nitaiveda.nyf > All Scriptures By Acharyas > Dharma Shastras > Manu-samhita |
Manu-samhita
adhyaya 1
1.01
manumekagramasinamabhigamya
maharshayah |
pratipujya yathanyayamidam
vacanamabruvan ||
1.02
bhagavan sarvavarnanam
yathavadanupurvashah |
antaraprabhavanam ca dharmanno
vaktumarhasi ||
1.03
tvameko hyasya sarvasya vidhanasya
svayambhuvah |
acintyasyaprameyasya
karyatattvarthavit prabho ||
1.04
sa taih prishtastatha samyagamitoja
mahatmabhih |
pratyuvacarcya tan sarvan
maharshimshruyatamiti ||
1.05
asididam
tamobhutamaprajnatamalakshanam |
apratarkyamavijneyam prasuptamiva
sarvatah ||
1.06
tatah svayambhurbhagavanavyakto
vyanjayannidam |
mahabhutadi vrittojah pradurasit
tamonudah ||
1.07
yo.asavatindriyagrahyah
sukshmo.avyaktah sanatanah |
sarvabhutamayo.acintyah sa eva
svayamudbabhau |||
1.08
so.abhidhyaya sharirat svat
sishrikshurvividhah prajah |
apa eva sasarjadau tasu
viryamavashrijat ||
1.09
tadandamabhavaddhaimam
sahasramshusamaprabham |
tasminjajne svayam brahma
sarvalokapitamahah ||
1.10
apo nara iti prokta apo vai
narasunavah |
ta yadasyayanam purvam tena narayanah
smritah ||
1.11
yat tat karanamavyaktam nityam
sadasadatmakam |
tadvishrishtah sa purusho loke
brahmaiti kirtyate ||
1.12
tasminnande sa bhagavanushitva
parivatsaram |
svayamevatmano dhyanat tadandamakarod
dvidha ||
1.13
tabhyam sa shakalabhyam ca divam
bhumim ca nirmame |
madhye vyoma dishashcashtavapam
sthanam ca shashvatam ||
1.14
udbabarhatmanashcaiva manah
sadasadatmakam |
manasashcapyahankaramabhimantaramishvaram
||
1.15
mahantameva catmanam sarvani
trigunani ca |
vishayanam grahitrini shanaih
pancaindriyani ca ||
1.16
tesham tvavayavan sukshman
shannamapyamitaujasam |
samniveshyatmamatrasu sarvabhutani
nirmame ||
1.17
yan murtyavayavah
sukshmastanimanyashrayanti shat |
tasmacchariramityahustasya murtim
manishinah ||
1.18
tadavishanti bhutani mahanti saha
karmabhih |
manashcavayavaih sukshmaih
sarvabhutakridavyayam ||
1.19
teshamidam tu saptanam purushanam
mahaujasam |
sukshmabhyo murtimatrabhyah
sambhavatyavyayad vyayam ||
1.20
adyadyasya gunam tveshamavapnoti
parah parah |
yo yo yavatithashcaisham sa sa tavad
gunah smritah ||
1.21
sarvesham tu sa namani karmani ca
prithak prithak |
vedashabdebhya evadau prithak
samsthashca nirmame ||
1.22
karmatmanam ca devanam so.ashrijat
praninam prabhuh |
sadhyanam ca ganam sukshmam yajnam
caiva sanatanam ||
1.23
agnivayuravibhyastu trayam brahma
sanatanam |
dudoha yajnasiddhyartham
rica.yajusa.samalakshanam ||
1.24
kalam kalavibhaktishca nakshatrani
grahamstatha |
saritah sagaran shailan samani
vishamani ca ||
1.25
tapo vacam ratim caiva kamam ca
krodhameva ca |
shrishtim sasarja caivaimam
srashtumicchannimah prajah ||
1.26
karmanam ca vivekartham dharmadharmau
vyavecayat |
dvandvairayojayaccaimah
sukhaduhkhadibhih prajah ||
1.27
anvyo matra vinashinyo dashardhanam
tu yah smritah |
tabhih sardhamidam sarvam
sambhavatyanupurvashah ||
1.28
yam tu karmani yasmin sa nyayunkta
prathamam prabhuh |
sa tadeva svayam bheje shrijyamanah
punah punah ||
1.29
himsrahimsre mridukrure
dharmadharmavritanrite |
yad yasya so.adadhat sarge tat tasya
svayamavishat ||% ****
1.30
yathartulinganyartavah
svayamevartuparyaye |
svani svanyabhipadyante tatha karmani
dehinah ||
1.31
lokanam tu vivriddhyartham
mukhabahurupadatah |
brahmanam kshatriyam vaishyam shudram
ca niravartayat ||
1.32
dvidha kritva.atmano dehamardhena
purusho.abhavat |
ardhena nari tasyam sa
virajamashrijat prabhuh ||
1.33
tapastaptva.ashrijad yam tu sa svayam
purusho virat |
tam mam vittasya sarvasya srashtaram
dvijasattamah ||
1.34
aham prajah sishrikshustu tapastaptva
sudushcaram |
patin prajanamashrijam maharshinadito
dasha ||\.||
1.35
maricimatryangirasau pulastyam
pulaham kratum |
pracetasam vasishtham ca bhrigum
naradameva ca ||
1.36
ete manumstu saptan yanashrijan
bhuritejasah |
devan devanikayamshca
maharshimshcamitojasah ||
1.37
yaksharakshah pishacamshca
gandharvapsaraso.asuran |
nagan sarpan suparnamshca
pitrinamshca prithagganam ||
1.38
vidyuto.ashanimeghamshca
rohitaindradhanumshi ca |
ulkanirghataketumshca
jyotimshyuccavacani ca ||
1.39
kinnaran vanaran matsyan vividhamshca
vihangaman |
pashun mrigan manushyamshca
vyalamshcobhayatodatah ||
1.40
krimikitapatangamshca
yukamakshikamatkunam |
sarvam ca damshamashakam sthavaram ca
prithagvidham ||
1.41
evametairidam sarvam manniyogan
mahatmabhih |
yathakarma tapoyogat shrishtam
sthavarajangamam ||
1.42
yesham tu yadrisham karma bhutanamiha
kirtitam |
tat tatha vo.abhidhasyami kramayogam
ca janmani ||
1.43
pashavashca mrigashcaiva
vyalashcobhayatodatah |
rakshamsi ca pishacashca manushyashca
jarayujah ||
1.44
andajah pakshinah sarpa nakra
matsyashca kacchapah |
yani caivam.prakarani
sthalajanyaudakani ca ||
1.45
svedajam damshamashakam yukamakshikamatkunam
|
ushmanashcopajayante yaccanyat kim
cididrisham ||
1.46
udbhijjah sthavarah sarve
bijakandaprarohinah |
oshadhyah phalapakanta
bahupushpaphalopagah ||
1.47
apushpah phalavanto ye te
vanaspatayah smritah |
pushpinah phalinashcaiva
vrikshastubhayatah smritah ||
1.48
gucchagulmam tu vividham tathaiva
trinajatayah |
bijakandaruhanyeva pratana vallya eva
ca ||
1.49
tamasa bahurupena veshtitah
karmahetuna |
antassamjna bhavantyete
sukhaduhkhasamanvitah ||
1.50
etadantastu gatayo brahmadyah
samudahritah |
ghore.asmin bhutasamsare nityam
satatayayini ||
1.51
evam sarvam sa shrishtvaidam mam
cacintyaparakramah |
atmanyantardadhe bhuyah kalam kalena
pidayan ||
1.52
yada sa devo jagarti tadevam ceshtate
jagat |
yada svapiti shantatma tada sarvam
nimilati ||
1.53
tasmin svapiti tu svasthe karmatmanah
sharirinah |
svakarmabhyo nivartante manashca
glanimricchati ||
1.54
yugapat tu praliyante yada tasmin
mahatmani |
tada.ayam sarvabhutatma sukham
svapiti nirvritah ||
1.55
tamo.ayam tu samashritya ciram
tishthati saindriyah |
na ca svam kurute karma tadotkramati
murtitah ||
1.56
yada.anumatriko bhutva bijam sthanu
carishnu ca |
samavishati samshrishtastada murtim
vimuncati ||
1.57
evam sa jagratsvapnabhyamidam sarvam
caracaram |
sanjivayati cajasram pramapayati
cavyayah ||
1.58
idam shastram tu kritva.asau mameva
svayamaditah |
vidhivad grahayamasa
maricyadimstvaham munin ||
1.59
etad vo.ayam bhriguh shastram
shravayishyatyasheshatah |
etad hi matto.adhijage
sarvamesho.akhilam munih ||
1.60
tatastatha sa tenokto maharshimanuna
bhriguh |
tanabravid rishin sarvan pritatma
shruyatamiti ||
1.61
svayambhuvasyasya manoh shadvamshya
manavo.apare |
shrishtavantah prajah svah sva
mahatmano mahaujasah ||
1.62
svarocishashcottamashca tamaso
raivatastatha |
cakshushashca mahateja vivasvatsuta
eva ca ||
1.63
svayambhuvadyah saptaite manavo
bhuritejasah |
sve sve.antare
sarvamidamutpadyapushcaracaram ||
1.64
nimesha dasha cashtau ca kashtha
trimshat tu tah kala |
trimshat kala muhurtah syadahoratram
tu tavatah ||
1.65
ahoratre vibhajate suryo
manushadaivike |
ratrih svapnaya bhutanam ceshtayai
karmanamahah ||
1.66
pitrye ratryahani masah pravibhagastu
pakshayoh |
karmaceshtasvahah krishnah shuklah
svapnaya sharvari ||
1.67
daive ratryahani varsham
pravibhagastayoh punah |
ahastatrodagayanam ratrih syad
dakshinayanam ||
1.68
brahmasya tu kshapahasya yat pramanam
samasatah |
ekaikasho yuganam tu
kramashastannibodhata ||
1.69
catvaryahuh sahasrani varshanam tat
kritam yugam |
tasya tavatshati samdhya
samdhyamshashca tathavidhah ||
1.70
itareshu sasamdhyeshu
sasamdhyamsheshu ca trishu |
ekapayena vartante sahasrani shatani
ca ||
1.71
yadetat parisankhyatamadaveva caturyugam
|
etad dvadashasahasram devanam
yugamucyate ||
1.72
daivikanam yuganam tu sahasram
parisankhyaya |
brahmamekamaharjneyam tavatim
ratrimeva ca ||
1.73
tad vai yugasahasrantam brahmam
punyamaharviduh |
ratrim ca tavatimeva te.ahoratravido
janah ||
1.74
tasya so.aharnishasyante prasuptah
pratibudhyate |
pratibuddhashca shrijati manah
sadasadatmakam ||
1.75
manah shrishtim vikurute codyamanam
sishrikshaya |
akasham jayate tasmat tasya shabdam
gunam viduh ||
1.76
akashat tu vikurvanat
sarvagandhavahah shucih |
balavanjayate vayuh sa vai
sparshaguno matah ||
1.77
vayorapi vikurvanad virocishnu
tamonudam |
jyotirutpadyate bhasvat tad
rupagunamucyate ||
1.78
jyotishashca vikurvanadapo rasagunah
smritah |
adbhyo gandhaguna bhumirityesha
shrishtiraditah ||
1.79
yad prag dvadashasahasramuditam
daivikam yugam |
tadekasaptatigunam
manvantaramihocyate ||
1.80
manvantaranyasankhyani sargah samhara
eva ca |
kridannivaitat kurute parameshthi
punah punah ||
1.81
catushpat sakalo dharmah satyam caiva
krite yuge |
nadharmenagamah kashcin manushyan
prati vartate ||
1.82
itareshvagamad dharmah
padashastvavaropitah |
caurikanritamayabhirdharmashcapaiti
padashah ||
1.83
arogah
sarvasiddharthashcaturvarshashatayushah |
krite tretadishu hyeshamayurhrasati
padashah ||
1.84
vedoktamayurmartyanamashishashcaiva
karmanam |
phalantyanuyugam loke prabhavashca
sharirinam ||
1.85
anye kritayuge dharmastretayam
dvapare.apare |
anye kaliyuge nrinam
yugahrasanurupatah ||
1.86
tapah param kritayuge tretayam
jnanamucyate |
dvapare yajnamevahurdanamekam kalau
yuge ||
1.87
sarvasyasya tu sargasya guptyartham
sa mahadyutih |
mukhabahurupajjanam
prithakkarmanyakalpayat ||
1.88
adhyapanamadhyayanam yajanam yajanam
tatha |
danam pratigraham caiva
brahmananamakalpayat ||
1.89
prajanam rakshanam
danamijya.adhyayanameva ca |
vishayeshvaprasaktishca kshatriyasya
samasatah ||
1.90
pashunam rakshanam
danamijya.adhyayanameva ca |
vanikpatham kusidam ca vaishyasya
krishimeva ca ||
1.91
ekameva tu shudrasya prabhuh karma
samadishat |
eteshameva varnanam
shushrushamanasuyaya ||
1.92
urdhvam nabhermedhyatarah purushah
parikirtitah |
tasman medhyatamam tvasya mukhamuktam
svayambhuva ||
1.93
uttamangodbhavaj jyeshthyad
brahmanashcaiva dharanat |
sarvasyaivasya sargasya dharmato
brahmanah prabhuh ||
1.94
tam hi svayambhuh svadasyat
tapastaptva.adito.ashrijat |
havyakavyabhivahyaya sarvasyasya ca
guptaye ||
1.95
yasyasyena sada.ashnanti havyani
tridivaukasah |
kavyani caiva pitarah kim
bhutamadhikam tatah ||
1.96
bhutanam praninah shreshthah praninam
buddhijivinah |
buddhimatsu narah shreshtha nareshu
brahmanah smritah ||
1.97
brahmaneshu ca vidvamso vidvatsu
kritabuddhayah |
kritabuddhishu kartarah kartrishu
brahmavedinah ||
1.98
utpattireva viprasya murtirdharmasya
shashvati |
sa hi dharmarthamutpanno
brahmabhuyaya kalpate ||
1.99
brahmano jayamano hi
prithivyamadhijayate |
ishvarah sarvabhutanam dharmakoshasya
guptaye ||
1.100
sarvam svam brahmanasyedam yat kim
citjagatigatam |
shraishthyenabhijanenedam sarvam vai
brahmano.arhati ||
1.101
svameva brahmano bhunkte svam vaste
svam dadati ca |
anrishamsyad brahmanasya bhunjate
hitare janah ||
1.102
tasya karmavivekartham sheshanamanupurvashah
|
svayambhuvo manurdhimanidam
shastramakalpayat ||
1.103
vidusha brahmanenaidamadhyetavyam
prayatnatah |
shishyebhyashca pravaktavyam samyaG
nanyena kena cit ||
1.104
idam shastramadhiyano brahmanah
shamsitavratah |
manovakdehajairnityam karmadoshairna
lipyate ||
1.105
punati panktim vamshyamshca ??
saptasapta paravaran |
prithivimapi caivemam kritsnameko.api
so.arhati ||
1.106
idam svastyayanam shreshthamidam
buddhivivardhanam |
idam yashasyamayushyam idam nihshreyasam param ||
1.107
asmin dharme.akhilenoktau gunadoshau
ca karmanam |
caturnamapi varnanamacarashcaiva
shashvatah ||
1.108
acarah paramo dharmah shrutyoktah
smarta eva ca |
tasmadasmin sada yukto nityam
syadatmavan dvijah ||
1.109
acarad vicyuto vipro na
vedaphalamashnute |
acarena tu samyuktah
sampurnaphalabhag bhavet ||
1.110
evamacarato drishtva dharmasya munayo
gatim |
sarvasya tapaso mulamacaram jagrihuh
param ||
1.111
jagatashca samutpattim
samskaravidhimeva ca |
vratacaryaupacaram ca snanasya ca
param vidhim ||
1.112
daradhigamanam caiva vivahanam ca
lakshanam |
mahayajnavidhanam ca shraddhakalpam
ca shashvatam ||
1.113
vrittinam lakshanam caiva snatakasya
vratani ca |
bhakshyabhakshyam ca shaucam ca
dravyanam shuddhimeva ca ||
1.114
stridharmayogam tapasyam moksham
samnyasameva ca |
rajnashca dharmamakhilam karyanam ca
vinirnayam ||
1.115
sakshiprashnavidhanam ca dharmam
stripumsayorapi |
vibhagadharmam dyutam ca kantakanam
ca shodhanam ||
1.116
vaishyashudropacaram ca sankirnanam
ca sambhavam |
apaddharmam ca varnanam
prayashcittavidhim tatha ||
1.117
samsaragamanam caiva trividham
karmasambhavam |
nihshreyasam karmanam ca
gunadoshaparikshanam ||
1.118
deshadharmanjatidharman
kuladharmamshca shashvatan |
pashandaganadharmamshca
shastre.asminnuktavan manuh ||
1.119
yathaidamuktavamshastram pura prishto
manurmaya |
tathaidam yuyamapyadya
matsakashannibodhata ||
adhyaya 2
2.01
vidvadbhih sevitah
sadbhirnityamadvesharagibhih |
hridayenabhyanujnato yo dharmastam
nibodhata ||
2.02
kamatmata na prashasta na
caivaihastyakamata |
kamyo hi vedadhigamah karmayogashca
vaidikah ||
2.03
sankalpamulah kamo vai yajnah
sankalpasambhavah |
vratani yamadharmashca sarve
sankalpajah smritah ||
2.04
akamasya kriya ka cid drishyate naiha
karhi cit |
yad yad hi kurute kim cit tat tat
kamasya ceshtitam ||
2.05
teshu samyag vartamano
gacchatyamaralokatam |
yatha sankalpitamshcaiha sarvan kaman
samashnute ||
2.06
vedo.akhilo dharmamulam smritishile
ca tadvidam |
acarashcaiva
sadhunamatmanastushtireva ca ||
2.07
yah kashcit kasya cid dharmo manuna
parikirtitah |
sa sarvo.abhihito vede sarvajnanamayo
hi sah ||
2.08
sarvam tu samavekshyaidam nikhilam
jnanacakshusha |
shrutipramanyato vidvan svadharme
nivisheta vai ||
2.09
shrutismrityoditam dharmamanutishthan
hi manavah |
iha kirtimavapnoti pretya canuttamam
sukham ||
2.10
shrutistu vedo vijneyo dharmashastram
tu vai smritih |
te sarvartheshvamimamsye tabhyam
dharmo hi nirbabhau ||
2.11
yo.avamanyeta te mule hetushastrashrayad
dvijah |
sa sadhubhirbahishkaryo nastiko
vedanindakah ||
2.12
vedah smritih sadacarah svasya ca
priyamatmanah |
etaccaturvidham prahuh sakshad
dharmasya lakshanam ||
2.13
arthakameshvasaktanam dharmajnanam
vidhiyate |
dharmam jijnasamananam pramanam
paramam shrutih ||
2.14
shrutidvaidham tu yatra syat tatra
dharmavubhau smritau |
ubhavapi hi tau dharmau samyaguktau
manishibhih ||
2.15
udite.anudite caiva samayadhyushite
tatha |
sarvatha vartate yajna itiyam vaidiki
shrutih ||
2.16
nishekadishmashananto
mantrairyasyodito vidhih |
tasya shastre.adhikaro.asmin jneyo
nanyasya kasya cit ||
2.17
sarasvatidrishadvatyordevanadyoryadantaram
|
tam devanirmitam desham brahmavartam
pracakshate ||
2.18
tasmin deshe ya acarah
paramparyakramagatah |
varnanam santaralanam sa sadacara
ucyate ||
2.19
kurukshetram ca matsyashca pancalah
shurasenakah |
esha brahmarshidesho vai
brahmavartadanantarah ||
2.20
etad deshaprasutasya
sakashadagrajanmanah |
svam svam caritram shiksheran
prithivyam sarvamanavah ||
2.21
himavadvindhyayormadhyam yat prag
vinashanadapi |
pratyageva prayagacca madhyadeshah
prakirtitah ||
2.22
a samudrat tu vai purvada samudracca
pashcimat |
tayorevantaram giryoraryavartam
vidurbudhah ||
2.23
krishnasarastu carati mrigo yatra
svabhavatah |
sa jneyo yajniyo desho
mlecchadeshastvatah parah ||
2.24
etandvijatayo deshan samshrayeran
prayatnatah |
shudrastu yasmin kasmin va nivased
vrittikarshitah ||\.||
2.25
esha dharmasya vo yonih samasena
prakirtita |
sambhavashcasya sarvasya
varnadharmannibodhata ||
2.26
vaidikaih karmabhih
punyairnishekadirdvijanmanam |
karyah sharirasamskarah pavanah
pretya caiha ca ||
2.27
garbhairhomairjatakarmacaudamaunjinibandhanaih
|
baijikam garbhikam cainam
dvijanamapamrijyate ||
2.28
svadhyayena
vratairhomaistraividyenejyaya sutaih |
mahayajnaishca yajnaishca brahmiyam
kriyate tanuh ||
2.29
prana nabhivardhanat pumso jatakarma
vidhiyate |
mantravat prashanam casya
hiranyamadhusarpisham ||
2.30
namadheyam dashamyam tu dvadashyam
va.asya karayet |
punye tithau muhurte va nakshatre va
gunanvite ||
2.31
mangalyam brahmanasya syat
kshatriyasya balanvitam |
vaishyasya dhanasamyuktam shudrasya
tu jugupsitam ||
2.32
sharmavad brahmanasya syad rajno
rakshasamanvitam |
vaishyasya pushtisamyuktam shudrasya
preshyasamyutam ||
2.33
strinam sukhaudyamakruram
vispashtartham manoharam |
mangalyam
dirghavarnantamashirvadabhidhanavat ||
2.34
caturthe masi kartavyam shishornishkramanam
grihat |
shashthe.annaprashanam masi yad
vaishtam mangalam kule ||
2.35
cudakarma dvijatinam sarveshameva
dharmatah |
prathame.abde tritiye va kartavyam
shruticodanat ||
2.36
garbhashtame.abde kurvita
brahmanasyaupanayanam |
garbhadekadashe rajno garbhat tu
dvadashe vishah ||
2.37
brahmavarcasakamasya karyo viprasya
pancame |
rajno balarthinah shashthe
vaishyasyaiharthino.ashtame ||
2.38
a shodashad brahmanasya savitri
nativartate |
a dvavimshat kshatrabandhora
caturvimshatervishah ||
2.39
ata urdhvam trayo.apyete
yathakalamasamskritah |
savitripatita vratya
bhavantyaryavigarhitah ||
2.40
naitairaputairvidhivadapadyapi hi
karhi cit |
brahman yaunamshca sambandhannacared
brahmanah saha ||
2.41
karshnarauravabastani carmani
brahmacarinah |
vasirannanupurvyena
shanakshaumavikani ca ||
2.42
maunji trivrit sama shlakshna karya
viprasya mekhala |
kshatriyasya tu maurvi jya vaishyasya
shanatantavi ||
2.43
munjalabhe tu kartavyah
kushashmantakabalvajaih |
trivrita granthinaikena tribhih
pancabhireva va ||
2.44
karpasamupavitam syad
viprasyaurdhvavritam trivrit |
shanasutramayam rajno
vaishyasyavikasautrikam ||
2.45
brahmano bailvapalashau kshatriyo
vatakhadirau |
pailavaudumbarau vaishyo
dandanarhanti dharmatah ||
2.46
keshantiko brahmanasya dandah karyah
pramanatah |
lalatasammito rajnah syat tu
nasantiko vishah ||
2.47
rijavaste tu sarve syuravranah
saumyadarshanah |
anudvegakara nrinam
satvaco.anagnidushitah ||
2.48
pratigrihyepsitam dandamupasthaya ca
bhaskaram |
pradakshinam parityagnim cared
bhaiksham yathavidhi ||
\.||
2.49
bhavatpurvam cared bhaikshamupanito
dvijottamah |
bhavanmadhyam tu rajanyo vaishyastu
bhavaduttaram ||\.||
2.50
mataram va svasaram va maturva
bhaginim nijam |
bhiksheta bhiksham prathamam ya
cainam navamanayet ||
2.51
samahritya tu tad bhaiksham
yavadannamamayaya |
nivedya gurave.ashniyadacamya
pranmukhah shucih ||
2.52
ayushyam pranmukho bhunkte yashasyam
dakshinamukhah |
shriyam pratyanmukho bhunkte ritam
bhunkte hyudanmukhah ||
2.53
upasprishya dvijo nityamannamadyat
samahitah |
bhuktva caupasprishet samyagadbhih
khani ca samsprishet ||
2.54
pujayedashanam
nityamadyaccaitadakutsayan |
drishtva hrishyet prasidecca
pratinandecca sarvashah ||
2.55
pujitam hyashanam nityam balamurjam
ca yacchati |
apujitam tu tad bhuktamubhayam
nashayedidam ||
2.56
naucchishtam kasya cid
dadyannadyadetat tatha.antara |
na caivatyashanam kuryanna
caucchishtah kva cid vrajet ||
2.57
anarogyamanayushyamasvargyam
catibhojanam |
apunyam lokavidvishtam tasmat tat
parivarjayet ||
2.58
brahmena viprastirthena
nityakalamupasprishet |
kayatraidashikabhyam va na pitryena
kada cana ||
2.59
angushthamulasya tale brahmam tirtham
pracakshate |
kayamangulimule.agre devam pitryam
tayoradhah ||
2.60
triracamedapah purvam dvih pramrijyat
tato mukham |
khani caiva sprishedadbhiratmanam
shira eva ca ||
2.61
anushnabhiraphenabhiradbhistirthena
dharmavit |
shaucepsuh sarvada.acamedekante
pragudanmukhah ||
2.62
hridgabhih puyate viprah
kanthagabhistu bhumipah |
vaishyo.adbhih prashitabhistu shudrah
sprishtabhirantatah ||
2.63
uddhrite dakshine panavupavityaucyate
dvijah |
savye pracinaviti niviti
kanthasajjane ||
2.64
mekhalamajinam dandamupavitam
kamandalum |
apsu prasya vinashtani grihnitanyani
mantravat ||
2.65
keshantah shodashe varshe brahmanasya
vidhiyate |
rajanyabandhordvavimshe vaishyasya
dvyadhike matah ||
2.66
amantrika tu karyaiyam
strinamavridasheshatah |
samskarartham sharirasya yathakalam
yathakramam ||
2.67
vaivahiko vidhih strinam samskaro
vaidikah smritah |
patiseva gurau vaso
grihartho.agniparikriya ||
2.68
esha prokto dvijatinamaupanayaniko
vidhih |
utpattivyanjakah punyah karmayogam
nibodhata ||
2.69
upaniyam guruh shishyam shikshayetshaucamaditah
|
acaramagnikaryam ca
samdhyaupasanameva ca ||
2.70
adhyeshyamanastvacanto
yathashastramudanmukhah |
brahmanjalikrito.adhyapyo laghuvasa
jitaindriyah ||
2.71
brahmarambhe.avasane ca padau grahyau
guroh sada |
samhatya hastavadhyeyam sa hi
brahmanjalih smritah ||
2.72
vyatyastapanina karyamupasangrahanam
guroh |
savyena savyah sprashtavyo dakshinena
ca dakshinah ||
2.73
adhyeshyamanam tu
gururnityakalamatandritah |
adhishva bho iti bruyad
viramo.astviti caramet ||
2.74
brahmanah pranavam kuryadadavante ca
sarvada |
sravatyanonkritam ?? purvam
parastacca vishiryati ||
2.75
prakkulan paryupasinah
pavitraishcaiva pavitah |
pranayamaistribhih putastata
om.karamarhati ||
2.76
akaram capyukaram ca makaram ca prajapatih
|
vedatrayanniraduhad bhurbhuvah
svarititi ca ||
2.77
tribhya eva tu vedebhyah padam
padamaduduhat |
tadityarco.asyah savitryah
parameshthi prajapatih ||
2.78
etadaksharametam ca japan
vyahritipurvikam |
samdhyayorvedavid vipro vedapunyena
yujyate ||
2.79
sahasrakritvastvabhyasya bahiretat
trikam dvijah |
mahato.apyenaso masat
tvacaivahirvimucyate ||
2.80
etayarica visamyuktah kale ca kriyaya
svaya |
brahmakshatriyavidyonirgarhanam yati
sadhushu ||
2.81
omkarapurvikastisro
mahavyahritayo.avyayah |
tripada caiva savitri vijneyam
brahmano mukham ||
2.82
yo.adhite.ahanyahanyetam trini
varshanyatandritah |
sa brahma paramabhyeti vayubhutah
khamurtiman ||
2.83
ekaksharam param brahma pranayamah
param tapah |
savitryastu param nasti maunat satyam
vishishyate ||
2.84
ksharanti sarva vaidikyo
juhotiyajatikriyah |
aksharam dushkaram jneyam brahma caiva
prajapatih ||
2.85
vidhiyajnaj japayajno vishishto
dashabhirgunaih |
upamshuh syatshatagunah sahasro
manasah smritah ||
2.86
ye pakayajnah catvaro
vidhiyajnasamanvitah |
sarve te japayajnasya kalam narhanti
shodashim ||
2.87
japyenaiva tu samsidhyed brahmano
natra samshayah |
kuryadanyanna va kuryan maitro
brahmana ucyate ||
2.88
indriyanam vicaratam
vishayeshvapaharishu |
samyame yatnamatishthed vidvan
yantaiva vajinam ||
2.89
ekadashendriyanyahuryani purve
manishinah |
tani samyak pravakshyami
yathavadanupurvashah ||
2.90
shrotram tvak cakshushi jihva nasika
caiva pancami |
payupastham hastapadam vak caiva
dashami smrita |
2.91
buddhindriyani pancaisham
shrotradinyanupurvashah |
karmendriyani pancaisham payvadini
pracakshate ||
2.92
ekadasham mano jneyam
svagunenaubhayatmakam |
yasmin jite jitavetau bhavatah
pancakau ganau ||
2.93
indriyanam prasangena dosham
ricchatyasamshayam |
samniyamya tu tanyeva tatah siddhim
nigacchati ||
2.94
na jatu kamah kamanamupabhogena
shamyati |
havisha krishnavartmaiva bhuya
evabhivardhate ||
2.95
yashcaitan prapnuyat sarvan
yashcaitan kevalamstyajet ||
prapanat sarvakamanam parityago
vishishyate |
2.96
na tathaitani shakyante
samniyantumasevaya ||
vishayeshu prajushtani yatha jnanena
nityashah ||
2.97
vedastyagashca yajnashca niyamashca
tapamsi ca |
na vipradushtabhavasya siddhim
gacchati karhi cit ||
2.98
shrutva sprishtva ca drishtva ca
bhuktva ghratva ca yo narah |
na hrishyati glayati va sa vijneyo
jitaindriyah ||
2.99
indriyanam tu sarvesham yadyekam
ksharatindriyam |
tenasya ksharati prajna driteh
padadivodakam ||
2.100
vashe kritvendriyagramam samyamya ca
manastatha |
sarvan samsadhayedarthanakshinvan
yogatastanum ||
2.101
purvam samdhyam japamstishthet
savitrima.arkadarshanat |
pashcimam tu samasinah samyag rikshavibhavanat
||
2.102
purvam samdhyam
japamstishthannaishameno vyapohati |
pashcimam tu samasino malam hanti
divakritam ||
2.103
na tishthati tu yah purvam naupaste
yashca pashcimam |
sa shudravad bahishkaryah sarvasmad
dvijakarmanah ||
2.104
apam samipe niyato naityakam
vidhimasthitah |
savitrimapyadhiyita gatva.aranyam
samahitah ||
2.105
vedaupakarane caiva svadhyaye caiva
naityake |
nanurodho.astyanadhyaye homamantreshu
caiva hi ||
2.106
naityake nastyanadhyayo brahmasatram
hi tat smritam ||
brahmahutihutam punyamanadhyayavashat
kritam ??||
2.107
yah svadhyayamadhite.abdam vidhina
niyatah shucih |
tasya nityam ksharatyesha payo dadhi
ghritam madhu ||
2.108
agnindhanam
bhaikshacaryamadhahshayyam gurorhitam |
a samavartanat kuryat kritopanayano
dvijah ||
2.109
acaryaputrah shushrushurjnanado
dharmikah shucih |
aptah shakto.arthadah sadhuh
svo.adhyapya dasha dharmatah ?? ||
2.110
naprishtah kasya cid bruyanna
canyayena pricchatah |
janannapi hi medhavi jadavalloka
acaret ||
2.111
adharmena ca yah praha yashcadharmena
pricchati |
tayoranyatarah praiti vidvesham
va.adhigacchati ||
2.112
dharmarthau yatra na syatam
shushrusha va.api tadvidha |
tatra vidya na vaptavya shubham
bijamivaushare ||
2.113
vidyayaiva samam kamam martavyam brahmavadina
|
apadyapi hi ghorayam na tvenamirine
vapet ||
2.114
vidya brahmanametyaha
shevadhiste.asmi raksha mam |
asuyakaya mam madastatha syam
viryavattama ||
2.115
yameva tu shucim
vidyanniyatabrahmacarinam |
tasmai mam bruhi vipraya
nidhipayapramadine |
2.116
brahma
yastvananujnatamadhiyanadavapnuyat |
sa brahmasteyasamyukto narakam
pratipadyate |
2.117
laukikam vaidikam va.api
tatha.adhyatmikameva va |
adadita yato jnanam tam
purvamabhivadayet ||
2.118
savitrimatrasaro.api varam viprah
suyantritah |
nayantritastrivedo.api sarvashi
sarvavikrayi ||
2.119
shayya.a.asane.adhyacarite shreyasa
na samavishet |
shayya.a.asanasthashcaivenam
pratyutthayabhivadayet ||
2.120
urdhvam prana hyutkramanti yunah
sthavira ayati |
pratyutthanabhivadabhyam punastan
pratipadyate ||
2.121
abhivadanashilasya nityam
vriddhopasevinah |
catvari tasya vardhante ayurdharmo yasho balam ||
2.122
abhivadat param vipro
jyayamsamabhivadayan |
asau namahamasmiti svam nama
parikirtayet ||
2.123
namadheyasya ye ke cidabhivadam na
janate |
tan prajno.ahamiti bruyat striyah
sarvastathaiva ca ||
2.124
bhohshabdam kirtayedante svasya
namno.abhivadane |
namnam svarupabhavo hi bhobhava
rishibhih smritah ||
2.125
ayushman bhava saumyaiti vacyo
vipro.abhivadane |
akarashcasya namno.ante vacyah
purvaksharah plutah ||
2.126
yo na vettyabhivadasya viprah
pratyabhivadanam |
nabhivadyah sa vidusha yatha
shudrastathaiva sah ||
2.127
brahmanam kushalam pricchet kshatrabandhumanamayam
|
vaishyam kshemam samagamya
shudramarogyameva ca ||
2.128
avacyo dikshito namna yaviyanapi yo
bhavet |
bhobhavatpurvakam tvenamabhibhasheta
dharmavit ||
2.129
parapatni tu ya stri syadasambandha
ca yonitah |
tam bruyad bhavatityevam subhage
bhaginiti ca ||
2.130
matulamshca pitrivyamshca shvashuran
ritvijo gurun |
asavahamiti bruyat pratyutthaya
yaviyasah ||
2.131
matrishvasa matulani shvashruratha
pitrishvasa |
sampujya gurupatnivat samasta
gurubharyaya ||
2.132
bhraturbharyaupasangrahya
savarna.ahanyahanyapi |
viproshya tupasangrahya
jnatisambandhiyoshitah ||
2.133
piturbhaginyam matushca jyayasyam ca
svasaryapi |
matrivad vrittimatishthen mata tabhyo
gariyasi ||
2.134
dashabdakhyam paurasakhyam
pancabdakhyam kalabhritam |
tryabdapurvam shrotriyanam svalpenapi
svayonishu ||
2.135
brahmanam dashavarsham tu
shatavarsham tu bhumipam |
pitaputrau vijaniyad brahmanastu
tayoh pita ||
2.136
vittam bandhurvayah karma vidya
bhavati pancami |
etani manyasthanani gariyo yad
yaduttaram ||
2.137
pancanam trishu varneshu bhuyamsi
gunavanti ca |
yatra syuh so.atra manarhah
shudro.api dashamim gatah ||
2.138
cakrino dashamisthasya rogino
bharinah striyah |
snatakasya ca rajnashca pantha deyo
varasya ca ||
2.139
tesham tu samavetanam manyau
snatakaparthivau |
rajasnatakayoshcaiva snatako
nripamanabhak ||
2.140
upaniya tu yah shishyam
vedamadhyapayed dvijah |
sakalpam sarahasyam ca tamacaryam
pracakshate ||
2.141
ekadesham tu vedasya vedanganyapi va
punah |
yo.adhyapayati vrittyarthamupadhyayah
sa ucyate ||
2.142
nishekadini karmani yah karoti
yathavidhi |
sambhavayati cannena sa vipro
gururucyate ||
2.143
agnyadheyam pakayajnanagnishtomadikan
makhan |
yah karoti vrito yasya sa
tasyartvigihocyate ||
2.144
ya avrinotyavitatham brahmana
shravanavubhau |
sa mata sa pita jneyastam na druhyet
kada cana ||
2.145
upadhyayan dashacarya acaryanam
shatam pita |
sahasram tu pitrin mata
gauravenatiricyate ||
2.146
utpadakabrahmadatrorgariyan brahmadah
pita |
brahmajanma hi viprasya pretya caiha
ca shashvatam ||
2.147
kaman mata pita cainam yadutpadayato
mithah |
sambhutim tasya tam vidyad yad
yonavabhijayate ||
2.148
acaryastvasya yam jatim vidhivad
vedaparagah |
utpadayati savitrya sa satya
sa.ajara.amara ||
2.149
alpam va bahu va yasya
shrutasyaupakaroti yah |
tamapiha gurum vidyatshrutaupakriyaya
taya ||
2.150
brahmasya janmanah karta svadharmasya
ca shasita |
balo.api vipro vriddhasya pita
bhavati dharmatah ||
2.151
adhyapayamasa pitrin shishurangirasah
kavih |
putraka iti hauvaca jnanena
parigrihya tan ||
2.152
te tamarthamapricchanta
devanagatamanyavah |
devashcaitan sametyaucurnyayyam vah
shishuruktavan ||
2.153
ajno bhavati vai balah pita bhavati
mantradah |
ajnam hi balamityahuh pitetyeva tu
mantradam ||
2.154
na hayanairna palitairna vittena na
bandhubhih |
rishayashcakrire dharmam yo.anucanah
sa no mahan ||
2.155
vipranam jnanato jyaishthyam
kshatriyanam tu viryatah |
vaishyanam dhanyadhanatah
shudranameva janmatah ||
2.156
na tena vriddho bhavati yenasya
palitam shirah |
yo vai yuva.apyadhiyanastam devah
sthaviram viduh ||
2.157
yatha kashthamayo hasti yatha
carmamayo mrigah |
yashca vipro.anadhiyanastrayaste nama
bibhrati ||
2.158
yatha shandho.aphalah strishu yatha
gaurgavi caphala |
yatha cajne.aphalam danam tatha
vipro.anrico.aphalah ||
2.159
ahimsayaiva bhutanam karyam
shreyo.anushasanam |
vak caiva madhura shlakshna prayojya
dharmamicchata ||
2.160
yasya vanmanasi shuddhe samyag gupte
ca sarvada |
sa vai sarvamavapnoti vedantopagatam
phalam ||
2.161
narumtudah syadarto.api na
paradrohakarmadhih |
yaya.asyodvijate vaca nalokyam
tamudirayet ||
2.162
sammanad brahmano nityamudvijeta
vishadiva |
amritasyeva cakankshedavamanasya sarvada
||
2.163
sukham hyavamatah shete sukham ca
pratibudhyate ||
sukham carati loke.asminnavamanta
vinashyati ||
2.164
anena kramayogena samskritatma dvijah
shanaih |
gurau vasan sancinuyad
brahmadhigamikam tapah ||
2.165
tapovisheshairvividhairvrataishca
vidhicoditaih |
vedah kritsno.adhigantavyah sarahasyo
dvijanmana ||
2.166
vedameva sada.abhyasyet tapastapyan
dvijottamah |
vedabhyaso hi viprasya tapah
paramihaucyate ||
2.167
a haiva sa nakhagrebhyah paramam
tapyate tapah |
yah sragvyapi dvijo.adhite svadhyayam
shaktito.anvaham ||
2.168
yo.anadhitya dvijo vedamanyatra
kurute shramam |
sa jivanneva shudratvamashu gacchati
sanvayah ||
2.169
maturagre.adhijananam dvitiyam
maunjibandhane |
tritiyam yajnadikshayam dvijasya
shruticodanat ||
2.170
tatra yad brahmajanmasya
maunjibandhanacihnitam |
tatrasya mata savitri pita tvacarya
ucyate ||
2.171
vedapradanadacaryam pitaram
paricakshate |
na hyasmin yujyate karma kincida
maunjibandhanat ||
2.172
nabhivyaharayed brahma
svadhaninayanad rite |
shudrena hi samastavad yavad vede na
jayate ||
2.173
kritaupanayanasyasya
vratadeshanamishyate |
brahmano grahanam caiva kramena
vidhipurvakam ||
2.174
yadyasya vihitam carma yat sutram ya
ca mekhala |
yo dando yatca vasanam tat tadasya
vrateshvapi ||
2.175
sevetaimamstu niyaman brahmacari
gurau vasan |
sanniyamyaindriyagramam
tapovriddhyarthamatmanah ||
2.176
nityam snatva shucih kuryad
devarshipitritarpanam |
devatabhyarcanam caiva
samidadhanameva ca ||
2.177
varjayen madhu mamsam ca gandham
malyam rasan striyah |
shuktani yani sarvani praninam caiva
himsanam ||
2.178
abhyangamanjanam
cakshnorupanacchatradharanam |
kamam krodham ca lobham ca nartanam
gitavadanam ||
2.179
dyutam ca janavadam ca parivadam
tatha.anritam |
strinam ca prekshanalambhamupaghatam
parasya ca ||%(M.aalambhaa.av)
2.180
ekah shayita sarvatra na retah
skandayet kva cit |
kamad hi skandayan reto hinasti
vratamatmanah ||
2.181
svapne siktva brahmacari dvijah
shukramakamatah |
snatva.arkamarcayitva trih
punarmamityricam japet ||
2.182
udakumbham sumanaso
goshakritmrittikakushan |
ahared yavadarthani bhaiksham
caharahashcaret ||
2.183
vedayajnairahinanam prashastanam
svakarmasu |
brahmacaryahared bhaiksham grihebhyah
prayato.anvaham ||
2.184
guroh kule na bhiksheta na
jnatikulabandhushu |
alabhe tvanyagehanam purvam purvam
vivarjayet ||
2.185
sarvam vapi cared gramam
purvauktanamasambhave |
niyamya prayato vacamabhishastamstu
varjayet ||
2.186
duradahritya samidhah sannidadhyad
vihayasi |
sayam.pratashca juhuyat
tabhiragnimatandritah ||
2.187
akritva bhaikshacaranamasamidhya ca
pavakam |
anaturah saptaratramavakirnivratam
caret ||
2.188
bhaikshena vartayennityam naikannadi
bhaved vrati |
bhaikshena vratino vrittirupavasasama
smrita ||
2.189
vratavad devadaivatye pitrye
karmanyatharshivat |
kamamabhyarthito.ashniyad vratamasya
na lupyate ||
2.190
brahmanasyaiva karmaitadupadishtam
manishibhih |
rajanyavaishyayostvevam naitat karma
vidhiyate ||
2.191
codito guruna nityamapracodita eva va
|
kuryadadhyayane yatnamacaryasya
hiteshu ca ||
2.192
shariram caiva vacam ca
buddhindriyamanamsi ca |
niyamya pranjalistishthed vikshamano
gurormukham ||
2.193
nityamuddhritapanih syat sadhvacarah
susamvritah |
asyatamiti cauktah sannasitabhimukham
guroh ||
2.194
hinannavastraveshah syat sarvada
gurusannidhau |
uttishthet prathamam casya caramam
caiva samvishet ||
2.195
pratishravanasambhashe shayano na
samacaret |
nasino na ca bhunjano na tishthanna
paranmukhah ||
2.196
asinasya sthitah kuryadabhigacchamstu
tishthatah |
pratyudgamya tvavrajatah pashcad
dhavamstu dhavatah ||
2.197
paranmukhasyabhimukho durasthasyetya
cantikam |
pranamya tu shayanasya nideshe caiva
tishthatah ||
2.198
nicam shayya.a.asanam casya nityam
syad gurusannidhau |
gurostu cakshurvishaye na
yatheshtasano bhavet ||
2.199
naudaharedasya nama parokshamapi
kevalam |
na caivasyanukurvita
gatibhashitaceshtitam ||
2.200
guroryatra parivado ninda va.api
pravartate |
karnau tatra pidhatavyau gantavyam va
tato.anyatah ||
2.201
parivadat kharo bhavati shva vai
bhavati nindakah |
paribhokta krimirbhavati kito bhavati
matsari ||
2.202
durastho narcayedenam na kruddho
nantike striyah |
yanasanasthashcaivainamavaruhyabhivadayet
||
2.203
prativate.anuvate ca nasita guruna
saha |
asamshrave caiva gurorna kim cidapi
kirtayet ||
2.204
go.ashvaushtrayanaprasadaprastareshu
kateshu ca |
asita guruna sardham
shilaphalakanaushu ca ||
2.205
gurorgurau sannihite guruvad
vrittimacaret |
na canishrishto guruna svan
gurunabhivadayet ||
2.206
vidyagurushvevameva nitya vrittih
svayonishu |
pratishedhatsu cadharmad hitam
copadishatsvapi ||
2.207
shreyahsu guruvad vrittim nityameva
samacaret |
guruputreshu caryeshu guroshcaiva
svabandhushu ||
2.208
balah samanajanma va shishyo va
yajnakarmani |
adhyapayan gurusuto
guruvatmanamarhati ||
2.209
utsadanam ca gatranam
snapanaucchishtabhojane |
na kuryad guruputrasya
padayoshcavanejanam ||
2.210
guruvat pratipujyah syuh savarna
guruyoshitah |
asavarnastu sampujyah
pratyutthanabhivadanaih ||
2.211
abhyanjanam snapanam ca
gatrotsadanameva ca |
gurupatnya na karyani keshanam ca
prasadhanam ||
2.212
gurupatni tu yuvatirnabhivadyaiha
padayoh |
purnavimshativarshena gunadoshau
vijanata ||
2.213
svabhava esha narinam naranamiha
dushanam |
ato.arthanna pramadyanti pramadasu
vipashcitah ||
2.214
avidvamsamalam loke vidvamsamapi va
punah |
pramada hyutpatham netum
kamakrodhavashanugam ||
2.215
matra svasra duhitra va na
viviktasano bhavet |
balavanindriyagramo vidvamsamapi
karshati ||
2.216
kamam tu gurupatninam yuvatinam yuva
bhuvi |
vidhivad vandanam kuryadasavahamiti
bruvan ||
2.217
viproshya padagrahanamanvaham
cabhivadanam |
gurudareshu kurvita satam
dharmamanusmaran ||
2.218
yatha khanan khanitrena naro
varyadhigacchati |
tatha gurugatam vidyam
shushrushuradhigacchati ||
2.219
mundo va jatilo va syadatha va
syatshikhajatah |
nainam grame.abhinimlocet suryo
nabhyudiyat kva cit ||
2.220
tam cedabhyudiyat suryah shayanam
kamacaratah |
nimloced va.apyavijnanaj
japannupavased dinam ||
2.221
suryena hyabhinirmuktah
shayano.abhyuditashca yah |
prayashcittamakurvano yuktah syan
mahatenasa ||
2.222
acamya prayato nityamubhe samdhye
samahitah |
shucau deshe japanjapyamupasita
yathavidhi ||
2.223
yadi stri yadyavarajah shreyah kim
cit samacaret |
tat sarvamacared yukto yatra casya
ramen manah ||
2.224
dharmarthavucyate shreyah kamarthau
dharma eva ca |
artha evaiha va shreyastrivarga iti
tu sthitih ||
2.225
acaryashca pita caiva mata bhrata ca
purvajah |
nartenapyavamantavya brahmanena
visheshatah ||
2.226
acaryo brahmano murtih pita murtih
prajapateh |
mata prithivya murtistu bhrata svo
murtiratmanah ||
2.227
yam matapitarau klesham sahete
sambhave nrinam |
na tasya nishkritih shakya kartum
varshashatairapi ||
2.228
tayornityam priyam kuryadacaryasya ca
sarvada |
teshveva trishu tushteshu tapah sarvam
samapyate ||
2.229
tesham trayanam shushrusha paramam
tapa ucyate |
na tairanabhyanujnato dharmamanyam
samacaret ||
2.230
ta eva hi trayo lokasta eva traya
ashramah |
ta eva hi trayo vedasta
evauktastrayo.agnayah ||
2.231
pita vai
garhapatyo.agnirmata.agnirdakshinah smritah |
gururahavaniyastu sa.agnitreta
gariyasi ||
2.232
trishvapramadyanneteshu trin lokan
vijayed grihi |
dipyamanah svavapusha devavad divi
modate ||
2.233
imam lokam matribhaktya pitribhaktya
tu madhyamam |
gurushushrushaya tvevam brahmalokam
samashnute ||
2.234
sarve tasyadrita dharma yasyaite
traya adritah |
anadritastu yasyaite
sarvastasyaphalah kriyah ||
2.235
yavat trayaste jiveyustavatnanyam
samacaret |
teshveva nityam shushrusham kuryat
priyahite ratah ||
2.236
teshamanuparodhena paratryam yad
yadacaret |
tat tannivedayet tebhyo
manovacanakarmabhih ||
2.237
trishveteshvitikrityam hi purushasya
samapyate |
esha dharmah parah
sakshadupadharmo.anya ucyate ||
2.238
shraddadhanah shubham
vidyamadaditavaradapi |
anyadapi param dharmam striratnam
dushkuladapi ||
2.239
vishadapyamritam grahyam baladapi
subhashitam |
amitradapi sadvrittamamedhyadapi
kancanam ||
2.240
striyo ratnanyatho vidya dharmah
shaucam subhashitam |
vividhani ca shilpani samadeyani
sarvatah ||
2.241
abrahmanadadhyayanamapatkale
vidhiyate |
anuvrajya ca shushrusha
yavadadhyayanam guroh ||
2.242
nabrahmane gurau shishyo
vasamatyantikam vaset |
brahmane va.ananucane kankshan
gatimanuttamam ||
2.243
yadi tvatyantikam vasam rocayeta
guroh kule |
yuktah paricaredenama
shariravimokshanat ||
2.244
a samapteh sharirasya yastu
shushrushate gurum |
sa gacchatyanjasa vipro brahmanah
sadma shashvatam ||
2.245
na purvam gurave kim cidupakurvita
dharmavit |
snasyamstu guruna.ajnaptah shaktya
gurvrthamaharet ||
2.246
kshetram hiranyam gamashvam
chatraupanahamasanam |
dhanyam shakam ca vasamsi gurave
pritimavahet ||
2.247
acarye tu khalu prete guruputre
gunanvite |
gurudare sapinde va guruvad
vrittimacaret ||
2.248
eteshvavidyamaneshu
sthanasanaviharavan |
prayunjano.agnishushrusham sadhayed
dehamatmanah ||
2.249
evam carati yo vipro
brahmacaryamaviplutah |
sa gacchatyuttamasthanam na caiha
jayate punah ||
adhyaya 3
3.01
shat trimshadabdikam caryam gurau
traivedikam vratam |
tadardhikam padikam va
grahanantikameva va ||
3.02
vedanadhitya vedau va vedam va.api
yathakramam |
aviplutabrahmacaryo
grihasthashramamavaset ||
3.03
tam pratitam svadharmena
brahmadayaharam pituh |
sragvinam talpa asinamarhayet
prathamam gava ||
3.04
gurunanumatah snatva samavritto
yathavidhi |
udvaheta dvijo bharyam savarnam
lakshananvitam ||
3.05
asapinda ca ya maturasagotra ca ya
pituh |
sa prashasta dvijatinam darakarmani
maithune ||
3.06
mahantyapi samriddhani
go.ajavidhanadhanyatah |
strisambandhe dashaitani kulani
parivarjayet ||
3.07
hinakriyam nishpurusham nishchando
romasharshasam ??|
kshayamayavya.apasmarishvitrikushthikulani
ca ??||
3.08
nodvahet kapilam kanyam nadhikangim
na roginim |
nalomikam natilomam na vacatam na
pingalam ||
3.09
narikshavrikshanadinamnim
nantyaparvatanamikam |
na pakshyahipreshyanamnim na ca
bhishananamikam ||
3.10
avyangangim saumyanamnim
hamsavaranagaminim |
tanulomakeshadashanam
mridvangimudvahet striyam ||
3.11
yasyastu na bhaved bhrata na
vijnayeta va pita |
naupayaccheta tam prajnah
putrika.adharmashankaya ||
3.12
savarna.agre dvijatinam prashasta
darakarmani |
kamatastu pravrittanamimah syuh
kramasho.avarah ||
3.13
shudraiva bharya shudrasya sa ca sva
ca vishah smrite |
te ca sva caiva rajnashca tashca sva
cagrajanmanah ||
3.14
na brahmanakshatriyayorapadyapi hi
tishthatoh |
kasmimshcidapi vrittante shudra
bharyaupadishyate ||
3.15
hinajatistriyam mohadudvahanto
dvijatayah |
kulanyeva nayantyashu sasantanani
shudratam ||
3.16
shudravedi
patatyatrerutathyatanayasya ca |
shaunakasya sutotpattya tadapatyataya
bhrigoh ||
3.17
shudram shayanamaropya brahmano
yatyadhogatim |
janayitva sutam tasyam brahmanyadeva
hiyate ||
3.18
daivapitryatitheyani tatpradhanani
yasya tu |
nashnanti pitridevastanna ca svargam
sa gacchati ||
3.19
vrishaliphenapitasya
nihshvasopahatasya ca |
tasyam caiva prasutasya nishkritirna
vidhiyate ||
3.20
caturnamapi varnanam pretya caiha
hitahitan |
ashtaviman samasena
strivivahannibodhata ||
3.21
brahmo daivastathaivarshah
prajapatyastatha.asurah |
gandharvo rakshasashcaiva
paishacashcashtamo.adhamah ||
3.22
yo yasya dharmyo varnasya gunadoshau
ca yasya yau |
tad vah sarvam pravakshyami prasave
ca gunagunan ||
3.23
shadanupurvya viprasya kshatrasya
caturo.avaran |
visha.shudrayostu taneva vidyad
dharmyanarakshasan ||
3.24
caturo brahmanasyadyan prashastan
kavayo viduh |
rakshasam kshatriyasyaikamasuram
vaishyashudrayoh ||
3.25
pancanam tu trayo dharmya
dvavadharmyau smritaviha |
paishacashcasurashcaiva na kartavyau
kada cana ||
3.26
prithak prithag va mishrau va vivahau
purvacoditau |
gandharvo rakshasashcaiva dharmyau
kshatrasya tau smritau ||
3.27
acchadya carcayitva ca
shrutashilavate svayam |
ahuya danam kanyaya brahmo dharmah
prakirtitah ||
3.28
yajne tu vitate samyag ritvije karma
kurvate |
alankritya sutadanam daivam dharmam
pracakshate ||
3.29
ekam gomithunam dve va varadadaya
dharmatah |
kanyapradanam vidhivadarsho dharmah
sa ucyate ||
3.30
sahaubhau caratam dharmamiti
vaca.anubhashya ca |
kanyapradanamabhyarcya prajapatyo
vidhih smritah ||
3.31
jnatibhyo dravinam dattva kanyayai
caiva shaktitah |
kanyapradanam svacchandyadasuro
dharma ucyate ||
3.32
icchaya.anyonyasamyogah kanyayashca
varasya ca |
gandharvah sa tu vijneyo maithunyah
kamasambhavah ||
3.33
hatva chittva ca bhittva ca
kroshantim rudatim grihat |
prasahya kanyaharanam rakshaso
vidhirucyate ||
3.34
suptam mattam pramattam va raho
yatropagacchati |
sa papishtho vivahanam
paishacashcashtamo.adhamah ||
3.35
adbhireva dvijagryanam kanyadanam
vishishyate |
itaresham tu varnanamitaretarakamyaya
||
3.36
yo yasyaisham vivahanam manuna
kirtito gunah |
sarvam shrinuta tam viprah sarvam
kirtayato mama ||
3.37
dasha purvan paran vamshyanatmanam
caikavimshakam |
brahmiputrah
sukritakritmocayatyenasah pitrin ||
3.38
daivaudhajah sutashcaiva sapta sapta
paravaran |
arshaudhajah sutastrimstrin shat shat
kayaudhajah sutah ||
3.39
brahmadishu vivaheshu
caturshvevanupurvashah |
brahmavarcasvinah putra jayante
shishtasammatah ||
3.40
rupasattvagunopeta dhanavanto
yashasvinah |
paryaptabhoga dharmishtha jivanti ca
shatam samah ||
3.41
itareshu tu shishteshu
nrishamsa.anritavadinah |
jayante durvivaheshu
brahmadharmadvishah sutah ||
3.42
aninditaih strivivahairanindya
bhavati praja |
ninditairnindita nrinam tasmannindyan
vivarjayet ||
3.43
panigrahanasamskarah
savarnasupadishyate |
asavarnasvayam jneyo
vidhirudvahakarmani ||
3.44
sharah kshatriyaya grahyah pratodo
vaishyakanyaya |
vasanasya dasha grahya
shudrayotkrishtavedane ||
3.45
ritukalabhigami syat svadaraniratah
sada |
parvavarjam vrajeccainam tadvrato
ratikamyaya ||
3.46
rituh svabhavikah strinam ratrayah
shodasha smritah |
caturbhiritaraih sardhamahobhih
sadvigarhitaih ||
3.47
tasamadyashcatasrastu ninditaikadashi
ca ya |
trayodashi ca sheshastu prashasta
dasharatrayah ||
3.48
yugmasu putra jayante striyo.ayugmasu
ratrishu |
tasmad yugmasu putrarthi
samvishedartave striyam ||
3.49
puman pumso.adhike shukre stri
bhavatyadhike striyah |
same.apuman pum.striyau va
kshine.alpe ca viparyayah ||
3.50
nindyasvashtasu canyasu striyo
ratrishu varjayan |
brahmacaryeva bhavati yatra
tatrashrame vasan ||
3.51
na kanyayah pita vidvan grihniyat
shulkamanvapi |
grihnamshulkam hi lobhena
syannaro.apatyavikrayi ??||
3.52
stridhanani tu ye mohadupajivanti
bandhavah |
nariyanani vastram va te papa
yantyadhogatim ||
3.53
arshe gomithunam shulkam ke
cidahurmrishaiva tat |
alpo.apyevam mahan va.api
vikrayastavadeva sah ||
3.54
yasam nadadate shulkam jnatayo na sa
vikrayah |
arhanam tat kumarinamanrishamsyam ca
kevalam ||
3.55
pitribhirbhratribhishcaitah
patibhirdevaraistatha |
pujya bhushayitavyashca
bahukalyanamipsubhih ||
3.56
yatra naryastu pujyante ramante tatra
devatah |
yatraitastu na pujyante
sarvastatraphalah kriyah ||
%[ Following.h ten.h versesare
missingin.h M.]
3.57
shocanti jamayo yatra vinashyatyashu
tat kulam |
na shocanti tu yatraita vardhate tad
hi sarvada ||
3.58
jamayo yani gehani
shapantyapratipujitah ||
tani krityahataniva vinashyanti
samantatah ||
3.59
tasmadetah sada pujya
bhushanacchadanashanaih |
bhutikamairnarairnityam
satkareshutsaveshu ca | |
3.60
samtushto bharyaya bharta bhartra
bharya tathaiva ca |
yasminneva kule nityam kalyanam tatra
vai dhruvam ||
3.61
yadi hi stri na roceta pumamsam na
pramodayet |
apramodat punah pumsah prajanam na
pravartate ||
3.62
striyam tu rocamanayam sarvam tad
rocate kulam |
tasyam tvarocamanayam sarvameva na
rocate ||
3.63
kuvivahaih
kriyalopairvedanadhyayanena ca |
kulanyakulatam yanti
brahmanatikramena ca ||
3.64
shilpena vyavaharena shudrapatyaishca
kevalaih |
gobhirashvaishca yanaishca krishya
rajopasevaya ||
3.65
ayajyayajanaishcaiva nastikyena ca
karmanam |
kulanyashu vinashyanti yani hinani
mantratah ||
3.66
mantratastu samriddhani
kulanyalpadhananyapi |
kulasankhyam ca gacchanti karshanti
ca mahad yashah ||
%[Here.afterM'H numberiH
"10"]
3.67
vaivahike.agnau kurvita grihyam karma
yathavidhi |
pancayajnavidhanam ca paktim
canvahikim grihi ||
3.68
panca suna grihasthasya culli
peshanyupaskarah |
kandani caudakumbhashca badhyate
yastu vahayan ||
3.69
tasam kramena sarvasam
nishkrityartham maharshibhih |
panca klpta mahayajnah pratyaham
grihamedhinam ||
3.70
adhyapanam brahmayajnah pitriyajnastu
tarpanam |
homo daivo balirbhauto
nriyajno.atithipujanam ||
3.71
pancaitan yo maha.ayajnanna hapayati
shaktitah |
sa grihe.api vasannityam
sunadoshairna lipyate ||
3.72
devata.atithibhrityanam
pitrinamatmanashca yah |
na nirvapati pancanamucchvasanna sa
jivati ||
3.73
ahutam ca hutam caiva tatha
prahutameva ca |
brahmyam hutam prashitam ca
pancayajnan pracakshate ? ||
3.74
japo.ahuto huto homah prahuto
bhautiko balih |
brahmyam hutam dvijagryarca prashitam
pitritarpanam ? ||
3.75
svadhyaye nityayuktah syad daive
caivaiha karmani |
daivakarmani yukto hi bibhartidam
caracaram ||
3.76
agnau prasta.ahutih
samyagadityamupatishthate |
adityaj jayate vrishtirvrishterannam
tatah prajah ||
3.77
yatha vayum samashritya vartante
sarvajantavah |
tatha grihasthamashritya vartante sarva ashramah ||
3.78
yasmat trayo.apyashramino
jnanenannena canvaham |
grihasthenaiva dharyante tasmaj
jyeshthashramo grihi ||
3.79
sa samdharyah prayatnena
svargamakshayamicchata |
sukham cehecchata.atyantam yo.adharyo
durbalendriyaih ||
3.80
rishayah pitaro deva
bhutanyatithayastatha |
ashasate kutumbibhyastebhyah karyam
vijanata ||
3.81
svadhyayenarcayetarishin homairdevan
yathavidhi |
pitrimshraddhaishca nrinannairbhutani
balikarmana ||
3.82
kuryadaharahah
shraddhamannadyenodakena va |
payomulaphalairva.api pitribhyah
pritimavahan ||
3.83
ekamapyashayed vipram pitryarthe
pancayajnike |
na caivatrashayet kim cid
vaishvadevam prati dvijam ||
3.84
vaishvadevasya siddhasya grihye.agnau
vidhipurvakam |
abhyah kuryad devatabhyo brahmano
homamanvaham ||
3.85
agneh somasya caivadau tayoshcaiva
samastayoh |
vishvebhyashcaiva devebhyo
dhanvantaraya eva ca ||
3.86
kuhvai caivanumatyai ca prajapataya
eva ca |
saha dyavaprithivyoshca tatha
svishtakrite.antatah ||
3.87
evam samyag havirhutva sarvadikshu
pradakshinam |
indrantakappatindubhyah sanugebhyo
balim haret ??||
3.88
marudbhya iti tu dvari
kshipedapsvadbhya ityapi ??|
vanaspatibhya ityevam musalolukhale
haret ||
3.89
ucchirshake shriyai kuryad
bhadrakalyai ca padatah |
brahmavastoshpatibhyam tu vastumadhye
balim haret ||
3.90
vishvebhyashcaiva devebhyo
balimakasha utkshipet |
divacarebhyo bhutebhyo naktancaribhya
eva ca ||
3.91
prishthavastuni kurvita balim
sarvatmabhutaye |
pitribhyo balishesham tu sarvam
dakshinato haret ||
3.92
shunam ca patitanam ca shvapacam
paparoginam |
vayasanam kriminam ca
shanakairnirvaped bhuvi ||
3.93
evam yah sarvabhutani brahmano
nityamarcati |
sa gacchati param sthanam tejomurtih
patharjuna ||
3.94
kritvaitad balikarmaivamatithim
purvamashayet |
bhiksham ca bhikshave dadyad vidhivad
brahmacarine ||
3.95
yat punyaphalamapnoti gam dattva
vidhivad guroh |
tat punyaphalamapnoti bhiksham dattva
dvijo grihi ||
3.96
bhikshamapyudapatram va satkritya
vidhipurvakam |
vedatattvarthavidushe
brahmanayopapadayet ||
3.97
nashyanti havyakavyani
naranamavijanatam |
bhasmibhuteshu vipreshu mohad dattani
datribhih ||
3.98
vidyatapassamriddheshu hutam
vipramukhagnishu |
nistarayati durgacca mahatashcaiva
kilbishat ||
3.99
sampraptaya tvatithaye
pradadyadasanaudake |
annam caiva yathashakti satkritya
vidhipurvakam ||
3.100
shilanapyunchato nityam pancagninapi
juhvatah |
sarvam sukritamadatte
brahmano.anarcito vasan ||
3.101
trinani bhumirudakam vak caturthi ca
sunrita |
etanyapi satam gehe nocchidyante kada
cana ||
3.102
ekaratram tu nivasannatithirbrahmanah
smritah |
anityam hi sthito yasmat
tasmadatithirucyate ||
3.103
naikagraminamatithim vipram
sangatikam tatha |
upasthitam grihe vidyad bharya
yatragnayo.api va ||
3.104
upasate ye grihasthah
parapakamabuddhayah |
tena te pretya pashutam
vrajantyannadidayinah ||
3.105
apranodyo.atithih sayam suryaudho
grihamedhina |
kale praptastvakale va nasyanashnan
grihe vaset ||
3.106
na vai svayam tadashniyadatithim
yanna bhojayet |
dhanyam yashasyamayushyam svargyam
va.atithipujanam ||
3.107
asanavasathau
shayyamanuvrajyamupasanam |
uttameshuttamam kuryad hine hinam
same samam ||
3.108
vaishvadeve tu nirvritte
yadyanyo.atithiravrajet |
tasyapyannam yathashakti pradadyanna
balim haret ||
3.109
na bhojanartham sve viprah kulagotre
nivedayet |
bhojanartham hi te shamsan
vantashityucyate budhaih ||
3.110
na brahmanasya tvatithirgrihe rajanya
ucyate |
vaishyashudrau sakha caiva jnatayo gurureva
ca ||
3.111
yadi tvatithidharmena kshatriyo
grihamavrajet |
bhuktavatsu ca vipreshu kamam tamapi
bhojayet ||
3.112
vaishyashudravapi praptau
kutumbe.atithidharminau |
bhojayet saha
bhrityaistavanrishamsyam prayojayan ||
3.113
itaranapi sakhyadin sampritya
grihamagatan |
prakrityannam yathashakti bhojayet
saha bharyaya ||
3.114
suvasinih kumarishca rogino garbhinih
striyah |
atithibhyo.agra evaitan
bhojayedavicarayan ||
3.115
adattva tu ya etebhyah purvam
bhunkte.avicakshanah |
sa bhunjano na janati
shvagridhrairjagdhimatmanah ||
3.116
bhuktavatsvatha vipreshu sveshu
bhrityeshu caiva hi |
bhunjiyatam tatah pashcadavashishtam
tu dampati ||
3.117
devan rishin manushyamshca pitrin
grihyashca devatah |
pujayitva tatah pashcad grihasthah
sheshabhug bhavet ||
3.118
agham sa kevalam bhunkte yah
pacatyatmakaranat |
yajnashishtashanam hyetat satamannam
vidhiyate ||
3.119
rajartvigsnatakagurun
priyashvashuramatulan |
arhayen madhuparkena parisamvatsarat
punah ||
3.120
raja ca shrotriyashcaiva
yajnakarmanyupasthitau |
madhuparkena sampujyau na tvayajna
iti sthitih ||
3.121
sayam tvannasya siddhasya
patnyamantram balim haret |
vaishvadevam hi namaitat sayam
pratarvidhiyate ||
3.122
pitriyajnam tu nirvartya viprashcandrakshaye.agniman
|
pindanvaharyakam shraddham kuryan
masanumasikam ||
3.123
pitrinam masikam shraddhamanvaharyam
vidurbudhah |
taccamishena kartavyam prashastena
prayatnatah ??||
3.124
tatra ye bhojaniyah syurye ca varjya
dvijottamah |
yavantashcaiva yaishcannaistan
pravakshyamyasheshatah ||
3.125
dvau daive pitrikarye
trinekaikamubhayatra va |
bhojayet susamriddho.api na
prasajjeta vistare ||
3.126
satkriyam deshakalau ca shaucam
brahmanasampadah |
pancaitan vistaro hanti tasmannaiheta
vistaram ||
3.127
prathita pretakrityaisha pitryam nama
vidhukshaye |
tasmin yuktasyaiti nityam
pretakrityaiva laukiki ||
3.128
shrotriyayaiva deyani havyakavyani
datribhih |
arhattamaya vipraya tasmai dattam
mahaphalam ||
3.129
ekaikamapi vidvamsam daive pitrye ca
bhojayet |
pushkalam phalamapnoti namantrajnan
bahunapi ||
3.130
duradeva pariksheta brahmanam
vedaparagam |
tirtham tad havyakavyanam pradane
so.atithih smritah ||
3.131
sahasram hi sahasranamanricam yatra
bhunjate |
ekastan mantravit pritah sarvanarhati
dharmatah ||
3.132
jnanotkrishtaya deyani kavyani ca
havimshi ca |
na hi hastavashrigdigdhau
rudhirenaiva shudhyatah ||
3.133
yavato grasate grasan
havyakavyeshvamantravit |
tavato grasate preto
diptashularshtyayogudan ||
3.134
jnananishtha dvijah ke cit
taponishthastatha.apare |
tapahsvadhyayanishthashca
karmanishthastatha.apare ||
3.135
jnananishtheshu kavyani
pratishthapyani yatnatah |
havyani tu yathanyayam sarveshveva
caturshvapi ||
3.136
ashrotriyah pita yasya putrah syad
vedaparagah |
ashrotriyo va putrah syat pita syad
vedaparagah ||
3.137
jyayamsamanayorvidyad yasya
syatshrotriyah pita |
mantrasampujanartham tu
satkaramitaro.arhati ||
3.138
na shraddhe bhojayen mitram dhanaih
karyo.asya sangrahah |
narim na mitram yam vidyat tam
shraddhe bhojayed dvijam ||
3.139
yasya mitrapradhanani shraddhani ca
havimshi ca |
tasya pretya phalam nasti shraddheshu
ca havihshu ca ||
3.140
yah sangatani kurute mohatshraddhena
manavah |
sa svargaccyavate lokatshraddhamitro
dvijadhamah ||
3.141
sambhojani sa.abhihita paishaci
dakshina dvijaih |
ihaivaste tu sa loke
gaurandhevaikaveshmani ||
3.142
yathairine bijamuptva na vapta
labhate phalam |
tatha.anrice havirdattva na data
labhate phalam ||
3.143
datrin pratigrahitrimshca kurute
phalabhaginah |
vidushe dakshinam dattva vidhivat
pretya caiha ca ||
3.144
kamam shraddhe.arcayen mitram
nabhirupamapi tvarim |
dvishata hi havirbhuktam bhavati
pretya nishphalam ||
3.145
yatnena bhojayetshraddhe bahvricam
vedaparagam |
shakhantagamathadhvaryum chandogam tu
samaptikam ||
3.146
eshamanyatamo yasya bhunjita
shraddhamarcitah |
pitrinam tasya triptih syatshashvati
saptapaurushi ||
3.147
esha vai prathamah kalpah pradane
havyakavyayoh |
anukalpastvayam jneyah sada
sadbhiranushthitah ||
3.148
matamaham matulam ca svashriyam
shvashuram gurum |
dauhitram vitpatim bandhum ritvig
yajyau ca bhojayet ||
3.149
na brahmanam pariksheta daive karmani
dharmavit |
pitrye karmani tu prapte pariksheta
prayatnatah ||
3.150
ye stenapatitakliba ye ca
nastikavrittayah |
tan havyakavyayorviprananarhan
manurabravit ||
3.151
jatilam canadhiyanam durbalam kitavam
tatha |
yajayanti ca ye pugamstamshca
shraddhe na bhojayet ||
3.152
cikitsakan devalakan
mamsavikrayinastatha |
vipanena ca jivanto varjyah
syurhavyakavyayoh ||
3.153
preshyo gramasya rajnashca kunakhi
shyavadantakah |
pratiroddha guroshcaiva
tyaktagnirvardhushistatha ||
3.154
yakshmi ca pashupalashca parivetta
nirakritih |
brahmadvishparivittishca
ganabhyantara eva ca ||
3.155
kushilavo.avakirni ca
vrishalipatireva ca |
paunarbhavashca kanashca yasya
caupapatirgrihe ||
3.156
bhritakadhyapako yashca
bhritakadhyapitastatha |
shudrashishyo gurushcaiva vagdushtah
kundagolakau ||
3.157
akarane parityakta
matapitrorgurostatha |
brahmairyaunaishca sambandhaih
samyogam patitairgatah ||
3.158
agaradahi garadah kundashi
somavikrayi |
samudrayayi bandi ca tailikah
kutakarakah ||
3.159
pitra vivadamanashca kitavo
madyapastatha |
paparogyabhishastashca dambhiko
rasavikrayi ||
3.160
dhanuhsharanam karta ca
yashcagredidhishupatih |
mitradhrug dyutavrittishca
putracaryastathaiva ca ||
3.161
bhramari gandamali ca shvitryatho
pishunastatha |
unmatto.andhashca varjyah
syurvedanindaka eva ca ||
3.162
hastigo.ashvaushtradamako
nakshatrairyashca jivati |
pakshinam poshako yashca
yuddhacaryastathaiva ca ||
3.163
srotasam bhedako yashca tesham
cavarane ratah |
grihasamveshako duto vriksharopaka
eva ca ||
3.164
shvakridi shyenajivi ca kanyadushaka
eva ca |
himsro vrishalavrittishca gananam
caiva yajakah ||
3.165
acarahinah klibashca nityam
yacanakastatha |
krishijivi shlipadi ca sadbhirnindita
eva ca ||
3.166
aurabhriko mahishikah
parapurvapatistatha |
pretaniryapakashcaiva varjaniyah
prayatnatah ||
3.167
etan vigarhitacaranapankteyan
dvijadhaman |
dvijatipravaro vidvanubhayatra
vivarjayet ||
3.168
brahmano tvanadhiyanastrinagniriva
shamyati |
tasmai havyam na datavyam na hi
bhasmani huyate ||
3.169
apanktadane yo daturbhavatyurdhvam
phalaudayah |
daive havishi pitrye va tam
pravakshyamyasheshatah ||
3.170
avratairyad dvijairbhuktam parivetryadibhistatha |
apankteyairyadanyaishca tad vai
rakshamsi bhunjate ||
3.171
daragnihotrasamyogam kurute yo.agraje
sthite |
parivetta sa vijneyah parivittistu
purvajah ||
3.172
parivittih parivetta yaya ca
parividyate |
sarve te narakam yanti
datriyajakapancamah ||
3.173
bhraturmritasya bharyayam
yo.anurajyeta kamatah |
dharmenapi niyuktayam sa jneyo
didhishupatih ||
3.174
paradareshu jayete dvau sutau
kundagolakau |
patyau jivati kundah syan mrite
bhartari golakah ||
3.175
tau tu jatau parakshetre praninau
pretya caiha ca |
dattani havyakavyani nashayanti
pradayinam ||
3.176
apanktyo yavatah panktyan
bhunjanananupashyati |
tavatam na phalam tatra data prapnoti
balishah ||
3.177
vikshyandho navateh kanah shashteh
shvitri shatasya tu |
paparogi sahasrasya daturnashayate
phalam ||
3.178
yavatah samsprishedangairbrahmanan
shudrayajakah |
tavatam na bhaved datuh phalam
danasya paurtikam ||
3.179
vedavidcapi vipro.asya lobhat kritva
pratigraham |
vinasham vrajati
kshipramamapatramivambhasi ||
3.180
somavikrayine vishtha bhishaje
puyashonitam |
nashtam devalake dattamapratishtham
tu vardhushau ||
3.181
yat tu vanijake dattam naiha namutra
tad bhavet |
bhasmaniva hutam dravyam tatha
paunarbhave dvije ||
3.182
itareshu tvapanktyeshu
yathoddishteshvasadhushu | %[
medo.ashrinmamsamajja.asthi
vadantyannam manishinah ||
3.183
apanktyopahata panktih pavyate
yairdvijottamaih |
tannibodhata kartsnyena dvijagryan
panktipavanan ||
3.184
agryah sarveshu vedeshu
sarvapravacaneshu ca |
shrotriyanvayajashcaiva vijneyah
panktipavanah ||
3.185
trinaciketah pancagnistrisuparnah
shadangavit |
brahmadeyatmasantano jyeshthasamaga
eva ca ||
3.186
vedarthavit pravakta ca brahmacari
sahasradah |
shatayushcaiva vijneya brahmanah
panktipavanah ||
3.187
purvedyuraparedyurva
shraddhakarmanyupasthite |
nimantrayeta trya.avaran samyag
vipran yathauditan ||
3.188
nimantrito dvijah pitrye niyatatma
bhavet sada |
na ca chandamsyadhiyita yasya
shraddham ca tad bhavet ||
3.189
nimantritan hi pitara upatishthanti
tan dvijan |
vayuvatcanugacchanti
tatha.asinanupasate ||
3.190
ketitastu yathanyayam havye kavye
dvijottamah |
katham cidapyatikraman papah
sukaratam vrajet ||
3.191
amantritastu yah shraddhe vrishalya saha
modate |
daturyad dushkritam kim cit tat
sarvam pratipadyate ||
3.192
akrodhanah shaucaparah satatam
brahmacarinah |
nyastashastra mahabhagah pitarah
purvadevatah ||
3.193
yasmadutpattiretesham
sarveshamapyasheshatah |
ye ca yairupacaryah
syurniyamaistannibodhata ||
3.194
manorhairanyagarbhasya ye
maricyadayah sutah |
tesham rishinam sarvesham putrah
pitriganah smritah ||
3.195
virajsutah somasadah sadhyanam
pitarah smritah ?|
agnishvattashca devanam marica
lokavishrutah ||
3.196
daityadanavayakshanam
gandharvauragarakshasam |
suparnakinnaranam ca smrita
barhishado.atrijah ||
3.197
somapa nama vipranam kshatriyanam
havirbhujah |
vaishyanamajyapa nama shudranam tu
sukalinah ||
3.198
somapastu kaveh putra
havishmanto.angirahsutah |
pulastyasyajyapah putra vasishthasya
sukalinah ||
3.199
agnidagdhanagnidagdhan kavyan barhishadastatha
|
agnishvattamshca saumyamshca
vipranameva nirdishet ||
3.200
ya ete tu gana mukhyah pitrinam
parikirtitah |
teshamapiha vijneyam
putrapautramanantakam ||
3.201
rishibhyah pitaro jatah pitribhyo
devamanavah |
devebhyastu jagat sarvam caram
sthanvanupurvashah ||
3.202
rajatairbhajanaireshamatho va
rajatanvitaih |
varyapi shraddhaya
dattamakshayayaupakalpate ||
3.203
daivakaryad dvijatinam pitrikaryam
vishishyate |
daivam hi pitrikaryasya
purvamapyayanam smritam ||
3.204
teshamarakshabhutam tu purvam daivam
niyojayet |
rakshamsi vipralumpanti
shraddhamarakshavarjitam ||
3.205
daivadyantam tadiheta pitryadyantam
na tad bhavet |
pitryadyantam tvihamanah kshipram
nashyati sanvayah ||
3.206
shucim desham viviktam ca
gomayenopalepayet |
dakshinapravanam caiva
prayatnenopapadayet ||
3.207
avakasheshu coksheshu jalatireshu
caiva hi |
vivikteshu ca tushyanti dattena
pitarah sada ||
3.208
asaneshupaklpteshu barhishmatsu
prithakprithak |
upasprishtaudakan samyag
vipramstanupaveshayet ||
3.209
upaveshya tu tan
vipranasaneshvajugupsitan |
gandhamalyaih surabhibhirarcayed
daivapurvakam ||
3.210
teshamudakamaniya sapavitramstilanapi
|
agnau kuryadanujnato brahmano
brahmanaih saha ||
3.211
agneh somayamabhyam ca
kritva.apyayanamaditah |
havirdanena vidhivat pashcat
samtarpayet pitrin ||
3.212
agnyabhave tu viprasya
panavevopapadayet |
yo hyagnih sa dvijo
viprairmantradarshibhirucyate ||
3.213
akrodhanan suprasadan vadantyetan
puratanan |
lokasyapyayane yuktan shraddhadevan
dvijottaman ||
3.214
apasavyamagnau kritva sarvamavritya
vikramam |
apasavyena hastena nirvapedudakam
bhuvi ||
3.215
trimstu tasmad havihsheshat pindan
kritva samahitah |
audakenaiva vidhina nirvaped
dakshinamukhah ||
3.216
nyupya pindamstatastamstu prayato
vidhipurvakam |
teshu darbheshu tam hastam
nirmrijyallepabhaginam ||
3.217
acamyaudakparavritya trirayamya
shanairasun |
shad ritumshca namaskuryat pitrineva
ca mantravat ||
3.218
udakam ninayetshesham shanaih pindantike
punah |
avajighrecca tan pindan yathanyuptan
samahitah ||
3.219
pindebhyastvalpikam matram
samadayanupurvashah |
taneva vipranasinan vidhivat
purvamashayet ||
3.220
dhriyamane tu pitari purveshameva
nirvapet |
vipravad va.api tam shraddhe svakam
pitaramashayet ||
3.221
pita yasya nivrittah syaj jiveccapi
pitamahah |
pituh sa nama sankirtya kirtayet
prapitamaham ||
3.222
pitamaho va tatshraddham
bhunjitaityabravin manuh |
kamam va samanujnatah svayameva
samacaret ||
3.223
tesham dattva tu hasteshu sapavitram
tilaudakam |
tatpindagram prayaccheta
svadhaishamastviti bruvan ||
3.224
panibhyam tupasangrihya svayamannasya
vardhitam |
viprantike pitrin dhyayan
shanakairupanikshipet ||
3.225
ubhayorhastayormuktam yadannamupaniyate
|
tad vipralumpantyasurah sahasa
dushtacetasah ||
3.226
gunamshca supashakadyan payo dadhi
ghritam madhu |
vinyaset prayatah purvam bhumaveva
samahitah ||
3.227
bhakshyam bhojyam ca vividham mulani
ca phalani ca |
hridyani caiva mamsani panani
surabhini ca ||
3.228
upaniya tu tat sarvam shanakaih
susamahitah |
pariveshayeta prayato gunan sarvan
pracodayan ||
3.229
nasramapatayej jatu na kupyennanritam
vadet |
na padena sprishedannam na
caitadavadhunayet ||
3.230
asram gamayati pretan
kopo.arinanritam shunah |
padasparshastu rakshamsi
dushkritinavadhunanam ||
3.231
yad yad roceta viprebhyastat tad
dadyadamatsarah |
brahmodyashca kathah kuryat
pitrinametadipsitam ||
3.232
svadhyayam shravayet pitrye
dharmashastrani caiva hi |
akhyananitihasamshca puranani khilani
ca ||
3.233
harshayed brahmanamstushto bhojayecca
shanaihshanaih |
annadyenasakriccaitan gunaishca
paricodayet ||
3.234
vratasthamapi dauhitram shraddhe
yatnena bhojayet |
kutapam casanam dadyat tilaishca
vikiren mahim ||
3.235
trini shraddhe pavitrani dauhitrah
kutapastilah |
trini catra prashamsanti
shaucamakrodhamatvaram ||
3.236
atyushnam sarvamannam syad
bhunjiramste ca vagyatah |
na ca dvijatayo bruyurdatra prishta havirgunan
||
3.237
yavadushma bhavatyannam yavadashnanti
vagyatah |
pitarastavadashnanti yavannaokta
havirgunah ||
3.238
yad veshtitashira bhunkte yad bhunkte
dakshinamukhah |
saupanatkashca yad bhunkte tad vai
rakshamsi bhunjate ||
3.239
candalashca varahashca kukkutah shva
tathaiva ca |
rajasvala ca shandhashca
naiksherannashnato dvijan ||
3.240
home pradane bhojye ca
yadebhirabhivikshyate |
daive havishi pitrye va tad
gacchatyayathatatham ||
3.241
ghranena sukaro hanti pakshavatena
kukkutah |
shva tu drishtinipatena
sparshenavaravarnajah ||
3.242
khanjo va yadi va kano datuh
preshyo.api va bhavet |
hinatiriktagatro va tamapyapanayet
punah ||
3.243
brahmanam bhikshukam va.api
bhojanarthamupasthitam |
brahmanairabhyanujnatah shaktitah
pratipujayet ||
3.244
sarvavarnikamannadyam samniyaplavya
varina |
samutshrijed bhuktavatamagrato
vikiran bhuvi ||
3.245
asamskritapramitanam tyaginam
kulayoshitam |
ucchishtam bhagadheyam syad darbheshu
vikirashca yah ||
3.246
uccheshanam
bhumigatamajihmasyashathasya ca |
dasavargasya tat pitrye bhagadheyam
pracakshate ||
3.247
asapindakriyakarma dvijateh
samsthitasya tu |
adaivam bhojayetshraddham pindamekam
ca nirvapet ||
3.248
sahapindakriyayam tu kritayamasya
dharmatah |
anayaivavrita karyam pindanirvapanam
sutaih ||
3.249
shraddham bhuktva ya ucchishtam
vrishalaya prayacchati |
sa mudho narakam yati
kalasutramavakshirah ||
3.250
shraddhabhug vrishalitalpam
tadaharyo.adhigacchati |
tasyah purishe tam masam pitarastasya
sherate ||
3.251
prishtva svaditamityevam
triptanacamayet tatah |
acantamshcanujaniyadabhito
ramyatamiti ||
3.252
svadha.astvityeva tam
bruyurbrahmanastadanantaram |
svadhakarah para hyashih sarveshu
pitrikarmasu ||
3.253
tato bhuktavatam teshamannashesham
nivedayet |
yatha bruyustatha kuryadanujnatastato
dvijaih ||
3.254
pitrye svaditamityeva vacyam goshthe
tu sushritam |
sampannamityabhyudaye daive
rucitamityapi ||
3.255
aparahnastatha darbha vastusampadanam
tilah |
shrishtirmrishtirdvijashcagryah
shraddhakarmasu sampadah ||
3.256
darbhah pavitram purvahno havishyani
ca sarvashah |
pavitram yacca purvoktam vijneya
havyasampadah ||
3.257
munyannani payah somo mamsam
yaccanupaskritam |
aksaralavanam caiva prakritya havirucyate
||
3.258
vishrijya brahmanamstamstu niyato
vagyatah shucih |
dakshinam dishamakankshan yacetaiman
varan pitrin ||
3.259
dataro no.abhivardhantam vedah
samtatireva ca |
shraddha ca no ma vyagamad bahudeyam
ca no.astviti ||
3.260
evam nirvapanam kritva
pindamstamstadanantaram |
gam vipramajamagnim va prashayedapsu
va kshipet ||
3.261
pindanirvapanam ke cit parastadeva
kurvate |
vayobhih khadayantyanye
prakshipantyanale.apsu va ||
3.262
pativrata dharmapatni
pitripujanatatpara |
madhyamam tu tatah pindamadyat samyak
sutarthini ||
3.263
ayushmantam sutam sute
yashomedhasamanvitam |
dhanavantam prajavantam sattvikam
dharmikam tatha ||
3.264
prakshalya hastavacamya jnatiprayam
prakalpayet |
jnatibhyah satkritam dattva
bandhavanapi bhojayet ||
3.265
uccheshanam tu tat tishthed yavad
vipra visarjitah |
tato grihabalim kuryaditi dharmo
vyavasthitah ||
3.266
haviryacciraratraya yaccanantyaya
kalpate |
pitribhyo vidhivad dattam tat
pravakshyamyasheshatah ||
3.267
tilairvrihiyavairmashairadbhirmulaphalena
va |
dattena masam tripyanti vidhivat
pitaro nrinam ||
3.268
dvau masau matsyamamsena trin masan
harinena tu |
aurabhrenatha chaturah shakunenatha
panca vai ||
3.269
shanmasamshchagamamsena parshatena ca
sapta vai |
ashtavenasya mamsena rauravena
navaiva tu ||
3.270
dashamasamstu tripyanti
varahamahishamishaih |
shashakurmayostu mamsena
masanekadashaiva tu ||
3.271
samvatsaram tu gavyena payasa
payasena ca |
vardhrinasasya mamsena
triptirdvadashavarshiki ||
3.272
kalashakam mahashalkah
khangalohamisham madhu |
anantyayaiva kalpyante munyannani ca
sarvashah ||
3.273
yat kim cin madhuna mishram pradadyat
tu trayodashim |
tadapyakshayameva syad varshasu ca
maghasu ca ||
3.274
api nah sa kule bhuyad yo no dadyat
trayodashim |
payasam madhusarpirbhyam prak chaye
kunjarasya ca ||
3.275
yad yad dadati vidhivat samyak
shraddhasamanvitah |
tat tat pitrinam bhavati
paratranantamakshayam ||
3.276
krishnapakshe dashamyadau varjayitva
caturdashim |
shraddhe prashastastithayo yathaita
na tathaitarah ||
3.277
yukshu kurvan dinarksheshu sarvan
kaman samashnute |
ayukshu tu pitrin sarvan prajam
prapnoti pushkalam ||
3.278
yatha caivaparah pakshah purvapakshad
vishishyate |
tatha shraddhasya purvahnadaparahno
vishishyate ||
3.279
pracinavitina
samyagapasavyamatandrina |
pitryamanidhanat karyam vidhivad
darbhapanina ||
3.280
ratrau shraddham na kurvita rakshasi
kirtita hi sa |
samdhyayorubhayoshcaiva surye
caivaciraudite ||
3.281
anena vidhina shraddham
trirabdasyaiha nirvapet |
hemantagrishmavarshasu
pancayajnikamanvaham ||
3.282
na paitriyajniyo homo laukike.agnau
vidhiyate |
na darshena vina
shraddhamahitagnerdvijanmanah ||
3.283
yadeva tarpayatyadbhih pitrin snatva
dvijottamah |
tenaiva kritsnamapnoti
pitriyajnakriyaphalam ||
3.284
vasun vadanti tu pitrin rudramshcaiva
pitamahan |
prapitamahamstatha.adityan
shrutiresha sanatani ||
3.285
vighasashi bhavennityam nityam
va.amritabhojanah |
vighaso bhuktashesham tu yajnashesham
tatha.amritam ||
3.286
etad vo.abhihitam sarvam vidhanam
pancayajnikam |
dvijatimukhyavrittinam vidhanam
shruyatamiti ||
adhyaya 4
4.01
caturthamayusho bhagamushitva.adyam
gurau dvijah |
dvitiyamayusho bhagam kritadaro grihe
vaset ||