\documentstyle{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. \def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format %\pagestyle{empty} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\LARGEdvng % 17pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 0pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled giitaamaahaatmyaM sahita dhyaanama.ntraaH##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ \obeylines \obeyspaces #indian .. shrii paramaatmane namaH .. \medskip .. atha shriigiitaamaahaatmyapraarambhaH .. \medskip shrii gaNeshaaya namaH .. shriiraadhaaramaNaaya namaH .. \medskip dharovaacha . \medskip bhagavanparemeshaana bhaktiravyabhichaariNii . praarabdhaM bhujyamaanasya kathaM bhavati he prabho .. 1.. \medskip shrii vishhNuruvaacha . \medskip praarabdhaM bhujyamaano hi giitaabhyaasarataH sadaa . sa muktaH sa sukhii loke karmaNaa nopalipyate .. 2.. mahaapaapaadipaapaani giitaadhyaanaM karoti chet.h . kvachitsparshaM na kurvanti naliniidalamambuvat.h .. 3.. giitaayaaH pustakaM yatra yatra paaThaH pravartate . tatra sarvaaNi tiirthaaNi prayaagaadiini tatra vai .. 4.. sarve devaashcha R^ishhayo yoginaH pannagaashcha ye . gopaalaa gopikaa vaapi naaradoddhavapaarshhadaiH .. sahaayo jaayate shiighraM yatra giitaa pravartate 5.. yatra giitaavichaarashcha paThanaM paaThanaM shR^itam.h . tatraahaM nishchitaM pR^ithvi nivasaami sadaiva hi .. 6.. giitaashraye.ahaM tishhThaami giitaa me chottamaM gR^iham.h . giitaaGYaanamupaashritya trii.nlokaanpaalayaamyaham.h .. 7.. giitaa me paramaa vidyaa brahmaruupaa na sa.nshayaH . ardhamaatraaksharaa nityaa svaanirvaachyapadaatmikaa .. 8.. chidaanandena kR^ishhNena proktaa svamukhato.arjunam.h . vedatrayii paraanandaa tattvaarthaGYaanasa.nyutaa .. 9.. yo.ashhTaadashajapo nityaM naro nishchalamaanasaH . GYaanasiddhiM sa labhate tato yaati paraM padam.h .. 10.. paaThe.asamarthaH sampuurNe tato.ardhaM paaThamaacharet.h . tadaa godaanajaM puNyaM labhate naatra sa.nshayaH .. 11.. tribhaagaM paThamaanastu gaN^gaasnaanaphalaM labhet.h . shhaDa.nshaM japamaanastu somayaagaphalaM labhet.h .. 12.. ekaadhyaayaM tu yo nityaM paThate bhaktisa.nyutaH . rudralokamavaapnoti gaNo bhuutvaa vasechchiram.h .. 13.. adhyaayaM shlokapaadaM vaa nityaM yaH paThate naraH . sa yaati narataaM yaavanmanvantaraM vasundhare .. 14.. giitaayaaH shlokadashakaM sapta paJNcha chatushhTayam.h . dvau triinekaM tadardhaM vaa shlokaanaaM yaH paThennaraH .. 15.. chandralokamavaapnoti varshhaaNaamayutaM dhruvam.h . giitaapaaThasamaayukto mR^ito maanushhataaM vrajet.h .. 16.. giitaabhyaasaM punaH kR^itvaa labhate muktimuttamaam.h . giitetyuchchaarasa.nyukto mriyamaaNo gatiM labhet.h .. 17.. giitaarthashravaNaasakto mahaapaapayuto.api vaa . vaikuNThaM samavaapnoti vishhNunaa saha modate .. 18.. giitaarthaM dhyaayate nityaM kR^itvaa karmaaNi bhuurishaH . jiivanmuktaH sa viGYeyo dehaante paramaM padam.h .. 19.. giitaamaashritya bahavo bhuubhujo janakaadayaH . nirdhuutakalmashhaa loke giitaayaataaH paraM padam.h .. 20.. giitaayaaH paThanaM kR^itvaa maahaatmyaM naiva yaH paThet.h . vR^ithaa paaTho bhavettasya shrama eva hyudaahR^itaH .. 21.. etanmaahaatmyasa.nyuktaM giitaabhyaasaM karoti yaH . sa tatphalamavaapnoti durlabhaaM gatimaapnuyaat.h .. 22.. \medskip suuta uvaacha . maahaatmyametad.hgiitaayaa mayaa prokta sataatanam.h . giitaante cha paThedyastu yaduktaM tatphalaM labhet.h .. 23.. \medskip .. iti shriivaaraahapuraaNe shriigiitaamaahaatmyaM sampuurNam.h .. \medskip\hrule\medskip .. atha shriimad.hbhagavadgiitaadhyaanaadi .. \medskip shrii gaNeshaaya namaH .. shriigopaalakR^ishhNaaya namaH .. \medskip atha dhyaanam.h . \medskip atha karanyaasaH. \medskip AUM asya shriimad.hbhagavad.hgiitaamaalaamantrasya bhagavaanvedavyaasa R^ishhiH .. anushhTup.h chhandaH .. shriikR^ishhNa paramaatmaa devataa .. ashochyaananvashochastvaM praGYaavaadaa.nshcha bhaashhase iti biijam.h .. sarvadharmaan.h parityajya maamekaM sharaNaM vraja iti shaktiH .. ahaM tvaa sarvapaapebhyo mokshayishhyaami maa shucha iti kiilakam.h .. nainaM chhindanti shastraaNi nainaM dahati paavaka ityaN^gushhThaabhyaaM namaH .. na chainaM kledayantyaapo na shoshhayati maaruta iti tarjaniibhyaaM namaH .. achchhedyo.ayamadaahyo.ayamakledyo.ashoshhya eva cha iti madhyamaabhyaaM namaH .. nityaH sarvagataH sthaaNurachalo.ayaM sanaatana ityanaamikaabhyaaM namaH .. pashya me paarth ruupaaNi shatasho.atha sahasrasha iti kanishhThikaabhyaaM namaH .. naanaavidhaani divyaani naanaavarNaakR^itiini cha iti karatalakarapR^ishhThaabhyaaM namaH .. \medskip iti karanyaasaH .. \medskip\medskip atha hR^idayaadinyaasaH .. \medskip nainaM chhindanti shastraaNi nainaM dahati paavaka iti hR^idayaaya namaH .. na chainaM kledayantyaapo na shoshhayati maaruta iti shirase svaahaa .. achchhedyo.ayamadaahyo.ayamakledyo.ashoshhya eva cheti shikhaayai vashhaT.h .. nityaH sarvagataH sthaaNurachalo.ayaM sanaatana iti kavachaaya hum.h .. pashya me paarth ruupaaNi shatasho.atha sahasrasha iti netratrayaaya vaushhaT.h .. naanaavidhaani divyaani naanaavarNaakR^itiini cheti astraaya phaT.h .. shriikR^ishhNapriityarthe paaThe viniyogaH .. \medskip\medskip AUM paarthaaya pratibodhitaaM bhagavataa naaraayaNena svayaM vyaasena grathitaaM puraaNamuninaa madhye mahaabhaaratam.h . advaitaamR^itavarshhiNiiM bhagavatiimashhTaadashaadhyaayiniiM amba tvaamanusandadhaami bhagavadgiite bhavedveshhiNiim.h .. 1.. namo.astu te vyaasa vishaalabuddhe phullaaravindaayatapatranetra . yena tvayaa bhaaratatailapuurNaH prajvaalito GYaanamayaH pradiipaH .. 2.. prapannapaarijaataayatotravetraikapaaNaye . GYaanamudraaya kR^ishhNaaya giitaamR^itaduhe namaH .. 3.. vasudevasutaM devaM ka.nsachaaNuuramardanam.h . devakiiparamaanandaM kR^ishhNaM vande jagad.hgurum.h .. 4.. bhiishhmadroNataTaa jayadrathajalaa gaandhaaraniilotpalaa shalyagraahavatii kR^ipeNa vahanii karNena velaakulaa . ashvatthaamavikarNaghoramakaraa duryodhanaavartinii sottiirNaa khalu paaNDavai raNanadii kaivartakaH keshavaH .. 5.. paaraasharyavachaH sarojamamalaM giitaarthagandhotkaTaM naanaakhyaanakakesaraM harikathaasambodhanaabodhitam.h . loke sajjanashhaT.hpadairaharahaH pepiiyamaanaM mudaa bhuuyaadbhaaratapaN^kajaM kalimalapradhva.nsi naH shreyase .. 6.. muukaM karoti vaachaalaM paN^guM laN^ghayate girim.h . yatkR^ipaa tamahaM vande paramaanandamaadhavam.h .. 7.. \medskip\hrule\medskip atha giitaamaahaatmyam.h . \medskip giitaashaastramidaM puNyaM yaH paThetprayataH pumaan.h . vishhNoH padamavaapnoti bhayashokaadivarjitaH .. 1.. giitaadhyayanashiilasya praaNaayaamaparasya cha . naiva santi hi paapaani puurvajanmakR^itaani cha .. 2.. malanirmochanaM pu.nsaaM jalasnaanaM dine dine . sakR^idgiitaambhasi snaanaM sa.nsaaramalanaashanam.h .. 3.. giitaa sugiitaa kartavyaa kimanyaiH shaastravistaraiH . yaa svayaM padmanaabhasya mukhapadmaadviniHsR^itaa .. 4.. bhaarataamR^itasarvasvaM vishhNorvaktraadviniHsR^itam.h . giitaagaN^godakaM piitvaa punarjanma na vidyate .. 5.. sarvopanishhado gaavo dogdhaa gopaala nandanaH . paartho vatsaH sudhiirbhoktaa dugdhaM giitaamR^itaM mahat.h .. 6.. ekaM shaastraM devakiiputragiitameko devo devakiiputra eva . eko mantrastasya naamaani yaani karmaapyekaM tasya devasya sevaa .. 7.. shaantaakaaraM bhujagashayanaM padmanaabhaM sureshaM vishvaadhaaraM gaganasadR^ishaM meghavarNaM shubhaaN^gam.h . lakshmiikaantaM kamalanayanaM yogibhirdhyaanagamyaM vande vishhNuM bhavabhayaharaM sarvalokaikanaatham.h .. yaM brahmaa varuNendrarudramarutaH stunvanti divyaiH stavaiH vedaiH saaN^gapadakramopanishhadairgaayanti yaM saamagaaH . dhyaanaavasthitatadgatena manasaa pashyanti yaM yogino yasyaantaM na viduH suraasuragaNaa devaaya tasmai namaH .. 8.. \medskip .. iti dhyaanam.h .. \medskip\hrule\medskip #endindian \end{document} % ---- % send Sanskrit texts, hindi/marathi/bengali/gujarathi songs, % corrections, etc to Avinash Chopde (avinash@acm.org) % ----