[h: HV (CE) chapter 1, transliterated by Peter Schreiner (ca. 1991), revised October 1999. Star--passages 1--22 added March 2002. :h] n-ar-अयणं नमस्कृत्य $ नरं चैव नरोत्तमम् & देव्-इं सरस्वत्-इं caiva % tato jayam ud-irayet // HV_0.0 // [k: "This mantra is found only in N (except ?N1 D6). [...] After the introductory mantra, K2 ins. *1, *2 and *3. K3 ins. *1, *5, and *3. K4 ins. *2, and *3. ?N2 ins. *2, *4, *1, *5, *6, *7, *8, *9, and *3. ?N3 ins. *2, *4, *1, *5, *6, *7, *9, *8, and *3. V1 ins. *2, *4, *1, *5, *6, *7, *9, *8, and *3. V2 ins. *2, *4, *1, *5, *6, *8, *7, *9, and *3. V3 Dn (Dn2 om. *4) ins. *8, *1, *5, *6, *7, *9, *2, *4, and *3. B1 ins. *8, *1, *5, *6, *9, *2, *4, and *3. B2 ins. *1, *8, *5, *6, *9, *4, *2, and *3. B3 ins. *1, *2, *4, *8, *5, *7, *9, *6, and *3. Ds ins. *1, *6, *7, *4, *5, *8, *2, and *3. D1 ins. *10, *1, *5, *2, first line of *3, *11, and lines 2--4, and 6--8 of *3. D2 ins. *2 and *3. D3 ins. *2, *4, *1, *5, *6, *7, *9, *8, and *3. D4 ins. *8, *1, *5, *6, *12, *2, and *3. D5 ins. *1, *2, *4, *8, *5, *6, *7,l *9, *13, and *3." :k] jayati par-a/saras-उनुः $ सत्यवत्-इहृदयनन्दनो व्य्-असः । *HV_1.0*1:1 | यस्य्-अस्यकमलगलितं $ v-a;nmayam अमृतं जगत् पिबति । *HV_1.0*1:2 | पित्-अमः-अद्यं प्रवदन्ति षष्ठं $ महर्षिम् अक्षय्यविभ्-उतियुक्तम् । *HV_1.0*2:1 | n-अर्-अयणस्य्-अंसजम् एकपुत्रं $ द्वैप्-अयनं वेदमः-अनिध्-अनम् । *HV_1.0*2:2 | -अद्यं पुरुषम् -i/s-अनं $ पुरुः-उतं पुरुष्टुतम् । *HV_1.0*3:1 | ऋतम् एक्-अक्षरं ब्रह्म $ व्यक्त्-अव्यक्तं सन्-अतनम् ॥ *HV_1.0*3:2 | असच् च सदसच् चैव $ यद् वि/स्वं सदसत्परम् । *HV_1.0*3:3 | पर्-अवर्-अण्-अं स्रष्ट्-अरं $ पुर्-अणं परम् अव्ययम् । *HV_1.0*3:4 | ma;ngalya.m ma;ngalam विष्णुं $ वरेण्यम् अनघं /सुचिम् । *HV_1.0*3:5 | नमस्कृत्य हृष्-इके/सं $ चर्-अचरगुरुं हरिम् ॥ *HV_1.0*3:6 | नैमिष्-अरण्ये कुलपतिः $ /सौनकस् तु मः-अमुनिः । *HV_1.0*3:7 | सौतिं papraccha dharm-atm-a $ sarva/s-astravi/s-arada.h | *HV_1.0*3:8 | [k: Lines 1--6 of 1.0*3 MBh 1,1.20--22. :k] jaj?ne bahuj?नं परम् अत्युद्-अरं $ यं dv-ipamadhye sutam -atmayog-at | *HV_1.0*4:1 | par-a/sar-at satyavat-i महर्षिं $ तस्मै नमो ऽज्?n-अनतमोनुद्-अय । *HV_1.0*4:2 | यो गो/सतं कनक/s.r;ngamaya.m दद्-अति $ विप्र्-अय वेदविदुषे बहुवि/स्रुत्-अय । *HV_1.0*5:1 | पुण्य्-अं च bh-अरतकथ्-अं /सृणुय्-अच् च तद्वत् $ तुल्यं फलं भवति तस्य च तस्य चैव । *HV_1.0*5:2 | /सत्-a/स्वमेधस्य यद् अत्र पुण्यं $ चतुःसहस्रस्य /सतक्रतो/s च । *HV_1.0*6:1 | भवेद् अनन्तं हरिवं/सद्-अन्-अत् $ प्रक्-इर्तितं व्य्-असमहर्षिण्-a च । *HV_1.0*6:2 | यद् v-अजपेयेन तु r-अजस्-उय्-अद् $ दृष्टं फलं हस्तिरथेन c-अन्यत् । *HV_1.0*7:1 | तल् लभ्यते व्य्-असवचः प्रम्-अणं $ g-इतं च v-अल्म्-इकिमहर्षिण्-a च । *HV_1.0*7:2 | द्वैप्-अयनौष्ठपुटनिःसृतम् अप्रमेयं $ पुण्यं पवित्रम् अथ p-अपहरं /सिवं च । *HV_1.0*8:1 | यो bh-अरतं समधिगच्छति v-अच्यम्-अनं $ किं तस्य पुष्करजलैर् अभिषेचनेन । *HV_1.0*8:2 | यो हरिवं/सं लेखयति यथ्-अविधिन्-a मः-अतप्-अः सपदि । *HV_1.0*9:1 |* स y-अति हरेः पदकमलं कमलं मधुपो यथ्-a लुब्धः । *HV_1.0*9:2 |* यं ब्रह्म वेद्-अन्तविदो वदन्ति $ परं प्रध्-अनं पुरुषं तथ्-अन्ये । *HV_1.0*10:1 | वि/स्व्-अद् गतेः k-अरणम् -i/स्वरं स $ तस्मै नमो विघ्नविन्-a/सन्-अय । *HV_1.0*10:2 | संस्-अरत्-अरणं विष्णुं $ योगिध्येयम् अनुत्तमम् । *HV_1.0*11 | /सृणोति हरिवं/सं यः $ /स्रद्धय्-a वं/सवर्धनम् । *HV_1.0*12:1 | प्रत्यक्षरं भवेत् तेष्-अं $ कपिल्-अद्-अनजं फलम् । *HV_1.0*12:2 | यो दद्-अति हरिवं/सपुस्तकं $ ब्र्-अह्मण्-अय विदुषे सदक्षिणम् । *HV_1.0*13:1 | सो '/स्वमेधफलभ्-अग् भवेन् नरः $ सत्यम् एव कथितं महर्षिण्-a । *HV_1.0*13:2 | चक्रं यस्य भुज्-अग्रहस्तललितं विद्युत्प्रभं r-अजते $ /sa;nkho यस्य विर्-अजते करतले संप्-उर्णचन्द्रप्रभः । *HV_1.0*14:1 | m-अल्-a यस्य सचम्पक्-a सतिलक्-a s-a/सोकन्-इलोत्पल्-a $ स त्व्-अं p-अतु षदर्धविक्रमगतिस् त्रिलोक्यन्-अथो हरिः । *HV_1.0*14:2 | यो ऽविद्य्-अद्यैर् a/सेषैर् मनसि विनिहितैः क्ले/ससंज्?नैस् त्रिदोषैर् $ अस्पृष्टो निर्गुणत्व्-अत् परमगुरुरजःकर्मभिस् तत्फलैर् v-a । *HV_1.0*15:1 | सर्वज्?नत्व्-अदियुक्तो निरति/सयसुखप्र्-अप्तिहेतुर् यत्-इन्-अं $ सो ऽन्-अदिर् v-असुदेवः /समयतु दुरितं सर्वजन्म्-अर्जितं वः । *HV_1.0*15:2 | जितं ते पुण्डर्-इक्-अक्ष $ नमस् ते वि/स्वभ्-अवन । *HV_1.0*16:1 | नमस् ते ऽस्तु हृष्-इके/स $ मः-अपुरुषप्-उर्वज । *HV_1.0*16:2 | /सुक्ल्-अम्बरधरं विष्णुं $ /स/सिवर्णं चतुर्भुजम् । *HV_1.0*17:1 | प्रसन्नवदनं ध्य्-अयेत् $ सर्वविघ्नोप/s-अन्तये । *HV_1.0*17:2 | v-अग्-i/s-अद्य्-अः सुमनसः $ sarv-arth-an-am upakrame | *HV_1.0*18:1 | यं नत्व्-a कृतकृत्य्-अः स्युस् $ तं नम्-अमि गज्-अननम् । *HV_1.0*18:2 | इन्दिर्-अकुचप्-अट्-ira+ $ +pa;nkasa.mkalitodara.h | *HV_1.0*19:1 | dady-ad amandam -anandam $ acir-an no n.rkesar-i | *HV_1.0*19:2 | k-alind-ijalakallola+ $ +kol-ahalakut-uhal-i | *HV_1.0*19:3 | asatk-irtanak-ant-ara+ $ +parivartanap-a.msul-am | *HV_1.0*20:1 | v-aca.m /saurikath-al-apa+ $ +ga;ngayaiva pun-imahe | *HV_1.0*20:2 | ind-इवरकळ/स्य्-अमं $ इन्दिर्-अनन्दकन्दळम् । *HV_1.0*21:1 | vand-arujanamand-अरं $ वन्दे ऽहं यदुनन्दनम् । *HV_1.0*21:2 | व्य्-असं वसिष्ठनप्त्-अरं $ /सक्तेः पुत्रम् अकल्मषम् । *HV_1.0*22:1 | पर्-a/सर्-अत्मजं वन्दे $ /सुकत्-अतं taponidhim । *HV_1.0*22:2 | vy-as-aya विष्णुर्-उप्-अय $ व्य्-असर्-उप्-अय विष्णवे । *HV_1.0*22:3 | नमो वै ब्रह्मनिधये $ v-असिष्ठ्-अय नमो नमः । *HV_1.0*22:4 | {/सौनक उव्-अच} सौते सुमहद्-अख्य्-अनं $ bhavat-a parik-irtitam & bh-arat-an-अं च सर्वेष्-अं % p-अर्थिव्-अन्-अं तथैव च ॥ HV_1.1 ॥ देव्-अन्-अं d-अनव्-अन्-अं च $ गन्धर्वोरगरक्षस्-अम् & दैत्य्-अन्-अम् अथ सिद्ध्-अन्-अं % गुह्यक्-अन्-अं तथैव च ॥ HV_1.2 ॥ अत्यद्भुत्-अनि कर्म्-अणि $ vikram-a dharmani/scay-अः & विचित्र्-a/s च कथ्-अयोग्-a % जन्म c-अग्र्यम् अनुत्तमम् ॥ HV_1.3 ॥ कथितं भवत्-a पुण्यं $ पुर्-अणं /स्लक्ष्णय्-a गिर्-a & मनःकर्णसुखं तन् m-अं % प्र्-इण्-अत्य् अमृतसंमितम् ॥ HV_1.4 ॥ तत्र जन्म कुर्-उण्-अं वै $ त्वयोक्तं लोमहर्षिणे & न तु वृष्ण्यन्धक्-अन्-अं वै % तद् भव्-अन् प्रब्रव्-इतु मे ॥ HV_1.5 ॥ {s-उत उव्-अच} जनमेजयेन यत् पृष्टः $ /सिष्यो व्य्-असस्य dh-इमतः & [k: D6 T G M1--3 ins.: :k] dharmavit kathay-am -asa $ कुलं तेष्-अं सविस्तरम् । *HV_1.6*23 | तत् ते ऽहं संप्रवक्ष्य्-अमि % वृष्ण्-इन्-अं वं/सम् -अदितः ॥ HV_1.6 ॥ /स्रुत्वेतिः-असं k-अर्त्स्न्येन $ भरत्-अन्-अं स bh-अरतः & जनमेजयो मः-अप्र्-अज्?नो % वै/संप्-अयनम् अब्रव्-इत् ॥ HV_1.7 ॥ मः-अभ्-अरतम् -अख्य्-अनं $ बह्वर्थं बहुविस्तरम् & कथितं भवत्-a विप्र % विस्तरेण मय्-a /स्रुतम् ॥ HV_1.8 ॥ तत्र /s-उर्-अः सम्-अख्य्-अत्-a $ बहवः पुरुषर्षभ्-अः & n-अमभिः कर्मभि/s चैव % वृष्ण्यन्धकमः-अरथ्-अः ॥ HV_1.9 ॥ तेष्-अं karm-avad-at-ani $ tvayokt-ani dvijottama & tatra tatra sam-asena % विस्तरेणैव c-अभिभो ॥ HV_1.10 ॥ न च मे तृप्तिर् अस्त्-इह $ k-इर्त्यम्-अने पुर्-अतने & एक/s च मे मतो r-a/सिर् % वृष्णयः p-अण्डव्-अस् तथ्-a ॥ HV_1.11 ॥ भव्-अं/s च वं/सकु/सलस् $ तेष्-अं प्रत्यक्षदर्/सिव्-अन् & कथयस्व कुलं तेष्-अं % विस्तरेण तपोधन ॥ HV_1.12 ॥ यस्य यस्य्-अन्वये ये ये $ t-अंस् t-अन् इच्छ्-अमि वेदितुम् & [k: /S1 इन्स्.: :k] p-उर्वं kath-a sam-akhy-at-a $ vicitr-a ca mah-ipate | *HV_1.13*24 | तेष्-अं p-उर्वविसृष्टिं च % विचित्र्-अम् -a प्रज्-अपतेः ॥ HV_1.13 ॥ [k: D5 इन्स्.: :k] सर्वम् एतद् a/सेषेण $ kathayasva dvijottama | *HV_1.13*25 | [k: D2.5 cont.: :k] yena vai /सृण्वत्-अं पुंस्-अम् $ अपुत्रत्वं प्रण/syati । *HV_1.13*26 | [k: T4 cont. after *25, T2.3 G1 ins. after 12, D2 G4 ins. after 13: :k] एवं संचोदितो r-अज्-a $ व्य्-अस/सिष्यो मः-अमुने । *HV_1.13*27 | {s-उत उव्-अच} सत्कृत्य परिपृष्टस् तु $ स मः-अत्म्-a मः-अतप्-अः & विस्तरें-अनुप्-उर्व्य्-a च % कथय्-अम् -अस t-अं कथ्-अम् ॥ HV_1.14 ॥ {वै/संप्-अयन उव्-अच} /सृणु r-अजन् कथ्-अं दिव्य्-अं $ पुण्य्-अं p-अपप्रण्-a/सिन्-इम् & कथ्यम्-अन्-अं मय्-a चित्र्-अं % बह्वर्थ्-अं /स्रुतिसंमित्-अम् ॥ HV_1.15 ॥ य/s चैन्-अं dh-अरयेत् t-अत $ /सृणुय्-अद् v-अप्य् अभ्-इक्ष्ण/सः & [k: D6 T1.2 G M4 ins.: :k] ya/s cain-अं dh-अरयेद् विप्रः $ /स्र्-अवयेद् v-a मः-अत्मन्-अम् । *HV_1.26*28 | स्ववं/सध्-अरणं कृत्व्-a % स्वर्गलोके मः-इयते ॥ HV_1.16 ॥ अव्यक्तं k-अरणं यत् तन् $ नित्यं सदसद्-अत्मकम् & प्रध्-अनं पुरुषं तस्म्-अन् % निर्ममे वि/स्वम् -i/स्वरः ॥ HV_1.17 ॥ तं वै विद्धि मः-अर्-अज $ ब्रह्म्-अणम् अमितौजसम् & स्रष्ट्-अरं सर्वभ्-उत्-अन्-अं % n-अर्-अयणपर्-अयणम् ॥ HV_1.18 ॥ अहंकरस् tu mahatas $ tasm-ad bh-ut-ani jaj?nire & bh-utabhed-a/s ca bh-utebhya % iti सर्गः सन्-अतनः ॥ HV_1.19 ॥ विस्तर्-अवयवं चैव $ यथ्-अप्रज्?नं यथ्-a/स्रुतम् & k-इर्त्यम्-अनं /सृणु मय्-a % p-उर्वेष्-अं k-इर्तिवर्धनम् ॥ HV_1.20 ॥ धन्यं य/सस्यं /सत्रुघ्नं $ स्वर्ग्यम् -अयुर्विवर्धनम् & k-इर्तनं sthirak-irt-in-अं % सर्वेष्-अं पुण्यकर्मण्-am ॥ HV_1.21 ॥ tasm-at kaly-aya te कल्यः $ समग्रं /सुचये /सुचिः & [k: /S1 K D1.3.4.6 इन्स्.: :k] तस्मै हिरण्यगर्भ्-अय $ पुरुष्-अये/स्वर्-अय च । *HV_1.22*29:1 | अज्-अय प्रथम्-अयैव $ वरिष्ठ्-अय प्रज्-अपते । *HV_1.22*29:2 | ब्रह्मणे लोकन्-अथ्-अय $ गरिष्ठ्-अय स्वयंभुवे । *HV_1.22*29:3 | [k: D1 cont.: :k] प्रणम्य प्रभवे p-उर्वं $ तस्म्-आइ अमिततेजसे । *HV_1.22*30 | -a वृष्णिवं/s-अद् वक्ष्य्-अमि % bh-उतसर्गम् अनुत्तमम् ॥ HV_1.22 ॥ विष्णुः स्वयंभ्-उर् भगव्-अन् $ सिसृक्षुर् विविध्-अः प्रज्-अः & अप एव ससर्ज्-अदौ % t-असु v-इर्यम् अव्-असृजत् ॥ HV_1.23 ॥ -apo n-ar-a iti prokt-a $ n-amn-a p-urvam iti /स्रुतिः & अयनं तस्य t-अः p-उर्वं % तेन n-अर्-अयणः स्मृतः ॥ HV_1.24 ॥ हिरण्यवर्णम् अभवत् $ तद् अण्डम् उदके/सयम् & तत्र जज्?ने स्वयं ब्रह्म्-a % स्वयंभ्-उर् इति नः /स्रुतम् ॥ HV_1.25 ॥ हिरण्यगर्भो भगव्-अन् $ उषित्व्-a परिवत्सरम् & तद् अण्डम् अकरोद् द्वैधं % दिवं भुवम् अथ्-अपि च ॥ HV_1.26 ॥ तयोः /सकल्योर् मध्यम् $ -अक्-a/सम् अकरोत् प्रभुः & अप्सु p-अरिप्लव्-अं पृथ्व्-इं % दि/स/s च द/सध्-a दधे ॥ HV_1.27 ॥ तत्र k-अलं मनो v-अचं $ k-अमं क्रोधम् अथो रतिम् & ससर्ज सृष्टिं तद्र्-उप्-अं % स्रष्टुम् इच्छन् प्रज्-अपतिम् ॥ HV_1.28 ॥ मर्-इचिम् atrya;ngirasau $ पुलस्त्यं पुलहं क्रतुम् & वसिष्ठं च मः-अतेज्-अः % सो ऽसृजत् sapta m-anas-an // HV_1.29 // sapta brahm-अण इत्य् एते $ पुर्-अणे नि/स्चयं गत्-अः & n-अर्-अयण्-अत्मक्-अन्-अं वै % सप्त्-अन्-अं ब्रह्मजन्मन्-अम् ॥ HV_1.30 ॥ ततो ऽसृजत् पुनर् $ ब्रह्म्-a रुद्रं रोष्-अत्मसंभवम् & सनत्कुम्-अरं च ऋषिं % p-उर्वेष्-अम् अपि p-उर्वजम् ॥ HV_1.31 ॥ [k: 1.31: संधि nicht durchgeführt zwischen "ca ऋषिम्". :k] सप्त त्व् एते प्रज्-अयन्ते $ प्रज्-a रुद्र/s च bh-अरत & स्कन्दः सनत्कुम्-अर/s च % तेजः संक्षिप्य तिष्ठतः ॥ HV_1.32 ॥ तेष्-अं सप्त मः-अवं/s-a $ दिव्य्-a देवगण्-अन्वित्-अः & क्रिय्-अवन्तः प्रज्-अवन्तो % महर्षिभिर् अलंकृत्-अः ॥ HV_1.33 ॥ विद्युतो '/सनिमेघ्-अं/s च $ रोहितेन्द्रधन्-उंसि ca & [k: T G M4 ins. after 32; D6 after 33ab: :k] sana/s ca yogatattvaj?नं $ सनकं च सनन्दनम् । *HV_1.33*31:1 | एते सप्त सम्-अख्य्-अत्-a $ ऋषयः सं/सितव्रत्-अः । *HV_1.33*31:2 | y-अद्-अंसि च ससर्ज्-अदौ % पर्जन्यं च ससर्ज ह ॥ HV_1.34 ॥ ऋचो यज्-उंषि s-am-ani $ nirmame yaj?nasiddhaye & [k: /S1 K V2 Dn D3(marg.).4 ins.: :k] mukh-ad dev-an ajanayat $ pit-ऋं/s चे/सो ऽपि वक्षसः । *HV_1.35*32:1 | प्रजन्-अच् च मनुष्य्-अन् वै $ जघन्-अन् निर्ममे ऽसुर्-अन् । *HV_1.35*32:2 | s-अध्य्-अंस् तैर् अयजन् देव्-अन् % इत्य् एवम् अनु/सु/स्रुमः ॥ HV_1.35 ॥ ucc-avac-ani bh-ut-ani $ g-atrebhyas tasya jaj?nire & [k: D4 ins.: :k] brahm-अणं हृदयं भित्त्व्-a $ नि/स्चितो भगव्-अन् भृगुः ॥ *HV_1.36*33:1 | स्तनं तु दक्षिणं भित्त्व्-a $ ब्रह्मजेन च विग्रहः । *HV_1.36*33:2 | नि/स्रितो भगव्-अन् धर्मः $ सर्वलोकसुख्-अवहः ॥ *HV_1.36*33:3 | त्रयस् तस्य वर्-अः पुत्र्-अः $ सर्वभ्-उतमनोहर्-अः । *HV_1.36*33:4 | k-अमः /सम/s च हर्ष/s च $ तेजस्-a लोकध्-अरिणः ॥ *HV_1.36*33:5 | k-amasya tu ratir bh-ary-a $ /samasya pr-itir a;ngan-a | *HV_1.36*33:6 | nand-a bh-ary-a ca हर्षस्य $ त्रयो लोक्-अः प्रतिष्ठित्-अः । *HV_1.36*33:7 | -अपवस्य प्रज्-असर्गं % सृजतो हि प्रज्-अपतेः ॥ HV_1.36 ॥ [k: /S1 K Dn D3(marg.).4 G4 M2 ins.: :k] सृज्यम्-अन्-अः प्रज्-a नैव $ विवर्धन्ते यद्-a तद्-a । *HV_1.36*34 | द्विध्-a कृत्व्-अत्मनो देहम् $ अर्धेन पुरुषो ऽभवत् & अर्धेन n-अर्-i तस्य्-अं स % ससृजे विविध्-अः प्रज्-अः \ दिवं च पृथिव्-इं चैव # महिम्न्-a व्य्-अप्य तिष्टति ॥ HV_1.37 ॥ विर्-अजम् असृजद् विष्णुः $ सो ऽसृजत् पुरुषं विर्-अट् & पुरुषं तं मनुं विद्धि % तद् वै मन्वन्तरं स्मृतम् \ द्वित्-इयम् -अपवस्यैतन् # मनोर् अन्तरम् उच्यते ॥ HV_1.38 ॥ स वैर्-अजः प्रज्-असर्गं $ ससर्ज पुरुषः प्रभुः & [k: D6 T G M4 ins.: :k] मनुं प्रज्-अपतिं विद्धि $ ससर्ज प्रभुर् -i/स्वरः । *HV_1.39*35 | n-अर्-अयणविसर्गः स % प्रज्-अस् तस्य्-अप्य् अयोनिज्-अः ॥ HV_1.39 ॥ -अयुष्म्-an k-irtim-an धन्यः $ प्रज्-अव्-अं/s च भवेन् नरः & [k: T G ins. after 40ab, M1.2.4 after 40: :k] स्थिरवं/स/s च भवति $ मृतः स्वर्गे मः-इयते । *HV_1.40*36 | -अदिसर्गं विदित्वेमं % यथेष्ट्-अं pr-apnuy-ad gatim // HV_1.40 // [h: HV (CE) chapter 2, transliterated by Peter Schreiner; version of February 13, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} स सृष्ट्-असु प्रज्-अस्व् एवम् $ -अपवो वै प्रज्-अपतिः & लेभे वै पुरुषः पत्न्-इं % /सतर्-उप्-अम् अयोनिज्-अम् ॥ HV_2.1 ॥ -अपवस्य महिम्न्-a तु $ दिवम् -अवृत्य तिष्ठतः & धर्मेणैव मः-अर्-अज % /सतर्-उप्-a व्यज्-अयत ॥ HV_2.2 ॥ s-a तु वर्ष्-अयुतं तप्त्व्-a $ तपः परमदु/स्चरम् & भर्त्-अरं d-इप्ततपसं % पुरुषं प्रत्यपद्यत ॥ HV_2.3 ॥ स वै स्व्-अयंभुवस् t-अत $ पुरुषो मनुर् उच्यते & तस्यैकसप्ततियुगं % मन्वन्तरम् इहोच्यते ॥ HV_2.4 ॥ वैर्-अज्-अत् पुरुष्-अद् v-इरं $ /satar-up-a vyaj-ata & priyavratott-anap-adau % v-ir-at k-amy-a vyaj-ayata // HV_2.5 // k-amy-a n-ama mah-ab-aho $ kardamasya praj-apate.h & [k: After 6ab, T1.2.4,G ins.: :k] sut-a sutapas-a yukt-a $ mahat-i lokadh-अरिण्-i । *HV_2.6ab*37 | k-अम्य्-अपुत्र्-a/s च चत्व्-अरः % सम्र्-अट् कुक्षिर् विर्-अट् प्रभुः ॥ HV_2.6 ॥ [k: K2--4,?N2.3,V,B1.2,D(D3 marg.),T3.4 ins., after 6; B3 after 6ab: :k] प्रियव्रतं सम्-अस्-अद्य $ पतिं s-ajanayat sut-an | *HV_2.6*38 | utt-anap-अदं जग्र्-अह $ पुत्रम् अत्रिः प्रज्-अपतिः & उत्त्-अनप्-अद्-अच् चतुरः % s-उनृत्-a सुषुवे सुत्-अन् ॥ HV_2.7 ॥ धर्मस्य कन्य्-a सु/स्रों-i $ s-उनृत्-a n-अम वि/स्रुत्-a & उत्पन्न्-a v-अचि धर्मेण % ध्रुवस्य जनन्-i /सुभ्-a ॥ HV_2.8 ॥ ध्रुवं च k-इर्तिमन्तं c-अप्य् $ अयस्मन्तम् अयस्पतिम् & उत्त्-अनप्-अदो ऽजनयत् % s-उनृत्-अय्-अं प्रज्-अपतिः ॥ HV_2.9 ॥ ध्रुवो वर्षसहस्र्-अणि $ त्र्-इणि divy-ani bh-arata & tapas tepe mah-ar-aja % pr-arthayan sumahad ya/सः ॥ HV_2.10 ॥ तस्मै ब्रह्म्-a ददौ प्र्-इतः $ स्थ्-अनम् -अत्मसमं प्रभुः & अचलम् चैव पुरतः % सप्तर्ष्-इण्-अं प्रज्-अपतिः ॥ HV_2.11 ॥ तस्य्-अभिम्-अनम् ऋद्धिं च $ महिम्-अनं निर्-इक्ष्य च & देव्-असुर्-अण्-अम् -अच्-अर्यः % /स्लोकम् अप्य् u/सन्-a जगौ ॥ HV_2.12 ॥ अहो यस्य तपसो v-इर्यम् $ अहो /स्रुतम् अहो व्रतम् & यम् अद्य पुरतः कृत्व्-a % ध्रुवं सप्तर्षयः स्थित्-अः ॥ HV_2.13 ॥ तस्म्-अच् छ्लिष्टं च m-अन्यं च $ ध्रुव्-अच् छम्बुर् व्यज्-अयत & /स्लिष्टेर् -adhatta succh-ay-a % pa?nca putr-an akalma.s-an \ [k: K2,D2 ins. after 14cd; K3,D1 after 14: :k] pr-ac-इनगर्भं वृकतिं $ वृकलं वृकतेजसम् । *HV_2.14cd*39:1 | पत्न्-i प्र्-अच्-इनगर्भस्य $ s-उनृत्-a सुषुवे नृप । *HV_2.14cd*39:2 | n-अम्नोद्-अरधियं पुत्रम् $ इन्द्रो यः p-उर्वजन्मनि ॥ *HV_2.14cd*39:3 | उद्-अरध्-इः सुतं भद्र्-a+ $ +जनयद् वै दिवंजयम् । *HV_2.14cd*39:4 | रिपुं रिपुंजयं जज्?ने $ वर्-a;ng-i s-a दिवंजय्-अत् । *HV_2.14cd*39:5 | रिपुं रिपुंजयं विप्रं # वृकलम् वृकतेजसम् ॥ HV_2.14 ॥ रिपोर् -अधत्त बृहत्-i $ c-अक्षुषम् सर्वतेजसम् & अज्-इजनत् पुष्करिण्य्-अं % वैरण्य्-अं c-अक्षुषो manum ॥ HV_2.15 // praj-apater -atmaj-ay-अं $ v-इरणस्य मः-अत्मनः & मनोर् अज्-अयन्त द/स % नड्वल्-अय्-अं महौजसः \ kany-ay-अं भरत/स्रेष्ठ # वैर्-अजस्य प्रज्-अपतेः ॥ HV_2.16 ॥ -उरुः p-उरुः /सतद्युम्नस् $ तपस्व्-i सत्यवित् कविः & अग्निष्टुद् अतिर्-अत्र/s च % सुद्युम्न/s चेति तेनव \ अभिमन्यु/s च द/समो # नड्वल्-अय्-अं महौजसः ॥ HV_2.17 ॥ -uror'janayat पुत्र्-अन् $ षड्-अग्नेय्-i मः-अप्रभ्-अन् & a;nga.m सुमनसं स्व्-अतिं % क्रतुम् -a;ngirasa.m /sivam // HV_2.18 // a;ng-at sun-ith-अपत्यं वै $ वेनम् एकं व्यज्-अयत & अपच्-अरेण वेनस्य % प्रकोपः सुमः-अन् अभ्-उत् ॥ HV_2.19 ॥ प्रज्-अर्थम् ऋषयो ऽथ्-अस्य $ ममन्थुर् दक्षिणं करम् & वेनस्य p-अणौ मथिते % संबभ्-उव मः-अन् ऋषिः ॥ HV_2.20 ॥ तं दृष्ट्व्-a मुनयः प्र्-अहुर् $ एष वै मुदित्-अः प्रज्-अः & करिष्यति mah-atej-a % ya/sa/s ca pr-apsyate mahat // HV_2.21 // sa dhanv-i kavac-i j-atas $ tejas-a nirdahann iva & [k: D6 T1.2 G ins. after the repetition of 22a; T4 after 22a: :k] baddhagodh-a;ngulitrav-an | *HV_2.22a*40:1 |* praj-अरक्ष्-अकृतोत्स्-अहः । *HV_2.22a*40:2 |* पृथुर् वैन्यस् तद्-a चेम्-अं % ररक्ष क्षत्रप्-उर्वजः ॥ HV_2.22 ॥ r-अजस्-उय्-अभिषिक्त्-अन्-अम् $ -अद्यः स वसुध्-अधिपः & तस्म्-अच् चैव समुत्पन्नौ % निपुणौ s-उतम् अगधौ ॥ HV_2.23 ॥ तेनेयं गौर् मः-अर्-अज $ दुग्ध्-a सस्य्-अनि bh-अरत & प्रज्-अन्-अं वृत्तिक्-अमेन % देवैः सर्षिगणैः सह ॥ HV_2.24 ॥ सर्पैः पुण्यजनै/s चैव $ v-इरुद्भिः पर्वतैस् तथ्-a ॥ HV_2.25 ॥ तेषु तेषु च p-अत्रेषु $ दुह्यम्-अन्-a वसुंधर्-a & प्र्-अद्-अद् यथेप्सितं क्ष्-इरं % तेन प्र्-अण्-अन् अध्-अर्यन् ॥ HV_2.26 ॥ पृथुपुत्रौ तु धर्मज्?नौ $ जज्?n-अते ऽन्तर्धिप्-अलिनौ & /सिखण्डिन्-i havirdh-anam % antardh-an-ad vy-aj-ayata // HV_2.27 // havirdh-an-at .sa.d-agney-i $ dhi.sa.n-ajanayat sut-an & pr-ac-इनबर्हिषं /सुक्रम् % गयं कृष्णं vraj-ajinau ॥ HV_2.28 // pr-ac-inabarhir bhagav-an $ mah-an -as-it praj-अपतिः & हविर्ध्-अन्-अन् मः-अर्-अज % येन संवर्धित्-अः प्रज्-अः ॥ HV_2.29 ॥ pr-ac-in-agr-a.h ku/s-as tasya $ p.rthivy-a.m janamejaya & pr-ac-inabarher abhavan % पृथिव्-इतलच्-अरिणः ॥ HV_2.30 ॥ समुद्रतनय्-अय्-अं तु $ कृतद्-अरो ऽभवत् प्रभुः & महतस् तपसः p-अरे % सवर्ण्-अय्-अं मः-इपतिः ॥ HV_2.31 ॥ सवर्ण्-अधत्त s-अमुद्र्-i $ द/स प्र्-अच्-इनबर्हिषः & [k: After 32ab, T1.2 G1.3.4 ins.: :k] putr-an vai janay-am -asa $ sarvalok-abhip-ujit-an | *HV_2.32ab*41 | sarve pracetasa n-ama % dhanurvedasya p-arag-अः ॥ HV_2.32 ॥ अपृथग्धर्मचरण्-अस् $ ते ऽतप्यन्त महत् तपः & द/स वर्षसहस्र्-अणि % समुद्रसलिले/सय्-अः ॥ HV_2.33 ॥ तप/s चरत्सु पृथिव्-इं $ प्रचेतःसु मः-इरुहः & अरक्ष्यम्-अण्-अम् -अवव्रुर् % बभ्-उव्-अथ प्रज्-अक्षयः ॥ HV_2.34 ॥ [k: After 34, ?N2 V B2 Ds D3--5 ins.: :k] praty-अहृत्-अः प्रज्-अः सर्व्-a/s $ c-अक्षुषस्य्-अन्तरे मनोः । *HV_2.34*42 | n-a/सकन् m-अरुतो v-अतुं $ वृतं खम् अभवद् द्रुमैः & द/स वर्षसहस्र्-अणि % न /सेकु/s चेष्टितुं प्रज्-अः ॥ HV_2.35 ॥ तद् उप/स्रुत्य तपस्-a $ युक्त्-अः सर्वे प्रचेतसः & [k: For 36ab, ?N1 subst.: :k] pr-acetasam upastavya $ तपसः सर्वपर्वतैः । *HV_2.36ab*43 | मुखेभ्यो v-अयुम् अग्निं च % ते ऽसृज?n j-अतमन्यवः ॥ HV_2.36 ॥ उन्म्-उल्-अन् अथ वृक्ष्-अंस् t-अन् $ कृत्व्-a v-अयुर् a/सोषयत् & t-अन् अग्निर् अदहद् घोर % एवम् -अस्-इद् द्रुमक्षयः ॥ HV_2.37 ॥ द्रुमक्षयम् अथो बुद्ध्व्-a $ किंचिच् छिष्टेषु /s-अखिषु & upagamy-abrav-id et-an % r-aj-a सोमः प्रत्-अपव्-अन् ॥ HV_2.38 ॥ कोपं यच्छत r-अज्-अनः $ सर्वे प्र्-अच्-इनबर्हिषः & वृक्ष/s-उन्य्-a कृत्-a पृथ्व्-i % /s-अम्येत्-अम् अग्निम्-अरुतौ ॥ HV_2.39 ॥ रत्नभ्-उत्-a च कन्येयं $ वृक्ष्-अण्-अं वरवर्णिन्-i & भविष्यं j-अनत्-a t-अत % धृत्-a गर्भेण वै मय्-a ॥ HV_2.40 ॥ m-अरिष्-a n-अम n-अम्नैष्-a $ वृक्ष्-अण्-am iti nirmit-a & bh-ary-a vo 'stu mah-abh-ag-a % somava.m/savivardhin-i // HV_2.41 // [k: "mah-abh-ag-a" could be attribute of M-ari.s-a (without visarga) or of the प्रचेतसः (with विसर्ग). :k] युष्म्-अकं तेजसो ऽर्धेन $ मम c-अर्धेन तेजसः & अस्य्-अम् उत्पत्स्यते विद्व्-अन् % दक्षो n-अम प्रज्-अपतिः ॥ HV_2.42 ॥ स इम्-अं दग्धभ्-उयिष्ठ्-अं $ युष्मत्तेजोमयेन वै & अग्निन्-अग्निसमो bh-उय्ः % प्रज्-अः संवर्धयिष्यति ॥ HV_2.43 ॥ ततः सोमस्य वचन्-अज् $ जगृहुस् ते प्रचेतसः & संहृत्य कोपं वृक्षेभ्यः % पत्न्-इं धर्मेण m-अरिष्-am ॥ HV_2.44 ॥ [k: After 44, N (except /S1 ?N2 D6) T4 G2 ins.: :k] m-अरिष्-अय्-अं ततस् ते वै $ मनस्-a गर्भम् -अदधुः । *HV_2.44*44 | द/सभ्यस् तु प्रचेतोभ्यो $ m-अरिष्-अय्-अं प्रज्-अपतिः & दक्षो जज्?ने मः-अतेज्-अः % सोमस्य्-अं/sena bh-arata ॥ HV_2.45 // putr-an utp-aday-am -asa $ सोमवं/सविवर्धन्-अन् & अचर्-अं/s च चर्-अं/s चैव % द्विपदो ऽथ चतुष्पदः ॥ HV_2.46 ॥ स सृष्ट्व्-a मनस्-a दक्षः $ pal/sc-ad असृजत स्त्रियः & [k: After 47ab, V2 इन्स्.: :k] तद्-a प्रज्-अविवृद्ध्यर्थं $ मः-अतेज्-अः प्रज्-अपतिः । *HV_2.47ab*45 | ददौ स द/स दर्म्-अय % क/स्यप्-अय त्रयोद/स \ /सिष्ट्-अः सोम्-अय r-अज्?ने तु # नक्षत्र्-अख्य्-a ददौ प्रभुः ॥ HV_2.47 ॥ t-असु देव्-a खग्-a g-अवो $ n-अग्-a दितिजद्-अनव्-अः & गन्धर्व्-अप्सरस/s चैव % जज्?निरे ऽन्य्-a/s च j-अतयः ॥ HV_2.48 ॥ ततःप्रभृति r-अजेन्द्र $ प्रज्-a मैथुनसंभव्-अः & संकल्प्-ad dar/san-at spar/s-at % p-उर्वेष्-अं सृष्टिर् उच्यते ॥ HV_2.49 ॥ {जनमेजय उव्-अच} देव्-अन्-अं d-अनव्-अन्-अं च $ गन्धर्वोरगरक्षस्-अम् & संभवः कथितः p-उर्वं % दक्षस्य च मः-अत्मनः ॥ HV_2.50 ॥ a;ngu.s.th-अद् ब्रह्मणो j-अतो $ दक्ष/s coktas tvay-anagha & [k: After 51ab, N (except /S1 ?N1) T2.4 G M4 ins.: :k] v-am-a;ngu.s.th-at tath-a caiva $ tasya patn-i vyaj-ayata | *HV_2.51ab*46 | कथं प्र्-अचेतसत्वं स % पुनर् लेभे मः-अतप्-अः ॥ HV_2.51 ॥ एतं मे सं/सयं विप्र $ व्य्-अख्य्-अतुं त्वम् इः-अर्हसि & दौहित्र/s चैव सोमस्य % कथं /स्व/सुरत्-अं गतः ॥ HV_2.52 ॥ {वै/संप्-अयन उव्-अच} उत्पत्ति/s च निरोध/s च $ नित्यौ bh-उतेषु bh-अरत & ऋषयो ऽत्र न मुह्यन्ति % विद्य्-अवन्त/s च ये जन्-अः ॥ HV_2.53 ॥ युगे युगे भवन्त्य् एते $ सर्वे दक्ष्-अदयो नृप & पुन/s चैव निरुध्यन्ते % विद्व्-अंस् तत्र न मुह्यति ॥ HV_2.54 ॥ ज्यैष्ठ्यं k-अनिष्ठ्यम् अप्य् एष्-अं $ p-उर्वं n-अस्-इज् जन्-अधिप & तप एव गर्-इयो ऽभ्-उत् % प्रभ्-अव/s चैव k-अरणम् ॥ HV_2.55 ॥ इम्-अं हि सृष्टिं दक्षस्य $ yo vidy-at sacar-acaram & praj-av-an -ayur utt-ir.na.h % svargaloke mah-iyate // HV_2.56 // [k: After 56, D2 ins.: :k] divy-an bhog-an av-apnoti $ rambh-adistr-ibhir -av.rta.h | *HV_2.56*47 | [h: HV (CE) chapter 3, transliterated by Peter Schreiner; version of March, 2002. Not yet proof--read. :h] {janamejaya uv-aca} dev-an-अं d-अनव्-अन्-अं च $ गन्धर्वोरगरक्षस्-अम् & उत्पत्तिं विस्तरेणैव % वै/संप्-अयन k-इर्तय ॥ HV_3.1 ॥ {वै/संप्-अयन उव्-अच} प्रज्-अः सृजेति व्य्-अदिष्टः $ p-उर्वं दक्षः स्वयंभुव्-a & यथ्-a ससर्ज bh-उत्-अनि % तथ्-a /सृणु मः-इपते ॥ HV_3.2 ॥ मनस्-a त्व् एव bh-उत्-अनि $ p-उर्वम् एव्-असृजत् प्रभुः & ऋष्-in dev-an sagandharv-an % asur-an atha r-ak.sas-an // HV_3.3 // [k: After 3, K2.4 ?N2.3 V B D ins.: :k] यक्षभ्-उतपि/s-अच्-अं/s च $ वयःप/सुमृग्-अंस् तथ्-a । *HV_3.3*48 | यद्-अस्य यतम्-अनस्य $ न व्यवर्धन्त वै प्रज्-अः & [k: After 4ab, /S1 K V2 Dn D1.2.4(marg.) T2--4 G2.4 ins.: :k] apadhy-at-a bhagavat-a $ mah-adevena dh-imat-a | *HV_3.4ab*49 | ततः संचिन्त्य तु पुनः % प्रज्-अहेतोः प्रज्-अपतिः ॥ HV_3.4 ॥ स मैथुनेन धर्मेण $ सिसृक्षुर् विविध्-a प्रज्-अः & असिक्न्-इम् -अवहत् पत्न्-इं % v-इरणस्य प्रज्-अपतेः \ सुत्-अं सुतपस्-a युक्त्-अं # महत्-इं लोकध्-अरण्-इम् ॥ HV_3.5 ॥ अथ पुत्रसहस्र्-अणि $ वैरण्य्-अं प?न्च v-इर्यव्-अन् & असिक्न्य्-अं जनय्-अम् -अस % दक्ष एव प्रज्-अपतिः ॥ HV_3.6 ॥ t-अंस् तु दृष्ट्व्-a मः-अभ्-अग्-अन् $ संविवर्धयिष्-उन् प्रज्-अः & देवर्षिः प्रियसंव्-अदो % n-अरदः प्र्-अब्रव्-इद् इदम् \ n-a/s-अय वचनं तेष्-अं # /s-अप्-अयैव्-अत्मनस् तथ्-a ॥ HV_3.7 ॥ यं क/स्यपः सुतवरं $ परमेष्ठ्-i व्यज्-इजनत् & दक्षस्य वै दुहितरि % दक्ष/s-अपभय्-अन् मुनिः ॥ HV_3.8 ॥ p-उर्वं स हि समुत्पन्नो $ n-अरदः परमेष्ठिनः & असिक्न्य्-अम् अथ वैरण्य्-अं % bh-उयो देवर्षिसत्तमः \ तं bh-उयो जनय्-अम् -अस # पितेव मुनिपुंगवम् ॥ HV_3.9 ॥ तेन दक्षय पुत्र्-a वै $ हर्य/स्व्-a इति वि/स्रुत्-अः & निर्मथ्य n-a/सित्-अः सर्वे % विधिन्-a च न सं/सयः ॥ HV_3.10 ॥ तस्योद्यतस् तद्-a $ दक्षो n-a/s-अय्-अमितविक्रमः & ब्रह्मर्ष्-इन् पुरतः कृत्व्-a % y-अचितः परमेष्ठिन्-a ॥ HV_3.11 ॥ ततो ऽभ्निसंधिं चक्रे वै $ दक्षस् तु परमेष्ठिन्-a & kany-ay-अं n-अरदो मह्यं % तव पुत्रो भवेद् इति ॥ HV_3.12 ॥ ततो दक्षः सुत्-अं pr-ad-at $ priy-अं वै परमेष्ठिने & स तस्य्-अं n-अरदो जज्?ने % bh-उयः /s-अपभय्-अद् ऋषिः ॥ HV_3.13 ॥ {जनमेजय उव्-अच} कथं प्रण्-a/सित्-अः पुत्र्-a $ n-अरदेन महर्षिन्-a & प्रज्-अपतेर् द्विज/स्रेष्ठ % /स्रोतुम् इच्छ्-अमि तत्त्वतः ॥ HV_3.14 ॥ {वै/संप्-अयन उव्-अच} दक्षस्य पुत्र्-a हर्य/स्व्-a $ विवर्धयिषवः प्रज्-अः & sam-agat-a mah-av-iry-a % n-aradas t-an uv-aca ha // HV_3.15 // b-ali/s-a bata y-उयं ये $ n-अस्य्-a j-अन्-इत वै भुवः & [k: K1(marg.).2.3 (all first time).4 ?N V B Dn Ds D1--4.5(first time).6 T1.3.4 G4 ins. after 16ab; K1(marg.).2.3 D5 (all second time) after 17ab; T2 G1--3.5 after 16; M4 after 18ab: :k] pram-a.na.m sra.s.tuk-am-a vai $ praj-a pr-acetas-atmaj-अः । *HV_3.16ab*50 | अन्तर् -उर्ध्वम् अध/s चैव % कथं स्रक्ष्यथ वै प्रज्-अः ॥ HV_3.16 ॥ [k: /S1 Dn2 D4 ins. after 16; K1.3 cont. after the first occurrence of *50: :k] v-ayor ana/सनं प्र्-अप्य $ गत्-अस् ते वै पर्-अभवम् । *HV_3.16*51 | ते तु तद्वचनं /srutv-a $ pray-at-a sarvatodi/sam & ady-api na nivartante % samudrebhya iv-apag-अः ॥ HV_3.17 ॥ हर्य/स्वेष्व् अथ नष्टेषु $ दक्षः प्र्-अचेतसः पुनः & वैरण्य्-अम् एव पुत्र्-अण्-अं % सहस्रम् असृजत् प्रभुः ॥ HV_3.18 ॥ विवर्धयिषवस् ते तु $ /सबल्-a/स्व्-अः प्रज्-अस् तद्-a & p-उर्वोक्तं वचनं t-अत % n-अरदेनैव चोदित्-अः ॥ HV_3.19 ॥ अन्योन्यम् -उचुस् ते सर्वे $ सम्यग् -अह मः-अन् ऋषिः & भ्र्-अत्-ऋण्-अं पदव्-i चैव % गन्तव्य्-a n-अत्र सं/सयः \ j?n-अत्व्-a प्रम्-अणं पृथ्व्य्-a/s च # सुखं स्रक्ष्य्-अमहे प्रज्-अः ॥ HV_3.20 ॥ [k: After 20, ?N2.3 V B Dn D8u T3.4 ins.: :k] ek-agr-a svasthamanaso $ yath-avad anup-urva/सः । *HV_3.20*52 | ते ऽपि तेनैव m-अर्गेण $ pray-at-अः सर्वतोदि/सम् & अद्य्-अपि न निवर्तन्ते % समुद्रेभ्य इव्-अपग्-अः ॥ HV_3.21 ॥ [k: K2.3(first time).4 ?N2.3 V B D T G1--3.5 M4 ins. after 21; K1.3(second time) after 22: :k] नष्टेषु /सबल्-a/स्वेषु $ दक्ष क्रुद्धो ऽब्रव्-इद् वचः । *HV_3.21*53:1 | n-अरदं n-a/सम् एः-इति $ गर्भव्-असं वसेति च । *HV_3.21*53:2 | तद्-अप्रभृति vai bhr-at-a $ bhr-atur अन्वेषणे नृप & प्रय्-अतो न/स्यति विभो % तन् न k-अर्यं विप/स्यत्-a ॥ HV_3.22 ॥ t-अं/s c-अपि नष्ट्-अन् विज्?n-अय $ पुत्र्-अन् दक्षः प्रज्-अपतिः & [k: After 23ab, Ds ins.: :k] tadbh-ity-a n-अरदं /सप्त्व्-a $ कन्य्-a एव्-असृजत् प्रभुः । *HV_3.23ab*54 | षष्टिं दक्षो ऽसृजत् कन्य्-a % वैरण्य्-am iti na /srutam // HV_3.23 // [k: After 23, K2.4 ?N V B Dn Ds D1--5 T G1--3.5 ins.: :k] t-as tad-a pratijagr-aha $ bh-ary-arthe ka/स्यपः प्रभुः । *HV_3.23*55:1 | सोमो धर्म/s च कौरव्य $ तथैव्-अन्ये महर्षयः । *HV_3.23*55:2 | ददौ स द/स धर्म्-अय $ क/स्यप्-अय त्रयोद/स & सप्तविं/सति सोम्-अय % चतस्रो ऽरिष्टनेमये ॥ HV_3.24 ॥ द्वे चैव बहुपुत्र्-अय $ द्वे चैव्-a;ngirase तथ्-a & द्वे भृ/s-a/स्व्-अय विदुषे % t-अस्-अं n-अम्-अनि मे /सृणु ॥ HV_3.25 ॥ arundhat-i vasur j-am-i $ lamb-a bh-anur marutvat-i & sa.mkalp-a ca muh-urt-a ca % s-adhy-a vi/sv-a ca bh-arata \ dharmapatnyo da/sa tv et-as # t-asv apaty-ani me /सृणु ॥ HV_3.26 ॥ वि/स्वेदेव्-अस् तु वि/स्व्-अय्-अः $ s-अध्य्-a s-अध्य्-अन् व्यज्-अयत & मरुत्वत्य्-अं मरुत्वन्तो % वसोस् तु वसवः स्मृत्-अः ॥ HV_3.27 ॥ bh-anos tu bh-anavas t-ata $ muh-urt-as tu m-uh-urtaj-अः & लम्ब्-अय्-a/s चैव घोषो 'tha % n-agav-ith-i ca j-amij-a // HV_3.28 // पृथिव्-इविषयं सर्वम् $ अरुन्धत्य्-अं व्यज्-अयत & संकल्प्-ay-as tu sarv-atm-a % jaj?ne sa.mkalpa eva ca // HV_3.29 // [k: K1(marg. "sec. m.").2--4 ?N1(first time).2.3 V B Dn Ds D2.3(marg.).5.6 ins. after 29; D4 after 34: :k] n-agav-ithy-a/s ca j-aminy-a $ वृषलम्ब्-a व्यज्-अयत । *HV_3.29*56 | y-a r-अजन् सोमपत्न्यस् तु $ दक्षः प्र्-अचेतसो ददौ & सर्व्-a नक्षत्रन्-अम्न्यस् तु % ज्योतिषे परिक्-इर्तित्-अः ॥ HV_3.30 ॥ ये त्व् अनेके सुरगण्-a $ देव्-a ज्योतिःपुरोगम्-अः & वसवो '.स्टौ sam-akhy-at-as % तेष्-अं वक्ष्य्-अमि विस्तरम् ॥ HV_3.31 ॥ -अपो ध्रुव/s च सोम/s च $ धर/s चैव्-अनिलो ऽनलः & प्रत्य्-उष/s च प्रभस/s च % वसवो n-अमभिः /स्रुत्-अः ॥ HV_3.32 ॥ -अपस्य पुत्रो वैतण्ड्यः $ /स्रमः /s-अन्तो मुनिस् तथ्-a & ध्रुवस्य पुत्रो भगव्-अन् % k-अलो लोकप्रक्-अलनः ॥ HV_3.33 ॥ सोमस्य भगव्-अन् वर्च्-a $ वर्चस्व्-i येन j-अयते & धरस्य पुत्रो द्रविणो % हुतहव्यवहस् तथ्-a \ मनोहर्-अय्-अः /सि/सिरः # प्र्-अणो ऽथ रमणस् tath-a ॥ HV_3.34 // anilasya /siv-a bh-ary-a $ yasy-अः पुत्रः पुरोजवः & अविज्?n-अतगति/s चैव % द्वौ पुत्र्-अव् अनिलस्य तु ॥ HV_3.35 ॥ अग्निपुत्रः कुम्-अरस् तु $ /सरस्तम्बे /स्रिय्-a वृतः & तस्य /s-अखो वि/s-अख/s च % नैगमेष/s च पृष्ठजः \ अपत्यं कृत्तिक्-अन्-अं स # k-अर्त्तिकेय इति स्मृतः ॥ HV_3.36 ॥ [k: After 36, N (except /S1 ?N1) T3.4 G2 ins.: :k] स्कन्दः सनत्कुम्-अर/s च $ सृष्टः p-अदेन तेजसः । *HV_3.36*57 | प्रत्य्-उषस्य विदुः पुत्रम् $ ऋषिं n-अम्न्-अथ देवलम् & द्वौ पुत्रौ देवलस्य्-अपि % क्षम्-अवन्तौ मन्-इषिणौ ॥ HV_3.37 ॥ बृहस्पतेस् तु भगिन्-i $ वरस्त्र्-i ब्रह्मच्-अरिण्-i & योगसिद्ध्-a जगत् कृत्स्नम् % asakt-a vicac-ara ha // HV_3.38 // prabh-asasya tu bh-ary-a s-a $ vas-un-am अष्टमस्य तु & विस्वकर्म्-a मः-अभ्-अगस् % तस्य्-अं जज्?ने प्रज्-अपतिः ॥ HV_3.39 ॥ कर्त्-a /सिल्पसहस्र्-अण्-अं $ त्रिद/s-अन्-अं च वर्धकिः & bh-उषण्-अन्-अं च सर्वेष्-अं % कर्त्-a /सिल्पवत्-अं वरः ॥ HV_3.40 ॥ यः सर्वेष्-अं विम्-अन्-अन्-i $ दैवत्-अन्-अं चक्-अर ह & m-अनुष्-a/s चोपज्-इवन्ति % यस्य /सिल्पं मः-अत्मनः ॥ HV_3.41 ॥ [k: K1--3 ?N2.3 V1.2 B Dn Ds D1.2.3(marg.).4--6 T3.4 M4 ins. after 41; K4 V3 T1.2 G1.2.4.5 after 42: :k] surabhi.h ka/syap-ad rudr-an $ ek-ada/sa vinirmame | *HV_3.41*58:1 | mah-adevapras-adena $ tapas-a bh-avit-a sat-i | *HV_3.41*58:2 | ajaikap-ad ahirbudhnyas $ त्वष्ट्-a रुद्र/s च v-इर्यव्-अन् & त्वष्टु/s चैव्-अत्मजः /स्र्-इम्-अन् % वि/स्वर्-उपो मः-अय/s-अः ॥ HV_3.42 ॥ हर/s च बहुर्-उप/s च $ त्र्यम्बक/s c-अपर्-अजितः & वृष्-अकपि/s च /संभु/s ca % kapard-i raivatas tath-a // HV_3.43 // [k: After 43, K2.4 V B Ds D1--3.5 T G M4 ins.: :k] मृगव्य्-अध/s च सर्प/s च $ कप्-अल्-i च वि/s-अं pate । *HV_3.43*59 | ek-ada/saite kathit-a $ rudr-as tribhuvane/svar-अः & /सतं चैवं सम्-अख्य्-अतं % रुद्र्-अण्-am amitaujas-am // HV_3.44 // [k: After 44, K ?N2.3 V B D T2--4 G M4 ins.: :k] pur-a.ne bharata/sre.s.tha $ yair vy-apt-अः सचर्-अचर्-अः । *HV_3.44*60:1 | lok-a bharata/s-ard-ula $ ka/syapasya nibodha me | *HV_3.44*60:2 | [k: V2 cont.: :k] अन्यैः सत्यव्रत्-a r-अजन् $ y-अभिर् लोकत्रयं धृतम् । *HV_3.44*61 | अदितिर् दितिर् दनु/s चैव $ अरिष्ट्-a suras-a tath-a & surabhir vinat-a caiva % t-amr-a krodhava/s-a ir-a \ kadr-ur muni/s ca loke/sa # t-asv apaty-ani me /s.r.nu // HV_3.45 // [k: No sandhi between "krodhava/s-a" and "ir-a"? :k] [k: After 45c, D6 T G M3.4 ins.: :k] ... $ kha.s-a caiva trayoda/sa | *HV_3.45*62:1 | ka/syapasya tu bh-ary-a vai $ ... | *HV_3.45*62:2 | [k: Wrong sandhi if "kha.s-a" stands for plural "खष्-अः"? :k] p-उर्वमन्वन्तरे /स्रेष्ठ्-a $ द्व्-अद/s-असन् सुरोत्तम्-अः & तुषित्-a n-अम ते ऽन्योन्यम् % -उचुर् वैवस्वते ऽन्तरे ॥ HV_3.46 ॥ उपस्थिते ऽतिय/सस्य/s $ c-अक्षुषस्य्-अन्त्रे मनोः & हित्-अर्थं सर्वलोक्-अन्-अं % सम्-अगम्य परस्परम् ॥ HV_3.47 ॥ -अगच्छत द्रुतं देव्-a $ अदितिं संप्रवि/sya vai & manvantare pras-uy-amas % tan नः /स्रेयो भविष्यति ॥ HV_3.48 ॥ एवम् उक्त्व्-a तु ते सर्वे $ c-अक्षुषस्य्-अन्तरे मनोः & m-ar-ic-at ka/syap-aj j-at-as % te 'dity-a dak.sakanyay-a // HV_3.49 // [k: After 49, Ds ins.: :k] p-urvajanmani सुतपः+ $ +पृ/स्निर्-उपे बभ्-उवतुः । *HV_3.49*63 | तत्र विष्णु/s च /सक्र/s च $ जज्?n-अते पुनर् एव हि & अर्यम्-a चैव dh-अत्-a च % त्वष्ट्-a p-उष्-a तथैव च ॥ HV_3.50 ॥ विवस्व्-अन् सवित्-a चैव $ मित्रो वरुण एव च & अं/सो भग/s c-अतितेज्-a % -अदित्य्-a द्व्-अद/स स्मृत्-अः ॥ HV_3.51 ॥ c-अक्षुषस्य्-अन्तरे p-उर्वम् $ -असन् ये तुषित्-अः सुर्-अः & वैवस्वते ऽन्तरे ते वै % -अदित्य्-a द्व्-अद/स स्मृत्-अः ॥ HV_3.52 ॥ सप्तविं/सत् तु y-अः प्रोक्त्-अः $ सोमपत्न्यो ऽथ सुव्रत्-अः & t-as-am apaty-any abhavan % d-ipt-any amitatejas-am // HV_3.53 // [k: After 53, D5 ins.: :k] t-ar-अगण्-अः समस्त्-a ये $ गगने ये चक्-असति । *HV_3.53*64 | अरिष्टनेमेः patn-in-am $ apaty-an-iha षोड/स & बहुपुत्रस्य विदुष/s % चतस्रो विद्युतः स्मृत्-अः \ pratya;ngirasaj-अः /स्रेष्ठ्-a # ऋचो ब्रह्मर्षिसत्कृत्-अः ॥ HV_3.54 ॥ भृ/s-a/स्वस्य तु देवर्षेर् $ देवप्रहरण्-अः सुत्-अः & एते युगसहस्र्-अन्ते % j-अयन्ते पुनर् एव ह ॥ HV_3.55 ॥ सर्वे देवगण्-as t-ata $ trayas त्रिं/सत् तु k-अमज्-अः & तेष्-am api ca r-ajendra % nirodhotpattir ucyate // HV_3.56 // yath-a s-uryasya kauravya $ uday-astamay-av iha & [k: After 57ab, D6 T1.3.4 G ins.: :k] tath-a yug-ani r-ajendra $ प्रळय्-a मनवस् तथ्-a । *HV_3.57ab*65 | एवं devanik-ay-as te % संभवन्ति युगे युगे ॥ HV_3.57 ॥ दित्य्-अः पुत्रद्वयं जज्?ने $ क/स्यप्-अद् इति नः /srutam & [k: After 58ab, K2.4 B1 D1.2.5 ins.: :k] ka/syapasy-atmaj-av etau $ सर्वेभ्यः p-उर्वजौ मतौ । *HV_3.58ab*66 | हिरण्यक/सिपु/s चैव % हिरण्य्-अक्ष/s च bh-अरत \ सिंहिक्-a c-अभवत् कन्य्-a # विप्रचित्तेः परिग्रहः ॥ HV_3.58 ॥ [k: After 58, K ?N2.3 V B D T1.2 G1.3.5 ins.: :k] sai.mhikey-a iti khy-at-as $ tasy-अः पुत्र्-a मः-अबल्-अः । *HV_3.58*67 | [k: K2.4 V B2 Dn D2.3.5 G3 cont.: :k] ga.nas te.s-a.m tu r-ajendra $ da/sas-ahasra ucyate | *HV_3.58*68 | [k: After *68, V1(marg.).3 read 64a--65b, V1 repeating the same in its proper place. While K2 V2 B2 D3(marg.).5 cont. after *68; ?N2.3 B1.3 Ds D4.6 ins. after 58; V1 after the first occurrence of 64ab; V3 after 64ab: :k] तेष्-अं पुत्र्-a/s च पौत्र्-a/s च $ /सत/सो ऽथ सहस्र/सः । *HV_3.58*69:1 | असंख्य्-अत्-a मः-अब्-अहो $ हिरण्यक/सिपोः /सृणु । *HV_3.58*69:2 | हिरण्यक/सिपोः पुत्र्-a/s $ चत्व्-अरः प्रथितौजसः & अनुह्र्-अद/s च ह्र्-अद/s च % प्रह्र्-अद/s चैव v-इर्यव्-अन् ॥ HV_3.59 ॥ संह्र्-adas ca caturtho 'bh-ud $ dhr-adaputro hradas tath-a & [k: After 60ab, K1--3 V2.3 Dn D4 ins.: :k] संह्र्-अदपुत्रौ सुन्द/s च $ निसुन्दस् t-अव् उभौ स्मृतौ । *HV_3.60ab*70 | ह्रदस्य पुत्रो ऽप्य् -अयुर् वै % /सिवः k-alas tathaiva ca \ [k: After 60cd, T G1.3--5 M4 ins.: :k] संह्र्-अदपुत्र -अयुष्म्-a?n $ /सिबिर् b-अष्कल eva ca । *HV_3.60cd*71 | [k: T3 cont.: :k] तेष्-अं मध्ये मः-अभ्-अग $ सर्वत्र समदृग् व/s-i । *HV_3.60cd*72:1 | प्रह्र्-अदः परम्-अं भक्तिं $ ya uv-aca jan-ardane | *HV_3.60cd*72:2 | virocana/s ca pr-ahr-adir # balir jaj?ne virocan-at // HV_3.60 // बलेः पुत्र/सतं त्व् -अस्-इद् $ b-अणज्येष्ठं नर्-अधिप & धृतर्-अष्ट्र/s च s-उर्य/s च % चन्द्रम्-a/s चेन्द्रत्-अपनः ॥ HV_3.61 ॥ कुम्भन्-अभो गर्दभ्-अक्षः $ कुक्षिर् इत्य् एद्वम्-अदयः & b-अणस् तेष्-अम् अतिबलो % ज्येष्ठः प/सुपतेः प्रियः ॥ HV_3.62 ॥ पुर्-अकल्पे हि b-अणेन $ प्रस्-अद्योम्-अपतिं प्रभुम् & p-अर्/स्वतो मे विः-अरः स्य्-अद् % इत्य् एवं y-अचितो वरः ॥ HV_3.63 ॥ [k: After 63, V1.3 B2(marg.) Ds Bomb. and Poona eds. ins.: :k] b-अणस्य चेन्द्रदमनो $ लोहित्य्-अम् उदपद्यत । *HV_3.63*73:1 | गणस् तेष्-अं तु r-अजेन्द्र $ /सतस्-अहस्रसंमितः । *HV_3.63*73:2 | हिरण्-अक्ससुत्-अः प?न्च $ विद्व्-अंसः सुमः-अबल्-अः & झर्झरः /सकुनि/s चैव % bh-उतसंत्-अपनस् तथ्-a \ मः-अन्-अभ/s च विक्र्-अन्तः # k-अलन्-अभस् तथैव च ॥ HV_3.64 ॥ अभवन् दनुपुत्र्-अस् तु $ /सतं t-इव्रपर्-अक्रम्-अः & तपस्विनो मः-अव्-इर्य्-अः % pr-adh-anyena nibodha t-an // HV_3.65 // dvim-urdh-a /sakuni/s caiva $ tath-a /sa;nku/sir-a vibhu.h & [k: After 66ab, N(except /S1 ?N1 D3) T2--4 G1--3.5 M4 ins.: :k] /sa;nkukar.no viv-ada/s ca $ गवेष्ठ्-i दुंदुभिस् तथ्-a । *HV_3.66ab*74 | अयोमुखः /सम्बर/s च % कपिलो v-अमनस् तथ्-a ॥ HV_3.66 ॥ मर्-इचिर् मघव्-अं/s चैव $ इड्-a garga/sir-as tath-a & vik.sobha.na/s ca ketu/s ca % ketuv-irya/satahradau // HV_3.67 // indrajit sasrvajic caiva $ vajran-abhas tathaiva ca & [k: After 68ab, K2.4 ?N3 V B D(except D2) T3.4 G4 ins.: :k] mah-an-abha/s ca vikr-अन्तः $ k-अलन्-अभस् तथैव च । *HV_3.68ab*75 | एकचक्रो मः-अब्-अहुस् % t-अरक/s च मः-अबलः ॥ HV_3.68 ॥ वै/स्व्-अनरः पुलोम्-a च $ विद्र्-अवणमः-a/सिरौ & स्वर्भ्-अनुर् वृषपर्व्-a ca % vipracitti/s ca v-iryav-an // HV_3.69 // [k: After 69, N(except /S1 ?N1) T G ins.: :k] s-उक्ष्म/s चैव निचन्द्र/s च $ -उर्णनभो मः-अहिरिः । *HV_3.69*76:1 | असिलोम्-a सुके/s-i च $ /सठ/s च बलको मदः । *HV_3.69*76:2 | तथ्-a गगनम्-उर्ध्-a च $ कुम्भन्-अभो मः-असुरः । *HV_3.69*76:3 | प्रमदो मयः कुपथो $ हयग्र्-इव/s च v-इर्यव्-अन् ॥ *HV_3.69*76:4 | वैसृपः सविर्-उप्-अक्षः $ सुपथो ऽथ हर्-अहरौ । *HV_3.69*76:5 | हिरण्यक/सिपु/s चैव $ /सतम्-अय/s च /सम्बरः । *HV_3.69*76:6 | /सरभः /सलभ/s चैव $ विप्रचित्ति/s च v-इर्यव्-अन् । *HV_3.69*76:7 | सर्व एते दनोः पुत्र्-अः $ ka/syap-ad abhijaj?nire & vipracittipradh-an-as te % d-anav-अः सुमः-अबल्-अः ॥ HV_3.70 ॥ [k: After 70, M4 repeats 69ab. While N(except /S1 K3 ?N1) T G ins. after 70p; M4 after the repetition of 69ab: :k] एतेष्-अं यद् अपत्यं तु $ तन् न /सक्यं नर्-अधिप । *HV_3.70*77:1 | प्रसंख्य्-अतुं mah-ip-ala $ putrapautram anantakam | *HV_3.70*77:2 | svarbh-anos tu prabh-a kany-a $ pulomnas tu /sac-i sut-a & upad-anav-i haya/sir-a.h % /sarmi.s.th-a v-ar.saparva.n-i // HV_3.71 // [k: 3.71c hypermetric. :k] pulom-a k-alak-a caiva $ vai/sv-anarasute ubhe & bahvapatye mah-asattve % m-ar-ices tu परिग्रहः ॥ HV_3.72 ॥ तयोः पुत्रसहस्र्-अणि $ षष्टिं d-anavasattam-an & [k: K2.4 ?N2.3 V B D T G1.2 M4 ins. after 73ab; G3--5 after 73: :k] caturda/sa/sat-an any-an $ हिरण्यपुरव्-असिनः । *HV_3.73ab*78 | m-अर्-इचिर् जनय्-अम् -अस % महत्-a तपस्-अन्वितः ॥ HV_3.73 ॥ पौलोम्-अःक्-alakey-a/s ca $ d-anav-as te mah-abal-अः & अवध्य्-a देवत्-अन्-अं हि % हिरण्यपुरव्-असिनः \ पित्-अमहप्रस्-अदेन # ये हत्-अः savyas-acin-a ॥ HV_3.74 // [k: After 74, N(except /S1 K3 ?N1; K1 marg.) T G M4 ins.: :k] prabh-ay-a नहुषः पुत्रो $ जयन्त/s च सच्-इसुतः । *HV_3.74*79:1 | p-उरुं जज्?ने ऽथ /सर्मिष्ठ्-a $ दुःषन्तम् upad-anav-i । *HV_3.74*79:2 | tato 'pare mah-av-iry-a $ d-anav-a atid-अरुण्-अः & सिंहिक्-अय्-अम् अथोत्पन्न्-a % विप्रचित्तेः sut-as tath-a ॥ HV_3.75 // daityad-anavasa.myog-aj $ j-at-as t-ivrapar-akram-a.h & si.mhikey-a iti khy-at-as % trayoda/sa mah-abal-अः ॥ HV_3.76 ॥ vya;nga.h /सल्य/s च बलिनौ $ बल/s चैव मः-अबलः & v-अत्-अपिर् नमुचि/s चैव % इल्वलः खसृमस् tath-a ॥ HV_3.77 // -ajjiko naraka/s caiva $ k-alan-abhas tathaiva ca & [k: K2--4 V1.3 B2.3 Dn Ds D2.4--6 T G1.2.4.5 M4 ins. after 78ab; K1 ?N2.3 V2 B1 D3 G3 after 78; D1 cont. after *81: :k] r-ahur ज्येष्ठस् तु तेष्-अं वै $ चन्द्रस्-उर्यप्रमर्दनः । *HV_3.78ab*80:1 | /सरः पोतरण/s चैव $ वज्रन्-अभ/s च v-इर्यव्-अन् ॥ *HV_3.78ab*80:2 | m-उक/s चैव तुहुण्ड/s च $ ह्रदपुत्रौ बभ्-उवतुः । *HV_3.78ab*80:3 | m-अर्-इचः सुन्दपुत्र/s च $ t-अडक्-अय्-अं vyaj-ayata । *HV_3.78ab*80:4 | [k: While D1 ins. after 78ab: :k] svarbh-anu/s ca mah-av-iryo $ vaktrayodh-i mah-असुरः । *HV_3.78ab*81 | सरम्-अणस् तथ्-a चैव % /सरकल्प/s च v-इर्यव्-अन् ॥ HV_3.78 ॥ एते वै d-अनव्-अः /स्रेष्ठ्-a $ दनुवं/सविवर्धन्-अः & तेष्-अं पुत्र्-a/s च पौत्र्-a/s च % /सत/सो ऽथ सहस्र/सः ॥ HV_3.79 ॥ संह्र्-अदस्य तु दैत्यस्य $ निव्-अतकवच्-अः कुले & समुत्पन्न्-अः सुमहत्-a % तपस्-a bh-अवित्-अत्मनः ॥ HV_3.80 ॥ [k: After 80, N(except /S1 K3 ?N1) T G M4 ins.: :k] चतस्रः कोटयस् t-a/s च $ मणिमत्य्-अं निव्-असिनः । *HV_3.80*82:1 | te 'py avadhy-as tu dev-an-am $ arjunena vip-atit-a.h | *HV_3.80*82:2 | [k: T1.2 G cont.: :k] anekam-ay-aku/sal-a $ dhanurvedasya p-arag-अः । *HV_3.80*83 | षट् सुत्-अः sumah-asattv-as $ t-amr-ay-अः परिक्-इर्तित्-अः & k-ak-i /syen-i ca bh-as-i ca % sugr-iv-i /सुचिगृध्रिके ॥ HV_3.81 ॥ k-अक्-i तु जनय्-अम् -अस $ उल्-उक्-i प्रत्युल्-उकक्-अन् & /स्येन्-i /स्येन्-अंस् tath-a bh-as-i % bh-as-an गृध्र्-अं/s च गृध्रिक्-a ॥ HV_3.82 ॥ /सुचिर् औदक्-अन् पक्षिगण्-अन् $ सुग्र्-इव्-i तु परंतप & a/स्व्-अन् उष्ट्र्-अन् गर्दभ्-अं/s च % t-अम्र्-अवं/सः प्रक्-इर्तितः ॥ HV_3.83 ॥ vinat-ay-as tu putrau dv-av $ अरुणो गरुडस् तथ्-a & सुपर्णः पतत्-अं /स्रेष्ठो % d-अरुणः स्वेन कर्मण्-a ॥ HV_3.84 ॥ सुरस्-अय्-अः सहस्रं तु $ सर्प्-अण्-अम् अमितौजस्-अम् & अनेक/सिरस्-अं t-अत % खेचर्-अण्-अं mah-atman-am ॥ HV_3.85 // k-adravey-as tu बलिल्नः $ सहस्रम् अमितौजसः & सुपर्णव/सग्-a n-अग्-a % जज्?निरे ऽनेकमस्तक्-अः ॥ HV_3.86 ॥ तेष्-अं प्रध्-अन्-अः सततं $ /सेषव्-असुकितक्षक्-अः & ऐर्-अवतो मः-अपद्मः % कम्बल्-a/स्वतर्-अव् उभौ ॥ HV_3.87 ॥ ऐल्-अपत्र/s च /sa;nkha/s च $ कर्कोटकधनंजयौ & मः-अन्-इलमः-अकर्णौ % धृतर्-अष्ट्रबल्-अहकौ ॥ HV_3.88 ॥ कुहरः पुष्पदंष्ट्र/s च $ दुर्मुखः सुमुखस् तथ्-a & /sa;nkha/s च /sa;nkhap-अल/s च % कपिलो v-अमनस् तथ्-a ॥ HV_3.89 ॥ नहुषः /sa;nkharom-a च $ मणिर् इत्य् एवम्-अदयः & [k: After 90ab, T3 इन्स्.: :k] एते c-अन्ये च बहवो $ दंद/s-उक्-a विषोल्बण्-अः । *HV_3.90ab*84 | [k: T3 cont.; K1.2(also marg.).4 ?N2.3 V B Dn2 D3 D1--6 T2.4 G1.4 ins. after 90ab; Dn1 after 89ab: :k] तेष्-अं पुत्र्-a/s च पौत्र्-a/s च $ गरुडेन निप्-अतित्-अः । *HV_3.90ab*85:1 | चतुर्द/ससहस्र्-अणि $ क्र्-उर्-अण्-अम् उरग्-a/सिन्-a । *HV_3.90ab*85:2 | गणं क्रोधव/सं विद्धि % तत्र सर्वे च दंष्ट्रिणः ॥ HV_3.90 ॥ स्थलज्-अः पक्षिणो ऽब्ज्-अस् च $ धर्-अय्-अः प्रसवः स्मृतः & [k: After 91ab, /S1 ins.: :k] an-अयुष्-अय्-अः पुत्र्-अस् तु $ प?न्च्-a/सत् सुमः-अबल्-अः । *HV_3.91ab*86:1 | सुरतो गुणवृत्त/s च $ विक्षरो ऽथ नृपस् तथ्-a । *HV_3.91ab*86:2 | g-अस् तु वै जनय्-अम् -अस % सुरभ्-i महिष्-i तथ्-a ॥ HV_3.91 ॥ इर्-a वृक्षलत्-avall-is $ तृणज्-अत्-i/s च सर्व/सः & खस्-a तु यक्षरक्स्-अंसि % मुनिर् अप्सरसस् तथ्-a ॥ HV_3.92 ॥ अरिष्ट्-a तु मः-असत्त्व्-अन् $ गन्धर्व्-अन् अमितौजसः & एते क/स्यपद्-अय्-अद्-अः % k-इर्तित्-अः स्थ्-अणुजंगम्-अः ॥ HV_3.93 ॥ तेष्-अं पुत्र्-a/s च पौत्र्-a/s च $ /सत/सो ऽथ सहस्र/सः & एष मन्वन्तरे t-अत % सर्गः स्व्-अरोचिषे स्मृतः ॥ HV_3.94 ॥ वैवस्वते तु महति $ v-अरुणे वितते क्रतौ & जुह्व्-अनस्य ब्रह्मणो वै % प्रज्-असर्ग इहोच्यते ॥ HV_3.95 ॥ p-उर्वं यत्र तु ब्रह्मर्ष्-इन् $ उत्पन्न्-अन् सप्त m-अनस्-अन् & पुत्रत्वे कल्पय्-अम् -अस % स्वयम् एव पित्-अमहः ॥ HV_3.96 ॥ ततो विरोधे देव्-अन्-अं $ d-अनव्-अन्-अं च bh-अरत & दितिर् विनष्टपुत्र्-a वै % तोषय्-अम् -अस क/स्यपम् ॥ HV_3.97 ॥ t-अं क/स्यपः प्रसन्न्-अत्म्-a $ सम्यग्-अर्-अधितस् तय्-a & वरेण च्छन्दय्-अम् -अस % s-a च वव्रे वरं तद्-a ॥ HV_3.98 ॥ पुत्रम् इन्द्रवध्-अर्थ्-अय $ समर्थम् अमितौजसम् & स च तस्यै वरं pr-ad-at % pr-अर्थितं सुमः-अतप्-अः ॥ HV_3.99 ॥ दत्त्व्-a च वरम् अव्यग्रो $ m-अर्-इचस् t-अम् अभ्-अषत & इन्द्रं पुत्रो निहन्त्-a ते % गर्भे चेच् छरद्-अं /सतम् ॥ HV_3.100 ॥ यदि dh-अरयसे /सौचं $ तत्पर्-a व्रतम् -अस्थित्-a & भविष्यति सुतस् ते ऽयं % यद्य् एनं dh-अरयिष्यसि ॥ HV_3.101 ॥ tathety abhihito bhart-a $ tay-a devy-a mah-atap-अः & dh-अरय्-अम् -अस गर्भं तु % /सुचिः s-a vasudh-adhipa // HV_3.102 // [k: After 102, Db T G1--3.5 M4 ins.: :k] nitya.m tri.sava.na.m sn-at-a $ कृच्छ्रच्-अन्द्र्-अयणे रत्-a । *HV_3.102*87 | ततो ऽभ्युपगम्-अद् दित्य्-अं $ गर्भम् -अध्-अय क/स्यपः & रोचयन् वै गण/स्रेष्ठं % देव्-अन्-अम् अमितौजस्-अम् ॥ HV_3.103 ॥ तेजः संभृत्य दुर्धर्षम् $ अवध्यम् अमरैः सद्-a & जग्-अम पर्तव्-अयैव % तपसे सं/सितव्रतः ॥ HV_3.104 ॥ [k: After 104, T3 इन्स्.: :k] दध्-अर s-a च तं गर्भं $ सम्यक् s-a च समन्वित्-a ॥ *HV_3.104*88:1 | गर्भम् -अत्मवध्-अर्थ्-अय $ j?n-अत्व्-a तं maghav-an api । *HV_3.104*88:2 | [k: T3 cont.; T2 G M4 ins. after 104: :k] gate tu k-a/syape t-ata $ varada.h p-aka/s-asana.h | *HV_3.104*89 | [k: T2.3 G M4 cont.; D6 T1.4 ins. after 104: :k] tasy-a/s caiv-antaraprepsur $ vavande चरणौ दितेः । *HV_3.104*90:1 | /सु/स्र्-उषय्-अम्य् अहं देवि $ p-अदौ ते नियतव्रते । *HV_3.104*90:2 | एवमुक्त्-a तु s-a देव्-i $ /सक्रें-अमिततेज्स-a । *HV_3.104*90:3 | उव्-अच वचनं देव्-i $ /सक्रं /सत्रुनिबर्हणम् ॥ *HV_3.104*90:4 | /सु/स्र्-उषय मः-अभ्-अग $ नियत्-अत्म्-a मः-अद्युते । *HV_3.104*90:5 | ततः प/स्यसि संज्-अतं $ भ्र्-अतरंद्-इप्ततेजसम् ॥ *HV_3.104*90:6 | तच् छ्रुत्व्-a वचनं देव्य्-अः $ /सु/स्र्-उषनपर्-अयणः । *HV_3.104*90:7 | तस्य्-a/s चैव्-अन्तरप्रेप्सुर् $ अभवत् p-अक/s-असनः & -उने वर्ष/सते c-अस्य्-a % ददर्/s-अन्तरम् अच्युतः ॥ HV_3.105 ॥ अकृत्व्-a p-अदयोः /सौचं $ दितिः /सयनम् -अवि/सत् & निद्र्-अम् -अः-अरय्-अम् -अस % तस्य्-अः कुक्षिं प्रवि/स्य ह \ वज्रप्-अणिस् ततो गर्भं # सप्तध्-a तं न्यकृन्तत ॥ HV_3.106 ॥ स p-अट्यम्-अनो गर्भो ऽथ $ वज्रेण प्ररुरोद ह & m-a रोद्-इर् इति तं /सक्रः % पुनः पुनर् अभ्-अब्रव्-इत् ॥ HV_3.107 ॥ सो ऽभवत् सप्तध्-a गर्भस् $ तम् इन्द्रो रुषितः पुनः & एकैकं सप्तध्-a चक्रे % वज्रेणैव्-अरिकर्/सनः \ [k: After 108d, D6 T G M4 ins.: :k] tena rodana/sabdena $ दितिः s-a प्रत्यबुध्यत । *HV_3.108d*91:1 | उव्-अच /सक्रम् -अर्त्-a s-a $ किं त्व् एतत् कृपणं कृतम् ॥ *HV_3.108d*91:2 | sa bh-ito ni/scarat tasm-ad $ yonidv-ar-at पुरंदरः । *HV_3.108d*91:3 | ततः p-अर्/स्वगतो देव्य्-अः $ p-अदयोर् निपप्-अत ह ॥ *HV_3.108d*91:4 | {इन्द्रः} a/sir devi supt-asi $ p-adayo.h krtam-urdhaj-a | *HV_3.108d*91:5 | may-atmavadhabh-itena $ कृतं तत् क्षन्तुम् अर्हसि ॥ *HV_3.108d*91:6 | एवमुक्त्-a तु s-a देव्-i $ -अह /सक्रम् इदं वचः । *HV_3.108d*91:7 | सुकृतं s-अधु ते पुत्र $ न ते भवति दुष्कृतम् ॥ *HV_3.108d*91:8 | किं तु वक्ष्य्-अम्य् अहं किंचित् $ तत् कुरुष्व्-अरिमर्दन । *HV_3.108d*91:9 | ममैव पुत्रस् त्वं देव $ रक्ष चैत्-अन् यद्-इच्छसि । *HV_3.108d*91:10 | b-अढम् इत्य् अब्रव्-इद् इन्द्र $ एवम् एतन् न सं/सयः । *HV_3.108d*91:11 | maruto n-ama dev-as te # babh-uvur bharatar.sabha // HV_3.108 // yathokta.m vai maghavat-a $ tathaiva maruto 'bhavan & [k: After 109ab, D6 T G M4 ins.: :k] m-a rod-ir iti yac chabdas $ त्वयोक्तः p-अक/s-असन । *HV_3.109b*92:1 | मरुतो n-अम तेनेमे $ भवन्तु यदि मन्यसे । *HV_3.109b*92:2 | देव्-असुरेषु युद्धेषु $ भृत्य्-अस् तव कृते विभो । *HV_3.109b*92:3 | पृष्ठतो ऽनुगमिष्यन्ति $ va/sag-as te पुरंदर ॥ *HV_3.109b*92:4 | एवं ब्रुव्-अण्-अं t-अं देव्-इं $ प्र्-अह /सक्रस् त्व् इदं वचः । *HV_3.109b*92:5 | देव्-a एकोनप?न्च्-a/सत् % सः-अय्-a वज्रप्-अणिनः ॥ HV_3.109 ॥ तेष्-अम् एवं प्रवृद्ध्-अन्-अं $ bh-उत्-अन्-अं जनमेजय & निक्-अयेषु निक्-अयेषु % हरिः pr-ad-at praj-apat-in \ krama/sas t-ani r-ajy-ani # पृथोः p-उर्वं तु bh-अरत ॥ HV_3.110 ॥ स हरिः पुरुषो v-इरः $ कृष्णो जिष्णुः प्रज्-अपतिः & पर्जन्यस् तपनो व्यक्तस् % तस्य सर्वम् इदं jagat ॥ HV_3.111 // [k: After 111, V1 B2 ins. *94. While ?N2.3 V3 ins. after 111; V1 cont. after *94; B1 Ds ins. after 112: :k] prayato bhava r-ajendra $ /सृणुष्वैकमन्-अस् ततः । *HV_3.111*93:1 | n-a/सुद्धे n-a/सुचौ v-अपि $ n-a/सिष्य्-अय कथंचन ॥ *HV_3.111*93:2 | वर्णयेयम् अहं r-अजन् $ कृतज्?n-अय हित्-अय च । *HV_3.111*93:3 | स्वर्ग्यं य/सस्यम् -अयुष्यं $ पुण्यं वेदेन संमितम् । *HV_3.111*93:4 | bh-उतसर्गम् इमं सम्यग् $ j-अनतो भरतर्षभ & [k: K2.4 ?N2.3 V2.3 B1 Dn D1.5 Bom. and Poona eds. ins. after 112ab; V1 B2 after 111: :k] marut-अं च /सुभं जन्म $ /सृण्वतः पठतो ऽपि v-a । *HV_3.112b*94 | n-अवृत्तिभयम् अस्त्-इह % परलोकभयं कुतः ॥ HV_3.112 ॥ [h: HV (CE) chapter 4, transliterated by Peter Bisschop, version of october 2, 2001 :h] {vai/संप्-अयन उव्-अच} अभिषिच्य्-अधिर्-अज्ये तु $ पृथुं वैन्यं पित्-अमहः & ततः क्रमेण r-अज्य्-अनि % व्य्-अदेष्टुम् उपचक्रमे ॥ HV_4.1 ॥ द्विज्-अन्-अं v-इरुध्-अं चैव $ नक्षत्रग्रहयोस् तथ्-a & यज्?n-अन्-अं तपस्-अं चैव % सोमं r-अज्ये ऽभ्यषेचयत् ॥ HV_4.2 ॥ अप्-अं तु वरुणं r-अज्ये $ r-अज्?n-अं वै/स्रवणं पतिम् & [k: V2 D4 T4 इन्स्.: :k] बृहस्पतिं तु वि/स्वेष्-अं $ दद्-अव् -a;ngirasa.m पतिम् ॥ *HV_4.3ab*95:1 | भृग्-उण्-अम् अधिपं चैव $ k-अव्यं r-अज्ये ऽभिषेचयत् । *HV_4.3ab*95:2 | -अदित्य्-अन्-अं तथ्-a विष्णुं % vas-un-am atha p-avakam // HV_4.3 // praj-apat-in-अं दक्षं तु $ मरुत्-अम् अथ v-असवम् & दैत्य्-अन्-अं d-अनव्-अन्-अं च % प्रह्ल्-अदम् अमितौजसम् ॥ HV_4.4 ॥ वैवस्वतं पित्-ऋण्-अं च $ यमं r-अज्ये ऽभ्यषेचयत् & [k: S1 K1.3 Dn D4 ins.: :k] m-at-ऋण्-अं च व्रत्-अन्-अं च $ मन्त्र्-अण्-अं च तथ्-a गव्-अम् । *HV_4.5ab*96 | यक्ष्-अण्-अं r-अक्षस्-अन्-अं च % p-अर्थिव्-अन्-अं tathaiva ca ॥ HV_4.5 // [k: B2.3 Ds D6 T1 ins. after 5: K4 Dn D5 after 6: N2.3 V D3 after 4: B1 after 5ab: While K4 Dn D5 ins. *97 after 6: :k] n-ar-अयणं तु s-अध्य्-अन्-अं $ रुद्र्-अण्-अं वृषभध्वजम् । *HV_4.5*97:1 | विप्रचित्तिं तु r-अज्-अनं $ d-अनव्-अन्-अम् अथ्-अदि/सत् । *HV_4.5*97:2 | सर्वभ्-उतपि/s-अच्-अन्-अम् $ गिर्-i/सं /s-उलप्-अणिनम् & /sail-an-a.m himavanta.m ca % nad-in-am atha s-agaram // HV_4.6 // [k: K1 D6 ins. after 6: K4 Dn D5 cont. after *97: N2 after *99: N3 V B1.2 ins. after 9: :k] gandh-an-अं मरुत्-अं चैव $ bh-उत्-अन्-अम् a/सर्-इरिण्-अम् । *HV_4.6*98:1 | /सब्द्-अक्-a/सवत्-अं चैव $ v-अयुं च बलिन्-अं वरम् । *HV_4.6*98:2 | गन्धर्व्-अण्-अम् अधिपतिं $ चक्रे चित्ररथं प्रभुः & n-अग्-अन्-अं v-असुकिं चक्रे % सर्प्-अण्-अम् अथ तक्षकम् ॥ HV_4.7 ॥ v-अरण्-अन्-अं च r-अज्-अनम् $ ऐर्-अवतम् अथ्-अदि/सत् & उच्चैः/स्रवसम् a/स्व्-अन्-अं % गरुडं चैव पक्षिण्-अम् ॥ HV_4.8 ॥ मृग्-अण्-अम् अथ /s-अर्द्-उलं $ गोवृषं तु गव्-अम् अपि & वनस्पत्-इन्-अं r-अज्-अनं % प्लक्षम् एव्-अभ्यषेचयत् ॥ HV_4.9 ॥ [k: K4 Dn D5.6 ins. after 9; N2 after 9ab; N3 V B1.2 cont. after *98; Ds ins. after 4; D3 after 6: :k] s-agar-अण्-अं नद्-इन्-अं च $ मेघ्-अन्-अं वर्षणस्य च । *HV_4.9*99:1 | -अदित्य्-अन्-अं अधिपतिं $ पर्जन्यम् अभिषिक्तव्-अन् ॥ *HV_4.9*99:2 | सर्वेष्-अं दंष्ट्रिण्-अं /सेषं $ r-अज्-अनम् अभ्यषेचयत् । *HV_4.9*99:3 | सर्-इसृप्-अण्-अं सर्प्-अण्-अं $ r-अज्-अनं चैव तक्षकम् । *HV_4.9*99:4 | [k: K4 N2.3 V B1.2 Dn Ds D3.5.6 Bom. and Poona eds. cont.; K1 D2 T1.2 G1--3.5 M4 ins. after 9: :k] sarv-अप्सरोगण्-अन्-अं च $ k-अमदेवः कृतः प्रभुः ॥ *HV_4.9*100:1 | .rt-un-am atha m-as-an-अं $ दिवस्-अन्-अं तथैव च । *HV_4.9*100:2 | पक्ष्-अण्-अं च क्षप्-अण्-अं च $ मुः-उर्ततिथिपर्वण्-अम् ॥ *HV_4.9*100:3 | कल्-अक्-अष्ठ्-अप्रम्-अण्-अन्-अं $ गतेरयनयोस् तथ्-a । *HV_4.9*100:4 | गणितस्य्-अथ योगस्य $ चक्रे संवत्सरं प्रभुम् । *HV_4.9*100:5 | एवं विभज्य r-अज्य्-अनि $ क्रमेण स पित्-अमहः & दि/s-अं p-अल्-अन् अथ ततः % sth-apay-am-asa bh-arata // HV_4.10 // p-urvasy-अं दि/सि पुत्रं तु $ वैर्-अजस्य प्रज्-अपतेः & दि/s-अप्-अलं सुधन्व्-अनं % r-अज्-अनं सो ऽभ्यषेचयत् ॥ HV_4.11 ॥ दक्षिणस्य्-अं मः-अत्म्-अनं $ कर्दमस्य प्रज्-अपतेः & पुत्रं /sa;nkhapada.m n-अम % r-अज्-अनं सो ऽभ्यषेचयत् ॥ HV_4.12 ॥ प/स्चिमस्य्-अं दि/सि तथ्-a $ रजसः पुत्रमच्युतम् & केतुमन्तं मः-अत्म्-अनं % r-अज्-अनं सो ऽभ्यषेचयत् ॥ HV_4.13 ॥ तथ्-a हिरण्यलोम्-अनं $ पर्जन्यस्य प्रज्-अपतेः & उद्-इच्य्-अं दि/सि दुर्धर्षं % r-अज्-अनं सो ऽभ्यषेचयत् ॥ HV_4.14 ॥ तैर् इयं पृथिव्-i sarv-a $ saptadv-ip-a sapattan-a & [k: D6 T3.4 G1--3.5 ins. after 15a: T2 after the repetition of 15a: :k] sa/sailavanak-anan-a | *HV_4.15a*101:1 |* sas-agar-a ca sasarit | *HV_4.15a*101:2 |* yath-aprade/sam ady-api % धर्मेण परिप्-अल्यते ॥ HV_4.15 ॥ r-अजस्-उय्-अभिषिक्त/s च $ पृथुर् एभिर् नर्-अधिपैः & वेददृष्टेन विधिन्-a % r-अजर्-अज्येन r-अजभिः ॥ HV_4.16 ॥ ततो मन्वन्तरे ऽत्-इते $ c-अक्षुषे ऽमिततेजसि & वैवस्वत्-अय मनवे % पृथिव्-इर्-अज्यम् -अदि/सत् ॥ HV_4.17 ॥ तस्य विस्तरम् -अख्य्-अस्ये $ मनोर् वैवस्वतस्य ह & तव्-अनुक्-उल्य्-अद् r-अजेन्द्र % यदि /सु/स्र्-उषसे ऽनघ \ महद्द् ह्य् एतद् अधिष्ठ्-अनं # पुर्-अणे परिनिष्ठितम् ॥ HV_4.18 ॥ [k: N (except S1 K3 N1) T G M4 ins.: :k] पुण्यं य/सस्यम् -अयुष्यं $ स्वर्गव्-असकरं /सुभम् । *HV_4.18*102 | {जनमेजय उव्-अच} विस्तरेण पृथोर् जन्म $ वै/सम्प्-अयन k-इर्तय & यथ्-a मः-अत्मन्-a तेन % दुग्ध्-a चेयं वसुंधर्-a ॥ HV_4.19 ॥ यथ्-a च पितृभिर् दुग्ध्-a $ यथ्-a देवैर् यथ र्षिभिः & यथ्-a दैत्यै/s च n-अगइ/s च % यथ्-a यक्षैर् यथ्-a द्रुमैः ॥ HV_4.20 ॥ [k: All Mss. (except S1 N1 G4 M1--3) ins.: :k] yath-a /सैलैः पि/s-अचै/s च $ गन्धर्वै/s च द्विजोत्तमैः । *HV_4.20*103:1 | r-अक्षसइ/s च मः-असत्त्वैर् $ यथ्-a दुग्ध्-a वसुंधर्-a । *HV_4.20*103:2 | तेष्-अं p-अत्रवि/सेष्-अं/s च $ वै/संप्-ayana k-irtaya & vats-an क्ष्-इरवि/सेष्-अं/s च % सर्वम् एव्-अनुप्-उर्व/सः ॥ HV_4.21 ॥ यस्मिं/s च k-अरणे p-अणिर् $ वेनस्य मथितः पुर्-a & क्रुद्धैर् महर्षिभिस् t-अत % k-अरणं तच् च k-इर्तय ॥ HV_4.22 ॥ {वै/संप्-अयन उव्-अच} हन्त ते कथयिष्य्-अमि $ पृथोर् वैन्यस्य संभवम् & एक्-अग्रः प्रयत/s चैव % /सु/स्र्-उषुर् जनमेजय ॥ HV_4.23 ॥ n-a/सुचेः क्षुद्रमनसो $ n-a/सिष्यस्य्-अव्रतस्य v-a & k-इर्तयेयम् अहं r-अजन् % कृतघ्नस्य्-अहितस्य v-a ॥ HV_4.24 // स्वर्ग्यं य/सस्यम् -अयुष्यं $ धन्यं वेदेन संमितम् & रहस्यम् ऋषिभिः प्रोक्तं % /सृणु r-अजन् यथ्-अतथम् ॥ HV_4.25 ॥ य/s चैनं k-इर्तयेन् नित्यं $ पृथोर् वैन्यस्य संभवम् & ब्र्-अह्मणेभ्यो नमस्कृत्य % न स /सोचेत् कृत्-अकृतम् ॥ HV_4.26 ॥ [h: HV (CE) chapter 5, transliterated by Peter Bisschop, version of october 2, 2001 :h] {vai/संप्-अयन उव्-अच} -अस्-इद् धर्मस्य संगोप्त्-a $ p-उर्वम् अत्रिसमः प्रभुः & अत्रिवं/ससमुत्पन्नस् % त्व् a;ngo n-अम प्रज्-अपतिः ॥ HV_5.1 ॥ तस्य पुत्रो ऽभवद् वेनो $ n-अत्यर्थं dh-अर्मिको ऽभवत् & j-अतो मृत्युसुत्-अय्-अं vai % sun-ith-ay-अं प्रज्-अपतिः ॥ HV_5.2 ॥ स m-अत्-अमहदोषेण $ वेनः k-al-atmaj-अत्मजः & स्वधर्मं पृष्ठतः कृत्व्-a % k-अम्-अल् लोकेष्व् avartata ॥ HV_5.3 // mary-ad-a.m sth-apay-am-asa $ dharm-apet-अं स p-अर्थिवः & वेदधर्म्-अन् अतिक्रम्य % सो ऽधर्मनिरतो ऽभवत् ॥ HV_5.4 ॥ निःस्व्-अध्य्-अयवषट्क्-अर्-अः $ प्रज्-अस् तस्मिन् प्रज्-अपतौ & प्र्-अवर्तन्न पपुः सोमं % हुतं यज्?नेषु देवत्-अः ॥ HV_5.5 ॥ न यष्टव्यं न होतव्यम् $ इति तस्य प्रज्-अपतेः & -as-it pratij?n-a kr-उरेयं % विन्-a/से प्रत्युपस्थिते ॥ HV_5.6 ॥ अहम् -इज्य/s च यष्ट्-a ca $ yaj?na/s ceti kur-udvaha & mayi yaj?no vidh-atavyo % mayi hotavyam ity api // HV_5.7 // tam atikr-antamary-adam $ -adad-anam as-अंप्रतम् & -उचुर् महर्षयः सर्वे % मर्-इचिप्रमुख्-अस् तद्-a ॥ HV_5.8 ॥ वयं d-इक्ष्-अं प्रवेक्ष्य्-अमः $ संवत्सरगण्-an bah-un & [k: D6 ins.: :k] phalad-ay-i sa c-asm-अकं $ यज्?नस् ते ऽद्य्-अपि n-अन्यथ्-a । *HV_5.9ab*104 | अधर्मं कुरु m-a वेन % नैष धर्मः सत्-अं मतः ॥ HV_5.9 ॥ निधने हि प्रस्-उतस् त्वं $ प्रज्-अपतिर् असं/सयम् & प्रज्-a/s च p-अलयिष्ये ऽहम् % इति ते समयः कृतः ॥ HV_5.10 ॥ t-अंस् तथ्-a ब्रुवतः sarv-an $ mahar.s-in abrav-it tad-a & वेनः प्रहस्य दुर्बुद्धिर् % इमम् अर्थम् अनर्थवत् ॥ HV_5.11 ॥ स्रष्ट्-a धर्मस्य क/s c-अन्यः $ /स्रोतव्यं kasya v-a may-a & [k: After 12ab, all Mss. (except S1 N1 M2.3; M1 missing) N2 V3 ins. after 11: :k] /srutav-इर्यतपःसत्यैर् $ मय्-a v-a कः समो भुवि । *HV_5.12ab*105:1 | प्रभवं सर्वभ्-उत्-अन्-अं $ धर्म्-अण्-अं च वि/सेषतः । *HV_5.12ab*105:2 | संम्-उढ्-a न विदुर् n-उनं % भवन्तो m-अं वि/सेषतः ॥ HV_5.12 ॥ इच्छन् दहेयं पृथिव्-इं $ प्ल्-अवयेयं तथ्-a जलैः & द्य्-अं वै भुवं च रुन्धेयं % n-atra k-ary-a vic-अरण्-a ॥ HV_5.13 ॥ यद्-a न /सक्यते m-अन्-अद् $ अवलेप्-अच् च p-अर्थिवः & अनुनेतुं तद्-a वेनं % ततः क्रुद्ध्-a महर्षयः ॥ HV_5.14 ॥ निगृह्य तं मः-अत्म्-अनो $ विस्फुरन्तं मः-अबलम् & [k: T3.4 इन्स्.: :k] हन्यत्-अं हन्यत्-अं p-अप $ इत्य् -उचुस् ते परस्परम् ॥ *HV_5.15ab*106:1 | यो यज्?नपुरुषं देवम् $ अन्-अदिनिधनं हरिम् । *HV_5.15ab*106:2 | विनिन्दत्य् अधम्-अच्-अरो $ न स योग्यो भुवः पतिः ॥ *HV_5.15ab*106:3 | इत्य् उक्त्व्-a मन्त्रप्-उतैस् तैः $ कु/सैर् मुनिगण्-a नृपम् । *HV_5.15ab*106:4 | निजघ्नुर् निहतं p-उर्वं $ भगवन्न् दिन्-अदिन्-a ॥ *HV_5.15ab*106:5 | तस्मिन् हते जगत् सर्वं $ दस्युभ्-उतं अभ्-उन् नृप । *HV_5.15ab*106:6 | ततः संमन्त्र्य ऋषयो $ ममन्थुस् तस्य bh-उभुजः । *HV_5.15ab*106:7 | ततो ऽस्य सव्यम् -उरुं ते % ममन्थुर् j-अतमन्यवः ॥ HV_5.15 ॥ तस्मिंस् तु मथ्यम्-अने वै $ r-अज्?न -उरौ प्रजज्?निव्-अन् & ह्रस्वो ऽतिम्-अत्रः पुरुषः % कृष्ण/s c-अपि बभ्-उव ह ॥ HV_5.16 ॥ स bh-इतः प्र्-a?न्जलिर् bh-उत्व्-a $ स्थितव्-a?n जनमेजय & तम् अत्रिर् विह्वलं दृष्ट्व्-a % निष्-इदेत्य् अब्रव्-इत् तद्-a ॥ HV_5.17 ॥ निष्-अदवं/सकर्त्-a स $ बभ्-उव वदत्-अं वर & dh-इवर्-अन् असृजच् c-अपि % वेनकल्मषसंभव्-an ॥ HV_5.18 ॥ ye c-anye vindhyanilay-as $ tumur-as tumbur-as tath-a & adharmarucayas t-ata % viddhi t-an वेनकल्मष्-अन् ॥ HV_5.19 ॥ ततः पुनर् मः-अत्म्-अनः $ p-अणिं वेनस्य दक्षिणम् & अरण्-इम् इव संरब्ध्-a % ममन्थुस् ते महर्षयः ॥ HV_5.20 ॥ पृथुस् तस्म्-अत् समुत्तस्थौ $ कर्-अज् ज्वलनसंनिभः & d-इप्यम्-अनः स्ववपुष्-a % s-अक्ष्-ad agnir iva jvalan // HV_5.21 // [k: V2 Ds 6 Bom. and Poona eds. ins. after 21; B2 after 21ab: :k] sa dhanv-i kavac-i j-अतः $ पृथुर् एव मः-अतप्-अः । *HV_5.21*107 | -अद्यम् -अजगवं n-अम $ धनुर् गृह्य मः-अरवम् & /सर्-अं/s च दिव्य्-अन् रक्ष्-अर्थं % कवचं च मः-अप्रभम् ॥ HV_5.22 ॥ तस्मि?n j-अते ऽथ bh-उत्-अनि $ संप्रहृष्ट्-अनि सर्व/सः & सम्-अपेतुर् मः-अर्-अज % वेन/s च त्रिदिवं ययौ ॥ HV_5.23 ॥ समुत्पन्नेन कौरव्य $ सत्पुत्रेण मः-अत्मन्-a & त्र्-अतः स पुरुषव्य्-अघ्र % पुन्न्-अम्नो नरक्-अत् तद्-a ॥ HV_5.24 ॥ तं samudr-a/s ca nadya/s ca $ ratn-any -ad-aya sarva/सः & तोय्-अनि c-अभिषेक्-अर्थं % सर्व एवोपतस्थिरे ॥ HV_5.25 ॥ पित्-अमह/s च भगव्-अन् $ देवैर् -a;ngirasai.h सह & स्थ्-अवर्-अणि च bh-उत्-अनि % जंगम्-अनि च सर्व/सः ॥ HV_5.26 ॥ सम्-अगम्य तद्-a वैन्यम् $ अभ्यषि?न्चन् नर्-अधिपम् & महत्-a r-अजर्-अज्येन % प्रज्-अप्-अलं मः-अद्युतिम् ॥ HV_5.27 ॥ सो ऽभिषिक्तो मः-अतेज्-a $ विधिवद् धर्मकोविदैः & -अधिर्-अज्ये तद्-a r-अज्-a % पृथुर् वैन्यः prat-apav-an ॥ HV_5.28 // pitr-apara?njit-as tasya $ praj-as ten-anura?njit-a.h & anur-ag-at tatas tasya % n-ama r-ajety aj-ayata // HV_5.29 // -apas tastambhire tasya $ samudram abhiy-अस्यतः & पर्वत्-a/s च ददुर् m-अर्गं % dhvajasa;nga/s च n-अभवत् ॥ HV_5.30 ॥ अकृष्टपच्य्-a पृथिव्-i $ सिध्यन्त्य् अन्न्-अनि चिन्तय्-a & सर्वक्-अमदुघ्-a g-अवः % पुटके पुटके मधु ॥ HV_5.31 ॥ एतस्मिन्न् एव k-अले तु $ यज्?ने पैत्-अमहे /सुभे & s-उतः s-उत्य्-अं समुत्पन्नः % सौत्ये ऽहनि मः-अमतिः ॥ HV_5.32 ॥ tasminn eva mah-ayaj?ne $ jaj?ne pr-aj?no 'tha m-अगधः & पृथोः स्तव्-अर्थं तौ तत्र % सम्-अः-उतौ महर्षिभिः ॥ HV_5.33 ॥ t-अव् -उचुर् ऋषयः सर्वे $ स्त्-उयत्-अम् एष p-अर्थिवः & कर्मैतद् अनुर्-उपं v-अं % p-अत्रं c-अयं नर्-अधिपः ॥ HV_5.34 ॥ t-अव् -उचतुस् तद्-a सर्व्-अंस् $ t-अन् ऋष्-इन् s-उतम्-अगधौ & -अव्-अं देव्-अन् ऋष्-इं/s चैव % प्र्-इणय्-अवः स्वकर्मभिः ॥ HV_5.35 ॥ न c-अस्य विद्वो वै कर्म $ न तथ्-a लक्षणं य/सः & स्तोत्रं येन्-अस्य कुर्य्-अव % r-अज्?नस् तेजस्विनो द्विज्-अः ॥ HV_5.36 ॥ [k: T3 इन्स्.: :k] {ऋषयः} करिष्यते तु यत् कर्म $ चक्रवर्त्-i मः-अबलः । *HV_5.36*108:1 | गुण्-a भविष्य्-a ये c-अस्य $ तैर् अयं स्त्-उयत्-अं नृपः । *HV_5.36*108:2 | ऋषिभिस् तौ नियुक्तौ तु $ भविष्यैः स्त्-उयत्-अम् इति & [k: T3 इन्स्.: :k] तौ स्तुतिं चक्रतुर् युक्तं $ s-उतम्-अगधकौ नृप । *HV_5.37ab*109 | y-अनि कर्म्-अणि कृतव्-अन् % पृथुः प/स्च्-अन् मः-अबलः ॥ HV_5.37 ॥ [k: N2 V B1 Dn D5 ins.: :k] satyav-agd-ana/s-ilo ऽयं $ सत्यसंधो नरे/स्वरः । *HV_5.37*110:1 | /स्र्-इम्-a?n जैत्रः क्षम्-a/s-इलो $ विक्र्-अन्तो दुष्ट/s-असनः ॥ *HV_5.37*110:2 | धर्मज्?न/s च कृतज्?na/s ca $ day-av-an priyabh-अषकः । *HV_5.37*110:3 | m-अन्यम्-अनयित्-a यज्व्-a $ ब्रह्मण्यः s-अधुवत्सलः । *HV_5.37*110:4 | समः /सत्रौ च मित्रे च $ व्यवः-अरस्थितो नृपः । *HV_5.37*110:5 | तद्-अप्रभृति त्रैलोक्ये $ स्तवेषु जनमेजय & -a/s-इर्व्-अद्-अः प्रयुज्यन्ते % s-उतम्-अगधबन्दिभिः ॥ HV_5.38 ॥ तयोः स्तव्-अन्ते सुप्र्-इतः $ पृथुः pr-ad-at praje/स्वरः & अन्-उपदे/सं s-उत्-अय % मगधं m-अगध्-अय च ॥ HV_5.39 ॥ तं दृष्ट्व्-a परमप्र्-इत्-अः $ प्रज्-अः प्र्-अहुर् महर्षयः & वृत्त्-इन्-अम् एष वो d-अत्-a % भविष्यति जने/स्वरः ॥ HV_5.40 ॥ [k: D5 इन्स्.: :k] तं प्रज्-अः पृथिव्-इन्-अथम् $ उपतस्थुः क्षुध्-अर्दित्-अः । *HV_5.40*111:1 | ओषध्-इषु प्रनष्ट्-असु $ तस्मिन् k-अले ह्य् अर्-अजके ॥ *HV_5.40*111:2 | तम् -उचुस् तेन t-अः पृष्ट्-अस् $ तत्र्-अगमनक्-अरणम् । *HV_5.40*111:3 | {प्रज्-a -उचुः} अर्-अजके नर/स्रेष्ठ $ धरित्र्य्-a सकलौषध्-इः । *HV_5.40*111:4 | grast-as ततः क्षयं y-अन्ति $ प्रज्-अः सर्व्-अः प्रजे/स्वर ॥ *HV_5.40*111:5 | त्वं नो वृत्तिप्रदो dh-अत्र्-a $ प्रज्-अप्-अलो निर्-उपितः । *HV_5.40*111:6 | देहि नः क्षुत्पर्-इत्-अन्-अं $ प्रज्-अन्-अं j-इवनौषः-इः । *HV_5.40*111:7 | ततो वैन्यं मः-अर्-अज $ प्रज्-अः समभिदुद्रुवुः & त्वं नो वृत्तिं विधत्स्वेति % महर्षिवचन्-अत् तद्-a ॥ HV_5.41 ॥ सो ऽभिद्रुतः प्रज्-अभिस् तु $ प्रज्-अहितचिक्-इर्षय्-a & धनुर् गृह्य पृषत्क्-अं/s च % पृथिव्-im -ardayad bal-i // HV_5.42 // tato vainyabhayatrast-a $ gaur bh-utv-a pr-adravan mah-i & t-a.m p.rthur dhanur -ad-aya % dravant-im anvadh-avata // HV_5.43 // s-a lok-an brahmalok-ad-in $ gatv-a vainyabhay-at tad-a & pradadar/s-agrato वैन्यं % प्रगृः-इत/सर्-असनम् ॥ HV_5.44 ॥ ज्वलद्भिर् नि/सितैर् b-अणैर् $ d-इप्ततेजसम् अच्युतम् & मः-अयोगं मः-अत्म्-अनं % दुर्धर्षम् अमरैर् अपि ॥ HV_5.45 ॥ अलभन्त्-i तु s-a त्र्-अणं $ वैन्यम् एव्-अन्वपद्यत & कृत्-a?न्जलिपुट्-a bh-उत्व्-a % p-उज्य्-a लोकैस् त्रिभिः सद्-a ॥ HV_5.46 ॥ उव्-अच वैन्यं n-अधर्मं $ स्त्र्-इवधे परिप/स्यसि & कथं dh-arayit-a c-asi % praj-a r-ajan vin-a may-a // HV_5.47 // mayi lok-अः स्थित्-a r-अजन् $ मयेदं dh-अर्यते जगत् & मत्कृते न विन/स्येयुः % प्रज्-अः p-अर्थिव विद्धि तत् ॥ HV_5.48 ॥ न m-अम् अर्हसि हन्तुं वै $ /स्रेय/s चेत् त्वं चिक्-इर्षसि & प्रज्-अन्-अं पृथिव्-इप्-अल % /सृणु चेदं वचो मम ॥ HV_5.49 ॥ उप्-अयतः सम्-अरब्ध्-अः $ सर्वे सिध्यन्त्य् उपक्रम्-अः & [k: T3 ins.: :k] tasm-ad vad-amy up-अयं ते $ तं कुरुष्व यद्-इच्छसि । *HV_5.50ab*112 | उप्-अयं प/स्य येन त्वं % dh-अरयेथ्-अः प्रज्-a नृप ॥ HV_5.50 ॥ हत्व्-अपि m-अं न /सक्तस् त्वं $ प्रज्-अन्-अं पोषणे नृप & अन्नभ्-उत्-a भविष्य्-अमि % यच्छ कोपं मः-अद्युते ॥ HV_5.51 ॥ [k: T3 इन्स्.: :k] {पृथुः} -अत्मयोगबलेनेम्-a $ dh-अरयिष्य्-अम्य् अहं प्रज्-अः ॥ *HV_5.51*113:1 | ततः प्रणम्य वसुध्-a $ तं bh-उयः प्र्-अह p-अर्थिवम् । *HV_5.51*113:2 | अवध्य्-a/s च स्त्रियः प्र्-अहुस् $ तिर्यग्योनिगतेष्व् अपि & सत्त्वेषु पृथिव्-इप्-अल % न धर्मं त्यक्तुम् अर्हसि ॥ HV_5.52 ॥ एवं बहुविधं v-अक्यं $ /स्रुत्व्-a r-अज्-a मः-अमन्-अः & [k: D6 T G M4 ins.: :k] cintayitv-a बहुविधं $ प्रज्-अन्-अं हितकमयय्-a । *HV_5.53ab*114 | कोपं निगृह्य dharm-atm-a % vasudh-am idam abrav-it // HV_5.53 // [h: HV (CE) chapter 6, transliterated by Peter Bisschop, version of october 2, 2001 :h] {p.rthur uv-aca} ekasy-arth-aya yo hany-ad $ -atmano v-a parasya v-a & bah-un vai pr-अणिनो लोके % भवेत् तस्येह p-अतकम् ॥ HV_6.1 ॥ सुखम् एधन्ति बहवो $ यस्मिंस् तु निहते /सुभे & तस्मिन् हते n-अस्ति भद्रे % p-अतकं nopap-atakam ॥ HV_6.2 // [k: Dn D3 T3.4 ins.: :k] ekasmin yatra निधनं $ प्र्-अपिते दुष्टक्-अरिणि । *HV_6.2*115:1 | बः-उन्-अं भवति क्षेमं $ तत्र पुण्यप्रदो वधः । *HV_6.2*115:2 | सो ऽहं प्रज्-अनिमित्तं त्व्-अं $ हनिष्य्-अमि वसुंधरे & यदि मे वचनं n-अद्य % करिष्यसि जगद्धितम् ॥ HV_6.3 ॥ त्व्-अं निहत्य्-अद्य b-अणेन $ macch-asanapar-a;nmukh-im & -atm-अनं प्रथयित्व्-अहं % प्रज्-a dh-अरयित्-a स्वयम् ॥ HV_6.4 ॥ s-a त्वं /s-असनम् -अस्थ्-अय $ मम धर्मभृत्-अं वरे & संज्-इवय प्रज्-अः सर्व्-अः % समर्थ्-a ह्य् असि dh-अरणे ॥ HV_6.5 ॥ दुहितृत्वं च मे गच्छ $ तत एनम् अहं /सरम् & नियच्छेयं त्वद्वध्-अर्थम् % उद्यतं घोरदर्/सनम् ॥ HV_6.6 ॥ {वसुंधरोव्-अच} सर्वम् एतद् अहं v-इर $ विध्-अस्य्-अमि न सं/सयः & वत्सं तु मम तं प/स्य % क्षरेयं येन वत्सल्-a ॥ HV_6.7 ॥ सम्-अं च कुरु सर्वत्र $ m-अं त्वं धर्मभृत्-अं वर & यथ्-a विष्यन्दम्-अनं मे % क्ष्-इरं सर्वत्र bh-अवयेत् ॥ HV_6.8 ॥ {वै/संप्-ayana uv-aca} tata uts-aray-am-asa $ /sil-अः /सतसहस्र/सः & धनुष्कोट्य्-a तद्-a वैन्यस् % तेन /सैल्-a विवर्धित्-अः ॥ HV_6.9 ॥ [k: K N2.3 V B D T2--4 G M3 ins.: :k] पृथुर् वैन्यस् तद्-a r-अज्-a $ मः-इं चक्रे सम्-अं ततः । *HV_6.9*116:1 | मन्वन्तरेष्व् अत्-इतेषु $ विषम् -अस्-इद् वसुंधर्-a ॥ *HV_6.9*116:2 | स्वभ्-अवेन्-अभवंस् तस्य्-a $ सम्-अनि विषम्-अणि च । *HV_6.9*116:3 | c-अक्षुष्य्-अन्तरे p-उर्वम् $ -अस्-इद् एवं तद्-a किल । *HV_6.9*116:4 | न हि p-उर्वविसर्गे वै $ विषमे पृथिव्-इतले & प्रविभ्-अगः पुर्-अण्-अं v-a % ग्र्-अम्-अण्-अं v-a तद्-अभवत् ॥ HV_6.10 ॥ न सस्य्-अनि न गोरक्ष्यं $ न कृषिर् न वणिक्पथः & [k: K1(marg.).2--4 N2.3 V B D T3.4 ins.: :k] naiva saty-अनृतं तत्र $ न लोभो न च मत्सरः । *HV_6.10ab*117:1 | वैवस्वते ऽन्तरे तस्मिन् $ s-अंप्रते समुपस्थिते । *HV_6.10ab*117:2 | वैन्य्-अत् प्रभृति r-अजेन्द्र % सर्वस्यैतस्य संभवः ॥ HV_6.11 ॥ यत्र यत्र समं tv asy-a $ bh-umer -as-it tad-anagha & tatra tatra praj-अः सर्व्-a % निव्-असं समरोचयन् ॥ HV_6.12 ॥ -अः-अरः फलम्-उल्-अनि $ प्रज्-अन्-अम् अभवत् तद्-a & कृच्छ्रेण महत्-a युक्त % इत्य् एवम् अनु/सु/स्रुम ॥ HV_6.13 ॥ संकल्पयित्व्-a वत्सं तु $ मनुं स्व्-अयंभुवं प्रभुम् & स्वे p-अणौ पुरुषव्य्-अघ्र % दुदोह पृथिव्-इं ततः ॥ HV_6.14 ॥ सस्यज्-अत्-अनि सर्व्-अणि $ पृथुर् वैन्यः prat-apav-an & [k: V D1.2 ins. after 15ab: D5 after 15: :k] sasy-ani tena vai dugdh-a $ वैन्येनेयं वसुंधर्-a । *HV_6.15ab*118 | तेन्-अन्नेन प्रज्-अस् t-अत % वर्तन्ते ऽद्य्-अपि नित्य/सः ॥ HV_6.15 ॥ ऋषिभिः /sr-uyate c-api $ punar dugdhh-a वसुंधर्-a & वत्सः सोमो ऽभवत् तेष्-अं % दोग्ध्-a c-a;ngirasa.h सुतः ॥ HV_6.16 ॥ बृहस्पतिर् मः-अतेज्-अः $ p-अत्रं छन्द्-अंसि bh-अरत & क्ष्-इरम् -अस्-इद् अनुपमं % तपो ब्रह्म च /s-a/स्वतम् ॥ HV_6.17 ॥ ततः पुनर् देवगणैः $ पुरंदरपुरोगमैः & k-a?न्चनं p-अत्रम् -अद्-अय % दुग्धेयं /sr-uyate mah-i // HV_6.18 // vatsas tu maghav-an -as-id $ dogdh-a tu savit-a विभुः & क्ष्-इरम् -उर्जस्करं चैव % येन वर्तन्ति देवत्-अः ॥ HV_6.19 ॥ पितृभिः /स्र्-उयते c-अपि $ पुनर् दुग्ध्-a वसुंधर्-a & r-अजतं p-अत्रम् -अद्-अय % स्वध्-अम् अमितविक्रमैः ॥ HV_6.20 ॥ यमो वैवस्वतस् तेष्-अम् $ -अस्-इद् वत्सः प्रत्-अपव्-अन् & अन्तक/s c-अभवद् दोग्ध्-a % k-अलो लोकप्रक्-अलनः ॥ HV_6.21 ॥ n-अगइ/s च /स्र्-उयते दुग्ध्-a $ वत्सं कृत्व्-a तु तक्षकम् & अल्-अबुप्-अत्रम् -अद्-अय % विषं क्ष्-इरं नरोत्तम ॥ HV_6.22 ॥ तेष्-अम् ऐर्-अवतो दोग्ध्-a $ धृतर्-अष्ट्रः प्रत्-अपव्-अन् & n-अग्-अन्-अं भरत/स्रेष्ठ % सर्प्-अण्-अं च मः-इपते ॥ HV_6.23 ॥ तेनैव वर्तयन्त्य् उग्र्-a $ मः-अक्-अय्-a मः-अबल्-अः & tad-ah-ar-as tad-ac-ar-as % tadv-iry-as tadap-a/sray-अः ॥ HV_6.24 ॥ असुरैः /स्र्-उयते c-अपि $ पुनर् दुग्ध्-a वसुंधर्-a & -अयसं p-अत्रम् -अद्-अय % m-अय्-अः /सत्रुनिबर्हण्-इः ॥ HV_6.25 ॥ virocanas tu pr-ahr-adir $ vatsas तेष्-अम् अभ्-उत् तद्-a & ऋत्विग् द्विम्-उर्ध्-a दैत्य्-अन्-अं % मधुर् दोग्ध्-a मः-अबलः ॥ HV_6.26 ॥ tayaite m-ayay-ady-api $ sarve m-ay-avino 'sur-अः & वर्तयन्त्य् अमितप्रज्?n-अस् % तद् एष्-अम् अमितं बलम् ॥ HV_6.27 ॥ यक्षै/s च /स्र्-उयते r-अजन् $ पुनर् दुग्ध्-a वसुंधर्-a & -अमप्-अत्रे मः-अर्-अज % पुर्-अन्तर्ध्-अनम् अक्षयम् ॥ HV_6.28 ॥ वत्सं वै/स्रवणं कृत्व्-a $ यक्षैः पुण्यजनैस् tath-a & [k: K2 N2.3 V B Dn Ds D3.6 T2--4 G M4 ins. after 29ab: D5 after the repetition of 28b: :k] dogdh-a rajatan-abhas tu $ pit-a मणिवरस्य यः । *HV_6.29ab*119:1 | यक्ष्-अत्मजो मः-अतेज्-अस् $ त्रि/s-इर्षः सुमः-अतप्-अः । *HV_6.29ab*119:2 | [k: D1 इन्स्.: :k] दोग्ध्-a तु धनदः स्व्-अमिन्न् $ एवं तै/s च वसुंधर्-a । *HV_6.29ab*120 | तेन ते वर्तयन्त्-इह % परमर्षिर् उव्-अच ह ॥ HV_6.29 ॥ r-अक्षसइ/s च पि/s-अचै/s च $ पुनर् दुग्ध्-a वसुंधर्-a & /s-अवं कप्-अलम् -अद्-अय % प्रज्-a भोक्तुं नरर्षभ ॥ HV_6.30 ॥ दोग्ध्-a रजतन्-अभस् तु $ तेष्-am -as-it kur-udvaha & वत्सः सुम्-अल्-i कौरव्य % क्ष्-इरं रुधिरम् एव च ॥ HV_6.31 ॥ तेन क्ष्-इरेण रक्ष्-अंसि $ यक्ष्-a/s चैव्-अमरोपम्-अः & वर्तयन्ति पि/s-अच्-a/s च % bh-उतसंघ्-अस् तथैव च ॥ HV_6.32 ॥ पद्मपत्रे पुनर् दुग्ध्-a $ गन्धर्वैः s-अप्सरोगणैः & वत्सं चित्ररथं कृत्व्-a % /suc-in gandh-an narottama // HV_6.33 // te.s-a.m ca surucis tv -as-id $ dogdh-a bharatasattama & gandharvar-ajo 'tibalo % mah-atm-a s-उर्यसंनिभः ॥ HV_6.34 ॥ /सैलै/s च /स्र्-उयते दुग्ध्-a $ पुनर् देव्-i वसुंधर्-a & ओषध्-ir vai m-urtimat-i % ratn-ani vividh-ani ca // HV_6.35 // vatsas tu himav-an -as-id $ dogdh-a merur mah-agiri.h & p-atra.m tu /sailam ev-as-it % tena /sail-अः प्रतिष्ठित्-अः ॥ HV_6.36 ॥ दुग्धेयं वृक्षव्-इरुद्भिः $ /स्र्-उयते च वसुंधर्-a & p-अल्-a/सं p-अत्रम् -अद्-अय % च्छिन्नदग्धप्ररोहणम् ॥ HV_6.37 ॥ [k: D6 T2 G3.5 M2.3 इन्स्.: :k] सर्वक्-अमदुघ्-a दोग्ध्र्-i $ पृथिव्-i जनमेजय । *HV_6.37*121 | सेयं dh-अत्र्-i विध्-अत्र्-i च $ p-अवन्-i च वसुंधर्-a & चर्-अचरस्य सर्वस्य % प्रतिष्ठ्-a योनिर् एव च \ सर्वक्-अमदुघ्-a दोग्ध्र्-i # सर्वसस्यप्ररोहिण्-i ॥ HV_6.38 ॥ -अस्-इद् इयं samudr-ant-a $ medin-iti pari/srut-a & madhukai.tabhayo.h k.rtsn-a % medas-abhipariplut-a // HV_6.39 // [k: N (except S1 N1) T3.4 ins.: :k] तेनेयं मेदिन्-i देव्-i $ प्रोच्यते ब्रह्मव्-अदिभिः । *HV_6.39*122 | ततो ऽभ्युपगम्-अद् r-अज्?नः $ पृथोर् वैन्यस्य bh-अरत & दुहितृत्वम् anupr-apt-a % dev-i पृथ्व्-इति चोच्यते ॥ HV_6.40 ॥ पृथुन्-a प्रविभक्त्-a च $ /सोधित्-a च वसुंधर्-a & सस्य्-अकरवत्-i स्फ्-इत्-a % पुरपत्तनम्-अलिन्-i ॥ HV_6.41 ॥ एवंप्रभ्-अवो वैन्यः स $ r-अज्-अस्-इद् r-अजसत्तम & नमस्य/s चैव p-उज्य/s च % bh-उतग्र्-अमैर् न सं/सयः ॥ HV_6.42 ॥ ब्र्-अह्मणइ/s च मः-अभ्-अगैर् $ वेदवेद्-a;ngap-अरगैः & पृथुर् एव नमस्क्-अर्यो % वृत्तिदः स सन्-अतनः ॥ HV_6.43 ॥ p-अर्थिवै/s च मः-अभ्-अगैः $ p-अर्थिवत्वम् अभ्-इप्सुभिः & -अदिर्-अजो नमस्क्-अर्यः % पृथुर् वैन्यः प्रत्-अपव्-अन् ॥ HV_6.44 ॥ योधैर् अपि च विक्र्-अन्तैः $ प्र्-अप्तुक्-अमैर् जयं युधि & -अदिर्-अजो नमस्क्-अर्यो % योध्-अन्-अं प्रथमो नृपः ॥ HV_6.45 ॥ यो हि योद्ध्-a रणं y-अति $ k-इर्तयित्व्-a पृथुं नृपम् & स घोरर्-उप्-अन् संग्र्-अम्-अन् % क्षेम्-i तरति k-इर्तिम्-अन् ॥ HV_6.46 ॥ वै/स्यैर् अपि च वित्त्-अढ्यैर् $ वै/स्यवृत्तिम् अनुष्ठितैः & पृथुर् एव नमस्क्-अर्यो % वृत्तिद्-अत्-a मः-अय/s-अः ॥ HV_6.47 ॥ तथैव /s-उद्रैः /सुचिभिस् $ त्रिवर्णपरिच्-अरिभिः & पृथुर् एव नमस्क्-अर्यः % /स्रेयः परम् अभ्-इप्सुभिः ॥ HV_6.48 ॥ एते वत्सवि/सेष्-a/s च $ दोग्ध्-अरः क्ष्-इरम् एव च & p-अत्र्-अणि च मयोक्त्-अनि % किं bh-उयो वर्णय्-अमि ते ॥ HV_6.49 ॥ [k: K2 V2 इन्स्.: :k] य इदं /सृणुय्-अन् नित्यं $ पृथो/s चरितम् -अदितः । *HV_6.49*123:1 | पुत्रपौत्रसम्-अयुक्तो $ मोदते सुचिरं bhuvi । *HV_6.49*123:2 | [k: D6 T1.2 G M4 ins.: :k] ukt-ani bharata/स्रेष्ठ $ वैन्यस्येह मः-अत्मनः । *HV_6.49*124:1 | किम् अन्यद् भरत/स्रेष्ठ $ पृच्छसि त्वं nare/svara । *HV_6.49*124:2 | [k: M4 cont.: :k] यः /सृणोति सद्-a भक्त्य्-a $ स स्वर्ग्-i n-अत्र सं/सयः । *HV_6.49*125 | [h: HV (CE) chapter 7, transliterated by Peter Bisschop, version of october 2, 2001 :h] {janamejaya uv-aca} manvantar-अणि सर्व्-अणि $ विस्तरेण तपोधन & तेष्-अं p-उर्वविसृष्टिं च % वै/संप्-अयन k-इर्तय ॥ HV_7.1 ॥ y-अवन्तो मनव/s चैव $ y-अवन्तं k-अलम् एव च & मन्वन्तरकथ्-अं ब्रह्म?n % छ्रोतुम् इच्छ्-अमि तत्त्वतः ॥ HV_7.2 ॥ {वै/संप्-अयन उव्-अच} न /सक्यं विस्तरं t-अत $ वक्तुं वर्ष/सतैर् अपि & मन्वन्तर्-अण्-अं कौरव्य % संक्षेपं त्व् एव मे /सृणु ॥ HV_7.3 ॥ स्व्-अयंभुवो मनुस् t-अत $ मनुः स्व्-अरोचिषस् तथ्-a & औत्तमस् t-अमस/s चैव % रैवत/s c-अक्षुषस् तथ्-a \ वैवस्वत/s च कौरव्य # s-अंप्रतो manur ucyate ॥ HV_7.4 // [k: For 4cd, S1 subst.: :k] uttam-akhyas t-amasa/s c-a+ $ +bh-ut-अं रैवतचक्षुषौ । *HV_7.4cd*126 | [k: T3 इन्स्.: :k] अष्टमो दक्षस्-अवर्णिर् $ धर्मस्-अवर्णिर् एव च । *HV_7.4*127:1 | रुद्रपुत्रस् तु s-अवर्णिर् $ भवितैक्-अद/सो मनुः । *HV_7.4*127:2 | s-अवर्णि/s च मनुस् t-अत $ भौत्यो रौच्यस् तथैव च & [k: D4 इन्स्.: :k] रैवतो ब्रह्मस्-अवर्णिः $ s-उर्यस्-अवर्णिर् एव च । *HV_7.5ab*128 | तथैव मेरुस्-अवर्ण्-a/s % चत्व्-अरो मनवः स्मृत्-अः ॥ HV_7.5 ॥ at-it-a vartam-an-a/s ca $ tathaiv-an-agat-a/s ca ye & k-irtit-a manavas t-ata % mayaivaite yath-a/sruti \ ऋष्-इंस् तेष्-अं प्रवक्ष्य्-अमि # पुत्र्-अन् देवगण्-अंस् तथ्-a ॥ HV_7.6 ॥ मर्-इचिर् अत्रिर् भगव्-अन् $ a;ngir-अः पुलहः क्रतुः & पुलस्त्य/s च वसिष्ठ/s च % सप्तैते ब्रह्मणः सुत्-अः ॥ HV_7.7 ॥ उत्तरस्य्-अं दि/सि तथ्-a $ r-अजन् सप्तर्षयः स्थित्-अः & y-अम्-a n-अम तथ्-a देव्-a % -असन् स्व्-अयंभुवे ऽन्तरे ॥ HV_7.8 ॥ अग्न्-इध्र/s c-अग्निब्-अहु/s च $ मेध्-a मेध्-अतिथिर् वसुः & ज्योतिष्म्-अन् द्युतिम्-अन् हव्यः % सवनः पुत्र एव च ॥ HV_7.9 ॥ मनोः स्व्-अयंभुवस्यैते $ द/स पुत्र्-a महौजसः & एतत् ते प्रथमं r-अजन् % मन्वन्तरम् उद्-अहृतम् ॥ HV_7.10 ॥ और्वो वसिष्ठपुत्र/s च $ स्तम्बः k-a/स्यप एव च & प्र्-अणो बृहस्पति/s चैव % दत्तो ऽत्रि/s च्यवनस् तथ्-a \ एते महर्षयस् t-अत # v-अयुप्रोक्त्-a मः-अव्रत्-अः ॥ HV_7.11 ॥ देव्-a/s च तुषित्-a n-अम $ स्मृत्-अः स्व्-अरोचिषे ऽन्तरे & हविर्ध्रः सुकृतिर् ज्योतिर् % -अपो m-उर्तिर् अयस्मयः ॥ HV_7.12 ॥ प्रथित/s च नभस्य/s च $ नभः s-उर्यस् तथैव च & स्व्-अरोचिषस्य पुत्र्-अस् ते % मनोस् t-अत मः-अत्मनः \ k-इर्तित्-अः पृथिव्-इप्-अल # मः-अव्-इर्यपर्-अक्रम्-अः ॥ HV_7.13 ॥ द्वित्-इयम् एतत् कथितं $ तव मन्वन्तरं मय्-a & इदं तृत्-इयं वक्ष्य्-अमि % तन् निबोध नर्-अधिप ॥ HV_7.14 ॥ वसिष्ठपुत्र्-अः सप्त्-असन् $ v-असिष्ठ्-a इति वि/स्रुत्-अः & हिरण्यगर्भस्य सुत्-a % -उर्ज्-a j-अत्-अः सुतेजसः ॥ HV_7.15 ॥ ऋषयो 'tra may-a prokt-अः $ k-इर्त्यम्-अन्-अन् निबोध मे & औत्तमेय्-अन् मः-अर्-अज % द/स पुत्र्-अन् मनोरम्-अन् ॥ HV_7.16 ॥ इष -उर्जस् तन्-उप/s च $ मधुर् m-अधव एव च & /सुचिः /सुक्रः सह/s चैव % नभस्यो नभ एव च \ bh-अनवस् तत्र देव्-a/s च # मन्वन्तरम् उद्-अहृतम् ॥ HV_7.17 ॥ मन्वन्तरं चतुर्थं ते $ कथयिष्य्-अमि तच् छृणु & k-अव्यः पृथुस् तथैव्-अग्निर् % जह्नुर् dh-अत्-a च bh-अरत \ कप्-इव्-अन् अकप्-इव्-अं/s च # तत्र सप्तर्षयो नृप ॥ HV_7.18 ॥ पुर्-अणे k-irtit-as t-ata $ putr-अः पौत्र्-a/s च bh-अरत & सत्य्-a देवगण्-a/s चैव % t-अमसस्य्-अन्तरे मनोः ॥ HV_7.19 ॥ [k: N (except S1 K1 N1) S (except M2.3; M1 missing) ins.: :k] putr-अं/s चैव प्रवक्ष्य्-अमि $ t-अमसस्य मनोर् नृप । *HV_7.19*129 | द्युतिस् तपस्यः sutap-as $ tapom-ulas तपोधनः & तपोरतिर् अकल्म्-अषस् % तन्व्-i धन्व्-i परम्टपः ॥ HV_7.20 ॥ t-अमसस्य मनोर् एते $ द/स पुत्र्-a मः-अबल्-अः & v-अयुप्रोक्त्-a मः-अर्-अज % चतुर्थं caitad antaram // HV_7.21 // vedab-ahur yadudhra/s ca $ munir veda/sir-as tath-a & हिरण्यलोम्-a पर्जन्य % -उर्ध्वब्-अहु/s च सोमजः \ सत्यनेत्रस् तथ्-अत्रेय # एते सप्तर्षयो ऽपरे ॥ HV_7.22 ॥ देव्-a/s c-अभ्-उतरजसस् $ तथ्-a प्रकृतयः स्मृत्-अः & p-अरिप्लव/s च रैभ्य/s च % मनोर् अन्तरम् उच्यते ॥ HV_7.23 ॥ अथ पुत्र्-अन् इम्-अंस् तस्य $ निबोध गदतो मम & धृतिम्-अन् अव्ययो युक्तस् % तत्त्वदर्/s-i निरुत्सुकः ॥ HV_7.24 ॥ अरण्य/s च प्रक्-a/स/s च $ निर्मोहः सत्यव्-अक् कृतिः & रैवतस्य मनोः पुत्र्-अः % प?न्चमं चैतद् अन्तरम् ॥ HV_7.25 ॥ षष्ठं ते संप्रवक्ष्य्-अमि $ तन् निबोध नर्-अधिप & भृगुर् नभो विवस्व्-अं/s ca % sudh-am-a viraj-as tath-a // HV_7.26 // atin-am-a सहिष्णु/s च $ सप्त एते महर्षयः & c-अक्षुषस्य्-antare t-ata % manor dev-an im-a?n /सृणु ॥ HV_7.27 ॥ -अद्य्-अः प्रभ्-उत्-a ऋभवः $ पृथुक्-a/s च दिवौकसः & लेख्-a/s च n-अम r-अजेन्द्र % प?न्च देवगण्-अः स्मृत्-अः ॥ HV_7.28 ॥ ऋषेर् a;ngirasa.h पुत्र्-a $ मः-अत्म्-अनो महौजसः & n-अड्वलेय्-a मः-अर्-अज % द/स पुत्र्-a/s च वि/स्रुत्-अः \ उरुप्रभृतयो r-अजन् # षष्ठं मन्वन्तरं स्मृतम् ॥ HV_7.29 ॥ [k: T3.4 G4 इन्स्.: :k] षष्टं मन्वन्तरं प्रोक्तं $ सप्तमं तु निबोध मे । *HV_7.29*130 | अत्रिर् वसिष्ठो भगव्-अन् $ क/स्यप/s च मः-अन् ऋषिः & गौतमो ऽथ भरद्व्-अजो % वि/स्व्-अमित्रस् तथैव च ॥ HV_7.30 ॥ तथैव पुत्रो भगव्-अन् $ ऋच्-इकस्य मः-अत्मनः & सप्तमो जमदग्नि/s च % ऋषयः s-अंप्रतं दिवि ॥ HV_7.31 ॥ s-अध्य्-a रुद्र्-a/s च वि/स्वे च $ वसवो मरुतस् तथ्-a & -अदित्य्-a/s c-a/स्विनौ चैव % देवौ वैवस्वतौ स्मृतौ ॥ HV_7.32 ॥ मनोर् वैवस्वतस्यैते $ वर्तन्ते s-अंप्रते ऽन्तरे & इक्ष्व्-अकुप्रमुख्-a/s चैव % द/स पुत्र्-a मः-अत्मनः ॥ HV_7.33 ॥ [k: S1 इन्स्.: :k] मनोः समभवद् r-अजन् $ दिक्षु सर्व्-असु bh-अरत । *HV_7.33*131 | एतेष्-अं k-इर्तित्-अन्-अं तु $ महर्ष्-इण्-अं महौजस्-अम् & r-अजन् पुत्र्-a/s च पौत्र्-a/s च % दिक्षु सर्व्-असु bh-अरत ॥ HV_7.34 ॥ मन्वन्तरेषु सर्वेषु $ प्र्-अग्दि/सं सप्त सप्तक्-अः & स्थित्-a धर्मव्यवस्थ्-अर्थं % लोकसंरक्षण्-अय च ॥ HV_7.35 ॥ मन्वन्तरे व्यतिक्र्-अन्ते $ चत्व्-अरः सप्तक्-a गण्-अः & कृत्व्-a कर्म दिवं y-अन्ति % ब्रह्मलोकम् अन्-अमयम् ॥ HV_7.36 ॥ ततो ऽन्ये तपस्-a युक्त्-अः $ स्थ्-अनं तत् p-उरयन्त्य् उत & अत्-इत्-a वर्तम्-अन्-a/s च % क्रमेणैतेन bh-arata ॥ HV_7.37 // et-any ukt-ani kauravya $ sapt-at-it-ani bh-arata & manvantar-अणि सर्व्-अणि % निबोध्-अन्-अगत्-अनि मे ॥ HV_7.38 ॥ s-अवर्ण्-a मनवस् t-अत $ प?न्च t-अं/s च निबोध मे & एको वैवस्वतस् तेष्-अं % चत्व्-अर/s च प्रज्-अपतेः \ परमेष्ठिसुत्-as t-ata # merus-अवर्णत्-अं गत्-अः ॥ HV_7.39 ॥ दक्षस्यैते हि दौहित्र्-अः $ priy-ay-as tanay-a नृप & महत्-a तपस्-a युक्त्-a % मेरुपृष्ठे महौजसः ॥ HV_7.40 ॥ रुचेः प्रज्-अपतेः पुत्रो $ रौच्यो n-अम मनुः स्मृतः & bh-उत्य्-अं चोत्प्-अदितो देव्य्-अं % भौत्यो n-अम रुचेः सुतः \ अन्-अगत्-a/s च सप्तैते # लोके ऽस्मिन् मनवः स्मृत्-अः ॥ HV_7.41 ॥ अन्-अगत्-a/s च सप्तैव $ स्मृत्-a दिवि महर्षयः & मनोर् अन्तरम् -अस्-अद्य % s-अवर्णस्येह t-a?n /सृणु ॥ HV_7.42 ॥ r-अमो व्य्-असस् तथ्-अत्रेयो $ d-इप्तिमन्तो बहु/स्रुत्-अः & bh-अरद्व्-अजस् तथ्-a द्रौणिर् % a/स्वत्थ्-अम्-a मः-अद्युतिः ॥ HV_7.43 ॥ गोतमस्य्-अत्मज/s चैव $ /सरद्व्-अन् n-अम गौतमः & कौ/सिको g-अलव/s चैव % रुरुः k-a/स्यप एव च \ एते सप्त मः-अत्म्-अनो # भविष्य्-a मुनिसत्तम्-अः ॥ HV_7.44 ॥ [k: S1 K1.3 D4 ins. after 44: K2 after 26: :k] devat-an-अं गुण्-अस् तत्र $ त्रयः प्रोक्त्-अः स्वयंभुव्-a । *HV_7.44*132:1 | m-अर्-इचस्यैव ते पुत्र्-अः $ क/स्यपस्य मः-अत्मनः । *HV_7.44*132:2 | [k: K4 N2.3 V B Dn Ds D3.5.6 ins. after 44: :k] ब्रह्मणः सदृ/s-a/s चैते $ धन्य्-अः सप्तर्षयः स्मृत्-अः ॥ *HV_7.44*133:1 | अभिज्-अत्य्-अथ तपस्-a $ मन्त्रव्य्-अकरणैस् तथ्-a । *HV_7.44*133:2 | ब्रह्मलोकप्रतिष्ठ्-अस् तु $ स्मृत्-a ब्रह्मर्षयो ऽमल्-अः ॥ *HV_7.44*133:3 | bh-उतभव्यभवज्ज्?n-अनं $ बुद्ध्-a चैव तु यैः स्वयम् । *HV_7.44*133:4 | तपस्-a वै प्रसिद्ध्-a ये $ संगत्-a प्रविचिन्तक्-अः । *HV_7.44*133:5 | मन्त्रव्य्-अकरण्-adyai/s ca $ ai/svary-at sarva/sa/s ca ye || *HV_7.44*133:6 | et-an bh-ary-an dvijo j?n-atv-a $ नैष्ठिक्-अनि च n-अम च । *HV_7.44*133:7 | सप्तैते सप्तभि/s चैव $ गुणैः सप्तर्षयः स्मृत्-अः ॥ *HV_7.44*133:8 | d-इर्घ्-अयुषो मन्त्रकृत $ -i/स्वर्-a d-इर्घचक्षुषः । *HV_7.44*133:9 | बुद्ध्य्-a प्रत्यक्षधर्म्-अणो $ gotrapr-avartak-as tath-a || *HV_7.44*133:10 | कृत्-अदिषु युग्-अख्येषु $ सर्वेष्व् एव पुनः पुनः । *HV_7.44*133:11 | प्रवर्तयन्ति ते वर्ण्-अन् $ -a/स्रम्-अं/s चैव सर्व/सः । *HV_7.44*133:12 | सप्तर्षयो मः-अभ्-अग्-अः $ सत्यधर्मपर्-अयण्-अः ॥ *HV_7.44*133:13 | तेष्-अं चैव्-अन्वयोत्पन्न्-a $ j-अयन्ते हि पुनः पुनः । *HV_7.44*133:14 | मन्त्रब्र्-अह्मणकर्त्-अरो $ धर्मे प्र/सिथिले तथ्-a ॥ *HV_7.44*133:15 | यस्म्-अच् च वरद्-अः सप्त $ परेभ्य/s c-अपर्-अः स्मृत्-अः । *HV_7.44*133:16 | तस्म्-अन् न k-अलो न वयः $ प्रम्-अणम् ऋषिभ्-अवने ॥ *HV_7.44*133:17 | एष सप्तर्षिकोद्दे/so $ vy-akhy-atas te may-a नृप । *HV_7.44*133:18 | s-अवर्णस्य मनोः पुत्र्-अन् $ भविष्य्-a?n /सृणु sattama । *HV_7.44*133:19 | [k: After line 4, D5.6 ins.: :k] संबन्ध्-अच् च स्वयंतेज्-अः $ संबुद्ध्-a/s च यतः svayam । *HV_7.44*133A | [k: After *133, D5.6 cont.: :k] yasm-ac छंसन्ति ते ब्रह्म $ तस्म्-अद् ब्रह्मर्षयः स्मृत्-अः । *HV_7.44*134 | वर्-इव्-अं/s c-अवर्-इव्-अं/s च $ संमतो धृतिम्-अन् वसुः & चरिष्णुर् -अढ्यो धृष्णु/s च % v-अज्-i सुमतिर् एव च \ s-अवर्णस्य मनोः पुत्र्-a # भविष्य्-a da/sa bh-arata // HV_7.45 // [k: S1 K1.3 Dn Ds D1.4 ins. a passage given in App. I (No. 1). V3 ins.: :k] k.samay-a नृप s-अवर्ण्-a $ भविष्य्-a?n /सृणु bh-अरत । *HV_7.45*135 | एतेष्-अं k-alyam utth-aya $ k-irtan-at sukham edhate & [k: K N2.3 V B D T2--4 G1--3.5 M4 ins.: :k] ya/sa/s c-apnoti sumahad $ -अयुष्म्-अं/s च भवेन् नरः । *HV_7.46ab*136 | [k: K3 cont.: :k] caturda/se manobh-avye $ uragambh-irabudhnak-अः । *HV_7.46ab*137:1 | पुत्र्-a/स्च्-a(वै c-a?)क्षुष्-a dev-a $ /sukr-ady-a/s ca तपस्विनः । *HV_7.46ab*137:2 | अत्-इतन्-अगत्-अन्-अं वै % महर्ष्-इण्-अं सद्-a नरः ॥ HV_7.46 ॥ [k: S1 K1 Dn D4 ins. after 46: Ds after 41: :k] devat-an-अं गण्-अः प्रोक्त्-अः $ प?न्च वै भरतर्षभ । *HV_7.46*138:1 | तरंगभ्-इरुर् वप्र/s च $ तरस्व्-अन् उग्र एव च ॥ *HV_7.46*138:2 | अभिम्-अन्-i प्रव्-इर/s च $ जिष्णुः संक्रन्दनस् तथ्-a । *HV_7.46*138:3 | तेजस्व्-i सबल/s चैव $ भौत्यस्यैते मनोः सुत्-अः ॥ *HV_7.46*138:4 | भौत्यस्यैव्-अधिक्-अरे तु $ p-उर्णे कल्पस् तु p-उर्यते । *HV_7.46*138:5 | इत्य् एते ऽन्-अगत्-अत्-इत्-a $ मनवः k-irtit-a may-a | *HV_7.46*138:6 | [k: D6 T G1--3.5 M4 ins. after 46: G4 after 46ab: :k] नमस्कृत्व्-a जयेत् स्वर्गं $ ब्र्-अह्मणो n-अत्र सं/सयः । *HV_7.46*139:1 | क्षत्रियो जयते /सत्र्-उन् $ वै/स्यः /s-उद्रो यथेप्सितम् । *HV_7.46*139:2 | तैर् इयं पृथिव्-i t-अत $ ससमुद्र्-a सपत्तन्-a & यथ्-अप्रदे/सम् अद्य्-अपि $ सर्वतः परिप्-अल्यते । *HV_7.47ab*140 | p-उर्णं युगसहस्रं hi % parip-aly-a nare/स्वरैः \ प्रज्-अभिस् तपस्-a चैव # संह्-अर्-अन्ते च नित्य/सः ॥ HV_7.47 ॥ युग्-अनि सप्ततिस् t-अनि $ s-अग्र्-अणि कथित्-अनि ते & कृतत्रेत्-अदियुक्त्-अनि % मनोर् अन्तरम् उच्यते ॥ HV_7.48 ॥ चतुर्द/सैते मनवः $ k-इर्तित्-अः k-इर्तिवर्धन्-अः & वेदेषु सपुर्-अणेषु % सर्वे ते प्रभविष्णवः \ प्रज्-अन्-अं पतयो r-अजन् # धन्यम् एष्-अं प्रक्-इर्तनम् ॥ HV_7.49 ॥ मन्वन्तरेषु संह्-अर्-अः $ संह्-अर्-अन्तेषु संभव्-अः & न /सक्यम् अन्तं तेष्-अं वै % वक्तुं वर्ष/सतैर् अपि ॥ HV_7.50 ॥ विसर्गस्य प्रज्-अन्-अं वै $ संह्-अरस्य च bh-अरत & मन्वन्तरेषु संह्-अरः % /स्र्-उयते भरतर्षभ ॥ HV_7.51 ॥ स/सेष्-अस् तत्र तिष्ठन्ति $ देव्-a ब्रह्मर्षिभिः सह & तपस्-a ब्रह्मचर्येण % /स्रुतेन च समन्वित्-अः \ p-उर्णे युगसहस्रे तु # कल्पो निः/सेष उच्यते ॥ HV_7.52 ॥ तत्र bh-उत्-अनि सर्व्-अणि $ दग्ध्-अन्य् -अदित्यर/स्मिभिः & ब्रह्म्-अणम् अग्रतः कृत्व्-a % सः-अदित्यगणैर् vibho ॥ HV_7.53 // [k: B1 (marg.) D5 ins.: :k] योगं योग्-i/स्वरं देवम् $ अजं क्षेत्रजम् अच्युतम् । *HV_7.53*141 | प्रवि/सन्ति सुर/स्रेष्ठं $ हरिं n-अर्-अयणं प्रभुम् & स्रष्ट्-अरं सर्वभ्-उत्-अन्-अं % कल्प्-अन्तेषु पुनः पुनः \ अव्यक्तः /s-a/स्वतो देवस् # तस्य सर्वम् इदं jagat ॥ HV_7.54 // [k: K2(marg.).3 V2.3 Dn Ds D3--6 ins. after 54: N2 after the first occurence of 55ab: :k] tatra संवर्तते r-अत्रिः $ सकलैक्-अर्णवे तद्-a । *HV_7.54*142:1 | n-अर्-अयणोदरे निद्र्-अं $ ब्र्-अह्मं वर्षसहस्रकम् ॥ *HV_7.54*142:2 | t-अवन्तम् इति k-अलं s-a $ r-अत्रिर् इत्य् अभि/सब्दित्-a । *HV_7.54*142:3 | निद्र्-अयोगम् अनुप्र्-अप्तो $ यस्य्-अम् अन्ते पित्-अमहः ॥ *HV_7.54*142:4 | s-a च r-अत्रिर् अपक्र्-अन्त्-a $ सहस्रयुगपर्यय्-a । *HV_7.54*142:5 | तद्-a प्रबुद्धो भगव्-अन् $ ब्रह्म्-a लोकपित्-अमहः । *HV_7.54*142:6 | पुनः सिसृक्षय्-a युक्तः $ सर्ग्-अय विदधे मनः ॥ *HV_7.54*142:7 | सैव स्मृतिः पुर्-अणेयं $ तद्वृत्तं तद्विचेष्टितम् । *HV_7.54*142:8 | devasth-an-ani t-any eva $ केवलं च विपर्ययः ॥ *HV_7.54*142:9 | ततो दग्ध्-अनि bh-उत्-अनि $ सर्व्-अण्य् -अदित्यर/स्मिभिः । *HV_7.54*142:10 | देवर्षियक्षगन्धर्व्-अः $ पि/s-अचोरगर्-अक्षस्-अः । *HV_7.54*142:11 | j-ayante ca punas t-ata $ yuge bharatasattama || *HV_7.54*142:12 | yathart-av .rtuli;ng-ani $ n-an-ar-up-a.ni paryaye | *HV_7.54*142:13 | d.r/syante t-ani t-any eva $ tath-a br-ahm-इषु r-अत्रिषु ॥ *HV_7.54*142:14 | निष्क्रमित्व्-a प्रज्-अक्-अरः $ प्रज्-अपतिर् असं/सयम् । *HV_7.54*142:15 | ये च वै m-अनव्-a देव्-अः $ सर्वे चैव महर्षयः ॥ *HV_7.54*142:16 | ते संगत्-अः /suddhasa;ng-अः $ /स/स्वद् धर्मविसर्गतः । *HV_7.54*142:17 | न भवन्ति पुनस् t-अत $ युगे भरतसत्तम ॥ *HV_7.54*142:18 | तत् सर्वं क्रमयोगेन $ k-अलसंख्य्-अविभ्-अगवित् । *HV_7.54*142:19 | सहस्रयुगसंख्य्-अनं $ कृत्व्-a दिवसम् -i/स्वरः ॥ *HV_7.54*142:20 | r-अत्रिं युगसहस्र्-अन्त्-अं $ कृत्व्-a च भगव्-अन् विभुः । *HV_7.54*142:21 | संहरत्य् अथ bh-उत्-अनि $ सृजते च पुनः पुनः । *HV_7.54*142:22 | व्यक्त्-अव्यक्तो मः-अदेवो $ हरिर् n-अर्-अयणः प्रभुः । *HV_7.54*142:23 | अत्र ते वर्तयिष्य्-अमि $ मनोर् वैवस्वतस्य ह & विसर्गं भरत/स्रेष्ठ % s-अंप्रतस्य मः-अद्युते ॥ HV_7.55 ॥ वृष्णिवं/saprasa;ngena $ कथ्यम्-अनं pur-atanam & [k: D6 T1.3.4 G M4 ins.: :k] नित्यः सर्वगतः s-उक्ष्मः $ /s-a/स्वतः पुरुषोत्तमः । *HV_7.56ab*143 | यत्रोत्पन्नो मः-अत्म्-a स % हरिर् वृष्णिकुले प्रभुः ॥ HV_7.56 ॥ [k: Dn T1.3 ins.: :k] sarv-asuravin-a/s-aya $ sarvalokahit-aya ca | *HV_7.56*144 | [h: HV (CE) chapter 8, transliterated by Peter Bisschop, version of october 2, 2001 :h] {vai/संप्-अयन उव्-अच} विवस्व्-अन् क/स्यप्-अज् जज्?ने $ d-अक्ष्-अयण्य्-अम् अरिंदम & tasya bh-ary-abhavat संज्?n-a % त्व्-अष्ट्र्-i देव्-i विवस्वतः \ सुरेणुर् iti vikhy-at-a # tri.su loke.su bh-amin-i // HV_8.1 // s-a vai bh-ary-a bhagavato $ m-अर्तण्डस्य मः-अत्मनः & भर्तॄ-उपेण n-अतुष्यद् % r-उपयौवन/s-अलिन्-i \ संज्?n-a n-अम स्वतपस्-a # d-इप्तेनेह समन्वित्-a ॥ HV_8.2 ॥ -अदित्यस्य हि तद्र्-उपं $ m-अर्तण्डस्य स्वतेजस्-a & g-अत्रेषु परिदग्धं वै % n-अतिक्-अन्तम् इव्-अभवत् ॥ HV_8.3 ॥ न खल्व् अयं मृतो '.न्डस्थ $ इति स्नेः-अद् अभ्-अषत & अज्-अनन् k-a/स्यपस् तस्म्-अन् % m-अर्तण्ड इति चोच्यते ॥ HV_8.4 ॥ तेजस् त्व् अभ्यधिकं t-अत $ नित्यम् एव विवस्वतः & yen-atit-apay-am-asa % tr-इंल् लोक्-अन् क/स्यप्-अत्मजः ॥ HV_8.5 ॥ त्र्-इण्य् अपत्य्-अनि कौरव्य $ संज्?n-अय्-अं तपत्-अं वरः & -अदित्यो जनय्-अम्-अस % कन्य्-अं द्वौ च प्रज्-अपत्-i ॥ HV_8.6 ॥ मनुर् वैवस्वतः p-उर्वं $ /स्र्-अद्धदेवः प्रज्-अपतिः & यम/s च यमुन्-a चैव % यमजौ संबभ्-उवतुः ॥ HV_8.7 ॥ /स्य्-अमवर्णं तु तद्र्-उपं $ संज्?n-a दृष्ट्व्-a विवस्वतः & असहन्त्-i तु स्व्-अं ch-अय्-अं % सवर्ण्-अं निर्ममे ततः \ m-ay-amay-i tu s-a संज्?n-a # तस्य्-a/s ch-अय्-a समुत्थित्-a ॥ HV_8.8 ॥ प्र्-a?न्जलिः प्रणत्-a bh-उत्व्-a $ ch-अय्-a संज्?n-अं नरे/स्वर & उव्-अच किं मय्-a k-अर्यं % कथयस्व /सुचिस्मिते \ स्थित्-अस्मि तव निर्दे/से # /s-अधि m-अं वरवर्णिनि ॥ HV_8.9 ॥ {संज्?नोव्-अच} अहं y-अस्य्-अमि भद्रं ते $ स्वम् एव भवनं पितुः & त्वयेह भवने मह्यं % वस्तव्यं निर्वि/sa;nkay-a ॥ HV_8.10 // इमौ च b-अलकौ मह्यं $ कन्य्-a चेयं सुमध्यम्-a & संभ्-avy-as te na c-akhyeyam % इदं भगवते त्वय्-a ॥ HV_8.11 ॥ {सवर्णोव्-अच} -a कचग्रहण्-अद् देवि $ -a /s-अप्-अन् नैव कर्हिचित् & -अख्य्-अस्य्-अमि मतं तुभ्यं % गच्छ देवि यथ्-असुखम् ॥ HV_8.12 ॥ सम्-अध्-अय सवर्ण्-अं तु $ तथेत्य् उक्त्-a तय्-a च s-a & त्वष्टुः सम्-इपम् अगमद् % व्र्-इडितेव मनस्विन्-i ॥ HV_8.13 ॥ पितुः सम्-इपग्-a s-a तु $ पित्र्-a निर्भर्त्सित्-a /सुभ्-a & भर्तुः सम्-इपं गच्छेति % नियुक्त्-a च पुनः पुनः ॥ HV_8.14 ॥ [k: D4 (marg.) ins.: :k] cint-am av-apa mahat-इं $ स्त्र्-इण्-अं धिक् चेष्टितं त्व् इति । *HV_8.14*145:1 | निनिन्द बहुध्-अत्म्-अनं $ स्त्र्-इत्वं c-अतिनिनिन्द s-a ॥ *HV_8.14*145:2 | स्थ्-अतव्यं न क्वचित् स्त्र्-इण्-अं $ धिग् अस्व्-अतन्त्र्यज्-इवितम् । *HV_8.14*145:3 | /सइ/सवे यौवने v-अर्द्धे $ पितृभर्तृसुत्-अद् भयम् ॥ *HV_8.14*145:4 | त्यक्तं भर्तृगृहं मौग्ध्य्-अद् $ बत दुर्वृत्तय्-a may-a । *HV_8.14*145:5 | avij?n-at-api vedh-ay-am $ atha patyur niketanam || *HV_8.14*145:6 | tatr-asti s-a सवर्ण्-a वै $ परिप्-उर्णमनोरथ्-a । *HV_8.14*145:7 | नष्टं भर्तृगृहं मौग्ध्य्-अच् $ छ्रेयो ऽत्र न पितुर् गृहे । *HV_8.14*145:8 | अगच्छद् वडव्-a bh-utv-ac $ ch-adya r-upam anindit-a & kur-un athottar-an gatv-a % तृण्-अन्य् एव चच्-अर s-a ॥ HV_8.15 // द्वित्-इय्-अय्-अं तु संज्?n-अय्-अं $ संज्?नेयम् इति चिन्तयन् & -अदित्यो जनय्-अम्-अस % पुत्रम् -अत्मसमं तद्-a ॥ HV_8.16 ॥ p-उर्वजस्य मनोस् t-अत $ सदृ/सो ऽयम् इति प्रभुः & manur ev-abhavan n-amn-a % s-अवर्ण इति चोच्यते ॥ HV_8.17 ॥ संज्?n-a तु p-अर्थिव्-i t-अत $ स्वस्य पुत्रस्य वै तद्-a & चक्-अर्-अभ्यधिकं स्नेहं % न तथ्-a p-उर्वजेषु वै ॥ HV_8.18 ॥ मनुस् तस्य्-अः क्षमत् तत् तु $ यमस् तस्य्-a न चक्षमे & t-अं वै रोष्-अच् च b-अल्य्-अच् च % bh-अविनो ऽर्थस्य v-a बल्-अत् \ पद्-a संतर्जय्-अम्-अस # संज्?n-अं वैवस्वतो यमः ॥ HV_8.19 ॥ तं /स/s-अप ततः क्रोध्-अत् $ सवर्ण्-a जनन्-i तद्-a & चरणः पतत्-अम् एष % तवेति भृ/सदुःखित्-a ॥ HV_8.20 ॥ यमस् तु तत् पितुः सर्वं $ प्र्-a?न्जलिः प्रत्यवेदयत् & भृ/सं /s-अपभयोद्विग्नः % संज्?n-अव्-अक्यैर् विवेजितः \ /s-अपो निवर्तेद् इति च # प्रोव्-अच पितरं तद्-a ॥ HV_8.21 ॥ m-अत्र्-a स्नेहेन सर्वेषु $ वर्तितव्यं सुतेषु वै & सेयम् अस्म्-अन् अप्-अः-अय % यव्-इय्-अंसं बुभ्-उषति ॥ HV_8.22 ॥ तस्य्-a मयोद्यतः p-अदो $ न तु देहे निप्-अतितः & b-aly-ad v-a yadi v-a moh-at % tad bhav-an k.santum arhati // HV_8.23 // [k: N2 B2 Ds G4 ins.: :k] yasm-at te p-ujan-iy-अहं $ तर्जित्-अस्मि त्वय्-a सुत । *HV_8.23*146:1 | तस्म्-अत् तवैष चरणः $ पतिष्यति न सं/सयः । *HV_8.23*146:2 | [k: G4 cont.: D2 ins. after 22ab: :k] apatya.m durapatya.m sy-an $ n-amb-a kujanan-i bhavet | *HV_8.23*147 | /sapto 'ham asmi loke/sa $ janany-a tapat-अं वर & तव प्रस्-अद्-अच् चरणो % न पतेन् मम गोपते ॥ HV_8.24 ॥ {विवस्व्-अनुव्-अच} असं/सयं पुत्र महद् $ भविष्यत्य् अत्र k-अरणम् & [k: D6 T1.2 G M4 ins.: :k] yas त्वं धर्मपरो नित्यं $ धर्मं संत्यक्तव्-अन् इमम् । *HV_8.25ab*148 | येन त्व्-अम् -अवि/सत् क्रोधो % धर्मज्?नं satyav-adinam ॥ HV_8.25 // [k: D6 T1.2 G1.3.5 ins. after 25: G2 cont. after *148: :k] yuktam eva hi te कर्तुं $ तव m-अतृवचो ऽनघ । *HV_8.25*149 | न /सक्यम् एतन् मिथ्य्-a तु $ कर्तुं m-अतृवचस् तव & कृमयो m-अंसम् -ad-aya % y-asyanti tu mah-itale // HV_8.26 // [k: K N2 V1(marg.).2.3 B1.2 Dn Ds D1.3--5 ins.: :k] tava p-ad-an mah-apr-aj?na $ ततः संप्र्-अप्स्यसे सुखम् । *HV_8.26*150 | कृतम् एवं वचस् तथ्यं $ m-अतुस् तव भविष्यति & /s-अपस्य परिः-अरेण % त्वं च त्र्-अतो भविष्यसि ॥ HV_8.27 ॥ -अदित्य/s c-अब्रव्-इत् संज्?n-अं $ किमर्थं तनयेषु वै & तुल्येष्व् अभ्यधिकः स्नेहः % क्रियते ऽति पुनः पुनः \ [k: should be kriyateti (kriyata-iti) :k] s-a tat pariharant-i sma # n-acacak.se vivasvata.h // HV_8.28 // [k: K1.3 N2.3 V1.2(first time).3 B Dn Ds D4--6 T3.4 ins.: :k] -atm-ana.m sa sam-adh-aya $ yog-at tathyam apa/syata | *HV_8.28*151 | [k: N2.3 V B2 Ds D6 cont.: :k] m-उर्धजेषु च जग्र्-अह $ s-a c-अत्म्-अनं /स/संस ha । *HV_8.28*152 | [k: V2(second time) cont. after *152: V3 ins. after 28: :k] -atm-अनं गोपय्-अम्-अस $ संयोग्-अत् तस्य नैव तु । *HV_8.28*153 | t-अं /saptuk-amo bhagav-an $ n-a/s-aya kurunandana & [k: K3 Dn D1 Bom. and Poona eds. ins.: :k] m-उर्धजेषु च जग्र्-अह $ समये ऽतिगते तु s-a । *HV_8.29ab*154 | ततः सर्वं यथ्-अवृत्तम् % -अचचक्षे विवस्वतः \ विवस्व्-अन् अथ तच् छ्रुत्व्-a # क्रुद्धस् त्वष्ट्-अरम् अभ्यग्-अत् ॥ HV_8.29 ॥ त्वष्ट्-a तु तं यथ्-अन्य्-अयम् $ अर्चयित्व्-a विभ्-अवसुम् & निर्दग्धुक्-अमं रोषेण % s-अन्त्वय्-अम्-अस वै तद्-a ॥ HV_8.30 ॥ {त्वष्टोव्-अच} तव्-अतितेजस्-अविष्टम् $ इदं r-उपं न /सोभते & असहन्त्-i स्म तत् संज्?n-a % वने चरति /s-अड्वलम् ॥ HV_8.31 ॥ द्रष्ट्-a हि t-अं भव्-अन् अद्य $ स्व्-अं bh-ary-a.m /subhac-ari.n-im & [k: K N2.3 V B D T1.3.4 G1(first time).2--5 ins. after 32ab: T2 G1(second time) cont. after *158; M4 ins. after 35: :k] नित्यं तपस्य् अभिरत्-अं $ वडव्-अर्-उपध्-अरिण्-इम् । *HV_8.32ab*155:1 | पर्ण्-अः-अर्-अं कृ/s-अं d-इन्-अं $ जटिल्-अं मलध्-अरिण्-इम् । *HV_8.32ab*155:2 | हस्तिहस्तपरिक्लिष्ट्-अं $ व्य्-अकुल्-अं padmin-im iva । *HV_8.32ab*155:3 | /sl-aghy-अं योगबलोपेत्-अं % योगम् -अस्थ्-अय गोपते ॥ HV_8.32 ॥ अनुक्-उलं तु ते देव $ यदि स्य्-अन् मम तन् मतम् & r-उपं निर्वर्तय्-अम्य् अद्य % तव k-अन्तम् अरिंदम ॥ HV_8.33 ॥ [k: K N2 V2 B2 Dn Ds D3--6 Bom. and Poona eds. ins.: :k] r-उपं विवस्वत/s c-अस्-इत् $ तिर्यग्-उर्ध्वसमं तु वै । *HV_8.33*156:1 | तेन्-असौ संभृतो देवो $ r-उपेण तु विभ्-अवसुः ॥ *HV_8.33*156:2 | तस्म्-अत् त्वष्टुः स वै v-अक्यं $ बहु मेने प्रज्-अपतिः । *HV_8.33*156:3 | समनुज्?n-अतव्-अं/s चैव $ त्वष्ट्-अरं r-उपसिद्धये । *HV_8.33*156:4 | ततो ऽभ्युपगम्-अत् त्वष्ट्-a $ m-अर्तण्डस्य विवस्वतः & भ्रमिम् -अरोप्य तत् तेजः % /s-atay-am-asa bh-arata // HV_8.34 // [k: T3 ins.: :k] कृतव्-अन् अष्टमं bh-अगं $ न व्य/s-अतयद् अव्ययम् ॥ *HV_8.34*157:1 | यत् s-उर्य्-अद् वैष्णवं तेजः $ /s-अतितं वि/स्वकर्मण्-a । *HV_8.34*157:2 | त्वष्टैव तेजस्-a तेन $ विष्णो/s चक्रम् अकल्पयत् ॥ *HV_8.34*157:3 | त्रि/s-उलं चैव /सर्वस्य $ /सिबिक्-अं धनदस्य च । *HV_8.34*157:4 | /सक्तिं गुहस्य देव्-अन्-अम् $ अन्येष्-अं च वर्-अयुधम् ॥ *HV_8.34*157:5 | तत् सर्वं तेजस्-a तेन $ वि/स्वकर्म्-a ह्य् अकल्पयत् । *HV_8.34*157:6 | ततो निर्भ्-असितं r-उपं $ तेजस्-a संहृतेन vai & k-ant-at k-antatara.m dra.s.tum % adhika.m /su/subhe tad-a // HV_8.35 // [k: S1 K N2.3 V B1.2 D T2--4 G1.3--5 ins. after 35: B3 after 34a: G4 after 34: :k] mukhe निर्वर्तितं r-उपं $ तस्य देवस्य गोपतेः । *HV_8.35*158:1 | ततःप्रभृति देवस्य $ मुखम् -अस्-इत् तु लोहितम् ॥ *HV_8.35*158:2 | मुखर्-अगं तु यत् p-उर्वं $ m-अर्तण्डस्य मुखच्युतम् । *HV_8.35*158:3 | -अदित्य्-a द्व्-अद/सैवेह $ संभ्-उत्-a मुखसंभव्-अः ॥ *HV_8.35*158:4 | dh-अत्-अर्यम्-a च मित्र/s च $ वरुणो '.m/सो भगस् तथ्-a । *HV_8.35*158:5 | इन्द्रो विवस्व्-अन् p-उष्-a च $ पर्जन्यो द/समस् तथ्-a । *HV_8.35*158:6 | ततस् त्वष्ट्-a ततो विष्णुर् $ अजघन्यो जघन्यजः ॥ *HV_8.35*158:7 | हर्षं लेभे ततो देवो $ दृष्ट्व्-अदित्य्-अन् स्वदेहज्-अन् । *HV_8.35*158:8 | गन्धैः पुष्पैर् अलंक्-अरैर् $ bh-अस्वत्-a मुकुटेन च ॥ *HV_8.35*158:9 | एवं संप्-उजय्-अम्-अस $ त्वष्ट्-a v-अक्यम् उव्-अच ह ॥ *HV_8.35*158:10 | गच्छ देवे/स स्व्-अं bh-ary-अं $ कुर्-उं/s चरति चोत्तर्-अन् । *HV_8.35*158:11 | वडव्-अर्-उपम् -अस्थ्-अय $ वने चरति /s-अड्वले ॥ *HV_8.35*158:12 | t-अं तथ्-अर्-उपम् -अस्थ्-अय $ स्व्-अं bh-ary-a.m /subhal-ilay-a | *HV_8.35*158:13 | dadar/sa yogam -asth-aya $ sv-a.m bh-ary-अं वडव्-अं ततः & अधृष्य्-अं सर्वभ्-उत्-अन्-अं % tejas-a niyamena ca // HV_8.36 // [k: K4 N V B D3 D1--5 T3.4 G2 ins.: :k] va.dav-avapu.s-a r-aja.m/s $ carant-im akutobhay-am | *HV_8.36*159 | so '/svar-उपेण भगव्-अंस् $ t-अं मुखे समभ्-अवयत् & मैथुन्-अय विवेष्टन्त्-इं % परपुंसो वि/sa;nkay-a ॥ HV_8.37 // s-a तन् निरवमच् छुक्रं $ n-असिक्-अय्-a विवस्वतः & देवौ तस्य्-अम् अज्-अयेत्-अम् % a/स्विनौ भिषज्-अं वरौ ॥ HV_8.38 ॥ n-असत्य/s चैव दस्र/s च $ स्मृतौ द्व्-अव् a/स्विन्-अव् इति & m-अर्तण्डस्य्-atmaj-av et-av % a.s.tamasya praj-apate.h // HV_8.39 // [k: Dn D5 ins.: :k] संज्?n-अय्-अं जनय्-अम्-अस $ वडव्-अय्-अं स bh-अरत । *HV_8.39*160 | t-अं तु r-उपेण kr-antena $ dar/say-am-asa bh-अस्करः & s-a तु दृष्ट्वैव भर्त्-अरं % तुतोष जनमेजय ॥ HV_8.40 ॥ यमस् तु कर्मण्-a तेन $ भृ/सं p-इडितम्-अनसः & धर्मेण ra?njay-am-asa % dharmar-aja im-अः प्रज्-अः ॥ HV_8.41 ॥ स लेभे कर्मण्-a तेन $ /सुभेन परमद्युतिः & पित्-ऋण्-अम् -अधिपत्यं % च लोकप्-अलत्वम् एव च ॥ HV_8.42 ॥ मनुः प्रज्-अपतिस् त्व् -अस्-इत् $ s-अवर्णः स तपोधनः & bh-अव्यः सो ऽन्-अगते तस्मिन् % मनुः s-अवर्णिके ऽन्तरे ॥ HV_8.43 ॥ मेरुपृष्ठे तपो नित्यम् $ अद्य्-अपि स चरत्य् उत & भ्र्-अत्-a /सनै/स्चर/s c-अस्य % ग्रहत्वं sa tu labdhav-an // HV_8.44 // [k: Dn Bom. and Poona eds. ins.: :k] n-asatyau yau sam-akhy-atau $ svarvaidyau tu babh-उवतुः । *HV_8.44*162:1 | रेवन्तो ऽपि तथ्-a r-अजन्न् $ a/स्व्-अन्-अं /s-अन्तिदो ऽभवत् । *HV_8.44*162:2 | त्वष्ट्-a तु तेजस्-a तेन $ विष्णो/s चक्रम् अकल्पयत् & तद् अप्रतिहतं युद्धे % d-अनव्-अन्तचिक्-इर्षय्-a ॥ HV_8.45 ॥ यव्-इयस्-i तयोर् y-a तु $ यम्-i कन्य्-a य/सस्विन्-i & अभवत् s-a सरिच्छ्रेष्ठ्-a % यमुन्-a लोकभ्-अवन्-i ॥ HV_8.46 ॥ मनुर् इत्य् उच्यते लोके $ s-अवर्ण इति चोच्यते & द्वित्-इयो यः सुतस् तस्य % स विज्?नेयः /सनै/स्चरः ॥ HV_8.47 ॥ [k: K N2.3 V B D T1.2.3.4(last two second time) G M4 ins. after 47: T3.4(both first time) after the first occurence of 47cd: :k] ग्रहत्वं स तु लेभे वै $ सर्वलोक्-अनुप्-उजितम् । *HV_8.47*163 | य इदं जन्म देव्-अन्-अं $ /सृणुय्-अद् dh-अरयेत v-a & -अपदं प्र्-अप्य मुच्येत % प्र्-अप्नुय्-अच् च महद् य/सः ॥ HV_8.48 ॥ [h: HV (CE) chapter 9, transliterated by Christophe Vielle :h] {vai/संप्-अयन उव्-अच} मनोर् वैवस्वतस्य्-असन् $ पुत्र्-a वै नव तत्सम्-अः & इक्ष्व्-अकु/s चैव n-अभ्-अग/s च % धृष्णुः /सर्य्-अतिर् एव च ॥ HV_9.1 ॥ नरिष्यन्तस् तथ्-a प्र्-अं/s-उर् $ n-अभ्-अनेदिष्ठसप्तमः & कर्-उष/s च पृषध्र/s च % नवैते पुरुषर्षभ ॥ HV_9.2 ॥ अकरोत् पुत्रक्-अमस् तु $ मनुर् इष्टिं प्रज्-अपतिः & मित्र्-अवरुणयोस् t-अत % p-उर्वम् एव वि/s-अं पते \ अनुत्पन्नेषु नवसु # पुत्रेष्व् एतेषु bh-अरत ॥ HV_9.3 ॥ तस्य्-अं तु वर्तम्-अन्-अय्-अम् $ इष्ट्य्-अं भरतसत्तम & मित्र्-अवरुणयोर् अं/se % manur -ahutim -ajuhot // HV_9.4 // [k: K1--3 ?N2.3 V1.2 B1.2 Ds D1--5 T3 ins.: :k] -ahuty-अं h-उयम्-अन्-अय्-अं $ देवगन्धर्वम्-अनुष्-अः । *HV_9.4*164:1 | तुष्टिं तु परम्-अं जग्मुर् $ मुन्य/s च तपोधन्-अः । *HV_9.4*164:2 | अहो ऽस्य तपसो v-इर्यम् $ अहो /स्रुतम् अहो धनम् । *HV_9.4*164:3 | तत्र दिव्य्-अम्बरधर्-a $ दिव्य्-अभरणभ्-उषित्-a & दिव्यसंहनन्-a चैव % इड्-a जज्?न इति /स्रुतिः ॥ HV_9.5 ॥ t-अम् इडेत्य् एव होव्-अच $ मनुर् दण्डधरस् तद्-a & अनुगच्छस्व m-अं भद्रे % तम् इड्-a pratyuv-aca ha // HV_9.6 // [k: /S1 K ?N V B Dn Ds D1.3--6 T2--4 G M4 (D2 after 6b) ins.: :k] धर्मयुक्तमिदं v-अक्यं $ पुत्रक्-अमं प्रज्-अपतिम् । *HV_9.6*165 | मित्र्-अवरुणयोर् अं/से $ j-अत्-अस्मि वदत्-अं वर & तयोः सक्-a/सं y-अस्य्-अमि % न m-अं धर्मो हतो ऽहनत् ॥ HV_9.7 ॥ सैवम् उक्त्व्-a मनुं देवं $ मित्र्-अवरुणयोर् इड्-a & गत्व्-अन्तिकं वर्-अरोः-a % प्र्-a?न्जलिर् v-अक्यम् अब्रव्-इत् \ अं/से ऽस्मि युवयोर् j-अत्-a # देवौ किं करव्-अणि v-am ॥ HV_9.8 // [k: K2--4 ?N2.3 V B D except D2 ins.: :k] manun-a c-aham ukt-a vai $ anugacchasvam-am iti | *HV_9.8*166 | t-अं तथ्-अव्-अदिन्-इं s-अध्व्-इम् $ इड्-अं धर्मपर्-अयण्-अम् & मित्र/s च वरुण/s चोभ्-अव् % -उचतुर् यन् निबोध तत् ॥ HV_9.9 ॥ अनेन तव धर्मेण $ प्र/स्रयेण दमेन च & सत्येन चैव सु/स्रोणि % प्र्-इतौ स्वो वरवर्णिनि ॥ HV_9.10 ॥ -अवयोस् त्वं mah-abh-age $ khy-अतिं कन्येति y-अस्यसि & मनोर् वं/सकरः पुत्रस् % त्वम् एव च भविष्यसि ॥ HV_9.11 ॥ सुद्युम्न इति विख्य्-अतस् $ त्रिषु लोकेषु /सोभने & जगत्प्रियो धर्म/s-इलो % मनोर् वं/सविवर्धनः ॥ HV_9.12 ॥ निवृत्त्-a s-a तु तच् छ्रुत्व्-a $ गच्छन्त्-i पितुर् अन्तिक्-अम् & बुधेन्-अन्तरम् -अस्-अद्य % मैथुन्-अयोपवर्तित्-a ॥ HV_9.13 ॥ सोमपुत्र्-अद् बुध्-अद् r-अजंस् $ तस्य्-अं जज्?ने पुर्-उरव्-अः & जनयित्व्-a ततः s-a तम् % इड्-a सुद्युम्नत्-अं gat-a ॥ HV_9.14 // sudyumnasya tu d-ay-ad-as $ त्रयः परमध्-अर्मिक्-अः & उत्कल/s च गय/s चैव % विनत्-a/स्व/s च bh-अरत ॥ HV_9.15 ॥ उत्कलस्योत्तर्-a r-अजन् $ विनत्-a/स्वस्य प/स्चिम्-a & दिक् p-उर्व्-a भरत/स्रेष्ठ % गयस्य तु गय्-a स्मृत्-a ॥ HV_9.16 ॥ प्रविष्टे तु मनौ t-अत $ दिव्-अकरम् अरिंदम & द/सध्-a तद्गतं क्षत्रम् % अकरोत् पृथिव्-im im-am ॥ HV_9.17 // [k: all Mss. (except /S1 K1 ?N1 T1 M1--3) ins.: :k] y-up-a;nkit-a vasumat-i $ यस्येयं सवन्-अकर्-a । *HV_9.17*167 | इक्ष्व्-अकुर् ज्येष्ठद्-ay-ado $ madhyade/sam av-aptav-an & kany-abh-av-ac ca sudyumno % नैनं गुणम् अव्-अप्तव्-अन् ॥ HV_9.18 ॥ वसिष्ठवचन्-अच् c-अस्-इत् $ प्रतिष्ठ्-अनं मः-अत्मनः & प्रतिष्ठ्-a dharmar-ajasya % sudyumnasya kur-udvaha // HV_9.19 // tat pur-uravase pr-ad-ad $ r-अज्यं प्र्-अप्य मः-अय/s-अः & [k: K1.3 D4 ins.: :k] cakravart-i mah-ar-aja $ babh-uva janamejaya | *HV_9.20*168 | [k: K2.4 ?N2.3 V B Dn Ds D1--3.5.6 T2--4 G M4 (K1.3 D4 after 20d) ins.: :k] सुद्युम्नः k-अरय्-अम् -अस $ प्रतिष्ठ्-अने नृपक्रिय्-अम् । *HV_9.20*169:1 | धृष्णुक/s c-अम्बर्-इष/s च $ दण्ड/s चेत्-इह ते त्रयः । *HV_9.20*169:2 | य/s चक्-अर मः-अत्म्-a वै $ दण्डक्-अरण्यम् उत्तमम् ॥ *HV_9.20*169:3 | वनं तल् लोकविख्य्-अतं $ t-अपस्-अन्-अम् अनुत्तमम् । *HV_9.20*169:4 | तत्र प्रविष्टम्-अत्रस् तु $ नरः p-अप्-अत् प्रमुच्यते ॥ *HV_9.20*169:5 | सुद्युम्न/s च दिवं y-अत $ एडम् utp-adya bh-arata | *HV_9.20*169:6 | [k: Bom Poona eds after line 1 of *169 ins.: :k] utkalasya त्रयः पुत्र्-अस् $ त्रिषु लोकेषु वि/स्रुत्-अः । *HV_9.20*169A | m-अनवेयो मः-अर्-अज % स्त्र्-इपुंसोर् लक्षणैर् युतः ॥ HV_9.20 ॥ [k: K2.4 ?N V B Dn D1.2.5.6 T3.4 G2.4 Bom Poona eds (K1.3 D4 after 20c--d repeated after *169) ins.: :k] धृतव्-अंस् तम् इडेत्य् एवं $ सुद्युम्न/s चेतिवि/स्रुतः । *HV_9.20*170 | [k: D1.2.5 after *170 (K2 after 22b) ins. (= var. 37): :k] पृषध्रो हिवद्धित्व्-a तु $ गुरोर् g-अं जनमेजय । *HV_9.20*171:1 | /s-अप्-अच् ch-उद्रत्वम् -अपन्नः $ पुत्रस् तस्य मः-अत्मनः । *HV_9.20*171:2 | n-अरिष्यन्त्-अः /सक्-अः पुत्र्-a $ n-अभ्-अगस्य तु bh-अरत & अम्बर्-इषो ऽभवत् पुत्रः % p-अर्थिवर्षभसत्तम ॥ HV_9.21 ॥ धृष्णोस् तु dh-अर्ष्णिकं क्षत्रं $ रणदृष्टं babh-uva ha & [k: /S1 K1.3.4. ?N2 V2 Dn D2--5 (K2 D1 after *171) ins. (l. 1 = 36c--d, l. 5 =*178): :k] kar-उषस्य तु k-अर्-उष्-अः $ क्षत्रिय्-a युद्धदुर्मद्-अः । *HV_9.22*172:1 | सहस्रं क्षत्रियगणो $ विक्र्-अन्तः संबभ्-उव ह ॥ *HV_9.22*172:2 | n-अभ्-अग्-अरिष्टपुत्र्-a/s च $ क्षत्रिय्-a वै/स्यत्-अं गत्-अः ॥ *HV_9.22*172:3 | प्र्-अं/सोर् एको ऽभवत् पुत्रः $ प्रज्-अपतिर् इति /स्रुतः । *HV_9.22*172:4 | नरिष्यन्तस्य d-अय्-अदो $ r-अज्-a दण्डधरो दमः । *HV_9.22*172:5 | /sary-ater mithuna.m c-as-id % -anarto n-ama vi/sruta.h \ putra.h kany-a sukany-a ca # y-a patn-i cyavanasya ha // HV_9.22 // -anartasya tu d-ay-ado $ revo n-ama mah-adyuti.h & -anartavi.saya/s c-as-it % pur-i c-as-it ku/sasthal-i // HV_9.23 // revasya रैवतः पुत्रः $ ककुद्म्-i n-अम dh-अर्मिकः & ज्येष्ठः पुत्र/सतस्य्-अस्-इद् % r-अज्यं pr-apya ku/sasthal-im // HV_9.24 // [k: T3 for 24c--d subst.: :k] tasya putra/sata.m tv -as-it $ kany-a c-apikur-udvaha | *HV_9.24*173 | sa kany-असहितः /स्रुत्व्-a $ g-अन्धर्वं ब्रह्मणो ऽन्तिके & मुः-उर्तभ्-उतं देवस्य % मर्त्यं बहुयुगं प्रभो ॥ HV_9.25 ॥ -अजग्-अम युवैव्-अथ $ स्व्-अं पुर्-इं y-अदवैर् वृत्-अम् & कृत्-अं द्व्-अरवत्-इं n-अम्न्-a % बहुद्व्-अर्-अं मनोरम्-अम् \ भोजवृष्ण्यन्धकैर् गुप्त्-अं # v-असुदेवपुरोगमैः ॥ HV_9.26 ॥ ततस् तद् रैवतो j?n-अत्व्-a $ यथ्-अतत्त्वम् अरिंदम & कन्य्-अं t-अं बलदेव्-अय % सुव्रत्-अं n-ama revat-im // HV_9.27 // dattv-a jag-ama /सिखरं $ मेरोस् तपसि सं/स्रितः & [k: B2 इन्स्.: :k] रोहिण्य्-a sahita/s candro $ yath-a /sacy-a /sac-ipati.h | *HV_9.28*174 | reme r-amo 'pi dharm-atm-a % revaty-a सहितः सुख्-i ॥ HV_9.28 ॥ {जनमेजय उव्-अच} कथं बहुयुगे k-अले $ समत्-इते द्विजर्षभ & न जर्-a रेवत्-इं pr-apt-a % रैवतं च ककुद्मिनम् ॥ HV_9.29 ॥ मेरुं गतस्य v-a तस्य $ /s-अर्य्-अतेः संततिः कथम् & स्थित्-a पृथिव्य्-अम् अद्य्-अपि % /स्रोतुम् इच्छ्-अमि तत्त्वतः ॥ HV_9.30 ॥ {वै/संप्-अयन उव्-अच} न जर्-a क्षुत्पिप्-असे v-a $ न मृत्युर् भरतर्षभ & ऋतुचक्रं प्रभवति % ब्रह्मलोके सद्-अनघ्-a ॥ HV_9.31 ॥ ककुद्मिनस् तु तं लोकं $ रैवतस्य गतस्य ह & हत्-a पुण्यजनैस् t-अत % r-अक्षसैः s-a कु/सस्थल्-i ॥ HV_9.32 ॥ तस्य भ्र्-अतृ/सतं त्व् -अस्-इद् $ dh-अर्मिकस्य मः-अत्मनः & तद् वध्यम्-अनं रक्षोभिर् % दि/सः pr-akramad acyut-a // HV_9.33 // [k: K4 ?N1 V1 B Dn Ds D5.6 T G M1.3.4 (?N2 V2.3 after *176)ins.: :k] vidrutasyaca r-ajendra $ tasya bhr-at.r/satasya vai | *HV_9.33*175 | [k: K1--3 ?N2 V2.3 D1.4 (K4 ?N1 V1 B Dn Ds D5.6 T3.4 after *175) ins.: :k] तेष्-अं तु ते भय्-अक्र्-अन्तः $ क्षत्रिय्-अस् तत्र तत्र ह । *HV_9.33*176 | अन्वव्-अयस् तु सुमः-अंस् $ तत्र तत्र वि/s-अं पते & तेष्-अं ye te mah-ar-aja % /s-ary-at-a iti vi/srut-अः ॥ HV_9.34 ॥ क्षत्रिय्-a भरत/स्रेष्ठ $ दिक्षु सर्व्-असु dh-अर्मिक्-अः & सर्व/सः सर्वगहनं % प्रविष्ट्-अः कुरुनन्दन ॥ HV_9.35 ॥ [k: T3 इन्स्.: :k] तेषु तत्र कृप्-अं चक्रे $ ब्रह्म्-a लोकपित्-a महः । *HV_9.35*177 | n-अभ्-अगस्य तु पुत्रौ द्वौ $ वै/स्यौ ब्र्-अह्मणत्-अं गतौ & कर्-उषस्य तु k-अर्-उष्-अः % क्षत्रिय्-a युद्धदुर्मद्-अः ॥ HV_9.36 ॥ [k: /S1 K1.3 ?N1 V2 Dn G4 ins.: :k] pr-अं/सोर् एको ऽभवत् पुत्रः $ प्रज्-अपतिरिति /स्रुतः । *HV_9.36*178 | पृषध्रो हिंसयित्व्-a तु $ गुरोर् g-अं जनमेजय & /s-अप्-अच् ch-उद्रत्वम् -अपन्नो % नवैते परिक्-इर्तित्-अः ॥ HV_9.37 ॥ [k: all Mss. (except /S1 M1--3) ins.: :k] vaivasvatasya tanay-a $ manor वैभरतर्षभ । *HV_9.37*179 | क्षुवतस् तु मनोस् t-अत $ इक्ष्व्-अकुर् अभवत् सुतः & तस्य पुत्र/सतं त्व् -अस्-इद् % इक्ष्व्-अकोर् bh-उरिदक्षिणम् ॥ HV_9.38 ॥ तेष्-अं विकुक्षिर् ज्येष्ठस् तु $ विकुक्षित्व्-अद् अयोधत्-अम् & प्र्-अप्तः परमधर्मज्?न % सो ऽयोध्य्-अधिपतिः प्रभुः ॥ HV_9.39 ॥ /सकुनिप्रमुख्-अस् तस्य $ पुत्र्-अः प?न्च/सतं स्मृत्-अः & उत्तर्-अपथदे/सस्य % रक्षित्-अरो वि/s-अं पते ॥ HV_9.40 ॥ चत्व्-अरिं/सद् अथ्-अस्टौ च $ दक्षिणस्य्-अं तथ्-a दि/सि & वस्-अतिप्रमुख्-a/s c-अन्ये % रक्षित्-अरो वि/s-अं pate ॥ HV_9.41 // [k: K1 ?N2.3 V B1.2 Dn Ds D3.5 ins.: :k] इक्ष्व्-अकुस् तु विकुक्षिं v-ऐ $ अष्टक्-अय्-अम् अथ्-अदि/सत् । *HV_9.41*180:1 | m-अंसम् -अनय /स्र्-अद्ध्-अर्थं $ मृग्-अन् हत्व्-a मः-अबल । *HV_9.41*180:2 | /स्र्-अद्धकर्मणि चोद्दिष्टे $ अकृते /स्र्-अद्धकर्मणि & भक्षयित्व्-a /स/सं t-अत % /स/s-अदो मृगय्-अं गतः ॥ HV_9.42 ॥ इक्ष्व्-अकुण्-a परित्यक्तो $ वसिष्ठवचन्-अत् प्रभुः & [k: ?N2.3 V1.3 इन्स्.: :k] /स/s-अदन्-अच् छ/s-अदो ऽभ्-उच् $ छ/s-अदो वनम्-अवि/सत् । *HV_9.43*181 | इक्ष्व्-अकौ संस्थिते t-अत % /स/s-अदः puram -avasat ॥ HV_9.43 // [k: ?N2.3 V1.3 ins.: :k] pr-apta.h paramadharm-atm-a $ yo 'yodhy-adhipatikriy-am | *HV_9.43*182 | ayodhasya tu d-ay-ada.h $ kakutstho n-ama v-iryav-an & [k: all Mss. (except T G M1.4) ins.: :k] indrasya वृषभ्-उतस्य $ ककुत्स्थो ऽजयत्-असुर्-अन् । *HV_9.44*183:1 | p-उर्वम् -अड्-इबके युद्धे $ ककुत्स्थस् तेन स स्मृतः । *HV_9.44*183:2 | अनेन्-अस् तु ककुत्स्थस्य % पृथुर् -अनेनसः स्मृतः ॥ HV_9.44 ॥ विष्टर्-a/स्वः पृथोः putras $ tasm-ad -ardras tv aj-ayata & -ardrasya yuvan-a/svas tu % /sr-avastas tasya c-atmajas // HV_9.45 // jaj?ne /sr-avastako r-aj-a $ /sr-avast-i yena nirmit-a & /sr-avastasya tu d-ay-ado % बृहद/स्वो मः-इपतिः ॥ HV_9.46 ॥ कुवल्-a/स्वः सुतस् तस्य $ .Tr-अज्-a परमध्-अर्मिकः & यः स धुन्धुवध्-अद् r-अज्-a % धुन्धुम्-अरत्वम् -अगतः ॥ HV_9.47 ॥ {जनमेजय उव्-अच} धुन्धोर् वधम् अहं ब्रह्म?n $ /स्रोतुम् इच्छ्-अमि तत्त्वतः & यदर्थं कुवल्-a/स्वः सन् % धुन्धुम्-अरत्वम् -अगतः ॥ HV_9.48 ॥ {वै/संप्-अयन उव्-अच} बृहद/स्वस्य पुत्र्-अण्-अं $ /satam uttamadhanvin-am & [k: all Mss. (except /S1 K1 ?N1 T1 M1--3) ins.: :k] sarve vidy-asu निष्ण्-अत्-a $ बलवन्तो दुर्-असद्-अः । *HV_9.49*184 | बभ्-उव्-अथ पित्-a r-अज्ये % कुवल्-a/स्वं nyayojayat ॥ HV_9.49 // [k: After 49c, all Mss. (except /S1 K1 ?N1 T1 M1--3) ins.: :k] yajv-ano bh-उरिदक्षिण्-अः । *HV_9.49*185:1 |* कुवल्-a/स्वं सुतं r-अज्ये । *HV_9.49*185:2 |* पुत्रसंक्र्-amita/sr-is tu $ वनं r-अज्-a सम्-अवि/सत् & तम् utta;nko ऽथ विप्रर्षिः % प्रय्-अन्तं प्रत्यव्-अरयत् ॥ HV_9.50 ॥ {utta;nka उव्-अच} भवत्-a रक्षणं k-अर्यं $ तत् t-अवत् कर्तुम् अर्हसि & निरुद्विग्नस् तप/s चर्तुं % na hi /saknomi p-arthiva // HV_9.51 // [k: /S1 K1.3 ?N2.3 V Ds D4 ins.: :k] tvay-a hi पृथिव्-i r-अजन् $ रक्ष्यम्-अण्-अमः-अत्मन्-a । *HV_9.51*186:1 | भविष्यति निरुद्विग्न्-a $ n-अरण्यं गन्तुम् अर्हसि ॥ *HV_9.51*186:2 | p-अलने हि मः-अन् धर्मः $ प्रज्-अन्-अम् इह दृ/स्यते । *HV_9.51*186:3 | न तथ्-a दृ/स्यते ऽरण्ये $ m-a ते bh-उद् बुद्धिर् -इदृ/s-i ॥ *HV_9.51*186:4 | -इदृ/सो न हि r-अजेन्द्र $ धर्मः क्व चन दृ/स्यते । *HV_9.51*186:5 | प्रज्-अन्-अं p-अलने यो वै $ पुर्-a r-अजर्षिभिः कृतः । *HV_9.51*186:6 | रक्षितव्य्-अः प्रज्-a r-अज्?n-a $ t-अस् त्वं रक्षितुम् अर्हसि । *HV_9.51*186:7 | मम्-a/स्रमसम्-इपे वै $ समेषु मरुधन्वसु & समुद्रो v-अलुक्-अप्-उर्ण % उज्ज्-अनक इति स्मृतः ॥ HV_9.52 ॥ देवत्-अन्-अम् अवध्य/s च $ मः-अक्-अयो मः-अबलः & अन्तर्भ्-उमिगतस् तत्र % v-अलुक्-अन्तर्हितो मः-अन् ॥ HV_9.53 ॥ r-अक्षसस्य मधोः पुत्रो $ धुन्धुर् n-अम सुद्-अरुणः & /सेते लोकविन्-a/s-अय % तप -अस्थ्-अय d-अरुणम् ॥ HV_9.54 ॥ संवत्सरस्य पर्यन्ते $ स निः/स्व्-असं विमु?न्चति & यद्-a तद्-a मः-i t-अत % चलति स्म सक्-अनन्-a ॥ HV_9.55 ॥ तस्य निः/स्व्-असव्-अतेन $ रज उद्ध्-उयते महत् & -अदित्यपथम् -अवृत्य % सप्त्-अहं bh-उमिकम्पनम् ॥ HV_9.56 ॥ savisphuli;nga.m s-a;ng-अरं $ सध्-उमम् अतिद्-अरुणम् & तेन t-अत न /सक्नोमि % तस्मिन् स्थ्-अतुं स्व -a/स्रमे ॥ HV_9.57 ॥ तं v-अरय मः-अक्-अयं $ लोक्-अन्-अं हितक्-अम्यय्-a & लोक्-अः स्वस्थ्-a भवन्त्व् अद्य % तस्मिन् विनिहते त्वय्-a ॥ HV_9.58 ॥ त्वं हि तस्य वध्-अयैकः $ समर्थः पृथिव्-इपते & विष्णुन्-a च वरो दत्तो % मह्यं p-उर्वं tato 'nadha \ [k: /S1 K ?N2.3 V B D (except D3) T G M4 ins.: :k] yas तं मः-असुरंरौद्रं $ हनिष्यति mah-abalam । *HV_9.59*187 | [k: V2 after *187 cont.: :k] sa ca vikhy-atak-irtis tu $ cakravart-i नसं/सयः । *HV_9.59*188 | तेजस्-a स्वेन ते विष्णुस् # तेज -अप्य्-अययिष्यति ॥ HV_9.59 ॥ न हि धुन्धुर् मः-अतेज्-अस् $ तेजस्-अल्पेन /सक्यते & निर्दग्धुं पृथिव्-इप्-अल % चिरं युग/सतैर् अपि \ v-इर्यं हि सुमहत् तस्य # देवैर् अपि दुर्-असदम् ॥ HV_9.60 ॥ स एवम् उक्तो r-अजर्षिर् $ utta;nkena mah-atman-a & kuval-a/sva.m suta.m pr-ad-at % tasmai धुन्धुनिबर्हणे ॥ HV_9.61 ॥ {बृहद/स्व उव्-अच} भगवन् न्यस्त/सस्त्रो ऽहम् $ अयं तु तनयो मम & भविष्यति द्विज/स्रेष्ठ % धुन्धुम्-अरो न सं/सयः ॥ HV_9.62 ॥ स तं व्य्-अदि/स्य तनयं $ r-अजर्षिर् धुन्धुनिग्रहे & जग्-अम पर्वत्-अयैव % तपसे सं/सितव्रतः ॥ HV_9.63 ॥ कुवल्-a/स्वस् तु पुत्र्-अण्-अं $ /सतेन सह p-अर्तिवः & pr-ay-ad utta;nkasahito % dhundhos tasya निबर्हणे ॥ HV_9.64 ॥ तम् -अवि/सत् तद्-a विष्णुर् $ भगव्-अंस् तेजस्-a प्रभुः & utta;nkasya नियोग्-अद् वै % लोक्-अन्-अं हितक्-अम्यय्-a ॥ HV_9.65 ॥ तस्मिन् प्रय्-अते दुर्धर्षे $ दिवि /सब्दो मः-अन् अभ्-उत् & एष /स्र्-इम्-अन् नृपसुतो % धुन्धुम्-अरो भविष्यति ॥ HV_9.66 ॥ दिव्यैर् m-अल्यै/s च तं देव्-अः $ samant-at samav-akiran & devadundubhaya/s caiva % प्रणेदुर् भरतर्षभ ॥ HV_9.67 ॥ स गत्व्-a जयत्-अं /स्रेष्ठस् $ तनयैः सह v-इर्यव्-अन् & समुद्रं kh-अनय्-अम् -अस % v-अलुक्-अर्णवम् अव्ययम् ॥ HV_9.68 ॥ n-अर्-अयणेन कौरव्य $ तेजस्-अप्य्-अयितस् तद्-a & बभ्-उव स मः-अतेज्-a % bh-उयो बलसमन्वितः ॥ HV_9.69 ॥ तस्य पुत्रैः खनद्भिस् तु $ v-अलुक्-अन्तर्हितस् तद्-a & धुन्धुर् -अस्-अदितो r-अजन् % दि/सम् -अवृत्य pa/scim-am ॥ HV_9.70 // mukhajen-agnin-a krodh-al $ lok-an udvartayann iva & v-ari susr-ava vegena % mahodadhir ivodaye \ somasya bharata/स्रेष्ठ # dh-अरोर्मिकलिलो मः-अन् ॥ HV_9.71 ॥ [k: D6 इन्स्.: :k] एकविं/सति पुत्र्-अण्-अं $ सहस्रम् अमितौजस्-अम् । *HV_9.71*189 | तस्य पुत्र/सतं दग्धं $ त्रिभिर् -उनं तु रक्षस्-a ॥ HV_9.72 ॥ ततः स r-अज्-a कौरव्य $ r-अक्षसं तं मः-अबलम् & -असस्-अद मः-अतेज्-a % धुन्धुं धुन्धुविन्-a/सनः ॥ HV_9.73 ॥ तस्य v-अरिमयं वेगम् $ -अप्-इय स नर्-अधिपः & योग्-i योगेन वह्निं च % /समय्-अम् -अस v-अरिण्-a ॥ HV_9.74 ॥ निहत्य तं मः-अक्-अयं $ बलेनोदकर्-अक्षसम् & utta;nka.m dar/say-am -asa % k.rtakarm-a nar-अधिपः ॥ HV_9.75 ॥ utta;nkas तु वरं pr-ad-at $ tasmai r-aj?ne mah-atmane & dadata/s c-अक्षयं वित्तं % /सत्रुभि/s c-अपर्-अजयम् ॥ HV_9.76 ॥ धर्मे रतिं च सततं $ स्वर्गे v-असं तथ्-अक्षयम् & पुत्र्-अण्-अं c-अक्षय्-अंल् लोक्-अन् % स्वर्गे ये रक्षस्-a हत्-अः ॥ HV_9.77 ॥ तस्य पुत्र्-अस् त्रयः /सिष्ट्-a $ दृढ्-a/स्वो ज्येष्ठ उच्यते & दण्ड्-a/स्वकपिल्-a/स्वौ तु % कुम्-अरौ तु कन्-इयसौ ॥ HV_9.78 ॥ धौन्धुम्-अरिर् दृढ्-a/स्वस् तु $ हर्य/स्वस् तस्य c-अत्मजः & हर्य/स्वस्य निकुम्भो ऽभ्-उत् % क्षत्रधर्मरतः सद्-a ॥ HV_9.79 ॥ संहत्-a/स्वो निकुम्भस्य $ सुतो रणवि/s-अरदः & अकृ/s-a/स्वः कृ/s-a/स्व/s च % संहत्-a/स्वसुतौ नृप ॥ HV_9.80 ॥ तस्य हैमवत्-i कन्य्-a $ सत्-अं मत्-a दृषद्वत्-i & vikhy-at-a tri.su loke.su % putra/s c-api prasenajit // HV_9.81 // lebhe prasenajid bh-ary-अं $ गौर्-इं n-अम पतिव्रत्-अम् & अभि/सप्त्-a तु s-a भर्त्र्-a % नद्-i s-a b-अहुद्-a कृत्-a ॥ HV_9.82 ॥ तस्य्-अः putro mah-an -as-id $ yuvan-a/svo nar-अधिपः & [k: K4 इन्स्.: :k] युवन्-a/स्वस्य तनय/s $ चक्रवर्त्-i जज्-अन ह । *HV_9.83*190:1 | कं dh-अरयति कुम्-अरो ऽयं $ न्यस्तो रोर्-उयते भृ/sam । *HV_9.83*190:2 | m-andh-atar vatsa m-a rod-ir $ it-indro de/sin-im ad-at | *HV_9.83*190:3 | m-andh-at-a yuvan-a/svasya % trilokavijay-i n.rpa.h // HV_9.83 // tasya caitrarath-i bh-ary-a $ /sa/सबिन्दोः सुत्-अभवत् & s-अध्व्-i बिन्दुमत्-i n-अम % r-उपें-असदृ/s-i भुवि \ पतिव्रत्-a च ज्येष्ठ्-a च # भ्र्-अत्-ऋण्-am ayutasya s-a // HV_9.84 // tasy-am utp-aday-am -asa $ m-andh-at-a dvau sutau नृप & पुरुकुत्सं च धर्मज्?नं % मुचुकुन्दं च p-अर्थिवम् ॥ HV_9.85 ॥ पुरुकुत्ससुतस् त्व् -अस्-इत् $ त्रसद्दस्युर् मः-इपतिःः& नर्मद्-अय्-अम् अथोत्पन्नः % संभ्-उतस् तस्य c-अत्मजः ॥ HV_9.86 ॥ संभ्-उतस्य तु d-अय्-अदः $ सुधन्व्-a रिपुमर्दनः & [k: ?N2.3 V3 B2 D5 इन्स्.: :k] सुधन्वनः सुत/s c-अपि $ विष्णुवृद्धिर् इतिस्मृतः । *HV_9.87*191:1 | विष्णुवृद्ध्-a iti khy-at-as $ tasya वं/स्य्-a नर्-अधिप्-अः । *HV_9.87*191:2 | एते त्व् a;ngirasa.h पक्षे $ क्षेत्रोपेत्-a द्विज्-अतयः ॥ *HV_9.87*191:3 | संभ्-उतस्य्-अपरः पुत्रो $ अनरण्यो मः-अय/s-अः । *HV_9.87*191:4 | r-अवणेन हतो यो ऽसौ $ त्रिलोकजयिन्-a पुर्-a ॥ *HV_9.87*191:5 | त्रसद/स्वो नरस् तस्य $ हर्य/स्वस् तस्य c-अत्मजः । *HV_9.87*191:6 | हर्य/स्वस्य दृषद्वत्य्-अं $ जज्?ने सुमनसः सुतः ॥ *HV_9.87*191:7 | तस्य पुत्रो ऽभवद् r-अज्-a $ सुधन्व्-a रिपुमर्दनः । *HV_9.87*191:8 | सुधन्वनः सुत/s c-अपि % त्रिधन्व्-a n-अम p-अर्थिवः ॥ HV_9.87 ॥ r-aj?nas tridhanvanas tv -as-id $ vidv-अंस् त्रय्य्-अरुणः प्रभुः & तस्य सत्यव्रतो n-अम % कुम्-अरो ऽभ्-उन् मः-अबलः ॥ HV_9.88 ॥ p-अणिग्रहणमन्त्र्-अण्-अं $ विघ्नं चक्रे सुदुर्मतिः & yena bh-ary-a h.rt-a p-urva.m % k.rtodv-ah-a parasya vai // HV_9.89 // b-aly-at k-am-ac ca moh-ac ca $ संहर्ष्-अच् c-अपलेन च & जः-अर कन्य्-अं k-अम्-अत् स % कस्य चित् पुरव्-असिनः ॥ HV_9.90 ॥ [k: K4 इन्स्.: :k] एकस्मिन् दिवसे r-अज+ $ +पुत्रो ऽत्यन्तपर्-अक्रम्-i । *HV_9.90*192:1 | ददर्/स विचरन् स्व्-इये $ पत्तने c-अरुलोचन्-अम् । *HV_9.90*192:2 | उद्व्-अहयन्त्-इं वेदिक्-अय्-अं $ वै/स्यवर्यस्य कस्य चित् ॥ *HV_9.90*192:3 | anulla;nghitamary-अद्-अं $ सप्तपद्य्-a विचक्षणः । *HV_9.90*192:4 | भर्त्र्-a p-अनिग्रहयुत्-अं $ बल्-अद् गृह्य मः-इपतिः । *HV_9.90*192:5 | g-अन्धर्वेण विव्-अहेन $ स्वयं उद्व्-अहयद् बल्-अत् ॥ *HV_9.90*192:6 | वै/स्य्-अः सर्वे सम्-अगम्य $ r-अज्-अनम् इदम् -उचतुः । *HV_9.90*192:7 | कुम्-अरेण हृत्-a kany-a $ vedik-ay-a mahadbal-at | *HV_9.90*192:8 | r-aj?n-a na रक्षितो लोकस् $ तद्-a नष्टो भवेद् ध्रुवम् ॥ *HV_9.90*192:9 | न p-उर्वैस् तैः कृतं p-उर्वं $ न करिष्यति c-अपदि । *HV_9.90*192:10 | यथ्-a कुम्-अरेण कृतं $ r-अजन् कर्म विगर्हितम् । *HV_9.90*192:11 | अधर्म/sa;nkun-a तेन $ r-अज्-a त्रय्य्-अरुणो 'tyajat & [k: D6 T1.2 G M4 for 91a--b subst.: :k] tam adharme.na sa.myukta.m $ pit-as-ury-अरुणो जहौ । *HV_9.91*193 | अपध्वंसेति बहु/सो % वदन् क्रोधसमन्वितः ॥ HV_9.91 ॥ पितरं सो ऽब्रव्-इत् त्यक्तः $ क्व गच्छ्-अम्-इति वै मुहुः & पित्-a त्व् एनम् अथोव्-अच % /स्वप्-अकैः सह वर्तय \ n-अहं पुत्रेण putr-arth-i # tvay-adya kulap-a.msana // HV_9.92 // ity ukta.h sa nir-akr-aman $ nagar-ad vacan-at पितुः & न च तं v-अरय्-अम् -अस % वसिष्ठो भगव्-अन् ऋषिः ॥ HV_9.93 ॥ स तु सत्यव्रतस् t-अत $ /स्वप्-अक्-अवसथ्-अन्तिके & पित्र्-a त्यक्तो ऽवसद् v-इरः % पित्-अप्य् अस्य वनं ययौ ॥ HV_9.94 ॥ ततस् तस्मिंस् तु विषये $ n-अवर्षत् p-अक/s-असनः & [k: K4 ins.: :k] acir-an narapater $ वसिष्ठस्य्-अविच्-अरतः । *HV_9.95*194:1 | परित्य्-अग्-अत् कुम्-अरस्य $ n-अवर्षत् p-अक/s-असनः ॥ *HV_9.95*194:2 | यद्-a द्व्-अद/स वर्ष्-अणि $ तेन नष्ट्-अभवत् प्रज्-a । *HV_9.95*194:3 | स्व्-अः-अक्-अरः स्वध्-अक्-अरो $ वषट्क्-अरो ऽपि n-अभवत् । *HV_9.95*194:4 | r-अष्ट्रे तस्य मः-इपस्य $ धर्मन्-a/सो ऽभवत् तद्-a । *HV_9.95*194:5 | सम्-a द्व्-अद/स r-अजेन्द्र % तेन्-अधर्मेण वै तद्-a ॥ HV_9.95 ॥ d-अर्-अंस् तु तस्य विषये $ वि/स्व्-अमित्रो मः-अतप्-अः & संन्यस्य s-अगर्-अन्-उपे % चच्-अर विपुलं तपः ॥ HV_9.96 ॥ [k: K4 इन्स्.: :k] एतस्मिन्न् एव समये $ वि/स्व्-अमित्रस्य वै सुत्-अः । *HV_9.96*195:1 | चत्व्-अरो वेदविद्व्-अंसः $ क्षुधय्-a परिप्-इडित्-अः ॥ *HV_9.96*195:2 | वि/स्व्-अमित्रे गते d-उरं $ तपसे ऽतिमः-अत्मनि । *HV_9.96*195:3 | प्रोचुः प्र्-a?न्जलयः सर्वे $ m-अतरं प्रति bh-अरत ॥ *HV_9.96*195:4 | विक्र्-इय तनयं m-अतर् $ j-इव्यत्-अं यदि रोचते । *HV_9.96*195:5 | मरिष्य्-अमो ऽन्यथ्-a सर्वे $ क्षुधय्-a परिप्-इडित्-अः । *HV_9.96*195:6 | विक्र्-इय तनयं j-इव $ y-अवद्-अगमनं पितुः ॥ *HV_9.96*195:7 | सर्वन्-a/से समुत्पन्ने $ अर्धं त्यजति m-अनवः । *HV_9.96*195:8 | अर्धेन कुरुते k-अर्यम् $ इति पौर्-अतन्-i /स्रुतिः ॥ *HV_9.96*195:9 | त्यजेद् एकं कुलस्य्-अर्थं $ ग्र्-अमस्य्-अर्थं कुलं त्यजेत् । *HV_9.96*195:10 | ग्र्-अमं जनपदस्य्-अर्थं $ -अत्म्-अर्थं सकलं tyajet ॥ *HV_9.96*195:11 | tasm-ad vikr-iya tanay-an $ m-atar j-iva yath-asukham | *HV_9.96*195:12 | anyath-a निधनं सर्वे $ गमिष्य्-अमस् त्वय्-a सह ॥ *HV_9.96*195:13 | अयोध्य्-अय्-अं mah-atm-ano $ dhy-anavanto mahattar-अः । *HV_9.96*195:14 | गृह्वन्ति मनुज्-अः सर्वे $ d-अस्-अर्थं समुप्-अगत्-अम् ॥ *HV_9.96*195:15 | तस्म्-अद् विक्र्-इय m-अं m-अतः $ p-उर्वं भक्षय p-urvajam । *HV_9.96*195:16 | pa/sc-ad vikr-iya t-अं सर्व्-अन् $ नो चेद् वर्षति v-असवः । *HV_9.96*195:17 | तस्य पत्न्-i गले बद्ध्व्-a $ मध्यमं पुत्रम् औरसम् & /सेषस्य भरण्-अर्थ्-अय % व्यक्र्-इण्-अद् गो/सतेन वै ॥ HV_9.97 ॥ तं तु बद्धं गले दृष्ट्व्-a $ विक्र्-इयन्तं नृप्-अत्मजः & महर्षिपुत्रं dharm-atm-a % मोक्षय्-अम् -अस bh-अरत ॥ HV_9.98 ॥ सत्यव्रतो मः-अब्-अहुर् $ भरणं तस्य c-अकरोत् & वि/स्व्-अमित्रस्य तुष्ट्यर्थम् % अनुकम्प्-अर्थम् एव च ॥ HV_9.99 ॥ [k: ?N2 इन्स्.: :k] मः-अव्रतं तद्-a रोषं $ वसिष्ठो मनस्-अकरोत् । *HV_9.99*196 | सो ऽभवद् g-अलवो n-अम $ गलबन्ध्-अन् मः-अतप्-अः & महर्षिः कौ/सिकस् t-अत % तेन v-इरेण मोक्षितः ॥ HV_9.100 ॥ [h: HV (CE) chapter 10, transliterated by Christophe Vielle :h] {vai/संप्-अयन उव्-अच} सत्यव्रतस् तु भक्त्य्-a च $ कृपय्-a च प्रतिज्?नय्-a & वि/स्व्-अमित्रकलत्रं तद् % बभ्-अर विनये स्थितः ॥ HV_10.1 ॥ हत्व्-a मृग्-अन् वर्-अः-अं/s च $ महिष्-अं/s ca vanecar-an & vi/sv-amitr-a/sram-abhy-a/se % m-अंसं तद् अवबन्धत ॥ HV_10.2 ॥ उप्-अं/सुव्रतम् -अस्थ्-अय $ d-इक्ष्-अं द्व्-अद/सव्-अर्षिक्-im & pitur niyog-ad avasat % tasmin vanagate नृपे ॥ HV_10.3 ॥ अयोध्य्-अं चैव r-अष्ट्रं च $ तथैव्-अन्तःपुरं मुनिः & y-अज्योप्-अध्य्-अयसंयोग्-अद् % वसिष्ठः पर्यरक्षत ॥ HV_10.4 ॥ satyavratas tu b-aly-ad v-a $ bh-avino 'rthasya v-a bal-at & वसिष्ठे ऽभ्यधिकं मन्युं % dh-अरय्-अम् -अस नित्यद्-a ॥ HV_10.5 ॥ पित्र्-a तु तं तद्-a r-अष्ट्र्-अत् $ परित्य्क्तं प्रियं सुतम् & न v-अरय्-अम् -अस मुनिर् % वसिष्ठः k-अरणेन हि ॥ HV_10.6 ॥ p-अणिग्रहणमन्त्र्-अण्-अं $ निष्ठ्-a sy-at saptame pade & na ca satyavratas tasm-ad % धृतव्-अन् सप्तमे पदे ॥ HV_10.7 ॥ j-अनन् धर्मं वसिष्ठस् तु $ न m-अं त्र्-अत्-इति bh-अरत & सत्यव्रतस् तद्-a रोषं % वसिष्ठे मनस्-अकरोत् ॥ HV_10.8 ॥ गुणबुद्ध्य्-a तु भगव्-अन् $ वसिष्ठः कृतव्-अंस् तद्-a & न च सत्यव्रतस् तस्य % तम् उप्-अं/सुम् अबुध्यत ॥ HV_10.9 ॥ तस्मिन्न् अपरितोषो यः $ pitur -as-in mah-अत्मनः & तेन द्व्-अद/स वर्ष्-अणि % n-अवर्षत् p-अक/s-असनः ॥ HV_10.10 ॥ तेन त्व् इद्-अन्-इं वहत्-a $ d-इक्ष्-अं t-अं दुर्वः-अं bhuvi & [k: D4 for 11a--b subst.: :k] ten-अर्थं चैव विहित्-a $ दिक्ष्-अस् t-अतहत्-a भुवि । *HV_10.11*197 | कुलस्य निष्कृतिस् t-अत % कृत्-a s-a वै भवेद् इति ॥ HV_10.11 ॥ न तं वसिष्ठो भगव्-अन् $ पित्र्-a त्यक्तं न्यव्-अरयत् & अभिषेक्ष्य्-अम्य् अहं पुत्रम् % अस्येत्य् एवं मतिर् मुनेः ॥ HV_10.12 ॥ स तु द्व्-अद/स वर्ष्-अणि $ d-इक्ष्-am t-am udvahan bal-i & [k: K4 ?N3 V1 D3 ins.: :k] up-अं/सुव्रतम् -अस्थ्-अय $ महत् सत्यव्रतोनृप । *HV_10.13*198 | अविद्यम्-अने m-अंसे तु % वसिष्ठस्य मः-अत्मनः \ सर्वक्-अमदुः-अं दोग्ध्र्-इं # ददर्/स स नृप्-अत्मजः ॥ HV_10.13 ॥ t-अं वै क्रोध्-अच् च मोः-अच् च $ /स्रम्-अच् चैव क्षुध्-अन्वितः & da/sadharmagato r-aj-a % jagh-ana janamejaya // HV_10.14 // [k: Dn D6 Cs (?N3 on marg. after 14b) ins.: :k] मत्तः प्रमत्तौन्मत्तः $ /स्र्-अन्तः क्रुद्धो बुभुक्षितः । *HV_10.14*199:1 | त्वरम्-अण/s च bh-इत/s च $ लुब्धः k-अम्-i च ते द/स । *HV_10.14*199:2 | त च m-अंसं स्वयं चैव $ वि/स्व्-अमित्रस्य c-अत्मज्-अन् & भोजय्-अम् -अस तच् छ्रुत्व्-a % वसिष्ठो 'py asya cukrudhe // HV_10.15 // [k: N (except /S1 K1 ?N1) T2--4 G M4 ins.: :k] kruddhas tu bhagav-anv-akyam $ idam -aha नृप्-अत्मजन् । *HV_10.15*200 | {वसिष्ठ उव्-अच} p-अतयेयम् अहं kr-ura $ tava /sa;nkum ayasmayam & yadi te dv-av imau /sa;nk-u % na sy-at-अं वै कृतौ पुनः ॥ HV_10.16 ॥ पितु/s c-अपरितोषेण $ गुरोर् दोग्ध्र्-इवधेन च & अप्रोक्षितोपयोग्-अच् च % त्रिविधस् ते व्यतिक्रमः ॥ HV_10.17 ॥ एवं त्र्-इण्य् अस्य /sa;nk-उनि $ t-अनि दृष्ट्व्-a मः-अतप्-अः & त्रि/sa;nkur इति होव्-अच % त्रि/sa;nkus तेन स स्मृतः ॥ HV_10.18 ॥ वि/स्व्-अमित्रस् तु d-अर्-अण्-अम् $ -अगतो भरणे कृते & तेन तस्मै वरं प्र्-अद्-अन् % मुनिः प्र्-इतस् त्रि/sa;nkave \ छन्द्यम्-अनो वरें-अथ # गुरुं वव्रे नृप्-अत्मजः ॥ HV_10.19 ॥ [k: all Mss. (except /S1 ?N1 M1--3) ins.: :k] sa/sar-iro vraje svargam $ ity एवं y-अचितो मुनिः । *HV_10.19*201 | अन्-अवृष्टिभये तस्मिन् $ गते द्व्-अद/सव्-अर्षिके & अभिषिच्य च r-अज्ये च % y-अजय्-अम् -अस तं मुनिः \ [k: D6 T1.2 G M4 for 20c--d subst.: :k] तं मुनिर् y-अजय्-अम् -अस $ पित्रियेर्-अज्ये ऽभिषिच्य तु । *HV_10.20*202 | मिषत्-अं देवत्-अन्-अं च # वसिष्ठस्य च कौ/सिकः ॥ HV_10.20 ॥ [k: /S1 K1.3.4 Dn D4 ins.: :k] sa/sar-इरं तद्-a तं तु $ दिवम्-अरोपयत् प्रभुः । *HV_10.20*203 | [k: ?N2.3 V1.2 B Ds D2.6 T2--4 G1.4 (V3 after 20d) ins.: :k] divam -aropay-am-asa $ sa/sar-इरं मः-अतप्-अः । *HV_10.20*204 | तस्य सत्यरथ्-a n-अम $ पत्न्-i केकयवं/सज्-a & कुम्-अरं जनय्-अम् -अस % हरि/स्चन्द्रम् अकल्मषम् ॥ HV_10.21 ॥ sa vai r-aj-a hari/scandras $ trai/sa;nkava iti स्मृतः & -अहर्त्-a r-अजस्-उयस्य % स सम्र्-अड् इति वि/स्रुतः ॥ HV_10.22 ॥ हरि/स्चन्द्रस्य तु सुतो $ रोहितो n-अम वि/स्रुतः & [k: K1.3.4 V Dn D3--6 M4 ins.: :k] येनेदं रोहितपुरं $ k-अरितंर्-अज्यसिद्धये ॥ *HV_10.23*205:1 | कृत्व्-a r-अज्यं स r-अजर्षिः $ p-अलयित्व्-a तथ्-a प्रज्-अः । *HV_10.23*205:2 | संस्-ar-as-arat-अं j?n-अत्व्-a $ द्विजेभ्यस् तत् पुरं dadau । *HV_10.23*205:3 | [k: K2 ?N2.3 B Ds D1.2 T2--4 G (K1.3.4 V Dn D3--6 after *205) ins.: :k] harito rohitasy-atha $ ca?ncur h-ar-ita ucyate | *HV_10.23*206:1 | vijaya/s ca sudeva/s ca $ ca?ncuputrau babh-उवतुः । *HV_10.23*206:2 | जेत्-a क्षत्रस्य सर्वस्य $ विजयस् तेन स स्मृतः ॥ *HV_10.23*206:3 | रुरुकस् तनयस् तस्य $ r-अजधर्म्-अर्थकोविदः । *HV_10.23*206:4 | [k: D3 after line 1a of *206 ins.: :k] harito jaj?niv-a.ms tata.h $ tathaiva loke dharm-atm-a | *HV_10.23*206A | rohitasya v.rka.h putro % v.rk-ad b-ahus tu jaj?niv-an // HV_10.23 // [k: K ?N2.3 V B D1--5 T2--4 G1.4 ins.: :k] /sakair yavanak-ambojai.h $ p-aradai.h pahlavai.h saha | *HV_10.23*207 | hehay-as t-alaja;ngh-a/s ca $ nirasyanti sma तं नृपम् & n-अत्यर्थं dh-अर्मिक/s t-अत % स हि धर्मयुगे ऽभवत् ॥ HV_10.24 ॥ सगरस् तु सुतो b-अहोर् $ जज्?ने सह गरेण वै & और्वस्य्-a/स्रमम् -अस्-अद्य % bh-अर्गवें-अभिरक्षितः ॥ HV_10.25 ॥ -अग्नेयम् अस्त्रं labdhv-a ca $ bh-argav-at sagaro नृपः & जिग्-अय पृथिव्-इं हत्व्-a % t-alaja;ngh-अन् सहेहय्-अन् ॥ HV_10.26 ॥ /सक्-अन्-अं पह्लव्-अन्-अं च $ धर्मं निरसद् अच्युतः & क्षत्रिय्-अण्-अं कुरु/स्रेष्ठ्-अः % p-अरद्-अन्-अं च धर्मवित् ॥ HV_10.27 ॥ {जनमेजय उव्-अच} कथं स सगरो j-अतो $ गरेणैव सः-अच्युतः & किमर्थं ca /sak-ad-in-अं % क्षत्रिय्-अण्-अं महौजस्-अम् ॥ HV_10.28 ॥ धर्मं कुलोचितं क्रुद्धो $ r-अज्-a निरसद् अच्युतः & एतन् मे सर्वम् -अचक्ष्व % विस्तरेण तपोधन ॥ HV_10.29 ॥ {वै/संप्-अयन उव्-अच} b-अहोर् व्यसनिनस् t-अत $ हृतं r-अज्यम् अभ्-उत् किल & हेहयैस् t-alaja;nghai/s च % /सकैः s-अर्धं वि/s-अं पते ॥ HV_10.30 ॥ यवन्-अः p-अरद्-a/s चैव $ k-अम्बोज्-अः पह्लव्-अस् ख/s-अः & [k: B1 D2 T3.4 (T2 G1.4 after 37d) इन्स्.: :k] k-अतिसर्प्-a m-अहिषिक्-अः $ p-अरद्-a.s.ta;nka.n-अः /सक्-अः । *HV_10.31*208 | एते ह्य् अपि गण्-अः प?न्च % हेहय्-अर्थे पर्-अक्रमन् ॥ HV_10.31 ॥ हृतर्-अज्यस् तद्-a r-अज्-a $ स वै b-अहुर् वनं ययौ & पत्न्य्-a c-अनुगतो दुःख्-i % वने प्र्-अण्-अन् अव्-असृजत् ॥ HV_10.32 ॥ [k: K4 इन्स्.: :k] वृद्धं तं प?न्चत्-अं प्र्-अप्तं $ तत्पत्न्य् अनुमरिष्यत्-i । *HV_10.32*209:1 | और्वेण j-anat-atm-अनं $ प्रज्-अवन्तं निव्-अरित्-a । *HV_10.32*209:2 | पत्न्-i तु y-अदव्-i तस्य $ सगर्भ्-a पृष्ठतो ऽन्वग्-अत् & सपत्न्य्-a च गरस् तस्य्-a % दत्तः p-उर्वम् अभ्-उत् किल ॥ HV_10.33 ॥ s-a तु भर्तु/s चित्-अं कृत्व्-a $ वने t-अम् अभ्यरोहत & और्वस् t-अं bh-अर्गवस् t-अत % k-अरुण्य्-अत् समव्-अरयत् ॥ HV_10.34 ॥ तस्य्-a/स्रमे च तं गर्भं $ गरेणैव सः-अच्युतम् & व्यज्-अयत मः-अब्-अहुं % सगरं n-अम p-अर्थिवम् ॥ HV_10.35 ॥ और्वस् तु j-अतकर्म्-अद्-i $ तस्य कृत्व्-a मः-अत्मनः & अध्य्-अप्य वेद/s-अस्त्र्-अणि % ततो ऽस्त्रं प्रत्यप्-अदयत् \ -अग्नेयं तं मः-अभ्-अग्-अम् # अमरैर् अपि दुःसहम् ॥ HV_10.36 ॥ स तेन्-अस्त्रबलेन्-अजौ $ बलेन च समन्वितः & हेहय्-अन् निजघ्-अन्-a/सु % क्रुद्धो रुद्रः प/s-उन् इव \ -अजः-अर च लोकेषु # k-इर्तिं k-इर्तिमत्-अं वरः ॥ HV_10.37 ॥ ततः /सक्-अन् स यवन्-अन् $ k-अम्बोज्-अन् p-अरद्-अंस् तथ्-a & पह्लव्-अं/s चैव निः/सेष्-अन् % कर्तुं व्यवसितो नृपः ॥ HV_10.38 ॥ ते वध्यम्-अन्-a v-इरेण $ सगरेण मः-अत्मन्-a & वसिष्ठं /सरणं गत्व्-a % प्रणिपेतुर् मन्-इषिणम् ॥ HV_10.39 ॥ वसिष्ठस् त्व् अथ t-अन् दृष्ट्व्-a $ समयेन मः-अद्युतिः & सगरं v-अरय्-अम् -अस तेष्-अं % दत्त्व्-अभयं तद्-a ॥ HV_10.40 ॥ सगरः स्व्-अं प्रतिज्?n-अं च $ गुरोर् v-अक्यं नि/सम्य च & धर्मं जघ्-अन तेष्-अं वै % वेष्-अन्य्-अत्वं चक्-अर ह ॥ HV_10.41 ॥ अर्धं /सक्-अन्-अं /सिरसो $ मुण्डयित्व्-a व्यसर्जयत् & यवन्-अन्-अं /सिरः सर्वं % k-अम्बोज्-अन्-अं tathaiva ca ॥ HV_10.42 // p-arad-a muktake/s-as tu $ pahlav-अः /स्म/स्रुध्-अरिणः & निःस्व्-अध्य्-अयवषट्क्-अर्-अः % कृत्-अस् तेन मः-अत्मन्-a ॥ HV_10.43 ॥ /सक्-a यवनक्-अम्बोज्-अः $ p-अरद्-a/s च वि/s-अं पते & कोलिसर्प्-a m-अहिषक्-a % दर्व्-a/s चोल्-अः सकेरल्-अः ॥ HV_10.44 ॥ सर्वे ते क्षत्रिय्-अस् t-अत $ धर्मस् तेष्-अं निर्-अकृतः & वसिष्ठवचन्-अद् r-अजन् % सगरेण mah-atman-a ॥ HV_10.45 // [k: K1--3.4 ?N2.3 V B Dn Ds D1.3--5 T2.3.4 G4 (K4 D5 a first time after44; D6 G2.3.5 after 45b; T2 a second time and G1 after *213) ins.: :k] kha/s-as tu .s-ar-a/s c-in-a/s ca $ madr-a.h ki.skandhak-as tath-a | *HV_10.45*210:1 | kauntal-a/s ca tath-a va;ng-a.h $ /s-alv-a.h kau;nka.nak-as tath-a | *HV_10.45*210:2 | sa dharmavijay-i r-aj-a $ vijityem-अं वसुंधर्-अम् & a/स्वं विच्-अरय्-अम् -अस % v-अजिमेध्-अय d-इक्षितः ॥ HV_10.46 ॥ तस्य c-अरयतः सो '/स्वः $ समुद्रे p-उर्वदक्षिणे & वेल्-असम्-इपे ऽपहृतो % bh-उमिं चैव प्रवे/सितः \ [k: K4 (marg.) ins.: :k] तस्योत्सृष्टं प/सुं यज्?ने $ जः-अर्-a/स्वंपुरंदरः । *HV_10.47*211:1 | हृत्व्-a कपिलप्-अर्/स्वे तं $ बद्ध्व्-अग्-अन् नगर्-इं पुनः ॥ *HV_10.47*211:2 | sumaty-as tanay-a दृप्त्-अः $ पितुर् -अदे/सक्-अरिणः । *HV_10.47*211:3 | t-अनि षष्टिसहस्र्-अणि $ हयरक्षणतत्पर्-अः । *HV_10.47*211:4 | स तं दे/सं तद्-a पुत्रैः # kh-अनय्-अम् -अस p-अर्थिवः ॥ HV_10.47 ॥ -असेदुस् ते ततस् तत्र $ खन्यम्-अने मः-अर्णवे & तम् -अदिपुरुषं देवं % हरिं कृष्णं प्रज्-अपतिम् \ विष्णुं कपिलर्-उपेण # स्वपन्तं पुरुषं तद्-a ॥ HV_10.48 ॥ [k: K4 इन्स्.: :k] हयम् अन्वेषम्-अण्-as te $ samant-an nyakhanan mah-im | *HV_10.48*212:1 | pr-agud-icy-अं दि/सि हयं $ ददृ/सुः कपिल्-अन्तिके ॥ *HV_10.48*212:2 | एष v-अजिहर/s चोर $ -अस्ते m-इलितलोचनः । *HV_10.48*212:3 | हन्यत्-अं हन्यत्-अं p-अप $ इति षष्टिसहस्रिणः । *HV_10.48*212:4 | मुष्टिप्रः-अरैर् अहनन्न् $ उन्मिमेष तद्-a मुनिः । *HV_10.48*212:5 | [k: D6 T1.2 G M इन्स्.: :k] स्रष्ट्-अरं सर्वभ्-उत्-अन्-अं $ s-अध्यंन्-अर्-अयणं तथ्-a ॥ *HV_10.48*213:1 | तस्य गत्व्-a सम्-इपे तु $ सो ऽयं चोर इति ब्रुवन् । *HV_10.48*213:2 | गृह्यत्-अं बध्य्त्-अम् एष $ नो '/स्वहर्त्-a सुदुर्मतिः ॥ *HV_10.48*213:3 | ततस् ते p-a/सम् उद्यम्य $ ग्रहितुं तं मः-अद्युतिम् । *HV_10.48*213:4 | उप्-अक्र्-अमंस् तद्-a सर्वे $ सगर्-अः k-अलचोदित्-अः । *HV_10.48*213:5 | [k: T3 इन्स्.: :k] ददृ/सुः s-अगर्-अः सर्वे $ s-अयुध्-अस् तंप्रदुद्रुवुः । *HV_10.48*214 | तस्य चक्षुःसमुत्थेन $ तेजस्-a प्रतिबुध्यतः & दग्ध्-अः सर्वे मः-अर्-अज % चत्व्-अरस् त्व् अव/सेषित्-अः ॥ HV_10.49 ॥ बर्हकेतुः सुकेतु/s च $ तथ्-a bh-अरद्रथो नृपः & /s-उरः प?न्चजन/s चैव % तस्य वं/सकर्-a नृप्-a ॥ HV_10.50 ॥ [k: T3 इन्स्.: :k] अं/सुमन्तं तद्-अज्?n-अप्य $ p-अत्रम् a/स्व्-अर्थम् अच्युतम् । *HV_10.50*215:1 | प्रत्-इक्षम्-अणस् तत्रैव $ d-इक्षितः संव्यतिष्ठत ॥ *HV_10.50*215:2 | पित्-ऋण्-अं पदव्-इं गत्व्-a $ स ददर्/स हरिं प्रभुम् । *HV_10.50*215:3 | m-उर्ध्न्-a प्रणम्य तं देवं $ प्रह्व्-इभ्-अवेन c-अस्थितः । *HV_10.50*215:4 | प्र्-अद्-अच् च तस्मै भगव्-अन् $ हरिर् n-अर्-अयणो वरम् & अक्षयं वं/सम् इक्ष्व्-अकोः % k-इर्तिं c-apy anivartin-im \ [k: T3 for 51a--c subst.: :k] ततः स भगव्-अन् देवो $ दत्त्व्-a c-a/स्वंवरं ददौ । *HV_10.51a*216:1 | सगर्-अय मः-अर्-अज । *HV_10.51a*216:2 |* पुत्रं समुद्रं च विभुः # स्वर्गे v-असं तथ्-अक्षयम्ः॥ HV_10.51 ॥ [k: K3 Dn T3 ins.: :k] putr-अण्-अं c-अक्षय्-अंल् लोक्-अंस् $ तस्य येचक्षुष्-a हत्-अः । *HV_10.51c*217 | समुद्र/s c-अर्घ्यम् -अद्-अय $ ववन्दे तं मः-इपतिम् & s-अगरत्वं च लेभे स % कर्मण्-a तेन तस्य ह ॥ HV_10.52 ॥ तं c-a/स्वमेधिकं सो '/स्वं $ समुद्र्-अद् उपलब्धव्-अन् & -अजः-अर्-a/स्वमेध्-अन्-अं % /सतं स सुमः-अय/s-अः \ पुत्र्-अण्-अं च सहस्र्-अणि # षष्टिस् तस्येति नः /srutam ॥ HV_10.53 // {janamejaya uv-aca} sagarasy-atmaj-a v-ir-अः $ कथं j-अत्-a मः-अबल्-अः & विक्र्-अन्त्-अः षष्टिस्-अहस्र्-a % विधिन्-a केन v-a द्विज ॥ HV_10.54 ॥ {वै/संप्-ayana uv-aca} dve bh-arye sagarasy-ast-a.m $ tapas-a dagdhakilbi.se & [k: K ?N2.3 V B Dn Ds D1--5 T3.4 G1.4 (D6 after 53) ins.: :k] jye.s.th-avidarbhaduhit-a $ ke/sin-i n-ama vi/srut-a | *HV_10.55*218:1 | kan-iyas-i tu y-a tasya $ patn-i परमधर्मिण्-i । *HV_10.55*218:2 | अरिष्टनेमिदुहित्-a $ r-उपें-अप्रतिम्-a भुवि । *HV_10.55*218:3 | और्वस् t-अभ्य्-अं वरं pr-ad-at % tan nibodha nar-adhipa // HV_10.55 // षष्टिं पुत्रसहस्र्-अणि $ गृह्ण्-अत्व् एक्-a तरस्विन्-अम् & एकं वं/सधरं त्व् एक्-a % यथेष्टं वरयत्व् इति ॥ HV_10.56 ॥ तत्रैक्-a जगृहे पुत्र्-अंल् $ लुब्ध्-a /s-उर्-अन् बः-उंस् तथ्-a & एकं वं/सधरं त्व् एक्-a % तथेत्य् -अह ततो मुनिः ॥ HV_10.57 ॥ [k: ?N2.3 B1.2 Dn Ds D5 ins.: :k] ke/siny as-uta sagar-ad $ asama?njasam-atmajam | *HV_10.57*219 | r-aj-a pa?ncajano n-ama $ babh-uva sumah-अबलः & इतर्-a सुषुवे तुम्बं % b-इजप्-उर्ण्-अम् इति /स्रुतिः ॥ HV_10.58 ॥ तत्र षष्टिसहस्र्-अणि $ garbh-as te तिलसंमित्-अः & संबभ्-उवुर् यथ्-अक्-अलं % ववृधु/s च यथ्-असुखम् ॥ HV_10.59 ॥ घृतप्-उर्णेषु कुम्भेषु $ t-अन् गर्भ्-अन् निदधुस् ततः & dh-अत्र्-i/s चैकैक/सः pr-ad-at % t-avat-इः पोषणे नृप ॥ HV_10.60 ॥ ततो द/ससु m-असेषु $ samuttasthur yath-akramam & kum-ar-as te yath-ak-अलं % सगरप्र्-इतिवर्धन्-अः ॥ HV_10.61 ॥ षष्टिः पुत्रसहस्र्-अणि $ तस्यैवम् अभवन् नृप & /sukr-ad al-ab-umadhy-ad vai % j-at-ani पृथिव्-इपतेः ॥ HV_10.62 ॥ तेष्-अं n-अर्-अयणं तेजः $ प्रविष्ट्-अन्-अं मः-अत्मन्-अम् & एकः प?न्चजनो n-अम % पुत्रो r-अज्-a बभ्-उव ह ॥ HV_10.63 ॥ [k: D6 T2 G1--3.5 M3 इन्स्.: :k] असम?न्ज इति प्र्-अहुस् $ तस्य पुत्रोऽं/सुम्-अन् अभ्-उत् । *HV_10.63*220 | सुतः pa?ncajanasy-as-id $ अं/सुम्-अन् n-अम v-इर्यव्-अन् & दिल्-इपस् तस्य तनयः % खट्व्-a;nga इति वि/स्रुतः ॥ HV_10.64 ॥ येन स्वर्ग्-अद् इः-अगत्य $ मुः-उर्तं प्र्-अप्य j-इवितम् & त्रयो ऽभिसंधित्-a लोक्-a % बुद्ध्य्-a सत्येन c-अनघ ॥ HV_10.65 ॥ दिल्-इपस्य तु d-अय्-अदो $ मः-अर्-अजो भग्-इरथः & यः स ga;ng-अं सरिच्छ्रेष्ठ्-अम् % अव्-अत्-अरयत प्रभुः \ [k: N (except /S1 ?N1) T2--4 G1--3.5 ins.: :k] k-irtim-an sa mah-abh-अगः $ /सक्रतुल्यपर्-अक्रमः । *HV_10.66*221 | समुद्रम् -अनयच् चैन्-अं # दुहितृत्वे tv akalpayat ॥ HV_10.66 // [k: N (except /S1 ?N1) T2--4 G M4 ins.: :k] tasm-ad bh-ag-irath-i ga;ng-a $ kathyate वं/सचिन्तकैः । *HV_10.66*222 | भग्-इरथसुतो r-अज्-a $ /स्रुत इत्य् अभिवि/स्रुतः & n-abh-agas tu /srutasy-as-it % पुत्रः परमध्-अर्मिकः ॥ HV_10.67 ॥ अम्बर्-इषस् तु n-अभ्-अगिः $ सिन्धुद्व्-इपपित्-अभवत् & अयुत्-अजित् तु d-अय्-अदः % सिन्धुद्व्-इपस्य v-इर्यव्-अन् ॥ HV_10.68 ॥ अयुत्-अजित्सुतस् त्व् -अस्-इद् $ ऋतपर्णो मः-अय/s-अः & दिव्य्-अक्षहृदयज्?नो वै % r-अज्-a नलसखो बल्-i ॥ HV_10.69 ॥ ऋतपर्णसुतस् त्व् -अस्-इद् $ -अर्तपर्णिर् मः-इपतिः & [k: K1.2.4 ?N2.3 V B Dn Ds D2.6 T2.4 G M4 ins.: :k] sud-asas tasya tanayo $ r-aj-a indrasakho 'bhavat | *HV_10.70*223:1 | sud-asasya sutas tv -as-it $ saud-aso n-ama p-अर्थिवः । *HV_10.70*223:2 | ख्य्-अतः कल्म्-अषप्-ado vai % n-amn-a mitrasaho 'bhavat // HV_10.70 // [k: K1.4 ?N3 Ds (?N2 V1.3 B3 after 73b; V2 after 73d) ins.: :k] वसिष्ठस् तुमः-अतेज्-अः $ क्षेत्रे कल्म्-अषप्-अदके । *HV_10.70*224:1 | a/स्मकं जनय्-अम् -अस $ इक्ष्व्-अकुकुलवृद्धये । *HV_10.70*224:2 | [k: K1 ?N2 V B3 Ds after *224 cont.: :k] a/smak-ac caiva k-ar-u.so $ m-ulakastatsuto 'bhavat | *HV_10.70*225:1 | m-ulakasy-api dharm-atm-a $ r-aj-a /sataratho 'bhavat || *HV_10.70*225:2 | tasm-ac chatarath-aj jaj?ne $ r-aj-a elabilo bal-i | *HV_10.70*225:3 | -as-id ऐलबिलः /स्र्-इम्-अन् $ वृद्ध/sarm-a prat-apav-an || *HV_10.70*225:4 | dalas tasy-atmaja/s c-api $ tato jaj?ne /salo n.rpa.h | *HV_10.70*225:5 | -ur.no n-ama sa dharm-atm-a $ /salaputro babh-uva ha | *HV_10.70*225:6 | [k: ?N2 V1.3 B3 after line 4 of *225 (Ds the second time and V2 after *230)ins.: :k] putro vi/svasahas tasya $ pit.rkany-a vyaj-ayata | *HV_10.70*225A | [k: ?N2 V3 after lines 5--6 of *225 (both lines they read after *230) ins.: :k] rajo n-ama sutas tasya $ /s.r;nkhalas तस्य c-अत्मजः । *HV_10.70*225B | कल्म्-अषप्-अदस्य सुतः $ सर्वकर्मेति वि/स्रुतः & अनरण्यस् तु पुत्रो ऽभ्-उद् % वि/स्रुतः सर्वकर्मणः ॥ HV_10.71 ॥ अनरण्यसुतो निघ्नो $ निघ्नपुत्रौ बभ्-उवतुः & अनमित्रो रघु/s चैव % p-अर्थिवर्षभसत्तमौ ॥ HV_10.72 ॥ [k: K1 V2 Ds ins.: :k] अनमित्रसुतः स्तम्बः $ /sa;nkha.nas तस्य c-अत्मजः । *HV_10.72*226 | anamitras tu dharm-atm-a $ vidv-an duliduho 'bhavat & dil-ipas tasya tanayo % r-amasya prapit-अमहः \ d-इर्घब्-अहुर् दिल्-इपस्य # रघुर् n-अम्न्-अभवत् सुतः ॥ HV_10.73 ॥ [k: N (except /S1 ?N1) (T1.3.4 G M after 73b) ins.: :k] ayodhy-ay-a.mmah-ar-aja $ raghur -as-in mah-abala.h | *HV_10.73*227 | ajas tu r-aghuto jaj?ne $ tath-a da/saratho 'py aj-at & r-amo da/sarath-aj jaj?ne % dharm-ar-amo mah-aya/s-अः ॥ HV_10.74 ॥ r-अमस्य तनयो जज्?ने $ कु/स इत्य् अभिवि/स्रुतः & अतिथिस् तु कु/s-अज् जज्?ने % निषधस् तस्य c-अत्मजः ॥ HV_10.75 ॥ निषधस्य नलः पुत्रो $ नभः पुत्रो नलस्य तु & नभसः पुण्डर्-इकस् तु % क्षेमधन्व्-a ततः स्मृतः ॥ HV_10.76 ॥ क्षेमधन्वसुतस् tv -as-id $ dev-an-ika.h prat-apav-an & -as-id ah-inagur n-ama % dev-an-ik-atmaja.h prabhu.h \ [k: M4 for 77c--d subst.: :k] dev-an-ikasya d-ay-ado $ 'h-inagas tu prat-apav-an | *HV_10.77*228 | ah-inagos tu d-ay-अदः # सहस्व्-अन् n-अम p-अर्थिवः ॥ HV_10.77 ॥ [k: N (except /S1 ?N1) T3.4 G M4 ins.: :k] सुधन्वनः सुत/s चैव $ ततोजज्?ने नलो नृप । *HV_10.77*229:1 | uktho n-ama sa dharm-atm-a $ nalaputro babh-uva ha | *HV_10.77*229:2 | vajran-अभः सुतस् तस्य $ उक्थस्य च मः-अत्मनः । *HV_10.77*229:3 | [k: ?N2.3 V B3 after line 1a of *229 ins.: :k] p-ariy-atro mah-aya/s-a.h $ nalastasy-atmaja/s caiva | *HV_10.70*229A | [k: K1.3.4 ?N2.3 V1.3 B1.2 Dn Ds D1.4--6 T3 after *229 (K1 Ds both a first time and V2 after *226) cont.: :k] /sa;nkhas tasya suto vidv-an $ ध्युषित्-a/स्व इति /स्रुतः । *HV_10.77*230:1 | ध्युषित्-a/स्वसुतो विद्व्-अन् $ r-अज्-a वि/स्वसहः किल ॥ *HV_10.77*230:2 | हिरण्यन्-अभः कौ/सल्यो $ ब्रह्मिष्ठस् तस्य c-अत्मजः । *HV_10.77*230:3 | पुष्पस् तस्य सुतो विद्व्-अन् $ अर्थसिद्धिस् तु तत्सुतः ॥ *HV_10.77*230:4 | सुदर्/सनः सुतस् तस्य $ अग्निवर्णः sudar/san-at । *HV_10.77*230:5 | अग्निवर्णस्य /s-इघ्रस् तु $ /s-इघ्रस्य तु मरुः सुतः ॥ *HV_10.77*230:6 | मरुस् तु योगम् -अस्थ्-अय $ कल्-अपद्व्-इपम् -अस्थितः । *HV_10.77*230:7 | तस्य्-अस्-इद् वि/स्रुतवतः $ पुत्रो r-अज्-a बृहद्बलः । *HV_10.77*230:8 | [k: ?N2.3 V B2 Ds (the first time only) after line 7 of *230 (K4 after 72) ins.: :k] prasusruto मरुसुतः $ सुसंधिस् तस्य c-अत्मजः । *HV_10.77*230A:1 | सुसंधेस् तु सुतो मर्षः $ सहस्र्-अन् n-अम n-अमतः । *HV_10.77*230A:2 | -अस्-इत् सहस्रतः पुत्रो $ r-अज्-a वि/स्रुतव्-अन् इति । *HV_10.77*230A:3 | नलौ द्व्-अव् एव विख्य्-अतौ $ पुर्-अणे भरतर्षभ & v-इरसेन्-अत्मज/s चैव % य/s चेक्ष्व्-अकुकुलोद्वहः ॥ HV_10.78 ॥ इक्ष्व्-अकुवं/सप्रभव्-अः $ प्र्-अध्-अन्येनेह k-इर्तित्-अः & एते विवस्वतो वं/से % r-अज्-अनो bh-उरितेजसः ॥ HV_10.79 ॥ पठन् सम्यग् इम्-अं सृष्टिम् $ -अदित्यस्य विवस्वतः & /स्र्-अद्धदेवस्य देवस्य % प्रज्-अन्-अं पुष्टिदस्य च \ प्रज्-अन्-अन् एति s-अयुज्यम् # -अदित्यस्य विवस्वतः ॥ HV_10.80 ॥ [k: K1.2.4 ?N2.3 V B D T2.4 G M4 (T3 after 78c) ins.: :k] vip-apm-a viraj-a/scaiva $ -ayu.sm-a.m/s ca bhavaty uta | *HV_10.80*231 | [h: HV (CE) chapter 11, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of January 13, 2001 :h] {janamejaya uv-aca} कथं वै /स्र्-अद्धदेवत्वम् $ -अदित्यस्य विवस्वतः & /स्रोतुम् इच्छ्-अमि विप्र्-अग्र्य % /स्र्-अद्धस्य च परं विधं \ पित्-ऋण्-अम् -अदिसर्गं च # क एते पितरः स्मृत्-अः ॥ HV_11.1 ॥ एवं च /स्रुतम् अस्म्-अभिः $ कथ्यम्-अनं द्विज्-अतिभिः & स्वर्गस्थ्-अः पितरो न्ये स्म % देव्-अन्-अम् अपि देवत्-अः \ इति देवविदः प्र्-अहुर् # एतद् इच्छ्-अमि वेदितुं ॥ HV_11.2 ॥ y-अवन्त/s च गण्-अः प्रोक्त्-a $ यच् च तेष्-अं परं बलम् & यथ्-a च कृतम् अस्म्-अभिः % /स्र्-अद्धं प्र्-इण्-अति वै पित्-ऋन् ॥ HV_11.3 ॥ प्र्-इत्-a/s च पितरो येन $ /स्रेयस्-a योजयन्ति हि & एतद् वै /स्रोतुम् इच्छ्-अमि % पित्-ऋण्-अं सर्गम् उत्तमम् ॥ HV_11.4 ॥ {वै/संप्-अयन उव्-अच} हन्त ते कथयिष्य्-अमि $ पित्-ऋण्-अं सर्गम् उत्तमम् & m-अर्कण्डेयेन कथितं % bh-इष्म्-अय परिपृच्छते ॥ HV_11.5 ॥ अपृच्छद् धर्मर्-अजो हि $ /सरतल्पगतं पुर्-a & एवम् एव पुर्-a प्र/स्नं % यन् m-अं त्वं परिपृच्छसि ॥ HV_11.6 ॥ तत् ते नुप्-उर्व्य्-a वक्ष्य्-अमि $ bh-इष्मेणोद्-अहृतं यथ्-a & g-इतं सनत्कुम्-अरेण % m-अर्कण्डेय्-अय पृच्छते ॥ HV_11.7 ॥ [k: T3 इन्स्.: :k] bh-इष्मस् तु धर्मर्-अज्-अय $ प्रोक्तव्-अन् एतद् अच्युत । *HV_11.7*232 | {युधिष्ठिर उव्-अच} पुष्टिक्-अमेन धर्मज्?न $ कथं पुष्टिर् अव्-अप्यते & एतद् -अख्य्-अतम् इच्छ्-अमि % किं कुर्व्-अणो न /सोचति ॥ HV_11.8 ॥ {bh-इष्म उव्-अच} /स्र्-अद्धैः प्र्-इण्-अति हि पित्-ऋन् $ सर्वक्-अमफलैस् तु यः & तत्परः प्रयतः /स्र्-अद्ध्-i % प्रेत्य चेह च मोदते ॥ HV_11.9 ॥ पितरो धर्मक्-अमस्य $ प्रज्-अक्-अमस्य c-अभिभो & पुष्टिक्-अमस्य पुष्टिं च % प्रयच्छन्ति युधिष्ठिर ॥ HV_11.10 ॥ {युधि/स्ठिर उव्-अच} वर्तन्ते पितरः स्वर्गे $ केष्-अंचिन् नरके पुनः & प्र्-अणिन्-अं नियतं ह्य् उक्तम् % कर्मजं फलम् उच्यते ॥ HV_11.11 ॥ /स्र्-अद्ध्-अनि चैव कुर्वन्ति $ फलक्-अम्-a न सं/सयः & अभिसंध्-अय पितरं % पितुष् च पितरं तथ्-a \ पितुः पित्-अमहं चैव # त्रिषु पिण्डे/su nityad-a ॥ HV_11.12 // t-ani /sr-addh-ani datt-ani $ कथं गच्छन्त्य् अथो पित्-ऋन् & कथं ca /sakt-as te d-अतुं % निरयस्थ्-अः फलं पुनः \ के v-a ते पितरो न्ये स्म # k-अन् यज्-अमो वयं पुनः ॥ HV_11.13 ॥ [k: D3 subst. for 13ef: :k] ke ca lok-a na j-an-imo $ वयं पुनर् उपस्थित्-अः । *HV_11.13*233 | देव्-a अपि पित्-ऋन् स्वर्गे $ यजन्त्-इति च नः /स्रुतं & एतद् इच्छ्-अम्य् अहं /स्रोतुं % विस्तरेण mah-adyute ॥ HV_11.14 // sa bhav-an kathayatv en-अं $ कथ्-अम् अमितबुद्धिम्-अन् & यथ्-a दत्तं पित्-ऋण्-अं वै % t-अरण्-अयेह कल्पते ॥ HV_11.15 ॥ {bh-इष्म उव्-अच} अत्र ते वर्तयिष्य्-अमि $ यथ्-अतत्त्वम् अरिंदम & [k: After 16ab, K2 ?N2.3 V3 D (except D2.6) G2 ins.: :k] ye ca te pitaro nye sma $ y-an yaj-amo वयं पुनः । *HV_11.16ab*234 | पित्र्-a मम पुर्-a g-इतं % lok-antaragatena vai // HV_11.16 // /sr-addhak-ale mama pitur $ may-a pi.n.da.h samudyata.h & ta.m pit-a mama hastena % bhittv-a bh-umim ay-acata // HV_11.17 // hast-अभरणप्-उर्णेन $ केय्-उरभरितेन च & रक्त्-a;ngulitalen-अथ % यथ्-a दृष्टः pur-a may-a ॥ HV_11.18 // नैष कल्पविधिर् दृष्ट $ इति नि/स्चित्य c-अप्य् अहम् & कु/सेष्व् एव तद्-a पिण्डं % दत्तव्-अन् अविच्-अरयन् ॥ HV_11.19 ॥ ततः pit-a me supr-ito $ v-ac-a madhuray-a tad-a & uv-aca bharata/स्रेष्ठ % प्र्-इयम्-अणो may-anagha ॥ HV_11.20 // tvay-a d-ay-adav-an asmi $ कृत्-अर्थो मुत्र चेह च & सत्पुत्रेण tvay-a putra % dharmaj?nena vipa/scit-a // HV_11.21 // [k: K2.4 ?N2 V Dn D1.2.4--6 T2--4 G1.2 ins. after 21ab; K1 ?N1.3 B Ds after 22; G4 after 21: :k] yath-a चतुर्थं धर्मस्य $ रक्षित्-a लभते फलम् । *HV_11.21*235:1 | p-अपस्य हि तथ्-a m-उढः $ फलं प्र्-अप्नोत्य् अरक्षित्-a । *HV_11.21*235:2 | मय्-a च तव जिज्?n-अस्-a $ प्रयुक्तैष्-a दृढव्रत & व्यवस्थ्-अनं च धर्मेषु % कर्तुं लोकस्य c-अनघ ॥ HV_11.22 ॥ प्रम्-अणं यद् धि कुरुते $ धर्म्-अच्-अरेषु p-अर्थिवः & प्रज्-अस् तद् अनुवर्तन्ते % प्रम्-अण्-अचरितं सद्-a ॥ HV_11.23 ॥ त्वय्-a च भरत/स्रेष्ठ $ वेदधर्म्-a/s च /s-a/स्वत्-अः & कृत्-अः प्रम्-अणं प्र्-इति/s च % मम निर्वर्तित्-अतुल्-a ॥ HV_11.24 ॥ तस्म्-अत् तव्-अहं सुप्र्-इतः $ प्र्-इत्य्-a वरम् अनुत्तमम् & दद्-अनि त्वं प्रत्-इच्छस्व % त्रिषु लोकेषु दुर्लभम् ॥ HV_11.25 ॥ न ते प्रभवित्-a मृत्युर् $ y-अवज् j-इवितुम् इच्छसि & त्वत्तो भ्यनुज्?n-अं संप्र्-अप्य % मृत्युः प्रभवित्-a तव ॥ HV_11.26 ॥ किं v-a ते प्र्-अर्थितं bh-उयो $ दद्-अनि वरम् उत्तमम् & तद् ब्र्-उहि भरत/स्रेष्ठ % यत् ते मनसि वर्तते ॥ HV_11.27 ॥ इत्य् उक्तवन्तं तम् अहम् $ अभिव्-अद्य कृत्-a?न्जलिः & अब्रुवं कृतकृत्यो हं % प्रसन्ने त्वयि सत्तम ॥ HV_11.28 ॥ यदि त्व् अनुग्रहं bh-उयस् $ त्वत्तो र्ह्-अमि मः-अद्युते & प्र/स्नम् इच्छ्-अम्य् अहं किंचिद् % व्य्-अहृतं bhavat-a svayam // HV_11.29 // sa m-am uv-aca dharm-atm-a $ br-uhi bh-इष्म यद् इच्छसि & छेत्त्-अस्मि सं/सयं t-अत % यन् m-अं पृच्छसि bh-अरत ॥ HV_11.30 ॥ अपृच्छं तम् अहं t-अत $ तत्र्-अन्तर्हितम् एव च & गतं सुकृतिन्-अं लोकं % j-अतकौत्-उहलस् तद्-a ॥ HV_11.31 ॥ /स्र्-उयन्ते पितरो देव्-a $ देव्-अन्-अम् अपि देवत्-अः & ते v-अथ पितरो न्ये v-a % k-अन् यज्-अमो वयं पुनः ॥ HV_11.32 ॥ कथं च दत्तम् अस्म्-अभिः $ /स्र्-अद्धं प्र्-इण्-अति वै पित्-ऋन् & लोक्-अन्तरगत्-अंस् t-अत % किं nu /sr-addhasya vai phalam // HV_11.33 // [k: N (except /S1) T2--4 G M4 ins.: :k] k-an yajanti sma lok-a vai $ sadevanarad-anav-अः । *HV_11.33*236:1 | सयक्षोरगगन्धर्व्-अः $ सकिंनरमहोरग्-अः । *HV_11.33*236:2 | अत्र मे सं/सयस् t-इव्रः $ कौत्-उहलम् अत्-इव च & तद् ब्र्-उहि मम धर्मज्?न % सर्वज्?नो ह्य् असि मे मतः ॥ HV_11.34 ॥ [k: /S1 K ?N2.3 V B Dn Ds D1--4.6 T2--4 G ins.: :k] etac chrutv-a vacas tasya $ bh-इष्मस्योव्-अच वै पित्-a । *HV_11.34*237 | {/संतनुर् उव्-अच} संक्षेपेणैव ते वक्ष्ये $ यन् m-अं पृच्छसि bh-अरत & पित्-ऋण्-अं k-अरणं /स्र्-अद्धे % फलं दत्तस्य c-अनघ \ पितर/s च यथोद्भ्-उत्-अः # /सृणु सर्वं सम्-अहितः ॥ HV_11.35 ॥ -adidevasut-as t-ata $ pitaro divi devat-अः & t-अन् यजन्ति स्म लोक्-a वै % सदेवनरद्-अनव्-अः \ सयक्षरक्षोगन्धर्व्-अः # सकिंनरमहोरग्-अः ॥ HV_11.36 ॥ -अप्य्-अयित्-a/s च ते /स्र्-अद्धैः $ punar -apy-ayayanti vai & jagat sadevagandharvam % iti brahm-anu/s-asanam // HV_11.37 // t-an yajasva mah-abh-ag-a?n $ /sr-addh-i /sr-addhair अतन्द्रितः & ते ते /स्रेयो विध्-अस्यन्ति % सर्वक्-अमफलप्रद्-अः ॥ HV_11.38 ॥ tvayaiv-ar-adhyam-an-as te $ n-amagotr-adik-इर्तनैः & अस्म्-अन् -अप्य्-अययिष्यन्ति % स्वर्गस्थ्-अन् अपि bh-अरत ॥ HV_11.39 ॥ m-अर्कण्डेयस् तु ते /सेषम् $ एतत् सर्वं वदिष्यति & एष वै पितृभक्त/s च % विदित्-अत्म्-a च bh-अर्गवः ॥ HV_11.40 ॥ उपस्थित/s च /स्र्-अद्धे द्य $ ममैव्-अनुग्रः-अय वै & एनं पृच्छ mah-abh-agam % ity uktv-antaradh-iyata // HV_11.41 // [Colophon] [h: HV (CE) chapter 12, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of January 13, 2001 :h] {bh-इष्म उव्-अच} ततो हं तस्य वचन्-अन् $ m-अर्कण्डेयं सम्-अहितः & प्र/स्नं तम् एव्-अन्वपृच्छं % यन् मे पृष्टः pur-a pit-a ॥ HV_12.1 // sa m-am uv-aca dharm-atm-a $ m-अर्कण्डेयो मः-अतप्-अः & bh-इष्म वक्ष्य्-अमि तत्त्वेन % /सृणुष्व प्रयतो नघ ॥ HV_12.2 ॥ मय्-अपि हि प्रस्-अद्-अद् वै $ d-इर्घ्-अयुष्ट्वं पितुः प्रभो & पितृभक्त्यैव लब्धं च % प्र्-अग्लोके परमं य/सः ॥ HV_12.3 ॥ सो हं युगस्य पर्यन्ते $ बहुवर्षसहस्रिके & अधिरुह्य गिरिं मेरुं % तपो तप्यं सुदु/स्चरम् ॥ HV_12.4 ॥ ततः कद्-अचित् प/स्य्-अमि $ दिवं प्रज्व्-अल्य तेजस्-a & विम्-अनं महद् -अय्-अन्तम् % उत्तरेण गिरेस् तद्-a ॥ HV_12.5 ॥ अप/स्यं तत्र चैव्-अहं $ /सय्-अनं d-इप्ततेजसम् & a;ngu.s.tham-अत्रं पुरुषम् % अग्न्-अव् अग्निम् इव्-अहितम् ॥ HV_12.6 ॥ सो हं तस्मै नमस् कृत्व्-a $ प्रणम्य /सिरस्-a प्रभुम् & संनिविष्टं विम्-अनस्थं % p-ady-arghy-abhy-अं अप्-उजयम् ॥ HV_12.7 ॥ अपृच्छं चैव दुर्धर्षं $ विद्य्-अम त्व्-अम् कथं प्रभो & दैवतं ह्य् असि देव्-अन्-अम् % इति मे वर्तते मतिः ॥ HV_12.8 ॥ sa m-am uv-aca dharm-atm-a $ smayam-ana iv-anagha & na te तपः सुचरितं % येन m-अं n-अवबुध्यसे ॥ HV_12.9 ॥ क्षणेनैव प्रम्-अणं स $ बिभ्रद् अन्यद् अनुत्तमम् & r-उपेण na may-a ka/scid % दृष्टप्-उर्वः पुम्-अन् क्वचित् ॥ HV_12.10 ॥ [k: ?N2 V2 इन्स्.: :k] स m-अम् उव्-अच तेजस्व्-i $ v-अच्-a मधुरय्-a पुनः । *HV_12.10*238:1 | कौत्-उहलपरिज्?n-अने $ यत् तद् ब्रह्मन् दद्-अमि ते । *HV_12.10*238:2 | {सनत्कुम्-अर उव्-अच} विद्धि m-अं ब्रह्मणः पुत्रं $ m-अनसं p-उर्वजं प्रभो & तपोव्-इर्य्-अत् समुत्पन्नं % n-अर्-अयणगुण्-अत्मकम् ॥ HV_12.11 ॥ सनत्कुम्-अर इति यः $ /स्रुतो वेदेषु वै पुर्-a & सो स्मि bh-अर्गव भद्रं ते % कं k-अमं करव्-अणि ते ॥ HV_12.12 ॥ ये त्व् अन्ये ब्रह्मणः पुत्र्-a $ यव्-इय्-अंसस् तु ते मम & भ्र्-अतरः सप्त दुर्धर्ष्-a % येष्-अं वं/s-अः प्रतिष्ठित्-अः ॥ HV_12.13 ॥ [k: T2 G1.3.5 ins.: :k] mar-icir atrir bhagav-an $ पुलस्त्यः पुलहः क्रतुः । *HV_12.13*239:1 | a;ngir-a/s च वसिष्ठ/s च $ सप्तैते ब्रह्मणः सुत्-अः । *HV_12.13*239:2 | क्रतुर् वसिष्ठः पुलहः $ पुलस्त्यो त्रिस् तथ्-a;ngir-अः & [k: /S1 K1.3 Dn D3--5 ins.: :k] mar-icis tu tath-a vidv-an $ devagandharvasevit-अः । *HV_12.14ab*240 | त्र्-इंल् लोक्-अण् dh-arayant-im-an % devad-anavap-ujit-अः ॥ HV_12.14 ॥ वयं तु यतिधर्म्-अण $ -aropy-atm-anam -atmani & praj-अधर्मं च k-अमं च % वर्तय्-अमो मः-अमुने ॥ HV_12.15 ॥ यथोत्पन्नस् तथैव्-अहं $ कुम्-अर इति विद्धि m-अम् & तस्म्-अत् सनत्कुम्-अरेति % n-अमैतन् मे प्रतिष्ठितम् ॥ HV_12.16 ॥ मद्भक्त्य्-a ते तप/s c-इर्णं $ मम दर्/सनक्-a;nk.say-a & एष दृष्टो सि भवत्-a % कं k-अमं करव्-अणि ते ॥ HV_12.17 ॥ इत्य् उक्तवन्तं तम् अहं $ प्रत्यवोचं सन्-अतनम् & अनुज्?n-अतो भगवत्-a % प्र्-इयत्-a तेन bh-अरत ॥ HV_12.18 ॥ ततो हम् अर्थम् एतं वै $ तम् अपृच्छं सन्-अतनम् & पृष्टः पित्-ऋण्-अं सर्गं च % फलं /स्र्-अद्धस्य c-अनघ \ चिच्छेद सं/सयं bh-इष्म # sa tu deve/svaro mama // HV_12.19 // sa m-am uv-aca pr-it-atm-a $ kath-ante bahuv-अर्षिके & रमे त्वय्-अहं विप्रर्षे % /सृणु सर्वं यथ्-अतथम् ॥ HV_12.20 ॥ देव्-अन् असृजत ब्रह्म्-a $ m-अं यक्ष्यन्त्-इति bh-अर्गव & तम् उत्सृज्य तद्-अत्म्-अनम् % अयजंस् ते फल्-अर्थिनः ॥ HV_12.21 ॥ ते /सप्त्-a ब्रह्मण्-a m-उढ्-a $ नष्टसंज्?n-a विचेतसः & न स्म किंचित् प्रज्-अनन्ति % ततो लोको व्यमुह्यत ॥ HV_12.22 ॥ ते bh-उयः प्रणत्-अः सर्वे $ प्र्-अय्-अचन्त पित्-अमहम् & अनुग्रः-अय लोक्-अन्-अं % ततस् t-अन् अब्रव्-इत् प्रभुः ॥ HV_12.23 ॥ प्र्-अय/स्चित्तं चरध्वं वै $ व्यभिच्-अरो हि वः कृतः & पुत्र्-अं/s च परिपृच्छध्वं % tato j?n-anam av-apsyatha // HV_12.24 // pr-aya/scittakriy-अर्थं ते $ पुत्र्-अन् पप्रच्छुर् -अर्तवत् & तेभ्यस् ते प्रयत्-अत्म्-अनः % /स/संसुर् tanay-as tad-a // HV_12.25 // pr-aya/scitt-ani dharmaj?n-a $ v-a;nmana.hkarmaj-अनि वै & /संसन्ति कु/सल्-a नित्यं % चक्षुष्मन्तो हि तत्त्वतः ॥ HV_12.26 ॥ pr-aya/scitt-arthatattvaj?n-a $ लब्धसंज्?n-a दिवौकसः & गम्यत्-अं putrak-a/s ceti % putrair ukt-a/s ca te tad-a // HV_12.27 // abhi/sapt-as tu te dev-अः $ पुत्रव्-अक्येन तेन वै & पित्-अमहम् उप्-अगच्छन् % सं/सयच्छेदन्-अय वै ॥ HV_12.28 ॥ ततस् t-अन् अब्रव्-इद् देवो $ y-उयं वै ब्रह्मव्-अदिनः & तस्म्-अद् यद् उक्त्-a y-उयं तैस् % तत् तथ्-a न तद् अन्यथ्-a ॥ HV_12.29 ॥ y-उयं /sar-irakart-aras $ तेष्-अं देव्-a भविष्यथ & ते तु j?n-अनप्रद्-अत्-अरः % पितरो वो न सं/सयः ॥ HV_12.30 ॥ अन्योन्यपितरो y-उयं $ ते चैवेति निबोधत & देव्-a/s च पितर/s चैव % तद् बुध्यध्वं दिवौकसः ॥ HV_12.31 ॥ ततस् ते पुनर् -अगम्य $ पुत्र्-अन् -उचुर् दिवौकसः & ब्रह्मण्-a छिन्नसंदेः-अः % प्र्-इतिमन्तः परस्परम् ॥ HV_12.32 ॥ y-उयं वै पितरो स्म्-अकं $ यैर् वयं प्रतिबोधित्-अः & धर्मज्?n-अः क/s च वः k-अमः % को वरो वः प्रद्-इयत्-अम् \ यद् उक्तं चैव युष्म्-अभिस् # तत् तथ्-a न तद् अन्यथ्-a ॥ HV_12.33 ॥ उक्त्-a/s च यस्म्-अद् युष्म्-अभिः $ पुत्रक्-a इति वै वयम् & तस्म्-अद् भवन्तः पितरो % भविष्यन्ति न सं/सयः ॥ HV_12.34 ॥ यो निष्ट्व्-a च पित्-ऋन् /स्र्-अद्धैः $ क्रिय्-अः k-a/स्चित् करिष्यति & r-अक्षस्-a d-अनव्-a n-अग्-अः % फलं प्र्-अप्स्यन्ति तस्य तत् ॥ HV_12.35 ॥ /स्र्-अद्धैर् -अप्य्-अयित्-a/s चैव $ पितरः सोमम् अव्ययम् & -अप्य्-अय्यम्-अनं युष्म्-अभिर् % वर्धयिष्यन्ति नित्यद्-a ॥ HV_12.36 ॥ /स्र्-अद्धैर् -अप्य्-अयितः सोमो $ लोकम् -अप्य्-अययिष्यति & समुद्रपर्वतवनं % जंगम्-अजंगमैर् वृतम् ॥ HV_12.37 ॥ /स्र्-अद्ध्-अनि पुष्टिक्-अम्-a/s च $ ये करिष्यन्ति m-अनव्-अः & तेभ्यः पुष्टिं प्रज्-a/s चैव % d-अस्यन्ति पितरः sad-a ॥ HV_12.38 // /sr-addhe ca ye prad-asyanti $ tr-in पिण्ड्-अन् n-अमगोत्रतः & सर्वत्र वर्तम्-अन्-अंस् t-अन् % पितरः सपित्-अमः-अः \ bh-अवयिष्यन्ति सततं # /स्र्-अद्धद्-अनेन p-उजित्-अः ॥ HV_12.39 ॥ [k: N (except /S1 ?N1) T1.3.4 G M4 ins.: :k] evam -aj?n-a कृत्-a p-उर्वं $ ब्रह्मण्-a परमेष्ठिन्-a । *HV_12.39*241 | इति तद् वचनं सत्यं $ भवत्व् अद्य दिवौकसः & पुत्र्-a/s च पितर/s चैव % वयं sarve parasparam // HV_12.40 // {sanatkum-ara uv-aca} ta ete pitaro dev-a $ dev-a/s ca pitaras tath-a & anyonyapitaro hy ete % dev-a/s ca pitara/s ca ha // HV_12.41 // [Colophon] [h: HV (CE) chapter 13, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of January 16, 2001 :h] {m-अर्कण्डेय उव्-अच} इत्य् उक्तो ऽहं भगवत्-a $ देवदेवेन bh-अस्वत्-a & सनत्कुम्-अरेण पुनः % पृष्टव्-अन् देवम् अव्ययम् ॥ HV_13.1 ॥ संदेहम् अमर/स्रेष्ठं $ भगवन्तम् अरिंदम & निबोध तन् मे g-a;ngeya % निखिलं सर्वम् -अदितः ॥ HV_13.2 ॥ कियन्तो वै पितृगण्-अः $ कस्मिंल् लोके च ते गण्-अः & वर्तन्ति देवप्रवर्-a % देव्-अन्-अं सोमवर्धन्-अः ॥ HV_13.3 ॥ {सनत्कुम्-अर उव्-अच} सप्तैते जपत्-अं /स्रेष्ठ $ स्वर्गे पितृगण्-अः स्मृत्-अः & चत्व्-अरो m-उर्तिमन्तो वै % त्रय एष्-अं अम्-उर्तयः ॥ HV_13.4 ॥ तेष्-अं लोकं विसर्गं च $ k-इर्तयिष्य्-अमि तच् छृणु & प्रभ्-अवं च महत्त्वं च % विस्तरेण tapodhana ॥ HV_13.5 // dharmam-urtidhar-as तेष्-अं $ त्रयो ये परम्-a गण्-अः & तेष्-अं n-अम्-अनि लोक्-अं/s च % k-इर्तयिष्य्-अमि तच् छृणु ॥ HV_13.6 ॥ लोक्-अः सन्-अतन्-a n-अम $ यत्र तिष्ठन्ति bh-अस्वर्-अः & अम्-उर्तयः पितृगण्-अस् % ते वै पुत्र्-अः प्रज्-अपतेः ॥ HV_13.7 ॥ विर्-अजस्य द्विज/स्रेष्ठ $ वैर्-अज्-a इति वि/स्रुत्-अः & यजन्ति t-अन् देवगण्-a % विधिदृष्टेन कर्मन्-a ॥ HV_13.8 ॥ [k: /S1 K1.3 Ds1 D4.5 इन्स्.: :k] मनोजव्-अः स्वध्-अभक्ष्-अः $ सर्वक्-अमसमन्वित्-अः । *HV_13.8*242:1 | एते योगं परित्यज्य $ मः-अत्मनो भवन्त्य् उत । *HV_13.8*242:2 | एते वै योगविभ्रष्ट्-a $ lok-an pr-apya san-atan-an & punar yugasahasr-ante % j-ayante brahmav-अदिनः ॥ HV_13.9 ॥ ते प्र्-अप्य t-अं स्मृतिं bh-उयः $ s-अंख्ययोगम् अनुत्तमम् & y-अन्ति योगगतिं सिद्ध्-अः % पुनर् -अवृत्तिदुर्लभ्-अम् ॥ HV_13.10 ॥ एते स्म पितरस् t-अत $ योगिन्-अं योगवर्धन्-अः & -अप्य्-अययन्ति ये p-उर्वं % सोमं yogabalena vai // HV_13.11 // tasm-ac chr-addh-ani dey-ani $ yogin-अं द्विजसत्तम & एष वै प्रथमः कल्पः % सोमप्-अन्-अं अनुत्तमः ॥ HV_13.12 ॥ एतेष्-अं m-anas-i kany-a $ men-a n-ama mah-अगिरेः & पत्न्-i हिमवतः /स्रेष्ठ्-a % यस्य्-a मैन्-अक उच्यते ॥ HV_13.13 ॥ मैन्-अकस्य सुतः /स्र्-इम्-अन् $ क्रौ?न्चो n-अम मः-अगिरिः & पर्वतप्रवरः /सुभ्रो % n-अन्-अरत्नसम्-अचितः ॥ HV_13.14 ॥ तिस्रः kany-as tu men-ay-a.m $ janay-am -asa /sailar-अट् & अपर्ण्-अम् एकपर्ण्-अं च % तृत्-इय्-अम् एकप्-अटल्-अम् ॥ HV_13.15 ॥ तप/s चरन्त्यः सुमहद् $ दु/स्चरं देवद्-अनवैः & लोक्-अन् संत्-apay-am -asus % t-as tisra.h sth-a.nuja.mgam-an // HV_13.16 // [k: D1.2.6 (T2 after 16ab) T3.4 G M ins.: :k] nyagrodham एकपर्ण्-a तु $ p-अटलं चैकप्-अटल्-a । *HV_13.16*243:1 | -a/स्रिते द्वे अपर्ण्-a तु $ अनिकेत्-a तपो ऽचरत् । *HV_13.16*243:2 | द/सवर्षसहस्र्-अणि $ दु/स्चरं देवद्-अनवैः । *HV_13.16*243:3 | -अः-अरम् एकपर्णेन $ सैकपर्ण्-a सम्-अचरत् & p-अटल्-अपुष्पम् एकं च % विदधे चैकप्-अटल्-a ॥ HV_13.17 ॥ [k: D6 T G1--3. (G4 after 243.1) G5 M इन्स्.: :k] p-उर्णे p-उर्णसहस्रे तु $ -अः-अरं द्वे प्रचक्रतुः । *HV_13.17*244 | एक्-a तत्र निर्-अः-अर्-a $ t-अं m-अत्-a प्रत्यषेधयत् & उ m-a इति निषेधन्त्-i % m-अतृस्नेहेन दुःखित्-a ॥ HV_13.18 ॥ s-a तथोक्त्-a तय्-a m-अत्र्-a $ देव्-i दुष्चरच्-अरिण्-i & umety ev-abhavat khy-at-a % tri.su loke.su sundar-i // HV_13.19 // [k: All Mss. (except /S1 ?N1) ins.: :k] tathaiva n-amn-a teneha $ vi/srut-a योगधर्मिण्-i । *HV_13.19*245:1 | एतत् तु त्रिकुम्-अर्-इकं $ jagat sth-asyati bh-argava | *HV_13.19*245:2 | [k: D6 T1.2 G M cont.: :k] et-as-अं तपस्-a दग्धं $ y-अवद् bh-उमिर् धरिष्यति । *HV_13.19*246 | तपः/सर्-इर्-अः sarv-as t-as $ tisro yogabal-anvit-a.h & [k: D6 S ins.: :k] sarv-as t-a vai mah-abh-ag-अः $ सर्व्-a/s च स्थिरयौवन्-अः । *HV_13.20ab*247:1 | t-a लोकम्-अतर/s चैव $ ब्रह्मच्-अरिण्य एव च । *HV_13.20ab*247:2 | सर्व्-a/s च ब्रह्मव्-अदिन्यः % सर्व्-a/s चैवोर्ध्वरेतसः ॥ HV_13.20 ॥ उम्-a t-अस्-अं वरिष्ठ्-a च $ ज्येष्ठ्-a च वरवर्णिन्-i & mah-ayogabalopet-a % mah-adevam upasthit-a // HV_13.21 // [k: D6 S (except T1) ins.: :k] dattaka/s co/san-as tasy-अः $ पुत्रस् तु भृगुनन्दनः । *HV_13.21*248 | असितस्यैकपर्ण्-a तु $ देवलस्य मः-अत्मनः & patn-i datt-a mah-abrahman % yog-ac-ary-aya dh-imate // HV_13.22 // [k: T G M1.3.4 ins. after 22ab, D6 M2 after 22: :k] pu.s.tis t-as-अं कुम्-अर्-इण्-अं $ तृत्-इय्-a चैकप्-अटल्-a । *HV_13.22*249:1 | पुत्रं /सत/सल्-अकस्य $ जैग्-इषव्यम् उपस्थित्-a । *HV_13.22*249:2 | तस्य्-अपि /sa;nkhalikhitau $ स्मृतौ पुत्र्-अव् अयोनिजौ । *HV_13.22*249:3 | जैग्-इषव्यस्य तु तथ्-a $ विद्धि t-अम् एकप्-अटल्-am & ete c-api mah-abh-age % yog-ac-ary-av upasthite // HV_13.23 // lok-अः सोमपद्-a n-अम $ मर्-इचेर् यत्र वै सुत्-अः & pitaro divi vartante % dev-as t-an bh-avayanty uta \ agni.sv-att-a iti khy-at-अः # सर्व एव्-अमितौजसः ॥ HV_13.24 ॥ [k: T1--3 G M4 subst. for 24ef: :k] agni.sv-att-a.h /srut-as tatra $ pitaro ye pari/srut-a.h | *HV_13.24*250 | ete.s-a.m m-anas-i kany-a $ acchod-a n-ama nimnag-a & अच्छोदं n-अम तद् दिव्यं % सरो यस्य्-अः samutthitam ॥ HV_13.25 // [k: K1 ?N2.3 V1.2.3 B Dn2 Ds D3.5.6 S ins.: :k] tay-a na d.r.s.tap-urv-as te $ pitaras tu kad-acana | *HV_13.25*251 | [k: K1 ?N2.3 V1.2.3 B Dn2 Ds D3.5 G4 cont., /S1 K2--4 ?N1 Dn1 D1.2.4 ins. after 25: :k] apyam-urt-an atha pit-.rn $ s-a dadar/sa /sucismit-a | *HV_13.25*252 | [k: /S1 K1.3.4 ?N3 Dn Ds D4 G4 cont., D6 T1.2 G1--3.5 M cont. after *251: :k] संभ्-उत्-a m-अनस्-i तेष्-अं $ pit-.rn sv-an n-abhij-anat-i | *HV_13.25*253 | [k: /S1 K1.3.4 ?N3 Dn Ds D4.6 cont., K2 ?N2 V1.2.3 B D1.2.5 cont. after 252: :k] vr-इडित्-a तेन दुःखेन $ बभ्-उव वरवर्णिन्-i । *HV_13.25*254 | s-a दृष्ट्व्-a पितरं वव्रे $ वसुं n-अम्-अन्तरिक्षगम् & n-अम्न्-a वसुम् इति ख्य्-अतम् % -अयोः पुत्रं ya/sasvinam ॥ HV_13.26 // [k: K1.4 ?N2.3 V1.2.3 B Dn1 Ds D4--6 S (except M1.2) ins. after 26, K3 Dn2 D3 cont. after 254: :k] adrik-apsaras-अयुक्तं $ विम्-अने ऽधिष्ठितं दिवि । *HV_13.26*255 | s-a तेन व्यभिच्-अरेण $ मनसः k-अमच्-अरिण्-i & पितरं प्र्-अर्थयित्व्-अन्यं % योगभ्रष्ट्-a पप्-अत ह ॥ HV_13.27 ॥ त्र्-इण्य् अप/स्यद् विम्-अन्-अनि $ पतम्-अन्-a दिव/s च्युत्-a & त्रसरेणुप्रम्-अण्-अनि % s-अप/स्यत् तेषु t-an pit-.rn ॥ HV_13.28 // [k: D6 T1.2 G M4 subst. for 28: :k] apa/syat patam-an-a s-a $ vim-anatrayam antik-at | *HV_13.28*256:1 | त्रसरेणुप्रम्-अण्-अंस् t-अंस् $ tatr-apa/syat svak-an pit-.rn | *HV_13.28*256:2 | sus-uk.sm-an aparivyakt-an $ agn-in अग्निष्व् इव्-अहित्-अन् & त्र्-अयध्वं ity uv-ac-art-a % patant-i t-an av-ak/sir-अः ॥ HV_13.29 ॥ तैर् उक्त्-a s-a तु m-a भैष्-इर् $ इति व्योम्नि व्यवस्थित्-a & ततः pras-aday-am -asa % sv-an pit-.rn d-inay-a gir-a // HV_13.30 // -ucus te पितरः कन्य्-अं $ भ्रष्टै/स्वर्य्-अं व्यतिक्रम्-अत् & भ्रष्टै/स्वर्य्-a स्वदोषेण % पतसि त्वं /सुचिस्मिते ॥ HV_13.31 ॥ यैः क्रियन्ते हि कर्म्-अणि $ /सर्-इरैर् दिवि दैवतैः & तैर् एव तत्कर्मफलं % प्र्-अप्नुवन्त्-इह देवत्-अः ॥ HV_13.32 ॥ [k: G(ed.) ins.: :k] मनुष्यस् त्व् अन्यदेहेन $ /सुभ्-a/सुभम् इति स्थितिः । *HV_13.32*257 | सद्यः फलन्ति कर्म्-अणि $ देवत्वे प्रेत्य m-अनुषे & [k: K3 D1.4 ins.: :k] y-ani karm-अणि देवत्वे $ t-अनि सन्त्य् एव m-अनुषे । *HV_13.33ab*258 | तस्म्-अत् त्वं तपसः पुत्रि % प्रेत्येह प्र्-अप्स्यसे फलम् ॥ HV_13.33 ॥ इत्य् उक्त्-a पितृभिः s-a तु $ पित्-ऋन् स्व्-अन् संप्रस्-अदयत् & ध्य्-अत्व्-a प्रस्-अदं ते चक्रुस् % तस्य्-अः सर्वे ऽनुकम्पय्-a ॥ HV_13.34 ॥ अव/स्यंभ्-अविनं j?n-अत्व्-a $ ते ऽर्थम् -उचुस् तत/s च t-अम् & तस्य r-अज्?नो वसोः कन्य्-a % त्वम् अपत्यं भविष्यसि \ [k: K3 ?N2 V B Dn D3--5 ins.: :k] utpannasya पृथिव्य्-अं तु $ m-अनुषेषु मः-अत्मनः । *HV_13.35cd*259 | कन्यैव bh-उत्व्-a लोक्-अन् स्व्-अन् # पुनः pr-apsyasi durlabh-an // HV_13.35 // [k: T2.4 G M1--3 ins.: :k] matsyayonau samutpann-a $ sut-a r-aj?no भविष्यसि । *HV_13.35*260 | पर्-a/सरस्य d-अय्-अदं $ त्वं विप्रं जनयिष्यसि & स वेदम् एकं ब्रह्मर्षि/s % चतुर्ध्-a विभजिष्यति ॥ HV_13.36 ॥ मः-अभिषस्य पुत्रौ च $ /संतनोः k-इर्तिवर्धनौ & विचित्रव्-इर्यं धर्मज्?नं % तथ्-a चित्र्-a;ngada.m prabhum // HV_13.37 // [k: T1.2 G M2.4 subst. for 37cd: :k] ज्येष्ठं विचित्रव्-इर्यं च $ चित्र्-a;ngadam अतः परम् । *HV_13.37*261 | एत्-अन् उत्प्-अद्य पुत्र्-अंस् त्वं $ punar lok-an av-apsyasi & [k: V2 B1 D3 ins.: :k] pr-apyaitat sumah-abh-age $ kutsitena स्वकर्मण्-a । *HV_13.38ab*262 | व्यतिक्रम्-अत् पित्-ऋण्-अं च % जन्म प्र्-अप्स्यसि कुत्सितम् ॥ HV_13.38 ॥ तस्यैव r-अज्?नस् त्वं कन्य्-a $ अद्रिक्-अय्-अं भविष्यसि & अष्ट्-अविं/से भवित्र्-i त्वं % द्व्-अपरे मत्स्ययोनिज्-a ॥ HV_13.39 ॥ एवम् उक्त्-a तु d-असेय्-i $ j-अत्-a सत्यवत्-i तद्-a & मत्स्ययोनौ अनुपम्-a % r-अज्?नस् तस्य वसोः sut-a ॥ HV_13.40 // [k: D6 T2--4 G1.4 M1--3 ins. after 40, T1 G2.3.5 M4 after 40ab: :k] adrik-a matsyabh-ut-a s-a $ ga;ng-अयमुनसंगमे । *HV_13.40*263:1 | तस्य्-अं जज्?ने तु s-a कन्य्-a $ r-अज्?नो v-इरेण चैव हि । *HV_13.40*263:2 | बैभ्र्-अज्-a n-अम ते लोक्-a $ दिवि bh-अन्ति सुदर्/सन्-अः & यत्र बर्हिषदो n-अम % पितरो दिवि विष्रुत्-अः ॥ HV_13.41 ॥ t-अन् d-अनवगण्-अः सर्वे $ यक्षगन्धर्वर्-अक्षस्-अः & n-अग्-अः सर्प्-अः सुपर्ण्-a/s च % bh-अवयन्त्य् अमितौजसः ॥ HV_13.42 ॥ एते पुत्र्-a मः-अत्म्-अनः $ पुलस्त्यस्य प्रज्-अपतेः & mah-atm-ano mah-abh-ag-as % tejoyukt-as tapasvina.h // HV_13.43 // [k: M1--3 subst. for 43cd, D6 T1.3.4 G M4 ins. after 43: :k] traya ete गण्-अः प्रोक्त्-a $ धर्मम्-उर्तिधर्-अः /सुभ्-अः । *HV_13.43*264 | एतेष्-अं m-anas-i kany-a $ p-ivar-i n-ama vi/srut-a & yog-a ca yogapatn-i ca % yogam-at-a tathaiva ca \ bhavitr-i dv-अपरं प्र्-अप्य # युगं धर्मभृत्-अं वर्-a ॥ HV_13.44 ॥ पर्-a/सरकुलोद्भ्-उतः $ /सुको n-अम मः-अतप्-अः & भविष्यति युगे तस्मिन् % मः-अयोग्-i द्विजर्षभः \ vy-as-ad अरण्य्-अं संभ्-उतो # विध्-उमो ऽग्निर् इव ज्वलन् ॥ HV_13.45 ॥ स तस्य्-अं पितृकन्य्-अय्-अं $ p-इवर्य्-अं जनयिष्यति & कन्य्-अं पुत्र्-अं/s ca caturo % yog-ac-ary-an mah-abal-an // HV_13.46 // [k: /S1 subst. for 46cd: :k] putr-a.m/s ca caturo yog-a+ $ +c-ary-a वेदेषु कोविद्-अः । *HV_13.46*265 | कृष्णं गौरं प्रभुं /संभुं $ कन्य्-अं कृत्व्-इं tathaiva ca & [k: T1.2 G M2.4 ins.: :k] kany-अं k-इर्तिमत्-इं षष्ठ्-इं $ योगम्-अत्-अं ca yogin-im । *HV_13.47ab*266 | [k: M1.3 ins.: :k] कृत्व्-इं कन्य्-अं k-इर्तिमत्-इं $ योग्-अं योगस्य m-अतरम् । *HV_13.47ab*267 | ब्रह्मदत्तस्य जनन्-i % महिष्-i त्व् अणुहस्य y-a ॥ HV_13.47 // et-an utp-adya dharm-atm-a $ yog-ac-ary-अण् मः-अव्रत्-अण् & [k: K1.4 ?N2.3 V B Ds D2.4--6 T2 G1--3.5 M4 ins.: :k] /srutv-a sa janak-ad dharm-an $ vy-as-ad amitabuddhim-an | *HV_13.48ab*268 | mah-ayog-i tad-a gant-a % punar -avartin-i.m gatim // HV_13.48 // [k: T1 G3.4 M2.3 ins. after 48ab, G1.5 M4 after 48, D6 G2 cont. after 271*: :k] -अदित्यकिरणोपेतम् $ अपुनर् m-अर्गम् -अस्थितः । *HV_13.48*269 | [k: /S1 इन्स्. after 48: :k] -अदित्यर/स्मिभिः p-इतो ह्य् $ अपुनर् v-अरम् एष्यति । *HV_13.48*270 | [k: N (except /S1 ?N1) T G2--4 ins. after 48, G1.5 M4 after 269*: :k] yat tat padam anudvignam $ अव्ययं ब्रह्म /s-a/स्वतम् । *HV_13.48*271 | अम्-उर्तिमन्तः पितरो $ धर्मम्-उर्तिधर्-a मुने & कथ्-a यत्र समुत्पन्न्-a % वृष्ण्यन्धककुल्-anvay-a ॥ HV_13.49 // traya ete may-a prokt-a/s $ caturo 'ny-an nibodha me & y-an वक्ष्य्-अमि द्विज/स्रेष्ठ % m-उर्तिमन्तो हि ते स्मृत्-अः \ समुत्पन्न्-अः स्वध्-अय्-अं तु # k-अव्य्-अद् अग्नेः कवेः सुत्-अः ॥ HV_13.50 ॥ सुक्-अल्-a n-अम पितरो $ वसिष्ठस्य प्रज्-अपतेः & निरत्-a देवलोकेषु % ज्योतिर्भ्-असिषु bh-अर्गव \ सर्वक्-अमसमृद्धेषु # dvij-as t-an bh-avayanty uta // HV_13.51 // te.s-a.m vai m-anas-i kany-a $ gaur n-ama divi vi/srut-a & tavaiva वं/से y-a दत्त्-a % /सुकस्य महिष्-i द्विज ॥ HV_13.52 ॥ एक/s.r;ng-a iti khy-at-a $ s-adhy-an-a.m k-irtivardhan-i & mar-icigarbh-an s-a lok-an % sam-अवृत्य व्यवस्थित्-a ॥ HV_13.53 ॥ ये त्व् अथ्-a;ngirasa.h पुत्र्-अः $ s-अध्यैः संवर्धित्-अः pur-a & [k: K1 D2.5.6 T G M1--4 ins. after 54ab, D4 after 50: :k] upah-ut-अः स्मृत्-अस् ते वै $ पितरो bh-अस्वर्-a दिवि । *HV_13.54ab*272 | t-अन् क्षत्रियगण्-अस् t-अत % bh-अवयन्ति फल्-अर्थिनः ॥ HV_13.54 ॥ एतेष्-अं m-anas-i kany-a $ ya/sod-a n-ama vi/srut-a & patn-i y-a vi/स्वमहतः % स्नुष्-a वै वृद्ध/सर्मणः \ r-अजर्षेर् जनन्-i t-अत # दिल्-इपस्य मः-अत्मनः ॥ HV_13.55 ॥ tasya yaj?ne pur-a g-it-a $ g-ath-अः प्र्-इतैर् महर्षिभिः & तद्-a देवयुगे t-अत % v-अजिमेधे मः-अमखे ॥ HV_13.56 ॥ अग्नेर् जन्म तथ्-a /स्रुत्व्-a $ /s-अण्डिल्यस्य मः-अत्मनः & दिल्-इपं यजम्-अनं ये % प/स्यन्ति सुसम्-अहित्-अः \ सत्यवन्तं मः-अत्म्-अनं # ते ऽपि स्वर्गजितो नर्-अः ॥ HV_13.57 ॥ [k: G3.5 M3 subst. for 57cd: :k] yajam-ano dil-ipas tu $ tad-a d.r.s.to man-i.sibhi.h | *HV_13.57*273 | [k: D6 T1.2 G1.2.4.5 M4 ins. after 57: :k] yasy-a/svamedh-अवभृथे $ सह तेन दिवं गत्-अः । *HV_13.57*274 | सुस्वध्-a n-अम पितरः $ कर्दमस्य प्रज्-अपतेः & समुत्पन्नस्य पुलः-अन् % मः-अत्म्-अनो द्विजर्षभ्-अः ॥ HV_13.58 ॥ लोकेषु दिवि वर्तन्ते $ k-अमगेषु विहंगम्-अः & t-अंस् तु वै/स्यगण्-अस् t-अत % bh-अवयन्ति फल्-अर्थिनः ॥ HV_13.59 ॥ तेष्-अं vai m-anas-i kany-a $ viraj-a n-ama vi/srut-a & yay-ater janan-i brahman % महिष्-i नहुषस्य च ॥ HV_13.60 ॥ [k: D6 इन्स्.: :k] तपस्-a v-a प्रयत्नेन $ दृ/स्यन्ते m-अं स्वचक्षुष्-a । *HV_13.60*275:1 | इत्य् एते पितरो देव्-a $ देव्-a/s च पितरः पुनः । *HV_13.60*275:2 | त्रय एते गण्-अः प्रोक्त्-a/s $ चतुर्थं तु निबोध मे & उत्पन्न्-a ये स्वध्-अय्-अं तु % सोमप्-a वै कवेः सुत्-अः ॥ HV_13.61 ॥ हिरण्यगर्भस्य सुत्-अः $ /s-udr-as t-an bh-avayanty uta & m-anas-a n-ama te lok-a % yatra vartanti te divi // HV_13.62 // te.s-a.m vai m-anas-i kany-a $ narmad-a sarit-अं वर्-a & y-a bh-अवयति bh-उत्-अनि % दक्षिण्-apathag-amin-i \ purukutsasya y-a patn-i # trasaddasyor janany api // HV_13.63 // [k: ?N2.3 V B Ds D5 T3.4 ins.: :k] janan-i trasadasyo/s ca $ purukutsaparigraha.h | *HV_13.63*276 | [k: D6 T1.2 G M subst. for 63ef: :k] purukutsasya s-a bh-ary-a $ trasaddasyu/s ca तत्सुतः । *HV_13.63*277 | तेष्-अम् अथ्-अभ्युपगम्-अन् $ मनुस् t-अत युगे युगे & प्रवर्तयति /स्र्-अद्ध्-अनि % नष्टे धर्मे प्रज्-अपतिः ॥ HV_13.64 ॥ पित्-ऋण्-अम् -अदिसर्गेण $ सर्वेष्-अं द्विजसत्तम & तस्म्-अद् एनं स्वधर्मेण % /स्र्-अद्धदेवं वदन्ति वै ॥ HV_13.65 ॥ सर्वेष्-अं r-अजतं p-अत्रम् $ अथ v-a रजत्-अन्वितम् & दत्तं स्वध्-अं पुरोध्-अय % /स्र्-अद्धे प्र्-इण्-अति वै पित्-ऋन् ॥ HV_13.66 ॥ सोमस्य्-अप्य्-अयनं कृत्व्-a $ वह्नेर् वैवस्वतस्य च & उदग्-अयनम् अप्य् अग्न्-अव् % अग्न्यभ्-अवे ऽप्सु v-a पुनः ॥ HV_13.67 ॥ [k: K1 Ds1 D4 इन्स्.: :k] अजेषु t-अम्रवर्णेषु $ गोषु v-a कपिल्-असु च । *HV_13.67*278:1 | /s.r;ng-अम्भःपरिषिक्त्-असु $ स्नुष्-असु रमण्-इषु च । *HV_13.67*278:2 | अप्रज्-असु सवत्स्-असु $ d-अतव्य्-अः /सुचिपिण्डक्-अः । *HV_13.67*278:3 | पित्-ऋन् प्र्-इण्-अति यो भक्त्य्-a $ पितरः प्र्-इणयन्ति तम् & यच्छन्ति पितरः पुष्टिं % praj-a/s ca vipul-as tath-a \ svargam -arogyam ev-atha # yad anyad api cepsitam // HV_13.68 // [k: T1.2 G M4 subst. for 68cd, M1--3 for 68c--f: :k] पितरः पुष्टिक्-अमस्य $ प्रज्-अक्-अमस्य v-a पुनः । *HV_13.68*279:1 | पुष्टिं प्रज्-अं च स्वर्गं च $ प्रयच्छन्ति पित्-अमः-अः । *HV_13.68*279:2 | [k: D3 subst. for 68ef: :k] -ayur धनं सुखं चैव $ स्वर्गम् -अरोग्यम् एव च । *HV_13.68*280:1 | दद्युः पित्-अमः-अः pr-ity-a $ yad anyad v-a cepsitam | *HV_13.68*280:2 | devak-ary-ad api mune $ पितृक्-अर्यं वि/सिष्यते & देवत्-अन्-अं हि पितरः % p-उर्वम् -अप्य्-अयनं स्मृतम् ॥ HV_13.69 ॥ /s-इघ्रप्रस्-अद्-a ह्य् अक्रोध्-a $ लोकस्य्-अप्य्-अयनं परम् & स्थिरप्रस्-अद्-a/s च सद्-a % t-अन् नमस्यस्व bh-अर्गव ॥ HV_13.70 ॥ पितृभक्तो ऽसि विप्रर्षे $ सद्भक्त/s च न सं/सयः & /स्रेयस् ते ऽद्य विध्-अस्य्-अमि % प्रत्यक्षं कुरु तत् स्वयम् ॥ HV_13.71 ॥ चक्षुर् दिव्यं सविज्?n-अनं $ प्रदि/s-अमि च ते ऽनघ & गतिम् एत्-अम् अप्रमत्तो % m-अर्कण्डेय नि/s-अमय ॥ HV_13.72 ॥ न हि योगगतिर् दिव्य्-a $ न पित्-ऋण्-अं पर्-a गतिः & त्वद्विधेन्-अपि सिद्धेन % दृ/स्यते m-अंसचक्षुष्-a ॥ HV_13.73 ॥ [k: D6 T G M1.3.4 ins. appendix I, No. 3 after 13.73, M2 after 13.69 :k] evam uktv-a sa deve/so $ m-am upasthitam अग्रतः & चक्षुर् दत्त्व्-a सविज्?n-अनं % देव्-अन्-अम् अपि दुर्लभम् \ जग्-अम गतिम् इष्ट्-अं वै # द्वित्-इयो ऽग्निर् इव ज्वलन् ॥ HV_13.74 ॥ तन् निबोध कुरु/स्रेष्ठ $ yan may-as-in ni/s-amitam & pras-ad-at tasya devasya % durj?neya.m bhuvi m-anu.sai.h // HV_13.75 // [k: D6 S G(ed.) ins. appendix I, No. 4 after 13,75 :k] [Colophon] [h: HV (CE) chapter 14, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of March 20, 2001 :h] {m-अर्कण्डेय उव्-अच} -असन् p-उर्वयुगे t-अत $ भरद्व्-अज्-अत्मज्-a द्विज्-अः & योगधर्मम् अनुप्र्-अप्य % भ्रष्ट्-a दु/स्चरितेन वै ॥ HV_14.1 ॥ अपभ्रं/sam anupr-apt-a $ yogadharm-apac-अरिणः & महतस् तमसः p-अरे % m-अनसस्य विसंज्?नित्-अः ॥ HV_14.2 ॥ तम् एव्-अर्थम् अनुध्य्-अन्तो $ नष्टम् अप्स्व् इव मोहित्-अः & अप्र्-अप्य योगं ते सर्वे % संयुक्त्-अः k-अलधर्मण्-a ॥ HV_14.3 ॥ ततस् ते योगविभ्रष्ट्-a $ देवेषु सुचिरोषित्-अः & j-अत्-अः कौ/सिकद्-अय्-अद्-अः % कुरुक्षेत्रे नरर्षभ ॥ HV_14.4 ॥ हिंसय्-a विचरिष्यन्तो $ धर्मं पितृकृतेन वै & ततस् ते पुनर् -अज्-अतिं % भ्रष्ट्-अः प्र्-अप्स्यन्ति कुत्सित्-अं ॥ HV_14.5 ॥ तेष्-अं पितृप्रस्-अदेन $ p-उर्वज्-अतिकृतेन च & स्मृतिर् उत्पत्स्यते प्र्-अप्य % t-अं t-अं j-अतिं जुगुप्सित्-अम् ॥ HV_14.6 ॥ ते धर्मच्-अरिणो नित्यं $ भविष्यन्ति सम्-अहित्-अः & ब्र्-अह्मण्यं प्रतिलप्स्यन्ति % ततो bh-उयः स्वकर्मण्-a ॥ HV_14.7 ॥ तत/s च योगं प्र्-अप्स्यन्ति $ p-उर्वज्-अतिकृतं पुनः & bh-उयः siddhim anupr-apt-अः % स्थ्-अनं प्र्-अप्स्यन्ति /s-a/स्वतम् ॥ HV_14.8 ॥ एवं धर्मे च ते बुद्धिर् $ भविष्यति पुनः पुनः & योगधर्मे च निरतः % pr-apsyase siddhim uttam-am // HV_14.9 // [k: K1--4 ?N2.3 V B Ds Dn D1--6 T G1.3.4 ins.: :k] yogo hi durlabho nityam $ alpapraj?नैः कद्-अचन । *HV_14.9*281:1 | लब्ध्व्-अपि n-a/सयन्त्य् एनं $ व्यसनैः कटुत्-अमित्-अः ॥ *HV_14.9*281:2 | अधर्मेष्व् एव वर्तन्ते $ अर्दयन्ते गुरुं sad-a । *HV_14.9*281:3 | y-acante na tv ay-acy-ani $ रक्षन्ति /सरण्-अगत्-अन् । *HV_14.9*281:4 | n-अवमन्यन्ति कृपण्-अन् $ m-अद्यन्ते न धनोष्मण्-a । *HV_14.9*281:5 | युक्त्-अः-अरविः-अर्-a/s च $ युक्तचेष्ट्-अः स्वकर्मसु । *HV_14.9*281:6 | ध्य्-अन्-अध्ययनयुक्त्-a/s च $ न नष्ट्-अनुगवेषिणः ॥ *HV_14.9*281:7 | नोपभोगरत्-a नित्यं $ न m-अंसमधुभक्षण्-अः । *HV_14.9*281:8 | न k-अमपरम्-a नित्यं $ न विप्रसेविनस् तथ्-a ॥ *HV_14.9*281:9 | n-अन्-अर्यसंकथ्-असक्त्-a $ n-अलस्योपहत्-अस् तथ्-a । *HV_14.9*281:10 | n-अत्यन्तम्-अनसंसक्त्-a $ गोष्ठ्-इषु nirat-as tath-a | *HV_14.9*281:11 | pr-apnuvanti nar-a योगं $ योगो वै दुर्लभो भुवि ॥ *HV_14.9*281:12 | प्र/s-अन्त्-a/s च जितक्रोध्-a $ m-अन्-अहंक्-अरवर्जित्-अः । *HV_14.9*281:13 | कल्य्-अणभ्-अजनं ये तु $ ते भवन्ति यतव्रत्-अः ॥ *HV_14.9*281:14 | एवंविध्-अस् तु ते t-अत $ ब्र्-अह्मण्-a ह्य् अभवंस् तद्-a । *HV_14.9*281:15 | स्मरन्ति ह्य् -अत्मनो दोषं $ प्रम्-अदकृतम् एव तु । *HV_14.9*281:16 | ध्य्-अन्-अध्ययनयुक्त्-a/s च $ /s-अन्ते वर्त्मनि संस्थित्-अः । *HV_14.9*281:17 | [k: Dn D5 cont.: :k] /s-अन्तिं ते परम्-अम् -a/सु $ लभन्ते n-अत्र सं/सयः । *HV_14.9*282:1 | तस्म्-अत् त्वम् अपि धर्मज्?न $ योगधर्मपरो भव । *HV_14.9*282:2 | योगधर्म्-अद् धि धर्मज्?न $ न धर्मो ऽस्ति वि/सेषव्-अन् & वरिष्ठं सर्वधर्म्-अण्-अं % तं सम्-अचर bh-अर्गव ॥ HV_14.10 ॥ k-अलस्य परिण्-अमेन $ लघ्व्-अः-अरो जितेन्द्रियः & तत्परः प्रयतः /स्र्-अद्ध्-i % योगधर्मम् अव्-अप्स्यसि \ इत्य् उक्त्व्-a भगव्-अन् देवस् # तत्रैव्-अन्तरध्-इयत ॥ HV_14.11 ॥ अष्ट्-अद/s-अन्-अं वर्ष्-अण्-अम् $ एक्-अहम् इति मे मतिः & उप्-असत/s च देवे/सं % वर्ष्-अण्य् अष्ट्-ada/saiva me ॥ HV_14.12 // pras-ad-at tasya devasya $ na gl-anir abhavat tad-a & na क्षुत्पिप्-असे k-अलं v-a % j-अन्-अमि स्म तद्-अनघ \ प/स्च्-अच् छिष्यसक्-a/s-अत् तु # k-अलः संविदितो mama ॥ HV_14.13 // [h: HV (CE) chapter 15, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of March 20, 2001 :h] {m-अर्कण्डेय उव्-अच} तस्मिन्न् अन्तर्हिते देवे $ वचन्-अत् तस्य वै विभो & चक्षुर् दिव्यं सविज्?n-अनं % pr-adur -as-in mam-anagha // HV_15.1 // tato ऽहं t-अन् अप/स्यं वै $ ब्र्-अह्मण्-अन् कौ/सिक्-अत्मज्-अन् & -अपगेय कुरुक्षेत्रे % y-अन् उव्-अच विभुर् मम ॥ HV_15.2 ॥ ब्रह्मदत्तो ऽभवद् r-अज्-a $ यस् तेष्-अं सप्तमो द्विजः & पितृवर्त्-iti vikhy-ato % n-amn-a /s-ilena कर्मण्-a ॥ HV_15.3 ॥ /सुकस्य कन्य्-a कृत्व्-i तं $ जनय्-अम् -अस p-अर्थिवम् & अणुः-अत् p-अर्थिव/स्रेष्ठ्-at % k-ampilye nagarottame // HV_15.4 // [k: N (except /S1 ?N1 D1) T34 G4 ins.: :k] {bh-इष्म उव्-अच} यथोव्-अच मः-अभ्-अगो $ m-अर्कण्डेयो मः-अतप्-अः । *HV_15.4*283:1 | तस्य वं/सम् अहं r-अजन् $ k-इर्तयिष्य्-अमि तच् छृणु । *HV_15.4*283:2 | {युधिष्ठिर उव्-अच} अणुहः कस्य वै पुत्रः $ कस्मिन् k-अले बभ्-उव ह & r-अज्-a धर्मभृत्-अं /स्रेष्ठो % यस्य पुत्रो मः-अय/s-अः ॥ HV_15.5 ॥ ब्रह्मदत्तो नरपतिः $ किंव्-इर्य/s च बभ्-उव ह & कथं च सप्तमस् तेष्-अं % संबभ्-उव नर्-अधिपः ॥ HV_15.6 ॥ न ह्य् अल्पव्-इर्य्-अय /सुको $ भगव्-अंल् लोकप्-उजितः & कन्य्-अं pradady-ad yog-atm-a % कृत्व्-इं k-इर्तिमत्-इं प्रभुः ॥ HV_15.7 ॥ एतद् इच्छ्-अम्य् अहं /स्रोतुं $ विस्तरेण मः-अद्युते & ब्रह्मदत्तस्य चरितं % tad bhav-an vaktum arhati // HV_15.8 // yath-a ca vartam-an-as te $ संस्-अरेषु द्विज्-अतयः & m-अर्कण्डेयेन कथित्-अस् % तद् भव्-अन् प्रब्रव्-इतु मे ॥ HV_15.9 ॥ {bh-इष्म उव्-अच} प्रत्-इपस्य स r-अजर्षे $ तुल्यक्-अलो नर्-अधिपः & pit-amahasya me r-ajan % babh-uveti may-a /srutam // HV_15.10 // brahmadatto mah-ar-ajo $ yog-i r-अजर्षिसत्तमः & रुतज्?नः सर्वभ्-उत्-अन्-अं % सर्वभ्-उतहिते रतः ॥ HV_15.11 ॥ सख्-a हि g-अलवो यस्य $ योग्-अच्-अर्यो मः-अय/s-अः & /सिक्ष्-अं उत्प्-अद्य तपस्-a % क्रमो येन प्रवर्तितः \ कण्डर्-ika/s ca yog-atm-a # tasyaiva sacivo 'bhavat // HV_15.12 // j-अत्यन्तरेषु सर्वेषु $ सः-अय्-अः सर्व एव ते & सप्तज्-अतिषु सप्तैव % बभ्-उवुर् अमितौजसः \ यथोव्-अच मः-अतेज्-a # m-अर्कण्डेयो मः-अतप्-अः ॥ HV_15.13 ॥ तस्य वं/सम् अहं r-अजन् $ k-इर्तयिष्य्-अमि तच् छृणु & ब्रह्मदत्तस्य पौर्-अणं % पौरवस्य मः-अत्मनः ॥ HV_15.14 ॥ [k: K1.4 ?N3 V B1.2 Ds D2--6 M4 ins. after 14, ?N2 B3 after 15ab: :k] बृहत्क्षत्रस्य d-अय्-अदः $ सुहोत्रो n-अम dh-अर्मिकः । *HV_15.14*284:1 | suhotrasy-api d-ay-ado $ hast-i n-ama babh-uva ha | *HV_15.14*284:2 | तेनेदं निर्मितं p-उर्वं $ पुरं vai hastin-apuram || *HV_15.14*284:3 | hastina/s c-api d-ay-ad-as $ त्रयः परमध्-अर्मिक्-अः । *HV_15.14*284:4 | अजम्-इढो द्विम्-इढ/s च $ पुरम्-इढस् तथैव च । *HV_15.14*284:5 | अजम्-इढस्य dh-उमिन्य्-अं $ जज्?ने बृहदिषुर् नृप । *HV_15.14*284:6 | पुरुमित्रस्य d-अय्-अदो $ r-अज्-a बृहदिषुर् नृप & बृहद्धनुर् बृहदिषोः % पुत्रस् तस्य मः-अय/s-अः \ [k: T3 subst. for 15cd: :k] -as-id बृहदिषोः पुत्रो $ बृहद्धर्मेति वि/स्रुतः । *HV_15.15*285 | बृहद्धर्मेति विख्य्-अतो # r-अज्-a परमध्-अर्मिकः ॥ HV_15.15 ॥ सत्यजित् तस्य तनयो $ वि/स्वजित् तस्य c-अत्मजः & पुत्रो वि/स्वजित/s c-अपि % सेनजित् पृथिव्-इपतिः ॥ HV_15.16 ॥ पुत्र्-अः सेनजित/s c-असं/s $ चत्व्-अरो लोकसंमत्-अः & रुचिरः /स्वेतक्-a/स्य/s च % महिम्न्-अरस् तथैव च \ वत्स/s c-अवन्तको r-अज्-a # यस्यैते परि वत्सक्-अः ॥ HV_15.17 ॥ रुचिरस्य तु d-अय्-अदः $ पृथुषेणो मः-अय/s-अः & पृथुषेणस्य p-aras tu % p-ar-an n-ipo 'tha jaj?niv-an // HV_15.18 // [k: D4 ins.: :k] p-arasya तनयः /स्र्-इम्-अन् $ n-इपो n-अम मः-अय/s-अः । *HV_15.18*286 | n-इपस्यैक/सतं t-अत $ पुत्र्-अण्-अम् अमितौजस्-अम् & मः-अरथ्-अन्-अं r-अजेन्द्र % /s-उर्-अण्-अं b-अहु/s-अलिन्-अम् \ n-इप्-a इति सम्-अख्य्-अत्-a # r-अज्-अनः सर्व एव ते ॥ HV_15.19 ॥ तेष्-अं वं/सकरो r-अज्-a $ n-इप्-अन्-अं k-इर्तिवर्धनः & k-अम्पिल्ये समरो n-अम % स चेष्टसमरो ऽभवत् ॥ HV_15.20 ॥ समरस्य पुरः p-अरः $ सद/स्व इति ते त्रयः & पुत्र्-अः परमधर्मज्?n-अः % p-अरपुत्रः पृथुर् बभौ ॥ HV_15.21 ॥ पृथोस् तु सुकृतो n-अम $ सुकृतेनेह कर्मण्-a & जज्?ने सर्वगुणोपेतो % विभ्र्-अजस् तस्य c-अत्मजः ॥ HV_15.22 ॥ विभ्र्-अजस्य तु पुत्रो ऽभ्-उद् $ अणुहो n-अम p-अर्थिवः & बभौ /सुकस्य j-अम्-अत्-a % कृत्व्-इभर्त्-a मः-अय/s-अः ॥ HV_15.23 ॥ पुत्रो '.नुहस्य r-अजर्षिर् $ ब्रह्मदत्तो ऽभवत् प्रभुः & yog-atm-a tasya tanayo % विष्वक्सेनः परंतपः ॥ HV_15.24 ॥ विभ्र्-अजः पुनर् -अज्-अतः $ सुकृतेनेह कर्मण्-a & ब्रह्मदत्तस्य तनयो % विष्वक्सेन इति /स्रुतः ॥ HV_15.25 ॥ [k: K1.3.4 ?N2.3 V B Dn Ds D1.3--6 T G ins. after 25, K2 after 24: :k] चक्षुष्-i तस्य निर्भिन्ने $ पक्षिण्य्-a p-उजन्-इयय्-a । *HV_15.25*287:1 | सुचिरोषितय्-a r-ajan $ brahmadattasya ve/smani | *HV_15.25*287:2 | [k: K4 ?N2.3 V B Dn Ds D4.6 G3 cont.: :k] ath-asya putras tv aparo $ brahmadattasya jaj?niv-an | *HV_15.25*288:1 | विष्वक्सेन इति ख्य्-अतो $ मः-अबलपर्-अक्रमः । *HV_15.25*288:2 | विष्वक्सेनस्य पुत्रो ऽभ्-उद् $ दण्डसेनो मः-इपतिः & भल्ल्-अट/s च कुम्-अरो ऽभ्-उद् % r-अधेयेन हतः पुर्-a ॥ HV_15.26 ॥ दण्डसेन्-अत्मजः /s-उरो $ मः-अत्म्-a कुलवर्धनः & भल्ल्-अटपुत्रो दुर्बुद्धिर् % अभवज् जनमेजयः ॥ HV_15.27 ॥ स तेष्-अम् अभवद् r-अज्-a $ n-इप्-अन्-अम् अन्तकृन् नृपः & ugr-ayudhena yasy-arthe % sarve n-ip-a vin-a/sit-अः ॥ HV_15.28 ॥ उग्र्-अयुधः स चोत्सिक्तो $ मय्-a विनिहतो युधि & दर्प्-अन्वितो दर्परुचिः % सततं c-अनये रतः ॥ HV_15.29 ॥ {युधिष्ठिर उव्-अच} उग्र्-अयुधः कस्य सुतः $ कस्मिन् वं/से ऽथ जज्?निव्-अन् & किमर्थं चैव भवत्-a % निहतस् तद् ब्रव्-इहि मे ॥ HV_15.30 ॥ {bh-इष्म उव्-अच} अजम्-इढस्य d-ay-ado $ vidv-an r-aj-a yav-इनरः & धृतिम्-अंस् तस्य पुत्रस् तु % तस्य सत्यधृतिः सुतः ॥ HV_15.31 ॥ जज्?ने सत्यधृतेः पुत्रो $ दृढनेमिः प्रत्-अपव्-अन् & दृढनेमिसुत/s c-अपि % सुधर्म्-a n-अम p-अर्थिवः ॥ HV_15.32 ॥ -अस्-इत् सुधर्मणः पुत्रः $ s-अर्वभौमः प्रजे/स्वरः & s-अर्वभौम इति ख्य्-अतः % पृथिव्य्-अं एकर्-अट् तद्-a ॥ HV_15.33 ॥ तस्य्-अन्वव्-अये महति $ मः-अन् पौरवनन्दनः & [k: K2--4 ?N2.3 V B D T G M4 ins. after 34ab, K1 after 34cd: :k] mahata/s c-api putras tu $ n-amn-a रुक्मरथः स्मृतः ॥ *HV_15.34*289:1 | पुत्रो रुक्मरथस्य्-अपि $ सुप्-अर्/स्वो n-अम p-अर्थिवः । *HV_15.34*289:2 | सुप्-अर्/स्वतनय/s c-अपि $ सुमतिर् n-अम dh-अर्मिकः । *HV_15.34*289:3 | जज्?ने संनतिम्-अन् r-अज्-a % संनतिर् n-अम v-इर्यव्-अन् ॥ HV_15.34 ॥ तस्य वै संनतेः पुत्रः $ k-अर्तो n-अम मः-अबलः & [k: N (except /S1 ?N1 D1.2) S ins.: :k] /सिष्यो हिरण्यन्-अभस्य $ कौसल्यस्य मः-अत्मनः । *HV_15.35*290:1 | चतुर्विं/satidh-a tena $ prokt-as t-अः s-अमसंहित्-अः । *HV_15.35*290:2 | स्मृत्-as te pr-acyas-am-ana.h $ k-art-a n-amn-a tu s-amag-अः ॥ *HV_15.35*290:3 | k-अर्तिर् उग्र्-अयुधः सो ऽथ $ v-इरः पौरवनन्दनः । *HV_15.35*290:4 | बभ्-उव येन विक्रम्य % पृषतस्य पित्-अमहः \ n-ipo n-ama mah-ar-aja # p-a?nc-al-adhipatir hata.h // HV_15.35 // [k: K1--3 ?N2.3 V B Dn Ds D3--6 T G M4 ins.: :k] ugr-ayudhasya d-ay-अदः $ क्षेम्यो n-अम मः-अय/s-अः ॥ *HV_15.35*291:1 | क्षेम्य्-अत् सुव्-इरो नृपतिः $ सुव्-इर्-अत् तु नृपंजयः । *HV_15.35*291:2 | नृपंजय्-अद् बहुरथ $ इत्य् एते पौरव्-अः स्मृत्-अः । *HV_15.35*291:3 | स c-अप्य् उग्र्-अयुधस् t-अत $ दुर्बुद्धिर् वैरकृत् सद्-a & प्रद्-इप्तचक्रो बलव्-अन् % n-इप्-अन्तकरणो 'bhavat ॥ HV_15.36 // [k: D6 ins.: :k] ugr-ayudhas tu दुर्बुद्धिः $ स्त्रैणो दुष्टः सद्-अभवत् । *HV_15.36*292:1 | r-अजकन्य्-अं जः-अर्-अथ $ मुनिपत्न्-इप्रधर्षकः । *HV_15.36*292:2 | स दर्पप्-उर्णो hatv-ajau $ n-ip-an any-a.m/s ca p-arthiv-an & pitary uparate मह्यं % /स्र्-अवय्-अम् -अस किल्बिषम् ॥ HV_15.37 ॥ m-अम् अम्-अत्यैः परिवृतं $ /सय्-अनं धरण्-इतले & उग्र्-अयुधस्य r-अजेन्द्र % d-उतो ऽभ्येत्य वयो ऽब्रव्-इत् ॥ HV_15.38 ॥ अद्य त्वं जनन्-इं bh-इष्म $ गन्धक्-अल्-इं य/सस्विन्-इं & स्त्र्-इरत्नं mama bh-ary-arthe % prayaccha कुरुपुंगव ॥ HV_15.39 ॥ एवं r-अज्यं च ते स्फ्-इतं $ बल्-अनि च न सं/सयः & [k: M1--3 ins. after 40a: :k] tvay-a r-ajye ca te sthitim | *HV_15.40a*293:1 |* catura;ngayut-any adya | *HV_15.40a*293:2 |* prad-asy-ami yath-ak-amam % अहं वै रत्नभ्-अग् भुवि ॥ HV_15.40 ॥ r-अष्ट्रस्येच्छसि चेत् स्वस्ति $ प्र्-अण्-अन्-अं v-a कुलस्य v-अः& /s-असने मम तिष्ठस्व % न हि ते /s-अन्तिर् अन्यथ्-a ॥ HV_15.41 ॥ अधः prast-ara/sayane $ /say-anas tena चोदितः & d-उत्-अन्तरितम् एतद् वै % v-अक्यम् अग्नि/सिखोपमम् ॥ HV_15.42 ॥ [k: D6 T1.2 G1.3.5 इन्स्.: :k] /सर्-इरं मे ऽदहत् तस्य $ v-अक्यं चैतद् दुर्-अत्मनः । *HV_15.42*294 | ततो ऽहं तस्य दुर्बुद्धेर् $ विज्?n-अय मतम् अच्युत & -अज्?नप्तव्-अन् वै संग्र्-अमे % सेन्-अध्यक्ष्-अं/s च सर्व/सः ॥ HV_15.43 ॥ मम प्रज्वलितं चक्रं $ नि/s-अम्यैतत् सुदुर्जयम् & /सत्रवो विद्रवन्त्य् -अजौ % दर्/सन्-अद् एव bh-अरत ॥ HV_15.44 ॥ विचित्रव्-इर्यं b-अलं च $ मदप्-a/स्रयम् एव च & दृष्ट्व्-a krodhapar-it-atm-a % yuddh-ayaiva mano dadhe // HV_15.45 // निगृः-इतस् तद्-अहं तु $ सचिवैर् मन्त्रकोविदैः & ऋत्विग्भिर् देवकल्पै/s च % सुहृद्भिर् नरपुंगव ॥ HV_15.46 ॥ स्निग्धै/s च /s-अस्त्रविद्भि/s च $ संयुगस्य निवर्तने & k-अरणं /स्र्-अवित/s c-अस्मि % युक्तर्-उपं तद्-अनघ ॥ HV_15.47 ॥ {मन्त्रिण -उचुः} प्रवृत्तचक्रः p-अपो ऽसौ $ त्वं c-a/सौचगतः प्रभो & न चैष प्रथमः कल्पो % युद्धं n-अम कद्-अचन ॥ HV_15.48 ॥ ते वयं s-अम p-उर्वं वै $ d-अनं भेदं तथैव च & प्रयोक्ष्य्-अमस् ततः /सुद्धो % दैवत्-अन्य् अभिव्-अद्य च ॥ HV_15.49 ॥ कृतस्वस्त्ययनो viprair $ hutv-agn-in v-acya ca dvij-an & br-अह्मणैर् अभ्यनुज्?n-अतः % प्रय्-अस्यसि जय्-अय वै ॥ HV_15.50 ॥ अस्त्र्-अणि न प्रयोज्य्-अनि $ न प्रवे/स्य/s च संगरः & -a/सौचे वर्तम्-अनेन % वृद्ध्-अन्-अम् इति /s-असनम् ॥ HV_15.51 ॥ s-अमद्-अन्-अदिभिः p-उर्वम् $ अपि भेदेन v-a ततः & तं हनिष्यसि विक्रम्य % /सम्बरं मघव्-अन् इव ॥ HV_15.52 ॥ प्र्-अज्?n-अन्-अं वचनं k-अले $ वृद्ध्-अन्-अं च वि/सेषतः & /स्रोतव्यम् इति तच् छ्रुत्व्-a % निवृत्तो ऽस्मि नर्-अधिप ॥ HV_15.53 ॥ ततस् तैः स क्रमः सर्वः $ प्रयुक्तः /s-अस्त्रकोविदैः & तस्मिन् k-अले कुरु/स्रेष्ठ % कर्म c-अरब्धम् उत्तमम् ॥ HV_15.54 ॥ स s-अम्-अदिभिर् अप्य् -अद्-अव् $ उप्-अयैः /s-अस्त्रचिन्तकैः & अनुन्-इयम्-अनो दुर्बुद्धिर् % अनुनेतुं न /सक्यते ॥ HV_15.55 ॥ प्रवृत्तं तस्य तच् चक्रम् $ अधर्मनिरतस्य वै & परद्-अर्-अभिल्-अषेण % सद्यस् t-अत निवर्तितम् ॥ HV_15.56 ॥ [k: K3 इन्स्.: :k] न h-इदृ/सम् अन्-अयुष्यं $ लोके किंचन विद्यते । *HV_15.56*295:1 | y-अदृ/सं पुरुषस्येह $ परद्-अरोपसेवनम् । *HV_15.56*295:2 | न त्व् अहं तस्य j-अने वै $ निवृत्तं चक्रम् उत्तमम् & हतं स्वकर्मण्-a तत् तु % p-उर्वं सद्भि/s च निन्दितम् ॥ HV_15.57 ॥ कृत/सौचः /सर्-अव्-अप्-i $ रथ्-i निष्क्रम्य वै पुर्-अत् & कृतस्वस्त्ययनो विप्रैः % प्र्-अयोधयम् अहं रिपुम् ॥ HV_15.58 ॥ ततः संसर्गम् -अगम्य $ बलेन्-अस्त्रबलेन च & त्र्यहम् उन्मत्तवद् युद्धं % देव्-असुरम् इव्-अभवत् ॥ HV_15.59 ॥ स मय्-अस्त्रप्रत्-अपेन $ निर्दग्धो रणम्-उर्धनि & पप्-अत्-अभिमुखः /s-उरस् % त्यक्त्व्-a प्र्-अण्-अन् अरिंदम ॥ HV_15.60 ॥ etasminn antare t-ata $ k-ampily-at p.r.sato 'bhyay-at & hate n-ipe/svare caiva % hate cogr-ayudhe नृपे ॥ HV_15.61 ॥ -अहिच्छत्रं स्वकं r-अज्यं $ पित्र्यं प्र्-अप्य मः-अद्युतिः & drupadasya pit-a r-ajan % mamaiv-anumate tad-a // HV_15.62 // [k: ?N2 Ds ins.: :k] tato 'bh-ud drupado r-aj-a $ द्रोणस् तेन निर्-अकृतः । *HV_15.62*296 | ततो ऽर्जुनेन तरस्-a $ निर्जित्य द्रुपदं रणे & अहिच्छत्रं सक्-अम्पिल्यं % द्रों-अय्-अथ्-अपवर्जितम् ॥ HV_15.63 ॥ प्रतिगृह्य ततो द्रोण $ उभयं जयत्-अं वरः & k-अम्पिल्यं द्रुपद्-अयैव % प्र्-अयच्छद् विदितं तव ॥ HV_15.64 ॥ एष ते द्रुपदस्य्-अदौ $ ब्रह्मदत्तस्य चैव ह & वं/सः k-artsnyena vai prokto % v-irasyogr-ayudhasya ca // HV_15.65 // [k: K2.4 ?N2.3 V B Dn Ds D1--3.5.6 T G ins. appendix I, No. 5 after 15,65, K1.3 D4 after 15,68 :k] atas te वर्तयिष्ये ऽहम् $ इतिः-असं पुर्-अतनम् & g-इतं सनत्कुम्-अरेण % m-अर्कण्डेय्-अय पृच्छते ॥ HV_15.66 ॥ /स्र्-अद्धस्य फलम् उद्दि/स्य $ नियतं सुकृतस्य च & तन्निबोध मः-अर्-अज % सप्तज्-अतिषु bh-अरत ॥ HV_15.67 ॥ सग्-अलवस्य चरितं $ कण्डर्-इकस्य चैव ह & ब्रह्मदत्ततृत्-इय्-अन्-अं % योगिन्-अं ब्रह्मच्-अरिण्-am ॥ HV_15.68 // [Colophon] [h: HV (CE) chapter 16, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of March 1, 2001 :h] {m-arka.n.deya uv-aca} [k: N (except /S1 ?N1 D6; K2 marg.) T1.3 G2.4 ins. after ref.; T2 G1 after 1ab: :k] /sr-addhe प्रतिष्ठितो लोकः $ /स्र्-अद्ध्-अद् योगः प्रवर्तते । *HV_16.0*297 | हन्त ते वर्तयिष्य्-अमि $ /स्र्-अद्धस्य फलम् उत्तमम् & ब्रह्मदत्तेन यत् प्र्-अप्तं % सप्तज्-अतिषु bh-अरत ॥ HV_16.1 ॥ तत एव हि धर्मस्य $ बुद्धिर् निर्वर्तते /सनैः & p-इडय्-अप्य् अथ धर्मस्य % कृते /sr-addhe pur-anagha // HV_16.2 // [k: N (except /S1 ?N1) S (except M1--3) ins.: :k] yat pr-अप्तं ब्र्-अह्मणैः p-उर्वं $ तन् निबोध नरोत्तम । *HV_16.2*298 | ततो ऽहं n-अतिधर्मिष्ठ्-अन् $ कुरुक्षेत्रे पितृव्रत्-अन् & सनत्कुम्-अरनिर्दिष्ट्-अन् % अप/स्यं sapta vai dvij-an // HV_16.3 // [k: N (except /S1 ?N1) S (except M1--3) ins.: :k] divyena चक्षुष्-a तेन $ y-अन् उव्-अच पुर्-a विभुः । *HV_16.3*299 | v-अग्दुष्टः क्रोधनो हिंस्रः $ पि/सुनः कविर् एव च & खसृमः पितृवर्त्-i च % n-अमभिः karmabhis tath-a // HV_16.4 // kau/sikasya sut-as t-ata $ /si.sy-a g-argyasya bh-arata & pitary uparate sarve % vratavantas tad-abhavan // HV_16.5 // niyog-at te guros tasya $ g-अं दोग्ध्र्-इं समक्-अलयन् & सम्-अनवत्स्-अं कपिल्-अं % सर्वे न्य्-अय्-अगत्-अं तद्-a ॥ HV_16.6 ॥ तेष्-अं पथि क्षुध्-अर्त्-अन्-अं $ b-aly-an moh-ac ca bh-arata & kr-ur-a बुद्धिः समभवत् % t-अं g-अं वै हिंसितुं तद्-a ॥ HV_16.7 ॥ t-अन् कविः खसृम/s चैव $ y-अचेते नेति वै तद्-a & न c-a/सक्यन्त ते t-अभ्य्-अं % तद्-a v-अरयितुं द्विज्-अः ॥ HV_16.8 ॥ पितृवर्त्-i तु यस् तेष्-अं $ नित्यं /स्र्-अद्ध्-अह्निको द्विजः & sa sarv-an abrav-id bhr-at-.rn % kop-ad धर्मसमन्वितः ॥ HV_16.9 ॥ यद्य् अव/स्यं प्रकर्तव्य्-a $ पित्-ऋन् उद्दि/स्य s-अध्व् इम्-अं & प्रकुर्व्-इमहि g-अं सम्यक् % सर्व एव सम्-अहित्-अः ॥ HV_16.10 ॥ एवम् एष्-a च गौर् धर्मं $ प्र्-अप्स्यते n-अत्र सं/सयः & पित्-ऋन् अभ्यर्च्य धर्मेण % n-अधर्मो ऽस्मिन् भविष्यति ॥ HV_16.11 ॥ तथेत्य् उक्त्व्-a च ते सर्वे $ प्रोक्षयित्व्-a च g-अं ततः & पितृभ्यः कल्पयित्वैन्-अम् % उपयुज्यन्त bh-अरत ॥ HV_16.12 ॥ उपयुज्य च g-अं सर्वे $ गुरोस् तस्य न्यवेदयत् & /s-अर्द्-उलेन हत्-a धेनुर् % वत्सो ऽयं गृह्यत्-अम् इति \ -अर्जव्-अत् स तु वत्सं तं # प्रतिजग्र्-अह वै द्विजः ॥ HV_16.13 ॥ मिथ्योपचर्य ते तं तु $ गुरुम् अन्य्-अयतो द्विज्-अः & k-अलेन समयुज्यन्त % सर्व एव्-अयुषः क्षये ॥ HV_16.14 ॥ ते वै हिंस्रतय्-a kr-ur-a $ an-aryatv-ad guros tad-a & ugr-a हिंस्-अविः-अर्-a/s च % सप्त्-अज्-अयन्त सोदर्-अः \ lubdhakasy-atmaj-as t-ata # balavanto मनस्विनः ॥ HV_16.15 ॥ पित्-ऋन् अभ्यर्च्य धर्मेण $ प्रोक्षयित्व्-a च g-अं तद्-a & स्मृतिः प्रत्यवमर्/स/s च % तेष्-अं j-अत्यन्तरे ऽभवत् ॥ HV_16.16 ॥ j-अत्-a व्य्-अध्-a द/s-अर्णेषु $ सप्त धर्मविचक्षण्-अः & स्वधर्मनिरत्-अः सर्वे % लोभ्-अनृतविवर्जित्-अः ॥ HV_16.17 ॥ t-अवन् m-अत्रं प्रकुर्वन्ति $ y-अवत्-a प्र्-अणध्-अरणम् & /सेषं धर्मपर्-अः k-अलम् % अनुध्य्-अन्ति स्वकर्म तत् ॥ HV_16.18 ॥ n-अमधेय्-अनि c-अप्य् एष्-am $ im-any -asan nar-adhipa & nirvairo निर्वृतः क्ष्-अन्तो % निर्मन्युः कृतिर् एव च \ वैधसो m-अतृवर्त्-i च # व्य्-अध्-अः परमध्-अर्मिक्-अः ॥ HV_16.19 ॥ तैर् एवम् उषितैस् t-अत $ हिंस्-अधर्मपरैर् वने & m-अत्-a च p-उजित्-a वृद्ध्-a % पित्-a च परितोषितः ॥ HV_16.20 ॥ यद्-a m-अत्-a पित्-a चैव $ संयुक्तौ k-अलधर्मण्-a & तद्-a धन्-उंषि ते त्यक्त्व्-a % वने प्र्-अण्-अन् अव्-असृजन् ॥ HV_16.21 ॥ /सुभेन कर्मण्-a तेन $ j-अत्-a j-अतिस्मर्-a मृग्-अः & त्र्-असोद्वेगेन संविग्न्-a % रम्ये k-अलंजरे गिरौ ॥ HV_16.22 ॥ उन्मुखो नित्यवित्रस्तः $ स्तब्धकर्णो विलोचनः & पण्डितो घस्मरो n-अद्-i % n-अमभिस् ते ऽभवन् मृग्-अः ॥ HV_16.23 ॥ तम् एव्-अर्थम् अनुध्य्-अन्तो $ j-अतिस्मरणसंभवम् & -असन् वनेचर्-अः क्ष्-अन्त्-a % निर्द्वन्द्व्-a निष्परिग्रः-अः ॥ HV_16.24 ॥ ते सर्वे /सुभकर्म्-अणः $ सधर्म्-अणो वनेचर्-अः & मरुं s-अध्य जहुः प्र्-अण्-अंल् % laghv-ah-ar-as तपस्विनः ॥ HV_16.25 ॥ तेष्-अं मरुं s-अधयत्-अं $ पदस्थ्-अन्-अनि bh-अरत & तथैव्-अद्य्-अपि दृ/स्यन्ते % गिरौ k-अल?न्जरे ऽच्युत ॥ HV_16.26 ॥ कर्मण्-a तेन ते t-अत $ /सुभेन्-a/सुभवर्जित्-अः & /सुभ्-अच् छुभतर्-अं योनिं % चक्रव्-अकत्वम् -अगत्-अः ॥ HV_16.27 ॥ /सुभे दे/से सरिद्द्व्-इपे $ सप्तैव्-अस?n जलौकसः & त्यक्त्व्-a सहचर्-इधर्मं % मुनयो धर्मच्-अरिणः ॥ HV_16.28 ॥ [k: /S1 K3.4 DnDs2 D1--4 ins. after 28, K1 after 29, D5 after 25ab: :k] निःस्पृहो निर्ममः क्ष्-अन्तो $ निर्द्वंद्वो निष्परिग्रहः । *HV_16.28*300:1 | निर्वृत्तिर् निभृत/s चैव $ /सकुन्-a n-अमतः स्मृत्-अः ॥ *HV_16.28*300:2 | ते ब्रह्मच्-अरिणः सर्वे $ /सकुन्-a धर्मच्-अरिणः । *HV_16.28*300:3 | निर्-अः-अर्-a जहुः प्र्-अण्-अंस् $ तपोयुक्त्-अः सरित्तटे ॥ *HV_16.28*300:4 | अथ ते सोदर्-a j-अत्-a $ हंस्-a m-अनसच्-अरिणः । *HV_16.28*300:5 | j-अतिस्मर्-अः सुसंबद्ध्-अः $ सप्तैव ब्रह्मच्-अरिणः ॥ *HV_16.28*300:6 | विप्रयोनौ यतो मोः-अन् $ मिथ्योपचरितो गुरुः । *HV_16.28*300:7 | तिर्यग्योनौ ततो j-अत्-अः $ संस्-अरे परिबभ्रमुः ॥ *HV_16.28*300:8 | यद्-a तु पितृक्-अर्य्-अर्थः $ कृतः स्व्-अर्थे व्यवस्थितैः । *HV_16.28*300:9 | ततो j?n-अनं च j-अतिं च $ ते हि प्र्-अपुर् गुणोत्तरम् । *HV_16.28*300:10 | सुमन्-a मुनिः सुव्-अक् /सुद्धः $ प?न्चम/s छिद्रदर्/सनः & सुनेत्र/s च स्वतन्त्र/s च % /सकुन्-a n-अमतः स्मृत्-अः ॥ HV_16.29 ॥ प?न्चमः प?न्चिकस् तत्र $ सप्तज्-अतिष्व् अज्-अयत & षष्ठस् तु कण्डर्-इको ऽभ्-उद् % ब्रह्मदत्तस् तु सप्तमः ॥ HV_16.30 ॥ तेष्-अं तु तपस्-a तेन $ सप्तज्-अतिकृतेन वै & योगस्य c-अभिनिर्वृत्त्य्-a % प्रतिभ्-अन्-अच् च /सोभन्-अत् ॥ HV_16.31 ॥ p-उर्वज्-अतिषु यद् ब्रह्म $ /स्रुतं गुरुकुलेषु वै & तथैव तत्स्थितं ब्रह्म % संस्-अरेष्व् अपि वर्तत्-अम् ॥ HV_16.32 ॥ ते ब्रह्मच्-अरिणः सर्वे $ viha;ng-अः k-अमच्-अरिणः & योगधर्मम् अनुध्य्-अन्तो % विहरन्ति स्म तत्र ह ॥ HV_16.33 ॥ [k: T3 इन्स्.: :k] m-अनसं तु सरः प्र्-अप्य $ हंस्-a bh-उत्व्-a जलौकसः । *HV_16.33*301 | तेष्-अं तत्र viha;ng-अन्-अं $ चरत्-अं सहच्-अरिण्-अम् & n-इप्-अन्-अम् -i/स्वरो r-अज्-a % विभ्र्-अजः पौरव्-अन्वयः ॥ HV_16.34 ॥ विभ्र्-अजम्-अनो वपुष्-a $ प्रभ्-अवेन समन्वितः & /स्र्-इम्-अन् अन्तःपुरवृतो % वनं तत् प्रविवे/स ह ॥ HV_16.35 ॥ स्वतन्त्र/s चक्रव्-अकस् तु $ स्पृहय्-अम् -अस तं नृपम् & दृष्ट्व्-अय्-अन्तं /स्रियोपेतं % भवेयम् अहम् -इदृ/सः ॥ HV_16.36 ॥ यद्य् अस्ति सुकृतं किंचित् $ तपो v-a नियमो ऽपि v-a & खिन्नो ह्य् अस्म्य् उपव्-असेन % तपस्-a निष्फलेन च ॥ HV_16.37 ॥ [k: T1.2.4 G1.3.5 इन्स्.: :k] नृपत्वम् अहम् इच्छ्-अमि $ यदि मे सुकृतं bhavet । *HV_16.37*302 | [Colophon] [h: HV (CE) chapter 17, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of February 20, 2001 :h] {m-अर्कण्डेय उव्-अच} ततस् तं चक्रव्-अकौ द्व्-अव् $ -उचतुः सहच्-अरिणौ & -अव्-अं ते सचिवौ स्य्-अवस् % तव प्रियहितैषिणौ ॥ HV_17.1 ॥ tathety uktv-a ca tasy-as-it $ tad-a yog-atmano मतिः & एवं ते समयं चक्रुः % सुव्-अक्तं प्रत्यभ्-अषत ॥ HV_17.2 ॥ यस्म्-अत् k-अमप्रध्-अनस् त्वं $ योगधर्मम् अप्-अस्य वै & अवरं वरं प्र्-अर्थयसे % तस्म्-अद् v-अक्यं निबोध मे ॥ HV_17.3 ॥ r-अज्-a त्वं भवित्-a t-अत $ k-अम्पिल्ये नगरोत्तमे & भविष्यतः सख्-अयौ च % द्व्-अव् इमौ सचिवौ तव ॥ HV_17.4 ॥ /सप्त्व्-a t-अन् अभिभ्-अष्य्-अथ $ चत्व्-अर/s चक्रुर् अण्डज्-अः & t-अंस् tr-in abh-ipsato r-अज्यं % व्यभिच्-अरप्रधर्षित्-अन् ॥ HV_17.5 ॥ /सप्त्-अः khag-as trayas te tu $ yogabhra.s.t-a vicetasa.h & t-an ay-acanta caturas % trayas te sahac-अरिणः ॥ HV_17.6 ॥ तेष्-अं प्रस्-अदं चक्रुस् ते $ अथैत्-अन् सुमन्-अब्रव्-इत् & सर्वेष्-am eva vacan-at % pras-ad-अनुगतं तद्-a ॥ HV_17.7 ॥ अन्तव्-अन् भवित्-a /s-अपो $ युष्म्-अकं n-अत्र सं/सयः & इत/s च्युत्-a/s च m-अनुष्यं % प्र्-अप्य योगम् अव्-अप्स्यथ ॥ HV_17.8 ॥ सर्वसत्त्वरुतज्?न/s च $ स्वतन्त्रो ऽयं भविष्यति & पितृप्रस्-अदो ह्य् अस्म्-अभिर् % अस्य प्र्-अप्तः कृतेन वै ॥ HV_17.9 ॥ g-अं प्रोक्षयित्व्-a धर्मेण $ पितृभ्य उपकल्पत्-अम् & अस्म्-अकं j?n-अनसंयोगः % सर्वेष्-अं योगस्-अधनः ॥ HV_17.10 ॥ इदं च v-अक्यसंदर्भ+ $ +/स्लोकम् एकम् उद्-अहृतम् & पुरुष्-अन्तरितं /srutv-a % tato yogam av-apsyatha // HV_17.11 // [Colophon] [h: HV (CE) chapter 18, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of January 22, 2001 :h] te yogadharmanirat-अः $ सप्त m-अनसच्-अरिणः & [k: K4 Bombay and Poona Eds. ins.: :k] padmagarbho 'ravind-अक्षः $ क्ष्-इरगर्भः सुलोचनः । *HV_18.1*303:1 | -उरुबिन्दुः सुबिन्दु/s च $ हैमगर्भस् तु सप्तमः । *HV_18.1*303:2 | [k: Dn2 इन्स्.: :k] हंस्-a j-अत्-a मः-अत्म्-अनो $ m-अनसेषु सरःसु च ॥ *HV_18.1*304:1 | सुमन्-अः सुव्-अक् सु/सुद्ध/s च $ तत्त्वदर्ष्-i च तत्त्ववित् । *HV_18.1*304:2 | सुनेत्र/s च सुहोत्र/s च $ द्विज्-a n-अमभिर् एव च ॥ *HV_18.1*304:3 | ते ब्रह्मच्-अरिणः सर्वे $ विहग्-अः k-अमच्-अरिणः । *HV_18.1*304:4 | v-अय्वम्बुभक्ष्-अः सततं % /सर्-इर्-अण्य् उप/सोषयन् ॥ HV_18.1 ॥ r-अज्-a विभ्र्-अजम्-अनस् तु $ वपुष्-a तद् वनं तद्-a & चच्-अर्-अन्तःपुरवृतो % नन्दनं maghav-an iva ॥ HV_18.2 // sa t-an abudhyat khacar-an $ yogadharm-atmak-an बुधः & निर्वेद्-अच् च तम् एव्-अर्थम् % अनुध्य्-अत्व्-a पुरं ययौ ॥ HV_18.3 ॥ अणुहो n-अम तस्य्-अस्-इत् $ पुत्रः परमध्-अर्मिकः & अणुधर्मरतिर् नित्यम् % अणुहो 'dhyagamat padam // HV_18.4 // pr-ad-at kany-अं /सुकस् तस्मै $ कृत्व्-इं p-उजितलक्षण्-अम् & सत्त्व/s-इलगुणोपेत्-अं % योगधर्मरत्-अं सद्-a ॥ HV_18.5 ॥ s-a ह्य् उद्दिष्ट्-a पुर्-a bh-इष्म $ पितृकन्य्-a मण्-इषिण्-a & सनत्कुम्-अरेण तद्-a % संनिधौ मम /सोभन्-a ॥ HV_18.6 ॥ सत्यधर्मभृत्-अं /स्रेष्ठ्-a $ दुर्विज्?नेय्-अकृत्-अत्मभिः & योग्-a च योगपत्न्-i च % योगम्-अत्-a तथैव च \ यथ्-a ते कथितं p-उर्वं # पितृसर्गेषु वै मय्-a ॥ HV_18.7 ॥ विभ्र्-अजस् त्व् अणुहं r-अज्ये $ स्थ्-अपयित्व्-a नरे/स्वरः & -amantrya paur-an pr-it-atm-a % br-ahma.n-an svasti v-acya ca \ pr-ay-at saras tapa/s चर्तुं # यत्र ते सहच्-अरिणः ॥ HV_18.8 ॥ स वै तत्र निर्-अः-अरो $ v-अयुभक्षो मः-अतप्-अः & त्यक्त्व्-a k-अम्-अंस् तपस् तेपे % सरसस् तस्य p-अर्ष्वतः ॥ HV_18.9 ॥ तस्य संकल्प -अस्-इच् च $ तेष्-अम् अन्यतरस्य वै & पुत्रत्वं प्र्-अप्य योगेन % युज्येयम् इति bh-अरत ॥ HV_18.10 ॥ कृत्व्-अभिसंधिं तपस्-a $ महत्-a स समन्वितः & मः-अतप्-अः स विभ्र्-अजो % विरर्-अज्-अं/सुम्-अन् इव ॥ HV_18.11 ॥ ततो विभ्र्-अजितं तेन $ वैभ्र्-अजम् इति तद् वनम् & सरस् तच् च कुरु/स्रेष्ठ % वैभ्र्-अजम् इति /सब्दितम् ॥ HV_18.12 ॥ यत्र ते /सकुन्-a r-अजं/s $ चत्व्-अरो योगधर्मिणः & योगभ्रष्ट्-अस् त्रय/s चैव % देहन्य्-असकृतो ऽभवन् ॥ HV_18.13 ॥ k-अम्पिल्ये नगरे ते तु $ ब्रह्मदत्तपुरोगम्-अः & j-अत्-अः सप्त मः-अत्म्-अनः % सर्वे विगतकल्मष्-अः \ स्मृतिमन्तो ऽत्र चत्व्-अरस् # त्रयस् तु परिमोहित्-अः ॥ HV_18.14 ॥ स्वतन्त्रस् त्व् अणुः-अज् जज्?ने $ ब्रह्मदत्तो मः-अय/s-अः & yath-asy-as-it पक्षिभ्-अवे % संकल्पः p-उर्वचिन्तितः ॥ HV_18.15 ॥ [k: K ?N1.2 B2 Dn D1.2.4--6 G1.3.5 M4 ins. after 15, ?N3 V B Ds D3 T2 G2 after 14cd: :k] j?n-anadhy-anatapa.hp-ut-a $ vedaved-a;ngap-arag-अः । *HV_18.15*305 | छिद्रदर्/s-i सुनेत्र/s च $ तथ्-a b-अभ्रव्यवत्सयोः & j-अतौ /स्रोत्रियद्-अय्-अदौ % वेदवेद्-a;ngap-अरगौ ॥ HV_18.16 ॥ सख्-अयौ ब्रह्मदत्तस्य $ p-उर्वज्-अतिसहोषितौ & p-a?न्च्-अलः प?न्चमस् तत्र % कण्डर्-इकस् तथ्-अपरः ॥ HV_18.17 ॥ p-a?न्च्-अलो बह्वृचस् त्व् -अस्-इद् $ -अच्-अर्यत्वं चक्-अर ह & द्विवेदः कण्डर्-इकस् तु % छन्दोगो ऽध्वर्युर् एव च ॥ HV_18.18 ॥ सर्वसत्त्वरुतज्?न/s च $ r-अज्-अस्-इद् अणुः-अत्मजः & p-a?न्च्-अलकण्डर्-इक्-अभ्य्-अं % तस्य संविद् अभ्-उत् तद्-a ॥ HV_18.19 ॥ ते ग्र्-अम्यधर्मनिरत्-अः $ k-अमस्य व/सवर्तिनः & p-उर्वज्-अतिकृतेन्-असन् % धर्मक्-अम्-अर्थकोविद्-अः ॥ HV_18.20 ॥ अणुहस् तु नृप/स्रेष्ठो $ ब्रह्मदत्तम् अकल्मषम् & अभिषिच्य तद्-a r-अज्ये % पर्-अं gatim av-aptav-an // HV_18.21 // brahmadattasya bh-ary-a tu $ devalasy-atmaj-abhavat & asitasya योगदुर्धर्ष्-a % संनतिर् n-अम bh-अरत ॥ HV_18.22 ॥ t-अम् एकभ्-अवसंयुक्त्-अं $ लेभे कन्य्-अम् अनुत्तम्-अम् & संनतिं संनतिमत्-इं % deval-ad yogadharmi.n-im // HV_18.23 // [k: K4 ins.: :k] upayeme vidh-anena $ brahmadatto nar-अधिपः । *HV_18.23*306 | /सेष्-अस् तु चक्रव्-अक्-a वै $ k-अम्पिल्ये सहच्-अरिणः & ते j-अत्-अः /स्रोत्रियकुले % सुदरिद्रे सहोदर्-अः ॥ HV_18.24 ॥ धृतिर् मः-अमन्-a विद्व्-अंस् $ तत्त्वदर्/s-i च n-अमतः & वेद्-अध्ययनसंपन्न्-a/s % चत्व्-अरो ऽच्छिन्नदर्/सिनः ॥ HV_18.25 ॥ तेष्-अं संविदथोत्पन्न्-a $ p-उर्वज्-अतिकृत्-a तद्-a & ते योगनिरत्-अः सिद्ध्-अः % प्रस्थित्-अः सर्व एव हि ॥ HV_18.26 ॥ -अमन्त्र्य पितरं t-अत $ पित्-a t-अन् अब्रव्-इत् तद्-a & अधर्म एष युष्म्-अकं % यन् m-अं त्यक्त्व्-a गमिष्यथ ॥ HV_18.27 ॥ d-अरिद्र्यम् अनप्-अकृत्य $ पुत्र्-अर्थ्-अं/s चैव पुष्कल्-an & [k: D1.2.4 ins.: :k] k-am-an abh-ipsit-an sarv-an $ mama कृत्व्-अद्य पुत्रक्-अः । *HV_18.28*307 | /सु/स्र्-उष्-अम् अप्रयुक्त्व्-a च % कथं वै गन्तुम् अर्हथ ॥ HV_18.28 ॥ ते तम् -उचुर् द्विज्-अः सर्वे $ पितरं पुनर् एव हि & करिष्य्-अमो विध्-अनं ते % येन त्वं वर्तयिष्यसि ॥ HV_18.29 ॥ इमं /स्लोकं मः-अर्थं त्वं $ r-अज्-अनं सहमन्त्रिणम् & /स्र्-अवयेथ्-अः सम्-अगम्य % ब्रह्मदत्तम् अकल्मषम् ॥ HV_18.30 ॥ pr-it-atm-a d-asyati sa te $ gr-am-an bhog-अं/s च पुष्कल्-अन् & यथेप्सित्-अं/s ca sarv-arth-an % gaccha t-ata yath-asukham // HV_18.31 // et-avad uktv-a te sarve $ p-ujayitv-a ca तं गुरुं & योगधर्मम् अनुप्र्-अप्य % परम्-अं निर्वृतिं ययुः ॥ HV_18.32 ॥ [k: D6 T1.2 G इन्स्.: :k] योगिनः परम्-अत्म्-अनः $ संयतेन्-antar-atman-a । *HV_18.32*308 | [Colophon] [h: HV (CE) chapter 19, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of January 13, 2001 :h] {m-अर्कण्डेय उव्-अच} ब्रह्मदत्तस्य तनयः $ sa vaibhr-ajas tv aj-ayata & yog-atm-a tapas-a yukto % vi.svaksena iti /sruta.h // HV_19.1 // kad-acid brahmadattas tu $ bh-aryay-a sahito vane & vijah-ara prah.r.s.t-atm-a % yath-a /sacy-a /सतक्रतुः ॥ HV_19.2 ॥ ततः पिप्-इलिकरुतं $ स /सु/स्र्-अव नर्-अधिपः & k-अमिन्-इं k-अमिनस् तस्य % y-अचतः क्रो/सतो भृ/सम् ॥ HV_19.3 ॥ /स्रुत्व्-a तु y-अच्यम्-अन्-अं t-अं $ क्रुद्ध्-अं s-उक्ष्म्-अं पिप्-इलिक्-अम् & ब्रह्मदत्तो मः-अः-असम् % अकस्म्-अद् एव c-अहसत् ॥ HV_19.4 ॥ ततः s-a संनतिर् d-in-a $ vr-इडित्-a d-इनचेतन्-a & निर्-अः-अर्-a बहुतिथं % बभ्-उव्-अमित्रकर्/सन ॥ HV_19.5 ॥ प्रस्-अद्यम्-अन्-a भर्त्र्-a s-a $ तम् उव्-अच /सुचिस्मित्-a & त्वय्-अवहसित्-a r-अजन् % n-अहं j-इवितुम् उत्सहे ॥ HV_19.6 ॥ स तत्क्-अरणम् -अचख्यौ $ न च s-a /स्रद्दध्-अति तत् & उव्-अच चैनं कुपित्-a % नैष bh-अवो ऽस्ति p-अर्थिव ॥ HV_19.7 ॥ को वै पिप्-इलिकरुतं $ m-अनुषो वेत्तुम् अर्हति & ऋते देवप्रस्-अद्-अद् वै % p-उर्वज्-अतिकृतेन v-a \ तपःफलेन v-a r-ajan # vidyay-a v-a nar-adhipa // HV_19.8 // [k: N (except /S1 ?N1) T G2--5 M4 ins. after 8, G1 after 7ab: :k] yady एष वै प्रभ्-अवस् ते $ सर्वसत्त्वरुतज्?नत्-a । *HV_19.8*309 | s-अहं यथैव j-अन्-इय्-अं $ तथ्-a प्रत्य्-अययस्व m-अम् & प्र्-अण्-अन् v-अपि परित्यक्ष्ये % r-अजन् सत्येन ते /सपे ॥ HV_19.9 ॥ तत् तस्य्-a वचनं /स्रुत्व्-a $ महिष्य्-अः परुषं विभो & स r-अज्-a परम्-अपन्नो % देव/स्रेष्ठम् अग्-अत् तद्-a \ /सरण्यं सर्वभ्-उते/सं # भक्त्य्-a n-अर्-अयणं प्रभुम् ॥ HV_19.10 ॥ सम्-अहितो निर्-अः-अरः $ षड्र्-अत्रेण मः-अय/s-अः & ददर्/स दर्/सने r-अज्-a % देवं n-अर्-अयणं हरिम् ॥ HV_19.11 ॥ उव्-अच चैनं भगव्-अन् $ सर्वभ्-उत्-अनुकम्पकः & ब्रह्मदत्त प्रभ्-अते त्वं % कल्य्-अणं समव्-अप्स्यसि \ इत्य् उक्त्व्-a भगव्-अन् देवस् # तत्रैव्-अन्तरध्-इयत ॥ HV_19.12 ॥ [k: T3.4 इन्स्.: :k] ब्रह्मदत्तो ऽपि r-अजर्षिः $ सर्वसत्त्वरुतज्?नत्-अम् । *HV_19.12*310:1 | उपदिष्य ca bh-ary-ayai $ van-at praty-अगतः पुरम् । *HV_19.12*310:2 | चतुर्ण्-अं तु पित्-a यो ऽसौ $ ब्र्-अह्मण्-अन्-अं मः-अत्मन्-अम् & /स्लोकं सो ऽध्-इत्य पुत्रेभ्यः % कृतकृत्य इव्-अभवत् ॥ HV_19.13 ॥ स r-अज्-अनम् अथ्-अन्विच्छत् $ सहमन्त्रिणम् अच्युतम् & न ददर्/s-अन्तरं c-अपि % /स्लोकं /स्र्-अवयितुं तद्-a ॥ HV_19.14 ॥ अथ r-अज्-a /सिरःस्न्-अतो $ लब्ध्व्-a n-अर्-अयण्-अद् वरम् & प्रविवे/स पुर्-इं pr-ito % ratham -aruhya k-a?ncanam // HV_19.15 // tasya ra/sm-in अगृह्ण्-अच् च $ कण्डर्-इको द्विजर्षभः & चमरव्यजनं c-अपि % b-अभ्रव्यः समव्-अक्षिपत् ॥ HV_19.16 ॥ इदम् अन्तरम् इत्य् एव $ ततः स ब्र्-अह्मणस् तद्-a & /स्र्-अवय्-अम् -अस r-अज्-अनं % /स्लोकं तं सचिवौ च तौ ॥ HV_19.17 ॥ सप्त व्य्-अध्-a द/s-अर्णेषु $ मृग्-अः k-अलंजरे girau & [k: N (except ?N1) S (except M1--3) ins. after 18a--c, D3 after 17: :k] हंस्-अः सरसि m-अनसे । *HV_19.18a*311:1 |* ते स्म j-अत्-अः कुरुक्षेत्रे $ ब्र्-अह्मण्-a वेदप्-अरग्-अः । *HV_19.18a*311:2 | प्रस्थित्-a d-उरम् अध्व्-अनं । *HV_19.18a*311:3 |* चक्रव्-अक्-अः सरिद् द्व्-इपे % y-उयं तेभ्यो ऽवस्-इदथ ॥ HV_19.18 ॥ तच् छ्रुत्व्-a मोहम् अगमद् $ ब्रह्मदत्तस् तद्-अनघ & सचिवौ c-अस्य p-a?न्च्-अलः % कण्डर्-इक/s च bh-अरत ॥ HV_19.19 ॥ स्रस्तर/स्मिप्रतोदौ तौ $ पतितव्यजन्-अव् उभौ & दृष्ट्व्-a बभ्-उवुर् अस्वस्थ्-अः % paur-a/s c-agantava/s ca ha // HV_19.20 // muh-urt-ad iva r-aj-a sa $ saha t-abhy-अं रथे स्थितः & प्रतिलभ्य ततः संज्?n-अं % प्रत्य्-अगच्छद् अरिंदम ॥ HV_19.21 ॥ ततस् ते तत् सरः स्मृत्व्-a $ योगं तम् उपलभ्य च & ब्र्-अःमणं विपुलैर् अर्थैर् % भोगै/s च समयोजयन् ॥ HV_19.22 ॥ अभिषिच्य स्वर्-अज्ये तु $ विष्वक्सेनम् अरिंदमम् & जग्-अम ब्रह्मदत्तो ऽथ % सद्-अरो वनम् एव ह ॥ HV_19.23 ॥ अथैनं संनतिर् dh-इर्-a $ देवलस्य सुत्-a तद्-a & उव्-अच परमप्र्-इत्-a % योग्-अद् वनगतं नृपम् ॥ HV_19.24 ॥ j-अनन्त्य्-a त्वं मः-अर्-अज $ पिप्-इलिकरुतज्?नत्-अम् & चोदितः क्रोधम् उद्दि/स्य % सक्तः k-अमेषु वै मय्-a ॥ HV_19.25 ॥ इतो वयं गमिष्य्-अमो $ गतिम् इष्ट्-अम् अनुत्तम्-अम् & तव c-अन्तर्हितो योगस् % ततः संस्म्-अरितो मय्-a ॥ HV_19.26 ॥ स r-अज्-a परमप्र्-इतः $ पत्न्य्-अः /स्रुत्व्-a वचस् तद्-a & प्र्-अप्य योगं वन्-अद् एव % गतिं प्र्-अप सुदुर्लभ्-अम् ॥ HV_19.27 ॥ कण्डर्-iko 'pi yog-atm-a $ s-अंख्ययोगम् अनुत्तमम् & प्र्-अप्य योगगतिं सिद्धो % वि/सुद्धः स्वेन कर्मण्-a ॥ HV_19.28 ॥ क्रमं प्रण्-इय p-a?न्च्-अलः $ /सिक्ष्-अम् उत्प्-अद्य केवल्-अम् & योग्-अच्-अर्यगतिं प्र्-अप % य/स/s c-अग्र्यं मः-अतप्-अः ॥ HV_19.29 ॥ एवम् एतत् पुर्-a वृत्तं $ मम प्रत्यक्षम् अच्युत & तद् dh-अरयस्व g-a;ngeya % /स्रेयस्-a योक्ष्यसे ततः ॥ HV_19.30 ॥ ये c-अन्ये dh-अरयिष्यन्ति $ तेष्-अं चरितम् उत्तमम् & तिर्यग्योनिषु ते j-अतु % न भविष्यन्ति कर्हिचित् ॥ HV_19.31 ॥ /स्रुत्व्-a चेदम् उप्-अख्य्-अनं $ मः-अर्थं महत्-अं गतिम् & योगधर्मो हृदि sad-a % parivarteta bh-arata // HV_19.32 // sa tenaiv-anubandhena $ kad-acil labhate /samam & [k: T3 ins.: :k] ya इमं /स्र्-अवयेच् छ्र्-अद्धे $ पित्-ऋन् प्र्-इण्-अति पुण्यकृत् । *HV_19.33*312:1 | अक्षयं च पित्-ऋण्-अं वै $ प्र्-इतिर् भवति /s-a/स्वत्-i ॥ *HV_19.33*312:2 | ये पठन्ति च /सृण्वन्ति $ /स्र्-अवयन्ति च ये द्विज्-अन् । *HV_19.33*312:3 | ततो मनोगतिं y-अति % सिद्ध्-अन्-अं भुवि दुर्लभ्-अम् ॥ HV_19.33 ॥ {वै/संप्-अयन उव्-अच} एवम् एतत् पुर्-a g-इतं $ m-अर्कण्डेयेन dh-इमत्-a & /स्र्-अद्धस्य फलम् उद्दि/स्य % सोमस्य्-अप्य्-अयन्-अय वै ॥ HV_19.34 ॥ सोमो हि भगव्-अन् देवो $ लोकस्य्-अप्य्-अयनं परम् & वृष्णिवं/saprasa;ngena % तस्य वं/सं nibodha me ॥ HV_19.35 // [Colophon] [h: HV (CE) chapter 20, transliterated by Christophe Vielle. :h] {vai/संप्-अयन उव्-अच} पित्-a सोमस्य वै r-अज?n $ जज्?ने ऽत्रिर् भगव्-अन् ऋषिः & [k: K4 ins. after the ref.: :k] ath-अतः /स्र्-उयत्-अं r-अजन् $ वं/सः सोमस्य p-अवनः । *HV_20.0*313:1 | यस्मिन्न् ऐल्-अदयो bh-उप्-अः $ k-इर्त्यन्ते पुण्यक्-इर्तयः ॥ *HV_20.0*313:2 | यत्र j-अतो हरिः s-अक्ष्-अत् $ कृष्णस् त्रैलोक्यप्-अवनः । *HV_20.0*313:3 | सहस्र/सिरसः पुंसो $ n-abhihradasaroruh-at || *HV_20.0*313:4 | j-atasy-as-it suto dh-atur $ atri.h pit.rsamo gu.nai.h | *HV_20.0*313:5 | [k: K1.3.4 ?N2.3 V B D T G M4 ins. after 1ab: :k] ब्रह्मणो m-अनस्-अत् p-उर्वं $ प्रज्-असर्गं विधित्सतः । *HV_20.1*314 | तत्र्-अत्रिः सर्वलोक्-अन्-अं % तस्थौ स्वविनयैर् वृतः \ कर्मण्-a manas-a v-ac-a # /subh-any eva cac-ara ha // HV_20.1 // ahi.msra.h sarvabh-ute.su $ dharm-atm-a सं/सितव्रतः & k-अष्ठकुड्य/सिल्-अभ्-उत % -उर्ध्वब्-अहुर् मः-अद्युतिः ॥ HV_20.2 ॥ अनुत्तमं n-अम तपो $ येन तप्तं महत् पुर्-a & त्र्-इणि वर्षसहस्र्-अणि % दिव्य्-अन्-इति हि नः /स्रुतम् ॥ HV_20.3 ॥ ततोर्ध्वरेतसस् तस्य $ स्थितस्य्-अनिमिषस्य हि & सोमत्वं तनुर् -अपेदे % मः-अबुद्धस्य bh-अरत ॥ HV_20.4 ॥ -उर्ध्वम् -अचक्रमे तस्य $ सोमत्वं bh-अवित्-अत्मनः & नेत्र्-अभ्य्-अं v-अरि सुस्र्-अव % द/सध्-a द्योतयद् दि/सः ॥ HV_20.5 ॥ तं गर्भं द/सध्-a दृष्ट्व्-a $ द/स देव्यो दधुस् ततः & sametya dh-aray-am -asur % na ca t-अः तम् a/सक्नुवन् ॥ HV_20.6 ॥ स t-अभ्यः सहसैव्-अथ $ दिग्भ्यो गर्भः प्रभ्-अन्वितः & पप्-अत bh-असयंल् लोक्-a?n % /s-इत्-अं/सुः सर्वभ्-अवनः ॥ HV_20.7 ॥ यद्-a न dh-अरणे /sakt-as $ tasya garbhasya t-a di/सः & ततस् t-अभिः सहैव्-a/सु % निपत्-अत वसुंधर्-अम् ॥ HV_20.8 ॥ पतितं सोमम् -अलोक्य $ ब्रह्म्-a लोकपित्-अमहः & रथम् -अरोपय्-अम् -अस % लोक्-अन्-अं hitak-amyay-a ॥ HV_20.9 // sa hi vedamayas t-ata $ dharm-atm-a सत्यसंगरः & युक्तो v-अजिसहस्रेण % सितेनेति हि नः /स्रुतम् ॥ HV_20.10 ॥ तस्मिन् निपतिते देव्-अः $ पुत्रे ऽत्रेः परम्-अत्मनि & तुष्टुवुर् ब्रह्मणः पुत्र्-a % m-अनस्-अः सप्त ये /स्रुत्-अः ॥ HV_20.11 ॥ तथैव्-a;ngirasas तत्र $ भृगोर् एव्-अत्मजैः सह & ऋग्भिर् यजुर्भिः s-अमभिर् % अथर्व्-a;ngirasair अपि ॥ HV_20.12 ॥ तस्य संस्त्-उयम्-अनस्य $ तेजः सोमस्य bh-अस्वतः & -अप्य्-अयम्-अनं लोक्-अंस् tr-in % bh-avay-am -asa सर्वतः ॥ HV_20.13 ॥ स तेन रथमुख्येन $ s-अगर्-अन्त्-अं वसुंधर्-अम् & त्रिःसप्तकृत्वो ऽतिय/s-a/s % चक्-अर्-अभिप्रदक्षिण्-अम् ॥ HV_20.14 ॥ तस्य यच् च्य्-अवितं तेजः $ पृथिव्-इम् अन्वपद्यत & ओषध्यस् t-अः samudbh-ut-as % tejas-a prajvalanty uta // HV_20.15 // t-अभिऋ dh-अर्यो ह्य् अयं लोकः $ प्रज्-a/s चैव चतुर्विध्-अः & पोष्ट्-a हि भगव्-अन् सोमो % जगतो जगत्-इपते ॥ HV_20.16 ॥ स लब्धतेज्-a भगव्-अन् $ संस्तवैः स्वै/s च कर्मभिः & तपस् तेपे मः-अभ्-अग % पद्म्-अन्-अं द/सत्-इर् द/स ॥ HV_20.17 ॥ हिरण्यवर्ण्-a y-a devyo $ dh-arayanty -atman-a jagat & nidhis t-as-am abh-ud देवः % प्रख्य्-अतः स्वेन कर्मण्-a ॥ HV_20.18 ॥ ततस् तस्मै ददौ r-अज्यं $ ब्रह्म्-a ब्रह्मविद्-अं वरः & b-इजौषध्-इन्-अं विप्र्-अण्-अम् % अप्-अं च जनमेजय ॥ HV_20.19 ॥ सो ऽभिषिक्तो मः-अतेज्-a $ r-अजर्-अज्येन r-अजर्-अट् & त्र्-इंल् lok-an bh-avay-am -asa % svabh-as-a bh-asvat-अं वरः ॥ HV_20.20 ॥ सप्तविं/सतिम् इन्दोस् तु $ d-अक्ष्-अयण्यो मः-अव्रत्-अः & ददौ प्र्-अचेतसो दक्षो % नक्षत्र्-अण्-इति y-a विदुः ॥ HV_20.21 ॥ स तत् प्र्-अप्य महद् r-अज्यं $ सोमः सोमवत्-अं वरः & सम्-अजह्रे r-अजस्-उयं % सहस्र/सतदक्षिणम् ॥ HV_20.22 ॥ होत्-अस्य भगव्-अन् अत्रिर् $ अध्वर्युर् भगव्-अन् भृगुः & हिरण्यगर्भ/s codg-at-a % brahm-a brahm-atvam eyiv-an // HV_20.23 // sadasyas tatra bhagav-an $ harir n-ar-अयणः प्रभुः & सनत्कुम्-अरप्रमुखैर् % -अद्यैर् ब्रह्मर्षिभिर् वृतः ॥ HV_20.24 ॥ दक्षिण्-am adad-at somas $ tr-इंल् लोक्-अन् इति नः /स्रुतम् & तेभ्यो ब्रह्मर्षिमुख्येभ्यः % sadasyebhya/s ca bh-arata // HV_20.25 // sin-iv-al-i kuh-u/s caiva $ द्युतिः पुष्टिः प्रभ्-a वसुः & k-इर्तिर् धृति/s च लक्ष्म्-i/s च % नव देव्यः सिषेविरे ॥ HV_20.26 ॥ प्र्-अप्य्-अवभृथम् अव्यग्रः $ सर्वदेवर्षिप्-उजितः & [k: V2 इन्स्.: :k] तं m-उर्ध्न्य् उप्-अघ्र्-अय तद्-a $ सोमो dh-अत्-a प्रज्-अपतिः । *HV_20.27*315 | विरर्-अज्-अति r-अजेन्द्रो % द/सध्-a bh-अवयन् दि/सः ॥ HV_20.27 ॥ तस्य तत् प्र्-अप्य दुष्प्र्-अप्यम् $ ऐ/स्वर्यं मुनिसत्कृतम् & vibabhr-ama matis t-ata % vinay-ad anay-ah.rt-a // HV_20.28 // b.rhaspate.h sa vai bh-ary-अं $ t-अर्-अं n-अम य/सस्विन्-इम् & जः-अर तरस्-a सर्व्-अन् % अवमत्य्-a;ngira.hsut-अन् ॥ HV_20.29 ॥ स y-अच्यम्-अनो देवै/s च $ तथ्-a देवर्षिभिः सह & नैव व्यसर्जयत् t-अर्-अं % tasm-a a;ngirase tad-a // HV_20.30 // [k: all Mss. (except /S1 M1--3) ins.: :k] sa संरब्धस् तद्-a तस्मिन् $ देव्-अच्-अर्यो बृहस्पतिः । *HV_20.30*316 | u/सन्-a तस्य जग्र्-अह $ p-अर्ष्णिम् a;ngirasas तद्-a & स हि /सिष्यो मः-अतेज्-अः % पितुः p-उर्वं बृहस्पतेः ॥ HV_20.31 ॥ तेन स्नेहेन भगव्-अन् $ रुद्रस् तस्य बृहस्पतेः & p-अर्ष्णिग्र्-अहो ऽभवद् देवः % प्रगृह्य्-अजगवं धनुः ॥ HV_20.32 ॥ तेन ब्रह्म/सिरो n-अम $ परम्-अस्त्रं मः-अत्मन्-a & उद्दि/स्य देव्-अन् उत्सृष्टं % येनैष्-अं n-a/सितं य/सः ॥ HV_20.33 ॥ तत्र तद् युद्धम् अभवत् $ प्रख्य्-अतं t-अरक्-अमयम् & देव्-अन्-अं d-अनव्-अन्-अं च % लोकक्षयकरं महत् ॥ HV_20.34 ॥ तत्र /सिष्ट्-as tu ye dev-as $ तुषित्-a/s चैव ये bh-अरत & ब्रह्म्-अणं /सरणं जग्मुर् % -अदिदेवं पित्-अमहम् ॥ HV_20.35 ॥ ततो निव्-अर्यो/सनसं $ तं वै रुद्रं च /संकरम् & दद्-अव् a;ngirase t-अर्-अं % स्वयम् एव पित्-अमहः ॥ HV_20.36 ॥ t-अम् अन्तःप्रसव्-अं दृष्ट्व्-a $ विप्रः प्र्-अह बृहस्पतिः & मद्-इय्-अय्-अं न ते योनौ % गर्भो dh-अर्यः कथं चन ॥ HV_20.37 ॥ [k: K4 इन्स्.: :k] सत्यं कथय मे सुभ्रु $ कस्य गर्भस् तवोदरे । *HV_20.37*317:1 | त्यज त्यज्-a/सु दुर्बुद्धे $ मत्क्षेत्र्-अद् -अहितं परैः ॥ *HV_20.37*317:2 | n-अहं त्व्-अं bhasmas-at kury-अं $ स्त्रियं s-अंत्-अनिके सति । *HV_20.37*317:3 | /स्रुत्व्-a बृहस्पतेर् v-अक्यं $ रोषेण व्य्-अकुल्-अभवत् । *HV_20.37*317:4 | अयोन्-अव् असृजत्तं तु $ कुम्-अरं दस्युहन्तमम् & इष्-इक्-अस्तम्बम् -अस्-अद्य % ज्वलन्तम् इव p-अवकम् ॥ HV_20.38 ॥ j-अतम्-अत्रः स भगव्-अन् $ देव्-अन्-अम् -अक्षिपद् वपुः & ततः सं/sayam -apann-as % t-ar-am akathayan sur-अः ॥ HV_20.39 ॥ सत्यं ब्र्-उहि सुतः कस्य $ सोमस्य्-अथ बृहस्पतेः & पृच्छ्यम्-an-a yad-a devair % n-aha s-a s-adhv as-adhu v-a \ [k: K4 ins.: :k] kum-aro m-अतरं प्र्-अह $ कुपितो ऽल्-इकलज्जय्-a । *HV_20.40*318:1 | किं न वोचस्य् असद्वृत्ते $ -अत्म्-अवद्यं वद्-a/सु मे । *HV_20.40*318:2 | तद्-a t-अं /सप्तुम् -अरब्धः # कुम्-अरो दस्युहन्तमः ॥ HV_20.40 ॥ तं निव्-अर्य ततो ब्रह्म्-a $ t-अर्-अं पप्रच्छ सं/सयम् & यद् अत्र तथ्यं तद् ब्र्-उहि % t-अरे कस्य सुतो ह्य् अयम् ॥ HV_20.41 ॥ s-a प्र्-a?न्जलिर् उव्-अचेदं $ ब्रह्म्-अणं वरदं प्रभुम् & सोमस्येति मः-अत्म्-अनं % कुम्-अरं दस्युहन्तमम् ॥ HV_20.42 ॥ तं m-उर्ध्न्य् उप्-अघ्र्-अय तद्-a $ सोमो dh-अत्-a प्रज्-अपतिः & बुध इत्य् अकरोन् n-अम % तस्य पुत्रस्य dh-इमतः \ प्रतिक्-उलं च गगने # समभ्युत्तिष्ठते बुधः ॥ HV_20.43 ॥ utp-aday-am -asa tad-a $ पुत्रं वै r-अजपुत्रिक्-a & तस्य्-अपत्यं मः-अर्-अजो % बभ्-उवैलः पुर्-उरव्-अः \ उर्व/स्य्-अं जज्?निरे यस्य # पुत्र्-अः सप्त मः-अत्मनः ॥ HV_20.44 ॥ प्रसह्य धर्षितस् तत्र $ विव/सो r-अजयक्ष्मण्-a & ततो यक्ष्म्-अभिभ्-उतस् तु % सोमः प्रक्ष्-इणमण्डः \ जग्-अम /सरण्-अय्-अथ # पितरं सो ऽत्रिम् एव च ॥ HV_20.45 ॥ तस्य तत् p-अप/समनं $ चक्-अर-अत्रिर् मः-अय/s-अः & स r-अजयक्ष्मण्-a मुक्तः % /स्रिय्-a जज्व्-अल सर्व/सः ॥ HV_20.46 ॥ एतत् सोमस्य ते जन्म $ k-इर्तितं k-इर्तिवर्धनम् & वं/सम् अस्य मः-अर्-अज % k-इर्त्यम्-अनम् अतः /सृणु ॥ HV_20.47 ॥ धन्यम् -अयुष्यम् -अरोग्यं $ पुण्यं संकल्पस्-अधकम् & सोमस्य जन्म /स्रुत्वैव % सर्वप्-अपैः प्रमुच्यते ॥ HV_20.48 ॥ [k: D6 T1.2 G इन्स्.: :k] नरो विगतकल्मषः $ /स्रद्दध्-अनः prasann-atm-a । *HV_20.48*319 | [h: HV (CE) chapter 21, transliterated by Christophe Vielle :h] {vai/संप्-अयन उव्-अच} बुधस्य तु मः-अर्-अज $ विद्व्-अन् पुत्रः पुर्-उरव्-अः & तेजस्व्-i d-अन/s-इल/s च % यज्व्-a विपुलदक्षिणः ॥ HV_21.1 ॥ brahmav-ad-i par-akr-अन्तः $ /सत्रुभिर् युधि दुर्जयः & -अहर्त्-a c-अग्निहोत्रस्य % यज्?n-अन्-अं च दिवो मः-इम् ॥ HV_21.2 ॥ सत्यव्-अद्-i पुण्यमतिः $ k-अम्यः संवृतमैथुनः & अत्-इव त्रिषु लोकेषु % य/सस्-अप्रतिमः सद्-a ॥ HV_21.3 ॥ तं ब्रह्मव्-अदिनं क्ष्-अन्तं $ धर्मज्?नं सत्यव्-अदिनम् & उर्व/s-i वरय्-अम् -अस % हित्व्-a m-अनं य/सस्विन्-i ॥ HV_21.4 ॥ तय्-a सः-अवसद् r-अज्-a $ द/स वर्ष्-अणि प?न्च च & प?न्च षट् सप्त c-अष्टौ च % द/स c-अष्टौ ca bh-arata ॥ HV_21.5 // vane caitrarathe ramye $ tath-a mand-akin-इतटे & अलक्-अय्-अं vi/s-al-ay-a.m % nandane ca vanottame // HV_21.6 // uttar-an sa kur-un pr-apya $ manorarathaphaladrum-an & gandham-adanap-अदेषु % मेरु/s.r;nge तथोत्तरे ॥ HV_21.7 ॥ एतेषु वनमुख्येषु $ सुरैर् -अचरितेषु ca & urva/sy-a sahito r-aj-a % reme paramay-a mud-a // HV_21.8 // de/se पुण्यतमे चैव $ महर्षिभिर् अभिष्टुते & r-अज्यं sa k-aray-am -asa % pray-age p.rthiv-ipati.h // HV_21.9 // [k: T1.2.4 G1--3.5 for a first time (all a second time with K ?N2.3 V BD T3 G4 M4 after the second occurrence of 9, which is repeated by N, except/S1 ?N1, T G M4 after line 73 of App. I No. 6) ins.: :k] uttare j-ahnav-it-ire $ प्रतिष्ठ्-अनेमः-अय/s-अः । *HV_21.9*320 | [k: K4 after 9a--b for a third time repeated after *320 cont.: :k] eka evapur-a देवः $ प्रणवः सर्वव्-a;nmaya.h । *HV_21.9*321:1 | देवो n-अर्-अयणो n-अन्य $ एको ऽग्निवर्ण eva ca ॥ *HV_21.9*321:2 | pur-uravasa ev-as-it $ tray-i tret-amukhe नृप । *HV_21.9*321:3 | अग्निन्-a प्रजय्-a r-अज्-a $ लोकं g-अन्धर्वम् एयिव्-अन् । *HV_21.9*321:4 | तस्य पुत्र्-a बभ्-उवुस् ते $ षड् इन्द्रोपमतेजस्-अः & divi j-at-a mah-atm-ana % -ayur dh-im-an am-avasu.h \ [k: K2 ?N2.3 V B1.2 Dn2 Ds D3--6 T G1--3.5 M4 (G4 after 10f) ins.: :k] vi/sv-ayu/s caiva dharm-atm-a $ /srut-ayu/s ca tath-अपरः । *HV_21.10*322 | दृढ्-अयु/s च वन्-अयु/s च # /सत्-अयु/s चोर्व/s-इसुत्-अः ॥ HV_21.10 ॥ [k: K2.4 ?N2.3 V B D T G M4 G(ed.) (K1 after 22.1b, K3 after adhy. 21)ins. App. I No. 6 and 6B, between which ones G(ed) ins. No. 6A :k] -अयोः पुत्र्-a/s तथ्-a प?न्च $ सर्वे v-इर्-a मः-अरथ्-अः & [k: all Mss. (except /S1 ?N1 M1--3) ins.: :k] svarbh-anutanay-ay-अं च $ प्रभ्-अय्-अं जज्?निरे नृप । *HV_21.11*323 | नहुषः प्रथमं जज्?ने % वृद्ध/सर्म्-a ततः परम् \ दम्भो रजिर् अनेन्-a/s च # त्रिषु लोकेषु वि/स्रुत्-अः ॥ HV_21.11 ॥ [k: K1.3 (K2.4 ?N2.3 V B D T G M4 after adhy. 21) ins. App. I No. 7. :k] रजिः पुत्र/सत्-अन्-इह $ जनय्-अम् -अस प?न्च वै & r-अजेयम् इति विख्य्-अतं % क्षत्रम् इन्द्रभय्-अवहम् ॥ HV_21.12 ॥ यत्र देव्-असुरे युद्धे $ समुपोढे सुद्-अरुणे & देव्-a/s चैव्-असुर्-a/s चैव % पित्-अमहम् अथ्-अब्रुवन् ॥ HV_21.13 ॥ -अवयोर् भगवन् युद्धे $ विजेत्-a को भविष्यति & ब्र्-उहि नः सर्वभ्-उते/स % /स्रोतुम् इच्छ्-अमहे वचः ॥ HV_21.14 ॥ {ब्रह्मोव्-अच} येष्-अम् अर्थ्-अय संग्र्-ame $ rajir -att-अयुधः प्रभुः & योत्स्यते ते विजेष्यन्ति % त्र्-इंल् लोक्-अन् n-अत्र सं/सयः ॥ HV_21.15 ॥ यतो रजिर् धृतिस् तत्र $ /स्र्-i/s च तत्र यतो धृतिः & यतो धृति/s च /स्र्-i/s चैव % धर्मस् तत्र जयस् तथ्-a ॥ HV_21.16 ॥ ते देव्-a d-अनव्-अः प्र्-इत्-a $ देवेनोक्त्-a रजेर् जये & अभ्ययुर् जयम् इच्छन्तो % वृण्व्-अन्-a भरतर्षभ ॥ HV_21.17 ॥ स हि स्वर्भ्-अनुदौहित्रः $ प्रभ्-अय्-अं समपद्यत & r-अज्-a परमतेजस्व्-i % सोमवं/सविवर्धनः ॥ HV_21.18 ॥ ते हृष्टमनसः सर्वे $ रजिं दैतेयद्-अनव्-अः & -उचुर् अस्मज्जय्-अय त्वं % गृः-अण varak-armukam ॥ HV_21.19 // [k: K1.3.4 ?N2.3 V B D T1.2.4 G M4 ins.: :k] athov-aca rajis tatra $ tayor वैदेवदैत्ययोः । *HV_21.19*324:1 | स्व्-अर्थज्?नः स्व्-अर्थम् उद्दि/स्य $ य/सः स्वं च प्रक्-a/सयन् । *HV_21.19*324:2 | {रजिर् उव्-अच} यदि देवगण्-अन् सर्व्-a?n $ जित्व्-a /सक्रपुरोगम्-अन् & इन्द्रो भव्-अमि धर्मेण % ततो योत्स्य्-अमि संयुगे ॥ HV_21.20 ॥ [k: K1.3.4 ?N2.3 V B D T1.2.4 G M4 (T3 after 19b) ins.: :k] dev-अः प्रथमतोभ्-उयः $ प्रत्-इयुर् हृष्टम्-अनस्-अः । *HV_21.20*325:1 | एवं यथेष्टं नृपते $ k-अमः संपद्यत्-अं तव ॥ *HV_21.20*325:2 | /स्रुत्व्-a सुरगण्-अन्-अं तु $ v-अक्यं r-अज्-a रजिस् तद्-a । *HV_21.20*325:3 | पप्रच्छ्-असुरमुख्य्-अंस् तु $ यथ्-a देव्-अन् अपृच्छत ॥ *HV_21.20*325:4 | d-anav-a darpap-ur.n-as tu $ sv-artham ev-anugamya ha | *HV_21.20*325:5 | praty-ucus तं नृपवरं $ s-अभिम्-अनम् इदं वचः । *HV_21.20*325:6 | {d-अनव्-a -उचुः} अस्म्-अकम् इन्द्रः prahr-ado $ yasy-arthe vijay-amahe // HV_21.21 // अस्मिंस् तु समये r-अजंस् $ तिष्ठेथ्-a देवचोदितः & [k: ?N2.3 V2.3 B Ds D2.4.6 T2--4 G1--3.5 M4 ins.: :k] sa tatheti bruvann eva $ devair apy अभिचोदितः । *HV_21.22*326 | भविष्यस्-इन्द्रो जित्वैव % देवैर् उक्तस् स p-अर्थिवः \ jagh-ana d-anav-an sarv-an # ye vadhy-a vajrap-अणिन्-a ॥ HV_21.22 ॥ स विप्रनष्ट्-अं देव्-अन्-अं $ परम/स्र्-इः /स्रियं व/s-i & निहत्य d-अनव्-अन् सर्व्-अन् % -अजः-अर रजिः प्रभुः ॥ HV_21.23 ॥ ततो रजिं मः-अव्-इर्यं $ देवैः सह /सतक्रतुः & रजिपुत्रो ऽहम् इत्य् उक्त्व्-a % पुनर् एव्-अब्रव्-इद् वचः ॥ HV_21.24 ॥ इन्द्रो ऽसि t-अत bh-उत्-अन्-अं $ सर्वेष्-अं n-अत्र सं/सयः & यस्य्-अहम् इन्द्रः पुत्रस् ते % ख्य्-अतिं y-अस्य्-अमि कर्मभिः ॥ HV_21.25 ॥ स तु /सक्रवचः /srutv-a $ va?ncitas tena m-ayay-a & tathety ev-abrav-id r-aj-a % pr-iyam-अणः /सतक्रतुम् ॥ HV_21.26 ॥ तस्मिंस् तु देवैः सदृ/सो $ दिवं pr-apte mah-ipatau & d-ay-adyam indr-ad -ajahrur % -ac-ar-at tanay-a रजेः ॥ HV_21.27 ॥ t-अनि पुत्र/सत्-अन्य् अस्य $ तद् वै स्थ्-अनं /सतक्रतोः & सम्-अक्र्-अमन्त बहुध्-a % स्वर्गलोकं त्रिविष्टपम् ॥ HV_21.28 ॥ ततो बहुतिथे k-अले $ समत्-इते मः-अबलः & हृतर्-अज्यो ऽब्रव्-इच् छक्रो % हृतभ्-अगो बृहस्पतिम् ॥ HV_21.29 ॥ बदर्-इफलम्-अत्रं वै $ पुरोड्-a/सं विधत्स्व मे & ब्रह्मर्षे येन तिष्ठेयं % तेजस्-अप्य्-अयितः सद्-a ॥ HV_21.30 ॥ ब्रह्मन् कृ/सो ऽहं विमन्-a $ हृतर्-अज्यो हृत्-a/सनः & हतौज्-a दुर्बलो m-उढो % रजिपुत्रैः कृतो विभो ॥ HV_21.31 ॥ {बृहस्पतिर् उव्-अच} यद्य् एवं चोदितः /सक्र $ त्वय्-a स्य्-अं p-उर्वम् एव हि & n-अभविष्यत् त्वत्प्रिय्-अर्थम् % अकर्तव्यं मय्-अनघ ॥ HV_21.32 ॥ प्रयतिष्य्-अमि देवेन्द्र $ त्वत्प्रिय्-अर्थं न सं/सयः & यथ्-a bh-अगं च r-अज्यं च % न चिर्-अत् प्रतिलप्स्यसे \ तथ्-a t-अत करिष्य्-अमि # m-a ते bh-उद् विक्लवं मनः ॥ HV_21.33 ॥ ततः कर्म चक्-अर्-अस्य $ तेजसो वर्धनं तद्-a & तेष्-अं च बुद्धिसंमोहम् % अकरोद् ऋषिसत्तमः ॥ HV_21.34 ॥ [k: all Mss. (except /S1 ?N1 M1--3) G(ed.) ins.: :k] n-astiv-ad-artha/s-अस्त्रंहि $ धर्मविद्वेषणं परम् । *HV_21.34*327:1 | परमं तर्क/s-अस्त्र्-अण्-अम् $ असत्-अं तन् मनोनुगम् । *HV_21.34*327:2 | न हि धर्मप्रध्-अन्-अन्-अं $ रोचते वै कथ्-अन्तरे ॥ *HV_21.34*327:3 | ते तद् बृहस्पतिकृतं $ /s-अस्त्रं /स्रुत्व्-अल्पचेतसः । *HV_21.34*327:4 | p-उर्वोक्तधर्म/s-अस्त्र्-अण्-अम् $ अभवन् द्वेषिणः सद्-a ॥ *HV_21.34*327:5 | प्रचक्रुर् न्य्-अयरहितं $ तन्मतं बहु मेनिरे । *HV_21.34*327:6 | तेन्-अधर्मेण ते p-अप्-अः $ सर्व एव क्षयं गत्-अः ॥ *HV_21.34*327:7 | त्रैलोक्यर्-अज्यं /सक्रस् तु $ प्र्-अप्य दुष्प्र्-अपम् एव च । *HV_21.34*327:8 | बृहस्पतिप्रस्-अद्-अद् धि $ पर्-अं निर्वृतिम् अभ्यग्-अत् । *HV_21.34*327:9 | ते यद्-a स्म सुसंम्-उढ्-a $ r-अगोन्मत्त्-a विधर्मिणः & ब्रह्मद्विष/s च संवृत्त्-a % हतव्-इर्यपर्-अक्रम्-अः ॥ HV_21.35 ॥ ततो लेभे सुरै/स्वर्यम् $ इन्द्रः स्थ्-अनं तथोत्तमम् & हत्व्-a रजिसुत्-अन् सर्व्-अन् % k-अमक्रोधपर्-अयण्-अन् ॥ HV_21.36 ॥ य इदं च्य्-अवनं sth-an-at $ प्रतिष्ठ्-अं च /सतक्रतोः & /सृणुय्-ad dh-arayed v-api % na sa daur-atmyam -apnuy-at // HV_21.37 // [k: K4 ins.: :k] raje.h pa?nca /sat-any -asan $ putr-a.n-am amitaujas-am | *HV_21.37*328:1 | devair abhyarthito daity-an $ hatvendr-ay-adad-ad divam || *HV_21.37*328:2 | indras tasmai punar hatv-a $ गृः-इत्व्-a चरणौ रजेः । *HV_21.37*328:3 | -atm-anam arpay-am -asa $ prahr-ad-adyari/sa;nkita.h || *HV_21.37*328:4 | pitary uparate putr-a $ y-acam-an-aya no ददुः । *HV_21.37*328:5 | गुरुण्-a h-उयम्-अने ऽग्नौ $ बलभित् तनय्-अन् रजेः । *HV_21.37*328:6 | अवध्-इद् ध्वंसित्-an m-arg-an $ na ka/s cid ava/सेषितः । *HV_21.37*328:7 | [k: D6 T1.2 G इन्स्.: :k] अरोग/s च भवेत् t-अत $ y-अवज्ज्-इवम् अकल्मषः । *HV_21.37*329 | [h: HV (CE) chapter 22, transliterated by Christophe Vielle :h] {vai/संप्-अयन उव्-अच} नहुषस्य तु d-अय्-अद्-अः $ षड् इन्द्रोपमतेजसः & यतिर् यय्-अतिः संय्-atir % -ay-atir y-atir uddhava.h \ [k: K4 ?N1 D2.3 om. the ref.; K1(both times).2.3 ?N2.3 V B Dn Ds D4.5 T1.3 G3.4 ins. after the ref.; K4 D1.3.6 T2.4 G1.2.5 M4 after 1b): :k] utpann-अः पितृकन्य्-अय्-अं $ विरज्-अय्-अं महौजसः । *HV_22.0*330 | [k: After 1cd, K4 इन्स्.: :k] षड् इमे नहुषस्य्-असन्न् $ इन्द्रय्-अण्-इव देहिनः । *HV_22.1*331 | [k: Dn M4 G(ed.) ins.: :k] suy-अतिः षष्ठस् तेष्-अं वै $ यय्-अतिःप्-अर्थिवो ऽभवत् । *HV_22.1*332 | यतिर् ज्येष्ठस् तु तेष्-अं वै # यय्-अतिस् तु ततः परम् ॥ HV_22.1 ॥ ककुत्स्थकन्य्-अं g-अं n-अम $ न लेभे स यतिस् तद्-a & [k: K4 इन्स्.: :k] r-अज्यं नैच्छद् यतिः पित्र्-a $ दत्तं तत्परिण्-अमवित् । *HV_22.2*333:1 | यत्र प्रविष्टः पुरुष $ -अत्म्-अनं n-अवबुध्यते । *HV_22.2*333:2 | तेन्-असौ मोक्षम् -अस्थ्-अय % ब्रह्मभ्-उतो ऽभवन् मुनिः ॥ HV_22.2 ॥ [k: K4 इन्स्.: :k] पितरि ध्वंसिते sth-an-ad $ indr-अण्य्-a धर्षण्-अद् द्विजैः । *HV_22.2*334:1 | प्र्-अपितो ऽजगरत्वं वै $ यय्-अतिर् अभवन् नृपः । *HV_22.2*334:2 | तेष्-अं यय्-अतिः प?न्च्-अन्-अं $ vijitya vasudh-am im-am & devay-an-im u/sanasa.h % sut-a.m bh-ary-am av-apa ha \ /सर्मिष्ठ्-अम् -असुर्-इं चैव # तनय्-अं वृषपर्वणः ॥ HV_22.3 ॥ यदुं च तुर्वसुं चैव $ देवय्-अन्-i व्यज्-अयत & द्रुह्युं c-अनुं च p-उरुं च % /सर्मिष्ठ्-a v-अर्षपर्वण्-i ॥ HV_22.4 ॥ तस्य /सक्रो ददौ प्र्-इतो $ रथं परमभ्-अस्वरम् & asa;nga.m k-a?न्चनं दिव्यं % दिव्यैः परमव्-अजिभिः \ युक्तं मनोजवैः /subhrair # yena bh-ary-अं समुद्वहत् ॥ HV_22.5 ॥ स तेन रथमुख्येन $ षड्र्-अत्रें-ajayan mah-im & yay-atir yudhi durdhar.sas % tath-a dev-an sav-asav-an // HV_22.6 // sa रथः पौरव्-अण्-अं तु $ सर्वेष्-अम् अभवत् तद्-a & y-अवत् तव सन्-अम्-a वै % पौरवो जनमेजय ॥ HV_22.7 ॥ कुरोः पौत्रस्य r-अज्ये तु $ r-अज्?नः p-अरिक्षितस्य ह & [k: D3 इन्स्.: :k] ब्रह्महत्य्-अयुतः p-अप $ इन्द्रः क्रुद्धो ऽहरद् रथम् । *HV_22.8*335 | जग्-अम स रथो n-a/सं % /s-अप्-अद् गर्गस्य dh-इमतः ॥ HV_22.8 ॥ गर्गस्य हि सुतं b-अलं $ स r-अज्-a जनमेजयः & v-अक्क्र्-उरं हिंसय्-अम् -अस % ब्रह्महत्य्-अम् अव्-अप सः ॥ HV_22.9 ॥ स लोहगन्ध्-i r-अजर्षिः $ परिध्-अवन्न् इतस् ततः & पौरज्-अनपदैस् त्यक्तो % न लेभे /सर्म कर्हिचित् ॥ HV_22.10 ॥ ततः स दुःखसंतप्तो $ n-अलभत् संविदं क्व चित् & इन्द्रोतं /सौनकं r-अज्-a % /सरणं प्रत्यपद्यत ॥ HV_22.11 ॥ y-अजय्-अम् -अस चेन्द्रोतः $ /सौनको जनमेजय & a/स्वमेधेन r-अज्-अनं % p-अवन्-अर्थं द्विजोत्तम्-अः \ स लोहगन्धो व्यन/सत् # तस्य्-अवभृथम् एत्य ह ॥ HV_22.12 ॥ स च दिव्यो रथो r-अजन् $ वसो/s चेदिपतेस् तद्-a & दत्तः /सक्रेण तुष्टेन % लेभे तस्म्-अद् बृहद्रथः ॥ HV_22.13 ॥ [k: ?N2.3 V B Dn Ds D6 T1.4 G2.4 ins.: :k] बृहद्रथ्-अत् क्रमेणैव $ गतो b-अर्हद्रथं नृपम् । *HV_22.13*336 | ततो हत्व्-a जर्-असंधं $ bh-इमस् तं रथम् उत्तमम् & प्रददौ v-असुदेव्-अय % प्र्-इत्य्-a कौरवनन्दन ॥ HV_22.14 ॥ सप्तद्व्-इप्-अं यय्-अतिस् तु $ जित्व्-a पृथ्व्-इं सस्-अगर्-अम् & व्यभजत् प?न्चध्-a r-अज्यं % पुत्र्-अण्-अं n-अहुषस् तद्-a ॥ HV_22.15 ॥ दि/सि दक्षिणप्-उर्वस्य्-अं $ तुर्वसुं मतिम्-अन् नृपः & प्रत्-इच्य्-अम् उत्तरस्य्-अं तु % द्रुह्युं c-अनुंच n-अहुषः ॥ HV_22.16 ॥ दि/सि p-उर्वोत्तरस्य्-अं तु $ यदुं ज्येष्ठं न्ययोजयत् & मध्ये p-उरुं च r-अज्-अनम् % अभ्यषि?न्चत् स n-अहुषः ॥ HV_22.17 ॥ तैर् इयं पृथिव्-i सर्व्-a $ सप्तद्व्-इप्-a सपत्तन्-a & यथ्-अप्रदे/सम् अद्य्-अपि % धर्मेण परिप्-अल्यते \ प्रज्-अस् तेष्-अं purast-at tu # वक्ष्य्-अमि नृपसत्तम ॥ HV_22.18 ॥ धनुर् न्यस्य पृषत्क्-अं/s च $ प?न्चभिः पुरुषर्षभैः & [k: K4 इन्स्.: :k] जिग्-अय पृथिव्-इं सर्व्-अं $ सप्तद्व्-इपवत्-इं नृपः । *HV_22.19*337 | परव्-अन् अभवद् r-अज्-a % bh-अरम् -अवे/स्य बन्धुषु ॥ HV_22.19 ॥ निक्षिप्त/सस्त्रः पृथिव्-इं $ निर्-इक्ष्य पृथिव्-इपतिः & pr-itim-an abhavad r-aj-a % yay-atir apar-अजितः ॥ HV_22.20 ॥ एवं विभज्य पृथिव्-इं $ यय्-अतिर् यदुम् अब्रव्-इत् & जर्-अं मे प्रतिगृह्ण्-इष्व % पुत्र कृत्य्-अन्तरेण वै ॥ HV_22.21 ॥ तरुणस् तव r-उपेण $ चरेयं पृथिव्-im im-am & jar-अं त्वयि सम्-अध्-अय % तं यदुः pratyuv-aca ha // HV_22.22 // [k: K4 ins.: :k] notsahe jaray-a sth-atum $ antar-a pr-aptay-a tava | *HV_22.22*338:1 | aviditv-a सुखं ग्र्-अम्यं $ वैतृष्ण्यं नैति p-उरुषः । *HV_22.22*338:2 | अनिर्दिष्ट्-a may-a bhik.s-a $ br-अह्मणस्य प्रति/स्रुत्-a & अनप्-अकृत्य t-अं r-अजन् % न ग्रः-इष्य्-ami te jar-am ॥ HV_22.23 // jar-ay-a bahavo दोष्-अः $ p-अनभोजनक्-अरित्-अः & तस्म्-अज् जर्-अं न ते r-अजन् % ग्रः-इतुम् अहम् उत्सहे ॥ HV_22.24 ॥ सन्ति ते बहवः पुत्र्-a $ मत्तः प्रियतर्-a नृप & प्रतिग्रः-इतुं धर्मज्?न % पुत्रम् अन्यं वृण्-इष्व वै ॥ HV_22.25 ॥ स एवम् उक्तो यदुन्-a $ r-अज्-a कोपसमन्वितः & उव्-अच वदत्-अं /स्रेष्ठो % यय्-अतिर् गर्हयन् सुतम् ॥ HV_22.26 ॥ क -a/स्रमस् तव्-अन्यो ऽस्ति $ को v-a धर्मो विध्-इयते & m-अम् अन्-अदृत्य दुर्बुद्धे % यद् अहं तव दे/सिकः ॥ HV_22.27 ॥ एवम् उक्त्व्-a यदुं t-अत $ /स/s-अपैनं स मन्युम्-अन् & अर्-अज्य्-a ते प्रज्-a m-उढ % भवित्र्-इति नर्-अधिप ॥ HV_22.28 ॥ स तुर्वसुं स द्रुह्युं च $ अनुं च भरतर्षभ & evam ev-abrav-id r-aj-a % praty-akhy-ata/s ca tair api // HV_22.29 // /sa/s-apa t-an api kruddho $ yay-atir apar-अजितः & यथ्-a ते कथितं p-उर्वं % मय्-a r-अजर्षिसत्तम ॥ HV_22.30 ॥ एवं /सप्त्व्-a सुत्-अन् सर्व्-अं/s $ चतुरः p-उरुप्-उर्वज्-अन् & तद् एव वचनं r-अज्-a % p-उरुम् अप्य् -अह bh-अरत ॥ HV_22.31 ॥ तरुणस् तव r-उपेण $ चरेयं पृथिव्-im im-am & jar-अं त्वयि सम्-अध्-अय % त्वं p-उरो यदि मन्यसे ॥ HV_22.32 ॥ [k: K4 इन्स्.: :k] {p-उरुर् उव्-अच} को नु लोके मनुष्येन्द्र $ पितुर् -अत्मकृतः पुम्-अन् । *HV_22.32*339:1 | प्रतिकर्तुं क्षमो yasya $ pras-ad-ad vindate param || *HV_22.32*339:2 | adhamo '/sraddhay-a kury-ad $ अकर्तोच्चरितं पितुः । *HV_22.32*339:3 | सो ऽपि तद्वयस्-a k-अम्-a?n $ जुजुषो ऽव्य्-अहतेन्द्रयः । *HV_22.32*339:4 | स जर्-अं प्रतिजग्र्-अह $ पितुः p-उरुः प्रत्-अपव्-अन् & यय्-अतिर् अपि r-उपेण % p-उरोः पर्यचरन् मः-इम् ॥ HV_22.33 ॥ स m-अर्गम्-अणः k-अम्-अन्-अम् $ अन्तं भरतसत्तम & वि/स्व्-अच्य्-a सहितो रेमे % वने चैत्ररथे प्रभुः ॥ HV_22.34 ॥ [k: K1 D1 ins. (K2.4 ?N V B Dn Ds D2--5 T3.4 for 35a--b subst.): :k] yad-अवितृप्तः k-अम्-अन्-अं $ भोगेषु च नर्-अधिपः । *HV_22.35*340 | स यद्-a ददृ/सो k-अम्-अन् $ वर्धम्-अन्-अन् मः-इपतिः & ततः p-उरोः सक्-a/s-अद् वै % स्व्-अं जर्-अं प्रत्यपद्यत ॥ HV_22.35 ॥ [k: /S1 K1 इन्स्.: :k] वरं c-अस्मै ददौ प्र्-इतो $ विपुलं वं/सम् -i/स्वरः । *HV_22.35*341:1 | -अचन्द्र्-अर्कग्रः-a bh-उमिर् $ भवेद् इति मतिर् मम । *HV_22.35*341:2 | अपौरव्-a न तु मः-i $ भविष्यति कद्-a चन । *HV_22.35*341:3 | तत्र g-अथ्-a मः-अर्-अज $ /सृणु g-इत्-a यय्-अतिन्-a & y-अभिः praty-aharet k-am-an % sarva/so ';ng-ani k-urmavat // HV_22.36 // [k: V2 ins.: :k] sa sukh-i धृतिम्-अन् धन्यः $ परत्रेह च मोदते । *HV_22.36*342 | न j-अतु k-अमः k-अम्-अन्-अम् $ उपभोगेन /s-अम्यति & हविष्-a कृष्णवर्त्मेव % bh-उय एव्-अभिवर्धते ॥ HV_22.37 ॥ [k: K4 इन्स्.: :k] यद्-a न कुरुते bh-अवं $ सर्वभ्-उतेष्व् ama;ngala.m । *HV_22.37*343:1 | समदृष्टेस् तद्-a पुंसः $ सर्व्-अः सुखमय्-a दि/सः । *HV_22.37*343:2 | यत् पृथिव्य्-अं व्र्-इहियवं $ हिरण्यं प/सवः स्त्रियः & n-अलम् एकस्य तत् सर्वम् % इति मत्व्-a /समं व्रजेत् ॥ HV_22.38 ॥ [k: D6 T1.2 G M4 इन्स्.: :k] उत्पन्नस्य रुरोः /s.r;nga.m $ वर्धम्-अनस्यवर्धते । *HV_22.38*344 | यद्-a bh-अवं न कुरुते $ सर्वभ्-उतेषु p-अपकम् & कर्मण्-a मनस्-a v-अच्-a % ब्रह्म संपद्यते तद्-a ॥ HV_22.39 ॥ यद्-अन्येभ्यो न बिभेति $ यद्-a c-अस्म्-अन् न बिभ्यति & यद्-a नेच्छति न द्वेष्टि % ब्रह्म संपद्यते tad-a ॥ HV_22.40 // [k: K ?N2.3 V B Dn Ds D1.3--6 T1.3.4 G2.3.5 (D2 after 39, T2 G1 after 39b): :k] y-a dustyaj-a durmatibhir $ y-a na j-iryati j-इर्यतः । *HV_22.40*345:1 | यो ऽसौप्र्-अण्-अन्तिको रोगस् $ t-अं तृष्ण्-अं त्यजतः सुखम् ॥ *HV_22.40*345:2 | j-इर्यन्ति j-इर्यतः के/s-a $ दन्त्-a j-इर्यन्ति j-इर्यतः । *HV_22.40*345:3 | धन्-a/s-a j-इवित्-a/s-a च $ j-इर्यतो ऽपि न j-इर्यति ॥ *HV_22.40*345:4 | यच् च k-अमसुखं लोके $ यच् च दिव्यं महत् सुखम् । *HV_22.40*345:5 | तृष्ण्-अक्षयसुखस्यैते $ n-अर्हतः षोड/s-इं kal-am । *HV_22.40*345:6 | [k: K4 after line 1 of *345 ins.: :k] t-अं तृष्ण्-अं दुःखनिवः-अं $ /सर्मक्-अमो द्रुतं tyajet । *HV_22.40*345A | [k: B1 after line 3 of *345 ins.: :k] चक्षुः/स्रोत्रे च j-इर्येते $ तृष्णैक्-अतरुण्-अयते । *HV_22.40*345B | एवम् उक्त्व्-a स r-अजर्षिः $ सद्-अरः प्र्-अवि/सद् वनम् & k-अलेन महत्-a c-अपि % चच्-अर विपुलं तपः ॥ HV_22.41 ॥ bh.rgutu;nge तप/s c-इर्त्व्-a $ तपसो ऽन्ते मः-अय/s-अः & अन/स्नन् देहम् उत्सृज्य % सद्-अरः स्वर्गम् -अप्तव्-अन् ॥ HV_22.42 ॥ तस्य वं/से मः-अर्-अज $ प?न्च r-अजर्षिसत्तम्-अः & yair vy-apt-a पृथिव्-i सर्व्-a % s-उर्यस्येव गभस्तिभिः ॥ HV_22.43 ॥ यदोस् तु /सृणु r-अजर्षे $ वं/सं r-अजर्षिसत्कृतम् & यत्र n-अर्-अयणो जज्?ने % हरिर् वृष्णिकुलोद्वहः ॥ HV_22.44 ॥ स्वस्थः प्रज्-अव्-अन् -अयुष्म्-अन् $ k-इर्तिम्-अं/s च भवेन् नरः & [k: D6 T1.2 G2--5 M इन्स्.: :k] धन्यस्य महतो धर्म्यं $ /स्र्-इमतो dh-इमतस्तथ्-a । *HV_22.45*346 | यय्-अते/s चरितं नित्यम् % इदं /सृण्वन् nar-adhipa ॥ HV_22.45 // [k: D2 ins.: :k] mucyate p-atakebhya/s ca $ aputr-i na bhavet kad-a | *HV_22.45*347 | [h: HV (CE) chapter 23, transliterated by Christophe Vielle :h] {janamejaya uv-aca} p-uror वं/सम् अहं ब्रह्म?n $ /स्रोतुम् इच्छ्-अमि तत्त्वतः & druhyo/sc-anor yado/s caiva % turvaso/s ca dvijottama \ विस्तरें-अनुप्-उर्व्य्-a च # तद् भव्-अन् वक्तुम् अर्हति ॥ HV_23.1 ॥ {वै/संप्-अयन उव्-अच} वृष्णिवं/saprasa;ngena $ स्वं वं/सं p-उर्वम् एव हि & /सृणु p-उरोर् मः-अर्-अज % वं/सम् अग्रे मः-अत्मनः \ विस्तरें-अनुप्-उर्व्य्-a च # यत्र j-अतो ऽसि p-अर्थिव ॥ HV_23.2 ॥ हन्त ते वर्तयिष्य्-अमि $ p-उरोर् वं/sam anuttamam & druhyo/sc-anor yado/s caiva % turvaso/s ca परंतप ॥ HV_23.3 ॥ p-उरोः प्रव्-इरः putro 'bh-un $ manasyus tasya c-अत्मजः & r-अज्-a c-अभयदो n-अम % मनस्योर् अभवत् सुतः ॥ HV_23.4 ॥ तथैव्-अभयदस्य्-अस्-इत् $ सुधन्व्-a च मः-इपतिः & सुधन्वनः सुब्-अहुस् तु % रौद्र्-a/स्वस् तस्य c-अत्मजः ॥ HV_23.5 ॥ [k: ?N2.3 V1.2 B2.3 D5 (Ds2 D6 after the second occurrence of 5c repeated with 5d and 6a after 7b) ins.: :k] संप्-अतिस् तस्य c-अत्मजः । *HV_23.5c*348:1 |* संप्-अतेस् तु रहस्य्-अत्-i । *HV_23.5c*348:2 |* रौद्र्-a/स्वस्य द/s-अर्णेयुः $ कृकणेयुस् tathaiva ca & [k: ?N2.3 V1.2 B2.3 (Ds2 D6 after the repetition of 6a) ins.: :k] da/s-apsarasi s-उनवः । *HV_23.6a*349:1 |* ऋचेयु/s प्रथमस् तेष्-अं । *HV_23.6a*349:2 |* कक्षेयुः स्थण्डिलेयु/s च % संनतेयुस् तथैव च ॥ HV_23.6 ॥ ऋचेयु/s च जलेयु/s च $ स्थलेयु/s च मः-अबलः & [k: D3 for 7a--b subst.: :k] षष्ठ/s चैव रुचेयु/s च $ जलेयु/s चैवसप्तमः । *HV_23.7*350:1 | धर्मेयु/s च दृढेयु/s च $ वनेयुर् द/समः स्मृतः । *HV_23.7*350:2 | वननित्यो वनेयु/s च % पुत्रिक्-a/s च द/स स्त्रियः ॥ HV_23.7 ॥ [k: K4 इन्स्.: :k] द/सैते ऽप्सरसः पुत्र्-a $ वनेयु/s c-अवमः स्मृतः । *HV_23.7*351:1 | घृत्-अच्य्-अम् इन्द्रिय्-अण्-इव $ मुख्यस्य जगद्-अत्मनः । *HV_23.7*351:2 | भद्र्-a /s-उद्र्-a च मद्र्-a च $ मलद्-a मलः-a तथ्-a & खल्-a बल्-a च r-अजेन्द्र % तलद्-a सुरथ्-अपि च \ तथ्-a गोपबल्-a च स्त्र्-i # रत्नक्-उट्-a च t-a द/स ॥ HV_23.8 ॥ ऋषिर् j-अतो ऽत्रिवं/से च $ t-अस्-अं भर्त्-a प्रभ्-अकरः & रुद्र्-अय्-अं जनय्-अम् -अस % सोमं पुत्रं य/सस्विनम् ॥ HV_23.9 ॥ स्वर्भ्-अनुन्-a हते s-उर्ये $ पतम्-अने दिवो मः-इम् & तमोभिभ्-उते लोके च % प्रभ्-a येन प्रवर्तित्-a ॥ HV_23.10 ॥ स्वस्ति ते ऽस्त्व् इति चोक्तो वै $ पतम्-अनो दिव्-अकरः & वचन्-अत् तस्य विप्रर्षेर् % न पप्-अत दिवो मः-इम् ॥ HV_23.11 ॥ अत्रि/स्रेष्ठ्-अनि गोत्र्-अणि $ य/s चक्-अर मः-अतप्-अः & यज्?नेष्व् अत्रिधनं caiva % surair yasya pravartitam // HV_23.12 // sa t-asu janay-am -asa $ putrik-asu san-amak-an & da/sa putr-an mah-atm-anas % tapasy ugre rat-an sad-a // HV_23.13 // te tu gotrakar-a r-ajann $ ऋषयो वेदप्-अरग्-अः & svasty-atrey-a iti khy-at-अः % किं त्व् अत्रिधनवर्जित्-अः ॥ HV_23.14 ॥ कक्षेयुतनय्-अस् त्व् -असंस् $ त्रय एव मः-अरथ्-अः & सभ्-अनर/s c-अक्षुष/s च % परमेक्षुस् tathaiva ca ॥ HV_23.15 // sabh-anarasya putras tu $ vidv-an k-al-analo नृपः & k-अल्-अनलस्य धर्मज्?नः % सृ?न्जयो n-अम वै सुतः ॥ HV_23.16 ॥ सृ?न्जयस्य्-अभवत् पुत्रो $ v-इरो r-अज्-a पुरंजयः & जनमेजयो मः-अर्-अज % पुरंजयसुतो 'bhavat ॥ HV_23.17 // [k: D3 for 17c--d subst.: :k] पुरंजय्-अन् मः-अर्-अज $ पुत्रो ऽभ्-उज्जनमेजयः । *HV_23.17*352 | जनमेजयस्य r-अजर्षेर् $ मः-अस्-अलो ऽभवत् सुतः & देवेषु स परिज्?n-अतः % प्रतिष्ठितय/s-as tath-a ॥ HV_23.18 // mah-aman-a n-ama suto $ mah-as-alasya dh-अर्मिकः & जज्?ने v-इरः सुरगणैः % p-उजितः स मः-अमन्-अः ॥ HV_23.19 ॥ मः-अमन्-अस् तु पुत्रौ द्वौ $ जनय्-अम् -अस bh-अरत & u/s-इनरं च धर्मज्?नं % तितिक्षुं च मः-अबलम् ॥ HV_23.20 ॥ u/s-इनरस्य पत्न्यस् तु $ प?न्च r-अजर्षिवं/सज्-अः & नृग्-a कृम्-i नव्-a दर्व्-a % प?न्चम्-i च दृषद्वत्-i ॥ HV_23.21 ॥ u/s-इनरस्य पुत्र्-अस् तु $ प?न्च t-असु कुलोद्वः-अः & तपस्-a चैव महत्-a % j-अत्-a वृद्धस्य c-अत्मज्-अः ॥ HV_23.22 ॥ नृग्-ay-as tu नृगः पुत्रः $ कृम्य्-अः कृमिर् aj-ayata & nav-ay-as tu नवः पुत्रो % दर्व्-अय्-अः सुव्रतो ऽभवत् ॥ HV_23.23 ॥ दृषद्वत्य्-अस् तु संजज्?ne $ /sibir au/s-inaro n.rpa & /sibes tu /sibayas t-ata % yaudhey-as tu नृगस्य ह ॥ HV_23.24 ॥ नवस्य नवर्-अष्ट्रं तु $ कृमेस् तु कृमिल्-a पुर्-i & सुव्रतस्य तथ्-अम्बष्ठ्-a % तितिक्षोस् तु प्रज्-अः /सृणु ॥ HV_23.25 ॥ [k: N (except /S1 ?N1) T2--4 G1--3.5 M4 (T1 G4 after *354) ins.: :k] /sibiputr-an nibodha me || *HV_23.25c*353:1 |* /sibe/s ca putr-a/s catv-aro $ v-ir-a vai lokavi/srut-अः । *HV_23.25c*353:2 | वृषदर्भः सुव्-इर/s च $ कैकेयो मद्रकस् तथ्-a ॥ *HV_23.25c*353:3 | तेष्-अं जनपद्-अः स्फ्-इत्-अः $ kaikey-a madrak-as tath-a | *HV_23.25c*353:4 | वृषदर्भ्-अः सुव्-इर्-a/s च । *HV_23.25c*353:5 |* तितिक्षुर् अभवद् r-अज्-a $ p-उर्वस्य्-अं दि/सि bh-अरत & उषद्रथो मः-अब्-अहुस् % तस्य फेनः सुतो ऽभवत् ॥ HV_23.26 ॥ फेन्-अत् तु सुतप्-a जज्?ने $ जज्?ने सुतपसः सुतः & बलिर् m-अनुषयोनौ तु % स r-अज्-a k-a?न्चनेषुधिः ॥ HV_23.27 ॥ मः-अयोग्-i स तु बलिर् $ बभ्-उव नृपतिः pur-a & putr-an utp-aday-am -asa % pa?nca वं/सकर्-अन् भुवि ॥ HV_23.28 ॥ a;nga.h प्रथमतो जज्?ने $ va;nga.h सुह्मस् तथैव च & पुण्ड्रः kali;nga/s च तथ्-a % b-अलेयं क्षत्रम् ucyate \ b-aley-a br-अह्मण्-a/s चैव # तस्य वं/सकर्-a भुवि ॥ HV_23.29 ॥ बलेस् तु ब्रह्मण्-a दत्तो $ वरः प्र्-इतेन bh-अरत & मः-अयोगित्वम् -अयु/s च % कल्पस्य परिम्-अणतः \ [k: all Mss. (except /S1 ?N1 M1--3) ins.: :k] संग्र्-अमे c-अप्य् अजेयत्वं $ धर्मे चैव प्रध्-अनत्-अम् । *HV_23.30*354:1 | त्रैलोक्यदर्/सनं c-अपि $ प्र्-अध्-अन्यं प्रसवे तथ्-a । *HV_23.30*354:2 | बलस्य्-अप्रतिमत्वं वै $ धर्मतत्त्व्-अर्थदर्/सनम् । *HV_23.30*354:3 | चतुरो नियत्-अन् वर्ण्-अंस् # त्वं च स्थ्-अपयितेति ह ॥ HV_23.30 ॥ इत्य् उक्तो विभुन्-a r-अज्-a $ बलिः /s-अन्तिं पर्-अं yayau & [k: ?N2.3 V B2.3 Dn Ds ins.: :k] tasya te tanay-अः सर्वे $ क्षेत्रज्-अमुनिपुंगव्-अः । *HV_23.31*355:1 | संभ्-उत्-a d-इर्घतपसः $ सुदेष्ण्-अय्-अं महौजसः । *HV_23.31*355:2 | बलिस् t-अन् अभिषिच्ये ह $ प?न्च पुत्र्-अन् अकल्मष्-अन् ॥ *HV_23.31*355:3 | कृत्-अर्थः so 'pi yog-atm-a $ yogam -a/sritya sa प्रभुः । *HV_23.31*355:4 | अधृष्यः सर्वभ्-उत्-अन्-अं $ k-अल्-अपेक्ष्-i चरत्य् उत । *HV_23.31*355:5 | k-अलेन महत्-a r-अजन् % स्वं च स्थ्-अनम् उप्-अगमत् ॥ HV_23.31 ॥ तेष्-अं जनपद्-अः प?न्च $ va;ng-a;ng-अः suhmak-as tath-a & kali;ng-a.h pu.n.drak-a/s caiva % praj-as tv a;ngasya me /s.r.nu // HV_23.32 // a;ngaputro mah-an -as-id $ r-ajendro dadhiv-अहनः & दधिव्-अहनपुत्रस् तु % r-अज्-a दिविरथस् तथ्-a ॥ HV_23.33 ॥ पुत्रो दिविरथस्य्-अस्-इच् $ छक्रतुल्यपर्-अक्रमः & विद्व्-अन् धर्मरथो n-अम % तस्य चित्ररथः सुतः ॥ HV_23.34 ॥ तेन धर्मरथेन्-अथ $ तद्-a विष्णुपदे गिरौ & यजत्-a सह /सक्रेण % सोमः p-ito mah-atman-a // HV_23.35 // atha citrarathasy-api $ putro da/saratho 'bhavat & lomap-ada iti khy-ato % yasya /s-ant-a sut-abhavat // HV_23.36 // tasya d-a/sarathir v-ira/s $ catura;ngo mah-aya/s-अः & ऋष्य/s.r;ngaprabh-अवेन % जज्?ने कुलविवर्धनः ॥ HV_23.37 ॥ catura;ngasya पुत्रस् तु $ पृथुल्-अक्ष इति स्मृतः & पृथुल्-अक्षसुतो r-अज्-a % चम्पो n-अम मः-अय/s-अः \ चम्पस्य तु पुर्-i चम्प्-a # y-a p-उर्वं m-अलिन्-i बभौ ॥ HV_23.38 ॥ p-उर्णभद्रप्रस्-अदेन $ harya;ngo ऽस्य सुतो ऽभवत् & ततो विभ्-अण्डकस् तस्य % v-अरणं /सत्रुव्-अरणम् \ अवत्-अरय्-अम् -अस मः-इं # मन्त्रैर् v-अहनम् उत्तमम् ॥ HV_23.39 ॥ harya;ngasya सुतः कर्णो $ विकर्णस् तस्य c-अत्मजः & [k: all Mss. (except /S1 ?N1 M1--3) ins.: :k] r-aj-a भद्ररथः स्मृतः । *HV_23.40a*356:1 |* पुत्रो भद्ररथस्य्-अस्-इद् $ बृहत्कर्म्-a प्रजे/स्वरः । *HV_23.40a*356:2 | बृहद्दर्भः सुतस् तस्य $ यस्म्-अज् जज्?ने बृहन्मन्-अः ॥ *HV_23.40a*356:3 | बृहन्मन्-अस् तु r-अजेन्द्रो $ जनय्-अम् -अस वै सुतम् । *HV_23.40a*356:4 | n-अम्न्-a जयद्रथं n-अम $ यस्म्-अद् दृढरथो नृपः ॥ *HV_23.40a*356:5 | -अस्-इद् दृढरथस्य्-अपि $ वि/स्वजिज् जनमेजय । *HV_23.40a*356:6 | d-अय्-अदस् तस्य कर्णस् तु । *HV_23.40a*356:7 |* तस्य पुत्र/सतं tv -as-id % a;ng-an-a.m kulavardhanam // HV_23.40 // [k: M1--3 for 40c--d subst.: :k] vikar.nasya sutas tv -as-id $ a;ngada.hkulavardhana.h | *HV_23.40*357 | [k: K1.3.4 ?N2.3 V1 Dn Ds D1.3.4.6 (K2 after 40b; V2 after the repetition ofline 3 of *363) ins.: :k] बृहद्दर्भसुतो यस् तु $ r-अज्-a n-अम्न्-अबृहन्मन्-अः । *HV_23.40*358:1 | तस्य पत्न्-इद्वयम् c-अस्-इच् $ चैद्यस्यैते सुते /सुभे । *HV_23.40*358:2 | य/सोदेव्-i च सत्त्व्-i च $ t-अभ्य्-अं वं/सः स भिध्यते ॥ *HV_23.40*358:3 | जयद्रथस् तु r-अजेन्द्र $ य/सोदेव्य्-अं व्यज्-अयत । *HV_23.40*358:4 | ब्रह्मक्षत्रोत्तरः सत्त्व्य्-अं $ विजयो n-अम वि/स्रुतः ॥ *HV_23.40*358:5 | विजयस्य धृतिः पुत्रस् $ तस्य पुत्रो धृतव्रतः । *HV_23.40*358:6 | धृतव्रतस्य पुत्रस् तु $ सत्यकर्म्-a मः-अव्रतः ॥ *HV_23.40*358:7 | सत्यकर्मसुत/s c-अपि $ s-उतस् त्व् अधिरथस् तु वै । *HV_23.40*358:8 | यः कर्णं प्रतिजग्र्-अह $ ततः कर्णस् तु s-उतजः ॥ *HV_23.40*358:9 | एतद् वः कथितं सर्वं $ कर्णं प्रति मः-अबलम् । *HV_23.40*358:10 | कर्णस्य वृषसेनस् तु $ वृषस् तस्य्-अत्मजः स्मृतः । *HV_23.40*358:11 | [k: K2 after line 8 of *358 ins.: :k] dh-अर्मिकः सर्ववर्णस् तु $ सेनस्तस्य्-अत्मजो ऽभवत् । *HV_23.40*358A | एते ';न्गवं/सज्-अः सर्वे $ r-अज्-अनः k-irtit-a may-a & satyavrat-a mah-atm-अनः % प्रज्-अवन्तो मः-अरथ्-अः ॥ HV_23.41 ॥ ऋचेयोस् तु मः-अर्-अज $ रौद्र्-a/स्वतनयस्य वै & /सृणु वं/सम् अनुप्रोक्तं % yatra j-ato 'si p-arthiva // HV_23.42 // [k: all Mss. (except /S1 ?N1 M1--3; N and T3.4 after an addl. colophon)ins.: :k] {vai/संप्-अयन उव्-अच} अन्-अधृष्यस् तु r-अजर्षिर् $ ऋचेयु/s चैकर्-अट् स्मृतः । *HV_23.42*359:1 | .rceyor jvalan-a n-ama $ bh-ary-a vai तक्षक्-अत्मज्-a । *HV_23.42*359:2 | ऋचेयुतनयो r-अजन् $ मतिन्-अरो मः-इपतिः & मतिन्-अरसुत्-a/s c-असंस् % त्रयः परमध्-अर्मिक्-अः ॥ HV_23.43 ॥ तंसुरोघो ऽप्रतिरथः $ सुब्-अहु/s चैव dh-अर्मिकः & [k: K ?N2.3 V B D T2--4 G (T1 after 43d) ins.: :k] gaur-i kany-a cavikhy-at-a $ m-andh-at.rjanan-i /subh-a | *HV_23.44*360 | sarve vedavratasn-at-a % ब्रह्मण्य्-अः सत्यव्-अदिनः ॥ HV_23.44 ॥ [k: K2--4 ?N2.3 V B D (except D6) T G1.3--5 (K1 after *360) ins.: :k] सर्वेकृत्-अस्त्र्-a बलिनः $ सर्वे युद्धवि/s-अरद्-अः । *HV_23.44*361:1 | पुत्रो ऽप्रतिरथस्य्-अस्-इत् $ कण्वः समभवन् नृपः । *HV_23.44*361:2 | मेध्-अतिथिः सुतस् तस्य $ यस्म्-अत् k-अण्वो ऽभवद् द्विजः । *HV_23.44*361:3 | il-a n-ama tu yasy-as-it $ kany-a vai janamejaya & brahmav-adiny adhitr-i ca % तंसुस् t-अम् अध्यगच्छत ॥ HV_23.45 ॥ तंसोः सुरौघो r-अजर्षिर् $ धर्मनेत्रो मः-अय/s-अः & brahmav-ad-i par-akr-antas % tasya bh-aryopad-anav-i // HV_23.46 // upad-anav-i sut-अंल् लेभे $ चतुरस् t-अन् सुरौघतः & [k: /S1 ins.: :k] tata/s cotp-aday-am -asa $ चतुरः पुरुनन्दन्-अन् । *HV_23.47*362 | दुःषन्तम् अथ सुःषन्तं % प्रव्-इरम् अनघं तथ्-a ॥ HV_23.47 ॥ दुःषन्तस्य तु d-अय्-अदो $ भरतो n-अम v-इर्यव्-अन् & स सर्वदमनो n-अम % n-अग्-अयुतबलो मः-अन् ॥ HV_23.48 ॥ चक्रवर्त्-i सुतो जज्?ने $ दुःषन्तस्य मः-अय/s-अः & /sakuntal-ay-a.m bharato % yasya n-amn-a stha bh-arat-a.h // HV_23.49 // [k: K ?N2.3 V B2 D (except D6) ins.: :k] दुःषन्तं प्रति r-अज्-अणं $ v-अग् उव्-अच्-a/सर्-इरिण्-i । *HV_23.49*363:1 | m-अत्-a भस्त्र्-a पितुः पुत्रो $ येन j-अतः स एव सः । *HV_23.49*363:2 | भरस्व पुत्रं दुःषन्त $ m-अवमंस्थ्-अः /sakuntal-am ॥ *HV_23.49*363:3 | retodh-अः पुत्र उन्नयति $ नरदेव यमक्षय्-अत् । *HV_23.49*363:4 | त्वं c-अस्य dh-अत्-a गर्भस्य $ सत्यम् -अह /सकुन्तल्-a । *HV_23.49*363:5 | भरतस्य विनष्टेषु $ तनयेषु मः-इपतेः & m-अत्-ऋण्-अं t-अत कोपेण % यथ्-a ते कथितं तद्-a ॥ HV_23.50 ॥ बृहस्पतेर् a;ngirasa.h $ पुत्रो r-अजन् मः-अमुनिः & अय्-अजयद् भरद्व्-अजो % महद्भिः क्रतुभिर् विभुः ॥ HV_23.51 ॥ [k: N (except /S1 ?N1 D6) T3.4 ins.: :k] atraivod-aharant-इमं $ भरद्व्-अजस्य dh-इमतः । *HV_23.51*364:1 | धर्मसंक्रमणं c-अपि $ मरुद्भिर् भरत्-अय वै । *HV_23.51*364:2 | p-उर्वं तु वितथे तस्य $ कृते vai putrajanmani & tato 'tha vitatho n-ama % bharadv-aj-at suto 'bhavat // HV_23.52 // [k: N (except /S1 ?N1 D6) T3.4 ins.: :k] tato 'tha vitathe j-ate $ bharatas tu दिवं ययौ । *HV_23.52*365:1 | वितथं c-अभिषिच्य्-अथ $ भरद्व्-अजो वनं yayau । *HV_23.52*365:2 | [k: K2 ?N2 V3 D3 after *365 cont.: :k] vitathasya tu d-ay-ado $ bhuvamanyur babh-uva ha | *HV_23.52*366:1 | mah-abh-utopam-a/s c-am-i $ catv-aro bhuvamanyuj-अः । *HV_23.52*366:2 | बृहत्क्षत्रो मः-अव्-इर्यो $ नरो g-अर्ग्य/s च v-इर्यव्-अन् ॥ *HV_23.52*366:3 | नरस्य s-अंकृतिः पुत्रस् $ तस्य पुत्रौ मः-अबलौ । *HV_23.52*366:4 | वरव्-i रन्तिदेव/s च $ ते च k-अत्य्-अयन्-अः स्मृत्-अः ॥ *HV_23.52*366:5 | d-ay-ad-a api g-argyasya $ /sibir vidv-an babh-uva ha | *HV_23.52*366:6 | sm.rt-a.h /saiby-as tato g-argy-अः $ क्षत्रोत्पन्न्-a द्विज्-अतयः ॥ *HV_23.52*366:7 | mah-av-iryasuta/s c-as-id $ dh-im-an n-amn-a puruk.saya.h | *HV_23.52*366:8 | tasya bh-ary-a vi/s-al-a tu $ सुषुवे तत् सुतत्रयम् । *HV_23.52*366:9 | त्रैय्-अक्षणं पुष्करिणं $ तृत्-इयं सुषुवे कपिम् ॥ *HV_23.52*366:10 | कप्-इन्-अं प्रवर्-a ह्य् एते $ त्रयः प्रोक्त्-a महर्षयः । *HV_23.52*366:11 | g-argy-अः संकृतयः k-अप्य्-अः $ क्षत्रोत्पन्न्-a द्विज्-अतयः । *HV_23.52*366:12 | सं/स्रित्-a;ngirasa.h पक्षं $ सर्वे j-अत्-a मः-अबल्-अः ॥ *HV_23.52*366:13 | बृहत्क्षत्रस्य d-अय्-अदः $ सुहोत्रो n-अम dh-अर्मिकः । *HV_23.52*366:14 | suhotrasya tu d-ay-ado $ hast-i n-ama babh-uva ha | *HV_23.52*366:15 | तेनेदं निर्मितं p-उर्वं $ पुरं gajasam-ahvayam || *HV_23.52*366:16 | hastina/s c-api d-ay-ad-as $ त्रयः परमक्-इर्तयः । *HV_23.52*366:17 | अजम्-इढस्य पुत्र्-अस् तु $ j-अत्-अः कुरुकुलोद्वह ॥ *HV_23.52*366:18 | तपसो ऽन्ते सुमहतो $ r-अज्?नो वृद्धस्य dh-अर्मिक्-अः । *HV_23.52*366:19 | भरद्व्-अजप्रस्-अदेन $ j-अत्-a वं/सविवर्धन्-अः ॥ *HV_23.52*366:20 | अजम्-इढस्य के/सिन्य्-अं $ कण्वः समभवत् सुतः । *HV_23.52*366:21 | मेध्-अतिथिः सुतस् तस्य $ तस्म्-अत् k-अण्व्-अयन्-अः स्मृत्-अः । *HV_23.52*366:22 | स c-अपि वितथः पुत्र्-a?n $ जनय्-अम् -अस प?न्च वै & सुहोत्रं सुतहोत्-अरं % गयं गर्गं तथैव च ॥ HV_23.53 ॥ [k: T3 इन्स्.: :k] सुहोत्रस्य च पुत्रस् तु $ च्यवनो n-अम dh-अर्मिकः । *HV_23.53*367 | कपिलं च मः-अत्म्-अनं $ सुतहोतुः सुतद्वयम् & k-a/सिक/s च मः-असत्त्वस् % तथ्-a गृत्समतिः प्रभुः ॥ HV_23.54 ॥ तथ्-a गृत्समतेः पुत्र्-a $ ब्र्-अह्मण्-अः क्षत्रिय्-a वि/सः & k-a/स्यस्य k-a/सयो r-अजन् % पुत्रो d-इर्घतप्-अस् तथ्-a ॥ HV_23.55 ॥ बभ्-उव d-इर्घतपसो $ विद्व्-अन् धन्वंतरिः सुतः & धन्वंतरेस् तु तनयः % केतुम्-अन् इति वि/स्रुतः ॥ HV_23.56 ॥ अथ्-a केतुमतः पुत्रो $ v-इरो bh-इमरथः स्मृतः & [k: K4 V2 Dn D2 T2 ins.: :k] suto bh-imarathasy-as-id $ divod-असःप्रजे/स्वरः । *HV_23.57*368 | दिवोद्-अस इति ख्य्-अतः % सर्वरक्षःप्रण्-a/सनः ॥ HV_23.57 ॥ एतस्मिन्न् एव k-अले तु $ पुर्-इं v-अर्-अणस्-इं नृपः & /s-उन्य्-अं निवे/सय्-अम् -अस % क्षेमको n-अम r-अक्षसः ॥ HV_23.58 ॥ /सप्त्-a हि s-a मतिमत्-a $ निकुम्भेन मः-अत्मन्-a & /s-उन्य्-a वर्षसहस्रं वै % भवित्र्-इति नरर्षभ ॥ HV_23.59 ॥ तस्य्-अं तु /सप्तम्-अत्र्-अय्-अं $ दिवोद्-असः प्रजे/स्वरः & विषय्-अन्ते पुर्-इं रम्य्-अं % गोमत्य्-अं संन्यवे/sayat ॥ HV_23.60 // [k: Dn G(ed.) ins.: :k] bhadra/स्रेण्यस्य p-उर्वं तु $ पुर्-i v-अर्-अणस्-इभवत् । *HV_23.60*369:1 | यदुवं/सप्रस्-उतस्य $ तपस्य् अभिरतस्य च । *HV_23.60*369:2 | भद्र/स्रेण्यस्य पुत्र्-अण्-अं $ /सतम् उत्तमधन्विन्-अम् & हत्व्-a निवे/सय्-अम् -अस % दिवोद्-असः प्रजे/स्वरः ॥ HV_23.61 ॥ दिवोद्-असस्य पुत्रस् तु $ v-इरो r-अज्-a प्रतर्दनः & प्रतर्दनस्य पुत्रौ द्वौ % वत्सो bh-अर्गव एव च ॥ HV_23.62 ॥ अलर्को r-अजपुत्र/s च $ r-अज्-a संनतिम्-अन् भुवि & हेहयस्य तु d-अय्-अद्यं % हृतव्-अन् वै मः-इपतिः ॥ HV_23.63 ॥ -अजह्रे पितृद्-अय्-अद्यं $ दिवोद्-असहृतं bal-at & [k: K2 ins.: :k] tasy-anvaye suhotro 'bh-ud $ r-aj-a paramadh-अर्मिकः । *HV_23.64*370 | भद्र/स्रेण्यस्य पुत्रेण % दुर्दमेन मः-अत्मन्-a \ दिवोद्-असेन b-अलो हि # घृणय्-a स विसर्जितः ॥ HV_23.64 ॥ अष्ट्-अरथो n-अम नृपः $ सुतो bh-इमरथस्य वै & तेन पुत्रेषु b-अलेषु % प्रहृतं तस्य bh-अरत \ वैरस्य्-अन्तं मः-अर्-अज # क्षत्रियेण विधित्सत्-a ॥ HV_23.65 ॥ [k: K4 इन्स्.: :k] सो ऽप्य् एवं पुत्रसंह्-अरं $ कुर्वन् प?न्चत्वम्-अगतः । *HV_23.65*371 | अलर्कः k-a/सिर्-अजस् तु $ ब्रह्मण्यः सत्यसंगरः & [k: K1 इन्स्.: :k] अलर्कं प्रति r-अज्-अनं $ /स्लोको g-इतः पुर्-अतनम् । *HV_23.66*372 | षष्टिं वर्षसहस्र्-अणि % षष्टिं वर्ष/sat-ani ca ॥ HV_23.66 // [k: K1.4 ?N2.3 V B Dn Ds D2.4.5 T1.4 G1.3.4 ins.: :k] tasy-as-itsumahadr-अज्यं $ r-उपयौवन/s-अलिनः । *HV_23.66*373 | युव्-a r-उपेण संपन्न $ -अस्-इत् k-a/सिकुलोद्वहः & लोप्-अमुद्र्-अप्रस्-अदेन % परम्-अयुर् अव्-अप सः ॥ HV_23.67 ॥ वयसो ऽन्ते मः-अब्-अहुर् $ हत्व्-a क्षेमकर्-अक्षसम् & रम्य्-अं nive/say-am -asa % pur-इं v-अर्-अणस्-इं नृपः ॥ HV_23.68 ॥ अलर्कस्य तु d-अय्-अदः $ क्षेमो n-अम मः-अय/s-अः & [k: ?N1.3 V1.2 B2.3 Dn Ds G(ed.) ins.: :k] क्षेमको n-अम p-अर्थिवः । *HV_23.69a*374:1 |* क्षेमकस्य तु पुत्रो वै । *HV_23.69a*374:2 |* क्षेमस्य केतुम्-अन् पुत्रो % वर्षकेतुस् ततो ऽभवत् ॥ HV_23.69 ॥ वर्षकेतोस् तु d-अय्-अदो $ विभुर् n-अम प्रजे/स्वरः & -अनर्तस् तु विभोः पुत्रः % सुकुम्-अरस् ततो ऽभवत् ॥ HV_23.70 ॥ सुकुम्-अरस्य पुत्रस् तु $ सत्यकेतुर् मः-अरथः & सुतो ऽभवन् मः-अतेज्-a % r-अज्-a परमध्-अर्मिकः \ [k: K4 इन्स्.: :k] करन्तुर् n-अम नृपतिस् $ तस्य पुत्रौ बभ्-उवतुः । *HV_23.71*375:1 | ब्रह्मण्यौ सत्यसंपन्नौ $ bh-argo vatsas tathaiva ca | *HV_23.71*375:2 | vatsasya vatsabh-umis tu # bh-argabh-umis tu bh-argav-at // HV_23.71 // ete tv a;ngirasa.h putr-a $ j-at-a va.m/se 'tha bh-argave & br-अह्मण्-अः क्षत्रिय्-a वै/स्य्-अः % /s-उद्र्-a/s च भरतर्षभ ॥ HV_23.72 ॥ [k: D6 T1.2.4 G M4 ins.: :k] karmabhis te tapom-उलैः $ स्थित्-अःकुरुकुलोद्वह । *HV_23.72*376 | सुहोत्रस्य बृहत् पुत्रो $ बृहतस् tanay-as त्रयः & अजम्-इढो द्विम्-इढ/s च % पुरुम्-इढ/s च v-इर्यव्-अन् ॥ HV_23.73 ॥ अजम्-इढस्य पत्न्यस् तु $ तिस्रो वै य/सस्-अन्वित्-अः & n-इल्-i च के/सिन्-i चैव % dh-उमिन्-i च वर्-a;ngan-a ॥ HV_23.74 // अजम्-इढस्य के/सिन्य्-अं $ जज्?ने जह्नुः प्रत्-अपव्-अन् & य -अजह्रे मः-असत्त्रं % सर्वमेधम् मः-अमखम् ॥ HV_23.75 ॥ पतिलोभेन यं ga;ng-a $ वितते ऽभिसस्-अर ह & नेच्छतः pl-avay-am -asa % tasya ga;ng-a ca tat सदः ॥ HV_23.76 ॥ तय्-a च प्ल्-अवितं दृष्ट्व्-a $ यज्?नव्-अटं समन्ततः & सौहोत्रिर् अब्रव्-इद् ga;ng-अं % क्रुद्धो भरतसत्तम ॥ HV_23.77 ॥ एष ते त्रिषु लोकेषु $ संक्षिप्य्-अपः पिब्-अम्य् अहम् & अस्य ga;nge ऽवलेपस्य % सद्यः फलम् अव्-अप्नुहि ॥ HV_23.78 ॥ ततः p-इत्-अं mah-atm-ano $ ga;ng-अं दृष्ट्व्-a महर्षयः & उपनिन्युर् मः-अभ्-अग्-अं % दुहितृत्व्-अय j-अह्नव्-इम् ॥ HV_23.79 ॥ युवन्-a/स्वस्य पुत्र्-इं तु $ k-अवेर्-इं जह्नुर् -अवहत् & ga;ng-a/s-अपेन देः-अर्धं % यस्य्-अः प/स्च्-अन् नद्-इकृतम् ॥ HV_23.80 ॥ जह्नोस् तु दयितः पुत्रो $ अजको n-अम v-इर्यव्-अन् & अजकस्य तु d-अय्-अदो % बल्-अक्-a/स्वो मः-इपतिः ॥ HV_23.81 ॥ बभ्-उव मृगय्-a/s-इलः $ कु/सिकस् तस्य c-अत्मजः & पह्लवैः सह संवृद्धो % r-अज्-a वनचरैः स ह ॥ HV_23.82 ॥ कु/सिकस् तु तपस् तेपे $ पुत्रम् इन्द्रसमं प्रभुः & लभेयम् इति तं /sakras % tr-as-ad abhyetya jaj?niv-an // HV_23.83 // sa g-adhir abhavad r-aj-a $ maghav-an kau/सिकः स्वयम् & वि/स्व्-अमित्रस् तु g-अधेयो % r-अज्-a वि/स्वरथ/s च ह ॥ HV_23.84 ॥ वि/स्वजिद् वि/स्वकृच् चैव $ तथ्-a सत्यवत्-i नृप & .rc-ik-aj jamadagnis tu % satyavaty-am aj-ayata // HV_23.85 // vi/sv-amitrasya tu sut-a $ devar-at-adaya.h sm.rt-a.h & prakhy-at-as त्रिषु लोकेषु % तेष्-अं n-अम्-अनि मे /सृणु ॥ HV_23.86 ॥ देव/स्रव्-अः kati/s caiva $ yasm-at k-aty-ayan-अः स्मृत्-अः & /s-अल्-अपतिर् हिरण्य्-अक्षो % रेणुर् यस्य्-अथ रेणुक्-a ॥ HV_23.87 ॥ s-अंकृत्यो g-अलवो r-अजन् $ मौद्गल्य/स्वेति वि/स्रुत्-अः & तेष्-अं khy-at-ani gotr-अणि % कौ/सिक्-अन्-अं मः-अत्मन्-अम् ॥ HV_23.88 ॥ p-अणिनो बभ्रव/s चैव $ dh-अनंजय्य्-अस् तथैव च & p-अर्थिव्-a देवर्-अत्-a/s च % s-ala;nk-अयनसौ/स्रव्-अः ॥ HV_23.89 ॥ लोहित्य्-a यमद्-उत/s च $ तथ्-a k-अर्-इषयः स्मृत्-अः & वि/स्रुत्-अः कौ/सिक्-a r-अजंस् % तथ्-अन्ये सैन्धव्-अयन्-अः \ ऋष्यन्तरविव्-अह्य्-a/s च # कौ/सिक्-a बहवः स्मृत्-अः ॥ HV_23.90 ॥ पौरवस्य मः-अर्-अज $ ब्रह्मर्षेः कौ/सिकस्य च & संबन्धो ह्य् अस्य वं/से ऽस्मिन् % ब्रह्मक्षत्रस्य वि/स्रुतः ॥ HV_23.91 ॥ वि/स्व्-अमित्र्-अत्मज्-अन्-अं तु $ /सुनः/सेपो ऽग्रजः स्मृतः & bh-अर्गवः कौ/सिकत्वं हि % प्र्-अप्तः स मुनिसत्तमः ॥ HV_23.92 ॥ /सबर्-अदय/s च सप्त्-अन्ये $ वि/स्व्-अमित्रस्य वै सुत्-अः & दृषद्वत्-इसुत/s c-अपि % वि/स्व्-अमित्र्-अद् अथ्-अष्टकः ॥ HV_23.93 ॥ अष्टकस्य सुतो लौहिः $ प्रोक्तो जह्नुगणो मय्-a & -अजम्-इढो ऽपरो वं/सः % /स्र्-उयत्-अं भरतर्षभ ॥ HV_23.94 ॥ अजम्-इढ्-at tu n-ily-अं वै $ सु/s-अन्तिर् उदपद्यत & पुरुज्-अतिः सु/s-अन्तेस् तु % b-अह्य्-a/स्वः पुरुज्-अतितः ॥ HV_23.95 ॥ b-अह्य्-a/स्वतनय्-अः प?न्च $ बभ्-उवुर् अमरोपम्-अः & मुद्गलः सृ?न्जय/s चैव % r-अज्-a बृहदिषुस् तथ्-a ॥ HV_23.96 ॥ यव्-इनर/s च विक्र्-अन्तः $ कृमिल्-a/स्व/s च प?न्चमः & प?न्चेमे रक्षण्-अय्-अलं % दे/s-अन्-अम् इति वि/स्रुत्-अः ॥ HV_23.97 ॥ प?न्च्-अन्-अं viddhi p-a?nc-al-an $ sph-it-an पुण्यजन्-अवृत्-अन् & अलं संरक्षणे तेष्-अं % p-a?न्च्-अल्-a इति वि/स्रुत्-अः ॥ HV_23.98 ॥ मुद्गलस्य तु d-अय्-अदो $ मौद्गल्यः सुमः-अय/s-अः & [k: K ?N2.3 V B D T4 G4 ins.: :k] sarva ete mah-atm-अनः $ क्षत्रोपेत्-अद्विज्-अतयः । *HV_23.99*377:1 | एते ह्य् a;ngirasa.h पक्षं $ सं/स्रित्-अः कण्वमौद्गल्-अः ॥ *HV_23.99*377:2 | मुद्गलस्य सुतो ज्येष्ठो $ ब्रह्मर्षिः सुमः-अतप्-अः । *HV_23.99*377:3 | इन्द्रसेन्-a यतो गर्भं % वध्र्य/स्वं pratyapadyata ॥ HV_23.99 // [k: N (except /S1 ?N1) T1.2.4 G M4 ins.: :k] vadhrya/sv-an मिथुनंजज्?ने $ मेनक्-अय्-अम् इति /स्रुतिः । *HV_23.99*378:1 | दिवोद्-अस/s च r-अजर्षिर् $ अहल्य्-a च य/सस्विन्-i ॥ *HV_23.99*378:2 | /सरद्वतस्य d-अय्-अदम् $ अहल्य्-a संप्रस्-उयत । *HV_23.99*378:3 | /सत्-अनन्दम् ऋषि/स्रेष्ठं $ तस्य्-अपि सुमः-अय/s-अः । *HV_23.99*378:4 | पुत्रः सत्यधृतिर् n-अम $ धनुर्वेदस्य p-अरगः ॥ *HV_23.99*378:5 | तस्य सत्यधृते रेतो $ दृष्ट्व्-अप्सरसम् अग्रतः । *HV_23.99*378:6 | अथ स्कन्नं /सरस्तम्बे $ मिथुनं समपद्यत ॥ *HV_23.99*378:7 | कृपय्-a तच् च जग्र्-अह $ /संतनुर् मृगय्-अं गतः । *HV_23.99*378:8 | कृपः स्मृतः स वै तस्म्-अद् $ गौतम्-i च कृप्-i तथ्-a । *HV_23.99*378:9 | एते /s-अरद्वत्-अः प्रोक्त्-a $ एते ते गौतम्-अः स्मृत्-अः ॥ *HV_23.99*378:10 | अत -उर्ध्वं प्रवक्ष्य्-अमि $ दिवोद्-असस्य संततिं । *HV_23.99*378:11 | दिवोद्-असस्य d-अय्-अदो $ ब्रह्मर्षिर् मित्रयुर् नृपः ॥ *HV_23.99*378:12 | मैत्रेय्-अण्-अं ततः somo $ maitrey-as tu ततः स्मृत्-अः । *HV_23.99*378:13 | एते विप?न्चित्-अः पक्ष्-अः $ क्षत्रोपेत्-as tu bh-argav-a.h | *HV_23.99*378:14 | -as-it pa?न्चवनः पुत्रः $ सृ?न्जयस्य मः-अत्मनः & सुतः प?न्चवनस्य्-अपि % सोमदत्तो मः-इपतिः ॥ HV_23.100 ॥ सोमदत्तस्य d-अय्-अदः $ सहदेवो मः-अय/s-अः & सहदेवसुत/s c-अपि % सोमको n-अम p-अर्थिवः ॥ HV_23.101 ॥ [k: N (except /S1 ?N1) T2.4 G M4 ins.: :k] ajam-इढ्-अत् पुनर् j-अतः $ क्ष्-इणे वं/से तु सोमकः । *HV_23.101*379 | सोमकस्य सुतो जन्तुर् $ यस्य पुत्र/सतं बभौ & तेष्-अं यव्-इय्-अन् पृषतो % द्रुपदस्य पित्-a प्रभुः ॥ HV_23.102 ॥ [k: N (except /S1 ?N1) T1.2.4 G M4 ins.: :k] धृष्टद्युम्नः तुद्रुपद्-अद् $ धृष्टकेतु/s च तत्सुतः ॥ *HV_23.102*380:1 | -अजम्-इढ्-अः स्मृत्-a hy ete $ mah-atm-anas tu somak-अः । *HV_23.102*380:2 | पुत्र्-अण्-अम् अजम्-इढस्य $ सोमकत्वं मः-अत्मनः । *HV_23.102*380:3 | महिष्-i त्व् अजम्-इढस्य $ dh-उमिन्-i पुत्रगृद्धिन्-i & तृत्-इय्-a तव p-उर्वेष्-अं % जनन्-i पृथिव्-ipate ॥ HV_23.103 // s-a tu putr-arthin-i dev-i $ vratacary-asam-ahit-a & tapo वर्ष्-a/सतं तेपे % स्त्र्-इभिः परमदु/स्चरम् ॥ HV_23.104 ॥ हुत्व्-अग्निं विधिवत् s-a तु $ पवित्रमितभोजन्-a & अग्निहोत्रकु/सेष्व् एव % सुष्व्-अप जनमेजय ॥ HV_23.105 ॥ dh-उमिन्य्-a स तय्-a देव्य्-a $ अजम्-इढः समेयिव्-अन् & ऋक्षं s-a जनय्-अम् -अस % dh-उमवर्णं सुदर्/सनम् ॥ HV_23.106 ॥ ऋक्ष्-अत् संवरणो जज्?ने $ कुरुः संवरण्-अत् तथ्-a & यः प्रय्-अग्-अद् अपक्रम्य % कुरुक्षेत्रं cak-ara ha ॥ HV_23.107 // [k: ?N2.3 V2 Ds D3--5 (V1 after 108b) ins.: :k] tad vaitat sa mah-abh-ago $ वर्ष्-अणि सुबः-उन्य् अथ । *HV_23.107*381:1 | तप्यम्-अने तद्-a /सक्रो $ यत्र्-अस्य वरदो बभौ । *HV_23.107*381:2 | पुण्यं च रमण्-इयं च $ पुण्यकृद्भिर् निषेवितम् & तस्य्-अन्वव्-अयः सुमः-अन् % यस्य n-अम्न्-a स्थ कौरव्-अः ॥ HV_23.108 ॥ कुरो/s च पुत्र्-a/s चत्व्-अरः $ सुधन्व्-a सुधनुस् तथ्-a & पर्-इक्षिच् च मः-अब्-अहुः % प्रवर/s c-अरिमेजयः ॥ HV_23.109 ॥ [k: all Mss. (except /S1 ?N1 M1--3; K2 after 107b; ?N3 V1 B3 after 110b)ins.: :k] sudhanvanas tu d-ay-अदः $ सुहोत्रो मतिम्-अन् स्मृतः । *HV_23.109*382:1 | च्यवनस् तस्य पुत्रस् तु $ r-अज्-a धर्म्-अर्थकोविदः ॥ *HV_23.109*382:2 | च्यवन्-अत् कृतयज्?नस् तु $ इष्ट्व्-a यज्?नैः स धर्मवित् । *HV_23.109*382:3 | वि/स्रुतं जनय्-अम् -अस $ पुत्रम् इन्द्रसखं नृपः ॥ *HV_23.109*382:4 | चैद्योपरिचरं v-इरं $ वसुं n-अम्-अन्तरिक्षगम् । *HV_23.109*382:5 | चैद्योपरिचर्-अज् जज्?ने $ गिरिक्-a सप्त m-अनव्-अन् ॥ *HV_23.109*382:6 | मः-अरथो मगधर्-अड् $ वि/स्रुतो यो बृहद्रथः । *HV_23.109*382:7 | प्रत्यग्रहः कु/स/s चैव $ यम् -अहुर् मणिव्-अहनम् । *HV_23.109*382:8 | m-अरुत/s च यदु/s चैव $ मत्स्यक्-अल्-i च सत्तमः ॥ *HV_23.109*382:9 | बृहद्रथस्य d-अय्-अदः $ कु/s-अग्रो n-अम वि/स्रुतः । *HV_23.109*382:10 | कु/s-अग्रस्य्-अत्मजो विद्व्-अन् $ ऋषभो n-ama v-iryav-an || *HV_23.109*382:11 | d-ay-adas tasya vikr-anto $ r-aj-a सत्यहितः स्मृतः । *HV_23.109*382:12 | तस्य पुत्रः sa dharm-atm-a $ n-amn-a -urjas tu jaj?niv-an | *HV_23.109*382:13 | -urjasya संभवः पुत्रो $ यस्य जज्?ने स v-इर्यव्-अन् ॥ *HV_23.109*382:14 | /सकले द्वे स वै j-अतो $ जरय्-a संधितः स. तु । *HV_23.109*382:15 | जरय्-a संधितो यस्म्-अज् $ जर्-असंधस् ततः स्मृतः ॥ *HV_23.109*382:16 | सर्वक्षत्रस्य जेत्-असौ $ जर्-असंधो मः-अबलः । *HV_23.109*382:17 | जर्-असंधस्य पुत्रो वै $ सहदेवः प्रत्-अपव्-अन् ॥ *HV_23.109*382:18 | सहदेव्-अत्मजः /स्र्-इम्-अन् $ उद्-अयिः स मः-अय/s-अः । *HV_23.109*382:19 | उद्-अयिर् जनय्-अम् -अस $ पुत्रं परमध्-अर्मिकम् । *HV_23.109*382:20 | /स्रुतधर्मेति n-अम्-अनं $ मगध्-अन् यो ऽवसद् विभुः । *HV_23.109*382:21 | [k: K1 Dn Ds D2.3 after line 11 of *382 ins.: :k] वृषभस्य तुद्-अय्-अदः $ पुष्पव्-अन् n-अम dh-अर्मिकः । *HV_23.109*382A | पर्-इक्षितस् तु तनयो $ dh-अर्मिको जनमेजयः & [k: K ?N2 V2.3 B1.2 D T G1--4 (V1 B3 after *382; ?N3 after the second occurrence of 10a--b repeated after *382) ins.: :k] janamejayasya d-ay-ad-as $ traya eva mah-arath-a.h | *HV_23.110*383 | [k: K1--3 ?N2.3 V B1 Ds D1--4 after *383 cont.: :k] jahnos तुकथयिष्य्-अमि $ यत्र j-अतो ऽसि p-अर्थिव ॥ *HV_23.110*384:1 | जह्नुस् त्व् अजनयत् पुत्रं $ सुरथं n-अम bh-उमिपम् । *HV_23.110*384:2 | /स्रुतसेनो ऽग्रसेनौ च % bh-इमसेन/s च n-अमतः ॥ HV_23.110 ॥ [k: K2--4 ?N2.3 V B D (except D6) T3.4 ins.: :k] ete sarve mah-abh-ag-a $ vikr-ant-a bala/s-अलिनः । *HV_23.110*385 | जनमेजयस्य पुत्रौ तु $ सुरथो मतिम्-अंस् तथ्-a & सुरथस्य तु विक्र्-अन्तः % पुत्रो जज्?ने विद्-उरथः ॥ HV_23.111 ॥ विद्-उरथस्य d-अय्-अद $ ऋक्ष एव मः-अरथः & द्वित्-इयः स बभौ r-अज्-a % n-अम्न्-a तेनैव संज्?नितः ॥ HV_23.112 ॥ द्व्-अव् ऋक्षौ तव वं/से ऽस्मिन् $ द्व्-अव् एव च पर्-इक्षितौ & bh-imasen-as trayo r-ajan % dv-av eva janamejayau // HV_23.113 // ऋक्षस्य तु द्वित्-इयस्य $ bh-इमसेनो ऽभवत् सुतः & प्रत्-इपो bh-इमसेनस्य % प्रत्-इपस्य तु /s-अंतनुः \ देव्-अपिर् b-अह्लिक/s चैव # त्रय एव मः-अरथ्-अः ॥ HV_23.114 ॥ /s-अंतनोः प्रसवस् त्व् एष $ यत्र j-अतो ऽसि p-अर्थिव & b-अह्लिकस्य तु r-अज्यं वै % सप्तब्-अह्ल्यं वि/s-अं पते ॥ HV_23.115 ॥ b-अह्लिकस्य सुत/s चैव $ सोमदत्तो मः-अय/s-अः & jaj?nire somadatt-at tu % bh-urir bh-uri/srav-अः /सलः ॥ HV_23.116 ॥ उप्-अध्य्-अयस् तु देव्-अन्-अं $ देव्-अपिर् अभवन् मुनिः & च्यवनस्य पुत्रः कृतक % इष्ट/s c-as-in mah-अत्मनः ॥ HV_23.117 ॥ /s-अंतनुस् त्व् अभवद् r-अज्-a $ कौरव्-अण्-अं धुरंधरः ॥ HV_23.118 ॥ [k: all Mss. (except /S1 ?N1 M1--3) ins.: :k] /s-अंतनोःसंप्रवक्ष्य्-अमि $ यत्र j-अतो ऽसि p-अर्थिव ॥ *HV_23.118*386:1 | g-a;nga.m देवव्रतं n-अम $ पुत्रं सो ऽजनयत् प्रभुः । *HV_23.118*386:2 | स तु bh-इष्म इति ख्य्-अतः $ p-अण्डव्-अन्-अं पित्-अमहः । *HV_23.118*386:3 | k-अल्-i विचित्रव्-इर्यं तु $ जनय्-अम् -अस bh-अरत & /s-अंतनोर् दयितं पुत्रं % dharm-atm-anam अकल्मषम् ॥ HV_23.119 ॥ कृष्णद्वैप्-अयनच् चैव $ क्षेत्रे वैचित्रव्-इर्यके & धृतर्-अष्ट्रं च p-अण्डुं च % विदुरं c-apy aj-ijanat // HV_23.120 // [k: all Mss. (except /S1 ?N1 M1--3; K1.3 ?N2 V3 D1.2.4 after the firstoccurrence of 119a--b) ins.: :k] dh.rtar-a.s.tras tu g-andh-ary-अं $ पुत्र्-अनजनयच् छतम् । *HV_23.120*387:1 | तेष्-अं दुर्योधनः /स्रेष्ठः $ सर्वेष्-अम् एव स प्रभुः । *HV_23.120*387:2 | p-अण्डोर् धनंजयः पुत्रः $ सौभद्रस् तस्य c-अत्मजः & अभिमन्योः पर्-इक्षित् तु % पित्-a तव जने/स्वर ॥ HV_23.121 ॥ एष ते पौरवो वं/सो $ यत्र j-अतो ऽसि p-अर्थिव & तुर्वसोस् तु प्रवक्ष्य्-अमि % द्रुह्यो/s c-अनोर् यदोस् तथ्-a ॥ HV_23.122 // तुर्वसोस् तु सुतो वह्निर् $ वह्नेर् गोभ्-अनुर् -अत्मजः & गोभ्-अनोस् तु सुतो r-अज्-a % त्रि/s-अनुर् अपर्-अजितः ॥ HV_23.123 ॥ करंधमस् तु त्रि/s-अनोर् $ मरुत्तस् तस्य c-अत्मजः & अन्यस् त्व् -अविक्षितो r-अज्-a % मरुत्तः कथितस् तव ॥ HV_23.124 ॥ अनपत्यो ऽभवद् r-अज्-a $ यज्व्-a विपुलदक्षिणः & दुहित्-a संमत्-a n-अम % तस्य्-अस्-इत् पृथिव्-इपतेः ॥ HV_23.125 ॥ दक्षिण्-अर्थं हि s-a दत्त्-a $ संवर्त्-अय मः-अत्मने & दुःषन्तं पौरवं c-अपि % लेभे पुत्रम् अकल्मषम् ॥ HV_23.126 ॥ एवं यय्-अतेः /s-अपेन $ जर्-असंक्रमणे तद्-a & पौरवं तुर्वसोर् वं/सः % प्रविवे/स नृपोत्तम ॥ HV_23.127 ॥ दुःषन्तस्य तु d-अय्-अदः $ /सरुत्थ्-अमः प्रजे/स्वरः & /sarutth-am-ad ath-akr-इड/s % चत्व्-अरस् तस्य c-अत्मज्-अः ॥ HV_23.128 ॥ p-अण्ड्य/s च केरल/s चैव $ कोल/s चोल/s च p-अर्थिवः & तेष्-अं जनपद्-अः स्फ्-इत्-अः % p-अण्ड्य/s चोल/s च केरल्-अः ॥ HV_23.129 ॥ द्रुह्योस् तु तनयो r-अजन् $ बभ्रुसेन/s च p-अर्थिवः & a;ng-अरसेतुस् तत्पुत्रो % मरुत्-अं पतिर् उच्यते ॥ HV_23.130 ॥ यौवन्-a/स्वेन समरे $ कृच्छ्रेण निहतो बल्-i & युद्धं sumahad -as-id dhi % m-as-an pari caturda/sa // HV_23.131 // a;ng-arasya tu d-ay-ado $ g-andh-aro n-ama p-अर्थिवः & ख्य्-अयते यस्य n-अम्न्-a वै % g-अन्ध्-अरविषयो मः-अन् \ g-अन्ध्-अरदे/सज्-a/s चैव # तुरग्-a v-अजिन्-अं वर्-अः ॥ HV_23.132 ॥ अनोस् तु पुत्रो धर्मो ऽभ्-उद् $ धृतस् तस्य्-अत्मजो ऽभवत् & धृत्-at tu duduho jaj?ne % pracet-as tasya c-atmaja.h \ pracetasa.h sucet-as tu # k-irtit-a hy anavo may-a // HV_23.133 // [k: all Mss. (except /S1 K1 ?N1 M1--3) ins.: :k] yador वं/संप्रवक्ष्य्-अमि $ ज्येष्ठस्योत्तमतेजसः । *HV_23.133*388:1 | विस्तरेणनुप्-urvy-a ca $ gadato me ni/s-amaya | *HV_23.133*388:2 | [k: D2 after *388 cont.: :k] yasya /स्रवणम्-अत्रेण $ p-अतकेभ्यःप्रमुच्यते । *HV_23.133*389 | बभ्-उवुस् तु यदोः पुत्र्-अः $ प?न्च देवसुतोपम्-अः & सहस्रदः पयोद/s च % क्रोष्ट्-a n-ilo '?njikas tath-a // HV_23.134 // sahasradasya d-ay-ad-as $ त्रयः परमध्-अर्मिक्-अः & [k: D2 इन्स्.: :k] /सतजिन् n-अम p-अर्थिवः । *HV_23.135a*390:1 |* /सतजितः सुत्-अः khy-at-as । *HV_23.135a*390:2 |* hehaya/s ca haya/s caiva % r-ajan वेणुहयस् तथ्-a ॥ HV_23.135 // हेहयस्य्-अभवत् पुत्रो $ धर्मनेत्र इति /स्रुतः & धर्मनेत्रस्य k-अन्तस् तु % k-अन्तपुत्र्-अस् ततो ऽभवन् ॥ HV_23.136 ॥ [k: /S1 K1 इन्स्.: :k] s-अह?न्जस्य महिष्म्-अंस् तु $ भद्र/स्रेण्य/s चतत्सुतः । *HV_23.136*391 | [k: all Mss. (except /S1 ?N1 M1--3; K1 after *391) ins.: :k] s-aha?njan-i n-amapur-i $ tena r-aj?n-a nive/sit-a || *HV_23.136*392:1 | s-aha?njasya tu d-ay-ado $ महिष्म्-अन् n-अम p-अर्थिवः । *HV_23.136*392:2 | m-अहिष्मत्-i n-ama pur-i $ yena r-aj?n-a nive/sit-a || *HV_23.136*392:3 | -as-in महिष्मतः पुत्रो $ भद्र/स्रेण्यः prat-apav-an । *HV_23.136*392:4 | [k: K1.3.4 B2 Dn G3 after *392 (/S1 after *391) cont.: :k] v-ar-a.nasyadhipo r-aj-a $ kathita.h p-urvam eva tu | *HV_23.136*393 | [k: all Mss. (except ?N1 M1--3) after *392 (/S1 K1.3.4 B2 Dn G3 after *393)cont.: :k] bhadra/स्रेण्यस्य d-अय्-अदो $ दुर्दमो n-अम वि/स्रुतः ॥ *HV_23.136*394:1 | दुर्दमस्य सुतो dh-इम्-अन् $ कनको n-अम n-अमतः । *HV_23.136*394:2 | कनकस्य तु d-अय्-अद्-a/s $ चत्व्-अरो लोकवि/स्रुत्-अः । *HV_23.136*394:3 | कृतव्-इर्यः कृतौज्-a/s च $ कृतधन्व्-a तथैव च & कृत्-अग्नि/s च चतुर्थो ऽभ्-उत् % कृतव्-iry-at tath-अर्जुनः ॥ HV_23.137 ॥ यः स b-अहुसहस्रेण $ सप्तद्व्-इपे/स्वरो ऽभवत् & जिग्-अय पृथिव्-इम् एको % रथेन्-अदित्यवर्चस्-a ॥ HV_23.138 // स हि वर्ष/सतं तप्त्व्-a $ तपः paramadu/scaram & dattam -ar-adhay-am -asa % k-artav-iryo 'trisa.mbhavam // HV_23.139 // tasmai datto var-an pr-ad-ac $ caturo bh-उरितेजसः & p-उर्वं b-अहुसहस्रं तु % प्र्-अर्थितं परमं वरम् ॥ HV_23.140 ॥ अधर्मे dh-इयम्-अनस्य $ सद्भिः स्य्-अन् मे निबर्हणम् & उग्रेण पृथिव्-इं जित्व्-a % धर्मेणैव्-अनुर?न्जनम् ॥ HV_23.141 ॥ संग्र्-am-an subah-u?n jitv-a $ hatv-a c-ar-in sahasra/सः & संग्र्-अमे वर्तम्-अनस्य % वधं c-अभ्यधिक्-अद् रणे ॥ HV_23.142 ॥ तस्य b-अहुसहस्रं तु $ युध्यतः kila bh-arata & yog-ad yoge/svarasy-agre % pr-adurbhavati m-ayay-a // HV_23.143 // तेनेयं पृथिव्-i कृत्स्न्-a $ सप्तद्व्-इप्-a सपत्तन्-a & ससमुद्र्-a सनगर्-a % उग्रेण विधिन्-a जित्-a ॥ HV_23.144 // तेन सप्तसु द्व्-इपेषु $ sapta yaj?na/sat-ani vai & pr-apt-ani vidhin-a r-aj?n-a % /sr-uyante janamejaya // HV_23.145 // sarve yaj?n-a mah-ab-aho $ tasy-asan bh-उरिदक्षिण्-अः & सर्वे k-a?न्चनय्-उप्-a/s च % सर्वे k-a?न्चनवेदयः ॥ HV_23.146 ॥ सर्वे देवैर् मः-अर्-अज $ विम्-अनस्थैर् अलंकृत्-अः & गन्धर्वैर् अप्सरोभि/s च % नित्यम् एवोप/सोभित्-अः ॥ HV_23.147 ॥ यस्य यज्?ने जगौ g-अथ्-अं $ gandharvo n-aradas tath-a & var-id-as-atmajo vidv-an % mahimn-a tasya विस्मितः ॥ HV_23.148 ॥ न n-उनं k-अर्तव्-इर्यस्य $ गतिं y-अस्यन्ति p-अर्थिव्-अः & यज्?नैर् d-अनैस् तपोभिर् v-a % विक्रमेण /srutena v-a ॥ HV_23.149 // [k: K4 (marg.) ins.: :k] pa?nc-a/s-itisahasr-अणि $ अव्य्-अहतबलः सम्-अः । *HV_23.149*395:1 | अकरोद् अर्जुनो r-अज्यं $ हरिं चैव्-अन्वहं स्मरन् । *HV_23.149*395:2 | अनष्टवित्तस्मरणे $ बुभुजे ऽक्षय्यषड्वसु । *HV_23.149*395:3 | स हि सप्तसु द्व्-इपेषु $ खड्ग्-i carm-i /sar-asan-i & rath-i dv-ip-an anucaran % yog-i sa.md.r/syate n.rbhi.h // HV_23.150 // [k: K1--3 ?N2.3 V B Dn Ds D2--6 T2 G1--3.5 M4 ins.: :k] अनष्टद्रव्यत्-a चैव $ न /सोको न च विभ्रमः । *HV_23.150*396:1 | प्रभ्-अवेण मः-अर्-अज्?नः $ प्रज्-a धर्मेण रक्षतः ॥ *HV_23.150*396:2 | स सर्वरत्नभ्-अक् सम्र्-अट् $ चक्रवर्त्-i बभ्-उव ह । *HV_23.150*396:3 | स एव प/सुप्-अलो ऽभ्-उत् $ क्षेत्रप्-अलः स एव च । *HV_23.150*396:4 | स एव वृष्ट्य्-a पर्जन्यो $ योगित्व्-अद् अर्जुनो ऽभवत् ॥ *HV_23.150*396:5 | स वै b-अहुसहस्रेण $ ज्य्-अघ्-अतकठिनत्वच्-a । *HV_23.150*396:6 | bh-अति र/स्मिसहस्रेण $ /सरद्-इव च bh-अस्करः ॥ *HV_23.150*396:7 | स हि n-अग्-अन् मनुष्येषु $ m-अहिष्मत्य्-अं मः-अद्युतिः । *HV_23.150*396:8 | कर्कोटकसुत्-a?n जित्व्-a $ पुर्य्-अं तस्य्-अं न्यवे/सयत् ॥ *HV_23.150*396:9 | स वै वेगं समुद्रस्य $ प्र्-अवृट्क्-अले ऽम्बुजेक्षणः । *HV_23.150*396:10 | क्र्-इडन्न् इव भुजोद्भिन्नं $ प्रतिस्रोत/s चक्-अर ह ॥ *HV_23.150*396:11 | लुण्ठित्-a क्र्-इडत्-a तेन $ फेनस्रग्द्-अमम्-अलिन्-i । *HV_23.150*396:12 | चलद्-उर्मिसहस्रेण $ /sa;nkit-अभ्येति नर्मद्-a ॥ *HV_23.150*396:13 | तस्य b-अहुसहस्रेण $ क्षुभ्यम्-अणे mahodadhau । *HV_23.150*396:14 | bhay-an nil-in-a ni/sce.s.t-a.h $ p-at-alasth-a mah-asur-अः ॥ *HV_23.150*396:15 | c-उर्ण्-इकृतमः-अव्-इचिं $ चलन्म्-इनमः-अतिमिम् । *HV_23.150*396:16 | m-अरुत्-अविद्धफेनौघम् $ -अवर्तक्षोभदुःसहम् ॥ *HV_23.150*396:17 | प्र्-अवर्तयत् तद्-a r-अज्-a $ सहस्रेण च b-अहुन्-a । *HV_23.150*396:18 | देव्-असुरसम्-अक्षिप्तः $ क्ष्-इरोदम् इव मन्दरः ॥ *HV_23.150*396:19 | मन्दरक्षोभचकित्-a $ अमृतोत्प्-अद/sa;nkit-अः । *HV_23.150*396:20 | सहसोत्पतित्-a bh-इत्-a $ bh-इमं दृष्ट्व्-a नृपोत्तमम् ॥ *HV_23.150*396:21 | नत्-a नि/स्चलम्-उर्ध्-अनो $ बभ्-उवुस् ते महोरग्-अः । *HV_23.150*396:22 | s-अय्-अह्ने कदल्-इखण्डैः $ kampit-as tasya v-ayun-a || *HV_23.150*396:23 | sa vai baddhv-a dhanur jy-abhir $ उत्सिक्तं प?न्चभिः /सरैः । *HV_23.150*396:24 | la;nke/सं मोहयित्व्-a तु $ सबलं r-अवणं बल्-अत् । *HV_23.150*396:25 | निर्जित्यैव सम्-अन्-इय $ m-अहिष्मत्य्-अं बबन्ध तम् ॥ *HV_23.150*396:26 | /स्रुत्व्-a तु बद्धं पौलस्त्यं $ r-अवणं त्व् अर्जुनेन तु । *HV_23.150*396:27 | ततो गत्व्-a पुलस्त्यस् तम् $ अर्जुनं ददृ/से स्वयम् । *HV_23.150*396:28 | मुमोच रक्षः पौलस्त्यं $ पुलस्त्येन्-अनुय्-अचितः ॥ *HV_23.150*396:29 | यस्य b-अहुसहस्रस्य $ बभ्-उव ज्य्-अतलस्वनः । *HV_23.150*396:30 | युग्-अन्ते त्व् अम्बुदस्येव $ स्फुटतो ह्य् a/सनेर् इव ॥ *HV_23.150*396:31 | अहो बत मृधे v-इर्यं $ bh-अर्गवस्य यद् अच्छिनत् । *HV_23.150*396:32 | r-अज्?नो b-अहुसहस्रं तु $ हैमं t-अलवनं यथ्-a ॥ *HV_23.150*396:33 | तृषितेन कद्-a चित् स $ भिक्षित/s citrabh-anun-a | *HV_23.150*396:34 | [k: ?N2.3 V B2.3 D5 after line 2 of *396 (Dn after line 3) ins.: :k] pa?nc-a/s-itisahasr-अणि $ वर्ष्-अण्-अं वै नर्-अधिपः । *HV_23.150*396A | [k: B2 after line 13 of *396 ins.: :k] uv-asa t-am anusarann $ avag-अढोमः-अर्णवं । *HV_23.150*396B:1 | चक्-अरोद्धतवेल्-अन्तम् $ k-अलप्र्-अवृडुद्धतं । *HV_23.150*396B:2 | स भिक्ष्-अम् अदद्-अद् v-इरः $ सप्त द्व्-इप्-अन् विभ्-अवसोः & [k: K2 ?N2.3 V B Dn Ds D2.3.5.6 T2 G1--3.5 M4 ins.: :k] pur-अणिग्र्-अमघोष्-अं/s च $ विषय्-अं/s चैव सर्व/सः । *HV_23.151*397:1 | जज्व्-अल तस्य सर्व्-अणि $ चित्रभ्-अनुर् दिधक्षय्-a ॥ *HV_23.151*397:2 | स तस्य पुरुषेन्द्रस्य $ प्रभ्-अवेण मः-अत्मनः । *HV_23.151*397:3 | दद्-अह k-अर्तव्-इर्यस्य $ /सैल्-अं/s चैव वन्-अनि च ॥ *HV_23.151*397:4 | स /s-उन्यम् -a/स्रमं रम्यं $ वरुणस्य्-अत्मजस्य वै । *HV_23.151*397:5 | दद्-अह बलवद्भ्-इत/s $ चित्रभ्-अनुः स हैहयः । *HV_23.151*397:6 | यं लेभे वरुणः पुत्रं $ पुर्-a bh-अस्वन्तम् उत्तमम् । *HV_23.151*397:7 | वसिष्ठं n-अम स मुनिः $ ख्य्-अत -अपव इत्य् उत । *HV_23.151*397:8 | यत्र्-अपवस् तु तं क्रोध्-अच् % छप्तव्-अन् अर्जुनं विभुः ॥ HV_23.151 ॥ यस्म्-अन् न वर्जितम् इदं $ वनं ते मम हेहय & तस्म्-अत् ते दुष्करं कर्म % कृतम् अन्यो हरिष्यति \ अर्जुनो n-अम कौरव्यः # p-अण्डवः कुन्तिनन्दनः ॥ HV_23.152 ॥ [k: all Mss. (except /S1 T1 M1--3; D6 T2 G M4 after 153b) ins.: :k] r-amo n-amamah-ab-ahur $ j-अमदग्न्यः प्रत्-अपव्-अन् । *HV_23.152*398 | छित्त्व्-a b-अहुसहस्रं ते $ प्रमथ्य तरस्-a बल्-i & तपस्व्-i ब्र्-अह्मण/s च त्व्-अं % हनिष्यति स bh-अर्गवः ॥ HV_23.153 ॥ अनष्टद्रव्यत्-a यस्य $ बभ्-उव्-अमित्रकर्/सन & प्रभ्-अवेण नरेन्द्रस्य % प्रज्-a धर्मेण रक्षतः ॥ HV_23.154 ॥ r-अम्-अत् ततो ऽस्य मृत्युर् वै $ तस्य /s-अप्-अन् मः-अमुनेः & वर/s चैष हि कौरव्य % स्वयम् एव वृतः पुर्-a ॥ HV_23.155 // तस्य पुत्र/सतस्य्-असन् $ प?न्च /सेष्-a मः-अत्मनः & कृत्-अस्त्र्-a बलिनः /s-ur-a % dharm-atm-ano ya/सस्विनः ॥ HV_23.156 ॥ /s-उरसेन/s च /s-उर/s च $ धृष्टोक्तः कृष्ण eva ca & jayadhvaja/s ca n-amn-as-id % -avantyo नृपतिर् मः-अन् \ k-अर्तव्-इर्यस्य तनय्-a # v-इर्यवन्तो मः-अरथ्-अः ॥ HV_23.157 ॥ जयध्वजस्य पुत्रस् तु $ t-alaja;ngho मः-अबलः & तस्य पुत्र्-अः /sat-akhy-as tu % t-alaja;ngh-a iti /srut-अः ॥ HV_23.158 ॥ तेष्-अं कुले मः-अर्-अज $ हेहय्-अन्-अं मः-अत्मन्-अम् & v-इतिहोत्र्-अः सुज्-अत्-a/s च % भोज्-a/s c-अवन्तयस् तथ्-a ॥ HV_23.159 // तौण्डिकेर्-a iti khy-at-as $ t-alaja;ngh-as tathaiva ca & bharat-a/s ca suj-at-a/s ca % bahutv-an n-anuk-irtit-अः ॥ HV_23.160 ॥ वृषप्रभृतयो r-अजन् $ y-अदव्-अः पुण्यकर्मिणः & वृषो वं/सधरस् तत्र % तस्य पुत्रो ऽभवन् मधुः \ मधोः पुत्र/सतं त्व् -अस्-इद् # वृषणस् तस्य वं/सभ्-अक् ॥ HV_23.161 ॥ वृषण्-अद् वृष्णयः सर्वे $ मधोस् तु m-अधव्-अः स्मृत्-अः & y-अदव्-a यदुन्-a c-अग्रे % निरुच्यन्ते च हेहय्-अः ॥ HV_23.162 ॥ [k: K1--3 ?N2.3 V1.3 Dn Ds D3--5 ins.: :k] /s-ur-a/s ca /s-urav-ir-a/s ca $ /s-urasen-as tath-anagha || *HV_23.162*399:1 | /s-urasena iti khy-atas $ tasya de/so mah-अत्मनः । *HV_23.162*399:2 | न तस्य वित्तन्-a/सः स्य्-अन् $ नष्टं प्रतिलभेच् च सः & k-अर्तव्-इर्यस्य यो जन्म % कथयेद् इह नित्य/सः ॥ HV_23.163 ॥ [k: ?N2.3 V1 D3 (V3 after 168) इन्स्.: :k] वित्तव्-अं/s च भवेच् चैव $ धर्म/स्चैव विवर्धते । *HV_23.163*400:1 | यथ्-a सृष्टिर् yador j-at-a $ tath-a svarge mah-iyate | *HV_23.163*400:2 | [k: ?N2.3 D3 (all these after an addl. colophon) V1 after *400 cont.: :k] {janamejaya uv-aca} किमर्थं तद् वनं दग्धम् $ -अपवस्य मः-अत्मनः । *HV_23.163*401:1 | k-अर्तव्-इर्येण विक्रम्य $ तन् मे ब्र्-उहि प्रपृच्छतः ॥ *HV_23.163*401:2 | रक्षित्-a स हि r-अजर्षिः $ प्रज्-अन्-अम् इति नः /स्रुतम् । *HV_23.163*401:3 | कथं स रक्षित्-a bh-उत्व्-a $ n-a/सय्-अम् -अस तद्वनम् ॥ *HV_23.163*401:4 | {वै/संप्-अयन उव्-अच} -अदित्यो विप्रर्-उपेण $ k-अर्तव्-इर्यम् उपस्थितः । *HV_23.163*401:5 | तृप्तिम् एक्-अम् प्रयच्छस्व $ -अदित्यो ऽहम् उपस्थितः ॥ *HV_23.163*401:6 | {अर्जुन उव्-अच} भगवन् केन तृप्तिस् ते $ भवेद् ब्र्-उहि विभ्-अवसो । *HV_23.163*401:7 | k-इदृ/सं भोजनं दद्मि $ /स्रुत्व्-a ते विदध्-अम्य् अहम् ॥ *HV_23.163*401:8 | {विभ्-अवसुर् उव्-अच} स्थ्-अवरं देहि मे सर्वम् $ -अः-अरं वदत्-अं वर । *HV_23.163*401:9 | तेन तृप्सिर् भवेन् मह्यं $ तेन तुष्टि/s च p-अर्थिव ॥ *HV_23.163*401:10 | {अर्जुन उव्-अच} न /सक्यं स्थ्-अवरं सर्वं $ तेजस्-a m-अनुषेण तु । *HV_23.163*401:11 | निर्दग्धुं तपत्-अं /स्रेष्ठ $ त्व्-अम् एव प्रणम्-अम्य् अहम् ॥ *HV_23.163*401:12 | {-अदित्य उव्-अच} तुष्टस् ते ऽहं /सर्-अन् दद्मि $ c-अक्षय्-अन् सर्वतोमुख्-अन् । *HV_23.163*401:13 | ये (प्र)क्षिप्त्-अः संज्वलन्ति $ मम तेजःसमन्वित्-अः ॥ *HV_23.163*401:14 | -अविष्टस् तेजस्-a मे ऽद्य $ स्थ्-अवरं /सोषयिष्यसि । *HV_23.163*401:15 | /सुष्कं भस्म करिष्य्-अमि $ तेन तृप्तिर् नर्-अधिप ॥ *HV_23.163*401:16 | ततः /सर्-अंस् तद्-अदित्यो $ अर्जुन्-अय तद्-a ददौ । *HV_23.163*401:17 | ततः स प्र्-अच्यम् अदहत् $ स्थ्-अवरं सर्वम् एव तत् ॥ *HV_23.163*401:18 | -a/स्रम्-अन् अथ ग्र्-अम्-अं/s च $ घोष्-अं/s च नगर्-अण्य् अपि । *HV_23.163*401:19 | तपोवन्-अनि रम्य्-अणि $ van-any upavan-ani ca || *HV_23.163*401:20 | एवं स प्र्-अच्यम् अदहत् $ ततः सर्वं प्रदक्षिणम् । *HV_23.163*401:21 | निर्वृक्ष्-a निस्तृण्-a bh-उमिर् $ दग्ध्-a s-a योगतेजस्-a ॥ *HV_23.163*401:22 | एतस्मिन्न् एव k-अले तु $ -अपवो जलम् -a/स्रितः । *HV_23.163*401:23 | द/स वर्षसहस्र्-अणि $ जलव्-अस्-i मः-अन् ऋषिः ॥ *HV_23.163*401:24 | p-उर्णे व्रते मः-अतेज्-a $ उदतिष्ठन् मः-अन् ऋषिः । *HV_23.163*401:25 | क्रोध्-अच् छ/s-अप r-अजर्षिं $ k-इर्तितं vai yath-a may-a | *HV_23.163*401:26 | ete yay-atiputr-अण्-अं $ प?न्च वं/s-a वि/s-अं pate & k-irtit-a lokav-ir-a.n-a.m % ye lok-an dh-arayanti vai \ bh-ut-an-iva mah-ar-aja # pa?nca sth-avaraja;ngamam // HV_23.164 // /srutv-a pa?न्चविसर्गं तु $ r-अज्-a धर्म्-अर्थकोविदः & व/s-i भवति प?न्च्-अन्-अम् % -अत्मज्-अन्-अं तथे/स्वरः ॥ HV_23.165 ॥ लभेत् प?न्च वर्-अं/s चैष $ दुर्लभ्-अन् इह लौकिक्-अन् & -अयुः k-इर्तिं धनं पुत्र्-अन् % ऐ/स्वर्यं bh-उय एव च \ dh-अरण्-अच् छ्रवण्-अच् चैव # प?न्चवर्गस्य bh-अरत ॥ HV_23.166 ॥ [k: T3 इन्स्.: :k] लोभते मनुजः /स्रैष्ठ्यं $ सर्वप्-अपैः प्रमुच्यते । *HV_23.166*402 | क्रोष्टोस् तु /सृणु r-अजेन्द्र $ वं/सम् उत्तमप्-उरुषम् & यदोर् वं/सधरस्येह % यज्वनः पुण्यकर्मणः ॥ HV_23.167 ॥ क्रोष्टोर् हि वं/सं /स्रुत्वेमं $ सर्वप्-अपैः प्रमुच्यते & यस्य्-अन्वव्-अयजो विष्णुर् % हरिर् वृष्णिकुलप्रभुः ॥ HV_23.168 ॥ [h: HV (CE) chapter 24, transliterated by Christophe Vielle :h] {vai/संप्-अयन उव्-अच} g-अन्ध्-अर्-i चैव m-अद्र्-i च $ क्रोष्टोर् bh-अर्ये बभ्-उवतुः & g-अन्ध्-अर्-i जनय्-अम् -अस % अनमित्रं मः-अबलम् ॥ HV_24.1 ॥ m-अद्र्-i युध्-अजितं पुत्रं $ ततो वै देवम्-इढुषम् & तेष्-अं वं/सस् त्रिध्-a bh-उतो % वृष्ण्-इन्-अं कुलवर्धनः ॥ HV_24.2 ॥ m-अद्र्य्-अः पुत्रौ तु जज्?n-अते $ /स्रुतौ वृष्ण्यन्धक्-अव् उभौ & जज्?n-अते तनयौ वृष्णेः % /svaphalka/s citrakas tath-a // HV_24.3 // /svaphalkas tu mah-ar-aja $ dharm-atm-a yatra vartate & n-asti vy-अधिभयं तत्र % n-अवर्षभयम् अप्युत ॥ HV_24.4 ॥ कद्-a चित् k-a/सिर्-अजस्य $ विभोर् भरतसत्तम & त्र्-इणि वर्ष्-अणि विषये % n-अवर्षत् p-अक/s-असनः ॥ HV_24.5 ॥ स तत्र v-असय्-अम् -अस $ /स्वफल्कं परम्-अर्चितम् & /स्वफल्कपरिवर्ते च % ववर्ष हरिव्-अहनः ॥ HV_24.6 ॥ [k: K2 ?N2.3 V1.3 B2.3 Dn D4 G(ed.) ins.: :k] s-a m-atur udarasth-a tu $ bah-उन्वर्षगण्-अन् किल । *HV_24.6*403:1 | निवसन्त्-i न वै जज्?ने $ गर्भस्थ्-अं t-अं पित्-अब्रव्-इत् ॥ *HV_24.6*403:2 | j-अयस्व /s-इघ्रं भद्रं ते $ किमर्थम् इह तिष्ठसि । *HV_24.6*403:3 | प्रोव्-अच चैनं गर्भस्थ्-a $ कन्य्-a g-अं च दिने दिने ॥ *HV_24.6*403:4 | यदि दद्य्-अं ततो ऽद्य्-अहं $ j-अययिष्य्-अमि t-अं पित्-a । *HV_24.6*403:5 | तथेत्य् उव्-अच तं c-अस्य्-अः $ पित्-a k-अमम् अप्-उरयत् । *HV_24.6*403:6 | /स्वफल्कः k-a/सिर्-अजस्य $ सुत्-अं bh-ary-am avindata & g-andin-इं n-अम s-a g-अं तु % ददौ विप्रेषु नित्य/सः ॥ HV_24.7 ॥ d-अत्-a यज्व्-a च dh-इर/s च $ /स्रुतव्-अन् अतिथिप्रियः & अक्र्-उरः सुषुवे तस्म्-अच् % छ्वफल्क्-अद् bh-उरिदक्षिणः ॥ HV_24.8 ॥ उपमद्गुस् तथ्-a मद्गुर् $ मृदर/s c-अरिमेजयः & अरिक्षेपस् तथोपेक्षः % /सत्रुघ्नो ऽथ्-अरिमर्दनः ॥ HV_24.9 ॥ चर्मभृद् युधिवर्म्-a च $ गृध्रमोज्-अस् तथ्-अन्तकः & -av-ahaprativ-ahau ca % sundar-a ca var-a;ngan-a // HV_24.10 // [k: /S1 K1.3.4 D4.5 ins.: :k] vi/srut-a s-अम्बमहिष्-i $ कन्य्-a c-अस्यपुनर्नव्-a । *HV_24.10*404:1 | r-उपयौवनसंपन्न्-a $ sarvabh-utamanohar-a || *HV_24.10*404:2 | akr-ur-at k-a/sikany-ay-अं $ सत्यकेतुर् अज्-अयत । *HV_24.10*404:3 | अक्र्-उरेणउग्रसेन्य्-अं तु $ सुग्-अत्र्य्-अं कुरुनन्दन & प्रसेन/s चोपदेव/s च % जज्?n-अते देववर्चसौ ॥ HV_24.11 ॥ चित्रकस्य्-अभवन् पुत्र्-अः $ पृथुर् विपृथुर् एव च & a/स्वग्र्-इवो '/स्वब्-अहु/s च % सुप्-अर्/स्वकगवेषणौ ॥ HV_24.12 ॥ अरिष्टनेमिर् a/स्व/s च $ सुधर्म्-a धर्मभृत् तथ्-a & सुब्-अहुर् बहुब्-अहु/s च % /स्रविष्ठ्-a/स्रवणे स्त्रियौ ॥ HV_24.13 ॥ a/स्मक्य्-अं जनय्-अम् -अस $ /s-उरं वै देवम्-इढुषम् & महिष्य्-अं जज्?निरे /s-उर्-अद् % भोज्य्-अय्-अं पुरुष्-a द/स ॥ HV_24.14 ॥ वसुदेवो मः-अब्-अहुः $ p-उर्वम् -अनकदुन्दुभिः & जज्?ने यस्य प्रस्-उतस्य % दुन्दुभ्यः प्र्-अणदन् दिवि ॥ HV_24.15 ॥ -अनक्-अन्-अं च संह्र्-अदः $ सुमः-अन् अभवद् दिवि & पप्-अत पुष्पवर्षं च % /s-उरस्य भवने महत् ॥ HV_24.16 ॥ मनुष्यलोके कृत्स्ने 'pi $ r-upe n-asti samo bhuvi & yasy-as-it पुरुष्-अग्र्यस्य % k-अन्ति/s चन्द्रमसो यथ्-a ॥ HV_24.17 ॥ देवभ्-अगस् ततो जज्?ने $ ततो देव/स्रव्-अः पुनः & अन्-अधृष्टिः कनवको % वत्सव्-अन् अथ गृ?न्जिमः ॥ HV_24.18 ॥ /स्य्-अमः /सम्-इको गण्ड्-उषः $ प?न्च c-अस्य वर्-a;ngan-अः & पृथुक्-इर्तिः पृथ्-a चैव % /स्रुतदेव्-a /स्रुत/स्रव्-a \ r-अज्-अधिदेव्-i च तथ्-a # प?न्चैत्-a v-इरम्-अतरः ॥ HV_24.19 ॥ [k: K2 ?N2 Dn Ds2 D3.5 ins.: :k] पृथ्-अं दुहितरं वव्रे $ कुन्तिस् t-अंकुरुनन्दन । *HV_24.19*405:1 | /s-उरः p-उज्य्-अय वृद्ध्-अय $ कुन्तिभोज्-अय t-अं dadau । *HV_24.19*405:2 | tasm-at kunt-iti vikhy-at-a $ kuntibhoj-atmaj-a पृथ्-a । *HV_24.19*405:3 | कुन्त्यस्य /स्रुतदेव्-अय्-अम् $ अगृध्नुः सुषुवे नृपः & [k: M4 इन्स्.: :k] /स्रुतदेव्य्-अं केकयस् तु $ प?न्च पुत्र्-अन् अकल्मष्-अन् । *HV_24.20*406:1 | सुतर्दनपुरोग्-अंस् tu $ janay-am -asa bh-arata || *HV_24.20*406:2 | r-aj-adhidev-i r-ajendra $ putrau paramadharmikau | *HV_24.20*406:3 | vind-anuvind-av -avantyau $ सुषुवे भरतर्षभ । *HV_24.20*406:4 | /स्रुत/स्रव्-अय्-अं चैद्यस् तु % /सि/सुप्-अलो मः-अबलः ॥ HV_24.20 ॥ [k: K4 इन्स्.: :k] यो हतो r-अजस्-उये वै $ कृष्णेन सुमः-अत्मन्-a । *HV_24.20*407 | हिरण्यक/सिपुर् यो ऽसौ $ दैत्यर्-अजो ऽभवत् पुर्-a & पृथुक्-इर्त्य्-अं तु संजज्?ने % तनयो वृद्ध/सर्मणः ॥ HV_24.21 ॥ कर्-उष्-अधिपतेर् v-इरो $ दन्तवक्त्रो मः-अबलः & पृथ्-अं दुहितरं चक्रे % कौन्त्यस् t-अं p-अण्डुर् -अवहत् ॥ HV_24.22 ॥ यस्य्-अं स धर्मविद् r-अज्-a $ धर्म्-अद् जज्?ने युधिष्ठिरः & bh-imasenas tath-a v-at-ad % indr-ac caiva धनंजयः \ लोके ऽप्रतिरथो v-इरः # /सक्रतुल्यपर्-अक्रमः ॥ HV_24.23 ॥ अनमित्र्-अच् छनिर् जज्?ने $ कनिष्ठ्-अद् वृष्णिनन्दन्-अत् & /सैनेयः सत्यकस् तस्म्-अद् % युयुध्-अनस् तु s-अत्यकिः ॥ HV_24.24 ॥ [k: /S1 K1.3.4 Dn D4.5 ins.: :k] asa;ngo yuyudh-anasya $ bh-umis tasy-अभवत्सुतः । *HV_24.24*408:1 | bh-उमेर् युगंधरः पुत्र $ इति वं/सः सम्-अप्यते । *HV_24.24*408:2 | उद्धवो देवभ्-अगस्य $ मः-अभ्-अगः सुतो ऽभवत् & पण्डित्-अन्-अं परं pr-ahur % deva/sravasam uddhavam // HV_24.25 // [k: M4 for 25c--d subst.: :k] पण्डितं n-अम r-अजेन्द्र $ लेभे देव/स्रव्-अःसुतम् । *HV_24.25*409 | a/smaky alabhat-apatnyam $ an-अधृष्टिं य/सस्विनम् & निवृत्त/सत्रुं /सत्रुघ्नं % /स्रुतदेव्-a व्यज्-अयत ॥ HV_24.26 ॥ /स्रुतदेव्-अप्रज्-अतस् तु $ नैष्-अदिर् यः परि/स्रुतः & [k: M1--3 for 27a--b subst.: :k] /srutadev-at tu नैष्-अदिः $ सो ऽस्म्-अभिर् यःपरि/स्रुतः । *HV_24.27*410 | एकलव्यो मः-अर्-अज % निष्-अदैः परिवर्धितः ॥ HV_24.27 ॥ [k: K2 इन्स्.: :k] वसुदेवस्य वै पुत्रो $ v-असुदेवः prat-apav-an । *HV_24.27*411 | vats-avate tv aputr-aya $ वसुदेवः प्रत्-अपव्-अन् & अद्भिर् ददौ सुतं v-इरं % /सौरिः kau/sikam aurasam // HV_24.28 // [k: M1--3 for 28c--d subst.: :k] dadau पुत्रं स्वकं /सौरिः $ कुम्-अरममितौजसम् । *HV_24.28*412 | गण्ड्-उष्-अय त्व् अपुत्र्-अय $ विष्वक्सेनो ददौ सुतम् & c-अरुदेष्णं सुच्-अरुं च % प?न्च्-अलं कृतलक्षणम् ॥ HV_24.29 ॥ असंग्र्-अमेण यो v-इरो $ n-अवर्तत कद्-a चन & रौक्मिणेयो मः-अब्-अहुः % कन्-इय्-अन् भरतर्षभ ॥ HV_24.30 ॥ v-अयस्-अन्-अं सहस्र्-अणि $ यं y-अन्तं पृष्ठतो ऽन्वयुः & c-ar-un अद्योपयोक्ष्य्-अम/s % c-अरुदेष्णहत्-अन् इति ॥ HV_24.31 ॥ तन्त्रिजस् तन्त्रिप्-अल/s च $ सुतौ कनवकस्य तु & v-इर/s c-a/स्वहनु/s चैव % v-इरौ t-अव् अथ गृ?न्जिमौ ॥ HV_24.32 ॥ /स्य्-अमपुत्रः sumitras tu $ /sam-iko r-ajyam -avahat & [k: all Mss. (except M1--3) Cn ins.: :k] jugupsam-ano bhojatv-ad $ r-ajas-uyamav-apa सः । *HV_24.33*413 | अज्-अत/सत्रुः /सत्र्-उण्-अं % जज्?ने तस्य विन्-a/सनः ॥ HV_24.33 ॥ वसुदेवस्य तु सुत्-अन् $ k-इर्तयिष्य्-अम्य् t-a?n /सृणु ॥ HV_24.34 ॥ वृष्णेस् त्रिविधम् एतं तु $ बहु/s-अखं महौजसम् & [k: T3 इन्स्.: :k] प्रकृत्-anupayuktatv-ad $ vistar-an n-anuk-irtanam | *HV_24.35*414 | dh-arayan vipula.m va.m/sa.m % n-anarthair iha yujyate // HV_24.35 // [h: HV (CE) chapter 25, transliterated by Christophe Vielle :h] {vai/संप्-अयन उव्-अच} पौरव्-i रोहिण्-i n-अम $ b-अह्लिकस्य्-अत्मज्-a नृप & ज्येष्ठ्-a पत्न्-i मः-अर्-अज % दयित्-अनकदुन्दुभेः ॥ HV_25.1 ॥ [k: After the ref., all Mss. (except /S1 ?N1 M1--3) ins.: :k] y-अः पत्न्यो वसुदेवस्य $ चतुर्द/स वर्-a;ngan-अः । *HV_25.0*415:1 | पौरव्-i रोहिण्-i n-ama $ madir-api tath-apar-a | *HV_25.0*415:2 | vai/s-akh-i ca tath-a bhadr-a $ sun-amn-i caiva pa?ncam-i || *HV_25.0*415:3 | sahadev-a /s-antidev-a $ /sr-idev-a देवरक्षित्-a । *HV_25.0*415:4 | वृकदेव्य् उपदेव्-i च $ देवक्-i चैव सप्तम्-i ॥ *HV_25.0*415:5 | सुतनुर् वडव्-a चैव $ द्वे एते परिच्-अरिके । *HV_25.0*415:6 | लेभे ज्येष्ठं सुतं r-अमं $ /s-अरणं /सठम् एव च & दुर्दमं दमनं /स्वभ्रं % पिण्ड्-अरककु/s-इनरौ ॥ HV_25.2 ॥ चित्र्-अं n-अम कुम्-अर्-इं च $ रोहिण्-itanay-a nava & citr-a subhadreti punar % vikhy-at-a kurunandana // HV_25.3 // vasudev-ac ca devaky-अं $ जज्?ने /सौरिर् मः-अय/s-अः & [k: D2 इन्स्.: :k] k-इर्तिमन्तं सुषेणं च $ भद्रसेनम् उद्-अरध्-i । *HV_25.4*416:1 | मृत्युं समर्दनं भद्रं $ संकर्षणम् अः-i/स्वरम् । *HV_25.4*416:2 | विपुलं तेष्व् अष्टतमो $ स्वयम् एव हरिः किल । *HV_25.4*416:3 | r-अम्-अच् च नि/सठो जज्?ने % रेवत्य्-अं दयितः सुतः ॥ HV_25.4 ॥ subhadr-ay-a.m rath-i p-arth-ad $ abhimanyur aj-ayata & akr-ur-at k-a/sikany-ay-a.m % satyaketur aj-ayata // HV_25.5 // vasudevasya bh-ary-asu $ mah-abh-ag-asu saptasu & ye putr-a jaj?nire /s-ur-a % namatas t-an nibodhata // HV_25.6 // bhoja/s ca vijaya/s caiva $ /s-antidev-asut-av ubhau & [k: K1 (K3 after 7d) ins.: :k] up-asa;nga.m वरं लेभे $ तनयंदेवरक्षित्-a । *HV_25.7*417 | वृकदेवः सुन्-अम्-अय्-अं % गद/s c-अस्य्-अः सुत्-अव् उभौ \ अग्-अवहं मः-अत्म्-अनं # वृकदेव्-i व्यज्-अयत ॥ HV_25.7 ॥ [k: K1.3 D4 इन्स्.: :k] विजयं लोमप्-अदं च $ वर्धम्-अनं च देवक्-i ॥ *HV_25.7*418:1 | एते स्वयं मः-अत्मन्-a $ उपदेव्य्-अं च जज्?निरे । *HV_25.7*418:2 | सुतन्-u च नर्-अव्-i च $ /सौरेर् -अस्त्-अं परिग्रहः ॥ *HV_25.7*418:3 | पौण्ड्र/s च कपिल/s चैव $ वसुदेवसुत्-अव् उभौ । *HV_25.7*418:4 | नर्-अख्य्-अं कपिलो जज्?ने $ पौण्ड्र/s च सुतन्-उसुतः । *HV_25.7*418:5 | तयोर् नृपो ऽभवत् पौण्ड्रः $ कपिलस् तु वनं ययौ ॥ *HV_25.7*418:6 | p-उर्व्य्-अं समभवद् द्व्-इपो $ वसुदेव्-अन् मः-अबलः । *HV_25.7*418:7 | जर्-a n-अम निष्-अद्-अन्-अं $ प्रभुः सर्वधनुष्मत्-अम् । *HV_25.7*418:8 | कन्य्-a त्रिगर्तर्-अजस्य $ भर्त्-a वै /सि/सिर्-अयणः & जिज्?n-अस्-अं पौरुषे चक्रे % न चस्कन्दे ऽथ पौरुषम् ॥ HV_25.8 ॥ [k: V2 इन्स्.: :k] कृष्ण्-अयससम्-अचख्यो $ न पुम्-अंस्त्वं नपुंसकः । *HV_25.8*419 | कृष्ण्-अयससमप्रख्यो $ वर्षे द्व्-अद/समे तद्-a & मिथ्य्-अभि/सप्तो g-अर्ग्यस् तु % मन्युन्-अभिसम्-इरितः \ घोषकन्य्-am up-ad-aya # maithun-ayopacakrame // HV_25.9 // gop-al-i tv apsar-as tasya $ gopastr-इवेषध्-अरिण्-i & dh-अरय्-अम् -अस g-अर्ग्यस्य % गर्भं दुर्धरम् अच्युतम् ॥ HV_25.10 ॥ m-अनुष्य्-अं gargyabh-ary-ay-अं $ नियोग्-अच् ch-उलप्-अणिनः & स k-अलयवनो n-अम % जज्?ने r-अज्-a मः-अबलः \ वृषप्-urv-ardhak-ay-as tam # avahan v-ajino रणे ॥ HV_25.11 ॥ अपुत्रस्य स r-अज्?नस् तु $ ववृधे ऽन्तःपुरे /सि/सुः & यवनस्य मः-अर्-अज % स k-अलयवनो ऽभवत् ॥ HV_25.12 ॥ स युद्धक्-अमो नृपतिः $ पर्यपृच्छद् द्विजोत्तम्-अन् & वृष्ण्यन्धककुलं तस्य % n-अरदो ऽकथयद् विभुः ॥ HV_25.13 ॥ अक्षौहिण्य्-a tu sainyasya $ mathur-am abhyay-at tad-a & d-उतं च प्रेषय्-अम् -अस % वृष्ण्यन्धकनिवे/सने ॥ HV_25.14 ॥ ततो वृष्ण्यन्धक्-अः कृष्णं $ पुरस्कृत्य mah-amatim & samet-a mantray-am -asur % jar-असंधभयेन च ॥ HV_25.15 ॥ कृत्व्-a च नि/स्चयं सर्वे $ पल्-अयनम् अरोचयन् & [k: K2 इन्स्.: :k] त्यक्त्व्-a गृः-अन् धनं सर्वे $ पल्-अयन्त मनोरथम् । *HV_25.16*420 | विः-अय मथुर्-अं रम्य्-अं % m-अनयन्तः पिन्-अकिनम् \ कु/सस्थल्-इं द्व्-अरवत्-इं # निवे/सयितुम् -इप्सवः ॥ HV_25.16 ॥ [k: K1.3.4 D4 इन्स्.: :k] एवं देवो मः-अब्-अहुः $ p-उर्वं कृष्णःप्रज्-अपतिः । *HV_25.16*421:1 | विः-अर्-अर्थं मनुष्य्-अं/सो $ m-अनुषेष्व् अभ्यज्-अयत । *HV_25.16*421:2 | इति कृष्णस्य जन्मेदं $ यः /सुचिर् नियतेन्द्रियः & पर्वसु /स्र्-अवयेद् विद्व्-अन् % निरृणः sa sukh-i bhavet // HV_25.17 // [h: HV (CE) chapter 26, transliterated by Christophe Vielle :h] {vai/संप्-अयन उव्-अच} क्रोष्टोर् एव्-अभवत् पुत्रो $ वृजिन्-इव्-अन् मः-अय/s-अः & v-अर्जिन्-इवतम् इच्छन्ति % स्व्-अहिं स्व्-अः-अकृत्-अं वरम् ॥ HV_26.1 ॥ स्व्-अहिपुत्रो ऽभवद् r-अज्-a $ रुषद्गुर् वदत्-अं वरः & मः-अक्रतुभिर् -इजे यो % विविधैर् -अप्तदक्षिणैः ॥ HV_26.2 ॥ /सतप्रस्-उतिम् इच्छन् वै $ रुषद्गुः सो ऽग्र्यम् -अत्मजम् & चित्रै/s चित्ररथस् तस्य % पुत्रः कर्मभिर् अन्वितः ॥ HV_26.3 ॥ -अस्-इच् चैत्ररथिर् v-इरो $ यज्व्-a विपुलदक्षिणः & /स/सबिन्दुः परं वृत्तं % r-अजर्ष्-इण्-अम् अनुष्ठितः ॥ HV_26.4 ॥ पृथु/स्रव्-अः पृथुय/s-a $ r-aj-as-ic ch-a/सबिन्दुजः & /संसन्ति च पुर्-अणज्?n-अः % p-अर्थ/स्रवसम् अन्तरम् ॥ HV_26.5 ॥ अन्तरस्य सुयज्?नस् तु $ सुयज्?नतनयो ऽभवत् & उषतो यज्?नम् अखिलं % स्वधर्मम् उषत्-अं वरः ॥ HV_26.6 ॥ [k: T3.4 for 6c--d subst.: :k] udyatas tasya dharm-atm-a+ $ +bhavat putravat-अंवरः । *HV_26.6*422 | /सिनेयुर् अभवत् पुत्र $ उषतः /सत्रुत्-अपनः & मरुत्तस् तस्य तनयो % r-अजर्षिर् अभवन् नृपः ॥ HV_26.7 ॥ मरुत्तो ऽलभत ज्येष्ठं $ सुतं कम्बलबर्हिषम् & चच्-अर परमं धर्मम् % अमर्ष्-अत् प्रेत्यभ्-अववित् ॥ HV_26.8 ॥ /सतप्रस्-उतिम् इच्छन् वै $ सुतं कम्बलबर्हिषः & बभ्-उव रुक्मकवचः % /सतप्रसवतः सुतः ॥ HV_26.9 ॥ निहत्य रुक्मकवचः $ /सतं कवचिन्-अं रणे & धन्विन्-अं नि/सितैर् b-अणैर् % av-apa /sriyam uttam-am // HV_26.10 // jaj?ne ca rukmakavac-at $ par-ajit parav-irah-a & jaj?nire pa?nca putr-as tu % mah-av-iry-अः पर्-अजित्-अः \ रुक्मेषुः पृथुरुक्म/s च # ज्य्-अमघः p-अलितो हरिः ॥ HV_26.11 ॥ p-अलितं च हरिं चैव $ विदेहेभ्यः पित्-a ददौ & रुक्मेषुर् अभवद् r-अज्-a % पृथुरुक्म/s च सं/स्रितः \ t-अभ्य्-अं प्रव्र्-अजितो r-अज्य्-अज् # ज्य्-अमघो ऽवसद् -a/स्रमे ॥ HV_26.12 ॥ प्र/s-अन्तः स वनस्थस् तु $ ब्र्-अह्मणेन्-अवबोधितः & जग्-अम रथम् -अस्थ्-अय % दे/सम् अन्यं ध्वज्-i रथ्-i ॥ HV_26.13 ॥ नर्मद्-अक्-उलम् एक्-अक्-i $ नर्मद्-अं मृत्तिक्-अवत्-इम् & ऋक्षवन्तं गिरिं जित्व्-a % /सुक्तिमत्य्-अम् उव्-अस सः ॥ HV_26.14 ॥ jy-amaghasy-abhavad bh-ary-a $ caitr-a परिणत्-a सत्-i & अपुत्रो ऽपि च r-अज्-a स % n-अन्य्-अं bh-ary-am avindata // HV_26.15 // tasy-as-id vijayo yuddhe $ tatra kany-am av-apa सः & [k: ?N2.3 V इन्स्.: :k] रथम् -अरोप्य s-a n-इत्-a $ पत्न्यर्थं स्त्र्-इनिवे/सनम् ॥ *HV_26.16*423:1 | t-अं दृष्ट्व्-a रुषित्-a /saiby-a $ bhart-aram idam abrav-it | *HV_26.16*423:2 | kimartham iyam -an-it-a $ sapatn-i durnay-a mama | *HV_26.16*423:3 | bh-ary-am uv-aca sa.mtr-as-at % स्नुषेति स नरे/स्वरः ॥ HV_26.16 ॥ एतच् छ्रुत्व्-अब्रव्-इद् एनं $ कस्य चेयं स्नुषेति वै & [k: ?N2.3 V1.2 इन्स्.: :k] न हि प्रस्-उत्-a पुत्रेण $ n-any-a bh-ary-asti te'nagha | *HV_26.17*424:1 | स्नुष्-a संबन्धव्-अग् एष्-a $ katamena sutena te | *HV_26.17*424:2 | [k: all Mss. (except /S1 ?N1 M1--3) ins.: :k] abrav-it tad upa/srutya $ jy-amaghor-अजसत्तमः । *HV_26.17*425 | यस् ते जनिष्यते पुत्रस् % तस्य bh-अर्येति j-अतभ्-इः ॥ HV_26.17 ॥ उग्रेण तपस्-a तस्य्-अः $ kany-ay-अः s-a व्यज्-अयत & पुत्र्य्-अं विदर्भं सुभ्-अग्-a % चैत्र्-a परिणत्-a सत्-i ॥ HV_26.18 ॥ r-अजपुत्र्य्-अं तु विद्व्-अंसौ $ स्नुष्-अय्-अं क्रथकै/सिकौ & प/स्च्-अद् विदर्भो ऽजनयच् % ch-उरौ रणवि/s-aradau ॥ HV_26.19 // [k: K1.3.4 Dn D4.5 ins.: :k] lomap-अदं तृत्-इयं तु $ पुत्रंपरमध्-अर्मिकम् ॥ *HV_26.19*426:1 | लोमप्-अद्-अत्मजो बभ्रुर् $ -अह्वतिस् तस्य c-अत्मजः । *HV_26.19*426:2 | -अह्वतेः कै/सिक/s चैव $ विद्व्-अन् परमध्-अर्मिकः । *HV_26.19*426:3 | कै/सिकस्य चिदिः पुत्रस् $ तस्म्-अच् चैद्य्-a नृप्-अः स्मृत्-अः । *HV_26.19*426:4 | bh-इमो विदर्भस्य सुतः $ kuntis tasy-atmajo 'bhavat & kunter धृष्टः सुतो जज्?ने % रणधृष्टः प्रत्-अपव्-अन् ॥ HV_26.20 ॥ धृष्टस्य jaj?nire /s-ur-as $ त्रयः परमध्-अर्मिक्-अः & -अवन्त/s च द/s-अर्ह/s च % बल्-i विष्णुहर/s च यः ॥ HV_26.21 ॥ द/s-अर्हस्य सुतो व्योम्-a $ विद्व्-a;n j-इम्-उत उच्यते & j-इम्-उतपुत्रो वृकतिस् तस्य % bh-इमरथः सुतः ॥ HV_26.22 ॥ atha bh-imarathasy-as-it $ putro navarathas tath-a & tasya c-as-id da/सरथः % /सकुनिस् तस्य c-अत्मजः ॥ HV_26.23 ॥ तस्म्-अत् करम्भः k-अरम्भिर् $ देवर्-अतो ऽभवन् नृपः & देवक्षत्रो ऽभवत् तस्य % दैवक्षत्रिर् मः-अत्मनः ॥ HV_26.24 ॥ देवगर्भसमो जज्?ने $ देवक्षत्रस्य नन्दनः & मध्-उन्-अं वं/सकृद् r-अज्-a % मधुर् मधुरव्-अग् अपि ॥ HV_26.25 ॥ मधोर् जज्?ने तु वैदर्भ्य्-अं $ पुरुत्व्-अन् पुरुषोत्तमः & [k: Dn (B2.3 line 2 only after 26b) ins.: :k] putro maruvasas tath-a | *HV_26.26a*427:1 |* -as-in मरुवसः पुत्रः । *HV_26.26a*427:2 |* m-अत्-a जज्?ने ऽथ वैदर्भ्य्-अं % भद्रवत्य्-अं कुर्-उद्वह ॥ HV_26.26 ॥ एक्ष्व्-ak-i c-abhavad bh-ary-a $ m-atus tasy-am aj-ayata & सर्वसत्त्वगुणोपेतः % s-अत्वत्-अं k-इर्तिवर्धनः ॥ HV_26.27 ॥ [k: G1.3.5 इन्स्.: :k] यत्र्-असन् सद्गुणोपेत्-अः $ s-अत्वत्-अः कुलवर्धन्-अः । *HV_26.27*428 | इम्-अं विसृष्टिं विज्?n-अय $ ज्य्-अमघस्य मः-अत्मनः & yujyate paray-a pr-ity-a % praj-av-a.m/s ca bhavaty uta // HV_26.28 // [h: HV (CE) chapter 27, transliterated by Christophe Vielle :h] {vai/संप्-अयन उव्-अच} सत्वतः सत्त्वसंपन्न्-an $ kausaly-a सुषुवे सुत्-अन् & भजिनं भजम्-अनं च % दिव्यं देव्-अवृधं नृपम् ॥ HV_27.1 ॥ अन्धकं च मः-अब्-अहुं $ वृष्णिं च यदुनन्दनम् & तेष्-अं विसर्ग्-a/s चत्व्-अरो % विस्तरेणेह t-a;n /सृणु ॥ HV_27.2 ॥ भजम्-अनस्य सृ?न्जय्यौ $ b-अह्यक्-a चोपब्-अह्यक्-a & -अस्त्-अं bh-अर्ये तयोस् तस्म्-अज् % जज्?निरे बहवः सुत्-अः ॥ HV_27.3 ॥ निमि/s च क्रमण/s चैव $ विष्णुः /s-उरः पुरंजयः & एते b-अह्यकसृ?न्जय्य्-अं % भजम्-अन्-अद् विजज्?निरे ॥ HV_27.4 ॥ -अयुत्-अजित् सहस्र्-अजिच् $ छत्-अजिच् c-अथ d-असकः & उपब्-अह्यकसृ?न्जय्य्-अं % भजम्-अन्-अद् विजज्?निरे ॥ HV_27.5 ॥ यज्व्-a देव्-अवृधो r-अज्-a $ चच्-अर विपुलं तपः & पुत्रः सर्वगुणोपेतो % मम स्य्-अद् इति नि/स्चितः ॥ HV_27.6 ॥ संयुज्य्-अत्म्-अनम् एवं स $ पर्ण्-a/s-अय्-a जलं स्पृ/सन् & सदोपस्पृ/satas tasya % cak-ara priyam -apag-a // HV_27.7 // cintay-abhipar-it-a s-a $ jag-amaikavini/scayam & kaly-अणत्व्-अन् नरपतेस् % तस्य s-a निम्नगोत्तम्-a ॥ HV_27.8 ॥ n-अध्यगच्छत t-अं n-अर्-इं $ यस्य्-अम् एवंविधः सुतः & [k: D3 इन्स्.: :k] भवेत् सर्वगुणोपेतो $ r-अज्?नो देव्-अवृधस्य च । *HV_27.9*430 | j-अयेत् तस्म्-अत् स्वयं हन्त % भव्-अम्य् अस्य सहव्रत्-a ॥ HV_27.9 ॥ अथ bh-उत्व्-a कुम्-अर्-i s-a $ बिभ्रत्-i परमं वपुः & वरय्-अम् -अस नृपतिं % t-अम् इयेष च स प्रभुः ॥ HV_27.10 ॥ [k: N (except /S1 ?N1) T3.4 ins.: :k] tasy-am -adhatta गर्भं स $ तेजस्विनमुद्-अरध्-इः । *HV_27.10*430 | अथ s-a द/समे m-असि $ सुषुवे सरित्-अं वर्-a & पुत्रं सर्वगुणोपेतं % बभ्रुं देव्-अवृध्-अन् नृप्-अत् ॥ HV_27.11 ॥ अनुवं/से पुर्-अणज्?n-a $ g-अयन्त्-इति परि/स्रुतम् & गुण्-अन् देव्-अवृधस्य्-अथ % k-इर्तयन्तो मः-अत्मनः ॥ HV_27.12 ॥ यथैव्-अग्रे /स्रुतं d-ur-ad $ apa/sy-ama tath-antik-at & बभ्रुः /स्रेष्ठो मनुष्य्-अण्-अं % देवैर् देव्-अवृधः समः ॥ HV_27.13 ॥ षष्टि/s च षट् च पुरुष्-अः $ सहस्र्-अणि च सप्त च & एते ऽमृतत्वं संप्र्-apt-a % babhror daiv-अवृध्-अद् इति ॥ HV_27.14 ॥ यज्व्-a d-अनपतिर् dh-इम्-अन् $ ब्रह्मण्यः सुदृढ्-अयुधः & [k: B3 Dn ins.: :k] k-irtim-अं/s च मः-अतेज्-अः $ s-अत्वत्-अन्-अं मः-अरथः । *HV_27.15*431 | तस्य्-अन्वव्-अयः सुमः-अन् % भोज्-a ये m-अर्तिक्-अवत्-अः ॥ HV_27.15 ॥ अन्धक्-अत् k-a/स्यदुहित्-a $ चतुरो ऽलभत्-अत्मज्-अन् & कुकुरं भजम्-अनं च % /समिं कम्बलबर्हिषम् ॥ HV_27.16 ॥ कुकुरस्य सुतो धृष्णुर् $ धृष्णोस् tu tanayas tath-a & kapotarom-a tasy-atha % taittiris tanayo 'bhavat \ jaj?ne punar vasus tasm-ad # abhijit tu punar वसोः ॥ HV_27.17 ॥ तस्य वै पुत्रमिथुनं $ बभ्-उव्-अभिजितः किल & -अहुक/s c-अहुक्-i चैव % ख्य्-अतौ ख्य्-अतिमत्-अं varau ॥ HV_27.18 // im-a/s cod-aharanty atra $ g-ath-अः प्रति तम् -अहुकम् ॥ HV_27.19 ॥ /स्वेतेन परिव्-अरेण $ कि/सोरप्रतिमो मः-अन् & a/s-इतिचर्मण्-a युक्तो % n-अहुकः प्रथमं व्रजेत् ॥ HV_27.20 ॥ n-अपुत्रव्-अन् n-a/सतदो $ n-असहस्र/सत्-अयुधः & n-a/सुद्धकर्म्-a n-अयज्व्-a % यो भोजम् अभितो व्रजेत् ॥ HV_27.21 ॥ p-उर्वस्य्-अं दि/सि n-अग्-अन्-अं $ bhojasyety anumodanam & [k: N (except ?N1 D6) T3.4 (/S1 after 19, K1.3 after 20, K4 after 22) ins.: :k] sop-asa;ng-अनुकर्ष्-अण्-अं $ ध्वजिन्-अं savar-uthin-am । *HV_27.22*432:1 | rath-an-अं मेघघोष्-अण्-अं $ सहस्र्-अणि द/सैव तु । *HV_27.22*432:2 | r-उप्यक्-a?न्चनकक्ष्य्-अण्-अं % सहस्र्-अणि द/s-अपि च ॥ HV_27.22 ॥ t-अवन्त्य् एव सहस्र्-अणि $ उत्तरस्य्-अं tath-a di/si & -a bh-umip-al-an bhoj-an sv-an % अतिष्ठन् किंकिण्-इकिनः ॥ HV_27.23 ॥ -अहुक्-इं c-अप्य् अवन्तिभ्यः $ स्वस्-अरं ददुर् अन्धक्-अः ॥ HV_27.24 ॥ -अहुकस्य तु k-a/स्य्-अय्-अं $ द्वौ पुत्रौ संबभ्-उवतुः & देवक/s चोग्रसेन/s च % देवगर्भसम्-अव् उभौ ॥ HV_27.25 ॥ देवकस्य्-अभवन् पुत्र्-a/s $ चत्व्-अरस् त्रिद/सोपम्-अः & देवव्-अन् उपदेव/s च % सुदेवो देवरक्षितः \ कुम्-अर्यः सप्त c-अप्य्-असन् # वसुदेव्-अय t-a ददौ ॥ HV_27.26 ॥ देवक्-i /s-अन्तिदेव्-a च $ सुदेव्-a देवरक्षित्-a & वृकदेव्य् upadev-i ca % sun-amn-i caiva saptam-i // HV_27.27 // navograsenasya sut-as $ तेष्-अं कंसस् तु p-उर्वजः & न्यग्रोध/s च सुन्-अम्-a च % ka;nku/sa;nkusubh-उमयः \ r-अष्ट्रप्-अलो ऽथ सुतनुर् # अन्-अधृष्टि/s च पुष्टिम्-अन् ॥ HV_27.28 ॥ एष्-अं स्वस्-अरः प?न्च्-असन् $ कंस्-a कंसवत्-i तथ्-a & सुतन्-u r-अष्ट्रप्-अल्-i च % ka;nk-a चैव वर्-a;ngan-a ॥ HV_27.29 // उग्रसेनः सः-अपत्यो $ व्य्-अख्य्-अतः कुकुरोद्भवः ॥ HV_27.30 ॥ कुकुर्-अण्-अम् इमं वं/सं $ dh-अरयन्न् अमितौजस्-अम् & -अत्मनो विपुलं वं/सं % प्रज्-अव्-अन् -अप्नुते नरः ॥ HV_27.31 ॥ [h: HV (CE) chapter 28, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of March 24, 2000 :h] {vai/संप्-अयन उव्-अच} भजम्-अनस्य पुत्रो ऽथ $ रथमुख्यो विद्-उरथः & r-अज्-अधिदेवः /s-उरस् तु % विद्-उरथसुतो ऽभवत् ॥ HV_28.1 ॥ r-अज्-अधिदेवस्य सुत्-a $ जज्?निरे v-इर्यवत्तर्-अः & दत्त्-अतिदत्तौ बलिनौ % /सों-a/स्वः /स्वेतव्-अहनः ॥ HV_28.2 ॥ /सम्-i च दण्ड/सर्म्-a च $ दत्त/सत्रु/s च /सत्रुजित् & /स्रवण्-a च /स्रविष्ठ्-a च % स्वस्-अरौ संबभ्-उवतुः ॥ HV_28.3 ॥ /सम्-इपुत्रः प्रतिक्षत्रः $ प्रतिक्षत्रस्य c-अत्मजः & स्वयंभोजः स्वयंभोज्-अद् % धृदिकः संबभ्-उव ह ॥ HV_28.4 ॥ तस्य पुत्र्-a बभ्-उवुर् हि $ सर्वे bh-इमपर्-अक्रम्-अः & कृतवर्म्-अग्रजस् तेष्-अं % /सतधन्व्-a तु मध्यमः ॥ HV_28.5 ॥ देव्-अन्त/s च नर्-अन्त/s च $ भिषग् वैतरण/s च यः & सुद्-अन्त/s c-अधिद्-अन्त/s च % k-इन्-a/सो d-अमदम्भकौ ॥ HV_28.6 ॥ देव्-अन्तस्य्-अभवत् पुत्रो $ विद्व्-अन् कम्बलबर्हिषः & [k: T3 इन्स्.: :k] क्रोष्टोः पुत्रो ऽनमित्रस् तु $ तस्म्-अद् वै देवम्-इढुषः । *HV_28.7*433 | असमौज्-अस् तथ्-a v-इरो % n-असमौज्-a/s च t-अव् उभौ ॥ HV_28.7 ॥ अज्-अतपुत्र्-अय सुत्-अन् $ प्रदद्-अव् असमौजसे & सुदंष्ट्रं च सुच्-अरुं च % कृष्णम् इत्य् अन्धक्-अः स्मृत्-अः ॥ HV_28.8 ॥ [k: /S1 K1.3.4 ?N2.3 V1.3 B2 Dn D3 ins.: :k] ete c-anye ca bahavo $ andhak-अः कथित्-अस् तव । *HV_28.8*434:1 | अन्धक्-अन्-अम् इमं वं/सं $ dh-अरयेद् यस् तु नित्य/सः । *HV_28.8*434:2 | -अत्मनो विपुलं वं/सं $ लभते n-अत्र सं/सयः । *HV_28.8*434:3 | g-अन्ध्-अर्-i चैव m-अद्र्-i च $ क्रोष्टोर् bh-अर्ये बभ्-उवतुः & g-अन्ध्-अर्-i जनय्-अम् -अस % सुमित्रं मित्रनन्दनम् ॥ HV_28.9 ॥ m-अद्र्-i युध्-अजितं पुत्रं $ ततो वै देवम्-इढुषम् & अनमित्रम् अमित्र्-अण्-अं % जेत्-अरं च मः-अबलम् ॥ HV_28.10 ॥ अनमित्रसुतो निघ्नो $ निघ्नस्य द्वौ बभ्-उवतुः & प्रसेन/s c-अथ सत्र्-अजिच् % छत्रुसेन्-अजित्-अव् उभौ ॥ HV_28.11 ॥ प्रसेनो द्व्-अरवत्य्-अं तु $ निवि/सन्त्य्-अं मः-अमणिम् & दिव्यं स्यमन्तकं n-ama % samudr-ad upalabdhav-an // HV_28.12 // [k: K2.4 ?N2.3 V B D T G M4 (K1.3 after 19ab) ins.: :k] tasya satr-अजितः s-उर्यः $ सख्-a प्र्-अणसमो ऽभवत् । *HV_28.12*435:1 | स कद्-अचिन् नि/s-अप्-अये $ रथेन रथिन्-अं वरः । *HV_28.12*435:2 | अब्धिक्-उलम् उपस्प्रष्टुम् $ उपस्थ्-अतुं ययौ रविम् । *HV_28.12*435:3 | तस्योपतिष्ठतः s-उर्यं $ विवस्व्-अन् अग्रतः स्थितः । *HV_28.12*435:4 | अस्पष्टम्-उर्तिर् भगव्-अंस् $ तेजोमण्डलव्-अन् प्रभुः ॥ *HV_28.12*435:5 | अथ r-अज्-a विवस्वन्तम् $ उव्-अच स्थितम् अग्रतः । *HV_28.12*435:6 | यथैव व्योम्नि प/स्य्-अमि $ सद्-a त्व्-अं ज्योतिष्-अं पते । *HV_28.12*435:7 | तेजोमण्डलिनं देवं $ तथैव पुरतः स्थितम् । *HV_28.12*435:8 | को वि/सेषो ऽस्ति मे त्वत्तः $ सख्येनोप्-अगतस्य वै । *HV_28.12*435:9 | एतच् छ्रुत्व्-a तु भगव्-अन् $ मणिरत्नं स्यमन्तकम् ॥ *HV_28.12*435:10 | स्वकण्ठ्-अद् अवमुच्यैव $ एक्-अन्ते न्यस्तव्-अन् भुवि । *HV_28.12*435:11 | ततो विग्रहवन्तं तं $ ददर्/स नृपतिस् तद्-a । *HV_28.12*435:12 | प्र्-इतिम्-अन् अथ तं दृष्ट्व्-a $ मुः-उर्तं कृतव्-अन् कथ्-अम् । *HV_28.12*435:13 | तम् अभिप्रस्थितं bh-उयो $ विवस्वन्तं sa satrajit । *HV_28.12*435:14 | lok-an udbh-asayasy et-an $ yena त्वं सततं प्रभो ॥ *HV_28.12*435:15 | तद् एतन् मणिरत्नं मे $ भगवन् d-अतुम् अर्हसि । *HV_28.12*435:16 | ततः स्यमन्तकमणिं $ दत्तव्-अंस् तस्य bh-अस्करः । *HV_28.12*435:17 | स तम् -अबध्य नगर्-इं $ प्रविवे/स मः-इपतिः । *HV_28.12*435:18 | तं जन्-अः पर्यध्-अवन्त $ s-उर्यो ऽयं गच्छत्-इति ह । *HV_28.12*435:19 | पुर्-इं विस्म्-अपयित्व्-a स $ r-अज्-a त्व् अन्तःपुरं ययौ ॥ *HV_28.12*435:20 | तत् प्रसेनजिते दिव्यं $ मणिरत्नं स्यमन्तकम् । *HV_28.12*435:21 | ददौ भ्र्-अत्रे नरपतिः $ प्रेम्ण्-a satr-ajid uttamam | *HV_28.12*435:22 | [k: After line 20, K4 ins.: :k] satr-ajit स्वगृहं /स्र्-इमत् $ k.rtakautukama;ngalam | *HV_28.12*435A:1 | प्रवि/स्य देवसदने $ मणिं विप्रैर् न्यवेदयत् ॥ *HV_28.12*435A:2 | दिने दिने स्वर्णभ्-अर्-अन् $ अष्टौ sa sravati prabho | *HV_28.12*435A:3 | [k: For lines 11--21, M4 subst.: :k] avat-arya gal-at t-उर्णम् $ एक्-अन्ते संन्यवे/सयत् । *HV_28.12*435B:1 | ततः सत्र्-अजितः s-उर्यं $ ज्वलन्तं वपुष्-a तद्-a । *HV_28.12*435B:2 | प्रणिपत्य मः-अत्म्-अनं $ कृत्-a?न्जलिर् अवस्थितः ॥ *HV_28.12*435B:3 | स्तुत्व्-a च विविधैः स्तोत्रैः $ प्र्-इणय्-अम् -अस bh-अस्करम् । *HV_28.12*435B:4 | ततः प्रसन्नो भगव्-अन् $ वृण्-इष्व वरम् -इप्सितम् ॥ *HV_28.12*435B:5 | इत्य् उव्-अच स r-अज्-अनं $ स च वव्रे मणिं तद्-a । *HV_28.12*435B:6 | स c-अपि तं मणिं दत्त्व्-a $ तत्रैव्-अन्तरध्-इयत ॥ *HV_28.12*435B:7 | सत्र्-अजिच् च मः-अर्-अज $ मणिरत्नं स्यमन्तकम् । *HV_28.12*435B:8 | स मणिः स्यन्दते रुक्मं $ वृष्ण्यन्धकनिवे/सने & k-अलवर्ष्-i च पर्जन्यो % न च व्य्-अधिभयं भवेत् ॥ HV_28.13 ॥ लिप्स्-अं चक्रे प्रसेन्-अत् तु $ मणिरत्नं स्यमन्तकम् & गोविन्दो न च तं लेभे % /सक्तो ऽपि न जः-अर सः ॥ HV_28.14 ॥ कद्-अचिन् मृगय्-अं y-अतः $ प्रसेनस् तेन bh-उषितः & स्यमन्तककृते सिंह्-अद् % वधं प्र्-अप वनेचर्-अत् ॥ HV_28.15 ॥ अथ सिंहं प्रध्-अवन्तम् $ ऋक्षर्-अजो मः-अबलः & निहत्य मणिरत्नं तम् % -अद्-अय बिलम् -अवि/सत् ॥ HV_28.16 ॥ ततो वृष्ण्यन्धक्-अः कृष्णं $ प्रसेनवधक्-अरण्-at & pr-arthan-a.m t-a.m ma.ner buddhv-a % sarva eva /sa/sa;nkire // HV_28.17 // sa /sa;nkyam-ano dharm-atm-a $ nak-ar-i tasya कर्मणः & -अहरिष्ये मणिम् इति % प्रतिज्?n-अय वनं ययौ ॥ HV_28.18 ॥ [k: K4 इन्स्.: :k] देवद्विज्-अतिभक्तो ऽयं $ /स्रियः sarvecaro 'pi ca | *HV_28.18*436 | [k: /S1 K2 ?N2.3 V B Ds D2--5 ins.: :k] yatra praseno भृगय्-अम् $ -अचरत् तत्र c-अप्य् अथ । *HV_28.18*437 | प्रसेनस्य पदं गृह्य $ पुरुषैर् -अप्तक्-अरिभिः & ऋक्षवन्तं गिरिवरं % विन्ध्यं च गिरिम् उत्तमम् ॥ HV_28.19 ॥ अन्वेषयन् परि/स्र्-अन्तः $ स ददर्/स मः-अमन्-अः & s-a/स्वं हतं प्रसेनं तु % n-अविन्दच् चैव तं मणिम् ॥ HV_28.20 ॥ अथ सिंहः प्रसेनस्य $ /सर्-इरस्य्-अविद्-उरतः & ऋक्षेन निहतो दृष्टः % p-अदैर् ऋक्षस्य s-उचितः ॥ HV_28.21 ॥ p-अदैस् तैर् अन्विय्-अय्-अथ $ गुः-अम् ऋक्षस्य m-अधवः & महत्य् ऋक्षबिले v-अण्-इं % /su/sr-ava pramaderit-am // HV_28.22 // dh-atry-a kum-aram -ad-aya $ सुतं j-अम्बवतो नृप & क्र्-इड्-अपयन्त्य्-a मणिन्-a % m-a rod-ir ity atherit-am // HV_28.23 // {dh-atry uv-aca} सिंहः प्रसेनम् अवध्-इत् $ सिंहो j-अम्बवत्-a हतः & sukum-araka m-a rod-is % tava hy एष स्यमन्तकः ॥ HV_28.24 ॥ व्यक्त्-इकृत/s च /सब्दः स $ t-उर्णं c-api yayau bilam & [k: All Mss. except /S1 ?N1 M1--3 ins.: :k] pravi/sya c-api bhagav-a.ms $ tam .rk.sabilam a?njas-a | *HV_28.25*438:1 | sth-apayitv-a biladv-ari $ yad-उंल् l-a;ngalin-a सह । *HV_28.25*438:2 | /s-ar;ngadhanv-a बिलस्थं तु % j-अम्बवन्तं ददर्/स ह ॥ HV_28.25 ॥ युयुधे v-असुदेवस् तु $ बिले j-अम्बवत्-a सह & b-अहुभ्य्-अम् एव गोविन्दो % दिवस्-अन् एकविंसतिम् ॥ HV_28.26 ॥ [k: K3.4 इन्स्.: :k] स वै भगवत्-अनेन $ युयुधे स्व्-अमिन्-अत्मनः । *HV_28.26*439:1 | पुरुषं प्र्-अकृतो मत्व्-a $ कुपितो n-अनुभ्-अववित् । *HV_28.26*439:2 | द्वंद्वयुद्धं सुतुमुलम् $ उभयोर् विजिग्-इषतोः । *HV_28.26*439:3 | -अयुध्-a/स्मद्रुमैर् दोर्भिः $ क्रव्य्-अर्थे /स्येनयोर् इव । *HV_28.26*439:4 | प्रविष्टे तु बिलं कृष्णे $ वसुदेवपुरःसर्-अः & [k: K3 इन्स्.: :k] अदृष्ट्व्-a निर्गमं /सौरेः $ प्रविष्टस्य बिलं जन्-अः । *HV_28.27*440:1 | प्रत्-इक्ष्य द्व्-अद/s-अः-अनि $ दुःखित्-अः स्वपुरं ययुः । *HV_28.27*440:2 | पुनर् द्व्-अरवत्-इम् एत्य % हतं कृष्णं न्यवेदयन् ॥ HV_28.27 ॥ [k: K3 इन्स्.: :k] नि/सम्य देवक्-i r-अजन् $ रुक्मिण्य् -अनकदुंदुभिः । *HV_28.27*441:1 | सुहृदो j?n-atayo '/socan $ bil-at कृष्णम् अनिर्गतम् । *HV_28.27*441:2 | v-असुदेवस् तु निर्जित्य $ j-अम्बवन्तं mah-abalam & [k: For 28ab, K3 subst.: :k] j-अम्बवन्तं विनिर्जित्य $ v-असुदेवो मः-अबलम् । *HV_28.28ab*442 | लेभे j-अम्बवत्-इं कन्य्-अम् % ऋक्षर्-अजस्य संमत्-अम् ॥ HV_28.28 ॥ मणिं स्यमन्तकं चैव $ जग्र्-अः-अत्मवि/सुद्धये & अनुन्-इयर्क्षर्-अज्-अनं % niryayau ca tad-a bil-at // HV_28.29 // [k: All Mss. except /S1 ?N1 M1--3 ins.: :k] dv-arak-am agamat k.r.s.na.h $ /sriy-a paramay-a युतः । *HV_28.29*443 | एवं स मणिम् -अहृत्य $ vi/sodhy-atm-anam अच्युतः & ददौ सत्र्-अजिते तं वै % सर्वस्-अत्वतसंसदि ॥ HV_28.30 ॥ एवं मिथ्य्-अभि/सस्तेन $ कृष्णेन्-amitragh-atin-a & -atm-a vi/sodhita.h p-ap-ad % vinirjitya syamantakam // HV_28.31 // satr-ajito da/sa tv -asan $ bh-ary-as t-as-अं /सतं सुत्-अः & khy-atimantas trayas तेष्-अं % bha;ngak-अरस् तु p-उर्वजः ॥ HV_28.32 ॥ v-इरो v-अतपति/s चैव $ उपस्व्-अव्-अंस् तथैव च & कुम्-अर्य/s c-अपि तिस्रो वै % दिक्षु khy-at-a nar-adhipa // HV_28.33 // satyabh-amottam-a str-इण्-अं $ व्रतिन्-i च दृढव्रत्-a & tath-a padm-avat-i caiva % bh-ary-अः कृष्णस्य t-a ददौ ॥ HV_28.34 ॥ सभ्-अक्षो bha;ngak-ar-at tu $ n-areya/s ca narottamau & jaj?n-ate गुणसंपन्नौ % वि/स्रुतौ गुणसंपद्-a ॥ HV_28.35 ॥ मधोः पुत्रस्य जज्?ने ऽथ $ पृ/स्निः पुत्रो युध्-अजितः & जज्?n-अते तनयौ पृ/स्नेः % /स्वफल्क/s चित्रकस् तथ्-a ॥ HV_28.36 ॥ /स्वफल्कः k-a/सिर्-अजस्य $ सुत्-अं bh-ary-am avindata & g-अंद्-इं तस्य्-अस् तु g-अंद्-इत्वं % सद्-a g-अः प्रददौ हि s-a ॥ HV_28.37 // तस्य्-अं जज्?ने तद्-a v-इरः $ /स्रुतव्-अन् इति bh-अरत & अक्र्-उरो ऽथ मः-अभ्-अगो % यज्व्-a विपुलदक्षिणः ॥ HV_28.38 ॥ उप्-asa;ngas तथ्-a मद्गुर् $ मृदुर/s c-अरिमर्दनः & गिरिक्षिपस् तथोपेक्षः % /सत्रुः-a c-अरिमेजयः ॥ HV_28.39 ॥ चर्मभृच् c-अरिवर्म्-a च $ गृध्रम् oj-a naras tath-a & -av-ahaprativ-ahau ca % sundar-a ca var-a;ngan-a // HV_28.40 // vi/srut-a s-अम्बमहिष्-i $ कन्य्-a c-अस्य वसुंधर्-a & r-उपयौवनसंपन्न्-a % सर्वसत्त्वमनोहर्-a ॥ HV_28.41 ॥ अक्र्-उरेणउग्रसेन्य्-अं तु $ सुग्-अत्र्य्-अं कुरुनन्दन & सुदेव/s चोपदेव/s च % जज्?n-अते देववर्चसौ ॥ HV_28.42 ॥ चित्रकस्य्-अभवन् पुत्र्-अः $ पृथुर् विपृथुर् एव च & a/स्वसेनो '/स्वब्-अहु/s च % सुप्-अर्/स्वकगवेषणौ ॥ HV_28.43 ॥ अरिष्टनेमेस् तु सुत्-a $ धर्मो धर्मभृद् एव च & सुब्-अहुर् बहुब्-अहु/s च % /स्रविष्ट्ः-a/स्रवणे स्त्रियौ ॥ HV_28.44 ॥ इम्-अं मिथ्य्-अभि/सस्तिं यः $ कृष्णस्य समुद्-अहृत्-am & veda mithy-abhi/s-ap-as ta.m % na sp.r/santi kad-acana // HV_28.45 // [Colophon] [h: HV (CE) chapter 29, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of February 22, 2000 :h] {vai/संप्-अयन उव्-अच} यत् तत् सत्र्-अजिते कृष्णो $ मणिरत्नं syamantakam & ad-at tad dh-arayad babhrur % bhojena /satadhanvan-a // HV_29.1 // sad-a hi pr-arthay-am -asa $ satyabh-am-am anindit-am & akr-uro 'ntaram anvicchan % मणिं चैव स्यमन्तकम् ॥ HV_29.2 ॥ सत्र्-अजितं ततो हत्व्-a $ /सतधन्व्-a मः-अबलः & r-अत्रौ तं मणिम् -ad-aya % tato 'kr-ur-aya dattav-an // HV_29.3 // akr-uras tu tad-a ratnam $ -ad-aya भरतर्षभ & समयं k-अरय्-अं चक्रे % n-अवेद्यो ऽहं त्वय्-अच्युते ॥ HV_29.4 ॥ वयम् अभ्युपपत्स्य्-अमः $ कृष्णेन त्व्-अं प्रधर्षितम् & मम्-अद्य द्व्-अरक्-a सर्व्-a % व/से तिष्ठत्य् असं/सयम् ॥ HV_29.5 ॥ हते पितरे दुःख्-अर्त्-a $ सत्यभ्-अम्-a य/सस्विन्-i & प्रययौ रथम् -अरुह्य % नगरं v-अरण्-अवतम् ॥ HV_29.6 ॥ सत्यभ्-अम्-a तु तद् वृत्तं $ भोजस्य /सतधन्वनः & भर्तुर् निवेद्य दुःख्-art-a % p-ar/svasth-a/sr-उण्य् अवर्तयत् ॥ HV_29.7 ॥ p-अण्डव्-अण्-अं तु दग्ध्-अन्-अं $ हरिः कृत्वोदकं तद्-a & कुल्य्-अर्थे च स भ्र्-अत्-ऋण्-अं % न्ययोजयत s-अत्यकिम् ॥ HV_29.8 ॥ ततस् त्वरितम् -अगम्य $ द्व्-अरक्-अं मधुस्-उदनः & p-उर्वजं हलिनं /स्र्-इम्-अन् % इदं वचनम् अब्रव्-इत् ॥ HV_29.9 ॥ हतः प्रसेनः सिंहेन $ सत्र्-अजिच् छतधन्वन्-a & स्यमन्तकः स मद्ग्-अम्-i % तस्य प्रभुर् अहं विभो ॥ HV_29.10 ॥ तद्-अरोह रथं /s-इघ्रं $ भोजं हत्व्-a मः-अबलम् & स्यमन्तको मः-अब्-अहो % सह नौ स भविष्यति ॥ HV_29.11 ॥ [k: D6 T1--3 G1--3.5 इन्स्.: :k] ततो रथं सम्-अरुह्य $ r-अमकृष्णौ मः-अबलौ । *HV_29.11*444:1 | /सतधन्वविन्-a/s-अय $ नगर्-अद् v-अरण्-अवत्-अद् । *HV_29.11*444:2 | /सतधन्व्-a ततो bh-इतो $ विज्?n-अय्-अच्युतम् -अगतम् । *HV_29.11*444:3 | ततः प्रववृते युद्धं $ तुमुलं भोजकृष्णयोः & /सतधन्व्-a ततो ऽक्र्-उरम् % अवैक्षत् सर्वतोदि/सम् ॥ HV_29.12 ॥ अन्-अप्तौ च वध्-अर्हौ च $ कृत्व्-a भोजजन्-अर्दनौ & /सक्तो ऽपि /s-अठ्य्-अद् dh-अर्दिक्यं % n-अक्र्-उरो ऽभ्युपपद्यत ॥ HV_29.13 ॥ अपय्-अने ततो बुद्धिं $ भोज/s चक्रे भय्-अर्दितः & योजन्-अन्-अं /सतं s-अग्रं % hayay-a pratyapadyata // HV_29.14 // vikhy-at-a हृदय्-a n-अम $ /सतयोजनग्-अमिन्-i & भोजस्य वडव्-a r-अजन् % यय्-a कृष्णम् ayodhayat ॥ HV_29.15 // [k: D6 T G M4 ins.: :k] ततः क्रुद्धौ भोजकृष्णौ $ त्वरितौ तु मः-अबलौ । *HV_29.15*445:1 | व?न्चयित्व्-a ततः कृष्णं $ /सतधन्व्-अतिबुद्धिम्-अन् । *HV_29.15*445:2 | p-उर्व्-अं दि/सं जग्-अम्-a/सु $ हयय्-a v-अतवेगय्-a । *HV_29.15*445:3 | अथ द्रुतम् अग्-अत् कृष्णो $ रथेन रथिन्-अं वरः । *HV_29.15*445:4 | बलेन सहितो r-अजन् $ प्रययौ तस्य m-अर्गणे । *HV_29.15*445:5 | क्ष्-इण्-अं जवेन हृदय्-अम् $ अध्वनः /सतयोजने & दृष्ट्व्-a रथस्य स्व्-अं वृद्धिं % /satadhanv-anam -ardayat // HV_29.16 // tatas tasy-a hay-ay-as tu $ /sram-at khed-ac ca bh-arata & kham utpetur atha pr-अण्-अः % कृष्णो r-अमम् अथ्-अब्रव्-इत् ॥ HV_29.17 ॥ तिष्ठस्वेह मः-अब्-अहो $ दृष्टदोष्-a hay-a may-a & padbhy-अं गत्व्-a हरिष्य्-अमि % मणिरत्नं स्यमन्तकम् ॥ HV_29.18 ॥ पद्भ्य्-अम् एव ततो गत्व्-a $ /सतधन्व्-अनम् अच्युतः & मिथिल्-अम् अभितो r-अज?n % जघ्-अन परम्-अस्त्रवित् ॥ HV_29.19 ॥ स्यमन्तकं च n-अप/स्यद् $ धत्व्-a भोजं मः-अबलम् & निवृत्तं c-अब्रव्-इत् कृष्णं % रत्नं देः-इति l-a;ngal-i ॥ HV_29.20 // n-अस्त्-इति कृष्ण/s चोव्-अच $ ततो r-अमो रुष्-अन्वितः & धिक्/सब्दप्-उर्वम् असकृत् % प्रत्युव्-अच जन्-अर्दनम् ॥ HV_29.21 ॥ भ्र्-अतृत्व्-अन् मर्षय्-अम्य् एष $ स्वस्ति ते ऽस्तु व्रज्-अम्य् अहम् & कृत्यं न मे द्व्-अरकय्-a % न त्वय्-a न च वृष्णिभिः ॥ HV_29.22 ॥ प्रविवे/स ततो r-अमो $ मिथिल्-अम् अरिमर्दनः & सर्वक्-अमैर् उपचितैर् % मैथिलेन्-अभिप्-उजितः ॥ HV_29.23 ॥ एतस्मिन्न् एव k-अले तु $ बभ्रुर् मतिमत्-अं वरः & n-an-ar-up-an krat-un sarv-an % -ajah-ara nirargal-an // HV_29.24 // d-इक्ष्-अमयं स कवचं $ रक्ष्-अर्थं प्रविवे/स ह & स्यमन्तककृते प्र्-अज्?नो % g-अंद्-इपुत्रो मः-अय/s-अः ॥ HV_29.25 ॥ arth-an ratn-ani c-agry-अणि $ द्रव्य्-अणि विविध्-अनि च & षष्टिं वर्ष्-अणि dharm-atm-a % yaj?ne.su viniyojayat // HV_29.26 // akr-urayaj?n-a iti te $ khy-at-as tasya mah-अत्मनः & बह्वन्नदक्षिण्-अः सर्वे % सर्वक्-अमप्रद्-अयिनः ॥ HV_29.27 ॥ अथ दुर्योधनो r-अज्-a $ गत्व्-a स मिथिल्-अं प्रभुः & गद्-a/सिक्ष्-अं ततो दिव्य्-अं % balabhadr-ad av-aptav-an // HV_29.28 // pras-adya tu tato r-amo $ वृष्ण्यन्धकमः-अरथैः & -अन्-इतो द्व्-अरक्-अम् एव % कृष्णेन ca mah-atman-a // HV_29.29 // akr-uras tv अन्धकैः s-अर्धम् $ अप्-अय्-अद् भरतर्षभ & हत्व्-a सत्र्-अजितं युद्धे % सहबन्धुं mah-abal-i ॥ HV_29.30 // [k: ?N2 ins.: :k] /svaphalkatanay-ay-अं तु $ t-अर्-अय्-अं नरसत्तमौ । *HV_29.30*446:1 | bha;ngak-अरस्य तनयौ $ वि/स्रुतौ च मः-अबलौ । *HV_29.30*446:2 | जज्?n-अते ऽन्धकमुख्यस्य $ /सत्रुघ्नो बन्धुम्-अं/s च तौ । *HV_29.30*446:3 | वर्-अत् तु bha;ngak-अरस्य $ स कृष्णप्रतिमो ऽभवत् । *HV_29.30*446:4 | j?n-अतिभेदभय्-अत् कृष्णस् $ तम् उपेक्षितव्-अन् अथ & अपय्-अते तद्-अक्र्-उरे % n-अवर्षत् p-अक/s-असनः ॥ HV_29.31 ॥ अन्-अवृष्ट्य्-a तद्-a r-अष्ट्रम् $ अभवद् बहुध्-a कृ/सम् & ततः pras-aday-am -asur % akr-उरं कुकुर्-अन्धक्-अः ॥ HV_29.32 ॥ पुनर् द्व्-अरवत्-इं प्र्-अप्ते $ तस्मिन् d-अनपतौ ततः & प्रववर्ष सहस्र्-अक्षः % कच्छे जलनिधेस् तद्-a ॥ HV_29.33 ॥ कन्य्-अं च v-असुदेव्-अय $ स्वस्-अरं /s-इलसंमत्-अम् & अक्र्-उरः pradadau dh-im-an % pr-इत्यर्थं कुरुनन्दन ॥ HV_29.34 ॥ अथ विज्?n-अय योगेन $ कृष्णो बभ्रुगतं मणिम् & सभ्-अमध्यगतं प्र्-अह % तम् अक्र्-उरं जन्-अर्दनः ॥ HV_29.35 ॥ यत् तद् रत्नं मणिवरं $ तव हस्तगतं विभो & तत् प्रयच्छस्व m-अन्-अर्ह % मयि m-अन्-अर्यकं कृथ्-अः ॥ HV_29.36 ॥ षष्टिवर्षगते k-अले $ यद् रोषो ऽभ्-उत् तद्-a मम & स संर्-उढो ऽसकृत्प्र्-अप्तस् % ततः k-अल्-अत्ययो मः-अन् ॥ HV_29.37 ॥ ततः कृष्णस्य वचन्-अत् $ सर्वस्-अत्वतसंसदि & प्रददौ तं मणिं बभ्रुर् % अक्ले/सेन मः-अमतिः ॥ HV_29.38 ॥ ततस् तम् -अर्यवत्प्र्-अप्तं $ babhror hast-ad अरिंदमः & ददौ हृष्टमन्-अः कृष्णस् % तं मणिं बभ्रवे पुनः ॥ HV_29.39 ॥ स कृष्णहस्त्-अत् संप्र्-अप्य $ मणिरत्नं स्यमन्तकम् & -अबध्य g-अंदिन्-इपुत्रो % विरर्-अज्-अं/sum-an iva ॥ HV_29.40 // [k: K4 Dn Ds D5 ins.: :k] yas tv एवं /सृणुय्-अन् नित्यं $ /सुचिर् bh-उत्व्-a सम्-अहितः । *HV_29.40*447:1 | सुख्-अन्-अं तत् सकल्प्-अन्-अं $ फलभ्-अग्-i भविष्यति । *HV_29.40*447:2 | -a ब्रह्मभवन्-अच् c-अपि $ य/सःख्य्-अतिर् न सं/सयः । *HV_29.40*447:3 | भविष्यति नर/स्रेष्ठ $ satyam etad brav-imi te | *HV_29.40*447:4 | [k: D6 T G ins.: :k] ततः सर्वे यदुवर्-a $ हृष्ट्-अः pr-a?njalayas tad-a | *HV_29.40*448:1 | vavandire mah-atm-ana.h $ k.r.s.na.m kamalalocanam | *HV_29.40*448:2 | [Colophon] [h: HV (CE) chapter 30, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of February 23, 2000 :h] {janamejaya uv-aca} विस्तरेणैव सर्व्-अणि $ कर्म्-अणि रिपुघ्-अतिनः & /स्रोतुम् इच्छ्-अम्य् a/सेषेण % हरेः कृष्णस्य dh-इमतः ॥ HV_30.1 ॥ [k: After the ref., N (except /S1) T1.3.4 ins.: :k] pr-adurbh-अवः पुर्-अणेषु $ विष्णोर् अमिततेजसः । *HV_30.1*449:1 | सत्-अं कथयत्-अं एव $ v-अर्-अह इति नः /स्रुतम् । *HV_30.1*449:2 | न j-अने तस्य चरितं $ विधिं नैव च विस्तरम् । *HV_30.1*449:3 | न कर्मगुणसंत्-अनं $ न हेतुं न मन्-इषितम् । *HV_30.1*449:4 | किम्-अत्मको वर्-अहः स $ k-a m-उर्तिः k-a च देवत्-a । *HV_30.1*449:5 | किम्-अच्-अरः प्रभ्-अवो v-a $ किं v-a तेन पुर्-a कृतम् । *HV_30.1*449:6 | यज्?n-अर्थं समवेत्-अन्-अं $ मिषत्-अं च द्विजन्मन्-अम् । *HV_30.1*449:7 | मः-अवर्-अहचरितं $ कृष्णद्वैप्-अयनेरितम् । *HV_30.1*449:8 | यथ्-a n-अर्-अयणो ब्रह्मन् $ v-अर्-अहं r-उपम् -अस्थितः । *HV_30.1*449:9 | दंष्ट्रय्-a g-अं समुद्रस्थ्-अं $ उज्जः-अर्-अरिस्-उदनः । *HV_30.1*449:10 | कर्मण्-अम् -अनुप्-उर्व्य्-a च $ प्र्-अदुर्भ्-अव्-a/s च ये विभोः & y-a c-अस्य प्रकृतिर् ब्रह्मंस् % t-अं च व्य्-अख्य्-अतुम् अर्हसि ॥ HV_30.2 ॥ कथं च भगव्-अन् विष्णुः $ सुरे/सो ऽरिनिष्-उदनः & वसुदेवकुले dh-इम्-अन् % v-असुदेवत्वम् -अगतः ॥ HV_30.3 ॥ अमरैर् -अवृतं पुण्यं $ पुण्यकृद्भिर् अलंकृतम् & देवलोकं समुत्सृज्य % मर्त्यलोकम् इः-अगतः ॥ HV_30.4 ॥ देवम्-अनुषयोर् नेत्-a $ द्योर् भुवः प्रभवो विभुः & किमर्थं दिव्व्यम् -अत्म्-अनं % m-अनुष्ये संन्ययोजयत् ॥ HV_30.5 ॥ य/s चक्रं वर्तयत्य् एको $ m-अनुष्-अण्-अम् अन्-अमयम् & m-अनुष्ये स कथं बुद्धिं % चक्रे चक्रभृत्-अं वरः ॥ HV_30.6 ॥ गोप्-अयनं यः कुरुते $ जगतः s-अर्वलौकिकम् & स कथं g-अं गतो विष्णुर् % गोपत्वम् अगमद् विभुः ॥ HV_30.7 ॥ mah-abh-ut-ani bh-ut-atm-a $ yo dadh-ara cak-ara ca & /sr-इगर्भः स कथं गर्भे % स्त्रिय्-a bh-उचरय्-a धृतः ॥ HV_30.8 ॥ yena lok-an kramair jitv-a $ tribhis tr-i.ms trida/sepsay-a & sth-apit-a jagato m-arg-as % trivargaprabhav-as त्रयः ॥ HV_30.9 ॥ यो ऽन्तक्-अले जगत् p-इत्व्-a $ कृत्व्-a तोयमयं वपुः & लोकम् एक्-अर्णवं चक्रे % दृ/स्य्-अदृ/स्येन वर्त्मन्-a ॥ HV_30.10 ॥ यः पुर्-अणे पुर्-अण्-atm-a $ v-ar-अहं वपुर् -अस्थितः & विष्-अण्-अग्रेण वसुध्-अम् % उज्जः-अर्-अरिस्-उदनः ॥ HV_30.11 ॥ यः पुर्-a पुरुः-उत्-अर्थे $ त्रैलोक्यम् इदम् अव्ययम् & ददौ जित्व्-a वसुमत्-इं % सुर्-अण्-अं सुरसत्तमः ॥ HV_30.12 ॥ येन सइंहं वपुः कृत्व्-a $ द्विध्-a कृत्व्-a च तत् पुनः & p-उर्वदैत्यो मः-अव्-इर्यो % हिरण्यक/सिपुर् हतः ॥ HV_30.13 ॥ यः पुर्-a ह्य् अनलो bh-उत्व्-a $ और्वः संवर्तको विभुः & p-अत्-अलस्थो ऽर्णवगतं % पपौ तोयमयं हविः ॥ HV_30.14 ॥ सहस्रचरणं ब्रह्मन् $ सहस्र्-अं/सुं सहस्र/सः & सहस्र/सिरसं देवं % यम् -अहुर् वै युगे युगे ॥ HV_30.15 ॥ n-अभ्यरण्य्-अं समुत्पन्नं $ यस्य पैत्-अमहं गृहम् & एक्-अर्णवगते लोके % तत् pa;nkajam apa;nkajam // HV_30.16 // येन ते निहत्-a दैत्य्-अः $ संग्र्-अमे t-अरक्-अमये & सर्वदेवमयं कृत्व्-a % सर्व्-अयुधधरं वपुः \ गरुडस्थेन चोत्सिक्तः # k-अलनेमिर् निप्-अतितः ॥ HV_30.17 ॥ [k: K2.3 ?N2.3 V B Dn Ds D2.4 ins.: :k] nirjita/s ca mah-adaityas $ t-araka/s ca mah-असुरः । *HV_30.17*450 | उत्तर्-अन्ते समुद्रस्य $ क्ष्-इरोदस्य्-अमृतोदधेः & यः /सेते /s-a/स्वतं योगम् % -अस्थ्-अय तिमिरं महत् ॥ HV_30.18 ॥ सुर्-अरणिर् गर्भम् अधत्त दिव्यं $ तपःप्रकर्ष्-अद् अदितिः पुर्-अणम् & /सक्रं च यो दैत्यगण्-अवरुद्धं % गर्भ्-अवस्-अने नकृ/सं चक्-अर ॥ HV_30.19 ॥ पद्-अनि यो लोकपद्-अनि कृत्व्-a $ cak-ara daity-an salil-a/sayasth-an & कृत्व्-a च देव्-अंस् त्रिदिवस्य देव्-अं/s % चक्रे सुरे/सं puruh-utam eva // HV_30.20 // [k: N (except /S1) T G1.3.4 (G5 after 21) ins.: :k] p-atr-अणि दक्षिण्-a d-इक्ष्-a $ चमसोल्-उखल्-अनि च । *HV_30.20*451 | g-अर्हपत्येन विधिन्-a $ अन्व्-अः-अर्येण कर्मण्-a & अग्निम् -अहवन्-इयं च % वेद्-इं चैव कु/s-अन् स्रुवम् ॥ HV_30.21 ॥ प्रोक्षण्-इयं ध्रुव्-अं चैव $ -अवभृथ्यं तथैव च & अर्-अंस् त्र्-इणि च य/s चक्रे % हव्यकव्यप्रद्-अन् मखे ॥ HV_30.22 ॥ हव्य्-अद्-अं/s च सुर्-अं/s चक्रे $ कव्य्-अद्-अं/s ca pit-.rn api & bh-ag-arthe yaj?navidhin-a % yogaj?no yaj?नकर्मणि ॥ HV_30.23 ॥ y-उप्-अन् समित् स्रुचं सोमं $ पवित्रं परिध्-इन् अपि & यज्?निय्-अनि च द्रव्य्-अणि % यज्?n-अं/s ca cayan-anal-an \ sadasy-any ajam-an-अं/s च # मेध्-अद्-इं/s च क्रत्-उत्तम्-अन् ॥ HV_30.24 ॥ विबभ्-अज पुर्-a य/s च $ p-अरमेष्ठ्येन कर्मण्-a & युग्-अनुर्-उपं यः कृत्व्-a % लोक्-अन् अनु परिक्रमन् ॥ HV_30.25 ॥ क्षण्-a निमेष्-अः k-अष्ठ्-a/s ca $ kal-as traik-alyam eva ca & muh-urt-as tithayo m-as-a % दिनसंवत्सर्-अस् तथ्-a ॥ HV_30.26 ॥ ऋतवः k-अलयोग्-a/s च $ प्रम्-अणं विविधं नृषु & -अयुः क्षेत्र्-अण्य् उपचयो % लक्षणं r-उपसौष्ठवम् ॥ HV_30.27 ॥ त्रयो वर्ण्-as trayo lok-as $ त्रैविद्यं p-अवक्-अस् त्रयः & त्रैक्-अल्यं त्र्-इणि कर्म्-अणि % trayo 'p-ay-as trayo gu.n-a.h \ s.r.s.t-a lok-as trayo 'nant-a # yen-anantyena vartman-a // HV_30.28 // sarvabh-उतगुणस्रष्ट्-a $ सर्वभ्-उतगुण्-अत्मकः & नृण्-अम् इन्द्रियप्-उर्वेण % योगेन रमते च यः \ गत्-अगत्-अभ्य्-अं यो नेत्-a # तत्रेह च विध्-i/स्वरः ॥ HV_30.29 ॥ यो गतिर् धर्मयुक्त्-अन्-अम् $ अगतिः p-अपकर्मण्-अम् & c-अतुर्वर्ण्यस्य प्रभव/s % c-अतुर्वर्ण्यस्य रक्षित्-a ॥ HV_30.30 ॥ c-aturvidyasya yo vett-a $ c-atur-a/स्रम्यसं/स्रयः & दिगन्तरो नभोभ्-उतो % v-अयुर् v-अयुविभ्-अवनः ॥ HV_30.31 ॥ चन्द्रस्-उर्यद्वयं ज्योतिर् $ योग्-i/सः क्षणद्-अतनुः & यः परं /स्र्-उयते ज्योतिर् % यः परं /स्र्-उयते तपः ॥ HV_30.32 ॥ यः परं प्र्-अह परतः $ परं यः param-atmav-an & [k: ?N2 V2.3 B Dn Ds D3.4.6 ins.: :k] n-ar-aya.napar-a ved-a $ n-ar-अयणपर्-अः क्रिय्-अः । *HV_30.33*452:1 | n-अर्-अयणपरो धर्मो $ n-अर्-अयणपर्-a गतिः । *HV_30.33*452:2 | n-अर्-अयणपरं सत्यं $ n-अर्-अयणपरं तपः । *HV_30.33*452:3 | n-अर्-अयणपरो मोक्षो $ n-अर्-अयणपरं param । *HV_30.33*452:4 | -adity-adis tu yo divyo % ya/s ca daity-antako विभुः ॥ HV_30.33 ॥ युग्-अन्तेष्व् अन्तको य/s च $ य/s च लोक्-अन्तक्-अन्तकः & setur yo lokaset-un-अं % मेध्यो यो मेध्यकर्मण्-अम् ॥ HV_30.34 ॥ वेद्यो यो वेदविदुष्-अं $ प्रभुर् यः प्रभव्-अत्मन्-अम् & सोमभ्-उत/s च bh-उत्-अन्-अम् % अग्निभ्-उतो ऽग्निवर्चस्-अम् ॥ HV_30.35 ॥ मनुष्य्-अण्-अं मनोभ्-उतस् $ तपोभ्-उतस् तपस्विन्-अम् & विनयो नयवृत्त्-अन्-अं % तेजस् तेजस्विन्-अम् अपि ॥ HV_30.36 ॥ सर्गक्-अर/s च सर्ग्-अण्-अं $ लोकहेतुर् अनुत्तमः & विग्रहो विग्रः-अर्ह्-अण्-अं % गतिर् गतिमत्-अम् अपि ॥ HV_30.37 ॥ -अक्-a/सप्रभवो v-अयुर् $ v-अयुप्र्-अणो हुत्-a/सनः & देव्-a हुत्-a/सनप्र्-अण्-अः % प्र्-अणो ऽग्नेर् मधुस्-उदनः ॥ HV_30.38 ॥ रस्-अद् वै /सोणितं भवति $ /सोणित्-अन् m-अंसम् उच्यते & m-अंस्-अत् तु मेदसो जन्म % मेदसो ऽस्थि निरुच्यते ॥ HV_30.39 ॥ अस्थ्नो मज्ज्-a समभवन् $ मज्ज्-अय्-अः /सुक्रसंभवः & /सुक्र्-अद् नर्भः समभवद् % रसम्-उलेन कर्मण्-a ॥ HV_30.40 ॥ तत्र्-अप्-अं प्रथमो bh-अगः $ स सौम्यो r-a/सिर् उच्यते & गर्भोष्मसंभवो j?नेयो % द्वित्-इयो r-a/सिर् उच्यते ॥ HV_30.41 ॥ /सुक्रं सोम्-अत्मकं विद्य्-अद् $ -अर्तवं p-अवक्-अत्मकम् & bh-अवौ रस्-अनुग्-अव् एतौ % v-इर्यं च /स/सिप्-अवकौ ॥ HV_30.42 ॥ कफवर्गे भवेच् छुक्रं $ पित्तवर्गे च /सोणितम् & कफस्य हृदयं स्थ्-अनं % n-अभ्य्-अं पित्तं प्रतिष्ठितम् ॥ HV_30.43 ॥ देहस्य मध्ये हृदयं $ स्थ्-अनं तु मनसः स्मृतम् & n-अभिकण्ठ्-अन्तरस्थस् तु % तत्र देवो हुत्-a/सनः ॥ HV_30.44 ॥ मनः प्रज्-अपतिर् j?नेयः $ कफः सोमो विभ्-अव्यते & पित्तम् अग्निः स्मृतस् त्व् एवम् % अग्न्-इषोममयं जगत् ॥ HV_30.45 ॥ एवं प्रवर्तिते गर्भे $ वर्तिते ऽर्बुदसंनिभे & v-अयुः प्रवे/सनं चक्रे % संगतः param-atman-a ॥ HV_30.46 // [k: After 46, K2--6 ?N V B1.2 Dn Ds D1--4.5 (marg.) T G1.3--5 ins.: :k] tato ';ng-ani विसृजति $ बिभर्ति परिवर्तयन् । *HV_30.46*453 | स प?न्चध्-a /सर्-इरस्थो $ भिद्यते वर्धते पुनः & प्र्-अण्-अप्-अनौ सम्-अन/s च % उद्-अनो व्य्-अन एव च ॥ HV_30.47 ॥ प्र्-अणो ऽस्य प्रथमं स्थ्-अनं $ वर्धयन् परिवर्तते & अप्-अनः प/स्चिमं k-अयम् % उद्-अनोर्ध्वं /सर्-इरिणः ॥ HV_30.48 ॥ व्य्-अनो व्य्-अयच्छते येन $ सम्-अनः संनिवर्तते & bh-ut-av-aptis tatas tasya % j-ayatendriyagocar-a // HV_30.49 // पृथिव्-i v-अयुर् -अक्-a/सम् -अपो $ ज्योति/s च प?न्चमम् & तस्येन्द्रिय्-अणि /सिष्ट्-अनि % स्वं स्वं योगं प्रचक्रिरे ॥ HV_30.50 ॥ p-अर्थिवं देहम् -अहुस् तु $ प्र्-अण्-अत्म्-अनं च m-अरुतम् & छिद्र्-अण्य् -अक्-a/सयोन्-इनि % जलस्र्-अवः प्रवर्तते ॥ HV_30.51 ॥ ज्योति/s चक्षुषि तेज/s च $ तेष्-अं यन्तृ मनः स्मृतम् & ग्र्-अम्य्-a/s च विषय्-a/s caiva % yasya v-iry-at pravartit-अः ॥ HV_30.52 ॥ इत्य् एत्-अन् पुरुषः सर्व्-अन् $ सृजंल् lok-an san-atan-an & naidhane 'smin कथं लोके % नरत्वं विष्णुर् -अगतः ॥ HV_30.53 ॥ एष मे सं/सयो ब्रह्मन्न् $ एष मे विस्मयो मः-अन् & कथं गतिर् गतिमत्-अम् % -अपन्नो m-अनुष्-इं तनुम् ॥ HV_30.54 ॥ /स्रुतो मे स्वस्य वं/सस्य $ p-उर्वज्-अन्-अं च संभवः & /स्रोतुम् इच्छ्-अमि विष्णोस् तु % वृष्ण्-इन्-अं च यथ्-अक्रमम् ॥ HV_30.55 ॥ -a/स्चर्यं परमं विष्णुर् $ देवैर् दैत्यै/s च कथ्यते & विष्णोर् उत्पत्तिम् -a/स्चर्यं % मम्-अचक्ष्व मः-अमुने ॥ HV_30.56 ॥ एतद् -a/स्चर्यम् -अख्य्-अनं $ कथयस्व सुख्-अवहम् & प्रख्य्-अतबलव्-इर्यस्य % विष्णोर् अमिततेजसः \ कर्मण्-a/स्चर्यभ्-उतस्य # विष्णोस् tattvam ihocyat-am // HV_30.57 // [k: D6 T1.2 G M3.4 ins.: :k] vy-apino devadevasya $ sa.mbhava.m vaktum arhasi | *HV_30.57*454 | [Colophon] [h: HV (CE) chapter 31, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of February 23, 2000 :h] {vai/संप्-अयन उव्-अच} प्र/स्नभ्-अरो मः-अंस् t-अत $ त्वयोक्तः /s-ar;ngadhanvani & यथ्-a/सक्ति तु वक्ष्य्-अमि % /स्र्-उयत्-अं वैष्णवं य/सः ॥ HV_31.1 ॥ विष्णोः प्रभ्-अव/स्रवणे $ दिष्ट्य्-a ते मतिर् उत्थित्-a & हन्त विष्णोः samast-as त्वं % /सृणु दिव्य्-अः प्रवृत्तयः ॥ HV_31.2 ॥ सहस्र्-अस्यं सहस्र्-अक्षं $ सहस्रचरणं च यम् & सहस्र/सिरसं देवं % सहस्रकरम् अव्ययम् ॥ HV_31.3 ॥ [k: ?N2 इन्स्.: :k] सहस्रयुगपर्यन्तं $ सहस्रपरिवत्सरम् । *HV_31.3*455:1 | सहस्र/सतध्-a bh-उत्व्-a $ प्रलयं k-अरयेत् तु यः । *HV_31.3*455:2 | सहस्रजिह्वं bh-अस्वन्तं $ सहस्रमुकुटं प्रभुम् & सहस्रदं सहस्र्-अदिं % सहस्रभुजम् अव्ययम् ॥ HV_31.4 ॥ सवनं हवनं चैव $ हव्यं होत्-अरम् एव च & p-अत्र्-अणि च पवित्र्-अणि % वेदिं d-इक्ष्-अं चरुं स्रुवम् ॥ HV_31.5 ॥ स्रुक्सोम/s-उर्पम् उपभृत् $ प्रोक्षण्-इं दक्षिण्-अयनम् & अध्वर्युं s-अमगं विप्रं % सदस्यं सदनं सवम् ॥ HV_31.6 ॥ y-उपं समित्स्रुवं दर्व्-इं $ चमसोल्-उखल्-अनि च & प्र्-अग्वं/सं यज्?नभ्-उमिं च % होत्-अरं चयनं च यत् ॥ HV_31.7 ॥ ह्रस्व्-अन्य् अतिप्रम्-अण्-अनि $ स्थ्-अवर्-अणि चर्-अणि ca & pr-aya/scitt-ani c-अर्घ्यं च % स्थण्डिल्-अनि कु/s-अंस् तथ्-a ॥ HV_31.8 ॥ मन्त्रं यज्?नवहं वह्निं $ bh-अगं bh-अगवहं च यत् & अग्रेभुजं सोमभुजं % हुत्-अर्चिषम् उद्-अयुधम् \ -अहुर् वेदविदो विप्र्-a यं # यज्?नं /s-a/स्वतं विभुम् ॥ HV_31.9 ॥ तस्य विष्णोः सुरे/सस्य $ /स्र्-इवत्स्-a;nkasya dh-इमतः & प्र्-अदुर्भ्-अवसहस्र्-अणि % समत्-इत्-अन्य् अनेक/सः \ [k: T3 इन्स्.: :k] सर्वयज्?नमुखं देवं $ सर्वयज्?नप्रवर्तिनम् । *HV_31.10*456 | bh-उय/s चैव भविष्यन्त्-इत्य् # एवम् -अह पित्-अमहः ॥ HV_31.10 ॥ यत् पृच्छसि मः-अर्-अज $ दिव्य्-अं पुण्य्-अं कथ्-अं /सुभ्-अम् & किमर्थं भगव्-अन् विष्णुर् % vasudevakule 'bhavat // HV_31.11 // [k: K2 Dn Ds ins.: :k] sure/so ripus-उदनः । *HV_31.11c*457:1 |* देवलोकं समुत्सृज्य । *HV_31.11c*457:2 |* तत् ते ऽहं संप्रवक्ष्य्-अमि $ /सृणु सर्वम् a/सेषतः & v-असुदेवस्य m-अः-अत्म्यं % चरितं च मः-अद्युतेः ॥ HV_31.12 ॥ हित्-अर्थं सुरमर्त्य्-अन्-अं $ लोक्-अन्-अं प्रभव्-अय च & बहु/सः sarvabh-ut-atm-a % pr-adurbhavati k-अर्यतः \ प्र्-अदुर्भ्-अव्-अं/s च वक्ष्य्-अमि # पुण्य्-अन् देवगुणैर् yut-an ॥ HV_31.13 // [k: K1.3.4 ?N2.3 V B D T1.3.4 G4.5 K2 (after 13d) G3 (after *461) ins.: :k] ch-andas-ibhir ud-ar-अभिः $ /स्रुतिभिः समलंकृत्-अन् । *HV_31.13*458:1 | /सुचिः प्रयतव्-अग् bh-उत्व्-a $ निबोध जनमेजय । *HV_31.13*458:2 | इदं पुर्-अणं परमं $ पुण्यं वेदै/s च संमितम् । *HV_31.13*458:3 | हन्त ते कथयिष्य्-अमि $ विष्णोर् दिव्य्-अं कथ्-अं /सृणु । *HV_31.13*458:4 | [k: K2.3 ?N2.3 V B D(except D1.3) G4 ins.: :k] yad-a yad-a hi dharmasya $ gl-anir bhavati bh-arata | *HV_31.13*459:1 | धर्मसंस्थ्-अपन्-अर्थ्-अय $ तद्-a संभवति प्रभुः । *HV_31.13*459:2 | तस्य ह्य् एक्-a मः-अर्-अज $ m-उर्तिर् भवति सत्तम । *HV_31.13*459:3 | नित्यं दिविष्ठ्-a y-a r-अजंस् $ तप/s चरति दु/स्चरम् । *HV_31.13*459:4 | द्वित्-इय्-a c-अस्य /सयने $ निद्र्-अयोगम् उप्-अययौ । *HV_31.13*459:5 | प्रज्-असंह्-अरसर्ग्-अर्थं $ किम् अध्य्-अत्मविचिन्तकम् । *HV_31.13*459:6 | सुप्त्व्-a युगसहस्रं स $ प्र्-अदुर्भवति k-अर्यव्-अन् & p-उर्णे युगसहस्रे तु % देवदेवो जगत्पतिः ॥ HV_31.14 ॥ [k: K2.4, ?N, V, B, Dn, Ds, D2--6, T1.3.4 K1.3(after 15) D1(after 15ab) ins.: :k] pit-amaho lokap-al-a/s $ candr-adityau hut-a/सनः । *HV_31.14*460 | ब्रह्म्-a च कपिल/s चैव $ परमेष्ठ्-i तथैव च & देव्-अः सप्तर्षय/s चैव % त्र्यम्बक/s च मः-अय/s-अः ॥ HV_31.15 ॥ [k: K, ?N, V, B, D, T1.3.4, G3--5 इन्स्.: :k] v-अयुः समुद्र्-अः /सैल्-a/s च $ तस्य देहे सम्-a/स्रित्-अः । *HV_31.15*461 | सनत्कुम्-अर/s च मः-अनुभ्-अवो $ मनुर् मः-अत्म्-a भगव्-अन् प्रज्-अकरः & पुर्-अणदेवो ऽथ पुर्-अणि चक्रे % प्रद्-इप्तवै/स्व्-अनरतुल्यतेज्-अः ॥ HV_31.16 ॥ येन c-अर्णवमध्यस्थौ $ नष्टे स्थ्-अवरजंगमे & नष्टे देव्-असुरनरे % प्रनष्टोरगर्-अक्षसे ॥ HV_31.17 ॥ योद्धुक्-अमौ सुदुर्धर्षौ $ d-अनवौ मधुकैटभौ & हतौ प्रभवत्-a तेन % तयोर् दत्त्व्-अमितं वरम् ॥ HV_31.18 ॥ पुर्-a कमलन्-अभस्य $ स्वपतः s-अगर्-अम्भसि & पुष्करे यत्र संभ्-उत्-a % देव्-अः सर्षिगण्-अः पुर्-a ॥ HV_31.19 ॥ एष पौष्करको n-अम $ प्र्-अदुर्भ्-अवः प्रक्-इर्तितः & पुर्-अणं कथ्यते यत्र % वेद/स्रुतिसम्-अहितम् ॥ HV_31.20 ॥ v-अर्-अहस् तु /स्रुतिसुखः $ प्र्-अदुर्भ्-अवो मः-अत्मनः & यत्र विष्णुः सुर/स्रेष्ठो % v-अर्-अहं r-उपम् -अस्थितः ॥ HV_31.21 ॥ [k: K1.2, ?N, V, B, Ds, D1.2.5.6, T, G, M3.4 ins.: :k] mah-इं s-अगरपर्यन्त्-अं $ स/सैलवनक्-अनन्-अम् । *HV_31.21*462 | वेदप्-अदो y-उपदंष्ट्रः $ क्रतुदन्त/s चित्-इमुखः & अग्निजिह्वो दर्भलोम्-a % ब्रह्म/s-इर्षो मः-अतप्-अः ॥ HV_31.22 ॥ अहोर्-अत्रेक्षणो divyo $ ved-a;nga/srutibh-उषणः & -अज्यन्-असः स्रुवस् तुण्डः % s-अमघोषस्वनो मः-अन् ॥ HV_31.23 ॥ धर्मसत्यमयः /स्र्-इम्-अन् $ क्रमविक्रमसत्कृतः & प्र्-अय/स्चित्तनखो dh-इरः % प/सुज्-अनुर् मः-अवृषः ॥ HV_31.24 ॥ उद्ग्-अत्र्-अन्त्रो homali;nga.h $ फलब्-इजमहौषधिः & v-अय्वन्तर्-अत्म्-a मन्त्रस्फिग् % विकृतः सोम/सोणितः ॥ HV_31.25 ॥ vediskandho havirgandho $ havyakavy-ativegav-an & pr-अग्वं/सक्-अयो द्युतिम्-अन् % n-अन्-अद्-इक्ष्-अभिर् -अचितः ॥ HV_31.26 ॥ दक्षिण्-अहृदयो योग्-i $ मः-असत्रमयो मः-अन् & उप्-अकर्मेष्ठरुचकः % प्रवर्ग्य्-अवर्तभ्-उषणः \ [k: All Mss. (except /S1 ?N1 M1--3) ins.: :k] n-an-achandogatipatho $ गुह्योपनिषद्-असनः । *HV_31.27*463 | ch-अय्-अपत्न्-इसः-अयो वै # मणि/s.r;nga इवोच्छ्रितः ॥ HV_31.27 ॥ [k: T1.2 G M4 D6 (after 28ab) ins.: :k] ras-atalatale magn-अं $ रस्-अतलतलं गतः । *HV_31.27*464 | मः-इं s-अगरपर्यन्त्-अं $ स/सैलवनक्-अनन्-अम् & एक्-अर्णवजले भ्रष्ट्-अम् % एक्-अर्णवगतिः प्रभुः ॥ HV_31.28 ॥ [k: D6 T1.2 G1--3.5 M4 इन्स्.: :k] p-उर्वं लोकहित्-अर्थ्-अय $ दंट्र्-अभ्य्-अम् उज्जः-अर g-अम् । *HV_31.28*465:1 | ततः स्वस्थ्-अनम् -अन्-इय $ पृथिव्-इं पृथिव्-i/स्वरः । *HV_31.28*465:2 | मुमोच p-उर्वं मनस्-a $ dh-अरयित्व्-a धर्-अधर्-अन् । *HV_31.28*465:3 | सद्यो जग्-अम निर्व्-अणं $ मेदिन्-i तस्य dh-अरण्-अत् । *HV_31.28*465:4 | चक्-अर च नमस्क्-अरं $ तस्मै देव्-अय वेधसे । *HV_31.28*465:5 | दंष्ट्रय्-a यः समुद्धृत्य $ लोक्-अन्-अं हितक्-अम्यय्-a & सहस्र/s-इर्षो देव्-अदि/s % चक्-अर जगत्-इं पुनः ॥ HV_31.29 ॥ एवं यज्?नवर्-अहेण $ bh-उत्व्-a bh-उतहित्-अर्थिन्-a & उद्धृत्-a पृथिव्-i dev-i % s-agar-ambudhar-a pur-a // HV_31.30 // v-ar-aha एष कथितो $ n-अरसिंहम् अतः /सृणु & यत्र bh-उत्व्-a मृगेन्द्रेण % हिरण्यक/सिपुर् हतः ॥ HV_31.31 ॥ पुर्-a कृतयुगे r-अजन् $ सुर्-अरिर् बलदर्पितः & दैत्य्-अन्-अम् -अदिपुरुष/s % चक्-अर तप उत्तमम् ॥ HV_31.32 ॥ द/स वर्/ससहस्र्-अणि $ /sat-ani da/sa pa?nca ca & jalopav-asas tasy-as-it % sth-अनमौनदृढव्रतः ॥ HV_31.33 ॥ ततः /समदम्-अभ्य्-अं च $ ब्रह्मचर्येण c-anagha & brahm-a pr-itaman-as tasya % tapas-a niyamena ca // HV_31.34 // तं वै स्वयंभ्-उर् भगव्-अन् $ स्वयम् -अगम्य bh-उपते & विम्-अनेन्-अर्कवर्णेन % हंसयुक्तेन bh-अस्वत्-a ॥ HV_31.35 ॥ -अदित्यैर् वसुभिः s-अध्यैर् $ मरुद्भिर् दैवतैः सह & रुद्रैर् वि/स्वसः-अयै/s च % यक्षर्-अक्षसकिंनरैः ॥ HV_31.36 ॥ दि/s-अभिर् विदि/s-अभि/s च $ नद्-इभिः s-अगरैस् तथ्-a & नक्षत्रै/s च मुः-उर्तै/s च % खेचरै/s च मः-अग्रहैः ॥ HV_31.37 ॥ देवर्षिभिस् तपोवृद्धैः $ सिद्धैः सप्तर्षिभिस् तथ्-a & r-अजर्षिभिः पुण्यतमैर् % गन्धर्वैर् अप्सरोगणैः ॥ HV_31.38 ॥ चर्-अचरगुरुः /स्र्-इम्-अन् $ वृतः सर्वैः surais tath-a & brahm-a brahmavid-अं /स्रेष्ठो % दैत्यं वचनम् अब्रव्-इत् ॥ HV_31.39 ॥ प्र्-इतो ऽस्मि तव भक्तस्य $ तपस्-अनेन सुव्रत & वरं वरय भद्रं ते % यथेष्टं k-अमम् -अप्नुहि ॥ HV_31.40 ॥ {हिरण्यक/सिपुर् उव्-अच} न देव्-असुरगन्धर्व्-a $ न यक्षोरगर्-अक्ष्स्-अः & न m-अनुष्-अः पि/s-अच्-a v-a % हन्युर् m-अं देवसत्तम ॥ HV_31.41 ॥ ऋषयो v-a न m-अं /s-अपैः $ क्रुद्ध्-a लोकपित्-अमह & /सपेयुस् तपस्-a युक्त्-a % वरम् एतं वृणोम्य् अहम् ॥ HV_31.42 ॥ न /सस्त्रेण न c-अस्त्रेण $ गिरिण्-a p-अदपेन v-a & न /सुष्केण न c-अर्द्रेण % स्य्-अन् न c-अन्येन मे वधः ॥ HV_31.43 ॥ [k: N (except /S1) T1.3.4 G1.3--5 ins.: :k] p-अणिप्रः-अरेणैकेन $ सभृत्यबलव्-अहनम् । *HV_31.43*466:1 | यो m-अं n-a/सयितुं /सक्तः $ स मे मृत्युर् भविष्यति । *HV_31.43*466:2 | [k: M2 इन्स्.: :k] n-अक्-a/से v-a न bh-उमौ v-a $ r-अत्रौ v-a दिवसे ऽपि v-a । *HV_31.43*467:1 | n-अन्तर् v-a न बहिर् v-अपि $ स्य्-अद् वधो मे पित्-अमह । *HV_31.43*467:2 | प/सुभिर् v-a मृगेन्द्रैर् v-a $ पक्षिभिर् v-a सर्-इसृपैः । *HV_31.43*467:3 | भवेयम् अहम् एव्-अर्कः $ सोमो v-अयुर् हुत्-a/सनः & सलिलं c-अन्तरिक्षं च % नक्षत्र्-अणि दि/सो द/स ॥ HV_31.44 ॥ अहं क्रोध/s च k-अम/s च $ वरुणो v-असवो यमः & धनद/s च धन्-अध्यक्षो % यक्षः किंपुरुष्-अधिपः ॥ HV_31.45 ॥ [k: K4 V2.3 Dn D1.2.5 ins.: :k] {vai/संप्-अयन उव्-अच} एवम् उक्तस् तु दैत्येन $ स्वयंभुर् भगव्-अंस् तद्-a । *HV_31.45*468:1 | उव्-अच दैत्यर्-अजं तं $ प्रहसन् नृपसत्तम । *HV_31.45*468:2 | [k: Ds1 इन्स्.: :k] न दिव्-a न च r-अत्रौ v-a $ न मे मृत्युर् भविष्यति । *HV_31.45*469 | {brahmov-aca} ete divy-a var-as t-ata $ may-a datt-as tav-adbhut-a.h & sarv-an k-am-an im-अंस् t-अत % प्र्-अप्स्यसि त्वं न सं/सयः ॥ HV_31.46 ॥ एवम् उक्त्व्-a तु भगव्-a?n $ जग्-अम्-अक्-a/सम् एव ह & वैर्-अजं ब्रह्मसदनं % ब्रह्मर्षिगणसेवितम् ॥ HV_31.47 ॥ [k: K2--4 ?N2.3 V B Dn D1.2.4--6 T3.4 Ds(after 48) ins.: :k] /srutv-a dev-a वरं तं च $ दत्तं सलिलयोनिन्-a । *HV_31.47*470:1 | विभुं vij?n-apay-am -asur $ dev-अः /सक्रपुरोगम्-अः । *HV_31.47*470:2 | ततो देव्-a/s च n-अग्-a/s च $ गन्धर्व्-a मुनयस् तथ्-a & वरप्रद्-अनं /स्रुत्वैव % पित्-अमहम् उपस्थित्-अः ॥ HV_31.48 ॥ {देव्-a -उचुः} वरद्-अनेन भगवन् $ वधिष्यति स नो ऽसुरः & तत् प्रस्-इदस्व भगवन् % वधो ऽस्य प्रविचिन्त्यत्-अम् ॥ HV_31.49 ॥ भगव्-अन् सर्वभ्-उत्-अन्-अं $ स्वयंभ्-उर् -अदिकृद् विभुः & स्रष्ट्-a च हव्यकव्य्-अन्-अम् % अव्यक्तः प्रकृतिर् ध्रुवः ॥ HV_31.50 ॥ ततो लोकहितं v-अक्यं $ /स्रुत्व्-a देवः प्रज्-अपतिः & प्रोव्-अच भगव्-अन् v-अक्यं % सर्व्-अन् देवगण्-अंस् तद्-a ॥ HV_31.51 ॥ अव/स्यं त्रिद/s-अस् तेन $ प्र्-अप्तव्यं तपसः फलम् & तपसो ऽन्ते ऽस्य भगव्-अन् % वधं विष्णुः करिष्यति ॥ HV_31.52 ॥ एतच् छ्रुत्व्-a सुर्-अः सर्वे $ v-अक्यं pa;nkajajanmana.h & sv-ani sth-an-ani divy-ani % jagmus te vai mud-a yut-अः ॥ HV_31.53 ॥ लब्धम्-अत्रे वरे c-अपि $ सर्व्-अः सो ऽब्-अधत प्रज्-अः & हिरण्यक/सिपुर् दैत्यो % वरद्-अनेन दर्पितः ॥ HV_31.54 ॥ -a/स्रमेषु mah-abh-ag-an $ mun-in vai sa.m/sitavrat-an & satyadharmarat-an d-ant-an % pur-a धर्षितव्-अंस् तु सः ॥ HV_31.55 ॥ देव्-अंस् त्रिभुवनस्थ्-अं/s च $ पर्-अजित्य मः-असुरः & त्रैलोक्यं व/सम् -अन्-इय % स्वर्गे वसति d-अनवः ॥ HV_31.56 ॥ यद्-a वरमदोन्मत्तो $ न्यवसद् d-अनवो भुवि & यज्?निय्-अन् अकरोद् दैत्य्-अन् % अयज्?n-इय्-a/s च देवत्-अः ॥ HV_31.57 ॥ -अदित्य्-a/s च ततः s-adhy-a $ vi/sve 'tha vasavas tath-a & [k: D6 T G M4 ins.: :k] maruto 'psarasa/s caiva $ gandharv-a brahmaviddvij-अः । *HV_31.58*471:1 | ऋषिन्-अग्-अः सुपर्ण्-a/s च $ ये c-अन्ये ऽप्य् एवम्-अदयः । *HV_31.58*471:2 | /सरण्यं /सरणं विष्णुम् % उपतस्थुर् मः-अबलम् ॥ HV_31.58 ॥ देवं ब्रह्ममयं यज्?नं $ ब्रह्मदेवं सन्-अतनम् & bh-उतभव्यभविष्यस्य % प्रभुं लोकनमस्कृतम् \ n-अर्-अयणं विभुः देव्-अः # /सरण्यं /सरण्यं गत्-अः ॥ HV_31.59 ॥ त्र्-अयस्व नो ऽद्य देवे/स $ हिरण्यक/सिपोर् वध्-अत् & त्वं हि न परमो देवस् % त्वं हि न परमो गुरुः \ त्वं हि नः paramo dh-at-a # brahm-ad-in-अं सुरोत्तम ॥ HV_31.60 ॥ उत्फुल्ल्-अम्बुजपत्र्-अक्ष $ /सत्रुपक्षभय्-अवह & क्षय्-अय दितिवं/सस्य % /सरणं त्वं भवस्व नः ॥ HV_31.61 ॥ {विष्णुर् उव्-अच} भयं त्यजध्वम् अमर्-a $ अभयं वो दद्-अम्य् अहम् & तथैव त्रिदिवं देव्-अः % प्रतिपद्यत m-अचिरम् ॥ HV_31.62 ॥ एषो ऽहं सगणं दैत्यं $ वरद्-अनेन दर्पितम् & अवध्यम् अमरेन्द्र्-अण्-अं % d-अनवेन्द्रं निहन्मि तम् ॥ HV_31.63 ॥ एवम् उक्त्व्-a स भगव्-अन् $ विसृज्य त्रिद/से/स्वर्-अन् & हिरण्यक/सिपो r-अजन्न् % -अजग्-अम हरिः sabh-am ॥ HV_31.64 // [k: V2 B Ds subst. for 64cd: :k] sabh-अं हिरण्यक/सिपोर् $ जग्-अम हरिर् -i/स्वरः । *HV_31.64*472 | नरस्य कृत्व्-अर्धतनुं $ सिंहस्य्-अर्धतनुं तथ्-a & n-अरसिंहेन वपुष्-a % p-अणिं संस्पृ/स्य p-अणिन्-a ॥ HV_31.65 ॥ j-इम्-उतघनसंक्-a/सो $ j-इम्-उतघननिस्वनः & j-im-utaghanad-iptauj-a % j-im-uta iva vegav-an // HV_31.66 // [k: /S1 ins.: :k] dev-adir ditij-an v-iro $ नृसिंहः समुप्-अद्रवत् । *HV_31.66*473:1 | समुत्पत्य नखैस् t-इक्ष्णैर् $ विद्-अर्य निहतो युधि । *HV_31.66*473:2 | दैत्यं सो ऽतिबलं दृप्तं $ दृप्त/s-अर्द्-उलविक्रमम् & दृप्तैर् दैत्यगणैर् गुप्तं % हतव्-अन् एकप्-अणिन्-a ॥ HV_31.67 ॥ नृसिंह एष कथितो $ bh-उयो ऽयं v-अमनो ऽपरः & यत्र v-अमनम् -a/स्रित्य % r-उपं दैत्यविन्-a/सनम् ॥ HV_31.68 ॥ बलेर् बलवतो यज्?ने $ बलिन्-a विष्णुन्-a पुर्-a & विक्रमैस् त्रिभिर् अक्षोभ्य्-अः % क्षोभित्-अस् ते मः-असुर्-अः ॥ HV_31.69 ॥ विप्रचित्तिः /सिबिः /sa;nkur $ अयः/sa;nkus तथैव च & अयः/सिर्-a a/स्व/सिर्-a % हयग्र्-इव/s च v-इर्यव्-अन् \ वेगव्-अन् केतुम्-अन् उग्रः # सोग्रव्यग्रो मः-असुरः ॥ HV_31.70 ॥ पुष्करः पुष्कल/s चैव $ s-a/स्वो '/स्वपतिर् एव च & प्रह्र्-अदो '/स्व/सिर्-अः कुम्भः % संह्र्-अदो गगनप्रियः ॥ HV_31.71 ॥ अनुह्र्-अदो हरिहरौ $ वर्-अहः संहरो रुजः & [k: Bom. and Poona eds. ins. after 71a: :k] vepana/s ca mah-अरथः । *HV_31.71a*474:1 |* बृहत्क्-इर्तिर् मः-अजिह्वः । *HV_31.71a*474:2 |* /सरभः /सलभ/s चैव % कुपनः कोपनः क्रथः ॥ HV_31.72 ॥ बृहत्क्-इर्तिर् मः-अजिह्वः $ /sa;nkukar.no मः-अस्वनः & d-इर्घजिह्वो ऽर्कनयनो % मृदुप्-अदो मृदुप्रियः ॥ HV_31.73 ॥ v-अयुर् गविष्ठो नमुचिः $ /सम्बरो विक्षरो मः-अन् & चन्द्रहन्त्-a क्रोधहन्त्-a % क्रोधवर्धन एव च ॥ HV_31.74 ॥ k-अलकः k-अलकेय/s च $ वृत्रः क्रोधो विरोचनः & गरिष्ठ/s च वरिष्ठ/s च % प्रलम्बनरक्-अव् उभौ ॥ HV_31.75 ॥ इन्द्रत्-अपनव्-अत्-अप्-i $ केतुम्-अन् बलदर्पितः & असिलोम्-a पुलोम्-a च % b-अष्कलः प्रमदो मदः ॥ HV_31.76 ॥ खसृमः k-अलवदनः $ कर्-अलः के/सिर् एव च & एक्-अक्ष/s चन्द्रः-a r-अहुः % संह्र्-अदः सृमरः स्वनः ॥ HV_31.77 ॥ /सतघ्न्-इचक्रहस्त्-a/s च $ तथ्-a परिघप्-अणयः & a/स्मयन्त्र्-अयुधोपेत्-a % भिण्डिप्-al-ayudh-as tath-a // HV_31.78 // /s-ulol-ukhalahast-a/s ca $ para/svadhadhar-as tath-a & p-a/samudgarahast-a vai % tath-a लगुडप्-अणयः ॥ HV_31.79 ॥ मः-a/सिल्-अप्रहरण्-अः $ /s-उलहस्त्-a/s च d-अनव्-अः & n-अन्-अप्रहरण्-a घोर्-a % n-अन्-अवेष्-a मः-अजव्-अः ॥ HV_31.80 ॥ k-उर्मकुक्कुटवक्त्र्-a/s ca $ /sa/sol-ukamukh-as tath-a & kharo.s.travadan-a/s caiva % var-ahavadan-as tath-a // HV_31.81 // bh-im-a makaravaktr-a/s ca $ क्रोष्टुवक्त्र्-a/s च d-अनव्-अः & -अखुदर्दुरवक्त्र्-a/s च % घोर्-a वृकमुख्-as tath-a ॥ HV_31.82 // m-arj-ara/sa/savaktr-a/s ca $ mah-avaktr-as tath-apare & नक्रमेष्-अनन्-अः /s-उर्-a % गोज्-अविमहिष्-अनन्-अः ॥ HV_31.83 ॥ godh-a/salyakavaktr-a/s ca $ krau?ncavaktr-as tath-apare & गरुड्-अनन्-अः खड्गमुख्-a % may-uravadan-as tath-a // HV_31.84 // gajendracarmavasan-as $ tath-a कृष्ण्-अजिन्-अम्बर्-अः & c-इरसंवृतग्-अत्र्-a/s च % तथ्-a वल्कलव्-अससः ॥ HV_31.85 ॥ उष्ण्-इषिणो मुकुटिनस् $ तथ्-a कुण्डलिनो ऽसुर्-अः & किर्-इटिनो लम्ब/सिख्-अः % कम्बुग्र्-इव्-अः सुवर्चसः \ n-अन्-अवेषधर्-a daity-a # n-an-am-aly-anulepan-अः ॥ HV_31.86 ॥ स्व्-अन्य् -अयुध्-अनि संगृह्य $ prad-ipt-an-iva tejas-a & kramam-अणं हृष्-इके/सम् % उप्-अवर्तन्त सर्व/सः ॥ HV_31.87 ॥ pramathya sarv-andaitey-an $ p-adahastatalais ततः & r-उपं कृत्व्-a मः-अभ्-इंअं % jah-ar-a/su sa medin-im // HV_31.88 // tasya vikramato bh-उमिं $ चन्द्र्-अदित्यौ स्तन्-अन्तरे & नभः प्रक्रमम्-अणस्य % n-अभ्य्-अं किल सम्-अस्थितौ ॥ HV_31.89 ॥ परम्-अक्रमम्-अणस्य $ j-अनुभ्य्-अं तौ व्यवस्थितौ & विष्णोर् अमितव्-इर्यस्य % वदन्त्य् एवं द्विज्-अतयः ॥ HV_31.90 ॥ हृत्व्-a स मेदिन्-इं कृत्स्न्-अं $ हत्व्-a c-असुरपुंगव्-अन् & ददौ /सक्र्-अय वसुध्-अं % विष्णुर् बलवत्-अं वरः ॥ HV_31.91 ॥ एष ते v-अमनो n-अम $ प्र्-अदुर्भ्-अवो मः-अत्मनः & वेदविद्भिर् द्विजैर् एतत् % कथ्यते वैष्णवं य/सः ॥ HV_31.92 ॥ bh-उयो bh-उत्-अत्मनो विष्णोः $ प्र्-अदुर्भ्-अवो मः-अत्मनः & दत्त्-अत्रेय इति ख्य्-अतः % क्षमय्-a परय्-a युतः ॥ HV_31.93 ॥ तेन नष्टेषु देवेषु $ प्रक्रिय्-असु मखेषु च & c-अतुर्वर्ण्ये च संक्-इर्णे % धर्मे /सिथिलत्-अं गते ॥ HV_31.94 ॥ अभिवर्धति c-अधर्मे $ सत्ये नष्टे ऽनृते स्थिते & प्रज्-असु /s-इर्यम्-अण्-असु % धर्मे c-अकुलत्-अं गते ॥ HV_31.95 ॥ सयज्?n-अः सक्रिय्-a वेद्-अः $ प्रत्य्-अन्-इत्-a हि तेन वै & c-अतुर्वर्ण्यम् असंक्-इर्णं % कृतं तेन मः-अत्मन्-a ॥ HV_31.96 ॥ तेन हेहयर्-अजस्य $ k-अर्तव्-इर्यस्य dh-इमतः & वरदेन वरो दत्तो % दत्त्-अत्रेयेण dh-इमत्-a ॥ HV_31.97 ॥ एतद् b-अहुद्वयं यत् ते $ तत् ते मम कृते नृप & /सत्-अनि द/स b-अः-उन्-अं % भविष्यति न सं/सयः ॥ HV_31.98 ॥ p-अलयिष्यसि कृत्स्न्-अं च $ वसुध्-अं वसुधे/स्वर & दुर्निर्-इक्ष्यो ऽरिवृन्द्-अन्-अं % युद्धस्थ/s च भविष्यसि ॥ HV_31.99 ॥ एष ते वैष्णवः /sr-im-an $ pr-adurbh-avo ऽद्भुतः /सुभः & [k: ?N2.3 V B D2 M3 इन्स्.: :k] कथितो वै मः-अर्-अज $ यथ्-a/स्रुतम् अरिंदम । *HV_31.100*475 | bh-उय/s च j-अमदग्न्यो ऽयं % प्र्-अदुर्भ्-अवो मः-अत्मनः ॥ HV_31.100 ॥ यत्र b-अहुसहस्रेण $ विस्मितं दुर्जयं रणे & r-अमो ऽर्जुनम् अन्-इकस्थं % जघ्-अन नृपतिं प्रभुः ॥ HV_31.101 ॥ रथस्थं p-अर्थिवं r-अमः $ p-अतयित्व्-अर्जुनं भुवि & धर्षयित्व्-a यथ्-अक्-अमं % क्रो/सम्-अनं च मेघवत् ॥ HV_31.102 ॥ कृत्स्नं b-अहुसहस्रं च $ चिच्छेद भृगुनन्दनः & पर/स्वधेन d-इप्तेन % j?n-अतिभिः सहितस्य वै ॥ HV_31.103 ॥ k-इर्ण्-a क्षत्रियकोट्-इभिर् $ मेरुमन्दरभ्-उषण्-a & त्रिःसप्तकृत्वः पृथिव्-i % तेन निःक्षत्रिय्-a कृत्-a ॥ HV_31.104 // कृत्व्-a निःक्षत्रिय्-अं चैव $ bh-अर्गवः सुमः-अतप्-अः & सर्वप्-अपविन्-a/s-अय % v-अजिमेधेन चेष्टव्-अन् ॥ HV_31.105 ॥ तस्मिन् यज्?ने मः-अद्-अने $ दक्षिण्-अं भृगुनन्दनः & m-अर्-इच्-अय ददौ प्र्-इतः % क/स्यप्-अय वसुंधर्-अम् ॥ HV_31.106 ॥ v-अरुण्-अंस् तुरग्-a?n /सुभ्र्-अन् $ रथं च रथिन्-अं वरः & हिरण्यम् अक्षयं धेन्-उर् % गजेन्द्र्-अं/s च मः-अमतिः \ ददौ तस्मिन् मः-अयज्?ने # v-अजिमेधे मः-अय/s-अः ॥ HV_31.107 ॥ ady-api ca hit-arth-aya $ lok-an-अं भृगुनन्दनः & चरम्-अणस् तपो d-इप्तं % j-अमदग्न्यः पुनः पुनः \ तिष्ठते devavac chr-im-an # mahendre parvatottame // HV_31.108 // [k: D6 T1.2 G M4 ins.: :k] कृष्ण्-अजिनोत्तर्-इयं च $ जट्-अमकुटमण्डल्-i । *HV_31.108*476 | एष विष्णोः सुरे/सस्य $ /s-a/स्वतस्य्-अव्ययस्य च & j-अमदग्न्य इति ख्य्-अतः % प्र्-अदुर्भ्-अवो मः-अत्मनः ॥ HV_31.109 ॥ चतुर्विं/से युगे c-अपि $ वि/स्व्-अमित्रपुरःसरः & जज्?ने द/सरथस्य्-अथ % पुत्रः पद्म्-अयतेक्षणः ॥ HV_31.110 ॥ कृत्व्-अत्म्-अनं मः-अब्-अहु/s $ चतुर्ध्-a प्रभुर् -i/स्वरः & loke r-ama iti khy-atas % tejas-a bh-अस्करोपमः ॥ HV_31.111 ॥ प्रस्-अदन्-अर्थं लोकस्य $ रक्षस्-अं निग्रः-अय च & धर्मस्य च विवृद्ध्यर्थं % जज्?ने तत्र मः-अय/s-अः \ तम् अप्य् -अहुर् मनुष्येन्द्रं # सर्वभ्-उतपतेस् तनुम् ॥ HV_31.112 ॥ तस्मै दत्त्-अनि c-अस्त्र्-अणि $ वि/स्व्-अमित्रेण dh-इमत्-a & वध्-अर्थं देव/सत्र्-उण्-अं % दुर्धर्-अणि surair api ॥ HV_31.113 // yaj?navighnakarau yena $ mun-in-a.m bh-avit-atman-am & m-ar-ica/s ca sub-ahu/s ca % balena balin-अं वरौ \ निहतौ च निर्-a/सौ च # कृतौ तेन मः-अत्मन्-a ॥ HV_31.114 // वर्तम्-अने मखे येन $ जनकस्य मः-अत्मनः & भग्नं m-अहे/स्वरं c-अपं % क्र्-इडत्-a l-ilay-a pur-a // HV_31.115 // यः सम्-अः सर्वधर्मज्?न/s $ चतुर्द/स वने ऽवसत् & लक्ष्मण्-अनुचरो r-अमः % सर्वभ्-उतहिते रतः ॥ HV_31.116 ॥ r-उपिण्-i यस्य p-अर्/स्वस्थ्-a $ s-इतेति प्रथित्-a जनैः & p-उर्वोचितत्व्-अद्य्-a लक्ष्म्-इर् % भर्त्-अरम् अनुगच्छति ॥ HV_31.117 ॥ चतुर्द/स वने तप्त्व्-a $ तपो वर्ष्-अणि r-अघवः & जनस्थ्-अने वसन् k-अर्यं % त्रिद/s-अन्-अं चक्-अर सः ॥ HV_31.118 ॥ s-इत्-अय्-अः पदम् अन्विच्छन् $ निजघ्-अन मः-अमन्-अः & विर्-अधं च कबन्धं च % r-अक्षसौ bh-इमविक्रमौ \ जघ्-अन पुरुषव्य्-अघ्रौ # गन्धर्वौ /s-अपविक्षतौ ॥ HV_31.119 ॥ hut-a/san-ark-अं/सुतडित्प्रक्-a/सैः $ प्रतप्तज्-अम्ब्-unadacitrapu;nkhai.h & सुरेन्द्रवज्र्-a/सनितुल्यस्-अरैः % /सरैः /सर्-इरेषु viyojitau bal-at // HV_31.120 // sugr-ivasya कृते येन $ v-अनरेन्द्रो मः-अबलः & v-अल्-i विनिहतः संख्ये % सुग्र्-इव/s c-अभिषेचितः ॥ HV_31.121 ॥ देव्-असुरगण्-अन्-अं हि $ यक्षर्-अक्षसपक्षिण्-अम् & यत्र्-अवध्यं r-अक्षसेन्द्रं % r-अवणं युधि दुर्जयम् ॥ HV_31.122 ॥ गुप्तं r-अक्षसकोट्-इभिर् $ n-इल्-a?न्जनचयोपमम् & त्रैलोक्यर्-अवणं क्र्-उरं % r-अक्षसं r-अक्षसे/स्वरम् ॥ HV_31.123 ॥ दुर्जरं दुर्धरं दृप्तं $ /s-अर्द्-उलसमविक्रमम् & दुर्निर्-इक्ष्यं सुरगणैर् % वरद्-अनेन दर्पितम् ॥ HV_31.124 ॥ जघ्-अन सचिवैः s-अर्धं $ ससैन्यं r-अवणं युधि & मः-अभ्रघनसंक्-a/सं % मः-अक्-अयं मः-अबलम् ॥ HV_31.125 ॥ तम् -अगस्क्-अरिणं क्र्-उरं $ पौलस्त्यं पुरुषर्षभः & [k: /S1 K2 ?N2 V3 Ds D2--5 G2 ins.: :k] sabhr-अतृपुत्रसचिवं $ ससैन्यं क्र्-उरनि/स्चयम् । *HV_31.126*477 | r-अवणं निजघ्-अन्-a/सु % r-अमो bh-उतपतिः पुर्-a ॥ HV_31.126 // मधो/s च तनयो दृप्तो $ लवणो n-अम d-अनवः & हतो मधुवने bh-इमो % वरदत्तो मः-असुरः \ समरे युद्ध/सौण्डेन # तथ्-अन्ये c-अपि r-अक्षस्-अः ॥ HV_31.127 ॥ एत्-अनि कृत्व्-a कर्म्-अणि $ r-अमो धर्मभृत्-अं वरः & da/s-a/svamedh-a?n j-ar-uthy-an % -ajah-ara nirargal-an // HV_31.128 // n-a/sr-uyant-a/subh-a v-aco $ n-अकुलं m-अरुतो ववौ & न वित्तहरणं c-as-id % r-ame r-ajya.m pra/s-asati // HV_31.129 // paryadevan na vidhav-a $ n-anartha/s c-abhavat tad-a & sarvam -as-ij jagadd-अन्तं % r-अमे r-अज्यं प्र/s-असति ॥ HV_31.130 ॥ न प्र्-अणिन्-अं भयं c-as-ij $ jal-analavigh-atajam & na ca sma वृद्ध्-a b-अल्-अन्-अं % pretak-ary-अणि कुर्वते ॥ HV_31.131 ॥ ब्रह्म पर्यच्चरत् क्षत्रं $ वि/सः क्षत्रम् अनुव्रत्-अः & /s-उद्र्-a/s चैव हि वर्ण्-अंस् त्र्-i?n % /सु/स्र्-उषन्त्य् अनहंकृत्-अः ॥ HV_31.132 ॥ n-aryo n-atyacaran bhart-.rn $ bh-ary-a.m n-atyacarat pati.h & sarvam -as-ij jagadd-अन्तं % निर्दस्युर् अभवन् मः-i \ r-अम एको ऽभवद् भर्त्-a # r-अमः p-अलयित्-अभवत् ॥ HV_31.133 ॥ -असन् वर्षसहस्र्-अणि $ तथ्-a पुत्रसहस्रिणः & अरोग्-अः प्र्-अणिन/s c-असन् % r-अमे r-अज्यं प्र/s-असति ॥ HV_31.134 ॥ देवत्-अन्-अम् ऋष्-इण्-अं च $ मनुष्य्-अण्-अं च सर्व/सः & पृथिव्य्-अं सहव्-असो ऽभ्-उद् % r-अमे r-अज्यं प्र/s-असति ॥ HV_31.135 ॥ [k: M2 इन्स्.: :k] r-अमो r-अमो r-अम इति $ प्रज्-अन्-अम् अभवत् कथ्-अः । *HV_31.135*478:1 | r-अम्-अर्-अमं जगद्भ्-उतं $ r-अमे r-अज्यं प्र/s-असति । *HV_31.135*478:2 | g-अथ्-a अप्य् अत्र g-अयन्ति $ ये पुर्-अणविदो जन्-अः & r-ame nibaddh-as tattv-arth-a % m-ah-अत्म्यं तस्य dh-इमतः ॥ HV_31.136 ॥ /स्य्-अमो युव्-a लोहित्-अक्षो $ d-इप्त्-अस्यो मितभ्-अषित्-a & -अज्-अनब्-अहुः सुमुखः % सिंहस्कन्धो मः-अभुजः ॥ HV_31.137 ॥ द/स वर्षसहस्र्-अणि $ द/स वर्ष/सत्-अनि च & अयोध्य्-अधिपतिर् bh-उत्व्-a % r-अमो r-अज्यम् अक्-अरयत् ॥ HV_31.138 ॥ ऋक्स्-अमयजुष्-अं घोषो $ ज्य्-अघोष/s च मः-अत्मनः & अव्युच्छिन्नो ऽभवद् r-अष्ट्रे % d-इयत्-अं भुज्यत्-अम् इति ॥ HV_31.139 ॥ सत्त्वव्-अन् गुणसंपन्नो $ d-इप्यम्-अनः स्वतेजस्-a & अति s-उर्यं च चन्द्रं च % r-अमो d-a/सरथिर् बभौ ॥ HV_31.140 ॥ -इजे क्रतु/सतैः पुण्यैः $ सम्-अप्तवरद्-अक्षिणैः & हित्व्-अयोध्य्-अं दिवं y-अतो % r-अघवो ऽसौमः-अबलः ॥ HV_31.141 ॥ एवम् एष मः-अब्-अः-उर् $ इक्ष्व्-अकुकुलनन्दनः & r-अवणं सगणं हत्व्-a % दिवम् -अचक्रमे प्रभुः ॥ HV_31.142 ॥ अपरः के/सवस्य्-अयं $ प्र्-अदुर्भ्-अवो मः-अत्मनः & विख्य्-अतो m-अथुरे कल्पे % सर्वलोकहित्-अय वै ॥ HV_31.143 ॥ यत्र s-अल्वं च कंसं च $ मैन्दं द्विविदम् एव च & अरिष्टं वृषभं के/सिं % p-उतन्-अं दैत्यद्-अरिक्-अम् ॥ HV_31.144 ॥ n-अगं कुवलय्-अप्-इडं $ c-अण्-उरं मुष्टिकं तथ्-a & दैत्य्-अन् m-अनुषदेहस्थ्-अन् % s-उदय्-अम् -अस v-इर्यव्-अन् ॥ HV_31.145 ॥ छिन्नं b-अहुसहस्रं च $ b-अणस्य्-अद्भुतकर्मणः & नरक/s च हतः संख्ये % यवन/s च मः-अबलः ॥ HV_31.146 ॥ हृत्-अनि च मः-इप्-अन्-अं $ सर्वरत्न्-अनि तेजस्-a & दुर्-अच्-अर्-a/s च निहत्-अः % p-arthiv-a ye mah-itale // HV_31.147 // [k: K1.3.4 ?N V B Dn Ds D1--4.6 T G1.4.5 M4 ins. after 147; K2 D5 after 146: :k] navame dv-apare vi.s.nur $ a.s.t-avi.m/se pur-abhavat | *HV_31.147*479:1 | vedavy-asas tad-a jaj?ne $ j-at-उकर्ण्यपुरःसरः । *HV_31.147*479:2 | एको वेद/s चतुर्ध्-a तु $ कृतस् तेन मः-अत्मन्-a । *HV_31.147*479:3 | जनितो bh-अरतो वं/सः $ सत्यवत्य्-अः sutena ca । *HV_31.147*479:4 | ete lokahit-arth-aya $ pr-adurbh-av-a mah-atmana.h & [k: K2--4 ?N2.3 V B Dn Ds D2 D4--6 T3.4 G1.5; T1 cont. after *148: :k] at-it-अः कथित्-a r-अजन् $ कथ्यन्ते c-अप्य् अन्-अगत्-अः । *HV_31.148*480 | कल्क्-i विष्णुय/s-a n-अम % bh-उय/s चोत्पत्स्यते प्रभुः ॥ HV_31.148 ॥ [k: N (except /S1 ?N1) T1.3.4 G3.5 ins. after 148c: :k] ... $ sa.mbhalagr-amako dvija.h | *HV_31.148*481:1 | sarvalokahit-arth-aya $ ... | *HV_31.148*481:2 | [k: After 148, N(except /S1 ?N1) T3.4 G3--5 ins.: :k] da/samo bh-अव्यसंपन्नो $ y-अज्?नवल्क्यपुरःसरः । *HV_31.148*482:1 | क्षपयित्व्-a ca t-an sarv-an $ bh-avin-arthena codit-an | *HV_31.148*482:2 | ga;ng-ayamunayor madhye $ निष्ठ्-अं प्र्-अप्स्यति s-अनुगः । *HV_31.148*482:3 | ततः k-अले व्यत्-इते तु $ s-अम्-अत्ये सहसैनिके । *HV_31.148*482:4 | नृपेष्व् अथ प्रनष्तेषु $ तद्-a त्व् अप्रग्रः-अः प्रज्-अः ॥ *HV_31.148*482:5 | क्षणेन निर्वृते चैव $ हत्व्-a c-अन्योन्यम् -अहवे । *HV_31.148*482:6 | परस्परहृतस्व्-a/s च $ निर्-अक्रन्द्-अः सुदुःखित्-अः । *HV_31.148*482:7 | एवं कष्टम् anupr-apt-अः $ कलिसंध्य्-अं/सके तद्-a । *HV_31.148*482:8 | प्रज्-अः क्षयं प्रय्-अस्यन्ति $ s-अर्धं कलियुगेन ह । *HV_31.148*482:9 | क्ष्-इणे कलियुगे तस्मिंस् $ ततः कृतयुगं पुनः । *HV_31.148*482:10 | प्रपत्स्यते यथ्-अन्य्-अयं $ svabh-av-ad eva n-anyath-a | *HV_31.148*482:11 | [k: After line 1 of *482, ?N2.3 V1.3 ins.: :k] अनुकर्षन् स वै सेन्-अं $ हस्त्य/स्वरथसंकुल्-अम् । *HV_31.148*482A:1 | प्रगृः-इत्-अयुधैर् विप्रैर् $ वृतः /सतसहस्र/सः । *HV_31.148*482A:2 | निः/सेष्-a?n /सुद्धर्-अज्-अंस् t-अंस् $ तद्-a स तु करिष्यति । *HV_31.148*482A:3 | p-अषण्ड्-अन् म्लेच्छज्-अत्-इं/s च $ दस्य्-उं/s चैव सहस्र/सः । *HV_31.148*482A:4 | n-अत्यर्थं dh-अर्मिक्-a ये च $ ये च धर्मद्विषः क्वचित् । *HV_31.148*482A:5 | उद्-इच्य्-a मध्यदे/सस्थ्-अः $ p-arvat-iy-as tathaiva ca | *HV_31.148*482A:6 | pr-acy-an prat-icy-अं/s च तथ्-a $ विन्ध्यपृष्ठपर्-अनुग्-अन् । *HV_31.148*482A:7 | तथैव d-अक्षिण्-अत्य्-अं/s च $ द्रविड्-अन् सिंहलैः saha । *HV_31.148*482A:8 | g-andh-ar-an p-arad-a.m/s caiva $ pahlav-an yavan-a?n /sak-an | *HV_31.148*482A:9 | tukh-ar-an barbar-अं/s चैव $ /स्व्-अनिक्-अन् दरद्-अन् ख/s-अन् । *HV_31.148*482A:10 | लम्बक्-अं/s च मरुंध्-अं/s च $ किर्-अत्-अं/s चैव स प्रभुः । *HV_31.148*482A:11 | प्रवृत्तचक्रो balav-an $ dasy-un -amantako bal-i | *HV_31.148*482A:12 | अधृष्यः सर्वभ्-उत्-अन्-अं $ पृथिव्-इं विचरिष्यति । *HV_31.148*482A:13 | m-अनुषः स तु संजज्?ने $ देवस्य्-अग्रस्य dh-इमतः । *HV_31.148*482A:14 | p-उर्वजन्मनि विष्णुः स $ प्रमतिर् n-अम v-इर्यव्-अन् । *HV_31.148*482A:15 | g-अत्रेण वै चन्द्रमसः $ p-उर्णे कलियुगे ऽभवत् । *HV_31.148*482A:16 | इत्य् एत्-a v-असुदेवस्य $ द/स संभ्-उतयः स्मृत्-अः । *HV_31.148*482A:17 | तं तं k-अलं च k-अर्यं च $ तं तथोद्दे/सक्-अरिणम् । *HV_31.148*482A:18 | अं/सेन त्रिषु लोकेषु $ t-अंस् t-an yon-in vi/saty api | *HV_31.148*482A:19 | pa?न्चविं/सोत्थितः कल्क्-i $ प?न्च्-a/सच्छरद्-अं सम्-अः । *HV_31.148*482A:20 | विनिघ्नन् सर्वभ्-उत्-अनि $ m-अनुष्-अं/s चैव सर्व/सः । *HV_31.148*482A:21 | कृत्व्-a b-इज्-अव/सेष्-अं तु $ मः-इं क्र्-उरेण कर्मण्-a । *HV_31.148*482A:22 | संयोधयित्व्-a ca khal-an $ pr-ayas t-an apy adh-armik-an | *HV_31.148*482A:23 | tad एष वै तद्-a कल्क्-i $ चरित्-अर्थः ससैनिकः । *HV_31.148*482A:24 | प्रज्-अन्-अं s-अधयित्व्-a च $ संसिद्ध्-अर्थः पुनः स्वयम् । *HV_31.148*482A:25 | वृथ्-अन्योन्यं प्रकुपित्-अन् $ संहरिष्यति mohit-an । *HV_31.148*482A:26 | [k: After line 7 of *482 ?N2 V1.3 ins.: :k] pur-अणि हत्व्-a ग्र्-अम्-अं/s च $ तद्-a दुष्प्रग्रः-अः प्रज्-अः । *HV_31.148*482B:1 | प्रनष्ट/स्रुतिधर्म्-a/s च $ नष्टवर्ण्-a/sram-as tath-a | *HV_31.148*482B:2 | hvasv-a alp-अयुष/s चैव $ भविष्यन्ति कलौ युगे । *HV_31.148*482B:3 | सरित्पर्वतसेविन्यः $ पत्रम्-उलफल्-a/सन्-अः । *HV_31.148*482B:4 | c-इरपत्र्-अजिनधर्-a $ गह्वरं घोरम् -a/स्रित्-अः । *HV_31.148*482B:5 | अल्प्-अयुषो नष्टव्-अर्त्-a $ बहुब्-अध्-अः सुदुःखित्-अः । *HV_31.148*482B:6 | एते c-अन्ये च बहवो $ दिव्य्-a देवगुणैर् युत्-अः & प्र्-अदुर्भ्-अव्-अः पुर्-अणेषु % g-इयन्ते ब्रह्मव्-अदिभिः ॥ HV_31.149 ॥ yatra dev-a vimuhyanti $ pr-adurbh-av-anuk-irtane & pur-अणं वर्तते यत्र % वेद/स्रुतिसम्-अहितम् ॥ HV_31.150 ॥ एतदुद्दे/सम्-अत्रेण $ प्र्-अदुर्भ्-अव्-अनुक्-इर्तनम् & k-इर्तितं k-इर्तन्-इयस्य % सर्वलोकगुरोः प्रभोः ॥ HV_31.151 ॥ pr-iyante pitaras tasya $ pr-adurbh-av-anuk-irtan-at & विष्णोर् अमितव्-इर्यस्य % यः /सृणोति कृत्-a?न्जलिः ॥ HV_31.152 ॥ [k: D3 इन्स्.: :k] सर्वप्-अपविनिर्मुक्तो $ धनपुत्रप/s-उंल् लभेत् । *HV_31.152*483 | [k: T4 इन्स्.: :k] n-a/सुभं vidyate tasya $ putrav-an dyutim-an bhavet | *HV_31.152*484 | et-as tu yoge/svarayogam-ay-अः $ /स्रुत्व्-a नरो मुच्यति सर्वप्-अपैः & ऋद्धिं समृद्धिं विपुल्-अं/s च भोग्-अन् % प्र्-अप्नोति /s-इघ्रं bhagavatpras-ad-at // HV_31.153 // [Colophon] [h: HV (CE) chapter 32, transliterated by Atul Agarwala, proof--read by Horst Brinkhaus, version of February 24, 2000 :h] {vai/संप्-अयन उव्-अच} वि/स्वत्वं /सृणु मे विष्णोर् $ हरित्वं च कृते युगे & वैकुण्ठत्वं च देवेषु % कृष्णत्वं m-अनुषेषु च ॥ HV_32.1 ॥ -i/स्वरस्य हि तस्येम्-अं $ कर्मण्-अं गहन्-अं गतिम् & संप्रत्यत्-इत्-अं bh-अव्य्-अं च % /सृणु r-अजन् यथ्-अतथम् ॥ HV_32.2 ॥ अव्यक्तो vyaktali;ngastho $ य एष भगव्-अन् प्रभुः & n-अर्-अयणो hy anant-atm-a % prabhavo 'vyaya eva ca // HV_32.3 // e.sa n-ar-aya.no bh-utv-a $ harir -as-it san-अतनः & ब्रह्म्-a /सक्र/s च सोम/s च % धर्मः /सुक्रो बृहस्पतिः ॥ HV_32.4 ॥ अदितेर् अपि पुत्रत्वम् $ एत्य y-अदवनन्दनः & एष विष्णुर् iti khy-ata % indr-ad avarajo 'bhavat // HV_32.5 // pras-अदजं ह्य् अस्य विभोर् $ अदित्य्-अं पुत्रजन्म तत् & वध्-अर्थं सुर/सत्र्-उण्-अं % दैत्यद्-अनवरक्षस्-am ॥ HV_32.6 ॥ pradh-an-atm-a pur-a hy एष $ ब्रह्म्-अणम् असृजत् प्रभुः & सो ऽसृजत् p-उर्वपुरुषः % pur-akalpe praj-apat-in // HV_32.7 // te tanv-an-as tan-us tatra $ ब्रह्मवं/s-अन् अनुत्तम्-अन् & तेभ्यो ऽभवन् मः-अत्मभ्यो % बहुध्-a ब्रह्म /s-a/स्वतम् ॥ HV_32.8 ॥ एतद् -a/स्चर्यभ्-उतस्य $ विष्णोः कर्म्-अनुक्-इर्तनम् & k-इर्तितं k-इर्तन्-इयस्य % k-इर्त्यम्-अनं निबोध मे ॥ HV_32.9 ॥ वृत्ते वृत्रवधे t-अत $ वर्तम्-अने कृते युगे & -अस्-इत् त्रैलोक्यविख्य्-अतः % संग्र्-अमस् t-अरक्-अमयः ॥ HV_32.10 ॥ तत्र स्म d-अनव्-a घोर्-अः $ सर्वे संग्र्-अमदर्पित्-अः & घ्नन्ति देव्-अन् सगन्धर्व्-अन् % सयक्षोरगच्-अरण्-अन् ॥ HV_32.11 ॥ ते वध्यम्-अन्-a विमुख्-अः $ क्ष्-इणप्रहरण्-a रणे & त्र्-अत्-अरं मनस्-a जग्मुर् % देवं n-अर्-अयणं प्रभुम् ॥ HV_32.12 ॥ एतस्मिन्न् अन्तरे मेघ्-a $ निर्व्-अण्-a;ng-अरवर्चसः & s-अर्कचन्द्रग्रहगणं % ch-अदयन्तो नभस्तलम् ॥ HV_32.13 ॥ च?न्चद्विद्युद्गण्-अविद्ध्-a $ घोर्-a निह्र्-अदक्-अरिणः & अन्योन्यवेग्-अभिहत्-अः % प्रववुः सप्त m-अरुत्-अः ॥ HV_32.14 ॥ d-iptatoy-a/san-ip-atair $ vajraveg-anal-अनिलैः & रर्-अस घोरैर् उत्प्-अतैर् % दह्यम्-अनम् इव्-अम्बरम् ॥ HV_32.15 ॥ पेतुर् उल्क्-असहस्र्-अणि $ petur -ak-a/sag-any api & nyubj-ani ca vim-an-ani % prapatanty utpatanti ca // HV_32.16 // caturyug-antapary-aye $ lok-an-अं यद्भयं भवेत् & अर्-उपवन्ति r-उप्-अणि % तस्मिन्न् उत्प्-अतलक्षणे ॥ HV_32.17 ॥ तमस्-a निष्प्रभं सर्वं $ न प्र्-अज्?n-अयत किंचन & तिमिरौघपरिक्षिप्त्-a % न रेजु/s च दिषो द/स ॥ HV_32.18 ॥ विवे/स r-उपिण्-i k-अल्-i $ k-अलमेघ्-अवगुण्ठित्-a & dyaur na bh-aty abhibh-ut-ark-a % ghore.na tamas-a v.rt-a // HV_32.19 // t-an ghanaugh-an satimir-an $ dorbhy-अं विक्षिप्य स प्रभुः & वपुः संदर्/सय्-अम् -अस % दिव्यं कृष्णवपुर् हरिः ॥ HV_32.20 ॥ बल्-अहक्-a?न्जननिभं $ बल्-अहकतन्-उरुहम् & तेजस्-a वपुष्-a चैव % कृष्णं कृष्णम् इव्-अचलम् ॥ HV_32.21 ॥ d-इप्तप्-इत्-अम्बरधरं $ तप्तक्-a?न्चनभ्-उषणम् & dh-उम्-अन्धक्-अरवपुषं % युग्-अन्त्-अग्निम् इवोत्थितम् ॥ HV_32.22 ॥ चतुर्द्विगुणप्-इन्-अंस्-अं $ किर्-इटच्छन्नम्-उर्धजम् & c-अम्-इकरकर्-असक्तम् % -अयुधैर् उप/सोभितम् ॥ HV_32.23 ॥ चन्द्र्-अर्ककिरणोपेतं $ गिरिक्-उटम् इवोच्छ्रितम् & नन्दक्-अनन्दितकरं % /सर्-a/s-इविषध्-अरिणम् ॥ HV_32.24 ॥ /सक्तिचित्रं हलोदग्रं $ /sa;nkhacakragad-अधरम् & विष्णु/सैलं क्षम्-अम्-उलं % /स्र्-इवृक्षं /s-ar;nga/s.r;ngi.nam // HV_32.25 // हर्य/स्वरथसंयुक्ते $ सुपर्णध्वज/सोभिते & चन्द्र्-अर्कचक्ररचिते % मन्दर्-अक्षधृत्-अन्तरे ॥ HV_32.26 ॥ अनन्तर/स्मिसंयुक्ते $ दुर्दर्/से मेरुक्-उबरे & t-अरक्-अचित्रकुसुमे % ग्रहनक्षत्रवन्धुरे ॥ HV_32.27 ॥ भयेष्व् अभयदं व्योम्नि $ देव्-a दैत्यपर्-अजित्-अः & ददृ/सुस् ते स्थितं देवं % दिव्यलोकमये रथे ॥ HV_32.28 ॥ ते कृत्-a?न्जलयः सर्वे $ देव्-अः /सक्रपुरोगम्-अः & जय/सब्दं पुरस्कृत्य % /सरण्यं /सरणं गत्-अः ॥ HV_32.29 ॥ [k: D6 S (except G4 M3) ins.: :k] तुष्टुवु/s च जगन्न्-अथं $ देवं n-अर्-अयणं हरिम् । *HV_32.29*485:1 | जय देव जगन्न्-अथ $ जय देव जन्-अर्दन । *HV_32.29*485:2 | जय देव प्रभो विष्णो $ जय /sa;nkhagad-अधर । *HV_32.29*485:3 | नमस् तुभ्यं हृष्-इके/स $ नमो देव जन्-अर्दन । *HV_32.29*485:4 | -अदिदेव जगन्न्-अथ $ bh-उतभ्-अवनभ्-अवन । *HV_32.29*485:5 | नमस् तुभ्यं प्रभो विष्णो $ bh-उत्-अदिपतये नमः । *HV_32.29*485:6 | नम -अद्य्-अय b-इज्-अय $ पुरुष्-अय नमो नमः । *HV_32.29*485:7 | नमो ऽस्तु ते जगन्न्-अथ $ नमो bh-उयो मः-अत्मने । *HV_32.29*485:8 | किं v-अनेन जगन्न्-अथ $ नमस्क्-अरेण के/सव । *HV_32.29*485:9 | रक्ष नः sakal-an dev-an $ daityap-a/savip-a/sit-an | *HV_32.29*485:10 | sa तेष्-अं t-अं गिरं /स्रुत्व्-a $ विष्णुर् दयितदैवतः & मन/s चक्रे विन्-a/s-अय % d-अनव्-अन्-अं मः-अमृधे ॥ HV_32.30 ॥ -अक्-a/से तु स्थितो विष्णुर् $ उत्तमं वपुर् -अस्थितः & उव्-अच देवत्-अः सर्व्-अः % सप्रतिज्?नम् इदं वचः ॥ HV_32.31 ॥ /s-अन्तिं व्रजत भद्रं वो $ m-a भैष्ट मरुत्-अं गण्-अः & जित्-a मे d-अनव्-अः सर्वे % त्रैलोक्यं प्रतिगृह्यत्-अम् ॥ HV_32.32 ॥ ते तस्य सत्यसंधस्य $ विष्णोर् v-अक्येन तोषित्-अः & देव्-अः प्र्-इतिं पर्-अं जग्मुः % प्र्-अप्येव्-अमृतम् उत्तमम् ॥ HV_32.33 ॥ ततस् तमः संह्रियते $ विने/सु/s च बल्-अहक्-अः & प्रववु/s च /सिव्-a v-अत्-अः % प्रसन्न्-a/s च दि/सो द/स ॥ HV_32.34 ॥ सुप्रभ्-अणि च ज्योतिंषि $ चन्द्रं चक्रुः प्रदक्षिणम् & d-इप्तिमन्ति च तेज्-अंसि % चक्रुर् अर्कं प्रदक्षिणम् ॥ HV_32.35 ॥ न विग्रहं ग्रः-a/s चक्रुः $ प्रसेदु/s c-अपि सिन्धवः & virajask-a babhur m-arg-a % n-akam-arg-adayas त्रयः ॥ HV_32.36 ॥ यथ्-अर्थम् -उहुः सरितो $ n-अपि चुक्षुभिरे ऽर्णव्-अः & -अस?n /सुभ्-अन्-इन्द्रिय्-अणि % नर्-अण्-अम् अन्तर्-अत्मसु ॥ HV_32.37 ॥ महर्षयो v-इत/सोक्-a $ वेद्-अनुच्चैर् अध्-इयिरे & यज्?नेषु च हविः स्व्-अदु % /सिवम् -अप च p-अवकः ॥ HV_32.38 ॥ प्रवृत्तधर्म्-अः संवृत्त्-a $ लोक्-a मुदितम्-अनस्-अः & [k: V2 ins.: :k] sarve lok-a mud-anvit-a.h | *HV_32.39a*486:1 |* babh-uvur adhik-a/s caiva | *HV_32.39a*486:2 |* [k: K1 ?N2 V2 D5 ins.: :k] pr-ity-a paramay-a yukt-a $ devadevasya bh-upate.h | *HV_32.39*487 | vi.s.nor dattapratij?nasya % /srutv-arinidhane giram // HV_32.39 // [k: D6 T1.2.4 G ins.: :k] nihanmi d-anav-and.rpt-an $ युष्म्-अकं विग्रहैः सह । *HV_32.39*488 | [k: T3 इन्स्.: :k] गिरं te d-anav-an ugr-an $ menire nihat-an yudhi | *HV_32.39*489 | [Colophon] [h: HV (CE) chapter 33, transliterated by Atul Agarwala, proof--read by Horst Brinkhaus, version of February 24, 2000 :h] {vai/संप्-अयन उव्-अच} ततो भयं विष्णुमयं $ /स्रुत्व्-a दैतेयद्-अनव्-अः & उद्योगं विपुलं चक्रुर् % युद्ध्-अय युधि दुर्जय्-अः ॥ HV_33.1 ॥ मयस् तु k-a?न्चनमयं $ त्रिनल्व्-अन्तरम् अव्ययम् & चतु/स्चक्रं सुवपुषं % सुकल्पितमः-अयुधम् ॥ HV_33.2 ॥ किंकिण्-इज्-अलनिर्घोषं $ द्व्-इपिचर्मपरिष्कृतम् & रचितं रत्नज्-अलै/s च % हेमज्-अलै/s च /सोभितम् ॥ HV_33.3 ॥ -इः-अमृगगण्-अक्-इर्णं $ पक्षिभि/s च विर्-अजितम् & दिव्य्-अस्त्रत्-उण्-इरधरं % पयोधरनिन्-अदितम् ॥ HV_33.4 ॥ स्वक्षं रथवरोद्-अरं $ s-उपस्थम् अगमोपमम् & गद्-अपरिघसंप्-उर्णं % m-उर्तिमन्तम् इव्-अर्णवम् ॥ HV_33.5 ॥ हेमकेय्-उरवलयं $ स्वर्णकुण्डलक्-उबरम् & सपत्-अकध्वजोदग्रं % s-अदित्यम् इव मन्दरम् ॥ HV_33.6 ॥ गजेन्द्र्-अम्भोदवपुषं $ क्वचित् केसरवर्चसम् & युक्तम् ऋक्षसहस्रेण % सहस्र्-अम्बुदन्-अदितम् ॥ HV_33.7 ॥ d-इप्तम् -अक्-a/सगं दिव्यं $ रथं पररथ्-अरुजम् & अतिष्ठत् समर्-अक्-a;nk.s-i % मेरुं d-इप्त इव्-अं/सुम्-अन् ॥ HV_33.8 ॥ t-अरस् तु क्रोषविस्त्-अरम् $ -अयसं v-अहयन् रथम् & /सैलोत्करिमसंक्-a/सं % n-इल्-a?न्जनचयोपमम् ॥ HV_33.9 ॥ k-अललोः-अष्टचरणं $ लोहेष्-अयुगक्-उबरम् & तिमिरोद्ग्-अरिकिरणं % गर्जन्तम् इव तोयदम् ॥ HV_33.10 ॥ लोहज्-अलेन महत्-a $ सगव्-अक्षेण दं/सितम् & -अयसैः परिघैः p-उर्णं % क्षेपण्-इयै/s च मुद्गरैः ॥ HV_33.11 ॥ प्र्-असैः p-a/सइ/s च विततैर् $ अवसक्तै/s च मुद्गरैः & /सोभितं त्र्-असन्-इयै/s च % तोमरैः सपर/स्वधैः ॥ HV_33.12 ॥ उद्यतं द्विषत्-अं हेतोर् $ द्वित्-इयम् इव मन्दरम् & युक्तं खरसहस्रेण % सो ऽध्य्-अरोहद् रथोत्तमम् ॥ HV_33.13 ॥ विरोचनस् तु संक्रुद्धो $ गद्-अप्-अणिर् अवस्थितः & प्रमुखे तस्य सैन्यस्य % d-इप्त/s.r;nga इव्-अचलः ॥ HV_33.14 ॥ युक्तं हयसहस्रेण $ हयग्र्-इवस् तु d-अनवः & स्यन्दनं v-अहय्-अम् -अस % सपत्न्-अन्-इकमर्दनम् ॥ HV_33.15 ॥ व्य्-अयतं बहुसहस्रं $ dhanur visph-arayan mahat & var-अहः प्रमुखे तस्थौ % s-अवरोह इव्-अचलः ॥ HV_33.16 ॥ क्षरस् तु विक्षरन् darp-an $ netr-abhy-अं रोषजं जलम् & स्फुरद्दन्तौष्ठवदनः % संग्र्-अमं सो ऽभ्यक्-a;nk.sata ॥ HV_33.17 // त्वष्ट्-a त्व् अष्ट्-अद/सहयं $ y-अनम् -अस्थ्-अय d-अनवः & व्य्-उहितो d-अनवैर् व्य्-उहैः % परिचक्र्-अम v-इर्यव्-अन् ॥ HV_33.18 ॥ विप्रचित्तिसुतः /स्वेतः $ /स्वेतकुण्डलभ्-उषणः & /स्वेत/सैलप्रत्-इक्-a/सो % युद्ध्-अय्-अभिमुखः स्थितः ॥ HV_33.19 ॥ अरिष्टो बलिपुत्रस् तु $ वरिष्ठो ऽद्रि/सिल्-अयुधः & युद्ध्-अय्-अतिष्ठद् -अयस्तो % धर्-अधर इव्-अपरः ॥ HV_33.20 ॥ कि/सोरस् त्व् अतिसंहर्ष्-अत् $ कि/सोर इव चोदितः & अभवद् दैत्यसैन्यस्य % मध्ये रविर् इवोदितः ॥ HV_33.21 ॥ लम्बस् तु लम्बमेघ्-अभः $ प्रलम्ब्-अम्बरभ्-उषणः & दैत्यव्य्-उहगतो bh-अति % सन्-इः-अर इव्-अं/सुम्-अन् ॥ HV_33.22 ॥ स्वर्भ्-अनुर्-अस्ययोध्-i तु $ द/सनौष्ठेक्षण्-अयुधः & [k: T3 इन्स्.: :k] प्रमुखे देवसेन्-अय $ रर्-अज गिरिसंनिभः । *HV_33.23*490 | हसंस् तिष्ठति दैत्य्-अन्-अं % प्रमुखे सुमुखो ग्रहः ॥ HV_33.23 ॥ अन्ये हयगत्-a bh-अन्ति $ n-अगस्कन्धगत्-अः परे & सिंहव्य्-अघ्रगत्-a/s c-अन्ये % वर्-अहर्क्षगत्-अः परे ॥ HV_33.24 ॥ केचित् खरोष्ट्रय्-अत्-अरः $ केचित् तोयदव्-अहन्-अः & n-अन्-अपक्षिगत्-अः केचित् % केचित् पवनव्-अहन्-अः ॥ HV_33.25 ॥ पत्तिनस् त्व् अपरे दैत्य्-a $ bh-इषण्-a विकृत्-अनन्-अः & एकप्-अद्-a द्विप्-अद्-a/s च % ननृतुर् yuddhaka;nk.si.na.h // HV_33.26 // प्रक्ष्वेडम्-अन्-a बहवः $ स्फोटयन्त/s च d-अनव्-अः & दृप्त/s-अर्द्-उलनिर्घोष्-a % नेदुर् d-अनवपुंगव्-अः ॥ HV_33.27 ॥ ते गद्-अपरिघैर् उग्रैर् $ धनुर् व्य्-अय्-अम/s-अलिनः & b-अहुभिः parigh-ak-arais % tarjayanti sma d-anav-अः ॥ HV_33.28 ॥ प्र्-असैः p-a/सइ/s च खड्गै/s च $ तोमर्-a;nku/सपट्टिसैः & चिक्र्-इडुस् ते /सतघ्न्-इभिः % /सितध्-अरै/s च मुद्गरैः ॥ HV_33.29 ॥ गण्ड/सैलै/s च /सैलै/s च $ परिघै/s चोत्तम्-अयुधैः & चक्रइ/s च दैत्यप्रवर्-a/s % चक्रुर् -अनन्दितं बलम् ॥ HV_33.30 ॥ [k: K1.2 ?N2 Dn1 D3.4 इन्स्.: :k] k-a;nk.santo विजयं युद्धे $ d-अनव्-a युद्धदुर्मद्-अः । *HV_33.30*491 | एवं तद् d-अनवं सैन्यं $ सर्वं युद्धमदोत्कटम् & देव्-अन् अभिमुखं तस्थौ % मेघ्-अन्-इकम् इवोद्धतम् ॥ HV_33.31 ॥ तदद्भुतं दैत्यसहस्रग्-अढं $ v-अय्वग्नितोय्-अम्बुद/सैलकल्पम् & बलं रणउघ्-अभ्युदय्-अभ्युद्-इर्णं % yuyutsayonmattam iv-ababh-ase // HV_33.32 // [Colophon] [h: HV (CE) chapter 34, transliterated by Atul Agarwala, proof--read by Horst Brinkhaus, version of February 25, 2000 :h] {vai/संप्-अयन उव्-अच} /स्रुतस् ते दैत्यसैन्यस्य $ विस्तरस् t-अत विग्रहे & सुर्-अण्-अं सर्वसैन्यस्य % विस्तरं वैष्णवं /सृणु ॥ HV_34.1 ॥ -अदित्य्-a वसवो रुद्र्-a $ a/स्विनौ च मः-अबलौ & सबल्-अः s-अनुग्-a/s चैव % संनह्यन्त यथ्-अक्रमम् ॥ HV_34.2 ॥ पुरुः-उतस् तु पुरतो $ लोकप्-अलः सहस्रदृक् & ग्र्-अमण्-इः सर्वदेव्-अन्-अम् % -अरुरोह सुरद्विपम् ॥ HV_34.3 ॥ सव्ये c-अस्य रथः p-अर्/स्वे $ पक्षिप्रवरवेगव्-अन् & सुच्-अरुचक्रचरणो % हेमवज्रपरिष्कृतः ॥ HV_34.4 ॥ देवगन्धर्वयक्षौघैर् $ अनुय्-अतः सहस्र/सः & d-इप्तिमद्भिः सदस्यै/s च % ब्रह्मर्षिभिर् अभिष्टुतः ॥ HV_34.5 ॥ वज्रविस्फ्-उर्जितोद्ध्-उतैर् $ विद्युदिन्द्र्-अयुध्-अर्पितैः & गुप्तो बल्-अहकगणैः % पर्वतैर् इव k-अमगैः ॥ HV_34.6 ॥ यम् -अर्-उढः स भगव्-अन् $ पर्येति मघव्-अन् गजम् & हविर् dh-अनेषु g-अयन्ति % विप्र्-a मखमुखे स्थित्-अः ॥ HV_34.7 ॥ स्वर्गे /सक्र्-अनुय्-अतेषु $ devat-ury-anun-अदिषु & इन्द्रं समुपनृत्यन्ति % /सत/सो ह्य् अप्सरोगण्-अः ॥ HV_34.8 ॥ केतुन्-a वं/सर्-अजेन $ भ्र्-अजम्-अनो यथ्-a रविः & युक्तो हयसहस्रेण % मनोम्-अरुतरंहस्-a ॥ HV_34.9 ॥ स स्यन्दनवरो bh-अति $ युक्तो m-अतलिन्-a तद्-a & कृत्स्नः परिवृतो मेरुर् % bh-अस्करस्येव तेजस्-a ॥ HV_34.10 ॥ यमस् तु दण्डम् उद्यम्य $ k-अलयुक्तं च मुद्गरम् & तस्थौ सुरगण्-अन्-इके % दैत्य्-अन् n-अदेन bh-इषयन् ॥ HV_34.11 ॥ चतुर्भिः s-अगरैर् गुप्तो $ लेलिहद्भि/s च पन्नगैः & /sa;nkhamukt-a;ngadadharo % बिभ्रत् तोयमयं वपुः ॥ HV_34.12 ॥ [k: M1.2 subst. for 12cd: :k] /sa;nkhamukt-अमलतनुः $ /s-इत्-इभ्-उतो ऽयम् अम्बुपः । *HV_34.12*492 | k-अलप्-a/s-अन् सम्-अविध्य $ हयैः /स/सिकरोपमैः & v-अय्व्-इरितजलोद्ग्-अरैः % कुर्वंल् l-इल्-अः सहस्र/सः ॥ HV_34.13 ॥ p-अण्डुरोद्ध्-उतवसनः $ प्रव्-अलरुचिर्-a;ngada.h & मणि/स्य्-अमोत्तमवपुर् % h-अरभ्-अर्-अर्पितोदरः ॥ HV_34.14 ॥ वरुणः p-a/सभृन्मध्ये $ dev-an-ikasya tasthiv-an & [k: T3 subst. for 15ab: :k] वरुणः p-a/सहस्तः सन् $ देव्-अन्-इके व्यतिष्ठत । *HV_34.15*493 | युद्धवेल्-अम् अभिलषन् % भिन्नवेल इव्-अर्णवः ॥ HV_34.15 ॥ यक्षर्-अक्षससैन्येन $ गुह्यक्-अन्-अं गणैर् api & [k: N (except /S1) T1.3.4 G1.4 (G2 after 14ab) ins.: :k] मणि/स्य्-अमोत्तमवपुः $ कुबेरो नरव्-अहनः । *HV_34.16*494 | युक्त/s च /sa;nkhapadm-अभ्य्-अं % निध्-इन्-अम् अधिपः प्रभुः \ r-अजर्-अजे/स्वरः /sr-im-an # gad-ap-अणिर् अदृ/स्यत ॥ HV_34.16 ॥ विम्-अनयोध्-i धनदो $ विम्-अने पुष्पके स्थितः & स r-अजर्-अजः /su/subhe % yuddh-arth-i narav-अहनः \ प्रेक्षम्-अणः /सिवसखः # s-अक्ष्-अद् इव /सिवः svayam ॥ HV_34.17 // [k: G2 subst. for 17ef: :k] k.saumav-as-अः /सिवः s-अक्ष्-अच् $ छिवर्-उपः स्वयं स्वयम् । *HV_34.17*495 | p-उर्वं पक्षं सहस्र्-अक्षः $ पितॄ-अजस् तु दक्षिणम् & वरुणः प/स्चिमं पक्षम् % उत्तरं नरव्-अहनः ॥ HV_34.18 ॥ चतुर्षु युक्त्-a/s चत्व्-अरो $ लोकप्-अल्-a बलोत्कट्-अः & स्व्-अं स्व्-अं दि/सं ररक्षुस् ते % तस्य देवबलस्य ह ॥ HV_34.19 ॥ s-उर्यः sapt-a/svayuktena $ rathen-ambarag-amin-a & /sriy-a j-ajvalyam-anena % d-ipyam-anai/s ca ra/स्मिभिः ॥ HV_34.20 ॥ उदय्-अस्तगचक्रेण $ मेरुपर्यन्तग्-अमिन्-a & त्रिदिवद्व्-अरचित्रेण % तपत्-a लोकम् अव्ययम् ॥ HV_34.21 ॥ सहस्रर/स्मियुक्तेन $ भ्र्-अजम्-अनेन तेजस्-a & चच्-अर मध्ये देव्-अन्-अं % dv-ada/s-atm-a dine/स्वरः ॥ HV_34.22 ॥ सोमः /स्वेतहयो bh-अति $ स्यन्दने /s-इतर/स्मिव्-अन् & हिमतोयप्रप्-उर्ण्-अभिर् % bh-अभिर् -अप्ल्-अवय?n जगत् ॥ HV_34.23 ॥ तम् ऋक्षयोग्-अनुगतं $ /सि/सिर्-अं/सुं द्विजे/स्वरम् & /स/सच्छ्-अय्-a;nkitatanu.m % नै/सस्य तमसः क्षयम् ॥ HV_34.24 ॥ ज्योतिष्-अम् -इरणं व्योम्नि $ रस्-अन्-अं रसनं प्रभुम् & ओषध्-इन्-अं परित्र्-अणं % निध्-अनम् अमृतस्य च ॥ HV_34.25 ॥ जगतः प्रथमं bh-अगं $ सौम्यं /सैत्यमयं रसम् & ददृ/सुर् d-अनव्-अः सोमं % हिमप्रहरणं स्थितम् ॥ HV_34.26 ॥ यः प्र्-अणः सर्वभ्-उत्-अन्-अं $ प?न्चध्-a भिद्यते नृषु & सप्तस्कन्धगतो लोक्-अंस् % tr-in dadh-ara cac-ara ca // HV_34.27 // yam -ahur agner yant-अरं $ सर्वप्रभवम् -i/स्वरम् & सप्तस्वरगत्-a यस्य योनिर् % g-इभिर् उद्-इर्यते ॥ HV_34.28 ॥ यं वदन्त्य् उत्तमं bh-उतं $ यं वदन्त्य् a/सर्-इरिणम् & यम् -अहुर् -अक्-a/सगमं % /s-इघ्रगं /सब्दयोनिनम् ॥ HV_34.29 ॥ स v-अयुः सर्वभ्-उत्-अयुर् $ उद्धतः स्वेन तेजस्-a & प्रववौ व्यथयन् दैत्य्-अन् % प्रतिलोमः सतोयदः ॥ HV_34.30 ॥ मरुतो देवगन्धर्व्-a $ विद्य्-अधरगणैः सह & चिक्र्-इडुर् असिभिः /सुभ्रैर् % निर्मुक्तैर् इव पन्नगैः ॥ HV_34.31 ॥ [k: T3 subst. for 31cd: :k] यक्षै/s च सुमः-अभोगैः $ पन्नगैर् गरुडैर् अपि । *HV_34.31*496 | सृजन्तः सर्पपतयस् $ t-इव्रं रोषमयं विषम् & /सरभ्-उत्-अः सुरेन्द्र्-अण्-अं % cerur vy-attamukh-a divi // HV_34.32 // parvat-as tu /sil-a/s.r;ngai.h $ /सत/s-अखै/s च p-अदपैः & उपतस्थुः सुरगण्-अन् % प्रहर्तुं d-अनवं बलम् ॥ HV_34.33 ॥ यः स देवो हृष्-इके/सः $ पद्मन्-अभस् त्रिविक्रमः & कृष्णवर्त्म्-a युग्-अन्त्-अभो % वि/स्वस्य जगतः प्रभुः ॥ HV_34.34 ॥ समुद्रयोनिर् मधुः-a $ हव्यभुक् क्रतुसत्कृतः & bh-umy-apovyomabh-ut-atm-a % sy-ama.h /s-antikaro 'rih-a // HV_34.35 // [k: K2--4 ?N2.3 V B1.2 Dn Ds D2--6 T1.3.4 G1.3.4 ins.: :k] jagayonir jagadb-ijo $ jagadgurur ud-aradh-इः । *HV_34.35*497 | सो ऽर्कम् अग्न्-अव् इवोद्यन्तम् $ उद्यम्योत्तमतेजसम् & अरिघ्नम् असुर्-अन्-इके % चक्रं चक्रगद्-अधरः \ सपर्-इवेषम् उद्यन्तं # सवितुर् मण्डलं यथ्-a ॥ HV_34.36 ॥ सव्येन्-अलम्ब्य महत्-इं $ sarv-asuravin-a/sin-im & करेण k-अल्-इं वपुष्-a % /सत्रुक्-अलप्रद्-अं गद्-अम् ॥ HV_34.37 ॥ /सेषैर् भुजैः प्रद्-इप्त्-अनि $ भुजग्-अरिध्वजः प्रभुः & dadh-ar-ayudhaj-at-ani % /s-ar;ng-ad-ini mah-aya/s-अः ॥ HV_34.38 ॥ स क/स्यपस्य्-अत्मभुवं $ द्विजं भुजगभोजनम् & पवन्-अधिकसंप्-अतं % गगनक्षोभणं खगम् ॥ HV_34.39 ॥ भुजगेन्द्रेण वदने $ निविष्टेन विर्-अजितम् & अमृत्-अरम्भनिर्मुक्तं % मन्दर्-अद्रिम् इवोच्छ्रितम् ॥ HV_34.40 ॥ देव्-असुरविमर्देषु $ /सत/सो दृष्टविक्रमम् & महेन्द्रें-अमृतस्य्-अर्थे % वज्रेण कृतलक्षणम् ॥ HV_34.41 ॥ /सिखिनं c-उडिनं चैव $ तप्तकुण्डलभ्-उषणम् & विचित्रपत्रवसनं % dh-अतुमन्तम् इव्-अचलम् ॥ HV_34.42 ॥ [k: K1 ?N2.3 V1 Ds2 D3--5 (K3 D2 after 41) इन्स्.: :k] t-इक्ष्णतुण्डोग्रनखरं $ चलत्पक्षसम्-अकुलम् । *HV_34.42*498 | स्फ्-इतक्रोड्-अवलम्बेन $ /s-इत्-अं/सुसमतेजस्-a & भोगिभोग्-अवसक्तेन % मणिरत्नेन bh-अस्वत्-a ॥ HV_34.43 ॥ पक्ष्-अभ्य्-अं c-अरुपत्र्-अभ्य्-अम् $ -अवृत्य divi l-ilay-a & yug-ante sendrac-ap-abhy-अं % तोयद्-अभ्य्-अम् इव्-अम्बरम् ॥ HV_34.44 ॥ n-इललोहितप्-इत्-अभिः $ पत्-अक्-अभिर् अलंकृतम् & केतुवेषप्रतिच्छन्नं % मः-अक्-अयनिकेतनम् ॥ HV_34.45 ॥ अरुण्-अवरजं /स्र्-इम्-अन् $ -अरुरोह रणे हरिः & [k: ?N3 V1 T3.4 इन्स्.: :k] स्थितः समरदुर्जेयो $ दैत्यसैन्यं विलोकयन् । *HV_34.46*499 | सुपर्णः स्वेन वपुष्-a % सुपर्णं खेचरोत्तमम् ॥ HV_34.46 ॥ [k: ?N3 T4 इन्स्.: :k] दहंस् tasthau sur-an-ike $ daity-an ativibh-इषयन् । *HV_34.46*500 | तम् अन्वयुर् देवगण्-a $ मुनय/s च सम्-अहित्-अः & g-इर्भिः परममन्त्र्-अभिस् % तुष्टुवु/s ca gad-adharam // HV_34.47 // [k: T G M4 ins.: :k] namas te 'stu हृष्-इके/स $ जहि दैत्यबलं विभो । *HV_34.47*501:1 | नमस् त्रिम्-उर्तये तुभ्यं $ haribrahma/siv-atmane | *HV_34.47*501:2 | namas traividyar-up-aya $ .rks-अमयजुषे नमः । *HV_34.47*501:3 | नमो ऽस्तु योगिचिन्त्य्-अय $ तेष्-अं योगप्रद्-अयिने । *HV_34.47*501:4 | नमो विकल्प/s-उन्य्-अय $ नमो विज्?नप्तिर्-उपिने । *HV_34.47*501:5 | यं च j?n-अनमयं तेजः $ प्रवदन्ति मन्-इषिणः । *HV_34.47*501:6 | तं नत्-अः स्म जगन्न्-अथं $ जहि दैत्यगण्-अन् हरे । *HV_34.47*501:7 | त्व्-अं स्तोतुं हि वयं देव $ /सक्त्-a वर्ष/सतैर् अपि । *HV_34.47*501:8 | न हि देव जगन्न्-अथ $ जयस्व पुरुषोत्तम । *HV_34.47*501:9 | इत्-इरित्-अं गिरिं /स्रुत्व्-a $ गन्तुम् अभ्युद्यतो हरिः । *HV_34.47*501:10 | तद् वै/स्रवणसु/स्लिष्टं $ वैवस्वतपुरःसरम्ः& v-अरिर्-अजपरिक्षिप्तं % देवर्-अजविर्-अजितम् ॥ HV_34.48 ॥ चन्द्रप्रभ्-अभिर् विमलं $ युद्ध्-अय समवस्थितम् & [k: ?N2.3 V1.3 इन्स्.: :k] ययौ हितं देवपथं $ d-इप्तभ्-अस्करतेजसम् । *HV_34.49*502 | पवन्-अविद्धनिर्घोषं % संप्रद्-इप्तहुत्-a/सनम् ॥ HV_34.49 ॥ विष्णोर् जिष्णोः सहिष्णो/s च $ भ्र्-अजिष्णोस् तेजस्-a वृतम् & बलं बलवदुद्ध्-उतं % युद्ध्-अय समवर्तत ॥ HV_34.50 ॥ स्वस्त्य् अस्तु देवेभ्य इति $ स्तुवंस् tatr-a;ngir-abrav-it & [k: T2, G1.3.5 subst. for 51ab: :k] svasty astv iti stuva.ms tatra $ dev-an -a;ngiraso 'brav-it | *HV_34.51*503 | svasty astu daityebhya iti % u/san-a v-akyam abrav-it // HV_34.51 // [k: K1 subst. for 51cd: :k] svasti daityebhya iti c-apy $ u/san-a v-akyam -adade | *HV_34.51*504 | [Colophon] [h: HV (CE) chapter 35, transliterated by Atul Agarwala, proof--read by Horst Brinkhaus, version of February 26, 2000 :h] {vai/संप्-अयन उव्-अच} t-अभ्य्-अं बल्-अभ्य्-अं संजज्?ने $ तुमुलो विग्रहस् तद्-a & सुर्-अण्-अम् असुर्-अण्-अं च % परस्परजयैषिण्-am ॥ HV_35.1 ॥ [k: After the ref., K1.3 ?N2 V3 Dn Ds2 D2--6 ins.: :k] sarvadevamayo yas tu $ sarvadharmamayas tu यः । *HV_35.0*505:1 | तस्य विष्णोः सुरे/सस्य $ तेजस्-a विधृत्-अः सुर्-अः । *HV_35.0*505:2 | सबल्-अः s-अनुग्-a/s चैव $ त्रिद/s-a/s च मदोत्कट्-अः । *HV_35.0*505:3 | प्रहर्तुं d-अनवं सैन्यं $ तरस्-a हि समभ्ययुः । *HV_35.0*505:4 | d-अनव्-a दैवतैः s-अर्धं $ n-अन्-अप्रहरणोद्यत्-अः & सम्-इयुर् युध्यम्-अन्-a वै % पर्वत्-a इव पर्वतैः ॥ HV_35.2 ॥ तत्सुर्-असुरसंयुक्तं $ युद्धम् अत्यद्भुतं बभौ & धर्म्-अधर्मसम्-अयुक्तं % दर्पेण विनयेन च ॥ HV_35.3 ॥ ततो रथैः प्रज्वलितैर् $ v-अहनै/s च प्रचोदितैः & उत्पतद्भि/s च गगनं % s-असिहस्तैः समन्ततः ॥ HV_35.4 ॥ क्षिप्यम्-अणइ/s च मुसलैः $ संप्रेष्यद्भि/s च s-अयकैः & c-अपैर् विस्फ्-अर्यम्-अणइ/s च % p-अत्यम्-अनै/s च मुद्गरैः ॥ HV_35.5 ॥ तद् युद्धम् अभवद् घोरं $ देवद्-अनवसंकुलम् & जगतस् त्र्-असजननं % युगसंवर्तकोपमम् ॥ HV_35.6 ॥ स्वहस्तमुक्तैः परिघैः $ क्षिप्रमुक्तै/s च पर्वतैः & d-अनव्-अः समरे जघ्नुर् % देव्-अन् इन्द्रपुरोगम्-अन् ॥ HV_35.7 ॥ ते वध्यम्-अन्-a बलिभिर् $ d-अनवैर् जितक्-a/सिभिः & विषण्णमनसो देव्-a % जग्मुर् -अर्तिं मः-अमृधे ॥ HV_35.8 ॥ ते ऽस्त्रज्-अलैः प्रमथित्-अः $ परिघैर् भिन्नमस्तक्-अः & भिन्नोरस्क्-a दितिसुतैर् % वेम्-u रक्तं व्रणैर् बहु ॥ HV_35.9 ॥ संदित्-अः p-a/सज्-अलै/s च $ निर्यत्न्-a/s च /सरैः कृत्-अः & प्रविष्ट्-a d-अनव्-इं m-अय्-अं % न /सेकुस् ते विचेष्टितुम् ॥ HV_35.10 ॥ तत्स्तम्भितम् इव्-अभ्-अति $ निष्प्र्-अणसदृ/s-अकृति & बलं सुर्-अण्-अम् असुरैर् % निष्प्रयत्न्-अयुधं कृतम् ॥ HV_35.11 ॥ m-अय्-अप्-a/s-अन्विकर्षं/s च $ छिन्दन् वज्रेण t-a?n /सर्-अन् & /सक्रो दैत्यबलं घोरं % विवे/स बहुलोचनः ॥ HV_35.12 ॥ स दैत्य्-अन् प्रमुखे हत्व्-a $ तद्द्-अनवबलं महत् & t-अमसेन्-अस्त्रज्-अलेन % तमोभ्-उतम् अथ्-अकरोत् ॥ HV_35.13 ॥ ते ऽन्योन्यं n-अवबुध्यन्त $ देव्-अन् v-a v-अहन्-अनि v-a & घोरेण तमस्-अविष्ट्-अः % puruh-utasya tejas-a // HV_35.14 // m-ay-ap-a/sair vimukt-as tu $ यत्नवन्तः सुरोत्तम्-अः & वप्-उंषि दैत्यसंघ्-अन्-अं % tamobh-ut-any ap-atayan // HV_35.15 // apadhvast-a विसंज्?n-a/s च $ तमस्-a n-इलवर्चसः & पेतुस् ते d-अनवगण्-a/s % छिन्नपक्ष्-a इव्-अचल्-अः ॥ HV_35.16 ॥ तद्घन्-इभ्-उतदैत्येन्द्रम् $ अन्धक्-अरम् इव्-अर्णवम् & d-अनवं देवसदनं % तमोभ्-उतम् इव्-अबभौ ॥ HV_35.17 ॥ तद्-असृजन्मः-अम्-अय्-अं $ मयस् t-अं t-अमस्-इं दहन् & युग्-अन्तोद्द्योतजनन्-इं % सृष्ट्-अम् और्वेण वह्निन्-a ॥ HV_35.18 ॥ s-a दद्-अह तमः सर्वं $ m-अय्-a मयविकल्पित्-a & दैत्य्-a/s c-अदित्यवपुषः % सद्य उत्तस्थुर् -अहवे ॥ HV_35.19 ॥ m-अय्-अम् और्व्-इं सम्-अस्-अद्य $ दह्यम्-अन्-a दिवौकसः & भेजिरे चन्द्रविषयं % /s-इत्-अं/सुसलिलह्रदम् ॥ HV_35.20 ॥ ते दह्यम्-अन्-a और्वेण $ तेजस्-a भ्रष्टतेजसः & /स/संसुर् वज्रिणे देव्-अः % संतप्त्-अः /सरणैषिणः ॥ HV_35.21 ॥ संतप्ते m-अयय्-a सैन्ये $ दह्यम्-अने च d-अनवैः & चोदितो देवर्-अजेन % वरुणो v-अक्यम् अब्रव्-इत् ॥ HV_35.22 ॥ पुर्-a ब्रह्मर्षिजः /सक्र $ तपस् तेपे सुद्-अरुणम् & और्वः p-उर्वं स तेजस्व्-i % सदृ/सो ब्रह्मणो गुणैः ॥ HV_35.23 ॥ तं तपन्तम् इव्-अदित्यं $ तपस्-a जगद् अव्ययम् & उपतस्थुर् मुनिगण्-a % देव्-a देवर्षिभिः सह ॥ HV_35.24 ॥ हिरण्यक/सिपु/s चैव $ d-अनवो d-अवने/स्वरः & ऋषिं विज्?n-अपय्-अम् -अस % पुर्-a परमतेजसम् ॥ HV_35.25 ॥ तम् -उचुर् ब्रह्म-ऋषयो $ वचनं धर्मसंहितम् & ऋषिवं/सेषु भगव?n/s % छिन्नम्-उलम् इदं कुलम् ॥ HV_35.26 ॥ एकस् त्वम् अनपत्य/s च $ गोत्र्-अपत्यं न वर्तते & कौम्-अरं व्रतम् -अस्थ्-अय % क्ले/सम् एव्-अनुवर्तसे ॥ HV_35.27 ॥ बः-उनि विप्र गोत्र्-अणि $ mun-in-अं bh-अवित्-अत्मन्-अम् & एकदेः-अनि तिष्ठन्ति % विविक्त्-अनि विन्-a प्रज्-अः ॥ HV_35.28 ॥ धरत्स्-उत्सन्नभ्-उतेषु $ तेषु ते n-अस्ति k-अरणम् & भव्-अंस् तु तपस्-a /स्रेष्ठः % प्रज्-अपतिसमद्युतिः ॥ HV_35.29 ॥ तत्प्रवर्तस्व वं/s-aya $ vardhay-atm-anam -atman-a & -adadhat स्वोर्जितं तेजो % द्वित्-इय्-अं कुरु वै तनुम् ॥ HV_35.30 ॥ स एवम् उक्तो मुनिभिर् $ मुनिर् मनसि t-अडितः & जगर्हे t-अन् ऋषिगण्-अन् % वचनं चेदम् अब्रव्-इत् ॥ HV_35.31 ॥ यथ्-अयं /s-a/svato dharmo $ mun-in-अं विहितः पुर्-a & -अर्षं वै सेवत्-अं कर्म % वन्यम्-उलफल्-a/सिनः ॥ HV_35.32 ॥ ब्रह्मयोनौ प्रस्-उतस्य $ ब्र्-अह्मणस्य्-अत्मवर्तिनः & ब्रह्मचर्यं सुचरितं % ब्रह्म्-अणम् अपि c-अलयेत् ॥ HV_35.33 ॥ द्विज्-अन्-अं वृत्तयस् तिस्रो $ ये गृः-a/स्रमव्-असिनः & अस्म्-अकं तु वनं वृत्तिर् % vany-a/sramaniv-asin-am // HV_35.34 // अब्भक्ष्-a v-अयुभक्ष्-a/s च $ दन्तोल्-उखलिनस् तथ्-a & a/स्मकुट्ट्-a द/सतप्-अः % प?न्चसप्ततप्-a/s च ये ॥ HV_35.35 ॥ एते तपसि तिष्ठन्तो $ व्रतैर् अपि सुदुष्चरैः & ब्रह्मचर्यं पुरस्कृत्य % प्र्-अर्थयन्ति पर्-अं gatim ॥ HV_35.36 // brahmacary-ad br-अह्मणस्य $ ब्र्-अह्मणत्वं विध्-इयते & एवम् -अहुः परे लोके % ब्रह्मचर्यविदो जन्-अः ॥ HV_35.37 ॥ ब्रह्मचर्ये स्थितं धैर्यं $ ब्रह्मचर्ये स्थितं तपः & ये स्थित्-a ब्रह्मचर्येण % ब्र्-अह्मण्-a दिवि ते स्थित्-अः ॥ HV_35.38 ॥ n-अस्ति योगं विन्-a सिद्धिर् $ n-अस्ति सिद्धिं विन्-a य/सः & n-अस्ति लोके य/सोम्-उलं % brahmacary-at परं तपः ॥ HV_35.39 ॥ यो निगृह्येन्द्रियग्र्-अमं $ bh-उतग्र्-अमं च प?न्चकम् & ब्रह्मचर्यं सम्-अधत्ते % किम् अतः परमं तपः ॥ HV_35.40 ॥ अयोगे के/सधरणम् $ असंकल्पे व्रतक्रिय्-a & ब्रह्मचर्यं च चर्य्-a च % त्रयं स्य्-अद् दम्भसंज्?नितम् ॥ HV_35.41 ॥ क्व d-अर्-अः क्व च संयोगः $ क्व च bh-अवविपर्ययः & यद् इयं ब्रह्मण्-a सृष्ट्-a % manas-a m-anas-i praj-a // HV_35.42 // yady asti tapaso v-irya.m $ yu.sm-akam amit-atman-am & [k: D5 ins.: :k] mukhanetravik-अरेण $ स्पर्/सनैर् bh-अषणेन च । *HV_35.43*506:1 | स्मरणं सुन्दर्-इण्-अं च $ मनसो विकृतिः पुर्-a । *HV_35.43*506:2 | तस्य्-अम् उत्पत्तिम् -अस्-अद्य $ तस्य्-अं b-इजं क -अवेहत् । *HV_35.43*506:3 | p-अप्-अत्म्-a विकलो m-उढो $ भव्-अदृ/स इति /स्रुतिः । *HV_35.43*506:4 | स्मृत्व्-a ब्रह्मपद्-अत् खिन्नो $ दृष्ट्व्-a /सुक्रं प्रमु?न्चति । *HV_35.43*506:5 | सृष्ट्व्-a विद्र्-अवयत्य् -अत्म्-a $ तस्य्-अं b-इजं क -अवहेत् । *HV_35.43*506:6 | ब्रह्मचर्ये यद्-a bh-उते $ भवेद् यदि विनि/स्चयः । *HV_35.43*506:7 | प्र्-अणिनो दधति के रतिं ततो । *HV_35.43*506:8 |* योषित्-अं वपुषि निर्घृणे '/सुचौ । *HV_35.43*506:9 |* ब्रह्मचर्यम् अपरं सुनि/स्चित्-अः । *HV_35.43*506:10 |* कुर्महे यद् अभिक्-a;nk.sita.m हृदि । *HV_35.43*506:11 |* सृजध्वं m-anas-an putr-an % pr-aj-apatyena कर्मण्-a ॥ HV_35.43 ॥ मनस्-a निर्मित्-a योनिर् $ -अध्-अतव्य्-a तपस्विन्-a & न d-अरयोगं b-इजं v-a % व्रतमुक्तं तपस्विन्-अम् ॥ HV_35.44 ॥ यद् इदं लुप्तधर्म्-अर्थं $ युष्म्-अभिर् इह निर्भयैः & व्य्-अहृतं sadbhir atyartham % asadbhir iva me matam // HV_35.45 // vapur d-ipt-antar-atm-anam $ एष कृत्व्-a मनोमयम् & d-अरयोगं विन्-a स्रक्ष्ये % putram -atmatan-uruham // HV_35.46 // evam -atm-anam -atm-a me $ dvit-इयं जनयिष्यति & वन्येन्-अनेन विधिन्-a % दिधक्षन्तम् इव प्रज्-अः ॥ HV_35.47 ॥ -उर्वस् तु तपस्-अविष्टो $ निवे/स्योरुं हुत्-a/सने & ममन्थैकेन दर्भेण % सुतस्य प्रभव्-अरणिम् ॥ HV_35.48 ॥ तस्योरुं sahas-a bhittv-a $ jv-al-am-al-i निरिन्धनः & जगतो दहन्-अक्-a;nk.s-i % पुत्रो ऽग्निः समपद्यत ॥ HV_35.49 ॥ -उर्वस्योरुं विनिर्मिद्य $ और्वो n-अम्-अन्तको ऽनलः & दिधक्षन्न् इव लोक्-अंस् त्र्-i?n % जज्?ने परमकोपनः ॥ HV_35.50 ॥ उत्पन्नम्-अत्र/s चोव्-अच $ पितरं d-इप्तय्-a गिर्-a & क्षुध्-a मे b-अधते t-अत % जगद् धक्ष्ये त्यजस्व m-अम् ॥ HV_35.51 ॥ त्रिदिव्-अरोहिभिर् ज्व्-अलैर् $ जृम्भम्-अणो दि/सो द/स & निर्दहन् सर्वभ्-उत्-अनि % ववृधे सो ऽन्तको ऽनलः ॥ HV_35.52 ॥ एतस्मिन्न् अनन्तरे ब्रह्म्-a $ मुनिम् -उर्वं sabh-ajayan & [k: After 53a, N (except /S1 ?N1) T1.3.4 G3--5 ins.: :k] सर्वलोकपतिः प्रभुः । *HV_35.53a*507:1 |* -अजग्-अम मुनिर् यत्र $ व्यसृजत् पुत्रम् उत्तमम् । *HV_35.53a*507:2 | स ददर्/सोरुम् -उर्वस्य $ d-इप्यम्-अनं सुत्-अग्निन्-a । *HV_35.53a*507:3 | और्वकोप्-अग्निसंतप्त्-अंल् $ लोक्-अं/s च ऋषिभिः सह । *HV_35.53a*507:4 | तम् उव्-अच ततो ब्रह्म्-a । *HV_35.53a*507:5 |* पुत्रेदं dh-अर्यत्-अं तेजो % लोक्-अन्-अं क्रियत्-अं day-a ॥ HV_35.53 // asy-apatyasya te vipra $ करिष्ये s-अह्यम् उत्तमम् & v-असं c-अस्य प्रद्-अस्य्-अमि % प्र्-a/सनं c-अमृतोपमम् \ तथ्यम् एतन् मम वचः # /सृणु त्वं वदत्-अं वर ॥ HV_35.54 ॥ [k: T1.2 G M3.4 इन्स्.: :k] भोजनं c-अस्य d-अस्य्-अमि $ येन प्र्-इतो भविष्यति । *HV_35.54*508 | {-उर्व उव्-अच} धन्यो ऽस्म्य् अनुगृः-इतो ऽस्मि $ यन् मे ऽद्य भगव्-a?n /सि/सोः & मतिम् एत्-अं दद्-अत्-इह % परम्-अनुग्रः-अय वै ॥ HV_35.55 ॥ प्रभ्-अतक्-अले संप्र्-अप्ते $ k-a;nk.sitavye सम्-अगमे & भगवंस् तर्पितः पुत्रः % कैर् हव्यैः प्र्-अप्स्यते सुखम् ॥ HV_35.56 ॥ कुत्र v-अस्य निव्-असः स्य्-अद् $ भोजनं च किम्-अत्मकम् & विध्-अस्यति भव्-अन् अस्य % v-इर्यतुल्यं महौजसः ॥ HV_35.57 ॥ {ब्रह्मोव्-अच} वडव्-अमुखे ऽस्य वसतिः $ समुद्रे वै भविष्यति & मम योनिर् जलं विप्र % तच् च मे तोयपं मुखम् ॥ HV_35.58 ॥ तत्र्-अहम् -असे निरतः $ पिबन् v-अरिमयं हवैः & तद्धविस् तव पुत्रस्य % विसृज्-अम्य् -अलयं च तत् ॥ HV_35.59 ॥ ततो युग्-अन्ते bh-उत्-अन्-अम् $ एष c-अहं च सुव्रत & सहितौ विचरिष्य्-अवो % निष्प्र्-अणनकर्-अव् इह ॥ HV_35.60 ॥ एषो ऽग्निर् अन्तक्-अलस्य $ सलिल्-a/s-i मय्-a कृतः & दहनः सर्वभ्-उत्-अन्-अं % सदेव्-असुररक्षस्-अम् ॥ HV_35.61 ॥ एवम् अस्त्व् इति सो ऽप्य् अग्निः $ संवृतज्व्-अलमण्डलः & प्रविवे/s-अर्णवमुखं % निक्षिप्य पितरि प्रभ्-अम् ॥ HV_35.62 ॥ प्रतिय्-अतस् ततो ब्रह्म्-a $ ते च सर्वे महर्षयः & और्वस्य्-अग्नेः प्रभ्-अवज्?n-अः % स्व्-अं स्व्-अं gatim up-a/srit-अः ॥ HV_35.63 ॥ हिरण्यक/सिपुर् दृष्ट्व्-a $ तद् अद्भुतम् अप्-उजयत् & और्वं प्रणतसर्व्-a;ngo % v-अक्यं चेदम् उव्-अच ह ॥ HV_35.64 ॥ भगवन्न् अद्भुतम् इदं $ निर्वृत्तं लोकस्-अक्षिकम् & तपस्-a ते मुनि/स्रेष्ठ % परितुष्टः पित्-अमहः ॥ HV_35.65 ॥ अहं तु तव पुत्रस्य $ तव चैव मः-अव्रत & भृत्य इत्य् अवगन्तव्यः % /स्ल्-अघ्यो ऽस्मि यदि कर्मण्-a ॥ HV_35.66 ॥ तं m-a प/स्य सम्-अपन्नं $ तवैव्-अर्-अधने रतम् & यत् s-इदेयं मुनि/स्रेष्ठ % तवैव स्य्-अत्पर्-अजयः ॥ HV_35.67 ॥ [k: G3 इन्स्.: :k] /सिष्यो ऽस्मि ते तपः/स्रेष्ठ $ सुरेभ्यो मे भयं नुद । *HV_35.67*509 | {-उर्व उव्-अच} धन्यो ऽस्म्य् अनुगृः-इतो ऽस्मि $ यस्य ते ऽहं गुरुर् मतः & n-अस्ति ते तपस्-अनेन % भयम् अद्येह सुव्रत ॥ HV_35.68 ॥ इम्-अं च m-अय्-अं गृह्ण्-इष्व $ मम पुत्रेण निर्मित्-अम् & निरिन्धन्-अम् अग्निमय्-इं % दुःस्पर्/s-अं p-अवकैर् अपि ॥ HV_35.69 ॥ एष्-a ते स्वस्य वं/सस्य $ व/सग्-अरिविनिग्रहे & रक्षिष्यत्य् -अत्मपक्षं च % पर्-अं/s च प्रदहिष्यति ॥ HV_35.70 ॥ एवम् अस्त्व् इति t-अं गृह्य $ प्रणम्य मुनिपुंगवम् & जग्-अम त्रिदिवं हृष्टः % कृत्-अर्थो d-अनवे/स्वरः ॥ HV_35.71 ॥ सैष्-a दुर्विषः-a m-अय्-a $ देवैर् अपि दुर्-असद्-a & और्वेण निर्मित्-a p-उर्वं % p-अवकेनोर्वस्-उनुन्-a ॥ HV_35.72 ॥ तस्मिंस् तु व्युत्थिते दैत्ये $ निर्व्-इयैष्-a न सं/सयः & /s-अपो ह्य् अस्य्-अः पुर्-a दत्तः % सृष्ट्-a येनैव तेजस्-a ॥ HV_35.73 ॥ यद्य् एष्-a प्रतिहन्तव्य्-a $ कर्तव्यो भगव्-अन् सुख्-i & d-इयत्-अं मे सख्-a /सक्र % तोययोनिर् नि/s-अकरः \ [k: N (except ?N1) T1.3.4 G1.4 ins.: :k] ten-अहं सह संगम्य $ y-अदोभि/s च सम्-अहितः । *HV_35.74*510 | m-अय्-अम् एत्-अं हनिष्य्-अमि # त्वत्प्रस्-अद्-अन् न सं/सयः ॥ HV_35.74 ॥ [Colophon] [h: HV (CE) chapter 36, transliterated by Atul Agarwala, proof--read by Horst Brinkhaus, version of February 27, 2000 :h] {vai/संप्-अयन उव्-अच} एवम् अस्त्व् इति संहृष्टः $ /सक्रस् त्रिद/सवर्धनः & संदिदे/s-अग्रतः सोमं % युद्ध्-अय /सि/सिर्-अयुधम् ॥ HV_36.1 ॥ गच्छ सोम सः-अयत्वं $ कुरु p-a/सधरस्य वै & असुर्-अण्-अं विन्-a/s-अय % जय्-अर्थं च दिवौकस्-अम् ॥ HV_36.2 ॥ त्वम् अप्रतिमव्-इर्य/s च $ ज्योतिष्-अं चे/स्वरे/स्वरः & त्वन्मयं सर्वलोक्-अन्-अं % रसं रसविदो विदुः ॥ HV_36.3 ॥ क्षयवृद्धिस् तव व्यक्त्-a $ s-अगरे खे च मण्डले & परिवर्तस्य् अहोर्-अत्रं % k-अलं जगति योजयन् ॥ HV_36.4 ॥ लोकच्छ्-अय्-अमयं लक्ष्म $ तव्-a;nke /स/ससंस्थितम् & न विदुः सोम देव्-a/s च % ये च नक्षत्रयोगिनः ॥ HV_36.5 ॥ त्वम् -अदित्यपथ्-अद् -उर्ध्वं $ ज्योतिष्-अं चोपरि स्थितः & तमः प्रोत्स्-अर्य वपुष्-a % bh-असयस्य् अखिलं जगत् ॥ HV_36.6 ॥ /स्वेतभ्-अनुर् हिमतनुर् $ ज्योतिष्-अम् अधिपः /स/s-i & अब्दकृत् k-अलयोग्-अत्म्-a % -इज्यो यज्?नरसो ऽव्ययः ॥ HV_36.7 ॥ ओषध्-i/सः क्रिय्-अयोनिर् $ अब्जयोनिर् अनुष्णभ्-अक् & /s-इत्-अं/सुर् अमृत्-अध्-अर/s % चपलः /स्वेतव्-अहनः ॥ HV_36.8 ॥ त्वं k-अन्तिः k-अन्तवपुष्-अं $ त्वं सोमः सोमवृत्तिन्-अम् & सौम्यस् त्वं सर्वभ्-उत्-अन्-अं % तिमिरघ्नस् त्वम् ऋक्षर्-अट् ॥ HV_36.9 ॥ तद् गच्छ त्वं सः-अनेन $ वरुणेन var-uthin-a & /samayasv-asur-इं m-अय्-अं % यय्-a दह्य्-अम संयुगे ॥ HV_36.10 ॥ {सोम उव्-अच} यन् m-a वदसि युद्ध्-अर्थे $ देवर्-अज वरप्रद & एष वर्ष्-अमि /सि/सिरं % दैत्यम्-अय्-अपकर्षणम् ॥ HV_36.11 ॥ एत्-अन् मच्छ्-इतनिर्दग्ध्-अन् $ प/स्यस्व हिमवेष्टित्-अन् & विम्-अय्-अन् विमद्-अं/s चैव % दैत्यसंघ्-अन् मः-अहवे ॥ HV_36.12 ॥ ततो हिमकरोत्सृष्ट्-अः $ सब्-अष्प्-a हिमवृष्टयः & वेष्टयन्ति स्म t-अन् घोर्-अन् % दैत्य्-अन् मेघगण्-a इव ॥ HV_36.13 ॥ तौ p-a/स/सुक्ल्-अं/सुधरौ $ वरुणेन्द्-u मः-अरणे & जघ्नतुर् हिमप्-अतै/s च % p-a/सप्-अतै/s च d-अनव्-अन् ॥ HV_36.14 ॥ द्व्-अव् अम्बुन्-अथौ समरे $ तौ p-a/सहिमयोधिनौ & मृधे चेरतुर् अम्भोभिः % क्षुब्ध्-अव् इव मः-अर्णवौ ॥ HV_36.15 ॥ t-अभ्य्-अम् -अप्ल्-अवितं सैन्यं $ तद् d-अनवम् अदृ/स्यत & जगत्संवर्तक्-अम्भोदैः % प्रवृत्तैर् इव संवृतम् ॥ HV_36.16 ॥ t-अव् उद्यत्-अं/सुप्-a/सौ तु $ /स/s-a;nkavaru.n-अव् उभौ & t-अं m-अय्-अं /samay-am -ast-अं % देवौ दैतेयनिर्मित्-अम् ॥ HV_36.17 ॥ /s-इत्-अं/सुजलनिर्दग्ध्-अः $ p-a/सइ/s च प्रसित्-a मृधे & न /सेकु/s चलितुं दैत्य्-a % वि/सिरस्क्-a इव्-अद्रयः ॥ HV_36.18 ॥ /s-इत्-अं/sunihat-as te tu $ petur daity-a him-ardit-अः & हिमप्ल्-अवितसर्व्-a;ng-a % निरुष्म्-अण इव्-अग्रयः ॥ HV_36.19 ॥ तेष्-अं तु दिवि दैत्य्-अन्-अं $ विपर्-इतप्रभ्-अणि ह & विम्-अन्-अनि विचित्र्-अणि % प्रपतन्त्य् उत्पतन्ति च ॥ HV_36.20 ॥ t-अन् p-a/सहस्तग्रथित्-अं/s $ ch-अदित्-a?n /s-इतर/स्मिभिः & mayo dadar/sa m-ay-av-i % d-anav-an divi d-अनवः ॥ HV_36.21 ॥ स /सिल्-अज्-अलवितत्-अं $ गण्ड/सैल्-अट्टः-असिन्-इम् & p-अदपोत्कटक्-उट्-अग्र्-अं % कन्दर्-अक्-इर्णक्-अनन्-अम् ॥ HV_36.22 ॥ सिंहव्य्-अघ्रगज्-अक्-इर्ण्-अं $ नदन्त्-इं द्विपय्-उथपैः & -इः-अमृगगण्-अक्-इर्ण्-अं % पवन्-अघ्-उर्णितद्रुम्-अम् ॥ HV_36.23 ॥ निर्मित्-अं स्वेन पुत्रेण $ क्रौ?न्चेन दिवि k-अमग्-अम् & प्रथित्-अं p-अर्वत्-इं m-अय्-अं % ससृजे स समन्ततः ॥ HV_36.24 ॥ s-a/स्म/सब्दैः /सिल्-अवर्षैः $ प्रपतद्भि/s च p-अदपैः & निजघ्ने देवसंघ्-अंस् t-अन् % d-अनव्-अं/s c-अप्य् अज्-इवयत् ॥ HV_36.25 ॥ नै/s-अकर्-i v-अरुण्-i च $ m-अये ऽन्तर्दधतुस् ततः & a/स्मभि/s c-अयसघनैः % किरद्देवगण्-अन् रणे ॥ HV_36.26 ॥ s-a/स्मसंघ्-अतविषम्-a $ द्रुमपर्वतसंकट्-a & अभवद् द्यौर् असंह्-अर्य्-a % पृथिव्-i पर्वतैर् इव ॥ HV_36.27 ॥ n-अन्-अहतो '/स्मभिः ka/scic $ chil-abhi/s c-apy at-अडितः & n-अनिरुद्धो द्रुमगणैर् % देवो ऽदृ/स्यत संयुगे ॥ HV_36.28 ॥ तद् असंस्रस्तधनुषं $ भग्नप्रहरण्-अविलम् & निष्प्रयत्नं सुर्-अन्-इकं % वर्जयित्व्-a गद्-अधरम् ॥ HV_36.29 ॥ स हि युद्धगतः /sr-im-an $ -i/so na sma vyakampata & सहिष्णुत्व्-अज् जगत्स्व्-अम्-i % न चुक्रोध गद्-अधरः ॥ HV_36.30 ॥ k-अलज्?नः k-अलमेघ्-अभः $ सम्-इक्षन् k-अलम् -अहवे & देव्-असुरविमर्दं स % द्रष्टुक्-अमो जन्-अर्दनः ॥ HV_36.31 ॥ ततो भगवत्-अदिष्टौ रणे $ p-avakam-arutau & [k: N (except /S1 K1 ?N1) S (except M1--3) ins.: :k] m-ay-ay-a मयसृष्ट्-अय्-अः $ प्रवृद्ध्-अय्-अः /सम्-अय वै । *HV_36.32*511:1 | ततः प्रवृद्ध्-अव् अन्योन्यं $ प्रवृद्धज्व्-अलवेगिनौ । *HV_36.32*511:2 | चोदितौ विष्णुव्-अक्येन % तौ m-अय्-अम् अपकर्षत्-अम् ॥ HV_36.32 ॥ t-अभ्य्-अम् उद्भ्र्-अन्तमेघ्-अभ्य्-अं $ प्रवृद्ध्-अभ्य्-अं मः-अमृधे & दग्ध्-a s-a p-अर्वत्-i m-अय्-a % भस्मभ्-उत्-a नन्-a/स ह ॥ HV_36.33 ॥ सो ऽनलो ऽनिलसंयुक्तः $ सो ऽनिल/s c-अनल्-अकुलः & दैत्यसेन्-अं ददहतुर् % युग्-अन्तेष्व् इव m-उर्च्छितौ ॥ HV_36.34 ॥ v-अयुः pradh-avitas tatra $ pa/sc-ad agni/s ca m-arut-at & ceratur d-anav-an-ike % kr-i.dant-av anil-analau // HV_36.35 // bhasm-avayavabh-उतेषु $ प्रपतत्स्-उत्पतत्सु च & d-अनव्-अन्-अं विम्-अनेषु % विम्-अनेषु समन्ततः ॥ HV_36.36 ॥ v-अतस्कन्ध्-अपविद्धेषु $ कृतकर्मणि p-अवके & m-अय्-अवधे विनिर्वृत्ते % स्त्-उयम्-अने गद्-अधरे ॥ HV_36.37 ॥ निष्प्रयत्नेषु दैत्येषु $ त्रैलोक्ये मुक्तबन्धने & संप्रहृष्टेषु देवेषु % s-अधु s-अध्व् इति सर्व/सः ॥ HV_36.38 ॥ जये द/स/सत्-अक्षस्य $ मयस्य च पर्-अजये & दिक्षु सर्व्-असु /सुद्ध्-असु % प्रवृत्ते धर्मसंस्तरे ॥ HV_36.39 ॥ अप्-अवृते चन्द्रपथे $ स्वयनस्थे दिव्-अकरे & प्रकृतिस्थेषु लोकेषु % नृषु c-अरित्रबन्धुषु ॥ HV_36.40 ॥ [k: K1 D2 (after 39) ins.: :k] vir-ajam-an-a dev-as tu $ tato मुनिगणैः सह । *HV_36.40*512 | अभिन्नबन्धने मृत्यौ $ h-उयम्-अने हुत्-a/सने & यज्?न/सोभिषु देवेषु % स्वर्ग्-अर्थं दर्/सयत्सु च ॥ HV_36.41 ॥ लोकप्-अलेषु सर्वेषु $ दिक्षु संय्-अनवर्तिषु & bh-अवे तपसि /सुद्ध्-अन्-अम् % अभ्-अवे p-अपकर्मण्-अम् ॥ HV_36.42 ॥ देवपक्षे प्रमुदिते $ दैत्यपक्षे विष्-इदति & त्रिप्-अदविग्रहे धर्मे % अधर्मे p-अदविग्रहे ॥ HV_36.43 ॥ अप्-अवृते mah-adv-are $ vartam-ane ca satpathe & स्वधर्मस्थेषु वर्णेषु % लोके ऽस्मिन्न् -a/स्रमेषु च ॥ HV_36.44 ॥ प्रज्-अरक्षणयुक्तेषु $ भ्र्-अजम्-अनेषु r-ajasu & [k: N (except /S1) T2.4 G1.3--5 M4 ins.: :k] g-iyam-an-asu g-ath-asu $ देवसंस्तवन्-अदिषु । *HV_36.45*513 | प्र/s-अन्तकल्मषे लोके % /s-अन्ते तमसि d-अरुणे ॥ HV_36.45 ॥ अग्निम्-अरुतयोस् तस्मिन् $ वृत्ते संग्र्-अमकर्मणि & tanmay-a vimal-a lok-as % t-abhy-अं जयकृतक्रिय्-अः ॥ HV_36.46 ॥ p-उर्वदेवभयं /स्रुत्व्-a $ m-अरुत्-अग्निभयं महत् & k-अलनेमिर् इति ख्य्-अतो % d-अनवः प्रत्यदृ/स्यत ॥ HV_36.47 ॥ bh-अस्कर्-अक्-अरमुकुटः $ /सि?न्जित्-अभरण्-a;ngada.h & मन्दरोत्क्-इर्णसंक्-a/सो % मः-अरजतसंवृतः ॥ HV_36.48 ॥ /सतप्रहरणोदग्रः $ /सतब्-अहुः /सत्-अननः & /सत/s-इर्षः स्थितः /स्र्-इम्-a?n % /सत/s.r;nga इव्-अचलः \ कक्षे महति संवृद्धो # निद्-अघ इव p-अवकः ॥ HV_36.49 ॥ dh-उम्रके/सो हरि/स्म/स्रुर् $ दंष्ट्र्-अलौष्ठपुट्-अननः & त्रैलोक्य्-अन्तरविस्त्-अरि % dh-अरयन् विपुलं वपुः ॥ HV_36.50 ॥ b-अहुभिस् तुलयन् व्योम $ क्षिपन् पद्भ्य्-अं मः-इधर्-अन् & -इरयन् मुखनिः/स्व्-असैर् % वृष्टिमन्तो बल्-अहक्-अन् ॥ HV_36.51 ॥ तिर्यग्-अयतरक्त्-अक्षं $ मन्दरोदग्रवक्षसम् & दिधक्षन्तम् इव्-अय्-अन्तं % सर्व्-अन् देवगण्-अन् मृधे ॥ HV_36.52 ॥ तर्जयन्तं सुरगण्-अं/s $ ch-अदयन्तं दि/सो द/स & संवर्तक्-अले तृषितं % दृप्तं मृत्युम् इवोत्थितम् ॥ HV_36.53 ॥ सुतलेनोच्छ्रयवत्-a $ विपुल्-a;nguliparva.n-a & लम्ब्-अभरणप्-उर्णेन % किंचिच् चलितवर्मण्-a ॥ HV_36.54 ॥ उच्छ्रितेन्-अग्रहस्तेन $ दक्षिणेन वपुष्मत्-a & d-अनव्-अन् देवनिहत्-अन् % उत्तिष्ठत इति ब्रुवन् ॥ HV_36.55 ॥ तं k-अलनेमिं समरे $ द्विषत्-अं k-अलसंमितम् & v-इक्षन्ति स्म सुर्-अः सर्वे % भयवित्रस्तलोचन्-अः ॥ HV_36.56 ॥ तं स्म v-इक्षन्ति bh-उत्-अनि $ क्रमन्तं k-अलनेमिनम् & त्रिविक्रमे विक्रमन्तं % n-अर्-अयणम् इव्-अपरम् ॥ HV_36.57 ॥ सोच्छ्रयन् प्रथमं p-अदं $ m-अरुत्-अघ्-उर्णित्-अम्बरम् & प्र्-अक्र्-अमदसुरो युद्धे % त्र्-असयन् सर्वदेवत्-अः ॥ HV_36.58 ॥ स मयेन्-असुरेन्द्रेण $ परिष्वक्तः क्रमन् रणे & k-अलनेमिर् बभौ दैत्यः % सविष्णुर् इव मन्दरः ॥ HV_36.59 ॥ अथ प्रविव्यथुर् देव्-अः $ सर्वे /सक्रपुरोगम्-अः & दृष्ट्व्-a k-अलम् इव्-अय्-अन्तं % k-अलनेमिं bhay-avaham ॥ HV_36.60 // [Colophon] [h: HV (CE) chapter 37, transliterated by Atul Agarwala, proof--read by Horst Brinkhaus, version of February 27, 2000 :h] {vai/संप्-अयन उव्-अच} d-अनव्-अन्-अं तु पिप्र्-इषुः $ k-अलनेमिः स d-अनवः & व्यवर्धत मः-अतेज्-अस् % तप्-अन्ते जलदो यथ्-a ॥ HV_37.1 ॥ तं त्रैलोय्-अन्तरगतं $ दृष्ट्व्-a ते d-अनवे/स्वर्-अः & उत्तस्थुर् अपरि/स्र्-अन्त्-अः % प्र्-अप्येव्-अमृतम् उत्तमम् ॥ HV_37.2 ॥ ते v-इतभयसंत्र्-अस्-a $ मयत्-अरपुरोगम्-अः & [k: N (except ?N1) T G1.3--5 ins.: :k] t-arak-अमयसंग्र्-अमे $ सततं जितक्-a/सिनः । *HV_37.3*514 | रेजुर् -अयोधनगत्-a % d-अनव्-a yuddhaka;nk.si.na.h // HV_37.3 // मन्त्रम् अभ्यस्यतं $ तेष्-अं व्य्-उहं च परिध्-अवत्-अम् & प्रेक्षत्-अं c-अभवत् % प्र्-इतिर् d-अनवं k-अलनेमिनम् ॥ HV_37.4 ॥ ये तु तत्र मयस्य्-असन् $ मुख्य्-a युद्धपुरःसर्-अः & तेऽपि सर्वे भयं त्यक्त्व्-a % हृष्ट्-a योद्धुम् उपस्थित्-अः ॥ HV_37.5 ॥ मयस् t-अरो वर्-अह/s च $ हयग्र्-इव/s च v-इर्यव्-अन् & विप्रचित्तिसुतः /स्वेतः % खरलम्ब्-अव् उभ्-अव् अपि ॥ HV_37.6 ॥ अरिष्टो बलिपुत्र/s च $ कि/सोर्-अष्ट्रौ तथैव च & स्वर्भ्-अनु/s c-अमरप्रख्यो % वक्त्रयोध्-i मः-असुरः ॥ HV_37.7 ॥ एते ऽस्त्रविदुषः सर्वे $ सर्वे तपसि संस्थित्-अः & d-अनव्-अः कृतिनो जग्मुः % k-अलनेमिनम् उत्तमम् ॥ HV_37.8 ॥ ते गद्-अभि/s च गुर्व्-इभि/s $ चक्रइ/s च सपर/स्वघैः & k-अलकल्पै/s च मुसलैः % क्षेपण्-इयै/s च मुद्गरैः ॥ HV_37.9 ॥ a/स्मभि/s c-अट्टसदृ/सैर् $ गण्ड/सैलै/s च दं/सितैः & पट्टिसैर् भिण्डिप्-अलै/s च % परिघै/s चोत्तम्-अयसैः ॥ HV_37.10 ॥ gh-अतन्-इभि/s च गुर्व्-इभिः $ /सतघ्न्-इभिस् तथैव च & युगैर् यन्त्रै/s च निर्मुक्तैर् % अर्गलै/s c-अग्रत्-अडितैः ॥ HV_37.11 ॥ [k: K1.3 इन्स्.: :k] d-अनव्-a युद्धदुर्धर्ष्-अः $ संग्र्-अममुखतः स्थित्-अः । *HV_37.11*515 | दोर्भि/s c-अयतप्-इन्-अभिः $ प्र्-असैः p-a/सइ/s च मुद्गरैः & सर्पैर् लेलिह्यम्-अनै/s च % विसर्पद्भि/s च s-अयकैः ॥ HV_37.12 ॥ वज्रैः प्रहरण्-इयै/s च $ d-इप्यद्भि/s c-अपि तोमरैः & विको/सइ/s c-असिभिस् t-इक्ष्णैः % /s-उलै/s च /सितनिर्मलैः ॥ HV_37.13 ॥ ते वै संद्-इप्तमनसः $ प्रगृः-इतोत्तम्-अयुध्-अः & k-अलनेमिं पुरस्कृत्य % तस्थुः संग्र्-अमम्-उर्धनि ॥ HV_37.14 ॥ s-a d-इप्त/सस्त्रप्रवर्-a $ दैत्य्-अन्-अं /सु/सुभे चम्-उः & द्यौर् निम्-इलितनक्षत्र्-a % ghanan-il-ambud-agame // HV_37.15 // devat-an-am api cam-ur $ mumude /sakrap-alit-a & d-ipt-a /s-इतोष्णतेजोभ्य्-अं % चन्द्रभ्-अस्करतेजस्-a ॥ HV_37.16 ॥ v-अयुवेगवत्-i सौम्य्-a $ t-अर्-अगणपत्-अकिन्-i & तोयद्-अविद्धवसन्-a % ग्रहनक्षत्रः-असिन्-i ॥ HV_37.17 ॥ यमेन्द्रवरुणैर् गुप्त्-a $ धनदेन च dh-इमत्-a & संप्रद्-इप्त्-अग्निपवन्-a % n-अर्-अयणपर्-अयण्-a ॥ HV_37.18 ॥ s-a समुद्रौघसदृ/s-i $ दिव्य्-a देवमः-अचम्-उः & rar-aj-astravat-i bh-im-a % यक्षगन्धर्व/s-अलिन्-i ॥ HV_37.19 ॥ तयो/s चम्वोस् तद्-अन्-इं तु $ बभ्-उव स सम्-अगमः & द्व्-अव्-अपृथिव्योः संयोगो % यथ्-a स्य्-अद् युगपर्यये ॥ HV_37.20 ॥ तद्युद्धम् अभवद् घोरं $ देवद्-अनवसंकुलम् & क्षम्-अपर्-अक्रममयं % darpasya vinayasya ca // HV_37.21 // ni/scakramur bal-abhy-अं तु $ t-अभ्य्-अं bh-इम्-अः सुर्-असुर्-अः & p-उर्व्-अपर्-अभ्य्-अं संरब्ध्-अः % s-अगर्-अभ्य्-अम् इव्-अम्बुद्-अः ॥ HV_37.22 ॥ t-अभ्य्-अं बल्-अभ्य्-अं संहृष्ट्-a/s $ चेरुस् ते देवद्-अनव्-अः & वन्-अभ्य्-अं p-अर्वत्-इय्-अभ्य्-अं % पुष्पित्-अभ्य्-अं यथ्-a गज्-अः ॥ HV_37.23 ॥ सम्-अजघ्नुस् ततो भेर्-इः $ /sa;nkh-अन् दध्मु/s च नैक/सः & स द्य्-अं दिवं भुवं चैव % दि/स/s च समप्-उरयत्ः॥ HV_37.24 ॥ ज्य्-अघ्-अततलनिर्घोषो $ धनुष्-अं k-उजित्-अनि च & दुंदुभ्-इन्-अं च निनद्-a % दैत्यम् अन्तर्दधुः स्वनम् ॥ HV_37.25 ॥ ते ऽन्योन्यम् अभिसंपेतुः $ p-अतयन्तः परस्परम् & बभ?न्जुर् b-अहुभिर् b-अः-उन् % द्वंद्वम् अन्ये युयुत्सवः ॥ HV_37.26 ॥ devat-as tv a/san-ir ghor-अः $ परिघ्-अं/s चोत्तम्-अयस्-अन् & ससर्जुर् -अजौ निस्त्रिं/s-अन् % गद्-a गुर्व्-i/s च d-अनव्-अः ॥ HV_37.27 ॥ gad-anip-atair bhagn-a;ng-a $ b-अणइ/s च /सकल्-इकृत्-अः & परिपेतुर् भृ/सं केचिन् % न्युब्ज्-अः केचिच् च जज्?निरे ॥ HV_37.28 ॥ ततो रथैः सतुरगैर् $ विम्-अनै/s c-a/सुग्-अमिभिः & सम्-इयुस् ते सुसंरब्ध्-a % रोष्-अद् अन्योन्यम् -अहवे ॥ HV_37.29 ॥ संवर्तम्-अन्-अः समरे $ विवर्तन्तस् तथ्-अपरे & रथ्-a रथैर् निरुध्यन्ते % पद्-अत्-a/s च पद्-अतिभिः ॥ HV_37.30 ॥ तेष्-अं रथ्-अन्-अं तुमुलः $ स /सब्दः /सब्दव्-अहिन्-अम् & नभः स्वस्व्-अन हि यथ्-a % नभस्ये जलदस्वनैः ॥ HV_37.31 ॥ [k: N (except /S1 ?N1) subst. for 31cd: :k] babh-uv-atha prasakt-an-अं $ नभस्-इव पयोमुच्-अम् । *HV_37.31*516 | बभ?न्जिरे रथ्-अन् केचित् $ केचित् संमृदित्-a रथैः & संब्-अधम् एके संप्र्-अप्य % न /सेकु/s चलितुं रथ्-अः ॥ HV_37.32 ॥ अन्योन्यम् अन्ये समरे $ दोर्भ्य्-अम् उत्क्षिप्य दर्पित्-अः & संह्र्-अदम्-अन्-अभरण्-a % जघ्नुस् तत्र्-असिचर्मिणः ॥ HV_37.33 ॥ अस्त्रैर् अन्ये विनिर्भिन्न्-a $ रक्तं वेमुर् हत्-a युधि & क्षरज्जल्-अन्-अं सदृ/s-a % जलद्-अन्-अं सम्-अगमे ॥ HV_37.34 ॥ तदस्त्र/सस्त्रग्रथितं $ क्षिप्तोत्क्षिप्तगद्-अविलम् & देवद्-अनवसंक्षुब्धं % संकुलं युद्धम् -अबभौ ॥ HV_37.35 ॥ तद्द्-अनवमः-अमेघं $ देव्-अयुधविर्-अजितम् & अन्योन्यब्-अणवर्षं तद् % युद्धदुर्दिनम् -अबभौ ॥ HV_37.36 ॥ एतस्मिन्न् अन्तरे क्रुद्धः $ k-अलनेमिः स d-अनवः & व्यवर्धत समुद्रौघैः % p-उर्यम्-अण इव्-अम्बुदः ॥ HV_37.37 ॥ तस्य विद्युच्चल्-अप्-इड्-अः $ प्रद्-इप्त्-a/सनिवर्षिणः & g-अत्र्-अन् n-अग/सिरःप्रख्य्-a % विनिष्पेतुर् बल्-अहक्-अः ॥ HV_37.38 ॥ क्रोध्-अन् निः/स्वसतस् तस्य $ भ्र्-उभेदस्वेदवर्षिणः & s-अग्निनिष्पेषपवन्-a % मुख्-अन् नि/स्चेरुर् अर्चिषः ॥ HV_37.39 ॥ तिर्यग् -उर्ध्वं च गगने $ ववृधुस् तस्य b-अहवः & प?न्च्-अस्य्-अः कृष्णवपुषो % लेलिहन्त इवोरग्-अः ॥ HV_37.40 ॥ सो ऽस्त्रज्-अलैर् बहुविधैर् $ धनुर्भिः परिघैर् अपि & दिव्यम् -अक्-a/सम् -अवव्रे % पर्वतैर् उच्छ्रितैर् इव ॥ HV_37.41 ॥ सो ऽनिलोद्ध्-उतवसनस् $ तस्थौ संग्र्-अमम्-उर्धनि & संध्य्-अतपग्रस्त/सिखः % s-अक्ष्-अन् मेरुर् इव्-अचलः ॥ HV_37.42 ॥ -उरुवेगप्रतिक्षिप्तैः $ /सैल/s.r;ng-अग्रप्-अदपैः & अप्-अतयद् देवगण्-अन् % वज्रेणेव मः-अगिर्-इन् ॥ HV_37.43 ॥ बहुभिः /सस्त्रनिस्त्रिं/सइ/s $ च्छिन्नभिन्न/सिरोरसः & न /सेकु/s चलितुं देव्-अः % k-अलनेमिहत्-a युधि ॥ HV_37.44 ॥ मुष्टिभिर् निहत्-अः केचित् $ केचिद् धि विदल्-इकृत्-अः & यक्षगन्धर्वपतग्-अः % पेतुः सह महोरगैः ॥ HV_37.45 ॥ तेन वित्र्-असित्-a देव्-अः $ समरे k-अलनेमिन्-a & न /सेकुर् यत्नवन्तो ऽपि % यत्नं कर्तुं विचेतसः ॥ HV_37.46 ॥ [k: T G M4 ins.: :k] जित्वेत्थं देवत्-अन्-इकं $ गद्-अम् -अविध्य d-अनवः । *HV_37.46*517:1 | ऐर्-अवतगतं /सक्रम् $ उव्-अच्-असुरसत्तमः । *HV_37.46*517:2 | -अगच्छ्-अगच्छ देवेन्द्र $ निर्जितो ऽसि मय्-a रणे । *HV_37.46*517:3 | अद्यप्रभृति देवेन्द्रो $ न त्वं भवसि वृत्रहन् । *HV_37.46*517:4 | एष ते गदय्-a /सक्र $ /सिरो भेत्स्य्-अमि प/स्यतः ॥ *HV_37.46*517:5 | अद्यप्रभृति देवेन्द्रो $ d-अनवेन्द्रो ऽहम् अच्युत । *HV_37.46*517:6 | भविष्य्-अमि न संदेहो $ हत्व्-a त्व्-अम् उग्रपौरुषम् । *HV_37.46*517:7 | इति ब्रुव्-अणं समरे $ वृत्रः-a वज्रम् -अददे । *HV_37.46*517:8 | जघ्-अन तरस्-a /सक्रो $ वज्रेण हि स d-अनवम् । *HV_37.46*517:9 | वज्रं तद्वक्षसि प्र्-अप्य $ बहुध्-a समपद्यत ॥ *HV_37.46*517:10 | a/सक्तं वज्रम् -अस्-इत् तु $ d-अनवं हन्तुम् ओजस्-a । *HV_37.46*517:11 | पुनः पप्-अत सहस्-a $ /सक्रस्यैव तद्-a करम् । *HV_37.46*517:12 | k-अलनेमिस् तु सहस्-a $ गद्-अम् -अद्-अय यत्नतः । *HV_37.46*517:13 | ऐर्-अवतस्य रभस्-a $ जघ्-अनैकं स मस्तकम् । *HV_37.46*517:14 | स विनिर्भिन्नकुम्भस् तु $ पप्-अत धरण्-इतले ॥ *HV_37.46*517:15 | सस्र्-अव रुधिरं t-इक्ष्णं $ गजर्-अजस् तद्-a बल्-i । *HV_37.46*517:16 | पुन/s च गदय्-a r-अजंस् $ तद्-a समरम्-उर्धनि । *HV_37.46*517:17 | जघ्-अन d-अनवेन्द्रस् तु $ वृत्रहन्त्-अरम् ओजस्-a । *HV_37.46*517:18 | उत्सृज्य सहस्-a /सक्रो $ गजर्-अजं पुरंदरः । *HV_37.46*517:19 | भिन्नवर्म्-अस्थिनिचयो $ मुख्-अच् छोणितम् उद्वमन् ॥ *HV_37.46*517:20 | पप्-अतोर्व्य्-अं मः-अर्-अज $ किंचिद् वि/स्रम्य bh-उतले । *HV_37.46*517:21 | उत्सृज्य सहस्-a /सक्रः $ स्वर्गलोकं मः-इपते । *HV_37.46*517:22 | मनुष्यलोकं संप्र्-अप्य $ m-अनुष्-इं तनुम् -अव्रजत् । *HV_37.46*517:23 | तेन /सक्रः सहस्र्-अक्षः $ संदितः /सरबन्धनैः & ऐर्-अवतगतः संख्ये % चलितुं न /स/s-अक ह ॥ HV_37.47 ॥ निर्जल्-अम्भोदसदृ/सो $ निर्जल्-अर्णवसप्रभः & निर्व्य्-अप्-अरः कृतस् तेन % विप्-a/सो वरुणो मृधे ॥ HV_37.48 ॥ [k: T1.3.4 G5 इन्स्.: :k] अग्निम्-अरुतयोर् n-a/सं $ कृत्व्-a स दितिजे/स्वरः । *HV_37.48*518:1 | जघ्-अन देवर्-अजम् च $ सोमं वरुणम् a/svinau । *HV_37.48*518:2 | -adityavasurudr-ad-in $ a/सेष्-अं/s च दिवौकसः । *HV_37.48*518:3 | ततो ऽत्-इव प्रकुर्व्-इत $ -अपो वसुर् अमित्रः-a । *HV_37.48*518:4 | k-अलनेमिं जघ्-अन्-अजौ $ /सक्त्य्-a गुह इव्-अपरः ॥ *HV_37.48*518:5 | /सक्त्य्-a निर्भिन्नहृदयो $ dh-अतुम्-अन् इव पर्वतः । *HV_37.48*518:6 | सुस्र्-अव रुधिरं bh-उमौ $ k-अलनेमिर् मः-असुरः । *HV_37.48*518:7 | ततो ऽतिक्रोधत्-अम्र्-अक्षः $ /सक्तिम् उद्यम्य वेगव्-अन् । *HV_37.48*518:8 | स्व/सक्त्य्-a t-अडय्-अम् -अस $ वसुम् उर्व्य्-अं पप्-अत सः । *HV_37.48*518:9 | धनद/s च कृत्-अन्त/s च $ वरुण/s च /सच्-इपतिः ॥ *HV_37.48*518:10 | एकदैव निजघ्नुस् ते $ s-अयुधैर् अनिबर्हणैः । *HV_37.48*518:11 | निव्-अर्य t-अनि /सस्त्र्-अणि $ t-a?n जघ्-अन पृथक् पृथक् । *HV_37.48*518:12 | यमेन प्रेषितं दण्डं $ जगृहे स मः-असुरः । *HV_37.48*518:13 | तं दृष्ट्व्-a विस्मित्-अः सर्वे $ लोकप्-अल्-a महौजसः । *HV_37.48*518:14 | जघ्-अन वज्रेण रुव्-a $ देवर्-अजः /सतक्रतुः ॥ *HV_37.48*518:15 | वज्रेण निहतो दैत्यो $ न चकम्पे गिरिर् यथ्-a । *HV_37.48*518:16 | पुनर् वज्रेण तं दैत्यम् $ इन्द्रो m-अरुतवर्त्मनि । *HV_37.48*518:17 | स्थितस् तद्-a जृम्भणेन $ जिग्-इर्णे s-अयुधं हरिः । *HV_37.48*518:18 | प्रविवे/स सुस्-उक्ष्मेण $ कुक्षिं r-उपेण वृत्रः-a । *HV_37.48*518:19 | तत्क्षण्-अद् एव देवेन्द्रः $ p-अर्/स्वं निर्भिद्य निर्ययौ ॥ *HV_37.48*518:20 | कवचेन्-अभिगुप्तः स $ n-अर्-अयणमयेन च । *HV_37.48*518:21 | ततः /s-उलम् अमोघं तु $ /संकरो हन्तुम् -अददे । *HV_37.48*518:22 | प्रज्-अपतिर् उव्-अचेदं $ मय्-a दत्तवरो बल्-i । *HV_37.48*518:23 | न /s-उलेन न c-अन्येन $ हन्तुं /सक्यो मः-असुरः । *HV_37.48*518:24 | /s-उलं एतद् अमोघं च $ m-a प्रयु?न्क्ष्व मः-असुरे ॥ *HV_37.48*518:25 | इत्य् उक्तः /s-उलप्-अणिः स $ संजः-अर्-अयुधं स्वकम् । *HV_37.48*518:26 | एतस्मिन्न् अन्तरे देव्-अः $ k-अलनेमिभय्-अतुर्-अः । *HV_37.48*518:27 | -उचुः कृष्णं मः-अत्म्-अनो $ g-इर्भिः stutv-a jan-ardanam | *HV_37.48*518:28 | [k: After line 14 of *518, T1 ins.: :k] मुमुचुः स्व्-अनि /सस्त्र्-अणि $ /सत/सो ऽथ सहस्र/सः । *HV_37.48*518A | रणे वै/स्रवणस् तेन $ परिघैः k-अमर्-उपिभिः & विलपंल् lokap-ale/sas % ty-ajito dhanadakriy-am // HV_37.49 // [k: T3 subst. for 49cd: :k] tadaiva lokap-al-a/s ca $ nihat-as tena संयुगम् । *HV_37.49*519* | यमः सर्वहरस् तेन $ मृत्युप्रहरणो रणे & y-अम्य्-अम् अवस्थ्-अम् अमरो % n-इतः स्व्-अं di/sam -avi/sat // HV_37.50 // [k: T G ins.: :k] lokap-al-as tu te sarve $ m-अनुष्-इं तनुम् -अस्थित्-अः । *HV_37.50*520:1 | विः-अय स्वपदं r-अजन् $ विवदन्ति स्म m-अनुषे । *HV_37.50*520:2 | sa lokap-al-an uts-adya $ हृत्व्-a तेष्-अं च कर्म तत् & दिक्षु सर्व्-असु देहं स्वं % चतुर्ध्-a विदधे तद्-a ॥ HV_37.51 ॥ स नक्षत्रपथं गत्व्-a $ दिव्यं स्वर्भ्-अनुदर्/सितम् & जः-अर लक्ष्म्-इं सोमस्य % तं c-अस्य विषयं mahat ॥ HV_37.52 // c-alay-am-asa d-ipt-a.m/su.m $ svargadv-ar-at sa bh-askaram & s-अयनं c-अस्य विषयं % जः-अर दिनकर्म च ॥ HV_37.53 ॥ सो ऽग्निं देवमुखे दृष्ट्व्-a $ चक्-अर्-अत्ममुखे/सयम् & v-अयुं ca taras-a jitv-a % cak-ar-atmava/s-anugam // HV_37.54 // sa samudr-an sam-an-iya $ sarv-a/s ca sarito bal-at & cak-ar-atmava/se v-iry-ad % dehabh-ut-a/s ca सिन्धवः ॥ HV_37.55 ॥ -अपः स व/सग्-अः कृत्व्-a $ divij-at-a/s ca bh-umij-a.h & sth-apay-am -asa jagat-इं % सुगुप्त्-अं धरण्-इधरैः ॥ HV_37.56 ॥ स स्वयंभ्-उर् इव्-अभ्-अति $ मः-अभ्-उतपतिर् मः-अन् & सर्वलोकमयो दैत्यः % सर्वलोकभय्-अवहः ॥ HV_37.57 ॥ स लोकप्-अलैकवपु/s $ चन्द्रस्-उर्यग्रः-अत्मव्-अन् & p-अवक्-अनिलसंघ्-अतो % रर्-अज युधि d-अनवः ॥ HV_37.58 ॥ p-अरमेष्ठ्ये स्थितः sth-ane $ lok-an-अं प्रभव्-अप्यये & तं तुष्टुवुर् दैत्यगण्-a % dev-a iva pit-amaham // HV_37.59 // [Colophon] [h: HV (CE) chapter 38, transliterated by Atul Agarwala, proof--read by Horst Brinkhaus, version of March 2, 2000 :h] {vai/संप्-अयन उव्-अच} प?न्च तं n-अभ्यवर्तन्त $ विपर्-इतेन कर्मण्-a & वेदो धर्मः क्षम्-a सत्यं % /स्र्-i/s च n-अर्-अयण्-a/स्रय्-a ॥ HV_38.1 ॥ स तेष्-अम् अनुपस्थ्-अन्-अत् $ सक्रोधो d-अनवे/स्वरः & वैष्णवं पदम् अन्विच्छन् % ययौ n-अर्-अयण्-अन्तिकम् ॥ HV_38.2 ॥ स ददर्/स सुपर्णस्थं $ /sa;nkhacakragad-अधरम् & d-अनव्-अन्-अं विन्-a/s-अय % भ्र्-अमयन्तं गद्-अं /सुभ्-अम् ॥ HV_38.3 ॥ सजल्-अम्भोदसदृ/सं $ विद्युत्सदृ/सव्-अससम् & स्व्-अर्-उढं स्वर्णपत्र्-अढ्यं % /सिखिनं k-a/स्यपं खगम् ॥ HV_38.4 ॥ दृष्ट्व्-a दैत्यविन्-a/s-अय $ रणे स्वस्थम् अवस्थितम् & d-अनवो विष्णुम् अक्षोभ्यं % बभ्-अषे क्षुब्धम्-अनसः ॥ HV_38.5 ॥ अयं sa ripur asm-अकं $ p-उर्वेष्-अं d-अनवर्षिण्-अम् & अर्णव्-अव्-असिन/s चैव % मधोर् वै कैटभस्य च ॥ HV_38.6 ॥ अयं स विग्रहो ऽस्म्-अकम् $ a/s-अम्यः किल कथ्यते & येन नः संयुगेष्व् अद्य % बहवो d-अनव्-a हत्-अः ॥ HV_38.7 ॥ अयं स निर्घृणो युद्धे $ स्त्र्-इब्-अलनिरपत्रपः & येन d-अनवन्-अर्-इण्-अं % s-इमन्तोद्धरणं कृतम् ॥ HV_38.8 ॥ अयं स विष्णुर् देव्-अन्-अं $ वैकुण्ठ/s च दिवौकस्-अम् & अनन्तो भोगिन्-अम् अप्सु % स्वयंभ्-u/s च स्वयंभुवः ॥ HV_38.9 ॥ अयं स n-अथो देव्-अन्-अम् $ अस्म्-अभिर् विप्रकृष्यत्-अम् & अस्य क्रोधं सम्-अस्-अद्य % हिरण्यक/सिपुर् हतः ॥ HV_38.10 ॥ अस्य च्छ्-अय्-अं सम्-a/स्रित्य $ देव्-a मखमुखे स्थित्-अः & -अज्यं महर्षिभिर् दत्तम् % a/स्नुवन्ति त्रिध्-a हुतम् ॥ HV_38.11 ॥ अयं स निधने हेतुः $ सर्वेष्-अं दैतवद्विष्-अम् & अस्य चक्रं प्रविष्ट्-ani % kul-any asm-akam -ahave // HV_38.12 // अयं स किल युद्धेषु $ सुर्-अर्थे त्यक्तज्-इवितः & सवितुस् तेजस्-a तुल्यं % चक्रं क्षिपति /सत्रुषु ॥ HV_38.13 ॥ अयं स k-अलो दैत्य्-अन्-अं $ k-अलभ्-उते मयि स्थिते & अतिक्र्-अन्तस्य k-अलस्य % फलं प्र्-अप्स्यति दुर्मतिः ॥ HV_38.14 ॥ दिष्ट्येद्-अन्-इं समक्षं मे $ विष्णुर् एष सम्-अगतः & अद्य मद्ब्-अणनिष्पिष्टो % मय्य् एव प्रणमिष्यति ॥ HV_38.15 ॥ y-अस्य्-अम्य् अपचितिं दिष्ट्य्-a $ p-उर्वेष्-अम् अद्य संयुगे & इमं n-अर्-अयणं हत्व्-a % d-अनव्-अन्-अं भय्-अवहम् ॥ HV_38.16 ॥ क्षिप्रम् एव वधिष्य्-अमि $ रणे n-अर्-अयणं /सैरैः & j-अत्यन्तरगतो ह्य् एष % मृधे b-अधति d-अनव्-अन् ॥ HV_38.17 ॥ एषो ऽन्तकः पुर्-a bh-उत्व्-a $ पद्मन्-अभ इति स्मृतः & जघ्-अनैक्-अर्णवे घोरे % t-अव् उभौ मधुकैटभौ ॥ HV_38.18 ॥ [k: K2 ?N2.3 V B Dn Ds D4.6 ins.: :k] vinive/sya svake -urau $ nihatau d-anave/svarau | *HV_38.18*521 | dvidh-abh-उतं वपुः कृत्व्-a $ सिंह्-अर्धं नरसंस्थितम् & पितरं मे जघ्-अनैको % हिरण्यक/सिपुं पुर्-a ॥ HV_38.19 ॥ /सुभं गर्भम् अधत्तैनम् $ अदितिर् देवत्-अरणिः & [k: ?N2.3 V B Dn Ds D4.6 T2 G M4 ins.: :k] yaj?nak-ale baler yo vai $ कृत्व्-a v-अमनर्-उपत्-अम् । *HV_38.20*522 | त्र्-इंल् लोक्-अं/s च जः-अरैष % क्रमम्-अणस् त्रिभिः क्रमैः ॥ HV_38.20 ॥ bh-उयस् त्व् इद्-अन्-इं समरे $ संप्र्-अप्ते t-अरक्-अमये & मय्-a सह सम्-अगम्य % सदेवो विन/सिष्यति ॥ HV_38.21 ॥ स एवम् उक्त्व्-a बहुध्-a $ क्षिपन् n-अर्-अयणं रणे & v-अग्भिर् अप्रतिर्-उप्-अभिर् % युद्धम् एव्-अभ्यरोचयत् ॥ HV_38.22 ॥ क्षिप्यम्-अणो ऽसुरेन्द्रेण $ य चुकोप गद्-अधरः & क्षम्-अबलेन मनस्-a % सस्मितं v-अक्यम् अब्रव्-इत् ॥ HV_38.23 ॥ अलं दर्पबलं दैत्य $ स्थिरं मत्क्रोधजं बलम् & हतस् त्वं दर्पजैर् दोषैः % क्षम्-अं यो ऽत्-इत्य bh-अषसे ॥ HV_38.24 ॥ अधमस् त्वं मम मतो $ धिग् एतत् तव v-अग्बलम् & न तत्र पुरुष्-अः सन्ति % यत्र गर्जन्ति योषितः ॥ HV_38.25 ॥ अहं त्व्-अं दैत्य प/स्य्-अमि $ p-उर्वेष्-अं m-अर्गग्-अमिनम् & प्रज्-अपतिकृतं सेतुं % को भित्त्व्-a स्वस्तिम्-अन् व्रजेत् ॥ HV_38.26 ॥ अद्य त्व्-अं n-a/सयिष्य्-अमि $ देवव्य्-अघ्-अतक्-अरिणम् & स्वेषु स्वेषु च स्थ्-अनेषु % स्थ्-अपयिष्य्-अमि देवत्-अः ॥ HV_38.27 ॥ एवं ब्रुवति v-अक्यं तु $ मृधे /स्र्-इवत्सध्-अरिणि & जः-अस d-अनवः क्रोध्-अद् % धस्त्-अं/s चक्रे च s-अयुध्-अन् ॥ HV_38.28 ॥ स b-अहु/सतम् उद्यम्य $ सर्व्-अस्त्रग्रहणं रणे & क्रोध्-अद् रुधिररक्त्-अक्षो % विष्णोर् वक्षस्य् अत्-अडयत् ॥ HV_38.29 ॥ d-अनव्-a/s c-अपि समरे $ मयत्-अरपुरोगम्-अः & उद्यत्-अयुधनिस्त्रिं/s-अः % सर्वे विष्णुम् अभिद्रवन् ॥ HV_38.30 ॥ स t-अड्यम्-अनो ऽतिबलैर् $ दैत्यैः सर्व्-अयुधोद्यतैः & न चच्-अल हरिर् युद्धे % 'कम्प्यम्-अन इव्-अचलः ॥ HV_38.31 ॥ संसक्त/s च सुपर्णेन $ k-अलनेमिर् मः-असुरः & सर्वप्र्-अणेन महत्-इं % गद्-अम् उद्यम्य b-अहुभिः \ मुमोच ज्वलित्-अं घोर्-अं # संरब्धो गरुडोपरि ॥ HV_38.32 ॥ कर्मण्-a तेन दैत्यस्य $ विष्णुर् विस्मयम् -अगमत् & [k: T1.2 G3--5 M G1.2 (after 32) इन्स्.: :k] स तेन t-अडितः पक्ष्-i $ चच्-अल च पुनः पुनः । *HV_38.33*523:1 | हरिण्-a वर्धितबलो $ न मोहम् उपगच्छति । *HV_38.33*523:2 | येन तस्य सुपर्णस्य % patit-a m-urdhni s-a gad-a // HV_38.33 // [k: K1--3 ?N2.3 V B D (except D1) T3.4 ins.: :k] tad-agamat pad-a bh-umi.m $ pak.s-i vyathitavigraha.h | *HV_38.33*524 | [k: ?N2 V3 Dn D5.6 cont.: :k] लोष्टैः सर्ष्टि/सिल्-अभि/s च $ वज्रप्रहरणैस् ततः । *HV_38.33*525:1 | जघ्नुस् ते समरे विष्णुं $ गोप्-अलं च मः-अरणे । *HV_38.33*525:2 | भ्रमन्तं gh-उर्णम्-अनं च $ स्तुतिं देव्-अः प्रचक्रिरे । *HV_38.33*525:3 | जय देव मः-अब्-अहो $ मधुकैटभन्-a/सन । *HV_38.33*525:4 | हिरण्यक/सिपोर् वक्षो $ नखल्-a;ngalad-अरण । *HV_38.33*525:5 | उत्तस्थौ च रण्-अद् विष्णुर् $ अमरैः संस्तुतः पुर्-a । *HV_38.33*525:6 | हतं विष्णुं सम्-अज्?n-अय $ /sa;nkha.m दध्मौ स d-अनवः । *HV_38.33*525:7 | m.rda;ng-अं/s च त्रिध्-a तत्र $ v-अदयन्तो मः-असुर्-अः । *HV_38.33*525:8 | t-al-a/sray-a/s ca ननृतुर् $ महोत्सव इव्-अबभौ । *HV_38.33*525:9 | सुपर्णं व्यथितं दृष्ट्व्-a $ क्षतं च वपुर् -अत्मनः & क्रोध्-अत् संरक्तनयनो % वैकुण्ठ/s चक्रम्-अददे ॥ HV_38.34 ॥ व्यवर्धत च वेगेन $ सुपर्णेन समं विभुः & भुज्-a/s c-अस्य व्यवर्धन्त % व्य्-अप्नुवन्तो दि/सो द/स ॥ HV_38.35 ॥ स दि/सः प्रदि/स/s चैव $ खं च g-अं चैव p-उरयन् & ववृधे sa punar lok-an % kr-antuk-ama ivaujas-a // HV_38.36 // ta.m jay-aya surendr-अण्-अं $ वर्धम्-अनं नभस्तले & ऋषयः सह गन्धर्वैस् % तुष्टुवुर् मधुस्-उदनम् ॥ HV_38.37 ॥ [k: T G1--3.5 M4 इन्स्.: :k] नमो ऽस्तु देवदेवे/स $ /sa;nkhacakragad-अधर । *HV_38.37*526:1 | विष्णो कृष्ण हृष्-इके/स $ जहि दैत्यं मः-अबलम् । *HV_38.37*526:2 | नमस् तुभ्यं विर्-उप्-अक्ष $ /संकरस्य जगत्पते । *HV_38.37*526:3 | p-अहि नः सकल्-अन् अस्म्-a?n $ जहि दैत्यं मः-अबलम् । *HV_38.37*526:4 | स द्य्-अं किर्-इटेन लिखन् $ s-अभ्रम् अम्बरम् अम्बरैः & पद्भ्य्-अम् -अक्रम्य वसुध्-अं % दि/सः प्रच्छ्-अद्य b-अहुभिः ॥ HV_38.38 ॥ स s-उर्यकरतुल्य्-अभं $ सहस्र्-अरम् अरिक्षयम् & d-इप्त्-अग्निसदृ/सं घोरं % दर्/सन्-इयं सुदर्/सनम् ॥ HV_38.39 ॥ सुवर्णरेणुपर्यन्तं $ वज्रन्-अभं भय्-अवहम् & मेदोस्थिमज्ज्-अरुधिरैः % सिक्तं d-अनवसंभवैः ॥ HV_38.40 ॥ अद्वित्-इयं प्रः-अरेषु $ क्षुरपर्यन्तमण्डलम् & स्रग्द्-अमम्-अल्-अविततं % k-अमगं k-अमर्-उपिणम् ॥ HV_38.41 ॥ स्वयं स्वयंभुव्-a सृष्टं $ भयदं सर्वविद्विष्-अम् & महर्षिरोषैर् -अविष्टं % नित्यम् -अहवदर्पितम् ॥ HV_38.42 ॥ क्षेपण्-अद्यस्य मुह्यन्ति $ लोक्-अः सस्थ्-अणुजंगम्-अः & क्रव्य्-अद्-अनि च bh-उत्-अनि % तृप्तिं y-अन्ति मः-अमृधे ॥ HV_38.43 ॥ तम् अप्रतिमकर्म्-अणं $ सम्-अनं s-उर्यवर्चस्-a & चक्रम् उद्यस्य समरे % क्रोधद्-इप्तो गद्-अधरः ॥ HV_38.44 ॥ संमुष्णन् d-अनवं तेजः $ समरे स्वेन तेजस्-a & चिच्छेद b-अः-उं/s चक्रेण % /स्र्-इधरः k-अलनेमिनः ॥ HV_38.45 ॥ तच् च वक्त्र/सतं घोरं $ s-अग्निच्-उर्ण्-अट्टः-असि यत् & तस्य दैत्यस्य चक्रेण % प्रमम्-अथ बल्-अद् धरिः ॥ HV_38.46 ॥ स च्छिन्नब्-अहुर् वि/सिर्-a $ न प्र्-अकम्पत d-अनवः & कबन्ध्-अवस्थितः संख्ये % वि/s-अख इव p-अदपः ॥ HV_38.47 ॥ तं वितत्य मः-अपक्षौ $ v-अयोः कृत्व्-a समं जवम् & उरस्-a p-अतय्-अम् -अस % गरुडः k-अलनेमिनम् ॥ HV_38.48 ॥ स तस्य देहो विमुखो $ वि/s-अखः kh-अत् परिभ्रमन् & निपप्-अत दिवं त्यक्त्व्-a % क्षोभयन् धरण्-इतलम् ॥ HV_38.49 ॥ तस्मिन् निपतिते दैत्ये $ देव्-अः सर्षिगण्-अस् तद्-a & s-अधु s-अध्व् इति वैकुण्ठं % समेत्-अः प्रत्यप्-उजयन् ॥ HV_38.50 ॥ अपरे ये तु दैत्य्-a वै $ युद्धे दृष्टपर्-अक्रम्-अः & te sarve b-ahubhir vy-apt-a % na /seku/s चलितुं रणे ॥ HV_38.51 ॥ k-अं/स्चित् के/सेषु जग्र्-अह $ k-अं/स्चित् कण्ठे न्यप्-इडयत् & p-अटयन् कस्यचिद् वक्त्रं % मध्ये k-अं/स्चिद् अगृह्यत ॥ HV_38.52 ॥ ते गद्-अचक्रनिर्दग्ध्-a $ गतसत्त्व्-a गत्-असवः & गगन्-अद् भ्रष्टसर्व्-a;ng-a % निपेतुर् धरण्-इतले ॥ HV_38.53 ॥ तेषु सर्वेषु दैत्येषु $ हतेषु पुरुषोत्तमः & तस्थौ /सक्रप्रियं कृत्व्-a % कृतकर्म्-a गद्-अधरः ॥ HV_38.54 ॥ तस्मिन् विमर्दे निर्वृत्ते $ संग्र्-अमे t-अरक्-अमये & तं दे/सम् -अजग्-अम्-a/सु % ब्रह्म्-a लोकपित्-अमहः ॥ HV_38.55 ॥ सर्वैर् ब्रह्मर्षिभिः s-अर्धं $ गन्धर्वैः s-अप्सरोगणैः & देवदेवो हरिं देवं % p-उजयन् v-अक्यम् अब्रव्-इत् ॥ HV_38.56 ॥ कृतं देव महत्कर्म $ सुर्-अण्-अं /सल्यम् उद्धृतम् & वधेन्-अनेन दैत्य्-अन्-अं % वयं च परितोषित्-अः ॥ HV_38.57 ॥ यो ऽयं त्वय्-a हतो विष्णो $ k-अलनेमिर् मः-असुरः & त्वम् एको ऽस्य मृधे हन्त्-a % n-अन्यः क/स्चन विद्यते ॥ HV_38.58 ॥ एष देव्-अन् परिभवंल् $ लोक्-अं/s च सचर्-अचर्-अन् & ऋष्-इण्-अं कदनं कृत्व्-a % m-अम् अपि प्रतिगर्जति ॥ HV_38.59 ॥ तद् अनेन तवोग्रेण $ परितुष्टो ऽस्मि कर्मण्-a & यद् अयं k-अलतुल्य्-अभः % k-अलनेमिर् निप्-अतितः ॥ HV_38.60 ॥ तद्-अगच्छस्व भद्रं ते $ गच्छ्-अम दिवम् उत्तमम् & ब्रह्मर्षयस् त्व्-अं तत्रस्थ्-अः % प्रत्-इक्षन्ते सदोगत्-अः ॥ HV_38.61 ॥ [k: N (except /S1 ?N1) S (except M1--3) ins.: :k] अहं महर्षय/s चैव $ तत्र त्व्-अं वदत्-अं वर । *HV_38.61*527:1 | विधिवच् c-अर्चयिष्यन्ति $ g-इर्भिर् दिव्य्-अभिर् अच्युत । *HV_38.61*527:2 | किं c-अहं तव d-अस्य्-अमि $ वरं वरभृत्-अं वर & सुरेष्व् अपि सदैत्येषु % वर्-अण्-अं वरदो भव्-अन् ॥ HV_38.62 ॥ निर्य्-अतयैतत् त्रैलोक्यं $ स्फ्-इतं निहतकण्टकम् & अस्मिन्न् एव मृधे विष्णो % /सक्र्-अय सुमः-अत्मने ॥ HV_38.63 ॥ एवम् उक्तो भगवत्-a $ ब्रह्मण्-a हरिर् -i/स्वरः & देव्-a?n /सक्रमुख्-अन् सर्व्-अन् % उव्-अच /सुभय्-a गिर्-a ॥ HV_38.64 ॥ /स्र्-उयत्-अं त्रिद/s-अः सर्वे $ y-अवन्तः स्थ सम्-अगत्-अः & /स्रवण्-अवहितैर् देवैः % पुरस्कृत्य पुरंदरम् ॥ HV_38.65 ॥ अस्मिन् नः समरे सर्वे $ k-अलनेमिमुख्-a हत्-अः & d-अनव्-a विक्रमोपेत्-अः % /सक्र्-अद् अपि महत्तर्-अः ॥ HV_38.66 ॥ अस्मिन् महति संक्रन्दे $ द्व्-अव् एव तु विनिःसृतौ & वैरोचनि/s च दैत्येन्द्रः % स्वर्भ्-अनु/s च मः-अग्रहः ॥ HV_38.67 ॥ तद् इष्ट्-अं भजत्-अं /सक्रो $ दि/सं वरुण एव च & y-अम्य्-अं यमः p-अलयत्-अम् % उत्तर्-अं च धन्-अधिपः ॥ HV_38.68 ॥ ऋक्षैः सह यथ्-अयोगं $ k-अलं चरतु चन्द्रम्-अः & अब्दं ह्य् ऋतुमुखं s-उर्यो % भजत्-अम् अयनैः सह ॥ HV_38.69 ॥ -अज्यभ्-अग्-अः प्रवर्तन्त्-अं $ सदस्यैर् अभिप्-उजित्-अः & h-उयन्त्-अम् अग्नयो विप्रैर् % वेददृष्टेन कर्मण्-a ॥ HV_38.70 ॥ देव्-a/s च बलिहोमेन $ स्व्-अध्य्-अयेन महर्षयः & /स्र्-अद्धेन पितर/s चैव % तृप्तिं y-अन्तु यथ्-असुखम् ॥ HV_38.71 ॥ v-अयु/s चरतु m-अर्गस्थस् $ त्रिध्-a d-इप्यतु p-अवकः & त्रयो वर्ण्-a/s च लोक्-अंस् त्र्-इंस् % तर्पयन्त्व् -अत्मजैर् गुणैः ॥ HV_38.72 ॥ क्रतवः संप्रवर्तन्त्-अं $ d-इक्षण्-इयैर् द्विज्-अतिभिः & दक्षिण्-a/s c-अपि वर्तन्त्-अं % यथोक्तं सर्वसत्रिण्-अम् ॥ HV_38.73 ॥ g-a/s च s-उर्यो रस्-अन् सोमो $ v-अयुः प्र्-अण्-अं/s च प्र्-अणिषु & तर्पयन्तः प्रवर्तन्त्-अं % /सिवैः सौम्यै/s च कर्मभिः ॥ HV_38.74 ॥ यथ्-अवद् अनुप्-उर्वेण $ महेन्द्र सलिलोद्वः-अः & त्रैलोक्यम्-अतरः सर्व्-अः % s-अगरं y-अन्तु निम्नग्-अः ॥ HV_38.75 ॥ दैत्येभ्यस् त्यज्यत्-अं bh-इतिः $ /s-अन्तिं व्रजत देवत्-अः & स्वस्ति वो ऽस्तु गमिष्य्-अमि % ब्रह्मलोकं सन्-अतनम् ॥ HV_38.76 ॥ स्वगृहे स्वर्गलोके v-a $ संग्र्-अमे v-a वि/सेषतः & विस्रम्भो वो न गन्तव्यो % नित्यं क्षुद्र्-a हि d-अनव्-अः ॥ HV_38.77 ॥ छिद्रेषु प्रहरन्त्य् एते $ न चैष्-अं संस्थितिर् ध्रुव्-a & सौम्य्-अन्-अम् ऋजुभ्-अव्-अन्-अं % भवत्-अं c-अर्जव्-a मतिः ॥ HV_38.78 ॥ [k: N(except /S1 ?N1) S(except M1--3) ins.: :k] अहं तु दुष्टभ्-अव्-अन्-अं $ युष्म्-असु सुदुर्-अत्मन्-अम् । *HV_38.78*528:1 | असम्यग् वर्तम्-अन्-अन्-अं $ मोहं d-अस्य्-अमि देवत्-अः । *HV_38.78*528:2 | यद्-a च सुदुर्-अधर्षं $ d-अनवेभ्यो भयं भवेत् । *HV_38.78*528:3 | तद्-a समुपगम्य्-a/सु $ विध्-अस्ये वस् ततो ऽभयम् । *HV_38.78*528:4 | एवम् उक्त्व्-a सुरगण्-अन् $ विष्णुः सत्यपर्-अक्रमः & जग्-अम ब्रह्मण्-a s-अर्धं % ब्रह्मलोकं मः-अय/s-अः ॥ HV_38.79 ॥ एतद् -a/स्चर्यम् अभवत् $ संग्र्-अमे t-अरक्-अमये & d-अनव्-अन्-अं च विष्णो/s च % यन् m-अं त्वं परिपृच्छसि ॥ HV_38.80 ॥ [Colophon] [h: HV (CE) chapter 39, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of July 20, 2001 :h] {janamejaya uv-aca} ब्रह्मण्-a देवदेवेन $ s-अर्धं सलिलयोनिन्-a & ब्रह्मलोकं गतो ब्रह्मन् % वैकुण्ठः किं चक्-अर ह ॥ HV_39.1 ॥ किमर्थं c-अदिदेवेन $ n-इतः सलिलयोनिन्-a & विष्णुर् दैत्यवधे वृत्ते % देवैर् अकृतसत्क्रियः ॥ HV_39.2 ॥ ब्रह्मलोके च किं स्थ्-अनं $ कं v-a योगम् उप्-अस्त सः & कं v-a दध्-अर नियमं % स विभुर् bh-उतभ्-अवनः ॥ HV_39.3 ॥ कथं तत्र्-असतस् तस्य $ वि/स्वं जगद् इदं महत् & /स्रियम् -अप्नोति विपुल्-अं % sur-asuranar-arcit-am // HV_39.4 // कथं स्वपिति घर्म्-अन्ते $ बुध्यते c-अम्बुदक्षये & कथं च ब्रह्मलोकस्थो % धुरं वहति लौकिक्-इम् ॥ HV_39.5 ॥ चरितं तस्य विप्रेन्द्र $ दिव्यं भगवतो दिवि & विस्तरेण यथ्-अतत्त्वं % सर्वम् इच्छ्-अमि वेदितुम् ॥ HV_39.6 ॥ {वै/संप्-अयन उव्-अच} /सृणु n-अर्-अयणस्य्-अदौ $ विस्तरेण प्रवृत्तयः & ब्रह्मलोकं यथ्-अर्-उढो % ब्रह्मण्-a सह मोदते ॥ HV_39.7 ॥ k-अमं तस्य गतिः s-उक्ष्म्-a $ देवैर् अपि दुर्-अनुग्-a & यत् तु /सक्ष्य्-अम्य् अहं वक्तुं % तन् मे निगदतः /सृणु ॥ HV_39.8 ॥ एष लोकमयो देवो $ लोक्-a/s चैतन् मय्-अस्त्रयः & एष देवमय/s चैव % देव्-a/s चैतन् मय्-a दिवि ॥ HV_39.9 ॥ देवेन वर्धते यद् धि $ सर्वं तद् धि जन्-अर्दन्-अत् & यत् प्रवृत्तं ca devebhyas % tad viddhi madhus-udan-at // HV_39.10 // agn-इषोममयं लोकं $ यं विदुर् विदुषो जन्-अः & तं सोमम् अग्निं लोकं च % वेद विष्णुं पित्-अमहः ॥ HV_39.11 ॥ क्ष्-इर्-अद् यथ्-a दधि भवेद् $ दध्नः सर्पिर् यथ्-a भवेत् & मथ्यम्-अनेषु bh-उतेषु % तथ्-a लोको जन्-अर्दन्-अत् ॥ HV_39.12 ॥ यथेन्द्रियै/s च bh-उतै/s च $ परम्-अत्म्-a विध्-इयते & तथ्-a वेदै/s च देवै/s च % लोकै/s च विदितो हरिः ॥ HV_39.13 ॥ यथ्-a bh-उतेन्द्रिय्-अव्-अप्तिर् $ विहित्-a भुवि देहिन्-अम् & तथ्-a प्र्-अणे/स्वर्-अव्-अप्तिर् % देव्-अन्-अं दिवि वैष्णव्-i ॥ HV_39.14 ॥ सत्रिण्-अं सत्रफलदः $ पवित्रं परम्-अत्मव्-अन् & लोकतन्त्रधरो ह्य् एव % मन्त्रैर् मन्त्र इव्-अर्च्यते ॥ HV_39.15 ॥ अस्य p-अरं न प/स्यन्ति $ बहवः p-अरतन्त्रिणः & एष p-अरं परं चैव % लोक्-अन्-अं वेद m-अधवः ॥ HV_39.16 ॥ अस्य देव्-अन् धक्-अरस्य $ m-अर्गितव्यस्य दैवतैः & /सृणु वै यत् तद्-a वृत्तं % ब्रह्मलोके पुर्-अतनम् ॥ HV_39.17 ॥ स गत्व्-a ब्रह्मणो लोकं $ दृष्ट्व्-a पैत्-अमहं पदम् & ववन्दे t-अन् ऋष्-in sarv-an % विष्णुर् -अर्षेण कर्मण्-a ॥ HV_39.18 ॥ सो ऽग्निं प्र्-अक् सवने दृष्ट्व्-a $ h-उयम्-अनं महर्षिभिः & अवन्दत मः-अतेज्-अः % कृत्व्-a पौर्व्-अह्णिकं विधिम् ॥ HV_39.19 ॥ स ददर्/स मखेष्व् -अज्यैर् $ इज्यम्-अनं महर्षिभिः & bh-अगं यज्?नियम् a/स्न्-अनं % स्वदेहम् अपरं sthitam ॥ HV_39.20 // abhiv-ady-abhiv-ady-an-am $ ऋष्-इण्-अं ब्रह्मवर्चस्-अम् & परिचक्र्-अम सो ऽचिन्त्यो % ब्रह्मलोकं सन्-अतनम् ॥ HV_39.21 ॥ स ददर्/सोच्छ्रित्-अन् y-उप्-अं/s $ चष्-अल्-अग्रविभ्-उषित्-अन् & मखेषु च ब्रह्मर्षिभिः % /सत/सः कृतलक्षण्-अन् ॥ HV_39.22 ॥ -अज्यध्-उमं सम्-अघ्र्-अय $ /सृण्वन् वेद्-अन् द्विजेरित्-अन् & यज्?नैर् इज्यन्तम् -अत्म्-अनम् % प/स्यंस् तत्र चच्-अर ह ॥ HV_39.23 ॥ तम् -उचुर् ऋषयो देव्-अः $ सदस्य्-अः सदसि स्थित्-अः & अर्घ्योद्यतभुज्-अः सर्वे % पवित्र्-अन् तरित्-अनन्-अः ॥ HV_39.24 ॥ स्व्-अगतं ते सुर/स्रेष्ठ $ पद्मन्-अभ मः-अद्युते & [k: /S1 इन्स्.: :k] नमो ऽस्तु ते हृष्-इके/स $ मधुकैटभस्-उदन । *HV_39.25ab*529:1 | d-अमोदर नमस् ते ऽस्तु $ पद्मपत्र्-अयतेक्षण ॥ *HV_39.25ab*529:2 | प्रभुस् त्वं सर्वदेव्-अन्-अं $ लोक्-अन्-अं प्रभुर् अव्ययः । *HV_39.25ab*529:3 | त्वं यज्?नस् त्वं वषट्क्-अरस् $ त्वयि सर्वं प्रतिष्ठितम् । *HV_39.25ab*529:4 | इदं यज्?नियम् -अतिथ्यं % मन्त्रतः प्रतिगृह्यत्-अम् ॥ HV_39.25 ॥ त्वम् अस्य यज्?नप्-उतस्य $ p-अत्रं p-अद्यस्य p-अवनः & अतिथिस् त्वं हि मन्त्रोक्तः % स दृष्टः सततं मतः ॥ HV_39.26 ॥ त्वयि योद्धु गते विष्णो $ न प्र्-अवर्तन्त नः क्रिय्-अः & अवैष्णवस्य यज्?नस्य % न हि कर्म विध्-इयते ॥ HV_39.27 ॥ सदक्षिणस्य यज्?नस्य $ त्वत्प्रस्-उतं फलं bhavet & [k: T3 subst. for 28ab: :k] sadak.si.namah-ayaj?n-as $ tvatpras-utir jan-ardana | *HV_39.28ab*530 | yady -atm-anam ih-asm-abhir % ijyam-अनं निर्-इक्षसे ॥ HV_39.28 ॥ एवम् अस्त्व् इति t-अन् विप्र्-अन् $ भगव्-अन् प्रत्यप्-उजयत् & मुमुदे ब्रह्मलोकस्थो % ब्रह्मैव हि पित्-अमहः ॥ HV_39.29 ॥ [h: HV (CE) chapter 40, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of September 16, 2002 :h] {vai/संप्-अयन उव्-अच} ऋषिभिः p-उजितस् तैस् तु $ विवे/स हरिर् -i/स्वरः & पौर्-अणं ब्रह्मसदनं % दिव्यं n-अर्-अयण्-a/स्रमम् ॥ HV_40.1 ॥ स तत्र विवि/से हृष्टस् $ t-अन् -अमन्त्र्य सदोगत्-अन् & प्रणम्य c-अदिदेव्-अय % ब्रह्मणे पद्मयोनये ॥ HV_40.2 ॥ स्वेन n-अम्न्-a परिज्?n-अतं $ स तं n-अर्-अयण्-a/स्रमम् & प्रवि/सन्न् एव भगव्-अन् % -अयुध्-अनि व्यसर्जयत् ॥ HV_40.3 ॥ स तत्र्-अम्बुपतिप्रख्यं $ ददर्/s-अलयम् -अत्मनः & स्वधिष्ठितं bh-उतगणैः % /s-a/स्वतै/s च महर्षिभिः ॥ HV_40.4 ॥ संवर्तक्-अम्बुदोपेतं $ नक्षत्रस्थ्-अनसंकुलम् & तिमिरौघपरिक्षिप्तम् % अप्रधृष्यं सुर्-असुरैः ॥ HV_40.5 ॥ न तत्र विषयो v-अयोर् $ नेन्दोर् n-अपि विवस्वतः & वपुष्-a पद्मन्-अभस्य % स दे/सस् तेजस्-a वृतः ॥ HV_40.6 ॥ स तत्र प्रवि/सन्न् एव $ जट्-अभ्-अरं samudvahan & sa sahasra/sir-a bh-utv-a % /sayan-ayopacakrame // HV_40.7 // lok-an-am antak-alaj?n-a $ k-al-i nayana/s-alin-i & upatasthe mah-atm-अनं % निद्र्-a तं k-अलर्-उपिण्-i ॥ HV_40.8 ॥ [k: K1 इन्स्.: :k] वि/स्वस्य जगतः प्रभुम् । *HV_40.8c*531:1 |* n-अर्-अयणं वि/स्वब्-इजम् । *HV_40.8c*531:2 |* स /सि/स्ये /सयने दिव्ये $ समुद्र्-अम्भोद/s-इतले & हरिर् एक्-अर्णवोक्तेन % व्रतेन व्रतिन्-अं वरः ॥ HV_40.9 ॥ तं /सय्-अनं मः-अत्म्-अनं $ भव्-अय जगतः prabhum & up-as-अं चक्रिरे विष्णुं % देव्-अः सर्षिगण्-अस् तद्-a ॥ HV_40.10 ॥ तस्य सुप्तस्य /सु/सुभे $ n-अभिमध्य्-अत् समुत्थितम् & -अद्यस्य सदनं पद्मं % ब्रह्मणः s-उर्यसंनिभम् ॥ HV_40.11 ॥ [k: K1--3 ?N2.3 V B Dn Ds D2--5 T1.3.4 G3.5 ins.: :k] सहस्रपत्रं वर्ण्-अढ्यं $ सुकुम्-अरं विभ्-उषितम् । *HV_40.11*532 | ब्रह्मस्-उत्रोद्यतकरः $ स्वपन्न् एव मः-अमुनिः & -अवर्तयति लोक्-अन्-अं % सर्वेष्-अं k-अलपर्ययम् ॥ HV_40.12 ॥ विवृत्-अत् तस्य वदन्-अन् $ निः/स्व्-असपवनेरित्-अः & प्रज्-अन्-अं pa;nktayo ह्य् ओघैर् % निष्पतन्ति वि/सन्ति च ॥ HV_40.13 ॥ ते सृष्ट्-अः प्र्-अणिन्-अम् ओघ्-a $ विभक्त्-a ब्रह्मण्-a स्वयम् & चतुर्ध्-a स्व्-अं गतिं जग्मुः % कृत्-अन्तोक्तेन कर्मण्-a ॥ HV_40.14 ॥ न तं वेद स्वयं ब्रह्म्-a $ n-अपि ब्रह्मर्षयो ऽव्यय्-अः & विष्णुं निद्र्-अमयं योगं % प्रविष्टं तमस्-अवृतम् ॥ HV_40.15 ॥ ते तु ब्रह्मर्षयः सर्वे $ पित्-अमहपुरोगम्-अः & न विदुस् तं क्वचित् सुप्तं % क्वचिद् -अस्-इनम् -असने ॥ HV_40.16 ॥ j-अगर्ति को ऽत्र कः /सेते $ कः /स्वसन् क/s च ne;ngate & को भोगव्-अन् को द्युतिम्-अन् % कृष्ण्-अत् कृष्णतर/s च कः ॥ HV_40.17 ॥ विमृ/सन्ति स्म तं देवं $ दिव्य्-अभिर् उपपत्तिभिः & [k: S (except T3.4) ins.: :k] v-akyair brahmapadai/s c-api $ pram-अणैः सर्वलक्षणैः । *HV_40.18*533 | न चैनं /सेकुर् अन्वेष्टुं % कर्मतो जन्मतो ऽपि v-a ॥ HV_40.18 // कथ्-अभिस् तत्प्रदिष्ट्-अभिर् $ ये तस्य चरितं विदुः & पुर्-अणं तं पुर्-अणेषु % ऋषयः संप्रचक्षते ॥ HV_40.19 ॥ /स्र्-उयते c-अस्य चरितं $ देवेष्व् अपि पुर्-अतनम् & मः-अपुर्-अण्-अत् प्रभृति % परं tasya na vidyate // HV_40.20 // [k: M1--3 subst. for 20cd: :k] tat pur-अण्-अद् ऋते तस्य $ चरितं नैव विद्यते । *HV_40.20*534 | यच् c-अस्य वेद वेदो ऽपि $ चरितं स्वप्रभ्-अवजम् & तेनेम्-अः /srutayo vy-apt-a % vaidik-a laukik-a/s ca y-अः ॥ HV_40.21 ॥ भवक्-अले भवत्य् एष $ लोक्-अन्-अं bh-उतभ्-अवनः & d-अनव्-अन्-अम् अभ्-अव्-अय % j-अगर्ति मधुस्-उदनः ॥ HV_40.22 ॥ यदैनं v-इक्षितुं देव्-a $ न /सेकुः सुप्तम् अच्युतम् & ततः स्वपिति घर्म्-अन्ते % j-अगर्ति जलदक्षये ॥ HV_40.23 ॥ [k: N (except /S1 ?N1; D6 om.) T1.3.4 G3.5 ins.: :k] sa hi yaj?n-a/s ca ved-a/s ca $ yaj?n-a;ng-ani ca sarva/सः । *HV_40.23*535:1 | y-a तु यज्?नगतिः प्रोक्त्-a $ स एष पुरुषोत्तमः । *HV_40.23*535:2 | तस्मिन् सुप्ते न वर्तन्ते $ मन्त्रप्-उत्-अः क्रतुक्रिय्-अः & /सरत्प्रवृत्तयज्?नो हि % j-अगर्ति मधुस्-उदनः ॥ HV_40.24 ॥ [k: T1.2 G M subst. for 24cd: :k] /सरत्प्रभृति यज्?n-a हि $ j-अग्रति /स्र्-इधरे हरौ । *HV_40.24*536 | तद् इदं v-अर्षिकं चक्रं $ k-अरयत्य् अम्बुदे/स्वरः & वैष्णवं कर्म कुर्व्-अणः % सुप्ते विष्णौ पुरंदरः ॥ HV_40.25 ॥ y-a ह्य् एष्-a गह्वर्-i m-अय्-a $ निद्रेति जगति स्थित्-a & अकस्म्-अद् द्वेषिण्-i घोर्-a % k-अलर्-अत्रिर् मः-इक्षित्-am ॥ HV_40.26 // asy-as tanus tamodv-ar-a $ ni/s-adivasan-a/sin-i & j-ivit-ardhahar-i ghor-a % sarvapr-a.nabh.rt-a.m bhuvi // HV_40.27 // naitay-a ka/scid -अविष्टो $ जृम्भम्-अणो मुहुर् मुहुः & /सक्तः प्रसहितुं वेगं % मज्जन्न् इव मः-अर्णवे ॥ HV_40.28 ॥ अन्नज्-a भुवि मर्त्य्-अन्-अं $ /स्रमज्-a v-a कथंचन & नै/s-a भवति लोकस्य % निद्र्-a सर्वस्य लौकिक्-i ॥ HV_40.29 ॥ स्वप्न्-अन्ते क्ष्-इयते ह्य् एष्-a $ प्र्-अय/सो भुवि देहिन्-अम् & मृत्युक्-अले च bh-उत्-अन्-अं % प्र्-अण्-अन् n-a/सयते भृ/सम् ॥ HV_40.30 ॥ देवेष्व् अपि दध्-अरैन्-अं $ n-अन्यो n-अर्-अयण्-अद् ऋते & सख्-i सर्वहरस्यैष्-a % m-अय्-a विष्णु/सर्-इरज्-a ॥ HV_40.31 ॥ सैष्-a n-अर्-अयणमुखे $ दृष्ट्-a कमललोचन्-a & लोक्-अन् अल्पेन k-अलेन % भजते bh-उतमोहिन्-i ॥ HV_40.32 ॥ एवम् एष्-a hit-arth-aya $ lok-an-अं कृष्णवर्त्मन्-a & ध्रियते सेवन्-इयेन % पतिनेव पतिव्रत्-a ॥ HV_40.33 ॥ स तय्-a निद्रय्-a छन्नस् $ तस्मिन् n-अर्-अयण्-a/स्रमे & /सेते स्म हि तद्-a विष्णुर् % मोहय?n जगद् अव्ययः ॥ HV_40.34 ॥ तस्य वर्षसहस्र्-अणि $ /सय्-अनस्य मः-अत्मनः & जग्मुः कृतयुगं चैव % त्रेत्-a चैव युगोत्तमम् ॥ HV_40.35 ॥ स तु द्व्-अपरपर्यन्ते $ दृष्ट्व्-a लोक्-अन् सुदुःखित्-अन् & प्र्-अबुध्यत मः-अतेज्-अः % स्त्-उयम्-अनो महर्षिभिः ॥ HV_40.36 ॥ {ऋषय -उचुः} जः-इहि निद्र्-अं सहज्-अं $ भुक्तप्-उर्व्-अम् इव स्रजम् & इमे ते ब्रह्मण्-a s-अर्धं % देव्-a दर्/सनक्-a;nk.si.na.h ॥ HV_40.37 // इमे त्व्-अं ब्रह्मविदुषो $ ब्रह्मसंस्तवव्-अदिनः & वर्धयन्ति हृष्-इके/स % ऋषयः सं/सितव्रत्-अः ॥ HV_40.38 ॥ एतेष्-अम् -अत्मभ्-उत्-अन्-अं $ bh-उत्-अन्-अं bh-उतभ्-अवन & /सृणु विष्णो /सुभ्-अं v-अचं % bh-उव्योम्-अग्न्यनिल्-अम्भस्-अम् ॥ HV_40.39 ॥ इमे त्व्-a सप्त मुनयः $ सहित्-a मुनिमण्डलैः & stuvanti deva divy-abhir % gey-abhir g-irbhir a?njas-a // HV_40.40 // उत्तिष्ठ /सतपत्र्-अक्ष $ पद्मन्-अभ मः-अद्युते & k-अरणं किंचिद् उत्पन्नं % देव्-अन्-अं k-aryagaurav-at // HV_40.41 // [k: T1.2 G M ins.: :k] jahi nidr-अं जगद्धेतोः $ के/सवे/स जन्-अर्दन । *HV_40.41*537:1 | त्वयि सुप्ते जगत् सुप्तं $ त्वयि j-अग्रति j-अगृतम् ॥ *HV_40.41*537:2 | m-इलनं कुरु देव्-अन्-अं $ देवदेव जगत्पते । *HV_40.41*537:3 | किं त्वं स्वपिषि गोविन्द $ नष्टे जगति s-अंप्रतम् । *HV_40.41*537:4 | नष्टप्र्-अयं जगत् प/स्य $ सदेव्-असुरम्-अनुषम् । *HV_40.41*537:5 | {वै/संप्-अयन उव्-अच} स संक्षिप्य जगत् सर्वं $ तिमिरौघं विद्-अरयन् & उदतिष्ठद् धृष्-इके/सः % /sriy-a paramay-a jvalan // HV_40.42 // sa dadar/sa sur-an sarv-an $ samet-an sapit-amah-an & विवक्षतः प्रक्षुभित्-a?n % जगदर्थे सम्-अगत्-अन् ॥ HV_40.43 ॥ t-अन् उव्-अच हरिर् देव्-अन् $ निद्र्-अवि/स्र्-अन्तलोचनः & तत्त्वदृष्ट्-अर्थय्-a v-अच्-a % धर्महेत्वर्थयुक्तय्-a ॥ HV_40.44 ॥ कुतो वो विग्रहो देव्-अः $ कुतो वो भयम् -अगतम् & कस्य v-a केन v-a k-अर्यं % किं v-a मयि न वर्तते ॥ HV_40.45 ॥ न खल्व् अकु/सलं लोके $ वर्तते d-अनवोत्थितम् & नृण्-अम् -अय्-असजननं % /s-इघ्रम् इच्छ्-अमि वेदितुम् ॥ HV_40.46 ॥ एष ब्रह्मविद्-अं मध्ये $ विः-अय /सयनोत्तमम् & /सिव्-अय भवत्-अम् अर्थे % स्थितः किं करव्-अणि वः ॥ HV_40.47 ॥ [Colophon] [h: HV (CE) chapter 41, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of September 12, 2002 :h] {vai/संप्-अयन उव्-अच} तच् छ्रुत्व्-a विष्णुगदितं $ ब्रह्म्-a लोकपित्-अमहः & उव्-अच परमं v-अक्यं % हितं सर्वदिवौकस्-अम् ॥ HV_41.1 ॥ n-अस्ति किंचिद् भयं विष्णो $ सुर्-अण्-अम् असुर्-अन्तक & येष्-अं भव्-अन् अभयदः % कर्णध्-अरो रणे रणे ॥ HV_41.2 ॥ /सक्रे जयति देवे/से $ त्वयि c-असुरस्-उदने & धर्मे प्रयतम्-अन्-अन्-अं % m-अनव्-अन्-अं कुतो भयम् ॥ HV_41.3 ॥ सत्ये धर्मे च निरत्-a $ m-अनव्-a विगतज्वर्-अः & n-अक्-अलधर्मण्-a मृत्युः % /सक्नोति प्रसम्-इक्षितुम् ॥ HV_41.4 ॥ m-अनव्-अन्-अं च पतयः $ p-अर्थिव्-a/s च परस्परम् & षड्भ्-अगम् उपयु?न्ज्-अन्-a % न भेदं कुर्वते मिथः ॥ HV_41.5 ॥ ते प्रज्-अन्-अं /सुभकर्-अः $ करदैर् अविगर्हित्-अः & अकरैर् विप्रयुक्त्-अर्थ्-अः % ko/sam -ap-urayan sad-a // HV_41.6 // sph-it-a?njanapad-an sv-an sv-an $ p-अलयन्तः क्षम्-अपर्-अः & अत्-इक्ष्णद् अण्ड्-a/s चतुरो % वर्ण्-a?n जुगुपुर् a?न्जस्-a ॥ HV_41.7 ॥ नोद्वेजन्-इय्-a bh-उत्-अन्-अं $ सचिवैः s-अधु p-उजित्-अः & catura;ngabalair युक्त्-अः % षड्गुण्-अन् उपयु?न्जते ॥ HV_41.8 ॥ धनुर्वेदपर्-अः सर्वे $ सर्वे वेदेषु निष्ठित्-अः & यजन्ति च यथ्-अक्-अलं % यज्?नैर् विपुलदक्षिणैः ॥ HV_41.9 ॥ वेद्-अन् अध्-इत्य d-इक्ष्-अभिर् $ महर्ष्-in brahmacaryay-a & /sr-addhai/s ca मेध्यैः /सत/सस् % तर्पयन्ति पित्-अमः-अन् ॥ HV_41.10 ॥ नैष्-अम् अविदितं किंचित् $ त्रिविधं भुवि विद्यते & वैदिकं लौकिकं चैव % धर्म/s-अस्त्रोक्तम् एव च ॥ HV_41.11 ॥ ते पर्-अवरदृष्ट्-अर्थ्-a $ महर्षिसमतेजसः & bh-उयः कृतयुगं कर्तुम् % उत्सहन्ते नर्-अधिप्-अः ॥ HV_41.12 ॥ तेष्-अम् एव प्रभ्-अवेन $ /सिवं वर्षति v-असवः & यथ्-अर्थं ca vavur v-at-a % virajask-a di/so da/sa // HV_41.13 // [k: After 13c, /S1 ins.: :k] ... $ v-at-अः /सिवसुगन्धिनः । *HV_41.13*538:1 | निर्मलं c-अभवद् व्योम $ ... | *HV_41.13*538:2 | निरुत्प्-अत्-a च वसुध्-a $ सुप्रच्-अर्-a/s च वै ग्रः-अः & चन्द्रम्-a/s च सनक्षत्रः % सौम्यं चरति योगतः ॥ HV_41.14 ॥ अनुलोमकरः s-उर्यो $ अयने द्वे चच्-अर ह & हव्यै/s च विविधैस् तृप्तः % /सुभगन्धो हुत्-a/सनः ॥ HV_41.15 ॥ एवं सम्यक्प्रवृत्तेषु $ निवृत्तेष्व् अपर्-अधतः & तर्पयत्सु मः-इं कृत्स्न्-अं % नृण्-अं k-अलभयं कुतः ॥ HV_41.16 ॥ तेष्-अं jvalitak-irt-in-am $ anyonyam anuvartin-am & r-aj?n-अं बलैर् बलवत्-अं % p-इड्यते वसुध्-अतलम् ॥ HV_41.17 ॥ सेयं bh-अरपरि/स्र्-अन्त्-a $ p-इड्यम्-अन्-a नर्-अधिपैः & पृथिव्-i samanupr-apt-a % naur iv-asann aviplav-अः॥ HV_41.18 ॥ युग्-अन्तसदृ/सं r-उपं $ /सैलोच्चलितबन्धनम् & जलोत्प्-इड्-अकुल्-a स्वेदं % dar/sayant-i muhur मुहुः ॥ HV_41.19 ॥ क्षत्रिय्-अण्-अं वपुर्भि/s च $ तेजस्-a च बलेन च & नृण्-अं च r-अष्ट्रैर् विस्त्-इर्णैः % /स्र्-अम्यत्-इव वसुंधर्-a ॥ HV_41.20 ॥ [k: T3 इन्स्.: :k] यच् चोक्तं ब्रह्मसदने $ ब्रह्मण्-a परमेष्ठिन्-a । *HV_41.20*539:1 | तच् छृणुष्व मः-अब्-अहो $ रहस्यम् इदम् उत्तमम् । *HV_41.20*539:2 | पुरे पुरे नरपतिः $ कोटिसंख्यैर् बलैर् वृतः & r-अष्ट्रे r-अष्ट्रे च बहवो % ग्र्-अम्-अः /सतसहस्र/सः ॥ HV_41.21 ॥ bh-उमिप्-अन्-अं सहस्रै/s च $ तेष्-अं च बलिन्-अं बलैः & ग्र्-अम्-अयुत्-अढ्यै r-अष्ट्रै/s च % bh-उमिर् निर्विवर्-इकृत्-a ॥ HV_41.22 ॥ सेयं निर्-अमिषं कृत्व्-a $ नि/स्चेष्टं k-अलम् अग्रतः & pr-apt-a mam-अलयं विष्णो % भव्-अं/s c-अस्य्-अः पर्-a गतिः ॥ HV_41.23 ॥ कर्मभ्-उमिर् इहस्थ्-अन्-अं $ bh-उमिर् एष्-a व्यथ्-अं गत्-a & यथ्-a न s-इदेत् तत्क्-अर्यं % जगत्य् एष्-a हि /s-a/स्वत्-i ॥ HV_41.24 ॥ अस्य्-a हि p-इडने दोषो $ mah-an sy-an madhus-udana & kriy-alopa/s ca lok-an-अं % d-उषितं च जगद् भवेत् ॥ HV_41.25 ॥ /स्र्-अम्यते व्यक्तम् एवेयं $ p-अर्थिवौघप्रप्-इडित्-a & सहज्-अं y-a क्षम्-अं त्यक्त्व्-a % चलत्वम् अचल्-a गत्-a ॥ HV_41.26 ॥ तद् अस्य्-अः /स्रुतवन्तः स्म $ तच् c-अपि भवत्-a /स्रुतम् & bh-अर्-अवतरण्-अर्थं hi % mantray-amas tvay-a saha // HV_41.27 // satpathe hi sthit-अः सर्वे $ r-अज्-अनो r-अष्ट्रवर्धन्-अः & नर्-अण्-अं च त्रयो वर्ण्-a % ब्र्-अह्मण्-अन् अनुय्-अयिनः ॥ HV_41.28 ॥ सर्वं सत्यमयं v-अक्यं $ वर्ण्-a धर्मपर्-अस् तथ्-a & सर्वे वेदपर्-a विप्र्-अः % सर्वे विप्रपर्-a नर्-अः ॥ HV_41.29 ॥ एवं जगति वर्तन्ते $ मनुष्य्-a धर्मक्-अरण्-at & yath-a dharmavadho na sy-at % tath-a मन्त्रः प्रवर्तत्-अम् ॥ HV_41.30 ॥ सत्-अं गतिर् इयं n-अन्य्-a $ धर्म/s c-अस्य्-अः सुस्-अधनम् & r-अज्?n-अं चैव वधः k-अर्यो % धरण्य्-a bh-अरनिर्णये ॥ HV_41.31 ॥ तद्-अगच्छ मः-अभ्-अग $ सह वै मन्त्रक्-अरण्-अत् & व्रज्-अम मेरु/सिखरं % पुरस्कृत्य वसुंधर्-am ॥ HV_41.32 // [k: D2.5 ins.: :k] et-avad uktv-a r-ajendra $ brahm-a lokapit-amaha.h | *HV_41.32*540:1 | p.rthivy-a saha vi/sv-atm-a $ virar-ama mah-adyuti.h | *HV_41.32*540:2 | [Colophon] [h: HV (CE) chapter 42, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of July 30, 2001 :h] {vai/संप्-अयन उव्-अच} b-अढम् इत्य् एव सह तैर् $ दुर्दिन्-अम्भोदनिस्वनः & प्रतस्थे दुर्दिन्-अक्-अरः % सदुर्दिन इव्-अचलः ॥ HV_42.1 ॥ समुक्त्-अमणिविद्योतं $ सचन्द्र्-अम्भोदवर्चसम् & स जत्-अमण्डलं कृष्णं % बिभ्रत् कृष्णवपुर् हरिः ॥ HV_42.2 ॥ स c-अस्योरसि विस्त्-इर्णे $ rom-a?ncodgatar-ajim-an & /sr-ivatso r-ajate /sr-im-an % stanadvayamukh-a?न्चितः ॥ HV_42.3 ॥ p-इते वस्-अनो वसने $ लोक्-अन्-अं गुरुर् अव्ययः & हरिः सो ऽभवद् -अलक्ष्यः % ससंध्य्-अभ्र इव्-अचलः ॥ HV_42.4 ॥ तं व्रजन्तं सुपर्णेन $ पद्मयोनिगत्-अनुगम् & अनुजग्मुः सुर्-अः सर्वे % तद्गत्-असक्तचक्षुषः ॥ HV_42.5 ॥ n-अतिद्-इर्घेण k-अलेन $ ते गत्-a रत्नपर्वतम् & ददृ/sur devat-as tatra % sv-अं सभ्-अं k-अमर्-उपिण्-इम् ॥ HV_42.6 ॥ मेरोः /सिखरविन्यस्त्-अं $ संसक्त्-अं s-उर्यवर्चस्-a & k-a?न्चनस्तम्भचरण्-अं % वज्रसंघ्-अततोरण्-अम् ॥ HV_42.7 ॥ मनोनिर्म्-अणचित्र्-अढ्य्-अं $ vim-an-akulam-alin-im & ratnaj-al-antaravat-इं % k-अमग्-अं रत्नभ्-उषित्-अम् ॥ HV_42.8 ॥ कोर्द्मस्चुलिनेप्तरत्नसम्-अक्-इर्ण्-अं $ सर्वर्तुकुसुमोत्कट्-am & [k: D2 ins., D5 ins. line 1 after 9: :k] मणिप्रव्-अलसोप्-अन्-अं $ वैद्-उर्यमणि/सोभित्-अम् । *HV_42.9ab*541:1 | मुक्त्-अज्-अलसम्-अक्-इर्ण्-अं $ किंकिण्-i/सत/सोभित्-अम् । *HV_42.9ab*541:2 | देवम्-अय्-अधर्-अं दिव्य्-अं % निर्मित्-अं वि/स्वकर्मण्-a ॥ HV_42.9 ॥ t-अं हृष्टमनसः सर्वे $ यथ्-अस्थ्-अनं यथ्-अवयः & यथ्-अनिदे/सं त्रिद/s-a % विवि/सुस् ते सभ्-अं /सुभ्-अम् ॥ HV_42.10 ॥ ते निषेदुर् यथोक्तेषु $ विम्-अनेष्व् -असनेषु च & भद्र्-असनेषु p-इठेषु % कुथ्-अस्व् -अस्तरणेषु च ॥ HV_42.11 ॥ ततः प्रभ?न्जनो v-अयुर् $ ब्रह्मण्-a s-अधु चोदितः & m-a /सब्द इति सर्वत्र % प्रचक्र्-अम सभ्-अं /सुभ्-अम् ॥ HV_42.12 ॥ निः/सब्दे स्तिमिते तस्मिन् $ सम्-अजे त्रिदिवौकस्-अम् & बभ्-अषे धरण्-i v-अक्यं % स्वेद्-अत् करुणभ्-अषिण्-i ॥ HV_42.13 ॥ [k: K1.3 ?N2.3 V B2 Dn D2.3.5 T3 ins., B1 after 34ab: :k] {dhara.ny uv-aca} tvay-a dh-ary-a tv अहं देव $ त्वय्-a वै dh-अर्यते जगत् । *HV_42.13*542:1 | त्वं dh-अरयसि bh-उत्-अनि $ भुवनं त्वं बिभर्षि च ॥ *HV_42.13*542:2 | यत् त्वय्-a dh-अर्यते किंचित् $ tejas-a ca balena ca | *HV_42.13*542:3 | tatas tava pras-adena $ may-a pa/sc-at tu dh-aryate || *HV_42.13*542:4 | tvay-a धृतं dh-अरय्-अमि $ n-अधृतं dh-aray-amy aham | *HV_42.13*542:5 | na hi tad vidyate bh-उतं $ यत् त्वय्-a n-अनुध्-अर्यते ॥ *HV_42.13*542:6 | त्वम् एव कुरुषे देव $ n-अर्-अयण युगे युगे । *HV_42.13*542:7 | मः-अभ्-अर्-अवतरणं $ jagato hitak-amyay-a || *HV_42.13*542:8 | tavaiva tejas-a kr-ant-अं $ रस्-अतलतलं गत्-अम् । *HV_42.13*542:9 | त्र्-अयस्व m-अं सुर/स्रेष्ठ $ तवैव /सरणं गत्-अम् ॥ *HV_42.13*542:10 | d-अनवैः p-इड्यम्-अन्-अहं $ r-अक्षसइ/s च दुर्-अत्मभिः । *HV_42.13*542:11 | त्व्-अम् एव /सरणं नित्यम् $ उपय्-अस्ये सन्-अतनम् ॥ *HV_42.13*542:12 | t-अवन् मे ऽस्ति भयं bh-उयो $ y-अवन् न त्व्-अं ककुद्मिनम् । *HV_42.13*542:13 | /सरणं y-अमि मनस्-a $ /सत/सो ह्य् उपलक्षये । *HV_42.13*542:14 | अहम् -अदौ पुर्-अनेन $ संक्षिप्त्-a पद्मयोनिन्-a & m-अं च बध्व्-a कृतौ p-उर्वं % मृण्मयौ द्वौ मः-असुरौ ॥ HV_42.14 ॥ कर्णस्रोतोद्भवौ तौ हि $ विष्णोर् अस्य मः-अत्मनः & मः-अर्णवे प्रस्वपतः % k-अष्ठकुड्यसमौ स्थितौ ॥ HV_42.15 ॥ तौ विवे/स स्वयं v-अयुर् $ ब्रह्मण्-a s-अधु चोदितः & तौ दिवं ch-अदयन्तौ तु % ववृध्-अते मः-असुरौ ॥ HV_42.16 ॥ v-अयुप्र्-अणौ तु तौ गृह्य $ ब्रह्म्-a परिमृ/स्य?n /सनैः & एकं मृदुतरं मेने % कठिनं वेद c-अपरम् ॥ HV_42.17 ॥ n-अमन्-i तु तयो/s चक्रे $ स विभुः सलिलोद्भवः & मृदुस् त्व् अयं मधुर् n-अम % कठिनः कैटभो ऽभवत् ॥ HV_42.18 ॥ तौ दैत्यौ कृतन्-अम्-अनौ $ चेरतुर् बलदर्पितौ & सर्वम् एक्-अर्णवं लोकं % योद्धुक्-अमौ सुनिर्भयौ ॥ HV_42.19 ॥ t-अव् -अगतौ सम्-अलोक्य $ ब्रह्म्-a लोकपित्-अमहः & एक्-अर्णव्-अम्बुनिचये % तत्रैव्-अनतरध्-इयत ॥ HV_42.20 ॥ स पद्मे पद्मन्-अभस्य $ n-अभिमध्य्-अद् समुत्थिते & रोचय्-अम् -अस वसतिं % गुह्य्-अं ब्रह्म्-a चतुर्मुखः ॥ HV_42.21 ॥ t-अव् उभौ जलगर्भस्थौ $ n-अर्-अयणपित्-अमहौ & बः-उन् वर्षगण्-अन् अप्सु % /सय्-अनौ न चकम्पतुः ॥ HV_42.22 ॥ अथ d-इर्घस्य k-अलस्य $ t-अव् उभौ मधुकैटभौ & -अजग्मतुस् तम् उद्दे/सं % यत्र ब्रह्म्-a व्यवस्थितः ॥ HV_42.23 ॥ दृष्ट्व्-a t-av asurau ghorau $ mah-antau yuddhadurmadau & [k: K2 ?N2.3 V B Dn Ds D2.5 ins.: :k] brahma.n-a t-a.dito vi.s.nu.h $ padman-alena vai pur-a | *HV_42.24ab*543 | utpap-at-a/su /sayan-at % padman-abho mah-अद्युतिः ॥ HV_42.24 ॥ तद् युद्धम् अभवद् घोरं $ तयोस् तस्य च वै तद्-a & एक्-अर्णवे तद्-a लोके % त्रैलोक्ये जलत्-अं गते ॥ HV_42.25 ॥ तद् अभ्-उत् तुमुलं युद्धं $ वर्षसंख्य्-अः सहस्र/सः & न च t-अव् असुरौ युद्धे % तद्-a /स्रमम् अव्-अपतुः ॥ HV_42.26 ॥ अथ d-इर्घस्य k-अलस्य $ तौ दैत्यौ युद्धदुर्मदौ & -उचतुः प्र्-इतमनसौ % देवं n-अर्-अयणं हरिं ॥ HV_42.27 ॥ प्र्-इतौ स्वस् तव युद्धेन $ /स्ल्-अघ्यस् त्वं मृत्युर् -अहवे & -अव्-अं जहि न यत्रोर्व्-i % जलेन समभिप्लुत्-a ॥ HV_42.28 ॥ हतौ च तव पुत्रत्वं $ प्र्-अप्नुय्-अवः सुरोत्तम & सो ह्य् -अव्-अं युधि निर्जेत्-a % तस्य्-अव्-अं विहितौ सुतौ ॥ HV_42.29 ॥ स हि गृह्य मृधे दैत्यौ $ दोर्भ्य्-अं तौ समप्-इडयत् & जन्मतुर् निधनं c-अपि % t-अव् उभौ मधुकैटभौ ॥ HV_42.30 ॥ t-अव् उभ्-अव् -अप्लुतौ तोये $ वपुर्भ्य्-अम् एकत्-अं गतौ & मेदो मुमुचतुर् दैत्यौ % मथ्यम्-अनौ जलोर्मिभिः ॥ HV_42.31 ॥ मेदस्-a तज्जलं व्य्-अप्तं $ t-अभ्य्-अं अन्तर्दधे तद्-a & n-अर्-अयण/s च भगव्-अन् % असृजत् स पुनः प्रज्-अः ॥ HV_42.32 ॥ दैत्ययोर् मेदस्-a छन्न्-a $ मेदिन्-इति ततः स्मृत्-a & प्रभ्-अव्-अत् पद्मन्-अभस्य % /s-a/स्वत्-i च नृण्-अं कृत्-a ॥ HV_42.33 ॥ वर्-अहेण पुनर् bh-उत्व्-a $ m-अर्कण्डेयस्य प/स्यतः & विष्-अणेन्-अहम् एकेन % तोयमध्य्-अत् समुद्धृत्-a ॥ HV_42.34 ॥ हृत्-अहं क्रमत्-a bh-उयस् $ तद्-a युष्म्-अकम् अग्रतः & बलेः सक्-a/s-अद् दैत्यस्य % विष्णुन्-a प्रभविष्णुन्-a ॥ HV_42.35 ॥ s-अंप्रतं खिद्यम्-अन्-अहम् $ एनम् एव गद्-अधरम् & अन्-अथ्-a जगतो n-अथं % /सरण्यं /सरणं गत्-a ॥ HV_42.36 ॥ अग्निः सुवर्णस्य गुरुर् $ गव्-अं s-उर्यो गुरुः स्मृतः & अक्षत्र्-अण्-अं गुरुः सोमो % मम n-अर्-अयणो गुरुः ॥ HV_42.37 ॥ यद् अहं dh-aray-amy ek-a $ jagatsth-अवरजंगमम् & मय्-a धृतं dh-अरयते % सर्वम् एतद् गद्-अधरः ॥ HV_42.38 ॥ j-अमदग्न्येन r-अमेण $ bh-अर्-अवतरणेप्सय्-a & रोष्-अत् त्रिःसप्तकृत्वो ऽहं % क्षत्रियैर् विप्रयोजित्-a ॥ HV_42.39 ॥ s-अस्मि वेद्य्-अम् सम्-अरोप्य $ तर्पित्-a नृप/सोणितैः & bh-अर्गवेण पितुः /स्र्-अद्धे % क/स्यप्-अय निवेदित्-a ॥ HV_42.40 ॥ m-अंसमेदोस्थिदुर्गन्ध्-a $ दिग्ध्-a क्षत्रिय/सोणितैः & रजस्वलेव युवतिः % क/स्यपं समुपस्थित्-a ॥ HV_42.41 ॥ स m-अं ब्रह्मर्षिर् अप्य् -अह $ किम् उर्वि त्वम् अव्-a;nmukh-i & v-इरपत्न्-इव्रतम् इदं % v-इरपत्नि निषेवसे ॥ HV_42.42 ॥ s-अहं विज्?n-अपितवत्-i $ क/स्यपं लोकभ्-अवनम् & पतयो मे हत्-a ब्रह्मन् % bh-अर्गवेण मः-अत्मन्-a ॥ HV_42.43 ॥ s-अहं vih-in-a vikr-अन्तैः $ क्षत्रियैः /सस्त्रवृत्तिभिः & विधव्-a /s-उन्यनगर्-a % न dh-अरयितुम् उत्सहे ॥ HV_42.44 ॥ तन् मह्यं d-इयत्-अं भर्त्-a $ भगवंस् त्वत्समो नृपः & रक्षेत् सग्र्-अमनगर्-अं % यो m-अं s-अगरम्-अलिन्-इम् ॥ HV_42.45 ॥ स /स्रुत्व्-a भगव्-अन् v-अक्यं $ b-अढम् इत्य् अब्रव्-इत् प्रभुः & ततो m-अं m-अनवेन्द्र्-अय % मनवे संप्रयच्छत ॥ HV_42.46 ॥ s-a मनुप्रभवं पुण्यं $ प्र्-अप्येक्ष्व्-अकुकुलं महत् & विपुलेन्-अस्मि k-अलेन % p-अर्थिव्-अत् p-अर्थिवं गत्-a ॥ HV_42.47 ॥ एवं दत्त्-अस्मि मनवे $ m-अनवेन्द्र्-अय dh-इमते & भुक्त्-a r-अजकुलै/s c-अपि % महर्षिकुलसंमितैः ॥ HV_42.48 ॥ बहवः क्षत्रिय्-अः /s-उर्-a $ m-अं जित्व्-a दिवम् -a/स्रित्-अः & ते स्म k-अलव/सं प्र्-अप्य % मय्य् एव प्रलयं गत्-अः ॥ HV_42.49 ॥ मत्कृते विग्रः-a लोके $ वृत्ते वर्तन्त एव च & क्षत्रिय्-अण्-अं बलवत्-अं % संग्र्-अमेष्व् अनिवर्तिन्-अम् ॥ HV_42.50 ॥ एतद् युष्मत्प्रवृत्तेन $ दैवेन परिण्-अमित्-a & जगद्धित्-अर्थं कुरुत % r-अज्?n-अं हेतुं रणक्षये ॥ HV_42.51 ॥ यद्य् अस्ति मयि k-अरुण्यं $ bh-अर/सैथिल्यक्-अरण्-अत् & एक/s चक्रधरः /स्र्-इम्-अन् % अभयं मे प्रयच्छतु ॥ HV_42.52 ॥ यम् अहं bh-अरसंतप्त्-a $ संप्र्-अप्त्-a /सरणैषिण्-i & bh-अरो यद्य् अवरोप्तव्यो % विष्णुर् एष ब्रव्-इतु m-अम् ॥ HV_42.53 ॥ [k: V3 T4 इन्स्.: :k] {विष्णुर् उव्-अच} m-a भैर् धरणि कल्य्-अणि $ /s-अन्तिं व्रज सम्-अहिते । *HV_42.53*544:1 | एष त्व्-अम् उचितं स्थ्-अनं $ sth-apay-ami वसिंधरे । *HV_42.53*544:2 | [k: T1.2 G M इन्स्.: :k] एतस्य्-अहं प्रस्-अदेन $ /स्रमं त्यक्ष्य्-अमि देवत्-अः । *HV_42.53*545 | [Colophon] [h: HV (CE) chapter 43, transliterated and proof--read by Horst Brinkhaus, version of October 10, 2002 :h] {vai/संप्-अयन उव्-अच} ते /स्रुत्व्-a पृथिव्-इव्-अक्यं $ सर्व एव दिवौकसः & तदर्थकृत्यं संचिन्त्य % पित्-अमहम् अथ्-अब्रुवन् ॥ HV_43.1 ॥ भगवन् क्रियत्-अम् अस्य्-a $ धरण्य्-a bh-अरसंनतिः & /sar-irakart-a lok-an-अं % त्वं हि लोकस्य चे/स्वरः ॥ HV_43.2 ॥ यत् कर्तव्यं महेन्द्रेण $ यमेन वरुणेन च & यद् v-a k-अर्यं धने/सेन % स्वयं n-अर्-अयणेन v-a ॥ HV_43.3 // यद् v-a चन्द्रमस्-a k-अर्यं $ bh-अस्करें-अनिलेन v-a & -अदित्यैर् वसुभिर् v-अपि % रुद्रैर् v-a लोकभ्-अवनैः ॥ HV_43.4 ॥ a/स्विभ्य्-अं v-a sur-agry-abhy-अं $ s-अध्यैर् v-a त्रिदिव्-अलयैः & [k: T1.2 G M2.4 इन्स्.: :k] मरुद्भिर् v-a सुर/स्रेष्ठैः $ p-अवकेन्-अपि च प्रभो । *HV_43.5ab*546 | बृहस्पत्यु/सनोभ्य्-अं v-a % k-अलेन कलिन्-अपि v-a ॥ HV_43.5 // महे/स्वरेण v-a ब्रह्मन् $ वि/s-अखेन गुहेन v-a & यक्षर्-अक्षसगन्धर्वै/s % c-अरणैर् v-a महोरगैः ॥ HV_43.6 ॥ पर्वतैः /सैलमुख्यैर् v-a $ s-अगरैर् v-a महोर्मिभिः & ga;ng-अमुख्-अभिर् दिव्य्-अभिः % सरिद्भिर् v-a सुरे/स्वर ॥ HV_43.7 ॥ क्षिप्रम् -अज्?n-अपय विभो $ कथम् अं/सः प्रयुज्यत्-अम् & यदि ते p-अर्थिवं k-अर्यं % k-अर्यं p-अर्थिवविग्रहे ॥ HV_43.8 ॥ कथम् अं/s-अवतरणं $ कुर्मः सर्वे पित्-अमह & अन्तरिक्षगत्-a ये च % पृथिव्य्-अं ये च p-अर्थिव्-अः ॥ HV_43.9 ॥ सदस्य्-अन्-अं च विप्र्-अण्-अं $ p-अर्थिव्-अन्-अं कुलेषु च & अयोनिज्-a/s c-अपि तन्-उः % सृज्-अम जगत्-इतले ॥ HV_43.10 ॥ सुर्-अण्-अम् एकक्-अर्य्-अण्-अं $ /स्रुत्वैतन् नि/स्चितं महत् & देवैः परिवृतः प्र्-अह % v-अक्यं लोकपित्-अमहः ॥ HV_43.11 ॥ रोचते मे सुर/स्रेष्ठ्-a $ युष्म्-अकम् अपि नि/स्चयः & सृजध्वं स्व/सर्-इर्-अं/s-अंस् % तेजस्-अत्मसम्-अन् भुवि ॥ HV_43.12 ॥ सर्व एव सुर/स्रेष्ठ्-अस् $ तेजोभिर् अवरोहत & bh-अवयन्तो भुवं देव्-इं % लब्ध्व्-a त्रिभुवन/स्रियम् ॥ HV_43.13 ॥ p-अर्थिवे bh-अरते वं/से $ p-उर्वम् एव विज्-अनत्-a & पृथिव्य्-अं संभवम् इमं % /स्र्-उयत्-अं यन् मय्-a कृतम् ॥ HV_43.14 ॥ समुद्रे ऽहं सुर्-अः p-urve $ vel-am -as-adya pa/scim-am & -ase s-अर्धं तन्-उजेन % क/स्यपेन मः-अत्मन्-a ॥ HV_43.15 ॥ कथ्-अभिः p-उर्ववृत्त्-अभिर् $ लोकवेद्-अनुग्-अमिभिः & इतिवृत्तै/s च बहुभिः % पुर्-अणप्रभवैर् गुणैः ॥ HV_43.16 ॥ [k: S (except T3.4) ins.: :k] nir-उपयंस् तं देवे/सं $ प्रम्-अणैर् बहुलक्षणैः । *HV_43.16*547 | kurvatas tu kath-as t-as t-अः $ समुद्रः सह ga;ngay-a & सम्-इपम् -अजग्-अम्-a/सु % युक्तस् तोयदम्-अरुतैः ॥ HV_43.17 ॥ स v-इचिविषम्-अं कुर्वन् $ गतिं vegatara;ngi.n-इम् & y-अदोगणविचित्रेण % संछन्नस् तोयव्-असस्-a ॥ HV_43.18 ॥ /sa;nkhamukt-अमलतनुः $ प्रव्-अलमणिभ्-उषणः & युक्त/s चन्द्रमस्-a p-उर्णः % s-अभ्रगम्भ्-इरनिस्वनः ॥ HV_43.19 ॥ स m-अं परिभवन्न् एव $ स्व्-अं वेल्-अं समतिक्रमन् & क्लेदय्-अम् -अस चपलैर् % l-अवणैर् अम्बुविस्रवैः ॥ HV_43.20 ॥ तं च दे/सं व्यवसितः $ समुद्रो ऽद्भिर् विमर्दितुम् & उक्तः संरब्धय्-a v-ac-a % /s-anto 's-iti tato may-a // HV_43.21 // /s-anto 's-ity uktam-atras tu $ तनुत्वं s-अगरो गतः & sa.mhatormitara;ngaugha.h % स्थितो r-अज/स्रिय्-a ज्वलन् ॥ HV_43.22 ॥ bh-उय/s चैव मय्-a /सप्तः $ समुद्रः सह ga;ngay-a & सक्-अरण्-अं मतिं कृत्व्-a % युष्म्-अकं hitak-amyay-a ॥ HV_43.23 // yasm-at त्वं r-अजतुल्येन $ वपुष्-a समुपस्थितः & गच्छ्-अर्णव मः-इप्-अलो % r-अजैव त्वं भविष्यसि ॥ HV_43.24 ॥ तत्र्-अपि सहज्-अं l-इल्-अं $ dh-अरयन् स्वेन तेजस्-a & भविष्यसि नृण्-अं bhart-a % bh-arat-an-अं कुलोद्वहः ॥ HV_43.25 ॥ /s-अन्तो ऽस्-इति मयोक्तस् त्वं $ यच् c-असि तनुत्-अं गतः & सुतनुर् य/सस्-a लोके % /संतनुस् त्वं भविष्यसि ॥ HV_43.26 ॥ iyam apy -ayat-ap-a;ng-i $ ga;ng-a sarv-a;nga/sobhan-a & [k: K3 subst.: :k] iyam apy -agat-a ga;ng-a $ tav-arthe वरवर्णिन्-i । *HV_43.27ab*548 | r-उपिण्-i वै सरिच् छ्रेष्ठ्-a % तत्र त्व्-अम् उपय्-अस्यति ॥ HV_43.27 ॥ एवम् उक्तस् तु m-अं क्रुद्धः $ सो ऽभिगम्य्-अऋणवो ऽब्रव्-इत् & m-अं प्रभो देवदेवे/स % किमर्थं /सप्तव्-अन् असि ॥ HV_43.28 ॥ अहं तव विधेय्-अत्म्-a $ त्वत्कृतस् त्वत्पर्-अयणः & a/सपो ऽसदृ/सैर् v-अक्यैर् % -अत्मजं m-अं किम् -अत्मन्-a ॥ HV_43.29 ॥ भगवंस् त्वत्प्रस्-अदेन $ वेग्-अत् पर्वणि वर्धितः & यद्य् अहं चलितो ब्रह्मन् % को ऽत्र दोषो मम्-अत्मनः ॥ HV_43.30 ॥ क्षिप्त्-अभिः पवनेन्-अद्भिः $ स्पृष्टो यद्य् असि पर्वणि & अत्र मे भगवन् किं नु % विद्यते /s-अपक्-अरणम् ॥ HV_43.31 ॥ उद्ध्-उतै/s च मः-अव्-अतैः $ प्रवृद्धै/s च बल्-अहकैः & पर्वण्-a चेन्दुयुक्तेन % त्रिभिः क्षुब्धो ऽस्मि k-अरणैः ॥ HV_43.32 ॥ एवं यद्य् अपर्-अद्धो ऽहं $ k-अरणैस् त्वत्प्रवर्तितैः & क्षन्तुम् अर्हसि मे ब्रह्म?n % /s-अपो ऽयं विनिवर्त्यत्-अम् ॥ HV_43.33 ॥ एवं मयि निर्-अलम्बे $ /s-अप्-अच् छिथिलत्-अं गते & k-अरुण्यं कुरु देवे/स % प्रम्-अणं यद्य् अवेक्षसे ॥ HV_43.34 ॥ अस्य्-a/s च देव ga;ng-अय्-a $ g-अं gat-ay-as tav-aj?nay-a & मद्दोष्-अत् समदोष्-अय्-अः % प्रस्-अदं kartum arhasi ॥ HV_43.35 // [k: For 35cd, /S1 subst.: :k] pras-अदं कुरु मे ब्रह्मन् $ विद्यते /s-अपक्-अरणम् । *HV_43.35*549 | तम् अहं /स्लक्ष्णय्-a v-अच्-a $ मः-अर्णवम् अथ्-अब्रुवम् & अक्-अरणज्?नं देव्-अन्-अं % त्रस्तं /s-अप्-अनिलेरितम् ॥ HV_43.36 ॥ /s-अन्तिं व्रज न भेतव्यं $ प्रसन्नो ऽस्मि मः-अमते & /s-अपे ऽस्मिन् सरित्-अं n-अथ % भविष्यं /सृणु k-अरणम् ॥ HV_43.37 ॥ त्वं गच्छ bh-अरते वं/से $ स्वदेहं स्वेन तेजस्-a & -अधत्स्व सरित्-अं n-अथ % त्यक्त्वेम्-अं s-अगर्-इं तनुम् ॥ HV_43.38 ॥ महोदधे मः-इप्-अलस् $ तत्र r-अज/स्रिय्-a वृतः & p-अलयं/s चतुरो वर्ण्-अन् % रंस्यसे सलिले/स्वर ॥ HV_43.39 ॥ इयं च त्व्-अं सरिच् छ्रेष्ठ्-a $ बिभ्रत्-i m-अनुष्-इं तनुम् & तत् k-अलरमण्-इय्-a;ng-i % ga;ng-a परिचरिष्यति ॥ HV_43.40 ॥ अनय्-a सह j-अह्नव्य्-a $ मोदम्-अनो मम्-अज्?नय्-a & इमं सलिलसंक्लेदं % विस्मरिष्यसि s-अगर ॥ HV_43.41 ॥ त्वरत्-a चैव कर्तव्यं $ त्वयेदं देव/s-असनम् & प्र्-अज्-अपत्येन विधिन्-a % ga;ngay-a सह s-अगर ॥ HV_43.42 ॥ वसवः प्रच्युत्-अः स्वर्ग्-अत् $ प्रविष्ट्-a/s च रस्-अतलम् & तेष्-am utp-adan-arth-aya % त्वं मय्-a विनियोजितः ॥ HV_43.43 ॥ अष्टौ t-a?n j-अह्नव्-इगर्भ्-अन् $ अपत्य्-अर्थं दद्-अम्य् अहम् & विभ्-अवसोस् तुल्यगुण्-अन् % सुर्-अण्-अं प्र्-इतिवर्धन्-अन् ॥ HV_43.44 ॥ उत्प्-अद्य त्वं वस्-u?n /s-इघ्रं $ कृत्व्-a कुरुकुलं महत् & प्रवेष्ट्-असि तनुं त्यक्त्व्-a % पुनः s-agara s-agar-im // HV_43.45 // evam etan may-a p-उर्वं $ हित्-अर्थं वः सुरोत्तम्-अः & भविष्यं प/स्यत्-a bh-अरं % पृथिव्य्-अः p-अर्थिव्-अत्मकम् ॥ HV_43.46 ॥ तद् एष /संतनोर् वं/सः $ पृथिव्य्-अं रोपितो मय्-a & वसवो यत्र ga;ng-अय्-अं % उत्पन्न्-अस् त्रिदिवौकसः ॥ HV_43.47 ॥ अद्य्-अपि भुवि g-a;ngeyas $ तत्रैव वसुर् अष्टमः & सप्तेमे वसवः pr-apt-अः % स एकः परिलम्बते ॥ HV_43.48 ॥ द्वित्-इय्-अय्-अं स्त्रिय्-अं सृष्ट्-a $ द्वित्-इय्-a /संतनोस् तनुः & vicitrav-iryo dyutim-an % -as-id r-aj-a prat-apav-an // HV_43.49 // vaicitrav-iryau dv-av eva $ p-arthivau bhuvi s-अंप्रतम्ः& p-अण्डु/s च धृतर्-अष्ट्र/s च % विख्य्-अतौ पुरुषर्षभौ ॥ HV_43.50 ॥ तत्र p-अण्डोः /स्रिय्-a जुष्टे $ dve bh-arye yauvanasthite & /subhe kunt-i ca m-adr-i ca % देवयोषोपमे भुवि ॥ HV_43.51 ॥ धृतर्-अष्ट्रस्य r-अज्?नस् तु $ bh-अर्यैक्-a तुल्यच्-अरिण्-i & g-andh-ar-i bhuvi vikhy-at-a % bhartur नित्यं व्रते स्थित्-a ॥ HV_43.52 ॥ अत्र वो '.m/s-a विभज्यन्त्-अं $ विपक्षः पक्ष एव च & पुत्र्-अण्-अं हि तयो r-अज्?नोर् % भवित्-a विग्रहो मः-अन् ॥ HV_43.53 ॥ तेष्-अं विमर्दे d-अय्-अद्ये $ नृप्-अण्-अं भवित्-a क्षयः & युग्-अन्तप्रतिमं चैव % भविष्यति महद् भयम् ॥ HV_43.54 ॥ सबलेषु नरेन्द्रेषु $ /s-अतयत्स्व् इतरेतरम् & विविक्तपुरर्-अष्ट्रउघ्-a % क्षितिः /सैथिल्यम् एष्यति ॥ HV_43.55 ॥ द्व्-अपरस्य युगस्य्-अन्ते $ मय्-a दृष्टं पुर्-अतने & क्षयं y-अस्यन्ति /सस्त्रेण % p-अर्थिव्-अः सह v-अहनैः ॥ HV_43.56 ॥ तत्र्-अव/सिष्ट्-an manuj-an $ supt-an ni/si विचेतसः & धक्ष्यते /संकरस्य्-अं/सः % p-अवकेन्-अस्त्रतेजस्-a ॥ HV_43.57 ॥ अन्तकप्रतिमे तस्मिन् $ निवृत्ते क्र्-उरकर्मणि & सम्-अप्तम् इदम् -अख्य्-अस्ये % तृत्-इयं द्व्-अपरं युगम् ॥ HV_43.58 ॥ महे/स्वर्-अं/से ऽपसृते $ ततो m-अहे/स्वरं युगम् & तिष्यं प्रपत्स्यते प/स्च्-अद् % युगं d-अरुणम्-अनुषम् ॥ HV_43.59 ॥ अधर्मप्र्-अयपुरुषं $ स्वल्पधर्मपरिग्रहम् & उत्सन्नसत्यसंयोगं % वर्धित्-अनृतसंचयम् ॥ HV_43.60 ॥ महे/स्वरं कुम्-अरं च $ द्वौ च देवौ सम्-a/स्रित्-अः & भविष्यन्ति नर्-अः सर्वे % लोके नस्थविर्-अयुषः ॥ HV_43.61 ॥ तद् एष निर्णयः /स्रेष्ठः $ पृथिव्य्-अं p-अर्थिव्-अन्तकः & अं/s-अवतरणं सर्वे % सुर्-अः कुरुत m-अचिरम् ॥ HV_43.62 ॥ धर्मस्य्-अं/सो ऽथ कुन्त्य्-अं वै $ m-अद्र्य्-अं च विनियुज्यत्-अम् & विग्रहस्य कलिर् m-उलं % g-andh-ary-अं विनियुज्यत्-अम् ॥ HV_43.63 ॥ एतौ पक्षौ भविष्यन्ति $ r-अज्-अनः k-अलचोदित्-अः & j-अतर्-अग्-अः पृथिव्यर्थे % सर्वे संग्र्-अमल्-अलस्-अः ॥ HV_43.64 ॥ गच्छत्व् इयं वसुमत्-i $ स्व्-अं योनिं लोकध्-अरिण्-i & सृष्टो ऽयं नैष्ठिको r-अज्?n-अम् % उप्-अयो लोकवि/स्रुतः ॥ HV_43.65 ॥ /स्रुत्व्-a पित्-अमहवचः $ s-a जग्-अम यथ्-अगतम् & पृथिव्-i सह k-अलेन % वध्-अय पृथिव्-इक्षित्-अम् ॥ HV_43.66 ॥ देव्-अन् अचोदयद् ब्रह्म्-a $ निग्रः-अर्थं सुरद्विष्-अम् & नरं चैव पुर्-अणर्षिं % /सेषं च धरण्-इधरम् ॥ HV_43.67 ॥ सनत्कुम्-अरं s-अध्य्-अं/s च $ देव्-अं/s c-अग्निपुरोगम्-अन् & वरुणं च यमं चैव % s-उर्य्-अचन्द्रमसौ तथ्-a \ गन्धर्व्-अप्सरस/s चैव # रुद्र्-अदित्य्-अंस् तथ्-a/स्विनौ ॥ HV_43.68 ॥ ततो '.m/s-अन् अवनिं देव्-अः $ सर्व एव्-अवत्-अरयन् & यथ्-a ते कथितं p-उर्वम् % अं/s-अवतरणं मय्-a ॥ HV_43.69 ॥ अयोनिज्-a योनिज्-a/s च $ ते देव्-अः पृथिव्-इतले & दैत्यद्-अनवहन्त्-अरः % संभ्-उत्-अः पुरुषे/स्वर्-अः \ क्ष्-इरिक्-अवृक्षसंघ्-अत्-a # वज्रसंहनन्-अस् तथ्-a ॥ HV_43.70 ॥ n-अग्-अयुतबल्-अः केचित् $ केचिद् ओघबल्-अन्वित्-अः & gad-aparigha/sakt-in-अं % सः-अः परिघब्-अहवः \ गिरि/s.r;ngaprahart-अरः # सर्वे परिघयोधिनः ॥ HV_43.71 ॥ वृष्णिवं/से समुत्पन्न्-अः $ /सत/सो ऽथ सहस्र/सः & कुरुवं/se ca dev-as te % p-a?nc-अलेषु च p-अर्थिव्-अः ॥ HV_43.72 ॥ y-अज्?निक्-अन्-अं समृद्ध्-अन्-अं $ ब्र्-अह्मण्-अन्-अं च योनिषु & सर्व्-अस्त्रज्?n-a महेष्व्-अस्-a % वेदव्रतपर्-अयण्-अः ॥ HV_43.73 ॥ [k: K2--4 ?N2.3 V B Dn Ds D1.3--5 T G1--3.5 M ins.: :k] सर्वर्द्धिगुणसंपन्न्-a $ यज्व्-अनः पुण्यकर्ंइणः । *HV_43.73*550 | -अच्-अलयेयुः /सैल्-अंस् ते $ क्रुद्ध्-a भिन्द्युर् मः-इतलम् & उत्पतेयुर् अथ्-अक्-a/सं % क्षोभयेयुर् महोदधिम् ॥ HV_43.74 ॥ एवम् -अदि/स्य t-अन् ब्रह्म्-a $ bh-उतभव्यभवत्प्रभुः & n-अर्-अयणे सम्-अवे/स्य % लोक्-a?n /s-अन्तिम् उप्-अगमत् ॥ HV_43.75 ॥ bh-उयः /सृणु यथ्-a विष्णुर् $ अवत्-इर्णो मः-इतलम् & प्रज्-अन्-अं वै हित्-अर्थ्-अय % प्रभुः प्र्-अणधने/स्वरः ॥ HV_43.76 ॥ यय्-अतिवं/सजस्य्-अथ $ वसुदेवस्य dh-इमतः & कुले p-उज्ये य/सस्क्-अमो % जज्?ने n-अर्-अयणः प्रभुः ॥ HV_43.77 ॥ [Colophon] [h: HV (CE) chapter 44, transliterated and proof--read by Horst Brinkhaus, version of October 24, 2002 :h] {vai/संप्-अयन उव्-अच} कृतक्-अर्ये गते k-अले $ जगत्य्-अं च यथ्-अनयम् & अं/s-अवतरणे वृत्ते % सुर्-अण्-अं bh-अरते कुले ॥ HV_44.1 ॥ bh-अगे ऽवत्-इर्णे धर्मस्य $ /सक्रस्य पवनस्य च & a/स्विनोर् देवभिषजोर् % bh-अगे वै bh-अस्करस्य च ॥ HV_44.2 ॥ p-उर्वम् एव्-अवनिगते $ bh-अगे देवपुरोधसः & vas-un-am a.s.tame bh-age % pr-ag eva धरण्-इं गते ॥ HV_44.3 ॥ मृत्योर् bh-अगे क्षितिगते $ कलेर् bh-अगे तथैव च & bh-अगे सोमस्य वह्ने/s च % वरुणस्य च g-अं गते ॥ HV_44.4 ॥ /संकरस्य गते bh-अगे $ वि/स्वेष्-अं च दिवौकस्-अम् & गन्धर्वोरगयक्ष्-अण्-अं % bh-अग्-अं/सेषु गतेष्व् atha ॥ HV_44.5 // [k: V2 B1.2 ins.: :k] bh-age 'vat-इर्णे मित्रस्य $ यमस्य्-अं/से तथैव च । *HV_44.5*551:1 | वरुणस्य गते त्व् अं/से $ पृथिव्-इं जनमेजय । *HV_44.5*551:2 | bh-अगेष्व् एतेषु गगन्-अद् $ अवत्-इर्णेषु medin-im & तिष्ठन् n-अर्-अयणस्य्-अं/से % n-अरदः प्रत्यदृष्यत ॥ HV_44.6 ॥ ज्वलित्-अग्निप्रत्-इक्-a/सो $ b-अल्-अर्कसदृ/सेक्षणः & सव्य्-अपवृत्तं विपुलं % जट्-अमण्डलम् उद्वहन् ॥ HV_44.7 ॥ चन्द्र्-अं/सु/सुक्ले वसने $ वस्-अनो रुक्मभ्-उषणः & v-इण्-अं गृः-इत्व्-a महत्-इं % कक्ष्-असक्त्-अं सख्-इम् इव ॥ HV_44.8 ॥ कृष्ण्-अजिनोत्तर्-asa;ngo $ हेमयज्?नोपव्-इतव्-अन् & दण्ड्-i कमण्डलुधरः % s-अक्ष्-अच् छक्र इव्-अपरः ॥ HV_44.9 ॥ [k: T1.2 G M ins. after 9: :k] mudr-असमर्पितकरः $ सुमनोवेष्टित्-a;ngav-अन् । *HV_44.9*552 | भेत्त्-a जगति गुह्य्-अन्-अं $ विग्रः-अण्-अं ग्रहोपमः & महर्षिर् विग्रहरुचिर् % विद्व्-अन् g-अन्धर्ववेदवित् ॥ HV_44.10 ॥ वैरिकेलिकिलो विप्रो $ ब्र्-अह्मः कलिर् इव्-अपरः & g-अत्-a चतुर्ण्-अं ved-an-am % udg-at-a prathamartvij-am // HV_44.11 // [k: /S1 K1 ?N2.3 V B Ds D2.4.5 ins. after 11ab, K4 after 9, D1 G1.3.5 after 11: :k] devagandharvalok-an-am $ -adivakt-a mah-अमुनिः । *HV_44.11*553 | स n-अरदो ऽथ ब्रह्मर्षिर् $ ब्रह्मलोकचरो ऽव्ययः & स्थितो देवसभ्-अमध्ये % संरब्धो विष्णुम् abrav-it ॥ HV_44.12 // [k: S ins.: :k] svarai/s ca saptabhir विष्णुं $ जगौ विप्रः स n-अरदः । *HV_44.12*554:1 | षड्जं प्रथमम् -अविध्य $ ऋषभं च ततः परम् ॥ *HV_44.12*554:2 | मि/स्रयित्व्-a च g-अन्ध्-अरं $ ततो धैवतमध्यमौ । *HV_44.12*554:3 | प?न्चमं च ततः कुर्वन् $ निष्-अदं तदनन्तरम् ॥ *HV_44.12*554:4 | k-अकल्-इं च विम्-अत्र्-अं तु $ ततो द्वे च /स्रुत्-i प्रभो । *HV_44.12*554:5 | तिस्रस् तिस्रस् तथ्-a r-अजंल् $ लयै/s सह सर्व/सः ॥ *HV_44.12*554:6 | t-अनत्-अन्-अगण्-अन्-अं च $ विविच्य क्रम/सः प्रभुः । *HV_44.12*554:7 | तै/s c-अपि सप्तभिर् v-अच्यं $ v-अचकै/s c-अपि सर्व/सः । *HV_44.12*554:8 | अनन्तव्-इर्यं देवे/सं $ जगौ ब्रह्मपुरःसरम् ॥ *HV_44.12*554:9 | एतैः सप्तभिर् -अद्ये/सं $ विचिन्वन् प्रभवं तथ्-a । *HV_44.12*554:10 | एवं सम्-अप्य गेयं तु $ v-अक्यम् एतद् उव्-अच ह । *HV_44.12*554:11 | अं/s-अवतरणं विष्णो $ यद् इदं त्रिद/सैः कृतम् & क्षय्-अय पृथिव्-इन्द्र्-अण्-अं % सर्वम् एतद् अक्-अरणम् ॥ HV_44.13 ॥ यद् एतत् p-अर्थिवं क्षत्रं $ स्थितं त्वयि विध्-i/स्वर & नृन्-अर्-अयणयुक्तो ऽयं % k-अर्य्-अर्थः प्रतिभ्-अति मे ॥ HV_44.14 ॥ न युक्तं j-अनत्-a देव $ त्वय्-a तत्त्व्-अर्थदर्/सिन्-a & देवदेव पृथिव्यर्थे % प्रयोक्तुं k-अर्यम् -इदृ/सम् ॥ HV_44.15 ॥ त्वं हि चक्षुष्मत्-अं चक्षुः $ /स्ल्-अघ्यः प्रभवत्-अं प्रभुः & /स्रेष्ठो योगवत्-अं योग्-i % गतिर् गतिमत्-अम् अपि ॥ HV_44.16 ॥ देवभ्-अग्-अन् गत्-अन् दृष्ट्व्-a $ किं त्वं सर्व्-अग्रगो विभुः & वसुंधर्-अय्-अः s-अह्य्-अर्थम् % अं/सं स्वं n-anuyu?njase ॥ HV_44.17 // tvay-a san-ath-a dev-a.m/s-as $ tvanmay-as tvatpracodit-अः & जगत्य्-अं संतरिष्यन्ति % k-ary-at k-ary-अन्तरं गत्-अः ॥ HV_44.18 ॥ तद् अहं त्वरय्-a विष्णो $ प्र्-अप्तः सुरसभ्-अम् इम्-अम् & तव संचोदन्-अर्थं वै % /सृणु c-अप्य् अत्र k-अरणम् ॥ HV_44.19 ॥ ये त्वय्-a निहत्-a दैत्य्-अः $ संग्र्-अमे t-अरक्-अमये & तेष्-अं /सृणु गतिं विष्णो % ये गत्-अः पृथिव्-इतलम् ॥ HV_44.20 ॥ p-उः पृथिव्य्-अं समुदित्-a $ मथुर्-a n-अम n-अमतः & निविष्ट्-a yamun-at-ire % sph-it-a janapad-ayut-a // HV_44.21 // madhur n-ama mah-an -as-id $ d-anavo yudhi durjaya.h & tasya sma sumaharddhy-as-in % mah-ap-adapasa.mtatam \ ghora.m madhuvana.m n-ama # yatr-asau nyavasat tad-a // HV_44.22 // tasya putro mah-an -as-il $ lava.no n-ama d-anava.h & [k: For 23ab, S (except T3.4) subst.: :k] लवणस् तस्य पुत्रो ऽभ्-उन् $ मः-अबलपर्-अक्रमः । *HV_44.23*555 | त्र्-असनः सर्वभ्-उत्-अन्-अं % बले महति तस्थिव्-अन् ॥ HV_44.23 ॥ स तत्र d-अनवः क्र्-इडन् $ वर्षप्-उग्-अन् अनेक/सः & सदैवतगण्-अंल् लोक्-अन् % उद्व्-असयति दर्पितः ॥ HV_44.24 ॥ अयोध्य्-अय्-अम् अयोध्य्-अय्-अं $ r-अमे d-a/सरथौ स्थिते & r-अज्यं /s-असति धर्मज्?ने % r-अक्षस्-अन्-अं भय्-अवहे ॥ HV_44.25 ॥ स d-अनवो बल/स्ल्-अघ्-i $ घोरं वनम् उप्-a/स्रितः & प्रेषय्-अम् -अस r-अम्-अय % d-उतं परुषव्-अदिनम् ॥ HV_44.26 ॥ विषय्-असन्नभ्-उतो ऽस्मि $ तव r-अम रिपु/s च सः & न च s-अमन्तम् इच्छन्ति % r-अज्-अनो बलदर्पितम् ॥ HV_44.27 ॥ r-अज्?n-a r-अजव्रतस्थेन $ प्रज्-अन्-अं /सुभम् इच्छत्-a & जेतव्य्-a रिपवः सर्वे % स्फ्-इतं विषयम् इच्छत्-a ॥ HV_44.28 ॥ अभिषेक्-अर्द्रके/सेन $ r-अज्?n-a र?न्जनक्-अम्यय्-a & जेतव्य्-अन्-इन्द्रिय्-अण्य् -अदौ % तज् जये हि ध्रुवो जयः ॥ HV_44.29 ॥ सम्यग्वर्तितुक्-अमस्य $ वि/सेषेण मः-इपतेः & नय्-अन्-अम् उपदे/सेन % n-अस्ति लोकसमो गुरुः ॥ HV_44.30 ॥ व्यसनेषु जघन्यस्य $ धर्ममध्यस्य dh-इमतः & बलज्येष्ठस्य नृपतेर् % n-अस्ति s-अमन्तजं भयम् ॥ HV_44.31 ॥ सहजैर् बध्यते सर्वः $ प्रवृद्धैर् इन्द्रिय्-अरिभिः & अमित्र्-अण्-अं प्रियकरैर् % मोहैर् अधृतिर् -i/स्वरः ॥ HV_44.32 ॥ यत् त्वय्-a स्त्र्-इकृते मोः-अत् $ सबलो r-अवणो हतः & नैतद् औपयिकं मन्ये % महत् ते कर्म कुत्सितम् ॥ HV_44.33 ॥ वनव्-असप्रवृत्तेन $ यत् त्वय्-a व्रत/s-अलिन्-a & प्रहृतं r-अक्षसे n-इचे % नैष दृष्टः सत्-अं विधिः ॥ HV_44.34 ॥ सत्-अम् अक्रोधजो धर्मः $ /सुभ्-अं नयति सद्गतिम् & यत् त्वय्-a निहतो मोः-अद् % d-उषित्-a/s च वनौकसः ॥ HV_44.35 ॥ स एव r-अवणो धन्यो $ यस् त्वय्-a व्रतच्-अरिण्-a & स्त्र्-इनिमित्तं hato yuddhe % gr-amy-an dharm-an अवेक्षत्-a ॥ HV_44.36 ॥ यदि ते स हतः संख्ये $ दुर्बुद्धिर् अजितेन्द्रियः & युध्यस्व्-अद्य मय्-a s-अर्धं % मृधे यद्य् असि v-इर्यव्-अन् ॥ HV_44.37 ॥ तस्य d-उतस्य तच् छ्रुत्व्-a $ bh-अषितं तत्त्वव्-अदिनः & धैर्य्-अद् असंभ्र्-अन्तवपुः % सस्मितं r-अघवो ऽब्रव्-इत् ॥ HV_44.38 ॥ असद् एतत् त्वय्-a d-उत $ कथितं तस्य गौरव्-अत् & यन् m-अं क्षिपसि दोषेण % ved-atm-अनं च सुस्थिरम् ॥ HV_44.39 ॥ यद्य् अहं सत्पथे m-उढो $ यदि v-a r-अवणो हतः & यदि v-a मे हृत्-a bh-ary-a % tasya k-a paridevan-a // HV_44.40 // na v-a;nm-अत्रेण दुष्यन्ति $ s-अधवः सत्पथे स्थित्-अः & j-अगर्ति च यथ्-a दैवं % सद्-a सत्स्व् इतरेषु च ॥ HV_44.41 ॥ कृतं d-उतेन यत् k-अर्यं $ गच्छ त्वं d-उत m-अचिरम् & n-अत्म/स्ल्-अघिषु n-इचेषु % प्रहरन्त्-इह मद्विध्-अः ॥ HV_44.42 ॥ अयं मम्-अनुजो भ्र्-अत्-a $ /सत्रुघ्नः /सत्रुत्-अपनः & तस्य दैत्यस्य दुर्बुद्धे % मृधे प्रतिकरिष्यति ॥ HV_44.43 ॥ एवम् उक्तः स d-उतस् तु $ ययौ सौमित्रिण्-a सह & अनुज्?n-अतो नरेन्द्रेण % r-अघवेण mah-atman-a ॥ HV_44.44 // sa /s-ighray-अनः संप्र्-अप्तस् $ तद् d-अनववनं महत् & चक्रे निवे/सं saumitrir % van-ante yuddhal-अलसः ॥ HV_44.45 ॥ ततो d-उतस्य वचन्-अत् $ स दैत्यः क्रोधम्-उर्च्छितः & जघने तद् वनं कृत्व्-a % युद्ध्-अय्-अभिमुखः स्थितः ॥ HV_44.46 ॥ तद् युद्धम् अभवद् घोरं $ सौमित्रेर् d-अनवस्य च & उभयोर् एव धृतयोः % /s-उरयो रणम्-उर्धनि ॥ HV_44.47 ॥ तौ /सरैः s-अधुनि/सितैर् $ अन्योन्यम् अभिजघ्नतुः & न च तौ युद्धवैमुख्यं % /स्रमं v-अप्य् उपजग्मतुः ॥ HV_44.48 ॥ अथ सौमित्रिण्-a b-अणैः $ p-इडितो d-अनवो युधि & ततः स /s-उलरहितः % पर्यः-इयत d-अनवः ॥ HV_44.49 ॥ [k: N (except ?N1) S (except M1--3) ins.: :k] sa गृः-इत्व्-a;nku/सं चैव $ देवैर् दत्तवरं रणे । *HV_44.49*556:1 | कर्षणं सर्वभ्-उत्-अन्-अं $ लवणो विरर्-अस ह ॥ *HV_44.49*556:2 | /सिरोधर्-अय्-अं जग्र्-अह $ सो ';न्कु/सेन चकर्ष ह । *HV_44.49*556:3 | प्रवे/सयितुम् -अरब्धो $ लवणो r-अघव्-अनुजम् । *HV_44.49*556:4 | स रुक्मत्सरुम् उद्यम्य $ /सत्रुघ्नः /सत्रुत्-अपनः & /सिर/s चिच्छेद खड्गेन % लवणस्य मः-अमृधे ॥ HV_44.50 ॥ [k: For 50cd, ?N2 V1.3 B1.2(marg) Ds D4.5 subst.: :k] a;nku/सं चैव चिच्छेद $ दैत्यस्य च /सिरो महत् । *HV_44.50*557 | स हत्व्-a d-अनवं संख्ये $ सौमित्रिर् मित्रनन्दनः & तद् वनं तस्य दैत्यस्य % चिच्छेद्-अस्त्रेण बुद्धिम्-अन् ॥ HV_44.51 ॥ छित्त्व्-a वनं स सौमित्रिर् $ निवे/सम् अभिरोचयत् & भव्-अय तस्य दे/सस्य % पुर्-इं परमधर्मवित् ॥ HV_44.52 ॥ तस्मिन् मधुवनस्थ्-अने $ मथुर्-a n-अम s-a पुर्-i & /सत्रुघ्नेन पुर्-a सृष्ट्-a % हत्व्-a तं d-अनवं रणे ॥ HV_44.53 ॥ s-a pur-i paramod-ar-a $ s-अट्टप्र्-अक्-अरतोरण्-a & स्फ्-इत्-a r-अष्ट्रसम्-अक्-इर्ण्-a % समृद्धभवन्-अकुल्-a ॥ HV_44.54 ॥ उद्य्-अनवनसंपन्न्-a $ सुस्-इम्-a सुप्रतिष्ठित्-a & प्र्-अं/सुप्र्-अक्-अरसंपन्न्-a % परिख्-अर्गलमेखल्-a ॥ HV_44.55 ॥ चय्-अट्ट्-alakakey-ur-a $ pr-as-अदवरकुण्डल्-a & सुसंवृतद्व्-अरमुख्-i % चत्वरोद्ग्-अरः-असिन्-i ॥ HV_44.56 ॥ अरोगव्-इरपुरुष्-a $ हस्त्य/स्वरथसंकुल्-a & अर्धचन्द्रप्रत्-इक्-a/s-a % यमुन्-अत्-इर/सोभित्-a ॥ HV_44.57 ॥ पुण्य्-अपणवत्-i दुर्ग्-a $ रत्नसंचयगर्वित्-a & क्षेत्र्-अणि रसवन्त्य् अस्य्-अः % k-अले देव/s च वर्षति ॥ HV_44.58 ॥ [k: T2 इन्स्.: :k] अं/s-अवतरणे वृत्ते $ सुर्-अण्-अं bh-avit-atman-am | *HV_44.58*558:1 | n-ar-अयणं समभ्येत्य $ n-अरदो v-अक्यम् अब्रव्-इत् ॥ *HV_44.58*558:2 | {n-अरदः} yamun-ay-as ta.te ramye $ mathur-a n-ama vi/srut-a | *HV_44.58*558:3 | naran-ar-isamudit-a $ s-a pur-i sma prak-a/sate & निविष्टो विषय/s चैव % /s-उरसेनस् ततो ऽभवत् ॥ HV_44.59 ॥ तस्य्-अं पुर्य्-अं मः-अव्-इर्यो $ r-अज्-a भोजकुलोद्वहः & उग्रसेन इति ख्य्-अतो % मः-असेनपर्-अक्रमः ॥ HV_44.60 ॥ तस्य पुत्रत्वम् -अपन्नो $ यो ऽसौविष्णो त्वय्-a हतः & k-अलनेमिर् मः-अदैत्यः % संग्र्-अमे t-अरक्-अमये ॥ HV_44.61 ॥ कंसो n-अम वि/s-अल्-अक्षो $ भोजवं/सविवर्धनः & r-अज्-a पृथिव्य्-अं विख्य्-अतः % सिंहविस्पष्टविक्रमः ॥ HV_44.62 ॥ r-अज्?n-अं भयंकरो घोरः $ /sa;nkan-इयो मः-इक्षित्-अम् & भयदः सर्वभ्-उत्-अन्-अं % सत्पथ्-अद् b-अह्यत्-अं गतः ॥ HV_44.63 ॥ d-अरुण्-अभिनिवे/सेन $ d-अरुणेन्-अन्तर्-अत्मन्-a & युक्तस् तेनैव दर्पेण % प्रज्-अन्-अं लोमहर्षणः ॥ HV_44.64 ॥ न r-अजधर्म्-अभिरतो $ n-अत्मपक्षसुख्-अवहः & n-अत्मर्-अज्यप्रियकर/s % चण्डः कररुचिः सद्-a ॥ HV_44.65 ॥ स कंसस् तत्र संभ्-उतस् $ त्वय्-a युद्धे पर्-अजितः & [k: T1 G M2--4 इन्स्.: :k] स बध्व्-a पितरं r-अज्-a $ मथुर्-अम् अभ्यरक्षत । *HV_44.66*559 | क्रव्य्-अदो b-अधते लोक्-अन् % -असुरें-अन्तर्-अत्मन्-a ॥ HV_44.66 ॥ यो ऽप्य् असौ हयविक्र्-अन्तो $ हयग्र्-इव इति स्मृतः & के/s-i n-अम हयो j-अतः % स तस्यैव जघन्यजः ॥ HV_44.67 ॥ स दुष्टो हेषितपटुः $ केसर्-i निरवग्रहः & वृन्द्-अवने वसत्य् एको % नृण्-अं m-अंस्-अनि भक्षयन् ॥ HV_44.68 ॥ अरिष्टो बलिपुत्रस् तु $ ककुद्म्-i वृषर्-उपधृक् & गव्-अम् अरित्वम् -अपन्नः % k-अमर्-उप्-i मः-असुरः ॥ HV_44.69 ॥ रिष्टो n-अम दितेः पुत्रो $ वरिष्ठो d-अनवेषु यः & स कु?न्जरत्वम् -अपन्नो % दैत्यः कंसस्य v-अहनः ॥ HV_44.70 ॥ [k: For 70cd, K2--4 ?N V B D (D6 om.) T3.4 subst.: :k] ku?njaratvam ag-ad दैत्यः $ कंसस्यैव स v-अहनः । *HV_44.70*560 | लम्बो n-अमेति विख्य्-अतो $ यो ऽसौदैत्येषु दर्पितः & प्रलम्बो n-अम bh-उत्व्-असौ % वटं bh-अण्ड्-इरम् -a/स्रितः ॥ HV_44.71 ॥ [k: T1.2 G M4 ins.: :k] /sikharo n-ama balav-an $ ya -as-id d-अनवर्षभः । *HV_44.71*561 | खर इत्य् उच्यते दैत्यो $ धेनुकः सो ऽसुरोत्तमः & घोरं t-अलवनं दैत्य/s % चरत्य् उत्स्-अरयन् प्रज्-अः ॥ HV_44.72 ॥ वर्-अह/s च कि/सोर/s च $ t-अव् उभौ d-अनवोत्तमौ & मल्लौ ra;ngagatau तौ तु % j-अतौ c-अण्-उरमुष्टिकौ ॥ HV_44.73 ॥ यौ तौ मय/s च t-अर/s च $ d-अनवौ d-अनव्-अन्तक & प्र्-अग्ज्योतिषे tau bhaumasya % narakasya pure ratau // HV_44.74 // ete daity-a vinihat-as $ tvay-a विष्णो निर्-अकृत्-अः & m-अनुषं वपुर् -अस्थ्-अय % b-अधन्ते भुवि m-अनव्-अन् ॥ HV_44.75 ॥ त्वत्कथ्-अद्वेषिणः sarve $ tvanmay-an ghnanti m-anav-an & tava pras-ad-at तेष्-अं वै % d-अनव्-अन्-अं क्षयो भवेत् ॥ HV_44.76 ॥ तव ते दिवि बिभ्यन्ति $ त्वत्तो बिभ्यन्ति s-अगरे & पृथिव्य्-अं बिभ्यति त्वत्तो % n-अन्यस्य तु कथंचन ॥ HV_44.77 ॥ दुर्वृत्तस्य हतस्य्-अपि $ त्वय्-a n-अन्येन /स्र्-इधर & दिव/s च्युतस्य दैत्यस्य % गतिर् भवति मेदिन्-i ॥ HV_44.78 ॥ व्युत्थितस्य तु मेदिन्य्-अं $ हतस्य नृ/सर्-इरिणः & दुर्लभं स्वर्गगमनं % त्वयि j-अग्रति के/सव ॥ HV_44.79 ॥ तद् -अगच्छ स्वयं विष्णो $ गच्छ्-अव पृथिव्-इतलम् & d-अनव्-अन्-अं विन्-a/s-अय % विसृज्-atm-anam -atman-a // HV_44.80 // m-urtayo hi tav-avyakt-a $ दृ/स्य्-अदृ/स्य्-अः सुरोत्तमैः & t-असु सृष्ट्-as tvay-a dev-अः % संभविष्यन्ति bh-उतले ॥ HV_44.81 ॥ तव्-अवतरणे विष्णो $ कंसः स विन/सिष्यति & setsyate ca sa k-ary-artho % yasy-arthe bh-umir -agat-a // HV_44.82 // त्वं bh-अरते k-अर्यगुरुस् $ त्वं चक्षुस् त्वं पर्-अयणः & तद् -अगच्छ हृष्-इके/स % क्षितौ t-a?n jahi d-anav-an // HV_44.83 // [Colophon] [h: HV (CE) chapter 45, transliterated and proof--read by Horst Brinkhaus, version of December 19, 2002 :h] {vai/संप्-अयन उव्-अच} n-अरदस्य वचः /स्रुत्व्-a $ सस्मितं मधुस्-उदनः & प्रत्युव्-अच /सुभं v-अक्यं % वरेण्यः प्रभुर् -i/स्वरः ॥ HV_45.1 ॥ त्रैलोक्यस्य हित्-अर्थ्-अय $ यन् m-a वदसि n-अरद & तस्य सम्यक्प्रवृत्तस्य % /स्र्-उयत्-अम् उत्तरं वचः ॥ HV_45.2 ॥ विदित्-a देहिनो j-अत्-a $ मयैते भुवि d-अनव्-अः & y-अं y-अं तनुं सम्-अस्थ्-अय % दैत्यः पुष्यति विग्रहम् ॥ HV_45.3 ॥ j-अन्-अमि कंसं संभ्-उतम् $ उग्रसेनसुतं भुवि & के/सिनं c-अपि j-अन्-अमि % दैत्यं तुरगविग्रहम् ॥ HV_45.4 ॥ हस्तिनं चोत्पल्-अप्-इडं $ मल्लौ c-अण्-उरमुष्टिकौ & अरिष्टं चैव j-अन्-अमि % दैत्यं वृषभर्-उपिणम् ॥ HV_45.5 ॥ विदितो मे खर/s चैव $ प्रलम्ब/s च मः-असुरः & s-a च मे विदित्-a विप्र % p-उतन्-a दुहित्-a बलेः ॥ HV_45.6 ॥ k-अलियं c-अपि j-अन्-अमि $ यमुन्-अह्रदगोचरम् & वैनतेयभय्-अद् विप्र % सर्पम् अज्?n-अतर्-उपिणम् ॥ HV_45.7 ॥ विदितो मे जर्-असंधः $ स्थितो m-उर्ध्नि मः-इक्षित्-अम् & प्र्-अग्ज्योतिषपुरे c-अपि % नरकं s-adhu tarkaye // HV_45.8 // [k: ?N2.3 V B Ds D4 T3.4 ins. after 8, D2 cont. after *563: :k] m-अनुषे p-अर्थिवे लोके $ m-अनुषत्वम् up-agatam । *HV_45.8*562 | [k: ?N2.3 V B Ds D4 T3.4 cont., K Dn D1--3.5 T1.2 G M4 ins. after 8: :k] b-अणं च /सोणितपुरे $ गुहप्रतिमतेजसम् । *HV_45.8*563:1 | दृप्तं b-अहुसहस्रेण $ devair api sudurjayam | *HV_45.8*563:2 | [k: T1.2 G M4 cont., M1--3 ins. after 8: :k] /si/sup-अलं च j-अन्-अमि $ तौ हंसडिमकौ तथ्-a । *HV_45.8*564:1 | j-अन्-अमि पौण्ड्रं s-अल्वं च $ तं k-अलयवनं तथ्-a ॥ *HV_45.8*564:2 | एकलव्यं च j-अन्-अमि $ ये c-अन्ये दुष्टच्-अरिणः । *HV_45.8*564:3 | t-अन् सर्व्-अन् निहनिष्य्-ami $ n-atra k-ary-a vic-अरण्-a । *HV_45.8*564:4 | मय्य् -असक्त्-अं च j-अन्-अमि $ bh-अरत्-इं महत्-इं धुरम् & तच् च सर्वं vij-an-ami % yath-a sth-asyanti te नृप्-अः ॥ HV_45.9 ॥ क्षयो भुवि मय्-a दृष्टः $ /सक्रलोके च सत्क्रिय्-a & तेष्-अं पुरुषदेः-अन्-अम् % अपर्-अवृत्तिवर्तिन्-अम् ॥ HV_45.10 ॥ संप्रवेक्ष्य्-अम्य् अहं योगम् $ -अत्मन/s च परस्य च & संप्र्-अप्य p-अर्थिवं लोकं % m-अनुषत्वम् उप्-अगतः ॥ HV_45.11 ॥ कंस्-अद्-इं/s c-अपि t-अन् सर्व्-अन् $ वधिष्य्-अमि मः-असुर्-अन् & तेन तेन विध्-अनेन % येन यः /s-अन्तिम् एष्यति ॥ HV_45.12 ॥ अनुप्रवि/स्य योगेन $ t-अस् t-a हि गतयो मम & अम्-इष्-अम् अमरेन्द्र्-अण्-अं % हन्तव्य्-a रिपवो युधि ॥ HV_45.13 ॥ जगत्यर्थे कृतो यो ऽयम् $ अं/सोत्सर्गो मः-अत्मभिः & सुरदेवर्षिगन्धर्वैर् % एतच् c-अनुमतं मम ॥ HV_45.14 ॥ विनि/स्चयो हि प्र्-अग् एव $ n-अरद्-अयं कृतो मय्-a & निव्-असं तु न मे ब्रह्म्-a % विदध्-अति पित्-अमहः ॥ HV_45.15 ॥ यत्र दे/से यथ्-a j-अतो $ येन वेषेण v-a वसन् & t-अन् अहं समरे हन्य्-अं % तन् मे ब्र्-उहि पित्-अमह ॥ HV_45.16 ॥ {ब्रह्मोव्-अच} n-अर्-अयणेमं सिद्ध्-अर्थम् $ उप्-अयं /सृणु मे विभो & भुवि यस् ते जनयित्-a % जनन्-i च भविष्यति ॥ HV_45.17 ॥ यत्र वै त्वं मः-अब्-अहो $ j-अतः कुलकरो भुवि & y-अदव्-अन्-अं महद्वं/सम् % अखिलं dh-अरयिष्यसि ॥ HV_45.18 ॥ t-अं/s c-asur-an samuts-adya $ वं/सं कृत्व्-अत्मनो महत् & स्थ्-अपयिष्यसि mary-ad-अं % नृण्-अं तन् मे नि/s-अमय ॥ HV_45.19 ॥ पुर्-a हि क/स्यपो विष्णो $ वरुणस्य मः-अत्मनः & जः-अर यज्?निय्-a g-अवः % पयोद्-a/s च मः-अमखे ॥ HV_45.20 ॥ अदितिः surabhi/s cobhe $ dve bh-arye ka/syapasya tu & prad-iyam-an-a g-as t-as tu % naicchat-अं वरुणस्य वै ॥ HV_45.21 ॥ ततो m-अं वरुणो ऽभ्येत्य $ प्रणम्य /सिरस्-अनतः & उव्-अच भगवन् g-अवो % गुरुण्-a मे हृत्-a इति ॥ HV_45.22 ॥ कृतक्-aryo hi g-as t-as tu $ n-anuj-an-ati me गुरुः & अन्ववर्तत bh-अर्ये द्वे % अदितिं सुरभिं तथ्-a ॥ HV_45.23 ॥ मम t-a ह्य् अक्षय्-a g-अवो $ दिव्य्-अः k-amadugh-a vibho & caranti sag-ar-an sarv-an % रक्षित्-अः स्वेन तेजस्-a ॥ HV_45.24 ॥ कस् t-a धर्षयितुं /सक्तो $ मम g-अः क/स्यप्-अद् ऋते & अक्षयं y-अः क्षरन्त्य् अग्रं % पयो देव्-अमृतोपमम् ॥ HV_45.25 ॥ प्रभुर् v-a व्युत्थितो ब्रह्मन् $ गुरुर् v-a यदि वेतरः & त्वय्-a नियम्य्-अः सर्वे वै % त्वं हि नः परम्-a गतिः ॥ HV_45.26 ॥ यदि प्रभवत्-अं दण्डो $ लोके k-अर्यम् अज्-अनत्-अम् & न विद्यते लोकगुरो % न स्युर् वै लोकसेतवः ॥ HV_45.27 ॥ यथ्-a v-अस्तु तथ्-a v-अस्तु $ कर्तव्ये भगव्-अन् प्रभुः & मम g-अवः प्रत्-इयन्त्-अं % ततो गन्त्-अस्मि s-अगरम् ॥ HV_45.28 ॥ यस् ते ऽत्म्-a देवत्-a g-अवो $ y-a g-अवः स त्वम् अव्ययम् & लोक्-अन्-अं त्वत्प्रवृत्त्-अन्-अम् % एकं गोब्र्-अह्मणं स्मृतम् ॥ HV_45.29 ॥ त्र्-अतव्य्-अः प्रथमं g-avas $ tr-at-as tr-ayanti t-a dvij-an & gobr-अह्मणपरित्र्-अण्-अत् % परित्र्-अतं जगद् भवेत् ॥ HV_45.30 ॥ इत्य् अम्बुपतिन्-a प्रोक्तो $ वरुणेन्-अहम् अच्युत & गव्-अं k-अरणतत्त्वज्?नः % क/स्यपे /s-अपम् उत्सृजम् ॥ HV_45.31 ॥ येन्-अं/सेन हृत्-a g-अवः $ क/स्यपेन मः-अत्मन्-a & स तेन्-अं/सेन जगत्-इं % गत्व्-a गोपत्वम् एष्यति ॥ HV_45.32 ॥ y-a च s-a सुरभिर् n-अम $ y-अदिति/s च सुर्-अरणिः & ते ऽप्य् उभे तस्य वै bh-अर्ये % सह तेनैव y-अस्यतः ॥ HV_45.33 ॥ [k: K1(marg.).2.3 ?N2.3 V B Dn Ds D1.2.4.5 T3.4 ins.: :k] t-abhy-अं सह स गोपत्वे $ क/स्यपो भुवि रंस्यते । *HV_45.33*565 | तद् अस्य क/स्यपस्य्-अं/सस् $ तेजस्-a क/स्यपोपमः & वसुदेव इति ख्य्-अतो % गोषु तिष्ठति bh-utale ॥ HV_45.34 // girir govardhano n-ama $ mathur-ay-as tv ad-उरतः & तत्र्-असौ गोषु निरतः % कंसस्य करद्-अयकः ॥ HV_45.35 ॥ tasya bh-ary-अद्वयं चैव $ अदितिः सुरभिस् तथ्-a & देवक्-i रोहिण्-i चैव % वसुदेवस्य dh-इमतः ॥ HV_45.36 ॥ [k: K3 Dn D2--5 ins.: :k] surabh-i रोहिण्-i देव्-i $ c-अदितिर् देवक्-i त्व् अभ्-उत् । *HV_45.36*566 | तत्र्-अवतर लोक्-अन्-अं $ भव्-अय मधुस्-उदन & जय्-a/s-इर्वचनैस् त्व् एते % वर्धयन्ति दिवौकसः ॥ HV_45.37 ॥ -atm-anam -atman-a hi tvam $ avat-arya mah-italam & devak-इं रोहिण्-इं चैव % गर्भ्-अभ्य्-अं परितोषय ॥ HV_45.38 ॥ तत्र त्वं /सि/सुर् एव्-अदौ $ गोप्-अलकृतलक्षणः & vardhayasva mah-ab-aho % pur-a traivikrame yath-a // HV_45.39 // ch-adayitv-atman-atm-ana.m $ m-ayay-a yogar-upay-a & gopakany-asahasr-a.ni % ramaya.m/s cara medin-im // HV_45.40 // g-a/s ca te रक्षतो विष्णो $ वन्-अनि परिध्-अवतः & वनम्-अल्-अपरिक्षिप्तं % धन्य्-a द्रक्ष्यन्ति ते वपुः ॥ HV_45.41 ॥ [k: T1.2 G1--3.5 M इन्स्.: :k] p-इत्-अम्बरधरं चैव $ n-इलकु?न्चितम्-उर्धजम् । *HV_45.41*567:1 | वनम्-अल्-अकृतोरस्कं $ मय्-उरव्यजन्-अकुलम् । *HV_45.41*567:2 | विष्णो पद्मपल्-a/s-अक्ष $ गोप्-अलवसतिं गते & b-अले त्वयि मः-अब्-अहो % लोको b-अलत्वम् एष्यति ॥ HV_45.42 ॥ त्वद्भक्त्-अः पुण्डर्-इक्-अक्ष $ तव चित्तव/s-अनुग्-अः & [k: K3 ?N2.3 V B Dn D2.5(marg.) ins.: :k] गोषु गोप्-a भविष्यन्ति $ सः-अय्-अः सततं तव । *HV_45.43*568 | वने c-अरयतो g-अस् तु % गोष्ठ्-अं/s च परिध्-अवतः \ मज्जतो यमुन्-अय्-अं च # रतिम् -अप्स्यन्ति ते त्वयि ॥ HV_45.43 ॥ j-इवितं वसुदेवस्य $ भविष्यति सुज्-इवितम् & यस् त्वय्-a t-अत इत्य् उक्तः % पुत्र इत्य् एव वक्ष्यति ॥ HV_45.44 ॥ [k: S ins. after 44, G(ed.) after 41: :k] sa hi dhanyataro loke $ yasya त्वं पुत्रत्-अं गतः । *HV_45.44*569:1 | स हि पुण्यकृत्-अं /स्रेष्ठो $ यस् त्व्-अं पुत्रेति k-इर्तयेत् ॥ *HV_45.44*569:2 | ये नमस्यन्ति देव त्व्-अं $ गोप्-अलकृतलक्षणम् । *HV_45.44*569:3 | ते हि पुण्यकृत्-अं /स्रेष्ठ्-अः $ प्रणम्य्-अः सर्वजन्तुभिः । *HV_45.44*569:4 | अथ v-a कस्य पुत्रत्वं $ गच्छेरन् यत्र क/स्यप्-अत् & k-a च dh-अरयितुं /सक्त्-a % विष्णो त्व्-अम् अदितिं विन्-a ॥ HV_45.45 ॥ योगेन्-अत्मसमुत्थेन $ त्वं गच्छ विजय्-अय वै & वयम् अप्य् -अलयं स्वं % gacch-amo madhus-udana // HV_45.46 // [k: T G1.2.4.5 M ins. after 46, G3 after 48ab: :k] ity uktv-a devadeve/सं $ ब्रह्म्-a लोकपित्-अमहः । *HV_45.46*570:1 | जग्-अम स प्रभुर् गेहं $ देव्-a/s c-अपि यथ्-अगतम् । *HV_45.46*570:2 | स देव्-अन् अभ्यनुज्?n-अय $ विविक्ते त्रिदिव्-अलये & जग्-अम विष्णुः स्वं दे/सं % क्ष्-इरोदस्योत्तर्-अं दि/सम् ॥ HV_45.47 ॥ तत्रैव p-अर्वत्-i n-अम $ गुः-a मेरोः सुदुर्गम्-a & त्रिभिस् तस्यैव विक्र्-अन्तैर् % नित्यं पर्वसु p-उजित्-a ॥ HV_45.48 ॥ पुर्-अणं तत्र विन्यस्य $ देहं हरिर् उद्-अरध्-इः & -अत्म्-अनं योजय्-अम् -अस % वसुदेवगृहे प्रभुः ॥ HV_45.49 ॥ [Colophon] [h: HV (CE) ch. 46, transliterated by Peter Schreiner; version March 4, 2002. Not yet proof--read. :h] [k: Before the ref., Poona ed. ins. the introductory mantra; while G(ed.) ins.: :k] ||* /sr-ir astu *|| ||* /sr-iv-ajivadan-aya नमः *॥ ॥* अथ द्वित्-इयं विष्णुपर्व सम्-अरभ्यते *॥ वेदव्य्-असगुण्-अव्-अस $ विद्य्-अध्-i/स सत्-अं व/स । *HV_46.0*571:1 | m-अं निर्-a/सं गतक्ले/सं $ कुर्वन् -a/सं हरे ऽनि/सम् । *HV_46.0*571:2 | {वै/संप्-अयण उव्-अच} j?n-अत्व्-a विष्णुं क्षितिगतं $ bh-अग्-अं/s च त्रिदिवौकस्-अम् & विन्-a/स/संस्-i कंसस्य % n-अरदो मथुर्-अं ययौ ॥ HV_46.1 ॥ त्रिविष्टप्-अद् -अपतितो $ मथुरोपवने स्थितः & प्रेषय्-अम् -अस कंसस्य % ugrasenasutasya vai // HV_46.2 // [k: K3 ?N2.3 V B D(D6 om.) T3.4 ins. after 2; G(ed.) cont. after *573: :k] sa d-उतः कथय्-अम् -अस $ मुनेर् -अगमनं नृपे । *HV_46.2*572 | [k: On the other hand, T1.2 G M G(ed.) ins. after 2: :k] dv-अःस्थं विदितविस्त्-अरं $ द्व्-अरि तिष्ठति n-अरदः । *HV_46.2*573:1 | इति /स्रुत्व्-a स कंसस्य $ द्व्-अरप्-अलस् त्वरन्न् इव ॥ *HV_46.2*573:2 | गत्व्-a तु त्वरितं r-अजन्न् $ उव्-अच मधुरे/स्वरम् । *HV_46.2*573:3 | एष तिष्ठति r-अजेन्द्र $ n-अरदो लोकन्-अरदः । *HV_46.2*573:4 | स n-अरदस्य्-अगमनं $ /स्रुत्व्-a त्वरितविक्रमः & निर्गज्-अम्-असुरः कंसः % स्वपुर्य्-अः पद्मलोचनः ॥ HV_46.3 ॥ स ददर्/s-अतिथिं /स्ल्-अघ्यं $ देवर्षिं v-इतकल्मषम् & तेजस्-a ज्वलन्-अक्-अरं % वपुष्-a s-उर्यवर्चसम् ॥ HV_46.4 ॥ सो ऽभिव्-अद्यर्षये तस्मै $ p-उज्-अं चक्रे यथ्-अविधि & -असनं c-अग्निवर्ण्-अभं % विसृज्योपजः-अर वै ॥ HV_46.5 ॥ निषस्-अद्-असने तस्मिन् $ स वै /सक्रसखो मुनिः & उव्-अच चोग्रसेनस्य % सुतं परमकोपनम् ॥ HV_46.6 ॥ p-उजितो ऽहं त्वय्-a v-इर $ विधिदृष्टेन कर्मण्-a & गते त्व् एवं मम वचः % /स्र्-उयत्-अं गृह्यत्-अं ca vai ॥ HV_46.7 // [k: For 7cd, T3 subst.: :k] एवं गते मः-अर्-अज $ /स्र्-उयत्-अं वचनं मम । *HV_46.7*574 | अनुसृत्य दिवो लोक्-अन् $ अहं ब्रह्मपुरोगम्-अन् & गतः s-उर्यसखं t-अत % विपुलं मेरुपर्वतम् ॥ HV_46.8 ॥ सनन्दनवनं चैव $ दृष्ट्व्-a चैत्ररथं वनम् & -अप्लुतं me sut-irth-asu % saritsu saha दैवतैः ॥ HV_46.9 ॥ दिव्य्-a त्रिध्-अर्-a दृष्ट्-a मे $ पुण्य्-a tripathag-a nad-i & [k: For 10ab, T1.2 G M4 subst.: :k] divy-अं त्रिपथग्-अं दृष्ट्व्-a $ पुण्य्-अं bh-अगिरथ्-इं nad-im । *HV_46.10ab*575 | [k: While T3 M1--3 subst. for 10ab: :k] divy-a tripathag-a d.r.s.t-a $ pu.ny-a bh-ag-irath-i nad-i | *HV_46.10ab*576 | [k: After 10ab, N (except /S1 K4 ?N1; D6 om.) T G M4 ins.: :k] स्मरण्-अद् एव सर्वेष्-अम् $ अंहस्-अं y-a विभेदिन्-i । *HV_46.10ab*577 | उपस्पृष्टं च t-इर्थेषु % दिव्येषु च यथ्-अक्रमम् ॥ HV_46.10 ॥ दृष्टं मे ब्रह्मसदनं $ ब्रह्मर्षिगणसेवितम् & देवगन्धर्वनिर्घोषैर् % अप्सरोभि/s च n-अदितम् ॥ HV_46.11 ॥ सो ऽहं कद्-अचिद् देव्-अन्-अं $ सम्-अजं मेरुम्-उर्धनि & संगृह्य v-इण्-अं संसक्त्-अम् % अगच्छं ब्रह्मणः सभ्-अम् ॥ HV_46.12 ॥ सो ऽहं तत्र सितोष्ण्-इष्-अन् $ n-अन्-अरत्नविभ्-उषित्-an & divy-asanagat-an dev-an % apa/स्यं सपित्-अमः-अन् ॥ HV_46.13 ॥ तत्र मनत्रयत्-अम् एवं $ देवत्-अन्-अं मय्-a /स्रुतः & भवतः s-अनुगस्येह % वधोप-अयः सुद्-अरुणः ॥ HV_46.14 ॥ तत्रैष्-a देवक्-i y-a ते $ मथुर्-अय्-अं पितृष्वस्-a & अस्य्-a गर्भो '.स्टमः कंस % स ते मृत्युर् भविष्यति ॥ HV_46.15 ॥ देव्-अन्-अं स तु सर्वस्वं $ त्रिदिवस्य गति/s च सः & परं रहस्यं देव्-अन्-अं % स ते मृत्युर् भविष्यति ॥ HV_46.16 ॥ परतो ऽपि परस् त्व् एष्-अं $ स्वयंभ्-u/s च सवयंभुव्-अम् & ततस् ते तन् महद् bh-उतं % दिव्यं न कथय्-अम्य् अहम् ॥ HV_46.17 ॥ /स्ल्-अघ्य/s च स हि ते मृत्युर् $ bh-उतप्-उर्व/s च तं स्मर & यत्न/s च क्रियत्-अं कंस % गर्भस्थे यदि /सक्यते ॥ HV_46.18 ॥ एष्-a मे त्वद्गत्-a प्र्-इतिर् $ इत्यर्थं c-अहम् -अगतः & भुज्यन्त्-अं सर्वक्-अम्-अर्थ्-अः % svasti te 'stu vraj-amy aham // HV_46.19 // [k: After 19c, S (except T2.4) ins.: :k] d-asyant-अं d-अनविस्तर्-अः । *HV_46.19c*578:1 |* भुज्यन्त्-अं कंस k-अम्-a/s च । *HV_46.19c*578:2 |* इत्य् उक्त्व्-a n-अरदे y-अते $ तस्य v-अक्यं विचिन्तयन् & जः-असोच्चैस् ततः कंसः % पक्-a/सद/सन/s चिरम् ॥ HV_46.20 ॥ सस्मितं चेव प्रोव्-अच $ भृत्य्-अन्-अम् अग्रतः स्थितः & h-अस्यः खलु स सत्त्वेषु % n-अरदो न वि/s-अरदः ॥ HV_46.21 ॥ n-अहं bh-इषयितुं /सक्यो $ देवैर् अपि सव्-असवैः & -अहवस्थः /सय्-अनो v-a % प्रमतो मत्त एव v-a ॥ HV_46.22 // यो ऽहं dorbhy-am ud-ar-abhy-अं $ क्षोभये ऽहं धर्-अम् इम्-अम् & को ऽस्ति यो m-अनुषे लोके % m-अं क्षोभयितुम् उत्सहेत् ॥ HV_46.23 ॥ अद्यप्रभृति bh-उत्-अन्-अम् $ एष देव्-अनुवर्तिन्-अम् & नृपक्षिप/सुसंघ्-अन्-अं % करोमि कदनं महत् ॥ HV_46.24 ॥ -अज्?n-अप्यत्-अं हयः के/s-i $ प्रलम्बो धेनुकस् तथ्-a & अरिष्टो वृषभ/s चैव % p-उतन्-a k-अलियस् तथ्-a ॥ HV_46.25 ॥ अटध्वं प्ठिव्-इं कृत्स्न्-अं $ यथेष्टं k-अमर्-उपिणः & प्रहरध्वं च सर्वेषु % ये ऽस्म्-अकं पक्षद्-उषक्-अः ॥ HV_46.26 ॥ garbhasth-an-am api gatir $ vij?ney-a bhuvi dehin-am & n-aradena hi garbhebhyo % भयं नः समुद्-अहृतम् ॥ HV_46.27 ॥ भवन्तो हि यथ्-अक्-अमं $ मोदन्त्-अं विगतज्वर्-अः & m-अं च वो n-अथम् -a/स्रित्य % n-अस्ति देवकृतं भयम् ॥ HV_46.28 ॥ स तु केलिकिलो विप्रो $ भेद/s-इल/s च n-अरदः & सु/स्लिष्ट्-अन् अपि लोकेषु % भेदयंल् लभते रतिम् ॥ HV_46.29 ॥ कण्ड्-उयम्-अनः सततं $ लोक्-अन् अटति च?न्चलः & घटय्-अनो नरेन्द्र्-अण्-अं % तन्त्र्-इवैर्-अणि चैव ह ॥ HV_46.30 ॥ एवं स विलपन्न् एव $ v-a;nm-अत्रेण तु केवलम् & विवे/स कंसो भवनं % dahyam-anena cetas-a // HV_46.31 // [h: HV (CE) ch. 47, transliterated by Peter Schreiner; version March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} सो -अज्?n-अपयत संरब्धः $ saciv-an -atmano hit-an & yatt-a bhavata sarve vai % devaky-a garabhak.rntane // HV_47.1 // pratham-ad eva hantavy-a $ garbh-as te sarva eva hi & m-ul-ad eva hi हन्तव्यः % सो ऽनर्थो यत्र सं/सयः ॥ HV_47.2 ॥ देवक्-i च गृहे गुप्त्-a $ प्रच्छन्नैर् अभिरक्षित्-a & स्वैरं चरतु विस्रब्ध्-a % मद्बलैर् यत्नम् -अस्थितैः ॥ HV_47.3 ॥ m-as-an vai pu.spam-as-ad-in $ गणयन्तु मम स्त्रियः & परिण्-अमे तु गर्भस्य % /सेषं j?n-अस्य्-अमहे वयम् ॥ HV_47.4 ॥ वसुदेव/s च संरक्ष्यः $ स्त्र्-इसन्-अथ्-अस्तु bh-उमिषु & अप्रमत्तैर् मम हितै % r-अत्र्-अव् अहनि चैव ह \ स्त्र्-इभिर् वर्षवरै/s चैव # वक्तव्यं न च k-अरणम् ॥ HV_47.5 ॥ एष m-अनुषको यत्नो $ m-अनुषैर् एव s-अध्यते & /स्र्-उयत्-अं येन दैवं हि % मद्विधैः प्रतिहन्यते ॥ HV_47.6 ॥ मन्त्रग्र्-अमैः सुविहितैर् $ औषधै/s च सुयोजितैः & यत्नेन c-अनुक्-उलेन % दैवम् अप्य् अनुवर्तते ॥ HV_47.7 ॥ एवं स यत्नव्-अन् कंसो $ देवक्-इगर्भकृन्तने & bhayena mantray-am -asa % /srut-artho n-arad-at sa vai // HV_47.8 // [k: After 8, D6 S (except T3.4) ins.: :k] atha brahmatan-ujas tu $ n-arado मुनिपुंगवः । *HV_47.8*579:1 | विष्णवे सर्वम् -अचख्यौ $ यथ्-a कंसविचेष्टितम् । *HV_47.8*579:2 | एवं /स्रुत्व्-a प्रयत्नं वै $ कंसस्य्-अरिष्टसंज्?nitam & [k: For 9ab, D6 S (except T3.4) subst.: :k] /srutvaiva कंसर्-अजस्य $ चेष्टितं जगत्-इपतिः । *HV_47.9ab*580 | अन्तर्ध्-अनं गतो विष्णु/s % cintay-am -asa v-iryav-an // HV_47.9 // saptem-an devak-igarbh-an $ bhojaputro वधिष्यति & अष्टमे च मय्-a गर्भे % k-अर्यम् -अध्-अनम् -अत्मनः ॥ HV_47.10 ॥ तस्य चिन्तयतस् त्व् एवं $ p-अत्-अलम् अगमन् मनः & यत्र ते गर्भ/सयन्-अः % षद्गर्भ्-a n-अम d-अनव्-अः ॥ HV_47.11 ॥ विक्र्-अन्तवपुषो d-ipt-as $ te ऽमृतप्र्-a/सनोपम्-अः & अमरप्रतिम्-a युद्धे % पुत्र्-a वै k-अलनेमिनः ॥ HV_47.12 ॥ [k: After 12, all Mss. (except /S1 M1--3; G4 damaged) ins.: :k] -अर्यकं वै परित्यज्य $ हिरण्यक/सिपुं pur-a । *HV_47.12*581 | up-as-अं चक्रिरे दैत्य्-अः $ pur-a lokapit-amaham & tapyam-an-as tapas t-इव्रं % जट्-अमण्डलध्-अरिणः ॥ HV_47.13 ॥ [k: After 13, D6 S (except T3.4) ins.: :k] sam-अः सहस्रम् अयुतम् $ अम्बुव्-अयुविच्-अरिणः । *HV_47.13*582 | तेष्-अं प्र्-इतो ऽभवद् ब्रह्म्-a $ षद्गर्भ्-अण्-अं वरं dadau & [k: ?N (except /S1) T G1.3--5 M4 G2 ins.: :k] {brahmov-aca} bho bho d-anava/s-ard-ul-as $ tapas-अहं सुतोषितः । *HV_47.14ab*583 | ब्र्-उत वो यस्य यः k-अमः % को वरो वः प्रद्-इयत्-अं ॥ HV_47.14 ॥ te tu sarve sam-an-arth-a $ daity-a brahm-अणम् अब्रुवन् & यदि नो भगव्-अन् प्र्-इतः % /स्र्-उयत्-अं नो वरो वरः ॥ HV_47.15 ॥ अवध्य्-अः स्य्-अम भगवन् $ दैवतैः समहौरगैः & /s-अपप्रहरणइ/s c-अपि % नियतैः परमर्षिभिः ॥ HV_47.16 ॥ यक्षगन्धर्वपतिभिः $ सिद्धच्-अरणम्-अनवैः & m-a bh-ud vadho no bhagavan % dad-asi yadi no varam // HV_47.17 // t-an uv-aca tato brahm-a $ supr-iten-antar-atman-a & bhavadbhir yad इदं प्रोक्तं % सर्वम् एतद् भविष्यति ॥ HV_47.18 ॥ षड्गर्भ्-अण्-अं वरं दस्त्त्व्-a $ स्वयंभ्-उस् त्रिदिवं गतः & ततो हिरण्यक/सिपुः % सरोषो v-अक्यम् आब्रव्-इत् ॥ HV_47.19 ॥ m-अम् उत्सृज्य वरो यस्म्-अद् $ वृतो वः पद्मसंभव्-at & tasm-ad vas ty-अजितः स्नेहः % /सत्रुभ्-उत्-अंस् त्यज्-अम्य् अहम् ॥ HV_47.20 ॥ षड्गर्भ्-a इति यो यं वः $ /सब्दः पित्र्-अभिवर्धितः & स एव वो गर्भगत्-अन् % पित्-a सर्व्-अन् वधिष्यति ॥ HV_47.21 ॥ षड् एव देवक्-इगर्भ्-अः $ षद्गर्भ्-a वै मः-असुर्-अः & भविष्यन्ति ततः कंसो % गर्भस्थ्-अन् वो वधिष्यति ॥ HV_47.22 ॥ [k: D6 S इन्स्.: :k] /सप्त्व्-a चैवं ततो दैत्य्-अन् $ दैत्ये/सो रोषम्-उर्च्छितः । *HV_47.22*584:1 | p-अत्-अले जलगर्भस्थ्-अं/s $ चक्-अर्-अमितविक्रमः । *HV_47.22*584:2 | j?n-अत्व्-a हरिस् तु तं /s-अपं $ कंसस्य च विनि/स्चयम् । *HV_47.22*584:3 | जग्-अम्-अथ ततो विष्णुः $ p-अत्-अलं यत्र ते /सुर्-अः & षड्गर्भ्-अः संयत्-अः सन्ति % जलगर्भगृहे/सय्-अः ॥ HV_47.23 ॥ sa dadar/sa jale supt-an $ .sa.dgarbh-an garbhasa.msthit-an & nidray-a k-alar-upi.ny-a % sarv-an antarhit-an iva // HV_47.24 // svapnar-उपेण तेष्-अं वै $ विष्णुर् देः-अन् अथ्-अवि/सत् & प्र्-अणे/स्वर्-अं/s च निष्कृष्य % निद्र्-अयै प्रददौ तद्-a ॥ HV_47.25 ॥ t-अं चोव्-अच तद्-a निद्र्-अं $ विष्णुः सत्यपर्-अक्रमः & गच्छ निद्रे मयोत्सृष्ट्-a % devak-ibhavan-antikam // HV_47.26 // im-an pr-अणे/स्वर्-अन् गृह्य $ षड्गर्भ्-अन् n-अम देहिनः & [k: K N V B2 Dn Ds D1.4.5 G4 ins. after 27a, D6 after 27b: :k] षड्गर्भ्-अन् d-अनवोत्तम्-अन् । *HV_47.27a*585:1 |* सर्वप्र्-अणे/स्वर्-i चैव । *HV_47.27a*585:2 |* षट्सु गर्भेषु देवक्य्-a % योजयस्व यथ्-अक्रमम् ॥ HV_47.27 ॥ j-अतेष्व् एतेषु गर्भेषु $ n-इतेषु च यमक्षयम् & कंसस्य विफले यत्ने % देवक्य्-अः सफले /स्रमे ॥ HV_47.28 ॥ प्रस्-अदं ते करिष्य्-अमि $ मत्प्रस्-अदसमं भुवि & येन सर्वस्य लोकस्य % देवि देव्-i भव्-इष्यसि ॥ HV_47.29 ॥ [k: D6 S (except T3.4) ins.: :k] भविष्यन्ति मम्-अस्र्-अणि $ तथ्-a b-अहुस्थित्-अनि ते । *HV_47.29*586:1 | /s-ar;nga/sa;nkhagad-अचक्र+ $ +मुसलं /s-उलम् एव च । *HV_47.29*586:2 | सप्तमो देवक्-इगर्भो $ यो '.m/सः सौम्यो मम्-अग्रजः & स संक्र्-अमयितव्यस् ते % सप्तमे m-असि रोहिण्-इम् ॥ HV_47.30 ॥ संकर्षण्-अत् तु गर्भस्य $ स तु संकर्षणो युव्-a & भविष्यत्य् अग्रजो भ्र्-अत्-a % मम /s-इत्-अं/सुदर्/सनः ॥ HV_47.31 ॥ पतितो देवक्-इगर्भः $ सप्तमो ऽयं भय्-अद् इति & अष्टमे मयि गर्भस्थे % कंसो यत्नं करिष्यति ॥ HV_47.32 ॥ y-a तु s-a नन्दगोपस्य $ दयित्-a कंसगोपतेः & य/सोद्-a n-अम भद्रं te % bh-ary-a gopakulodvah-a // HV_47.33 // tasy-as त्वं नवमो ऽस्म्-अकं $ कुले गर्भो भविष्यसि & नवम्य्-अम् एव संज्-अतो % कृष्णपक्षस्य वै तिथौ ॥ HV_47.34 ॥ अहं त्व् अभिजितो योगे $ नि/s-अय्-a यौवने गते & अर्धर्-अत्रे करिष्य्-अमि % गर्भमोक्षं यथ्-असुखम् ॥ HV_47.35 ॥ अष्टमस्य तु m-असस्य $ j-अत्-अव् -अव्-अं ततः samam & pr-apsy-avo garabhavyaty-असं % प्र्-अप्ते कंसस्य /ससने ॥ HV_47.36 ॥ अहं य/सोद्-अं y-अस्य्-अमि $ त्वं देवि भज देवक्-इम् & -अवयोर् गर्भव्यत्य्-असे % कंसो गच्छतु m-उढत्-अम् ॥ HV_47.37 ॥ ततस् त्व्-अं गृह्य चरणे $ /सिल्-अय्-अं निरसिष्यति & [k: S except T3.4 ins.: :k] tatas तद्धस्तविभ्रष्ट्-a $ मद्योग्-अद् भवित्-a /सुभ्-a । *HV_47.38ab*587 | निरस्यम्-अन्-a गगने % स्थ्-अनं प्र्-अप्स्यसि /s-a/स्वतम् ॥ HV_47.38 ॥ मच्छव्-इसदृ/s-i कृष्ण्-a $ संकर्षणसम्-anan-a & bibhrat-i vipul-an b-ah-un % mama b-ah-upaam-an bhuvi // HV_47.39 // tri/सिखं /s-उलम् उद्यम्य $ खड्गं च कनकत्सरुम् & p-अत्र्-इं च p-उर्ण्-अं मधुनः % pa;nkaja.m च सुनिर्मलम् ॥ HV_47.40 ॥ वस्-अन्-a मेचकं क्षौमं $ p-इतेनोत्तरव्-असस्-a & /स/सिर/स्मिप्रक्-a/सेन % h-अरेणोरसि r-अजत्-a ॥ HV_47.41 ॥ दिव्यकुण्डलप्-उर्ण्-अभ्य्-अं $ /स्रवण्-अभ्य्-अं विभ्-उषित्-a & चन्द्रस्-अपत्न्यभ्-उतेन % त्वं मुखेन विर्-अजित्-a ॥ HV_47.42 ॥ मुकुटेन त्रिचक्रेण $ के/सबन्धेन /सोभित्-a & भुजग्-अभोगनिर्घोषैर् % b-अहुभिः परिघोपमैः ॥ HV_47.43 ॥ [k: K ?N2.3 V B Dn Ds D1--5 T3.4 subst.: :k] bhujag-abhair bhujair bh-imair $ bh-उषयन्त्-i दि/सो द/स । *HV_47.43*588 | [k: D6 T1.2 G M इन्स्.: :k] अष्टभिः /सोभयन्त्य् उग्रैः $ /s-ar;ngacakr-असिध्-अरिभिः । *HV_47.43*589 | ध्वजेन /सिखिबर्ह्-अण्-अम् $ उच्छ्रितेन सम्-इपतः & a;ngajena may-ur-अण्-अम् % a;ngadena च bh-अस्वत्-a ॥ HV_47.44 ॥ k-इर्ण्-a bh-उतगणैर् घोरैर् $ मन्निदे/s-अनुवर्तिन्-i & कौम्-अरं व्रतम् -अस्थ्-अय % अत्रिदिवं त्वं गमिष्यसि ॥ HV_47.45 ॥ तत्र त्व्-अं /सतदृक् /सक्रो $ मत्प्रदिष्टेन कर्मण्-a & अभिषेकेण दिव्येन % दैवतैः सह योक्ष्यते ॥ HV_47.46 ॥ तत्रैव त्व्-अं भगिन्यर्थे $ ग्रहिष्यति स v-असवः & कु/सिकस्य तु गोत्रेण % कौ/सिक्-i त्वं भविष्यसि ॥ HV_47.47 ॥ स ते विन्ध्ये नग/स्रेष्ठे $ स्थ्-अनं d-अस्यति /s-a/स्वतम् & ततः स्थ्-अनसहस्रेऐस् त्वं % पृथिव्-इं /सोभयिष्यसि ॥ HV_47.48 ॥ ततः सुम्भनिसुम्भौ अ $ d-अनवौ नगच्-अर्तिणौ & तौ च कृत्व्-a मनसि m-अं % s-अनुगौ n-a/सयिष्यसि ॥ HV_47.49 ॥ त्रैलोक्यच्-अरिण्-i s-a त्वं $ भुवि सत्योपय्-अचित्-a & भविष्यसि mah-abh-age % varad-a k-amar-upi.n-i // HV_47.50 // k.rt-anuy-atr-a bh-utais त्वं $ नित्यं m-अंसबलिप्रिय्-a & तिथौ नवम्य्-अं p-उज्-अं च % प्र्-अप्स्यसे सप/सुक्रिय्-अम् ॥ HV_47.51 ॥ ये च त्व्-अं मत्प्रभ्-अवज्?n-अः $ प्रणमिष्यन्ति m-अनव्-अः & न तेष्-अं दुर्लभं किंचित् % पुत्रतो धनतो ऽपि v-a ॥ HV_47.52 // k-अन्त्-अरेष्व् अवसन्न्-अन्-अं $ म्गन्-अन्-अं च मः-अर्णवे & दस्युभिर् v-a निरुद्ध्-अन्-अं % त्वं गतिः परम्-a नृण्-अम् ॥ HV_47.53 ॥ त्वं सिद्धिः /स्र्-इर् धृतिः k-irtir $ hr-ir vidy-a संनतिर् मतिः & [k: D3 इन्स्.: :k] संध्य्-a लक्ष्म्-इर् वपुर् मेध्-a $ k-अन्तिः /स्रद्ध्-a क्रिय्-a गतिः । *HV_47.54ab*590 | संध्य्-a r-अत्रिः prabh-a nidr-a % k-alar-atris tathaiva ca // HV_47.54 // [k: K1--3 ?N V B D T2--4 G M4 ins.: :k] tv-अं तु स्तोष्यन्ति ये भक्त्य्-a $ स्तवेन्-अनेन वै /सुभे । *HV_47.54*591:1 | तस्य्-अहं न प्रण/स्य्-अमि $ स च मे न प्रण/स्यति ॥ *HV_47.54*591:2 | [चोलोफोन्] {वै/संप्-अयन उव्-अच} -अर्य्-अस्तवं प्रवक्ष्य्-अमि $ यथोक्तम् ऋषिभिः पुर्-a । *HV_47.54*591:3 | n-अर्-अयण्-इं नमस्य्-अमि $ देव्-इं tribhuvane/svar-im | *HV_47.54*591:4 | [k: /S1 K4 ?N1 V2.3 B1 Ds D1 T3 ins. after 54, K1--3 ?N2.3 V1 B2.3 Dn D2--6 T1.2.4 G1.2.4.5 M4 after the repetition of 54, G3 after the repetition of 54ab, a passage given in App. I (No. 8). :k] नृण्-अं बन्धं वधं घोरं $ पुत्रन्-a/सं धनक्षयम् & व्य्-अधिमृत्युभयं चैव % p-उजित्-a /समयिष्यसि ॥ HV_47.55 ॥ [k: After 55, /S1 Dn ins.: :k] bhavi.syasi mah-abh-age $ varad-a k-amar-उपिण्-i । *HV_47.55*592 | मोहयित्व्-a च तं कंसम् $ एक्-a त्वं भोक्ष्यसे jagat & [k: K ?N2.3 V B Dn Ds D1--5 T3 ins. after 56ab; D6 T2 G1--3.5 M4 after the repetition of 56ab; T1 after 56: :k] aham apy -atmano वृत्तिं $ विध्-अस्ये गोषु गोपवत् । *HV_47.56ab*593 | स्ववृद्ध्यर्थम् अहं चैव % करिष्ये कंसघ्-अतनम् ॥ HV_47.56 ॥ एवं तु t-अं सम्-अदि/स्य $ गतो ऽन्तर्ध्-अनम् -i/स्वरः & s-a c-अपि तं नमस्कृत्य % tath-astv iti vinirgat-a // HV_47.57 // [k: /S1 D2.5 ins. after 57; D6 after the repetition of 57: :k] ya/s caitat पठते स्तोत्रं $ /सृणुय्-अद् v-अप्य् अभ्-इक्ष्ण/सः । *HV_47.57*594:1 | सर्व्-अर्थसिद्धिं लभते $ नरो n-अस्त्य् अत्र सं/सयः । *HV_47.57*594:2 | [h: HV (CE) ch. 48, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} कृते गर्भविध्-अने तु $ देवक्-i देवतोपम्-a & जग्र्-अह सप्त t-अन् गर्भ्-अन् % यथ्-अवत् समुद्-अहृत्-अन् ॥ HV_48.1 ॥ षड्गर्भ्-अन् निःसृत्-अन् कंसस् $ t-a?n जघ्-अन /सिल्-अतले & -अपन्नं सप्तमं गर्भं % s-a निन्-अय्-अथ रोहिण्-इम् ॥ HV_48.2 ॥ s-अर्धर्-अत्रे स्थितं गर्भं $ /s-atayant-i rajasval-a & nidray-a sahas-अविष्ट्-a % पप्-अत धरण्-इतले ॥ HV_48.3 ॥ s-a स्वप्नम् इव तं दृष्ट्व्-a $ गर्भं निःसृतम् -अत्मनः & अप/स्यन्त्-i च तं गर्भं % मुः-उर्तं व्यथित्-अभवत् ॥ HV_48.4 ॥ t-अम् -अह निद्र्-a संविग्न्-अं $ नै/से तमसि रोहिण्-इम् & रोहिण्-इम् इव सोमस्य % वसुदेवस्य रोहिण्-इम् ॥ HV_48.5 ॥ कर्सणेन्-अस्य गर्भस्य $ स्वगर्भे c-अहितस्य वै & संकर्षणो n-अम /सुभे % तव पुत्रो भविष्यति ॥ HV_48.6 ॥ s-a तं पुत्रम् अव्-अप्यैव $ हृष्ट्-a किंचिद् अव्-a;nmukh-i & विवे/स रोहिण्-i वे/स्म % सुप्रभ्-a रोहिण्-i यथ्-a ॥ HV_48.7 ॥ तस्य गर्भस्य m-अर्गेण $ गर्भम् -अधत्त देवक्-i & यदर्थं सप्त ते गर्भ्-अः % कंसेन विनिप्-अतित्-अः ॥ HV_48.8 ॥ तं तु गर्भं प्रयत्नेन $ ररक्षुर् तस्य रक्षिणः & [k: D6 T G1.2.4.5 M इन्स्. after 9ab: :k] j-अग्रतः प्रयत्-अः sarve $ m-as-an संख्य्-अय /सस्त्रिणः । *HV_48.9ab*595 | स तत्र गर्भवसतिं % वसत्य् -अत्मेच्छय्-a हरिः ॥ HV_48.9 ॥ [k: D6 T G1.2.4.5 M इन्स्. after 9: :k] यस्मिन्न् अहनि देवे/सं $ गर्भम् -अदत्त देवक्-i । *HV_48.9*596 | य/सोद्-अपि सम्-अधत्त $ गर्भं तदहर् एव तु & विष्णोः /सर्-इरज्-अं निद्र्-अं % विष्णोर् निर्दे/सक्-अरिण्-इम् ॥ HV_48.10 ॥ गर्भक्-अले त्व् असंप्-उर्णे $ अष्टमे m-असि ते स्त्रियौ & देवक्-i च य/सोद्-a च % सुषुव्-अते समं तद्-a ॥ HV_48.11 ॥ y-अम् एव रजन्-इं कृष्णो $ जज्?ने वृष्णिकुले प्रभुः & t-अम् एव रजन्-इं कन्य्-अं % ya/sod-api vyaj-ayata \ nandagopasya bh-ary-a vai # कंसगोपस्य संमत्-a ॥ HV_48.12 ॥ तुल्यक्-अलं हि गर्भिण्यौ $ ya/sod-a devak-i tath-a & [k: After 13ab, D6 T2 G1.3--5 M4 ins.: :k] अष्टम्य्-अं /स्र्-अवणे m-असे $ कृष्णपक्षे मः-अतिथौ । *HV_48.13ab*597:1 | रोहिण्य्-अम् अर्धर्-अत्रे च $ सुध्-अं/सोर् उदये तथ्-a । *HV_48.13ab*597:2 | देवक्य् अजनयद् विष्णुं % य/सोद्-a t-अं तु कन्यक्-अम् \ मुः-उर्ते ऽभिजिते प्र्-अप्ते # s-अर्धर्-अत्रे विभ्-उषिते ॥ HV_48.13 ॥ s-अगर्-अः समकम्पन्त $ चेलु/s च धरण्-इधर्-अः & जज्वलु/s c-अग्नयः /s-अन्त्-a % j-अयम्-अने जन्-अर्दने ॥ HV_48.14 ॥ /सिव्-अः संप्रववुर् v-अत्-अः $ प्र/s-अन्तम् अभवद् रजः & ज्योत्-इंसि ca prak-a/santa % j-ayam-ane jan-ardane // HV_48.15 // [k: K1.2,V1.2,B,Ds,D2.4.5 ins. after 15; ?N2,Dn after line 1 of *601; ?N3 after 16ab; D3 after 14: :k] abhijin n-ama नक्षत्रं $ जयन्त्-i n-अम /सर्वर्-i । *HV_48.15*598:1 | मुः-उर्तो विजयो n-अम $ यत्र j-अतो जन्-अर्दनः ॥ *HV_48.15*598:2 | अव्यक्तः /s-a/स्वतः s-उक्ष्मो $ हरिन्-अर्-अयणः प्रभुः । *HV_48.15*598:3 | j-अयते भगव्-अंस् तत्र $ नयनैर् मोहय?n जगत् । *HV_48.15*598:4 | अन्-अहत्-a दुंदुभयो $ देव्-अन्-अं प्र्-अणदन् दिवि & -अक्-a/s-अत् पुष्पवर्षं च % ववर्ष त्रिदिवे/स्वरः ॥ HV_48.16 ॥ [k: D6,T2--4,G,M ins. after 16; T1 after line 2 of *601: :k] antardh-anagat-अः सर्वे $ मुनयः सं/सितव्रत्-अः । *HV_48.16*599:1 | अस्तुवन् नि/सि देवे/सं $ j-अयम्-अनं जन्-अर्दनम् ॥ *HV_48.16*599:2 | एष एव जगत्स्व्-अम्-i $ वसुदेवस्य वे/स्मनि । *HV_48.16*599:3 | b-अल्यं वपुः सम्-अस्थ्-अय $ t-उष्ण्-इम् -अस्ते ऽथ प/स्यत ॥ *HV_48.16*599:4 | प/स्यतैनं सुवि/स्रब्ध्-अः $ s-अक्ष्-अल् लोके/स्वरं प्रभुम् । *HV_48.16*599:5 | m-अनुष्-इं तनुम् -अस्थ्-अय $ लम्बन्तं देवक्-इकरे ॥ *HV_48.16*599:6 | एष हन्तुं dur-atm-अनं $ कंसम् -अविर्भविष्यति ॥ *HV_48.16*599:7 | नमस् तस्मै जगद्ध्-अत्रे $ विष्णवे कृष्णर्-उपिणे । *HV_48.16*599:8 | अचिन्त्यविभवे तस्मै $ वि/स्वकर्त्रे नमो नमः । *HV_48.16*599:9 | g-इर्भिर् ma;ngalayukt-अभिः $ stuvanto madhus-udanam & [k: For 17ab D6 S subst.: :k] arthy-abhir g-irbhir एवं तं $ j-अयम्-अनं जन्-अर्दनम् । *HV_48.17ab*600 | महर्षयः सगन्धर्व्-a % उपतस्थुः सः-अप्सर्-अः ॥ HV_48.17 ॥ [k: /S1,K1--3,?N2.3,V,B,Dn,Ds,D2--4,T1.3.4,G4 ins. after 17; D5 after 17ab: :k] j-ayam-ane हृष्-इके/से $ प्रहृष्टम् अभवज् जगत् । *HV_48.17*601:1 | इन्द्र/s च त्रिद/सैः s-अर्धं $ तुष्ट्-अव मधुस्-उदनम् ॥ *HV_48.17*601:2 | वसुदेवस् तु तं r-अत्रौ $ j-अतं पुत्रम् अधोक्षजम् । *HV_48.17*601:3 | /स्र्-इवत्सलक्षणं दृष्ट्व्-a $ युतं दिव्यै/s च लक्षणैः । *HV_48.17*601:4 | [k: B2 ins. after line 2 of *601: :k] devak-i ca tato d-in-a $ tam uv-aca /sucismit-a | *HV_48.17*601A:1 | उपसंहर सर्व्-असु $ दिव्यं r-उपम् इदं हरे ॥ *HV_48.17*601A:2 | j-अन्-अतु m-अवत्-अरं ते $ कंसो ऽयं ditij-antaka । *HV_48.17*601A:3 | [k: K1--3,?N2.3,V,B,Dn,Ds,D2--5,T1.3.4,G4 cont.; D6,T2,G1--3.5,M4 cont. after *604: :k] uv-aca vasudevas तं $ r-उपं संहर वै प्रभो । *HV_48.17*602:1 | bh-इतो ऽहं देव कंसस्य $ तस्म्-अद् एवं vad-amy aham । *HV_48.17*602:2 | mama putr-a hat-as tena $ tava ज्येष्ठ्-अम्बुजेक्षण ॥ *HV_48.17*602:3 | वसुदेववचः /स्रुत्व्-a $ r-उपं संहरद् अच्युतः । *HV_48.17*602:4 | अनुज्?n-अप्य पितृत्वेन $ नन्दगोपगृहं naya । *HV_48.17*602:5 | [k: K1 ?N2.3 V1 D3 cont. *602: :k] ugrasenamate ti.s.than $ ya/sod-ayai dadau tad-a | *HV_48.17*603 | [k: D6,T2,G1--3.5,M ins. after 17; T1.3.4,G4 cont. after *602: :k] एवं सम्-अकुले k-अले $ सुषुप्-u रक्षिणस् तद्-a ॥ *HV_48.17*604:1 | न केवलं रक्षित्-अरः $ s-अयुध्-a मोहित्-अः किल । *HV_48.17*604:2 | s-a पुर्-i मधुर्-a सर्व्-a $ सुष्व्-apa harim-ayay-a | *HV_48.17*604:3 | vasudev-ad .rte tasm-ad $ devaky-a/s ca mah-ipate || *HV_48.17*604:4 | vasudevas tato gatv-a $ devak-igarbhave/sma tat | *HV_48.17*604:5 | dadar/sa devadeve/सं $ r-अत्रौ j-अतम् अधोक्षजम् ॥ *HV_48.17*604:6 | n-ilaku?ncitake/s-antam $ unnidr-ambujavaktrakam | *HV_48.17*604:7 | n-इलमेघनिभं k-अन्तं $ तेजोर/सिम् अम्-अनुषम् ॥ *HV_48.17*604:8 | /सय्-अनम् अम्बुजे पत्रे $ वटपत्रे yath-a pur-a । *HV_48.17*604:9 | pr-ac-ina/सिरसं कृष्णं $ प/स्चिमन्यस्तप्-अदकम् ॥ *HV_48.17*604:10 | तत्र दृष्टो जर्-अयुर् न $ न च प्रसववेदन्-a ॥ *HV_48.17*604:11 | देवक्-i सुमुख्-i दृष्ट्व्-a $ s-as-in-a putralokin-i | *HV_48.17*604:12 | atyantavismay-अविष्ट्-a $ वसुदेवेन s-अभवत् । *HV_48.17*604:13 | वसुदेवस् तु संगृह्य $ d-अरकं क्षिप्रम् eva tu & [k: D6 T1.3 G M4 ins. after 18ab; M1--3 subst. for 18ab: :k] /say-anam a;nke devaky-a $ r-atr-av -ad-aya y-अदवः । *HV_48.18ab*605| य/सोद्-अय्-a गृहं bh-इतो % विवे/स सुतवत्सलः ॥ HV_48.18 ॥ [k: After 18, K3 D2 ins.: :k] tay-a हृतप्रत्ययसर्ववृत्तिषु । *HV_48.18*606:1 |* द्व्-अःस्थेषु पौरेष्व् अनु/s-अयितेष्व् अथ । *HV_48.18*606:2 |* द्व्-अरस् तु सरव्-अः पिहित्-a दुरत्यय्-a । *HV_48.18*606:3 |* बृहत्कप्-अट्-अयसक्-इल/s.r;nkhalai.h ॥ *HV_48.18*606:4 |* t-अः कृष्णव्-अहे वसुदेव -अगते । *HV_48.18*606:5 |* स्वयं वि/s-इर्यन्त तमो यथ्-a रवेः । *HV_48.18*606:6 |* ववर्ष पर्जन्य उप्-अं/सुगर्जितं । *HV_48.18*606:7 |* /सेषो ऽन्वग्-अद् v-अरि निव्-अरयन् फणैः ॥ *HV_48.18*606:8 |* मघो ऽतिवर्षत्य् असकृद् यम्-अनुज्-a । *HV_48.18*606:9 |* गम्भ्-इरतोयौघजवोर्मिफेनिल्-a । *HV_48.18*606:10 |* भय्-अनक्-अवर्त/सत्-अकुल्-a नद्-i । *HV_48.18*606:11 |* m-अर्गं ददौ सिन्धुर् इव /स्रियः पतेः ॥ *HV_48.18*606:12 |* नन्दव्रजं /saurir upetya tatra t-an | *HV_48.18*606:13 |* gop-an prasupt-an upalabhya nidray-a | *HV_48.18*606:14 |* suta.m ya/sod-a/sayane nidh-aya tam | *HV_48.18*606:15 |* sut-am up-ad-aya punar g.rh-an ag-at || *HV_48.18*606:16 |* ya/sod-ay-as tv avij?n-अतं $ तत्र निक्षिप्य d-अरकम् & गृह्य t-अं d-अरिक्-अं c-api % devak-i/sayane 'nyasat // HV_48.19 // [k: D6,S (except T3.4) ins.: :k] supt-a eva tad-a sarve $ रक्षिणो विष्णुम्-अयय्-a । *HV_48.19*607| परिवर्ते कृते t-अभ्य्-अं $ गर्भ्-अभ्य्-अं भयविक्लवः & वसुदेवः कृत्-artho vai % nirjag-ama nive/san-at // HV_48.20 // [k: After 20, K3 D2 ins.: :k] bahir अन्तः पुरद्व्-अरः $ सर्व्-अः p-उर्ववद् -अवृत्-अः । *HV_48.20*608:1 | ततो b-अलध्वनिं /स्रुत्व्-a $ गृहप्-अल्-अः समुत्थित्-अः ॥ *HV_48.20*608:2 | ते तु t-उर्णम् उपव्रज्य $ देवक्य्-a गर्भजन्म तत् । *HV_48.20*608:3 | -अचख्युर् भोजर्-अज्-अय यद् $ उद्विग्नः प्रत्-इक्षते । *HV_48.20*608:4 | उग्रसेनसुत्-अय्-अथ $ कंस्-अय्-अनकदुंदुभिः & निवेदय्-am_-अस तद्-a % कन्य्-अं t-अं वरवर्णिन्-im ॥ HV_48.21 // [k: For 21cd, M1--3 subst.: :k] bh-ito niveday-am_-asa $ j-at-a नः कन्यकेति ह । *HV_48.21*609 | तच् छ्रुत्व्-a त्वरितः कंसो $ रक्षिभिः सह वेगितः & -अजग्-अम गृहद्व्-अरं % वसुदेवस्य v-इर्यव्-अन् ॥ HV_48.22 ॥ स तत्र त्वरितो द्व्-अरि $ किं j-अतम् इति c-अब्रव्-इत् & d-इयत्-अं /s-इघ्रम् इत्य् एवं % v-अग्भिः समभितर्जयत् ॥ HV_48.23 ॥ ततो h-अः-अकृत्-अः सर्व्-a $ देवक्-इप्रमुख्-अः स्त्रियः & [k: After 24ab, N (except /S1 D6) T1.3.4 ins.: :k] uv-aca devak-i d-in-a $ b-अष्पविक्लवय्-a गिर्-a । *HV_48.24ab*610 | d-अरिक्-a पुत्र j-अतेति % कंसं t-उव्-अच देवक्-i ॥ HV_48.24 ॥ /स्र्-इमन्तो मे हत्-अः sapta $ putragarbh-as tvay-a vibho & d-अरिकेयं हतैवैष्-a % प/स्यस्व यदि मन्यसे ॥ HV_48.25 ॥ दृष्ट्व्-a कंसस् तु t-अं कन्य्-अम् $ अहृष्यत मुद्-a युतः & हतैवैष्-a यद्-a कन्य्-a % j-अतेत्य् उक्त्व्-a वृथ्-अमतिः ॥ HV_48.26 ॥ s-a गर्भ/सयने क्लिष्ट्-a $ गर्भ्-अम्बुक्लिन्नम्-उर्धज्-a & कंसस्य पुरतो न्यस्त्-a % पृथिव्य्-अं पृथिव्-इसम्-a ॥ HV_48.27 ॥ p-अदे t-अं गृह्य पुरुषः $ sam-avidhy-avadh-uya ca & udyacchann eva sahas-a % /sil-ay-अं समपोथयत् \ s-अवध्-उत्-a /सिल्-अपृष्ठे # 'निष्पिष्ट्-a दिवम् उत्पतत् ॥ HV_48.28 ॥ हित्व्-a गर्भतनुं c-api $ sahas-a muktam-urdhaj-a & jag-am-ak-a/sam -avi/sya % divyasraganulepan-a \ [k: Dn D2.5 ins. (Dn: "मुकुट्-अटोपभ्-उषित्-a"): :k] h-अर/सोभितसर्व्-a;ng-i $ मुकुटोज्ज्वलभ्-उषित्-a । *HV_48.29*611 | कन्यैव c-अभवन् नित्यं # दिव्य्-a देवैर् अभिष्टुत्-a ॥ HV_48.29 ॥ n-इलप्-इत्-अम्बरधर्-a $ गजकुम्भोपमस्तन्-i & रथविस्त्-इर्णजघन्-a % चन्द्रवक्त्र्-a चतुर्भुज्-a ॥ HV_48.30 ॥ विद्युद्विस्पष्टवर्ण्-अभ्-a $ b-अल्-अर्कसदृ/सेक्षण्-a & पयोधरस्वनवत्-i % संध्येव सपयोधर्-a ॥ HV_48.31 ॥ s-a वै नि/सि तमोग्रस्ते $ बभौ bh-उतगण्-अकुले & नृत्यत्-i हसत्-i चैव % विपर्-इतेन bh-अस्वत्-i ॥ HV_48.32 ॥ विः-अयसगत्-a रौद्र्-a $ पपौ p-अनम् अनुत्तमम् & जः-अस च मः-अः-असं % कंसं च रुषित्-अब्रव्-इत् ॥ HV_48.33 ॥ कंस कंस विन्-a/s-अय $ यद् अहं gh-अतित्-a त्वय्-a & सहस्-a च समुत्क्षिप्य % /सिल्-अय्-अं vinip-atit-a ॥ HV_48.34 // tasm-at tav-antak-ale ऽहं $ कृष्यम्-अणस्य /सत्रुण्-a & p-अटयित्व्-a करैर् देहम् % उष्णं p-अस्य्-अमि /सोणितम् ॥ HV_48.35 ॥ एवम् उक्त्व्-a वचो घोरं $ s-a यथेष्टेन वर्त्मन्-a & खं s-a देव्-अलयं देव्-i % सगण्-a vicac-ara ha // HV_48.36 // .hK,?N2.3,V,B,Dn,Ds,D1.2.4--6,T,G ins. after 36, D3 after 36c, M4 after 36b.h s-a kany-a vav.rdhe atra $ v.r.s.nisadmani p-ujit-a | *HV_48.36*612:1 | putravat p-alyam-an-a s-a $ dev-i dev-aj?nay-a tad-a || *HV_48.36*612:2 | viddhi cain-अं अथोत्पन्न्-अम् $ अं/s-अद् देव्-इं प्रज्-अपतेः । *HV_48.36*612:3 | एक्-अनं/s-अं योगकन्य्-अं $ रक्ष्-अर्थं के/सवस्य तु ॥ *HV_48.36*612:4 | t-अं वै सर्वे सुमनसः $ p-उजयन्ति s-a y-अदव्-अः । *HV_48.36*612:5 | देववद्दिव्यवपुषं कृष्णः $ संरक्षितो yath-a । *HV_48.36*612:6 | .hK2,?N2,Ds,D5 ins. after line 3.h ek-अनं/सेति y-अम् -अहुर् $ उत्पन्न्-अं m-अनव्-a भुवि । *HV_48.36*612A| तस्य्-अं गत्-अय्-अं कंसस् तु $ t-अं मेने मृत्युम् -अत्मनः & विविक्ते देवक्-इं चैव % व्र्-इडितः प्रत्यभ्-अषत ॥ HV_48.37 ॥ पितृष्वसः कृतो yatnas $ tava garbh-a hat-a may-a & anyathaiv-anyato devi % mama मृत्युः समुत्थितः ॥ HV_48.38 ॥ नैर्-a/स्येन कृतो यत्नः $ स्वजने प्रहृतं मय्-a & दैवं पुरुषक्-अरेण % न c-अतिक्र्-अन्तव्-अन् अहम् ॥ HV_48.39 ॥ त्यज गर्भकृत्-अं चिन्त्-अं $ त्वम् इम्-अं /सोकक्-अरिक्-अम् & हेतुभ्-उतस् त्व् अहं तेष्-अं % सति k-अलविपर्यये ॥ HV_48.40 ॥ k-अल एव नृण्-अं /सत्रुः $ k-अल/s च परिण्-अमकः & k-अलो नयति सर्वं वै % हेतुभ्-उत/s च मद्विधः ॥ HV_48.41 ॥ [k: K1.3.4 ?N2.3 V B D S (except M1--3) ins.: :k] -अगमिष्यन्ति वै देवि $ यथ्-अभ्-अगम् उपद्रवः । *HV_48.41*613:1 | इदं तु कष्टं यज् जन्तुः $ कर्त्-अहम् इति मन्यते । *HV_48.41*613:2 | m-a k-अर्ष्-इः पुत्रज्-अं चिन्त्-अं $ विल्-अपं /सोकजं त्यज & एवंप्र्-अय्-a नृण्-अं योनिर् % n-अस्ति k-अलस्य संस्थितिः ॥ HV_48.42 ॥ पत्-अमि p-अदयोर् m-उर्ध्न्-a $ पुत्रवत् तव देवकि & मद्गतस् त्यज्यत्-अं रोषो % j-अन्-अम्य् अपकृतं svayam ॥ HV_48.43 // [k: K4 ?N2 V2.3 B Ds D6 T1.3 G M4 ins.: :k] ity uktavanta.m ka.msa.m s-a $ devak-i v-akyam abrav-it | *HV_48.43*614 | s-a/srup-ur.namukh-i d-in-a $ bhart-aram abhiv-इक्षत्-i & उत्तिष्ठोत्तिष्ठ वत्सेति % कंसं m-ateva jalpat-i // HV_48.44 // {devaky uv-aca} mam-agrato hat-a garbh-a $ ye tvay-a k-alar-उपिण्-a & k-अरणं त्वं न वै पुत्र % कृत्-अन्तो ह्य् अत्र k-अरणम् ॥ HV_48.45 ॥ गर्भकृन्तनम् एतन् मे $ सहन्-इयं त्वय्-a कृतम् & m-उर्ध्न्-a पद्भ्य्-अं निपतत्-a % स्वं च कर्म जुगुप्सत्-a ॥ HV_48.46 ॥ गर्भे ऽपि नियतो मृत्युर् $ b-अल्ये ऽपि न निवर्तते & युव्-अपि मृत्योर् व/सगः % स्थविरो मृत एव तु ॥ HV_48.47 ॥ k-अलम्-उलम् इदं सर्वं $ हेतुभ्-उतस् त्वम् एव हि । *HV_48.47*615 | अज्-अते दर्/सनं n-अस्ति $ यथ्-a n-अस्ति तथैव सः & j-अतो ऽप्य् अज्-अतत्-अं y-ati % vidh-atr-a yatra n-iyate // HV_48.48 // tad gaccha putra m-a te bh-un $ मद्गतं मन्युक्-अरणम् & मृत्युन्-अपहृते p-उर्वं % /सेषो हेतुः प्रवर्तते ॥ HV_48.49 ॥ विधिन्-a p-उर्वदृष्टेन $ प्रज्-असर्गेण तत्त्वतः & m-अत्-अपित्रोस् तु k-अर्येण % जन्मतस् t-उपपद्यते ॥ HV_48.50 ॥ नि/सम्य देवक्-इव्-अक्यं $ स कंसः svam nive/sanam & [k: K2--4 ?N2.3 V B D S except M1--3 ins. after 51ab: :k] pravive/sa सुसंरब्धो $ दह्यम्-अनेन चेतस्-a । *HV_51ab*616 | कृत्ये प्रतिहते d-इनो % जग्-अम विमन्-a भृ/सम् ॥ HV_48.51 ॥ [k: After 51, ?N2 V3 B1 इन्स्.: :k] स्ववधं cintyam-anas tu $ kany-av-akyam anusmaran | *HV_48.51*617 | [h: HV (CE) ch. 49, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; version of March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} प्र्-अग् एव वसुदेवस् तु $ व्रजे /सु/स्र्-अव रोहिण्-im & praj-at-a.m putram ev-agre % candr-at k-antatar-ananam // HV_49.1 // sa nandagopa.m tvarita.h $ prov-aca /subhay-a gir-a & gacch-anay-a saha tva.m tu % vrajam eva ya/soday-a // HV_49.2 // [k: D6,T1.2,G,M4 ins. after 2; M1.2 after 2ab; M3 cont. after *618: :k] yad-a ca रोहिण्-i पुत्रं $ प्रस्-उत्-a कमलेक्षण्-a । *HV_49.2*619:1 | य/सोद्-अपि तदैवेयं $ प्रस्-उत्-a तनयं विभो । *HV_49.2*619:2 | तत्रेमौ d-अरकौ गत्व्-a $ j-अतकर्म्-अदिभिर् गुणैः & योजयित्व्-a व्रजे t-अत % संवर्धय यथ्-असुखम् \ रौहिणेयं च मे पुत्रं # परिरक्ष /सि/सुं व्रजे ॥ HV_49.3 ॥ [k: After 3, D6,T2,G1.2.4.5,M4 इन्स्.: :k] p-अलयस्व तद्-a t-अत $ प्रम्-अदबहुले व्रजे । *HV_49.3*620 | b-अल्ये केलिकिलः सर्वो $ b-अल्ये m-उर्च्छन्त्य् अम्-अनुष्-अः & b-अल्ये चण्डतमः सर्वस् % तत्र यत्नपरो भव ॥ HV_49.4 ॥ अहं v-अच्यो भविष्य्-अमि $ पितृपक्षेषु पुत्रिण्-am & yo 'ham ekasya putrasya % na pa/sy-ami /si/sor mukham // HV_49.5 // hriyate hi bal-at praj?n-a $ pr-aj?nasy-api sato mama & asm-ad dhi me भयं कंस्-अन् % निर्घृण्-अद् वै /सि/सोर् वधे ॥ HV_49.6 ॥ तद् यथ्-a रौहिणेयं त्वं $ नन्दगोप मम्-अत्मजम् & गोप्-अयसि यथ्-a t-अत % तत्त्व्-अन्वेष्-i tath-a kuru \ vighn-a hi bahavo loke # b-al-an uttr-asayanti hi // HV_49.7 // sa ca putro mama jy-ay-an $ kan-iy-अंस् तव c-अप्य् अयम् & उभ्-अव् अपि समं प्रेम्ण्-a % निर्-इक्षस्व यथ्-असुखम् ॥ HV_49.8 ॥ वर्धम्-अन्-अव् उभ्-अव् एतौ $ सम्-अनवयसौ यथ्-a & /सोभेत्-अं गोव्रजे तस्मिन् % नन्दगोप तथ्-a कुरु ॥ HV_49.9 ॥ न च वृन्द्-अवने k-अर्यो $ गव्-अं घोषः कद्-अचन & [k: After 10ab, D6,S इन्स्.: :k] तत्र्-असौ वसति क्र्-उरो $ m-अंसभोज्-i दुर्-अत्मव्-अन् । *HV_49.10*621 | तत्र v-असे तु भेतव्यं % के/सिनः p-अपदर्/सिनः ॥ HV_49.10 ॥ सर्-इसृपेभ्यः k-इटेभ्यः $ /सकुनिभ्यस् तथैव च & गोष्ठेषु गोभ्यो वत्सेभ्यो % रक्ष्यौ ते द्व्-अव् इमौ /सि/s-u ॥ HV_49.11 // [k: After 11, D6,T1.4,G1--3,M इन्स्.: :k] यमुन्-a नैव गन्तव्य्-a $ तस्य्-अं वसति k-अलियः । *HV_49.11*622 | नन्दगोप गत्-a r-अत्रिः $ /s-इघ्रय्-अनो व्रज्-a/सुगः & इमे त्व्-अं त्वरयन्त्-इह % पक्षिणः सव्यदक्षिण्-अः ॥ HV_49.12 ॥ रहिते वसुदेवेन $ सो ऽनुज्?n-अतो मः-अत्मन्-a & y-अनं य/सोदय्-a s-अर्धम् % -अरुरोह मुद्-a युतः ॥ HV_49.13 ॥ कुम्-अरं स्कन्धव्-अह्य्-अय्-अं $ /सिविक्-अय्-अं सम्-अहितः & [k: After 14ab, D6,T2,G1.3.5,M4 इन्स्.: :k] /सयने तं /सि/सुं चैव $ संवे/स्य मृदुसंस्तरे । *HV_49.14ab*623 | संवे/सय्-अम्-अस /सि/सुं % /सयन्-इये मः-अमतिः ॥ HV_49.14 ॥ स जग्-अम विविक्तेन $ /s-इत्-अनिलविसर्पिण्-a & बः-उदकेन m-अर्गेन % यमुन्-अत्-इर/सोभिन्-a ॥ HV_49.15 ॥ स ददर्/स /सिवे दे/से $ गोवर्धननगोपगे & यमुन्-अत्-इरसंबद्धं % /s-इतम्-अरुतसेवितम् ॥ HV_49.16 ॥ विरत/स्व्-अपदं रम्यं $ लत्-अवल्ल्-इमः-अद्रुमम् & गोभिस् तृणनिमग्न्-अभिः % स्यन्दन्त्-इभिर् अलंकृतम् ॥ HV_49.17 ॥ समप्रच्-अरं च गव्-अं $ समत्-इर्थजल्-a/सयम् & विष्-अणस्कन्धघ्-अतै/s च % वृष्-अण्-अं घृष्टप्-adapam ॥ HV_49.18 // bh-as-amip-ad-अनुसृतं $ /स्येनै/s c-अमिषगृद्धिभिः & सृग्-अलमृगसिंहै/s च % वस्-अमेदो/सिभिर् वृतम् ॥ HV_49.19 ॥ /s-अर्द्-उल/सब्द्-अभिरुतं $ n-अन्-अपक्षिसम्-अकुलम् & स्व्-अदुपुष्पफलं रम्यं % पर्य्-अप्ततृणसंस्तरम् ॥ HV_49.20 ॥ गोव्रजं गोरुत/सिवं $ गोपन्-अर्-इभिर् -अवृतम् & hambh-aravai/s ca vats-an-अं % सर्वतः कृतनिस्वनम् ॥ HV_49.21 ॥ सकट्-अवर्तविपुलं $ कण्टक्-इव्-अटसंकुलम् & पर्यन्ते/स्व् -अवृतं वन्यैर् % बृहद्भिः पतितैर् द्रुमैः ॥ HV_49.22 ॥ vats-an-अं रोपितैः k-इलैर् $ d-अमभि/s च विभ्-उषितम् & कर्-इष्-अक्-इर्णवसुधं % कटच्छन्नकुट्-इमठम् ॥ HV_49.23 ॥ क्षमप्रच्-अरबहुलं $ हृष्टपुष्टजन्-अयुतम् & d-अमन्-इप्र्-अयबहुलं % गर्गरोद्ग्-अरनिस्वनम् ॥ HV_49.24 ॥ तक्रनिस्र्-अवबहुलं $ दधिमण्ड्-अर्द्रमृत्तिकम् & [k: After 25ab, D6,T1.2.4,G1.2.4.5,M इन्स्.: :k] नवन्-इतपरिक्षिप्तम् $ -अज्यगन्धविभ्-उषितम् । *HV_49.25ab*624 | manth-anavalayodg-arair % gop-in-अं जनितस्वनम् ॥ HV_49.25 ॥ k-अकपक्षधरैर् b-अलैर् $ गोप्-अलैः क्र्-इडित्-अलयम् & [k: After 26ab, D6,T2.4,G,M इन्स्.: :k] d-अरकैर् d-अरिक्-अभि/s च $ परस्परसम्-अकुलम् । *HV_49.26ab*625 | s-अर्गलद्व्-अरगोव्-अटं % मध्ये गोस्थ्-अनसंकुलम् \ सर्पिष्-a पच्यम्-अनेन # सुरभ्-इकृतम्-अरुतम् ॥ HV_49.26 ॥ n-इलप्-इत्-अम्बर्-अभि/s च $ तरुण्-इभिः समन्ततः & वन्यपुष्प्-अवतंस्-अभिर् % गोपकन्य्-अभिर् -अवृतम् ॥ HV_49.27 ॥ [k: After 27, D2.5 ins.: :k] s-imantamadhur-al-ap-अः $ स्मितभ्र्-उललितेक्षण्-अः । *HV_49.27*626:1 | s-इत्क्-अरभ्र्-उविल्-असइ/s च $ चेतोबुद्धिमनोहर्-अः । *HV_49.27*626:2 | सर्व्-अस् t-a/s चन्द्रवदन्-a $ गोपन्-अर्यः सु/सोभन्-अः ॥ *HV_49.27*626:3 | t-अस्-अं n-उपुर/सब्देन $ मेखल्-अन्-अं स्वनेन च । *HV_49.27*626:4 | स्वनन्त्-इन्-अं ca /sabdena $ may-ur-a nan.rtus tad-a | *HV_49.27*626:5 | /siras-a धृतकुम्भ्-अभिर् $ बद्धैर् उद्ग्रथित्-अम्बरैः & यमुन्-अत्-इरम्-अर्गेण % जलः-अर्-इभिर् -अवृतम् ॥ HV_49.28 ॥ [k: D6,T1.2,G ins. after 28; T4,M1--3 after 28ab: :k] takravikrayayukt-abhir $ दधिसर्पिःक्रयेषु च । *HV_49.28*627 | स तत्र प्रवि/सन् हृष्टो $ गोव्रजं गोपन्-अदितम् & प्रत्युद्गतो गोपवृद्धैः % स्त्र्-इभिर् वृद्ध्-अभिर् एव च \ निवे/सं रोचय्-अम्-अस # परिवर्ते सुख्-a/स्रये ॥ HV_49.29 ॥ s-a यत्र रोहिण्-i देव्-i $ वसुदेवसुख्-अवः-a & तत्र तं b-alas-ury-अभं % कृष्णं g-उढं न्यवे/सयत् ॥ HV_49.30 ॥ [k: After 30, D6,S इन्स्.: :k] वसुदेवप्रयुक्त/s च $ तयोर् गर्गो मः-अतप्-अः । *HV_49.30*628:1 | akaroj j-atakarm-ady-अः $ क्रिय्-अः सर्व्-a यथ्-अक्रमम् । *HV_49.30*628:2 | ब्र्-अह्मणेभ्यो धनं दत्त्व्-a $ भोजनं च यथ्-अक्रमम् । *HV_49.30*628:3 | गोप्-a/s चैवोत्सवं cakrur $ gobhyo viprebhya eva ca | *HV_49.30*628:4 | [h: HV (CE) ch. 50, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; version of March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} तत्र तस्य्-असतः k-अलः $ सुमः-अन् अत्यवर्तत & गोव्रजे नन्दगोपस्य % बल्लवत्वं प्रकुर्वतः ॥ HV_50.1 ॥ [k: After 1, B2 इन्स्.: :k] गर्ग/s च (गर्गो) गोपकुले तत्र $ वसुदेवप्रचोदितः । *HV_50.1*629:1 | प्रच्छन्न एव गोप्-अन्-अं $ संस्क्-अर्-अन् अकरोत् तयोः । *HV_50.1*629:2 | d-अरकौ कृतन्-अम्-अनौ $ ववृध्-अते सुखं च तौ & ज्येष्ठः संकर्षणो n-अम % यव्-इय्-अन् कृष्ण एव तु ॥ HV_50.2 ॥ मेघकृष्णस् तु कृष्णो ऽभ्-उद् $ देः-अन्तरगतो हरिः & व्यवर्धत गव्-अं मध्ये % s-अगरस्य इव्-अम्बुदः ॥ HV_50.3 ॥ [k: After 3, D6, S (except G4) ins.: :k] विस्तरें-अथ वक्ष्य्-अमि $ b-अलस्य चरितं महत् । *HV_50.3*630:1 | अवध्-अनपरो bh-उत्व्-a $ /सृणु r-अजन् यद् इच्छसि ॥ *HV_50.3*630:2 | स तत्र योगम् -अस्थ्-अय $ d-अनव्-अं/s c-avadh-it kila || *HV_50.3*630:3 | ka/scid दनोः सुतो v-इरः $ कृष्णस्य वधक्-अण्क्षय्-a । *HV_50.3*630:4 | नन्दस्य प्रियत्-अम् -अय्-अच् $ ch-अकटं वपुर् उद्वहन् । *HV_50.3*630:5 | /सकटस्य त्व् अधः सुप्तं $ कद्-अचित् पुत्रगृद्धिन्-i & य/सोद्-a तं समुत्सृज्य % जग्-अम यमुन्-अं nad-im ॥ HV_50.4 // /si/sul-il-अं ततः कुर्वन् $ स्वहस्तचरणौ क्षिपन् & [k: D6,T,G,M1.2.4 ins. after 5ab; M3 after 6ab: :k] a;ngu.s.tham -अस्ये निक्षिप्य $ p-अद्-अभ्य्-अं परिचिक्षिपन् । *HV_50.5ab*631:1 | h-अस्यं कुर्व?n /सि/सुः कृष्णो $ नेत्र्-अभ्य्-अं परिविभ्रमन् ॥ *HV_50.5ab*631:2 | करं करेण संप्-इड्य $ p-अदं p-अदेन p-इडयन् । *HV_50.5ab*631:3 | अनेक्-अभिः स l-इल्-अभिर् $ लोक्-अंस् तद्गतम्-अनस्-अन् । *HV_50.5ab*631:4 | कल्मषं क्ष्-अलयन् विष्णुस् $ तद्गत्-असक्तचेतस्-अम् । *HV_50.5ab*631:5 | रुरोद मधुरं कृष्णः % p-अद्-अव् -उर्ध्वं प्रस्-अरयन् ॥ HV_50.5 ॥ स तत्रैकेन p-अदेन $ /सकटं paryavartayat & [k: M3 ins. *631. D6,T,G,M1.2.4 ins. after 6ab: M3 cont. after *631: :k] a?njanena परिक्षिप्तं $ मुखम् उन्नमयन् हरिः । *HV_50.6ab*632 | न्युब्जं पयोधर्-अक्-अण्क्ष्-i % cak-ara ca ruroda ca // HV_50.6 // etasminn antare pr-apt-a $ ya/sod-a /s-ighrag-amin-i & sn-at-a prasnavadigdh-अण्ग्-i % बद्धवत्सेव सौरभ्-i ॥ HV_50.7 ॥ s-a ददर्/स विपर्यस्तं $ /सकटं v-अयुन्-a विन्-a & h-अहेति कृत्व्-a त्वरित्-a % d-अरकं जगृहे तद्-a ॥ HV_50.8 ॥ न s-a बुबोध तत् तेन $ /सकटं परिवर्तितम् & स्वस्ति मे d-अरक्-अयेति % प्र्-इत्य्-a bh-इत्-a च s-अभवत् ॥ HV_50.9 ॥ किं नु वक्ष्यति ते पुत्र $ पित्-a परमकोपनः & त्वय्य् अधः /सकटे सुप्ते % /सकटे च विलोडिते ॥ HV_50.10 ॥ किं मे स्न्-अनेन दुःस्न्-अनं $ किं च मे गमने नद्-इम् & पर्यस्ते /सकटे putra % y-a tv-a pa/sy-amy ap-अवृतम् ॥ HV_50.11 ॥ एतस्मिन्न् अन्तरे गोभिर् $ -अजग्-अम वनेचरः & k-अष्-अये v-असस्-i बिभ्रन् % नन्दगोपो व्रज्-अन्तिकम् ॥ HV_50.12 ॥ स ददर्/स विपर्यस्तं $ भिन्नभ्-अण्डघट्-इघटम् & अप्-अस्तध्-उर्विभग्न्-अक्षं % /सकटं चक्रम्-अलि वै ॥ HV_50.13 ॥ bh-इतस् त्वरितम् -अगम्य $ सहस्-a स/स्रुलोचनः & अपि मे स्वस्ति पुत्र्-अयेत्य् % असकृद् वचनं वदन् ॥ HV_50.14 ॥ पिबन्तं स्तनम् -अलक्ष्य $ पुत्रं स्वस्थो ऽब्रव्-इत् पुनः & वृषयुद्धं विन्-a केन % पर्यस्तं /सकटं मम ॥ HV_50.15 ॥ प्रत्युव्-अच य/सोद्-a तं $ bh-इत्-a गद्गदभ्-अषिण्-i & न विज्-अन्-अम्य् अहं केन % /सकटं p-अतितं भुवि ॥ HV_50.16 ॥ अहं गत्-a नद्-इम् -अर्य $ चैलप्रक्ष्-अलन्-अर्थिन्-i & -अगत्-a च विपर्यस्तम् % अप/स्यं /सकटं भुवि ॥ HV_50.17 ॥ तयोः कथयतोर् एवम् $ अब्रुवंस् तत्र d-अरक्-अः & अनेन /सि/सुन्-a y-अनम् % एतत् p-अदेन p-अतितम् \ अस्म्-अभिः संपतद्भिस् तु # दृष्टम् एतद् यदृच्छय्-a ॥ HV_50.18 ॥ [k: After 18, K3,V2,Dn,Ds2,D2.4.5,(marg.)T2 ins.: :k] nandagopas tu tac chrutv-a $ विस्मयं परमं ययौ । *HV_50.18*633:1 | प्रहृष्ट/s चैव bh-इत/s च $ किम् एतद् इति चिन्तयन् । *HV_50.18*633:2 | न च ते /स्रद्दधुर् गोप्-अः $ सर्वे m-अनुषबुद्धयः । *HV_50.18*633:3 | -a/स्चर्यम् इति ते सर्वे $ विस्मयोत्फुल्ललोचन्-अः & स्वस्थ्-अने /सकटं caiva % cakrabandham ak-arayan // HV_50.19 // [k: After 19, D6,S,G ins.: :k] nando '.nkam enam -aropya $ bh-उरेणुं परिगृह्य च । *HV_50.19*634:1 | प्रदक्षिणं /सिरः कुर्वन् $ मन्त्रम् एतज् जज्-अप ह । *HV_50.19*634:2 | विष्णुस् ते p-उर्वतः p-अतु $ रुद्रो रक्षतु दक्षिणम् । *HV_50.19*634:3 | ब्रह्म्-a च प/स्चिमं p-ay-at $ skando रक्षत्व् अथोत्तरम् । *HV_50.19*634:4 | उपरिष्ट्-अत् तथ्-a s-उर्यः $ p-अय्-अच् c-अध/s च v-असुकिः । *HV_50.19*634:5 | p-अय्-अच् च त्व्-अम् अथो वत्स $ /सिष्ट्-अः k-अष्ठ्-अः सम्-इरणः । *HV_50.19*634:6 | स्वस्तिं करोतु भगव्-अन् $ पिन्-अक्-i वृषभध्वजः । *HV_50.19*634:7 | g-अवो रक्षन्तु सर्वत्र $ bh-उमिः p-अतु सद्-a/सिवः । *HV_50.19*634:8 | एवम् उच्च्-अर्य नन्दस् तु $ कृष्णं पस्पर्/स सर्व/सः । *HV_50.19*634:9 | स एव मन्त्रो b-अल्-अन्-अं $ रक्ष्-अयै परिक्-इर्तितः । *HV_50.19*634:10 | [k: K1.2,?N,V,B,D1--5,T3 ins. after the addl. colophon; K3.4,?N1,Dn,Ds after 19; D6,T1.2.4,G,M4 cont. after *634: :k] {vai/संप्-अयन उव्-अच} कस्यचित् त्व् अथ k-अलस्य $ सकुन्-इवेषध्-अरिण्-i । *HV_50.19*635 | dh-अत्र्-i कंसस्य bhojasya $ p-utaneti pari/srut-a & [k: After 20ab, K2,?N2.3,V,B,Dn,Ds,D4--6,T,G,M4 ins.: :k] p-utan-a n-ama /sakun-i $ thor-a pr-अणभयंकर्-i । *HV_50.20ab*636:1 | -अजग्-अम्-अर्धर्-अत्रे वै $ पक्षौ krodh-ad vidhunvat-i | *HV_50.20ab*636:2 | [k: While D2 ins. after 20ab: :k] tasmai स्तनं दुर्जरव्-इर्यम् उल्बणं । *HV_50.20*637:1 |* घोर्-a;nkam -अद्-अय /सि/सोर् दद्-अव् अथ । *HV_50.20*637:2 |* g-अढं कर्-अभ्य्-अं भगव्-अन् प्रप्-इड्य । *HV_50.20*637:3 |* प्र्-अणैः समं रोषसमन्वितो ऽपिबत् ॥ *HV_50.20*637:4 |* s-a मु?न्च मु?न्च b-अलम् इति प्रभ्-अषिण्-i । *HV_50.20*637:5 |* निष्प्-इड्यम्-अन्-अखिलज्-इवमर्मणि । *HV_50.20*637:6 |* विवृत्य नेत्रे चरणौ भुजौ मुहुर् । *HV_50.20*637:7 |* विक्लिन्नग्-अत्र्-a क्षिपत्-i रुरोद ह ॥ *HV_50.20*637:8 |* तस्य्-अः स्वनेन्-अतिगभ्-इररंहस्-a । *HV_50.20*637:9 |* s-अद्रिर् मः-i द्यौ/s च चच्-अल सग्रः-a । *HV_50.20*637:10 |* रस्-a दि/स/s च प्रतिनेदिरे जन्-अः । *HV_50.20*637:11 |* पेतुः क्षितौ वज्रनिप्-अत/sa;nkay-a ॥ *HV_50.20*637:12 |* नि/s-अचर्-इत्थं vyathitastan-a vyasur | *HV_50.20*637:13 |* vist-arya ke/s-अं/s चरणौ भुज्-अव् अपि । *HV_50.20*637:14 |* प्रस्-अर्य गोष्ठे nijar-upam -a/srit-a | *HV_50.20*637:15 |* vajr-ahato वृत्र इव्-अपतन् नृप ॥ *HV_50.20*637:16 |* पतम्-अनो ऽपि तद्देहस् $ त्रिगव्य्-उत्यन्तरद्रुम्-अन् । *HV_50.20*637:17 | c-उर्णय्-am -asa r-ajendra $ mahad -as-it tad adbhutam || *HV_50.20*637:18 | -इष्-अम्-अत्रोग्रदंष्ट्र्-अस्यं $ गिरिकन्दरन्-असिकम् । *HV_50.20*637:19 | गण्ड/सैलस्तनं रौद्रं $ प्रक्-इर्ण्-अरुणम्-उर्धजम् । *HV_50.20*637:20 | अन्धक्-उपगभ्-इर्-अक्षं $ पुलिन्-अरोहभ्-इषणम् । *HV_50.20*637:21 | baddhasetubhujorva;nghri $ /s-उन्यतोयह्रदोदरम् । *HV_50.20*637:22 | b-अलं च तस्य्-a उरसि $ क्र्-इडन्तम् अकुतोभयम् । *HV_50.20*637:23 | गोप्यस् t-उर्णं समभ्येत्य $ जगृहुर् j-अतसंभ्रम्-अः ॥ *HV_50.20*637:24 | य/सोद्-अरोहिण्-इभ्य्-अं t-अः $ समं b-अलस्य सर्वतः । *HV_50.20*637:25 | रक्ष्-अम् विदधिरे सम्यग् $ गोपुच्छभ्रमण्-अदिभिः ॥ *HV_50.20*637:26 | गोम्-उत्रेण स्न्-अपयित्व्-a $ पुनर् गोरजस्-अर्भकम् । *HV_50.20*637:27 | रक्ष्-अं चक्रु/s च /सकृत्-a $ द्व्-अद/s-a;nge.su n-अमभिः । *HV_50.20*637:28 | ततो ऽर्धर्-अत्रसमये % /सकुनिः प्रत्यदृ/स्यत ॥ HV_50.20 ॥ व्य्-अघ्रगम्भ्-इरनिर्घोष्-a $ व्य्-अहरन्त्-i पुनः पुनः & निलिल्ये /सकट्-अक्षे s-a % प्रस्नवोत्प्-इडवर्षिण्-i ॥ HV_50.21 ॥ ददौ स्तनं च कृष्ण्-अय $ तत्र सुप्तजने नि/सि & तस्य्-अः स्तनं पपौ कृष्णः % प्र्-अणैः saha nan-ada ca // HV_50.22 // [k: D6,T1.2,G,M ins. after 22cd; T3 after 22: :k] स्तन्यं तद्विषसंमि/स्रं $ रस्यम् -अस्-इज् जगद्गुरोः । *HV_50.22*638:1 | पतन्त्-इं t-अं तु संदृ/स्य $ /सकुन्-इं भयविक्लव्-अम् । *HV_50.22*638:2 | प्रय्-अणे /s-इघ्रचपल्-अं $ v-a/सम्-अन्-अं च विस्वरम् । *HV_50.22*638:3 | p-अद्-अण्गुष्टेन t-अं कृष्ण/s $ cakr-akr-ant-am ak-arayat | *HV_50.22*638:4 | cakr-akr-ant-a tu /sakun-i $ pap-ata ca mam-ara ca | *HV_50.22*638:5 | nan-ada ca mah-an-अदं $ पुनः पुनर् असौ हरिः । *HV_50.22*638:6 | tena /sabdena vitrast-as $ tato bubudhire jan-अः & स नन्दगोपो गोप्-a/s च % य/सोद्-a च सुविक्लव्-a ॥ HV_50.23 ॥ ते t-अम् अप/स्यन् पतित्-अं $ विसंज्?n-अं विपयोधर्-अम् & /सकुनिं निहत्-अं bh-उमौ % वज्रेणेव विद्-अरित्-अम् ॥ HV_50.24 ॥ इदं किं न्व् इति संत्रस्त्-अः $ कस्येदं कर्म चेति च & नन्दगोपं पुरस्कृत्य % gop-as ta.m paryav-arayan // HV_50.25 // [k: After 25, N (except /S1, ?N1),S (except M1--3) ins.: :k] n-adhyagacchanta ca tad-a $ हेतुं तत्र कद्-अचन । *HV_50.25*639:1 | -a/स्चर्यम् -a/स्चर्यम् इति $ ब्रुवन्तो ऽनुययुर् गृः-अन् । *HV_50.25*639:2 | गतेषु तेषु गोपेषु $ विस्मितेषु यथ्-अगृहम् & य/सोद्-अं नन्दगोपस् तु % पप्रच्छ्-अगतसंभ्रमः ॥ HV_50.26 ॥ को ऽयं विधिर् न j-अन्-अमि $ विस्मयो मे मः-अन् अयम् & पुत्रस्य मे भयं bh-इरु % bh-इरुत्वं samup-agatam ॥ HV_50.27 // ya/sod-a tv abrav-id bh-it-a $ n-arya j-an-ami किं न्व् इदम् & d-अरकेण सः-अनेन % सुप्त्-a /सब्देन बोधित्-a ॥ HV_50.28 ॥ य/सोद्-अय्-अम् अज्-अनन्त्य्-अं $ नन्दगोपः सब्-अन्धवः & कंस्-अद् भयं चक्-अरोग्रं % विस्मयं ca jag-ama ha ॥ HV_50.29 // [h: HV (CE) ch. 51, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} k-अले गच्छति सौम्यौ तौ $ d-अरकौ कृतन्-amakau & [k: D6,T2--4,G1.2.4.5,M3.4 ins. after 1ab; M2 after 10ab: :k] pa?nca संवत्सर्-अन् प्र्-अप्तौ $ /सोभय्-अनौ व्रजं मुहुः । *HV_51.1ab*640 | कृष्णसंकर्षणौ चोभौ % रिण्गिनौ samapadyat-am ॥ HV_51.1 // t-av anyonyagatau b-alau $ b-aly-ad evaikat-अं गतौ & एकमन्त्रधरौ k-अन्तौ % b-अलचन्द्र्-अर्कवर्चसौ ॥ HV_51.2 ॥ एकनिर्म्-अणनिर्युक्त्-अव् $ एक/सय्य्-असन्-a/सनौ & एकवेषधर्-अव् एकं % पुष्यम्-अणौ /सि/सुव्रतम् ॥ HV_51.3 ॥ एकक्-अर्य्-अन्तरगत्-अव् $ एकदेहौ द्विध्-a कृतौ & एकचर्यौ मः-अव्-इर्य्-अव् % एकस्य /सि/सुत्-अं गतौ ॥ HV_51.4 ॥ एकप्रम्-अणौ लोक्-अन्-अं $ देववृत्त्-अन्तम्-अनुषौ & कृत्स्नस्य जगतो गोपौ % संवृत्तौ गोपद्-अरकौ ॥ HV_51.5 ॥ अन्योन्यव्यतिषक्त्-अभिः $ क्र्-इड्-अभिर् अभि/सोभितौ & अन्योन्यकिरणग्रस्तौ % candras-ury-av iv-ambare // HV_51.6 // visarpantau tu sarvatra $ sarpabhogabhuj-av ubhau & रेजतुः p-अं/सुदिग्ध्-अण्गौ % दृप्तौ कलभक्-अव् इव ॥ HV_51.7 ॥ क्वचिद् भस्मप्रदिग्ध्-अण्गौ $ कर्-इषप्रोक्षितौ क्वचित् & तौ तत्र परिध्-अवेत्-अं % कुम्-अर्-अव् इव p-अवक्-i ॥ HV_51.8 ॥ क्वचिज् j-अनुभिर् उद्धृष्टैः $ सर्पम्-अणौ विरेजतुः & क्र्-इडन्तौ वत्स/s-अल्-असु % /सकृद्दिग्ध्-अण्गम्-उर्धजौ ॥ HV_51.9 ॥ /सु/सुभ्-अते /स्रिय्-a जुष्ट्-अव् $ -अनन्दजननौ पितुः & जनं च विप्र कुर्व्-अणौ % हसन्तौ च क्वचित् क्वचित् ॥ HV_51.10 ॥ तौ b-अलकौ ललितकौ $ m-उर्धजव्य्-अकुलेक्षणौ & रेजतु/s चन्द्रवदनौ % d-अरकौ सुकुम्-अरकौ ॥ HV_51.11 ॥ [k: After 11, D6,T1,G2--5,M4 इन्स्.: :k] अतिप्रसक्तौ घोषेषु $ घोषम् -अप्-उर्य d-अरकौ । *HV_51.11*641 | अतिप्रसक्तौ तौ दृष्ट्व्-a $ सर्वव्रजविच्-अरिणौ & n-a/सक्नुवद् v-अरयितुम् % नन्दगोपः सुदुर्मदौ ॥ HV_51.12 ॥ ततो य/सोद्-a संक्रुद्ध्-a $ कृष्णं kamalalocanam & [k: After 13ab, D6,S,G(ed.) ins.: :k] uv-aca /si/sur-उपेण $ चरन्तं जगतः प्रभुम् । *HV_51.13ab*642:1 | एहि वत्स पिब स्तन्यं $ दुर्वोढुं मम संप्रति ॥ *HV_51.13ab*642:2 | एत्-अवन्तम् इतः k-अलं $ क्व्-a गतो ऽसि गृः-अद् बहिः । *HV_51.13ab*642:3 | इत्य् -अद्-अय करे पुत्रं $ गृः-अन् निर्व्-अस्य s-a रुष्-a । *HV_51.13ab*642:4 | -अन्-अय्य /सकट्-इम्-उलं % भर्त्सयन्त्-i पुनः पुनः ॥ HV_51.13 ॥ d-अम्न्-a चैवोदरे बद्ध्व्-a $ प्रत्यबन्धद् उद्-उखले & यदि /सक्नोषि गच्छेति % तम् उक्त्व्-a कर्म s-अकरोत् \ व्यग्र्-अय्-अम् तु य/सोद्-अय्-अम् # निर्जग्-अम ततो '.न्गण्-at ॥ HV_51.14 // /si/sul-il-अं ततः कुर्वन् $ कृष्णो विस्म्-अपयन् व्रजम् & सो '.न्गण्-अन् निःसृतः कृष्णः % कर्षम्-अण उद्-उखलम् ॥ HV_51.15 ॥ स यम्-अभ्य्-अम् प्रवृद्ध्-abhy-am $ arjun-abhy-a.m caran vane & ni/scakr-ama /si/sur madhy-at % कर्षम्-अण उद्-उखलम् ॥ HV_51.16 ॥ तत् तस्य कर्षतो बद्धम् $ तिर्यग् गतम् उद्-उखलम् & लग्नं t-अभ्य्-अं sam-ul-abhy-am % arjun-abhy-अं चकर्ष ह ॥ HV_51.17 ॥ t-अव् अर्जुनौ कृष्यम्-अणौ $ तेन b-अलेन रंहस्-a & सम्-उलविटपौ भग्नौ % स तु मध्ये जः-अस वै ॥ HV_51.18 ॥ निदर्/सन्-अर्थं गोप्-अन्-अं $ दिव्यं स्वबलम् -अस्थितः & तद् d-अम तस्य b-अलस्य % प्रभ्-अव्-अद् अभवद् दृढम् ॥ HV_51.19 ॥ yamun-at-iram-argasth-a $ gopyas तं ददृ/सुः /सि/सुम् & क्रन्दन्त्यो विस्मयन्त्य/s च % य/सोद्-अनिकटं ययुः ॥ HV_51.20 ॥ t-अस् तु संभ्र्-अन्तवदन्-a $ य/सोद्-अम् -उचुर् अण्गन्-अः & एह्य् -अगच्छ य/सोदेति % संभ्रमे किं विलम्बसे ॥ HV_51.21 ॥ यौ t-अव् अर्जुनवृक्षौ tu $ vraje satyopay-acitau & [k: For 22cd, /S1,K1 subst.: :k] t-av etau tava putrasya $ patit-av upari drumau | *HV_51.22ab*643 | putrasyopari t-av etau % patitau te mah-iruhau // HV_51.22 // दृढेन d-अम्न्-a तत्रैव $ बद्धो वत्स इवोदरे & जः-अस मध्ये वृक्ष्-अभ्य्-अं % तव पुत्रः स b-अलकः ॥ HV_51.23 ॥ [k: M1.3 subst. for 23cd; M2 ins. after 23ab: :k] prahasann eva वृक्ष्-अभ्य्-अं $ मध्ये क्र्-इडन्न् इव्-a;nga.ne । *HV_51.23cd*644 | उत्तिष्ठ गच्छ दुर्मेधे $ m-उढे पण्डितम्-अनिनि & पुत्रम् -अनय j-इवन्तुं % मुक्तं मृत्युमुख्-अद् इव ॥ HV_51.24 ॥ s-a bh-इत्-a सहसोत्थ्-अय $ h-अः-अक्-अरं प्रकुर्वत्-i & तं दे/सम् अगमद् यत्र % पतितौ तौ मः-अद्रुमौ ॥ HV_51.25 ॥ ददर्/स t-अभ्य्-अं s-a मध्ये $ द्रुम्-अभ्य्-अम् -अत्मजं /सि/सुम् & d-अम्न्-a निबद्धम् उदरे % कर्षम्-अणम् उद्-उखलम् ॥ HV_51.26 ॥ सगोप्-इगोपवृद्ध/s च $ सयुव्-a च व्रजस् तद्-a & पर्यगच्छत् ततो द्रष्टुं % गोपेषु महद् अद्भुतम् ॥ HV_51.27 ॥ जजल्पुस् ते यथ्-अक्-अमं $ गोप्-a वनविच्-अरिणः & [k: After 28ab, D6,S इन्स्.: :k] जजल्पुर् j-अतसंभ्र्-अन्त्-a $ सर्वे विस्मितचेतसः । *HV_51.28ab*645 | केनेमौ p-अतितौ वृक्षौ % घोषस्यैव्-अग्रप्-अदपौ ॥ HV_51.28 ॥ विन्-a v-अतं विन्-a वर्षं $ विद्युत्प्रपतनं विन्-a & विन्-a हस्तिकृतं दोषम् % केनेमौ p-अतितौ द्रुमौ ॥ HV_51.29 ॥ अहो बत न /सोभेत्-अं $ vim-ul-av arjun-av imau & imau nipatitau bh-umau % vitoyau jalad-av iva // HV_51.30 // [k: After 30, B2 Poona, Bom. and Cal. eds. and G(ed.) ins.: :k] yad-imau घोषरचितौ $ घोषकल्य्-अणक्-अरिणौ । *HV_51.30*646 | नन्दगोप प्रसन्नौ ते $ द्रुम्-अव् एवंगत्-अव् अपि & यत्र ते d-अरको मुक्तो % विम्-उल्-अभ्य्-अम् अविक्षतः ॥ HV_51.31 ॥ औत्प्-अतिकम् इदं घोषे $ तृत्-इयं वर्तते त्व् इह & p-उतन्-अय्-a निप्-अत/s च % द्रुमयोः /सकटस्य च ॥ HV_51.32 ॥ अस्मिन् स्थ्-अने निवे/सो ऽयं $ घोषस्य्-asya na vidyate & utp-at-a hy atra दृ/स्यन्ते % कथयन्तो न/सोभनम् ॥ HV_51.33 ॥ नन्दगोपस् तु सहस्-a $ मुक्त्व्-a कृष्णम् उद्-उखल्-अत् & निवे/स्य c-अण्के सुचिरं % मृतं punar iv-agatam // HV_51.34 // [k: K1.4,?N2,V2,B2.3,Dn,Ds,D2.3,T3,M4,G(ed.) ins. after 34: D5 after the repetition of 34cd: :k] n-अतृप्यत् प्रेक्षम्-अणो वै $ कृष्णं कमललोचनम् । *HV_51.34*647 | ततो य/सोद्-अं गर्हन् वै $ नन्दगोपो विवे/स ह & स च गोपजनः सर्वो % घोषम् एव जग्-अम ह ॥ HV_51.35 ॥ स च तेनैव n-अम्न्-a तु $ कृष्णो vai d-amabandhan-at & [k: For 36ab, D6,S(except T3.4) subst.: :k] yena d-amn-a nibaddho 's-av $ udare सुदृढं व्रजे । *HV_51.36ab*648 | घोषे d-अमोदर इति % गोप्-इभिः परिग्-इयते ॥ HV_51.36 ॥ एतद् -a/स्चर्यभ्-उतं hi $ b-alasy-as-id विचेष्टितम् & कृष्णस्य भरत/स्रेष्ठ % घोषे nivasatas tad-a // HV_51.37 // [h: HV (CE) ch. 52, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} एवं तौ b-अल्यम् उत्त्-इर्णौ $ कृष्णसंकर्षल्ण्-अवुभौ & तस्मिन्न् एव व्रजस्थ्-अने % सप्तवर्षौ बभ्-उवतुः ॥ HV_52.1 ॥ n-इलप्-इत्-अम्बरधरौ $ p-इत/स्वेत्-अनुलेपनौ & बभ्-उवतुर् वत्सप्-अलौ % k-अकपक्षधर्-अव् उभौ ॥ HV_52.2 ॥ पर्णव्-अद्यं /स्रुतिसुखं $ v-adayantau vara-ananau & [k: D6,T2,G,M1--3 ins. after 3ab; T1,M4,G(ed.) after the repetition of 3ab: :k] gopav-ithy-अं सुमधुरं $ g-अयन्तौ k-अमर्-उपिणौ । *HV_52.32ab*649 | /सु/सुभ्-अते वनगतौ % त्रि/s-इर्ष्-av iva pannagau // HV_52.3 // may-ur-अण्गदब्-अः-u तौ $ बल्लव्-अप्-इडध्-अरिणौ & वनम्-अल्-अकृतोरस्कौ % द्रुमपोत्-अव् इवोद्गतौ ॥ HV_52.4 ॥ अरविन्दकृत्-अप्-इडौ $ रज्जुयज्?नोपव्-इतिनौ & स/सिक्यतुम्बकरकौ % गोपवेणउप्रव्-adakau ॥ HV_52.5 // [k: After 5, D6,S,G(ed.) ins.: :k] पर्णव्-अद्यसम्-अयुक्तौ $ दध्योदनकरौ कृत्-i । *HV_52.5*650:1 | किंकिण्-इज्-अलसंबद्ध-- $ कटिदे/सविभ्-उषितौ ॥ *HV_52.5*650:2 | कक्षक्-उटसम्-अलम्बि-- $ /सिक्यस्थधृतप्-अयसौ । *HV_52.5*650:3 | k-अलयन्तौ च दण्डेन $ वत्स-अन् वत्सौ दि/सं प्रति ॥ *HV_52.5*650:4 | गुल्मेषु मधुम्-अध्व्-इकं $ m-अर्गम्-अण्-अवितस् ततः । *HV_52.5*650:5 | kh-अदन्तौ वन्यम्-उल्-अनि $ पिबन्तौ मधुम्-अक्षिकम् ॥ *HV_52.5*650:6 | ददतौ मधुम्-उल्-अनि $ d-अरकेभ्यः समन्ततः । *HV_52.5*650:7 | kh-अदन्तौ kh-अदयन्तौ च $ m-उल्-अनि च फल्-अनि च ॥ *HV_52.5*650:8 | तिन्दुकं भक्षयन्तु च $ गोपैर् -अपत्य bh-उतले । *HV_52.5*650:9 | k-इलैर् -अपत्य वृक्षेभ्यः $ kh-अदयन्तु फल्-अनि च । *HV_52.5*650:10 | क्वचिद् धसन्त्-अव् अन्योन्यं $ क्र्-इडम्-अनौ क्वचित् क्वचित् & [k: After 6ab, D6,S इन्स्.: :k] दध्योदनं प्रभु?न्ज्-अनौ $ क्वचित् कक्षविलम्बितम् । *HV_52.6ab*651:1 | क्वचिच् च p-अनसंभ्र्-अन्तौ $ क्वचित् p-अयसमोदितौ । *HV_52.6ab*651:2 | क्वचिद् वृक्षेषु वि/स्र्-अन्तौ $ स्थल्-इष्व् इव यथ्-असुखम् । *HV_52.6ab*651:3 | पर्ण/सय्य्-असु संसुप्तौ % क्वचिन् निद्र्-अन्तरैषिणौ ॥ HV_52.6 ॥ [k: After 6 D6,S (außer T3,) ins.: :k] vats-an anu yath-ak-अमं $ चरन्तौ वत्सप्-अलकौ । *HV_52.6*652:1 | वत्सपुच्छ्-अन् सम्-अध्-उय $ विक्षिप्तन्तौ पृथक् पृथक् । *HV_52.6*652:2 | एवं vats-an p-alayantau $ /sobhayantau mah-avanam & [k: For 7ab /S1 subst.: :k] eva.m tu vatsap-alau tau $ /sobhay-am -asatur vanam | *HV_52.7ab*653 | ca?nc-uryantau ramantau sma % ki/sor-av iva ca?ncalau // HV_52.7 // [k: After 7, Db,T,G1--3.5,M ins.: :k] g-ayantu ca kvacid gey-an $ सुस्वरं मधुरस्वरम् । *HV_52.7*654:1 | उत्कर्णं मृगसंघं च $ कुर्वन्तौ g-इतनिस्वनैः ॥ *HV_52.7*654:2 | गज्-अन् परव/s-अन् गेयैः $ कुर्वन्तौ च गः-अवने । *HV_52.7*654:3 | लोकम् इत्थं चरन्तौ च $ रमयन्तौ च चेष्टितैः । *HV_52.7*654:4 | अथ d-अमोदरः /स्र्-इम्-अन् $ संकर्षणम् उव्-अच ह & -अर्य n-अस्मिन् वने /सक्यं % गोप्-अलैः सह क्र्-इडितुम् ॥ HV_52.8 ॥ अवग्-इतम् इदं सर्वम् $ -अव्-अभ्य्-अं भुक्तभोजनम् & प्रक्ष्-इणतृणक्-अष्ठं ca % gopair mathitap-adapam // HV_52.9 // gahan-an-iha y-any -asan $ k-anan-ani van-ani ca & t-any -ak-a/sanik-a/s-ani % दृ/स्यन्ते ऽद्य यथ्-असुखम् ॥ HV_52.10 ॥ गोव्-अतेष्व् अपि ये वृक्ष्-अः $ परिवृत्त्-अर्गलेषु च & सर्वे गोष्ठ्-अग्निषु गत्-अः % क्षयम् अक्षयवर्चसः ॥ HV_52.11 ॥ संनिकृष्ट्-अनि y-अन्य् -असन् $ k-अष्ठ्-अनि च तृण्-अनि च & t-अनि d-उर्-अवकृष्ट्-अनि % m-अर्गितव्य्-अनि bh-उमिषु ॥ HV_52.12 ॥ अरण्यम् इदम् अल्पोदम् $ अल्पकक्षं निर्-a/स्रयम् & अन्वेषितव्यवि/स्र्-अमं % d-अरुणं विरलद्रुमम् \ अकर्मण्येषु वृक्षेषु # sthitaviprasthitadvijam // HV_52.13 // [k: K1.2,?N2(last two first time),V2,B,Dn,Ds,D2.3,T1,G4 ins. after 13; K2(second time).3,?N1.2(second time) after 16ab; ?N3,V1 after 14ab; V3,D1.4.6, T2,G1--3.5,M4 cont. after *656: :k] संव्-असस्य्-अस्य महतो $ जनेनोत्स्-अदितद्रुमम् । *HV_52.13*655 | निर्-अनन्दं निर्-अस्व्-अदं $ निष्प्रयोजनम् -अरुतम् & निर्विहंगम् इदं /s-उन्यं % निर्व्य?न्जनम् इव्-a/सनम् ॥ HV_52.14 ॥ विक्र्-इयम्-अणैः कष्ठै/s च $ /s-अकै/s च वनसंभवैः & उत्सन्नसंचयतृणो % घोषो ऽयं nagar-ayate ॥ HV_52.15 // /sail-an-अं bh-उषणं घोषो $ घोष्-अण्-अं bh-उषणं vanam & [k: After 16ab, K2(second time).3,?N1.2(second time) ins. *655, while K1,?N3,V,B,D,T2,G,M4 ins. after 16ab; K2,?N2 cont. after *655; T3.4 after 28ab: :k] van-an-अं bh-उषणं g-अवस् $ t-a/s c-अस्म्-अकं पर्-a गतिः । *HV_52.16ab*656 | तस्म्-अद् अन्यद् वनं y-अमः % प्रत्यग्रवयसेन्धनम् ॥ HV_52.16 ॥ इच्छन्त्य् अनुपभुक्त्-अनि $ भोक्तुं g-अवस् तृण्-अनि च & तस्म्-अद् वनं नवतृणं % गच्छन्तु धनिनो व्रज्-अः ॥ HV_52.17 ॥ न द्व्-अरबन्ध्-अवरण्-a $ न गृहक्षेत्रिणस् तथ्-a & प्र/सस्त्-a वै व्रज्-a लोके % यथ्-a वै चक्रच्-अरिणः ॥ HV_52.18 ॥ /सकृन्म्-उत्रेषु तेष्व् एव $ j-अतं क्ष्-अररस्-अयनम् & न तृणं bhu?njate g-avo % n-api tatpayaso hitam // HV_52.19 // sthal-ipr-ay-asu ramy-asu $ nav-asu vanar-अजिषु & चर्-अमः सहित्-a गोभिः % क्षिप्रं संव्-अह्यत्-अं व्रजः ॥ HV_52.20 ॥ /स्र्-उयते हि वनं रम्यं $ पर्य्-अप्ततृणसंस्तरम् & n-अम्न्-a वृन्द्-अवनं n-अम % स्व्-अदुवृक्षफलोदकम् ॥ HV_52.21 ॥ अझिल्लिकण्टकवनं $ सर्वैर् वनगुणैर् युतम् & कदम्बप्-अदपप्र्-अयं % यमुन्-अत्-इरसं/स्रितम् ॥ HV_52.22 ॥ स्निग्ध/s-इत्-अनिलवनं $ सर्वर्तुनिलयं /subham & gop-in-अं सुखसंच्-अरं % c-अरुचित्रवन्-अन्तरम् ॥ HV_52.23 ॥ तस्य गोवर्धनो n-अम $ n-अतिद्-उरे गिरिर् मः-अन् & भ्र्-अजते d-इर्घ/सिखरो % नन्दनस्येव मन्दरः ॥ HV_52.24 ॥ मध्ये c-अस्य मः-a/s-अखो $ न्यग्रोधो योजनोच्छ्रितः & bh-अण्ड्-iro n-ama /su/subhe % n-ilamegha iv-ambare // HV_52.25 // madhyena c-asya k-alind-i $ s-imantamiva kurvat-i & pray-at-a nandanasyeva % nalin-i sarit-अं वर्-a ॥ HV_52.26 ॥ तत्र गोवर्धनं चैव $ bh-अण्ड्-इरं च वनस्पतिम् & k-अलिन्द्-इं च नद्-इं रम्य्-अं % द्रक्ष्य्-अव/s चरतः sukham ॥ HV_52.27 // [k: For 27cd, /S1 subst.: :k] सुखं चरन्तं द्रक्ष्य्-अवः $ k-अलिन्द्-इं च नद्-इं /सुभ्-अम् । *HV_52.27*657 | तत्र्-अयं वसत्-अं घोषस् $ त्यज्यत्-अं निर्गुणं वनम् & संव्-अहय्-अम भद्रं ते % किंचिद् उत्प्-अद्य k-अरणम् ॥ HV_52.28 ॥ एवं कथयतस् तस्य $ v-असुदेवस्य dh-इमतः & प्र्-अदुर्बभ्-उवुः /सत/सो % रक्तम्-अंसवस्-a/सन्-अः ॥ HV_52.29 ॥ घोर्-a/s चिन्तयतस् तस्य $ स्वतन्-उरुहज्-अस् तद्-a & विनिष्पेतुर् भयकर्-अः % सर्वतः /सत/सो वृक्-अः ॥ HV_52.30 ॥ [k: /S1,K3,V2,(marg.)B1,Dn,Ds2,D5 ins. after 30; D4 after 28ab: :k] निष्पतन्ति स्म बहवो $ व्रजस्योत्स्-अदन्-अय वै । *HV_52.30*658 | वृक्-अन् निष्पतित्-अन् दृष्ट्व्-a $ गोषु वत्सेष्व् अथो नृषु & गोप्-इषु च यथ्-अक्-अमं % व्रजे त्र्-असो ऽभवन् मः-अन् ॥ HV_52.31 ॥ ते वृक्-अः pancabaddh-a/s ca $ da/sabaddh-as tath-apare & tri.m/sadvi.m/satibaddh-a/s ca % /satabaddh-as tath-apare // HV_52.32 // [k: After 32, M1--3 ins.: :k] pa?nc-a/सत्षष्टिबद्ध्-a/s च $ चत्व्-अरिं/sat tath-aiva ca | *HV_52.32*659 | ni/scerus tasya g-atr-ad dhi $ /sr-इवत्सकृतलक्षण्-अः & कृष्णस्य कृष्णवदन्-a % गोप्-अन्-अं भयवर्धन्-अः ॥ HV_52.33 ॥ भक्षयद्भि/s च तैर् वत्स्-अंस् $ त्र्-असयद्भि/s च गोव्रज्-अन् & नि/सि b-अल्-अन् हरद्भि/s च % वृकैर् उत्स्-अद्यते व्रजः ॥ HV_52.34 ॥ न वनं /सक्यते गन्तुं $ न g-a/s च परिरक्षितुम् & na van-at किंचिद् -अहर्तुं % न च v-a तरितुं nad-im ॥ HV_52.35 // [k: After 35, all Mss. (except /S1,M1--3) ins.: :k] trast-a hy udvignamanaso $ gat-as tasmin vane 'vasan | *HV_52.35*660 | एवं वृकैर् उद्-इर्णैस् तु $ व्य्-अघ्रतिल्यपर्-अक्रमैः & व्रजो निष्पन्दचेष्टः स % एकस्थ्-अनचरः कृतः ॥ HV_52.36 ॥ [h: HV (CE) ch. 53, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} -इतिं वृक्-अन्-अं दृष्ट्व्-a तु $ वर्धम्-अन्-अं दुर्-असद्-अम् & सस्त्र्-इपुंसो ऽथ घोषो वै % समस्तो ऽमन्त्रयत् तद्-a ॥ HV_53.1 ॥ स्थ्-अनेनेह न नः k-अर्यं $ vraj-amo 'nyan mahad vanam & [k: After 2ab, D6,T2,G1.3--5,M4,G(ed.) ins.: :k] yan निर्भयं सुखकरं $ सुखसंच्-अरम्-अरुतम् । *HV_53.2ab*661 | यच् छिवं च सुख्-अढ्यं च % गव्-अं चैव सुख्-अवहम् ॥ HV_53.2 ॥ अद्यैव किं चिरेण स्म $ व्रज्-अमः सह गोधनैः & y-अवद् वृकैर् वधं घोरं % न नः सर्वो व्रजो व्रजेत् ॥ HV_53.3 ॥ एष्-अं dh-उम्र्-अरुण्-अण्ग्-अन्-अं $ दंष्ट्रिण्-अं मुखकर्षिण्-अम् & वृक्-अण्-अं कृष्णवक्त्र्-अण्-अं % बिभ्-इमो नि/सि गर्जत्-अम् ॥ HV_53.4 ॥ मम पुत्रो मम भ्र्-अत्-a $ मम वत्सो ऽथ गौर् मम & वृकैर् व्य्-अप्-अदितेत्य् एवं % क्रन्दन्ति स्म गृहे गृहे ॥ HV_53.5 ॥ t-अस्-अं रुदित/सब्देन $ गव्-अं हम्भ्-अरवेण च & व्रजस्योत्थ्-अपनं चक्रुर् % घोषवृद्ध्-अः सम्-अगत्-अः ॥ HV_53.6 ॥ तेष्-अं मतम् अथ्-अज्?n-अय $ गन्तुं वृन्द्-अवनं प्रति & व्रजस्य च निवे/s-अय % गव्-अं चैव सुख्-अय च ॥ HV_53.7 ॥ वृन्द्-अवननिवे/s-अय $ j?n-अत्व्-a t-अन् कृतनि/scay-an & nandagopo बृहद्व्-अक्यं % बृहस्पतिर् इव्-अददे ॥ HV_53.8 ॥ अद्यैव नि/स्चयप्र्-अप्तिर् $ यदि गन्तव्यम् एव नः & /s-इघ्रम् -अज्?n-अप्यत्-अं घोषः % सज्ज्-इभवत m-अचिरम् ॥ HV_53.9 ॥ ततो ऽवघुष्यत तद्-a $ घोषे तत्प्र्-अकृतैर् नरैः & /s-इघ्रम् g-अवः प्रक्-अल्यन्त्-अं % युज्यन्त्-अं /सकट्-ani ca ॥ HV_53.10 // vatsay-uth-ani k-alyant-अं $ bh-a.nd.a.m समधिरोपयत्-अम् & वृन्द्-अवनम् इतः sth-an-an % nive/s-aya ca gamyat-am // HV_53.11 // tac chrutv-a nandagopasya $ वचनं s-अधु bh-अषितम् & [k: For 12ab, G4 subst.: :k] tac chrutv-a वचनं तस्य $ नन्दगोपस्य bh-अषितम् । *HV_53.12ab*662 | उदतिष्ठद् व्रजः सर्वः % /s-इघ्रं गमनल्-अलसः ॥ HV_53.12 ॥ प्रय्-अह्य् उत्तिष्ठ गच्छ्-अमः $ किं /सेषे y-अहि योजय & उत्तिष्ठति व्रजे तस्मिन् % गोपकोल्-अहलो ह्य् अभ्-उत् ॥ HV_53.13 ॥ उत्तिष्ठम्-अनः /सु/सुभे $ /सकट्-इसंकटस् तु सः & व्य्-अघ्रघोषमः-अघोषो % घोषः s-अगरघोषव्-an ॥ HV_53.14 // gop-in-अं गर्गर्-इभि/s च $ m-उर्ध्नि चोत्तंसितैर् घटैः & निष्पप्-ata vraj-at pa.nktis % t-ar-apa.nktir iv-ambar-at // HV_53.15 // n-ilap-it-अरुणैस् t-अस्-अं $ वस्त्रैर् उद्ग्रथितोच्छ्रितैः & /सक्रच्-अप्-अयते पण्क्तिर् % gop-in-अं m-अर्गग्-अमिन्-i ॥ HV_53.16 ॥ d-अमन्-इद्-अमभ्-अरै/s च $ केचित् k-अय्-अवलम्बिभिः & गोप्-a m-अर्गगत्-a bh-अन्ति % s-अवरोः-a इव द्रुम्-अः ॥ HV_53.17 ॥ स व्रजो व्रजत्-a bh-अति $ /सकटौघेन bh-अस्वत्-a & ओघैः पवनविक्षिप्तैर् % निष्पतद्भिर् इव्-अर्णवः ॥ HV_53.18 ॥ क्षणेन तद्व्रजस्थ्-अनम् $ इरिणं समपद्यत & द्रव्य्-अवयनिर्ध्-उतं % k-इर्णं v-अयसमण्डलैः ॥ HV_53.19 ॥ ततः क्रमेण घोषः $ स प्र्-अप्तो वृन्द्-अवनं वनम् & निवे/सं विपुलं चक्रे % निवे/s-अय गव्-अं हितम् ॥ HV_53.20 ॥ /सकट्-अवर्तपर्यन्तं $ चन्द्र्-अर्ध्-अक्-अरसंस्थितम् & मध्ये योजनविस्त्-अरं % t-अवद् द्विगुणम् -अयतम् ॥ HV_53.21 ॥ कण्टक्-इभिः प्रवृद्ध्-अभिस् $ तथ्-a कण्टकितैर् द्रुमैः & निख्-अतोच्छ्रित/s-अख्-अग्रैर् % अभिगुप्तं समन्ततः ॥ HV_53.22 ॥ मन्थैर् -अरोप्यम्-अनै/s च $ मन्थबन्ध्-अनुकर्षणैः & अद्भिः प्रक्ष्-अल्यम्-अन्-अभिर् % गर्गर्-इभिस् ततस् ततः ॥ HV_53.23 ॥ किलैर् -अरोप्यम्-अणइ/s च $ d-अमन्-इप्-a/सप्-a/सितैः & स्तम्भन्-इभिर् धृतै/s c-अपि % /सकटैः परिवर्तितैः ॥ HV_53.24 ॥ नियोगप्-a/सैर् -असक्तैर् $ गर्गर्-इस्तम्भम्-उर्धसु & ch-अदन्-अर्थं प्रक्-इर्णइ/s च % कटैस् तृणगृहइस् तथ्-a ॥ HV_53.25 ॥ /s-अख्-अविटण्कैर् वृक्ष्-अण्-अं $ क्रियम्-अणैर् इतस् ततः & /सोधम्-अनैर् गव्-अं स्थ्-अनैः % स्थ्-अप्यम्-अनैर् उद्-उखलैः ॥ HV_53.26 ॥ प्र्-अण्मुखैः सिच्यम्-अनै/s च $ संद्-इप्यद्भि/s च p-अवकैः & सवत्सचर्म्-अस्तरणैः % पर्यण्कै/s c-अवरोपितैः ॥ HV_53.27 ॥ toyam utt-arayant-इभिः $ प्रोक्षन्त्-इभि/s च तद्वनम् & /s-अख्-a/s c-अकर्षम्-अण्-अभिर् % गोप्-इभि/s च समन्ततः ॥ HV_53.28 ॥ युवभिः स्थविरै/s चैव $ गोपैर् व्यग्रकरैर् भृ/सम् & वि/ससद्भिः कुठ्-अरै/s च % k-अष्ठ्-अन्य् अपि तर्-उन् अपि ॥ HV_53.29 ॥ तद् व्रजस्थ्-अनम् अधिकं $ चक्-a/से k-अनन्-अवृतम् & रम्यं वननिवे/सं वै % स्वभिवृष्ट्य्-अमृतोपमम् ॥ HV_53.30 ॥ t-अस् तु k-अमदुघ्-a g-अवः $ सर्वक्-अलतृणं वनम् & वृन्द्-avanam anupr-apt-a % nandanopamak-ananam // HV_53.31 // p-urvam eva tu कृष्णेन $ गव्-अं सत्क्-अरक्-अरिण्-a & /सिवेन मनस्-a दृष्टं % तद्वनं वनच्-अरिण्-a ॥ HV_53.32 ॥ प/स्चिमे तु ततः पक्षे $ घर्मम्-असि निर्-अमये & वर्षत्-इव्-अमृतं देवे % तृणं तत्रव्यवर्धत ॥ HV_53.33 ॥ न तत्र वत्स्-अः s-इदन्ति $ न g-अवो नेतरे जन्-अः & यत्र तिष्ठति लोक्-अन्-अं % भव्-अय मधुस्-उदनः ॥ HV_53.34 ॥ t-अस् तु g-अवः स घोष/s च $ स च संकर्षणो युव्-a & कृष्णेन विहितं v-असं % तम् अध्य्-असन्त निर्वृत्-अः ॥ HV_53.35 ॥ [k: D6,T,G ins. after 35; M4 after 34: :k] yatra तिष्ठति देवे/सो $ देवदेवो जन्-अर्दनः । *HV_53.35*663:1 | न तत्र प्र्-अणिन्-अं दुःखं $ स च सर्वसुख्-अवहः । *HV_53.35*663:2 | [k: After the colophon, D3.6,S ins. a passage given in App I, No 11. (CE vol. 1, p. 799) :k] [h: HV (CE) ch. 54, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} तौ तु वृन्द्-अवनं pr-aptau $ vasudevasut-av ubhau & ceratur vatsay-uth-ani % c-arayantau सुनिर्वृत्तौ ॥ HV_54.1 ॥ p-उर्णस् तु घर्मसमयस् $ तयोस् तत्र वने सुखम् & क्र्-इडतोः सह गोप्-अलैर् % यमुन्-अं c-अवग्-अहतोः ॥ HV_54.2 ॥ [k: After 2, D6,T1.2,G1--3.5,M इन्स्.: :k] गते तस्मिन् मः-अघर्मे $ रजःप्-उरैस् तिरोहितैः । *HV_54.2*664 | ततः प्र्-अवृद् anupr-apt-a $ मनसः k-अमद्-इपन्-i & प्रववर्षुर् मः-अघोर्-अः % /सक्रच्-अप्-a;nktitodar-अः \ बभ्-उव्-अदर्/सनः s-उर्यो # bh-उमि/s c-अदर्/सयत् तृणम् ॥ HV_54.3 ॥ पतत्-a मेघव्-अतेन $ नवतोय्-अनुकर्षिण्-a & संम्-अर्जिततल्-a bh-उमिर् % यौवनस्थेव लक्ष्यते ॥ HV_54.4 ॥ नववर्ष्-अवसिक्त्-अनि $ /सक्रगोपकुल्-अनि च & नष्टद्-अव्-अग्निध्-उम्-अनि % वव्-अनि प्रचक्-a/सिरे ॥ HV_54.5 ॥ नृत्तव्य्-ap-arak-ala/s ca $ may-ur-अण्-अं कल्-अपिन्-अम् & मदरक्त्-अः प्रवृत्त्-a/s च % केक्-अः पटुरव्-अः कृत्-अः ॥ HV_54.6 ॥ नवप्र्-अवृषि k-अन्त्-अन्-अं $ षट्पद्-अः-अरद्-अयिन्-अम् & यौवनस्थं कदम्ब्-अन्-अं % नव्-अभ्रैर् भ्र्-अजते वपुः ॥ HV_54.7 ॥ h-असितं कुटजैः फुल्लैः $ कदम्बैर् v-असितं वनम् & त्र्-असितं जलदैर् उष्णं % तोषित्-a वसुध्-a जलैः ॥ HV_54.8 ॥ संतप्त्-a bh-अस्करजलैर् $ अभितप्त्-a देव्-अग्निभिः & जलैर् बल्-अहकोत्सृष्टैर् % उच्छ्वसन्त्-इव पर्वत्-अः ॥ HV_54.9 ॥ मः-अव्-अतसमुद्ध्-उतं $ मः-अमेघगण्-अर्पितम् & मः-इमः-अरजःप्-उरैस् % तुल्यम् -अपद्यते नभः ॥ HV_54.10 ॥ क्वचित् कदम्बः-अस्-अढ्यं $ सिलिन्ध्र्-अभरणं क्वचित् & संप्रद्-इप्तं इव्-अभ्-अति % फुल्लन्-इपद्रुमं वनम् ॥ HV_54.11 ॥ ऐन्द्रेण पयस्-a सिक्तं $ m-अरुतेन नव्-इकृतम् & p-अर्थिवं गन्धम् -अघ्र्-अय % लोकः क्षुभितम्-अनसः ॥ HV_54.12 ॥ दृप्तस्-ara;nganinadair $ दर्दुर् अव्य्-अहृतेन च & नवै/s च /सिखिविक्रुष्टैर् % एकवर्ण्-a वसुंधर्-a ॥ HV_54.13 ॥ भ्रमत्त्-उर्णमः-अवेग्-a $ वर्षप्र्-अप्तमः-अरय्-अः & हर्यन्तस् t-इरज्-अन् वृक्स्-अन् % विस्तर्-अं y-अन्ति निम्नग्-अः ॥ HV_54.14 ॥ संतत्-अस्-अरनिर्यत्न्-अः $ क्लिन्नपत्रोत्तरच्छद्-अः & न त्यजन्त्य् अगम्-अग्र्-अणि % /स्र्-अन्त्-a इव पतत्रिणः ॥ HV_54.15 ॥ तोयगम्भ्-इरलम्बेषु $ प्रस्रवत्सु नदत्सु च & उदरेषु नव्-अभ्र्-अण्-अं % मज्जत्-इव दिव्-अकरः ॥ HV_54.16 ॥ तन्-उरुहैर् उत्पतितैः $ सलिलोत्प्-इडसंकुल्-a & अन्वेष्यम्-अर्ग्-a वसुध्-a % bh-अति /s-अड्वलम्-अलिन्-i ॥ HV_54.17 ॥ वज्रेणेव्-अवरुग्न्-अन्-अं $ नग्-अन्-अं नग/s-अलिन्-अम् & स्रोतोभिः परिकृत्त्-अनि % पतन्ति /सिखर्-अणि च ॥ HV_54.18 ॥ पतत्-a मेघवर्षेण $ yath-animn-anus-अरिण्-a & पल्वलोद्ग्-इर्णरक्तेन % p-उर्यन्ते वनर्-अजयः ॥ HV_54.19 ॥ हस्तोच्छ्रितमुख्-a वन्य्-a $ मेघन्-अद्-अनुस्-अरिणः & bh-अन्त्य्-अतिवृष्ट्य्-a m-ata;ng-a % g-अं गत्-a इव तोयद्-अः ॥ HV_54.20 ॥ प्र्-अवृट्प्रवृत्तिं संदृ/स्य $ दृष्ट्व्-a c-अम्बुधर्-अन् घन्-अन् & रौहिणेयो मिथः k-अले % कृष्णं वचनम् अब्रव्-इत् ॥ HV_54.21 ॥ प/स्य कृष्ण घन्-अन् कृष्ण्-अन् $ बल्-अकोत्प्-अतभ्-उषण्-अन् & गगने तव g-अत्र्-अण्-अं % वर्णचोर्-an samutthit-an // HV_54.22 // [k: After 22, T3 ins.: :k] k-amin-अं हृदयस्य्-a/सु $ निघ्नतस् t-अन् समन्ततः (सिच्) | *HV_54.22*665 | तव निद्र्-अकरः k-अलस् $ तव गत्रोपमम् नभः & त्वम् इव्-अज्?n-अतवसतिं % चन्द्रो वसति v-अर्षिक्-इम् ॥ HV_54.23 ॥ एतन् n-इलोत्पल/स्य्-अमं $ n-इलोत्पलदलप्रभम् & [k: After 24ab M2 इन्स्.: :k] n-इलोत्पलदले k-अले $ bh-अति वृन्द्-अवनं वनम् । *HV_54.24ab*666 | संप्र्-अप्ते दुर्दिने k-अले % दुर्दिनं bh-अति वै नभः ॥ HV_54.24 ॥ प/स्य कृष्ण जलोदग्रैः $ कृष्णैर् उद्ग्रथितैर् घनैः & गोवर्धनो यथ्-a रम्यो % bh-अति गोवर्धनो गिरिः ॥ HV_54.25 ॥ patiten-ambhas-a hy ete $ samant-an madatarpit-अः & भ्र्-अजन्ते कृष्णस्-ara;ng-अः % k-अननेषु मुद्-अन्वित्-अः ॥ HV_54.26 ॥ एत्-अन्य् अम्बुप्रहृष्ट्-अनि $ हरित्-अनि मृद्-उनि च & तृण्-अनि /सतपत्र्-अक्ष % patrair g-uhanti medin-im // HV_54.27 // k.sarajjal-an-a.m /sail-an-अं $ वन्-अन्-अं च जल्-अगमे & ससस्य्-अन्-अं च s-इम्-अन्-अं न % लक्ष्म्-इर् व्यतिरिच्यते ॥ HV_54.28 ॥ /s-इघ्रव्-अतसमुद्ध्-उत्-अः $ प्रोषितौत्सुक्यक्-अरिणः & d-अमोदरोद्द्-अमरव्-अः % प्र्-अगल्भ्यं y-अन्ति तोयद्-अः ॥ HV_54.29 ॥ हरे हर्य/स्वच्-अपेन $ त्रिवर्णेन त्रिविक्रम & विब्-अणज्येन धनुष्-a % तवेदं मध्यमं पदम् ॥ HV_54.30 ॥ नभस्य च नभ/s चक्षुर् $ न bh-अत्य् एष नभ/स्चरः & मेघैः /s-इत्-अतपकरो % विर/स्मिर् इव र/स्मिम्-अन् ॥ HV_54.31 ॥ द्य्-अव्-अपृथिव्योः संसर्गः $ सततं विततैः कृतः & अव्यवच्छिन्नध्-अरौघैः % समुद्रौघनिभैर् घनैः ॥ HV_54.32 ॥ n-इप्-अर्जुनकदम्ब्-अन्-अं $ पृथिव्य्-अं c-अभिवृष्तयः & गन्धैः कोल्-अहल्-a v-अन्ति % v-अत्-a मदनद्-इपन्-अः ॥ HV_54.33 ॥ संप्रवृत्तमः-अवर्षं $ लम्बम्-अनमः-अम्बुदम् & bh-अत्य् अग्-अधम् अपर्यन्तं % सस्-अगरम् इव्-अम्बरम् ॥ HV_54.34 ॥ dh-अर्-अनिर्मलन्-अर्-अचं $ विद्युत् कवचनिर्मलम् & /सक्रच्-अप्-अयुधधरं % yuddhasajjam iv-ambaram // HV_54.35 // /sail-an-अं च वन्-अन्-अं च $ द्रुम्-अण्-अं च वर्-अनन & प्रतिच्छन्न्-अनि bh-असन्ते % /सिखर्-अणि घनैर् घनैः ॥ HV_54.36 ॥ गज्-अन्-इकैर् इव्-अक्-इर्णं $ सलिलोद्ग्-अरिभिर् घनैः & वर्णस्-अर्-उप्यत्-अं y-अति % गगनं s-अगरस्य वै ॥ HV_54.37 ॥ समुद्रोद्ध्-उतजनित्-a $ लोल/s-अड्वलकम्पिनः & /s-इत्-अः सपृषतोद्ग्-अर्-अः % कर्क/s-a v-अन्ति m-अरुत्-अः ॥ HV_54.38 ॥ नि/s-असु सुप्तचन्द्र्-असु $ मुक्ततोय्-असु तोयदैः & magnas-uryasya nabhaso % n-abhibh-anti di/so da/sa // HV_54.39 // [k: After 39, K,?N2.3,V,B,D(except D6),T1.3.4 ins.: :k] चेतनं पुष्करं को/सैः $ क्षुध्-अध्म्-अतैः समन्ततः । *HV_54.39*667:1 | न घृण्-इन्-अं न रम्य्-अण्-अं $ विवेकं y-अन्ति कृष्टयः । *HV_54.39*667:2 | [k: ?N2 cont.: :k] संहत्-अन्-अं द्विरेफ्-अन्-अं $ निवे/सं y-अन्ति pa;nkaya.h । *HV_54.39*668 | घर्मदोषपरित्यक्तं $ मेघतोयविभ्-उषितम् & प/स्य वृन्द्-अवनं कृष्ण % वनं चैत्ररथं यथ्-a ॥ HV_54.40 ॥ एवं pr-av.r;ngun-an sarv-a?n $ /sr-im-an कृष्णस्य p-उर्वजः & कथयन्न् एव बलव्-अन् % व्रजम् एव जग्-अम ह ॥ HV_54.41 ॥ तौ r-अमयन्त्-अव् अन्योन्यं $ कृष्णसंकर्षण्-अव् उभौ & तत्क्-अलं j?n-अतिभिः s-अर्धं % ceratus tau mahad vanam // HV_54.42 // [k: After adhy. 54, D3.6,S ins. App12. :k] [h: HV (CE) ch. 55, transliterated and collated with ViP and BrP by Utz Podzeit, extracted and edited by Peter Schreiner. version March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} कद्-अचित् तु तद्-a कृष्णो $ विन्-a संकर्षणं गुरुम् & चच्-अर तद्वनवरं % k-अमर्-उप्-i वर्-अननः ॥ HV_55.1 ॥ k-अकपक्षधरः /sr-im-a?n $ /sy-अमः पद्मदलेक्षणः & /स्र्-इवत्सेनोरस्-a युक्तः % /स/s-अण्क इव लक्ष्मण्-a ॥ HV_55.2 ॥ s-अण्गदेन्-अग्रप्-अदेन $ पण्कजोद्भिन्नवर्चस्-a & सुकुम्-अर्-अभित्-अम्रेण % kr-antavikr-antag-amin-a // HV_55.3 // p-ite pr-itikare n-ऋण्-अं $ पद्मकि?न्जल्कसप्रभे & s-उक्ष्मे वस्-अनो वसने % ससंध्य इव तोयदः ॥ HV_55.4 ॥ वन्यव्य्-अप्-अरयुक्त्-अभ्य्-अं $ व्यग्र्-अभ्य्-अं दण्डरज्जुभिः & भुज्-अभ्य्-अं s-अधुवृत्त्-अभ्य्-अं % p-उजित्-अभ्य्-अं दिवौकसैः ॥ HV_55.5 ॥ सदृ/सं पुण्डर्-इकस्य $ गन्धेन कमलस्य च & रर्-अज तस्य तद्ब्-अल्ये % रुचिरोष्ठपुटं मुखम् ॥ HV_55.6 ॥ /सिख्-अभिस् तस्य मुक्त्-अभ्-i $ रर्-अज मुखपण्कजम् & वृत्तं षट्पदपण्क्त्-ibhir % yath-a sy-at padmama.n.dalam // HV_55.7 // tasy-arjunakadamb-a.dhy-a $ n-ipakandalam-alin-i & rar-aja m-al-a /sirasi % nak.satr-a.n-a.m yath-a divi // HV_55.8 // sa tay-a m-alay-a v-इरः $ /सु/सुभे सर्वपुष्पय्-a & मेघक्-अल्-अम्बुद/स्य्-अमो % नभस्य इव m-उर्तिम्-अन् ॥ HV_55.9 ॥ एकेन्-अमलपत्रेण $ कण्ठस्-उत्र्-अवलम्बिन्-a & रर्-अज बर्हिपत्रेण % मन्दम्-अरुतकम्पिन्-a ॥ HV_55.10 ॥ क्वचिद् g-अयन् क्वचित् क्र्-इडं/s $ च?न्च्-उर्यं/s च क्वचित् क्वचित् & पर्णव्-अद्यं /स्रुतिसुखं % v-अदय्-अनः क्वचिद् वने ॥ HV_55.11 ॥ गोपवेणुं सुमधुरं $ k-am-at tam api v-adayan & prahl-adan-अर्थं च गव्-अं % क्वचिद् वनगतो युव्-a \ गोकुले ऽम्बुधर/स्य्-अम/s # चच्-अर द्युतिम्-अन् प्रभुः ॥ HV_55.12 ॥ [k: After 12, /S1 इन्स्.: :k] गोवर्धनस्य च गिरेः $ पर्णव्-अद्यं /स्रुतेः सुखम् । *HV_55.12*669 | रेमे च तत्र रम्य्-असु $ चित्र्-असु वनर्-अजिषु & मय्-उररवघुष्ट्-असु % मदनोद्द्-इपन्-इषु च \ मेघन्-अदप्रतिव्य्-उहैर् # n-अदित्-असु समन्ततः ॥ HV_55.13 ॥ /s-अड्वलच्छन्नम्-arg-asu $ /sil-indhr-अभरण्-असु च & कन्दल्-अमलदन्त्-इषु % स्रवन्त्-इषु नवं जलम् ॥ HV_55.14 ॥ केसर्-अण्-अं नवैर् गन्धैर् $ मदनिः/स्वसितोपमैः & अभ्-इक्ष्णं निः/स्वसन्त्-इषु % योषित्स्व् इव समन्ततः ॥ HV_55.15 ॥ सेव्यम्-अनो नवैर् v-अतैर् $ द्रुमसंघ्-अतनिःसृतैः & t-असु कृष्णो मुदं लेभे % सौम्य्-असु वनर्-अजिषु ॥ HV_55.16 ॥ स कद्-अचिद् वने तस्मिन् $ गोभिः सह परिव्रजन् & ददर्/स विपुलोदग्रं % /s-अखिनं /s-अखिन्-अं वरम् ॥ HV_55.17 ॥ स्थितं धरण्य्-अं मेघ्-अभं $ निबिडं पत्रसंचयैः & गगन्-अर्धोच्छ्रित्-अक्-अरं % पवन्-अभोगक्-अरिणं ॥ HV_55.18 ॥ n-इलचित्र्-अण्गवर्णइ/s च $ सेवितं बहुभिर् द्विजैः & फलैः प्रव्-अलै/s च घनं % सेन्द्रच्-अपघनोपमम् ॥ HV_55.19 ॥ भवन्-अक्-अरविटपं $ लत्-अपुष्पसुमण्डितम् & वि/s-अलम्-उल्-अवततं % पवन्-अम्भोदध्-अरिणम् ॥ HV_55.20 ॥ -अधिपत्यम् इव्-अन्येष्-अं $ तस्य दे/सस्य /s-अखिन्-अम् & कुर्व्-अणं /सुभकर्म्-अणं % तिरो वर्षन्तम् अव्ययम् ॥ HV_55.21 ॥ न्यग्रोधं पर्वत्-अक्-अरं $ bh-अण्ड्-इरं n-अम n-अमतः & दृष्ट्व्-a तत्र मतिं cakre % niv-as-aya div-a प्रभुः ॥ HV_55.22 ॥ स तत्र वयस्-a तुल्यैर् $ वत्सप्-अलैः सः-अनघः & रेमे वै दिवसं कृष्णः % pur-a svargagato yath-a // HV_55.23 // [k: After 55.23, D2.6 S ins. a passage given in App13. :k] तं क्र्-इडम्-अणं gop-al-अः $ कृष्णं bh-अण्ड्-इरव्-असिनम् & रमयन्ति स्म बहवो % वन्यैः क्र्-इडनकैस् तद्-a ॥ HV_55.24 ॥ अन्ये स्म परिग्-अयन्ति $ गोप्-a मुदितम्-अनस्-अः & gop-al-अः कृष्णम् एव्-अन्ये % g-अयन्ति स्म रतिप्रिय्-अः ॥ HV_55.25 ॥ तेष्-अं स g-अयत्-अम् एव $ v-अदय्-अम्-अस v-इर्यव्-अन् & पर्णव्-अद्य्-अन्तरे वेणुं % तुम्ब्-इव्-इण्-अं च तत्र ह ॥ HV_55.26 ॥ कद्-अचिच् c-अरयन्न् एव $ g-अः स गोवृषभेक्षणः & जग्-अम यमुन्-अत्-इरं % लत्-अलंकृतप्-अदपम् ॥ HV_55.27 ॥ तरंग्-अप्-अण्गकुटिल्-अं $ v-अरिस्पर्/ससुख्-अनिल्-अम् & t-अं च पद्मोत्पलवत्-इं % ददर्/स यमुन्-अं nad-im ॥ HV_55.28 // sut-irth-अं स्व्-अदुसलिल्-अं $ ह्रदिन्-इं vegag-amin-im & toyav-atoddhatair vegair % avan-amitap-adap-am // HV_55.29 // हंसक्-अरण्डवोद्घुष्ट्-अं $ s-अरसइ/s च विन्-अदित्-अम् & अन्योन्यमिथुनै/s चैव % सेवित्-अं मिथुनेचरैः ॥ HV_55.30 ॥ जलजैः प्र्-अणिभिः k-इर्ण्-अं $ जलजैर् bh-उषित्-अं गुणैः & जलजैः कुसुमै/s चित्र्-अं % जलजैर् हरितोदक्-अम् ॥ HV_55.31 ॥ प्रस्थितस्रोतचरण्-अं $ पुलिन/स्रोणिमण्डल्-अम् & -अवर्तन्-अभिगम्भ्-इर्-अं % पद्मलोम्-अनुर?न्जित्-अम् ॥ HV_55.32 ॥ ह्रद/s-अतोदर्-अक्र्-अन्त्-अं $ त्रितरंगवल्-इधर्-अम् & चक्रव्-अकस्तनतट्-अं % t-irap-ar/sv-ayat-anan-am // HV_55.33 // [k: After 33, Ds ins.: :k] m-in-अक्षिचपल्-अं k-अन्त्-अं $ k-अन्त/सैवलम्-उर्धज्-अम् । *HV_55.33*670 | फेनप्रहृष्टद/सन्-अं $ प्रसन्न्-अं हंसः-असिन्-इम् & रुचिरोत्पलपत्र्-अक्ष्-इं % नतभ्र्-उं जलजेक्षण्-अम् ॥ HV_55.34 ॥ ह्रदद्-इर्घलल्-अट्-अन्त्-अं $ k-अन्त्-अं /सैवलम्-उर्धज्-अम् & d-इर्घस्रोत्-अयतभुज्-अम् % -अभोग/स्रवण्-अयत्-अम् ॥ HV_55.35 ॥ k-अरण्डव्-अकुण्डलिन्-इं $ /स्र्-इमत्पण्कजलोचन्-अम् & k-a/सच्-अम्-इकरं v-असो % वस्-अन्-अं हंसलक्षण्-अम् ॥ HV_55.36 ॥ तटज्-अभरणोपेत्-अं $ m-इननिर्मलमखल्-अम् & v-अरिप्लवप्लवक्षौम्-अं % s-aras-ar-avan-upur-am // HV_55.37 // jh-a.sanakr-anulipt-a.ng-इं $ k-उर्मलक्षण/सोभिन्-इम् & निप्-अन/स्व्-अपद्-अप्-इड्-अं % नृभिः p-इतपयोधर्-अम् \ /स्व्-अपदोच्छिष्टसलिल्-अम् # -a/स्रमस्थ्-अनसंकुल्-am ॥ HV_55.38 // [k: After 38, D3.6,S ins.: :k] siddh-ar-adhyamah-adeva+ $ +sikat-ali;ngama.n.dit-अम् । *HV_55.38*671:1 | मुनिमृत्कुण्डिक्-अप्-उर+ $ +सम्-उद्भ्-उतमः-अरव्-अम् (सिच्) | *HV_55.38*671:2 | सिद्धयोषितकुचस्रस्त+ $ +ku;nkumak.sodapi;ngal-am | *HV_55.38*671:3 | sut-irth-अं सर्वप्-अपघ्न्-इं $ नृण्-अं तद्गतचेतस्-अम् । *HV_55.38*671:4 | t-अं समुद्रस्य महिष्-इं $ v-इक्षम्-अणः समन्ततः & चच्-अर रुचिरं कृष्णो % यमुन्-अम् उप/सोभयन् ॥ HV_55.39 ॥ t-अं चरन् स नद्-इं /स्रेष्ठ्-अं $ ददर्/स ह्रदम् उत्तमम् & d-इर्घं योजनविस्त्-अरं % दुस्तरं त्रिद/सैर् अपि ॥ HV_55.40 ॥ गम्भ्-इरम् अक्षोभ्यजलं $ निष्कम्पम् इव s-अगरम् & तोयपैः /स्व्-अपदैस् त्यक्तं % /s-उन्यं तोयचरैः खगैः ॥ HV_55.41 ॥ अग्-अधेन्-अम्भस्-a p-उर्णं $ मेघप्-उर्णम् इव्-अम्बरम् & दुःखोपसर्प्यं t-इरेषु % ससर्पैर् विपुलैर् बिलैः ॥ HV_55.42 ॥ विष्-अरणिगतस्य्-अग्नेर् $ dh-उमेन परिवेष्टितम् ॥ HV_55.43 ॥ उपभोगैः परित्यक्तं $ सद्भिस् त्रिषवण्-अर्थिभिः & -अक्-a/s-अद् अप्य् असंच्-अर्यं % खगैर् -अक्-a/सगोचरैः ॥ HV_55.44 ॥ तृणेष्व् अपि पतत्स्व् अप्सु $ ज्वलन्तम् इव तेजस्-a & समन्त्-अद् योजनंस्-अग्रं % t-इरेष्व् अपि दुर्-असदम् ॥ HV_55.45 ॥ विष्-अनलेन घोरेण $ ज्व्-अल्-अप्रज्वलितं ह्रदम् & वज्रस्योत्तरतस् तस्य % क्रो/सम्-अत्रे निर्-अमये ॥ HV_55.46 ॥ तं दृष्ट्व्-a चिन्तय्-अम्-अस $ कृष्णो वै विपुलं ह्रदम् & अग्-अधं द्योतम्-अनं च % कस्येदं सुमहद् ध्रदम् ॥ HV_55.47 ॥ अस्मिन् स k-अलियो n-अम $ k-अल्-a?न्जनचयोपमः & उरग्-अधिपतिः s-अक्ष्-अद् % ध्रदे वसति d-अरुनः ॥ HV_55.48 ॥ उत्सृज्य s-अगरे v-असं $ यो मय्-a v-अहितः pur-a & bhay-at patagar-ajasya % सुपर्णस्योरग्-a/सिनः ॥ HV_55.49 ॥ तेनेयं d-उषित्-a सर्व्-a $ यमुन्-a s-अगरंगम्-a & भय्-अत् तस्योरगपतेर् % n-अयं दे/सो निषेव्यते ॥ HV_55.50 ॥ तद् इदं d-अरुण्-अक्-अरम् $ अरण्यं r-उढ/s-अड्वलम् & s-अवरोहद्रुमं घोरं % k-इर्णं n-अन्-अलत्-अद्रुमैः ॥ HV_55.51 ॥ रक्षितं सर्पर्-अजस्य $ सचिवैर् वनव्-असिभिः & वनं निर्विषय्-अक्-अरं % विष्-अन्नम् इव दुःस्पृ/सम् \ तैर् -अप्तक्-अरिभिर् नित्यं # सर्वतः परिरक्षितम् ॥ HV_55.52 ॥ /सैव्-अलमलिनै/s c-अपि $ वृक्षैः क्षुपलत्-अकुलैः & कर्तव्यम्-अर्गौ भ्र्-अजेते % ह्रदस्य्-अस्य तट्-अव् उभौ ॥ HV_55.53 ॥ तद् अस्य सर्पर्-अजस्य $ कर्तव्यो निग्रहो मय्-a & यथेवं saridambhod-a % bhavec chivajal-a/say-a // HV_55.54 // [k: For 54cd, D3.6,T1.2,G,M subst.: :k] अयं च सेव्यः कर्तव्यो $ ह्रदः /s-इतजल्-a/स्रय । *HV_55.54*672 | [k: After *672, K2 इन्स्.: :k] स संकर्षणं -amantrya $ ke/savas tv idam abrav-it | *HV_55.54*673 | [k: K2 cont.; ?N2.3,V2,B1 ins. after 54; V1.3,D2 after 55; K1 after the repetition of 56ab; K4,D5 after 56ab; Ds2 cont. after *675: :k] -atm-anam -atmano v-अक्यं $ प्रोव्-अच स प्रियंवदः । *HV_55.54*674:1 | इदं वनं नद्-i चेयं $ /सरण्यम् इति मे मतिः । *HV_55.54*674:2 | न निसर्पन्ति दृ/syante $ sattv-an-iha mah-itale | *HV_55.54*674:3 | vrajopabhogy-a ca /subh-a $ n-age vai damite may-a & sarvartusukhasa.mc-ar-a % sarvat-irthasukh-a/sray-a // HV_55.55 // एतदर्थं च v-असो ऽयम् $ व्रजे ऽस्मिन् गोपजन्म च & अम्-इष्-अम् उत्पथस्थ्-अन्-अं % /s-असन्-अर्थं दुर्-अत्मन्-अम् ॥ HV_55.56 ॥ एतं कदम्बम् -अरुह्य $ तद् एष /si/sul-ilay-a & vinipatya hrade ghore % damayi.sy-ami k-aliyam // HV_55.57 // [k: After 57, K2,?N2.3,V,B,Ds,D4.5 ins.: :k] एवं* कृते b-अहुव्-इर्यं* $ लोके ख्य्-अतिं गमिष्यति । *HV_55.57*675 | [k: After *675, Ds2 cont. *674; while D3.6,S(except T3.4) ins. after 57: :k] mama jp-adatalaspar/s-ad $ d-irghaj-iv-i bhaved ayam | *HV_55.57*676:1 | कदम्बः पुष्पफलव्-अन् $ सम्-आर्-अध्य/s च मत्प्रियैः ॥ *HV_55.57*676:2 | सो ऽयं कदम्ब/सिखरः $ सर्वप्र्-अणिसुख्-अवहः । *HV_55.57*676:3 | अद्य्-अपि भ्र्-अजते विष्णोः $ p-अदसंस्पर्/sa/sobhay-a । *HV_55.57*676:4 | [h: HV (CE) ch. 56, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} सोपसृत्य नद्-इत्-इरं $ बद्ध्व्-a परिकरं दृढम् & -अरोहच् चपलः कृष्णः % कदम्ब/सिखरं युव्-a ॥ HV_56.1 ॥ कृष्णः कदम्ब/सिखर्-अल् $ लम्बम्-अनो ऽम्बुद्-अकृतिः & ह्रदमध्ये ऽकरोच् छब्दं % निपतन्न् अम्बुजेक्षणः ॥ HV_56.2 ॥ [k: After 2, D2 इन्स्.: :k] n-इलोत्पलदल/स्य्-अमो $ ह्रदे तस्मिन् पप्-अत ह । *HV_56.2*677 | स कृष्णेन्-अवपतत्-a $ क्षोभितः स मः-अह्रदः & संप्र्-a/सिच्यत वेगेन % भिद्यम्-अन इव्-अर्णवः ॥ HV_56.3 ॥ तेन /सब्देन संक्षुब्धं $ तत्सर्पभवनं महत् & उत्तिष्ठद् उदक्-अत् सर्पो % रोषपर्य्-अकुलेक्षणः ॥ HV_56.4 ॥ स चोरगपतिः क्रुद्धो $ मेघर्-a/सिसमप्रभः & ततो रक्त्-अन्तनयनः % k-अलियः समदृ/स्यत ॥ HV_56.5 ॥ प?न्च्-अस्यः p-अवकोच्छ्व्-अस/s $ चलज्झ्वो ऽनल्-अननः & पृतुभिः प?न्चभिर् घोरैः % /सिरोभिः परिव्-अरितः ॥ HV_56.6 ॥ p-उरयित्व्-a ह्रदं सर्वं $ भोगेन्-अनलवर्चस्-a & स्फुरन्न् इव स रोषेण % ज्वलन्न् इव च तेजस्-a ॥ HV_56.7 ॥ क्रोधेन तज्जलं तस्य $ सर्वं /सृतम् इव्-अभवत् & प्रति/स्रोत्-a/s च bh-इतेव % जग्-अम यमुन्-a नद्-i \ तस्य क्रोध्-अग्निप्-उर्णेन # वक्त्रें-अभ्-उच् च m-अरुतः ॥ HV_56.8 ॥ दृष्ट्व्-a कृष्णं ह्रदगतं $ क्र्-इडन्तं /si/sul-ilay-a & sadh-um-अः पन्नगेन्द्रस्य % मुख्-अन् नि/स्चेरुर् अर्चिषः ॥ HV_56.9 ॥ सृजत्-a तेन रोष्-अग्निं $ सम्-इपे t-इरज्-a द्रुम्-अः & क्षणेन भस्मस्-अन् n-इत्-a % युग्-अन्तप्रतिमेन वै ॥ HV_56.10 ॥ तस्य पुत्र्-a/s च d-अर्-a/s च $ भृत्य्-a/s c-अन्ये महोरग्-अः & वमन्तः p-अवकं घोरं % वक्त्रेभ्यो विषसंभवम् \ सध्-उम्-अः pannagendr-as # te nipetur अमितौजसः ॥ HV_56.11 ॥ प्रवे/सित/s च तैः सर्पैः $ स कृष्णो भोगबन्धनम् & निर्यत्नचरण्-अक्-अरस् % तस्थौ गिरिर् इव्-अचलः ॥ HV_56.12 ॥ ददं/सुर् द/सनैस् t-इक्ष्णैर् $ विषोत्प्-इडजल्-अविलैः & ते कृष्णं sarpapatayo % na mam-ara ca v-iryav-an // HV_56.13 // [k: After 13, D6,S (außer T3.4,), G(ed.) ins.: :k] संद/स्यम्-अनो द/सनैर् $ न चच्-अल स के/सवः । *HV_56.13*678:1 | व्यचरत् सुचिरं k-अलं $ कृष्णो vai k-aliye hrade | *HV_56.13*678:2 | etasminn antare bh-it-a $ gop-al-अः सर्व एव ते & क्रन्दम्-अन्-a व्रजं जग्मुर् % b-अष्पसंदिग्धय्-a गिर्-a ॥ HV_56.14 ॥ एष मोहं गतः कृष्णो $ मग्नो वै k-अलियह्रदे & भक्ष्यते सर्पर्-अजेन % तद् -अगच्छत m-अचिरम् ॥ HV_56.15 ॥ नन्दगोप्-अय वै क्षिप्रं $ बल्लव्-अय निवेद्यत्-अम् & एष ते कृष्यते पुत्रः % सर्पेणेति मः-अह्रदे ॥ HV_56.16 ॥ नन्दगोपस् तु तच् छ्रुत्व्-a $ वज्रप्-अतोपमं वचः & -अर्तः स्खलितविक्र्-अन्तस् % तं जग्-अम ह्रदोत्तमम् ॥ HV_56.17 ॥ सब्-अलयुवत्-इवृद्धः $ स च संकर्षणो युव्-a & -अक्र्-इडं पन्नगेन्द्रस्य % जनस् तं samup-agamat ॥ HV_56.18 // nandagopamukh-a gop-as $ te sarve s-a/srulocan-अः & [k: After 19ab, D6,T1.2,G1--3.5,M1.2.4 इन्स्.: :k] इदं किं त्व् इति संभ्र्-अन्त्-अः $ कस्येदं कर्म चेति वै । *HV_56.19ab*679 | h-अः-अक्-अरं प्रकुर्वन्तस् % तस्थुस् t-इरे ह्रदस्य वै ॥ HV_56.19 ॥ व्र्-इडित्-a vismit-a/s caiva $ /sok-art-a/s ca पुनः पुनः & केचित् तु कृष्ण h-a हेति % h-a धिग् इत्य् अपरे पुनः \ अपरे h-a हत्-अः स्मेति # रुरुदुर् भृ/सदुःखित्-अः ॥ HV_56.20 ॥ स्त्रिय/s चैव य/सोद्-अं t-am $ h-a hat-as-iti cukru/सुः & y-a प/स्यसि प्रियं पुत्रं % सर्पर्-अजव/संगतं \ संदितं सर्पभोगेन # कृष्यम्-अणं यथ्-a मृगम् ॥ HV_56.21 ॥ a/स्मस्-अरमयं n-उनं $ हृदयं ते ऽभिलक्ष्यते & पुत्रं कथम् इमं दृष्ट्व्-a % य/सोदे n-अवद्-इर्यते ॥ HV_56.22 ॥ दुःखितं बत प/स्य्-अमो $ नन्दगोपं ह्रद्-अन्तिके & न्यस्य पुत्रमुखे दृष्टिं % नि/स्चेतनम् अवस्थितम् ॥ HV_56.23 ॥ य/सोद्-अम् अनुगच्छन्त्यः $ सर्प्-अव्-असम् इमं ह्रदम् & प्रवि/s-अमो न y-अस्य्-अमः % सर्व्-a d-अमोदरं विन्-a ॥ HV_56.24 ॥ दिवसः को विन्-a s-उर्यं $ विन्-a चन्द्रेण k-a नि/s-a & विन्-a वृषेण k-a g-अवो % विन्-a कृष्णेन को व्रजः \ विन्-a कृष्णं न y-अस्य्-अमो # विवत्स्-a इव धेनवः ॥ HV_56.25 ॥ t-अस्-अं विलपितं /स्रुत्व्-a $ तेष्-am ca vrajav-asin-am & [k: After 26ab, ?N2.3,V,B1.2,Ds,D3.5 ins.: :k] vil-अपं नन्दगोपस्य $ य/सोद्-अं रुदत्-इं तथ्-a । *HV_56.26ab*680 | एकभ्-अव/सर्-इरज्?न % एकदेहो द्विध्-अकृतः \ संकर्षणस् तु संक्रुद्धो # बभ्-अषे कृष्णम् अव्ययम् ॥ HV_56.26 ॥ कृष्ण कृष्ण मः-अब्-अहो $ गोप्-अन्-अं नन्दिवर्धन & दम्यत्-अम् एष वै क्षिप्रं % सर्पर्-अजो विष्-अयुधः ॥ HV_56.27 ॥ ime no b-andhav-as t-ata $ tv-अं मत्व्-a m-अनुषं प्रभो & परिदेवन्ति करुणम् % सर्वे m-अनुषबुद्धयः ॥ HV_56.28 ॥ तच् छ्रुत्व्-a रौहिणेयस्य $ v-अक्यं संज्?n-असम्-इरितम् & विक्र्-इड्य्-अस्फोटयद् b-अः-u % तद् भित्त्व्-a भोगबन्धनम् ॥ HV_56.29 ॥ तस्य पद्भ्य्-अं अथ्-अक्रम्य $ भोगर्-a/सिं जलोक्षितम् & /सिरो ऽस्य कृष्णो जग्र्-अह % स्वहस्तेन्-अवन्-अम्य च ॥ HV_56.30 ॥ तस्य्-अरुरोह सहस्-a $ मध्यमं तन् महच् छिरः & सो ऽस्य m-उर्ध्नि स्थितः कृष्णो % ननर्त रुचिर्-अण्गदः ॥ HV_56.31 ॥ [k: After 31, D6,S इन्स्.: :k] l-अस्यं बहुविधं कृष्णो $ विदधे तस्य m-उर्धनि ॥ *HV_56.31*681:1 | तस्य नृत्तं स्मरन् विष्णोर् $ हर्षो ऽद्य मम j-अयते । *HV_56.31*681:2 | रोम्ण्-अं सर्वेषु g-अत्रेषु $ r-अजन्न् उद्गमयन् सद्-a । *HV_56.31*681:3 | मृद्यम्-अनः स कृष्णेन $ /स्र्-अन्तम्-उर्ध्-a भुजंगमः & अस्यैः सरुधिरोद्ग्-अरैः % k-अतरं v-akyam abrav-it // HV_56.32 // avij?n-an-an may-a कृष्ण $ रोषो ऽयं संप्रदर्/सितः & दमितो ऽहं हतविषो % व/सगस् ते वर्-अनन ॥ HV_56.33 ॥ तद्-अज्?n-अपय किं कुर्य्-अं $ सद्-अर्-अपत्यब्-अन्धवः & कस्य v-a व/सत्-अं y-अमि % j-इवितं me prad-iyat-am // HV_56.34 // [k: After 34, D6,T1.2,G1.3.5,M1.2.4 ins.: :k] namas te brahmarudrendra+ $ +sur-असुरनमस्कृत । *HV_56.34*682:1 | /सरणं त्व्-अं प्रपन्नो ऽस्मि $ j-इवितं मे प्रद्-इयत्-अम् ॥ *HV_56.34*682:2 | अपर्-अधं कृतं यत् तु $ m-उढेन्-अकृतबुद्धिन्-a । *HV_56.34*682:3 | दर्प्-अन्वितेन च मय्-a $ न तत् संस्मर्तुम् अर्हसि ॥ *HV_56.34*682:4 | प्रसन्ने त्वयि देवे/स $ वैनतेयो न m-अं हरेत् । *HV_56.34*682:5 | तस्म्-अद् विधत्स्व यत् k-अर्यं $ मय्-a कर्तव्यम् -i/स्वर । *HV_56.34*682:6 | इत्य् उक्त्व्-a स /सिरोभिस् तु $ कृष्णप्-अद्-अव् अप्-उजयत् । *HV_56.34*682:7 | प?न्चम्-उर्ध्-अनतं दृष्ट्व्-a $ सर्पं सर्प्-अरिकेतनः & अक्रुद्ध एव भगव्-अन् % प्रत्युव्-अचोरगे/स्वरम् ॥ HV_56.35 ॥ तव्-अस्मिन् यमुन्-अतोये $ नैव स्थ्-अनं दद्-अम्य् अहम् & गच्छ्-अर्णवजलं सर्प % सपुत्रः सहब्-अन्धवः ॥ HV_56.36 ॥ य/s चेह bh-उयो दृ/स्येत $ स्थ्-अले v-a यदि v-a जले & तव भृत्यस् तन्-उजो v-a % क्षिप्रं वध्यः स मे भवेत् ॥ HV_56.37 ॥ /सिवं c-अस्य जलस्य्-अस्तु $ त्वं च गच्छ मः-अर्णवम् & स्थ्-अने त्व् इह भवेद् दोषस् % तव्-अन्तकरणो मः-अन् ॥ HV_56.38 ॥ मत्पद्-अनि च ते सर्प $ दृष्ट्व्-a m-उर्धनि s-अगरे & गरुदः पन्नगरिपुस् % त्वयि न प्रहरिष्यति ॥ HV_56.39 ॥ [k: After 39, D6,T1,G1--3,M1.2.4 इन्स्.: :k] एवम् उक्तस् तु कृष्णेन $ patatrivaraketun-a | *HV_56.39*682A | [k: *682 occurs twice, after 56.34 and after 56.39; the second occurrence has been numbered *682A. :k] गृह्य m-उर्ध्न्-a तु चरणौ $ कृष्णस्योरगपुंगवः & प/स्यत्-अम् एव गोप्-अन्-अं % जग्-अम्-अदर्/सनं ह्रद्-अत् ॥ HV_56.40 ॥ निर्जिते तु गते सर्पे $ कृष्णम् उत्त्-इर्य विष्ठितम् & विस्मित्-अस् तुष्टुवुर् गोप्-a/s % चक्रु/s चैव प्रदक्षिणम् ॥ HV_56.41 ॥ -उचुः सर्वे सुसंप्र्-इत्-a $ नन्दगोपं वनेचर्-अः & धन्यो ऽस्य् अनुगृः-इतो ऽसि % यस्य ते पुत्र -इदृ/सः ॥ HV_56.42 ॥ अद्यप्रभृति गोप्-अन्-अं $ गव्-अं घोषस्य c-अनघ & -अपत्सु /सरणं कृष्णः % प्रभु/s c-अयतलोचनः ॥ HV_56.43 ॥ j-at-a /sivajal-a sarv-a $ yamun-a munisevit-a & sarvais t-इर्थैः सुखं % g-अवो विचरिष्यन्ति नः सद्-a ॥ HV_56.44 ॥ व्यक्तम् एव वयं गोप्-a $ वने यत् कृष्णम् -इदृ/सम् & महद्भ्-उतं न j-अन्-इम/s % छन्नम् अग्निम् इव व्रजे ॥ HV_56.45 ॥ एवं ते विस्मित्-अः सर्वे $ स्तुवन्तः कृष्णम् अव्ययम् & जग्मुर् गोपगण्-a घोषं % देव्-a/s चैत्ररथं yath-a ॥ HV_56.46 // [h: HV (CE) ch. 57, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} दमिते सर्पर्-अजे तु $ कृष्णेन यमुन्-अह्रदे & तम् एव चेरतुर् दे/सम् % सहितौ r-अमके/सवौ ॥ HV_57.1 ॥ जग्मतुस् तौ तु संरक्तौ $ गोधनैः सह g-अमिनौ & गिरिं गोवर्धनं रम्यं % वसुदेवसुत्-अव् उभौ ॥ HV_57.2 ॥ गोवर्धनस्योत्तरतो $ यमुन्-अत्-इरम् -a/स्रितम् & ददृ/s-अते ऽथ तौ v-इरौ % रम्यं t-अलवनं महत् ॥ HV_57.3 ॥ तौ t-अलपर्णप्रतते $ रम्ये t-अलवने रतौ & चेरतुः परमप्र्-इतौ % वृषपोत्-अव् इवोद्गतौ ॥ HV_57.4 ॥ स तु दे/सः समः स्निग्धो $ लोष्टप्-अष्-अणवर्जितः & दर्भप्र्-अयस्थल्-इभ्-उतः % सुमः-अन् कृष्णमृत्तिकः ॥ HV_57.5 ॥ t-अलैस् तैर् विपुलस्कन्धैर् $ उच्छ्रितैः /स्य्-अमपर्वभिः & फल्-अग्र/s-अखिभिर् bh-अति % n-अगहस्तैर् इवोच्छ्रितैः ॥ HV_57.6 ॥ तत्र d-अमोदरो v-अक्यम् $ उव्-अच वदत्-अं वरः & अहो t-अलफलैः पक्वैर् % v-असितेयं vanasthal-i ॥ HV_57.7 // sv-ad-uny -arya sugandh-ini $ /sy-am-ani rasavanti ca & t-alapakv-ani sahitau % p-atay-avo laghukramau // HV_57.8 // yady एष्-अम् -इदृ/सो गन्धो $ मधुरो घ्र्-अनसंमतः & रसेन्-अमृतकल्पेन % भविष्यन्त्-इति मे मतिः ॥ HV_57.9 ॥ d-अमोदरवचः /स्रुत्व्-a $ रौहिणेयो हसन्न् इव & p-अतयंस् t-अलपक्व्-अनि % c-अलय्-अम् -अस t-अंस् तर्-उन् ॥ HV_57.10 ॥ तत् तु t-अलवनं n-ऋण्-अम् $ असेव्यं दुरतिक्रमम् & निर्म्-अणभ्-उतम् इरिणं % पुरुष्-अद्-अलयोपमम् ॥ HV_57.11 ॥ [k: After 11, D6,T1.2,G1.3--5,M इन्स्.: :k] p-अष्-अणैर् अथ r-अजेन्द्र $ बहुभिः पर्वतोपमैः । *HV_57.11*683:1 | पक्व्-अनि चैव r-अजेन्द्र $ p-अतय्-अम् -अस k-अमतः । *HV_57.11*683:2 | d-अरुणो dhenuko n-ama $ daityo gardabhar-upav-an & kharay-uthena mahat-a % वृतः समुपसेवते ॥ HV_57.12 ॥ स तत् तलवनं घोरं $ गर्दभः परिरक्षति & नृपक्षि/स्व्-अपदगण्-अंस् % tr-asay-अनः स दुर्मतिः ॥ HV_57.13 ॥ t-अल/सब्दं स तं /स्रुत्व्-a $ संघुष्टं फलप्-अतने & n-अमर्षयत संक्रुद्धस् % t-अलस्वनम् इव द्विपः ॥ HV_57.14 ॥ /सब्द्-अनुस्-अर्-i संक्रुद्धो $ दर्प्-अविद्धसट्-अननः & स्तब्ध्-अक्षो हेषितपटुः % खुरैर् निर्द्-अरयन् मः-इम् ॥ HV_57.15 ॥ -अविद्धपुच्छो हृषितो $ vy-att-anana iv-अन्तकः & -अपतन्न् एव ददृ/से % रौहिणेयम् अवस्थितम् ॥ HV_57.16 ॥ t-अल्-अन्-अं तम् अधो दृष्ट्व्-a $ स ध्वज्-अक्-अरम् अव्ययम् & रौहिणेयं खरो दुष्टः % सो ऽद/सद् द/सन्-अयुधः ॥ HV_57.17 ॥ पद्भ्य्-अम् उभ्-अभ्य्-अं च पुनः $ pa/scim-abhy-अं पर्-अण्मुखः & जघ्-अनोरसि दैत्यः स % रौहिणेयं निर्-अयुधम् ॥ HV_57.18 ॥ t-अभ्य्-अम् एव स जग्र्-अह $ पद्भ्य्-अं तं दैत्यगर्दभम् & -अवर्जितमुखस्कन्धं % प्रैरयत् t-अलम्-उर्धनि ॥ HV_57.19 ॥ स भग्नोरुकटिग्न्-इवो $ भग्नपृष्ठो दुर्-अकृतिः & खरस् t-अलफलैः s-अर्धं % पप्-अत धरण्-इतले ॥ HV_57.20 ॥ तं गत्-असुं गत/स्र्-इकं $ पतितं v-इक्ष्य गर्दभम् & j?n-अत्-इंस् तथ्-अपर्-अंस् तस्य % चिक्षेप तृणर्-अजनि ॥ HV_57.21 ॥ [k: After 21, T1.2,G1.2.5,M1--3 इन्स्.: :k] ते सर्वे t-अलपक्वै/s च $ निपेतुर् धरण्-इतले । *HV_57.21*684 | s-a bh-उर् गर्दभदेहै/s च $ t-अलपक्वै/s च p-अतितैः & बभ्-असे छन्नजलद्-a % द्यौर् इव्-अव्यक्त/s-अरद्-i ॥ HV_57.22 ॥ तस्मिन् गर्दभदैतेय तु $ s-अनुगे विनिप्-अतिते & रम्यं t-अलवनं तद्द् हि % bh-उयो रम्यतरं बभौ ॥ HV_57.23 ॥ विप्रमुक्तभयं /सुभ्रं $ विविक्त्-अक्-अरदर्/सनम् & चरन्ति स्म सुखं g-अवस् % तत्त्-अलवनम् उत्तमम् ॥ HV_57.24 ॥ ततः प्रव्य्-अहृत्-अः सर्वे $ गोप्-a वननिव्-असिनः & v-इत/सोक्-a वनं सर्वे % च?न्च्-उर्यन्ते स्म ते सुखम् ॥ HV_57.25 ॥ ततः सुखं प्रक्-इर्ण्-असु $ गोषु n-अगेन्द्रविक्रमौ & द्रुमपर्ण्-असने कृत्व्-a तौ % यथ्-अर्हं निषिदतुः ॥ HV_57.26 ॥ [h: HV (CE) ch. 58, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} अथ तौ j-अतहर्षौ तु $ वसुदेवसुत्-अव् उभौ & तत्त्-अलवनम् उत्सृज्य % bh-उयो bh-अण्ड्-इरं -अगतौ ॥ HV_58.1 ॥ c-अरयन्तौ विवृद्ध्-अनि $ गोधन्-अनि /सुभ्-अननौ & स्फ्-इतसस्यप्रर्-उढ्-अनि % v-इक्षम्-अणौ वन्-अनि च ॥ HV_58.2 ॥ क्ष्वेदयन्तौ प्रग्-अयन्तौ $ प्रचिन्वन्तौ च p-अदप्-अन् & n-अमभिर् व्य्-अहरन्तौ च % सवत्स्-a g-अः परंतपौ ॥ HV_58.3 ॥ निर्योगप्-a/सैर् -असक्तौ $ स्कन्ध्-अभ्य्-अम् /सुभलक्षणौ & वनम्-अल्-अकृतोरस्कौ % b-ala/s.r.ng-av इवर्षभौ ॥ HV_58.4 ॥ सुवर्ण्-a?न्जनवर्ण्-अभ्-अव् $ अन्योन्यसदृ/s-अम्बरौ & महेन्द्र्-अयुधसंसक्तौ % /सुक्लकृष्ण्-अव् इव्-अम्बुदौ ॥ HV_58.5 ॥ कु/s-अग्रकुसुम्-अन्-अं च $ कर्णप्-उरमनोरमौ & वनम्-अर्गेषु कुर्व्-अणौ % वन्यवेषधर्-अव् उभौ ॥ HV_58.6 ॥ गोवर्धनस्य्-अनुचरौ $ वने s-अनुचरौ च तौ & चेरतुर् लोकसिद्ध्-अभिः % क्र्-इड्-अभिर् अपर्-अजितौ ॥ HV_58.7 ॥ t-अव् एनं m-अनुष्-इं d-इक्ष्-अं $ वहन्तौ सुरप्-उजितौ & तज्ज्-अतिगुणयुक्त्-अभिः % क्र्-इड्-अभि/s चेरतुर् वनम् ॥ HV_58.8 ॥ तौ तु bh-अण्ड्-इरम् उचिते $ k-अले क्र्-इड्-अनुवर्तिनौ & प्र्-अप्तौ परम/s-अख्-अढ्यं % /s-अखिन्-अं वरम् ॥ HV_58.9 ॥ तत्र स्पन्दोलिक्-अभि/s च $ युद्धम्-अर्गइ/s च दं/सितौ & a/स्मभिः क्षेपण्-इयै/s च % तौ व्य्-अय्-अमम् अकुर्वत्-अम् ॥ HV_58.10 ॥ युद्धम्-अर्गइ/s च विविधैर् $ गोप्-अलैः सहित्-अव् उभौ & मुदितौ सिंहविक्र्-अन्तौ % यथ्-अक्-अमं विचेरतुः ॥ HV_58.11 ॥ तयो रमयतोर् एवं $ तल्लिप्सुर् असुरोत्तमः & प्रलम्बो ऽभ्य्-अगमत् तेष्-अं % छिद्र्-अन्वेष्-i तयोस् तद्-a ॥ HV_58.12 ॥ गोप्-अलवेषम् -अस्थ्-अय $ वन्यपुष्पविभ्-उषितः & लोभय्-अनः स तौ v-इरौ % h-अस्यैः क्र्-इडनकैस् तथ्-a ॥ HV_58.13 ॥ सो ऽवग्-अहत निः/सण्कस् $ तेष्-अं मध्यम् अम्-अनुषः & m-अनुषं वपुर् -अस्थ्-अय % प्रलम्बो d-अनवोत्तमः ॥ HV_58.14 ॥ प्रक्र्-इडित्-a/s च ते सर्वे $ सह तेन्-अमर्-अरिण्-a & गोप्-अलवपुषं गोप्-a % मन्यम्-अन्-अः स्वब्-अन्धवम् ॥ HV_58.15 ॥ स तु छिद्र्-अन्तरप्रेप्सुः $ प्रलम्बो गोपत्-अं गतः & दृष्टिं परिदधे कृष्णे % रौहिणेये च d-अरुण्-अम् ॥ HV_58.16 ॥ अविषह्यं ततो मत्व्-a $ कृष्णम् अद्भुतविक्रमम् & रौहिणेयवधे यत्नम् % अकरोद् d-अनवोत्तमः ॥ HV_58.17 ॥ हरिण्-अक्र्-इडनं n-अम $ b-अलक्र्-इडनकं ततः & प्रक्र्-इडित्-a/s च ते सर्वे % द्वौ द्वौ युगपद् उत्पतन् ॥ HV_58.18 ॥ कृष्णः /स्र्-इद्-अमसहितः $ पुप्लुवे गोपस्-उनुन्-a & संकर्षणस् तु प्लुतव्-अन् % प्रलम्बेन सः-अनघः ॥ HV_58.19 ॥ gop-al-as tv apare द्वंद्वं $ गोप्-अलैर् अपरैः सह & प्रद्रुत्-a लण्घयन्तो वै % ते ऽन्योन्यं लघुविक्रम्-अः ॥ HV_58.20 ॥ /स्र्-इद्-अमम् अजयत् कृष्णः $ प्रलम्बं रोहिण्-इसुतः & गोप्-अलैः कृष्णपक्ष्-iyair % gop-al-as tv apare jit-अः ॥ HV_58.21 ॥ ते v-अहयन्तस् त्व् अन्योन्यम् $ संहर्ष्-at sahas-a drut-a.h & bh-a.n.d-iraskandham uddi/sya % mary-ad-अं पुनर् -अगमन् ॥ HV_58.22 ॥ संकर्षणं तु स्कन्धेन $ /s-इघ्रम् उत्क्षिप्य d-अनवः & द्रुतं जग्-अम विमुखः % सचन्द्र इव तोयदः ॥ HV_58.23 ॥ [k: After 23, K4 इन्स्.: :k] अविषह्यं* मन्यम्-अनः $ कृष्णं d-अनवपुंगवः । *HV_58.23*685:1 | वहन् द्रुततरं प्र्-अग्-अद् $ अवरोहणतः परम् । *HV_58.23*685:2 | स bh-अरम् असहंस् तस्य $ रौहिणेयस्य dh-इमतः & ववृधे सुमः-अक्-अय/s % चन्द्र्-अक्र्-अन्त इव्-अम्बुदः ॥ HV_58.24 ॥ स bh-अण्ड्-इरवटप्रख्यं $ दग्ध्-a?न्जनगिरिप्रभम् & स्वं vapur dar/say-am -asa % pralambo d-अनवोत्तमः ॥ HV_58.25 ॥ प?न्चस्तबकयुक्तेन $ मुकुटेन्-अर्कवर्चस्-a & d-इप्यम्-अन्-अननो दैत्यः % s-उर्य्-अक्र्-अन्त इव्-अम्बुदः ॥ HV_58.26 ॥ मः-अननो मः-अग्र्-इवः $ उमः-अन् अन्तकोपमः & रौद्रः /सकटचक्र्-अक्षो % n-अमयंस् चरणैः क्षितिम् ॥ HV_58.27 ॥ स्रग्द्-अमलम्ब्-अभरणः $ प्रलम्ब्-अम्बरभ्-उषणः & dh-इरः प्रलम्बः प्रययौ % तोयलम्ब इव्-अम्बुदः ॥ HV_58.28 ॥ स जः-अरैव वेगेन $ रौहिणेयं मः-असुरः & s-अगरोपप्लवगतं % कृत्स्नं लोकम् इव्-अन्तकः ॥ HV_58.29 ॥ ह्रियम्-अणः प्रलम्बेन $ स तु संकर्षणो युव्-a & उह्यम्-अन इवैकेन % k-अलमेघेन चन्द्रम्-अः ॥ HV_58.30 ॥ स संदिग्धम् इव्-अत्म्-अनं $ मेने संकर्षणस् तद्-a & दैत्यस्कन्धगतः /स्र्-इम्-अन् % कृष्णं चेदम् उव्-अच ह ॥ HV_58.31 ॥ ह्रिये ऽहं कृष्ण daityena $ parvatodagravarcas-a & pradar/sayitv-a mahat-im % m-ay-अं m-अनुषर्-उपिण्-इम् ॥ HV_58.32 ॥ कथम् अस्य मय्-a k-अर्यं $ /s-असनं दुष्टचेतसः & प्रलम्बस्य प्रवृद्धस्य % दर्प्-अद् द्विगुणवर्चसः ॥ HV_58.33 ॥ तम् -अह सस्मितं कृष्णः $ s-अम्न्-a हर्षकलेन वै & अभिज्?नो रौहिणेयस्य % वृत्तस्य च बलस्य च ॥ HV_58.34 ॥ अहो ऽयं m-अनुषो bh-अवो $ व्यक्तम् एव्-अनुगृह्यते & यस् त्वं जगन्मयं गुह्यं % गुह्य्-अद् गुह्यतरं गतः ॥ HV_58.35 ॥ smar-arya tanum -atm-anam $ lok-an-a.m tva.m viparyaye & avagacch-atman-atm-anam % samudr-अण्-अं सम्-अगमे ॥ HV_58.36 ॥ पुर्-अतन्-अन्-अं देव्-अन्-अं $ ब्रह्मणः सलिलस्य च & -अत्मवृत्तप्रवृत्त्-अनि % संस्मर्-अद्यं च वै वपुः ॥ HV_58.37 ॥ /सिरः खं ते जलं $ m-उर्तिः क्षम्-a bh-उर् दहनो मुखम् & v-अयुर् लोक्-अयुर् उच्छ्व्-असो % मनःस्रष्ट्-a मनुस् तव ॥ HV_58.38 ॥ सहस्र्-अस्यः सहस्र्-अण्गः $ सहस्रचरणेक्षणः & [k: After 39ab /S1 इन्स्.: :k] सहस्र/s-इर्षो वि/स्व्-अत्म्-a $ /सतजिह्वः /सतोदरः । *HV_58.39ab*686 | सहस्रपत्रन्-अभस् % त्वं सहस्र्-अं/सुधरो ऽरिः-a ॥ HV_58.39 ॥ यत् त्वय्-a दर्/सितं लोके $ तत् प/स्यन्ति दिवौकसः & यत् त्वय्-a नोक्तप्-उर्वं हि % कस् तद् अन्वेष्टुम् अर्हति ॥ HV_58.40 ॥ यद् वेदितव्यं लोके ऽस्मिंस् $ तत् त्वय्-a समुद्-अहृतम् & विदितं यत् तवैकस्य % देव्-a अपि न तद् विदुः ॥ HV_58.41 ॥ -अत्मजं ते वपुर् व्योम्नि $ न प/स्यन्त्य् -अत्मसंभवम् & यत् तु ते कृत्रिमं r-उपं % तद् अर्चन्ति दिवौकसः ॥ HV_58.42 ॥ [k: For 42cd T3 subst.: :k] yasya चैवंविधं r-उपं $ प/स्यन्ति त्रिदिवौकसः । *HV_58.42*687 | दवैर् न दृष्ट/s c-अन्तस् ते $ तेन्-अनन्त इति स्मृत & त्वं हि s-उक्ष्मो मः-अन् एकः % s-उक्ष्मैर् अपि दुर्-असदः ॥ HV_58.43 ॥ त्वय्य् एव पर्वतस्तम्भ्-a $ /s-a/स्वत्-i जगत्-i स्थित्-a & अचल्-a प्र्-अणिन्-अं योनिर् % dh-अरयत्य् अखिलं जगत् ॥ HV_58.44 ॥ चतुःस्-अगरभोगस् त्वं $ c-अतुर्वर्ण्यविभ्-अगवित् & चतुर्युगे/सो लोक्-अन्-अं % c-अतुर्होत्रफल्-a/सनः ॥ HV_58.45 ॥ यथ्-a त्वम् असि लोक्-अन्-अं $ तथ्-अहं तच् च मे मतम् & उभ्-अव् एक/सर्-इरौ स्वो % जगदर्थे द्विध्-a कृतौ ॥ HV_58.46 ॥ [k: After 46 ?N2.3,V2.3,BDs,D4 इन्स्.: :k] अहं v-a /s-a/स्वतः कृष्णस् $ त्वं v-a /सेषः पुर्-अतनः । *HV_58.46*688 | लोक्-अन्-अं /s-a/स्वतो देवस् $ त्वं हि /सेषः सन्-अतनः & -अवयोर् देहम्-अत्रेण % द्विधेदं dh-अर्यते जगत् ॥ HV_58.47 ॥ अहं यः स भव्-अन् एव $ यस् त्वं सो ऽहं सन्-अतनः & द्व्-अव् एव विहितौ ह्य् -अव्-अम् % एकदेहौ मः-अबलौ ॥ HV_58.48 ॥ तद्-अस्से m-उढवत् किं त्वं $ प्र्-अग् एनं जहि d-अनवम् & m-उर्ध्नि देवरिपुं देव % वज्रकल्पेन मुष्टिन्-a ॥ HV_58.49 ॥ संस्म्-अरितः स कृष्णेन $ रौहिणेयः पुर्-अतनम् & स बलेन तद्-a p-उर्णस् % त्रैलोक्य्-अन्तरच्-अरिण्-a ॥ HV_58.50 ॥ [k: For 50cd, T3 subst.: :k] balen-ayujyata tad-a $ mahat-anyena d-iptim-an | *HV_58.50*689 | ततः प्रलम्बं दुर्वृत्तं $ सुबद्धेन मः-अभुजः & मुष्टिन्-a वज्रकल्पेन % m-उर्ध्नि v-इरः सम्-अहनत् ॥ HV_58.51 ॥ तस्योत्तम्-अण्गं स्वे k-अये $ विकप्-अलं vive/sa ha & [k: For 52ab, T3 subst.: :k] tena मुष्टिप्रः-अरेण $ कप्-अलं तद् द्विध्-अभवत् । *HV_58.52ab*690 | j-अनुद्भ्य्-अं जगत्-इं चैव % गत्-असुः स जग्-अम ह ॥ HV_58.52 ॥ जगत्य्-अं विनिक्-इर्णस्य $ तस्य r-उपम् अभ्-उत् तद्-a & प्रलम्बस्य्-अम्बरस्थस्य % मेघस्येव विद्-इर्यतः ॥ HV_58.53 ॥ तस्य भग्नोत्तम्-अण्गस्य $ देः-अत् सुस्र्-अव /सोणितम् & बहुगैरिकसंयुक्तं % /saila/s.r.ng-ad ivodakam // HV_58.54 // sa nihatya प्रलम्बं तु $ संहृत्य बलम् -अत्मनः & पर्यष्वजत कृष्णं वै % रौहिणेयः प्रत्-अपव्-अन् ॥ HV_58.55 ॥ तं तु कृष्ण/s च गोप्-a/s च $ दिविस्थ्-a/s च दिवौकसः & तुष्टुवुर् निहते दैत्ये % जय्-a/s-इर्भिर् मः-अबलम् ॥ HV_58.56 ॥ बलेन्-अयं हतो दैत्यो $ b-अलेन्-अक्लिष्टकर्मण्-a & [k: After 57ab /S1 K1.3 ?N2 V2 Dn Ds1 (marg.) Ds2 D4.5 (marg.) ins.: :k] vicaranty a/sar-इरिण्यो $ v-अचः सुरसम्-इरित्-अः । *HV_58.57ab*691 | बलदेवेति n-अमस्य % देवै/s चोक्तं दिवि स्थितैः ॥ HV_58.57 ॥ बलं तु बलदेवस्य $ तद्-a भुवि जन्-a विदुः & कर्मजं nihate daitye % devair api dur-asade // HV_58 // [h: HV (CE) ch. 59, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] तयोः प्रवृत्तयोर् एवं $ कृष्णस्य च बलस्य च & वने विचरतोर् m-असौ % व्यतिय्-अतौ स्म v-अर्षिकौ ॥ HV_59.1 ॥ व्रजम् -अजग्मतुस् तौ तु $ व्रजे /सु/स्रुवतुस् तद्-a & प्र्-अप्तं /सक्रमहं v-इरौ % गोप्-अं/s cotsaval-alas-an // HV_59.2 // kaut-uhal-ad इदं v-अक्यं $ कृष्णः प्रोव्-अच तत्र वै & को ऽयं /सक्रमहो n-अम % येन वो हर्ष -अगतः ॥ HV_59.3 ॥ तत्र वृद्धतमस् त्व् एको $ गोपो v-अक्यम् उव्-अच ह & /स्र्-उयत्-अं t-अत /सक्रस्य % यदर्थं मह इष्यते ॥ HV_59.4 ॥ देव्-अन्-अम् -i/स्वरः /सक्रो $ मेघ्-अन्-अं c-अरिस्-उदन & तस्य c-अयं क्रतुः कृष्ण % लोकप्-अलस्य /s-a/स्वतः ॥ HV_59.5 ॥ तेन संचोदित्-a megh-as $ tasy-ayudhavibh-उषित्-अः & तस्यैव्-अज्?n-अकर्-अः सस्यं % जनयन्ति नव्-अम्बुभिः ॥ HV_59.6 ॥ मेघस्य पयसो d-अत्-a $ पुरुः-उतः पुरंदरः & संप्रहृष्टः स भगव्-अन् % प्र्-इणयत्य् अखिलं जगत् ॥ HV_59.7 ॥ तेन संप्-अदितं सस्यं $ वयम् अन्ये च m-अनव्-अः & vartay-amopabhujj-an-as % tarpay-ama/s ca devat-अः ॥ HV_59.8 ॥ देवो वर्षति लोकेषु $ ततः सस्यं प्रवर्तते & पृथिव्य्-अं तर्पित्-अय्-अं च % s-अमृतं लक्ष्यते जगत् ॥ HV_59.9 ॥ क्ष्-इरवत्य इम्-a g-अवो $ वत्सवत्य/s च निर्वृत्-अः & तेन संवर्धित्-a g-अवस् % तृणैः पुष्ट्-अः सपुंगव्-अः ॥ HV_59.10 ॥ n-असस्य्-a n-अतृण्-a g-अवो $ न बुभुक्ष्-अर्दितो जनः & दृ/स्यते यत्र दृ/स्यन्ते % वृष्टिमन्तो बल्-अहक्-अः ॥ HV_59.11 ॥ दुदोह सवितुर् g-a वै $ /सक्रो दिव्य्-अः पयस्वल्-अः & t-अः क्षरन्ति नवं क्ष्-इरं % मेध्यं मेघौघध्-अरितम् ॥ HV_59.12 ॥ v-अय्व्-इरितं तु मेघेषु $ करोति निनदं महत् & जवेन्-अवर्जितं चैव % गर्जत्-इति जन्-a विदुः ॥ HV_59.13 ॥ तस्य चैवोह्यम्-अनस्य $ v-अतयुक्तैर् बल्-अहकैः & वज्र्-a/सनिसम्-अः /सब्द्-a % भवन्त्य् अगमभेदिनः ॥ HV_59.14 ॥ [k: For 14cd, D6 subst.: :k] vajr-a/sanisam-a?n /sabd-an $ garjanto gagane sthit-अः । *HV_59.14*692 | तज् जलं वज्रनिष्पेषैर् $ विमु?न्चति नभोगतम् & बहुभिः k-अमगैर् मेघैः % /सक्रो भृत्यैर् इवे/स्वरः ॥ HV_59.15 ॥ क्वचिद् दुर्दिनसंक्-a/सैः $ क्वचिच् छन्न्-अभ्रसंस्थितैः & क्वचिच् ch-इकरमुक्त्-अभं % कुर्वद्भिर् गगनं घनैः ॥ HV_59.16 ॥ [k: ?N2.3,V,B,D2.3,T3 ins. after 16ab; Ds after 16: :k] kvacidbhinn-a?njan-ak-अरैः $ क्वचिच्छ्-इकरवर्षिभिः । *HV_59.16*693:1 | मण्डयत्य् एव देवेन्द्रो $ वि/स्वम् एव नभो घनैः । *HV_59.16*693:2 | एवम् एतत् पयो दुग्धं $ गोभिः s-उर्यस्य v-अरिदः & पर्जन्यः सर्वलोक्-अन्-अं % भव्-अय भुवि वर्षति ॥ HV_59.17 ॥ [k: After 17, K,?N2.3,V,B,D (except D6,),T3 ins.: :k] yasm-at pr-av.r.d iya.m k.r.s.na $ /sakrasya bhuvi bh-avin-i | *HV_59.17*694 | tasm-at pr-अवृषि r-अज्-अनः $ सर्वे /सक्रं मुद्-a युत्-अः & महैः सुरे/सम् अर्चन्ति % वयम् अन्ये च m-अनव्-अः ॥ HV_59.18 ॥ गोपवृद्धस्य वचनं $ /स्रुत्व्-a /सक्रपरिग्रहे & प्रभ्-अवज्?नो ऽपि /सक्रस्य % v-अक्यं d-अमोदरो ऽब्रव्-इत् ॥ HV_59.19 ॥ वयं वनचर्-a गोप $ गोप्-a गोधनज्-इविनः & g-अवो ऽस्मद्दैवतं विद्धि % गिरय/s च वन्-अनि च ॥ HV_59.20 ॥ कर्षक्-अण्-अं कृषिर् वृत्तिः $ पण्यं विपणिज्-इविन्-अम् & अस्म्-अकं गौः पर्-a वृत्तिर् % एतत् त्रैविध्यम् उच्यते \ विद्यय्-a यो यय्-a युक्तस् # तस्य s-a दैवतं param ॥ HV_59.21 // [k: After 21, ?N2.3 V B1.2 Dn Ds T3.4 ins.: :k] saiva p-ujy-arcan-iy-a ca $ saiva tasyopak-अरिण्-i । *HV_59.21*695 | यो ऽन्यस्य फलम् a/स्न्-अनः $ करोत्य् अन्यस्य सत्क्रिय्-अम् & द्व्-अव् अनर्थौ स लभते % प्रेत्य चेह च m-अनवः ॥ HV_59.22 ॥ कृष्यन्त्-अः प्रथित्-अः s-इम्-अः $ s-इम्-अन्तं /sr-uyate vanam & van-ant-a गिरयः सर्वे % s-a c-अस्म्-अकं गतिर् ध्रुव्-a ॥ HV_59.23 ॥ /स्र्-उयन्ते गिरय/s c-अपि $ वने ऽस्मिन् k-अमर्-उपिणः & pravi/sya t-as t-as tanavo % ramante स्वेषु s-अनुषु ॥ HV_59.24 ॥ bh-उत्व्-a केसरिणः सिंह्-a $ व्य्-अघ्र्-a/s च नखिन्-अं वर्-अः & वन्-अनि स्व्-अनि रक्षन्ति % त्र्-असयन्तो द्रुमच्छिदः ॥ HV_59.25 ॥ यद्-a चैष्-अं विकुर्वन्ति $ ते वन्-अलयज्-इविनः & घ्नन्ति t-अन् एव दुर्वृत्त्-अन् % पौरुष्-अदेन कर्मण्-a ॥ HV_59.26 ॥ मन्त्रयज्?नपर्-a विप्र्-अः $ s-इत्-अयज्?n-a/s च कर्षक्-अः & गिरियज्?n-a वयं गोप्-a % इज्यो ऽस्म्-अभिर् गिरिर् वने ॥ HV_59.27 ॥ तन् मह्यं रोचते गोप्-a $ गिरियज्?नं वयं वने & कुर्मः कृत्व्-a सुखं स्थ्-अनं % p-adape v-atha v-a girau // HV_59.28 // tatra hatv-a pa/s-un medhy-an $ vitaty-ayatane कृते & सर्वघोषस्य संदोहः % क्रियत्-अं किं विच्-अर्यते ॥ HV_59.29 ॥ तं /सरत्कुसुम्-अप्-इड्-अः $ परिव्-अर्य प्रदक्षिणम् & g-अवो गिरिवरं सर्व्-अस् % ततो y-अन्तु वनं पुनः ॥ HV_59.30 ॥ pr-apt-a किलेयं हि गव्-अं $ स्व्-अदुव्-इर्यतृण्-a गुणैः & /सरत्प्रमुदित्-a रम्य्-a % गतमेघजल्-a/सय्-a ॥ HV_59.31 ॥ प्रियकैः पुष्पितैर् गौरं $ /स्य्-अमं b-अणवनैः क्वचित् & कठोरतृणम् -अभ्-अति % निर्मय्-उररुतं वनम् ॥ HV_59.32 ॥ विमल्-a विजल्-a व्योम्नि $ विबल्-अक्-a विविद्युतः & विवर्तन्ते जलधर्-a % विमद्-a इव कु?न्जर्-अः ॥ HV_59.33 ॥ पटुन्-a मेघव्-अतेन $ v-अर्षिकें-अवकम्पित्-अः & पर्णोत्करघन्-अः सर्वे % प्रस्-अदं y-अन्ति p-अदप्-अः ॥ HV_59.34 ॥ [k: For 34, T2 subst.: :k] vin-a ca meghan-adena $ nirmay-उररुतं वनम् । *HV_59.34*696:1 | नद्यो बहुविध्-अक्-अर्-a $ जलं स्वच्छं वहन्ति च । *HV_59.34*696:2 | सितवर्ण्-अम्बुदोष्ण्-इषं $ हंसच्-अमरव्-इजितम् & p-उर्णचन्द्र्-अमलच्छत्रं % s-अभिषेकम् इव्-अम्बरम् ॥ HV_59.35 ॥ हंसैर् विहसित्-अन्-इव $ सुमुत्कुष्ट्-अनि s-अरसैः & सर्व्-अणि तनुत्-अं y-अन्ति % जल्-अनि जलदक्षये ॥ HV_59.36 ॥ चक्रव्-अकस्तनतट्-अः $ पुलिन/स्रोणिमण्डल्-अः & हंसलक्षणः-असिन्यः % पतिं y-अन्ति समुद्रग्-अः ॥ HV_59.37 ॥ कुमुदोत्फुल्लम् उदकं $ t-अर्-अभि/s चत्रम् अम्बरम् & समम् अभ्युत्स्मयन्त्-इव % /सर्वर्-इष्व् इतरेतरम् ॥ HV_59.38 ॥ मत्तक्रौ?न्च्-अवघुष्टेषु $ कलम्-अपक्वप्-अण्डुषु & निर्विष्टरमण्-इयेषु % वनेषु रमते मनः ॥ HV_59.39 ॥ पुष्करिण्यस् तड्-अग्-अनि $ v-अप्य/s च विकचोत्पल्-अः & ked-ar-अः सरित/s चैव % सर्-अंसि च /स्रिय्-अज्वलन् ॥ HV_59.40 ॥ पण्कज्-ani ca padm-ani $ tath-any-ani sit-ani ca & [k: For 41ab, G3--5 subst.: :k] /sriy-a jvalatpa;nkaj-ani $ t-amr-अणि च सित्-अनि च । *HV_59.41*697 | उत्पल्-अनि च n-इल्-अनि % भेजिरे v-अरिज्-अं /स्रियम् ॥ HV_59.41 ॥ मदं जहुः सित्-अप्-अण्ग्-a $ मन्दं ववृधिरे ऽनिल्-अः & अभवद् व्यभ्रम्-अक्-a/सम् % अभ्-उच् च निभृतो र्णवः ॥ HV_59.42 ॥ ऋतुपर्य्-अय/सिथिलैर् $ वृत्तनृत्तसमुज्झितैः & may-ur-अण्गरुहैर् bh-उमिर् % बहुनेत्रेव लक्ष्यते ॥ HV_59.43 ॥ स्वपण्कमलिनैस् t-इरैः $ k-a/सपुष्पलत्-अकुलैः & हंसस्-अरसविन्य्-असैर् % यमुन्-a y-अति संयत्-a ॥ HV_59.44 ॥ कलम्-अपक्वसस्येषु $ केद्-अरेषु वनेषु च & सस्य्-अद्-a जलज्-अद्-a/s च % मत्त्-a विरुरुवुः खग्-अः ॥ HV_59.45 ॥ सिषिचुर् y-अनि जलद्-a $ जलेन जलद्-अगमे & t-अनि /सष्प्-अण्य् अब्-अल्-अनि % कठिनत्वं गत्-अनि वै ॥ HV_59.46 ॥ त्यक्त्व्-a मेघमयं v-असः $ /सरद्गुणविद्-इपितः & एष v-इतमले व्योम्नि % हृष्टो वसति चन्द्रम्-अः ॥ HV_59.47 ॥ क्ष्-इरिण्यो द्विगुणं g-अवः $ प्रमत्त्-a द्विगुणं वृष्-अः & वन्-अन्-अं द्विगुण्-a लक्ष्म्-इः % सस्यैर् गुणवत्-i मः-i ॥ HV_59.48 ॥ ज्योत्-इंषि घनमुक्त्-अनि $ पद्मवन्ति जल्-अनि च & मन्-अंसि च मनुष्य्-अण्-अं % प्रस्-अदम् उपय्-अन्ति वै ॥ HV_59.49 ॥ असृजत् सवित्-a व्योम्नि $ निर्मुक्तजलदे भृ/सम् & /सरत्प्रज्वलितं तेजस् % t-इक्ष्णर/स्मिर् वि/सोषयन् ॥ HV_59.50 ॥ n-इर्-अजयित्व्-a सैन्य्-अनि $ निर्य्-अन्ति विजिग्-इषवः & अन्योन्यर्-अष्ट्र्-अभिमुख्-अः % p-अर्थिव्-अः पृथिव्-इक्षितः ॥ HV_59.51 ॥ बन्धुज्-इव्-अभित्-अम्र्-असु $ बद्धपण्कवत्-इषु च & मनस् तिष्ठति k-अन्त्-असु % चित्र्-असु वनर्-अजिषु ॥ HV_59.52 ॥ वनेषु च विर्-अजन्ते $ p-अदप्-a वन/सोभिनः & असन्-अः सप्तपर्ण्-a/s च % कोविद्-अर्-a/s च पुष्पित्-अः ॥ HV_59.53 ॥ इषुस्-अह्व्-a निकुम्भ्-a/s च $ प्रियक्-अः स्वर्णक्-as tath-a & [k: For 54ab, D6 T1.2 G M subst.: :k] इक्षुसस्य्-a निकुप्य्-a/s च $ priya;ngu/s च वि/सेषतः । *HV_59.54ab*698 | सृमर्-अः पिचुक्-a/s चैव % केतक्य/s च समन्ततः ॥ HV_59.54 ॥ व्रजेपु च वि/सेषेण $ गर्गरोद्ग्-अरः-असिषु & /सरत्प्रक्-a/सयोषेव % गोष्ठेष्व् अटति r-उपिण्-i ॥ HV_59.55 ॥ n-उनं त्रिद/सलोकस्थं $ मेघक्-अलसुखोषितम् & पतत्रिकेतनं देवं % बोधयन्ति दिवौकसः ॥ HV_59.56 ॥ /सरद्य् एवं सुसस्य्-अय्-अं $ pr-apt-ay-अं प्र्-अवृषः क्षये & [k: V3,B1 ins. after 57ab; V2,D2--5 after 56ab; Dn,Ds2 after 53: :k] n-ilacandr-अर्कवर्णइ/s च $ रचितं बहुभिर् द्विजैः । *HV_59.57*699:1 | फलैः प्रव्-अलै/s च घनम् $ इन्द्रच्-अपघनोपमम् । *HV_59.57*699:2 | भवन्-अक्-अरविटपं $ लत्-अपरम् अमण्डितम् । *HV_59.57*699:3 | वि/s-अलम्-उल्-अवनतं $ पवन्-अभोगमण्डितम् । *HV_59.57*699:4 | अर्चय्-अम गिरिं देवं % g-a/s चैव सवि/सेषतः ॥ HV_59.57 ॥ s-अवतंसैर् विष्-अणइ/s च $ बर्ह्-अप्-इडै/s च दं/सितैः & घण्ट्-अभि/s च प्रलम्ब्-अभिः % पुष्पैः /s-अरदिकैस् तथ्-a ॥ HV_59.58 ॥ /स्वि-अय g-अवः p-उज्यन्त्-अं $ गिरियज्?नः प्रवर्तत्-अम् & p-उज्यन्त्-अं त्रिद/सैः /सक्रो % गिरिर् अस्म्-अभिर् इज्यत्-अम् ॥ HV_59.59 ॥ k-अरिष्य्-अमि गोयज्?नं $ बल्-अद् अपि न सं/सयः & यद्-अस्ति मयि वः प्र्-इतिर् % यदि v-a सुहृदो वयम् ॥ HV_59.60 ॥ g-अवो हि p-उज्य्-अः सततं $ सर्वेष्-अं n-अत्र सं/सयः & sy-at tu s-amn-a bhavet pr-itir % bhavat-अं वैभव्-अय च \ तत एतन् मम वचः # kriyat-am avic-aritam // HV_59.61 // [h: HV (CE) ch. 60, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयण उव्-अच} d-अमोदरवचः /स्रुत्व्-a $ हृष्ट्-अस् ते गोषु j-इविनः & तद्व्-अग् अमृतम् -अख्य्-अतं % प्रत्य्-उचुर् अवि/सण्कय्-a ॥ HV_60.1 ॥ तवैष्-a b-अल महत्-i $ गोप्-अन्-अं हर्षवर्धिन्-i & प्र्-इणयत्य् एव नः सर्व्-अन् % बुद्धिर् वृद्धिकर्-i नृण्-अम् ॥ HV_60.2 ॥ त्वं गतिस् त्वं रति/s चैव $ त्वं वेत्त्-a त्वं पर्-अयणम् & भयेष्व् अभयदस् त्वं नस् % त्वं चैव सुहृद्-अं सुहृत् ॥ HV_60.3 ॥ त्वत्कृते कृष्ण घोषो ऽयं $ क्षेमो मुदितगोकुलः & कृत्स्नो वसति /s-अन्त्-अरिर् % यथ्-a स्वर्गगतस् तथ्-a ॥ HV_60.4 ॥ जन्मप्रभृति दिव्यैस् तैर् $ विक्र्-अन्तैर् भुवि दुष्करैः & बोद्धव्य्-अच् c-अभिम्-अन्-अच् च % विस्मित्-अनि मन्-अंसि नः ॥ HV_60.5 ॥ बलेन च पर्-अर्ध्येन $ य/सस्-a विक्रमेण च & उत्तमस् त्वं च मर्त्येषु % देवेष्व् इव पुरंदरः ॥ HV_60.6 ॥ [k: After 6, K, ?N2.3,V,B,D (except D3),T1.3.4,G,M4 ins.: :k] prat-apena ca t-इक्ष्णेन $ d-इप्त्य्-a p-उर्णतय्-अपि च । *HV_60.6*700:1 | उत्तमस् त्वं च मर्त्येषु $ देवेष्व् इव दिव्-अकरः । *HV_60.6*700:2 | k-अन्त्य्-a लक्ष्म्य्-a प्रस्-अदेन $ वदनेन स्मितेन च & उत्तमस् त्वं च मर्त्येषु % देवेष्व् इव नि/s-अकरः ॥ HV_60.7 ॥ वेषेण वपुष्-a caiva $ b-alyena caritena ca & sy-at te /saktidharas tulyo % na tu ka/scana m-अनुषः ॥ HV_60.8 ॥ यत् त्वय्-अभिहितं v-अक्यं $ गिरियज्?नं प्रति प्रभो & कस् तल् लण्घयितुं /सक्तो % वेल्-अम् इव महोदधेः ॥ HV_60.9 ॥ स्थितः /sakramahas t-ata $ /sr-im-an girimahas tv ayam & त्वत्प्रण्-इतो ऽद्य गोप्-अन्-अं % गव्-अं हेतोः प्रवर्तत्-अम् ॥ HV_60.10 ॥ भोजन्-अन्य् उपकल्प्यन्त्-अं $ पयसः पे/सल्-अनि च & कुम्भ्-a/s च विनिवे/स्यन्त्-अम् % उदप्-अनेषु /सोभन्-अः \ लेह्यस्य p-अयसस्य्-अर्थे # द्रोण्य/s च विपुल्-अयत्-अः ॥ HV_60.11 ॥ भक्ष्यं भोज्यं च पेयं च $ तत् सर्वम् उपन्-इयत्-अम् & bh-अजन्-अनि च m-अंसस्य % न्यस्यन्त्-अम् ओदनस्य च \ त्रिर्-अत्रं चैव संदोहः # सर्वघोषस्य गृह्यत्-अम् ॥ HV_60.12 ॥ वि/सस्यन्त्-अं च प/सवो $ भोज्य्-a ये महिष्-अदयः & प्रवर्तत्-अं च यज्?नो ऽयं % सर्वगोपसुसंकुलः ॥ HV_60.13 ॥ -अनन्दजननो घोषो $ मः-अन् मुदितगोकुलः & t-उर्यप्रण्-अदघोषै/s च % वृषभ्-अण्-अं च गर्जितैः ॥ HV_60.14 ॥ hambh-aravai/s ca vats-an-अं $ गोप्-अन्-अं हर्षवर्धनः & दधिह्रदो घृत्-अवर्तः % पयःकुल्य्-असम्-अकुलः ॥ HV_60.15 ॥ m-अंसर्-a/सिप्रक्लृप्त्-अढ्यः $ प्रक्-a/सौदनपर्वतः & संप्र्-अवर्तत यज्?नः स % गिरेर् गोभिः सम्-अकुलः \ तुष्टगोपजन्-अक्-इर्णो # गोपन्-अर्-इमनोहरः ॥ HV_60.16 ॥ [k: After 16, K3, Dn, D2.5 (marg.) ins.: :k] भक्ष्य्-अण्-अं r-a/सयस् तत्र $ /सत/स/s चोपकल्पित्-अः । *HV_60.16*701:1 | gandham-alyai/s ca vividhair $ dh-upair ucc-avacais tath-a | *HV_60.16*701:2 | ath-adhi/sritaparyante $ pary-apte yaj?नसंविधौ & यज्?नं गिरेस् तिथौ सौम्ये % चक्रुर् गोप्-a द्विजैः सह ॥ HV_60.17 ॥ यजन्-अन्ते तद् अन्नं तु $ तत् पयो दधि चोत्तमम् & m-अंसं च m-अयय्-a कृष्णो % गिरिर् bh-उत्व्-a सम/स्नुते ॥ HV_60.18 ॥ [k: After 18, D2 इन्स्.: :k] -इदृ/सं ह्य् अभवत् तत्र $ गोप्-अन्-अं भरतर्षभ । *HV_60.18*702 | tarpit-a/s c-api vipr-agry-as $ तुष्ट्-अः संप्-उर्णभोजन्-अः & उत्तस्थुः प्र्-इतमनसः % स्वस्ति v-अच्य यथ्-असुखम् ॥ HV_60.19 ॥ भुक्त्व्-a c-अवभृते कृष्णः $ पयः p-इत्व्-a च k-अमतः & संतृप्तो ऽस्म्-इति दिव्येन % r-उपेण प्रजः-अस वै ॥ HV_60.20 ॥ [k: After 20, T3 इन्स्.: :k] प्रजः-अस गिरेर् m-उर्ध्नि $ स्थितः कमललोचनः । *HV_60.20*703 | तं गोप्-अः पर्वत्-अक्-अरं $ दिव्यस्रगनुलेपनम् & गिरिम्-उर्ध्नि स्थितं दृष्ट्व्-a % कृष्णं जग्मुः प्रध्-अनतः ॥ HV_60.21 ॥ भगव्-अन् अपि तेनैव $ r-उपें-अच् ch-अदितः प्रभुः & सह तैः प्रणतो gopair % vavand-atm-anam -atman-a // HV_60.22 // tam -ucur vismit-a gop-a $ देवं गिरिवरे स्थितम् & भगवंस् tvadva/se yukt-a % d-as-अः किं कुर्म किंकर्-अः ॥ HV_60.23 ॥ स उव्-अच ततो गोप्-अन् $ गिरिः सुप्रभय्-a गिर्-a & अद्यप्रभृति y-अज्यो ऽहं % गोषु यद्य् अस्ति वो दय्-a ॥ HV_60.24 ॥ अहं वः प्रथमो देवः $ सर्वक्-अमकरः /सिवः & mama prabh-av-ac ca gav-am % ayut-any eva भोक्ष्यथ ॥ HV_60.25 ॥ /सिवस् च वो भविष्य्-अमि $ मद्भक्त्-अन्-अं वने वने & रंस्ये च सह युष्म्-अभिर् % यथ्-a दिविगतस् तथ्-a ॥ HV_60.26 ॥ ये चेमे प्रथित्-a गोप्-a $ नन्दगोप्-अदयः स्थित्-अः & एष्-अं प्र्-इतः प्रयच्छ्-अमि % गोप्-अन्-अं विपुलं धनम् ॥ HV_60.27 ॥ पर्य्-अप्नुवन्तु m-अं क्षिप्रं $ g-अवो वत्ससम्-अकुल्-अः & एवं मम पर्-a प्र्-इतिर् % भविष्यति न सं/सयः ॥ HV_60.28 ॥ ततो n-इर्-अजन्-अर्थं वै $ वृन्द/सो गोकुल्-अनि च & परिवव्रुर् गिरिवरं % सवृष्-अणि सहस्र/सः ॥ HV_60.29 ॥ t-a g-अवः प्रस्नुत्-a वत्सैः $ s-अप्-इडस्तबक्-अण्गद्-अः & सस्रग्-अप्-इड/s.r.ng-agr-अः % /सत/सो ऽथ सहस्र/सः ॥ HV_60.30 ॥ anujagmu/s ca gop-al-a.h $ k-alayanto dhan-ani ca & bhakticched-anulipt-a.ng-a % raktap-it-asit-ambar-a.h // HV_60.31 // may-uracitr-अण्गदिनो $ भुजैः प्रहरण्-अवृतैः & मय्-उरपत्रवृन्त्-अन्-अं % के/सबन्धैः सुयोजितैः \ बभ्र्-अजुर् अधिकं गोप्-अः # समव्-अये तद्-अद्भुते ॥ HV_60.32 ॥ अन्ये वृष्-अन् -अरुरुहुर् $ नृत्यन्ति sm-apare mud-a & gop-al-as tv apare g-a/s ca % जगृहुर् वेगग्-अमिनः ॥ HV_60.33 ॥ तस्मिन् पर्य्-अयनिर्वृत्ते $ गव्-अं n-इर्-अजनोत्सवे & अन्तर्ध्-अनं जग्-अम्-a/सु % तेन देहेन सो गिरिः ॥ HV_60.34 ॥ कृष्णो ऽपि गोपस्थितो $ विवे/स व्रजम् एव ह & गिरियज्?नप्रवृत्तेन % तेन्-a/स्चर्येण विस्मितः ॥ HV_60.35 ॥ [k: After 35, N(except ?N1), S (except M1--3), G(ed.) ins.: :k] gop-अः सब्-अलवृद्ध्-a वै $ तुष्टुवुर् mudhus-udanam (sic) | *HV_60.35*704 | [k: K4 cont.: :k] नृत्यं g-इतं प्रकुर्व्-अण्-अः $ सहकृष्ण्-a व्रजं ययुः । *HV_60.35*705 | [h: HV (CE) ch. 61, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} महे प्रतिहते /सक्रः $ सक्रोधस् त्रिद/से/स्वरः & संवर्तकं n-अम गणं % तोयद्-अन्-अम् अथ्-अब्रव्-इत् ॥ HV_61.1 ॥ भो बल्-अहकम्-अतण्ग्-अः $ /स्र्-उयत्-अं मम bh-अषितम् & यदि वो मत्प्रियं k-अर्यं % r-अजभक्तिपुरस्कृतम् ॥ HV_61.2 ॥ एते वृन्द्-अवन गत्-a $ d-अमोदरपर्-अयण्-अः & नन्दगोप्-अदयो गोप्-a % विद्विषन्ति ममोत्सवम् ॥ HV_61.3 ॥ -अज्-इवो यः परस् तेष्-अं $ गोपत्वं च यतः स्मृतम् & t-a g-अवः सप्तर्-अत्रेण % p-इड्यन्त्-अं वृष्टिम्-अरुतैः ॥ HV_61.4 ॥ ऐर्-अवतगत/s c-अहम् $ स्वयम् एव्-अम्बु d-अरुणम् & स्रक्ष्य्-अमि वृष्टिं v-अतं च % वज्र्-a/सनिसमप्रभम् ॥ HV_61.5 ॥ भवद्भि/s चण्डवर्षेण $ carat-a m-arutena ca & hat-as t-अः सव्रज्-a g-अवस् % त्यक्ष्यन्ति भुवि j-इवितम् ॥ HV_61.6 ॥ एवम् -अज्?n-अपय्-अम् -अस $ स सर्व्-a?n जलद्-अन् प्रभुः & प्रत्य्-अहते वै कृष्णेन % /s-असने p-अक/s-असनः ॥ HV_61.7 ॥ [k: For 7cd, M1--3 subst.: :k] mahe pratihate विष्णोः $ /s-असन्-अत् p-अक/s-असनः । *HV_61.7*706 | ततस् ते जलद्-अः कृष्ण्-a $ घोरन्-अद्-a भय्-अवः-अः & -अक्-a/सं ch-aday-am-असुः % सर्वतः पर्वतोपम्-अः ॥ HV_61.8 ॥ विद्युत्संप्-अतजनन्-अः $ /सक्रच्-अपविभ्-उषित्-अः & तिमिर्-अवृतम् -अक्-a/सं % चक्रुस् ते जलद्-अस् तद्-a ॥ HV_61.9 ॥ गज्-a इव्-अन्ये संसक्त्-अः $ केचिन् मकरवर्चसः & n-अग्-a इव्-अन्ये गगने % चेरुर् जलदपुंगव्-अः ॥ HV_61.10 ॥ ते ऽन्योन्यवपुष्-a baddh-a $ n-agay-uth-ayutopam-अः & दुर्दिनं विपुलं चक्रु/s % ch-अदयन्तो नभस् तलम् ॥ HV_61.11 ॥ नृहस्तन्-अगहस्त्-अन्-अं $ वें-उन्-अं चैव सर्व/सः & [k: For 12ab, M1--3 subst.: :k] sth-ulan-agoruhast-an-अं $ सततं सर्वतोदि/सम् । *HV_61.12ab*707 | dh-अर्-अभिस् तुल्यर्-उप्-अभिर् % ववृषुस् ते बल्-अहक्-अः ॥ HV_61.12 ॥ समुद्रं मेनिरे तं हि $ खम् -अर्-उढं नृचक्षुषः & दुर्विग्-अह्यम् अपर्यन्तम् % अग्-अधं दुर्दिनं महत् ॥ HV_61.13 ॥ न संपतन्ति खगम्-a $ दुद्रुवुर् मृगज्-अतयः & पर्वत्-अभेषु मेघेषु % खे नदत्सु समन्ततः ॥ HV_61.14 ॥ सुप्तस्-उर्येन्दुसदृ/से $ मेघैर् नभसि d-अरुणैः & अतिवृष्टेन लोकस्य % विर्-उपम् अभवद् वपुः ॥ HV_61.15 ॥ मेघौघैर् निष्प्रभ्-अक्-अरम् $ अदृ/स्यग्रहत्-अरकम् & चन्द्रस्-उर्य्-अं/सुरहितं % खं बभ्-उव्-अतिनिष्प्रभम् ॥ HV_61.16 ॥ v-अरिण्-a मेघमुक्तेन $ मुच्यम्-अनेन c-असकृत् & [k: After 17ab,D6 T1.2 G M इन्स्.: :k] मेघयुक्तेन v-अतेन $ gh-उर्णितम् vi/svatomukham । *HV_61.17ab*708 | -ababhau sarvatas tatra % bh-umis toyamay-i yath-a // HV_61.17 // vinedur बर्हिणस् तत्र $ स्तोकक्-अल्परुत्-अः खग्-अः & विवृद्धिं निम्नग्-a y-अत्-अः % प्लवग्-अः संप्लवं गत्-अः ॥ HV_61.18 ॥ गर्जितेन च मेघ्-अन्-अं $ पर्जन्यनिनदेन च & तर्जित्-अन्-इव कम्पन्ते % तृण्-अनि तरुभिः सह ॥ HV_61.19 ॥ प्र्-अप्तो ऽन्तक्-अलो लोक्-अन्-अं $ pr-apt-a caik-अर्णव्-a मः-i & इति गोपगण्-a v-अक्यं % व्य्-अहरन्ति भय्-अर्दित्-अः ॥ HV_61.20 ॥ [k: After 20, all Mss. (except /S1 ?N1 M1--3) ins.: :k] tenotp-at-अम्बुवर्षेण $ g-अवो विप्रहत्-a भृ/सम् । *HV_61.20*709 | हम्भ्-अरवैः क्रन्दम्-अन्-a $ न चेलुः स्तम्भितोपम्-अः & निष्कम्पसक्थि/स्रवण्-a % निष्प्रयत्नखुर्-अनन्-अः \ हृष्टलोम्-अर्द्रतनवः # क्ष्-अमकुक्षिपयोधर्-अः ॥ HV_61.21 ॥ k-a/scit pr-अण्-अन् जहुः /स्र्-अन्त्-a $ निपेतुः k-a/scid -atur-a.h & k-a/scit savats-अः पतित्-a % g-अवः /s-इकरवेजित्-अः ॥ HV_61.22 ॥ k-a/स्चिद् -अक्रम्य क्रोडेन $ वत्स्-अं/s तिष्ठन्ति m-अतरः & विमुख्-अः /स्र्-अन्तसक्थ्य/s च % निर्-अः-अर्-अः कृ/सोदर्-अः ॥ HV_61.23 ॥ petur -art-a vepam-an-a $ g-avo var.sapar-ajit-a.h & vats-a/s conmukhak-a b-al-a % d-amodara mukh-अः स्थित्-अः \ त्र्-अः-इति वदनैर् d-इनैः # कृष्णम् -ucur iv-artavat // HV_61.24 // [k: After 24, T3 ins.: :k] gav-अं प/स्य मः-अब्-अहो $ वेदन्-अं परम्-अतुर्-अः । *HV_61.24*710 | गव्-अं तत्कदनं दृष्ट्व्-a $ दुर्दिन्-अगमजं भयम् & गोप्-अं/s c-असन्नवदन्-अन् % कोपं कृष्णः सम्-अदधे ॥ HV_61.25 ॥ [k: After 25c, T3 इन्स्.: :k] g-a/s c-अपि परम्-अतुर्-अः । *HV_61.25*711:1 |* रोषत्-अम्रेक्षणः /sr-im-an । *HV_61.25*711:2 |* [k: After 25, D6,T1.3.4,G1--3,M4 ins.: :k] aho dh-अर्ष्ट्यं सुरपतेर् $ m-अम् अन्-अदृत्य संप्रति । *HV_61.25*712:1 | गव्-अं वधः कृतस् तस्य $ गोप्-अन्-अं च तथ्-a कृतः । *HV_61.25*712:2 | स चिन्तयित्व्-a संरब्धो $ दृष्टो yogo gav-am iti & -atm-anam -atman-a v-akyam % idam -aha प्रियंवदः ॥ HV_61.26 ॥ अद्य्-अहम् इमम् उत्प्-अट्य $ सक्-अननवनं गिरिम् & कल्पयेयं गव्-अं स्थ्-अनं % वर्षत्र्-अण्-अय दुर्धरम् ॥ HV_61.27 ॥ अयं धृतो may-a /sailo $ bh-um-इगृहनिभोपमः & त्र्-अस्यन्ते सव्रज्-a g-अवो % मद्व/स्य/s च भविष्यति ॥ HV_61.28 ॥ एवं स चिन्तयित्व्-a तु $ विष्णुः सत्यपर्-अक्रमः & [k: After 29ab, K4 ins.: :k] ity uktv-aikena hastena $ कृत्व्-a गोवर्धन्-अचलम् । *HV_61.29ab*713:1 | दध्-अर l-इलय्-a कृष्ण/s $ छत्र्-अकम् इव b-अलकः । *HV_61.29ab*713:2 | b-अह्वोर् बलं दर्/सयिष्यन् % सम्-इपं तं मः-इधरम् \ दोर्भ्य्-अं उत्प्-अटय्-अम्-अस # कृष्णो गिरिर् इव्-अपरः ॥ HV_61.29 ॥ [k: After 29, D6 S ins.: :k] sam-उलविटपस्कन्ध/s $ चच्-अल स मः-अगिरिः । *HV_61.29*714:1 | घण्-अघणकृतः /सैलः $ सप्र्-अण इव निः/स्वसन् । *HV_61.29*714:2 | स धृतः संगतो मेघैर् $ गिरिः सव्येन p-अणिन्-a & गृहभ्-अवं गतस् तत्र % गृः-अक्-अरेण varcas-a ॥ HV_61.30 // bh-umer utp-अट्यम्-अनस्य $ तस्य /सैलस्य s-अनुषु & /सिल्-अः pra/sithil-a/s celur % निष्पेतु/s च सप्-अदप्-अः ॥ HV_61.31 ॥ [k: After 31, D6,S इन्स्.: :k] रक्षिष्यन् गोधनं विष्णुर् $ गोप्-अन्-अं गोपतिर् हरिः । *HV_61.31*715:1 | गोमध्यस्थितगोविन्दो $ गोप्-अन् रक्षन् सगोकुल्-अन् ॥ *HV_61.31*715:2 | दध्-अर गोधनं विष्णुर् $ गोधरं ca vilambayan । *HV_61.31*715:3 | gop-an vism-apayan gopo $ gom-arge संस्थितो हरिः । *HV_61.31*715:4 | -अद्यं वपु/s च गृह्ण्-अनो $ लोक्-अन्-अम् -i/स्वरे/स्वरः ॥ *HV_61.31*715:5 | व्यर्थं चक्-अर गोविन्दो $ गोधरस्य सम्-इहितम् । *HV_61.31*715:6 | गोवर्धनस्य्-अस्य गिरेः $ खे खण्-अयितविग्रहः । *HV_61.31*715:7 | /सिखरैर् gh-उणम्-अनै/s च $ s-इदम्-अनै/s च सर्वतः & विधृतै/s चोच्छ्रितैः /सृण्गैर् % अगमः खगमो ऽभवत् ॥ HV_61.32 ॥ चलत्प्रस्रवणैः p-अर्/स्वैर् $ मेघौघैर् एकत्-अं गतैः & भिद्यम्-अन्-a/स्मनिचय/s % चच्-अल धरण्-इधरः ॥ HV_61.33 ॥ न मेघ्-अन्-अं प्रवृष्ट्-अन्-अं $ न /सैलस्य्-a/स्मवर्षिणः & [k: After 34ab, M1--3 इन्स्.: :k] v-अयो/s च gh-उर्णम्-अनस्य $ विद्युत्-अं भ्रमत्-अम् अपि । *HV_61.34ab*716:1 | विष्णुतेजोभिभ्-उत्-अन्-अम् $ अदृ/स्यन्त वप्-उंषि च । *HV_61.34ab*716:2 | विविदुस् ते जन्-a r-उपं % v-अयोस् तस्य च गर्जतः ॥ HV_61.34 ॥ मेघैः /सिखरसंध्-अनैर् $ जलप्रस्रवण्-अन्वितैः & मि/स्र्-इकृत इव्-अभ्-अति % गिरिर् उद्द्-अमबर्हिणः ॥ HV_61.35 ॥ -अप्लुतो ऽयं गिरिः पक्षैर् $ इति विद्य्-अधरोरग्-अः & गन्धर्वऋषय/s चैव % v-अचो मु?न्चन्ति सुस्वर्-अः ॥ HV_61.36 ॥ स कृष्णतलविन्यस्तो $ मुक्तम्-उलः क्षितेस् tal-at & r-it-ir nirvartay-am-asa % k-a?ncan-a?n janar-ajat-i.h // HV_61.37 // k-anicic ch-adit-an-iva $ संक्-इर्ण्-अर्ध्-अनि k-अनिचित् & गिरेर् मेघं प्रविष्ट्-अनि % तस्य /सृण्ग्-अणि c-अभवन् ॥ HV_61.38 ॥ गिरिण्-a कम्प्यम्-अनेन $ कम्पित्-अन्-अं तु /s-अखिन्-अम् & पुष्पम् उच्च्-अवचं bh-उमौ % व्य/s-इर्यत समन्ततः ॥ HV_61.39 ॥ निःसृत्-अः पृथुम्-उर्ध्-अनः $ स्वस्तिक्-अर्धविभ्-उषित्-अः & द्विजिह्वपतयः क्रुद्ध्-अः % खेचर्-अः खे समन्ततः ॥ HV_61.40 ॥ -अर्तिं जग्मुः खगगण्-a $ वर्षेण च भयेन च & उत्पत्योत्पत्य गगन्-अत् % पुनः पेतुर् अव्-अण्मुख्-अः ॥ HV_61.41 ॥ रेजु/s c-अरोषित्-अः सिंह्-अः $ सजल्-a इव तोयद्-अः & गर्गर्-a इव मथ्यन्तो % नेदुः /s-अर्द्-उलपुंगव्-अः ॥ HV_61.42 ॥ विषमै/s च सम्-इभ्-उतैः $ समै/s c-अत्यन्तदुर्गमैः & व्य्-अवृत्तदेहः स गिर्-i % रम्य एवोपलक्ष्यते ॥ HV_61.43 ॥ अभिवृष्टस्य तैर् मेघैस् $ तस्य r-उपं बभ्-उव ह & स्तम्भितस्येव रुद्रेण % त्रिपुरस्य विः-अयसि ॥ HV_61.44 ॥ b-अहुदण्डेन कृष्णस्य $ विधृतं सुमहत् तद्-a & n-इल्-अभ्रपटलच् छन्नं % तद्गिरिच्छत्रम् -अबभौ ॥ HV_61.45 ॥ स्वप्न्-अयम्-अनो जलदैर् $ निम्-इलितगुः-अमुखः & b-अः-उपध्-अने कृष्णस्य % प्रसुप्त इव खे गिरिः ॥ HV_61.46 ॥ निर्विहंगरुतैर् वृक्षैर् $ निर्मय्-उररुतैर् वनैः & निर्-अलम्ब इव्-अभ्-अति % गिरिः स /सिखरैर् वृतः ॥ HV_61.47 ॥ पर्यस्तैर् gh-उर्णम्-अनै/s च $ प्रचलद्भि/s च s-अनुभिः & सज्वर्-अण्-इव /सैलस्य % वन्-अनि /सिखर्-अणि च ॥ HV_61.48 ॥ उत्तम्-अण्गगत्-अस् तस्य $ मेघ्-अः पवनव्-अहन्-अः & त्वर्यम्-अण्-a महेन्द्रेण % तोयं मुमुचुर् अक्षयम् ॥ HV_61.49 ॥ स लम्बम्-अनः कृष्णस्य $ भुज्-अग्रे सघनो गिरिः & चक्र्-अर्-उढ इव्-अभ्-अति % दे/सो नृपतिप्-इडितः ॥ HV_61.50 ॥ स मेघनिचयस् तस्थौ $ गिरिं तं परिव्-अर्य ह & पुरं पुरस्कृत्य यथ्-a % स्फ्-इतो जनपदो मः-अन् ॥ HV_61.51 ॥ निवे/स्य तं करे /सैलं $ tulayitv-a ca sasmitam & prov-aca gopt-a gop-an-अं % प्रज्-अपतिर् इव स्थितः ॥ HV_61.52 ॥ एतद् देवैर् असंभ्-अव्यं $ दिव्येन विधिन्-a मय्-a & कृतं गिरिगृहं गोप्-a % निव्-अत/सरणं gav-am ॥ HV_61.53 // [k: After 53, K4 ins.: :k] na tr-asa iha va.h k-aryo $ maddhast-ad dhi nip-atane | *HV_61.53*717:1 | v-अतवर्षभयेन्-अलं $ तत्त्र्-अणं विहितं हि वः । *HV_61.53*717:2 | [k: = BhP 10,25.21 :k] क्षिप्रं वि/सन्तु y-उथ्-अनि $ गव्-अम् इह हि /s-अन्तये & निव्-अतेषु च दे/सेषु % निवसन्तु यथ्-असुखम् \ यथ्-अव्रजं यथ्-अय्-उथं # yath-as-अरं च वै सुखम् ॥ HV_61.54 ॥ विभज्यत्-अम् अयं दे/सः $ कृतो वर्षनिव्-अरणः & /सैलोत्प्-अटनभ्-उर् एष्-a % mahat-i nirmit-a may-a \ [k: After 55cd, Ds D5 Bom. Poona eds. ins.: :k] yutha/sa/s ca vibhajy-atha $ वसध्वं गोपसत्तम्-अः । *HV_61.55cd*718:1 | प?न्चक्रो/सप्रम्-अणेन $ क्रौ/सैकं विस्तरो मः-अन् । *HV_61.55cd*718:2 | त्रैलोक्यम् अप्य् उत्सहते # ग्रसितुं किं पुनर् व्रजम् ॥ HV_61.55 ॥ ततः किलकिल्-a/सब्दो $ गव्-अं हम्भ्-अरव्-a/स्रितः & गोप्-अन्-अं तुमुलो जज्?ने % मेघन्-अद/s च b-अह्यतः ॥ HV_61.56 ॥ प्रवि/सन्ति ततो g-अवो $ गोपैर् y-उथप्रकल्पित्-अः & तस्य /सैलस्य विपुलं % प्रदरं गह्वरोदरम् ॥ HV_61.57 ॥ कृष्णो ऽपि m-उले /सैलस्य $ /सैलस्तम्भ इवोच्छ्रितः & दध्-अरैकेन हस्तेन % /सैलं प्रियम् इव्-अतिथिम् ॥ HV_61.58 ॥ ततो व्रजस्य bh-अण्ड्-अनि $ युक्त्-अनि /सकट्-अनि च & विवि/सुर् वर्षभ्-इत्-अनि % तद् गृहं गिरिनिर्मितम् ॥ HV_61.59 ॥ अतिदैवं तु कृष्णस्य $ दृष्ट्व्-a तत् कर्म वज्रभृत् & mithy-apratij?no jalad-an % v-aray-am-asa vai विभुः ॥ HV_61.60 ॥ सप्तर्-अत्रे तु निर्वृत्ते $ धरण्य्-अं विगतोत्सवे & जग्-अम संवृतो मेघैर् % वृत्रः-a स्वर्गम् उत्तमम् ॥ HV_61.61 ॥ निवृत्ते सप्तर्-अत्रे तु $ तिष्ये स्कन्ने /सतक्रतौ & गत्-अभ्रे विमले व्योम्नि % दिवसे d-इप्तभ्-अस्करे ॥ HV_61.62 ॥ g-अवस् तेनैव m-अर्गेण $ परिजग्मुर् गत/स्रम्-अः & खं च स्थ्-अनं ततो घोषः % प्रत्यय्-अत् पुनर् एव सः ॥ HV_61.63 ॥ कृष्णो ऽपि तं गिरि/स्रेष्ठं $ svasth-ane sth-avar-atmav-an & pr-ito nive/say-am-asa % dhruv-aya varado vibhu.h // HV_61.64 // [h: HV (CE) ch. 62, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} धृतं गोवर्धनं दृष्ट्व्-a $ परित्र्-अतं च गोकुलम् & कृष्णस्य दर्/सनं /सक्रो % रोचय्-अम्-अस विस्मितः ॥ HV_62.1 ॥ स निर्जल्-अम्बुद्-अक्-अरं $ मत्तं मदजलोक्षितम् & -अरुह्यैर्-अवतं n-अगम् % अजग्-अम मः-इतलम् ॥ HV_62.2 ॥ स ददर्/सोपविष्टं वै $ गोवर्धन/सिल्-अतले & कृष्णम् अक्लिष्टकर्म्-अणं % पुरुः-उतः पुरंदरः ॥ HV_62.3 ॥ तं दृ/स्य b-अलं महत्-a $ तेजस्-a d-इप्तम् अव्ययम् & गोपविषधरं विष्णुं % परिजज्?ने पुरंदरः ॥ HV_62.4 ॥ t-अलस्तम्भवन/स्य्-अमं $ स तं /स्र्-इवत्सलक्षणम् & पर्य्-अप्तनयनः /सक्रः % सर्वैर् नेत्रैर् उदैक्षत ॥ HV_62.5 ॥ दृष्ट्व्-a चैनं /स्रिय्-a जुष्टं $ martyaloke 'maropamam & [k: After 6ab, D6,T1.2,G,M4 ins.: :k] sur-अण्-अं k-अर्यसिद्ध्यर्थं $ नित्यं कर्मसु निष्ठितम् । *HV_62.6ab*719 | s-उपविष्टं /सिल्-अपृष्टे % /सक्रः स व्र्-इडितो ऽभवत् ॥ HV_62.6 ॥ तस्योपविष्टस्य सुखम् $ पक्ष्-अभ्य्-अं पक्षिपुंगवः & अन्तर्ध्-अनगत/s ch-अय्-अम् % चक्-अरोरगभोजनः ॥ HV_62.7 ॥ [k: After 7, D6,S (except T3.4,) ins.: :k] ch-ayay-a ca tay-a युक्तं $ के/सवं यज्?नर्-उपिणम् । *HV_62.7*720 | तं विविक्ते नगगतं $ लोकवृत्त्-अन्ततत्परम् & उपतस्थे गजं हित्व्-a % कृष्णं बलनिष्-उदनः ॥ HV_62.8 ॥ स सम्-इपगतस् तस्य $ दिव्यस्रगनुलेपनः & रर्-अज देवर्-अजो वै % वज्रप्-उर्णकरः प्रभुः ॥ HV_62.9 ॥ किर्-इतें-अर्कवर्णेन $ विद्युद्विद्योतक्-अरिण्-a & [k: N (except /S1),T,G1--3.5,M4 ins. after 10ab; G4 after 8: :k] कुण्डल्-अभ्य्-अं स दिव्य्-अभ्य्-अं $ सततं /सोभित्-अननः । *HV_62.10ab*721:1 | प?न्चस्तबकलम्बेन $ देवभ्-उषणभ्-उषितः ॥ *HV_62.10ab*721:2 | सहस्रपत्रक्-अन्तेन $ देहभ्-उषणक्-अरिण्-a । *HV_62.10ab*721:3 | -इक्षम्-अणः सहस्रेण $ नेत्र्-अण्-अं k-अमर्-उपिण्-अम् । *HV_62.10ab*721:4 | त्रिद/s-अज्?n-अपन्-अर्थेन $ मेघनिर्घोषक्-अरिण्-a । *HV_62.10ab*721:5 | [k: D6,T,G,M4 ins. after line 4; M1--3 after 10ab: :k] प्रण्-अम अकरोच् छक्रः $ क्षन्तव्यम् इति c-अब्रव्-इत् । *HV_62.10ab*721A:1 | तुष्ट्-अव च हरिं विष्णुं $ गोपवेषविभ्-उषितम् ॥ *HV_62.10ab*721A:2 | नमस् ते देवदेवे/स $ bh-उतभ्-अवनभ्-अवन । *HV_62.10ab*721A:3 | हिरण्यरेतसे तुभ्यं $ नमः सोमप्रद्-अयिने ॥ *HV_62.10ab*721A:4 | नमो वेदैकतत्त्व्-अर्थ $ तन्निबोधन बोधन । *HV_62.10ab*721A:5 | नमः प्रणवव्-अच्य्-अय $ v-अचक्-अय नमो नमः ॥ *HV_62.10ab*721A:6 | नमस् ते वि/स्वर्-उप्-अय $ नमो लोकहित्-अय ते । *HV_62.10ab*721A:7 | नमो गोपविर्-उप्-अय $ नमो गोधरध्-अरिणे ॥ *HV_62.10ab*721A:8 | नमः पुर्-अणर्-उप्-अय $ नमस् ते मधुस्-उदन ॥ *HV_62.10ab*721A:9 | किं v-अनेन जगन्न्-अथ $ नमस्क्-अरेण के/सव । *HV_62.10ab*721A:10 | y-a y-अस् तु देवदेवस्य $ m-उर्तयो m-उर्तिमत्तर । *HV_62.10ab*721A:11 | नमस् t-अभ्यस् तथ्-a विष्णो $ सर्व्-अभ्यः सर्वक्-अमद ॥ *HV_62.10ab*721A:12 | क्षन्तव्यं मम देवे/स $ कृतं gop-alanandana । *HV_62.10ab*721A:13 | aj?n-an-ad etha v-a j?n-an-ad $ रोष्-अद् v-a यदुनन्दन ॥ *HV_62.10ab*721A:14 | समर्थेष्व् असमर्थेषु $ रोषः प्रस्फुरति प्रभो । *HV_62.10ab*721A:15 | न केनचिद् भव्-a?n /s-अस्यः $ /s-अस्त्-a सर्वस्य वै प्रभो ॥ *HV_62.10ab*721A:16 | त्वन्निमित्तम् इदं सर्वम् $ ऐन्द्रं मम सुदुर्लभम् । *HV_62.10ab*721A:17 | त्वत्प्रस्-अदज् जगन्न्-अथ $ देव्-अन्-अम् -i/स्वरो यतः ॥ *HV_62.10ab*721A:18 | तत/s च देवदेवे/स $ क्षन्तव्यं d-अस इत्य् अहम् । *HV_62.10ab*721A:19 | इत्य् उक्त्व्-अथ पुनर् v-अक्यं $ व्य्-अजः-अर /सच्-इपतिः ॥ *HV_62.10ab*721A:20 | कृष्णं कमलपत्र्-अक्षम् $ अब्-अलं b-अलर्-उपिणम् । *HV_62.10ab*721A:21 | अतस्-इपुष्पसंक्-a/सं $ /स्र्-इवत्सकृतलक्षणम् । *HV_62.10ab*721A:22 | उपविष्टं /सिल्-अपृष्ठे $ कृत्व्-a कर्म्-अतिम्-अनुषम् ॥ *HV_62.10ab*721A:23 | न हि d-असेषु कोपो ऽस्ति $ स्व्-अमिन्-अं स्व्-अमिसत्तम । *HV_62.10ab*721A:24 | अथ दिव्येन मधुरम् % व्य्-अजः-अर स्वरेण तम् ॥ HV_62.10 ॥ कृष्ण कृष्ण mah-ab-aho $ j?n-at-in-अं नन्दिवर्धन & अतिदैवं कृतं karma % tvay-a pr-itimat-a gav-am // HV_62.11 // may-a सृष्टेषु मेघेषु $ युग्-अन्त्-अवर्तक्-अरिषु & यत् त्वय्-a रक्षित्-a g-अवस् % तेन्-अस्मि परितोषितः ॥ HV_62.12 ॥ स्व्-अयंभुवेन योगेन $ यच् c-अयं पर्वतोत्तमः & धृतो वे/स्म इव्-अक्-a/से % को ह्य् एतेन न विस्मयेत् ॥ HV_62.13 ॥ प्रतिषिद्धे मम महे $ मयेयं रुषितेन वै & अतिवृष्टिः कृत्-a कृष्ण % गव्-अं वै सप्तर्-अत्रिक्-i ॥ HV_62.14 ॥ s-a त्वय्-a प्रतिषिद्धेयं $ मेघवृष्टिर् दुर्-असद्-a & देवैः सद्-अनवगणैर् % durniv-ary-a mayi sthite // HV_62.15 // aho me सुप्रियं कृष्ण $ यत् त्वं m-अनुषदेहव्-अन् & समग्रं वैष्णवं तेजो % विनिग्-उहसि रोषितः ॥ HV_62.16 ॥ s-अधितं देवत्-अन्-अं हि $ मन्ये ऽहं k-अर्यम् अव्ययम् & त्वयि m-अनुष्यम् -अपन्ने % युक्तेनैवं स्वतेजस्-a ॥ HV_62.17 ॥ सेत्स्यते v-इर k-अर्य्-अर्थो $ न किंचित् परिः-अस्यते & देव्-अन्-अम् यद् भव्-अन् % नेत्-a सर्वक्-अर्यपुरोगमः ॥ HV_62.18 ॥ एकस् त्वम् असि लोक्-अन्-अं $ देव्-अन्-अं च सन्-अतनः & द्वित्-इयं n-अनुप/स्य्-अमि % धुरं यस् ते समुद्वहेत् ॥ HV_62.19 ॥ यथ्-a हि पुंगवः /स्रेष्ठो $ मग्ने धुरि नियुज्यते & एवं त्वम् असि देव्-अन्-अं % मग्न्-अन्-अं द्विजव्-अहन ॥ HV_62.20 ॥ त्वच्छर्-इरगतं कृष्ण $ जगत्प्रहरणं त्व् इदम् & ब्रह्मण्-a s-अधु निर्दिष्टं % dh-अतुभ्य इव k-a?न्चनम् ॥ HV_62.21 ॥ स्वयं स्वयंभ्-उर् भगव्-अन् $ बुद्ध्य्-अथ वयस्-अपि v-a & न त्व्-अनुगन्तुं /सक्तो वै % पण्गुर् द्रुतगतिं yath-a ॥ HV_62.22 // st-अणुभ्यो हिमव्-a?n /स्रेष्ठो $ ह्रद्-अन्-अं वरुण्-अलयः & गरुत्म्-अन् पक्षिण्-अं /स्रेष्ठो % देवत्-अन्-अं भव्-अन् वरः ॥ HV_62.23 ॥ ap-am adhast-al loko vai $ tasyopari mah-idhar-अः & n-अग्-अन्-अम् उपरिष्ट्-अद् bh-उः % पृथिव्युपरि m-अनुष्-अः ॥ HV_62.24 ॥ मनुष्यलोक्-अद् -उर्ध्वं तु $ खग्-अन्-अं गतिर् उच्यते & -अक्-a/सस्योपरि रविर् % द्व्-अरं स्वर्गस्य bh-अनुम्-अन् ॥ HV_62.25 ॥ देवलोकः परस् तस्म्-अद् $ विम्-अनगहनो मः-अन् & यत्र्-अहं कृष्ण देव्-अन्-अम् % ऐन्द्रे विनिहितः pade ॥ HV_62.26 // [k: After 26, D6,T1.2,G,M ins.: :k] tvay-a hi lokan-athena $ विष्णुन्-a प्रभविष्णुन्-a । *HV_62.26*722 | स्वर्ग्-अद् -उर्ध्वं ब्रह्मलोको $ ब्रह्मर्षिगणसेवितः & तत्र सोमगति/s चैव % ज्योतिष्-अं च मः-अत्मन्-अम् ॥ HV_62.27 ॥ तस्योपरि गव्-अं लोकः $ s-adhy-as तं p-अलयन्ति हि & स हि सर्वगतः कृष्ण % मः-अक्-a/सगतो मः-अन् ॥ HV_62.28 ॥ उपर्युपरि तत्र्-अपि $ गतिस् तव तपोमय्-i & y-अं न विद्मो वयं सर्वे % पृच्छन्तो 'pi pit-amaham // HV_62.29 // [k: After 29, D6,S (except T4) ins.: :k] pit-amaho 'pi bhagav-अंस् $ त्वत्प्रस्-अद्-अद् यदृच्छय्-a । *HV_62.29*723:1 | y-अं योगनिरत्-a विष्णो $ भजन्ते ब्रह्मव्-अदिनः । *HV_62.29*723:2 | लोकस् त्व् अर्व्-अग् दुष्कृतिन्-अं $ n-अगलोकस् तु d-अरुणः & पृथिव्-i कर्म/s-इल्-अन्-अं % क्षेत्रं सर्वस्य कर्मणः ॥ HV_62.30 ॥ खम् अस्थिर्-अण्-अं विषयो $ v-अयुन्-a तुल्यवृत्तिन्-अम् & गतिः /समदम्-अढ्य्-अन्-अं % स्वर्गः सुकृतकर्मण्-अम् ॥ HV_62.31 ॥ ब्र्-अह्मे तपसि युक्त्-अन्-अं $ ब्रह्मलोकः पर्-a गतिः & गव्-अम् एव हि गोलोको % दुर्-अरोः-a हि s-a गतिः ॥ HV_62.32 ॥ स तु लोकस् त्वय्-a कृष्ण $ s-इदम्-अनः कृत्-अत्मन्-a & धृतो धृतिमत्-a v-इर % निघ्नतोपद्रवं गव्-अम् ॥ HV_62.33 ॥ तद् अहं समनुप्र्-अप्तो $ गव्-अं v-अक्येन चोदितः & ब्रह्मन/s च मः-अभ्-अग % गौरव्-अत् तव c-अगतः ॥ HV_62.34 ॥ अहं bh-उतपतिः कृष्ण $ देवर्-अजः पुरंदरः & aditer garbhapary-aye % p-urvajas te pur-अतनः ॥ HV_62.35 ॥ तेजस् तेजस्विन/s चैव $ यत् ते दर्/सितव्-अन् अहम् & मेघर्-उपेण तत् सर्वं % क्षन्तुम् अर्हसि मे विभो ॥ HV_62.36 ॥ एवं क्ष्-अन्तमन्-अः कृष्ण $ स्वेन सौम्येन तेजस्-a & ब्रह्मणः /सृणु मे v-अक्यं % गव्-अं ca gajavikrama // HV_62.37 // -aha tv-a bhagav-an brahm-a $ g-ava/s c-ak-a/sag-a divi & karmabhis तोषित्-a दिव्यैस् % तव संरक्षण्-अदिभिः ॥ HV_62.38 ॥ भवत्-a रक्षित्-a g-अवो $ गोभिर् लोक्-a/s च रक्षित्-अः & यद् वयं पुंगवैः s-अर्धं % वर्ध्-अमः प्रसवैस् तथ्-a ॥ HV_62.39 ॥ कर्षक्-अन् पुंगवैर् v-अह्यैर् $ मेध्येन हविष्-a सुर्-अन् & /स्रियं /सकृत्पवित्रेण % तर्पयिष्य्-अम k-अमग्-अः ॥ HV_62.40 ॥ तद् अस्म्-अकं गुरुस् त्वं हि $ प्र्-अणद/s च मः-अबल & अद्यप्रभृति नो r-अज्-a % त्वम् इन्द्रो वै भविष्यसि ॥ HV_62.41 ॥ तस्म्-अत् त्वं k-a?न्चनैः p-उर्णैर् $ दिव्यस्य पयसो घटैः & एभिस् त्वम् अभिषिच्यस्व % may-a hast-avan-अमितैः ॥ HV_62.42 ॥ अहं किलेन्द्रो देव्-अन्-अं $ त्वं गव्-अम् इन्द्रत्-अं गतः & govinda iti lok-as tv-अं % स्तोष्यन्ति भुवि /s-a/स्वतम् ॥ HV_62.43 ॥ ममोपरि यथेन्द्रस् त्वम् $ स्थ्-अपितो गोभिर् -i/स्वरः & उपेन्द्र इति कृष्ण त्व्-अम् % g-अस्यन्ति दिवि देवत्-अः ॥ HV_62.44 ॥ ये चेमे v-अर्षिक्-a m-अस्-a/s $ चत्व्-अरो विहित्-a मम & एष्-अम् अर्धं प्रयच्छ्-अमि % /सरत्क्-अलं तु प/स्चिमम् ॥ HV_62.45 ॥ वर्ष्-अर्धे च ध्वजो नित्यं $ ततः p-उज्-अम् अव्-अप्स्यति & मम्-अम्बुप्रभवं दर्पं % तद्-a त्यक्ष्यन्ति बर्हिनः ॥ HV_62.46 ॥ अल्पव्-इर्यमद्-a/s चैव $ ये c-अन्ये मेघन्-अदिनः & /s-अन्तिं सर्वे गमिष्यन्ति % जलक्-अलविच्-अरिणः ॥ HV_62.47 ॥ त्रि/सण्क्वगस्त्यचरित्-अम् $ -a/s-अं च विचरिष्यति & सहस्रर/स्मिर् -अदित्यस् % t-अपयन् स्वेन तेजस्-a ॥ HV_62.48 ॥ ततः /सरदि युक्त्-अन्-अं $ मौनम्-उकेषु बर्हिषु & y-अवत् सुखतरैस् तोयैर् % विप्लुतेषु प्लुतेषु ca ॥ HV_62.49 // [k: N (except /S,?N1),T2--4,G,M4 ins. after 49; T1 after 52ab: :k] हंसस्-अरसप्-उर्णेषु $ नद्-इन्-अं पुलिनेषु च । *HV_62.52ab*724 | मत्तक्रौ?न्चप्रण्-अदेषु $ मत्तेषु वृषभेषु च & गोषु चैव प्रहृष्ट्-असु % क्षरन्त्-इषु पयो बहु ॥ HV_62.50 ॥ निवृत्तेषु च मेघेषु $ निर्य्-अत्य जगतो जलम् & -अक्-a/से /सस्त्रसंक्-a/से % हंसेषु विचरत्सु च ॥ HV_62.51 ॥ j-अतपद्मेषु तोयेषु $ v-अप्-इषु ca saritsu ca & [k: K1.2,?N,V,B,D,T2--4,G1.3--5,M4 ins. after 52ab; /S1 after 51: :k] तड्-अगेषु च k-अन्तेषु $ तोयेषु विमलेषु च । *HV_62.52ab*725 | कलम्-अवनत्-अग्र्-असु % पक्वकेद्-अरपण्क्तिषु ॥ HV_62.52 ॥ मध्यस्थं सलिल्-अरम्भं $ कुर्वन्त्-इषु नद्-इषु च & ससस्य्-अय्-अं च s-इम्-अय्-अं % मनोहर्य्-अं मुनेर् अपि ॥ HV_62.53 ॥ पृथिव्य्-अं पृथुर्-अष्ट्र्-अय्-अं $ रम्-अय्-अं वर्षसंक्षये & /स्र्-अमत्सु पण्क्तिम्-अर्गेषु % फलवत्सु तृणेषु च \ इक्षुमत्सु च दे/सेषु # प्रवृत्तेषु मखेषु च ॥ HV_62.54 ॥ ततः प्रवर्त्स्यते पुण्य्-a $ /सरत्सुप्तोत्थिते त्वयि & लोके ऽस्मिन् कृष्ण nikhile % yathaiva tridive tath-a // HV_62.55 // nar-as tv-अं चैव m-अं चैव $ ध्वज्-अक्-अर्-असु यष्टिषु & महेन्द्र/s c-अप्य् उपेन्द्र/s च % मः-इयेत्-अं मः-इतले ॥ HV_62.56 ॥ ये c-अवयोः स्थित्-a वृत्ते $ महेन्द्रोपेन्द्रसंज्?निते & m-अनव्-अः प्रणमिष्यन्ति % तेष्-अं n-अस्त्य् अनय्-अगमः ॥ HV_62.57 ॥ [k: After 57, T2 ins.: :k] svargalok-aday-an-iya $ मणिप्-इठं सुर्-अधिपः । *HV_62.57*726:1 | निवे/स्य कृष्णं रत्नैः $ प्र्-अण्मुक्त्-अद्यैर् अभिषेचयत् । *HV_62.57*726:2 | कृत्व्-a n-इर्-अजनं दिव्यैर् $ अलंकृत्य bh-उषणैः । *HV_62.57*726:3 | ततः /सक्रस् तु t-अन् गृह्य $ घट्-अन् दिव्यपयोधर्-अन् & अभिषेकेण गोविन्दं % योजय्-अम्-अस योगवित् ॥ HV_62.58 ॥ दृष्ट्व्-a तम् अभिषिच्यन्तं $ g-अवस् t-अः सह y-उथपैः & स्तनैः प्रस्नवसंयुक्तैः % सिषिचुः कृष्णम् अव्ययम् ॥ HV_62.59 ॥ मेघ्-a/s च दिवि मुक्त्-अभिः $ s-अमृत्-अभिः समन्ततः & सिषिचुस् तोयध्-अर्-अभिर् % अभिषिच्यन्तम् अव्ययम् ॥ HV_62.60 ॥ वनस्पत्-इन्-अं सर्वेष्-अं $ सुस्र्-अवेन्दुनिभं पयः & ववर्षुः पुष्पवर्षं ca % nedus t-ury-अणि c-अम्बरे ॥ HV_62.61 ॥ स्तुवन्ति मुनयः सर्वे $ v-अग्भिर् मन्त्रपर्-अयण्-अः & [k: After 62ab, D6,S इन्स्.: :k] वसिष्ठो v-अमदेव/s च $ j-अब्-अलिर् अथ k-a/स्यपः । *HV_62.62ab*727:1 | वि/स्व्-अमित्रो भरद्व्-अजः $ कण्वो ऽत्रिर् भगव्-अन् प्रभुः । *HV_62.62ab*727:2 | एते च मुनयः सर्वे $ सिद्ध्-a/s च परमर्षयः । *HV_62.62ab*727:3 | एक्-अर्णवविमुक्तं च % दध्-अर वसुध्-a वपुः ॥ HV_62.62 ॥ प्रस्-अदं s-अगर्-a जग्मुर् $ ववुर् v-अत्-a जगद्धित्-अः & -इतयः प्र/समं जग्मुर् % जग्मुर् निर्वैरत्-अं नृप्-अः ॥ HV_62.63 ॥ [k: After 63, K4 इन्स्.: :k] कृष्णे ऽभिषित एत्-अनि $ सर्व्-अणि कुरुनन्दन । *HV_62.63*728:1 | निर्वैर्-अण्यभवंस् t-अत $ क्र्-उर्-अण्य् अपि निसर्गतः । *HV_62.63*728:2 | m-अर्गस्थो विबभौ bh-अनुः $ सोमो योगेन संगतः & प्रव्-अलपुष्प/सबल्-अः % फलवन्त/s च p-अदप्-अः ॥ HV_62.64 ॥ मदं prasusruvur n-ag-a $ y-at-as तोषं वने मृग्-अः & अलंकृत्-a g-अत्ररुहैर् % v-अतुभिर् bh-अन्ति पर्वत्-अः ॥ HV_62.65 ॥ देवलोकोपमो लोकस् $ तृप्तो ऽमृतसुतर्पितः & -अस्-इत् कृष्ण्-अभिषेके हि % दिव्यस्वर्गरसोक्षितः ॥ HV_62.66 ॥ अभिषिक्तं तु तं गोभिः $ /सक्रो गोविन्दम् अव्ययम् & दिव्य/सुक्ल्-अम्बरधरम् % देवर्-अजो ऽब्रव्-इद् इदम् ॥ HV_62.67 ॥ एष मे प्रथमः कृष्ण $ नियोगो गोषु यः कृतः & /स्र्-उयत्-अमपरं c-अपि % मम्-अगमनक्-अरणम् ॥ HV_62.68 ॥ क्षिप्रं संस्-अध्यत्-अं कंसः $ के/s-i च तुरग्-अधमः & अरिष्ट/s च मद्-अविष्टो % r-अजर्-अज्यं ततः कुरु ॥ HV_62.69 ॥ पितृष्वसरि j-अतस् ते $ मम्-अं/सो ऽहम् इव स्थितः & स ते रक्ष्य/s च m-अन्य/s च % सख्ये च विनियुज्यत्-अम् ॥ HV_62.70 ॥ त्वय्-a ह्य् अनुगृः-इतः स $ तव वृत्त्-अनुवर्तकः & त्वद्व/से वर्तम्-अनः स % प्र्-अप्स्यते विपुलं य/सः ॥ HV_62.71 ॥ bh-अरतस्य च वं/सस्य स $ वरिष्ठो धनुर्धरः & भविष्यत्य् अनुर्-उप/s च % त्व्-अम् ऋते न च रंस्यते ॥ HV_62.72 ॥ bh-अरतं त्वयि c-असक्तं $ तस्मिं/s च पुरुषोत्तमे & उभ्-अभ्य्-अम् अपि संयोगे % y-अस्यन्ति निधनं नृप्-अः ॥ HV_62.73 ॥ प्रतिज्?n-अतं च मे कृष्ण $ ऋषिमध्ये सुरेषु च & मम पुत्रो ऽर्जुनो n-अम % j-अतः कुन्त्य्-अं कुर्-उद्वहः ॥ HV_62.74 ॥ सो ऽस्त्र्-अण्-अं p-अरतन्त्रज्?नः $ /स्रेष्ठ/s c-अपविकर्षणे & तं प्रवेक्ष्यन्ति वै सर्वे % r-अज्-अनः /सस्त्रयोधिनः ॥ HV_62.75 ॥ अक्षौहिण्य/s च /s-उर्-अण्-अं $ r-अज्?n-अं संग्र्-अम/s-अलिन्-अम् & समरे r-अजधर्मेण % योजयिष्यन्ति मृत्युन्-a ॥ HV_62.76 ॥ तस्य्-अस्त्रचरितं m-अर्गं $ धनुषो l-अघवेन च & n-अनुय्-अस्यन्ति r-अज्-अनो % देव्-a v-a त्व्-अं विन्-a प्रभो ॥ HV_62.77 ॥ स ते बन्धुः सः-अय/s च $ संग्र्-अमेषु भविष्यति & तस्य योगो विध्-अतव्यस् % त्वय्-a गोविन्द मत्कृते ॥ HV_62.78 ॥ द्रष्टव्यः स यथ्-अहं वै $ त्वय्-a m-अन्य/s च नित्य/सः & j?n-अत्-a त्वम् एव लोक्-अन्-अम् % अर्जुनस्य च नित्य/सः ॥ HV_62.79 ॥ त्वय्-a हि नित्यं रक्ष्यः स $ -अहवेषु महत्सु च & रक्षितस्य त्वय्-a तस्य % न मृत्युः प्रभविष्यति ॥ HV_62.80 ॥ अर्जुनं विद्धि m-अं कृष्ण $ m-अं caiv-atm-anam -atman-a & -atm-a te 'ha.m yath-a /sa/svat % tathaiva tava so 'rjuna // HV_62.81 // tvay-a lok-an im-a?n jitv-a $ baler hast-at त्रिभिः क्रमैः & देवत्-अन्-अं कृतो r-अज्-a % पुर्-a ज्येष्ठक्रम्-अद् अहम् ॥ HV_62.82 ॥ त्व्-अं च सत्यमयं j?n-अत्व्-a $ सत्येष्टं सत्यविक्रमम् & सत्येनोपेत्य देव्-a वै % योजयन्ति रिपुक्षये ॥ HV_62.83 ॥ सो ऽर्जुनो n-अम मे पुत्रः $ पितुस् ते भगिन्-इसुतः & इह सौहृदत्-अं y-अतु % bh-उत्व्-a सहचरः पुर्-a ॥ HV_62.84 ॥ तस्य ते युध्यतः कृष्ण $ स्वस्थ्-अने ऽथ गृहे ऽपि v-a & वोढव्य्-a पुंगवेनेव dh-उः % सर्व्-a रणव्-अहिन्-i ॥ HV_62.85 ॥ कंसे विनिहते कृष्ण $ त्वय्-a bh-अव्यर्थदर्/सिन्-a & अभितस् तन् महद्युद्धं % भविष्यति मः-इक्षित्-अम् ॥ HV_62.86 ॥ तत्र तेष्-अं नृव्-इर्-अण्-अम् $ अतिम्-अनुषकर्मण्-अम् & विजयस्य्-अर्जुनो भोक्त्-a % य/सस्-a त्वं तु योक्ष्यसे ॥ HV_62.87 ॥ एतन् मे कृष्ण k-अर्त्स्न्येन $ कर्तुम् अर्हसि bh-अषितम् & यद्य् अहं ते सुर्-a/s चैव % सत्यं च प्रियम् अच्युत ॥ HV_62.88 ॥ /सक्रस्य वचनं /स्रुत्व्-a $ कृष्णो गोविन्दत्-अं गतः & प्र्-इतेन मनस्-a युक्तः % प्रतिव्-अक्यं जग्-अद ह ॥ HV_62.89 ॥ प्र्-इतो ऽस्मि दर्/सन्-अद् एव $ तव /सक्र /सच्-इपते & यत् त्वय्-अभिहितं चेदं % न किंचित् परिः-अस्यते ॥ HV_62.90 ॥ j-अन्-अमि भवतो bh-अवं $ j-अन्-अम्य् अर्जुनसंभवम् & j-अने पितृष्वस्-a दत्त्-a % p-अण्डोर् वसुमत्-इपतेः ॥ HV_62.91 ॥ युधिष्ठिरं च j-अन्-अमि $ कुम्-अरं धर्मनिर्मितम् & bh-इमसेनं च j-अन्-अमि % v-अयोः संत्-अनज्-अं तनुम् ॥ HV_62.92 ॥ [k: After 92, T4 इन्स्.: :k] n-अग्-अयुतसमप्र्-अणम् $ अनेक्-असुरमर्दनम् । *HV_62.92*729 | a/स्विभ्य्-अं s-अधु j-अन्-अमि $ सृष्टं पुत्रद्वयं /सुभम् & नकुलं सहदेवं च % m-अद्र्य्-अः कुक्षिभव्-अव् उभौ ॥ HV_62.93 ॥ k-अन्-इनं c-अपि j-अन्-अमि $ सवितुः प्रथमं सुतम् & पितृष्वसरि कर्णं वै % प्रस्-उतं s-उतत्-अं गतम् ॥ HV_62.94 ॥ dh-अर्तर्-अष्ट्र्-a/s च मे $ सर्वे विदित्-a युद्धक्-अण्क्षिणः & [k: After 95ab, V2,B1 इन्स्.: :k] दुर्योधनमुख्-अः /सक्र $ कौरव्-अण्-अं मः-अबल्-अः । *HV_62.95ab*730 | p-अण्डोर् उपरमं चैव % /s-अप्-a/सनिनिप्-अतजम् ॥ HV_62.95 ॥ तद् गच्छ त्रिदिवं /सक्र $ सुख्-अय त्रिदिवौकस्-अम् & n-अर्जुनस्य रिपुः ka/scin % mam-agre prabhavi.syati // HV_62.96 // arjun-arthe ca t-an sarv-an $ p-अण्डव्-अन् अक्षत्-अन् युधि & कुन्त्य्-a निर्य्-अतयिष्य्-अमि % निवृत्ते bh-अरते मृधे ॥ HV_62.97 ॥ यच् च वक्ष्यति m-अं /सक्र $ तन्-उजस् तव सो ऽर्जुनः & भृत्यवत् तत् करिष्य्-अमि % तव स्नेहेन यन्त्रितः ॥ HV_62.98 ॥ सत्यसंधस्य तच् छ्रुत्व्-a $ प्रियं प्र्-इतस्य bh-अषितम् & [k: After 99ab D6,S इन्स्.: :k] प्रणम्य देवदेवस्य $ m-उर्ध्न्-a /सक्रः पद्-अम्बुजम् । *HV_62.99ab*731 | कृष्णस्य s-अक्ष्-अत् त्रिदिवं % जग्-अम त्रिद/से/स्वरः ॥ HV_62.99 ॥ [k: After 99 D6,T2,G,M4 ins.: :k] etad -akhy-anam -अयुष्य्-अं $ पुण्यं p-अपप्र्-अण्-a/सनम् । *HV_62.99*732:1 | पर्जन्यप्र्-इतिजनकम् $ अवग्रहनिव्-अरकम् । *HV_62.99*732:2 | सर्वसौख्यप्रियकरं $ devaguhyam anuttamam | *HV_62.99*732:3 | [h: HV (CE) ch. 63, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} गते /सक्रे ततः कृष्णः $ p-उज्यम्-अनो व्रजौकसैः & गोवर्धनधरः /स्र्-इम्-अन् % विवे/स व्रजम् एव ह ॥ HV_63.1 ॥ तं स्म वृद्ध्-अभिनन्दन्ति $ j?n-अतय/s च सहोषित्-अः & धन्य्-अः स्मो ऽनुगृः-इत्-अः स्मस् % त्वद्धृतेन नगेन ह ॥ HV_63.2 ॥ g-अवो वर्षभय्-अत् t-इर्ण्-a $ वयं t-इर्ण्-a mah-abhay-at & tava pras-ad-ad govinda % devatulya mah-adyute // HV_63.3 // am-अनुष्-अणि कर्म्-अणि $ तव प/स्य्-अम गोपते & dh-अरणेन्-अस्य /सैलस्य % विद्मस् त्व्-अं कृष्णम् अव्ययम् ॥ HV_63.4 ॥ कस् त्वं भवसि रुद्र्-अण्-अं $ मरुत्-अं v-a mah-abala & vas-un-अं v-a किमर्थं च % वसुदेवः पित्-a तव ॥ HV_63.5 ॥ वने च b-अलक्र्-इड्-a ते $ जन्म c-अस्म्-असु गर्हितम् & कृष्ण दिव्य्-a च ते चेष्ट्-a % /sa;nkit-अनि मन्-अंसि नः ॥ HV_63.6 ॥ किमर्थं गोपवेषेण $ रमसे ऽस्म्-असु गर्हितम् & लोकप्-अलोपम/s चैव % g-अस् त्वं किं परिरक्षसि ॥ HV_63.7 ॥ देवो v-a d-अनवो v-a त्वम् $ यक्षो गन्धर्व एव v-a & अस्म्-अकं b-अन्धवो j-अतो % यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ HV_63.8 ॥ [k: After 8, D6,S इन्स्.: :k] नमो ऽस्तु कृष्ण कृष्णेति $ नमो गोप्-अलबन्धवे । *HV_63.8*733:1 | नमो b-अल्-अय गोप्त्रे च $ गोपवेष्-अय b-अन्धव ॥ *HV_63.8*733:2 | नमस् ते /सि/सुसिंह्-अय $ नमो bh-उधरध्-अरिणे । *HV_63.8*733:3 | देव्-अय्-अथ वरिष्ठ्-अय $ यक्ष्-अय च नमो नमः ॥ *HV_63.8*733:4 | नमस् ते नन्दपुत्र्-अय $ य/सोद्-अय्-अः सुत्-अय च । *HV_63.8*733:5 | को भव्-अन् क/s च v-a देवः $ किमर्थं नो ऽभिरक्षसि । *HV_63.8*733:6 | केनचिद् यदि k-अर्येण $ वससि*इह यदृच्छय्-a & वयं* तव*अनुग्-अः सर्वे % भवन्तं* /सरणं* गत्-अः ॥ HV_63.9 ॥ गोप्-अन्-अं* वचनं* /स्रुत्व्-a $ कृष्णः पद्मनिभेक्षणः & प्रत्युव्-अच स्मितं* कृत्व्-a % j?n-at-in sarv-an sam-agat-an // HV_63.10 // yath-a manyanti m-अं सर्वे $ भवन्तो bh-इमविक्रम्-अः & तथ्-अहं n-अवगन्तव्यः % स्वज्-अत्-इयो ऽस्मि b-अन्धवः ॥ HV_63.11 ॥ यदि त्व् अव/स्यं /स्रोतव्यः $ k-अलः संप्रतिप्-अल्यत्-अम् & ततो भवन्तः /स्रोष्यन्ति % m-अं च द्रक्ष्यन्ति तत्त्वतः ॥ HV_63.12 ॥ यद्य् अहं भवत्-अं /स्ल्-अघ्यो $ b-अन्धवो देवसप्रभः & परिज्?n-अनेन किं k-अर्यम् % यद्य् एषो 'nugraho mama ॥ HV_63.13 // evam ukt-as tu te gop-a $ vasudevasutena vai & baddhamaun-a di/सः सर्वे % भेजिरे पिहित्-अनन्-अः ॥ HV_63.14 ॥ कृष्णस् तु यौवनं दृष्ट्व्-a $ ni/si candramaso navam & /s-arad-in-अं नि/s-अन्-अं च % मन/s चक्रे रतिं प्रति ॥ HV_63.15 ॥ स कर्-इष्-अण्गर्-अग्-असु $ व्रजरथ्य्-असु v-इर्यव्-अन् & वृष्-अण्-अं j-अतर्-अग्-अण्-अं % yuddh-ani samayojayat // HV_63.16 // gop-al-अं/s च बलोदग्र्-अन् $ योधय्-अम् -अस v-इर्यव्-अन् & वने स v-इरो g-a/s चैव % जग्र्-अह ग्र्-अहवद् विभुः ॥ HV_63.17 ॥ युवत्यो गोपकन्य्-a/s च $ r-अत्रौ संक्-अल्य k-अलवित् & कै/सोरकं m-अनय्-अनः % सह t-अभिर् मुमोद ह ॥ HV_63.18 ॥ t-अस् तस्य वदनं k-अन्तं $ k-अन्त्-a गोपस्त्रियो नि/सि & पिबन्ति नयन्-अक्षेपैर् % g-अं गतं /स/सिनं yath-a ॥ HV_63.19 // harit-al-ardrap-itena $ kau/seyena ca bh-asvat-a & bhadravastre.na vasita.h % k.r.s.na.h k-antataro 'bhavat // HV_63.20 // sa baddh-a;ngadaniry-uha/s $ citray-a vanam-alay-a & /sobham-ano hi गोविन्दः % /सोभय्-अम् -अस तं व्रजम् ॥ HV_63.21 ॥ नमो d-अमोदर्-अयेति $ गोपकन्य्-अस् तद्-अब्रुवन् & विचित्रं चरितं घोषे % दृष्ट्व्-a तत् तस्य bh-अस्वतः ॥ HV_63.22 ॥ [k: After 22, D6,S ins.: :k] namas te कृष्ण गोपेति $ प्रस्-इद प्रभवेति च । *HV_63.22*734 | t-अस् तं पयोधरोत्त्-अनैर् $ उरोभिः समप्-इडयन् & भ्र्-अमित्-अक्षै/s च वदनैर् % निर्-इक्षन्ते वर्-a;ngan-अः ॥ HV_63.23 ॥ t-a v-अर्यम्-अन्-अः पितृभिर् $ भ्र्-अतृभिर् m-अतृभिस् तथ्-a & कृष्णं गोप्-अण्गन्-a r-अत्रौ % मृगयन्ति रतिप्रिय्-अः ॥ HV_63.24 ॥ t-अस् तु पण्क्त्-इकृत्-अः सर्व्-a* $ रमयन्ति मनोरमम् & g-अयन्त्यः कृष्णचरितं* % द्वंद्व/सो गोपकन्यक्-अः ॥ HV_63.25 ॥ कृष्णल्-इल्-अनुक्-अरिण्यः $ कृष्णप्रणिहितेक्षण्-अः & कृष्णस्य गतिग्-अमिन्यस् % तरुण्यस् t-a वर्-a;ngan-अः ॥ HV_63.26 ॥ वनेषु t-अलहस्त्-अग्रैः $ कुट्टयन्त्यस् तथ्-अपर्-अः & चेरुर् वै चरितं तस्य % कृष्णस्य व्रजयोषितः ॥ HV_63.27 ॥ t-अस् तस्य नृत्यं g-इतं च $ विल्-असस्मितव्-इक्षितम् & मुदित्-a/s c-अनुकुर्वन्त्यः % क्र्-इडन्ति व्रजयोषितः ॥ HV_63.28 ॥ bh-अवनिष्पन्नमधुरं $ g-अयन्त्यस् t-a वर्-a;ngan-अः & व्रजं गत्-अः सुखं चेरुर् % d-अमोदरपर्-अयण्-अः ॥ HV_63.29 ॥ [k: For 29cd, D2 subst.: :k] cerur d-amodarapar-अः $ सुखं n-अर्यो व्रजं गत्-अः । *HV_63.29*735 | कर्-इषप्-अंसुदिग्ध्-a;ngyas $ t-अः कृष्णम् अनुवव्रिरे & रमयन्त्यो यथ्-a n-अगं % सप्रमोद्-अः करेणवः ॥ HV_63.30 ॥ तम् अन्य्-a bh-अवविकचैर् $ नेत्रैः प्रहसित्-अनन्-अः & पिबन्त्य् अतृप्त्-a वनित्-अः % कृष्णं कृष्णमृगेक्षण्-अः ॥ HV_63.31 ॥ मुखम् अस्य्-अपर्-a v-इक्ष्य $ तृषित्-a गोपकन्यक्-अः & रत्यन्तरगत्-a r-अत्रौ % पिबन्ति रतिल्-अलस्-अः ॥ HV_63.32 ॥ h-अहेति कुर्वतस् तस्य $ प्रहृष्ट्-as t-a var-a;ngan-अः & जगृहुर् निःसृत्-अं v-अण्-इं % s-amn-a d-amodarerit-am // HV_63.33 // t-as-a.m grathitas-imant-a $ raticint-akul-इकृत्-अः & c-अरु विस्रंसिरे के/s-अः % कुच्-अग्रे गोपयोषित्-am ॥ HV_63.34 // [k: D6,T,G,M4,G(ed.) ins. after 34; M1--3 subst. for 33--34: :k] atha d-amodara.h k-a/scij $ jagr-aha ratil-अलसः ॥ *HV_63.34*736:1 | एवं गोप्-अण्गन्-अः कृष्णं $ रमयन्ति मनोरम्-अः । *HV_63.34*736:2 | अलंकृत्-अः सुमधुरं $ g-अयन्त्यो मधुविह्वल्-अः ॥ *HV_63.34*736:3 | कृष्णो ऽपि मधुरक्त्-अक्षो $ gop-in-अं हर्षवर्धनः । *HV_63.34*736:4 | पपौ t-अस्-अं मुखं विष्णुर् $ gh-उर्णयन् नेत्रषट्पदम् ॥ *HV_63.34*736:5 | अपर्-अं v-असस्-i गृह्य $ चुचुम्बे गोपकन्यक्-अम् । *HV_63.34*736:6 | -अलिलिण्गे ऽथ k-अंचित् तु $ कृष्णो मदविलोचनः ॥ *HV_63.34*736:7 | अन्यय्-a सह गोविन्दः $ /sete l-il-avidh-anavit | *HV_63.34*736:8 | anyasy-a v-asas-i गृह्य $ दृष्ट्व्-a c-अरु पपौ मुखम् । *HV_63.34*736:9 | अन्य्-अं लिलेख गोविन्दो $ नखैः /s-अतै/s च के/सवः ॥ *HV_63.34*736:10 | अन्य्-अं च के/से संगृह्य $ मुखम् उन्नम्य l-इलय्-a । *HV_63.34*736:11 | -अलिलिण्गे ऽथ गोविन्दो $ गोपवेषतिरस्कृतः ॥ *HV_63.34*736:12 | एक्-अं संगृह्य संत्यज्य $ k-अंचिद् अन्य्-अम् अव्-असृजत् । *HV_63.34*736:13 | प/स्यन्त्य्-a रमय्-अम् -अस $ k-अंचिद् any-am ar-iramat || *HV_63.34*736:14 | -ah-uya k-अंचिद् देवे/सः $ k-अंचिद् any-am ar-iramat | *HV_63.34*736:15 | t-अं पुनः सहस्-a गृह्य $ तत्समक्षम् अर्-इरमत् ॥ *HV_63.34*736:16 | t-a/s च गोप्यः स्वभर्तृं/s च $ संत्यज्य हरिम् एव ह । *HV_63.34*736:17 | अयम् एव हि नो ज्येष्ठः $ /स्रेष्ठ/s चेति वर्-अण्गन्-अः । *HV_63.34*736:18 | कृष्णे च देवदेवे/से $ परं bh-अवं सम्-अययुः । *HV_63.34*736:19 | एवं स कृष्णो gop-in-अं $ चक्रव्-अलैर् अलंकृतः & /s-अरद्-इषु sacandr-asu % ni/s-asu mumude sukh-i // HV_63.35 // [h: HV (CE) ch. 64, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} प्रदोष्-अर्धे कद्-अचित् तु $ कृष्णे रतिपर्-अयणे & त्र्-असयन् समदो गोष्ठ्-अन् % अरिष्टः प्रत्यदृ/स्यत ॥ HV_64.1 ॥ निर्व्-अण्-a.ng-aramegh-abhas $ t-इक्ष्ण/s.r;ngo'rkalocana.h & क्षुरत्-इक्ष्ण्-अग्रचरणः % k-अलः k-अल इव्-अपरः ॥ HV_64.2 ॥ लेलिः-अनः सनिष्पेषं $ जिह्वयौष्ठौ पुनः पुनः & गर्वित्-अविद्धल्-अण्ग्-उलः % कठिनस्कन्धबन्धनः ॥ HV_64.3 ॥ ककुदोदग्रनिर्म्-अणः $ प्रम्-अण्-अद् दुरतिक्रमः & /सकृन्म्-उत्रोपलिप्त्-अण्गो % गव्-अम् उद्वेजनो भृ/सम् ॥ HV_64.4 ॥ मः-अकटिः स्थ्-उलमुखो $ दृढज्-अनुर् महोदरः & विष्-अण्-अवल्गितगतिर् % लम्बत्-a कण्ठचर्मण्-a ॥ HV_64.5 ॥ गव्-अरोहेषु चपलस् $ तरुघ्-अतण्कित्-अननः & युद्धस?न्जविष्-अण्-अग्रो % द्विषद्वृषभस्-उदनः ॥ HV_64.6 ॥ अरिष्टो n-अम हि गव्-अम् $ अरिष्टो d-अरुण्-अकृतिः & दैत्यो वृषभर्-उपेण % गोष्ठ्-अन् विपरिध्-अवति ॥ HV_64.7 ॥ p-अतय्-अनो गव्-अं गर्भ्-अन् $ दृप्तो गच्छत्य् अन्-अर्तवम् & भजम्-अन/s च चपलो % गृष्ट्-इः संप्रचच्-अर ह ॥ HV_64.8 ॥ /सृण्गप्रहरणो रौद्रः $ प्रहरन् गोषु दुर्मदः & गोष्ठेषु न रतिं लेभे % विन्-a युद्धं स गोवृषः ॥ HV_64.9 ॥ [k: 9 After 9, K1.2,D2--4 इन्स्.: :k] कस्यचित् त्व् अथ k-अलस्य $ स वृषः के/सव्-अग्रतः । *HV_64.9*737:1 | -अजग्-अम बलोद्रग्रो $ वैवस्वतव/से स्थितः । *HV_64.9*737:2 | [k: K1,D2--4 cont.; K3.4,?N,V,B,Dns,D1.5.6,T,G,M4 ins. after 9: :k] sa tatra g-as tu प्रसभं $ b-अधम्-अनो मदोत्कटः । *HV_64.9*738 | एतस्मिन्न् एव k-अले तु $ गव्-अः कृष्णसम्-इपग्-अः & tr-asay-am-asa दुष्ट्-अत्म्-a % वैवस्वत पथे स्थितः ॥ HV_64.10 ॥ सेन्द्र्-a/सनिर् इव्-अम्भोदो $ नर्दम्-अनो मः-अवृषः & चक्-अर निर्वृषं गोष्ठं % निर्वत्स/सि/सुपुंगवम् ॥ HV_64.11 ॥ [k: V2,B1,D4,T2,G1,M ins. after 11; D6,T1,G2.3.5 after the second occurrence of 11cd: :k] tam -ar-ad abhidh-अवन्तं $ नर्दम्-अनं मः-अवृषम् । *HV_64.11*739 | t-अल/सब्देन तं कृष्णः $ सिंहन्-अदै/s च मोहयन् & अभ्यध्-अवत गोविन्दो % दैत्यं वृषभर्-उपिणम् ॥ HV_64.12 ॥ स कृष्णं गोवृषो दृष्ट्व्-a $ हृष्टल्-अण्ग्-उललोचनः & रुषितस् तल/सब्देन % युद्ध्-अक्-अण्क्ष्-i ननर्द ह ॥ HV_64.13 ॥ तम् -अपतन्तम् उद्वृत्तम् $ दृष्ट्व्-a वृषभद्-anavam & tasm-at sth-an-an na vyacalat % कृष्णो गिरिर् इव्-अचलः ॥ HV_64.14 ॥ वृषः कक्षयोर् दृष्टिं $ प्रणिध्-अय धृत्-अननः & कृष्णस्य निधन्-अक्-अण्क्ष्-i % t-उर्णम् अभ्युत्पप्-अत ह ॥ HV_64.15 ॥ तम् -अपतन्तं प्रमुखे $ प्रतिजग्र्-अह दुर्धरम् & कृष्णः कृष्ण्-a?न्जननिभं % वृषं प्रति वृषोपमः ॥ HV_64.16 ॥ स संसक्तस् तु कृष्णेन $ वृषेणेव मः-अवृषः & मुमोच वक्त्रजं फेनं % नस्ततो ऽथ स /सब्दवत् ॥ HV_64.17 ॥ t-अव् अन्योन्य्-अव् अरुद्ध्-अण्गौ $ युद्धे कृष्णवृष्-अव् उभौ & रेजतुर् मेघसमये % संसक्त्-अव् इव तोयदौ ॥ HV_64.18 ॥ तस्य दर्पबलं हत्व्-a $ कृत्व्-a /सृण्ग्-अन्तरे पदम् & अप्-इडयद् अरिष्टस्य % कण्ठं क्लिन्नम् इव्-अम्बरम् ॥ HV_64.19 ॥ /सृण्गं c-अस्य पुनः सव्यम् $ उत्प्-अट्य यमदण्डवत् & तेनैव प्र्-अहरद् वक्त्रे % स मम्-अर भृ/सं हतः ॥ HV_64.20 ॥ विभिन्न/सृण्गो भग्न्-अस्यो $ भग्नस्कन्ध/s च d-अनवः & पप्-अत रुधिरोद्ग्-अर्-i % s-अम्बुध्-अर इव्-अम्बुदः ॥ HV_64.21 ॥ गोविन्देन हतं दृष्ट्व्-a $ दृप्तं वृषभद्-अनवम् & s-अधु s-अध्व् इति bh-उत्-अनि % तत्कर्म्-अस्य्-अभितुष्टुवुः ॥ HV_64.22 ॥ स चोपेन्द्रो वृषं हत्व्-a $ k-अन्तवक्त्रो नि/s-अमुखे & अरविन्द्-अभनयनः पुनर् एव % रर्-अज ह ॥ HV_64.23 ॥ ते ऽपि गोवृत्तयः सर्वे $ कृष्णं kamalalocanam & up-as-अंचक्रिरे हृष्ट्-अः % स्वर्गे /सक्रम् इव्-अमर्-अः ॥ HV_24 ॥ [h: HV (CE) ch. 65, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} कृष्णं व्रजगतं /स्रुत्व्-a $ वर्धम्-अनम् इव्-अनलम् & उद्वेगम् अगमत् कंसः % /सण्कम्-अनस् ततो भयम् ॥ HV_65.1 ॥ p-उतन्-अय्-अं हत्-अय्-अं च $ k-अलिये च पर्-अजिते & धेनुके प्रलयं n-इते % प्रलम्बे च निप्-अतिते ॥ HV_65.2 ॥ धृते गोवर्धने चैव $ विफले /सक्र/s-असने & गोषु त्र्-अत्-असु च तथ्-a % स्पृहण्-इयेन कर्मण्-a ॥ HV_65.3 ॥ ककुद्मिनि हते ऽरिष्टे $ गोपेषु मुदितेषु च & दृ/स्यम्-अने विन्-a/से च % संनिकृष्टे मः-अभये ॥ HV_65.4 ॥ कर्षणेन च वृक्ष्-अभ्य्-अं $ b-अलेन्-अब्-अलकर्मण्-a & अचिन्त्यं कर्म तच् छ्रुत्व्-a % वर्धम्-अनेषु /सत्रुषु ॥ HV_65.5 ॥ pr-apt-अरिष्टम् इव्-अत्म्-अनं $ मेने स मथुरे/स्वरः & विसंज्?nendriyabh-ut-atm-a % gat-asupratimo 'bhavat // HV_65.6 // tato j?n-at-in sam-an-ayya $ pitara.m cogra/s-asana.h & ni/si stimitam-uk-ay-am % mathur-ay-अं जन्-अधिपः ॥ HV_65.7 ॥ वसुदेवं च देव्-अभं $ कह्वं c-अः-उय y-अदवम् & सत्यकं d-अरुकं चैव % कह्व्-अवरजम् एव च ॥ HV_65.8 ॥ भोजं वैतरणं चैव $ विकद्रुं च मः-अबलम् & भयेसखं च r-अज्-अनं % विपृथुं च पृथु/स्रियम् ॥ HV_65.9 ॥ बभ्रुं d-अनपतिं चैव $ कृतवर्म्-अणम् एव च & bh-उरितेजसम् अक्षोभ्यं % bh-uri/sravasam eva ca // HV_65.10 // et-an sa y-adav-an sarv-an $ -abh-अष्य /सृणुतेति च & उग्रसेनसुतो r-अज्-a % प्रोव्-अच मथुरे/स्वरः ॥ HV_65.11 ॥ भवन्तः सर्वक्-अर्यज्?n-अः $ सर्व/s-अस्त्रवि/s-अरद्-अः & न्य्-अयवृत्त्-antaku/sal-as % trivargasya pravartak-अः ॥ HV_65.12 ॥ कर्तव्य्-अन्-अं च कर्त्-अरो $ लोकस्य विबुधोपम्-अः & पर्वत्-a इव निष्कम्प्-a % वृत्ते महति तस्थुषः ॥ HV_65.13 ॥ [k: For 13cd, K,?N2.3,V1.3,B,D(except D6),T3.4 subst.: :k] tasthiv-अंसो मः-अवृत्ते $ निष्कम्प्-a इव पर्वत्-अः । *HV_65.13*740 | अदम्भवृत्तयः सर्वे $ गुरुकर्मसु चोद्यत्-अः & r-अजमन्त्रधर्-अः सर्वे % सर्वे धनुषि p-अरग्-अः ॥ HV_65.14 ॥ य/सःप्रद्-इप्-a लोक्-अन्-अं $ ved-arth-an-अं विवक्षवः & -a/स्रम्-अण्-अं निसर्गज्?n-a % वर्ण्-अन्-अं क्रमप्-अरग्-अः ॥ HV_65.15 ॥ प्रवक्त्-अरः सुनियत्-a $ नेत्-अरो नयदर्/सिनः & भेत्त्-अरः परर्-अष्ट्र्-अण्-अं % त्र्-अत्-अरः /सरण्-अर्थिन्-अम् ॥ HV_65.16 ॥ एवम् अक्षतच्-अरित्रैः $ /स्र्-इमद्भिर् उदितोदितैः & द्यौर् अपि अनुगृः-इत्-a स्य्-अद् % भवद्भिः किं पुनर् मः-i ॥ HV_65.17 ॥ ऋष्-इण्-अम् इव वो वृत्तं $ प्रभ्-अवो मरुत्-अम् इव & रुद्र्-अण्-अम् इव वः क्रोधो % d-इप्तिर् a;ngiras-अम् इव ॥ HV_65.18 ॥ व्य्-अवर्तम्-अनं सुमहद् $ भवद्भिः ख्य्-अतक्-इर्तिभिः & धृतं यदुकुलं v-इरैर् % bh-उतलं पर्वतैर् इव ॥ HV_65.19 ॥ एवं भवत्सु युक्तेषु $ मम चित्त्-अनुवर्तिषु & वर्धम्-अनो मम्-अनर्थो % भवद्भिः किम् उपेक्षितः ॥ HV_65.20 ॥ एष कृष्ण इति ख्य्-अतो $ नन्दगोपसुतो व्रजे & वर्धम्-अन इव्-अम्भोदो % m-उलं नः परिकृन्तति ॥ HV_65.21 ॥ अनम्-अत्यस्य /s-उन्यस्य $ c-अर्-अन्धस्य ममैव तु & k-अरण्-अन् नन्दगोपस्य % स सुतो गोपितो गृहे ॥ HV_65.22 ॥ उपेक्षित इव व्य्-अधिः $ p-उर्यम्-अण इव्-अम्बुदः & नदन्मेघ इवोष्ण्-ante % sa dur-atm-a vivardhate // HV_65.23 // tasya n-अहं गतिं j-अने $ न योगं न पर्-अयणम् & नन्दगोपस्य भवने % j-अतस्य्-अद्भुतकर्मणः ॥ HV_65.24 ॥ किं तद्भ्-उतं समुत्पन्नं $ देव्-अपत्यं न विद्महे & अतिदेवैर् अम्-अनुष्यैः % कर्मभिः so 'num-iyate ॥ HV_65.25 // p-utan-a /sakun-i b-alye $ /si/sun-a stanap-ayin-a & stanap-anepsun-a p-it-a % pr-a.nai.h saha dur-asad-a // HV_65.26 // [k: D6,T1.2,G2--5,M2.4,G ins. after 26 ein; G1 ins. after 25: :k] tathaiva tena b-alena $ p-ad-a.ngu.s.thena l-ilay-a | *HV_65.26*741:1 | /sayane vai /say-anena $ /सकटं परिवर्तितम् ॥ *HV_65.26*741:2 | तथ्-a b-अलेन बलिन्-a $ अने j-अतौ बृहत्तरौ । *HV_65.26*741:3 | सम्-उलविटपौ भग्नौ $ सहजौ यमल्-अर्जुनौ । *HV_65.26*741:4 | यमुन्-अय्-अं ह्रदे n-अगः $ k-अलियो दमितस् तथ्-a & रस्-अतलचरो n-इतः % क्षणेन्-अदर्/सनं ह्रद्-अत् \ नन्दगोपसुतो योगं # कृत्व्-a च पुनर् उत्थितः ॥ HV_65.27 ॥ धेनुकस् t-अल/सिखर्-अत् $ p-अतितो j-इवितं vin-a & [k: After 28, D6,S (except T3.4) ins.: :k] tasy-agrajo mah-av-iryo $ balabhadro dur-atmav-an | *HV_65.28*742 | प्रलम्बं यं मृधे देव्-a % न /सेकुर् अभिव्-इक्षितुम् \ b-अलेन मुष्टिनैकेन स # हतः प्र्-अकृतो यथ्-a ॥ HV_65.29 ॥ v-असवस्योत्सवं भण्क्त्व्-a $ वर्षं v-असवरोषजम् & निर्जलं गोकुलं कृत्व्-a % धृतो गोवर्धनो गिरिः ॥ HV_65.30 ॥ हतस् त्व् अरिष्टो बलव्-अन् $ वि/सृण्ग/s च कृतो vraje & [k: D6,T1,G2.3.5,M ins. after 31ab; T2,G1.4 after 30: :k] kena v-a narar-उपेण $ /सक्यो गोवर्धनो गिरिः । *HV_65.31ab*743:1 | उद्धर्तुं गोव्रजे सत्यं $ न j-अने ऽप्य् अद्भुतं ततः ॥ *HV_65.31ab*743:2 | इदम् अत्यद्भुतं सर्वं $ वर्षं v-असवनिर्मितम् । *HV_65.31ab*743:3 | निव्-अरितं सप्तदिनं $ किम् अतः param adbhutam । *HV_65.31ab*743:4 | ab-alo b-alyam -asth-aya % ramate b-alal-ilay-a // HV_65.31 // प्रबन्धः कर्मण्-अम् एष $ तस्य गोव्रजव्-असिनः & संनिकृष्टं भयं चैव % के/सिनो मम च ध्रुवम् ॥ HV_65.32 ॥ bh-उतप्-उर्व/s च मे मृत्युः $ स n-उनं p-उर्वदैहिकः & युद्धक्-अण्क्ष्-i हि स यथ्-a % तिष्ठत्-इव मम्-अग्रतः ॥ HV_65.33 ॥ क्व च गोपत्वम् a/सुभं $ m-अनुष्यं मृत्युदुर्बलम् & क्व च देवप्रभ्-अवेन % क्र्-इडितव्यं व्रजे मम ॥ HV_65.34 ॥ अहो n-इचेन वपुष्-a $ च्छ्-अदयित्व्-अत्मनो वपुः & को ऽप्य् एष रमते देवः % /स्म/s-अनस्थ इव्-अनलः ॥ HV_65.35 ॥ [k: After 35, D5 इन्स्.: :k] अहो y-अदव/स्रेष्ठ्-a वै $ कथयन्तु सम्-अहित्-अः । *HV_65.35*744 | [k: While D6,T1.2,GM1--3 ins. after 35: :k] idam apy अपरं मन्ये $ /स्रोतव्यं यदुपुंगव्-अः । *HV_65.35*745:1 | यथ्-a मम तथ्-a y-उयं $ j-अन्-इथ सकलं वचः । *HV_65.35*745:2 | /स्र्-उयते हि पुर्-a विष्णुः $ सुर्-अण्-अं k-अरण्-अन्तरे & v-अमनेन तु r-उपेण % जः-अर पृथिव्-im im-am ॥ HV_65.36 // [k: After 36, D6,T1.2,G1--3.5,M,G ins.: :k] devar-aj-aya tu tad-a $ dattav-an kila ke/सवः । *HV_65.36*746 | कृत्व्-a केसरिणो r-उपं $ विष्णुन्-a प्रभविष्णुन्-a & हतो हिरण्यक/सिपुर् % d-अनव्-अन्-अं पित्-अमहः ॥ HV_65.37 ॥ [k: G(ed.) cont. after *746; D6,T1.2,G,M ins. after 37: :k] hatv-a tu d-अनवं संख्ये $ r-अज्-अनं कृतव्-अन् हरिः । *HV_65.37*747 | अचिन्त्यं r-उपम् -अस्थ्-अय $ /स्वेत/सैलस्य m-उर्धनि & भवेन च्य्-अवित्-a दैत्य्-अः % पुर्-a तत् त्रिपुरं घ्नत्-a ॥ HV_65.38 ॥ p-अलितो गुरुपुत्रेण $ bh-अर्गवो '.न्गिरसेन वै & प्रवि/स्य c-असुर्-इं m-अय्-अम् % अन्-अवृष्टिं चक्-अर ह ॥ HV_65.39 ॥ अनन्तः /s-a/स्वतो देवः $ सहस्रवदनो ऽव्ययः & v-अर्-अहं r-upam -asth-aya % ujjah-ar-ar.nav-an mah-im // HV_65.40 // [k: After 40, D6,S (except T3.4) ins.: :k] sabh-udharavan-am urv-इं $ /सक्र्-अय प्रददौ हरिः । *HV_65.40*748 | अमृते निर्मिते p-उर्वं $ विष्णुः स्त्र्-इर्-उपम् -अस्थितः & सुर्-अण्-अम् असुर्-अण्-अं च % युद्धं चक्रे सुद्-अरुणम् ॥ HV_65.41 ॥ अमृत्-अर्थे पुर्-a c-अपि $ देवदैत्यसम्-अगमे & दध्-अर मन्दरं विष्णुर् % अक्-उप्-अर इति /स्रुतिः ॥ HV_65.42 ॥ [k: N (except /S1) TG1.3--5,M4 ins. after 42; G2 after 41ab: :k] vapur v-amanam -asth-aya $ nindan-इयं पुर्-a वपुः । *HV_65.42*749:1 | त्रिभिः क्रमैस् तु त्र्-इलोक्-a?n $ जः-अर त्रिदिव्-अलयम् । *HV_65.42*749:2 | चतुर्ध्-a तेजसो bh-अगं $ कृत्व्-a d-a/सरथे गृहे & स एव r-अमसंज्?नो वै % r-अवणं vya/sasat tad-a // HV_65.43 // [k: After 43, D6,S (except T3.4) ins.: :k] sa eva bhagav-an विष्णुर् $ bh-उत्व्-a bh-अर्गवनन्दनः । *HV_65.43*750:1 | पर/स्वधने /s-अतेन $ जघ्-अन कृतव्-इर्यजम् ॥ *HV_65.43*750:2 | त्रिःसप्तकृत्वः पृथिव्-इं $ हत्व्-a क्षत्रियपुंगव्-अन् । *HV_65.43*750:3 | हयमेधे तद्-a यज्?ने $ k-a/स्यप्-अय ददौ किल । *HV_65.43*750:4 | एवम् एष निकृत्य्-a वै $ तत्तद्र्-उपम् उप्-अगतः & s-अधयत्य् -अत्मनः k-अर्यं % सुर्-अण्-अम् अर्थसिद्धये ॥ HV_65.44 ॥ तद् एष n-उनं विष्णुर् v-a $ /सक्रो v-a मरुत्-अं वरः & mats-adhanepsay-a pr-apto % n-arado m-अं यद् उक्तव्-अन् ॥ HV_65.45 ॥ अत्र मे /सण्कते बुद्धिर् $ वसुदेवं प्रति प्रभो & अस्य बुद्धिवि/सेषेण % वयं k-अतरत्-अं गत्-अः ॥ HV_65.46 ॥ अहं हि खट्व्-अण्गवने $ n-अरदेन सम्-अगतः & द्वित्-इयं स हि m-अं विप्रः % पुनर् एव्-अब्रव्-इद् वचः ॥ HV_65.47 ॥ यत् त्वय्-अनुष्ठितो यत्नः $ कंस गर्भकृते मः-अन् & वसुदेवेन ते r-अत्रौ % कर्म तद् विफल्-इकृतम् ॥ HV_65.48 ॥ d-अरिक्-a y-a त्वय्-a r-अत्रौ $ /सिल्-अय्-अं कंस p-अतित्-a & t-अं य/सोद्-असुत्-अं विद्धि % कृष्णं च वसुदेवजम् ॥ HV_65.49 ॥ r-अत्रौ व्य्-अवर्तित्-अव् एतौ $ गर्भौ तव वध्-अय वै & वसुदेवेन संध्-अय % मित्रर्-उपेण /सत्रुण्-a ॥ HV_65.50 ॥ s-a tu kany-a ya/sod-ay-a $ vindhye parvatasattame & hatv-a /sumbhani/sumbhau dvau % d-anavau nagac-अरिणौ ॥ HV_65.51 ॥ कृत्-अभिषेक्-a वरद्-a $ bh-उतसंघनिषेवित्-a & अर्च्यते दस्युभिर् घोरैर् % मः-अप/सुबलिप्रिय्-a ॥ HV_65.52 ॥ सुर्-अपि/सितप्-उर्ण्-अभ्य्-अं $ kumbh-abhy-am upa/sobhit-a & may-ur-अण्गदचित्रै/s च % बर्हभ्-अरै/s च bh-उषित्-a ॥ HV_65.53 ॥ दृप्तकुकुटसंन्-अदं $ वनं v-अयसन्-अदितम् & ch-अगय्-उथै/s च संप्-उर्णम् % अविरुद्धै/s च पक्षिभिः ॥ HV_65.54 ॥ सिंहव्य्-अघ्रवर्-अः-अण्-अं $ n-अदेन प्रतिन्-अदितम् & वृक्षगम्भ्-इरनिबिडं % k-अन्त्-अरैः सर्वतो वृतम् ॥ HV_65.55 ॥ divyabh.r.ng-aracamarair $ -adar/sai/s ca vibh-उषितम् & देवत्-उर्यनिन्-अदै/s च % /सत/सः प्रतिन्-अदितम् \ स्थ्-अनं तस्य्-a नगे विन्ध्ये # निर्मितं स्वेन तेजस्-a ॥ HV_65.56 ॥ रिप्-उण्-अं त्र्-असजनन्-i $ नित्यं तत्र मनोरमे & वसते परमप्र्-इत्-a % दैवतैर् अपि p-उजित्-a ॥ HV_65.57 ॥ यस् त्व् अयं नन्दगोपस्य $ कृष्ण इत्य् उच्यते सुतः & अत्र मे n-अरदः प्र्-अह % सुमहत् कर्म k-अरणम् ॥ HV_65.58 ॥ द्वित्-इयो वसुदेव्-अद् वै $ v-असुदेवो भविष्यति & स हि ते सहजो मृत्युर् % b-अन्धव/s च भविष्यति ॥ HV_65.59 ॥ स एव v-असुदेवो वै $ वसुदेवसुतो बल्-i & b-अन्धवो धर्मतो मह्यं % हृदयेन्-अन्तको रिपुः ॥ HV_65.60 ॥ यथ्-a हि v-अयसो m-उर्ध्नि $ पद्भ्य्-अं यस्यैव तिष्ठति & नेत्रे तुदति तस्यैव % वक्त्रें-अमिषगृद्धिन्-a ॥ HV_65.61 ॥ वसुदेवस् तथैव्-अयं $ सपुत्रः सहब्-अन्धवः & च्छिनत्ति मम m-उल्-अनि % भुण्क्ते च मम p-अर्/स्वतः ॥ HV_65.62 ॥ भ्र्-उणहत्य्-अपि संत्-अर्य्-a $ गोवधः स्त्र्-इवधो ऽपि v-a & न कृतघ्नस्य लोको ऽस्ति % b-अन्धवस्य वि/सेषतः ॥ HV_65.63 ॥ पतित्-अनुगतं m-अर्गं $ निषेवत्य् अचिरेण सः & यः कृतघ्नो ऽनुबन्धेन % प्र्-इतिं वहति d-अरुण्-अम् ॥ HV_65.64 ॥ नरक्-अध्युषितः पन्थ्-a $ गन्तव्यस् तेन d-अरुणः & अप्-अपे p-अपहृदयो यः % p-अपम् अनुतिष्ठति ॥ HV_65.65 ॥ [k: After 65, D6,T1.2,G1--3.5,M1.2 इन्स्.: :k] स y-अति नरकं घोरं $ पुनर्-a.vrttidurlabham | *HV_65.65*751 | अहं v-a स्वजनः /स्ल्-अघ्यः $ स v-a /स्ल्-अघ्यतरः सुतः & नियमैर् गुरुवृत्तेन % त्वय्-a b-अन्धवक्-अम्यय्-a ॥ HV_65.66 ॥ हस्तिन्-अं कलहे घोरे $ वधम् ऋच्छन्ति v-इरुधः & युद्धव्युपरमे ते तु % सः-a/स्नन्ति मः-अवने ॥ HV_65.67 ॥ b-अन्धव्-अन्-अम् अपि तथ्-a $ भेदक्-अले समुत्थिते & वध्यते यो ऽन्तरप्रेप्सुः % स्वजनो y-अति विक्रिय्-अम् ॥ HV_65.68 ॥ कलिस् त्वं हि विन्-a/s-अय $ मय्-a पुष्टो vij-anat-a & [k: After 69ab, T1.2,G,M1--3 ins.: :k] gaccha gaccha yath-ak-अमं $ वसुदेव नर्-अधम ॥ *HV_65.69ab*752:1 | तद् दत्तं कृपणं पिण्डं $ यद् दत्तं तव j-अनत्-a । *HV_65.69ab*752:2 | तच् छ्वभ्यो यदि दत्तं स्य्-अच् $ छ्रेयो मम भविष्यति । *HV_65.69ab*752:3 | वसुदेव कुलस्य्-अस्य यद् % विरोधयसे भृ/सम् \ अमर्ष्-i वैर/s-इल/s च # सद्-a p-अपमतिः /सठः ॥ HV_65.69 ॥ स्थ्-अने यदुकुलं m-उढ $ /सोचन्-इयं त्वय्-a कृतम् & वसुदेव वृथ्-अवृद्ध % यन् मय्-a त्वं पुरस्कृतः ॥ HV_65.70 ॥ /स्वेतेन /सिरस्-a वृद्धो $ नैव वर्ष/सत्-i भवेत् & यस्य बुद्धिः परिणत्-a % स वै वृद्धतमो नृण्-am ॥ HV_65.71 // [k: After 71, Bom., Poona eds. ins.: :k] na tena वृद्धो भवति $ येन्-अस्य पलितं /सिरः । *HV_65.71*753 | त्वं तु कर्क/स/s-इल/s च $ बुद्ध्य्-a च न बहु/स्रुतः & केवलं वयस्-a वृद्धो % यथ्-a /सरदि तोयदः ॥ HV_65.72 ॥ किं च त्वं s-अधु j-अन्-इषे $ वसुदेव वृथ्-अमते & हते कंसे मम सुतो % मथुर्-अं p-अलयिष्यति ॥ HV_65.73 ॥ छिन्न्-a/सस् त्वं वृथ्-अवृद्ध $ मिथ्य्-a ह्य् एवं विच्-अरितम् & जिज्-इविषुर् न स ह्य् अस्ति % यो हि तिष्ठेन् मम्-अग्रतः ॥ HV_65.74 ॥ प्रहर्तुक्-अमो वि/स्वस्ते $ यस् त्वं स्वस्थेन चेतस्-a & तत् ते प्रतिकरिष्य्-अमि % पुत्रयोस् तव प/स्यतः ॥ HV_65.75 ॥ न मे वृद्धवधः ka/scid $ dvijastr-ivadha eva v-a & कृतप्-उर्वः करिष्ये v-a % वि/सेषेण तु b-अन्धवे ॥ HV_65.76 ॥ इह त्वं j-अतसंवृद्धो $ मम पित्र्-a विवर्धितः & पितृष्वसुर् me bhart-a ca % yad-un-अं प्रथमो गुरुः ॥ HV_65.77 ॥ कुले महति विख्य्-अतः $ प्रथिते चक्रवर्तिन्-अम् & गुर्वर्थं p-उजितः सद्भिर् % यदुभिर् धर्मबुद्धिभिः ॥ HV_65.78 ॥ किं करिष्य्-अमहे सर्वे $ सत्सु वक्तव्यत्-अं गत्-अः & यद्-उन्-अं y-उथमुख्यस्य % यस्य ते वृत्तम् -इदृ/सम् ॥ HV_65.79 ॥ मद्वधो v-a जयो v-अथ $ वसुदेवस्य दुर्णयैः & सत्सु y-अस्यन्ति पुरुष्-a % यद्-उन्-अम् अवगुण्ठित्-अः ॥ HV_65.80 ॥ त्वय्-a हि मद्वधोप्-अयं $ तर्कय्-अनेन वै मृधे & अवि/स्व्-अस्यं कृतं कर्म % v-अच्य्-a/s च यदवः कृत्-अः ॥ HV_65.81 ॥ a/s-अम्यं वैरम् उत्पन्नं $ मम कृष्णस्य चोभयोः & /s-अन्तिम् एकतरे /s-अन्तिं % गते y-अस्यन्ति y-अदव्-अः ॥ HV_65.82 ॥ [k: After 82, D6,S (except T3,T4 ins.: :k] तिष्ठ v-a गच्छ v-a m-उढ $ यथेष्टं मम p-अर्/स्वतः ॥ *HV_65.82*754:1 | हन्तुं स्वजनम् उद्वृत्तं $ सो ऽयं यदुकुलोद्वहः । *HV_65.82*754:2 | m-a bh-उद् अयं पर्-इव्-अदो $ लोके y-अदवसत्तम्-अः । *HV_65.82*754:3 | anyath-a vadhayogyo 'si $ n-atra k-ary-a vic-अरण्-a । *HV_65.82*754:4 | गच्छत्व् अयं d-अनपतिः $ क्षिप्रम् -अनयितुं व्रज्-अत् & नन्दगोपं च गोप्-अं/s च % करद्-अन् मम /s-असन्-अत् ॥ HV_65.83 ॥ v-अच्य/s च नन्दगोपो वै $ करम् -अद्-अय v-अर्षिकम् & /s-इघ्रम् -अगच्छ नगरं % गोपैः सर्वैः समन्वितः ॥ HV_65.84 ॥ कृष्णसंकर्षणौ चैव $ वसुदेवसुत्-अव् उभौ & द्रष्टुम् इच्छति वै % कंसः सभृत्यः सपुरोहितः ॥ HV_65.85 ॥ एतौ युद्धविदौ रण्गे $ k-अलनिर्म्-अणयोधिनौ & दृढप्रतिकृत्-i चैव % /सृणोमि व्य्-अयतोद्यमौ ॥ HV_65.86 ॥ अस्म्-अकम् अपि मल्लौ द्वौ $ सज्जौ जयधृतोत्सवौ & t-अभ्य्-अं सह नियोत्स्येते % तौ युद्धकु/सल्-अव् उभौ ॥ HV_65.87 ॥ द्रष्टव्यौ च मय्-अव/स्यं $ b-अलौ t-अव् अमरोपमौ & पितृष्वसुः सुतौ मुख्यौ % व्रजव्-असौ वनेचरौ ॥ HV_65.88 ॥ वक्तव्यं च व्रजे तस्मिन् $ सम्-इपे व्रजव्-असिन्-अम् & r-अज्-a धनुर्महं n-अम % k-अरयिष्यति वै सुख्-i ॥ HV_65.89 ॥ संनिकृष्टे vraj-as tatra $ nivasantu yath-asukham & janasy-amantritasy-arthe % yath-a sy-at sarvam avyayam // HV_65.90 // पयसः सर्पिष/s चैव $ दध्नो दध्युत्तर्स्य च & यथ्-अक्-अमप्रद्-अन्-अय % भोज्य्-अधि/स्रयण्-अय च ॥ HV_65.91 ॥ अक्र्-उर गच्छ /s-इघ्रं त्वं $ t-अव् -अनय मम्-अज्?नय्-a & संकर्षणं च कृष्णं च % द्रष्टुं कौत्-उहलं हि मे ॥ HV_65.92 ॥ t-अभ्य्-अम् -अगमने प्र्-इतिः $ पर्-a मम कृत्-a भवेत् & दृष्ट्व्-a तु तौ मः-अव्-इर्यौ % तद् विध्-अस्य्-अमि यद् धितम् ॥ HV_65.93 ॥ स्य्-अन् n-अम v-अक्यं /स्रुत्वैवं $ मम तौ परिभ्-अषितम् & न गच्छेत्-अं यथ्-अक्-अलं % निग्र्-अह्य्-अव् अपि तौ मम ॥ HV_65.94 ॥ s-अन्त्वम् एव तु b-अलेषु $ प्रध्-अनं प्रथमो नयः & मधुरेणैव tau mandau % svayam ev-anay-a/su vai // HV_65.95 // akr-ura kuru me pr-itim $ et-a.m paramadurlabh-am & yadi v-a nopajapto 'si % vasudevena suvrata // HV_65.96 // [k: After 96, N (except /S1), T1--3,G,M4, ins.: :k] tath-a kartavyam etad dhi $ yath-a t-av -agami.syata.h | *HV_65.96*755 | [k: T1.2,G1.4.5,M4 cont.; D6,G2.3 ins. after 95; M1--3 ins. after 93 ab: :k] ity uktv-a virar-amaiva $ कंसः स मधुरे/स्वरः । *HV_65.96*756 | एवम् -अक्रुष्यम्-अनस् तु $ वसुदेवो वस्-उपमः & s-अगर्-अक्-अरम् -अत्म्-अनं % निष्प्रकम्पम् अध्-अरयत् ॥ HV_65.97 ॥ v-अक्/सल्यैस् t-अड्यम्-अनस् तु $ कंसेन्-अद्-इर्घदर्/सिन्-a & क्षम्-अं मनसि संध्य्-अय % नोत्तरं प्रत्यभ्-अषत ॥ HV_65.98 ॥ ये तु तं ददृ/सुस् तत्र $ क्षिप्यम्-अणम् अनेक/सः & धिग् धिग् इत्य् असकृत् ते वै % /सनैर् -उचुर् अव्-अण्मुख्-अः ॥ HV_65.99 ॥ अक्र्-उरस् तु मः-अतेज्-a $ j-अनन् दिव्येन चक्षुष्-a & जलम् दृष्ट्वेव तृषितः % प्रेषितः pr-itim-an abh-ut // HV_65.100 // [k: After 100, D6,T1.2,G,M,G(ed.) ins.: :k] pa/sy-ami devadeve/सं $ /सण्खचक्रगद्-अधरम् । *HV_65.100*757|:1 | योगिन्-अं योगगम्यं तम् $ -i/स्वरं सकले/स्वरम् ॥ *HV_65.100*757|:2 | प/स्य्-अमि b-अलं गोविन्दं $ गोपवेषविभ्-उषितम् । *HV_65.100*757|:3 | संकर्षणसः-अयं तं $ पद्मपत्रनिभेक्षणम् ॥ *HV_65.100*757|:4 | अद्य मे सफलं जन्म $ दृष्टो येन मय्-a हरिः ॥ *HV_65.100*757|:5 | may-ur-अण्गदचित्र्-अण्गं $ तुम्बव्-इण्-अविमि/स्रितम् । *HV_65.100*757|:6 | द्रक्ष्य्-अमि लोकन्-अथं तं $ गोप्-इस्तनविल्-अलसम् ॥ *HV_65.100*757|:7 | यदि m-अं चक्षुष्-a सम्यक् $ प्र्-इतियुक्तेन प/स्यति । *HV_65.100*757|:8 | तद्-अन्-इं सफलं जन्म $ मम तं प/स्यतो हरिम् ॥ *HV_65.100*757|:9 | यं दृष्ट्व्-a मुनयः सर्वे $ विरमन्ते तपोबल्-अत् । *HV_65.100*757|:10 | स m-अं वक्ष्यति किंचित् तु $ वचनं v-अग्विद्-अं वरः ॥ *HV_65.100*757|:11 | एवं विचिन्त्य मनस्-a $ गन्तुं /s-इघ्रतरो ऽभवत् । *HV_65.100*757|:12 तस्मिन्न् एव मुः-उर्ते तु $ मथुर्-अय्-अः स निर्ययौ & प्र्-इतिम्-अन् पुण्डर्-इक्-अक्षं % द्रष्टुं d-अनपतिः svayam ॥ HV_65.101 // [h: HV (CE) ch. 66, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} क्षिप्तं यदुवृषं दृष्ट्व्-a $ सर्वे ते यदुपुंगव्-अः & निप्-इड्य /स्रवण्-अन् हस्तैर् % मेनिरे तं गत्-अयुषम् ॥ HV_66.1 ॥ अन्धस् त्व् अन्-अविग्नमन्-a $ धैर्य्-अद् अविकृतं वचः & प्रोव्-अच वदत्-अं /स्रेष्ठः % sam-as-at कंसम् ओजस्-a ॥ HV_66.2 ॥ a/स्ल्-अघ्यो मे मतः पुत्र $ तव्-अयं v-अक्परि/स्रमः & अयुक्तो गर्हितः सद्भिर् % b-अन्धवेषु वि/सेषतः ॥ HV_66.3 ॥ अय्-अदवो यदि भव्-a?n $ /सृणु t-अवद् यद् उच्यते & न हि त्व्-अं y-adav-a v-ira % bal-at kurvanti y-adavam // HV_66.4 // a/sl-aghy-a वृष्णयः पुत्र $ येष्-अं त्वम् अनु/s-असित्-a & इक्ष्व्-अकुवं/सजो r-अज्-a % विनिवृत्तः स्ववं/सकृत् ॥ HV_66.5 ॥ भोजो v-a y-अदवो v-असि $ कंसो v-असि यथ्-a तथ्-a & सहजं ते /सिरस् t-अत % जट्-i मुण्डो ऽपि v-a भव ॥ HV_66.6 ॥ उग्रसेनस् त्व् अयं /सोच्यो $ यो ऽस्म्-अकं कुलप्-अंसनः & दुर्ज्-अत्-इयेन येन त्वम् % -इदृ/सो जनितः सुतः ॥ HV_66.7 ॥ न c-अत्मनो गुण्-अंस् t-अत $ प्रवदन्ति मन्-इषिणः & परेणोक्त्-a गुण्-a गौण्यं % y-अन्ति वेद्-अर्तसंमित्-अः ॥ HV_66.8 ॥ पृथिव्य्-अं यदुवं/सो ऽयं $ निन्दन्-इयो मः-इक्षित्-अम् & b-अलः कुल्-अन्तकृन् m-उढो % येष्-अं त्वम् अनु/s-असित्-a ॥ HV_66.9 ॥ s-अधुस् त्वम् एभिर् v-अक्यै/s च $ त्वय्-a s-अध्व् इति bh-अषितैः & न v-अच्-a s-अधितं k-अर्यम् % -अत्म्-a च विवृतः कृतः ॥ HV_66.10 ॥ गुरोर् अनवलिप्तस्य $ m-अन्यस्य महत्-अम् अपि & क्षेपणं कः /सुभं मन्येद् % द्विजस्येव वधं कृतम् ॥ HV_66.11 ॥ m-अन्य्-a/s चैव्-अभिगम्य्-a/s च $ वृद्ध्-अस् t-अत यथ्-अग्रयः & क्रोधो हि तेष्-अं प्रदहेल् % लोक्-अन् अन्तर्गत्-अन् अपि ॥ HV_66.12 ॥ बुधेन t-अत d-अन्तेन $ नित्यम् अभ्युच्छ्रित्-अत्मन्-a & धर्मस्य गतिर् अन्वेष्य्-a % मत्स्यस्य गतिर् अप्स्व् इव ॥ HV_66.13 ॥ केवलं त्वं तु गर्वेण $ वृद्ध्-अन् अग्निसम्-अन् इह & v-अच्-a दुनोषि मर्मघ्न्य्-a % अमन्त्रोक्त्-a यथ्-अहुतिः ॥ HV_66.14 ॥ वसुदेवं च पुत्र्-अर्थे $ यदि त्वं परिगर्हसे & तत्र मिथ्य्-अप्रल्-अपं ते % निन्द्-अमि कृपणं वचः ॥ HV_66.15 ॥ d-अरुणे ऽपि पित्-a पुत्रे $ नैव d-अरुणत्-अं vrajet & [k: For 16ab, /S1 subst.: :k] d-अरुणो ऽपि पितुः पुत्रः $ कः पुत्रे d-अरुणः पित्-a । *HV_66.16ab*758 | पुत्र्-अर्थे ह्य् -अपदः कष्ट्-अः % पितरः pr-apnuvanti hi // HV_66.16 // [k: For 16cd, T1,G2,M1--3 subst.: :k] putr-as te hy -अपदः कष्ट्-अत् $ पितरं t-अरयन्ति तु । *HV_66.16*759 | ch-अदितो वसुदेवेन $ यदि पुत्रः /सि/सुस् तद्-a & मन्यसे यद्य् अकर्तव्यं % पृच्छस्व पितरं स्वकम् ॥ HV_66.17 ॥ गर्हत्-a वसुदेवं च $ यदुवं/सं च निन्दत्-a & त्वय्-a y-अदवपुत्र्-अण्-अं % वैरजं विषम् अर्जितम् ॥ HV_66.18 ॥ अकर्तव्यं यदि कृतं $ वसुदेवेन पुत्रजम् & किमर्थम् उग्रसेनेन % /सि/सुस् त्वं न विन्-a/सितः ॥ HV_66.19 ॥ pun n-amno narak-at putro $ yasm-at tr-at-a pit-.rn sad-a & tasm-ad bruvanti putreti % पुत्रं धर्मविदो जन्-अः ॥ HV_66.20 ॥ [k: After 20, D6,T1.2,G,M,G(ed.) ins.: :k] pitr-a putras tu gopta/s cet $ ko दोषो वद s-अंप्रतम् । *HV_66.20*760:1 | रक्षितस् तव पित्र्-असि $ किमर्थं वद b-अलि/स ॥ *HV_66.20*760:2 | अनेन तव v-अक्येन $ /सत्रवो y-अदव्-अः कृत्-अः । *HV_66.20*760:3 | j-अत्य्-a हि y-अदवः कृष्णः $ स च संकर्षणो युव्-a & त्वं c-अपि विधृतस् t-अभ्य्-अं % j-अतवैरेण चेतस्-a ॥ HV_66.21 ॥ उद्ध्-उत्-अन्-इह सर्वेष्-अं $ यद्-उन्-अं हृदय्-अनि वै & वसुदेवे त्वय्-a क्षिप्ते % v-असुदेवे च कोपिते ॥ HV_66.22 ॥ कृष्णे च भवतो द्वेष्-अद् $ वसुदेवविगर्हण्-at & [k: After 23ab, D6,T1.2,G1--3.5,M,G(ed.) ins.: :k] त्यक्ष्य्-अमहे वयं सर्वे $ भवन्तं यदि s-अधवः । *HV_66.23ab*761:1 | asanto vayam ev-atra $ loke khy-at-a nar-adhama || *HV_66.23ab*761:2 | yadi sakt-अः परित्यक्तुं $ पुत्र त्व्-अं s-अंप्रतं vayam । *HV_66.23ab*761:3 | sarv-an asm-an parityajya $ gacchas-iti na सं/सयः । *HV_66.23ab*761:4 | /संसन्ति h-इम्-अनि भयं % nimitt-any a/subh-ani te // HV_66.23 // sarp-अण्-अं दर्/सनं t-इव्रं $ स्वप्न्-अन्-अं च नि/s-अक्षये & पुर्य्-a वैधव्य/संस्-इनि % k-अरणैर् अनुम्-इमहे ॥ HV_66.24 ॥ एष घोरो ग्रहः sv-at-im $ ullikhan khe गभस्तिभिः & वक्रम् अण्ग्-अरक/s चक्रे % व्य्-अहरन्ति खरं द्विज्-अः ॥ HV_66.25 ॥ [k: N (except /S1) T1--3 ins. after 25; T4 after 65.46a: :k] budhena pa/scim-a sa.mdhy-a $ vy-apt-a घोरेण तेजस्-a । *HV_66.25*762:1 | वै/स्व्-अनरपथे /सुक्रो ह्य् $ अतिच्-अरं+ चच्-अर ह ॥ *HV_66.25*762:2 | केतुन्-a dh-उमकेतोस् तु $ नक्षत्र्-अणि त्रयोद/स । *HV_66.25*762:3 | भरण्य्-अद्-इनि भिन्न्-अनि $ n-अनुयन्ति नि/s-अकरम् । *HV_66.25*762:4 | /सिव्-a /स्म/s-अन्-अन् निष्क्रम्य $ निः/sv-as-a.ng-अरवर्षिण्-i & उभे संध्ये पुर्-इं घोर्-a % पर्येति बहु v-a/सत्-i ॥ HV_66.26 ॥ उल्क्-a निर्घ्-अतन्-अदेन $ पप्-अत धरण्-इतले & चलत्य् अपर्वणि मः-i % गिर्-इण्-अं /सिखर्-अणि च ॥ HV_66.27 ॥ प्र्-अक्संध्य्-a परिघग्रस् t-a $ bh-अभिर् बध्न्-अति bh-अस्करम् & प्रतिलोमं च y-अन्त्य् एते % व्य्-अहरन्तो मृगद्विज्-अः ॥ HV_66.28 ॥ ग्रस्तः svarbh-anun-a s-uryo $ div-a naktam aj-ayata & dh-umotp-atair di/so vy-apt-अः % /सुष्क्-a/सनिसम्-अहत्-अः ॥ HV_66.29 ॥ प्रस्रवन्ति घन्-a रक्तं $ s-a/सनिस्तनयित्नवः & चलित्-a देवत्-अः sth-an-at % tyajanti vihag-a nag-an // HV_66.30 // y-ani r-ajavin-a/s-aya $ daivaj?n-अः कथयन्ति हि & t-अनि सर्व्-अणि pa/sy-amo % nimitt-any a/subh-ani vai // HV_66.31 // त्वं c-अपि स्वजनद्वेष्-i $ r-अजधर्मपर्-अण्मुखः & अनिमित्त्-अगतक्रोधः % संनिकृष्टभयो ह्य् असि ॥ HV_66.32 ॥ यस् त्वं देवोपमं वृद्धं $ वसुदेवम् धृतव्रतम् & मोः-अत् क्षिपसि दुर्बुद्धे % कुतस् ते /s-अन्तिर् -अत्मनः ॥ HV_66.33 ॥ त्वद्गतो यो हि नः स्नेहस् $ तं त्यज्-अमो ऽद्य वै वयम् & अहितं स्वस्य वं/सस्य % न त्व्-अं वयम् उप्-अस्महे ॥ HV_66.34 ॥ स हि d-अनपतिर् धन्यो $ यो द्रक्ष्यति वनेगतम् & पुण्डर्-इकपल्-a/s-अक्षं % कृष्णम् अक्लिष्टक्-अरिणम् ॥ HV_66.35 ॥ [k: After 35 D6,S (except T3.4,)G(ed.) ins.: :k] b-अलं c-अब्-अलसद्वृत्तम् $ -i/स्वरं सकले/स्वरम् । *HV_66.35*763:1 | योगिध्येयं सद्-अदृ/स्यं $ सन्तं सदसद्-अत्मकम् ॥ *HV_66.35*763:2 | यो हि द्रक्ष्यति तं कृष्णं $ तस्मै bh-उयो नमो नमः ॥ *HV_66.35*763:3 | -अद्य्-अन्-अम् -अद्यम् -अदिं च $ सकलं निष्कलं हरिं । *HV_66.35*763:4 | यो हि द्रक्ष्यति तं देवं $ तस्मै bh-उयो नमो नमः ॥ *HV_66.35*763:5 | vayam eva nir-anand-as $ vay-a gupt-a यतः सद्-a । *HV_66.35*763:6 | येष्-अं त्वम् -i/स्वरो ऽधन्यस् $ तेष्-अं /s-अन्तिः कुतो रतिः । *HV_66.35*763:7 | छिन्नम्-उलो ह्य् अयं वं/सो $ यद्-उन्-अं त्वत्कृते कृतः & कृष्णो j?n-at-in sam-an-ayya % sa संध्-अनं करिष्यति ॥ HV_66.36 ॥ क्ष्-अन्तम् एव तद्-अनेन $ वसुदेवेन dh-इमत्-a & k-अलसंपक्वविज्?n-अनो % ब्र्-उहि त्वं यद् यद् इच्छसि ॥ HV_66.37 ॥ मह्यं तु रोचते कंस $ वसुदेवसः-अयव्-अन् & गच्छ कृष्णस्य निलयं % pr-itis te tena rocat-am // HV_66.38 // [k: After 38, /S1,K,?N,V,B,Dn,Ds,D1--5,T.3.4 ins. the colophon. While D6,S (except T3.4),G(ed.) ins.: :k] anyath-a tu गतिः कंस $ तव n-अस्त्-इति नि/स्चयः । *HV_66.38*764 | अन्धकस्य वचः /स्रुत्व्-a $ कंसः संरक्तलोचनः & किंचिद् अप्य् अब्रुवन् क्रोध्-अद् % विवे/स स्वं निवे/सनम् ॥ HV_66.39 ॥ ते च सर्वे यथ्-अवे/स्म $ y-अदव्-अः /स्रुतविस्तर्-अः & जग्मुर् विगतसंकल्प्-अः % कंसवैकृत/संसिनः ॥ HV_66.40 ॥ [h: HV (CE) ch. 67, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} अक्र्-उरो ऽपि यथ्-अज्?नप्तः $ कृष्णदर्/सनल्-अलसः & जग्-अम रथमुख्येन % मनसस् तुल्यग्-अमिन्-a ॥ HV_67.1 ॥ कृष्णस्य्-api nimitt-ani $ /subh-any अण्गगत्-अनि वै & पितृतुल्येन /संसन्ति % b-अन्धवेन सम्-अगमम् ॥ HV_67.2 ॥ प्र्-अग् एव च नरेन्द्रेण $ m-अथुरेणउग्रसेनिन्-a & के/सिनः प्रेषितो d-उतो % वध्-अयोपेन्द्रक्-अरण्-अत् ॥ HV_67.3 ॥ स तु d-उतवचः /स्रुत्व्-a $ के/s-i क्ले/सकरो नृण्-अम् & वृन्द्-अवनगतो गोप्-अन् % b-अधते स्म दुर्-असदः ॥ HV_67.4 ॥ m-अनुषं m-अंसम् a/स्न्-अनः $ क्रुद्धो दुष्टपर्-अक्रमः & दुर्द्-अन्तो v-अजिदैत्यो ऽसौ % करोति कदनं mahat ॥ HV_67.5 // nighnan g-a vai sagop-al-a $ gav-अं पि/सितभोजनः & दुर्दमः k-अमच्-अर्-i च % केसर्-i निरवग्रहः ॥ HV_67.6 ॥ तदरण्यं /स्म/s-अन्-अभं $ नृण्-अम् अस्थिभिर् -अवृतम् & यत्र्-अस्ते स हि दुष्ट्-अत्म्-a % के/s-i तुरगद्-अनवः ॥ HV_67.7 ॥ खुरैर् d-अरयते bh-उमिम् $ वेगेन्-अरुजते द्रुम्-अन् & हेषितैः स्पर्धते v-अयुम् % प्लुतैर् लण्घ्यते नभः ॥ HV_67.8 ॥ अतिप्रवृद्धो मत्त/s च $ दुष्ट्-a/स्वो वनगोचरः & -अकम्पितसटो रौद्रः % कंसस्य चरित्-अनुगः ॥ HV_67.9 ॥ इरिणं तद्वनं सर्वं $ तेन सौद्-असकर्मण्-a & कृतं turagadaityena sarv-an % gop-a?n jigh-अंसत्-a ॥ HV_67.10 ॥ तेन दुष्टप्रच्-अरेण $ d-उषितं तद्वनं महत् & न नृभिर् गोधनैर् v-अपि % सेव्यते वनवृत्तिभिः ॥ HV_67.11 ॥ निःसंप्-अतः कृतः panth-as $ tena तद्विषय्-a/स्रयः & मद्-अच् चलितवृत्तेन % नृम्-अंस्-any a/snat-a भृ/सम् ॥ HV_67.12 ॥ नृ/सब्द्-अनुसरः क्रुद्धः $ स कद्-अचिद् दिन्-अगमे & जग्-अम घोषसंव्-असं % चोदितः k-अलधर्मण्-a ॥ HV_67.13 ॥ तं दृष्ट्व्-a दुद्रुवुर् गोप्-अः $ स्त्रिय/s च /सि/सुभिः सह & क्रन्दम्-अन्-a जगन्न्-अथम् % कृष्णं n-atham up-a/srit-a.h // HV_67.14 // t-as-अं रुदित/सब्देन $ गोप्-अन्-अं क्रन्दितेन च & दत्त्व्-अभयं तु कृष्णो वै % के/सिनं सो ऽभिदुद्रुवे ॥ HV_67.15 ॥ के/s-i c-अभ्युद्यत ग्र्-इवः $ प्रक्-a/सद/सनेक्षणः & हेषम्-अणो जवोदग्रो % गोविन्द्-अभिमुखो ययौ ॥ HV_67.16 ॥ तम् -अपतन्तं संप्रेक्ष्य $ के/सिनं हयद्-अनवम् & प्रत्युज्जग्-अम गोविन्दस् % तोयदः /स/सिनं यथ्-a ॥ HV_67.17 ॥ के/सिनस् तु तम् अभ्य्-a/से $ दृष्ट्व्-a कृष्णम् अवस्थितम् & मनुष्यबुद्धयो गोप्-अः % कृष्णम् -उचुर् हितौषिणः ॥ HV_67.18 ॥ [k: After 18, V2 इन्स्.: :k] कृष्ण कृष्ण mah-ab-aho $ j?n-at-in-अं नन्दिवर्धन । *HV_67.18*765:1 | जगत्-अम् अभयदो ऽसि त्वं $ त्र्-अयस्व्-अस्म्-अन् वि/सेषतः । *HV_67.18*765:2 | कृष्ण t-अत न खल्व् एष $ सहस्-a ते हय्-अधमः & उपसर्प्यो भव्-अन् b-अलः % p-अप/s चैष दुर्-असदः ॥ HV_67.19 ॥ एष कंसस्य सहजः $ प्र्-अणस् t-अत बहि/स्चरः & उत्तम/s च हयेन्द्र्-अण्-अं % d-अनवो ऽप्रतिमो युधि ॥ HV_67.20 ॥ त्र्-असनः परसैन्य्-अन्-अं $ तुरग्-अण्-अं मः-अबलः & स्वध्यः सर्वसत्त्व्-अन्-अं % प्रथमः p-अपकर्मण्-अम् ॥ HV_67.21 ॥ गोप्-अन्-अं तद्वचः /स्रुत्व्-a $ वदत्-अं मधुस्-उदनः & के/सिन्-a सह युद्ध्-अय % मतिं चक्रे ऽरिस्-उदनः ॥ HV_67.22 ॥ ततः सव्यं दक्षिणं च $ मण्डल्-अनि परिभ्रमन् & पद्भ्य्-अम् उभ्-अभ्य्-अं स % हयः क्रोधेन्-अरुजते द्रुम्-अन् ॥ HV_67.23 ॥ मुखे लम्बसटे c-अस्य $ स्कन्धदे/से घन्-अवृते & वलयो ऽभ्रतरंग्-अभ्-अः % सुस्रुवुः क्रोधजं जलम् ॥ HV_67.24 ॥ स फेनं वक्त्रजं चैव $ ववर्ष रजस्-अवृतम् & हिमक्-अले यथ्-a व्योम्नि % n-इः-अरम् इव चन्द्रम्-अः ॥ HV_67.25 ॥ गोविन्दम् अरविन्द्-अक्षं $ हेषितोग्-अर/s-इकरैः & स फेनैर् g-अत्रनिर्ग्-इर्णैः % प्रोक्षय्-अम्-अस सर्वतः ॥ HV_67.26 ॥ खुरोद्धरणमुक्तेन $ मधुरक्षोदप्-अण्डुन्-a & रजस्-a स हयः कृष्णं % चक्-अर्-अरुणम्-उर्धजम् ॥ HV_67.27 ॥ प्लुतवल्गितप्-अदस् तु $ तक्षम्-अणो धर्-अं खुरैः & दन्त्-अन् निर्द/सम्-अनस् तु % के/s-i कृष्णम् उप्-अद्रवत् ॥ HV_67.28 ॥ स संसक्तस् तु कृष्णेन $ के/s-i तुरगसत्तमः & पुर्व्-अभ्य्-अं चरण्-अभ्य्-अं वै % कृष्णं वक्षस्य् अत्-अडयत् ॥ HV_67.29 ॥ पुनः पुन/s च स बल्-i $ प्र्-अहिणोत् p-अर्/स्वतः khur-an & [k: After 30ab N (except /S1,?N1,D2.6),T3 ins.: :k] कृष्णस्य d-अनवो घोरं $ प्रः-अरम् अमितौजसः । *HV_67.30ab*766 | वक्त्रेण c-अस्य घोरेण % t-इक्ष्णदंष्ट्र्-अयुधेन वै \ अद/सद् b-अहुविवरं # कृष्णस्य रुषितो हयः ॥ HV_67.30 ॥ स लम्बकेसरसटः $ कृष्णेन सह संगतः & रर्-अज के/s-i मेघेन % संसक्तः ख इव्-अं/सुम्-अन् ॥ HV_67.31 ॥ उर/s c-अस्योरस्-a हन्तुम् $ इयेष बलव्-अन् हयः & वेगेन v-असुदेवस्य % क्रोध्-अद् द्विगुणविक्रमः ॥ HV_67.32 ॥ तस्योत्सिक्तस्य बलव्-अन् $ कृष्णो ऽप्य् अमितविक्रमः & b-अहुम् -अभोगिनं कृत्व्-a % मुखे क्रुद्धः सम्-अदधत् ॥ HV_67.33 ॥ स तं b-अहुम् a/सक्तो वै $ kh-अदितुं bhoktum eva v-a & [k: After 34ab, D6,T1.2,G1--3.5,M,G(ed.) ins.: :k] punar -अभोगिनं b-अहुं $ तद्वक्त्रगतम् a?न्जस्-a । *HV_67.34ab*767:1 | कृष्णः pras-aray-am-asa $ l-ilay-a d-अनवं हसन् । *HV_67.34ab*767:2 | द/सनैर् m-उलनिर्मुक्तैः % सफेनं रुधिरं वमन् ॥ HV_67.34 ॥ विप्-अटित्-अभ्य्-अम् ओष्ठ्-अभ्य्-अम् $ कट्-अभ्य्-अं विदल्-इकृतः & अक्षिण्-i विकृते चक्रे % विसृते मुक्तबन्धने ॥ HV_67.35 ॥ निरस्तहनुर् -अविष्टः $ /सोणित्-अस्र्-अविलेक्षणः & उत्कर्णो नष्टचेत्-अस् तु स % के/s-i बह्वचेष्टत ॥ HV_67.36 ॥ उत्पत्य c-असकृत् p-अदैः $ सकृन्म्-उत्रं समुत्सृजन् & स्विन्न्-अर्द्रलोम्-a /स्र्-अन्तस् तु % निर्यत्नचरणो ऽभवत् ॥ HV_67.37 ॥ के/सिवक्त्रविलग्नस् तु $ कृष्णब्-अहुर् a/सोभत & व्य्-अभुग्न इव घर्म्-अन्ते % चन्द्र्-अर्धकिरणैर् घनः ॥ HV_67.38 ॥ के/s-i च कृष्णसंसक्तः $ /स्र्-अन्तग्-अत्रो व्यरोचत & प्रभ्-अत्-अवनत/s चन्द्रः % /स्र्-अन्तो मेरुम् इव्-a/स्रितः ॥ HV_67.39 ॥ तस्य कृष्णभुजोद्ध्-उत्-अः $ ke/sino da/san-a mukh-at & [k: For 40ab M1--3 subst.: :k] ke/sino vaktranirdh-ut-a $ vividh-a da/san-a bhuvi | *HV_67.40ab*768 | पेतुः /सरदि निस्तोय्-अः % sit-abhr-avayav-a iva // HV_67.40 // [k: /S1,K?N1.3,V1.2,B,D,T,G,M4 ins. after 40; ?N2,V3 ins. lines 1--2 after 37 and lines 3--8 after 36: :k] sa tu ke/s-i भृ/सं /स्र्-अन्तः $ कृष्णेन्-अक्लिष्टकर्मण्-a । *HV_67.40*769:1 | स्वभुजं स्व्-अयतं कृत्व्-a $ p-अटितो बलवत् तद्-a ॥ *HV_67.40*769:2 | स p-अटितो भुजेन्-अजौ $ कृष्णेन विकृत्-अननः । *HV_67.40*769:3 | के/s-i नदन् मः-अन्-अदं $ d-अनवो व्यथितस् तद्-a ॥ *HV_67.40*769:4 | विघ्-उर्णम्-अनः स्रस्त्-अण्गो $ मुख्-अद् रुधिरम् उद्वमन् । *HV_67.40*769:5 | भृ/सं व्यण्ग्-इकृतवपुर् $ निकृत्त्-अर्ध इव्-अचलः ॥ *HV_67.40*769:6 | व्य्-अदित्-अस्यो मः-अरौद्रः $ सो ऽसुरः कृष्णब्-अहुन्-a । *HV_67.40*769:7 | निपप्-अत यथ्-a कृत्तो $ n-अगो हि द्विदल्-इकृतः । *HV_67.40*769:8 | [k: After line 4, /S1 ins.: :k] sa pap-at-a/su vegena $ bhuj-ay-amena p-अटितः । *HV_67.40*769A | b-अहुन्-a कृत्तदेहस्य $ के/सिनो r-उपम् -अबभौ & प/सोर् इव मः-अघोरं % nihatasya pin-akin-a // HV_67.41 // [k: For 41cd, /S1 subst.: :k] द्रों-इभ्य्-अं m-अंसप्-उर्ण्-अभ्य्-अं $ पिन्-अकिभवने यथ्-a । *HV_67.41*770 | द्विप्-अदपृष्ठपुच्छ्-अर्धे $ स्रवणैक्-अक्षिन्-असिके & के/सिनस् ते द्विध्-a bh-उते % द्वे अर्धे रेजतुः क्षितौ ॥ HV_67.42 ॥ [k: After 42, D6,S(except T3.4),G(ed.) ins.: :k] वज्रेण विनिकृत्त्-अर्धौ $ पर्वत्-अव् इव bh-उतले । *HV_67.42*771 | के/सिदन्तक्षत/s c-अपि $ कृष्णस्य /सु/सुभे भुजः & वृद्धस् t-अल इव्-अरण्ये % गजेन्द्रद/सन्-अण्कितः ॥ HV_67.43 ॥ तं हत्व्-a के/सिनं युद्धे $ कल्पयित्व्-a च bh-अग/सः & कृष्णः पद्मपल्-a/s-अक्षो % हसंस् तत्रैव तस्थिव्-अन् ॥ HV_67.44 ॥ तं हतं के/सिनं दृष्ट्व्-a $ गोप्-a गोपस्त्रिय/s च t-अः & बभ्-उवुर् मुदित्-अः सर्वे % हतविघ्न्-a हतक्लम्-अः ॥ HV_67.45 ॥ d-अमोदरं च /स्र्-इमन्तम् $ यथ्-अस्थ्-अनं यथ्-अवयः & अभ्यनन्दन् प्रियैर् v-अक्यैः % p-उजयन्तः पुनः पुनः ॥ HV_67.46 ॥ अहो t-अत कृतं कर्म $ हतो ऽयं लोककण्टकः & दैत्यः क्षितिचरः कृष्ण % हयर्-उपं सम्-अस्थितः ॥ HV_67.47 ॥ कृतं वृन्द्-अवनं क्षेमं $ सेव्यं सर्वनृपक्षिण्-अम् & घ्नत्-a p-अपम् इमं t-अत % के/सिनं हयम् -अहवे ॥ HV_67.48 ॥ हत्-a नो बहवो गोप्-a $ g-अवो वत्स्-a/s च वत्सल्-अः & नैके c-अन्ये जनपद्-a % हत्-अनेन दुर्-अत्मन्-a ॥ HV_67.49 ॥ एष संवर्तकं कर्तुम् $ उद्यतः किल p-अपकृत् & नृलोकं निर्नरं कृत्व्-a % चर्तुक्-अमो यथ्-असुखम् ॥ HV_67.50 ॥ नैतस्य प्रमुखे स्थ्-अतुं $ क/स्चिच् छक्तो जिज्-इविषुः & अपि देवसम्-उहेषु किं % पुनः पृथिव्-itale ॥ HV_67.51 // [k: After 51, S(except T3.4) ins.: :k] एवं ते तुष्टुवुर् गोप्-अः $ कृष्णं कमललोचनम् । *HV_67.51*772 | अथ्-अः-अन्तर्हितो विप्रो $ n-अरदः खगमो मुनिः & प्र्-इतो ऽस्मि विष्णो देवे/स % कृष्ण कृष्णेति c-असकृत् ॥ HV_67.52 ॥ [k: After 52, D6,S,G(ed.) ins.: :k] namas तुभ्यं जगन्न्-अथ $ देवदेव जन्-अर्दन । *HV_67.52*773:1 | नमस् तुभ्यं नमस् तुभ्यं $ /सण्खचक्रगद्-अधर ॥ *HV_67.52*773:2 | नमस् ते j?n-अनर्-उप्-अय $ के/सव्-अय च चक्रिणे । *HV_67.52*773:3 | नम -अद्य्-अय b-इज्-अय $ निर्गुण्-अय गुण्-अत्मने ॥ *HV_67.52*773:4 | नमः सहस्र/सिरसे $ त्व्-अं नतो ऽस्मि जन्-अर्दन । *HV_67.52*773:5 | नम्-अमि लोकन्-अथं त्व्-अं $ नमस् ते देवर्-उपिणे ॥ *HV_67.52*773:6 | नमस् ते ऽस्तु हृष्-इके/स $ p-अहि नः सर्वतो हरे । *HV_67.52*773:7 | इति स्तुत्व्-a जगन्न्-अथं $ पुनर् एव्-अब्रव्-इद् वचः । *HV_67.52*773:8 | यद् इदं दुष्करं कर्म $ कृतं के/सिजिघ्-अंसय्-a & त्वय्य् एव केवलं युक्तम् % त्रिदिवे त्र्यम्बके ऽपि v-a ॥ HV_67.53 // अहं युद्धोत्सुकस् t-अत $ तर्पितेन्-अन्तर्-अत्मन्-a & इदं नरहयं युद्धम् % दर्ष्टुं स्वर्ग्-अद् इः-अगतः ॥ HV_67.54 ॥ p-उतन्-अनिधन्-अद्-इनि $ कर्म्-अणि तव दृष्टव्-अन् & अहं त्व् अनेन गोविन्द % कर्मण्-a परितोषितः ॥ HV_67.55 ॥ हयस्य्-अस्य महेन्द्रो ऽपि $ बिभेति बलस्-उदनः & कुर्व्-अणस्य वपुर् घोरम् % के/सिनो दुष्टचेतसः ॥ HV_67.56 ॥ यत् त्वय्-a p-अटितो द्वैधं $ भुजेन्-अयतपर्वण्-a & एषो ऽस्य मृत्युर् ant-aya % vihito vi/svayonin-a // HV_67.57 // yasm-at tvay-a हतः के/s-i $ तस्म्-अन् मच्छ्-असनं /सृणु & के/सवो n-अम n-अम्न्-a त्वं % ख्य्-अतो लोके भविष्यसि ॥ HV_67.58 ॥ स्वस्त्य् अस्तु भवतो लोके $ s-अधय्-अम्य् अहम् -a/सुगः & कृत्य/सेषं च ते k-अर्यं % /सक्तस् त्वम् असि m-अचिरम् ॥ HV_67.59 ॥ त्वयि k-अर्यन्तरगते $ नर्-a इव दिवौकसः & विडम्बयन्तः क्र्-इडन्ति % l-इल्-अं त्वद्बलम् -a/स्रित्-अः ॥ HV_67.60 ॥ अभ्य्-a/से वर्तते k-अलो $ bh-अरतस्य्-अहवोदधेः & hastapr-apt-ani yuddh-ani % r-aj?n-अं त्रिदिवग्-अमिन्-अम् ॥ HV_67.61 ॥ पन्थ्-अनः /सोधित्-a व्योम्नि $ विम्-अन्-अरोहिणोर्ध्वग्-अः & अवक्-a/s-a विभज्यन्ते % /सक्रलोके मः-इक्षित्-अम् ॥ HV_67.62 ॥ उग्रसेनसुते /s-अन्ते $ पदस्थे त्वयि के/सव & अभितस् तन् महद्युद्धं % भविष्यति मः-इक्षित्-अम् ॥ HV_67.63 ॥ त्व्-अं c-अप्रतिमकर्म्-अणं $ सं/स्रयिष्यन्ति p-अर्थिव्-अः & भेदक्-अले नरेन्द्र्-अण्-अं % पक्षग्र्-अहो भविष्यसि ॥ HV_67.64 ॥ त्वयि r-अज्-असनस्थे हि $ r-अज/स्र्-इं वहति प्रभो & /स्रियं त्यक्ष्यन्ति r-अज्-अनस् % त्वत्प्रभ्-अव्-अन् न सं/सयः ॥ HV_67.65 ॥ एष मे कृष्ण संदे/सः $ /स्रुतिभिः ख्य्-अतिम् एष्यसि & देवत्-अन्-अं दिविस्थ्-अन्-अं % जगत/s च जगत्पते ॥ HV_67.66 ॥ दृष्टं मे भवतः कर्म $ दृष्ट/s c-असि मय्-a प्रभो & कंसे bh-उयः समेष्य्-ami % /s-asite s-adhay-amy aham // HV_67.67 // [k: After 67, D6,S(except T3.4) ins.: :k] bahun-api kim uktena $ p-ahi vipr-an yath-asukham | *HV_67.67*774:1 | j-an-ami tv-a.m mah-ab-aho $ dev-an-am api daivatam | *HV_67.67*774:2 | [k: D6,T1.2,G,M4 cont.; K,?N2.3,V,B,Dn,Ds,D1--5,T3.4 ins. after 67: :k] {vai/संप्-अयन उव्-अच} एवम् उक्त्व्-a तु स तद्-a $ n-अरदः खं जग्-अम ह । *HV_67.68*775 | n-अरदस्य वचः /स्रुत्व्-a $ देवसंग्-इतयोगिनः & [k: After 68ab K1.2.4,?N1,D5,M4 इन्स्.: :k] तथेति स सम्-अभ्-अष्य $ punar gop-an sam-asadat | *HV_67.68ab*776 | gop-an कृष्णः सम्-अस्-अद्य % व्रजम् एव विवेष ha ॥ HV_67.68 // [h: HV (CE) ch. 68, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} अथ्-अस्तं गच्छति तद्-a $ मन्दर/स्मौ दिव्-अकरे & संध्य्-अरक्ततले व्योम्नि % /स/s-अण्के p-अण्डुमण्डले ॥ HV_68.1 ॥ n-इडस्थेषु विहंगेषु $ सत्सु प्र्-अदुष्कृत्-अग्निषु & -इषत् तमः संवृत्-असु % दिक्षु सर्व्-असु सर्वतः ॥ HV_68.2 ॥ घोष्-अव्-असेषु सुप्तेषु $ v-a/सन्त्-इषु /सिव्-असु च & नक्तंचरेषु हृष्टेषु % पि/सित्-अम् इषक्-अण्क्षिषु ॥ HV_68.3 ॥ /सक्रगोप्-अप्-अह्वय्-अमोदे $ प्रदोषे ऽभ्य्-a/सतस् करे & संध्य्-amay-im iva guh-अं % संप्रविष्टे दिव्-अकरे ॥ HV_68.4 ॥ अधि/स्रयणवेल्-अय्-अं $ pr-apt-ay-अं गृहमेधिन्-अम् & वन्यैर् वैख्-अनसैर् मन्त्रैर् % h-उयम्-अने हुत्-a/सने ॥ HV_68.5 ॥ उप्-अवृत्त्-असु वै गोषु $ दुह्यम्-अन्-असु च व्रजे & असकृद् व्य्-अहरन्त्-इषु % बद्धवत्स्-असु धेनुषु ॥ HV_68.6 ॥ प्रक्-इर्णद्-अमन्-इकेषु $ g-अस् तथैव्-अह्वयत्सु च & सनिन्-अदेषु गोपेषु % k-अल्यम्-अने च गोधने ॥ HV_68.7 ॥ कर्-इषेषु प्रक्लृप्तेषु $ d-इप्यम्-अनेषु सर्व/सः & k-अष्ठभ्-अर्-अनतस्कन्धैर् % गोपैर् अभ्य्-अगतैस् तथ्-a ॥ HV_68.8 ॥ किंचिद् अभ्युत्थिते सोमे $ मन्दर/स्मौ विर्-अजति & -इषद् विग्-अहम्-अन्-अय्-अं % रजन्य्-अं दिवसे गते ॥ HV_68.9 ॥ प्र्-अप्ते दिनव्युपरमे $ प्रवृत्ते क्षणद्-अमुखे & bh-अस्करे तेजसि गते % सौम्ये तेजस्य् उपस्थिते ॥ HV_68.10 ॥ अग्निहोत्र्-अकुले k-अले $ सौम्येन्दौ प्रत्युपस्थिते & अग्न्-इषोम्-अत्मके संधौ % vartam-ane jaganmaye // HV_68.11 // pa/scimen-agnin-a d-ipte $ p-उर्वेणोत्तरवर्चस्-a & दग्ध्-अद्रिसदृ/से व्योम्नि % किंचित् t-अर्-अगण्-अकुले ॥ HV_68.12 ॥ वयोभिर् v-अस/सुभत्-अम् $ बन्धुभि/s च सम्-अगमम् & /संसद्भिः स्यन्दनेन्-a/सु % प्र्-अप्तो d-अनपतिर् व्रजम् ॥ HV_68.13 ॥ प्रवि/सन्न् एव पप्रच्छ $ s-अंनिध्यं के/सवस्य सः & रौहिणेयस्य c-अक्र्-उरो % नन्दगोपस्य c-असकृत् ॥ HV_68.14 ॥ [k: After 14 D4 ins. (BhP 10,38.25--27): :k] pad-ani tasy-akhilalokap-ala+ | *HV_68.14*777:1 |* kir-इटजुष्ट्-अमलप्-अदरेणोः । *HV_68.14*777:2 |* ददर्/स गोष्ठे क्षितिकौतुक्-अनि । *HV_68.14*777:3 |* विलक्षित्-अन्य् अब्जयव्-a;nku/s-अद्यैः ॥ *HV_68.14*777:4 |* तद्दर्/सन्-अह्ल्-अदविवृद्धसंभ्रमः । *HV_68.14*777:5 |* प्रेम्णोर्ध्वरोम्-a/स्रुकल्-अकुलेक्षणः । *HV_68.14*777:6 |* रथ्-अद् अवस्कन्द्य स तेष्व् अचेष्टत । *HV_68.14*777:7 |* प्रभोर् अम्-उन्य् a;nghriraj-अंस्य् अहो इति ॥ *HV_68.14*777:8 |* देहभृत्-अम् इय्-अन् अर्थो $ हित्व्-a दम्भं भियं /सुचम् । *HV_68.14*777:9 | संदे/s-ad yo harer li;nga+ $ +dar/sana/srava.n-adibhi.h | *HV_68.14*777:10 | [k: On the other hand, D6,T1.2,G,M ins. after 14: :k] tato nivedito gopair $ इदं तद् इति y-अदवः । *HV_68.14*778 | स नन्दगोपस्य गृहं $ v-अस्-अय वसुदोपमः & अवरुह्य ततो y-अन्-अत् % प्रविवे/स मः-अबलः ॥ HV_68.15 ॥ [k: After 15, ?N2.3,V,B,Dn,Ds1(marg.).s2,D3--5,T1.2,G,M4 ins.: :k] हर्षप्-उर्णेन वक्त्रेण $ s-a/स्रुनेत्रेण चैव हि । *HV_68.15*779 | प्रवि/सन्न् एव च द्व्-अरि $ ददर्/s-अदोहने गव्-अम् & वत्समध्ये स्थितं कृष्णं % सवत्सम् इव गोवृषम् ॥ HV_68.16 ॥ स तं हर्षपर्-itena $ vacas-a gadgadena vai & [k: After 17ab D6,T1.2,G,M,G(ed.) ins.: :k] netr-abhy-अं y-अदवो विष्णुम् $ -अकुलं समुदैक्षत ॥ *HV_68.17ab*780:1 | अचिन्तयत् तद्-अक्र्-उरो $ लोके मत्सदृ/सो न हि । *HV_68.17ab*780:2 | य एनं लोकन्-अथं तं $ सकलं दृष्टव्-अन् अहम् ॥ *HV_68.17ab*780:3 | n-अर्-अयणम् अण्-इय्-अंसं $ sth-ul-at sth-उलतरं हरिम् ॥ *HV_68.17ab*780:4 | को ऽयं मत्सदृ/सो लोके $ दृष्टव्-अन् यो ऽहम् -i/स्वरम् । *HV_68.17ab*780:5 | एहि के/सव t-अतेति % प्रव्य्-अहरत धर्मवित् ॥ HV_68.17 ॥ उत्त्-अन/s-अयिनं दृष्ट्व्-a $ पुनर् दृष्ट्व्-a /स्रिय्-a वृतम् & अव्यक्तयुवनं कृष्णम् % अक्र्-उरः प्र/स/संसे ह ॥ HV_68.18 ॥ अयं स पुण्डर्-इक्-अक्षः $ सिंह/s-अर्द्-उलविक्रमः & संप्-उर्णजलमेघ्-अभः % पर्वतप्रवर्-अकृतिः ॥ HV_68.19 ॥ मृधेष्व् अधर्षण्-इयेन $ स/स्र्-इवत्सेन वक्षस्-a & द्विषन्निधनदक्ष्-अभ्य्-अं % भुज्-अभ्य्-अं s-अधु bh-उषितः ॥ HV_68.20 ॥ m-urtim-an sarahasy-atm-a $ jagato 'gryasya bh-ajanam & गोपवेषधरो विष्णुर् % उदग्र्-अग्रतन्-उरुहः ॥ HV_68.21 ॥ किर्-इटल्-a?न्च्छनेन्-अपि $ /सिरस्-a च्छत्रवर्चस्-a & कुण्डलोत्तमयोग्य्-अभ्य्-अं % /स्रवण्-अभ्य्-अं विभ्-उषितः ॥ HV_68.22 ॥ h-अर्-अर्हेण च p-इनेन $ सुविस्त्-इर्णेन वक्षस्-a & द्व्-अभ्य्-अं भुज्-अभ्य्-अं d-इर्घ्-अभ्य्-अं % वृत्त्-अभ्य्-अम् उप/सोभितः ॥ HV_68.23 ॥ स्त्र्-इसहस्रोपचर्येण $ वपुष्-a मन्मथ्-अग्निन्-a & p-इते वस्-अनो वसने % सो ऽयं विष्णुः सन्-अतनः ॥ HV_68.24 ॥ धरण्य्-a/स्रयभ्-उत्-अभ्य्-अं $ चरण्-अभ्य्-अम् अरिंदमः & trailoky-akr-antibh-ut-abhy-अं % भुवि पद्भ्य्-अम् अवस्थितः ॥ HV_68.25 ॥ रुचिर्-अग्रकर/s c-अस्य $ चक्रोचित इवेक्ष्यते & द्वित्-इय उद्यत/s चैव % गद्-असंयोगम् इच्छति ॥ HV_68.26 ॥ अवत्-इर्णो भव्-अयेह $ प्रथमं पदम् -अत्मनः & /सोभते ऽद्य भुवि /स्रेष्ठस् % त्रिद/s-अन्-अं धुरंधरः ॥ HV_68.27 ॥ अयं भविष्ये दृष्टो वै $ भविष्यकु/सलैर् बुधैः & गोप्-अलो y-अदवं वं/सं % क्ष्-इणं विस्त्-अरयिष्यति ॥ HV_68.28 ॥ तेजस्-a c-अस्य यदवः $ /सत/सो ऽथ सहस्र/सः & वं/सम् -अप्-उरयिष्यन्ति % ओघ्-a इव मः-अर्णवम् ॥ HV_68.29 ॥ अस्येदं /s-असने सर्वं $ जगत् स्थ्-अस्यति /s-a/स्वतम् & निहत्-अमित्रस्-अमन्तं % स्फ्-इतं कृतयुगे यथ्-a ॥ HV_68.30 ॥ अयम् -अस्थ्-अय वसुध्-अं $ स्थ्-अपयित्व्-a जगद्व/से & r-अज्?n-अं भविष्यत्य् उपरि % न च r-अज्-a भविष्यति ॥ HV_68.31 ॥ n-उनं त्रिभिः क्रमैर् जित्व्-a $ यथ्-अनेन कृतः प्रभुः & पुर्-a पुरंदरो r-अज्-a % देवत्-अन्-अं त्रिविष्टपे ॥ HV_68.32 ॥ तथैव वसुध्-अं जित्व्-a $ जितप्-उर्व्-अं त्रिभिः क्रमैः & स्थ्-अपयिष्यति r-अज्-अनम् % उग्रसेनं न सं/सयः ॥ HV_68.33 ॥ प्रमृष्टवैरग्-अधो ऽयं $ प्र/स्नै/s च बहुभिः /स्रुतः & ब्र्-अह्मणैर् ब्रह्मव्-अदै/s च % पुर्-अणो ऽयं हि g-इयते ॥ HV_68.34 ॥ स्पृहण्-इयो हि लोकस्य $ भविष्यति च के/सवः & तथ्-a ह्य् अस्योत्थित्-a बुद्धिर् % m-अनुष्यम् उपसेवितुम् ॥ HV_68.35 ॥ अहं त्व् अस्य्-अद्य वसतिं $ p-उजयिष्ये यथ्-अविधि & विष्णुत्वं मनस्-a चैव % p-उजयिष्य्-ami mantravat ॥ HV_68.36 // [k: For 36cd /S1 subst.: :k] विष्णुं त्व्-अं p-उजयिष्य्-अमि $ मनस्-a चैव मन्त्रव्-अन् । *HV_68.36*781 | यच् च j-अतिपरिज्?n-अनं $ प्र्-अदुर्भ्-अव/s च वै नृषु & अम्-अनुषं वेद्मि चैनं % ये c-अन्ये दिव्यचक्षुषः ॥ HV_68.37 ॥ [k: After 37 D6,T1.2,G1--3.5,M,G(ed.) ins.: :k] स्तोष्ये देवं जगन्न्-अथं $ v-अर्-अहं v-अमनं हरिम् । *HV_68.37*782:1 | नम्-अमि पुण्डर्-इक्-अक्षं $ नरन्-अर्-अयण्-अकृतिम् । *HV_68.37*782:2 | नम्-अमि v-अमनं विष्णुं $ त्रैलोक्य्-अक्र्-अन्तपौरुषम् । *HV_68.37*782:3 | सो ऽहं कृष्णेन वै r-अत्रौ $ संमन्त्र्य विदित्-अत्मन्-a & सः-अनेन गमिष्य्-अमि % सव्रजो यदि मंस्यते ॥ HV_68.38 ॥ एवं बहुविधं कृष्णं $ दृष्ट्व्-a हेत्वर्थक्-अरणैः & विवे/स नन्दगोपस्य % कृष्णेन सह संसदम् ॥ HV_68.39 ॥ [h: HV (CE) ch. 69, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} स नन्दगोपस्य गृहं $ प्रविष्टः सहके/सवः & गोपवृद्ध्-अन् सम्-अन्-इय % प्रोव्-अच्-अमितदक्षिणः ॥ HV_69.1 ॥ कृष्णं चैव्-अब्रव्-इत् प्र्-इतो $ रौहिणेयेन संगतम् & /स्वः पुर्-इं मथुर्-अं t-अत % गमिष्य्-अमः /सिव्-अय वै ॥ HV_69.2 ॥ y-अस्यन्ति च व्रज्-अः सर्वे $ सगोकुलपरिग्रः-अः & कंस्-अज्?नय्-a समुचितं % करम् -अद्-अय v-अर्षिकम् ॥ HV_69.3 ॥ [k: After 3, ?N2.3,V2,B1.2,Ds,D4,T3.4 ins.: :k] वयं चैव प्रगन्त्-अरो $ रथम् -अस्थ्-अय संगत्-अः । *HV_69.3*783 | समृद्धस् तस्य कंसस्य $ भविष्यति धनुर्महः & तं द्रक्ष्यथ समृद्धं च % स्वजनं च समेष्यथ ॥ HV_69.4 ॥ पितरं वसुदेवं च $ सततं दुःखभ्-अजनम् & d-इनं पुत्रवध/स्र्-अन्तं % युव्-अम् अथ समेष्यथः ॥ HV_69.5 ॥ सततं p-इड्यम्-अनं च $ कंसेन्-a/सुभबुद्धिन्-a & द/s-अन्ते /सोषितं वृद्धं % दुःखैः /सिथिलत्-अं गतम् ॥ HV_69.6 ॥ कंसस्य च भय्-अत् त्रस्तं $ भवद्भ्य्-अं च विन्-अकृतम् & दह्यम्-अनं दिव्-a r-अत्रौ % सोत्कण्ठेन्-अन्तर्-अत्मन्-a ॥ HV_69.7 ॥ t-अं च द्रक्ष्य्-अमि गोविन्द $ पुत्रैर् अमृदितस्तन्-इम् & देवक्-इं देवसंक्-a/s-अं % सिदन्त्-इं विहतप्रभ्-अम् ॥ HV_69.8 ॥ पुत्र/सोकेन /सुष्यन्त्-इं $ त्वद्दर्/सनपर्-अयण्-अम् & वियोग/सोकसंतप्त्-अं % विवत्स्-अम् इव सौरभ्-इम् ॥ HV_69.9 ॥ उपप्लुतेक्षण्-अं नित्यं $ नित्यं मलिनव्-अससम् & स्वर्भ्-अनुवदनग्रस्त्-अं % /स/s-अण्कस्य प्रभ्-अम् इव ॥ HV_69.10 ॥ त्वद्दर्/सनपर्-अं नित्यं $ तव्-अगमनक्-अण्क्षिण्-इम् & त्वत्प्रवृत्तेन /सोकेन % s-इदन्त्-इं वै तपस्विन्-इम् ॥ HV_69.11 ॥ त्वत्प्रल्-अपेष्व् अकु/सल्-अं $ त्वय्-a b-अल्ये वियोजित्-अम् & अर्-उपज्?n-अं तव विभो % वक्त्रस्य्-अस्येन्दुवर्चसः ॥ HV_69.12 ॥ यदि त्व्-अं जनयित्व्-a s-a $ क्लि/स्यते कृष्ण देवक्-i & अपत्य्-अर्थो नु कस् तस्य्-a % वरं ह्य् एव्-अनपत्यत्-a ॥ HV_69.13 ॥ एकः /सोको हि n-अर्-इण्-अम् $ अपुत्र्-अण्-अं विध्-इयते & सपुत्र्-a त्व् अफले पुत्रे % धिक् प्रज्-अतेन तप्यते ॥ HV_69.14 ॥ त्वं तु /सक्रसमः putro $ yasy-as त्वत्सदृ/सो गुणैः & परेष्-अम् अप्य् अभयदो % न s-a /सोचितुम् अर्हति ॥ HV_69.15 ॥ वृद्धौ तव्-अम्ब्-अपितरौ $ परभृत्यत्वम् -अगतौ & त्वत्कृते भर्त्स्यम्-अनौ तौ % कंसेन्-अद्-इर्घदर्/सिन्-a ॥ HV_69.16 ॥ यदि ते देवक्-i m-अन्य्-a $ पृथिव्-इव्-अत्मध्-अरिण्-i & t-अं /sokasalile magn-am % utt-arayitum arhasi // HV_69.17 // तं च वृद्धं प्रियसुतं $ वसुदेवं मः-अबलम् & पुत्रयोगेन संयोज्य % कृष्ण धर्मम् अव्-अप्स्यसि ॥ HV_69.18 ॥ यथ्-a n-अगः सुदुर्वृत्तो $ दमिनो यमुन्-अह्रदे & विपुल/s च धृतः /सैलो % यथ्-a वै bh-उधरस् त्वय्-a ॥ HV_69.19 ॥ दर्पोद्वृत्त/s च बलव्-अन् $ अरिष्टो विनिप्-अतितः & परप्र्-अणहरः के/s-i % दुष्ट्-अत्म्-a च हतस् त्वय्-a ॥ HV_69.20 ॥ एतेनैव प्रयत्नेन $ वृद्ध्-अव् उद्धृत्य दुःखितौ & यथ्-a धर्मम् अव्-अप्नोषि % तत् कृष्ण परिचिन्त्यत्-अम् ॥ HV_69.21 ॥ निर्भर्त्स्यम्-अनो यैर् दृष्टः $ पित्-a ते कृष्ण संसदि & ते सर्वे चक्रुर् a/स्र्-उणि % नेत्रैर् दुःख्-अन्वित्-a भृ/sam ॥ HV_69.22 // [k: After 22 D6,T1.2,G1--3.5,M,G(ed.) ins.: :k] andhena किंचिद् उक्त्वैव $ कंसो निर्भर्त्सितः किल । *HV_69.22*784 | गर्भ्-अवकर्तन्-अद्-इनि $ दुःख्-अनि सुबः-उनि s-a & m-अत्-a ते देवक्-i कृष्ण % कंसस्य सहते ऽव/s-a ॥ HV_69.23 // m-अत्-अपितृभ्य्-अं सर्वेण $ j-अतेन निभृतेन वै & ऋणं वै प्रतिकर्तव्यं % यथ्-अयोगम् उद्-अहृतम् ॥ HV_69.24 ॥ एवं ते कुर्वतः कृष्ण $ m-अत्-अपित्रोर् अनुग्रहम् & परित्यजेत्-अं तौ /सोकं % स्य्-अच् च धर्मस् तव्-अतुलः ॥ HV_69.25 ॥ [k: After 25, T3 इन्स्.: :k] धर्मस् ते विपुलो ऽनन्तो $ भविष्यति न सं/सयः । *HV_69.25*785 | कृष्णस् तु विदित्-अर्थो वै $ तम् -अः-अमितदक्षिणम् & b-अढम् इत्य् एव तेजस्व्-i % न च चुक्रोध के/सवः ॥ HV_69.26 ॥ ते च गोप्-अः सम्-अगम्य $ नन्दगोपपुरोगम्-अः & अक्र्-उरवचनं /स्रुत्व्-a % संचेलुः कंस/s-असन्-अत् ॥ HV_69.27 ॥ गमन्-अय च ते सज्ज्-a $ बभ्-उवुर् व्रजव्-असिनः & सज्जं चोप्-अयनं कृत्व्-a % गोपवृद्ध्-अः प्रतस्थिरे ॥ HV_69.28 ॥ करं c-अनडुहः सर्पिर् $ महिष्-अं/s copan-ayik-an & yath-as-अरं यथ्-अय्-उथम् % उपन्-इय पयो घृतम् ॥ HV_69.29 ॥ तं सज्जयित्व्-a कंसस्य $ करं चोप्-अयन्-अनि च & ते सर्वे गोपपतयो % गमन्-अयोपतस्थिरे ॥ HV_69.30 ॥ अक्र्-उरस्य कथ्-अभिस् तु $ सह कृष्णेन j-अग्रतः & रौहिणेयतृत्-iyasya % s-a ni/s-a vyatyavartata // HV_69.31 // [h: HV (CE) ch. 70, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} ततः प्रभ्-अते विमले $ पक्षिव्य्-अः-अरसंकुले & नै/s-अकरे र/स्मिज्-अले % क्षणद्-अक्षयसंहृते ॥ HV_70.1 ॥ नभस्य् अरुणसंत्-इर्णे $ पर्यस्ते ज्योतिमण्डले & प्रत्य्-उषपवन्-अस्-अरैः % क्लेदिते धरण्-इतले ॥ HV_70.2 ॥ क्ष्-इण्-अक्-अर्-असु t-अर्-असु $ सुप्तनिष्प्रतिभ्-असु च & नै/सम् अन्तर्दधे r-उपम् % उदगच्छद् दिव्-अकरः \ /s-इत्-अं/सुः /s-अन्तकिरणो # निष्प्रभः samapadyata ॥ HV_70.3 // [k: After 3, N T1.3.4 G2 M4 ins.: :k] eko n-a/sayate r-upam $ eko vardhayate वपुः । *HV_70.3*786 | गोभिः समवक्-इर्ण्-असु $ व्रजनिर्य्-अणभ्-उमिषु & मन्थ्-अवर्तनप्-उर्णेषु % गर्गरेषु नदत्सु च ॥ HV_70.4 ॥ d-अमभिर् यम्यम्-अनेषु $ वत्सेषु तरुणेषु च & गोपैर् -अप्-उर्यम्-अणेषु % घोषरथ्य्-असु सर्व/सः ॥ HV_70.5 ॥ तत्रैव गुरुकं bh-अण्डं $ सकट्-अरोपितं बहु & त्वरित्-अः पृष्ठतः कृत्व्-a % जग्मुः स्यन्दनव्-अहन्-अः ॥ HV_70.6 ॥ कृष्णो ऽथ रौहिणेय/s च $ स चैव्-अमितदक्षिणः & त्रयो रथगत्-a जग्मुस् % त्रिलोकपतयो यथ्-a ॥ HV_70.7 ॥ अथ्-अह कृष्णम् अक्र्-उरो $ यमुन्-अत्-इरम् -a/स्रितः & स्यन्दनं t-अत रक्षस्व % यत्नं च कुरु v-अजिषु ॥ HV_70.8 ॥ हयेभ्यो यवसं दत्त्व्-a $ हयभ्-अण्डे रथे तथ्-a & प्रग्-अढं यत्नम् -अस्थ्-अय % क्षणं t-अत प्रत्-इक्षत्-अम् ॥ HV_70.9 ॥ यमुन्-अय्-a ह्रदे ह्य् अस्मिन् $ तोष्य्-अमि भुजगे/स्वरम् & दिव्यैर् bh-अगवतैर् मन्त्रैः % सर्वलोकप्रभुं यतः ॥ HV_70.10 ॥ [k: After 10, V2.3,B,D(except D1),T1.3.4,M4 ins.: :k] गुह्यं bh-अगवतं देवं $ सर्वलोकस्य bh-अवनम् । *HV_70.10*787 | /स्र्-इमत्स्वस्तिकम्-उर्ध्-अनं $ प्रणमिष्य्-अमि भोगिनम् & सहस्र/सिरसं देवम् % अनन्तं n-इलव्-अससम् ॥ HV_70.11 ॥ धर्मदेवस्य तस्य्-अस्य्-अद् $ यद् विषं प्रभविष्यति & सर्वं तद् अमृतप्रख्यम् % a/सिष्य्-अम्य् अमरो ॥ HV_70.12 ॥ स्वस्तिक्-अयतनं दृष्ट्व्-a $ द्विजिह्वं /स्र्-इविभ्-उषितम् & सम्-अजस् तत्र सर्प्-अण्-अं % /s-अन्त्यर्थं वै भविष्यति ॥ HV_70.13 ॥ -अस्त्-अं m-अं समुद्-इक्षन्तौ $ भवन्तौ संगत्-अव् उभौ & निवृत्तो भुजगेन्द्रस्य % y-अवद् अस्मि ह्रदोत्तम्-अत् ॥ HV_70.14 ॥ तम् -अह कृष्णः संहृष्टो $ गच्छ धर्मिष्ठ m-अचिरम् & -अव्-अं khalu na /saktau svas % tvay-a h-in-av ih-asitum // HV_70.15 // [k: After 15, D6,T2,G,M1.2.4 ins.: :k] evam uktas tu k.r.s.nena $ pra.namya manas-a harim | *HV_70.15*788 | sa hrade yamun-ay-as tu $ mamajj-अमितदक्षिणः & रस्-अतले स ददृ/से % सर्पलोकम् इमं yath-a ॥ HV_70.16 // [k: For 16cd, D5 subst.: :k] ras-atale hrad-anta/s ca $ dar/san-अगमनं यथ्-a । *HV_70.16*789 | तस्य मध्ये सहस्र्-अस्यम् $ हेमत्-अलोच्छ्रितध्वजम् & l-अण्गल्-asaktahast-agram % musal-ap-a/sritodaram // HV_70.17 // asit-अम्बरसंव्-इतम् $ p-अण्डुरं p-अण्डुर्-अननम् & कुण्डलैकधरं मत्तम् % सुप्तम् अम्बुरुहेक्षणम् ॥ HV_70,18 ॥ भोगोदर्-असने /सुभ्रे $ स्वेन देहेन कल्पिते & स्व्-अस्-इनं स्वस्तिक्-अभ्य्-अं च % वर्-अभ्य्-अं च मः-इधरम् ॥ HV_70.19 ॥ किंचित् सव्य्-अपवृत्तेन $ मौलिन्-a हेमच्-उलिन्-a & j-अतर्-उपमयैः padmair % m-alay-a च्छन्नवक्षसम् ॥ HV_70.20 ॥ रक्तचन्दनदिग्ध्-अण्गम् $ d-इर्घब्-अहुम् अरिंदमम् & पद्मन्-अभं सित्-अभ्र्-अभम् % bh-अभिर् ज्वलिततेजसम् ॥ HV_70.21 ॥ ददर्/स भोगिन्-अं n-अथम् $ स्थितम् एक्-अर्णवे/स्वरम् & p-उज्यम्-अनं द्विजिह्वेन्द्रैर् % v-असुकिप्रमुखैः प्रभुम् ॥ HV_70.22 ॥ कम्बल्-a/स्वतरौ n-अगौ $ तौ c-अमरधर्-अव् उभौ & अव्-इजयेत्-अं तं देवम् % धर्म्-असनगतं प्रभुम् ॥ HV_70.23 ॥ तस्य्-अभ्य्-असगतो bh-अति $ v-असुकिः पन्नगे/स्वरः & वृतो ऽन्यैः सचिवैः सर्पैः % कर्कोटकपुरःसरैः ॥ HV_70.24 ॥ तं घटैः k-a?न्चनैर् दिव्यैः $ पण्कजच्छन्नम्-उर्धजम् & r-अज्-अनं स्न्-अपय्-अम्-असुः % स्न्-अतम् एक्-अर्णव्-अम्बुभिः ॥ HV_70.25 ॥ तस्योत्सण्गे ghana/sy-amam $ /sr-ivats-acch-aditodaram & [k: After 26a, T4 ins.: :k] ko.tikandarpasundaram | *HV_70.26a*790:1 |* dak.si.n-avartasusnigdha-- | *HV_70.26a*790:2 |* [k: After 26ab, D6,T1.2,G,M4,G(ed.) ins.: :k] sahasra/subhan-am-anam $ अर्कचन्द्रेक्षणद्युतिम् । *HV_70.26ab*791 | p-इत्-अम्बरधरं विष्णुं % s-उपविष्टं ददर्/स ह ॥ HV_70.26 ॥ -अस्-इनं चैव सोमेन $ तुल्यसंहननं प्रभुम् & संकर्षणम् इव्-अस्-इनं % तं दिव्यं विष्टरं विन्-a ॥ HV_70.27 ॥ स कृष्णं तत्र सहस्-a $ व्य्-अहर्तुम् उपचक्रमे & तस्य संस्तम्भय्-अम्-अस % v-अक्यं कृष्णः svatejas-a ॥ HV_70.28 // [k: After 28, D6,S(except T3.4),G(ed.) ins.: :k] sa ca bh-agavatair mantrair $ arcayitv-a gad-adharam | *HV_70.28*792:1 | stutv-a ca devam -i/s-अनं $ वरदं भक्तवत्सलम् । *HV_70.28*792:2 | -अत्म्-अनं कृतकृत्य्-अन्-अम् $ अग्रेसरम् अमंस्त सः । *HV_70.28*792:3 | सो ऽनुभ्-उय भुजंग्-अन्-अं $ तं bh-अगवतम् अव्ययम् & उदतिष्ठत् पुनस् तोय्-अद् % विस्मितो ऽमितदक्षिणः ॥ HV_70.29 ॥ स तौ रथस्थ्-अव् -असिनौ $ तत्रैव बलके/सवौ & उद्-इक्षम्-अण्-अव् अन्योन्यं % ददर्/s-अद्भुतर्-उपिणौ ॥ HV_70.30 ॥ अथ्-अमज्जत् पुनस् तत्र $ तद्-अक्र्-उरः कुत्-उहल्-अत् & इज्यते यत्र देवः स % n-इलव्-अस्-अः सन्-अतनः ॥ HV_70.31 ॥ तथैव्-अस्-इनम् उत्सण्गे $ सहस्र्-अस्यधरस्य वै & ददर्/स कृष्णम् अक्र्-उरः % p-उज्यम्-अनं यथ्-अविधि ॥ HV_70.32 ॥ bh-उय/s च सहसोत्थ्-अय $ तं मन्त्रं मनस्-a वहन् & रथं तेनैव m-अर्गेण % जग्-अम्-अमितदक्षिणः ॥ HV_70.33 ॥ तम् -अह के/सवो हृष्टः $ स्थितम् अक्र्-उरम् -अगतम् & k-इदृ/सं n-अगलोकस्य % वृत्तं bh-अगवते ह्रदे ॥ HV_70.34 ॥ चिरं तु भवत्-a k-अलं $ व्य्-अक्षेपेण विलम्बितम् & मन्ये दृष्टं त्वय्-a/स्चर्यं % हृदयं ते यथ्-अचलम् ॥ HV_70.35 ॥ प्रत्युव्-अच स तं कृष्णम् $ -a/स्चर्यं भवत्-a विन्-a & किं भविष्यति लोकेषु % चरेषु स्थ्-अवरेषु च ॥ HV_70.36 ॥ तत्र्-a/स्चर्यं मय्-a दृष्टं $ यत् कृष्ण भुवि दुर्लभम् & तद् इः-अपि यथ्-a तत्र % प/स्य्-अमि च रम्-अनि च ॥ HV_70.37 ॥ संगत/s c-अस्मि लोक्-अन्-अम् $ -a/स्चर्येणेह r-उपिण्-a & अतः परतरं कृष्ण % n-a/स्चर्यं द्रष्टुम् उत्सहे ॥ HV_70.38 ॥ [k: After 38, T1,G2.3,M इन्स्.: :k] को v-अयं त्रिषु लोकेषु $ विस्मयं bhavat-a vin-a । *HV_70.38*793 | [k: T1,G2.3,M cont.; D6,T2,G1.4.5,G(ed.) ins. after 38: :k] नमः सर्व्-अत्मने तुभ्यं $ विस्मय्-अय जगत्पते । *HV_70.38*794:1 | नमो ऽस्तु देवदेवे/स $ तुभ्यं सर्व्-अत्मने नमः । *HV_70.38*794:2 | नमो ऽस्तु विष्णवे तुभ्यम् $ अमेय्-अय जगत्पते ॥ *HV_70.38*794:3 | किं v-अनेन जगन्न्-अथ $ कृतकृत्यो ऽस्मि s-अंप्रतम् । *HV_70.38*794:4 | कृत्य/सेषं सद्-a विष्णो $ किम् उत्सृजसि s-अंप्रतम् । *HV_70.38*794:5 | तद् -अगच्छ गमिष्य्-अमः $ कंसर्-अजपुर्-इं प्रभो & y-अवन्न् -अस्तं व्रजत्य् एष % दिवस्-अन्ते दिव्-अकरः ॥ HV_70.39 ॥ [h: HV (CE) ch. 71, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} ते तु युक्त्व्-a रथवरं $ सर्व एव्-अमितौजसः & [k: After 1ab, all Mss. (except /S1,?N1,M1--3) ins.: :k] k.r.s.nena sahit-a.h pr-apt-as $ tath-a sa.mkar.sa.nena ca | *HV_71.1ab*795 | [k: ?N2.3 V1.2 B D2--6 T2--4 cont.: :k] asas-ada pur-इं रस्य्-अं $ मथुर्-अं कंसप्-अलित्-अम् । *HV_71.1ab*796 | विवि/सुः p-उःप्रध्-अन्-अं वै % k-अले रक्तदिव्-अकरे ॥ HV_71.1 ॥ तौ तु स्वभवनं v-इरौ $ कृष्णसंकर्षण्-अव् उभौ & प्रवे/सितौ बुद्धिमत्-a % अक्र्-उरें-अर्कतेजस्-a ॥ HV_71.2 ॥ t-अव् -अह वरवर्ण्-a;ngau $ bh-इतो d-अनपतिस् तद्-a & त्यक्तव्य्-a t-अत गमने % वसुदेवगृहे स्पृः-a ॥ HV_71.3 ॥ युवयोर् हि कृते वृद्धः $ कंसेन sa nirasyate & bhartsyate ca div-a r-atrau % neha sth-atavyam ity api // HV_71.4 // [k: After 4, all Mss. (except /S1,?N1,M1--3) ins.: :k] tad yuv-abhy-अं हि कर्तव्यं $ पित्रर्थं सुखम् उत्तमम् । *HV_71.4*797:1 | यथ्-a सुखम् अव्-अप्नोति $ तद् वै k-अर्यं hit-anvitam । *HV_71.4*797:2 | [k: D2 cont. (=BhP 10,41.11.12ab.13.15--16): :k] n-अहं युव्-अभ्य्-अं रहितः $ प्रवेक्ष्ये मथुर्-अं पुर्-इम् । *HV_71.4*798:1 | त्यक्तुं n-अर्हसि m-अं n-अथ $ भक्तं ते भक्तवत्सल ॥ *HV_71.4*798:2 | -अगच्छ y-अम गेः-अन् नः $ san-ath-an kurv अधोक्षज । *HV_71.4*798:3 | पुन्-इहि p-अदरजस्-a $ गृः-अन् नो गृहमेधिन्-अम् । *HV_71.4*798:4 | यच्छौचेन्-अनुतृप्यन्ति $ पितरः s-अग्नयः सुर्-अः ॥ *HV_71.4*798:5 | -apas te ';nghryavanejanyas $ tr-in lok-an /sucayo 'punan | *HV_71.4*798:6 | /siras-adhatta y-अः /सर्वः $ स्वयं t-अः सगर्-अत्मज्-अः ॥ *HV_71.4*798:7 | देवदेव जगन्न्-अथ $ पुण्य/स्रवणक्-irtana । *HV_71.4*798:8 | yad-un-am उत्तमः/स्लोक $ n-अर्-अयण नमो ऽस्तु ते । *HV_71.4*798:9 | तम् उव्-अच ततः कृष्णो $ y-अस्य्-अवो ऽव्-अम् अतर्कितौ & प्रेक्षन्तौ मथुर्-अं v-इर % r-अजम्-अर्गं ca dh-armika ॥ HV_71.5 // [k: K,?N,V,B,D,T3.4 ins. after 5; T1,G2--5 after 5ab: :k] tasyaiva tu g.rha.m s-adho $ gacch-avo yadi manyase | *HV_71.5*799 | [k: D2 cont. (=BhP10,41.18]): :k] evam ukto bhagavat-a $ so 'kr-uro viman-a iva | *HV_71.5*800:1 | pur-इं प्रविष्टः कंस्-अय $ कर्म्-अवेद्य गृहं yayau । *HV_71.5*800:2 | [k: V2,Dn,D6 cont. after *799; T1.2,G,G(ed.) ins. after 6ab; M1--3 after 5: :k] {vai/संप्-अयन उव्-अच} अक्र्-उरो ऽपि नमस्कृत्य $ मनस्-a विष्णुम् अव्ययम् । *HV_71.5*801:1 | जग्-अम कंसप्-अर्/स्वं तु $ प्रहृष्टेन्-antar-atman-a । *HV_71.5*801:2 | [k: T1.2,G,M cont.: :k] tau ca devau jagann-athau $ balake/सवसंज्?नितौ । *HV_71.5*802 | अनु/सिष्टौ च तौ v-इरौ $ प्रस्थितौ प्रेक्षक्-av ubhau & -al-an-abhy-am इवोत्सृष्टौ % कु?न्जरौ युद्धक्-a;nk.si.nau ॥ HV_71.6 // [k: After 6, D6,S(except T3.4) ins.: :k] d-arak-a/s ca tayor m-argam $ अनुवव्रुः समन्ततः । *HV_71.6*803 | तौ तु m-अर्गगतं दृष्ट्व्-a $ रजकं ra;ngak-अरकम् & अय्-अचेत्-अं ततस् t-अनि % v-अस्-अंसि विरज्-अनि वै ॥ HV_71.7 ॥ रजकः स तु तौ प्र्-अह $ युव्-अं कस्य वनेचरौ & r-अज्?नो v-अस्-अंसि यौ m-उर्खौ % y-अचेत्-अं निर्भय्-अव् उभौ ॥ HV_71.8 ॥ अहं कंसस्य v-अस्-अंसि $ n-अन्-अदे/सोद्भव्-अनि च & k-अमर्-अग्-अणि /सत/सो % रज्-अमि विविध्-अनि च ॥ HV_71.9 ॥ युव्-अं कस्य वने j-अतौ $ मृगैः सह विवर्धितौ & j-अतर्-अग्-अव् इदं दृष्ट्व्-a % रक्तम् -अच्छ्-अदनं बहु ॥ HV_71.10 ॥ अहो v-अं j-इवितं त्यक्तं $ यौ भवन्त्-अव् इः-अगतौ & m-उर्खौ प्र्-अकृतविज्?n-अनौ % v-असो y-अचितुम् अर्हथ ॥ HV_71.11 ॥ तस्मै चुक्रोध वै कृष्णो $ rajak-ay-alpamedhase & pr-apt-अरिष्ट्-अय m-उर्ख्-अय % सृजते वण्मयं विषम् ॥ HV_71.12 ॥ तलेन्-a/सनिकल्पेन $ स तं m-उर्धन्य् अत्-अडयत् & गत्-असुः स पप्-अतोर्व्य्-अं % रजको व्यस्तमस्तकः ॥ HV_71.13 ॥ तं हतं paridevantyo $ bh-ary-as tasya vicukru/सुः & त्वरितं मुक्तके/स्य/s च % जग्मुः कंसनिवे/sanam ॥ HV_71.14 // [k: After 14, D6,S (except T3.4) ins.: :k] कृष्णो ऽपि बलभद्र/s च $ v-अस्-अंस्य् -अद्-अय सर्वतः । *HV_71.14*804:1 | परिध्-अय तु तौ p-उर्वं $ /सोभयेत्-अं मः-अमत्-i ॥ *HV_71.14*804:2 | d-अरकेभ्यस् ततो दत्त्व्-a $ सु/स्लक्ष्ण्-अनि मृद्-उनि च । *HV_71.14*804:3 | ते च सर्वे सुवसन्-a $ विरेजुः /सत/सस् तथ्-a ॥ *HV_71.14*804:4 | /सेष्-अणि तु तद्-a कृष्णो $ v-अस्-अंसि सुबः-उन्य् अपि । *HV_71.14*804:5 | -अच्छिछ्-अच्छिद्य सहस्-a $ चिच्छेद च पिपेष च ॥ *HV_71.14*804:6 | भस्मस्-अद् अकरोत् तस्य $ रजकस्य निवे/सनम् । *HV_71.14*804:7 | t-अव् अप्य् उभौ सुवसनौ $ जग्मतुर् m-अल्यक्-अरण्-at & [k: After 15ab, V2 ins.: :k] yath-अयोगं यथ्-अभोग्यं $ यथ्-अयोगं नि(दर्/स्य) च । *HV_71.15ab*805 | v-इथ्-इं m-अल्य्-अपण्-अन्-अं वै % गन्ध्-अघ्र्-अतौ द्विप्-अव् इव ॥ HV_71.15 ॥ गुणको n-ama tatr-as-in $ m-अल्यवृत्तिः प्रियंवदः & प्रभ्-उतम्-अल्य्-अपणव्-अल् % लक्ष्म्-इव्-अन् m-अल्यज्-इवनः ॥ HV_71.16 ॥ तं कृष्णः /slak.s.nay-a v-ac-a $ m-aly-artham अभिसृष्टय्-a & देः-इत्य् उव्-अच तत्क्-अलं % m-अल्-अक्-अरम् अक्-अतरम् ॥ HV_71.17 ॥ t-अभ्य्-अं प्र्-इतो ददौ m-अल्यं $ प्रभ्-उतं m-अल्यज्-इवनः & भवतोः स्वम् इदं चेति % प्रोव्-अच प्रियदर्/सनः ॥ HV_71.18 ॥ प्र्-इतस् तु मनस्-a कृष्णो $ गुणक्-अय वरं dadau & /sr-is tv-अं मत्सं/स्रय्-a सौम्य % धनौघैर् अभिवर्त्स्यते ॥ HV_71.19 ॥ स लब्ध्व्-a वरम् अव्यग्रो $ m-अल्यवृत्तिर् अधोमुखः & कृष्णस्य पतितो m-उर्ध्न्-a % प्रतिजग्र्-अह तं वरम् ॥ HV_71.20 ॥ यक्ष्-अव् इम्-अव् इति तद्-a $ स मेने m-अल्यज्-इवनः & स भृ/सं भयसंविग्नो % नोत्तरं pratyapadyata ॥ HV_71.21 // [k: After 21, D6,S (except T3.4),G(ed.) ins.: :k] ady-api tasya prabhavo $ va.m/so bhavati ratnav-an | *HV_71.21*806:1 | k-irtim-an balav-an नित्यं $ के/सवेन तद्-a कृतः ॥ *HV_71.21*806:2 | विष्णोः प्रस्-अदः सुमः-अन् $ सद्-अरक्षत् तदन्वयम् । *HV_71.21*806:3 | वसुदेवसुतौ तौ तु $ r-अजम्-अर्गगत्-अव् उभौ & कुब्ज्-अं ददृ/सतुर् bh-उयः % -अनुलेपनभ्-अजन्-अम् ॥ HV_71.22 ॥ t-अम् -अह कृष्णः कुब्जेति $ कस्येदम् अनुलेपनम् & नयस्य् अम्बुजपत्र्-अक्षि % क्षिप्रम् -अख्य्-अतुम् अर्हसि ॥ HV_71.23 ॥ s-a स्थित्-अवेक्षिण्-i bh-उत्व्-a $ प्रत्युव्-अच्-अम्बुजेक्षणम् & कृष्णं जलदगम्भ्-इरं % विद्युत्कुटिलग्-अमिन्-i ॥ HV_71.24 ॥ r-अज्?नः स्न्-अनगृहं y-अमि $ तद् गृः-अण्-anulepanam & [k: After the first occurrence of 25ab, Bom., Poona eds. ins.: :k] दृष्ट्वैव त्व्-अरविन्द्-अक्ष $ विस्मित्-अस्मि वर्-अनन । *HV_71.25ab*807 | स्थित्-अस्म्य् -अगच्छ भद्रं ते % हृदयस्य्-असि मे प्रियः ॥ HV_71.25 ॥ कुत/s c-अगम्यते सौम्य $ यन् m-अं त्वं n-अवबुध्यसे & मः-अर्-अजस्य दयित्-अं % नियुक्त्-अम् अनुलेपने ॥ HV_71.26 ॥ t-अम् उव्-अच हसन्त्-इं तु $ कृष्णः kubj-am avasthit-am & [k: For 27ab, K1.2 subst.: :k] t-am uv-aca ततः कृष्णः $ सैरन्ध्र्-इं प्रहसन्न् इव । *HV_71.27ab*808 | [k: After 27ab, G4 इन्स्.: :k] सुगन्धम् एतद् r-अज्-अर्हं $ रुचिरं रुचिर्-अनने । *HV_71.27ab*809 | -अवयोर् g-अत्रसदृ/सं % d-इयत्-अम् अनुलेपनम् ॥ HV_71.27 ॥ वयं hi de/s-atithayo $ mall-a.h pr-apt-a var-anane & द्रष्टुं धनुर्महं दिव्यं % r-अष्ट्रं चैव महर्द्धिमत् ॥ HV_71.28 ॥ प्रत्युव्-अच्-अथ s-a कृष्णं $ priyo 'si mama dar/sane & [k: After 29ab, D5 (marg.) ins.: :k] ततः s-a प्रणत्-a bh-उत्व्-a $ प्रदद्-अव् अनुलेपनम् । *HV_71.29ab*810 | r-अज्-अर्हम् इदम् अग्र्यं च % तद् गृः-अण्-anulepanam ॥ HV_71.29 // [k: T1,G,M,G(ed.) ins. after 29; T2 after the second occurrence of 29: :k] k.r.s.no 'tha balabhadra/s ca $ tad-ad-ay-anulepanam | *HV_71.29*811:1 | a;ng-ani c-apy alimpet-अं $ /सुभं च सुसुगन्धि च ॥ *HV_71.29*811:2 | m-अलय्-अथ तद्-a विष्णुर् $ बद्धय्-a बहुपुष्पय्-a । *HV_71.29*811:3 | गोविन्दो गोपतिः कृष्णो $ रर्-अज कृत/सेखरः । *HV_71.29*811:4 | संकर्षणो 'tha balav-an $ rar-aja bahum-alay-a | *HV_71.29*811:5 | t-av ubh-av anulipt-a;ng-av $ -ardrag-atrau virejatu.h & t-irthagau pa;nkadigdh-a;ngau % yamun-ay-a.m yath-a v.r.sau // HV_71.30 // [k: After 30, D6,S(except T3.4),G(ed.) ins.: :k] d-arak-a/s ca tath-a sarve $ विरेजुः कृत/सेखर्-अः । *HV_71.30*812:1 | विकृतं bh-उषयन्तो ऽपि $ प्रभ्-अव्-अच् ch-ar;ngadhanvana.h | *HV_71.30*812:2 | t-अं तु कुब्ज्-अं ततः कृष्णो $ dvya;ngulen-अग्रप्-अणिन्-a & /सनैः संतोलय्-अम्-अस % कृष्णो l-इल्-अविध्-अनवित् ॥ HV_71.31 ॥ s-a तु मग्नस्तनयुग्-a $ स्व्-अयत्-a;ng-i /सुचिस्मित्-a & जः-असोच्चैः स्तनतट्-a % ऋजुयष्टिर् लत्-a यथ्-a ॥ HV_71.32 ॥ प्रणय्-अच् c-अपि कृष्णं s-a $ बभ्-अषे मत्तक्-a/सिन्-i & क्व y-अस्यसि मय्-a रुद्धः % k-अन्त तिष्ठ गृः-अण m-अम् ॥ HV_71.33 ॥ तौ j-अतः-अस्-अव् अन्योन्यं $ सतल्-अक्षेपम् अव्ययौ & v-इक्षम्-अणौ prahasitau % kubj-ay-अः /स्रुतविस्तरौ ॥ HV_71.34 ॥ कृष्णस् तु कुब्ज्-अं k-अम्-अर्त्-अं $ सस्मितं visasarja ha & [k: After 35ab, D6,T1.2,G,M,G(ed.)ins.: :k] यथेष्टं गम्यत्-अं भद्रे $ n-अहं t-अदृग्विधो नरः । *HV_71.35ab*813 | ततस् तौ कुब्जय्-a मुक्तौ % प्रविष्टौ r-अजसंसदम् ॥ HV_71.35 ॥ t-अव् उभौ व्रजसंवृद्धौ $ गोपवेषविभ्-उषितौ & g-उढचेष्ट्-अननौ bh-उत्व्-a % प्रविष्टौ r-अजवेष्म तत् ॥ HV_71.36 ॥ धनुः/s-अल्-अं गतौ तौ तु $ b-अल्-अव् अपरि/sa;nkitau & हिमवद्वनसंभ्-उतौ % सिंह्-अव् इव बलोत्कटौ ॥ HV_71.37 ॥ दिदृक्षन्तौ महत् तत्र $ धनुर् -अय्-अगभ्-उषितम् & पप्रच्छतु/s च तौ v-इर्-अव् % -अयुध्-अग्-अरिकं तद्-a ॥ HV_71.38 ॥ भोः कंस p-अल $ /स्र्-उयत्-अम् -अययोर् वचः & कतरत् तद् धनुः सौम्य % महो ऽयं यस्य वर्तते \ -अय्-अगभ्-उतं कंसस्य # dar/sayasva yad-icchasi // HV_71.39 // sa tayor dar/say-am-asa $ tad धनुः स्तम्भसंनिभम् & अन्-अरोप्यम् असंभेद्यं % देवैर् अपि सव्-असवैः ॥ HV_71.40 ॥ तद् गृः-इत्व्-a ततः कृष्णस् $ tolay-am-asa v-iryav-an & dorbhy-अं कमलपत्र्-अक्षः % प्रहृष्टेन्-अन्तर्-अत्मन्-a ॥ HV_71.41 ॥ तोलयित्व्-a यथ्-अक्-अमं $ tad dhanur daityap-ujitam & -aropay-am-asa bal-i % n-amay-am-asa c-असकृत् ॥ HV_71.42 ॥ -अनम्यम्-अनं कृष्णेन $ प्रकर्ष्-अद् उरगोपगम् & द्विध्-अभ्-उतम् अभ्-उन् मध्ये % धनुर् -अय्-अगभ्-उषितम् ॥ HV_71.43 ॥ [k: After 43, D2 इन्स्. (=BhP 10,42.18--22): :k] धनुषो भज्यम्-अनस्य $ /सब्दः खं रोदस्-i दि/सः । *HV_71.43*814:1 | p-उरय्-अम् -अस यं /स्रुत्व्-a $ कंसस् त्र्-असम् उप्-अगमत् ॥ *HV_71.43*814:2 | तद्रक्षिणः s-अनुचर्-a $ कुपित्-a -अतत्-अयिनः । *HV_71.43*814:3 | गृः-इतुक्-अम्-a -अवव्रुर् $ गृह्यत्-अं वध्यत्-अम् इति ॥ *HV_71.43*814:4 | अथ t-अन् दुरभिप्र्-अय्-अन् $ विलोक्य बलके/सवौ । *HV_71.43*814:5 | क्रुद्धौ धन्वन -अद्-अय $ /सकले t-अं/s च जघ्नतुः ॥ *HV_71.43*814:6 | बलं च कंसप्रहितं $ hatv-a /s-al-amukh-at ततः । *HV_71.43*814:7 | निष्क्रम्य चेरतुर् दृप्तौ $ निर्-इक्ष्य पुरसंपदः ॥ *HV_71.43*814:8 | तयोस् तद् अद्भुतं v-इर्यं $ नि/सम्य पुरव्-असिनः । *HV_71.43*814:9 | तेजः प्र्-अगल्भ्यर्-उपं च $ मेनिरे विबुधोत्तमौ । *HV_71.43*814:10 | bha;nktv-a तु तद् धनुः /स्रेष्ठं $ कृष्णस् त्वरितविक्रमः & नि/स्चक्र्-अम मः-अवेगः % स च संकर्षणो युव्-a ॥ HV_71.44 ॥ अनुयुक्तौ ततस् तौ च $ भग्ने धनुषि रक्षिभिः & धनुषो bha;ngan-अदेन % v-अयुनिर्घोषक्-अरिण्-a \ चच्-अल्-अन्तःपुरं सर्वं # di/sa/s caiva pup-urire // HV_71.45 // [k: After 45, Bom., Poona eds., G(ed.) ins.: :k] nirgamya tv -ayudh-ag-ar-aj $ jagmatur गोपसंनिधौ ॥ *HV_71.45*815:1 | वेगेन्-अयुधप्-अलस् तु $ गच्छन् संभ्र्-अन्तम्-अनसः । *HV_71.45*815:2 | स त्व् -अयुध्-अग्-अरनरो $ bh-इतस् त्वरितविक्रमः & सम्-इपं नृपतेर् गत्व्-a % k-अकोच्छ्व्-असो ऽभ्यभ्-अषत ॥ HV_71.46 ॥ /स्र्-उयत्-अं मम विज्?n-अप्यम् $ -a/स्चर्यं धनुषो गृहे & निर्वृत्तम् अस्मिन् k-अले यज् % जगतः संभ्रमोपमम् ॥ HV_71.47 ॥ narau kasy-api sahitau $ /sikh-avitatam-urdhajau & n-ilapit-ambaradharau % p-ita/svet-anulepanau // HV_71.48 // [k: After 48, ?N2.3,V,B,Ds,D2.4--6,T1.3.4 ins.: :k] t-av अन्तःपुरम् अज्?n-अतौ $ प्रविष्टौ k-अमवेगिनौ । *HV_71.48*816 | देवपुत्रोपमौ v-इरौ $ b-अल्-अव् इव हुत्-a/सनौ & स्थितौ धनुर्गृहे सौम्यौ % सहस्-a kh-अद् इव्-अगतौ \ [k: After 49cd, D3 इन्स्.: :k] सौम्यौ महस्य चोद्युक्त्-अव् $ -अगतौ पुरुषर्षभौ । *HV_71.49cd*817 | मय्-a दृष्टौ परिव्यक्तं # रुचिर्-अच्छ्-अदनस्रजौ ॥ HV_71.49 ॥ t-अभ्य्-अम् एकस् तु पद्म्-अक्षः $ /स्य्-अमः p-इत्-अम्बरस्रजः & जग्र्-अह तद् धन्-उरत्नं % दुर्ग्रहं दैवतैर् अपि ॥ HV_71.50 ॥ तत् स b-अलो बृहद्र्-उपं $ bal-ad yantram iv-ayasam & -aropayitv-a vegena % n-amay-am-asa l-ilay-a // HV_71.51 // कृष्यम्-अणं तु तत् तेन $ विब्-अणं b-अहु/s-अलिन्-a & मुष्टिदे/se vik-ujitv-a % dvidh-abh-utam abhajyata // HV_71.52 // [k: After 52, K1--3,?N2.3,V,B,D,S(except M1--3) ins.: :k] ततः प्रचलित्-a bh-उमिर् $ नैव bh-अति च bh-अस्करः । *HV_71.52*818:1 | धनुषो bha;ngan-अदेन $ भ्रमत्-इव नबह्स्तलम् ॥ *HV_71.52*818:2 | तद् अद्भुतम् अहं दृष्ट्व्-a $ विस्मयं परमं गतः । *HV_71.52*818:3 | भय्-अद् भयदसत्र्-उण्-अं $ तद् इः-अख्य्-अतुम् -अगतः ॥ *HV_71.52*818:4 | न j-अन्-अमि मः-अर्-अज $ कौ t-अव् अमितविक्रमौ । *HV_71.52*818:5 | एकः कैल्-अससंक्-a/स $ एको '?न्जनगिरिप्रभः । *HV_71.52*818:6 | स तु तच् c-अपरत्नं वै $ bha;nktv-a स्तम्भम् इव द्विपः & निष्पप्-अत्-अनिलगतिः % s-अनुगो ऽमितविक्रमः \ जग्-अम तद् द्विध्-a कृत्व्-a # न j-अने को ऽप्य् असौ नृप ॥ HV_71.53 ॥ /स्रुत्वैव धनुषो bha;nga.m $ कंसो ऽप्य् उद्विग्नम्-अनसः & विसृज्य्-अयुधप्-अलं वै % प्रविवे/स गृहोत्तमम् ॥ HV_71.54 ॥ [h: HV (CE) ch. 72, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} स चिन्तयित्व्-a धनुषो $ bha;nga.m भोजविवर्धनः & [k: After 1ab, N(except /S1,?N1), S(except r M1--3) ins.: :k] babh-uva viman-a r-aj-a $ cintayan भृ/सदुःखितः ॥ *HV_72.1ab*819:1 | कथं b-अलो विगतभ्-इर् $ अवमत्य मः-अबलम् । *HV_72.1ab*819:2 | प्रेक्षम्-अणस् तु पुरुषैर् $ धनुर् bha;nktv-a विनिर्गतः ॥ *HV_72.1ab*819:3 | यस्य्-अर्थे d-अरुणं कर्म $ कृत्व्-a लोकविगर्हितम् । *HV_72.1ab*819:4 | पितृस्वस्र्-अत्मज्-अन् bh-इतः $ षडेव्-अहं उपस्थितम् ॥ *HV_72.1ab*819:5 | दैवं पुरुषक्-अरेण $ न /सक्यम् अतिवर्तितुम् । *HV_72.1ab*819:6 | n-अरदोक्तं च वचनं $ n-उनं मह्यम् उपस्थितम् ॥ *HV_72.1ab*819:7 | एवं r-अज्-a विचिन्त्य्-अथ $ निष्क्रम्य स गृहोत्तम्-अत् । *HV_72.1ab*819:8 | प्रेक्ष्-अग्-अरं जग्-अम्-a/सु % म?न्च्-अन्-अम् अवलोककः ॥ HV_72.1 ॥ स दृष्ट्व्-a सर्वनिर्युक्तं $ प्रेक्ष्-अग्-अरं नृपोत्तमः & /स्रें-इन्-अं दृढसंयुक्तैर् % म?न्चव्-अटैर् निरन्तरम् ॥ HV_72.2 ॥ सोत्तम्-अग्-अरयुक्त्-अभिर् $ वलभ्-इभिर् विभ्-उषितम् & कुट्-इभि/s च प्रवृद्ध्-अभिर् % एकस्तम्भै/s च bh-उषितम् ॥ HV_72.3 ॥ सर्वतः s-अरनिर्युक्तं $ स्व्-अयतं सुप्रतिष्ठितम् & उदक्प्रवणसं/स्लिष्टं % म?न्च्-अरोहणम् उत्तमम् ॥ HV_72.4 ॥ नृप्-असनपरिक्षिप्तं $ संच्-अरपथसंकुलम् & छन्नं तद् वेदिक्-अभि/s च % m-अनवौघभरक्षमम् ॥ HV_72.5 ॥ स दृष्ट्व्-a bh-उषितं ra;ngam $ -अज्?n-अपयत बुद्धिम्-अन् & /स्वः सचित्र्-अः sam-aly-a/s ca % sapat-ak-as tathaiva ca // HV_72.6 // suv-asit-a वपुष्मन्त $ उपन्-इतोत्तरच्छद्-अः & क्रियन्त्-अं म?न्चव्-अट्-a/s च % वलभ्-इव्-इथयस् तथ्-a ॥ HV_72.7 ॥ अक्षव्-अटे कर्-इषस्य $ कल्प्यन्त्-अं r-a/सयो ऽव्यय्-अः & पट्-अस् तरण/सोभ्-a/s च % बलय/s c-अनुर्-उपतः ॥ HV_72.8 ॥ स्थ्-अप्यन्त्-अं सुनिख्-अत्-a/s च $ मः-अकुम्भ्-a यथ्-अक्रमम् & उदभ्-अरसः-अः सर्वे % सक्-a?न्चनघटोत्तर्-अः ॥ HV_72.9 ॥ बलय/s चोपकल्प्यन्त्-अं $ कष्-अय्-a/s चैव कुम्भ/सः & प्र्-a/स्निक्-a/s च निमन्त्र्यन्त्-अं % /स्रेण्य/s च सपुरोगम्-अः ॥ HV_72.10 ॥ -aj?n-a ca dey-a mall-an-अं $ प्रेक्षक्-अण्-अं तथैव च & सम्-अजे म?न्च/सोभ्-a/s च % कल्प्यन्त्-अं s-उपकल्पित्-अः ॥ HV_72.11 ॥ एवम् -अज्?n-अप्य r-अज्-a स $ सम्-अजविधिम् उत्तमम् & सम्-अजव्-अट्-अन् निष्क्रम्य % विवे/स स्वं निवे/सनम् ॥ HV_72.12 ॥ -अह्व्-अनं तत्र संचक्रे $ तस्य मल्लद्वयस्य वै & c-अण्-उरस्य्-अप्रमेयस्य % मुष्टिकस्य तथैव च ॥ HV_72.13 ॥ तौ तु मल्लौ मः-अव्-इर्यौ $ बलिनौ युद्ध/s-अलिनौ & कंसस्य्-अज्?n-अं पुरस्कृत्य % हृष्टौ विवि/सतुस् तद्-a ॥ HV_72.14 ॥ तौ सम्-इपगतौ मल्लौ $ दृष्ट्व्-a जगति वि/स्रुतौ & उव्-अच कंसो नृपतिः % सोपन्य्-असम् इदं वचः ॥ HV_72.15 ॥ भवन्तौ मम विख्य्-अतौ $ मल्लौ v-इरध्वजोचितौ & p-उजितौ च यथ्-अन्य्-अयं % सत्क्-अर्-अर्हौ वि/सेषतः ॥ HV_72.16 ॥ तन् मत्तो यदि सत्क्-अरः $ स्मर्यते सुकृत्-अनि v-a & कर्तव्यं मे महत् कर्म % भवद्भ्य्-अं स्वेन तेजस्-a ॥ HV_72.17 ॥ y-अव् एतौ मम संवृद्धौ $ व्रजे गोप्-अलक्-अव् उभौ & संकर्षण/s च कृष्ण/s च % b-अल्-अव् अपि जित/स्रमौ ॥ HV_72.18 ॥ एतौ ra;ngagatau युद्धे $ युध्यम्-अनौ वनेचरौ & निप्-अत्-अन् अन्तरं /s-इघ्रं % हन्तव्यौ n-अत्र सं/सयः ॥ HV_72.19 ॥ b-अल्-अव् इमौ चपलक्-अव् $ अक्रिय्-अव् इति सर्वथ्-a & n-अवज्?n-a तत्र कर्तव्य्-a % कर्तव्यो यत्न एव हि ॥ HV_72.20 ॥ t-अभ्य्-अं युधि निरस्त्-अभ्य्-अं $ गोप्-अभ्य्-अं ra;ngasa.mnidhau & -अयत्-अं च तद्-अत्वे च % /स्रेयो मम भविष्यति ॥ HV_72.21 ॥ नृपतेः स्नेहसंयुक्तैर् $ वचोभिर् हृष्टम्-अनसौ & -उचतुर् युद्धसंमत्तौ % मल्लौ c-अण्-उरमुष्टिकौ ॥ HV_72.22 ॥ yady -avay-as tau pramukhe $ sth-asyete गोपकिल्बिषौ & हत्-अव् इत्य् अवगन्तव्यौ % प्रेतर्-उपौ तपस्विनौ ॥ HV_72.23 ॥ यदि v-a प्रतियोत्स्येते $ t-अव् अरिष्टपरिप्लुतौ & -अव्-अभ्य्-अं रोषयुक्त्-अभ्य्-अं % pramukhasthau vanaukasau // HV_72.24 // [k: After 24, D6,T1.2,G,M,G(ed.) ins.: :k] hatv-a tau गोषु संवृद्धौ $ d-अस्य्-अवस् तव bh-उतलम् । *HV_72.24*820:1 | व्यपैतु ते भयं r-अजन्न् $ -अव्-अं मल्लोत्तमौ मृधे ॥ *HV_72.24*820:2 | इत्य् उक्त्व्-अस्पोटनं चक्रे $ मत्तमल्लद्वयं तथ्-a । *HV_72.24*820:3 | सिंहन्-अदं च तच् चक्रे $ bh-उगोलकविद्-अरकम् । *HV_72.24*820:4 | एवं v-अग्विषम् उत्सृज्य $ t-अव् उभौ मल्लपुंगवौ & अनुज्?n-अतौ नरेन्द्रेण % स्वगृहं प्रतिजग्मतुः ॥ HV_72.25 ॥ [h: HV (CE) ch. 73, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} मः-अम्-अत्रं ततः कंसो $ बभ्-अषे hastij-ivinam & hast-i kuvalay-ap-इडः % सम्-अजद्व्-अरि तिष्ठतु ॥ HV_73.1 ॥ बलव्-अन् मदलोल्-अक्ष/s $ चपलः क्रोधनो नृषु & d-अनोत्कटकट/s चण्डः % प्रतिव्-अरणरोषणः ॥ HV_73.2 ॥ स संचोदयितव्यस् te $ t-av uddi/sya vanaukasau & vasudevasutau n-icau % yath-a sy-at-अं गत्-अयुषौ ॥ HV_73.3 ॥ त्वय्-a चैव गजेन्द्रेण $ यदि तौ गोषु j-इविनौ & भवेत्-अं gh-अतितौ ra;nge % प/स्येयम् अहम् उत्कटौ ॥ HV_73.4 ॥ ततस् तौ पतितौ दृष्ट्व्-a $ वसुदेवः सब्-अन्धवः & छिन्नम्-उलो निर्-अलम्बः % सभ्-अर्यो विन/सिष्यति ॥ HV_73.5 ॥ ये चेमे y-अदव्-a m-उर्ख्-अः $ सर्वे कृष्णपर्-अयण्-अः & विन/सिष्यन्ति छिन्न्-a/s-a % दृष्ट्व्-a कृष्णं निप्-अतितम् ॥ HV_73.6 ॥ एतौ हत्व्-a गजेन्द्रेण $ मल्लैर् v-a स्वयम् एव v-a & पुर्-इं निर्य्-अदव्-अं कृत्व्-a % विचरिष्य्-अम्य् अहं सुख्-i ॥ HV_73.7 ॥ पित्-अपि मे परित्यक्तो $ यो y-अदवकुलोद्वहः & /सेष्-a/s च मे परित्यक्त्-a % y-अदव्-अः कृष्णपक्षिणः ॥ HV_73.8 ॥ न c-अहम् उग्रसेनेन $ j-अतः किल सुत्-अर्थिन्-a & m-अनुषें-अल्पव्-इर्येण % यथ्-a m-अम् -अह n-अरदः ॥ HV_73.9 ॥ [k: After 9, N(except /S1 ?N1) S (except M1--3) ins. a passage given in App. I (No. 14). :k] suy-अमुनं n-अम गिरिं $ मम m-अत्-a रजस्वल्-a & प्रेक्षितुं saha s-a str-ibhir % gat-a vanakut-uhal-at // HV_73.10 // s-a tatra रमण्-इयेषु $ रुचिरद्रुमस्-अनुषु & चच्-अर नग/s.r;nge.su % कन्दरेषु नद्-इषु च ॥ HV_73.11 ॥ किंनरोद्ग्-इतमधुर्-अः $ prati/sruty-anun-adit-अः & /सृण्वन्त्-i k-अमजनन्-इर् % v-अचः /स्रोत्रसुख्-अवः-अः ॥ HV_73.12 ॥ बर्हिण्-अन्-अं च विरुतं $ खग्-अन्-अं च विक्-उजितम् & अभ्-इक्ष्णम् अभि/सृण्वन्त्-i % स्त्र्-इधर्मम् अभिरोचयत् ॥ HV_73.13 ॥ एतस्मिन्न् अन्तरे v-अयुर् $ वनर्-अजिविनिःसृतः & हृद्यः कुसुमगन्ध्-अढ्यो % ववौ मन्मथबोधनः ॥ HV_73.14 ॥ द्विरेफ्-अभरण्-a/s चैव $ कदम्ब्-a v-अयुघट्टित्-अः & मुमुचुर् गन्धम् अधिकं % संतत्-as-aram-urchit-अः ॥ HV_73.15 ॥ केसर्-अः पुष्पवर्षै/s च $ ववृषुः मदबोधन्-अः & n-इप्-a d-इप्-a इव्-अभ्-अन्ति % पुष्पकण्टकध्-अरिणः ॥ HV_73.16 ॥ मः-i नवतृणच्छन्न्-a $ /सक्रगोपविभ्-उषित्-a & यौवनस्थेव वनित्-a % खं दध्-अर्-अर्तवं वपुः ॥ HV_73.17 ॥ अथ सौभपतिः /स्र्-इम्-अन् $ द्रुमिलो n-अम d-अनवः & [k: After 18ab, N(except /S1,?N1),S(except M1--3) ins. App. I (No. 15). :k] ugrasenasya r-उपेण % m-अतरं मे प्रधर्षयत् ॥ HV_73.18 ॥ s-a पतिस्निग्धहृदय्-a $ bh-avenopasasarpa tam & /sa;nkit-a c-abhavat pa/sc-at % tasya gauravadar/san-at // HV_73.19 // s-a tam -ahotthit-a bh-it-a $ na त्वं मम पतिर् ध्रुवम् & क/s च त्वं विकृत्-अक्-अरो % येन्-अस्मि मलिन्-इकृत्-a ॥ HV_73.20 ॥ एकपत्न्-इव्रतम् इदं $ मम संद्-उषितं त्वय्-a & पत्युर् मे r-उपम् -अस्थ्-अय % n-इच n-इचेन कर्मण्-a ॥ HV_73.21 ॥ किं m-अं वक्ष्यन्ति रुषित्-a $ b-अन्धव्-अः कुलप्-अंसन्-इम् & जुगुप्सित्-a च वत्स्य्-अमि % पतिपक्षैर् निर्-अकृत्-a ॥ HV_73.22 ॥ धिक् त्व्-अम् -इदृ/सम् अक्ष्-अन्तं $ दौष्कुलं व्युत्थितेन्द्रियम् & अवि/स्व्-अस्यम् अन्-अयुष्यं % परद्-अर्-अभिमर्/सनम् ॥ HV_73.23 ॥ स t-अम् -अह प्रसज्जन्त्-इं $ क्षिप्तः क्रोधेन d-अनवः & अहं वै द्रुमिलो n-अम % सौभस्य पतिर् -उर्जितः ॥ HV_73.24 ॥ किं m-अं क्षिपसि दोषेण $ m-उढे पण्डितम्-अनिनि & m-अनुषं पतिम् -a/स्रित्य % h-इनव्-इर्यपर्-अक्रमम् ॥ HV_73.25 ॥ व्यभिच्-अर्-अन् न दुष्यन्ति $ स्त्रियः str-im-an agarvite & ny hy -as-inn iyat-a buddhir % m-अनुष्-इण्-अं वि/सेषतः ॥ HV_73.26 ॥ /स्र्-उयन्ते हि स्त्रियो बह्व्यो $ व्यभिच्-अरव्यतिक्रमैः & प्रस्-उत्-a देवसंक्-a/s-अन् % पुत्र्-अन् अमितविक्रम्-अन् ॥ HV_73.27 ॥ अत्-इव त्वं हि लोके ऽस्मिन् $ पतिधर्मवत्-i सत्-i & /सुद्ध्-a के/s-अन्विधुन्वन्त्-i % bh-अषसे यद् यद् इच्छसि ॥ HV_73.28 ॥ कस्य त्वम् इति यच् c-अहं $ त्वयोक्तो मत्तक्-a/सिन्-i & कंसो n-अम रिपुध्वं/s-i % तव पुत्रो भविष्यति ॥ HV_73.29 ॥ s-a सरोष्-a पुनर् bh-उत्व्-a $ निन्दत्-i तस्य तं वरम् & उव्-अच व्यथित्-a देव्-i % d-अनवं दुष्टव्-अदिनम् ॥ HV_73.30 ॥ धिक् ते वृत्तं सुदुर्वृत्त $ यः सर्व्-a निन्दसे स्त्रियः & सन्ति स्त्रियो n-इचवृत्त्-अः % सन्ति चैव पतिव्रत्-अः ॥ HV_73.31 ॥ y-अस् त्व् एकपत्न्यः /स्र्-उयन्ते $ 'रुन्धत्-इप्रमुख्-अः स्त्रियः & धृत्-as t-abhis trayo lok-अः % सर्वे वै कुलप्-अंसन ॥ HV_73.32 ॥ यस् त्वय्-a मम पुत्रो वै $ दत्तो वृत्तविन्-a/सनः & न मे बहुमतस् त्व् एष % /सृणु c-अपि यद् उच्यते ॥ HV_73.33 ॥ उत्पत्स्यति पुम्-अन् n-इच $ पतिवं/से मम्-अव्ययः & भविष्यति स ते मृत्युर् % य/s च दत्तस् त्वय्-a सुतः ॥ HV_73.34 ॥ drumilas tv evam uktas tu $ jag-am-ak-a/sam eva tu & [k: After 35ab, N(except /S1,?N1), S(except M1--3) ins.: :k] tenaiva rathamukhyena $ divyen-apratig-amin-a | *HV_73.35ab*821 | jag-ama ca pur-i.m d-in-a % m-at-a tad ahar eva me // HV_73.35 // [k: After 35, N(except /S1,?N1),S(except M1--3) ins.: :k] m-am evam uktv-a bhagav-an $ n-arado munisattama.h | *HV_73.35*822:1 | d-ipyam-anas tapov-iry-at $ s-अक्ष्-अद् अग्निर् इव ज्वलन् ॥ *HV_73.35*822:2 | वल्लक्-इं v-अद्यम्-अनस् तु $ सप्तस्वरविम्-उर्छित्-अम् । *HV_73.35*822:3 | g-अयनो लक्ष्यव्-इथ्-इं च $ जग्-अम ब्रह्मणो ऽन्तिकम् ॥ *HV_73.35*822:4 | /सृणुष्वेदं मः-अम्-अत्र $ निबोध वचनं मम । *HV_73.35*822:5 | तथ्यं चोक्तं n-अरदेन $ त्रैक्-अलज्?नेन dh-इमत्-a ॥ *HV_73.35*822:6 | अहं बलेन v-इर्येण $ नयेन विनयेन च । *HV_73.35*822:7 | प्रभ्-अवेणैव /सौर्येण $ तेजस्-a विक्रमेण च ॥ *HV_73.35*822:8 | सत्येन चैव d-अनेन $ n-अन्यो ऽस्ति सदृ/सः पुम्-अन् । *HV_73.35*822:9 | विदित्व्-a सर्वम् -अत्म्-अनं $ वचनं /स्रद्दध्-अम्य् अहम् । *HV_73.35*822:10 | क्षेत्रजो ऽहं सुतस् त्व् एवम् $ उग्रसेनस्य हस्तिप & m-अत्-अपितृभ्य्-अं संत्यक्तः % स्थ्-अपितः स्वेन तेजस्-a ॥ HV_73.36 ॥ उभ्-अभ्य्-अं c-अपि विद्विष्टो $ b-अन्धवै/s च वि/सेषतः & [k: After 37ab K1.2,?N2.3,D2.3 इन्स्.: :k] तद् इमौ gh-अतयित्व्-a तु $ हस्तिन्-a गोपकिल्बिषौ । *HV_73.37ab*823 | [k: While D6,T1.2,G,M1--2 ins. after 37ab: :k] badhv-a ca पितरं r-अज्ये $ स्थितो ऽस्मि च बल्-इयस्-a । *HV_73.37ab*824 | एत्-अन् अपि हनिष्यमि % हत्व्-a गोप्-अलक्-अव् उभौ ॥ HV_73.37 ॥ तद् गच्छ गजम् -अरुह्य $ s-a;nku/सप्र्-असतोमरः & sthiro bhava mah-am-atra % sam-ajadv-ari m-a ciram // HV_73.38 // [k: After 38, Ds1(marg.) ins.: :k] sam-agatau ca tau d.r.s.tv-a $ jahi gop-alak-av ubhau | *HV_73.38*825 | [h: HV (CE) ch. 74, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} तस्मिन्न् अहनि निर्वृत्ते $ द्वित्-इये समुपस्थिते & संक्-इर्यत मः-ara;nga.h % पौरैर् युद्धदिदृक्षुभिः ॥ HV_74.1 ॥ [k: After 1, V2,D5 इन्स्.: :k] r-अजभिर् विषय्-अन्तस्थैः $ प्रध्-अनपुरुषैस् ततः । *HV_74.1*826:1 | n-अर्-इभिर् m-अथुर्-इय्-अभिः $ /स्य्-अम्-अभिः संघसंस्थित्-अः ॥ *HV_74.1*826:2 | p-इनस्तन्-इभिः कंसस्य $ तथ्-a बिल्वपयोधरैः । *HV_74.1*826:3 | अपर्-अखण्डित्-अभिस् तु $ म?न्जर्-इसदृ/सैः स्तनैः । *HV_74.1*826:4 | [k: D5 cont.: :k] bhr-u dhanurd.r.s.tivi/sikha.m $ n-as-a jy-a si?njati ततः । *HV_74.1*827:1 | घ्नन्त्य् -अकृष्य च कृष्णं t-अः $ कंसेन विनियोजित्-अः ॥ *HV_74.1*827:2 | कन्दल्-इदण्डक्-अण्डेन $ बध्व्-a तं मोहप्-a/सकैः । *HV_74.1*827:3 | n-अभ्-इह्रदे च गम्भ्-इरे $ k-अलय्-अख्ये पर्-अजिते ॥ *HV_74.1*827:4 | कंसध्-अत्र्-इसृत्-अं स्न्-अत्व्-a $ दन्तै/s छिन्नस्तन्-इं ततः । *HV_74.1*827:5 | p-अणिभ्य्-अं तत्कुचौ गोपो $ न समर्थः प्रधर्षितुम् ॥ *HV_74.1*827:6 | /सकटस्य च bha;nga.m स $ यथ्-a k-अरितव्-a?n /सि/सुः । *HV_74.1*827:7 | अस्म्-अकं /सकट्-ibha;nga.m $ युग्मयोः कुचयोस् ततः ॥ *HV_74.1*827:8 | अरिष्टं हतव्-अन् यो ऽयं $ ककुद्-a सदृ/सौ स्तनौ । *HV_74.1*827:9 | gh-अतयिष्यति गोपो ऽयं $ mall-abhy-अं बलवत्तरः । *HV_74.1*827:10 | सचित्र्-अष्ट्-अस्त्रिचरण्-अः $ s-अर्गलद्व्-अरवेदिक्-अः & सगव्-अक्ष्-अर्धचन्द्र्-a/s च % सतलोत्तमभ्-उषित्-अः ॥ HV_74.2 ॥ प्र्-a;nmukhai/s c-अरुनिर्मुक्तैः $ m-अल्यद्-अम्-अवतंसितैः & अलंकृतैर् विर्-अजद्भिः % /s-अरदैर् इव तोयदैः ॥ HV_74.3 ॥ म?न्च्-अग्-अरैः सुनिर्युक्तैर् $ युद्ध्-अर्थं सुविभ्-उषितैः & सम्-अजव्-अटः /सु/सुभे % स मेघौघैर् इव्-अर्णवः ॥ HV_74.4 ॥ स्वकर्मद्रव्ययुक्त्-अभिः $ पत्-अक्-अभिर् निरन्तरम् & /स्रें-इन्-अं च गण्-अन्-अं च % म?न्च्-a bh-अन्त्य् अचलोपम्-अः ॥ HV_74.5 ॥ अन्तःपुरगत्-अन्-अं च $ प्रेक्ष्-अग्-अर्-अण्य् अद्-उरतः & रेजुः k-a?न्चनचित्र्-अणि % रत्नज्व्-अल्-अकुल्-अनि च ॥ HV_74.6 ॥ t-अनि रत्नौघकॢप्त्-अनि $ सस्-अनुप्रग्रः-अणि च & रेजुर् जवनिक्-अक्षेपैः % सपक्ष्-a इव खे नग्-अः ॥ HV_74.7 ॥ तत्र c-अमरः-असइ/s च $ bh-उषण्-अन्-अं च /सि?न्जितैः & मण्-इन्-अं च विचित्र्-अण्-अं % विचित्र्-a/s चेरुर् अर्चिषः ॥ HV_74.8 ॥ गणिक्-अन्-अं p.rtha;nma?न्च्-अः $ /सुभैर् -अस्तरण्-अम्बरैः & /सोभित्-a v-अरमुख्य्-अभिर् % विम्-अनप्रतिमौजसः ॥ HV_74.9 ॥ tatr-asan-ani mukhy-ani $ parya;nk-a/s ca हिरण्मयः & प्रक्-इर्ण्-a/s च कुथ्-a/s चित्र्-अः % सपुष्पस्तबकद्रुम्-अः ॥ HV_74.10 ॥ सौवर्ण्-अः p-अनकुम्भ्-a/s च $ p-अनभ्-उम्य/s च /सोभित्-अः & फल्-अवदं/सप्-उर्ण्-a/s च % c-a;nger यः p-अनयोजित्-अः ॥ HV_74.11 ॥ अन्ये च म?न्च्-a बहवः $ k-अष्ठसंचयबन्धन्-अः & रेजुः प्रस्तर/सस् तत्र % प्रक्-a/s-a म?न्चसंचय्-अः ॥ HV_74.12 ॥ उत्तम्-अग्-अरिक्-a/s c-अन्ये $ s-उक्ष्मज्-अल्-अवलोकिनः & str-in-अं प्रेक्ष्-अगृः-a % bh-अन्ति r-अजहंस्-a इव्-अम्बरे ॥ HV_74.13 ॥ प्र्-akha;nmu/s c-अरुनिर्युक्तो $ मेरु/s.r;ngasamaprabha.h & रुक्मपत्रनिभस्तम्भ/s % चित्रनिर्योग/सोभितः ॥ HV_74.14 ॥ प्रेक्ष्-अग्-अरः स कंसस्य $ प्रचक्-a/से ऽधिकं /स्रिय्-a & /सोभितो m-अल्यद्-अमै/s च % निव्-असकृतलक्षणः ॥ HV_74.15 ॥ तस्मिन्न् -अन्-अजन्-अक्-इर्णे $ जनौघप्रतिन्-अदिते & सम्-अजव्-अटे संस्तब्धे % कम्पम्-अन्-अर्णवप्रभे ॥ HV_74.16 ॥ [k: After 16, D2.5 इन्स्.: :k] नन्दगोप्-अदयो गोप्-a $ भोजर्-अजसम्-अहृत्-अः । *HV_74.16*828:1 | niveditop-ayan-as te $ ekasmin ma?nca -avi/san | *HV_74.16*828:2 | r-aj-a kuvalay-ap-इडो $ ra;ngasya द्व्-अरि कु?न्जरः & तिष्ठत्व् इति सम्-अज्?n-अप्य % प्रेक्ष्-अग्-अरम् अथ्-अययौ ॥ HV_74.17 ॥ स /सुक्ले v-असस्-i बिभ्रच् $ छ्वेतव्यजनच्-अमरः & /सु/सुभे /स्वेतमुकुटः % /स्वेत्-अभ्र इव चन्द्रम्-अः ॥ HV_74.18 ॥ तस्य सिंह्-असनस्थस्य $ सुख्-अस्-इनस्य dh-इमतः & r-उपम् अप्रतिमं दृष्ट्व्-a % पौर्-अः procur jay-a/si.sa.h // HV_74.19 // [k: After 19, D6,T1.2,G,M,G(ed.) ins.: :k] tato dev-अः सगन्धर्व्-अः $ सिद्ध्-a/s च परमर्षयः । *HV_74.19*829:1 | पुरंदरं पुरस्कृत्य $ जग्मुर् युद्धदिदृक्षवः ॥ *HV_74.19*829:2 | vim-anasth-as tu te sarve $ विरेजुः सितच्-अमर्-अः । *HV_74.19*829:3 | /सक्रो ऽप्य् ऐर्-अवतगतः $ /सु/सुभे च सम्-अतलिः ॥ *HV_74.19*829:4 | -उर्व/s-इप्रमुख्-अः sarv-a $ v-aramukhy-as tad-abhavan | *HV_74.19*829:5 | /sakrap-ar/svagat-as t-as tu $ sitac-amarap-अणयः ॥ *HV_74.19*829:6 | दिल्-इपप्रमुख्-अस् ते तु $ मुनयो r-अजसत्तम्-अः । *HV_74.19*829:7 | अनेकयुगपर्यन्तं $ स्थित्-a दिवि च /सक्रवत् । *HV_74.19*829:8 | भगवन्तं जगन्न्-अथं $ द्रष्टुं गोपविभ्-उषितम् । *HV_74.19*829:9 | n-arad-ad y-as tu $ munayo युद्धं द्रष्टुं व्यवस्थित्-अः ॥ *HV_74.19*829:10 | mall-abhy-अं देवयोः s-अर्धं $ ra;ngamadhye समुत्थितम् । *HV_74.19*829:11 | अमरौघैस् तद्-अक्-a/सं $ निबिडं समपद्यत ॥ *HV_74.19*829:12 | ra;ngav-अटस् तद्-a चैव $ जनैः सर्वैः सम्-अवृतः । *HV_74.19*829:13 | द्यौ/s c-अपि देवसंघै/s च $ निबिड्-अभ्-उद् वियच्चरैः । *HV_74.19*829:14 | एक्-अक्-अरं समभवद् $ bh-उतलं च नभःस्थलम् । *HV_74.19*829:15 | ततः pravivi/sur mall-a $ ra;ngam -avalgit-ambar-अः & तिस्र/s च bh-अग/सः कक्ष्य्-अः % प्र्-अवि/सन् बल/s-अलिनः ॥ HV_74.20 ॥ ततस् t-उर्यनिन्-अदेन $ क्ष्वेडित्-अस्फोटितेन च & वसुदेवसुतौ हृष्टौ % ra;ngadv-aram upasthitau // HV_74.21 // [k: After 21, Ds,D5, Bom.,Poona eds., G (ed.) ins.: :k] ballavau वस्त्रसंव्-इतौ $ सुरवन्दनभ्-उषितौ । *HV_74.21*830:1 | -उर्ध्वप्-इडौ स्रग्-अप्-इडौ $ b-अहु/सस्त्रकृतोद्यमौ । *HV_74.21*830:2 | -अस्फोटयन्त्-अव् अन्योन्यं $ b-अः-u चैव्-अर्गल्-अपमौ । *HV_74.21*830:3 | t-अव् -अपतन्तौ त्वरितौ $ प्रतिषिद्धौ var-ananau & [k: After 22ab, D2 ins. (=BhP 10,43.2--5): :k] ra;ngadv-अरं सम्-अस्-अद्य $ तस्मिन् गजम् अवस्थितम् । *HV_74.22ab*831:1 | अप/स्यत् कुवलय=-अप्-इडं $ कृष्णो ऽम्बष्ठप्रणोदितम् ॥ *HV_74.22ab*831:2 | बद्ध्व्-a परिकरं /सौरिः $ समुह्य कुटिल्-अलक्-अन् । *HV_74.22ab*831:3 | उव्-अच हस्तिपं v-अच्-a $ मेघन्-अदगभ्-इरय्-a ॥ *HV_74.22ab*831:4 | अम्बष्ठ्-अम्बष्ठ m-अर्गं नौ $ देह्य् अप्-अक्रम m-a चिरम् । *HV_74.22ab*831:5 | नो चेत् सकु?न्जरं हत्व्-a $ नय्-अमि यमस्-अदनम् ॥ *HV_74.22ab*831:6 | एवं निर्भर्त्सितो ऽम्बष्ठः $ कुपितः कोपितं गजम् । *HV_74.22ab*831:7 | चोदय्-अम् -अस कृष्ण्-अय $ k-अल्-अन्तकयमोपमम् । *HV_74.22ab*831:8 | तेन मत्तेन n-अगेन % चोद्यम्-अनेन वै भृ/सम् ॥ HV_74.22 ॥ स मत्तहस्त्-i दुष्ट्-अत्म्-a $ कृत्व्-a कुण्डलिनं करम् & चक्-अर चोदितो यत्नं % निहन्तुं बलके/सवौ ॥ HV_74.23 ॥ ततः प्रहसितः कृष्णस् $ त्र्-अस्यम्-अनो गजेन वै & कंसस्यमत्सरं चैव % जगर्हे स दुर्-अत्मनः ॥ HV_74.24 ॥ [k: For 24cd, D6,T1.2,G,M subst.: :k] anena gajamukhyena $ हन्तुं व्यवसितः किल ॥ *HV_74.24*832:1 | अहो तु कंसो दुर्मेध्-अः $ किम् अतो विस्मयः परः । *HV_74.24*832:2 | इति संचिन्त्य भगव्-अन् $ बलभद्रम् उदैक्षत ॥ *HV_74.24*832:3 | तस्य t-अं जगृहे बुद्धिं $ बलभद्रो दुर्-अत्मनः । *HV_74.24*832:4 | त्वरते खलु कंसो ऽयं $ गन्तुं वैवस्वतक्षयम् & यो m-अम् अनेन n-अगेन % प्रधर्षयितुम् इच्छति ॥ HV_74.25 ॥ संनिकृष्टे ततो n-अगे $ गर्जम्-अने यथ्-a घने & सहसोत्पत्य गोविन्द/s % चक्रे t-अलस्वनं प्रभुः ॥ HV_74.26 ॥ क्ष्वेदित्-अस्फोटितरवं $ कृत्व्-a n-अगस्य c-अग्रतः & करं च /स्र्-इधरस् तस्य % प्रतिजग्र्-अह वक्षस्-a ॥ HV_74.27 ॥ विष्-अण्-अन्तरगो भृत्व्-a $ पुन/s चरणमध्यगः & बब्-अधे तं गजं कृष्णः % पवनस् तोयदं यथ्-a ॥ HV_74.28 ॥ स हस्त्-अच् च विनिष्क्र्-अन्तो $ विष्-अण्-अग्र्-अच् च दन्तिनः & विमुक्तः p-अदमध्य्-अच् च % कृष्णो द्विपम् अमोहयत् ॥ HV_74.29 ॥ सो ऽन्तिक्-अयस् तु संम्-उढो $ हन्तुं कृष्णम् a/सक्नुवन् & गजः स्वेष्व् एव g-अत्रेषु % मथ्यम्-अनो रर्-अस ह ॥ HV_74.30 ॥ पप्-अत bh-उमौ j-अनुभ्य्-अं $ द/सन्-अभ्य्-अं तुतोद ह & मदं सुस्र्-अव रोष्-अच् च % घर्म्-अप्-अय यथ्-a घनः ॥ HV_74.31 ॥ कृष्णस् तु तेन n-अगेन $ क्र्-इडित्व्-a /सि/सुन्-a यथ्-a & निधन्-अय मतिं चक्रे % कंसद्विष्टेन चेतस्-a ॥ HV_74.32 ॥ स तस्य प्रमुखे p-अदं $ कृत्व्-a कुम्भ्-अद् अनन्तरम् & दोर्भ्य्-अं विष्-अणम् उत्प्-अट्य % तेनैव प्र्-अहरत् तद्-a ॥ HV_74.33 ॥ स तेन वज्रकल्पेन $ स्वेन दन्तेन कु?न्जरः & हन्यम्-अनः /सकृन्म्-उत्रं % चक्-अर्-अर्तो रर्-अस ह ॥ HV_74.34 ॥ कृष्णजर्जरित्-a;ngasya $ कु?न्जरस्य्-अर्तचेतसः & कट्-अभ्य्-अम् अतिसुस्र्-अव % वेगवद् bh-उरि /सोणितम् ॥ HV_74.35 ॥ l-a;ng-उलं c-अस्य वेगेन $ नि/स्चकर्ष हल्-अयुधः & /सैलपृष्ठ्-अर्धसंल्-इनं % वैनतेय इवोरगम् ॥ HV_74.36 ॥ तेनैव गजदन्तेन $ कृष्णो हत्व्-a तु कु?न्जरम् & जघ्-अनैकप्रः-अरेण % गज्-अरोहम् अथोल्बणम् ॥ HV_74.37 ॥ सो ऽर्तन्-अदं महत् कृत्व्-a $ विदन्तो दन्तिन्-अं वरः & पप्-अत समः-अम्-अत्रो % वज्रभिन्न इव्-अचलः ॥ HV_74.38 ॥ [k: K,?N2.3,V,B,D,S(except M1--3) ins. after 38, ?N1 after 39ab: :k] tatas tau tu gaj-a;ng-ani $ प्रगृह्य रणकर्क/सौ । *HV_74.38*833:1 | गजस्य p-अदरक्ष्-अं/s च $ जघ्नतुः पुरुषर्षभौ ॥ *HV_74.38*833:2 | t-अं/स च हत्व्-a विवि/सतुर् $ मध्यं ra;ngasya t-अव् उभौ । *HV_74.38*833:3 | n-असत्य्-अव् a/स्विनौ स्वर्ग्-अद् $ अवत्-इर्ण्-अव् इवेच्छय्-a ॥ *HV_74.38*833:4 | वृष्ण्यन्धक्-a/s च भोज्-a/s च $ ददृसुर् वनम्-अलिनौ । *HV_74.38*833:5 | क्ष्वेडितोत्क्रुष्टन्-अदेन $ b-अह्वोर् -अस्फोटितेन च ॥ *HV_74.38*833:6 | सिंहन्-अदै/s च t-अलै/s च $ हर्षय्-अम् -असतुर् जनम् ॥ *HV_74.38*833:7 | तौ दृष्ट्व्-a भोजर्-अजस् तु $ विषस्-अद वृथ्-अमतिः । *HV_74.38*833:8 | पौर्-अण्-अम् अनुर्-अगं च $ हर्षं c-अलक्ष्य bh-अरत । *HV_74.38*833:9 | तं हत्व्-a पुण्डर्-इक्-अक्षो $ नदन्तं दन्तिन्-अं वरम् & अवत्-इर्णो ऽर्णव्-अक्-अरं % सम्-अजं सहप्-उर्वजः ॥ HV_74.39 ॥ [k: After 39, D2 ins. (= BhP 10,43.17): :k] mall-an-am a/sanir नृण्-अं नरवरः स्त्र्-इण्-अं smaro m-urtim-an | *HV_74.39*834:1 |* gop-an-अं स्वजनो ऽसत्-अं क्षितिभुज्-अं /s-अस्त्-a स्वपित्रोः /सि/सुः । *HV_74.39*834:2 |* मृत्युर् भोजपतेर् विर्-अड् अविदुष्-अं तत्त्वं परं योगिन्-अं । *HV_74.39*834:3 |* वृष्ण्-इन्-अं परदेवतेति विदितो ra;nga.m प्रविष्टो हरिः । *HV_74.39*834:4 |* [k: On the other hand, D6,S(except T3.4) ins. after 39: :k] dev-a/s ca munaya.h sarve $ namask.rtv-a gad-adharam | *HV_74.39*835:1 | vim-anasth-as tato युद्धं $ दृष्टिं द्रष्टुं सम्-अदधुः ॥ *HV_74.39*835:2 | ततः कृष्णो मः-अब्-अहुर् $ बलदेवेन संयुतः । *HV_74.39*835:3 | जन्-अं/s च मनस्-a p-उज्य $ कंसं हन्तुं समुद्यतः । *HV_74.39*835:4 | [h: HV (CE) ch. 75, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} प्रवि/सन्तं तु वेगेन $ m-अरुत्-अवल्गित्-अम्बरम् & p-उर्वजं पुरतः कृत्व्-a % कृष्णं कमललोचनम् ॥ HV_75.1 ॥ गजदन्तकृतोल्लेखं $ सुभुजं देवक्-इसुतम् & l-इल्-अकृत्-a;ngada.m v-इरं % मदेन रुधिरेण च ॥ HV_75.2 ॥ वल्गम्-अनं यथ्-a सिंहं $ गर्जम्-अनं यथ्-a घनम् & b-अहु/सब्दप्रः-अरेण % c-अलयन्तं वसुंधर्-अम् ॥ HV_75.3 ॥ औग्रसेनिः सम्-अलोक्य $ दन्तिदन्तोद्यत्-अयुधम् & कृष्णं भृ/s-अयस्तमुखः % सरोषं समुदैक्षत ॥ HV_75.4 ॥ [k: After 4, D6,S(except T3.4) ins.: :k] ra;ngasth-a api te sarve $ netrair अनिमिषैस् तथ्-a । *HV_75.4*836:1 | ददृ/सुः पुण्डर्-इक्-अक्षं $ प्रहृष्टेन्-अन्तर्-अत्मन्-a । *HV_75.4*836:2 | भुज्-असक्तेन /सु/सुभे $ गजदन्तेन के/सवः & चन्द्र्-अर्धबिम्बसंयुक्तो % यथैक/सिखरो गिरिः ॥ HV_75.5 ॥ वल्गम्-अने गोविन्दे स $ कृत्स्नो ra;ngas-अगरः & जनौघप्रतिन्-अदेन % p-उर्यम्-अण iv-ababhau ॥ HV_75.6 // [k: After 6, all Mss. (except /S1,M1--3) ins.: :k] ततः क्रोध्-अभित्-अम्र्-अक्षः $ कंसः परमकोपनः । *HV_74.6*837:1 | c-अण्-उरम् -अदि/सद् युद्धे $ कृष्णस्य सुमः-अबलम् ॥ *HV_74.6*837:2 | अन्ध्रं मल्लं च निकृतिं $ मुष्टिकं च मः-अबलम् । *HV_74.6*837:3 | बलदेव्-अय सक्रोधो $ दिदे/s-अद्रिचयोप--मम् । *HV_74.6*837:4 | कंसेन्-अपि सम्-अज्?नप्त/s $ c-अण्-उरः p-उर्वम् एव तु & योधव्यं सह कृष्णेन % त्वय्-a यत्नवतेति वै ॥ HV_75.7 ॥ स रोषेण तु c-अण्-उरः $ कष्-अय्-इकृतलोचनः & अभ्यवर्तत युद्ध्-अय % अप्-अं p-उर्णो यथ्-a घनः ॥ HV_75.8 ॥ [k: After 8, D5,S(except T3.4),G(ed.) ins.: :k] -aha चैनं स गोविन्दं $ व्यपनेष्य्-अमि ते मदम् । *HV_75.8*838:1 | अचिर्-अद् द्रक्ष्यसे गोप $ मम वैवस्वतं बल्-अत् ॥ *HV_75.8*838:2 | तच् छ्रुत्वैव तु गोविन्दो $ बभ्-अषे तं गत्-अयुषम् । *HV_75.8*838:3 | t-अदृ/सं तव s-अमर्थ्यं $ द्रक्ष्य्-अमि बलम् उत्तमम् । *HV_75.8*838:4 | अचिर्-अद् द्रक्ष्यसे मल्ल $ त्वय्-a v-अथ मय्-अधम ॥ *HV_75.8*838:5 | दर्/सयस्व समर्थ/s चेत् $ त्वद्बलं कथ्यसे ऽधम । *HV_75.8*838:6 | एवम् उक्त्व्-a तु गोविन्दो $ नन्-अद विविधं बहु । *HV_75.8*838:7 | अवघुष्टे सम्-अजे $ तु निः/sabdastimite jane & y-adav-as tatra sahit-a % इदं वचनम् अब्रुवन् ॥ HV_75.9 ॥ [k: After 9, B2 इन्स्.: :k] b-अणपक्षं परित्यं च $ युद्धं s-अम्न्-a निर्-इक्ष्य च । *HV_75.9*839 | b-अहुयुद्धम् इदं ra;nge $ सप्र्-a/स्निकम् अक्-अतरम् & क्रिय्-अबलसम्-अज्?n-अतम् % a/सस्त्रं निर्मितं पुर्-a ॥ HV_75.10 ॥ अद्भि/s c-अपि /स्रमो नित्यं $ विनेयः k-अलदर्/सिभिः & कर्-इषेण च मल्लस्य % सततं प्रक्रिय्-a स्मृत्-a ॥ HV_75.11 ॥ स्थितो bh-उमिगत/s चैव $ यो यथ्-अम्-अर्गतः स्थितः & [k: For 12ab, D6,T1.2,G,M subst.: :k] sthitau bh-umigatau caiva $ yath-a tau m-argam -asthitau | *HV_75.12ab*840 | niyudhyata/s ca pary-अयः % प्र्-a/स्निकैः समुद्-अहृतः ॥ HV_75.12 ॥ b-अलो v-a यदि v-a मध्यः $ स्थविरो v-a कृ/सो ऽपि v-a & बलस्थो v-a स्थितो ra;nge % j?नेयः कक्ष्य्-अन्तरेण वै ॥ HV_75.13 ॥ बलत/s च क्रिय्-अत/s च $ b-अहुयुद्धविधिर् युधि & निर्घ्-अत्-अनन्तरं किंचिन् % न कर्तव्यं विज्-अनत्-a ॥ HV_75.14 ॥ तद् इदं प्रस्तुतं ra;nge $ युद्धं कृष्ण्-अन्ध्रमल्लयोः & b-अलः कृष्णो मः-अन् अन्ध्रस् % तत्र न स्य्-अद् विच्-अरण्-a ॥ HV_75.15 ॥ ततः किलकिल्-a/सब्दः $ सम्-अजे समवर्तत & प्र्-अवल्गत च गोविन्दो % v-अक्यं चेदम् उव्-अच ह ॥ HV_75.16 ॥ अहं b-अलो मः-अन् अन्ध्रो $ वपुष्-a पर्वतोपमः & युद्धं मम सः-अनेन % रोचते b-अहु/s-अलिन्-a ॥ HV_75.17 ॥ युद्धव्यतिक्रमः ka/scin $ na भविष्यति मत्कृतः & न ह्य् अहं b-अहुयोध्-अन्-अं % d-उषयिष्य्-अमि यन् मतम् ॥ HV_75.18 ॥ यो ऽयं कर्-इषधर्म/s च $ तोयधर्म/s च ra;ngaja.h & कष्-अयस्य च संसर्गः % समयो ह्य् एष कल्पितः ॥ HV_75.19 ॥ संयमः स्थिरत्-a /सौर्यं $ व्य्-अय्-अमः मत्क्रिय्-a बलम् & re;nge च नियत्-a सिद्धिर् % एतद् युद्धमुखे व्रतम् ॥ HV_75.20 ॥ यद् अयं b-अहुभिर् युद्धं $ सवैरं कर्तुम् उद्यतः & अत्र वै निग्रहः k-अर्यस् % तोषयिष्य्-अम्य् अहं जगत् ॥ HV_75.21 ॥ कर्-उषेषु प्रस्-उतो ऽयं $ c-अण्-उरो n-अम n-अमतः & b-अहुयोध्-i सर्-इरेण % कर्मभि/s c-अनुचिन्त्यत्-अम् ॥ HV_75.22 ॥ एतेन बहवो मल्ल्-a $ निहत्-a युद्धदुर्मद्-अः & ra;ngaprat-अपक्-अमेन % मल्लम्-अर्ग/s च d-उषितः ॥ HV_75.23 ॥ सस्त्रसिद्धिस् तु योध्-अन्-अं $ संग्र्-ame /sastrayodhin-am & ra;ngasiddhis tu mall-an-अं % प्रतिमल्लनिघ्-अतज्-a ॥ HV_75.24 ॥ रणे विजयम्-अनस्य $ k-इर्तिर् भवति /s-a/स्वत्-i & हतस्य्-अपि रणे सस्त्रैर् % n-अकपृष्ठं विध्-इयते ॥ HV_75.25 ॥ रणे ह्य् उभयतः सिद्धिर् $ हतस्य्-अपि घ्नतो ऽपि v-a & s-a हि प्र्-अण्-अन्तिक्-a y-अत्र्-a % महद्भिः s-अधु p-उजित्-a ॥ HV_75.26 ॥ अयं तु m-अर्गो बलतः $ क्रिय्-अत/s च विनिःसृतः & मृतस्य ra;nge कः स्वर्गो % जयतो v-a कुतो रतिः ॥ HV_75.27 ॥ ये तु केचित् स्वदोषेण $ r-अज्?नः पण्डितम्-अनिनः & [k: After 28ab D6,T,G,M4,G(ed.) ins.: :k] yotsy-ama b-al-a balibhir $ b-अहुभिः सह संकटे । *HV_75.28ab*841:1 | एवम् उक्त्व्-a ततः कृष्ण/s $ c-अण्-उरं समपद्यत । *HV_75.28ab*841:2 | -अस्फोट्य b-अः-u r-अजेन्द्र $ c-अण्-उरः कृष्णम् अभ्यय्-अत् ॥ *HV_75.28ab*841:3 | t-अव् उभौ सिंहविक्र्-अन्तौ $ मत्त्-अव् इव मः-अगजौ । *HV_75.28ab*841:4 | युयुध्-अते तद्-अन्योन्यम् $ एभिर् मल्लपरि/स्रमैः । *HV_75.28ab*841:5 | prat-ap-arthe hat-a mall-a % mallahantur vadho hi सः ॥ HV_75.28 ॥ एवं संजल्पत्-अम् एव $ t-अभ्य्-अं युद्धं सुद्-अरुणम् & उभ्-अभ्य्-अम् अभवद् घोरं % v-अरण्-अभ्य्-अं यथ्-a वने ॥ HV_75.29 ॥ कृतप्रतिकृतै/s चित्रैर् $ b-अहुभि/s च ससंकटैः & संनिप्-at-avadh-utai/s ca % pram-athonmathanais tath-a // HV_75.30 // [k: After 30, N(except ?N1,D6),T3.4 ins.: :k] t-av ubh-av api सं/स्लिष्टौ $ यथ्-a /सैलमयौ तथ्-a । *HV_75.30*842 | क्षेपणैर् मुष्टिभि/s चैव $ वर्-अहोद्भ्-उतनिस्वनैः & k-इलैर् वज्रनिप्-अतै/s च % प्रसृष्ट्-अभिस् तथैव च ॥ HV_75.31 ॥ /सल्-अक्-अनखप्-अतै/s च $ p-अदोद्ध्-उतै/s च d-अरुणैः & j-अनुभि/s c-अस्मनिर्घोषैः % /सिरोभि/s c-अवघट्टितैः ॥ HV_75.32 ॥ तद् युद्धम् अभवद् घोरम् $ असस्त्रं b-अहुतेजस्-a & बलप्र्-अणेन /s-उर्-अण्-अं % सम्-अजोत्सवसंनिधौ ॥ HV_75.33 ॥ संरज्यत जनः सर्वः $ सोत्क्रुष्टनिनदोत्थितः & s-अधु v-अद्-अं/s च म?न्चेषु % घोषयन्त्य् अपरे जन्-अः ॥ HV_75.34 ॥ [k: After 34, D6,S(except T3.4) ins.: :k] दिविष्ठ्-a/s च तथ्-a देव्-अः $ s-अधु s-अध्व् इति c-अब्रुवन् । *HV_75.34*843 | ततः प्रस्विन्नवदनः $ कृष्णप्रणिहितेक्षणः & न्यव्-अरयत t-उर्य्-अणि % कंसः सव्येन p-अणिन्-a ॥ HV_75.35 ॥ प्रतिषिद्धेषु t-उर्येषु $ m.rda;ng-अदिषु तेषु वै & खे संगत्-any av-adyanta % devat-ury-अण्य् अनेक/सः ॥ HV_75.36 ॥ युध्यम्-अने हृष्-इके/से $ पुण्डर्-इकनिभेक्षणे & स्वयम् एव प्रव्-अद्यन्त % t-उर्यघोष्-a/s च सर्व/सः ॥ HV_75.37 ॥ अन्तर्ध्-अनगत्-a देव्-a $ विम्-अनैः k-अमर्-उपिभिः & चेरुर् विद्य्-अधरैः s-अर्धं % कृष्णस्य जयक्-a;nk.si.na.h ॥ HV_75.38 // जयस्व कृष्ण c-अण्-उरं $ d-अनवं मल्लदेहिनम् & इति सप्तर्षयः सर्वे % -उचु/s चैव नभोगत्-अः ॥ HV_75.39 ॥ c-अण्-उरेण चिरं k-अलं $ क्र्-इडित्व्-a देवक्-इसुतः & बलम् -अः-अरय्-अम्-अस % कंसस्य्-अभ्-अवदर्/सिव्-अन् ॥ HV_75.40 ॥ तत/s चच्-अल वसुध्-a $ म?न्च्-a/s चैव जुघ्-उर्णिरे & मुकुत्-अच् c-अपि कंसस्य % पप्-अत मणिर् उत्तमः ॥ HV_75.41 ॥ दोर्भ्य्-अम् -अनम्य कृष्णस् तु $ c-अण्-उरं p-उर्णज्-इवितम् & प्र्-अहरन् मुष्टिन्-a m-उर्ध्नि % वक्षस्य्-अहत्य j-अनुन्-a ॥ HV_75.42 ॥ निःसृते s-a/स्रुरुधिरे $ तस्य नेत्रे सबन्धने & t-अपन्-इये यथ्-a घण्टे % वक्ष्योपरि विलम्बिते ॥ HV_75.43 ॥ स पप्-अत च ra;ngasya $ मध्ये निःसृतलोचनः & c-अण्-उरो विगतप्र्-अणो % j-इवित्-अन्ते मः-इतले ॥ HV_75.44 ॥ देहेन तस्य ra;ngasya $ c-अण्-उरस्य गत्-अयुषः & संनिरुद्धो मः-अम्-अर्गः % स /सैलेनेव लक्ष्यते ॥ HV_75.45 ॥ [h: HV (CE) ch. 76, transliterated by Peter Schreiner; version of March 4, 2002. Not yet proof--read. :h] {vai/संप्-अयन उव्-अच} रौहिणेयो हते तस्मिं/s $ c-अण्-उरे बलदर्पिते & जग्र्-अह मुष्टिकं ra;nge % कृष्णस् तोसलकं पुनः ॥ HV_76.1 ॥ [k: After 1c, D2 इन्स्.: :k] ... $ मुष्टिन्-a c-अहनद् भृ/सम् । *HV_76.1c*844:1 | पप्-अत रुधिरोद्ग्-अर्-i $ तत्क्षण्-अद् गतज्-इवितः । *HV_76.1c*844:2 | अगमद् बलदेवो ऽन्ध्रम् $ ... | *HV_76.1c*844:3 | संनिप्-अते तु तौ मल्लौ $ प्रथमे क्रोधम्-उर्च्छितौ & समेय्-अत्-अं r-अमकृष्णौ % k-alasya va/savartinau // HV_76.2 // [k: K1(marg.),?N2.3,V,B,Dn,D2.4.5 ins. after 2; K3 after 9: :k] nirgh-at-avanatau bh-utv-a $ ra;ngamadhye ववल्गतुः । *HV_76.2*845 | कृष्णस् तोसलम् उद्यम्य $ गिरि/s.r;ngopama.m बल्-i & भ्र्-अमयित्व्-a /सतगुणं % निष्पिपेष मः-इतले ॥ HV_76.3 ॥ तस्य कृष्ण्-अभिपन्नस्य $ p-इडितस्य बल्-इयस्-a & मुख्-अद् रुधिरम् अत्यर्थम् % -अजग्-अम मुम्-उर्षतः ॥ HV_76.4 ॥ संकर्षणस् तु सुचिरं $ योधयित्व्-a मः-अबलः & अन्ध्रमल्लं मः-अमल्लो % मण्डल्-अनि विदर्/सयन् ॥ HV_76.5 ॥ मुष्टिनैकेन तेजस्व्-i $ s-a/सनिस्तनयित्नुन्-a & /सिरस्य् अभ्यहनद् v-इरो % वज्रेणेव मः-अगिरिम् ॥ HV_76.6 ॥ स निष्पतितमस्तिष्को $ विस्रस्तनयन्-अननः & पप्-अत्-अभिमुखस् तत्र % ततो n-अदो मः-अन् अभ्-उत् ॥ HV_76.7 ॥ अन्ध्रतोसलकौ हत्व्-a $ कृष्णसंकर्षण्-अव् उभौ & क्रोधसंरक्तनयनौ % ra;ngamadhye ववल्गतुः ॥ HV_76.8 ॥ सम्-अजव्-अटो निर्मल्लः $ सो ऽभवद् bh-इमदर्/सनः & अन्ध्रे तद्-a मः-अमल्ले % मुष्टिके च निप्-अतिते ॥ HV_76.9 ॥ ये च संप्रेक्षक्-a गोप्-a $ नन्दगोपपुरोगम्-अः & भयक्षोभितसर्व्-a;ng-अः % सर्वे तत्र्-अवतस्थिरे ॥ HV_76.10 ॥ हर्षजं v-अरि नेत्र्-अभ्य्-अं $ वर्तय्-अन्-a प्रवेपत्-i & प्रस्नवोत्प्-इडित्-a कृष्णं % देवक्-i समुदैक्षत ॥ HV_76.11 ॥ कृष्णदर्/सनयुक्तेन $ b-अष्पें-अकुलितेक्षणः & वसुदेवो जर्-अं त्यक्त्व्-a % स्नेहेन तरुण्-अयते ॥ HV_76.12 ॥ v-अरमुख्य्-a/s च t-अः सर्व्-अः $ कृष्णस्य mukhapa;nkajam & पपुर् हि नेत्रभ्रमरैर् % निमेष्-अन्तरग्-अमिभिः ॥ HV_76.13 ॥ कंसस्य्-अपि मुखे स्वेदो $ भ्र्-उभेद्-अन्तरगोचरः & अभवद् रोषनिर्य्-असः % कृष्णसंदर्/सनेरितः ॥ HV_76.14 ॥ के/सव्-अय्-असध्-उमेन $ रोषनिः/स्व्-असव्-अयुन्-a & d-इप्तम् अन्तर्गतं तस्य % हृदयं m-अनस्-अग्निन्-a ॥ HV_76.15 ॥ तस्य प्रस्फुरितौष्ठस्य $ भिन्न्-अल्-इकस्य तस्य वै & कंसवक्त्रस्य रोषेण % रक्तस्-उर्य्-अयते वपुः ॥ HV_76.16 ॥ क्रोधरक्त्-अन् मुख्-अत् तस्य $ प्रसृत्-अः स्वेदबिन्दवः & उद्यतस्येव s-उर्यस्य % प्रसृत्-अः p-adapa;nktaya.h // HV_76.17 // [k: For 17cd, K,?N2.3,V1.3,B,Dn,Ds,D1--5,T3.4 subst.; ?N1,T1,G4 ins. after 17ab: :k] yath-a रविकरस्पृष्ट्-a $ वृक्ष्-अव/स्य्-अयबिन्दवः । *HV_76.17ab*846 | सो -अज्?n-अपयत संक्रुद्धः $ पुरुष्-an vy-ayat-an bah-un & gop-av etau sam-ajaugh-an % निष्क्र्-अम्येत्-अं वनेचरौ ॥ HV_76.18 ॥ न चैतौ द्रष्टुम् इच्छ्-अमि $ विकृतौ p-apadar/sinau & gop-an-am api me r-ajye % na ka/scit sth-atum arhati // HV_76.19 // nandagopa/s ca durmedh-अः $ p-अपेष्व् अभिरतो मम & -अयसैर् निगड्-अक्-अरैर् % लोहप्-a/सैर् निगृह्यत्-अम् ॥ HV_76.20 ॥ वसुदेव/s च दुर्वृत्तो $ नित्यं छद्मचरो मम & अवृद्ध्-अर्हेण दण्डेन % क्षिप्रम् अद्यैव वध्यत्-अम् ॥ HV_76.21 ॥ ये चेमे प्र्-अकृत्-a गोप्-a $ d-अमोदरपर्-अयण्-अः & एष्-अं ह्रियन्त्-अं g-अव/s च % यच् c-अस्ति वसु किंचन ॥ HV_76.22 ॥ एवम् -अज्?n-अपय्-अनं तु $ कंसं परुषभ्-अषिणम् & ददर्/s-अयस्तनयनः % कृष्णः सत्यपर्-अक्रमः ॥ HV_76.23 ॥ क्षिप्ते पितरि चुक्रोध $ नन्दगोपे च के/सवः & j?n-at-in-अं च व्यथ्-अं दृष्ट्व्-a % विसंज्?n-अं चैव देवक्-इम् ॥ HV_76.24 ॥ स सिंह इव वेगेन $ केसर्-i j-अतविक्रमः & -अरुरुक्षुर् मः-अब्-अहुः % कंसन्-a/s-अर्थम् अच्युतः ॥ HV_76.25 ॥ ra;ngamadhy-अद् उत्पप्-अत $ कृष्णः कंस्-असन्-अन्तिकम् & असज्जन् v-अयुन्-a क्षिप्तो % यथ्-a विद्युद् घन्-अद् घनम् ॥ HV_76.26 ॥ ददृ/सुर् न हि तं सर्वे $ ra;ngamadhy-अद् अवप्लुतम् & केवलं कंसप्-अर्/स्वस्थं % ददृ/सुः पुरव्-असिनः ॥ HV_76.27 ॥ सो ऽपि कंसस् तथ्-अयस्तः $ पर्-इतः k-अलधर्मण्-a & -अक्-a/s-अद् इव गोविन्दं % मेने तत्र्-अगतं विभुम् ॥ HV_76.28 ॥ [k: After 28, D2 इन्स्.: :k] तम् -अवि/सन्तम् -अलोक्य $ मृत्युम् -अत्मन -असन्-अत् । *HV_76.28*847:1 | मनस्व्-i सहसोत्थ्-अय $ जगृहे सो ऽसिचर्मण्-i ॥ *HV_76.28*847:2 | तं खड्गप्-अणिं विचरन्तम् -a/सु । *HV_76.28*847:3 |* /स्येनं यथ्-a दक्षिणसव्यम् अम्बरे । *HV_76.28*847:4 |* समग्रः-इद् दुर्विषहोग्रतेज्-a । *HV_76.28*847:5 |* यथोरगं t-अर्क्ष्यसुतः प्रसह्य । *HV_76.28*847:6 |* [k: After 28, D5 इन्स्.: :k] किंचिद् दय्-अपर्-अमृष्टो $ हन्तुं नैच्छत् स के/सवः । *HV_76.28*848:1 | -अत्मभ्र्-अतरम् -अज्?n-अय $ n-अयुधं p-अतयत् तद्-a ॥ *HV_76.28*848:2 | k-अम्-अच्-अरप्रवृत्तिन्य्-a $ स्त्रिय्-a वै l-अलितो नरः । *HV_76.28*848:3 | k-अम्-अच्-अरेषु निः/सक्तः $ /स्वसन्न् इव विष्-इदते ॥ *HV_76.28*848:4 | स्थितः कंसस् तु म?न्चेषु $ प्रस्विन्नः सर्वग्-अत्रकैः । *HV_76.28*848:5 | इति चिन्त्-असम्-अविष्टं $ दय्-अविष्टं च के/सवम् ॥ *HV_76.28*848:6 | अन्तर्-इक्षसमुत्पन्न्-a $ तत्र v-अण्-i बभ्-उव ह । *HV_76.28*848:7 | जहि कंसं यव्-इय्-अंसम् $ -अयुधै/s च विवर्जितम् ॥ *HV_76.28*848:8 | एतच् छ्रुत्व्-a तु कंसं स $ सहसोत्थितव्-अंस् ततः । *HV_76.28*848:9 | वदन् v-अक्यं जन्-अन् v-इक्ष्य $ वेपम्-अनो यथ्-a नगः ॥ *HV_76.28*848:10 | जहि के/सव देव्-अन्-अं $ कुरु k-अर्य्-अनु/s-असनम् । *HV_76.28*848:11 | देवम् -उर्जस्तरं j?n-अत्व्-a $ यथ्-a यत्नो हि पौरुषः ॥ *HV_76.28*848:12 | एकदैवेषु भेज्-अते $ सर्वलोक/सुभ्-अवहः । *HV_76.28*848:13 | जहि गोप मः-अब्-अहो $ प्र्-अण्-a (हि) त्वरयन्ति m-अम् ॥ *HV_76.28*848:14 | कैवल्यम् -अप्नुय्-अं स्वर्गे $ त्वत्कर्-अम्बुजस्-अयकैः । *HV_76.28*848:15 | स कृष्णेन्-अयतं कृत्व्-a $ b-अहुं परिघसंनिभम् & m-उर्धजेषु पर्-अमृष्टः % कंसो वै ra;ngasa.msadi // HV_76.29 // मुकुट/s c-अपतत् तस्य $ k-a?न्चनो वज्रभ्-उषितः & सिरसस् तस्य कृष्णेन % पर्-अमृष्टस्य p-अणिन्-a ॥ HV_76.30 ॥ स हस्तग्रस्तके/स/s च $ कंसो निर्यत्नत्-अं गतः & तथैव च विसंम्-उढो % विह्वलः समपद्यत ॥ HV_76.31 ॥ निगृः-इत/s च के/सेषु $ mand-asur iva निः/स्वसन् & न /स/s-अक मुखं द्रष्टुं % कंसः कृष्णस्य वै तद्-a ॥ HV_76.32 ॥ विकुण्डल्-अभ्य्-अं कर्ण्-अभ्य्-अं $ छिन्नः-अरेण वक्षस्-a & प्रलम्ब्-अभ्य्-अं च b-अहुभ्य्-अं % g-अत्रैर् विसृतभ्-उषणैः ॥ HV_76.33 ॥ भ्रं/सितेनोत्तर्-इयेण $ सहस्-a चलित्-असनः & वेष्टम्-अनः सम्-अक्षिप्तः % कंसः कृष्णेन tejas-a ॥ HV_76.34 // [k: After 34, D6,s (außer T3.4) ins.: :k] /sirasy abhyahanat कृष्णो $ मुष्टिन्-a बलवद् बल्-i । *HV_76.34*849:1 | येनैव मुष्टिन्-a विष्णुर् $ yath-a sy-at pr-अणसं/सयः । *HV_76.34*849:2 | चकर्ष च मः-ara;nge $ म?न्च्-अन् निष्क्रम्य के/सवः & के/सेषु बलवद् गृह्य % कंसं क्ले/s-अर्हत्-अं गतम् ॥ HV_76.35 ॥ कृष्यम्-अणः स कृष्णेन $ भोजर्-अजो मः-अद्युतिः & [k: After 36ab G3.5,G(ed.) ins.: :k] vaitaneyakaroddh-उतः $ पतगेन्द्र इव्-अभवत् । *HV_76.36ab*850 | सम्-अजव्-अटे परिख्-अं % देहकृष्ट्-अं चक्-अर ह ॥ HV_76.36 ॥ सम्-अजव्-अटे विक्र्-इड्य $ विकृष्य च गत्-अयुषम् & कृष्णो विसर्जय्-am_-अस % कंसदेहम् अद्-उरतः ॥ HV_76.37 ॥ धरण्य्-अं मृदितः /सेते $ तस्य देहः सुखोचितः & क्रमेण विपर्-इतेन % p-अंसुभिः परुष्-इकृतः ॥ HV_76.38 ॥ तस्य तद् वदनं /स्य्-अवं $ सुप्त्-अक्षं मुकुटं विन्-a & न विभ्-अति विपर्यस्तं % विपल्-a/सं यथ्-अम्बुजम् ॥ HV_76.39 ॥ असंग्र्-अमे हतः कंसः $ स b-अणैर् अपरिक्षतः & कण्ठग्र्-ah-an nirast-asur % v-iram-arg-an nir-अकृतः ॥ HV_76.40 ॥ तस्य देहे प्रक्-a/सन्ते $ सहस्-a के/सव्-अर्पित्-अः & m-अंसच्छेदघन्-अः सर्वे % नख्-अग्र्-a j-इवितच्छिदः ॥ HV_76.41 ॥ तं हत्व्-a पुण्डर्-इक्-अक्षः $ प्रहर्ष्-अद् द्विगुणप्रभः & ववन्दे वसुदेवस्य % p-अदौ निहतकण्टकः ॥ HV_76.42 ॥ m-अतु/s च /सिरस्-a p-अदौ $ निप्-इड्य यदुनन्दनः & s-असि?न्चत् प्रस्नवोत्प्-इडैः % कृष्णम् -अनन्दनिःसृतैः ॥ HV_76.43 ॥ [k: After 43, G3.5,G(ed.) ins.: :k] अभिषेकं तद्-a चक्रे $ देवक्-i कृष्णम् avyayam । *HV_76.43*851 | [k: After *851 G3.5 cont.; D6,T1.2,G1.2.4,M ins. after 43: :k] ugrasenasya ca tad-a $ vavande /siras-a हरिः । *HV_76.43*852:1 | हत्व्-a पुत्रं मः-अव्-इर्यं $ सबलो यदुसंसदि । *HV_76.43*852:2 | y-अदव्-अं/s caiva t-an sarv-an $ yath-asth-अनं यथ्-अवयः & पप्रच्छ कु/सलं कृष्णो % d-इप्यम्-अनः svatejas-a ॥ HV_76.44 // baladevo 'pi dharm-atm-a $ ka.msabhr-ataram -urjitam & b-ahubhy-am eva taras-a % sun-am-anam apothayat // HV_76.45 // [k: For 45cd, D3 subst.: :k] b-ahun-a vasun-am-अनं $ बलदेवो व्यपोथयत् । *HV_76.45*853 | तौ जित्-अर्-i जितक्रोधौ $ चिरं विप्रोषितौ व्रजे & स्वपितुर् भवनं v-इरौ % जग्मतुर् हृष्टम्-anasau ॥ HV_76.46 // [k: After 46, D6,S (except T3.4),G(ed.) ins.: :k] te ca dev-अः समुनयो $ हते कंसे दुर्-अत्मनि । *HV_76.46*854:1 | नमस्कृत्य जगन्न्-अथं $ स्वं स्वं jagmur yath-alayam | *HV_76.46*854:2 | [k: After line 1 (of *854) D6,T1.2,G1.3--5,M4,G(ed.) ins.: :k] तुष्टुवुः पुण्डर्-इक्-अक्षं $ कृष्णं विजयिनं विभुम् ॥ *HV_76.46*854A:1 | हत्व्-a p-उत्-अनिक्-अं विभज्य /सकटं बण्(k)tv-arjunau d-anav-an | *HV_76.46*854A:2 |* sapt-ahatya vin-a/sya k-अलियविषं निष्प्-इड्य रिष्टेतरम् । *HV_76.46*854A:3 |* हत्व्-a के/सिनम् उन्मदं विषतरुं चोद्धृत्य गोवर्धनं । *HV_76.46*854A:4 |* यः कंसं सगजेन्द्रमल्लम् अवध्-इत् तस्मै नमो विष्णवे ॥ *HV_76.46*854A:5 |* प्रलम्बधेनुकप्र्-अण+ $ +h-अरिणे मुष्टिकद्विषे । *HV_76.46*854A:6 | सुन्-अमोन्म्-अथिने नित्यं $ dh-इमते हलिने नमः ॥ *HV_76.46*854A:7 | इति स्तुत्व्-a बहुविधं $ ते देव्-a हृष्टम्-अनस्-अः । *HV_76.46*854A:8 | [h: HV (CE) chapter 77, transliterated by John Brockington, proof--read by John Brockington, version of 7th November 2001 :h] {vai/संप्-अयन उव्-अच} भर्त्-अरं पतितं दृष्ट्व्-a $ क्ष्-इणपुण्यम् इव ग्रहम् & कंसपत्न्यो हतं कंसं % samant-at paryav-arayan // HV_77.1 // तं मः-i/सयने सुप्तं $ क्षितिन्-अथं गत्-अयुषम् & bh-ary-अः स्म दृष्ट्व्-a /सोचन्ति % मृग्यो मृगवधे यथ्-a ॥ HV_77.2 ॥ h-a हत्-अः स्म मः-अब्-अहो $ हत्-अष्-a हतब्-अन्धव्-अः & v-इरप्त्न्यो हते v-इरे % त्वयि v-इरव्रतप्रिये ॥ HV_77.3 ॥ इम्-अम् अवस्थ्-अं प/स्यन्त्यः $ प/स्चिम्-अं तव नैष्ठिक्-इम् & कृपणं r-अज/s-अर्द्-उल % विलप्-अमः सब्-अन्धव्-अः ॥ HV_77.4 ॥ छिन्नम्-उल्-अः स्म संवृत्त्-अः $ परित्यक्त्-अः स्म /सोभनैः & त्वयि प?न्चत्वम् -अपन्ने % n-अथे ऽस्म्-अकं मः-अबले ॥ HV_77.5 ॥ को नः p-अंसुपर्-इत्-a;ngyo $ रतिसंसर्गल्-अलस्-अः & लत्-a इव विचेष्टन्त्यः % /सयन्-इय्-अनि नेष्यति ॥ HV_77.6 ॥ इदं ते सततं सौम्य $ हृद्यनिः/स्व्-असम्-अरुतम् & दहत्य् अर्को मुखं k-अन्तं % निस्तोयम् इव pa;nkajam ॥ HV_77.7 // इमौ ते /स्रवणौ /s-उन्यौ $ न /सोभेते विकुण्डलौ & /सिरोधर्-अय्-अं संल्-इनौ % सततं कुण्डलप्रिय ॥ HV_77.8 ॥ क्व ते स मुकुटो v-इर $ सर्वरत्नविभ्-उषितः & अत्यन्तं /सिरसो लक्ष्म्-इं % यो दध्-अत्य् अर्कसप्रभः ॥ HV_77.9 ॥ अनेन स्त्र्-इकलत्रेण $ तव्-अन्तःपुर/सोभिन्-a & कथं d-इनेन कर्तव्यं % त्वयि लोक्-अन्तरं गते ॥ HV_77.10 ॥ ननु n-अम स्त्रियः s-अध्व्यः $ प्रियभोगेष्व् अव?न्चित्-अः & pat-in-am aparityajy-as % त्वं तु नस् त्यज्य गच्छसि ॥ HV_77.11 ॥ अहो k-अलो मः-अव्-इर्यो $ येन पर्य्-अयकर्मण्-a & [k: ?N2.3 V1.3 B2 ins.: :k] asm-asu प्रेक्षम्-अण्-असु $ त्वम् -अक्षिप्य्-a/सु n-इयसे । *HV_77.12ab*855 | k-अलतुल्यः सपत्न्-अन्-अं % त्वं क्षिप्रम् अपन्-इयसे ॥ HV_77.12 ॥ वयं दुःखेष्व् अनुचित्-अः $ सुखेष्व् एव तु योजित्-अः & कथं वत्स्य्-अम विधव्-a % n-अथ k-अर्पण्यम् -a/स्रित्-अः ॥ HV_77.13 ॥ स्त्र्-इण्-अं c-अरित्रलुब्ध्-अन्-अं $ पतिर् एकः पर्-a गतिः & त्वं हि नः s-a गति/s छिन्न्-a % कृत्-अन्तेन बल्-इयस्-a ॥ HV_77.14 ॥ वैधव्येन्-अभिभ्-उत्-अः स्मः $ /सोकसंतप्तम्-अनस्-अः & [k: ?N2 V.12 B Ds (D2 after 12) ins.: :k] aho कृत्-अन्तस्य व/सं $ गन्तव्यं सर्वजन्तुभिः । *HV_77.15ab*856 | रोदितव्ये ध्रुवे मग्न्-अः % क्व गच्छ्-अमस् त्वय्-a विन्-a ॥ HV_77.15 ॥ सह त्वय्-a गतः k-alas $ tvada;nke kr-इडितं गतम् & क्षणेन च विः-इन्-अः स्म % अनित्य्-a हि नृण्-अं गतिः ॥ HV_77.16 ॥ अहो बत विपन्न्-अः स्म $ विपन्ने त्वयि m-अनद & एकदुष्कृतक्-अरिण्यः % सर्व्-अः वैधव्यलक्षण्-अः ॥ HV_77.17 ॥ त्वय्-a स्वर्गप्रतिच्छन्दैर् $ l-अलित्-अः स्म रतिप्रिय्-अः & त्वयि k-अमव/s-अः सर्व्-अः % sa nas tyajya kva gacchasi // HV_77.18 // [k: ?N3 V2.3 B Dn Ds D4 (V1 after 18ab, D2 after *856) ins.: :k] asm-अकं त्वम् अन्-अथ्-अन्-अं $ n-अथो ह्य् असि सुरोपम । *HV_77.18*857 | -अस्-अं विलपम्-अन्-अन्-अं $ कुरर्-इण्-अम् इव प्रभो & प्रतिव्-अक्यं जगन्न्-अथ % d-अतुम् अर्हसि m-अनद ॥ HV_77.19 ॥ एवम् -अर्तकलत्रस्य $ /स्र्-अम्यम्-अणेषु बन्धुषु & गमनं ते मः-अर्-अज % d-अरुणं प्रतिभ्-अति नः ॥ HV_77.20 ॥ n-उनं k-अन्ततर्-अः k-अन्त $ तस्मिंल् लोके वरस्त्रियः & ततस् त्वं प्रस्थितो v-इर % विः-अयेमं गृहे जनम् ॥ HV_77.21 ॥ किं नु ते करुणं v-ira $ bh-ary-asv et-asu bh-umipa & -artan-अदं रुदन्त्-इषु % यन् नेः-अद्य्-अवबुध्यसे ॥ HV_77.22 ॥ अहो निष्करुण्-a y-अत्र्-a $ नर्-अण्-अम् और्ध्वदेहिक्-i & ये परित्यज्य d-अर्-अन् स्व्-अन् % निरपेक्ष्-a व्रजन्ति ह ॥ HV_77.23 ॥ अपतित्वं स्त्रिय्-अः /स्रेयो $ न तु /s-उरः स्त्रिय्-अः पतिः & स्वर्गस्त्र्-इण्-अं प्रिय्-अः /sur-as % तेष्-अम् अपि च t-अः प्रिय्-अः ॥ HV_77.24 ॥ अहो क्षिप्रम् अदृ/स्येन $ नयत्-a त्वय्-a रणप्रियम् & प्रहृतं नः कृत्-antena % sarv-as-am antar-atmasu // HV_77.25 // hatv-a jar-असंधबलं $ जित्व्-a यक्ष्-अं/s च संयुगे & [k: K2 subst. for 26ab: :k] jar-असंधबलं जित्व्-a $ हत्व्-a r-अज्?n-अं च संयुगे । *HV_77.26ab*858 | [k: D6 S (except T3.4) subst. for 26ab: :k] jitv-a देवगणं युद्धे $ यक्ष्-अन् अपि च संयुगे । *HV_77.26ab*859 | कथं m-अनुषम्-अत्रेण % हतस् त्वं जगत्-इपते ॥ HV_77.26 ॥ इन्द्रेण सह संग्र्-अमं $ कृत्व्-a s-अयकविग्रहम् & अमर्त्यैर् अजितो युद्धे % मर्त्येन्-असि कथं हतः ॥ HV_77.27 ॥ त्वय्-a s-अगरम् अक्षोख्यं $ विक्षोभ्य /सरवृष्टिभिः & रत्नसर्वस्वहरणं % जित्व्-a p-a/सधरं कृतम् ॥ HV_77.28 ॥ त्वय्-a पौरजन्-अस्य्-अर्थे $ मन्दं वर्षति v-असवे & s-अयकैर् जलद्-अन् भित्त्व्-a % बल्-अद् वर्षं प्रवर्तितम् ॥ HV_77.29 ॥ प्रत्-अप्-अवनत्-अः सर्वे $ तव तिष्ठन्ति p-अर्थिव्-अः & प्रेषय्-अण्-a वर्-अर्ह्-अणि % ratn-any -acch-adan-ani ca // HV_77.30 // तवैवं देवकल्पस्य $ दृष्टव्-इर्यस्य /सत्रुभिः & कथं प्र्-अण्-अन्तिकं घोरम् % -इदृ/सं bhayam -agatam // HV_77.31 // pr-apt-अः स्मो विधव्-a/सब्दं $ त्वयि n-अथे निप्-अतिते & अप्रमत्त्-अः प्रमत्त्-अः स्म % कृत्-अन्तेन निर्-अकृत्-अः ॥ HV_77.32 ॥ यद्य् एवं n-अथ गन्तव्यं $ यदि v-a विस्मृत्-a वयम् & v-अक्यम्-अत्रेण y-अस्येति % कर्तव्यो नः परिग्रहः ॥ HV_77.33 ॥ प्रस्-इद n-अथ bh-इत्-अः स्म $ p-अदौ ते y-अम m-उर्धभिः & अलं d-उरप्रव्-असेन % निवर्त मथुर्-अधिप ॥ HV_77.34 ॥ अहो v-इर कथं /सेषे $ निषण्णस् तृणप्-अंसुषु & /सय्-अनस्य हि ते bh-उमौ % कस्म्-अन् नोद्विजते मनः ॥ HV_77.35 ॥ केन सुप्तप्रः-अरो ऽयं $ दत्तो ऽस्म्-अकम् अतर्कितः & प्रहृतं केन सर्व्-असु % n-अर्-इस्व् एवं सुद्-अरुणम् ॥ HV_77.36 ॥ रुदित्-अनु/सयो n-अर्य्-a $ j-इवन्त्य्-अः परिदेवनम् & किं वयं सति गन्तव्ये % सह भर्त्र्-a रुद्-अमहे ॥ HV_77.37 ॥ एतस्मिन्न् अन्तरे d-इन्-a $ कंसम्-अत्-a प्रवेपत्-i & क्व मे वत्सः क्व मे पुत्र % इति रोर्-उयते भृ/सम् ॥ HV_77.38 ॥ s-अप/स्यत् तं हतं पुत्रं $ निप्-इतं /स/सिनं यथ्-a & हृदयेन विद्-इर्णेन % /स्र्-अम्यम्-अण्-a पुनः पुनः ॥ HV_77.39 ॥ पुत्रं समभिव्-इक्षन्त्-i $ h-a hat-asm-iti v-a/sat-i & [k: D6 T1.2 G M subst. for 40ab: :k] h-a hat-asm-iti v-a/sant-i $ pap-ata bhuvi दुःखित्-a । *HV_77.40ab*860 | स्नुष्-अण्-अम् -अर्तन्-अदेन % विलल्-अप रुरोद च ॥ HV_77.40 ॥ s-a तस्य वदनं d-इनम् $ utsa;nge पुत्रगृद्धिन्-i & कृत्व्-a पुत्रेति करुणं % vilal-ap-artay-a gir-a // HV_77.41 // putra /s-uravrate yukta $ j?n-at-in-अं नन्दिवर्धन & किम् इदं त्वरितं t-अत % प्रस्थ्-अनं कृतव्-अन् असि ॥ HV_77.42 ॥ प्रसुप्त/s c-असि विवृते $ किं पुत्र /सयनं विन्-a & t-अत नैवंविध्-a bh-उमौ % /सेरते कृतलक्षण्-अः ॥ HV_77.43 ॥ r-अवणेन पुर्-a g-इतः $ /स्लोको ऽयं s-अधुसंमतः & बलज्येष्ठेन लोकेषु % r-अक्षस्-अन्-अं सम्-अगमे ॥ HV_77.44 ॥ एवम् -उर्जितव्-इर्यस्य $ मम देवनिघ्-अतिनः & b-अन्धवेभ्यो भयं घोरम् % अनिव्-अर्यं भविष्यति ॥ HV_77.45 ॥ तथैव j?n-अतिलुब्धस्य $ मम पुत्रस्य dh-इमतः & j?n-अतिभ्यो भयम् उत्पन्नं % /सर्-इर्-अन्तकरं महत् ॥ HV_77.46 ॥ [k: V2 इन्स्.: :k] विनम्रस्य ह्य् अनौकस्य (?) $ वक्तुर् विग्रहम् ऋच्छतः । *HV_77.46*861:1 | j-अतिविग्रहभ्-उतस्य $ (n-उनं) मृत्युर् भविष्यति । *HV_77.46*861:2 | s-a पतिं bh-उपतिं वृद्धम् $ उग्रसेनं विचेतसम् & उव्-अच रुदत्-i v-अक्यं % विवत्स्-a सौरभ्-i यथ्-a ॥ HV_77.47 ॥ एह्य् एहि r-अजन् धर्म्-अत्मन् $ प/स्य पुत्रं जने/स्वरम् & /सय्-अनं v-इर/सयने % वज्र्-अहतम् इव्-अचलम् ॥ HV_77.48 ॥ अस्य कुर्मो मः-अर्-अज $ निर्य्-अणसदृ/s-इं क्रिय्-अम् & प्रेतत्वम् उपपन्नस्य % गतस्य यमस्-अदनम् ॥ HV_77.49 ॥ v-इरभोज्य्-अनि r-अज्य्-अनि $ वयं c-अपि पर्-अजित्-अः & गच्छ विज्?n-अप्यत्-अं कृष्णः % कंससंस्क्-अरक्-अरण्-अत् ॥ HV_77.50 ॥ मरण्-अन्त्-अनि वैर्-अणि $ /s-अन्ते /s-अन्तिर् भविष्यति & pretak-ary-अणि k-अर्य्-अणि % मृतः किम् अपर्-अध्यते ॥ HV_77.51 ॥ एवम् उक्त्व्-a पतिं भोजं $ के/s-अन् -अरुज्य दुःखित्-a & पुत्रस्य मुखम् -इक्षन्त्-i % विलल्-अपैव s-a भृ/sam ॥ HV_77.52 // im-as te ki.m kari.syanti $ bh-ary-a r-ajan sukhocit-अः & त्व्-अं पतिं सुपतिं प्र्-अप्य % y-a विपन्नमनोरथ्-अः ॥ HV_77.53 ॥ इमं ते पितरं वृद्धं $ कृष्णस्य व/सवर्तिनम् & कथं द्रक्ष्य्-अमि /सुष्यन्तं % k-अस्-अरसलिलं यथ्-a ॥ HV_77.54 ॥ अहं ते जनन्-i पुत्र $ किमर्थं n-अभिभ्-अषसे & प्रस्थितो d-इर्घम् अध्व्-अनं % परित्यज्य्य प्रियं janam ॥ HV_77.55 // aho v-ir-alpabh-agy-ay-a.h $ k.rt-anten-anivartin-a & -acchidya mama mand-ay-a % n-iyase nayakovida // HV_77.56 // d-anam-अनगृः-इत्-अनि $ तृप्त्-अन्य् एत्-अनि ते गुणैः & [k: M1--2 subst.: :k] n-am-ani ca गृः-इत्-अनि $ सम्यग्वृत्त्-अनि तैर् गुणैः । *HV_77.57ab*862 | रुदन्ति तव भृत्य्-अन्-अं % kul-ani kulay-uthapa // HV_77.57 // उत्तिष्ठ नर/s-अर्द्-उल $ d-इर्घब्-अहो मः-अबल & त्र्-अहि d-इनं जनं सर्वं % पुरम् अन्तःपुरं tath-a ॥ HV_77.58 // rudat-in-am bh.r/s-art-an-अं $ कंसस्त्र्-इण्-अं सविस्तरम् & जग्-अम्-अस्तं दिनकरः % संध्य्-अर्-अगेण र?न्जितः ॥ HV_77.59 ॥ [h: HV (CE) chapter 78, transliterated by John Brockington, proof--read by John Brockington, version of 12th November 2001 :h] {vai/संप्-अयन उव्-अच} उग्रसेनस् तु कृष्णस्य $ सम्-इपं दुःखितो ययौ & पुत्र/सोक्-अभिसंतप्तो % विषप्-इत इव स्खलन् ॥ HV_78.1 ॥ स ददर्/स गृहे कृष्णं $ y-अदवैर् अभिसंवृतम् & pa/sc-anut-ap-ad dhy-अयन्तं % कंसस्य निधन्-अविलम् ॥ HV_78.2 ॥ कंस्-अर्-इप्रलोप्-अं/s च $ /स्रुत्व्-a सुकरुण्-अन् बः-उन् & विगर्हम्-अणम् -अत्म्-अनं % तस्मिन् y-अदवसंसदि ॥ HV_78.3 ॥ [k: D2 इन्स्.: :k] कृष्णः प्रोव्-अच निखिलं $ सर्वेष्-अम् उप/सृण्वत्-अम् । *HV_78.3*863 | अहो मय्-अतिब्-अल्येन $ नररोष्-अनुवर्तिन्-a & वैधव्यं स्त्र्-इसहस्र्-अण्-अं % कंसस्य्-अस्य कृते कृतम् ॥ HV_78.4 ॥ k-अरुण्यं खलु n-अर्-इषु $ प्र्-अकृतस्य्-अपि j-अयते & एवम् -अर्तं रुदन्त्-इषु % मय्-a भर्तरि p-अतिते ॥ HV_78.5 ॥ परिदेवितम्-अत्रेण $ /सोकः खलु विध्-इयते & कृत्-अन्तस्य्-अनभिज्?n-अतः % स्त्र्-इण्-अं k-अरुण्यसंभवः ॥ HV_78.6 ॥ कंसस्य हि वधः /srey-an $ pr-ag ev-abhimato mama & sut-am udvejan-iyasya % p-अपेष्व् अभिरतस्य च ॥ HV_78.7 ॥ लोके पतितवृत्तस्य $ पुरुषस्य्-अल्पमेधसः & अक्लिष्टं मरणं /स्रेयो % न विद्विष्टस्य j-इवितम् ॥ HV_78.8 ॥ कंसः p-अपरति/s चैव $ s-अध्-उन्-अं c-अप्य् असंमतः & धिक्/सब्दपतित/s चैव % j-इविते c-अस्य k-a दय्-a ॥ HV_78.9 ॥ स्वर्गे तपोभृत्-अं v-असः $ फलं पुण्यस्य कर्मणः & इः-अपि य/सस्-a युक्तस् % तत्रस्थैर् उपध्-अर्यते ॥ HV_78.10 ॥ यदि स्युर् निर्वृत्त्-a लोक्-अः $ स्यु/s च धर्मपर्-अः प्रज्-अः & नर्-a धर्मप्रवृत्त्-a/s च % न नृपो विकृतो भवेत् ॥ HV_78.11 ॥ गुणेषु दुष्टवृत्त्-अन्-अं $ कृत्त्-अन्तः कुरुते पदम् & इष्टधर्मेषु लोकेषु % कर्तव्यं p-अरलौकिकम् ॥ HV_78.12 ॥ अत्-इव देव्-a रक्षन्ति $ नरं धर्मपर्-अयणम् & कर्त्-अरः सुलभ्-a लोके % दुष्कृतस्येह कर्मणः ॥ HV_78.13 ॥ हतः सो ऽयं मय्-a कंसः $ s-अध्व् एतद् अवगम्यत्-अम् & m-उलच्छेदः कृतस् तस्य % विपर्-इतस्य कर्मणः ॥ HV_78.14 ॥ [k: D6 S (except T3.4) G(ed.) ins.: :k] na ced dhany-अं दुर्-अच्-अरं $ vina;nk.syati तद्-a जगत् । *HV_78.14*864:1 | कः kury-at khalv इदं k-अर्यं $ बध्व्-a पितरम् ओजस्-a । *HV_78.14*864:2 | r-अज्यं सकलस्-अमन्तं $ करिष्यति सद्-a हि सः । *HV_78.14*864:3 | तद् एष s-अन्त्व्यत्-अं सर्वः $ /सोक्-अर्तः प्रमद्-अजनः & पौर्-a/s च पुर्य्-अं /स्रेण्य/s च % s-अन्त्व्यत्-अं सर्व एव हि ॥ HV_78.15 ॥ एवं ब्रुवति गोविन्दे $ विवे/s-अवनत्-अननः & [k: D2 इन्स्.: :k] उग्रसेनो मः-अतेज्-अः $ कृष्णम् अस्र्-अविलेक्षणम् । *HV_78.16ab*865:1 | प्रलपन्तं जग्-अमैवं $ y-अदव्-अन्-अं च संसदि । *HV_78.16ab*865:2 | उग्रसेनो यद्-उन् गृह्य % पुत्रकिल्बिष/sa;nkita.h ॥ HV_78.16 // [k: D6 S (except T3.4) ins.: :k] वृष्णिभिः सहितः सर्वैः $ /सिनिप्रभृतिभिस् तद्-a । *HV_78.16*866 | स कृष्णं पुण्डर्-इक्-अक्षम् $ उव्-अच यदुसंसदि & b-अष्पसंदिग्धय्-a v-अच्-a % d-इनय्-a सज्जम्-अनय्-a ॥ HV_78.17 ॥ पुत्र निर्य्-अतितः क्रोधो $ n-इतो y-अम्य्-अं दि/सं रिपुः & स्वधर्म्-अधिगत्-a k-इर्तिर् % n-अम वि/स्र्-अवितं भुवि ॥ HV_78.18 ॥ स्थ्-अपितं सत्सु m-अः-अत्म्यं $ /sa;nkit-a रिपवः कृत्-अः & स्थ्-अपितो y-अदवो वं/सो % गर्वित्-अः सुहृदः कृत्-अः ॥ HV_78.19 ॥ s-अमन्तेषु नरेन्द्रेषु $ प्रत्-अपस् ते प्रक्-a/सितः & मित्र्-अणि त्व्-अं भजिष्यन्ति % सं/स्रयिष्यन्ति c-अर्थिनः ॥ HV_78.20 ॥ प्रकृतयो ऽनुय्-अस्यन्ति $ स्तोष्यन्ति त्व्-अं द्विज्-अतयः & संधिविग्रहमुख्य्-अस् त्व्-अं % प्रणमिष्यन्ति मन्त्रिणः ॥ HV_78.21 ॥ हस्त्य/स्वरथसंप्-उर्णं $ पद्-अतिगणसंकुलम् & प्रतिगृः-अण कृष्णेदं % कंसस्य बलम् अव्ययम् ॥ HV_78.22 ॥ धनं dh-अन्यं च यत् किंचिद् $ ratn-any -acch-adan-ani ca & [k: all mss (except /S1 ?N1 M1--3) G(ed.) ins.: :k] prat-icchantu niyukt-a vai $ tvad-iy-अः कृष्ण पुरुष्-अः । *HV_78.23ab*867 | स्त्रियो हिरण्यं v-अस्-अंसि % यच् c-अन्यद् वसु किंचन ॥ HV_78.23 ॥ एवं hi vihite yoge $ pary-apte कृष्ण विग्रहे & प्रतिष्ठित्-अय्-अं मेदिन्य्-अं % यद्-उन्-अं /satrus-udana ॥ HV_78.24 // [k: N (except K4 D2) T1--3 G1--3 M4 ins.: :k] त्वं गति/s c-अगति/s चैव $ यद्-उन्-अं यदुनन्दन । *HV_78.24*868 | /सृणु तद् ब्रुवत्-अं v-इर $ कृपण्-अन्-अम् इदं वचः & अस्य त्वत्क्रोधदग्धस्य % कंसस्य्-a/सुभकर्मणः \ tava pras-ad-ad govinde # pretak-अर्यं क्रियते ह ॥ HV_78.25 ॥ अस्य कृत्व्-a नरेन्द्रस्य $ विपन्नस्यौर्ध्वदेहिकम् & सस्नुषो ऽहं सभ्-अर्य/s च % चरिष्य्-अमि मृगैः सह ॥ HV_78.26 ॥ प्रेतसंस्क्-अरम्-अत्रेण $ कृते b-अन्धवकर्मणि & -अनृण्यं लौकिकं कृष्ण % गतः किल भव्-अम्य् अहम् ॥ HV_78.27 ॥ अस्य्-अग्निं प/स्चिमं दत्त्व्-a $ चित्तिस्थ्-अने विधिं विन्-a & तोयप्रद्-अनम्-अत्रेण % कंसस्य्-अनृण्यम् -अप्नुय्-अम् ॥ HV_78.28 ॥ एतन् मे कृष्ण विज्?n-अप्यं $ स्नेहो ऽत्र मम युज्यत्-अम् & प्र्-अप्नोतु सुगतिं तत्र % कृपणः प/स्चिम्-अं क्रिय्-अम् ॥ HV_78.29 ॥ एतच् छ्रुत्व्-a वचस् तस्य $ कृष्णः परमहर्षितः & प्रत्युव्-अचोग्रसेनं वै % s-अन्त्वप्-उर्वम् इदं वचः ॥ HV_78.30 ॥ [k: K2.3 ?N2.3 V1.2 B D T1.2 (second time, first time after 25ab) G M ins.: :k] k-alayuktam इदं t-अत $ त्वयैतद् bh-अषितं वचः । *HV_78.30*869 | सदृ/सं r-अज/s-अर्द्-उल $ वृत्तस्य च कुलस्य च & यत् त्वं एवंविधं ब्र्-उषे % गते ऽर्थे दुरतिक्रमे ॥ HV_78.31 ॥ प्र्-अप्स्यते नृप संस्क्-अरं $ कंसः pretagate 'pi san & [k: K ?N2.3 V1.2 B Dn Ds D1--5 T1.3.4 G4 M1--3 G(ed.) (?N1 after 29abc, D6 T2 G1--3.5 M4 after first occurrence of 32cd, V3 after first occurrence of 32ab) ins.: :k] kule mahati te janma $ ved-an viditav-an asi | *HV_78.32ab*870:1 | कथं न j?n-अयते t-अत $ नियतिर् दुरतिक्रम्-a ॥ *HV_78.32ab*870:2 | स्थ्-अवर्-अण्-अं च bh-उत्-अन्-अं $ ja;ngam-अन्-अं च p-अर्थिव । *HV_78.32ab*870:3 | p-उर्वजन्मकृतं कर्म $ k-अलेन परिपच्यते ॥ *HV_78.32ab*870:4 | /स्रुतवन्तो ऽर्थवन्त/s च $ d-अत्-अरः प्रियदर्/सन्-अः । *HV_78.32ab*870:5 | ब्रह्मण्य्-a नयसंपन्न्-a $ d-इन्-अनुग्रहक्-अरिणः ॥ *HV_78.32ab*870:6 | लोकप्-अलसम्-अस् t-अत $ महेन्द्रसमविक्रम्-अः । *HV_78.32ab*870:7 | क्षितिप्-अल्-अः कृत्-अन्तेन $ n-इयन्ते नृपसत्तम ॥ *HV_78.32ab*870:8 | dh-अर्मिक्-अः सर्वभ्-अवज्?n-अः $ प्रज्-अप्-अलनतत्पर्-अः । *HV_78.32ab*870:9 | क्षत्रधर्मपर्-a d-अन्त्-अः $ k-अलेन निधनं गत्-अः ॥ *HV_78.32ab*870:10 | स्वयम् एव कृतं कर्म $ /सुभं v-a यदि v-a/सुभम् । *HV_78.32ab*870:11 | प्र्-अप्ते k-अले तु तत् कर्म $ दृ/स्यते सर्वदेहिन्-अम् ॥ *HV_78.32ab*870:12 | एष्-a hy antarhit-a m-ay-a $ durvij?ney-a surair api | *HV_78.32ab*870:13 | yath-अयं मुह्यते लोको ह्य् $ अत्र कर्मैव k-अरणम् ॥ *HV_78.32ab*870:14 | k-अलेन्-अभिहतः कंसः $ p-उर्वकर्मप्रचोदितः । *HV_78.32ab*870:15 | न ह्य् अयं k-अरणं तत्र $ k-अलः कर्म च k-अरणम् ॥ *HV_78.32ab*870:16 | s-उर्यसोममयं t-अत $ कृत्स्नं sth-avaraja;ngamam | *HV_78.32ab*870:17 | k-alena निधनं गत्व्-a $ k-अलेनैव च j-अयते । *HV_78.32ab*870:18 | k-अलस् तु सर्वभ्-उत्-अन्-अं $ निग्रहे प्रग्रहे रतः । *HV_78.32ab*870:19 | तस्म्-अत् सर्व्-अणि bh-उत्-अनि $ k-अलस्य व/सग्-अनि वै ॥ *HV_78.32ab*870:20 | स्वदोषेणैव दग्धस्य $ s-उनोस् तव नर्-अधिप । *HV_78.32ab*870:21 | n-अहं वै k-अरणं तत्र $ k-अलस् तत्र तु k-अरणम् ॥ *HV_78.32ab*870:22 | अथ v-अहं भविष्य्-अमि $ k-अरणं n-अत्र सं/सयः । *HV_78.32ab*870:23 | पल्-अयनपरः k-अलः $ किं करिष्यत्य् अक्-अरणम् । *HV_78.32ab*870:24 | k-अलस् तु बलव्-अन् r-अजन् $ दुर्विज्?नेय्-a हि s-a गतिः ॥ *HV_78.32ab*870:25 | पर्-अवरवि/सेषज्?n-a $ y-अं y-अन्ति समदर्/सिनः । *HV_78.32ab*870:26 | गतिः k-अलस्य s-a येन $ सर्वं k-अलस्य गोचरम् । *HV_78.32ab*870:27 | ब्रव्-इमि यद् अहं t-अत % तद् अनुष्ठ्-इयत्-अं वचः ॥ HV_78.32 ॥ न हि r-अज्येन मे k-अर्यं $ n-अप्य् अहं r-अज्यल्-अलसः & न c-अपि r-अज्यलुब्धेन % मय्-a कंसो निप्-अतितः ॥ HV_78.33 ॥ किं तु लोकहित्-अर्थ्-अय $ k-इर्त्यर्थं च सुतस् तव & vya;ngabh-उतः कुलस्य्-अस्य % s-अनुजो विनिप्-अतितः ॥ HV_78.34 ॥ अहं स एव गोमध्ये $ गोपैः सह वनेचरः & प्र्-इतिम्-अन् विचरिष्य्-अमि % k-अमच्-अर्-i यथ्-a गजः ॥ HV_78.35 ॥ एत्-अवच् छत/सो ऽप्य् एवं $ सत्येन प्रब्रव्-इमि ते & न मे k-अर्यं नृपत्वेन % विज्?n-अप्यं क्रियत्-अम् इदम् ॥ HV_78.36 ॥ भव्-अन् r-अज्-अस्तु मे m-अन्यो $ यद्-उन्-अम् अग्रण्-इः प्रभुः & vijay-ay-अभिषिच्यस्व % स्वर्-अज्ये r-अजसत्तम ॥ HV_78.37 ॥ यदि ते मत्प्रियं k-अर्यं $ yadi v-a n-asti te vyath-a & may-a निसृष्टं r-अज्यं स्वं % चिर्-अय प्रतिगृह्यत्-am ॥ HV_78.38 // [k: K1.2 ?N2.3 V B Dn Ds D2--4.5(marg.).6 ins.: :k] {vai/संप्-अयन उव्-अच} एतच् छ्रुत्व्-a तु वचनं $ नोत्तरं प्रत्यभ्-अषत । *HV_79.38*871 | [k: D4 cont.: :k] vr-इडितो ऽधोमुखस् तस्थौ $ कृष्णस्य पुरतो नृपः । *HV_79.38*872 | व्र्-इडित्-अधोमुखं तं तु $ r-अज्-अनं यदुसंसदि & अभिषेकेण गोविन्दो % योजय्-अम् -अस योगवित् ॥ HV_78.39 ॥ स बद्धमुकुटः /स्र्-इम्-अन् $ उग्रसेनो मः-इपतिः & चक्-अर सह कृष्णेन % कंसस्य निधनक्रिय्-अम् ॥ HV_78.40 ॥ तं सर्वे y-अदव्-a मुख्य्-a $ r-अज्-अनं कृष्ण/s-असन्-अत् & अनुजग्मुः pur-im-arge % dev-a iva /satakratum // HV_78.41 // rajany-a.m tu prabh-at-ay-अं $ ततः s-उर्ये चिरोदिते & प/स्चिमं कंससंस्क्-अरं % चक्रुस् ते यदुपुंगव्-अः ॥ HV_78.42 ॥ /सिबिक्-अय्-अं सम्-अरोप्य $ कंसदेहं यथ्-अक्रमम् & नैष्ठिकेन विध्-अनेन % चक्रुस् ते तस्य सत्क्रिय्-अम् ॥ HV_78.43 ॥ स n-इतो यमुन्-अत्-इरम् $ उत्तरं नृपतेः सुतः & संस्कृत/s च यथ्-अन्य्-अयं % नैधनेन चित्-अग्निन्-a ॥ HV_78.44 ॥ तथैव भ्र्-अतरं c-अस्य $ सुन्-अम्-अनं मः-अभुजम् & संस्क्-अरं लम्भय्-अम् -असुः % सह कृष्णेन y-अदव्-अः ॥ HV_78.45 ॥ t-अभ्य्-अं ते सलिलं चक्रुर् $ वृष्ण्यन्धकमः-अरथ्-अः & अक्षयं c-अपि प्रेतेभ्यो % bh-अषम्-अण्-अः pratasthire ॥ HV_78.46 // [k: D6 S (except T3.4) subst. for 46cd: :k] अक्षयं bh-अषम्-अण/s ca $ pretebhya/s ca pratasthire | *HV_77.46cd*873 | [k: G2 cont., K3 B3 (after second occurrence of 46cd) D4.5(marg.) G(ed.) ins.: :k] हिरण्यस्य सुवर्णस्य $ द/स कोट्-is tath-a hari.h | *HV_78.46*874:1 | g-avo ratn-ani v-as-अंसि $ ग्र्-अम्-अन् नगरसंमत्-अन् ॥ *HV_78.46*874:2 | ददौ कंसं समुद्दि/स्य $ ब्र्-अह्मणेभ्यो नृपोत्तमः । *HV_78.46*874:3 | तयोस् ते सलिलं दत्त्व्-a $ y-अदव्-a d-इनम्-अनस्-अः & पुरस्कृत्योग्रसेनं वै % विविषुर् मथुर्-अं pur-im ॥ HV_78.47 // [k: D2 ins.: :k] sarv-an svaj-अतिसंबन्ध्-अन् $ दिग्भ्यः कंसभय्-अर्दित्-अन् । *HV_78.47*875:1 | यदुवृष्ण्यन्धकमधु $ d-a/s-arhakukur-adik-an || *HV_78.47*875:2 | sabh-ajit-an sam-a/sv-asya $ vide/s-av-asakar/sit-an | *HV_78.47*875:3 | nyav-asayat स्वगेहेषु $ वित्तैः संतर्प्य वि/स्वकृत् ॥ *HV_78.47*875:4 | कृष्णसंकर्षणभुजैर् $ गुप्त्-a लब्धमनोरथ्-अः । *HV_78.47*875:5 | स्वगृहे रेमिरे सिद्ध्-अः $ कृष्णर्-अमगतज्वर्-अः ॥ *HV_78.47*875:6 | v-इक्षन्तो ऽहर् अहः प्र्-इत्-a $ मुकुन्दवदन्-अम्बुजम् । *HV_78.47*875:7 | नित्यप्रमुदितं /स्र्-इम्-अन् $ सदयस्मितव्-इक्षणम् । *HV_78.47*875:8 | [k: 78.47*875 = (var.) Bh-agavata P. 10.45.15--18. :k] [h: HV (CE) chapter 79, transliterated by John Brockington, proof--read by John Brockington, version of 10th December 2001 :h] {vai/संप्-अयन उव्-अच} स कृष्णस् तत्र बलव्-अन् $ रौहिणेयेन संगतः & मथुर्-अं y-अदव्-अध्-इन्-अं % पुर्-इं t-अं sukham -avasat // HV_79.1 // [k: K2.4 om. the ref. After the ref., D2 ins.: :k] atha नन्दं सम्-अस्-अद्य $ भगव्-अन् देवक्-इसुतः । *HV_79.0*876:1 | संकर्षण/s च r-अजेन्द्र $ परिष्वज्येदम् -उचतुः ॥ *HV_79.0*876:2 | पितुर् युव्-अभ्य्-अं स्निग्ध्-अभ्य्-अं $ पोषितौ ललितौ भृ/सम् । *HV_79.0*876:3 | पित्रोर् अभ्यधिक्-a प्र्-इतिर् $ -अत्मजेष्व् -अत्मनो ऽपि हि ॥ *HV_79.0*876:4 | स पित्-a s-a च जनन्-i $ यौ पुष्ण्-इत्-अं स्वपुत्रवत् ॥ *HV_79.0*876:5 | /सि/s-उन् बन्धुभिर् उत्सृष्ट्-अन् $ -अकल्पैः पोषरक्षणैः ॥ *HV_79.0*876:6 | y-अत y-उयं व्रजं t-अत $ वयं च स्नेहदुःखित्-an । *HV_79.0*876:7 | j?n-at-in vo द्रष्टुम् एष्य्-अमो $ विध्-अय सुहृद्-अं सुखम् ॥ *HV_79.0*876:8 | एवं s-अन्त्वय्य भगव्-अन् $ स नन्दव्रजम् अच्युतः । *HV_79.0*876:9 | v-असोलंक्-अरर्-उप्-अग्र्यै $ र?न्जय्-अम् -अस s-अदरम् ॥ *HV_79.0*876:10 | इत्य् उक्तस् तौ परिष्वज्य $ नन्दः प्रणयविह्वलः । *HV_79.0*876:11 | p-उरयन्न् a/स्रुभिर् नेत्रे $ सह गोपैर् व्रजं ययौ । *HV_79.0*876:12 | [k: 79.0*876 = (वर्.) Bh-अगवत P., 10.45.20--25. :k] प्र्-अप्तयौवनदेहस् तु $ युक्तो r-अज/स्रिय्-a ज्वलन् & चक्-अर मथुर्-अं v-इरः. % स रत्न्-अकरभ्-उषण्-अम् ॥ HV_79.2 ॥ कस्यचित् त्व् अथ k-अलस्य $ सहितौ r-अमके/सवौ & गुरुं संद्-इपनिं k-a/स्यम् % अवन्तिपुरव्-असिनम् \ धनुर्वेदचिक्-इर्ष्-अर्थम् # उभौ t-अव् अभिजग्मतुः ॥ HV_79.3 ॥ निवेद्य गोत्रं स्व्-अध्य्-अय्-अम् $ -अच्-अरें-अभ्यलंकृतौ & /सु/स्र्-u/s-u निरहंक्-ar-av % ubhau r-amajan-ardanau \ [k: Dc T1.2 G M ins.: :k] चक्रतुः पुण्डर्-इक्-अक्षौ $ विद्य्-अग्रहणल्-अलसौ । *HV_79.4cd*877 | प्रतिजग्र्-अह t-औ k-a/स्यो # विद्य्-अः प्र्-अद्-अच् च केवल्-अः ॥ HV_79.4 ॥ तौ च /स्रुतिधरौ v-इरौ $ यथ्-अवत् प्रतिपद्यत्-अम् & अहोर्-अत्रै/s चतुःषष्ट्य्-a % s-a;nga.m vedam adh-iyat-am // HV_79.5 // [k: D6 T1.2 G M subst. for 5cd: :k] s-a;nga.m वेदम् अध्-इयत्-अं $ चतुःषष्ट्य्-a दिनैस् तथ्-a । *HV_79.5*878 | चतुष्प्-अदे धनुर्वेदे $ c-अस्त्रग्र्-अमे ससंग्रहे & [k: D6 S (except T3.4) G(ed.) ins.: :k] लेख्यं च गणितं चोभौ $ प्र्-अप्नुत्-अं यदुनन्दनौ । *HV_79.6ab*879:1 | g-अन्धववेदं कृत्स्नं च $ तथ्-a लेख्य्-a/s च t-अव् उभौ । *HV_79.6ab*879:2 | हस्ति/सिक्ष्-a/स्व/सिक्ष्-a/s च $ द्व्-अद/s-अहेन c-अप्नुत्-अम् ॥ *HV_79.6ab*879:3 | t-अव् उभौ जग्मतुर् v-इरौ $ गुरुं s-अंद्-इपनिं ततः । *HV_79.6ab*879:4 | धनुर्वेदचिक्-इर्ष्-अर्थं $ धर्मज्?नौ धर्मच्-अरिणौ ॥ *HV_79.6ab*879:5 | t-अव् इष्व्-असवर्-अच्-अर्यम् $ अभिगम्य प्रणम्य च । *HV_79.6ab*879:6 | तेन तौ सत्कृतौ r-अजन् $ विचरन्त्-अव् अवन्तिषु ॥ *HV_79.6ab*879:7 | प?न्च्-a/सद्भिर् अहोर्-अत्रैर् $ द/s-a;nga.m सुप्रतिष्ठितम् । *HV_79.6ab*879:8 | सरहस्यं धनुर्वेदं $ सकलं t-अव् अव्-अप्नुत्-अम् । *HV_79.6ab*879:9 | अचिरेणैव k-अलेन गुरुस् % t-अव् अभ्यषिक्षयत् ॥ HV_79.6 ॥ अत्-इवम्-अनुष्-इं मेध्-अं $ tayo/s cintya gurus tad-a & mene t-av -agatau dev-av % ubhau candradiv-akarau // HV_79.7 // dadar/sa ca mah-atm-an-av $ ubhau t-av api parvasu & p-ujayantau mah-अदेवं % s-अक्ष्-अत् त्र्यक्षम् अवस्थितम् ॥ HV_79.8 ॥ गुरुं s-अंद्-इपनिं कृष्णः $ कृतकृत्यो ऽभ्यभ्-अषत & गुर्वर्थं किं दद्-अन्-इति % r-अमेण सह bh-अरत ॥ HV_79.9 ॥ तयोः प्रभ्-अवं स j?n-अत्व्-a $ गुरुः प्रोव्-अच हृष्टवत् & पुत्रम् इच्छ्-अम्य् अहं दत्तं % यो मृतो लवण्-अम्भसि ॥ HV_79.10 ॥ पुत्र एको हि मे j-अतः $ स c-अपि तिमिन्-a हृतः & prabh-ase t-irthay-atr-ay-अं % तं मे त्वं पुनर् -अनय ॥ HV_79.11 ॥ तथेत्य् एव्-अब्रव्-इत् कृष्णो $ r-अमस्य्-अनुमते स्थितः & गत्व्-a समुद्रं तेजस्व्-i % विवे/s-अन्तर्जलं हरिः ॥ HV_79.12 ॥ समुद्रः pr-a?njalir bh-utv-a $ dar/say-am -asa तं तद्-a & तम् -अह कृष्णः क्व्-असौ भोः % पुत्रः s-अंद्-इपनेर् इति ॥ HV_79.13 ॥ समुद्रस् तम् उव्-अचेदं $ दैत्यः प?न्चजनो मः-अन् & तिमिर्-उपेण तं b-अलं % grastav-an iti m-adhava // HV_79.14 // [k: Ds G5 ins.: :k] unmathya salil-ad asm-ad $ grastav-an iti bh-अरतः। *HV_79.14*880 | स प?न्चजनम् -अस्-अद्य $ जघ्-अन पुरुषोत्तमः & न c-असस्-अद तं b-अलं % गुरुपुत्रं तद्-अच्युतः ॥ HV_79.15 ॥ स तु प?न्चजनं हत्व्-a $ /sa;nkha.m लेभे जन्-अर्दनः & यः स देवमनुष्येषु % p-a?न्चजन्य इति /स्रुतः ॥ HV_79.16 ॥ [k: D6 T1.2 G1--3.4(after 13).5 M इन्स्.: :k] गत्व्-a यमपुरं विष्णुः $ क्रोधसंरक्तलोचनः । *HV_79.16*881:1 | -असनस्थं ततो विष्णुः $ प्रोव्-अच यमम् -उर्जितम् । *HV_79.16*881:2 | d-इयत्-अं पुत्र इत्य् एवं $ k-a/स्यस्-अंद्-इपनेर् इति ॥ *HV_79.16*881:3 | तम् उव्-अच ततो विष्णुं $ मृत्युन्-a c-अहृतो हरे । *HV_79.16*881:4 | एवम् उक्तस् तद्-a कृष्णो $ यमेन्-अमितविक्रमः । *HV_79.16*881:5 | अहो dh-अर्ष्ट्यं ततो मृत्योर् $ इत्य् उक्त्व्-a धनुर् -अददे ॥ *HV_79.16*881:6 | -अद्-अय नि/सितं b-अणं $ d-इयत्-अम् इति c-अब्रव्-इत् । *HV_79.16*881:7 | क्रुद्धं विष्णुं सम्-अज्?n-अय $ दत्तव्-अन् किल b-अलकम् । *HV_79.16*881:8 | ततो वैवस्वतं देवं $ निर्जित्य पुरुषोत्तमः & [k: ?N1 B1 D8 ins., ?N2.3 B2.3 after second occurrence of 17ab: :k] -asas-ada ca तं b-अलं $ गुरुपुत्रं तद्-अच्युतः । *HV_79.17ab*882 | [k: Dn ins.: :k] /sa;nkham -ap-urya govindas $ tr-asay-am -asa vai janam | *HV_79.17ab*883 | [k: Dn cont., K1 ?N2.3 V1.2 B2.3 D2 ins. after first occurrence of 17ab: :k] tato yamo 'bhyup-agamya $ vavande तं गद्-अधरम् । *HV_79.17ab*884:1 | किम् -अगमनकृत्यं ते $ किं करोम्-इति c-अब्रव्-इत् ॥ *HV_79.17ab*884:2 | तम् उव्-अच्-अथ वै कृष्णो $ गुरुपुत्रः प्रद्-इयत्-अम् । *HV_79.17ab*884:3 | तयोस् तत्र तद्-a युद्धम् $ -अस्-इद् घोरतरं महत् । *HV_79.17ab*884:4 | -अनिन्-अय गुरोः पुत्रं % चिरनष्टं यमक्षय्-अत् ॥ HV_79.17 ॥ ततः s-अंद्-इपनेः पुत्रः $ प्रस्-अद्-अद् अमितौजसः & d-इर्घक्-अलगतः प्रेतः % punar -as-ic char-irav-an // HV_79.18 // tad a/sakyam अचिन्त्यं च $ दृष्ट्व्-a सुमहद् अद्भुतम् & सर्वेष्-अम् एव bh-उत्-अन्-अं % विस्मयः समज्-अयत ॥ HV_79.19 ॥ स गुरोः पुत्रम् -अद्-अय $ p-a?न्चजन्यं च m-अधवः & रत्न्-अनि च मः-अर्ह्-अणि % पुनर् -अय्-अज् जगत्पतिः ॥ HV_79.20 ॥ रक्षसस् तस्य रत्न्-अनि $ मः-अर्ह्-अणि बः-उनि च & -अन्-अय्य्-अवेदय्-अम् -अस % गुरवे v-असव्-अनुजः ॥ HV_79.21 ॥ गद्-अपरिघयुद्धेषु $ सर्व्-अस्त्रेषु च t-अव् उभौ & अचिर्-अन् मुख्यत्-अं प्र्-अप्तौ % सर्वलोके धनुर्भृत्-अम् ॥ HV_79.22 ॥ ततः s-अंद्-इपनेः पुत्रं $ तद्र्-उपवयसं tad-a & pr-ad-at कृष्णः प्रत्-इत्-अय % सह रत्नैर् उद्-अरध्-इः ॥ HV_79.23 ॥ चिरनष्टेन पुत्रेण $ k-a/स्यः s-अंद्-इपनिस् तद्-a & समेत्य मुमुदे r-अजन् % p-उजयन् r-अमके/सवौ ॥ HV_79.24 ॥ कृत्-अस्त्रौ t-अव् उभौ v-इरौ $ गुरुम् -अमन्त्र्य सुव्रतौ & -अय्-अतौ मथुर्-अं bh-उयो % वसुदेवसुत्-अव् उभौ ॥ HV_79.25 ॥ ततः प्रत्युद्ययुः सर्वे $ y-अदव्-a यदुनन्दनौ & सब्-अल्-a हृष्टमनस % उग्रसेनपुरोगम्-अः ॥ HV_79.26 ॥ /स्रेण्यः प्रकृतय/s चैव $ मन्त्रिणो ऽथ पुरोहित्-अः & सब्-अलवृद्ध्-a s-a caiva % pur-i samabhivartata // HV_79.27 // nandit-ury-अण्य् अव्-अद्यन्त $ तुष्टुवु/s च जन्-अर्दनम् & रथ्य्-अः पत्-अक्-अम्-अलिन्यो % भ्र्-अजन्ति स्म समन्ततः ॥ HV_79.28 ॥ प्रहृष्टमुदितं सर्वम् $ अन्तःपुरम् a/सोभत & गोविन्द्-अगमने ऽत्यर्थं % यथैवेन्द्रमहे तथ्-a ॥ HV_79.29 ॥ मुदित्-a/s c-अप्य् अग्-अयन्त $ r-अजम्-अर्गेषु g-अयन्-अः & स्तव्-a/s-इःप्रथम्-a g-अथ्-a % y-अदव्-अन्-अं प्रियंकर्-अः ॥ HV_79.30 ॥ गोविन्दर्-अमौ संप्र्-अप्तौ $ भ्र्-अतरौ लोकवि/स्रुतौ & स्वे पुरे निर्भय्-अः सर्वे % क्र्-इडध्वं सह b-अन्धवैः ॥ HV_79.31 ॥ [k: T1.2 G1.3--5 M4 G(ed.) ins.: :k] tebhyo 'gacchan vide/सेभ्यः $ कंसेनोद्विजित्-a/s च ये । *HV_79.31*885 | न तत्र क/s चिद् d-इनो v-a $ मलिनो v-a विचेतनः & मथुर्-अय्-अं बभौ r-अजन् % गोविन्दे समुपस्थिते ॥ HV_79.32 ॥ वय्-अंसि s-अधुव्-अक्य्-अनि $ प्रहृष्ट्-a गोहयद्विप्-अः & नरन्-अर्-इगण्-अः सर्वे % भेजिरे मनसः सुखम् ॥ HV_79.33 ॥ /सिव्-a/s च v-अत्-अः प्रववुर् $ विरजस्क्-a दि/सो द/स & दैवत्-अनि च सर्व्-अणि % हृष्ट्-अन्य् -अयतनेष्व् अपि ॥ HV_79.34 ॥ y-अनि li;ng-अनि लोकस्य $ बभुः कृतयुगे पुर्-a & t-अनि सर्व्-अण्य् अदृ/स्यन्त % पुर्-इं प्र्-अप्ते जन्-अर्दने ॥ HV_79.35 ॥ ततः k-अले /सिवे पुण्ये $ स्यन्दनेन्-अरिमर्दनः & हरियुक्तेन गोविन्दो % विवे/स मथुर्-अं पुर्-इम् ॥ HV_79.36 ॥ वि/सन्तं मथुर्-अं रम्य्-अं $ तम् उपेन्द्रम् अरिंदमम् & अनुजग्मुर् यदुगण्-अः % /सक्रं देवगण्-a इव ॥ HV_79.37 ॥ वसुदेवस्य भवनं $ ततस् तौ यदुनन्दनौ & प्रविष्टौ हृष्टवदनौ % candr-adity-av iv-acalam // HV_79.38 // [k: Ks ?N2.3 V B Dn Ds D4 T4 ins.: :k] परेण तेजसोपेतौ $ सुरेन्द्र्-अव् इव r-उपिनौ । *HV_79.38*886 | t-अव् -अयुध्-अनि विन्यस्य $ गृहे स्वे स्वैरच्-अरिणौ & mumud-ate yaduvarau % vasudevasut-av ubhau // HV_79.39 // [k: N (except /S1 ?N1) S (except M1--3) ins.: :k] udy-अनेषु विचित्रेषु $ फलपुष्प्-अवन्-अमिषु । *HV_79.39*887:1 | चेरतुः सुमः-अत्म्-अनौ $ y-अदवैः परिव्-अरितौ ॥ *HV_79.39*887:2 | रैवतस्य सम्-इपेषु $ सरित्सु विमल्-असु च । *HV_79.39*887:3 | पद्मपत्रसमृद्ध्-असु $ k-अरण्डवयुत्-asu ca । *HV_79.39*887:4 | [k: D6 T1 G M4 cont., M1--3 ins.: :k] एवं तौ b-अल्यम् उत्त्-इर्णौ $ बलभद्रजन्-अर्दनौ । *HV_79.39*888 | एवं t-अव् एकनिर्म्-अणौ $ मथुर्-अय्-अं /सुभ्-अननौ & उग्रसेन्-अनुगौ bh-उत्व्-a % कं चित् k-अलं मुमोदतुः ॥ HV_79.40 ॥ [k: D6 T1.2 G1.3--5 M4 इन्स्.: :k] उषित्व्-a caturo m-as-an $ nandagopa ud-aradh-इः । *HV_79.40*889:1 | r-अमकृष्णौ सम्-ali;ngya $ यदुभि/s c-अनुमोदितः । *HV_79.40*889:2 | वसुदेव्-अभ्यनुज्?n-अतः $ स्वम् एव /सकटं yayau । *HV_79.40*889:3 | [k: D6 T1.2 G.1.3--5 M4 cont., G2 M1--3 ins.: :k] {s-उतः} एतद् वो b-अलचरितं $ सकलं मुनिपुंगव्-अः । *HV_79.40*890:1 | यथ्-a/स्रुतं यथ्-अयोगं $ यथ्-अज्?n-अनम् उद्-अहृतम् । *HV_79.40*890:2 | [k: M3 cont.: :k] कृष्णं के/सवम् अच्युतं मुररिपुं /सौरिं हरिं /s-ar;ngi.na.m । *HV_79.40*891:1 |* विष्णुं वि/स्वसृजं चतुर्भुजं /स्र्-इवल्लभं /स्र्-इधरम् । *HV_79.40*891:2 |* जिष्णुं दैत्यरिपुं त्रिध्-अमनिलयं त्रैलोक्यन्-अथं परं । *HV_79.40*891:3 |* गोविन्दं पुरुषं नम्-अमि /सिरस्-a n-अर्-अयणं चक्रिणम् । *HV_79.40*891:4 |* [h: HV (CE) chapter 80, transliterated by John Brockington, proof--read by John Brockington, version of 14th December 2001 :h] [k: T1 M read adhy. 80--82 after App.I (No.18), T3 repeats them after App.I (No.19), and G3 repeats adhy. 80 after App.I (No.18). :k] {vai/sa.mp-ayana uv-aca} [k: After the ref. N (except /S1 Ds D6) T3.4 Bom. Poona Cal. eds repeat 79.1--2 :k] kasya cit tv atha k-alasya $ r-aj-a r-अजगृहे/स्वरः & /सु/स्र्-अव निहतं कंसं % जर्-असंधः prat-apav-an ॥ HV_80.1 // [k: K ?N V B Dn Ds D1--5 T3.4 M4 (first time) ins. after 1abc, /S1 after the ref.: :k] दुहितृभ्य्-अं मः-इपतिः । *HV_80.1*892:1 |* tato n-aticir-at k-al-aj | *HV_80.1*892:2 |* [k: T1 M4 repeat from line 2 to 3b after App.I (No.18). :k] [k: after line 1, D2 ins.: :k] अस्तिः प्र्-अप्ति/s च कंसस्य $ महिष्यौ भरतर्षभ । *HV_80.1*892A:1 | हते भर्तरि दुःख्-अर्ते $ -इयतुः स्वपितुर् गृः-an । *HV_80.1*892A:2 | [k: 80.1*892A = (var.) Bh-agavata P., 10.5.1. :k] [k: D6 T1(first time).2 G1.2.3(first time).4 M1--3.4(first time) ins. after 1: :k] sa s-adhanena mahat-a $ p-aka/s-असनविक्रमः । *HV_80.1*893 | -अजग्-अम .sa.da;ngena $ बलेन महत्-a वृतः & [k: T1 G3 (both second time) ins., G5 cont. after *895, M4 cont. after *893: :k] कृष्णस्य वधम् अन्विच्छन् $ मधुर्-अम् अन्ववर्तत । *HV_80.2ab*894 | जिघ्-अंसुर् हि यद्-उन् क्रुद्धः % कंसस्य्-अपचितिं caran ॥ HV_80.2 // [k: D6 T1.2.3(second time) G1.2.3(second time).4.5 M ins.: :k] aya/so hy -atmano रक्षंल् $ लोकनिर्व्-अद/sa;nkay-a । *HV_80.2*895*:1 | दुहितृप्र्-इतिक्-अम्-अर्थं $ मधुर्-अम् अवरोधकः । *HV_80.2*895*:2 | अक्षौहिन्यैकविं/सत्य्-a $ सेनय्-a च तद्-a सह । *HV_80.2*895*:3 | अस्तिः pr-apti/s ca n-amn-as $ t-अं m-अगधस्य सुते नृप & [k: T1(first time) M1--3.4(first time) ins., G3(second time).5 cont. after *897: :k] te dve ca कंसर्-अज्-अय $ ददौ हृष्टः स m-अगधः ॥ *HV_80.3ab*896:1 | tena te vidhave sy-at-am $ ubhe कृष्णेन m-अगधे । *HV_80.3ab*896:2 | j-इवत्य् एव तथ्-a r-अजन् $ v-इरे r-अज्?n-अं पुरोगमे । *HV_80.3ab*896:3 | जर्-असंधस्य कल्य्-अन्यौ % p-इन/स्रोणिपयोधरे \ उभे कंसस्य ते bh-अर्ये # प्र्-अद्-अद् b-अर्हद्रथो नृपः ॥ HV_80.3 ॥ स t-अभ्य्-अं मुमुदे r-अज्-a $ बध्व्-a पितरम् -अहुकम् & सम्-a/स्रित्य जर्-असंधम् % अन्-अदृत्य च y-अदव्-अन् \ /s-उरसेने/स्वरो r-अज्-a # यथ्-a ते बहु/सो /स्रुतः ॥ HV_80.4 ॥ j?n-अतिक्-अर्य्-अर्थसिद्ध्यर्थम् $ उग्रसेनहिते स्थितः & वसुदेवो ऽभवन् नित्यं % कंसो न ममृषे च तम् ॥ HV_80.5 ॥ r-अमकृष्णौ व्यप्-a/स्रित्य $ हते कंसे दुर्-अत्मनि & उग्रसेनो ऽभवद् r-अज्-a % भोजवृष्ण्यन्धकैर् वृतः ॥ HV_80.6 ॥ [k: D6 T2.3(second time) G1.2 M1--3 ins.: :k] madhur-अं p-अलय्-अम् -अस $ के/सव्-अनुमते स्थितः । *HV_80.6*897 | दुहितृभ्य्-अं जर्-असंधः $ प्रिय्-अभ्य्-अं बलव्-अन् नृपः & प्रिय्-अर्थं v-irapatn-ibhy-am % up-ay-an mathur-अं ततः \ [k: D2 इन्स्.: :k] स तद् अप्रियम् -अकर्ण्य $ /सोक्-अमर्षयुतो नृपः । *HV_80.7cd*898:1 | अय्-अदव्-इं मः-इं कर्तुं $ चक्रे परमम् उद्यमम् ॥ *HV_80.7cd*898:2 | अक्षौहिण्-इभिर् विं/सत्य्-a $ तिसृभि/s c-अपि संयुतः । *HV_80.7cd*898:3 | यदुर्-अजध्-अन्-इं मथुर्-अं $ रोद्धुम् अभ्य्-अगतो नृपः । *HV_80.7cd*898:4 | [k: 80.7cd*898 = भगवत P., 10.50.3--4. :k] कृत्व्-a सर्वसमुद्योगं # krodh-ad abhiyayau yad-un // HV_80.7 // prat-ap-avanat-a ye hi $ jar-असंधस्य p-अर्थिव्-अः & मित्र्-अणि j?n-अतय/s चैव % संयुक्त्-अः सुहृदस् तथ्-a ॥ HV_80.8 ॥ त एनम् अन्वयुः सर्वे $ सैन्यैः समुदितैर् वृत्-अः & [k: T1.3(second time) G3(second time) M ins.: :k] ye n.rp-a.h parvat-at tasm-ad $ gomant-ad vr-इळित्-a गत्-अः । *HV_80.9ab*899:1 | ते च सर्वे यद्-उन् हन्तुं $ जर्-असंधं समन्वयुः । *HV_80.9ab*899:2 | महेष्व्-as-a mah-av-iry-a % jar-असंधप्रियैषिणः ॥ HV_80.9 ॥ k-अर्-उषो दन्तवक्त्र/s च $ चेदिर्-अज/s च v-इर्यव्-अन् & kali;ng-अधिपति/s चैव % पौण्ड्र/s च बलिन्-अं वरः \ -अह्वृतिः कौ/सिक/s चैव # bh-इष्मक/s च नर्-अधिपः ॥ HV_80.10 ॥ पुत्र/s च bh-इष्मकस्य्-अपि $ रुक्म्-i मुख्यो धनुर्भृत्-am & v-asudev-arjun-abhy-अं यः % स्पर्धते स्म सद्-a बले ॥ HV_80.11 ॥ वेणुद्-अरिः /स्रुतर्व्-a च $ क्र्-अथ/s चैव्-अं/सुम्-अन् अपि & a;ngar-अज/s च बलव्-अन् % va;ng-अन्-अम् अधिपस् तथ्-a ॥ HV_80.12 ॥ कौसल्यः k-a/सिर्-अज/s च $ द/s-अर्ण्-अधिपतिस् तथ्-a & सुह्मे/स्वर/s च विक्र्-अन्तो % विदेः-अधिपतिस् तथ्-a ॥ HV_80.13 ॥ मद्रर्-अज/s च बलव्-अंस् $ त्रिगर्त्-अन्-अम् अथे/स्वरः & s-अल्वर्-अज/s च विक्र्-अन्तो % दरद/s च मः-अबलः ॥ HV_80.14 ॥ यवन्-अधिपति/s चैव $ भगदत्त/s च v-इर्यव्-अन् & सौव्-इरर्-अजः /सैब्य/s च % p-अण्ड्य/s च बलिन्-अं वरः \ g-अन्ध्-अरर्-अजः सुबलो # नग्नजिच् च मः-अबलः ॥ HV_80.15 ॥ [k: K3 Dn Ds D5 ins.: :k] k-a/sm-irar-ajo gonardo $ darad-adhipatir n.rpa.h | *HV_80.15*900 | [k: K3 Dn Ds D5 cont., K1.4 ?N V B D1.3.4.6 T2.3(both times).4 G1.2.3(first time).5 ins., K2 after 14, D2 after 14ab: :k] duryodhan-adaya/s caiva $ dh-artar-अष्ट्र्-a मः-अबल्-अः । *HV_80.15*901 | एते c-अन्ये च r-अज्-अनो $ बलवन्तो मः-अरथ्-अः & तम् अन्वयुर् जर्-असंधं % विद्विषन्तो जन्-अर्दनम् ॥ HV_80.16 ॥ ते /s-उरसेन्-अन् -अवि/स्य $ प्रभ्-उतयवसेन्धन्-अन् & -उषुः संरुध्य मथुर्-अं % परिक्षिप्य balais tad-a ॥ HV_80.17 // [h: HV (CE) chapter 81, transliterated by John Brockington, proof--read by John Brockington, version of 17th December 2001 :h] {vai/संप्-अयन उव्-अच} मथुरोपवने गत्व्-a $ निविष्ट्-अंस् t-an nar-adhip-an & [k: After the ref. D6 T2 G1.4.5 M4 ins. a passage given in App. I (No. 16) :k] apa/syan v.r.s.naya.h sarve % purask.rtya jan-ardanam // HV_81.1 // [k: T1 G3 M1--3 ins.: :k] t-an -agat-an नृप्-अन् r-अजन् $ m-अगध्-अन् r-अजसत्तम्-अन् । *HV_81.1*902 | ततो हृष्टमन्-अः कृष्णो $ r-अमं vacanam abrav-it & tvarate khalu k-ary-artho % devat-an-अं न सं/सयः ॥ HV_81.2 ॥ यथ्-अयं संनिकृष्टो हि $ जर्-असंधो नर्-अधिपः & लक्ष्यन्ते हि ध्वज्-अग्र्-अणि % रथ्-अन्-अं v-अतरंहस्-अम् ॥ HV_81.3 ॥ एत्-अनि /स/सिकल्प्-अनि $ नर्-अण्-अं विजिग्-इषत्-अम् & छत्र्-अण्य् -अर्य विर्-अजन्ते % प्रोच्छ्रित्-अनि सित्-अनि च ॥ HV_81.4 ॥ अहो नृपरथोदग्र्-a $ विमल्-a/s chatrapa;nktaya.h & अभिवर्तन्ति नः /सुभ्र्-a % यथ्-a खे ha.msapa;nktaya.h // HV_81.5 // k-अले खलु नृपः प्र्-अप्तो $ जर्-असंधो मः-इपतिः & -अवयोर् युद्धनिकषः % प्रथमः समर्-अतिथिः ॥ HV_81.6 ॥ -अर्य तिष्ठ्-अव सहित्-अव् $ अनुप्र्-अप्ते मः-इपतौ & युद्ध्-अरम्भः प्रयोक्तव्यो % बलं t-अवद् विमृ/स्यत्-अम् ॥ HV_81.7 ॥ एवम् उक्त्व्-a ततः कृष्णः $ स्वस्थः संग्र्-अमल्-अलसः & जर्-असंधम् अभिप्रेप्सु/s % चक्-अर बलदर्/सनम् ॥ HV_81.8 ॥ v-इक्षम्-अण/s च t-अन् सर्व्-अन् $ नृप्-अन् यदुवरो ऽव्ययः & -atm-anam -atman-a v-akyam % uv-aca हृदि मन्त्रवित् ॥ HV_81.9 ॥ इमे ते पृथिव्-इप्-अल्-अः $ p-अर्थिवे वर्त्मनि स्थित्-अः & ये विन्-a/सम् इहेष्यन्ति % /s-अस्त्रदृष्टेन कर्मण्-a ॥ HV_81.10 ॥ प्रोक्षित्-अः खल्व् इमे मन्ये $ मृत्युन्-a नृपपुंगव्-अः & स्वर्गग्-अनि तथ्-a ह्य् एष्-अं % वप्-उंषि pracak-a/sire ॥ HV_81.11 // sth-ane bh-arapari/sr-ant-a $ वसुधेयं दिवं गत्-a & एष्-अं नृपतिमुख्य्-अन्-अं % बलौघैर् अभिप्-इडित्-a \ bh-उमिर् निरन्तर्-a चेयं # बलर्-अष्ट्र्-अभिसंवृत्-a ॥ HV_81.12 ॥ स्वल्पेन खलु k-अलेन $ विविक्तं पृथिव्-इतलम् & भविष्यति नरेन्द्रौघैः % /सत/सो विनिप्-अतितैः ॥ HV_81.13 ॥ [k: T1.3(second time) G1.3.5 M4 ins.: :k] एवं चिन्तयतस् तस्य $ कृष्णस्य्-अद्भुतकर्मणः । *HV_81.13*903 | [k: M1.2 इन्स्.: :k] एवं संचिन्त्य भगव्-अन् $ युद्ध्-अय कृतनि/स्चयः । *HV_81.13*904:1 | संकर्षणेन सहितस् $ तस्थौ गिरिर् इव्-अचलः । *HV_81.13*904:2 | जर्-असंधस् ततः क्रुद्धः $ प्रभुः सर्वमः-इक्षित्-अम् & नर्-अधिपसहस्रौघैर् % अनुय्-अतो मः-अद्युतिः ॥ HV_81.14 ॥ व्य्-अयतोदग्रतुरगैः $ सयन्त्रैः सुसम्-अहितैः & रथैः s-अंग्र्-अमिकैर् युक्तैर् % asa;ngagatibhi.h क्व चित् ॥ HV_81.15 ॥ हेमकक्ष्यैर् मः-अघण्टैर् $ v-अरणैर् v-अरिदोपमैः & मः-अम्-अत्रोत्तम्-अर्-उढैः % कल्पितै रणकोविदैः ॥ HV_81.16 ॥ स्व्-अर्-उढैः s-अदिभिर् युक्तैः $ प्रेक्षम्-अणैः प्रवल्गितैः & v-अजिभिर् मेघसंक्-a/सैः % प्लवद्भिर् इव पत्तिभिः ॥ HV_81.17 ॥ खड्गचर्मधरोदग्रैः $ पत्तिभिर् वल्गित्-अम्बरैः & सहस्रसंख्य्-असंयुक्तैर् % उत्पतद्भिर् इवोरगैः ॥ HV_81.18 ॥ एवं चतुर्विधैः सैन्यैः $ कम्पम्-अनैर् इव्-अम्बुदैः & नृपो ऽभिय्-अतो बलव्-a?n % जर्-असंधो धृतव्रतः ॥ HV_81.19 ॥ स रथैर् मेघनिर्घोषैर् $ गजइ/s च मद/सि?न्चितैः & हेषम्-अणइ/s च तुरगैः % क्ष्वेडम्-अणइ/s च पत्तिभिः ॥ HV_81.20 ॥ n-अदय्-अनो दि/सः sarv-as $ tasy-a.h pury-a van-ani ca & [k: T1.3(second time) G3.5 M G(ed.) ins.: :k] अक्षौहिण्य्-a च विं/सत्य्-a $ अनुय्-अतो नर्-अधिपः । *HV_81.21ab*905 | स r-अज्-a s-अगर्-अक्-अरः % ससैन्यः प्रत्यदृ/स्यत ॥ HV_81.21 ॥ तद् बलं पृथिव्-i/s-अन्-अं $ दृप्तयोधजन्-अकुलम् & क्ष्वेडित्-अस्फोटितरवं % मेघसैन्यम् इव्-अबभौ ॥ HV_81.22 ॥ रथैः पवनसंप्-अतैर् $ गजइ/s च जलदोपमैः & तुरगइ/s च जवोपेतैः % पत्तिभिः खगमैर् इव ॥ HV_81.23 ॥ विमि/स्रं सर्वतो bh-अति $ मत्तद्विपरथ्-अकुलम् & घर्म्-अन्ते s-अगरगतं % यथैव्-अभ्रबलं tath-a ॥ HV_81.24 // sabal-as te mah-ip-al-a $ jar-असंधपुरोगम्-अः & परिव्-अर्य पुर्-इं सर्वे % निवे/s-अयोपचक्रिरे ॥ HV_81.25 ॥ बभौ तस्य निविष्टस्य $ बल/स्र्-इः /सिबिरस्य वै & /सुक्लपर्यन्तप्-उर्णस्य % यथ्-a r-उपं महोदधेः ॥ HV_81.26 ॥ v-इतर्-अत्रे ततः k-अले $ समुत्तस्थुर् मः-इक्षितः & -अरोहण्-अर्थं pury-as te % sam-iyur yuddhal-alas-अः ॥ HV_81.27 ॥ समव्-अय्-इकृत्-अः सर्वे $ यमुन्-अम् अनु ते नृप्-अः & निविष्ट्-a mantray-am-asur % yuddhak-alakut-uhal-अः ॥ HV_81.28 ॥ तेष्-अं सुतुमुलः /सब्दः $ /सु/स्रुवे पृथिव्-इक्षित्-अम् & युग्-अन्ते भिद्यम्-अन्-अन्-अं % s-अगर्-अण्-अं यथ्-a स्वनः ॥ HV_81.29 ॥ तेष्-अं सक?न्चुकोष्ण्-इष्-अः $ स्थविर्-a वेत्रप्-अणयः & चेरुर् m-a /सब्द इत्य् एवं % ब्रुवन्तो r-अज/ससन्-अत् ॥ HV_81.30 ॥ तस्य r-उपं balasy-as-in $ निः/सब्दस्तिमितस्य वै & l-इनम्-इनग्रहस्येव % निः/सब्दस्य महोदधेः ॥ HV_81.31 ॥ निः/सब्दस्तिमिते तस्मिन् $ योग्-अद् इव मः-अर्णवे & जर्-असंधो बृहद् v-अक्यं % बृहस्पतिर् इव्-अददे ॥ HV_81.32 ॥ /s-इघ्रं समभिवर्तन्त्-अं $ बल्-अनि पृथिव्-इक्षित्-अम् & सर्वतो नगर्-i चेयं % जनौघैः परिव्-अर्यत्-अम् ॥ HV_81.33 ॥ a/स्मयन्त्र्-अणि युज्यन्त्-अं $ क्षेपण्-इय्-a/s च मुद्गर्-अः & [k: ?N2.3 V1.2 B Ds D4--6 T1 G3 G(ed.) ins.: :k] k-ary-a bh-उमिः सम्-a सर्व्-a $ जलौघै/s च परिप्लुत्-a । *HV_81.34ab*906 | -उर्ध्वं c-अप्-अनि v-अह्यन्त्-अं % pr-as-a vai tomar-as tath-a // HV_81.34 // d-aryat-अं चैव .ta;nkaughai.h $ खनित्रै/s च पुर्-i द्रुतम् & नृप/s च युद्धम्-अर्गज्?n-a % विन्यस्यन्त्-अम् अद्-उरतः ॥ HV_81.35 ॥ अद्यप्रभृति सैन्यैर् मे $ पुर्-इरोधः pravartyat-am & [k: N (except /S1 ?N1) T1.2.3(first time).4 G ins.: :k] y-avad etau रणे गोपौ $ वसुदेवसुत्-अव् उभौ । *HV_81.36ab*907:1 | संकर्षणं च कृष्णं च $ gh-अतय्-अमि /सितैः /सरैः । *HV_81.36ab*907:2 | -अक्-a/सम् अपि b-अणौघैर् % निःसंप्-अतं yath-a bhavet ॥ HV_81.36 // may-anu/si.s.t-as तिष्ठन्तु $ पुर्-इभ्-उमिषु p-अर्थिव्-अः & तेषु तेष्व् अवक्-a/सेषु % /s-इघ्रम् -अरुह्यत्-अं पुर्-i ॥ HV_81.37 ॥ मद्रः kali;ng-अधिपति/s $ चेकित्-अनः सब्-अह्लिकः & क/स्म्-इरर्-अजो गोनर्दः % कर्-उष्-अधिपतिस् तथ्-a ॥ HV_81.38 ॥ द्रुमः किंपुरुष/s चैव $ p-अर्वत्-इयष् च d-अमनः & नगर्य्-अः प/स्चिमं द्व्-अरं % क्षिप्रम् -अरोहयन्त्व् इति ॥ HV_81.39 ॥ पौरवो वेणुद्-अरि/s च $ वैदर्भः सोमकस् तथ्-a & रुक्म्-i च भोज्-अधिपतिः % s-उर्य्-अक्ष/s चैव m-अलवः ॥ HV_81.40 ॥ [k: ?N2.3 D4 ins.: :k] p-a?nc-al-an-am adhipatir $ drupad-an-a.m mah-abala.h | *HV_81.40*908 | vind-anuvind-av -avantyau $ dantavaktra/s ca v-iryav-an & [k: D1.5 ins.: :k] दक्षिणं नगरद्व्-अरं $ /s-इघ्रम् -अरोधयन्त्व् इति । *HV_81.41ab*909 | ch-अगलिः पुरुमित्र/s च % विर्-अट/s च मः-इपतिः ॥ HV_81.41 ॥ कौ/s-अम्ब्यो m-अलव/s चैव $ /सतधन्व्-a विद्-उरथः & bh-uri/srav-as trigarta/s ca % b-अणः प?न्चनदस् तथ्-a ॥ HV_81.42 ॥ उत्तरं नगरद्व्-अरम् $ एते दुर्गसः-a नृप्-अः & -अरोहन्त्-अं विमर्दन्त्-अं % वज्रप्रतिमगौरव्-अः ॥ HV_81.43 ॥ उल्-उकः कैतवेय/s च $ v-इर/s c-अं/सुमतः सुतः & एकलव्यो बृहत्क्षत्रः % क्षत्रधर्म्-a जयद्रथः ॥ HV_81.44 ॥ उत्तमौज्-a/s च /सल्य/s च $ कौरव्-अः kaikay-as tath-a & vaidi/so v-amadeva/s ca % s-aketa/s ca sin-इपतिः ॥ HV_81.45 ॥ p-उर्वं नगरनिर्व्य्-उहम् $ एतेष्व् -अयत्तम् अस्तु वः & त्वरयन्तो ऽभिध्-अवन्तु % v-अत्-a इव बल्-अहक्-अन् ॥ HV_81.46 ॥ अहं च दरद/s चैव $ चेदिर्-अज/s च संगत्-अः & दक्षिणं नगरद्व्-अरं % p-अलयिष्य्-अम दं/सित्-अः ॥ HV_81.47 ॥ एवम् एष्-a पुर्-i क्षिप्रं $ समन्त्-अद् वेष्टित्-a बलैः & वज्र्-अवप्-अतप्रतिमं % प्र्-अप्नोतु तुमुलं भयम् ॥ HV_81.48 ॥ गदिनो ये गद्-अभिस् ते $ परिघैः परिघ्-अयुध्-अः & अपरे विविधैः /sastrair % d-arayantu pur-im im-am // HV_81.49 // adyaiva tu nagary e.s-a $ vi.samoccayasa.mka.t-a & k-ary-a bh-umisam-a sarv-a % bhavadbhir vasudh-adhipai.h // HV_81.50 // [k: T1.3(second time) G3.5 G(ed.) ins.: :k] evam uktv-a jar-असंधः $ /सक्रतुल्यपर्-अक्रमः । *HV_81.50*910 | catura;ngabala.m व्य्-उह्य $ जर्-असंधो व्यवस्थितः & ath-abhyay-ad yad-un क्रुद्धः % सह सर्वैर् नर्-अधिपैः \ pratijagmur da/s-arh-as तं # व्य्-उढ्-अन्-इक्-अः प्रः-अरिणः ॥ HV_81.51 ॥ [k: D2 इन्स्.: :k] t-अव् -अगतौ तद्-a दृष्ट्व्-a $ y-अदवौ सैन्यम् अग्रगौ । *HV_81.51*911:2:1 | रुष्-अह m-अगधो v-इक्ष्य $ हे कृष्ण पुरुष्-अधम । *HV_81.51*911:2:2 | न त्वय्-a योद्धुम् इच्छ्-अमि $ b-अलकेनेति लज्जय्-a ॥ *HV_81.51*911:2:3 | तव r-अम यद /स्रद्ध्-a $ युद्धे स्थैर्यं समुद्वह । *HV_81.51*911:2:4 | हतो v-a मच्छरै/s छन्न $ देहः स्वर् y-अहि m-अं जहि ॥ *HV_81.51*911:2:5 | {/स्र्-i भगव्-अन् उव्-अच} न वै /s-उर्-a विकत्थन्ते $ दर्/सयन्त्य् एव पौरुषम् । *HV_81.51*911:2:6 | न गृह्ण्-इमो वचो r-अजन् $ n-अतुरस्य मुम्-उर्षतः । *HV_81.51*911:2:7 | [k: cf. Bh-अगवत P., 10.50.17c--20d. :k] तद् युद्धम् अभवद् घोरं $ तेष्-अं देव्-असुरोपमम् & अल्प्-अन्-अं बहुभिः s-अर्धं % व्यतिषक्तरथद्विपम् ॥ HV_81.52 ॥ [k: D6 T1.2.3(second time) G1.3.5 M G(ed.) ins.: :k] उग्रसेनं पुरस्कृत्य $ v-असुदेवहल्-अयुधौ । *HV_81.52*912:1 | रथस्थ्-अव् अभिवर्तेत्-अं $ युद्ध्-अय रणकोविदौ । *HV_81.52*912:2 | नगर्-अन् निःसृतौ दृष्ट्व्-a $ वसुदेवसुत्-अव् उबौ & क्षुब्धं नरवर्-अन्-इकं % त्रस्तसंम्-उढव्-अहनम् ॥ HV_81.53 ॥ रथस्थौ दं/सितौ चैव $ चेरतुस् तत्र y-अदवौ & मकर्-अव् इव संरब्धौ % समुद्रक्षोभण्-अव् उभौ ॥ HV_81.54 ॥ t-अभ्य्-अं मृधे प्रयुक्त्-अभ्य्-अं $ y-अदव्-अभ्य्-अं matir babhau & [k: For 55ab K1.3.4 ?N2.3 V B D T2.3(first time).4 G1.2.5 subst.: :k] tayo.h prayudhyato.h sa.mkhye $ matir -as-id धृत्-अत्मनोः । *HV_81.55ab*913 | -अयुध्-अन्-अं पुर्-अण्-अन्-अम् % -अद्-अने कृतलक्षण्-a ॥ HV_81.55 ॥ ततः kh-an nipatanti sma $ d-ipt-any -अहवसंप्लवे & लेलिः-अन्-अनि दिव्य्-अनि % मः-अन्ति सुदृढ्-ani ca ॥ HV_81.56 // kravy-adair anuy-at-ani $ m-urtimanti बृहन्ति च & तृषित्-अन्य् -अहवे भोक्तुं % नृपम्-अंस्-अनि वै भृ/सम् ॥ HV_81.57 ॥ दिव्यस्रग्द्-अमध्-अर्-इणि $ tr-asayanti nabha/scar-an & prabhay-a bh-asam-an-ani % दं/सित्-अनि दि/सो द/स ॥ HV_81.58 ॥ हलं संवर्तकं n-अम $ सौनन्दं मुसलं तथ्-a & धनुष्-अं प्रवरं /s-ar;nga.m % gad-a kaumodak-i ca ha // HV_81.59 // catv-ary et-ani tej-अंसि $ विष्णुप्रहरण्-अनि च & t-अभ्य्-अं समवत्-इर्ण्-अनि % y-अदव्-अभ्य्-अं मः-अरणे ॥ HV_81.60 ॥ जग्र्-अह प्रथमं r-अमो $ लल्-अमप्रतिमं हलम् & तं सर्पम् इव सर्पन्तं % दिव्यम्-अल्-अकुलं मृधे ॥ HV_81.61 ॥ सौनन्दं च ततः /स्र्-इम्-अन् $ निर्-अनन्दकरं द्विष्-अम् & सव्येन s-अत्वत्-अं /स्रेष्ठो % जग्र्-अह मुसलोत्तमम् ॥ HV_81.62 ॥ दर्/सन्-इयं च लोकेषु $ dhanur jaladanisvanam & n-amn-a /s-ar;ngam iti khy-अतं % विष्णुर् जग्र्-अह v-इर्यव्-अन् ॥ HV_81.63 ॥ देवैर् निगदित्-अर्थस्य $ गद्-a तस्य्-अपरे करे & विषक्त्-a कुमुद्-अक्षस्य % n-अम्न्-a कौमोदक्-इति s-a ॥ HV_81.64 // तौ सप्रहरणौ v-इरौ $ s-अक्ष्-अद् विष्णोस् तन्-उपमौ & समरे r-अमगोविन्दौ % रिप्-उंस् t-अन् प्रत्ययुध्यत्-अम् ॥ HV_81.65 ॥ s-अयुधप्रग्रहौ v-इरौ $ t-अव् अन्योन्यमय्-अव् उभौ & p-उर्वज्-अनुजसंज्?नौ तौ % r-अमगोविन्दलक्षणौ \ द्विषत्सु प्रतिकुर्व्-अणौ # par-akr-antau yathe/svarau // HV_81.66 // [k: N (except ?N1) T1.2.3(first time).4 G ins.: :k] viceratur yath-a devau $ vasudevasut-av ubhau | *HV_81.66*914 | halam udyamya r-amas tu $ sarpendram iva कोपितः & चच्-अर समरे v-इरो % द्विषत्-अम् अन्तको यथ्-a ॥ HV_81.67 ॥ विकर्षन् रथय्-उथ्-अनि $ क्षत्रिय्-अण्-अं मः-अत्मन्-अम् & चक्-अर रोषं सफलं % n-अगेषु च हयेषु च ॥ HV_81.68 ॥ कु?न्जर्-अंल् l-a;ngalak.sipt-अन् $ मुसल्-अक्षेपत्-अडित्-अन् & r-अमो विर्-अजन् समरे % निर्ममन्थ यथ्-अचल्-अन् ॥ HV_81.69 ॥ ते विध्यम्-अन्-a r-अमेण $ समरे क्षत्रियर्षभ्-अः & जर्-असंध्-अन्तिकं v-इर्-अः % samar-art-अः प्रजग्मिरे ॥ HV_81.70 ॥ t-अन् उव्-अच जर्-असंधः $ क्षत्रधर्मे व्यवस्थितः & धिग् एत्-अं क्षत्रवृत्तिं वः % समरे k-अतर्-अत्मन्-अम् ॥ HV_81.71 ॥ पर्-अवृत्तस्य समरे $ विरथस्य पल्-अयतः & भ्र्-उणहत्य्-अम् इव्-असह्य्-अं % प्रवदन्ति मन्-इषिणः ॥ HV_81.72 ॥ bh-इत्-अः कस्म्-अन् निवर्तध्वं $ धिग् एत्-अं क्षत्रवृत्तित्-अम् & क्षिप्रं समभिवर्तध्वं % मम v-अक्येन चोदित्-अः \ [k: N (except /S1?N1 D1) T1.2.3(first time).4 G1.2.5 ins.: :k] atha v-a तिष्ठत रथैः $ प्रेक्षक्-अः समवस्थित्-अः । *HV_81.73cd*915 | y-अवद् एतौ रणे गोपौ # प्रेषय्-अमि यमक्षयम् ॥ HV_81.73 ॥ [k: M1--3 इन्स्.: :k] स्थितो ऽस्मि युद्धे संरब्धः $ क्षत्रिय्-a विजय्-अय हि । *HV_81.73*916 | ततस् ते क्षत्रिय्-अः सर्वे $ जर्-असंधेन चोदित्-अः & सृजन्तः /सरज्-अल्-अनि % हृष्ट्-a योद्धुं व्यवस्थित्-अः ॥ HV_81.74 ॥ ते हयैः k-a?न्चन्-अप्-इडै $ रथै/s c-अम्बुदन्-अदिभिः & n-अगइ/s c-अम्भोदसंक्-a/सैर् % मः-अम्-अत्रप्रचोदितैः ॥ HV_81.75 ॥ सतनुत्र्-अः सनिस्त्रिं/s-अः $ सपत्-अक्-अयुधध्वज्-अः. & स्व्-अरोपितधनुष्मन्तः % सुत्-उण्-इर्-अः सतोमर्-अः ॥ HV_81.76 ॥ सच्छत्रोत्सेधिनः सर्वे $ c-अरुच्-अमरव्-इजित्-अः & रणे ते ऽभिगत्-a रेजुः % स्यन्दनस्थ्-a मः-इक्षितः ॥ HV_81.77 ॥ ते युद्धर्-अग्-a रथिनो $ व्यग्-अहन्त युध्-अं वर्-अः & गद्-अभि/s चैव गुर्व्-इभिः % क्षेपण्-इयै/s च मुद्गरैः ॥ HV_81.78 ॥ [k: ?N2.3 V B Dn Ds D2--5 T3(first time).4 ins.: :k] etasminn antare tatra $ dev-an-a.m nandivardhana.h | *HV_81.78*917 | [k: D6 T1.2.3(second time) G1.3.5 M G(ed.) ins.: :k] etasminn antare r-aj-a $ jar-असंधः प्रत्-अपव्-अन् । *HV_81.78*918:1 | दध्मौ /sa;nkha.m मः-अन्-अदं $ दि/सः sarv-a vin-adayan || *HV_81.78*918:2 | tac chrutv-a devadevo 'pi $ p-a?ncajanyam anuttamam | *HV_81.78*918:3 | yasya n-adena vitrast-a $ divisth-अः सर्वदेवत्-अः । *HV_81.78*918:4 | किम् उ सैन्य्-अनि सर्व्-अणि $ वित्रस्त्-अन्-इति k-a कथ्-a । *HV_81.78*918:5 | सुपर्णधजम् -अस्थ्-अय $ कृष्णस् तु रथम् उत्तमम् & तद्-अभ्यय्-अज् जर्-असंधं % /सरैर् विव्य्-अध c-अष्टभिः ॥ HV_81.79 ॥ [k: D6 T1.3(second time) G1.3.5 M ins., T2 cont. after *918, G4 ins. after 79ab: :k] so 'pi vidhv-अष्टभिर् $ विष्णुम् उग्रसेनं ददर्/स ह । *HV_81.79*919:1 | p-अर्/स्वस्थं च हरेर् -अह $ /सृणु r-अजन् वचो मम ॥ *HV_81.79*919:2 | त्वं kim -as-in नृपो r-अनन् $ वृष्ण्-इन्-अं s-अंप्रतं वद । *HV_81.79*919:3 | अज्?n-अन्-अम् अग्रण्-इः स त्वं $ को ऽन्यस् त्वत्सदृ/सो भुवि ॥ *HV_81.79*919:4 | यत् तु दत्तं किल्-अनेन $ पिण्डम् -atmajagh-atin-a | *HV_81.79*919:5 | tad bhu;nkte tad bhav-an नित्यं $ वद्-अन्ध किम् अतः परम् ॥ *HV_81.79*919:6 | हत्व्-a c-अयं सुतं /सौरिस् $ तव r-अजक निर्दयः । *HV_81.79*919:7 | त्व्-अम् एव r-अज्ये संस्थ्-अप्य $ s-अंप्रतं युद्धल्-अलसः ॥ *HV_81.79*919:8 | तस्य भृत्यत्वम् -अय्-असि $ r-अज/सब्दं समुद्वहन् । *HV_81.79*919:9 | केवलं वयस्-a वृद्धो $ न तु j?n-अनेन r-अजक ॥ *HV_81.79*919:10 | निर्लज्ज भोगसंसक्त $ क्षुद्रजन्तो नृप्-अधम । *HV_81.79*919:11 | इतो y-अहि वृथ्-अवृद्ध $ त्व्-अं द्रष्टुं n-अहम् उत्सहे ॥ *HV_81.79*919:12 | अथ युद्धं सम्-अलिप्सुः $ क्षणं तिष्ठ मम्-अग्रतः । *HV_81.79*919:13 | हनिष्ये त्व्-अं हि सबलं $ सहरिं सबलं तथ्-a ॥ *HV_81.79*919:14 | इत्य् उक्त्व्-a धनुर् -अद्-अय $ तस्थौ तत्पुरतस् तद्-a ॥ *HV_81.79*919:15 | तच् छ्रुत्व रोषत्-अम्र्-अक्षो $ बभ्-अषे m-अगधं हरिः । *HV_81.79*919:16 | अन्तर्ध्-अनं gatas tasm-ad $ gomant-at parvatottam-at || *HV_81.79*919:17 | tvam id-an-इं सम्-अय्-असि $ बलैः सर्वैः समन्वितः । *HV_81.79*919:18 | स्थितो ऽस्मि युद्धसंरब्धः $ क्षत्रिय्-अण्-अं क्षय्-अवहः ॥ *HV_81.79*919:19 | स एव्-अस्मि /सि/s-u r-अजन् $ भव्-अन् अपि स एव हि । *HV_81.79*919:20 | नैतद् युक्तं वृथ्-a r-अजन्न् $ उग्रसेनं प्रभ्-अषितुम् । *HV_81.79*919:21 | m-अम् एव वद r-अजेन्द्र $ /सत्रुर् अस्मि तव प्रभो । *HV_81.79*919:22 | द्रक्ष्यसे यत् कृतं r-अजन् $ मय्-a s-अंप्रतम् -इदृ/सम् ॥ *HV_81.79*919:23 | अथ किं बहुनोक्तेन $ /सिर/s छेत्स्य्-अमि ते नृप । *HV_81.79*919:24 | न करोषि यदि त्वं हि $ r-अजेन्द्र्-अद्य पल्-अयनम् ॥ *HV_81.79*919:25 | इत्य् उक्त्व्-a प?न्चविं/सत्य्-a $ नृपं विव्य्-अध के/सवः । *HV_81.79*919:26 | s-अरथिं c-अस्य विव्य्-अध $ प?न्चभिर् नि/सितैः /सरैः & जघ्-अन तुरग्-अं/s c-ajau % yatam-anasya v-iryav-an // HV_81.80 // [k: T2 G1.4.5 ins., D6 T1 G3 M after 80ab, T3(second time) after second occurrence of 80ab: :k] dhanu/s ciccheda r-ajendra $ jar-असंधस्य के/सवः । *HV_81.80*920:1 | ध्वजं c-अस्य प्रचिच्छेद $ s-अरथिं च जघ्-अन ह ॥ *HV_81.80*920:2 | रथं c-अस्य प्रचिच्छेद $ सर्वक्षत्रस्य प/स्यतः । *HV_81.80*920:3 | विरथो विधनुष्क/s च $ तस्थौ bh-उतलम् -अस्थितः । *HV_81.80*920:4 | तं कृच्छ्रगतम् -अज्?n-अय $ चित्रसेनो मः-अरथः & सेन्-अन्-इः कौ/सिक/s चैव % कृष्णं विव्य्-अधतुः /सरैः ॥ HV_81.81 ॥ त्रिभिर् विव्य्-अध संसक्तं $ बलदेवं च कौ/सिकः & बलदेवो धनु/s c-अस्य % भल्लेन्-अजौ द्विध्-अकरोत् \ जवेन्-अभ्यर्दयच् c-अपि # t-अन् अर्-i?n /सरवृष्टिभिः ॥ HV_81.82 ॥ [k: N (except ?N1) T3(first time) G ins.: :k] bahubhir bahudh-a v-इरः $ समन्त्-अत् स्वर्णभ्-उषणैः । *HV_81.82*921 | तं चित्रसेनः संरब्धो $ विव्य्-अध नवभिः /सरैः & कौ/सिकः प?न्चभि/s c-अपि % जर्-असंध/s च सप्तभिः ॥ HV_81.83 ॥ त्रिभिस् त्रिभि/s च n-अर्-अचैस् $ t-अन् बिभेद जन्-अर्दनः & [k: D6 T1.2.3(second time) G1.4.5 M ins.: :k] dhanur anyat sam-ad-aya $ magadhendro mah-इपतिः । *HV_81.84ab*922:1 | उग्रसेनं सम्-अजघ्ने $ /सरेण नि/सितेन ह ॥ *HV_81.84ab*922:2 | स /सरो ऽथ मः-अर्-अज $ r-अज्-अनं स व्यच्-उचुदत् । *HV_81.84ab*922:3 | पित्-a कंसस्य r-अजेन्द्र $ /सरैर् विव्य्-अध सप्तभिः ॥ *HV_81.84ab*922:4 | सप्तत्य्-a च जर्-असंधं $ पुन/s च नवभिः /सरैः । *HV_81.84ab*922:5 | जर्-असंधः सम्-अजघ्ने $ r-अज्-अनं यदुनन्दनम् । *HV_81.84ab*922:6 | /सरैर् द/ससहस्रै/s च $ m-अधवस्य हि प/स्यतः ॥ *HV_81.84ab*922:7 | उग्रसेनो धनुष्प्-अणिर् $ धनु/s c-अस्य द्विध्-अकरोत् ॥ *HV_81.84ab*922:8 | पुनर् -अद्-अय c-अपं तु $ जर्-असंधः प्रत्-अपव्-अन् । *HV_81.84ab*922:9 | उग्रसेनं विं/सतिभिः $ /सरैः सुनि/सितैर् अपि ॥ *HV_81.84ab*922:10 | विव्य्-अध r-अजर्-अज्-अनं $ बलदेवस्य प/स्यतः । *HV_81.84ab*922:11 | धनु/s c-अस्य द्विध्-a r-अजन् $ मुष्टिदे/से तथ्-अकरोत् ॥ *HV_81.84ab*922:12 | -अद्-अय नि/सितं b-अणं $ जर्-असंधः प्रत्-अपव्-अन् । *HV_81.84ab*922:13 | विव्य्-अध r-अजन् r-अजेन्द्रो $ r-अज्-अनं हृदये प्रभुः ॥ *HV_81.84ab*922:14 | a/स्व्-अं/s चैव प्रचिच्छेद $ /सरेण नतपर्वण्-a । *HV_81.84ab*922:15 | रथं c-अस्य द्विध्-a चक्रे $ ध्वजं च प्र्-अदुनोन् नृपः ॥ *HV_81.84ab*922:16 | रथ्-अच् चैव प्रदुद्र्-अव $ वृष्ण्-इन्-अं नृपसत्तमः ॥ *HV_81.84ab*922:17 | कौ/सिक/s चित्रसेन/s च $ जर्-असंधो मः-इपतिः । *HV_81.84ab*922:18 | जन्-अर्दनं मः-अर्-अज $ सम्-अजघ्नुस् त्रिभिस् त्रिभिः । *HV_81.84ab*922:19 | [k: After line 17, T1.3 M2.4 ins.: :k] jar-असंधः /सरैर् भग्नो $ वसुदेवस्य प/स्यतः । *HV_81.84ab*922A | प?न्चभिः प?न्चभि/s चैव % बलदेवः /सितैः /सरैः ॥ HV_81.84 ॥ रथेष्-अं c-अपि चिच्छेद $ चित्रसेनस्य v-इर्यव्-अन् & बलदेवो धनु/s c-अजौ % भल्लेन्-अस्य द्विध्-अकरोत् ॥ HV_81.85 ॥ स च्छिन्नधन्व्-a विरथो $ गद्-अम् -अद्-अय v-इर्यव्-अन् & अभ्यद्रवत् सुसंक्रुद्धो % जिघ्-अंसुर् मुसल्-अयुधम् ॥ HV_81.86 ॥ सिसृक्षतस् तु n-अर्-अच्-अं/s $ चित्रसेनवधैषिणः & धनु/s चिच्छेद r-अमस्य % जर्-असंधो मः-अबलः \ gaday-a ca jagh-an-a/sv-an # kop-at sa magadhe/svara.h // HV_81.87 // [k: K2.3 ?N2.3 V B Dn Ds D1--4.8 T2.3(second time).4 G1.2.4.5 ins., K1 after 88, K4 D5 after 87cd: :k] r-अमं c-अभ्यद्रवद् v-इरो $ जर्-असंधो मः-अबलः । *HV_81.87*923 | -अद्-अय मुसलं r-अमो $ जर्-असंधम् उप्-अद्रवत् & तयोस् तु युद्धम् अभवत् % परस्परवधैषिणोः ॥ HV_81.88 ॥ [k: K2--4 ?N2.3 V B D T2.3(first time).4 G1.2.4.5 ins., K1 cont. after *923: :k] citrasenas tu संसक्तं $ दृष्ट्व्-a r-अमेण m-अगधम् । *HV_81.88*924:1 | रथम् अन्यं सम्-अरुह्य $ जर्-असंधम् अव्-अरयत् ॥ *HV_81.88*924:2 | ततो बलेन महत्-a $ गज्-अन्-इकेन c-अप्य् अथ । *HV_81.88*924:3 | उभयोर् अन्तरे t-अभ्य्-अं $ संकुलं समपद्यत । *HV_81.88*924:4 | ततः सैन्येन महत्-a $ जर्-असंधो ऽभिसंवृतः & r-अमकृष्ण्-अग्रग्-अन् भोज्-अन् % -असस्-अद मः-अबलः ॥ HV_81.89 ॥ ततः प्रक्षुभितस्येव $ s-अगरस्य मः-अस्वनः & प्र्-अदुर् बभ्-उव तुमुलः % सेनयोर् उभयोस् तयोः ॥ HV_81.90 ॥ वेणुभेर्-im.rda;ng-अन्-अं $ /sa;nkh-अन्-अं च सहस्र/सः & उभयोः senayo r-ajan % pr-adur -as-in mah-अस्वनः ॥ HV_81.91 ॥ क्ष्वेडित्-अस्फोटितोत्क्रुष्टैस् $ तुमुलः सर्वतो ऽभवत् & उत्पप्-अत रज/s c-अपि % खुरनेमिसमुद्धतम् ॥ HV_81.92 ॥ समुद्यतमः-a/सस्त्र्-अः $ प्रगृः-इत/सर्-असन्-अः & अन्योन्यम् अभिगर्जन्तः % /s-ur-as tatr-avatasthire // HV_81.93 // रथिनः s-अदिन/s चैव $ पत्तय/s च सहस्र/सः & गज्-a/s c-अतिबल्-अस् तत्र % संनिपेतुर् अभ्-इतवत् ॥ HV_81.94 ॥ [k: D2 इन्स्.: :k] ततस् तेष्-अं मः-अर्-अज $ नृप्-अण्-अं जयक्-a;nk.si.n-अम् । *HV_81.94*925 | स संप्रः-अरस् तुमुलस् $ त्यक्त्व्-a प्र्-अण्-अन् अवर्तत & वृष्ण्-इभिः सह योध्-अन्-अं % जर्-असंधस्य d-अरुणः ॥ HV_81.95 ॥ ततः /सिनिर् अन्-अधृष्टिर् $ बभ्रुर् विपृथुर् -अहुकः & बलदेवं पुरस्कृत्य % सैन्यस्य्-अर्धेन दं/सित्-अः ॥ HV_81.96 ॥ दक्षिणं पक्षम् -असेदुः $ /सत्रुसैन्यस्य bh-अरत & p-अलितं चेदिर्-अजेन % जर्-असंधेन c-अभिभो ॥ HV_81.97 ॥ उद्-इच्यै/s च मः-अव्-इर्यैः $ /सल्यस्-अल्व्-अदिभिर् नृपैः & सृजन्तः /सरवर्ष्-अणि % समभित्यक्तज्-इवित्-अः ॥ HV_81.98 ॥ -अग्-अवहः पृथुः कह्वः $ /सतद्युम्नो विद्-उरथः & कृष्-इके/सं पुरस्कृत्य % सैन्यस्य्-अर्धेन दं/सित्-अः ॥ HV_81.99 ॥ bh-इष्मकें-अभिगुप्तस्य $ रुक्मिण्-a ca mah-atman-a & [k: /S1 K1--3 ?N2.3 B Dn Ds D2.4 ins.: :k] devaken-api r-ajendra $ tath-a madre/स्वरेण च । *HV_81.100ab*926 | प्र्-अच्यै/s च d-अक्षिण्-अत्यै/s च % गुप्तव्-इर्यबल्-अन्वितैः ॥ HV_81.100 ॥ तेष्-अं युद्धं समभवत् $ समभित्यक्तज्-इवितम् & /सक्त्यृष्टिप्र्-असब्-अणउघ्-अन् % सृजत्-अं तुमुलं महत् ॥ HV_81.101 ॥ s-अत्यकि/s चित्रकः /स्य्-अमो $ युयुध्-अन/s च v-इर्यव्-अन् & r-अज्-अधिदेवो मृदुरः % /स्वफल्क/s च मः-अबलः ॥ HV_81.102 ॥ सत्र्-अजिच् च प्रसेन/s च $ बलेन महत्-a वृत्-अः & व्य्-उहस्य पक्षं ते सव्यं % प्रत्-इयुर् द्विषत्-अं मृधे ॥ HV_81.103 ॥ व्य्-उहस्य्-अर्धं सम्-असेदुर् $ मृदुरें-अभिरक्षितम् & [k: T1.3(second time) G3 M4 ins.: :k] tatra युद्धं समभवन् $ महद् देव्-असुरोपमम् । *HV_81.104ab*927:1 | अल्प्-अन्-अं बहुभिः सर्धं $ v-asudevavyap-a/sray-at || *HV_81.104ab*927:2 | एवं युद्धम् अभ्-उत् तेष्-अं $ /s-उर्-अण्-अं हर्षवर्धनम् । *HV_81.104ab*927:3 | bh-इर्-उण्-अं त्र्-असजननं $ यमर्-अष्ट्रविवर्धनम् । *HV_81.104ab*927:4 | r-अजभि/s c-अपि बहुभिर् % वेणुद्-अरिमुखैः saha ॥ HV_81.104 // [k: /S1 M1--3 om. 104cd :k] [k: ?N3 V1.2 B2.3 Cal. ed. ins.: :k] prat-icyai/s ca balodagrair $ dh-artar-a.s.trai/s ca p-alitam | *HV_81.104*928 | [h: HV (CE) chapter 82, transliterated by John Brockington, proof--read by John Brockington, version of 21st December 2001 :h] {vai/संप्-अयन उव्-अच} ततो युद्ध्-अनि वृष्ण्-इन्-अं $ बभ्-उव सुमः-अन्त्य् अथ & m-अगधस्य मः-अम्-अत्यैर् % नृपै/s चैव्-अनुय्-अयिभिः ॥ HV_82.1 ॥ [k: T1.3(second time) G3.5 M G(ed.) ins.: :k] द्वंद्वयुद्धं समभवत् $ सेनयोर् उभयोस् तद्-a । *HV_82.1*929 | रुक्मिण्-a v-असुदेवस्य $ bh-इष्मकस्य्-अहुकेन च & क्र्-अथस्य वसुदेवेन % कौ/सिकस्य च बभ्रुण्-a \ गदेन चेदिर्-अजस्य # दन्तवक्त्रस्य /संभुन्-a ॥ HV_82.2 ॥ [k: D6 T1.2.3(second time) G1.3--5 M ins.: :k] vind-anuvind-av -avantyau $ yuyudh-anena संगतौ । *HV_82.2*930:1 | एकलव्यो मः-अर्-अज $ प्रद्युम्नेन्-अथ संगतः । *HV_82.2*930:2 | तथ्-अन्यैर् वृष्णिव्-इर्-अण्-अं $ नृप्-अण्-अं ca mah-atman-am & yuddham -as-id dhi sainy-an-a.m % sainikair bharatar.sabha // HV_82.3 // [k: N (except /S1 K3 ?N1) T1.2.3(first time).4 G M4 ins., T3(second time) ins. after 3ab: :k] ah-ani pa?nca चैकं च $ षट् सप्त्-अष्टौ च d-अरुणम् । *HV_82.3*931 | गजैर् गज्-a हयैर् a/स्व्-अः $ पद्-अत्-a/s च पद्-अतिभिः & रथ्-a रथैर् विमि/स्रै/s च % योध्-a युयुधिरे नृप ॥ HV_82.4 ॥ जर्-असंधस्य रज्?नस् तु $ r-अमें-अस्-इत् सम्-अगमः & महेन्द्रस्येव वृत्रेण % d-अरुणो लोमहर्षणः ॥ HV_82.5 ॥ [k: after 5, T1.3 G3.5 M ins. a passage given in App.I (No.17) :k] [k: /S1 K ?N V B Dn Ds D1--4 T4 G1.2 ins., D5 ins. after 4: :k] अवेक्ष्य रुक्मिण्-इं कृष्णो $ रुक्मिणं न व्यपोथयत् ॥ *HV_82.5*932:1 | ज्वलन्-अर्क्-अं/सुसंक्-a/s-अन् $ -a/s-इविषविषोपम्-अन् । *HV_82.5*932:2 | v-अरय्-अम् -अस कृष्णो वै $ /सर्-अंस् तस्य तु /सिक्षय्-a । *HV_82.5*932:3 | [k: D6 T2 G1.4.5 then ins. a passage given in App.I (No.17): :k] anye.s-a.m sumah-an -as-id $ balaugh-an-अं परिक्षयः & उभयोः सेनयो r-अजन् % m-अंस/सोणितकर्दमः ॥ HV_82.6 ॥ कबन्ध्-अनि समुत्तस्थुः $ सुबः-उनि समन्ततः & [k: T3(second time) G3.5 M ins.: :k] pi/s-ac-a r-अक्षस्-a/s च $ m-अंस/सोणितल्-अलस्-अः । *HV_82.7ab*933 | तस्मिन् विमर्दे योध्-अन्-अं % संख्य्-अव्यक्तिर् न विद्यते ॥ HV_82.7 ॥ रथ्-i r-अमो जर्-असंधं $ /सरैर् -a/s-इविषोपमैः & -अवृन्वन्न् अभ्यय्-अद् v-इरस् % तं च r-अज्-a स m-अगधः ॥ HV_82.8 ॥ [k: N (except /S1 ?N1) T2.3(first time).4 G1.2.4.5 ins.: :k] abhyavartata vegena $ syandanen-a/sug-amin-a | *HV_82.8*934:1 | अन्योन्यं विविधैर् अस्त्रैर् $ विध्व्-a विध्व्-a विनेदतुः । *HV_82.8*934:2 | तौ क्ष्-इन/सस्त्रौ विरथौ $ हत्-a/स्वौ हतस्-अरथ्-i & गदे गृः-itv-a vikr-ant-av % anyonyam abhidh-avat-am // HV_82.9 // kampayantau भुवं v-इरौ $ t-अव् उद्यतमः-अगदौ & ददृ/s-अते मः-अत्म्-अनौ % गिर्-i स/सिखर्-अव् उभौ ॥ HV_82.10 ॥ व्युप्-अरमन्त युद्ध्-अनि $ प्रेक्षन्तौ पुरुषर्षभौ & संरब्ध्-अव् अभिध्-अवन्तौ % गद्-अयुद्धेषु वि/स्रुतौ ॥ HV_82.11 ॥ उभौ तौ परम्-अच्-अर्यौ $ लोके ख्य्-अतौ मः-अबलौ & मत्त्-अव् इव गजौ युद्धे % अन्योन्यम् अभिध्-अवत्-अम् ॥ HV_82.12 ॥ ततो देव्-अः सगन्धर्व्-अः $ सिद्ध्-a/s च परमर्षयः & समन्तत/s c-अप्सरसः % सम्-अजग्मुः सहस्र/सः ॥ HV_82.13 ॥ [k: V इन्स्.: :k] पित्-अमह/s च भगव्-अन् $ युद्धं द्रष्टुं सम्-अगतः । *HV_82.13*935 | तद् देवयक्षगन्धर्व $ महर्षिभिर् अलंकृतम् & /सु/सुभे ऽभ्यधिकं r-अजन् % दिवं ज्योतिर् गणैर् इव ॥ HV_82.14 ॥ अभिदुद्र्-अव r-अमं तु $ जर्-असंधो मः-अबलः & सव्यं मण्डलम् -अवृत्य % बलदेवस् तु दक्षिणम् ॥ HV_82.15 ॥ तौ प्रजह्रुर् अन्योन्यं $ गद्-अयुद्धवि/s-अरदौ & दन्त्-अभ्य्-अम् इव m-ata;ngau % n-अदयन्तौ दि/सो द/स ॥ HV_82.16 ॥ गद्-अनिप्-अतो r-अमस्य $ /सु/स्रुवे '/सनिनिस्वनः & जर्-असंधस्य चरणे % पर्वतस्येव d-इर्यतः ॥ HV_82.17 ॥ न स्म कम्पयते r-अमं $ जर्-असंधकरच्युत्-a & गद्-a गद्-अभृत्-अं /स्रेष्ठं % विन्ध्यं गिरिम् इव्-अचलम् ॥ HV_82.18 ॥ r-अमस्य तु गद्-अवेगं $ v-इर्य्-अत् स मगधे/स्वरः & सेहे धैर्येण महत्-a % /सिक्षय्-a ca vyapohayat // HV_82.19 // [k: K ?N2.3 V B Dn Ds D1--5 T3(first time).4 G2 ins., D6 T2 G1.4.5 cont. after 82.19*937: :k] एवं तौ तत्र संग्र्-अमे $ विचरन्तौ मः-अबलौ । *HV_82.19*936:1 | मण्डल्-अनि विचित्र्-अणि $ विचेरतुर् अरिंदमौ ॥ *HV_82.19*936:2 | व्य्-अयच्छन्तौ चिरं k-अलं $ परि/स्र्-अन्तौ च तस्थतुः । *HV_82.19*936:3 | सम्-a/स्व्-अस्य मुः-उर्तं तु $ पुनर् अन्योन्यम् -अहत्-अम् ॥ *HV_82.19*936:4 | एवं तौ योधमुख्यौ तु $ समं युयुधतु/s चिरम् । *HV_82.19*936:5 | न च तौ युद्धवैमुख्यम् $ उभ्-अव् एव प्रजग्मतुः ॥ *HV_82.19*936:6 | अथ्-अप/स्यद् गद्-अयुद्धे $ वि/सेषं तस्य v-इर्यव्-अन् । *HV_82.19*936:7 | r-अमः क्रुद्धो गद्-अं त्यक्त्व्-a $ जग्र्-अह मुसलोत्तमम् ॥ *HV_82.19*936:8 | तम् उद्यतं तद्-a दृष्ट्व्-a $ मुसलं घोरदर्/सनम् । *HV_82.19*936:9 | अमोघं बलदेवेन $ क्रुद्धेन तु मः-अरणे । *HV_82.19*936:10 | [k: D6 T1.2.3(second time) G1.3--5 M ins.: :k] kruddho 'tha r-amabhadras tu $ gaday-a तं जग्-अम ह । *HV_82.19*937:1 | जर्-असंधो ऽथ गदय्-a $ बलभद्रं सम्-अहनत् ॥ *HV_82.19*937:2 | प्रथमस् त्व् अथ r-अमेण $ गद्-अप्-अदः सम्-अददे । *HV_82.19*937:3 | द्वित्-इयो मगधेन्द्रेण $ तृत्-इयं तु हल्-अयुधः । *HV_82.19*937:4 | चतुर्थं तु जर्-असंधः $ प?न्चमं तु यद्-उद्वहः ॥ *HV_82.19*937:5 | तयोः p-adaprah-ara/s ca $ c-alay-am -asa medin-im || *HV_82.19*937:6 | tato dev-अः सगन्धर्व्-a $ यक्ष्-a/s च परमर्षयः । *HV_82.19*937:7 | bh-इत्-अः स्वस्त्-इति चैव्-अहुर् $ लोक्-अन्-अं ब्रह्मण/s च ह ॥ *HV_82.19*937:8 | ततः क्रुद्धो जर्-अपुत्रस् $ t-अडय्-अम् -अस वक्षसि । *HV_82.19*937:9 | /सोणितं चोद्वमन् r-अमः $ /स्रमं च समव्-अप ह ॥ *HV_82.19*937:10 | वि/स्रम्य bh-उमौ किंचित् तु $ पुनर् उत्थ्-अय y-अदवः । *HV_82.19*937:11 | -अहत्य गदय्-a m-उर्ध्नि $ सिंहन्-अदं सम्-अनदत् ॥ *HV_82.19*937:12 | पप्-अत च मः-इं v-इरो $ गत्-असुर् इव निः/स्वसन् । *HV_82.19*937:13 | हतो हतो जर्-असंध $ इत्य् -उचुर् y-अदवे/स्वर्-अः ॥ *HV_82.19*937:14 | संज्?n-अं च प्रतिलभ्य्-a/सु $ जर्-असंधः प्रत्-अपव्-अन् । *HV_82.19*937:15 | गदय्-a च सम्-अजघ्ने $ वक्षस्य् एव हल्-अयुधम् ॥ *HV_82.19*937:16 | m-उर्च्छ्-अं चैव सम्-अपेदे $ संज्?n-अं च प्रतिलब्धव्-अन् । *HV_82.19*937:17 | ततो रुधिरर्-a/सिस् तु $ बभौ जलम् इवोद्गतः ॥ *HV_82.19*937:18 | गद्-अजर्जरसर्व्-a;ngau $ रेजतुः किं/सुक्-अव् इव । *HV_82.19*937:19 | सम्-अद्-इप्तौ तु r-अजेन्द्र $ विरथौ विधनुर्धरौ ॥ *HV_82.19*937:20 | गद्-अहतौ मः-अव्-इरौ $ केवलौ yuddhara;nginau | *HV_82.19*937:21 | /सु/सुभ्-अते गद्-अहस्तौ $ परस्परवधैषिणौ ॥ *HV_82.19*937:22 | द्व्-अव् एव मृत्य्-u r-अजेन्द्र $ संगत्-अव् इव /सोभितौ ॥ *HV_82.19*937:23 | ततः kruddho haladhara/s $ chettum aicchaj jar-asutam | *HV_82.19*937:24 | -ur-u ca pothay-am -asa $ gaday-a r-अजसंसदि ॥ *HV_82.19*937:25 | -उर्वो रक्तं सम्-अपेदे $ मज्ज्-a समभवत् ततः । *HV_82.19*937:26 | ततो हल्-i जर्-असंधं $ /सिर/s छेत्तुम् उदैक्षत । *HV_82.19*937:27 | ततो ऽन्तरिक्षे v-ag -as-it $ susvar-a lokas-ak.si.n-i & [k: /S1 K2 ?N2.3 V1.2 B Dn Ds D2.5.6 ins.: :k] uv-aca बलदेवं तं $ समुद्यतहल्-अयुधम् । *HV_82.20ab*938 | न त्वय्-a r-अम वध्यो ऽयम् % अलं खेदेन m-अधव ॥ HV_82.20 ॥ विहितो ऽस्य मय्-a मृत्युस् $ तस्म्-अत् s-अधु व्युप्-अरम & अचिरेणैव k-अलेन % प्र्-अण्-अंस् त्यक्ष्यति m-अगधः ॥ HV_82.21 ॥ जर्-असंधस् तु तच् छ्रुत्व्-a $ विमन्-अः समपद्यत & न प्रजह्रे ततस् तस्मै % पुनर् एव हल्-अयुधः \ तौ व्युप्-अरमत्-अं चैव # वृष्णयस् ते च p-अर्थिव्-अः ॥ HV_82.22 ॥ प्रसक्तम् अभवद् युद्धं $ तेष्-अम् एव मः-अत्मन्-अम् & d-इर्घक्-अलं mah-ar-aja % nighnat-am itaretar-am // HV_82.23 // [k: T1.3(second time) G3 M4 ins.: :k] te sarve nirjit-a r-ajan $ k.r.s.nena ripugh-atin-a | *HV_82.23*939:1 | jar-असंधेन सहित्-a $ विप्रजग्मुर् यथ्-अगतम् । *HV_82.23*939:2 | पर्-अजिते त्व् अपक्र्-अन्ते $ जर्-असंधे मः-इपतौ & अस्तं y-ate dinakare % n-anusasrus tad-a ni/si // HV_82.24 // [k: T1.3(second time) G3 M4 ins.: :k] वृष्णय/s च मः-अभ्-अग्-अः $ कृष्णसंकर्षण्-a/स्रय्-अः । *HV_82.24*940 | सम्-अन्-इय स्वसैन्यं तु $ लब्धलक्ष्य्-a मः-अबल्-अः & पुर्-इं प्रविवि/सुर् हृष्ट्-अः % के/सवेन्-अभिप्-उजित्-अः ॥ HV_82.25 ॥ [k: N (except /S1 K2 ?N1) T2.3(first time).4 G1.2.4.5 ins.: :k] kh-ac cyut-any -ayudh-any eva $ t-any ev-antardadhus tad-a || *HV_82.25*941:1 | jar-असंधो ऽपि नृपतिर् $ विमन्-अः स्वपुरं ययौ । *HV_82.25*941:2 | r-अज्-अन/s c-अनुग्-a ये ऽस्य $ स्वर्-अष्ट्र्-अण्य् एव ते ययुः । *HV_82.25*941:3 | जर्-असंधं तु ते जित्व्-a $ मन्यन्ते नैव तं जितम् & वृष्णयः कुरु/s-अर्द्-उल % r-अज्-a ह्य् अतिबलः sa vai ॥ HV_82.26 // [k: T1.3(second time) G3 M ins.: :k] ko n-ama hi jar-असंधं $ रणे जेतुं मः-इपतिः । *HV_82.26*942:1 | /सक्नुय्-अल् लोकविख्य्-अतः $ s-अक्ष्-अद् अपि /सतक्रतुः । *HV_82.26*942:2 | द/स c-अष्टौ च संग्र्-अम्-a?n $ जर्-असंधस्य y-अदव्-अः & ददुर् न चैनं समरे % हन्तुं /सेकुर् मः-अरथ्-अः ॥ HV_82.27 ॥ [k: T1.3(second time) G3.5 M1.2.4 ins.: :k] कृष्णस् तु समरे r-अज?n $ /सक्तिम्-अन् अपि m-अगधम् । *HV_82.27*943:1 | अन्यो मृत्युर् इति j?n-अत्व्-a $ न च हिंसितव्-अन् प्रभुः । *HV_82.27*943:2 | अक्षौहिण्यो हि तस्य्-असन् $ विं/सतिर् भरतर्षभ & जर्-असंधस्य नृपतेस् % तदर्थं y-अः सम्-अगत्-अः ॥ HV_82.28 ॥ alpatv-ad abhibh-ut-as tu $ वृष्णयो भरतर्षभ & b-अर्हद्रथेन r-अजेन्द्र % r-अजभिः sahitena vai ॥ HV_82.29 // [k: ?N2 Bom. Poona eds. G(ed.) ins., K2 after the first occurrence of line 9 of App.I (No. 18): :k] bh-uya.h k.rtvodyama.m pr-ay-ad $ y-adav-an कृष्णप्-अलित्-अन् । *HV_82.29*944 | जित्व्-a तु m-अगधं संख्ये $ जर्-असंधं मः-इपतिम् & विहरन्ति स्म सुखिनो % वृष्णिसिंह्-a मः-अरथ्-अः ॥ HV_82.30 ॥ [k: M3 इन्स्.: :k] ओजस् तेजो बलं dh-इर् धृतिर् इति महिम्-a /स्र्-इर् य/सो r-उपम् -अज्?n-a । *HV_82.30*945:1 |* v-इर्यं cetyevam-ad-in परमगुणगण्-अन् ये स्मरन्तो लभन्ते । *HV_82.30*945:2 |* यद् भक्त्-अन्-अं यम् -अज्?n-अप्य् अखिलजनमनःक्षोभण्-i नैति p-अर्/स्वं । *HV_82.30*945:3 |* चेतस् त्वं तस्य /स/स्वच् चरणकमलयोर् bh.r;ngat-अं y-अहि विष्णोः । *HV_82.30*945:4 |* [h: HV (CE) chapter 83, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of June 15, 2004 :h] {vai/संप्-अयन उव्-अच} एतस्मिन्न् एव k-अले तु $ स्मृत्व्-a गोपेषु यत्कृतम् & जग्-अमैको व्रजं r-अमः % कृष्णस्य्-अनुमते स्वयम् ॥ HV_83.1 ॥ स तत्र गत्व्-a रम्य्-अणि $ ददर्/स विपुल्-अनि वै & भुक्तप्-उर्व्-अण्य् अरण्य्-अनि % सर्-अंसि सुरभ्-इणि च ॥ HV_83.2 ॥ स प्रविष्टः प्रवेगेन $ तं व्रजं कृष्णप्-उर्वजः & वन्येन रमण्-इयेन % वेषें-अलंकृतः प्रभुः ॥ HV_83.3 ॥ स t-अन् सर्व्-अन् -अबभ्-अषे $ यथ्-अप्-उर्वं यथ्-अविधि & गोपंस् तेनैव विधिन्-a % यथ्-अन्य्-अयं यथ्-अवयः ॥ HV_83.4 ॥ तथैव प्र्-अह t-अन् सर्व्-अंस् $ तथैव परिहर्षयन् & तथैव सह गोप्-इभ्-i % रोचयन् मधुर्-अः कथ्-अः ॥ HV_83.5 ॥ तम् -उचुः स्थविर्-a गोप्-अः $ प्रियं मधुरभ्-अषिणः & r-अमं रमयत्-अं /स्रेष्ठं % prav-as-at punar-agatam // HV_83.6 // sv-अगतं ते मः-अब्-अहो $ यद्-उन्-अं कुलनन्दन & [k: V2 इन्स्.: :k] j-इवितस्य फलं प्र्-अप्तम् $ अद्य ते दर्/सनेन च । *HV_83.7ab*946 | अद्य स्मो निर्वृत्-अस् t-अत % यत् त्व्-अं प/स्य्-अम निर्वृतम् ॥ HV_83.7 ॥ प्र्-इत्-a/s चैव वयं v-इर $ यत् त्वं पुनर् इः-अगतः & विख्य्-अतस् त्रिषु लोकेषु % r-अमः /सत्रुभयंकरः ॥ HV_83.8 ॥ [k: V2 इन्स्.: :k] y-अदव्-a/s च बलोदग्र्-अः $ सर्वे संग्र्-अमल्-अलस्-अः । *HV_83.8*947:1 | तिष्ठन्ति नृप/s-ard-ul-a $ hy apramatt-a mah-abal-a.h | *HV_83.8*947:2 | [k: B2 inserts *947 after the first occurrence of 9ab :k] vardhan-iy-a वयं n-उनं $ त्वय्-a y-अदवनन्दन & अथ v-a प्र्-अणिनस् t-अत % रमन्ते जन्मभ्-उमिषु ॥ HV_83.9 ॥ त्रिद/s-अन्-अं वयं m-any-a $ dhruvam ady-amal-anana & ye sma d.r.s.t-as tvay-a t-ata % k-a;nk.sam-a.n-as tav-agamam // HV_83.10 // दिष्ट्य्-a ते निहत्-a मल्ल्-अः $ कंस/s च विनिप्-अतितः & उग्रसेनो ऽभिषिक्त/s च % m-अः-अत्म्येन्-अनुजेन वै ॥ HV_83.11 ॥ समुद्रे च /स्रुतो ऽस्म्-अभिस् $ तिमिन्-a सह विग्रहः & [k: K3 ?N1 V2 Dn D1 (marg.) T2 G2 M4 ins.: :k] वधः प?न्चजनस्यैव $ जर्-असंधेन विग्रहः । *HV_83.12ab*948 | [k: K3 V2 Dn D1 (marg.) T2 G2 M4 cont.: K1.2.4 ?N2.3 V1.3 B Ds D1 (orig.). 2--6 T3.4 G1 (marg.). 4.5 ins.: :k] gomante ca /sruto 'sm-अभिः $ क्षत्रियैः सह विग्रहः । *HV_83.12ab*949:1 | दरदस्य वध/s चैव $ जर्-असंधे च y-a मतिः । *HV_83.12ab*949:2 | [k: T1 G3 M1--3 इन्स्. *949 after 11 :k] तच् c-अयुध्-अवतरणं % /स्रुतं नः param-ahave ॥ HV_83.12 // [k: K ?N2.3 V B D S ins.: :k] vadha/s caiva /s.rg-alasya $ karav-irapurottame | *HV_83.12*950 | [k: K2 ?N2.3 V1.3 B1.2 D2.5 (marg.) G2 cont.: :k] tatsutasy-अभिषेक/s च $ n-अगर्-अण्-अं ca s-antvanam । *HV_83.12*951 | [k: V2 Ds D6 cont. after 950*: :k] tatpatn-in-अं प्रल्-अप/s च $ /सक्रदेव्-अभिषेचनम् । *HV_83.12*952 | [k: V2 cont.: ?N2 V3 cont. after *951: :k] mathur-ay-avarodha/s ca $ jar-असंधेन dh-इमत्-a । *HV_83.12*953:1 | युद्धं सर्वैर् नरेन्द्रै/s च $ y-अदव्-अन्-अं mah-atman-am । *HV_83.12*953:2 | mathur-ay-अं प्रवे/स/s च $ k-इर्तन्-इयः सुरैर् अपि & प्रतिष्ठित्-a च वसुध्-a % /sa;nkit-अः सर्वप्-अर्थिव्-अः ॥ HV_83.13 ॥ तव c-अगमनं दृष्ट्व्-a $ सभ्-अग्य्-अः स्म यथ्-a पुर्-a & तेन स्म परितुष्ट्-a/s च % हृषित्-a/s च सब्-अन्धव्-अः ॥ HV_83.14 ॥ प्रत्युव्-अच ततो r-अमः $ सर्व्-अंस् t-अन् अभितः स्थित्-अन् & y-अदवेष्व् अपि सर्वेषु % भवन्तो मम b-अन्धव्-अः ॥ HV_83.15 ॥ सः-अस्म्-अभिर् गतं b-अल्यं $ सः-अस्म्-अभ्-i रतं वने & भवद्भिर् वर्धित्-a/s चैव % कथं y-अस्य्-अम विक्रिय्-अम् ॥ HV_83.16 ॥ गृहेषु भवत्-अं भुक्तं $ g-अव/s च परिरक्षित्-अः & अस्म्-अकं b-अन्धव्-अः सर्वे % भवन्तो बद्धसौहृद्-अः ॥ HV_83.17 ॥ एवं भुवति सत्त्वं वै $ गोपमध्ये हल्-अयुधे & संहृष्टवदन्-अस् तत्र % बभ्-उवुर् गोपयोषितः \ [k: ?N2 इन्स्.: :k] एवं बहुविध्-अल्-अपं $ कृत्व्-a गोपैस् तु l-a;ngal-i । *HV_83.18cd*954:1 | जग्-अम यमुन्-अत्-इरं $ प/स्यन् वृन्द्-अवनं मुद्-a । *HV_83.18cd*954:2 | ततो वन्-अन्तरगतो # रेमे r-अमो मः-अबलः ॥ HV_83.18 ॥ etasminn antare gop-a $ r-am-aya vidit-atmane & gop-alair de/sak-alaj?nair % up-an-iyata v-अरुण्-i ॥ HV_83.19 ॥ सो ऽपिबत् p-अण्डुर्-अभ्र्-अभस् $ तत्क्-अलं j?n-अतिभिर् वृतः & वन्-अन्तरगतो r-अमः % p-अनं मदसम्-इरणम् ॥ HV_83.20 ॥ उपजह्रुस् ततस् तस्मै $ वन्य्-अनि विविध्-अनि च & प्रत्यग्ररमण्-इय्-अनि % पुष्प्-अणि च फल्-अनि च ॥ HV_83.21 ॥ मेध्य्-अं/s च विविध्-अन् भक्ष्-अन् $ गन्ध्-अं/s च हृदयं गम्-अन् & सद्योद्धृत्-अवमुक्तं च % प्रभ्-उतं कमलोत्पलम् ॥ HV_83.22 ॥ /सिरस्-a c-अरुके/सेन $ किंचिद् -अवृत्तमौलिन्-a & /स्रवणैक्-अवलम्बेन % कुण्डलेन विर्-अजत्-a ॥ HV_83.23 ॥ चन्दन्-अगरु/s-इतेन $ वनम्-अल्-अवलम्बिन्-a & विबभ्-अव् उरस्-a r-अमः % कैल्-असेनेव मन्दरः ॥ HV_83.24 ॥ n-इले वस्-अनो वसने $ प्रत्यग्रजलदप्रभे & रर्-अज वपुष्-a /सुभ्रः % /स/s-इव घनम्-अलय्-a ॥ HV_83.25 ॥ l-a;ngalen-अवसक्तेन $ भुजग्-अभोगवर्तिन्-a & तथ्-a भुज्-अग्र/स्लिष्टेन % मुसलेन च bh-अस्वत्-a ॥ HV_83.26 ॥ स मत्तो बलिन्-अं /स्रेष्ठो $ रर्-अज्-अघ्-उर्णित्-अननः & /सइ/सिर्-इष्व् इव r-अत्र्-इषु % यथ्-a खेद्-अलसः /स/s-i ॥ HV_83.27 // स मत्तो यमुन्-अम् -अह $ स्न्-अतुम् इच्छे मः-अनदि & इहैव m-अभिगच्छस्व % r-उपिण्-i s-अगरंगमे ॥ HV_83.28 ॥ संकर्षणस्य मत्तोक्त्-अं $ bh-अरत्-इं परिभ्-उय s-a & n-अभ्यवर्तत तं दे/सं % स्त्र्-इस्वभ्-अवेन मोहित्-a ॥ HV_83.29 ॥ तत/s चुक्रोध बलव्-अन् $ r-अमो मदसम्-इरितः & चक्-अर च हलं हस्ते % कर्षण्-अधोमुखं बल्-i ॥ HV_83.30 ॥ तस्य्-अं तु p-अनमेदिन्य्-अं $ पेतुस् t-अमरसस्रजः & मुमुचुः पुष्पको/सइ/s च % स्वं रजोर?न्जितं जलम् ॥ HV_83.31 ॥ स हलेन्-अनन्त्-अग्रेण $ t-इरे गृह्य मः-अनद्-इम् & चकर्ष यमुन्-अं r-अमो % व्युत्थित्-अं वनित्-अम् इव ॥ HV_83.32 ॥ s-a विह्वलजलस्रोत्-a $ ह्रदप्रस्थितसंचय्-a & vy-avartata nad-i bh-it-a % halam-arg-anus-ari.n-i // HV_83.33 // l-a;ngal-ak.r.s.tam-arg-a s-a $ vegavakr-anug-amin-i & संकर्षणभयत्रस्त्-a % योषेव्-अकुलत्-अं गत्-a ॥ HV_83.34 ॥ स्रोतःपुलिनबिम्बोष्ठ्-i $ मृदितैस् तोयत्-अडितैः & फेनमेखलस्-उत्रै/s च % चिह्नैस् t-इर्-अनुः-असिभिः ॥ HV_83.35 ॥ तरंगविषम्-अप्-इड्-a $ चक्रव्-अकोन्मुखस्तन्-i & वेगगम्भ्-इरवक्र्-a;ng-i % त्रस्तम्-इनवहंगम्-a ॥ HV_83.36 ॥ s-a तु हंसेक्षण्-अप्-a;ng-i $ k-a/सक्षौमोज्झित्-ambar-a & t-irajoddh-utake/s-ant-a % jalaskhalitag-amin-i // HV_83.37 // l-a;ngalollikhit-ap-a;ng-i $ k.subhit-a s-agara.mgam-a & [k: T3 M4 (M1--3 after 37) ins.: :k] /saiv-alamaladigdh-a;ng-i $ ghanabudbudaviklav-a | *HV_83.38ab*955 | matteva कुटिल्-a n-अर्-i % r-अजम्-अर्गेण गच्छत्-i ॥ HV_83.38 ॥ कृष्यते s-a स्म वेगेन $ स्रोतःस्खलितग्-amin-i & unm-arg-an-itam-arg-a s-a % yena वृन्द्-अवनं वनम् ॥ HV_83.39 ॥ वृन्द्-अवनस्य मध्येन $ s-a n-इत्-a यमुन्-a नद्-i & रोर्-उयम्-अणैः खगमैर् % अन्वित्-a t-इरव्-असिभिः ॥ HV_83.40 ॥ s-a यद्-a समतिक्र्-अन्त्-a $ नद्-i वृन्द्-अवनं वनम् & ततः स्त्र्-इविग्रः-a bh-उत्व्-a % यमुन्-a r-अमम् अब्रव्-इत् ॥ HV_83.41 ॥ प्रस्-इद r-अम bh-इत्-अस्मि $ प्रतिलोमेन कर्मण्-a & विपर्-इतम् इदं r-उपं % तोयं च मम j-अयते ॥ HV_83.42 ॥ असत्यहं नद्-इमध्ये $ रौहिणेय त्वय्-a कृत्-a & [k: ?N1 subst.: :k] रौहिणेय हसिष्यति m-अं $ नन्दः संगत्-a त्वय्-a । *HV_83.43ab*956 | कर्षणेन मः-अब्-अहो % स्वम्-अर्गव्यभिच्-अरिण्-i ॥ HV_83.43 ॥ pr-apt-अं m-अं s-अगरे n-उनं $ सपत्न्यो वेगगर्वित्-अः & फेनः-असैर् हसिष्यन्ति % तोयव्य्-अवृत्तग्-amin-im ॥ HV_83.44 // pras-अदं कुरु मे v-इर $ y-अचे त्व्-अं कृष्णप्-urvaja & [k: K2 ?N2.3 V B Dn Ds D4.6 T3.4 G2 (G(ed.) after 44ab) ins.: :k] suprasannaman-a नित्यं $ भवस्व त्वं सुरोत्तम । *HV_83.45ab*957 | कर्षण्-अयुधकृष्ट्-अस्मि % रोषो ऽयं विनिवर्त्यत्-अम् ॥ HV_83.45 ॥ एष्-a m-उर्ध्न्-अभिगच्छ्-अमि $ चरणौ ते हल्-अयुध & m-अर्गम् -अदिष्टम् इच्छ्-अमि % क्व गच्छ्-अमि मः-अभुज ॥ HV_83.46 ॥ t-अम् एवं ब्रुवत्-इं द्र्ष्ट्व्-a $ यमुन्-अं l-a;ngal-अयुधः & प्रत्युव्-अच्-अर्णववध्-उं % mad-akr-ant-alaso बलः ॥ HV_83.47 ॥ l-a;ngal-अकृष्टम्-अर्ग्-a त्वम् $ इमं मे प्रियदर्/सने & दे/सम् अम्बुप्रद्-अनेन % निखिलं bh-अवयस्व नः ॥ HV_83.48 ॥ एष ते सुभ्रु संदे/सः $ कथितः s-अगरंगमे & /s-अन्तिं व्रज मः-अभ्-अगे % गम्यत्-अं च यथ्-असुखम् \ लोक्-a हि y-अवत् स्थ्-अस्यन्ति # t-अवत् स्थ्-अस्यति मे य/सः ॥ HV_83.49 ॥ [k: T1.3 G3.5 M4 इन्स्.: :k] {वै/संप्-अयन उव्-अच} इत्य् उक्त्-a s-a तथ्-a चक्रे $ यमुन्-a r-अम/s-असनम् । *HV_83.49*958:1 | अनुज्?n-अत्-a तु r-अमेण $ यथ्-अम्-अर्गं जग्-अम s-a । *HV_83.49*958:2 | यमुन्-अकर्षणं दृष्ट्व्-a $ सव्रे ते व्रजव्-असिनः & s-अधु s-अध्व् इति r-अम्-अय % प्रण्-अमं चक्रिरे तद्-a ॥ HV_83.50 ॥ [k: T1--3 G1.3.5 M इन्स्.: :k] नमो ऽस्तु ते जगन्न्-अथ $ बलभद्र हल्-अयुध । *HV_83.50*959:1 | प्रस्-इद देवदेवे/स $ r-अम r-अमेति गोपक्-अः । *HV_83.50*959:2 | t-अं विसृज्य मः-अवेग्-अं $ t-अं/s च सर्व्-अन् व्रजौकसः & ततः संचिन्त्य manas-a % buddhy-a ni/scitya caiva ha \ पुनः प्रतिजग्-अम्-a/सु # मथुर्-अं रोहिण्-इसुतः ॥ HV_83.51 ॥ स गत्व्-a मथुर्-अं r-अमो $ भवने मधुस्-उदनम् & परिवर्तम्-अनं ददृ/से % पृथिव्य्-अः s-अरम् अव्ययम् ॥ HV_83.52 ॥ तथैव वनवेषेण $ सोपसृप्तो जन्-अर्दनम् & प्रत्यग्रवनम्-अलेन % वक्षस्-अभिविर्-अजत्-a ॥ HV_83.53 ॥ स दृष्ट्व्-a t-उर्णम् -अय्-अन्तं $ r-अमं la;ngaladh-अरिणम् & sahasotth-aya govindo % dad-av -asanam uttamam // HV_83.54 // [k: D6 T1--3 G1.3.4 (both times).5 M ins.: :k] abhiv-adya mah-atm-अनं $ बलभद्रं जन्-अर्दनः । *HV_83.54*960:1 | पुनः प्रण्-अमम् अकरोत् $ स्व्-अगतं ते हल्-अयुध । *HV_83.54*960:2 | उपविष्टं ततो r-अमं $ पप्रच्छ कु/सलं व्रजे & b-अन्धवेषु च सर्वेषु % गोषु चैव जन्-अर्दनः ॥ HV_83.55 ॥ प्रत्युव्-अच ततो r-अमो $ भ्र्-अतरं s-अधुभ्-अषिणम् & सर्वत्र कु/सलं कृष्ण % येष्-अं कु/सलम् इच्छसि ॥ HV_83.56 ॥ ततस् तयोर् विचित्र्-a/s च $ पौर्-अण्य/s च कथ्-अभवन् & वसुदेव्-अग्रतः पुण्य्-a % r-amake/savayos tad-a // HV_83.57 // [h: HV (CE) chapter 84, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of June 15, 2004 :h] {vai/संप्-अयन उव्-अच} कस्यचित् त्व् अथ k-अलस्य $ सभ्-अय्-अं यदुसंसदि & बभ्-अषे पुण्डर्-इक्-अक्षो % हेतुमद् v-अक्यम् उत्तमम् ॥ HV_84.1 ॥ [k: D6 T1--3 G1.3.5 M इन्स्.: :k] /स्र्-उयत्-अं y-अदव्-a v-अक्यं $ सर्वे c-अवहित्-a मम । *HV_84.1*961 | y-अदव्-अन्-अम् इयं bh-उमिर् $ मथुर्-a r-अष्ट्रवर्धन्-i & वयं चैवेह संभ्-उत्-a % व्रजे च परिवर्धित्-अः ॥ HV_84.2 ॥ तद् इद्-अन्-इं गतं दुःखं $ /सत्रवष् च पर्-अजित्-अः & नृपेषु जनितं वैरं % जर्-असंधे च विग्रहः ॥ HV_84.3 ॥ v-अहन्-अनि च नः सन्ति $ p-अद्-अतं c-अप्य् अनन्तकम् & रत्न्-अनि च विचित्र्-अणि % मित्र्-अणि बहुल्-अनि च ॥ HV_84.4 ॥ इयं ca m-athur-i bh-umir $ alp-a gamy-a parasya नः & वृद्धि/s c-अपि पर्-अस्म्-अकं % बलतो मित्रतस् तथ्-a ॥ HV_84.5 ॥ कुम्-अरकोट्यो y-a/s चेम्-a $ गण्-a/s चैव पद्-अतिन्-अम् & एष्-अम् अप्-इह वसत्-अं % संमर्दम् उपलक्षये ॥ HV_84.6 ॥ तन् मे न रोचते ह्य् अत्र $ निव्-असो यदुपुंगव्-अः & पुर्-इं निवे/सयिष्य्-अमि % मम तत् क्षन्तुम् अर्हथ ॥ HV_84.7 ॥ एतद् यद्य् अनुक्-उलं वो $ मम्-अभिप्र्-अयजं वचः & भव्-अय भवत्-अं k-अले % रोचत्-अं यदुसंसदि ॥ HV_84.8 ॥ तम् -उचुर् y-अदव्-अः सर्वे $ हृष्टेन मनस्-a तद्-a & s-अध्यत्-अं यद् अभिप्रेतं % जनस्य्-अस्य भव्-अय च ॥ HV_84.9 ॥ ततः संमन्त्रय्-अम् -असुर् $ वृष्णयो मन्त्रम् उत्तमम् & अवध्यो ऽसौकृतो ऽस्म्-अकं % सुमहच्च रिपोर् बलम् ॥ HV_84.10 ॥ कृतः सैन्यक्षय/s c-अपि $ मः-अन् इह नर्-अधिपैः & बल्-अनि च ससैन्य्-अनि % हन्तुं वर्ष/सतैर् अपि \ न /सक्ष्य्-अमो ह्य् अतस् तेष्-अम् # अपय्-अने ऽभवन् मतिः ॥ HV_84.11 ॥ एतस्मिन्न् अन्तरे r-अज्-a $ स k-अलयवनो मः-अन् & सैन्येन तद्विधेनैव % मथुर्-अम् अभ्युप्-अगमत् ॥ HV_84.12 ॥ ततो जर्-असंधबलं $ दुर्निव्-अर्यं महत् तद्-a & ते k-अलयवनं चैव % /स्रुत्वैवं प्रतिपेदिरे ॥ HV_84.13 ॥ [k: G2 इन्स्.: :k] एतस्मिन्न् अन्तरे चैव $ यद्-उन्-अं नन्दिवर्धनः । *HV_84.13*962 | के/सवः पुनरेव्-अह $ y-अदव्-अन् सत्यसंगर्-अन् & अद्यैव दिवसः पुण्यो % निर्य्-अम सपद्-अनुग्-अः ॥ HV_84.14 ॥ नि/स्चक्रमुस् ते यदवः $ सर्वे के/सव/s-असन्-अत् & ओघ्-a इव समुद्रस्य % बलौघप्रतिव्-अरण्-अः ॥ HV_84.15 ॥ संगृह्य ते कलत्र्-अणि $ वसुदेवपुरोगम्-अः & सुसंनद्धैर् गजैर् मत्तै % रथैर् a/स्वै/s च दं/सितैः ॥ HV_84.16 ॥ -अहत्य दुंदुभ्-in sarve $ sadhanaj?n-atib-andhav-अः & निर्ययुर् y-अदव्-अः सर्वे % मथुर्-अम् अपः-अय वै ॥ HV_84.17 ॥ स्यन्दनैः k-a?न्चन्-अप्-इडैर् $ मत्तै/s च वरव्-अरणैः & सृतप्लुतै/s च तुरगैः % क/s-अप्-अर्ष्णिप्रचोदितैः ॥ HV_84.18 ॥ स्व्-अनि स्व्-अनि बल्-अग्र्-अणि $ /सोभयन्तः प्रकर्षिणः & pratya;nmukh-a ययुर् हृष्ट्-a % वृष्णयो भरतर्षभ ॥ HV_84.19 ॥ ततो मुख्यतम्-अः सर्वे $ y-अदव्-a रण/सोभिनः & अन्-इक्-अग्र्-अणि कर्षन्तो % v-असुदेवपुरोगम्-अः ॥ HV_84.20 ॥ ते स्म n-अन्-अलत्-अचित्रं $ n-अरिकेलवन्-अयुतम् & k-इर्णं n-अगवनैः k-अन्तैः % केतक्-इषण्डमण्डितम् ॥ HV_84.21 ॥ पुंन्-अगत्-अल्-इबहुलं $ द्र्-अक्ष्-अवनघनं क्वचित् & [k: /S1 इन्स्. (D2 after 20): :k] सुसंनद्धैर् बलैस् तत्र $ तद्-a नृपवरोत्तम्-अः । *HV_84.22ab*963 | अन्-उपं सिन्धुर्-अजस्य % प्रपेदुर् यदुपुंगव्-अः ॥ HV_84.22 ॥ ते तत्र रमण्-इयेषु $ विषयेषु सखप्रिय्-अः & मुमुदुर् y-अदव्-अः सर्वे % देव्-अः स्वर्गगत्-a इव ॥ HV_84.23 ॥ पुरव्-अस्तु विचिन्वन् स $ कृष्णस् तु परव्-इरः-a & ददर्/स विपुलं दे/सं % s-अगर्-अन्-उपभ्-उषितम् ॥ HV_84.24 ॥ v-अहन्-अन्-अं हितं चैव $ सिकत्-अत्-अम्रमृत्तिकम् & पुरलक्षणसंपन्नं % कृत्-अस्पदम् इव /स्रिय्-a ॥ HV_84.25 ॥ s-अगर्-अनिलसंव्-इतं $ s-अगर्-अम्बुनिषेवितम् & विषयं सिन्धुर्-अजस्य % /सोभितं पुरलक्षणैः ॥ HV_84.26 ॥ तत्र रैवतको n-अम $ पर्वतो n-अतिद्-उरतः & मन्दरोद्-अर/सिखरः % सर्वतो ऽभिविर्-अजते ॥ HV_84.27 ॥ तत्रैकलव्यसंव्-असो $ द्रोणेन्-अध्युषित/s चिरम् & बभ्-उव पुरुषोपेतः % सर्वरत्नसम्-अकुलः ॥ HV_84.28 ॥ विः-अरभ्-उमिस् तत्रैव $ तस्य r-अज्?नः sunirmit-a & n-amn-a dv-aravat-i n-ama % sv-ayat-अष्ट्-अपदोपम्-a ॥ HV_84.29 ॥ के/सवस्य मतिस् तत्र $ पुर्यर्थे विनिवे/सित्-a & निवे/सं तत्र सैन्य्-अन्-अं % रोचयन्ति स्म y-अदव्-अः ॥ HV_84.30 ॥ ते रक्तस्-उर्ये दिवसे $ तत्र y-अदवपुंगव्-अः & [k: T1--3 G1.3--5 M4 इन्स्.: :k] निवे/s-अय मतिं चक्रुः $ कृष्णस्य्-अनुमते स्थित्-अः । *HV_84.31ab*964 | [k: कृप्ण corrected :k] sen-ap-al-a/s ca संचक्रुः % स्कन्ध्-अव्-अरनिवे/सनम् ॥ HV_84.31 ॥ ध्रुव्-अय तत्र न्यवसत् $ के/सवः सह y-अदवैः & दे/से पुरनिवे/s-अय % स यदुप्रवरो विभुः ॥ HV_84.32 ॥ तस्य्-अस्तु विधिवन् n-अम $ v-अस्त्-उनि च गद्-अग्रजः & निर्ममे पुरुष/स्रेष्ठो % मनस्-a y-अदवोत्तमः ॥ HV_84.33 ॥ एवं द्व्-अरवत्-इं चैव $ पुर्-इं प्र्-अप्य सब्-अन्धव्-अः & सुखिनो न्यवसन् r-अजन् % स्वर्गे देवगण्-a इव ॥ HV_84.34 ॥ कृष्णो ऽपि k-अलयवनं $ j?n-अत्व्-a के/सिनिष्-उदनः & जर्-असंधभय्-अच् c-अपि % पुर्-इं द्व्-अरवत्-इं yayau ॥ HV_84.35 // [h: .hV (CE) chapter 85, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of June 20, 2004 :h] {janamejaya uv-aca} bhagava?n /srotum icch-ami $ विस्तरेण मः-अत्मनः & चरितं v-असुदेवस्य % यदु/स्रेष्ठस्य dh-इमतः ॥ HV_85.1 ॥ किमर्थं च परित्यज्य $ मथुर्-अं मधुस्-उदनः & मध्यदे/सस्य ककुदं % dh-अम लक्ष्म्य्-a/s च केवलम् ॥ HV_85.2 ॥ /s.r;nga.m पृथिव्य्-अः स्व्-अलक्ष्यं $ prabh-utadhanadh-anyavat & -ary-अढ्यजनभ्-उयिष्ठम् % अधिष्ठ्-अनवरोत्तमम् \ अयुद्धेनैव d-a/s-अर्हस् # त्यक्तव्-अन् द्विजसत्तम ॥ HV_85.3 ॥ स k-अलयवन/s c-अपि $ कृष्णे किं प्रत्यपद्यत ॥ HV_85.4 ॥ द्व्-अरक्-अं च सम्-a/स्रित्य $ v-अरिदुर्ग्-अं जन्-अर्दनः & किं चक्-अर मः-अब्-अहुर् % मः-अयोग्-i मः-अमन्-अः ॥ HV_85.5 ॥ किंव्-इर्यः k-अलयवनः $ केन j-अत/s च v-इर्यव्-अन् & यम् असह्यं सम्-अलक्ष्य % व्यपय्-अतो जन्-अर्दनः ॥ HV_85.6 ॥ {वै/संप्-अयन उव्-अच} वृष्ण्-इन्-अम् अन्धक्-अन्-अं च $ गुरुर् g-अर्ग्यो मः-अतप्-अः & brahmac-ar-i pur-a bh-utv-a % na sma d-ar-an sa vindati // HV_85.7 // tath-a hi vartam-अनं तं $ -उर्ध्वरेतसम् अव्ययम् & [k: D4 इन्स्.: :k] g-अर्ग्यं गोष्ठे द्विजं स्य्-अलः $ षण्ढम् इत्य् उक्तव्-अन् द्विजः । *HV_85.8ab*965:1 | यद्-उन्-अं संनिधौ sarve $ jahasur y-adav-as ततः ॥ *HV_85.8ab*965:2 | एवं वर्षसहस्रं मे $ षट्/सतं bh-उपसंमितम् । *HV_85.8ab*965:3 | वत्सर्-a द्व्-अद/s-a/s चैव $ c-उर्णं लोहरजोद्भवम् । *HV_85.8ab*965:4 | स्य्-अलो ऽभि/सप्तव्-अन् g-अर्ग्यम् % अपुम्-अन् इति bh-उपते ॥ HV_85.8 ॥ सो ऽभि/सप्तस् तद्-a r-अजन् $ नगरे त्व् अमितंजये & लिप्सुः पुत्रं ततो गत्व्-a % तपस् तेपे सुद्-अरुणम् ॥ HV_85.9 ॥ ततो द्व्-अद/स वर्ष्-अणि $ सो ऽय/s c-उर्णम् अभक्षयत् & -अर्-अधयन् मः-अदेवम् % अचिन्त्यं /s-उलप्-अणिनम् ॥ HV_85.10 ॥ रुद्रस् तस्मै वरं pr-ad-at $ समर्थं युधि निग्रहे & वृष्ण्-इन्-अम् अन्धक्-अन्-अं च % सर्वतेजोमयं सुतम् ॥ HV_85.11 ॥ ततः /सु/स्र्-अव तं r-अज्-a $ यवन्-अधिपतिर् वरम् & पुत्रप्रसवजं देव्-अद् % अपुत्रः पुत्रक्-अमुकः ॥ HV_85.12 ॥ तम् उप्-अन्-अय्य स नृपः $ s-अन्त्वयित्व्-a द्विजोत्तमम् & गोपमध्ये यवनर्-अड् % गोपस्त्रिषु समुत्सृजत् ॥ HV_85.13 ॥ gop-al-i tv apsar-as tatra $ gopastr-इवेषध्-अरिण्-i & dh-अरय्-अम् -अस g-अर्ग्यस्य % गर्भं दुर्धरम् अच्युतम् ॥ HV_85.14 ॥ m-अनुष्य्-अं g-argyabh-ary-ay-अं $ नियोग्-अच् ch-उलप्-अणिनः & स k-अलयवनो n-अम % जज्?ने /s-उरो मः-अबलः \ अपुत्रस्य्-अथ r-अज्?नस् तु # ववृधे ऽन्तःपुरे /सि/सुः ॥ HV_85.15 ॥ तस्मिन्न् उपरते r-अजन् $ स k-अलयवनो नृपः & युद्ध्-अभिक्-अमो r-अज्-a तु % पर्यपृच्छद् द्विजोत्तमम् \ वृष्ण्यन्धककुलं तस्य # n-अरदो वै न्यवेदयत् ॥ HV_85.16 ॥ j?n-अत्व्-a तु वरद्-अनं तन् $ n-अरद्-अन् मधुस्-उदनः & उपप्रैक्षत तेजस्व्-i % वर्धन्तं यवनेषु तम् ॥ HV_85.17 ॥ स विवृद्धो यद्-a r-अज्-a $ यवन्-अन्-अं मः-अबलः & तत एनं नृप्-a म्लेच्छ्-अः % सं/srity-anuyayus tad-a // HV_85.18 // /sak-as तुष्-अर्-a दरद्-अः $ p-arad-as ta;nga.n-अः ख/s-अः & पह्लव्-अः /सत/स/s c-अन्ये % म्लेच्छ्-a हैमवत्-अस् तथ्-a ॥ HV_85.19 ॥ स तैः परिवृतो r-अज्-a $ दस्युभिः /सलभैर् इव & n-अन्-अवेषधरैर् bh-इमैर् % मत्रुर्-अम् अभ्यवर्तत ॥ HV_85.20 ॥ गजव्-अजिखरोष्ट्र्-अण्-अं $ सहस्रैर् अयुतैर् अपि & पृथिव्-इं कम्पय्-अम् -अस % सैन्येन महत्-a तद्-a ॥ HV_85.21 ॥ रेणुन्-a s-उर्यम्-अर्गं तु $ समवच्छ्-अद्य p-अर्थिवः & m-उत्रेण /सकृत्-a चैव % सैन्येन ससृजे नद्-इम् ॥ HV_85.22 ॥ a/स्वोष्ट्र/सकृतो r-a/सेर् $ निःसृतेति जन्-अधिप & ततो '/स्व/सकृद् इत्येव % n-अम नद्य्-a बभ्-उव ह ॥ HV_85.23 ॥ तत् सैन्यं mahad -ay-ad vai $ /srutv-a वृष्ण्यन्धक्-अग्रण्-इः & v-असुदेवः sam-an-ayya % j?n-at-in idam uv-aca ha // HV_85.24 // इदं समुत्थितं घोरं $ वृष्ण्यन्धकभयं महत् & अवध्य/s c-अपि नः /satrur % varad-an-at pin-अकिनः ॥ HV_85.25 ॥ s-अम्-अदयो ऽभ्युप्-अय्-a/s च $ विहित्-अस् तस्य सर्व/सः & मत्तो मदबल्-अभ्य्-अं च % युद्धम् एव चिक्-इर्षति \ et-av-an iha v-asa/s ca # kathito n-aradena me // HV_85.26 // [k: ?N2.3 V B Ds D3.5.6 G2 ins. (Dn after 27ab): :k] et-avati ca वक्तव्यं $ s-अमैव परमं मतम् । *HV_85.26*966 | जर्-असंध/s च नो r-अज्-a $ नित्यम् एव न मृष्यते & तथ्-अन्ये पृथिव्-इप्-अल्-a % वृष्णिचक्रप्रत्-अपित्-अः ॥ HV_85.27 ॥ केचित् कंसवध्-ac c-api $ virakt-as tadgat-a नृप्-अः & सम्-a/स्रित्य जर्-असंधम् % अस्म्-अन् इच्छन्ति b-अधितुम् ॥ HV_85.28 ॥ बहवो j?n-अतय/s चैव $ यद्-उन्-अं निहत्-a नृपैः & विवर्धितुं न /सक्ष्य्-अमः % पुरे ऽस्मिन्न् इति के/सवः \ [k: /S1 K3.4 D2 इन्स्.: :k] ततो वृष्ण्यन्धक्-अः कृष्णं $ पुरस्कृत्य mah-amatim । *HV_85.29cd*967:1 | sametya mantray-am -asur $ jar-असंधभयेन च । *HV_85.29cd*967:2 | कृत्व्-a च नि/स्चयं सर्वे $ पल्-अयनम् अरोचयन् ॥ *HV_85.29cd*967:3 | विः-अय मथुर्-अं रम्य्-अं $ m-अनयन्तः पिन्-अकिनम् । *HV_85.29cd*967:4 | कु/सस्थल्-इं द्व्-अरवत्-इं $ निवे/सयितुम् -इप्सवः । *HV_85.29cd*967:5 | अपय्-अने मतिं कृत्व्-a # d-उतं तस्मै ससर्ज ह ॥ HV_85.29 ॥ ततः कुम्भे मः-असर्पं $ भिन्न्-a?न्जनचयोपमम् & घोरम् -a/s-इविषं कृष्णं % कृष्णः प्र्-अक्षेपयत् तद्-a ॥ HV_85.30 ॥ ततस् तं मुद्रयित्व्-a तु $ स्वेन d-उतेन h-अरयत् & निदर्/सन्-अर्थं गोविन्दो % bh-इषय्-अण/s च तं नृपम् \ स d-उतः k-अलयवनं # dar/say-am -asa तं घटम् ॥ HV_85.31 ॥ [k: T1--3 G1.3--5 M इन्स्.: :k] इदं चोव्-अच r-अज्-अनं $ r-अज्?n-अं सम्सदि d-उतकः । *HV_85.31*968:1 | भो r-अजन्न् -अह कृष्णस् त्व्-अं $ किम् एभिः /सलभैस् तव । *HV_85.31*968:2 | अहम् एकस् तवैतेष्-अं $ समर्थो v-अरणे प्रभुः ॥ *HV_85.31*968:3 | त्व्-अं च हत्व्-a नृप/स्रेष्ठ $ सबलं ससुहृद्गणम् । *HV_85.31*968:4 | इदं तव बलं r-अजन् $ ग्रः-इष्य्-अम्-इति नि/स्चितम् ॥ *HV_85.31*968:5 | अन्यथ्-a गच्छ r-अजंस् त्वं $ बलेन्-अनेन संयुतः । *HV_85.31*968:6 | ity uktv-a dar/say-am -asa $ घटं कृष्णप्रचोदितम् । *HV_85.31*968:7 | k-अलसर्पोपमः कृष्ण $ इत्य् उक्त्व्-a भरतर्षभ & तत् k-अलयवनो बुध्व्-a % त्र्-असनं y-अदवैः कृतम् \ पिप्-इलिक्-अन्-अं चण्ड्-अन्-अं # p-उरय्-अम् -अस तं घटम् ॥ HV_85.32 ॥ [k: Ds1 (marg.) ins.: :k] /slokam एकं लिखित्व्-a तु $ घटमध्ये ऽक्षिपत् तद्-a । *HV_85.32*969 | स सर्पो बहुभिस् t-इक्ष्णैः $ सर्वतस् तैः पिप्-इलिकैः & भक्ष्यम्-अणः किल्-a;nge.su % भस्म्-इभ्-उतो ऽभवत् तद्-a ॥ HV_85.33 ॥ तं मुद्रयित्व्-अथ घटं $ तथैव यवन्-अधिपः & प्रेषय्-अम् -अस कृष्ण्-अय % b-अहुल्यम् उपवर्णयन् ॥ HV_85.34 ॥ [k: Ds1 (marg.) ins.: :k] d-ut-an-इतं हरिर् दृष्ट्व्-a $ पत्रं तद् v-अचयंस् तद्-a । *HV_85.34*970:1 | बहुभिर् न विरोद्धव्यं $ दुर्जयो ऽपि मः-अजनः । *HV_85.34*970:2 | स्फुरन् तम् अपि n-अगेन्द्रं $ भक्षयिष्यन्ति k-इटिक्-अः । *HV_85.34*970:3 | v-असुदेवस् तु तं दृष्ट्व्-a $ योगं विहितम् -अत्मनः & उत्सृज्य मथुर्-अम् -a/सु % द्व्-अरक्-अम् अभिजग्मिव्-अन् ॥ HV_85.35 ॥ वैरस्य्-अन्तं विधित्संस् तु $ v-असुदेवो मः-अय/s-अः & निवे/स्य द्व्-अरक्-अं r-अजन् % वृष्ण्-इन् -a/स्व्-अस्य चैव ह ॥ HV_85.36 ॥ पद्-अतिः पुरुषव्य्-अघ्रो $ b-अहुप्रहरणस् तद्-a & -अजग्-अम मः-अयोग्-i % मथुर्-अं मधुस्-उदनः ॥ HV_85.37 ॥ तं दृष्ट्व्-a निर्ययौ हृष्टः $ स k-अलयवनो रुष्-a & प्रेक्ष्-अप्-उर्वं च कृष्णो ऽपि % नि/स्चक्र्-अम मः-अबलः ॥ HV_85.38 ॥ अथ्-अन्वगच्छद् गोविन्दं $ जिघृक्षुर् यवने/स्वरः & न चैनम् a/सकद् r-अज्-a % ग्रः-इतुं योगधर्मिणम् ॥ HV_85.39 ॥ [k: D2 ins.: :k] hastapr-aptam iv-atm-अनं $ हरिण्-a स पदे पदे । *HV_85.39*971:1 | n-इतो दर्/सयत्-a d-उरं $ यवने/सो ऽद्रिकन्दरम् ॥ *HV_85.39*971:2 | {k-अलयवन उव्-अच} पल्-अयनं यदुकुले $ j-अतस्य तव नोचितम् । *HV_85.39*971:3 | इति क्षिपन्न् अनुगतो $ नैनं प्र्-अप्-अहत्-a/सुभः । *HV_85.39*971:4 | एवं क्षिप्तो ऽपि भगव्-अन् $ प्र्-अवि/सद् गिरिकन्दरम् । *HV_85.39*971:5 | [k: D6 T G1.3--5 M इन्स्.: :k] को हि n-अम जगन्न्-अथं $ बल्-अद् y-अतुं प्रिय्-अद् ऋते । *HV_85.39*972:1 | हस्तप्र्-अप्त इव्-अभ्-अति $ तस्य गच्छ?n जन्-अर्दनः । *HV_85.39*972:2 | m-अन्ध्-अतुस् तु सुतो r-अज्-a $ मुचुकुन्दो मः-अय/s-अः & [k: T4 इन्स्.: :k] यत्र तिष्ठति r-अजेन्द्रस् $ तत्र c-a/सु विवे/स वै । *HV_35.40ab*973 | पुर्-a देव्-असुरे युद्धे % कृतकर्म्-a मः-अबलः ॥ HV_85.40 ॥ वरेण च्छन्दितो देवैर् $ निद्र्-अम् एव गृः-इतव्-अन् & /स्र्-अन्तस्य तस्य v-अग् एवं % tad-a pr-adur abh-ut kila // HV_85.41 // prasuptam bodhayed yo m-अं $ तं दहेयम् अहं सुर्-अः & चक्षुष्-a क्रोधद्-इप्तेन % एवम् -अह पुनः पुनः ॥ HV_85.42 ॥ एवम् अस्त्व् इति /सक्रस् $ तम् उव्-अच त्रिद/सैः सह & स सुरैर् अभ्यनुज्?n-अतो % लोकं m-अनुषम् -अगमत् ॥ HV_85.43 ॥ स पर्वतगुः-अं k-अंचित् $ प्रवि/स्य /स्रमकर्/सितः & सुष्व्-अप k-अलम् एतं वै % y-अवत् कृष्णस्य दर्/सनम् ॥ HV_85.44 ॥ तत् सर्वं v-असुदेवस्य $ n-अरदेन निवेदितम् & वरद्-अनं च देवेभ्यस् % तेजस् तस्य च bh-उपतेः ॥ HV_85.45 ॥ अनुगम्यम्-अनः कृष्ण/s च $ तेन म्लेच्छेन /सत्रुण्-a & t-अं गुः-अं mucukundasya % pravive/sa vin-itavat // HV_85.46 // [k: Ds1 (marg.) ins.: :k] p-it-अम्बरेण स्व्-इयेन $ तम् -अच्छ्-अद्य स bh-उपतिम् । *HV_85.46*974 | /सिरःस्थ्-अने तु r-अजर्षेर् $ मुचुकुन्दस्य के/सवः & संदर्/सनपथं त्यक्त्व्-a % तस्थौ बुद्धिमत्-अं वरः ॥ HV_85.47 ॥ अनुप्रवि/स्य यवनो $ ददर्/स पृथिव्-इपतिम् & प्रस्वपन्तं कृत्-अन्त्-अभम् % -असस्-अद सुदुर्मतिः ॥ HV_85.48 ॥ v-असुदेवं तु तं मत्व्-a $ घट्टय्-अम् -अस p-अर्थिवम् & p-अदेन्-अत्मविन्-a/s-अय % /सलभः p-अवकं यथ्-a ॥ HV_85.49 ॥ मुचुकुन्द/s च r-अजर्षिः $ p-अदस्पर्/सविबोधितः & चुकोप निच्र्-अच्छेदेन % p-अदस्पर्/सेन तेन च ॥ HV_85.50 ॥ संस्मृत्य च वरं /सक्र्-अद् $ अवैक्षत तमग्रतः & स दृष्टम्-अत्रः क्रुद्धेन % संप्रजज्व्-अल सर्वतः ॥ HV_85.51 ॥ दद्-अह p-अवकस् तं तु $ /सुष्कं वृक्षम् इव्-a/सनिः & क्षणेन k-अलयवनं % नेत्रतेजोविनिर्गतः ॥ HV_85.52 ॥ तं v-असुदेवः /स्र्-इमन्तं $ चिरसुप्तं नर्-अधिपम् & कृतक्-अर्यो ऽब्रव्-इद् dh-इम्-अन् % इदं वचनम् उत्तमम् ॥ HV_85.53 ॥ r-अजं/s चिरप्रसुप्तो ऽसि $ कथितो n-अरदेन मे & कृतं मे सुमहत् k-अर्यं % स्वस्ति ते ऽस्तु व्रज्-अम्य् अहम् ॥ HV_85.54 ॥ v-असुदेवम् अथ्-अलक्/स्य $ r-अज्-a ह्रस्वं प्रम्-अणतः & परिवृत्तं युगं मेने % k-अलेन महत्-a ततः ॥ HV_85.55 ॥ [k: D2 इन्स्.: :k] तम् -अलोक्य घन/स्य्-अमं $ p-इतकौ/सेयव्-अससम् । *HV_85.55*975:1 | /स्र्-इवत्सवक्षसं भ्र्-अजत् $ कौस्तुभेन विर्-अजितम् ॥ *HV_85.55*975:2 | चतुर्भुजं रोचम्-अनं $ वैजयन्त्य्-a च m-अलय्-a । *HV_85.55*975:3 | c-अरुप्रसन्नवदनं $ स्फुरन् मकरकुण्डलम् ॥ *HV_85.55*975:4 | प्रेक्षण्-इयं त्रिलोके/सं $ s-अनुर्-अगस्मितेक्षणम् । *HV_85.55*975:5 | अप्-इच्यवयसं मत्त+ $ +मृगेन्द्रोद्-अरविक्रमम् ॥ *HV_85.55*975:6 | पर्यपृच्छन् मः-अबुद्धिस् $ तेजस्-a तस्य धर्षितः । *HV_85.55*975:7 | /sa;nkita.h /सनकैः कृष्णं $ दुर्धर्षम् इव तेजस्-a । *HV_85.55*975:8 | उव्-अच r-अज्-a गोविन्दं $ को भव्-अन् किम् इः-अगतः & क/s च k-अलः प्रसुप्तस्य % यदि j-अन्-असि कथ्यत्-अम् ॥ HV_85.56 ॥ [k: D2 इन्स्.: :k] निः/sa;nko गतभ्-इः प्र्-अप्तो $ विपिने गिरिगह्वरे । *HV_85.56*976:1 | पद्भ्य्-अं पद्मपल्-a/s-अभ्य्-अं $ विचरस्य् उरुकण्टके ॥ *HV_85.56*976:2 | किं स्वित् तेजस्विन्-अं तेजो $ भगव्-अंस् त्वं विभ्-अवसुः । *HV_85.56*976:3 | s-उर्यः सोमो महेन्द्रो v-a $ लोकप्-अलो ऽपरो ऽपि v-a ॥ *HV_85.56*976:4 | मन्ये त्व्-अं देवदेव्-अन्-अं $ त्रय्-अण्-अं पुरुषर्षभम् । *HV_85.56*976:5 | यद् b-अधसे गुः-अध्व्-अन्तं $ प्रद्-इपः प्रभय्-a यथ्-a ॥ *HV_85.56*976:6 | /सु/स्र्-उषत्-अम् अव्यल्-इकम् $ अस्म्-अकं नरपुंगव । *HV_85.56*976:7 | स्वं जन्म कर्म गोत्रं v-a $ कथ्यत्-अं यदि रोचते । *HV_85.56*976:8 | {v-असुदेव उव्-अच} सोमवं/सोद्भवो r-अज्-a $ यय्-अतिर् n-अम n-अहुषः & तस्य पुत्रो यदुर् ज्येष्ठ/s % चत्व्-अरो ऽन्ये यव्-इयसः ॥ HV_85.57 ॥ यदुवं/से समुत्पन्नं $ वसुदेव्-अत्मजं विभो & v-असुदेवं विज्-अन्-इहि % नृपते m-अम् इः-अगतम् ॥ HV_85.58 ॥ त्रेत्-अयुगे समुत्पन्नो $ विदितो मे ऽसि n-अरद्-अत् & इदं कलियुगं विद्धि % किम् अन्यत् करव्-अणि ते ॥ HV_85.59 ॥ मम /सत्रुस् त्वय्-a दग्धो $ देवदत्तवरो नृप & अवध्यो यो मय्-a संख्ये % भवेद् वर्ष/सतैर् अपि ॥ HV_85.60 ॥ [k: Ds2 इन्स्.: :k] {मुचुकुन्द उव्-अच} यदुवं/सोद्भवं देवं $ j-अन्-अमि /s-a/स्वतं विभुम् । *HV_85.60*977:1 | -अद्यं पुरुषम् -i/s-अनम् $ अच्युतं मधुस्-उदनम् ॥ *HV_85.60*977:2 | पुर्-a गर्गेण कथितम् $ अष्ट्-अविं/सतिमे युगे । *HV_85.60*977:3 | द्व्-अपर्-अदौ हरेर् जन्म $ यदुवं/से भविष्यति ॥ *HV_85.60*977:4 | नमस् तस्मै भगवते $ पुरुष्-अय मः-अत्मने । *HV_85.60*977:5 | अनन्त्-अय मः-अब्-अहो $ विष्णवे प्रभविष्णवे ॥ *HV_85.60*977:6 | {वै/संप्-अयन उव्-अच} एवं स्तुतस् तद्-a विष्णुर् $ मुचुकुन्देन dh-इमत्-a । *HV_85.60*977:7 | वरेण च्छन्दय्-अम् -अस $ भगव्-अन् अच्युतस् तद्-a ॥ *HV_85.60*977:8 | पुनर् अप्य् अब्रव्-इत् कृष्णो $ मुचुकुन्दं मः-अभुजम् । *HV_85.60*977:9 | त्वदर्थे ऽप्य् -अगतो v-इर $ n-अरदेन प्रबोधितः । *HV_85.60*977:10 | उत्तिष्ठोत्तिष्ठ भद्रं ते $ यथ्-अक्-अमं चरत्व् इह । *HV_85.60*977:11 | इत्युक्तः स तु कृष्णेन $ निर्जग्-अम गुः-अमुख्-अत् & [k: कृष्जेन corrected :k] anv-iyam-अनः कृष्णेन % कृतक्-अर्येण dh-इमत्-a ॥ HV_85.61 ॥ ततो ददर्/स पृथिव्-इम् $ -अवृत्-अं ह्रस्वकैर् नरैः & अल्पोत्स्-अहैर् अल्पबलैर् % अल्पव्-इर्यपर्-अक्रमैः \ परें-अधिष्ठितं चैव # r-अज्यं केवलम् -अत्मनः ॥ HV_85.62 ॥ [k: Ds ins.: :k] yat sy-at tvaddar/sane पुण्यं $ तन् मे कृष्ण भवेद् इति । *HV_85.62*978 | विसर्जयित्व्-a गोविन्दं $ प्रविवे/स महद् वनम् & हिमवन्तम् अग्-अद् r-अज्-a % तपसे धृतम्-अनसः ॥ HV_85.63 ॥ ततः स तप -अस्थ्-अय $ विनिर्मुच्य कलेवरम् & -अरुरोह दिवं r-अज्-a % कर्मभिः स्वैर् जितं /सुभैः ॥ HV_85.64 ॥ v-asudevo 'pi dharm-atm-a $ up-ayena mah-aman-अः & gh-अतयित्व्-अत्मनः /सत्रुं % तत् सैन्यं pratyapadyata ॥ HV_85.65 // [k: Ds1 (marg.) ins.: :k] mucukundena mah-atman-a | *HV_85.65abc*979:1 |* mathur-अं पुनर्-अगत्य । *HV_85.65अब्च्*979:2 |* प्रभ्-उतरथहस्त्य/स्व+ $ +वर्म/सस्त्र्-अयुधध्वजम् & -अद्-अयोपययौ dh-इम्-अंस् % तत् सैन्यं निहते/स्वरम् ॥ HV_85.66 ॥ निवेदय्-अम् -अस ततो नर्-अधिपे $ तद् उग्रसेने प्रतिप्-उर्णम्-अनसः & जन्-अर्दनो द्व्-अरवत्-इं च t-अं पुर्-इम् % a/सोभयत् तेन धनेन bh-उरिण्-a ॥ HV_85.67 ॥ [h: HV (CE) chapter 86, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of June 20, 2004 :h] [k: D4 ins.: :k] कृष्ण्-अय च नमस् तुभ्यं $ r-अमर्-अम्-अय ते नमः । *HV_86.0*980:1 | v-अमन्-अय नमस् तुभ्यं $ कपिल्-अय नमो ऽस्तु ते ॥ *HV_86.0*980:2 | n-अन्-अर्-उप नमस् तुभ्यं $ नमस् ते कर्मस्-अक्षिणे । *HV_86.0*980:3 | वि/स्वर्-उप नमस् तुभ्यं $ हृष्-इके/s-अय ते नमः ॥ *HV_86.0*980:4 | एवं संस्त्-उयम्-अन/s च $ मुचुकुन्देन dh-इमत्-a । *HV_86.0*980:5 | उत्तर्-अं दि/सम् -a/स्रित्य $ तपम् -अचर s-अत्त्विकम् । *HV_86.0*980:6 | {वै/संप्-अयन उव्-अच} ततः प्रभ्-अते विमले $ bh-अस्करे ऽभ्युदिते तद्-a & कृतजप्यो हृष्-इके/सो % वन्-अन्ते निषस्-अद ह ॥ HV_86.1 ॥ परिचक्र्-अम तं दे/सं $ दुर्गस्थ्-अनदिदृक्षय्-a & उपतस्थुः kulapr-agry-a % y-adav-a yadunandanam // HV_86.2 // रोहिण्य्-अम् अहनि /स्रेष्ठे $ स्वस्ति v-अच्य द्विजोत्तम्-अन् & पुण्य्-अहघोषैर् विपुलैर् % दुर्गस्य्-अरब्धव्-अन् क्रिय्-अं ॥ HV_86.3 ॥ ततः pa;nkajapatr-अक्षो $ y-adav-an ke/sis-उदनः & प्रोव्-अच वदत्-अं /स्रेष्ठो % देव्-अन् वृत्ररिपुर् यथ्-a ॥ HV_86.4 ॥ कल्पितेयं may-a bh-उमिः $ प/स्यध्वं देवसद्मवत् & n-अम c-अस्य्-अः कृतं पुर्य्-अः % ख्य्-अतिं यद् उपय्-अस्यति ॥ HV_86.5 ॥ इयं द्व्-अरवत्-i n-अम $ पृथिव्य्-अं निर्मित्-a मय्-a & भविष्यति pur-i ramy-a % /sakrasyev-amar-avat-i // HV_86.6 // t-any ev-asy-a.h k-arayi.sye $ cihn-any -ayatan-ani ca & [k: B1 ins.: :k] sth-an-ani vidadhu/s c-atra $ brahm-ad-in-अं यथ्-अक्रमम् । *HV_86.7ab*981 | चत्वर्-अन् r-अजम्-अर्ग्-अं/s च % सम्-अन् अन्तःपुर्-अणि च ॥ HV_86.7 ॥ देव्-a इव्-अत्र मोदन्तु $ भवन्तो विगतज्वर्-अः & b-अधम्-अन्-a रिपुगण्-अन् % उग्रसेनपुरोगम्-अः ॥ HV_86.8 ॥ गृह्यन्त्-अं ve/smav-ast-uni $ kalpyant-अं त्रिकचत्वर्-अः & m-इयन्त्-अं r-अजम्-अर्ग्-a/s च % प्र्-अक्-अरस्य च y-a गतिः ॥ HV_86.9 ॥ प्रेष्यन्त्-अं /सिल्पिमुख्य्-a/s च $ नियुक्त्-a वे/स्मकर्मसु & नियुज्यन्त्-अं च दे/सेषु % प्रेष्यकर्मकर्-a जन्-अः ॥ HV_86.10 ॥ evam ukt-as tu कृष्णेन $ गृहसंग्रहतत्पर्-अः & यथ्-अनिदे/सं संहृष्ट्-a/s % cakrur v-astuparigrah-an // HV_86.11 // s-utrahast-as tato m-अनं $ चक्रुर् y-अदवसत्तम्-अः & पुण्ये 'hani mah-ar-aja % dvij-at-in abhip-ujya ca // HV_86.12 // v-astudaivatakarm-अणि $ विधिन्-a k-अरयन्ति च & स्थपत्-इन् अथ गोविन्दस् % तत्रोव्-अच मः-अमतिः ॥ HV_86.13 ॥ अस्मदर्थे सुविहितं $ क्रियत्-अम् अत्र मन्दिरम् & विभक्तचत्वरपथं % सुनिविष्टेष्टदैवतम् ॥ HV_86.14 ॥ ते तथेति मः-अब्-अहुम् $ उक्त्व्-a स्थपतयस् तद्-a & दुर्गकर्मणि संभ्-अर्-अन् % उपलभ्य यथ्-अविधि ॥ HV_86.15 ॥ यथ्-अन्य्-अयं निर्मिमिरे $ द्व्-अर्-अण्य् -ayatan-ani ca & sth-an-ani vidadhu/s c-atra % brahm-ad-in-अं यथ्-अक्रमम् ॥ HV_86.16 ॥ उप्-अमग्नेः सुरे/सस्य $ दृषदोल्-उखलस्य च & चतुर्दैव्-अनि चत्व्-अरि % द्व्-अर्-अणि विदधु/s च ते \ गृहक्षेत्रेन्द्रभल्ल्-अटं # पुष्पदन्तं तथैव च ॥ HV_86.17 ॥ तेषु वे/स्मसु युक्तेषु $ y-अदवेषु मः-अत्मसु & पुर्य्-अः क्षिप्रं निवेष्-अर्थं % चिन्तय्-अम् -अस m-अधवः ॥ HV_86.18 ॥ तस्य दैव्-i स्थित्-a बुद्धि/s $ चपल्-a क्षिप्रक्-अरिण्-i & pur-i s-a vai priyakar-i % yad-un-am abhivardhan-i // HV_86.19 // /silpimukhyo 'sti dev-an-अं $ प्रज्-अपतिसुतः प्रभुः & वि/स्वकर्म्-a स्वमत्य्-a वै % पुर्-इं संस्थ्-अपयि/स्यति ॥ HV_86.20 ॥ मनस्-a तम् अनुध्य्-अय $ तस्य्-अगमनक्-अरणम् & त्रिदष्-अभिमुखः कृष्णो % विविक्ते समपद्यत ॥ HV_86.21 ॥ तस्मिन्न् एव ततः k-अले $ /सिल्प्-अच्-अर्यो मः-अमतिः & वि/स्वकर्म्-a सुर/स्रेष्ठः % कृष्णस्य प्रमुखे स्थितः ॥ HV_86.22 ॥ {वि/स्वकर्मोव्-अच} दैवेन मनस्-a k/सिप्रं $ तव विष्णो धृतव्रत & किंकरः समनुप्र्-अप्तः % /s-अधि m-अं किं karomi te ॥ HV_86.23 // yath-a sy-ad devadeve/sas $ tryambaka/s ca yath-अव्ययः & तथ्-a त्वं देव m-अन्यो ऽसि % वि/सेषो n-अस्ति मे प्रभो ॥ HV_86.24 ॥ त्रैलोक्यज्?n-अपिक्-अं v-अचम् $ उत्सृजस्व मः-अभुज & एषो ऽस्मि परिदृष्ट्-अर्थः % किं करोमि प्र/s-अधि m-अम् ॥ HV_86.25 ॥ /स्रुत्व्-a विन्-इतवचनं $ के/सवो वि/स्वकर्मणः & प्रत्युव्-अच यदु/स्रेष्ठः % कंस्-अरिर् अतुलं वचः ॥ HV_86.26 ॥ /स्रुत्-अर्थो देवगुह्यस्य $ भव्-अन्य् अत्र वयं स्थित्-अः & अव/स्यं त्व् इह कर्तव्यं % सदनं मे सुरोत्तम ॥ HV_86.27 ॥ तद् इयं bh-उः प्रक्-a/s-अर्थं $ निवे/स्य्-a मयि सुव्रत & मत्प्रभ्-अव्-अनुर्-उपै/s च % गृहै/s चेयं समन्ततः ॥ HV_86.28 ॥ उत्तम्-a च पृथिव्य्-अं वै $ यथ्-a स्वर्गे ऽमर्-अवत्-i & तथेयं hi tvay-a k-ary-a % /sakto hy asi mah-amate // HV_86.29 // mama sth-anam इदं k-अर्यं $ यथ्-a वै त्रिदिवे तथ्-a & मर्त्य्-अः प/स्यन्तु मे लक्ष्म्-इं % पुर्य्-a यदुकुलस्य च ॥ HV_86.30 ॥ एवम् उक्तस् ततः प्र्-अह $ वि/स्वकर्म्-a मत्-i/स्वरः & कृष्णम् अक्लिष्टकर्म्-अणं % देव्-अमित्रविन्-a/सनम् ॥ HV_86.31 ॥ सर्वम् एतत् करिष्य्-अमि $ यत् त्वय्-अभिहितं प्रभो & पुर्-i त्व् इयं janasy-asya % na pary-apt-a भविष्यति ॥ HV_86.32 ॥ भविष्यति च विस्त्-इर्ण्-a $ वृद्धिर् asy-as tu /sobhan-a & catv-अरः s-अगर्-a ह्य् अस्य्-अं % विचरिष्यन्ति r-उपिणः ॥ HV_86.33 ॥ यद्-इच्छेत् s-अगरः किंचिद् $ उत्स्रष्टुम् इह तोयर्-अट् & ततः स्व्-अयतलक्षण्य्-a % pur-i sy-at पुरुषोत्तम ॥ HV_86.34 ॥ एवम् उक्तस् ततः कृष्णः $ प्र्-अग् एव कृतबुद्धिम्-अन् & s-अगरं सरित्-अं n-अथम् % उव्-अच वदत्-अं वरः ॥ HV_86.35 ॥ समुद्र द/स च द्वे च $ योजन्-अनि जल्-a/सये & प्रतिसंह्रियत्-am -atm-a yady % asti mayi m-anyat-a // HV_86.36 // avak-a/se tvay-a datte $ pur-इयं m-अमकं बलम् & पर्य्-अप्तविषय्-अक्-अर्-a % समग्र्-a विसहिष्यति ॥ HV_86.37 ॥ ततः कृष्णस्य वचनं $ /स्रुत्व्-a नदनद्-इपतिः & सम्-अरुतेन योगेन % उत्ससर्ज मः-अर्णवः ॥ HV_86.38 ॥ वि/स्वकर्म्-a ततः प्र्-इतः $ पुर्य्-अः संदृ/स्य v-अस्तु तत् & गोविन्दे चैव संम्-अनं % s-अगरः कृतव्-अंस् तद्-a ॥ HV_86.39 ॥ वि/स्वकर्म्-a ततः कृष्णम् $ उव्-अच यदुनन्दनम् & अद्यप्रभृति गोविन्द % सर्वे समधिरोहत ॥ HV_86.40 ॥ मनस्-a निर्मित्-a चेयं $ मय्-a p-उःप्रवर्-a विभो & अचिरेणैव k-अलेन % गृहसंब्-अधम्-अलिन्-i ॥ HV_86.41 ॥ भविष्यति pur-i ramy-a $ sudv-ar-a pr-agryatora.n-a & cay-a.t.t-alakakey-ur-a % पृथिव्य्-अः ककुदोपम्-a ॥ HV_86.42 ॥ अन्तःपुरं च कृष्णस्य $ परिचर्य्-अक्षमं महत् & चक्-अर तस्य्-अं पुर्य्-अं वै % दे/से त्रिद/सप्-उजिते ॥ HV_86.43 ॥ ततः s-a nirmit-a k-ant-a $ pur-i dv-aravat-i tad-a & m-anasena prayatnena % vai.s.nav-i vi/svakarma.n-a // HV_86.44 // [k: /S1 K1.2.4 ?N V B D T1.4 G2 ins.: :k] vidh-anavihitadv-ar-a $ pr-ak-aravara/sobhit-a | *HV_86.44*982:1 | parikh-अचयसंगुप्त्-a $ s-अट्टप्र्-अक्-अरतोरण्-a । *HV_86.44*982:2 | k-अन्तन्-अर्-इनरगण्-a $ वणिग्भिर् उप/सोभित्-a & n-अन्-अपण्यसम्-अक्-इर्ण्-a % खेचर्-इव च g-अं गत्-a ॥ HV_86.45 ॥ प्रप्-अव्-अप्-इप्रसन्नोदैर् $ उद्य्-अनैर् उप/सोभित्-a & समन्ततः संवृत्-a;ng-i % वनितेव्-अयतेक्षण्-a ॥ HV_86.46 ॥ समृद्धचत्वरवत्-i $ ve/smottamaghan-acit-a & [k: N T4 G2 ins. (T1 cont. after *982): :k] rathy-अकोटिसहस्र्-अढ्य्-a $ /सुभ्रर्-अजपथोत्तर्-a । *HV_86.47ab*983:1 | bh-उषयन्त्-i समुद्रं s-a $ स्वर्गम् इन्द्रपुर्-i यथ्-a ॥ *HV_86.47ab*983:2 | पृथिव्य्-अं sarvaratn-an-am $ ek-a nicaya/s-alin-i | *HV_86.47ab*983:3 | sur-अण्-अम् अपि सुक्षेत्र्-a $ s-अमन्तक्षोभक्-अरिण्-i । *HV_86.47ab*983:4 | अप्रक्-a/सं तद्-अक्-a/सं % pr-as-adair upa/sobhit-a // HV_86.47 // पृथिव्य्-अं पृथुर्-अष्ट्रउघ्-a $ जनौघप्रतिन्-अदित्-a & ओघै/s च v-अरिर्-अजस्य % /सि/सिर्-इकृतम्-अरुत्-a ॥ HV_86.48 ॥ अन्-उपोपवनैः k-अन्तैः $ k-अन्त्-a जनमनोरम्-a & सत्-अरक्-a द्यौर् इव s-a % द्व्-अरक्-a प्रत्यर्-अजत ॥ HV_86.49 ॥ प्र्-अक्-अरें-अर्कवर्णेन $ /s-अतकौम्भेन संवृत्-a & हिरण्यप्रतिप्-उर्णइ/s च % गृहैर् गम्भ्-इरनिस्वनैः ॥ HV_86.50 ॥ /सुभ्रमेघप्रत्-इक्-a/सैर् $ द्व्-अरैः सौधै/s च /सोभित्-a & क्वचित् क्वचिद् उदग्र्-अग्रैर् % उप्-अवृत्तमः-अपथ्-a ॥ HV_86.51 ॥ t-अम् -अवसत् पुर्-इं कृष्णः $ सर्वय्-अदवनन्दनः & अभिप्रेतजन्-अक्-इर्ण्-अं % सोमः kham iva bh-asayan // HV_86.52 // [k: /S1 Dn Ds D2 ins.: :k] vi/स्वकर्मकृत्-अं दिव्य्-अं $ रत्नज्-अलसम्-अकुल्-अम् । *HV_86.52*984 | वि/स्वकर्म्-a च t-अं कृत्व्-a $ पुर्-इं /सक्रपुर्-इम् इव & जग्-अम त्रिदिवं देवो % गोविन्देन्-अभिप्-उजितः ॥ HV_86.53 ॥ bh-उयस् तु बुद्धिर् अभवत् $ कृष्णस्य विदित्-अत्मनः & जन्-अन् इम्-अन् धनौघैस् तु % तर्पयेयम् अहं यदि ॥ HV_86.54 ॥ स वै/स्रवणवस्तव्यं $ निध्-इन्-अम् उत्तमं निधिम् & /sa;nkham -अह्वयतोपेन्द्रो % नि/सि स्वभवने विभुः ॥ HV_86.55 ॥ स /sa;nkha.h के/सव्-अह्व्-अनं $ j?n-अत्व्-a गुह्यकर्-अट् स्वयम् & -अजग्-अम सम्-इपं वै % तस्य द्व्-अरवत्-इपतेः ॥ HV_86.56 ॥ स /sa;nkha.h प्र्-a?न्जलिर् bh-उत्व्-a $ विनय्-अदवनिं गतः & कृष्णं विज्?n-अपय्-अम् -अस % यथ्-a वै/स्रवणं तथ्-a ॥ HV_86.57 ॥ भगवन् किं मय्-a k-अर्यं $ सुर्-अण्-अं वित्तरक्षिण्-a & नियोजय मः-अब्-अहो % यत्क्-अर्यं यदुनन्दन ॥ HV_86.58 ॥ तम् उव्-अच हृष्-इके/सः $ /sa;nkha.m गुह्यकम् उत्तमम् & जन्-a ये ऽस्मिन् कृ/sadhan-as % t-an dhanen-abhip-uraya // HV_86.59 // necch-amy an-a/सितं द्रष्टुं $ कृ/सं मलिनम् एव v-a & देः-इति c-अभिभ्-अषन्तं % नगर्य्-अं निर्धनं नरम् ॥ HV_86.60 ॥ /सिरस्-a /s-असनं गृह्य $ निध्-इनः के/सवस्य सः & nidh-in-aj?n-apay-am -asa % dv-aravaty-अं गृहे गृहे \ घनौघैर् अभिवर्षध्वं # चक्रुः सर्वे तथ्-a च ते ॥ HV_86.61 ॥ n-अधनो विद्यते तत्र $ h-इनभ्-अग्यो ऽपि v-a नरः & [k: K3. 4 ?N V B D T4 G2 subst. for 62cd: :k] dv-aravaty-अं पुरि पुर्-a $ के/सवस्य मः-अत्मनः । *HV_86.62ab*985 | कृ/सो v-a मलिनो v-अपि % द्व्-अरवत्य्-अं गृहे गृहे ॥ HV_86.62 ॥ चक्-अर v-अयोर् -अह्व्-अनं $ bh-उय/s च पुरुषोत्तमः & तत्रस्थ एव भगव्-अन् % y-अदव्-अन्-अं प्रियंकरः ॥ HV_86.63 ॥ प्र्-अणयोनिस् तु bh-उत्-अन्-अम् $ उपतस्थे गद्-अग्रजम् & एकम्-अस्-इनम् एक्-अन्ते % देवगुह्यधरं प्रभुम् ॥ HV_86.64 ॥ किं मय्-a देव कर्तव्यं $ sarvagen-a/sug-amin-a & [k: T1--3 G1.3.5 M subst. for 65bc: :k] ... $ /s-adhi m-अं पुरुषोत्तम । *HV_86.65a*986:1 | यद् ब्रव्-इषि मः-अब्-अहो $ ... | *HV_86.65a*986:2 | यथैव d-उतो देव्-अन्-अं % तथैव्-अस्मि तव्-अनघ ॥ HV_86.65 ॥ तम् उव्-अच ततः कृष्णो $ रहस्यं पुरुषोत्तमः & m-अरुतं जगतः प्र्-अणं % r-उपिणं समुपस्थितम् ॥ HV_86.66 ॥ गच्छ m-अरुत देवे/सम् $ अनुम्-अन्य सः-अमरैः & सभ्-अं sudharm-am -ad-aya % devebhyas tvam ih-anaya // HV_86.67 // y-adav-a dh-armik-a hyete $ vikr-ant-a/sca sahasra/सः & तस्य्-अं वि/सेयुर् एते हि % न तु y-a कृत्रिम्-a भवेत् ॥ HV_86.68 ॥ s-a ह्य् अक्षय्-a sabh-a v-ayo $ k-amag-a k-amar-upi.n-i & s-a yad-un dh-arayet sarv-an % yathaiva trida/s-अंस् तथ्-a ॥ HV_86.69 ॥ स गृह्य वचनं तस्य $ कृष्णस्य्-अक्लिष्टकर्मणः & v-ayur -atmopamagatir % jag-ama tridiv-alayam // HV_86.70 // so 'num-anya sur-an sarv-an $ कृष्णव्-अक्यं निवेद्य च & सभ्-अं sudharm-am -ad-aya % punar -ay-an mah-italam // HV_86.71 // sudharm-अं t-अं सुधर्म्-अय $ कृष्ण्-अय्-अक्लिष्टक्-अरिणे & देवो देवसभ्-अं दत्त्व्-a % v-अयुर् अन्तरध्-इयत ॥ HV_86.72 ॥ [k: D4 इन्स्.: :k] न भयं vidyate yatra $ sabh-a s-a dharmavatsal-a | *HV_86.72*987 | dv-aravaty-as tu s-a madhye $ ke/savena nive/sit-a & sudharm-a yadumukhy-an-अं % देव्-अन्-अं त्रिदिवे यथ्-a ॥ HV_86.73 ॥ एवं स दिव्यैर् भौमै/s च $ जलजइ/s c-अव्ययो हरिः & द्रव्यैरलंकरोति स्म % पुर्-इं स्व्-अं pramad-am iva ॥ HV_86.74 // [k: /S1 D2 ins.: :k] /su/subhe s-a pur-i ramy-a $ ratnaj-alasam-akul-a | *HV_86.74*988:1 | n-an-apak.sisam-ak-ir.n-a $ pr-as-adair upa/sobhit-a | *HV_86.74*988:2 | [k: after 74 /S1 D2 repeat 73ab. After the repetition of 73ab /S1 D2 ins. *988 :k] mary-ad-a/s caiva संचक्रे $ /स्रें-इः प्रकृतयस् तथ्-a & बल्-अध्यक्ष्-अं/s च युक्त्-अं/s च % प्रकृत्-i/s-अंस् तथैव च ॥ HV_86.75 ॥ उग्रसेनं नरपतिं $ k-a/स्यं चैव पुरोहितम् & सेन्-अपतिम् अन्-अधृष्टिं % विकद्रुं मन्त्रिपुंगवम् ॥ HV_86.76 ॥ y-अदव्-अन्-अं कुलकर्-अन् $ स्थविर्-अन् द/स तत्र वै & [k: V2.3 इन्स्.: :k] उद्धवो वसुदेव/s च $ ka;nko विपृथुर् एव च । *HV_86.77ab*989:1 | /स्वफल्क/s चित्रक/s चैव $ गदः सत्यक एव च । *HV_86.77ab*989:2 | बलदेवः पृथु/s चैवं $ matre/sv abhyantar-a da/sa | *HV_86.77ab*989:3 | sth-apay-am -asa matim-an % sarvak-अर्येष्व् अनन्तर्-अन् ॥ HV_86.77 ॥ रथेष्व् अतिरथो यन्त्-a $ d-अरुकः के/सवस्य वै & योधमुख्य/s च योध्-अन्-अं % s-अत्यकिः सत्यविक्रमः ॥ HV_86.78 ॥ [k: T1--3 G1.3--5 M इन्स्.: :k] -अच्-अर्यो धनुष्-अं वेदे $ s-अक्ष्-अद्द्रोण इव्-अपरः । *HV_86.78*990:1 | s-अत्यकिः सत्यसंध/s च $ /सत्रुः-a युद्धदुर्मदः । *HV_86.78*990:2 | विध्-अनम् एवं कृत्व्-a स $ कृष्णः पुर्य्-अम् अनिन्दितः & मुमुदे यदुभिः s-अर्धं % लोकस्रष्ट्-a मः-इतले ॥ HV_86.79 ॥ रेवतस्य्-अथ कन्य्-अं च $ रेवत्-इं /s-इलसंमत्-अम् & प्र्-अप्तव्-अन् बलदेवस् तु % कृष्णस्य्-अनुमते तद्-a ॥ HV_86.80 ॥ [k: M3 इन्स्.: :k] यः सर्गजैः सुरगणप्रियकृद्भिर् उच्चैर् । *HV_86.80*991:1 |* द्रव्यैः समुद्रनिहितै/s च समुद्रज्-अतैः । *HV_86.80*991:2 |* हृद्य्-अम् अक्-अरयद् a/सेषजगल् लल्-अम्-अं । *HV_86.80*991:3 |* /स्र्-इद्व्-अरक्-अं पुरवर्-इं तम् उपैमि विष्णुम् । *HV_86.80*991:4 |* [h: HV (CE) chapter 87, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of June 21, 2004 :h] {vai/संप्-अयन उव्-अच} एतस्मिन्न् एव k-अले तु $ जर्-असंधः प्रत्-अपव्-अन् & नृप्-an udyojay-am -asa % cedir-ajapriyepsay-a // HV_87.1 // [k: T3 ins.: :k] yath-अर्हं च यथ्-अयोगं $ प्र/स्रयं प्रददौ नृपः । *HV_87.1*992:1 | विव्-अहं घोषय्-अम् -अस $ /सि/सुप्-अलस्य m-अगधः ॥ *HV_87.1*992:2 | सर्वम् अन्तःपुरं चैव $ विव्-अहे उत्सुकं किल । *HV_87.1*992:3 | /स्वोभ्-उते तु विव्-अहस्य $ चैद्यस्येति च bh-उमिप्-अः । *HV_87.1*992:4 | संनद्ध्-अः समपद्यन्त्-अं $ विभवैः स्वैर् यथ्-अक्रमम् ॥ *HV_87.1*992:5 | /सि/सुप्-अलो ऽपि r-अज्-a तु $ वरवेषेण संयुतः । *HV_87.1*992:6 | kum-arair -atmatulyai/s ca $ niyamastho 'bhavat tad-a | *HV_87.1*992:7 | [Colophon] bh-इष्मकस्य सुत्-अय्-अं वै $ रुक्मिण्य्-अं रुक्मभ्-उषणः & /सि/सुप्-अलस्य नृपतेर् % विव्-अहो भवित्-a किल ॥ HV_87.2 ॥ दन्तवक्त्रस्य तनयं $ सुवक्त्रम् अमितौजसम् & सहस्र्-अक्षसमं युद्धे % m-अय्-असु च वि/s-अरदम् ॥ HV_87.3 ॥ पौण्ड्रस्य v-असुदेवस्य $ तथ्-a पुत्रं मः-अबलम् & सुदेवं v-इर्यसंपन्नं % पृथग् अक्षौहिण्-इपतिम् ॥ HV_87.4 ॥ एकलव्यस्य पुत्रं च $ v-इर्यवन्तं बल्-अन्वितम् & पुत्रं च p-अण्ड्यर्-अजस्य % kali;ng-अधिपतिं तथ्-a ॥ HV_87.5 ॥ कृत्-अप्रियं च कृष्णेन $ वेणुद्-अरिं नर्-अधिपम् & अं/सुमन्तं तथ्-a क्र्-अथं % /स्रुतर्व्-अणं च bh-अरत ॥ HV_87.6 ॥ निकृत्त/सत्रुं k-ali;nga.m $ g-अन्ध्-अर्-अधिपतिं तथ्-a & पटु/सं च मः-अब्-अहुं % k-a/sy-adhipatim eva ca // HV_87.7 // [k: Ds2 D5.6 ins. (Dn after the second occurrence of 7cd): :k] sabh-arh-an sakal-an sarv-an $ dh-artar-a.s.tr-an mah-abal-an | *HV_87.7*993:1 | vind-anuvind-av -avantyau $ b-ahlik-an saha b-ahlikai.h || *HV_87.7*993:2 | sa.m/saptak-as tu te sarve $ -asyand-a yavan-as tath-a | *HV_87.7*993:3 | yavanasya suta/s c-api $ -अर्ष्-अयणस् तथ्-a /सक्-अः ॥ *HV_87.7*993:4 | svabh-ava/s candrah-asa/s ca $ p-aras-ik-as tath-apare | *HV_87.7*993:5 | vir-a.to drupada/s caiva $ jayadrathavid-urathau | *HV_87.7*993:6 | [k: Dn Ds2 D5.6 Bom. Poona eds cont.; Ds1 G2 ins.: :k] bhagadatto mah-असेनः $ /सलः /s-अल्वो मः-अबलः । *HV_87.7*994:1 | bh-उरि/स्रव्-a मः-असेनः $ कुन्तिभोज/s च v-इर्यव्-अन् ॥ *HV_87.7*994:2 | अक्षौहिण्-इन्-अं षष्टिं च $ सप्त्-अधिकद/s-अनुग्-अः । *HV_87.7*994:3 | स्वयंवर्-अर्थं संप्र्-अप्त्-a $ भोजर्-अजनिवे/सने । *HV_87.7*994:4 | {जनमेजय उव्-अच} कस्मिन् दे/से नृपो jaj?ne $ rukm-i vedavid-अं वर & कस्य्-अण्वव्-अये द्युतिम्-अन् % संभ्-उतो द्विजसत्तम ॥ HV_87.8 ॥ {वै/संप्-अयन उव्-अच} r-अजर्षेर् y-adavasy-as-id $ vidarbho n-ama vai suta.h & vindhyasya dak.si.ne p-ar/sve % vidarbh-an yo nyave/sayat // HV_87.9 // krathakai/sikamukhy-as tu $ putr-as tasya mah-abal-अः & बभ्-उवुर् v-इर्यसंपन्न्-अः % पृथग् वं/सकर्-a नृप्-अः ॥ HV_87.10 ॥ तस्य्-अन्वव्-अये bh-इमस्य $ वृष्णयो जज्?निरे नृप & क्रथस्य त्व् अं/सुम्-अण् वं/से % कै/सिकस्य तु bh-इष्मकः ॥ HV_87.11 ॥ हिरण्यलोमेत्य् -अहुर् यं $ d-अक्षिण्-अत्ये/स्वरं जन्-अः & अगस्त्यगुप्त्-अम् -a/s-अं यः % कुण्डिनस्थो ऽन्व/s-अन् नृपः \ रुक्म्-i तस्य्-अभवत् पुत्रो # रुक्मिण्-i च वि/s-अं पते ॥ HV_87.12 ॥ रुक्म्-i c-अस्त्र्-अणि divy-ani $ drum-at pr-apa mah-abala.h & j-amadagny-at tatha r-am-ad % br-ahmam astram av-aptav-an \ pr-aspardhat saha कृष्णेन # नित्यम् अद्भुतकर्मण्-a ॥ HV_87.13 ॥ रुक्मिण्-i त्व् अभवद् r-अजन् $ r-उपें-असदृ/s-i भुवि & चकमे v-असुदेवस् t-अं % /स्रव्-अद् एव मः-अद्युतिः ॥ HV_87.14 ॥ स c-अभिलषितस् तस्य्-अः $ /स्रव्-अद् एव जन्-अर्दनः & तेजोव्-इर्यबलोपेतः % स मे भर्त्-a भवेद् इति ॥ HV_87.15 ॥ t-अं ददौ न तु कृष्ण्-अय $ रुक्म्-i द्वेष्-अन् मः-अबलः & [k: K3 Dn ins.: :k] कंसस्य वधसंत्-अप्-अत् $ कृष्ण्-अय्-अमिततेजसे । *HV_87.16ab*995 | y-अचम्-अन्-अय कंसस्य % प्रेष्यो 's-av iti cintayan // HV_87.16 // caidyasy-arthe sun-ithasya $ jar-असंधस् तु bh-उमिपः & वरय्-अम् -अस t-अं r-अज्-a % bh-इष्मकं bh-imavikramam // HV_87.17 // cedir-ajasya hi vasor $ -as-it putro बृहद्रथः & मगधेषु पुर्-a येन % निर्मितं तद् गिरिव्रजम् ॥ HV_87.18 ॥ तस्य्-अन्वव्-अये जज्?ने ऽथ $ जर्-असंधो मः-अबलः & वसोर् एव तद्-a वं/से % दमघोषो ऽपि चेदिर्-अट् ॥ HV_87.19 ॥ दमघोषस्य पुत्र्-अस् तु $ प?न्च bh-इमपर्-अक्रम्-अः & भगिन्य्-अं vasudevasya % /sruta/sravasi jaj?nire // HV_87.20 // /si/sup-alo da/sagr-ivo $ raibhyo 'thopadi/so bal-i & sarv-astraku/sal-a v-ir-a % v-iryavanto mah-abal-अः ॥ HV_87.21 ॥ j?n-अतेः सम्-अनवं/सस्य $ सुन्-इथं प्रददौ सुतम् & [k: D4 इन्स्.: :k] तस्य्-अन्वव्-अये संभ्-उत्-a $ बहवो r-अजवं/सज्-अः । *HV_87.22ab*996 | [k: D6 S (except G2) ins.: :k] jar-असंधस्य r-अजेन्द्र $ दमघोषो मः-अबलः । *HV_87.22ab*997 | जर्-असंधः स्वसुतवद् % ददर्/सैनं जुगोप च ॥ HV_87.22 ॥ जर्-असंधं पुरस्कृत्य $ वृष्णि/सत्रुं मः-अबलम् & कृत्-अन्य् -अग्-अंसि चैद्येन % वृष्ण्-इन्-अं तत्प्रियैषिण्-a ॥ HV_87.23 ॥ j-अम्-अत्-a त्व् अभवत् तस्य $ कंसस् तस्मिन् हते युधि & कृष्ण्-अर्थं वैरमभवज् % जर्-असंधस्य वृष्णिभिः ॥ HV_87.24 ॥ bh-इष्मकं varay-am -asa $ sun-ith-arthe 'tha रुक्मिण्-इम् & t-अं ददौ bh-इष्मक/s c-api % /si/sup-al-aya v-iryav-an // HV_87.25 // tata/s caidyam up-ad-aya $ jar-असंधो नर्-अधिपः & ययौ विदर्भ्-अन् सहितो % दन्तवक्त्रेण y-अयिन्-a ॥ HV_87.26 ॥ अनुय्-अत/s च पौण्ड्रेण $ v-asudevena dh-imat-a & a;ngava;ngakali;ng-an-am % -i/स्वरः स मः-अबलः ॥ HV_87.27 ॥ m-अनयिष्यं/s ca t-an rukm-i $ pratyudgamya nar-adhip-an & paray-a p-ujayopet-an % -anin-aya pur-इं प्रति ॥ HV_87.28 ॥ पितृष्व् असुः प्रिय्-अर्थं च $ r-अमकृष्ण्-अव् उभ्-अव् अपि & प्रययुर् वृष्णय/s c-अन्ये % रथैस् तत्र बल्-अन्वित्-अः ॥ HV_87.29 ॥ [k: (mss evidence illegible): :k] दृष्ट्व्-a t-अन् -अगत्-अन् सर्व्-अन् $ v-असुदेवपुरोगम्-अन् । *HV_87.29*998 | क्रथकै/सिकभर्त्-a t-अन् $ प्रतिगृह्य यथ्-अविधि & p-उजय्-अम् -अस p-उज्-अर्ह्-अन् % न्यवसन्त बहि/s च ते ॥ HV_87.30 ॥ [k: D6 इन्स्.: :k] न्यवे/सयच् च t-अन् सर्व्-अन् $ bh-इष्मको नगर्-अद् बहिः ॥ *HV_87.30*999:1 | स्थिते तस्मि?n जर्-असंधे $ रिपौ तेष्-अं मः-अत्मनि । *HV_87.30*999:2 | संभ्-अर्-a/s चैव सर्वत्र $ विव्-अः-अय सम्-अहृत्-अः ॥ *HV_87.30*999:3 | /sa;nkh-a/s च पटः-a/s चैव $ सस्वन्-अः सर्वतस् तद्-a । *HV_87.30*999:4 | ब्र्-अह्मण्-a/s ca sam-ay-at-a $ n-an-adigbhyas tathaiva ca | *HV_87.30*999:5 | utthit-a/s caiva sarvatra $ dhvaj-a/s ca समलंकृत्-अः । *HV_87.30*999:6 | /स्वोभ्-अविनि विव्-अहे तु $ रुक्मिण्-i निर्ययौ बहिः & चतुर्युज्-a रथेनैन्द्रं % देवत्-अयतनं /subh-a ॥ HV_87.31 // [k: D4 ins.: :k] d-as-i/satasahasraughair $ ve.s.tit-a tu jag-ama ha | *HV_87.31*1000:1 | ambik-ap-ujan-arth-aya $ p-adac-ar-i yath-asthiti | *HV_87.31*1000:2 | indr-अण्-इम् अर्चयिष्यन्त्-i $ k.rtakautukama;ngal-a & d-इप्यम्-अनेन वपुष्-a % बलेन महत्-a वृत्-a ॥ HV_87.32 ॥ [k: D6 इन्स्.: :k] के/सवो मे भवेद् भर्त्-a $ n-अन्यः ka/scid bhaved iti | *HV_87.32*1001:1 | एवं मनसि संस्थ्-अप्य $ पुष्प्-a?न्जलिपुट्-अभवत् । *HV_87.32*1001:2 | t-अं ददर्/स ततः कृष्णो $ लक्ष्म्-इं s-अक्ष्-अद् इव स्थित्-अम् & r-उपें-अग्र्येण संपन्न्-अं % देवत्-अयतन्-अन्तिके ॥ HV_87.33 ॥ वह्नेर् इव /सिख्-अं d-इप्त्-अं $ m-अय्-अं bh-उमिगत्-अम् इव & पृथिव्-इम् इव गम्भ्-इर्-अम् % उत्थित्-अं पृथिव्-ital-at ॥ HV_87.34 // mar-icim iva somasya $ saumy-अं स्त्र्-इविग्रः-अं भुवि & /स्रियम् अग्र्य्-अम् इव्-अपद्म्-अं % भवि/स्य्-अं /स्र्-इसः-अयिन्-इम् \ कृष्णेन मनस्-a दृष्ट्-अं # दुर्निर्-इक्/स्य्-अं surair api ॥ HV_87.35 // /sy-am-avad-at-a s-a hy -as-it $ पृथुच्-अर्व्-अयतेक्षण्-a & t-अम्रौष्ठनयन्-अप्-a;ng-i % p-इनोरुजघनस्तन्-i ॥ HV_87.36 ॥ बृहत्-i c-arusarv-a;ng-i $ tanv-i /sa/sinibh-anan-a & t-amratu;nganakh-i subhr-ur % n-ilaku?ncitam-urdhaj-a \ [k: N (except /S1 ?N1) G2 ins.: :k] अत्यर्थं r-उपतः k-अन्त्-a $ p-इन/स्रोणिपयोधर्-a । *HV_87.37cd*1002 | t-इक्ष्ण/सुक्लैः समैर् दन्तैः # प्रभ्-असद्भिर् अलंकृत्-a ॥ HV_87.37 ॥ अनन्य्-a प्रमद्-a लोके $ r-उपेण य/सस्-a /स्रिय्-a & रुक्मिण्-i r-उपिण्-i देव्-i % p-अण्डुरक्षौमव्-असिन्-i ॥ HV_87.38 ॥ t-अं दृष्ट्व्-a ववृधे k-अमः $ कृष्णस्य /सुभदर्/सन्-अम् & हविषेव्-analasy-arcir % manas tasy-अं सम्-अदधत् ॥ HV_87.39 ॥ [k: D6 इन्स्.: :k] रुक्मिण्-i च तद्-a देव्-i $ ददृ/से कृष्णम् -i/स्वरम् ॥ *HV_87.39*1003:1 | अचिन्तयच् च s-a देव्-i $ दृष्ट्व्-a कृष्णम् अवस्थितम् । *HV_87.39*1003:2 | सो ऽयम् विष्णुर् जगन्न्-अथः $ s-अक्ष्-अद् r-अम्-अनुजः कृत्-i ॥ *HV_87.39*1003:3 | अस्य चक्रं सद्-a /sa;nkha.m $ भुजयोर् उभयोरपि । *HV_87.39*1003:4 | /सोभयेत्-अं सद्-a तौ तु $ दैत्यद्-अनवद्-अरिणौ ॥ *HV_87.39*1003:5 | अस्य हस्ते स्थितं /s-ar;nga.m $ दैत्यद्-अनवभ्-इषणम् । *HV_87.39*1003:6 | सद्-a bh-अति महच् c-अपं $ लोके ख्य्-अततरं हरेः ॥ *HV_87.39*1003:7 | यम्-a/स्रित्य गद्-a देव्-i $ सद्-a कौमोदक्-इति s-a । *HV_87.39*1003:8 | दैत्यद्-अनवहन्त्र्-i च $ तद् भुजोपरि d-अरुण्-a ॥ *HV_87.39*1003:9 | यद् अनुज्?n-अं सम्-a/स्रित्य $ खड्गो नन्दकसंज्?नकः । *HV_87.39*1003:10 | rip-un hanti mah-av-iry-an $ asahy-an daivatair api || *HV_87.39*1003:11 | asya sy-ad v-अहनं विष्णोर् $ गरुत्म्-अन् पक्षिपुंगवः । *HV_87.39*1003:12 | /सक्र्-अद्-इं/s च सुर्-a?n जित्व्-a $ जः-अर्-अमृतम् उत्तमम् ॥ *HV_87.39*1003:13 | सो ऽयम् विष्णुर् गुरुः s-अक्ष्-अद् $ गोपवेषेण bh-उषितः । *HV_87.39*1003:14 | गोपस्त्र्-इस्तनभ्-अरेषु $ vijah-ara yath-asukham || *HV_87.39*1003:15 | yo nanarta hrade tasy-a $ yamun-ay-as tad-a हरिः । *HV_87.39*1003:16 | अमथ्न्-अत् k-अलियं तस्मिन् $ विष्-अग्निज्व्-अलम्-अलिनम् ॥ *HV_87.39*1003:17 | अयं गोवर्धनं /सैलं $ दध्-अव् एकेन b-अहुन्-a । *HV_87.39*1003:18 | l-इलय्-a स जगन्न्-अथो $ कोलकं b-अलको यथ्-a ॥ *HV_87.39*1003:19 | अयं स पुण्डर्-इक्-अक्षो $ यो हयं प्रजघ्-अन ह ॥ *HV_87.39*1003:20 | य/s c-अण्-उरं मृधे हत्व्-a $ कंसं चैव मः-अबलम् । *HV_87.39*1003:21 | ननर्त ra;nge गोविन्दो $ गोपैः s-अर्धं सय्-अदवैः ॥ *HV_87.39*1003:22 | अयं स y-अदव/स्रेष्ठः $ पद्मक?न्जल्कलोचनः । *HV_87.39*1003:23 | /स्य्-अम्-अवद्-अतः स/स्र्-इकः $ s-अक्ष्-अदिन्द्र्-अनुजः कृत्-i ॥ *HV_87.39*1003:24 | युव्-a कृत्-i पुर्-अण्-अत्म्-a $ पद्म्-अक्षः पद्मसप्रभः । *HV_87.39*1003:25 | सो ऽयम् अद्य जगन्न्-अथः $ प्र्-अप्तो m-अम् इह y-अदवः ॥ *HV_87.39*1003:26 | अमुष्य p-अदयोः पद्मम् $ उद्वः-अमि न सं/सयः । *HV_87.39*1003:27 | /सु/स्र्-उष्-अं प्रतियोक्ष्य्-अमि $ p-अदयोः पद्मसंज्?नयोः ॥ *HV_87.39*1003:28 | एवं विचिन्तयित्व्-a s-a $ ववन्दे t-अं /सच्-इं तद्-a । *HV_87.39*1003:29 | r-अमेण सह नि/स्चित्य $ के/सवः सुमः-अबलः & तत्प्रम्-अथे ऽकरोद् बुद्धिं % वृष्णिभ्यः प्रणिध्-अय च ॥ HV_87.40 ॥ कृते तु देवत्-अक्-अर्ये $ निष्क्र्-अमन्त्-इं sur-alay-at & unmathya sahas-a कृष्णः % स्वं निन्-अय रथोत्तमम् ॥ HV_87.41 ॥ वृक्षम् उत्प्-अट्य r-अमो ऽपि $ जघ्-अन्-अपततः par-an & samanahyanta d-a/s-arh-as % tad-aj?n-aya tu sarva/सः ॥ HV_87.42 ॥ ते रथैर् विविध्-अक्-अरैः $ समुच्छ्रितमः-अध्वजैः & v-अजिभिर् v-अरणइ/s c-अपि % परिवव्रुर् हल्-अयुधम् ॥ HV_87.43 ॥ -अद्-अय रुक्मिण्-इं कृष्णो $ जग्-अम्-a/सु पुर्-इं प्रति & r-अमे c-असज्य तं bh-अरं % युयुध्-अने च v-इर्यव्-अन् ॥ HV_87.44 ॥ अक्र्-उरे विपृथौ c-अपि $ गदे च कृतवर्मणि & चक्रदेवे सुनक्षत्रे % s-अरणे च मः-अबले ॥ HV_87.45 ॥ निवृत्त/satrau vikr-ante $ bha;ngak-are vid-urathe & ugrasen-atmaje ka;nke % /satadyumne ca ke/सवः ॥ HV_87.46 ॥ r-अज्-अधिदेवे मृदरे $ प्रसेने चित्रके तथ्-a & अतिद्-अन्ते बृहद्दुर्गे % /स्वफल्के चित्रके पृथौ ॥ HV_87.47 ॥ वृष्ण्यन्धकेषु c-अन्येषु $ मुख्येषु मधुस्-उदनः & गुरुम् -असज्य तं bh-अरं % ययौ द्व्-अरवत्-इं प्रति ॥ HV_87.48 ॥ [k: D6 इन्स्.: :k] तत/s च y-अदव्-अः सर्वे $ युद्ध्-अय समुपस्थित्-अः । *HV_87.48*1004 | [चोलोफोन्] दन्तवक्त्रो जर्-असंधः $ /सि/सुप्-अल/s च v-इर्यव्-अन् & संनद्ध्-a निर्ययुः क्रुद्ध्-a % जिघ्-अंसन्तो जन्-अर्दनम् ॥ HV_87.49 ॥ a;ngava;ngakali;ngai/s च $ s-अर्धं पौण्ड्रै/s च v-इर्यव्-अन् & निर्ययौ चेदिर्-अजः स % भ्र्-अतृभिः सुमः-अरथैः ॥ HV_87.50 ॥ [k: D6 इन्स्.: :k] क्व v-असुदेवः क्व च गोपक्-अस्ते । *HV_87.50*1005:1 |* कुतो नु r-अज्-a यदुवं/सजन्मन्-अं । *HV_87.50*1005:2 |* कुतो नु r-अमो मदमत्तगर्हितः । *HV_87.50*1005:3 |* कुतो नु v-इरो युधि s-अत्यकिः किल ॥ *HV_87.50*1005:4 |* इति ब्रुवन्तो नृपसत्तम्-अस् तद्-a । *HV_87.50*1005:5 |* रण्-अय युक्त्-अः सबल्-अः सम्-अगध्-अः । *HV_87.50*1005:6 |* /सरै/s च खड्गैर् युधि p-अतयन्तो । *HV_87.50*1005:7 |* मः-अरथ्-a निर्ययुर् उग्रव्-इर्य्-अः ॥ *HV_87.50*1005:8 |* [k: [चोलोफोन्] :k] {वै/संप्-अयनः} अथ सैन्ये मः-अर्-अज $ m-अगधस्य मः-अत्मनः । *HV_87.50*1005:9 | /sa;nkhadu.mdubhaya/s चैव $ सस्वनुर् युद्ध/संसवः । *HV_87.50*1005:10 | y-अदव्-a/s च मः-अर्-अज $ /sa;nkh-अन् दध्मुः पृथक् पृथक् ॥ *HV_87.50*1005:11 | भेर्-इण्-अं च m.rda;ng-अन्-अं $ झर्झर्-इण्-अं च सर्व/सः । *HV_87.50*1005:12 | n-अद्-अः समभवन्त/s च $ यद्-उन्-अं सैन्यसंचये ॥ *HV_87.50*1005:13 | ततो युद्धं समभवत् $ सेनयोर् उभयोर् अपि । *HV_87.50*1005:14 | जर्-असंधप्रमुखतो $ वृष्णयः प्रथित्-अस् तद्-a । *HV_87.50*1005:15 | t-अन् प्रत्यगृह्णन् संरब्ध्-a $ वृष्णिव्-इर्-a मः-अरथ्-अः & संकर्षणं पुरस्कृत्य % v-असवं मरुतो यथ्-a ॥ HV_87.51 ॥ -अपतन्तं हि वेगेन $ जर्-असंधं मः-अबलम् & षड्भिर् विव्य्-अध n-अर्-अचैर् % युयुध्-अनो मः-अमृधे ॥ HV_87.52 ॥ अक्र्-उरो दन्तवक्त्रं तु $ विव्य्-अध नवभिः /सरैः & तं प्रत्यविध्यत् k-अर्-उषो % b-अणैर् द/सभिर् -a/सुगैः ॥ HV_87.53 ॥ विपृथुः /सि/सुप्-अलं तु $ /सरैर् विव्य्-अध सप्तभिः & अष्टभिः प्रत्यविध्यत् तं % /सि/सुप्-अलः प्रत्-अपव्-अण् ॥ HV_87.54 ॥ गवे/सणो ऽपि चैद्यं तु $ षड्भिर् विव्य्-अध m-अर्गणैः & अनिर्द्-अन्तस् तथ्-अष्ट्-अभिर् % बृहद्दुर्ग/s च प?न्चभिः ॥ HV_87.55 ॥ प्रतिविव्य्-अध t-अं/s चैद्यः $ प?न्चभिः प?न्चभिः /सरैः & जघ्-अन c-a/स्व्-अं/s चतुर/s % चतुर्भिर् विपृथोः /सरैः ॥ HV_87.56 ॥ बृहद्दुर्गस्य भल्लेन $ /सिर/s चिच्छेद c-अरिः-a & गवेषणस्य s-उतं च % प्र्-अहिणोद्यमस्-अदनम् ॥ HV_87.57 ॥ हत्-a/स्वं स रथं त्यक्व्-a $ विपृथुस् तु मः-अबलः & -अरुरोह रथं क्षिप्रं % बृहद्दुर्गस्य v-इर्यव्-अन् ॥ HV_87.58 ॥ विपृथोः s-अरथि/s c-अपि $ गवेषणरथं द्रुतम् & -अरुह्य जवन्-अन् a/स्व्-अन् % नियन्तुम् उपचक्रमे ॥ HV_87.59 ॥ ते क्रुद्ध्-अः /सरवर्षेण $ सुन्-इथं समव्-अकिरन् & नृत्यन्तं रथम्-अर्गेषु % c-अपहस्त्-अः कल्-अपिनः ॥ HV_87.60 ॥ चक्रदेवो दन्तवक्त्रं $ बिभेदोरसि कर्णिन्-a & पटु/सं प?न्चविं/सत्य्-a % विव्य्-अध युधि m-अर्गणैः ॥ HV_87.61 ॥ t-अभ्य्-अं स विद्धो द/सभिर् $ b-अणैर् मर्म्-अतिगैः /सितैः & ततो बल्-i चक्रदेवं % बिभेद द/सभिः /सरैः ॥ HV_87.62 ॥ प?न्चभि/s c-अपि विव्य्-अध $ सो ऽविद्-उर्-अद् विद्-उरथम् & विद्-उरथो ऽपि तं षड्भिर् % विव्य्-अध्-अजौ /सितैः /सरैः ॥ HV_87.63 ॥ [k: V2 इन्स्. (?N2 after 64ab): :k] दन्तवक्त्रो ऽपि विव्य्-अध $ bh-अनुमन्तं विद्-उरथम् । *HV_87.63*1006 | त्रिं/सत्-a प्रत्यविध्यत् तं $ बल्-i b-अणैर् मः-अबलम् & कृतवर्म्-a बिभेद्-अजौ % r-अजपुत्रं त्रिभिः /सरैः ॥ HV_87.64 ॥ न्यहनत् s-अरथिं c-अस्य $ ध्वजं चिच्छेद चोच्छ्रितम् & प्रतिविव्य्-अध तं क्रुद्धः % पौण्ड्रः षड्भिः /सिल्-इमुखैः ॥ HV_87.65 ॥ धनु/s चिच्छेद c-अप्य् $ अस्य भल्लेन्-अयतपर्वण्-a & निवृत्त/सत्रुः k-ali;nga.m % बिभेद नि/सितैः /सरैः \ तोमरें-अंसदे/से तं # निर्बिभेद kali;ngar-अट् ॥ HV_87.66 ॥ gajen-as-adya ka;nkas tu $ gajam a;ngasya v-iryav-an & तोमरेण बिभेद्-a;nga.m % बिभेद्-a;nga/s च तं /सरैः ॥ HV_87.67 ॥ चित्रक/s च /स्वफल्क/s च $ सत्यक/s च मः-अरथः & kali;ngasya तथ्-अन्-इकं % n-अर्-अचैर् बिभिदुः /सितैः ॥ HV_87.68 ॥ विसृष्टेन द्रुमें-अजौ $ va;ngar-अजस्य कु?न्जरम् & जघ्-अन r-अमः सम्क्रुद्धो % va;ngar-अजं च संयुगे ॥ HV_87.69 ॥ तं हत्व्-a रथम् -अरुह्य $ धनुर् -अद्-अय v-इर्यव्-अन् & संकर्षणो जघ्-अनोग्रैर् % n-अर्-अचैः कै/सिक्-अन् बः-उन् ॥ HV_87.70 ॥ षड्भिर् निहत्य k-अर्-उष्-अन् $ महेष्व्-as-an sa v-iryav-an & /सतं जघ्-अन संक्रुद्धो % m-अगध्-अन्-अं मः-अरथः \ निहत्य t-अन् मः-अब्-अहुर् # जर्-असंधं ततो ऽभ्यय्-अत् ॥ HV_87.71 ॥ तम् -अपतन्तं विव्य्-अध $ n-अर्-अचैर् m-अगधस् त्रिभिः & तं बिभेद्-अष्टभिः क्रुद्धो % n-अर्-अचैर् मुसल्-अयुधः \ चिच्छेद c-अस्य भल्लेन # ध्वजं रत्नविभ्-उषितम् ॥ HV_87.72 ॥ [k: D6 इन्स्.: :k] c-अपं च महद् -अयत्तं $ /सरैर् एव हल्-अयुधः । *HV_87.72*1007:1 | रथं c-अस्य मः-अर्-अज $ तिल/स/s च सम्-अहनत् ॥ *HV_87.72*1007:2 | स च्छिन्नधन्व्-a विरथो $ गद्-अम्-अद्-अय m-अगधः । *HV_87.72*1007:3 | बिभेद बलभद्रं तु $ जघ्-अन च पुनः पुनः ॥ *HV_87.72*1007:4 | रथं च c-उर्णय्-अम् -अस $ गदय्-अस्य स m-अगधः ॥ *HV_87.72*1007:5 | p-atyam-an-ad rath-at tasm-ad $ avaplutya hal-अयुधः । *HV_87.72*1007:6 | s-अत्यकेस् तु रथं pr-ay-at $ सर्वक्षत्रस्य प/स्यतः ॥ *HV_87.72*1007:7 | s-अत्यकिस् तु मः-अर्-अज $ /सरैर् विव्य्-अध m-अगधम् ॥ *HV_87.72*1007:8 | बलदेवो मः-अर्-अज $ गद्-अं संगृह्य सत्वरम् । *HV_87.72*1007:9 | जघ्-अन m-अगधं संख्ये $ वज्रेणेव गिरिं हरिः । *HV_87.72*1007:10 | तद् युद्धम् अभवद् घोरं $ तेष्-अं देव्-असुरोपमम् & [k: /S1 इन्स्.: :k] अनिव्-अर्यं /सरैर् एव $ प्रहर्षोघो महोदधेः । *HV_87.73ab*1008 | सृजत्-अं /सरवर्ष्-अणि % निघ्नत्-अम् इतरेतरम् ॥ HV_87.73 ॥ गजैर् गज्-a हि संक्रुद्ध्-अः $ संनिपेतुः सहस्र/सः & रथै रथ्-a/s च संरब्ध्-अः % s-अदिभि/s c-अपि s-अदिनः ॥ HV_87.74 ॥ पद्-अतयः पद्-अत्-इं/s ca $ /sakticarm-asip-अणयः & छिन्दन्त/s चोत्तम्-a;ng-अनि % विचेरुर् युधि ते पृथक् ॥ HV_87.75 ॥ as-in-अं p-अत्यम्-अन्-अन्-अं $ कवचेषु मः-अस्वनः & /सर्-अण्-अं पतत्-अं /सब्दः % पक्षिण्-अम् इव /सु/स्रुवे ॥ HV_87.76 ॥ भेर्-i/sa;nkham.rda;ng-अन्-अं $ वें-उन्-अं च मृधे ध्वनिम् & जुग्-उह घोषः /सस्त्र्-अण्-अं % ज्य्-अघोष/s च मः-अत्मन्-अं ॥ HV_87.77 ॥ [k: D5 subst. for 65--77: :k] तं प्र्-अविध्यत सप्तत्य्-a $ b-अणैर् g-अढं जन्-अर्दनः । *HV_87.77*1009:1 | यतम्-अन/s च चिच्छेद $ ध्वजं c-अस्य मः-अबलः । *HV_87.77*1009:2 | जः-अर च /सिरः k-ay-at $ s-arathes tasya v-iryav-an || *HV_87.77*1009:3 | तं कृछ्रगतम् -अज्?n-अय $ परिवव्रुर् जन्-अर्दनम् । *HV_87.77*1009:4 | d-अक्षिण्-अत्य्-a जिघ्-अंसन्तो $ r-अज्-अनः सर्व एव ते ॥ *HV_87.77*1009:5 | तम् अं/सुम्-अन् मः-अब्-अहुर् $ विव्य्-अध द/सभिः /सरैः । *HV_87.77*1009:6 | /स्रुतर्व्-a प?न्चभिः क्रुद्धो $ वेणुद्-अरि/s च सप्तभिः ॥ *HV_87.77*1009:7 | ततो '.m/सुमन्तं गोविन्दो $ बिभेदोरसि v-इर्यव्-अन् । *HV_87.77*1009:8 | निषस्-अद रथोपस्थे $ व्यथितः स नर्-अधिपः ॥ *HV_87.77*1009:9 | /स्रुतर्वणो जघ्-अन्-a/स्व्-अं/s $ चतुर्भि/s चतुरः /सरैः । *HV_87.77*1009:10 | वेणुद्-अरिर् ध्वजं छित्त्व्-a $ भुजं विव्य्-अध दक्षिणम् ॥ *HV_87.77*1009:11 | तथैव च /स्रुतर्व्-अणं $ /सरैर् विव्य्-अध सप्तभिः । *HV_87.77*1009:12 | /सि/स्रिये च ध्वजं /स्र्-अन्तो $ न्यष्-इदच् च व्यथ्-अन्वितः ॥ *HV_87.77*1009:13 | मु?न्चन्तः /सरवर्ष्-अणि $ v-असुदेवं ततो ऽभ्ययुः । *HV_87.77*1009:14 | krathakai/sikamukhy-as $ te रथवं/सेन सर्व/सः ॥ *HV_87.77*1009:15 | b-अण्-अन् b-अणइ/s च चिच्छेद $ तेष्-अं युधि जन्-अर्दनः । *HV_87.77*1009:16 | जघ्-अन चैष्-अं संरब्धो $ yatam-an-an yat-an bah-un || *HV_87.77*1009:17 | punar any-अं/s चतुःषष्ट्य्-a $ निजघ्-अन /सितैः /सरैः । *HV_87.77*1009:18 | क्रुद्ध्-अन् -अपततो v-इरो $ प्र्-अद्रवत् तद्बलं ततः । *HV_87.77*1009:19 | [k: D6 इन्स्.: :k] एतस्मिन्न् अन्तरे v-इरो $ बलभद्रो मः-अय/s-अः । *HV_87.77*1010:1 | जघ्-अन गदय्-a v-इरं $ जर्-असंधं मः-अमृधे ॥ *HV_87.77*1010:2 | m-उर्छ्-अं जग्-अम r-अज्-a तु $ निपप्-अत च bh-उतले ॥ *HV_87.77*1010:3 | s-अत्यकिर् va;ngar-अजं तु $ जघ्-अन नि/सितैः /सरैः । *HV_87.77*1010:4 | तत् सैन्यं विमुखं c-as-ij $ jar-असंधे पतत्य् अपि ॥ *HV_87.77*1010:5 | s-अत्यकिर् बलभद्र/s च $ जित्व्-a योध्-अन् सहस्र/सः । *HV_87.77*1010:6 | /sa;nkha.m दध्मत्-u r-अज्-अनौ $ सर्वेष्-अम् अग्रतः स्थितौ । *HV_87.77*1010:7 | तत/s च विद्रुते सैन्ये $ जर्-असंधे पर्-अजिते । *HV_87.77*1010:8 | तयोः /sa;nkhadhvani.m /स्रुत्व्-a $ गच्छन्न् एव जन्-अर्दनः । *HV_87.77*1010:9 | जितं मगधर्-अजस्य $ सैन्यं बहुनृप्-a/स्रयम् ॥ *HV_87.77*1010:10 | इत्य् एवं चिन्तयित्व्-a तु $ v-असुदेवः प्रत्-अपव्-अन् । *HV_87.77*1010:11 | p-a?न्चजन्यं मः-a/sa;nkha.m $ दध्मौ यदुकुलोद्वहः । *HV_87.77*1010:12 | [h: HV (CE) chapter 88, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of September 23, 2001 :h] {vai/samp-ayana uv-aca} कृष्णेन ह्रियम्-अण्-अं तु $ रुक्म्-i /स्रुत्व्-a तु रुक्मिण्-इम् & प्रतिज्?n-अम् अकरोत् क्रुद्धः % समक्षं bh-इष्मकस्य ह ॥ HV_88.1 ॥ अहत्व्-a युधि गोविन्दम् $ अन्-अन्-इय च रुक्मिण्-इम् & कुण्डिनं न प्रवेक्ष्य्-अमि % सत्यम् एतद् ब्रव्-इमि ते ॥ HV_88.2 ॥ -अस्थ्-अय स रथं v-इरः $ समुदग्र्-अयुधध्वजम् & जवेन प्रययौ क्रुद्धो % बलेन महत्-a वृतः ॥ HV_88.3 ॥ तम् अन्वयुर् नृप्-a/s चैव $ दक्षिण्-अपथव्-असिनः & क्र्-अथो '.m/सुम्-a?n /स्रुतर्व्-a च % वेणुद्-अरि/स्च v-इर्यव्-अन् ॥ HV_88.4 ॥ bh-इष्मकस्य सुत/s c-अपि $ रथेन रथिन्-अं वरः & क्रथकै/सिकमुख्य्-a/स्च % सर्व एव मः-अरथ्-अः ॥ HV_88.5 ॥ ते गत्व्-a d-उरम् अध्व्-अनं $ सरितं नर्मद्-अम् अनु & गोविन्दं ददृ/सुः क्रुद्ध्-अः % सहैव प्रियय्-a स्थितम् ॥ HV_88.6 ॥ अवस्थ्-अप्य च तत् सैन्यं $ रुक्म्-i बलमद्-अन्वितः & [k: D6 T G1.3--5 M इन्स्.: :k] -अद्-अय नि/सितं b-अणम् $ idam-aha jan-ardanam || *HV_88.7ab*1011:1 | are gopakad-ay-ada $ parad-अरप्रधर्षण । *HV_88.7ab*1011:2 | विमुच्यत्-अम् इयं b-al-a $ sth-atavya.m ca k.sa.n-antaram | *HV_88.7ab*1011:3 | /sira/schetsy-ami te b-अणैः $ स्थितो ऽसि यदि मत्पुरः । *HV_88.7ab*1011:4 | इत्युक्त्व्-a नि/सितं b-अणं $ संदधे धनुषि प्रभो । *HV_88.7ab*1011:5 | चिक्-इर्षुर् द्वैरथं युद्धम् % अभ्यय्-अन् मधुस्-उदनम् ॥ HV_88.7 ॥ स विव्य्-अध चतुःषष्ट्य्-a $ गोविन्दं नि/सितैः /स्रैः & तं प्रत्यविध्यत् सप्तत्य्-a % b-अणैर् युधि जन्-अर्दनः ॥ HV_88.8 ॥ यतम्-अनस्य चिच्छेद $ ध्वजं c-अस्य मः-अबलः & जः-अर च /सिरः k-ay-at % s-arathe/s c-asya v-iryav-an // HV_88.9 // तं कृच्छ्रगतम् -अज्?n-अय $ परिवव्रुर् जन्-अर्दन्म् & d-अक्षिण्-अत्य्-a जिघ्-अंसन्तो % r-अज्-अनः सर्व एव ते ॥ HV_88.10 ॥ तम् अं/सुम्-अन् मः-अब्-अहुर् $ विव्य्-अध द/सभिः /स्रैः & /स्रुतर्व्-a प?न्चभिः क्रुद्धो % वेणुद्-अरि/s च सप्तभिः ॥ HV_88.11 ॥ ततो '.m/सुमन्तं गोविन्दो $ बिभेदोरसि v-इर्यव्-अन् & निषस्-अद रथोपस्थे % व्यथितः स नर्-अधिपः ॥ HV_88.12 ॥ /स्रुतर्वणो जघ्-अन्-a/स्व्-अं/s $ चतुर्भि/s चतुरः /सरैः & वेणुद्-अरेर् ध्वजं छित्त्व्-a % भुजं विव्य्-अध दक्षिणम् ॥ HV_88.13 ॥ तथैव च /स्रुतर्व्-अणं $ /सरैर् विव्य्-अध प?न्चभिः & /सि/स्रिये स ध्वजं क्ल्-अन्तो % न्यष्-इदच्च व्यथ्-अन्वितः ॥ HV_88.14 ॥ मु?न्चन्तः /सरवर्ष्-अणि $ v-असुदेव्ं ततो ऽभ्ययुः & krathakai/sikamukhy-as te % रथवं/सेन सर्व/स्ः ॥ HV_88.15 ॥ b-अणैर् b-अण्-अं/s च चिच्छेद $ तेष्-अं युधि जन्-अर्दनः & जघ्-अन चैष्-अं संरब्धो % यतम्-अन्-अं/s ca t-a?n /sar-an // HV_88.16 // punar any-अं/s चतुःषष्ट्य्-a $ जघ्-अन नि/सितैः /सरैः & क्रुद्ध्-अन् -अद्रवतो v-इर्-अन् % -अद्रवत् स मः-अबलः ॥ HV_88.17 ॥ विद्रुतं स्वबलं दृष्ट्व्-a $ रुक्म्-i क्रोधव/सं गतः & प?न्चभिर् नि/सितैर् b-अणैर् % विव्य्-अधोरसि के/सवम् ॥ HV_88.18 ॥ s-अरथिं c-अस्य विव्य्-अध $ s-अयकैर् नि/सितैस् त्रिभिः & -अजघ्-अन ध्वजं c-अस्य % /सरेण नतपर्वण्-a ॥ HV_88.19 ॥ के/सव/s c-अपि तं षष्ट्य्-a $ क्रुद्धो विव्य्-अध m-अर्गणैः & धनु/s चिच्छेद c-अप्य् अस्य % यतम्-अनस्य रुक्मिणः ॥ HV_88.20 ॥ अथ्-अन्यद् धनुर् -अद्-अय $ रुक्म्-i कृष्णजिघ्-अंसय्-a & pr-adu/s cak-ara divy-ani % d-ipt-any astr-अणि v-इर्यव्-अन् ॥ HV_88.21 ॥ [k: D6 T G1.4.5 M इन्स्.: :k] v-अयव्यं v-अरुणं चैव $ m-अहेन्द्रम् अथ नैरृतम् । *HV_88.21*1012:1 | पइ/s-अचं r-अक्षसं चैव $ रौद्रं m-अहे/स्वरं तथ्-a ॥ *HV_88.21*1012:2 | एत्-अन्यस्त्र्-अणि दव्य्-अनि $ विव्य्-अद्र युधि के/सवे । *HV_88.21*1012:3 | तैर् एव t-अनि गोविन्दो $ निजघ्-अन जन्-अर्दनः । *HV_88.21*1012:4 | अस्त्रैर् अस्त्र्-अणि संव्-अर्य $ तस्य कृष्णो म्ह्-अबलः & पुन/s चिच्छेद तं c-अपं % रथेष्-अं च त्रिभिः /सरैः ॥ HV_88.22 ॥ स च्छिन्नधन्व्-a विरथः $ खड्गम् -अद्-अय चर्म च & उत्पप्-अत रथ्-अद् v-इरो % गरुत्म्-अन् इव v-इर्यव्-अन् ॥ HV_88.23 ॥ तस्य्-अभिपततः खड्गं $ चिच्छेद युधि के/सवः & n-अर्-अचै/s च त्रिभिः क्रुद्धो % बिभेदैनम् अथोरसि ॥ HV_88.24 ॥ [k: K4 सुब्.: :k] क्रुद्धो बिभेदैनम् अथो $ /सरैर् उरसि प?न्चभिः । *HV_88.24cd*1013 | स पप्-अत मः-अब्-अहुर् $ वसुध्-अम् अनुन्-अदयन् & विसंज्?नो m-उर्छितो r-अज्-a % वज्रेणेव हतो गिरिः ॥ HV_88.25 ॥ t-अं/s च r-अज्?नः /सरैः सर्व्-अन् $ पुनर्विव्य्-अध के/सवः & [k: K1 D3 इन्स्.: :k] s-a/स्वध्वजरथ्-अं/s चैव $ सस्-उत्-अन्सपद्-अनुग्-अन् । *HV_88.26ab*1014 | रुक्मिणं पतितं दृष्ट्व्-a % व्यद्रवन्त नर्-अधिप्-अः ॥ HV_88.26 ॥ [k: T G1,3--5 M4 इन्स्.: :k] कृष्णब्-अणविभिन्न्-a;ng-a $ v-इक्षम्-अण्-अः परस्परम् । *HV_88.26*1015 | विवेष्टम्-अनं bh-उमौ तं $ भ्र्-अतरं v-इक्ष्य रुक्मिण्-i & p-adayor nyapatad bhartur % bhr-atur j-ivitak-a;nk.si.n-i // HV_88.27 // t-amutth-apya परिष्वज्य $ s-अन्त्वय्-अम्-अस के/सवः & अभयं रुक्मिणे दत्त्व्-a % प्रययौ स्व्-अं पुर्-इं ततः ॥ HV_88.28 ॥ वृष्णयो ऽपि जर्-असंधं $ bha;nktv-a t-अं/s c-api p-arthiv-an & [k: S (except G2) ins.: :k] jitv-a tu s-atyakirv-इरः $ /सि/सुप्-अलं मः-अबलम् । *HV_88.29ab*1016:1 | बलदेवो ऽपि v-अऋस्णेयो जित्व्-a $ मगधपुंगवम् । *HV_88.29ab*1016:2 | ते ऽपि v-इर्-a यथ्-अयोगं $ जित्व्-a t-अन् y-अदवोत्तम्-अः । *HV_88.29ab*1016:3 | प्रययुर् द्व्-अरक्-अं हृष्ट्-अः % पुरस्कृत्य हल्-अयुधम् ॥ HV_88.29 ॥ प्रय्-अते पुण्डर्-इक्-अक्षे $ /स्रुतर्व्-अभ्येत्य संयुगे & रुक्मिणं रथम् -अरोप्य % प्रययौ स्वपुरं ततः ॥ HV_88.30 ॥ अन्-अन्-इय स्वस्-अरं तु $ रुक्म्-i v-इर्यमद्-अन्वितः & h-इनप्रतिज्?नो नैच्छत् स % प्रवेष्टुं कुण्डिनं पुरम् ॥ HV_88.31 ॥ विदर्भेषु च v-अस्-अर्थं $ निर्ममे ऽन्यत् पुरं महत् & तद्भोजकटम् इत्य् एव % बभ्-उव भुवि वि/स्रुतम् ॥ HV_88.32 ॥ [k: D6 T1--3 G1.3--5 M इन्स्.: :k] जन्म्-अस्पदं भगवतो $ भृगुस्-उनोर् मः-अत्मनः । *HV_88.32*1017:1 | तच्छ/s-अस मः-अव्-इर्यो $ रुक्म्-i j-इवति तत्र वै । *HV_88.32*1017:2 | तत्रौजस्-a मः-अतेजस्-अः $ सो ऽन्व/s-अद् दक्षिण्-अं दि/सम् & bh-इष्मकः कुण्डिने चैव % r-अजोव्-अस मः-अमन्-अः ॥ HV_88.33 ॥ [k: D6 T G1.3--5 M ins.: :k] jar-असंधो ऽपि संप्र्-अप्य $ संज्?n-अं प्र्-अप स्वकं पुरम् । *HV_88.33*1018:1 | सर्वैर् नृपतिभिः s-अर्धं $ सज्जय्-अवनत्-अननः ॥ *HV_88.33*1018:2 | /si/sup-alo 'pi mand-atm-a $ lajj-अविष्टः सब्-अन्धवः । *HV_88.33*1018:3 | पौरज्-अनपदैर् दृष्टः $ सो ऽयं भोजसुत्-अपतिः । *HV_88.33*1018:4 | id-an-im anyath-a वृत्तः $ स्व्-अं पुर्-i निर्ययौ बहिः ॥ *HV_88.33*1018:5 | को नु n-अम समर्थो ऽत्र $ कृष्णे j-इवति s-अंप्रतम् । *HV_88.33*1018:6 | रुक्मिण्-इम् अन्यथ्-अकर्तुं $ सबले सहस्-अत्यकौ ॥ *HV_88.33*1018:7 | इति पौर्-a/s च तं दृष्ट्व्-a $ सुन्-इथं मन्दविक्रमम् । *HV_88.33*1018:8 | -अहुः परस्परं सर्वे $ गच्छन्तं स्वपुरं नृपम् । *HV_88.33*1018:9 | द्व्-अरक्-अम् अभिसंप्र्-अप्ते $ r-अमे वृष्णिबल्-अन्विते & रुक्मिण्य्-अः के/सवः p-अणिं % जग्र्-अह विधिवत् प्रभुः ॥ HV_88.34 ॥ [k: after 88.34, D6 S (except G2) ins. a passage given in App I (No. 23) :k] tata.h saha tay-a reme $ priyay-a pr-iyam-अणय्-a & s-इतयेव पुर्-a r-अमः % पौलोम्य् एव पुरंदरः ॥ HV_88.35 ॥ [k: D6 T1--3 G1.3--5 M इन्स्.: :k] दमयन्त्य्-a यथ्-a r-अज्-a $ पुण्य/स्लोको नलस्तथ्-a । *HV_88.35*1019 | s-a हि तस्य्-अभवज् ज्येष्ठ्-a $ पत्न्-i कृष्णस्य bh-अमिन्-i & पतिव्रत्-a गुणोपेत्-a % r-उप/s-इलगुण्-anvit-a ॥ HV_88.36 // tasy-am utp-aday-am-asa $ putr-an da/sa mah-arath-an & c-अरुदेष्णं सुदेष्णं च % प्रद्युम्नं च मः-अबलम् ॥ HV_88.37 ॥ सुषेणं c-अरुगुप्तं च $ c-अरुब्-अहुं च v-इर्यव्-अन् & c-अरुविन्दं सुच्-अरुं च % भद्रच्-अरुं तथैव च ॥ HV_88.38 ॥ c-अरुं च बलिन्-अं /स्रेष्ठं $ सुत्-अं c-अरुमत्-इं tath-a & dharm-arthaku/sal-as te tu % कृत्-अस्त्र्-a युद्धदुर्मद्-अः ॥ HV_88.39 ॥ महिष्-इः sapta kaly-a.n-is $ tato 'ny-a madhus-उदनः & उपयेमे मः-अब्-अहुर् % गुणोपेत्-अः कुलोद्भव्-अः ॥ HV_88.40 ॥ k-अलिन्द्-इं मित्रविन्द्-अं च $ सत्य्-अं n-अग्नजित्-इम् अपि & सुत्-अं j-अम्बवत/s c-अपि % रोहिण्-इं k-amar-upi.n-im // HV_88.41 // madrar-ajasut-अं c-अपि $ सु/s-इल्-अं /सुभलोचन्-अम् & सत्र्-अजित्-इं सत्यभ्-अम्-अं % लक्ष्मण्-अं c-aruh-asin-im \ /saiby-अं सुदत्त्-अं r-उपेण # /स्रिय्-a ह्य् अप्सरसोपम्-अम् ॥ HV_88.42 ॥ स्त्र्-इसहस्र्-अणि c-अन्य्-अनि $ षोड/s-अतुलविक्रमः & उपयेमे हृष्-इके/सः % सर्व्-a भेजे स t-अः समम् \ पर्-अर्ध्यवस्त्र्-अभरण्-अः # k-अमैः सर्वैः समेधितः ॥ HV_88.43 ॥ जज्?निरे तस्य पुत्र्-a/s च $ t-असु v-इर्-अः सहस्र/सः & [k: /S1 D2 इन्स्.: :k] a/s-इतिं च सहस्र्-अणि $ षोड/s-any-ani bh-arata | *HV_88.44ab*1020 | sarv-astraku/sal-अः सर्वे % बलवन्तो मः-अरथ्-अः \ यज्व्-अनः पुण्यकर्म्-अणो # मः-अभ्-अग्-a मः-अबल्-अः ॥ HV_88.44 ॥ [k: D6 T G1.3--5 M इन्स्.: :k] एवं विव्-अहं यदुपुंगवस्तद्-a । *HV_88.44*1021:1 |* कृत्व्-a तु r-अमेण च y-अदवैः सह । *HV_88.44*1021:2 |* पुरे तु तस्मिन्न्यवसत्सुखं हरिर् । *HV_88.44*1021:3 |* यथैव /सक्रः स्वपुरे जगद्गुरुः । *HV_88.44*1021:4 |* [k: after 88.34, D6 S (except G2) ins. a passage given in App I (No. 23) :k] [h: HV (CE) Chapter 89 transliterated by Eva De Clercq; version of March 5, 2002 :h] {vai/संप्-अयन उव्-अच} ततः k-अले व्यत्-इते तु $ रुक्म्-i महति v-इर्यव्-अन् & दुहितुः k-अरय्-अम् -अस % स्वयंवरम् अरिंदमः ॥ HV_89.1 ॥ तत्र्-अः-उत्-a/s च r-अज्-अनो $ r-अजपुत्र्-a/s च रुक्मिण्-a & सम्-अजग्मुर् मः-अव्-इर्य्-a % n-अन्-अदिग्भ्यः /स्रिय्-अन्वित्-अः ॥ HV_89.2 ॥ जग्-अम तत्र प्रद्युम्नः $ कुम्-अरैर् अपरैर् वृतः & s-a हि तं चकमे कन्य्-a % स च t-अं /सुभलोचन्-अम् ॥ HV_89.3 ॥ /सुभ्-a;ng-i n-अम वैदर्भ्-i $ k-अन्तिद्युतिसमन्वित्-a & पृथिव्य्-am abhavat khy-at-a % rukmi.nas tanay-a tad-a // HV_89.4 // upavi.s.te.su sarve.su $ p-arthive.su mah-atmasu & vaidarbh-i varay-am -asa % pradyumnam aris-udanam // HV_89.5 // sa hi sarv-astraku/सलः $ सिंहसंहननो युव्-a & r-उपें-अप्रतिमो लोके % के/सवस्य्-अत्मजो ऽभवत् ॥ HV_89.6 ॥ वयोर्-उपगुणोपेत्-a $ r-अजपुत्र्-i च s-अभवत् & n-अर्-अयण्-i चन्द्रसेन्-a % j-अतक्-अम्-a च तं प्रति ॥ HV_89.7 ॥ वृत्ते स्वयंवरे जग्म्-u $ r-अज्-अनः स्वपुर्-अणि ते & उप्-अद्-अय तु वैदर्भ्-इं % प्रद्युम्नो द्व्-अरक्-अं yayau ॥ HV_89.8 // [k: K3.4 D2.5 (marg.) T3 ins.: :k] reme saha tay-a v-iro $ damayanty-a nalo yath-a | *HV_89.8*1022 | sa tasy-अं जनय्-अम् -अस $ देवगर्भोपमं सुतम् & अनिरुद्धम् इति ख्य्-अतं % कर्मण्-अप्रतिमं भुवि \ धनुर्वेदे च वेदे च # n-इति/s-अस्त्रे च p-अरगम् ॥ HV_89.9 ॥ अभवत् स यद्-a r-अजन्न् $ अनिरुद्धो वयोन्वितः & तद्-अस्य रुक्मिणः पौत्र्-इं % रुक्मिण्-i रुक्मसंनिभ्-अं \ पत्न्यर्थं varay-am -asa # n-amn-a rukmavat-iti s-a // HV_89.10 // अनिरुद्धं गुणैर् d-अतुं $ कृतबुद्धिर् नृपस् तद्-a & प्र्-इत्य्-a च रौक्मिणेयस्य % रुक्मिण्य्-a/s c-अप्य् उपग्रः-अत् ॥ HV_89.11 ॥ विस्पर्धन्न् अपि कृष्णेन $ वैरं तद् अपः-अय सः & dad-an-ity abrav-id r-aj-a % pr-itim-a?n janamejaya // HV_89.12 // ke/सवः सह रुक्मिण्य्-a $ पुत्रैः संकर्षणेन च & अन्यै/s च वृष्णिभिः s-अर्धं % विदर्भ्-अन् सबलो ययौ ॥ HV_89.13 ॥ संयुक्त्-a j?n-अतय/s चैव $ रुक्मिणः सुहृद/s च ये & -अः-उत्-a रुक्मिण्-a ते ऽपि % तत्र्-अजग्मुर् नर्-अधिप्-अः ॥ HV_89.14 ॥ /सुभे तिथौ मः-अर्-अज $ नक्षत्रे c-अभिप्-उजिते & विव्-अः-अय्-अनिरुद्धस्य % बभ्-उव परमोत्सवः ॥ HV_89.15 ॥ p-अणौ गृः-ite vaidarbhy-as $ tv aniruddhena bh-arata & [k: K2.3 ?N2.3 V B1.2 Dn Ds D1.2.4--6 T4 G2 ins.: :k] vaidarbhay-adav-an-अं च $ बभ्-उव परमोत्सवः । *HV_89.16ab*1023 | रेमिरे वृष्णयस् तत्र % p-उज्यम्-अन्-a यथ्-अमर्-अः ॥ HV_89.16 ॥ अथ्-a/स्मक्-अन्-अम् अधिपो $ वेणुद्-अरिर् उद्-अरध्-इः & अक्षः /स्रुतर्व्-a c-अण्-उरः % क्र्-अथ/s चैव्-अं/सुम्-अन् अपि ॥ HV_89.17 ॥ जयत्सेनः kali;ng-अन्-अम् $ अधिप/s च मः-अबलः & p-अण्ड्य/s च नृपतिः /स्र्-इम्-अन् % ऋष्-इक्-अधिपतिस् तथ्-a ॥ HV_89.18 ॥ एते संमन्त्र्य r-अज्-अनो $ d-अक्षिण्-अत्य्-a महर्द्धयः & अभिगम्य्-अब्रुवन् सर्वे % रुक्मिणं रहसि प्रभुम् ॥ HV_89.19 ॥ भव्-अन् अक्षेषु कु/सलो $ वयं c-अपि रिरंसवः & प्रियद्य्-उत/s च r-अमो ऽस्-अव् % अक्षेष्व् अनिपुणो ऽपि च ॥ HV_89.20 ॥ ते भवन्तं पुरस्कृत्य $ जेतुम् इच्छ्-अम तं वयम् & इत्य् उक्तो रोचय्-अम् -अस % द्य्-उतं रुक्म्-i मः-अरथः ॥ HV_89.21 ॥ ते /सुभ्-अं k-a?न्चनस्तम्भ्-अं $ कुसुमैर् bh-उषित्-अजिर्-अम् & सभ्-अम् -अविवि/सुर् हृष्ट्-अः % सिक्त्-अं चन्दनव्-अरिण्-a ॥ HV_89.22 ॥ t-अं प्रवि/स्य ततः सर्वे $ /सुभ्रस्रगनुलेपन्-अः & सौवर्णेष्व् -असनेष्व् -अस्-अं % चक्रिरे विजिग्-इषवः ॥ HV_89.23 ॥ -अः-उतो बलदेवस् तु $ कितवैर् अक्षकोविदैः & b-अढम् इत्य् अब्रव्-इद्द् हृष्टः % सह d-इव्य्-अम पण्यत्-अम् ॥ HV_89.24 ॥ निकृत्य्-a तं जिग्-इषन्तो $ d-अक्षिण्-अत्य्-a नर्-अधिप्-अः & मणिमुक्त्-अः सुवर्णं च % तत्र्-अनिन्युः सहस्र/सः ॥ HV_89.25 ॥ ततः प्र्-अवर्तत द्य्-उतं $ तेष्-अम् अरतिन्-a/सनम् & कलः-अय्-अस्पदं घोरं % दुर्मत्-इन्-अं क्षय्-अवहम् ॥ HV_89.26 ॥ निष्क्-अण्-अं तु सहस्र्-अणि $ सुवर्णस्य द/s-अदितः & रुक्मिण्-a सह संप्-अते % बलदेवो ग्लहं ददौ ॥ HV_89.27 ॥ तं जिग्-अय ततो रुक्म्-i $ यतम्-अनं मः-अरथम् & t-अवद् एव्-अपरं bh-उयो % बलदेवं जिग्-अय सः ॥ HV_89.28 ॥ असकृज् j-इयम्-अनस् तु $ रुक्मिण्-a के/सव्-अग्रजः & सुवर्णकोटिं जग्र्-अह % ग्लहं तस्य मः-अत्मनः ॥ HV_89.29 ॥ जितम् इत्य् एव हृष्टो ऽथ $ तम् -अह्वृतिर् अभ्-अषत & /स्ल्-अघम्-अन/s च चिक्षेप % प्रहसन् मुसल्-अयुधम् ॥ HV_89.30 ॥ अविद्यो दुर्बलः /स्र्-इम्-अन् $ हिरण्यम् अमितं मय्-a & अजेयो बलदेवो ऽयम् % अक्षद्य्-उते पर्-अजितः ॥ HV_89.31 ॥ kali;ngar-अजस् तच् छ्रुत्व्-a $ प्रजः-अस भृ/सं tad-a & dant-an vidar/sayan हृष्टस् % तत्र्-अक्रुध्यद्द् हल्-अयुधः ॥ HV_89.32 ॥ रुक्मिण/s च वचः /स्रुत्व्-a $ पर्-अजयनिमित्तजम् & निगृह्यम्-अणस् t-इक्ष्ण्-अभिर् % v-अग्भिर् bh-इष्मकस्-उनुन्-a \ रोषम् -अः-अरय्-अम् -अस # जितरोषो ऽपि धर्मवित् ॥ HV_89.33 ॥ संक्रुद्धो धर्षण्-अं प्र्-अप्य $ रौहिणेयो मः-अबलः & धैर्य्-अन् मनः संनियम्य % ततो वचनम् अब्रव्-इत् ॥ HV_89.34 ॥ द/सकोटिसहस्र्-अणि $ ग्लह एको मम्-अपरः & एतं संपरिगृह्ण्-इष्व % p-अतय्-अक्ष्-अन् नर्-अधिप \ कृष्ण्-अक्ष्-अंल् लोहित्-अक्ष्-अं/s च # दे/से ऽस्मिंस् त्वम् अप्-अंसुले ॥ HV_89.35 ॥ इत्य् एवम् -अह्वय्-अम् -अस $ रुक्मिणं रोहिण्-इसुतः & अनुक्त्व्-a वचनं किंचिद् % b-अढम् इत्य् अब्रव्-इत् पुनः ॥ HV_89.36 ॥ अक्ष्-अन् रुक्म्-i ततो हृष्टः $ p-अतय्-अम् -अस p-अर्थिवः & c-अतुरक्षे निवृत्ते तु % निर्जितः स नर्-अधिपः ॥ HV_89.37 ॥ बलदेवेन धर्मेण $ नेत्य् उव्-अच ततो बलम् & धैर्य्-अन् मनः संनियम्य % स न किंचिद् uv-aca ha \ [k: S (except G2) ins.: :k] ete bruvantu r-aj-ano $ ye tathyavacan-a iha | *HV_89.38cd*1024 | baladeva.m tato rukm-i # may-a jitam iti smayan // HV_89.38 // baladevas tu tac chrutv-a $ jihma.m v-akya.m nar-adhip-at & bh-उयः क्रोधसम्-अविष्टो % नोत्तरं व्य्-अजः-अर ह ॥ HV_89.39 ॥ ततो गम्भ्-इरनिर्घोष्-a $ v-अग् उव्-अच्-a/सर्-इरिण्-i & बलदेवस्य तं कोपं % वर्धयन्त्-i मः-अत्मनः \ सत्यम् -अह बलः /स्र्-इम्-अन् # धर्मेणैष पर्-अजितः ॥ HV_89.40 ॥ अनुक्त्व्-a वचनं किंचित् $ प्र्-अप्तो भवति कर्मण्-a & मनस्-a समनुज्?n-अतं % तत् स्य्-अद् इत्य् अवगम्यत्-अम् ॥ HV_89.41 ॥ इति /स्रुत्व्-a वचस् तथ्यम् $ अन्तरिक्ष्-अत् सुभ्-अषितम् & संकर्षणस् तदोत्थ्-अय % सौवर्णेनोरुण्-a bal-i \ [k: D2 ins.: :k] t-am an-अदृत्य वैदर्भो $ दुष्टर्-अजन्यनोदितः । *HV_89.42ab*1025:1 | संकर्षणं परिहसन् $ बभ्-अषे k-अलनोदितः ॥ *HV_89.42ab*1025:2 | नैव्-अक्षकोविद्-a y-उयं $ gop-al-a vanagocar-अः । *HV_89.42ab*1025:3 | अक्षैः क्र्-इडन्ति r-अज्-अनो $ b-अणइ/s च न भव्-अदृ/s-अः ॥ *HV_89.42ab*1025:4 | रुक्मिणैवम् अधिक्षिप्तो $ r-अजभि/s चोपः-असितः । *HV_89.42ab*1025:5 | रुक्मिण्य्-a भ्र्-अतरं ज्येष्ठं # निष्पिपेष मः-इतले ॥ HV_89.42 ॥ विव्-अदे कुपितो r-अमः $ क्षेप्त्-अरं क्र्-उरभ्-अषिणम् & जघ्-अन्-अष्ट्-अपदेनैव % प्रसह्य यदुपुंगवः ॥ HV_89.43 ॥ ततो ऽपसृत्य संक्रुद्धः $ kali;ng-अधिपतेर् अपि & दन्त्-अन् बभ?न्ज संरम्भ्-अद् % उन्नन्-अद च सिंहवत् \ खड्गम् उद्यम्य t-अं/s c-api # tr-asay-am -asa p-arthiv-an // HV_89.44 // [k: D6 T G1.3--5 M ins.: :k] ra;ngamadhye हलधरः $ परिबभ्र्-अम सिंहवत् । *HV_89.44*1026 | स्तम्भं सभ्-अय्-अः सौवर्णम् $ उत्प्-अट्य बलिन्-अं वरः & गजेन्द्र इव तं स्तम्भं % कर्षन् सम्कर्षणस् ततः \ [k: T G1.3--5 M ins.: :k] tenaiva tu jagh-an-a/su $ tatrasth-an krathakai/sik-an | *HV_89.45cd*1027 | nirjag-ama sabh-adv-ar-at # tr-asayan krathakai/sik-an // HV_89.45 // [k: T1.3.4 G1.3.5 M (T2 G4 after 45cd) ins.: :k] ke/सेषु रुक्मिणं गृह्य $ चकर्ष च पुनः पुनः । *HV_89.45*1028:1 | tam -ad-aya sabh-adv-ar-ac $ charap-अतं ससर्ज ह । *HV_89.45*1028:2 | रुक्मिणं निकृतिप्रज्?नं $ स हत्व्-a y-अदवर्षभः & वित्र्-अस्य द्विषतः सर्व्-अन् % सिंहः क्षुद्रमृग्-अन् इव ॥ HV_89.46 ॥ जग्-अम /सिबिरं r-अमः $ स्वम् एव स्वजन्-अवृतः & न्यवेदयत कृष्ण्-अय % तच् च सर्वं यथ्-अभवत् ॥ HV_89.47 ॥ नोव्-अच स तद्-a किंचित् $ कृष्णो r-अमं mah-adyutim & [k: ?N2 V2 B2 Dn Ds D6 ins.: :k] रुक्मिण्-i तु ततः /स्रुत्व्-a $ निहतं भ्र्-अतरं प्रियम् । *HV_89.48ab*1029 | निगृह्य च तद्-अत्म्-अनं % क्रोध्-अद् a/स्र्-उण्य् अवर्तयत् ॥ HV_89.48 ॥ न हतो v-असुदेवेन $ यः p-उर्वं parav-irah-a & [k: K1 (marg.) V3 D2.3 ins.: :k] ज्येष्ठो भ्र्-अत्-अथ रुक्मिण्य्-a $ रुक्मिण्-इस्नेहक्-अरण्-अत् । *HV_89.49ab*1030 | स r-अमकरमुक्तेन % निहतो द्य्-उतमण्डले \ अष्ट्-अपदेन बलव्-अन् # r-अज्-a वज्रधरोपमः ॥ HV_89.49 ॥ तस्मिन् हते मः-अम्-अत्रे $ नृपतौ bh-इष्मक्-अत्मजे & द्रुमभ्-अर्गवतुल्ये वै % द्रुमभ्-अर्गव/सिक्षिते ॥ HV_89.50 ॥ कृतौ च युद्धकु/सले $ नित्यय्-अजिनि p-अतिते & वृष्णय/s c-अन्धक्-a/s चैव % सर्वे विमनसो ऽभवन् ॥ HV_89.51 ॥ [k: /S1 K3 D4.5 T4 इन्स्.: :k] {वै/संप्-अयन उव्-अच} रुक्मिण्-i ca mah-abh-ag-a $ vilapanty -artay-a gir-a | *HV_89.51*1031:1 | vilapant-इं तथ्-a दृष्ट्व्-a $ s-अन्त्वय्-अम् -अस के/सवः । *HV_89.51*1031:2 | एतत् ते सर्वम् -अख्य्-अतं $ रुक्मिणो निधनं यथ्-a & वैरस्य च समुत्थ्-अनं % वृष्णिभिर् भरतर्षभ ॥ HV_89.52 ॥ वृष्णयो 'pi mah-ar-aja $ dhan-any -ad-aya sarva/sa.h & r-amak.r.s.nau sam-a/sritya % yayur dv-aravat-i.m pur-im // HV_89.53 // [k: After 89.53, V1.3 Ds D6 ins. a passage given in App. I (No. 24) :k] [h: HV (CE) Chapter 90 transliterated by Eva De Clercq; version of March 5, 2002 :h] {janamejaya uv-aca} bh-uya eva tu विप्रर्षे $ बलदेवस्य dh-इमतः & m-अः-अत्म्यं /स्रोतुम् इच्छ्-अमि % /सेषस्य धरण्-इभृतः ॥ HV_90.1 ॥ अत्-इव बलवन्तं हि $ तेजोर्-a/सिम् अनिर्जितम् & कथयन्ति मः-अत्म्-अनं % ये पुर्-अणविदो जन्-अः ॥ HV_90.2 ॥ तस्य कर्म्-अण्य् अहं विप्र $ /स्रोतुम् इच्छ्-अमि तत्त्वतः & अनन्तं यं विदुर् n-अगम् % -अदिदेवं महौजसम् ॥ HV_90.3 ॥ {वै/संप्-अयन उव्-अच} पुर्-अणे n-अगर्-अजो ऽसौ $ पठ्यते धरण्-इधरः & /सेषस् तेजोनिधिः /स्र्-इम्-अन् % अकम्प्यः पुरुषोत्तमः ॥ HV_90.4 ॥ योग्-अच्-अर्यो मः-अव्-इर्यः $ सुबलो बलव्-अन् बल्-i & जर्-असंधं गद्-अयुद्धे % जितव्-अन् यो न c-अवध्-इत् ॥ HV_90.5 ॥ बहव/s चैव r-अज्-अनः $ p-अर्थिव्-अः पृथिव्-इपते & अन्वयुर् m-अगधं संख्ये % ते c-अपि विजित्-a रणे ॥ HV_90.6 ॥ n-अग्-अयुतसमप्र्-अणो $ bh-इमो bh-इमपर्-अक्रमः & असकृद् बलदेवेन % b-अहुयुद्धे पर्-अजितः ॥ HV_90.7 ॥ दुर्योधनस्य कन्य्-अं तु $ हरम्-अणो न्यगृह्यत & s-ambo j-ambavat-iputro % nagare n-agas-ahvaye // HV_90.8 // [k: K1 (marg.).2 ?N2.3 V B Ds D2--6 T G M4 ins.: :k] r-अजभिः सर्वतो रुद्धो $ हरम्-अणो बल्-अत् किल । *HV_90.8*1032 | तम् उप/स्रुत्य संक्रुद्ध $ -अजग्-अम हल्-अयुधः & r-अमस् तस्य विमोक्ष्-अर्थम् % -अगतो n-अलभच् च तम् \ तत/s चुक्रोध बलव्-अन् # अद्भुतं c-अकरोन् महत् ॥ HV_90.9 ॥ अनिव्-अर्यम् अभेद्यं च $ दिव्यम् अप्रतिमं बल्-i & l-a;ngal-अस्त्रं समुद्यम्य % ब्रह्मदण्ड्-अनुमन्त्रितम् ॥ HV_90.10 ॥ प्र्-अक्-अरवप्रे विन्यस्य $ पुरस्य स मः-अबलः & प्रक्षेप्तुम् ऐच्छद् ga;ng-अय्-अं % नगरं कौरवस्य तत् ॥ HV_90.11 ॥ तद् -अघ्-उर्णितम् -अलक्ष्य $ पुरं दुर्योधनो नृपः & s-अम्बं निर्य्-अतय्-अम् -अस % सभ्-अर्यं तस्य dh-इमतः ॥ HV_90.12 ॥ ददौ /सिष्यं तद्-अत्म्-अनं $ r-अमस्य सुमः-अत्मनः & गद्-अयुद्धे कुरुपतिः % प्रतिजग्र्-अह तं च सः ॥ HV_90.13 ॥ ततः प्रभृति r-अजेन्द्र $ पुरम् एतद् विघ्-उर्णितं & -अवर्जितम् इव्-अभ्-अति % ga;ng-अम् अभिमुखं नृप ॥ HV_90.14 ॥ इदम् अत्यद्भुतं कर्म $ r-अमस्य प्रथितं भुवि & bh-अण्ड्-इरे कथ्यते r-अजन् % यत् कृतं /सौरिण्-a पुर्-a ॥ HV_90.15 ॥ प्रलम्बं मुष्टिनैकेन $ yaj jagh-ana hal-अयुधः & धेनुकं च मः-अक्-अयं % चिक्षेप nagam-urdhani ॥ HV_90.16 // [k: K2.3 ?N2.3 V B D T4 G2 ins.: :k] sa gat-असुः पप्-अतोर्व्य्-अं $ दैत्यो गर्दभर्-उपधृक् । *HV_90.16*1033 | लवणजलगम्-a मः-अनद्-i $ द्रुतजलवेगतरंगम्-अलिन्-i & नगरम् अभिमुख्-a यद् -अहृत्-a % हलविधृत्-a यमुन्-a यमस्वस्-a ॥ HV_90.17 ॥ बलदेवस्य m-अः-अत्म्यम् $ एतत् ते कथितं मय्-a & अनन्तस्य्-अप्रमेयस्य % /सेष्यस्य सुमः-अत्मनः ॥ HV_90.18 ॥ इति पुरुषवरस्य l-a;ngaler $ बहुविधम् उत्तमम् अन्यद् एव च & यद् अकथितम् इः-अद्य कर्म ते % तद् उपलभस्व पुर्-अणविस्तर्-at ॥ HV_90.19 // [k: M3 ins.: :k] -alolatulas-im-alam $ -ar-उढविनत्-असुतम् । *HV_90.19*1034:1 | ज्योतिरिन्द्-इवर/स्य्-अमम् $ -अविर् अस्तु मम्-अग्रतः । *HV_90.19*1034:2 | [h: HV (CE) Chapter 91 transliterated by Eva De Clercq; version of March 5, 2002 :h] {janamejaya uv-aca} pratyetya dv-arak-अं विष्णुर् $ हते रुक्मिणि v-इर्यव्-अन् & अकरोद् यन् मः-अब्-अहुस् % तन् मे वद मः-अमुने ॥ HV_91.1 ॥ {वै/संप्-अयन उव्-अच} स तैर् वृतः पुर्-इं गत्व्-a $ सर्वय्-अदवनन्दनः & द्व्-अरक्-अं भगव्-अन् विष्णुः % प्रत्यवैक्षत v-इर्यव्-अन् ॥ HV_91.2 ॥ प्रत्यपद्यत रत्न्-अनि $ विविध्-अनि वस्-उनि च & यथ्-अर्हं पुण्डर्-इक्-अक्षो % नैरृत्-अन् प्रत्यप्-अदयत् ॥ HV_91.3 ॥ तत्र विघ्नं चरन्ति स्म $ दैतेय्-अः सह d-अनवैः & t-a?n jagh-ana mah-ab-ahur % varadatt-an mah-asur-an // HV_91.4 // विघ्नं तत्र्-अकरोत् तस्य $ नरको n-अम d-अनवः & त्र्-असनः सुरसंघ्-अन्-अं % देवर्-अजरिपुर् मः-अन् ॥ HV_91.5 ॥ स बभौ m-urtili;ngastha.h $ sarvadaivatab-adhit-a & [k: After 6ab, D6 S ins. a passage given in App. I (No. 25). :k] ऋष्-इण्-अं m-अनुष्-अण्-अं च % प्रत्-इपम् अकरोत् तद्-a ॥ HV_91.6 ॥ त्वष्टुर् दुहितरं भौमः $ क/सेरुम् अगमत् तद्-a & गजर्-उपेण जग्र्-अह % रुचिर्-a;ng-इं चतुर्द/s-इम् ॥ HV_91.7 ॥ प्रमथ्य च वर्-अरोः-अं $ नरको v-अक्यम् अब्रव्-इत् & नष्ट/sokabhayo moh-at % pr-अग्ज्योतिषपतिस् तद्-a ॥ HV_91.8 ॥ y-अनि देवमनुष्येषु $ रत्न्-अनि विविध्-अनि च & बिभर्ति च मः-i कृत्स्न्-a % s-अगरेषु च यद् वसु ॥ HV_91.9 ॥ अद्य प्रभृति t-अन्-इह $ सहित्-अः सर्वनैरृत्-अः & ममैवोपहरिष्यन्ति % दैत्य्-a/s च सह d-अनवैः ॥ HV_91.10 ॥ एवम् उत्तमरत्न्-अनि $ वस्त्र्-अणि विविध्-अनि च & संजः-अर तद्-a भौमस् % तच् च n-अधिचच्-अर सः ॥ HV_91.11 ॥ गन्धर्व्-अण्-अं च y-अः कन्य्-a $ जः-अर नरको बल्-i & y-a/s च देवमनुष्य्-अण्-अं % सप्त c-अप्सरस्-अं गण्-अः ॥ HV_91.12 ॥ चतुर्द/स सहस्र्-अणि $ एकविं/सच्छत्-अनि च & एकवें-इधर्-अः सर्व्-अः % सत्-अं m-अर्गम् अनुव्रत्-अः ॥ HV_91.13 ॥ t-अस्-अं पुरवरं भौमो $ 'k-अरयन् मणिपर्वतम् & alak-ay-am ad-in-atm-a % murasya विषयं प्रति ॥ HV_91.14 ॥ t-a/s च प्र्-अग्ज्योतिषपतिर् $ मुरो/s चैव द/s-अत्मज्-अः & नैरृत्-a/s च यथ्-अमुख्य्-अः % p-अलयन्त उप्-असते ॥ HV_91.15 ॥ स एष तमसः p-अरे $ वरदत्तो मः-असुरः & अदितिं धर्षय्-अम् -अस % कुण्डल्-अर्थे मः-असुरः ॥ HV_91.16 ॥ [k: D6 T G1.2.4.5 M इन्स्.: :k] ये हि देवमनुष्येषु $ कुण्डले ते /सुभे उभे । *HV_91.16*1035 | न c-असुरगणैः सर्वैः $ सहितैः कर्म तत् पुर्-a & कृतप्-उर्वं तद्-a घोरं % यद् अक्-अर्ष्-इन् मः-असुरः ॥ HV_91.17 ॥ यं मः-i सुषुवे देव्-i $ यस्य प्र्-अग्ज्योतिषं puram & tasy-antap-al-a/s catv-aras % tasy-asan yuddhadurmad-अः ॥ HV_91.18 ॥ हयग्र्-इवो निसुन्द/s च $ v-इरः प?न्चजनस् तथ्-a & मुरुः पुत्रसहस्रै/s च % वरदत्तो मः-असुरः ॥ HV_91.19 ॥ [k: /S1 इन्स्.: :k] अदितिं धर्षय्-अम् -अस $ सो ऽसुरो मददर्पितः । *HV_91.19*1036 | -अदेवय्-अनम् -अवृत्य $ पन्थ्-अनं समवस्थितः & वित्र्-असनः सुकृतिन्-अं % विर्-उपै r-अक्षसैः सह ॥ HV_91.20 ॥ तद्वध्-अर्थं मः-अब्-अहुः $ /sa;nkhacakragad-असिभृत् & j-अतो वृष्णिषु देवक्य्-अं % वसुदेव्-अज् जन्-अर्दनः ॥ HV_91.21 ॥ [k: After 21, D6 S(except G2) ins. an addl. colophon :k] [k: After the addl. colophon, D6 S(except G2) ins. a passage given in App. I (No. 26) :k] tasy-atha puru.sendrasya $ loke prathitatejasa.h & niv-aso dh-arak-a devair % up-ay-ad upap-adit-a // HV_91.22 // at-iva hi pur-i ramy-a $ dv-arak-a v-असवक्षय्-अत् & मः-अर्णवपरिक्षिप्त्-a % प?न्चपर्वत/सोभित्-a ॥ HV_91.23 ॥ [k: T2--4 G1.3--5 M इन्स्.: :k] तस्यैव देवदेवस्य $ निर्मित्-a वि/स्वकर्मण्-a । *HV_91.23*1037 | तस्य्-अं देवपुर्-अभ्-अय्-अं $ सभ्-a k-a?न्चनतोरण्-a & sud-a/s-arh-iti vikhy-at-a % yojan-ayutavist.rt-a // HV_91.24 // [k: After 24, D6 S(except G2) ins. a passage given in App. I (No. 27) :k] tatra वृष्ण्यन्धक्-अः सर्वे $ r-अमकृष्णपुरोगम्-अः & लोकय्-अत्र्-अम् इम्-अं कृत्स्न्-अं % परिरक्षन्त -asate ॥ HV_91.25 // [k: T G1.3--5 M4 subst.: :k] narakasya वधं सर्वे $ चिन्तयन्तस् तद्-असते । *HV_91.25cd*1038 | तत्र्-अस्-इनेषु सर्वेषु $ कद्-अचिद् भरतर्षभ & दिव्यगन्धो ववौ v-अयुः % पुष्पवर्षं पप्-अत ह ॥ HV_91.26 ॥ ततः किलकिल्-a/सब्दः $ प्रभ्-अज्-अल्-अभिसंवृतः & मुः-उर्तम् अन्तरिक्षे ऽभ्-उत् % ततो bh-उमौ प्रतिष्ठितः ॥ HV_91.27 ॥ मध्ये तु तेजसस् तस्य $ p-अण्डुरं गजम् -अस्थितः & वृतो देवगणैः सर्वैर् % v-असवः प्रत्यदृ/syata ॥ HV_91.28 // [k: D6 T G1.3--5 M G(ed.) ins.: :k] p-इडितो नरकें-अजौ $ लोकप्-अलसमन्वितः । *HV_91.28*1039:1 | इच्छन् रक्ष्-अं jagann-ath-ad $ y-adav-ad n-अमसंयुत्-अत् । *HV_91.28*1039:2 | हननं च तथ्-a विष्णोर् $ नरकस्य दुर्-अत्मनः ॥ *HV_91.28*1039:3 | -अगतं तं वृत्रहणं $ p-इडितं d-अनवोत्तमैः । *HV_91.28*1039:4 | r-अमकृष्णइ च r-अज्-a च $ वृष्ण्यन्धकगणैः सह & प्रत्युद्ययुर् मः-अत्म्-अनं % p-उजयन्तः सुरे/स्वरम् ॥ HV_91.29 ॥ सो ऽवत्-इर्य गज्-अत् t-उर्णं $ परिष्वज्य जन्-अर्दनम् & सस्वजे बलदेवं च % तं च r-अज्-अनम् -अहुकम् \ [k: D6 T2.4 G1.4 M1.2.4 इन्स्.: :k] प्रद्युम्नम् अथ देवे/सस् $ तत्पुत्रं च मः-अद्युतिम् । *HV_91.30cd*1040 | वृष्ण्-in any-an sasvaje ca # yath-a sth-अनं यथ्-a वयः ॥ HV_91.30 ॥ p-उजितो r-अमकृष्ण्-अभ्य्-अम् $ -अविवे/स सभ्-अं /सुभ्-अम् & तत्र्-असनम् अलंकृत्य % सभ्-अम् t-अं स सुरे/स्वरः \ अर्घ्य्-अदिसमुद्-अच्-अरं # प्रत्यगृह्ण्-ad yath-avidhi // HV_91.31 // [k: D6 T G1.3--5 M subst.: :k] arghy-adibhis tath-a r-ajan $ मधुपर्केण वृत्रः-a । *HV_91.31ef*1041:1 | -असनं लम्भय्-अम् -अस $ स्व्-अत्मतुल्यं /सच्-इपतिः । *HV_91.31ef*1041:2 | अथोव्-अच मः-अतेज्-a $ v-असवो v-असव्-अनुजं & s-अन्त्वप्-उर्वं करें-अस्य % संस्पृषन् वदनं /सुभम् ॥ HV_91.32 ॥ देवक्-इनन्दन वचः $ /सृणु मे मधुस्-उदन & येन त्व्-अभिगतो ऽस्म्य् अद्य % k-अर्यें-अमित्रकर्/सन ॥ HV_91.33 ॥ नैरृतो नरको n-अम $ ब्रह्मणो वरदर्पितः & [k: D6 T G1.3--5 M इन्स्.: :k] b-अधते नो हृष्-इके/स $ लोकप्-अल्-अन् समन्ततः । *HV_91.34ab*1042:1 | स्वर्ग/स्रेणिं विः-अय्-a/सु $ निर्गत्-अः स्म वयं दि/सः । *HV_91.34ab*1042:2 | अदित्य्-अः कुण्डले मोः-अज् % जः-अर दितिनन्दनः ॥ HV_91.34 ॥ देव्-अन्-अं विप्रिये नित्यम् $ ऋष्-इण्-अं च स वर्तते & [k: G2 इन्स्.: :k] n-अहं /सक्नोमि तं जेतुं $ तस्म्-अत् त्व्-अं /सरणं गतः । *HV_91.35ab*1043 | तव चैव्-अन्तरप्रेक्ष्-i % जहि तं p-अपप्-उरुषम् ॥ HV_91.35 ॥ अयं त्व्-अं गरुडस् तत्र $ प्र्-अपयिष्यति k-अमगः & k-अमव्-इर्यो ऽतितेजस्व्-i % वैनतेयो ऽन्तरिक्षगः ॥ HV_91.36 ॥ अवध्यः सर्वभ्-उत्-अन्-अं $ भौमः स नरको ऽसुरः & निष्-उदयित्व्-a तं p-अपं % क्षिप्रम् -अगन्तुम् अर्हसि ॥ HV_91.37 ॥ इत्य् उक्तः पुण्डर्-इक्-अक्षो $ देवर्-अजेन के/सवः & प्रतिजज्?ने मः-अब्-अहुर् % नरकस्य निबर्हणम् ॥ HV_91.38 ॥ [k: D6 T1--3 G1.4.5 M G(ed.) ins.: :k] इदं प्रोव्-अच /सक्रं तं $ के/सवः के/सिस्-उदनः । *HV_91.38*1044:1 | एतद् अर्थम् इः-अगम्य $ मुनयः सं/सितव्रत्-अः ॥ *HV_91.38*1044:2 | बदर्-इव्-असिनः /सक्र $ m-अम् उक्त्व्-a निर्गत्-a हरे ॥ *HV_91.38*1044:3 | अभयं च मय्-a देव $ दत्तं तेभ्यः /सतक्रतो । *HV_91.38*1044:4 | तद् अर्थम् उद्यतो देव $ तं हन्तुं d-अनवं रणे ॥ *HV_91.38*1044:5 | तद् अर्थम् -अगतो देव $ गरुडः पक्षिपुंगवः । *HV_91.38*1044:6 | [k: After line 5 of *1044, T4 ins.: :k] k-amar-upo 'titejasv-i $ vainateyo ऽन्तरिक्षगः । *HV_91.38*1044A | ततः सहैव /सक्रेण $ /sa;nkhacakragad-asibh.rt & [k: T1--3 G1.3--5 M4 ins.: :k] narakasya vadh-arth-aya $ yayau vai sa hi ke/सवः । *HV_91.39ab*1045 | प्रतस्थे गरुडेन्-अथ % सत्यभ्-अम्-असः-अयव्-अन् ॥ HV_91.39 ॥ क्रमेण सप्त स्कन्ध्-अन् स $ मरुत्-अं सहव्-असवः & प/स्यत्-अं यदुसिंह्-अन्-अम् % -उर्ध्वम् -अचक्रमे बल्-i ॥ HV_91.40 ॥ v-अरणेन्द्रगतः /सक्रो $ गरुडस्थो जन्-अर्दनः & vid-urasthau prak-a/sete % s-ury-acandramas-av iva // HV_91.41 // ath-अन्तरिक्षे गन्धर्वैर् $ अप्सरोभि/s च m-अधवः & स्त्-उयम्-अनो यथ्-a /सक्रः % क्रमें-अन्तरध्-इयत ॥ HV_91.42 ॥ सम्-अध्-अयेतिकर्तव्यं $ v-असवो विबुध्-अधिपः & स्वम् एव भवनं pr-ay-at % k.r.s.na.h pr-agjyoti.sa.m yayau // HV_91.43 // [k: K2 ?N2.3 V1.2 B Dn Ds D2.5.6 T G M4 ins.: :k] पक्ष्-अनिलहतो v-अयुः $ प्रतिलोमं ववौ तद्-a ॥ *HV_91.43*1046:1 | ततो bh-इमरवैर् मेघैर् $ बभ्रमुर् गगनेचर्-अः । *HV_91.43*1046:2 | क्षणेन समनुप्र्-अप्तो $ दिवम् -अक्-a/सगेन वै ॥ *HV_91.43*1046:3 | d-उर्-अद् एव च t-अन् दृष्ट्व्-a $ प्रययौ यत्र ते स्थित्-अः । *HV_91.43*1046:4 | apa/syat parvatadv-ari $ hastya/svarathav-ahanam | *HV_91.43*1046:5 | [k: T G1.5 M4 cont., D6 ins. after line 4 of *1046, M1--3 ins. after 43: :k] -अरक्षक्-अन् मः-अर्-अज $ नरकस्य दुर्-अत्मनः । *HV_91.43*1047 | सो ऽग्र्य्-अन् रक्षोगण्-an hatv-a $ narakasya mah-abal-an & [k: T G1.3--5 M ins.: :k] pradadhmau devadeve/सः $ p-a?न्चजन्यं मः-अस्वनम् । *HV_91.44ab*1048 | क्षुर्-ant-an maurav-an p-a/s-an % .sa.tsahasr-an dadar/sa ha // HV_91.44 // [k: K2 ?N2.3 V B1.3 Dn Ds D5.6 T G M4 B2 ins.: :k] {vai/संप्-अयन उव्-अच} गरुडस्योपरि /sr-im-a?n $ cha;nkhacakragad-asibh.rt | *HV_91.44*1049:1 | bibhran n-il-ambud-ak-अरं $ p-इतव्-अस्-a/s चतुर्भुजः ॥ *HV_91.44*1049:2 | वनम्-अल्-अकुलोरस्कः $ /स्र्-इवत्सेन्दुनिभोरसः । *HV_91.44*1049:3 | किर्-इटम्-उर्ध्-a s-उर्य्-अभः $ सविद्युद् इव चन्द्रम्-अः । *HV_91.44*1049:4 | ज्य्-अं विक्-उजन् मः-a/सब्दः $ /स्र्-उयते '/सनिनिस्वनः ॥ *HV_91.44*1049:5 | j?n-अत्व्-a च d-अनवः सर्वं $ स्वयं विष्णुर् इः-अगतः । *HV_91.44*1049:6 | क्रोध्-अद् रुधिररक्त्-अक्षो $ मुरः k-अल्-अन्तकप्रभः ॥ *HV_91.44*1049:7 | अभ्यध्-अवत वेगेन $ /सक्तिं गृह्य मः-असुरः । *HV_91.44*1049:8 | चिक्षेप च मः-a/सक्तिं $ वज्रक्-a?न्चनभ्-उषित्-अम् ॥ *HV_91.44*1049:9 | t-अम् -अपतन्त्-इं /सक्तिं तु $ महोल्क्-अं ज्व्-अलित्-अम् इव । *HV_91.44*1049:10 | सम्-अधत्त /सरं चैव $ rukmapu;nkha.m जन्-अर्दनः ॥ *HV_91.44*1049:11 | द्विध्-अच्छिनत् क्षुरप्रेण $ v-असुदेवः स v-इर्यव्-अन् । *HV_91.44*1049:12 | /सक्तिं चिच्छेद तत्र्-असौ $ विद्युत्पु?न्ज इव ज्वलन् ॥ *HV_91.44*1049:13 | पुनस् तु क्रोधरक्त्-अक्षो $ मुरुर् गृह्य मः-अगद्-अम् । *HV_91.44*1049:14 | इन्द्र्-a/सनिर् इवेन्द्रेण $ विसृष्ट इव निस्वनः ॥ *HV_91.44*1049:15 | -अकर्णमुक्तं चिक्षेप $ अर्धचन्द्रं सुरोत्तमः । *HV_91.44*1049:16 | मध्यदे/से तु चिच्छेद $ गद्-अं t-अं रुक्मभ्-उषित्-अम् । *HV_91.44*1049:17 | पुन/s चिच्छेद भल्लेन $ d-अनवस्य /सिरो रणे । *HV_91.44*1049:18 | [k: T1--3 G1.3--5 M4 ins., D6 after line 4, M1--3 after 44: :k] sa pi/s-अचगणं सर्वं $ जघ्-अन युधि के/सवः । *HV_91.44*1049A:1 | नियुतं c-अर्बुदं चैव $ स मुरस्य दुर्-अत्मनः ॥ *HV_91.44*1049A:2 | -अच्छिद्य p-a/s-अन् सर्व्-अंस् t-अन् $ मुरेण सह संगतः । *HV_91.44*1049A:3 | sa muro d-anavo r-ajan $ dadar/sa yadunandanam | *HV_91.44*1049A:4 | [k: T1--3 G1.3--5 M4 ins., T4 after line 15, M1--3 cont. after *1049A: :k] सिंहन्-अदं तत/s चक्रे $ गदय्-a तं जघ्-अन ह । *HV_91.44*1049B:1 | गरुडं च सम्-अजघ्ने $ m-उर्ध्नि दे/से मः-असुरः । *HV_91.44*1049B:2 | के/सवं पोथय्-अम् -अस $ प्र्-अस/सक्त्यृष्टितोमरैः । *HV_91.44*1049B:3 | [k: T G1.3--5 M4 cont., M1--3 after *1049B: :k] ततः क्रुद्धो हृष्-इके/सः $ क्षुरप्रें-अहरच् छिरः । *HV_91.44*1049C:1 | तस्य d-अनवमुख्यस्य $ दध्मौ /sa;nkha.m तद्-a हरिः ॥ *HV_91.44*1049C:2 | क्षुब्ध्-a/s च d-अनव्-अः सर्वे $ तेन /सब्देन पर्वत्-अः । *HV_91.44*1049C:3 | संछिद्य p-a/s-अन् सर्व्-अंस् t-अन् $ मुरं हत्व्-a सः-अन्वयम् & /सिल्-असंघ्-an atikramya % nisundam avapothayat \ [k: After 45c, K2 ?N2.3 V B Dn Ds D5.6 S ins.: :k] ... $ bhagav-an devak-इसुतः । *HV_91.45c*1050:1 | अप/स्यद् d-अनवं सैन्यं $ ... | *HV_91.45c*1050:2 | [k: K2 ?N2.3 V B Dn Ds D5.6 T G M4 ins.: :k] hayagr-इवं च दितिजं $ तथ्-अन्य्-अं/s चित्रयोधिनः । *HV_91.45cd*1051:1 | रोधय्-अम् -अस तन् m-अर्गं $ स्वसैन्येन मः-अबलः ॥ *HV_91.45cd*1051:2 | निसुन्दो बलिन्-अं /स्रेष्ठो $ रथम् -अरुह्य सत्वरम् । *HV_91.45cd*1051:3 | जग्र्-अह k-अर्मुकं दिव्यं $ हेमपृष्ठं दुर्-असदम् ॥ *HV_91.45cd*1051:4 | विव्य्-अध द/सभिर् b-अणैर् $ निसुन्दो मधुस्-उदनम् । *HV_91.45cd*1051:5 | के/सव/s c-अपि सप्तत्य्-a $ विव्य्-अध नि/सितैः /सरैः । *HV_91.45cd*1051:6 | अप्र्-अप्त्-अं/s c-अन्तरिक्षे t-a?n $ /सर्-अं/s चिच्छेद m-अधवः ॥ *HV_91.45cd*1051:7 | ते सर्वे सैनिक्-अः कृष्णं $ samant-at paryav-arayan | *HV_91.45cd*1051:8 | /saraj-alena mahat-a $ ch-adyam-ana.h surottama.h || *HV_91.45cd*1051:9 | d.r.s.tv-a t-an d-anav-an sarv-an $ sakrodho madhus-उदनः । *HV_91.45cd*1051:10 | ततो दिव्येन c-अस्त्रेण $ p-अर्जन्येन जन्-अर्दनः । *HV_91.45cd*1051:11 | महत्-a /सरवर्षेण $ v-अरय्-अम् -अस तद् बलम् ॥ *HV_91.45cd*1051:12 | प?न्चप?न्च/सरैस् तेषु $ एकैकेन च t-अन् बः-उन् । *HV_91.45cd*1051:13 | p-अर्जन्यस्य प्रभ्-अवेण $ sarv-an marmasv at-a.dayat | *HV_91.45cd*1051:14 | dudruvur bhayasa.mtrast-a $ bhagn-as te d-anav-a रणे ॥ *HV_91.45cd*1051:15 | स्वसैन्यं विद्रुतं दृष्ट्व्-a $ नि/स्चक्र्-अम पुनर् मृधे । *HV_91.45cd*1051:16 | विसृज?n /सरवर्ष्-अणि $ ch-aday-am -asa ke/savam || *HV_91.45cd*1051:17 | na vibh-ati रणे s-उर्यो $ n-अपि व्योम दि/सो द/स । *HV_91.45cd*1051:18 | /सरैः संछ्-अदय्-अम् -अस $ निसुन्दो गरुडध्वजम् ॥ *HV_91.45cd*1051:19 | s-अवित्रं n-अम दिव्य्-अस्त्रं $ जग्र्-अह पुरुषोत्तमः । *HV_91.45cd*1051:20 | तेन b-अणेन t-अन् b-अण्-अं/s $ चिच्छेद समरे हरिः ॥ *HV_91.45cd*1051:21 | b-अणैर् b-अण्-अंस् तु संछिद्य $ तस्य कृष्णो मः-अबलः । *HV_91.45cd*1051:22 | छत्रम् एकेन b-अणेन $ रथेष्-अं च त्रिभिः /सरैः । *HV_91.45cd*1051:23 | पुन/s चिच्छेद t-अन् a/स्व्-अं/s $ चतुर्भि/s चतुरः /सरैः ॥ *HV_91.45cd*1051:24 | s-अरथिं प?न्चभिर् b-अणैर् $ ध्वजम् एकेन चिच्छिदे । *HV_91.45cd*1051:25 | /सरैकेन पुनः कृष्णः $ सुत्-इक्ष्णेन /सितेन वै । *HV_91.45cd*1051:26 | /सिर/s चिच्छेद भल्लेन $ निसुन्दस्य सुरोत्तमः ॥ *HV_91.45cd*1051:27 | स मम्-अर मः-अदैत्यः $ pap-ata ca mah-itale | *HV_91.45cd*1051:28 | [k: D6 T1.2.4 G1.3--5 M4 ins. after line 25, M1--3 after 45cd: :k] निसुन्दं तु गद्-अप्-अणिम् $ -अपतन्तं रण्-अजिरे ॥ *HV_91.45*1051A:1 | ततः /s-ar;ngavinirmuktai.h $ /सरैर् विव्य्-अध के/सवः । *HV_91.45*1051A:2 | निसुन्दो ऽपि मः-अर्-अज $ गदय्-अपोथयद्द् हरिम् ॥ *HV_91.45*1051A:3 | सत्यभ्-अम्-a ततः kruddh-a $ gaday-a b-ahumuktay-a | *HV_91.45*1051A:4 | pr-aharad d-अनवेन्द्रं तं $ के/सवस्यैव प/स्यतः ॥ *HV_91.45*1051A:5 | ततस् तुष्टो हृष्-इके/सः $ सत्यभ्-अम्-अम् उदैक्षत । *HV_91.45*1051A:6 | स तय्-a गदय्-a विद्ध $ उद्वम?n /सोणितं बहु । *HV_91.45*1051A:7 | मुह्यन् संज्?n-अम् अव्-अप्य्-अथ $ निसुन्दस् त्व् अभ्यध्-अवत । *HV_91.45*1051A:8 | ततः क्रुद्धो हृष्-इके/सस् $ तं जघ्-अन /सिल्-इमुखैः । *HV_91.45*1051A:9 | यः सहस्रसम्-अस् त्व् एकः # sarv-an dev-an apothayat // HV_91.45 // [k: K2 ?N2.3 V B Dn Ds D5.6 T G M4 ins.: :k] निसुन्दं पतितं दृष्ट्व्-a $ हयग्र्-इवः प्रत्-अपव्-अन् । *HV_91.45*1052:1 | /सिल्-अं प्रगृह्य महत्-इं $ तोलय्-अम् -अस d-अनवः ॥ *HV_91.45*1052:2 | -अविध्य सहस्-a युक्तः $ /सिल्-अं /सैलसमप्रभः । *HV_91.45*1052:3 | गृः-इत्व्-a दिव्यप्-अर्जन्यम् $ अस्त्रम् अस्त्रविद्-अं वरः ॥ *HV_91.45*1052:4 | दिव्य्-अस्त्रेण /सिल्-अं विष्णुः $ सप्तध्-अकृत tejas-a । *HV_91.45*1052:5 | tad vid-arya mahac c-a/sma $ p-atay-am -asa bh-utale | *HV_91.45*1052:6 | [k: After line 5, T1--3 G1.3--5 M4 ins.: :k] ततः क्रुद्धो हयग्र्-इवः $ संदधे धनुषि क्षुरम् । *HV_91.45*1052A | [k: T1 G1.3--5 M4 cont., M1--3 ins. after 45: :k] ततः क्रुद्धो हयग्र्-इव/s $ c-अपम् -अद्-अय c-अपरम् । *HV_91.45*1053:1 | के/सवं vividhai/s c-astrair $ -ajagh-ana tad-a yudhi | *HV_91.45*1053:2 | [k: G5 cont.: :k] tac c-api ca dhanu/s chitv-a $ p-atay-am -asa ke/सवः । *HV_91.45*1054 | यथ्-a देव्-असुरं युद्धम् $ अभवद् भरतर्षभ & n-अन्-अप्रहरण्-अक्-इर्णं % तथ्-a घोरम् अवर्तत ॥ HV_91.46 ॥ ततः /s-ar;ngavinirmuktair $ n-अन्-अवर्णैर् मः-a/सरैः & गरुडस्थो mah-ab-ahur % nijagh-ana mah-asur-an // HV_91.47 // mah-al-a;ngalanirbhinn-a.h $ /sarakha;nganip-atit-a.h & vine/sur d-anav-as tatra % sam-as-adya jan-ardanam // HV_91.48 // kecic cakr-agninirdagdh-a $ d-anav-a.h petur ambar-at & संनिकर्षगत्-अः केचिद् % गत्-असुविकृत्-अनन्-अः ॥ HV_91.49 ॥ [k: D6 T G1.5 M1--3 ins. after 49, G3 after 47: :k] गरुडस्य हत्-अः पक्षैः $ केचिन् मथितमस्तक्-अः । *HV_91.49*1055:1 | केचिद् धनुःप्रः-अरै/s च $ p-अतित्-a धरण्-इतले । *HV_91.49*1055:2 | केचित् तलनिप्-अतै/s च $ पक्षप्-अतै/s च पक्षिणः । *HV_91.49*1055:3 | [k: D6 T2.3 G1.5 cont., K2 ?N2.3 V B Dn Ds D5 T4 G2.4 ins. after 49: :k] असृज?n /सरवर्ष्-अणि $ वृष्टिमन्त इव्-अम्बुद्-अः । *HV_91.49*1056:1 | विकृत्-a;ng-असुर्-अः सर्वे $ कृष्णब्-अणप्रप्-इडित्-अः ॥ *HV_91.49*1056:2 | /सोणित्-अक्त्-a/s च दृ/स्यन्ते $ पुष्पित्-a इव किं/सुक्-अः । *HV_91.49*1056:3 | व्यद्रवन्त सुवित्रस्त्-a $ भग्न्-अस्त्र्-a/s चित्रयोधिनः ॥ *HV_91.49*1056:4 | पुन/s च क्रोधरक्त्-अक्षो $ v-अयुवेगेन d-अनवः । *HV_91.49*1056:5 | द/सव्य्-अमोच्छ्रितं वृक्षं $ सम्-अरुह्य वनस्पतिम् । *HV_91.49*1056:6 | वृक्षम् उत्प्-अट्य वेगेन $ प्रतिगृह्य्-अभ्यध्-अवत ॥ *HV_91.49*1056:7 | चिक्षेप सुमः-अवृक्षं $ /सिक्षय्-a तु घन्-अकृतिः । *HV_91.49*1056:8 | वृक्षवेग्-अनिलोद्ध्-उतः $ /सु/स्रुवे सुमः-अस्वनः ॥ *HV_91.49*1056:9 | ततः /सरसहस्रेण $ त्वरम्-अणो जन्-अर्दनः । *HV_91.49*1056:10 | नैकध्-a तं प्रचिच्छेद $ चित्रभक्तिनिभ्-अकृतिम् ॥ *HV_91.49*1056:11 | पुन/s चैकेन b-अणेन $ हयग्र्-इवस्य चोरसि । *HV_91.49*1056:12 | विव्य्-अध स्तनयोर् मध्ये $ s-अयको ज्वलनप्रभः । *HV_91.49*1056:13 | विवे/स सो ऽतिवेगेन $ हृदं भित्त्व्-a विनिर्गतः । *HV_91.49*1056:14 | तं जघ्-अन मः-अघोरं $ हयग्र्-इवं मः-असुरम् & अप्-अरतेज्-a दुर्धर्षः % सर्वय्-अदवनन्दनः ॥ HV_91.50 ॥ मध्ये lohitaga;ngasya $ भगव्-अन् देवक्-इसुतः & अलक्-अय्-अं विर्-उप्-अक्षं % p-अप्म्-अनं पुरुषोत्तमः ॥ HV_91.51 ॥ अष्टौ /सतसहस्र्-अणि $ d-अनव्-अन्-अं परंतपः & निहत्य पुरुषव्य्-अघ्रः % प्र्-अग्ज्योतिषम् up-adravat \ [k: T G2--5 M ins.; D6 after 52ab: :k] b-ahyapr-ak-aramadhye tu $ jagh-ana puru.sottama.h | *HV_91.52cd*1057 | [k: After the above, D6 T G1.3--5 M1--3 ins. a passage given in App. I (No. 28), while D3 ins. it after 52cd. :k] [k: After App. I (No. 28), T1.2 G M4 ins.: :k] {जनमेजयः} भगव?n /स्रोतुम् इच्छ्-अमि $ विस्तरेण kath-am im-am । *HV_91.52cd*1058:1 | avadh-in नरकं कृष्णः $ कथं वद तपोधन । *HV_91.52cd*1058:2 | तं च प?न्चजनं घोरं # नरकस्य मः-असुरम् ॥ HV_91.52 ॥ ततः प्र्-अग्ज्योतिषं n-ama $ d-ipyam-anam iva /sriy-a & puram -as-aday-am -asa % tatra yuddham abh-un mahat // HV_91.53 // [k: K2 ins. after 52, ?N2.3 V B Dn2 Ds G2 after 53, Dn1 after 50ab, D5 after 53ab: :k] [k: read 1058A* for "1058*" (second time!) :k] ततः प्र्-अध्म्-अयच् cha;nkha.m $ p-a?न्चजन्यं मः-अबलः । *HV_91.53*1058A:1 | [k: the first pada is one long syllable short :k] /su/sruve sumah-a/सब्दः $ संवर्तनिनदो यथ्-a ॥ *HV_91.53*1058A:2 | /स्र्-उयते त्रिषु लोकेषु $ bh-इमगम्भ्-इरनिस्वनः । *HV_91.53*1058A:3 | तं /स्रुत्व्-a नरक/s c-अस्-इत् $ क्रोधसंरक्तलोचनः ॥ *HV_91.53*1058A:4 | लोहचक्र्-अष्टसंयुक्तं $ त्रिनल्वप्रतिमं रथम् ॥ *HV_91.53*1058A:5 | रत्नक्-a?न्चनचित्र्-अढ्यं $ वेदिक्-अभोगविस्तरम् ॥ *HV_91.53*1058A:6 | वज्रध्वजेन महत्-a $ k-a?न्चनेन विर्-अजितम् । *HV_91.53*1058A:7 | हेमदण्डपत्-अक्-अढ्यं $ वैद्-उर्यमणिक्-उबरम् ॥ *HV_91.53*1058A:8 | युक्तम् a/स्वसहस्रेण $ रथं पररथ्-अरुजम् । *HV_91.53*1058A:9 | लोहज्-अलै/s च संछन्नं $ चित्रभक्तिविर्-अजितम् ॥ *HV_91.53*1058A:10 | रथमध्यगतो v-इरः $ ससंध्य इव bh-अस्करः । *HV_91.53*1058A:11 | n-अन्-अप्रहरण्-अक्-इर्णं $ रथं हेमपरिष्कृतम् ॥ *HV_91.53*1058A:12 | वज्रं तथोर/स्छदम् इन्दुवर्णं । *HV_91.53*1058A:13 |* व्य्-अनद्धमुक्त्-अनलतुल्यतेज्-अः । *HV_91.53*1058A:14 |* किर्-इटम्-उर्ध्-अर्कहुत्-a/सन्-अभः । *HV_91.53*1058A:15 |* कर्णौ तथ्-a कुण्डलयोर् ज्वलन्तौ ॥ *HV_91.53*1058A:16 |* dh-उम्रवर्ण्-a मः-अक्-अय्-a $ रक्त्-अक्ष्-a विकृत्-अनन्-अः । *HV_91.53*1058A:17 | n-अन्-अकवचिनः सर्वे $ दैत्यद्-अनवर्-अक्षस्-अः ॥ *HV_91.53*1058A:18 | kha;ngacarmadhar-अः केचित् $ केचित् t-उण्-इरसंवृत्-अः । *HV_91.53*1058A:19 | /saktihast-as tath-a kecic $ ch-ulahast-as tath-apare || *HV_91.53*1058A:20 | gajav-ajirathaughai/s ca $ c-alayanta/s ca medin-im | *HV_91.53*1058A:21 | niryayur nagar-ac ch-ur-अः $ सुसंनद्ध्-अः प्रः-अरिणः ॥ *HV_91.53*1058A:22 | वृतो दैत्यगणैः s-अर्धं $ नरकः k-अलसंनिभः ॥ *HV_91.53*1058A:23 | भेर्-i/sa;nkham.rda;ng-अन्-अं $ पणव्-अन्-अं सहस्र/सः । *HV_91.53*1058A:24 | v-अद्यम्-अन्-अन् स /सु/स्र्-अव $ j-इम्-उतनिनदोपमम् ॥ *HV_91.53*1058A:25 | यतः कृष्णस् ततो गत्व्-a $ सर्वे ते विकृत्-अनन्-अः । *HV_91.53*1058A:26 | परिव्-अर्य गरुत्मन्तं $ सर्वे ऽयुध्यन्त संगत्-अः । *HV_91.53*1058A:27 | mahat-a ch-aday-am -असुः $ /सरवर्षेण सैनिक्-अः ॥ *HV_91.53*1058A:28 | /sakti/s-ulagad-apr-as-a.ms $ tomar-an s-ayak-an bah-un | *HV_91.53*1058A:29 | -ak-a/sa.m ch-aday-am -asur $ vimu?न्चन्तः सहस्र/सः ॥ *HV_91.53*1058A:30 | कृष्णः कृष्ण्-अम्बुद्-अक्-अरः $ /s-ar;nga.m गृह्य धनुस् ततः । *HV_91.53*1058A:31 | विस्फ्-अर्य सुमहच्च्-अपं $ धनुर् जलदनिस्वनम् ॥ *HV_91.53*1058A:32 | व्यसृजच् छरवर्ष्-अणि $ d-अनव्-अन्-अं जन्-अर्दनः । *HV_91.53*1058A:33 | /सरवर्षेण तत् सैन्यं $ व्यद्रवत् तु मः-अहव्-अत् ॥ *HV_91.53*1058A:34 | तद् युद्धम् अभवद् घोरं $ घोरर्-उपेण रक्षस्-a ॥ *HV_91.53*1058A:35 | भग्नव्य्-उः-a/s च ते सर्वे $ कृष्णब्-अणप्रप्-इडित्-अः । *HV_91.53*1058A:36 | केचिच् छिन्नभुज्-a/s चैव $ च्छिन्नग्र्-इव्-a /सिर्-अनन्-अः । *HV_91.53*1058A:37 | केचिच् चक्रद्विध्-अच्छिन्न्-अः $ केचिद् b-अण्-अर्दितोरसः ॥ *HV_91.53*1058A:38 | केचिद् द्विध्-अकृत्-अः /सक्त्य्-a $ गज्-a/स्वरथव्-अहन्-अः । *HV_91.53*1058A:39 | केचित् कौमोदक्-इभिन्न्-अः $ केचिच् चक्रविद्-अरित्-अः ॥ *HV_91.53*1058A:40 | एवं vipothit-a sarv-a $ gaj-a/svarathav-ahin-i | *HV_91.53*1058A:41 | tatr-as-in नरकें-अस्य $ युद्धं परमद्-अरुणम् & यत् सम्-असेन वक्ष्य्-अमि % तन् मे निगदतः /सृणु ॥ HV_91.54 ॥ त्र्-असनः सुरसंघ्-अन्-अं $ नरकः पुरुषोत्तमम् & yodhay-am -asa tejasv-i % madhuvanmadhus-udanam // HV_91.55 // [k: K2 ?N2.3 V B Dn Ds D5 G2 ins.: :k] krodharakt-अक्षवदनो $ नरकः k-अलसंनिभः । *HV_91.55*1059:1 | जग्र्-अह k-अर्मुकं v-इरः $ /सक्रच्-अपम् इवोच्छ्रितम् ॥ *HV_91.55*1059:2 | तथ्-अर्ककिरणप्रख्यं $ b-अणं जग्र्-अह के/सवः । *HV_91.55*1059:3 | दिव्येन्-अस्त्रेण समरे $ p-उरय्-अम् -अस तं रथम् ॥ *HV_91.55*1059:4 | उत्तम्-अस्त्रं मः-अप्-अतं $ मुमोच नरको बल्-i ॥ *HV_91.55*1059:5 | वज्रविस्फ्-उर्जित्-अक्-अरम् $ -अय्-अन्तं v-इक्ष्य के/सवः । *HV_91.55*1059:6 | चिच्छेद्-अस्त्रं मः-अभ्-अग/s $ चक्रेण पुरुषोत्तमः ॥ *HV_91.55*1059:7 | व्यहनत् s-अरथिं c-अस्य $ /सरैकेण जर्-अर्दनः । *HV_91.55*1059:8 | सरथं सध्वजं s-a/स्वं $ जघ्-अन द/सभिः /सरैः ॥ *HV_91.55*1059:9 | तनुत्रं चैव चिच्छेद $ /सरेण मधुस्-उदनः । *HV_91.55*1059:10 | ततो विमुक्तकवचः $ सर्पस्येव तनुर् यथ्-a ॥ *HV_91.55*1059:11 | हत्-a/स्वो विरथो v-इरो $ वितनुत्र/s च d-अनवः । *HV_91.55*1059:12 | जग्र्-अह विमलज्व्-अलं $ लोहभ्-अर्-अर्पितं दृढम् । *HV_91.55*1059:13 | -अविध्य सहस्-a मुक्तं $ /s-उलम् इन्द्र्-a/सनिप्रभम् ॥ *HV_91.55*1059:14 | तद्-अपतत् तु संप्रेक्ष्य $ /s-उलं हेमपरिष्कृतम् । *HV_91.55*1059:15 | द्विध्-a छिन्नं क्षुरप्रेण $ कृष्णेन्-अद्भुतकर्मण्-a । *HV_91.55*1059:16 | [k: ?N2.3 V1.2 B Ds D5 cont., /S1 K1.3 D1.2 ins. after 55: :k] tad yuddham abhavad घोरं $ घोरर्-उपेण रक्षस्-a । *HV_91.55*1060:1 | /सस्त्रप्-अतमः-अघ्-अतं $ नरकेण मः-अत्मन्-a । *HV_91.55*1060:2 | मुः-उर्तं योधय्-अम् -अस $ नरकं मधुस्-उदनः & अथोग्रचक्र/s चक्रेण % प्रद्-इप्तेन्-अकरोद् द्विध्-a ॥ HV_91.56 ॥ चक्रद्विध्-अकृतं तस्य $ /सर्-इरम् अपतद् भुवि & विभक्तं क्रकचेनेव % गिरेः /s.r;nga.m द्विध्-a कृतम् ॥ HV_91.57 ॥ [k: K2 ?N2 V B Dn Ds D1.2.4.5 G2 ins.: :k] कृष्णम् -अस्-अद्य देवे/सं $ जग्-अम्-अस्तम् इव्-अं/सुम्-अन् ॥ *HV_91.57*1061:1 | चक्रोत्क्षिप्तनिकृत्त्-a;ngam $ उत्तमं पतितं रणे । *HV_91.57*1061:2 | वज्रेणेव विनिर्भिन्नं $ yath-a gairikaparvatam | *HV_91.57*1061:3 | [k: D1.2 cont.: :k] तं हत्व्-a नरकं भौमं $ विष्णुर् y-अदवनन्दनः । *HV_91.57*1062:1 | मुमुदे त्रिपुरं हत्व्-a $ पुरेव त्रिपुर्-अन्तकः । *HV_91.57*1062:2 | bh-उमिस् तु पतितं पुत्रं $ निर्-इक्ष्य्-अद्-अय कुण्डले & उप्-अतिष्ठत गोविन्दं % वचनं चेदम् अब्रव्-इत् ॥ HV_91.58 ॥ दत्तस् त्वयैव गोविन्द $ त्वयैव विनिप्-अतितः & [k: After 59ab, K ?N2.3 V B Dn Ds D1--5 G2 ins.: :k] yathecchasi tath-a kr-इड $ b-अलः क्र्-इडनकैर् इव । *HV_91.59ab*1063 | इमे ते कुण्डले deva % praj-as tasy-anup-alaya // HV_91.59 // [k: After 59, D6 T1--3 G1.3--5 M ins.: :k] nirvighnam ऋषयो देव्-a/s $ चरन्तु विगतज्वर्-अः । *HV_91.59*1064:1 | प्रज्-a/s चरन्तु सुखिनस् $ तव देव प्रप्-अलन्-अत् । *HV_91.59*1064:2 | निर्विघ्नं ब्र्-अह्मण्-a deva $ bh-uy-asus tava /s-asan-at | *HV_91.59*1064:3 | ityuktv-a s-a dadau tasmai $ कुण्डले लोकवि/स्रुते । *HV_91.59*1064:4 | अन्तर्ध्-अनं गत्-a देव्-i $ तद्-a भर्तृसम्-इपतः । *HV_91.59*1064:5 | [h: HV (CE) chapter 92, transliterated by Peter Bisschop, version of march 19, 2002 :h] {vai/संप्-अयन उव्-अच} निहत्य नरकं भौमं $ v-असवोपमविक्रमः & v-असव्-अवरजो विष्णुर् % ददर्/स नरक्-अलयम् ॥ HV_92.1 ॥ अथ्-अर्थगृहम् -अस्-अद्य $ नरकस्य जन्-अर्दनः & ददर्/स धनम् अक्षय्यं % रत्न्-अनि विविध्-अनि च ॥ HV_92.2 ॥ मणिमुक्त्-aprav-al-ani $ vaid-uryasya ca संचय्-अन् & मः-अरजतक्-उट्-अनि % तथ्-a वज्रस्य संचय्-an ॥ HV_92.3 ॥ j-amb-unadamay-any atra $ /s-atakumbhamay-ani ca & prad-iptajvalan-abh-ani ca % /s-itara/smiprabh-अणि च \ /सयन्-अनि मः-अर्ह्-अणि # तथ्-a सिंह्-असन्-अनि च ॥ HV_92.4 ॥ हिरण्यवर्णं रुचिरं $ /s-इतर/स्मिसमप्रभम् & ददर्/स च महच् छत्रं % वर्षम्-अणम् इव्-अम्बुदम् ॥ HV_92.5 ॥ j-अतर्-उपस्य /सुभ्रस्य $ dh-अर्-अः /सतसहस्र/सः & वरुण्-अद् -अहृतं p-उर्वं % नरकेणेति नः /स्रुतम् ॥ HV_92.6 ॥ y-अदृ/सं तु गृहे दृष्टं $ नरकस्य धनं बहु & न वै r-अज्?n-a कुबेरेण % न /सक्रेण यमेन च \ रत्नसंनिच्यस् t-अदृग् # दृष्टप्-उर्वो न च /स्रुतः ॥ HV_92.7 ॥ hate bhaume nisunde ca $ hayagr-ive ca d-anave & upaninyus tatas t-ani % ratn-any अन्तःपुर्-अणि च ॥ HV_92.8 ॥ d-अनव्-a हत/सिष्ट्-a ये $ को/ससंचयरक्षिणः & के/सव्-अय मः-अर्ह्-अणि % y-अन्य् अर्हति जन्-अर्दनः ॥ HV_92.9 ॥ {d-अनव्-a -उचुः} इम्-अनि मणिरत्न्-ani $ vividh-ani vas-uni ca & bh-imar-up-a/s ca m-ata;ng-अः % प्रव्-अलविकृत्-a;nku/s-अः ॥ HV_92.10 ॥ हेमस्-उत्रमः-अकक्ष्य्-a/s $ c-अपतोमर/s-अलिनः & रुचिर्-अभिः पत्-अक्-अभिर् % वस्-अन्-a विविध्-अः कुथ्-अः ॥ HV_92.11 ॥ ते च विं/सतिस्-अहस्र्-a $ द्विस्त्-अवत्यः करेणवः & अष्टौ /सतसहस्र्-अणि % दे/सज्-a/s चोत्तम्-a हय्-अः ॥ HV_92.12 ॥ गोषु c-अपि कृतो y-अवत् $ k-अमस् तव जन्-अर्दनः & t-अवत्-इः प्र्-अपयिष्य्-अमो % वृष्ण्यन्धकनिवे/सनम् ॥ HV_92.13 ॥ -अविक्-अनि च s-उक्ष्म्-अणि $ /sayan-any -asan-ani ca & k-amavy-ah-अरिण/s चैव % पक्षिणः प्रियदर्/सन्-अः ॥ HV_92.14 ॥ चन्दन्-अगरुक्-अष्ठ्-ani $ tath-a k-al-iyak-any api & vasu yat त्रिषु लोकेषु % धर्में-अधिगतं त्वय्-a \ प्र्-अपयिष्य्-अम तत् सर्वं # वृष्ण्यन्धकनिवे/सनम् ॥ HV_92.15 ॥ देवगन्धर्वरत्न्-अनि $ पन्नग्-अन्-अं च यद् वसु & t-अनि सन्त्-इह सर्व्-अणि % नरकस्य निवे/सने ॥ HV_92.16 ॥ [k: D6 S इन्स्.: :k] इति विज्?n-अपितस् तैस् तु $ d-अनवै/s च जन्-अर्दनः । *HV_92.16*1065 | [k: N2 ins. after 16 an addl. colophon. :k] sa tat सर्वं हृष्-इके/सः $ प्रतिगृह्य पर्-इक्ष्य च & सर्वम् -अः-अरय्-अम्-अस % d-अनवैर् द्व्-अरक्-अं पुर्-इम् ॥ HV_92.17 ॥ ततस् तद् v-अरुणं छत्रं $ स्वयम् उत्क्षिप्य m-अधवः & हिरण्यवर्षं वर्षन्तम् % -अरुरोह विहंगतम् ॥ HV_92.18 ॥ गरुडं पतत्-अं /स्रेष्ठं $ m-उर्तिमन्तम् इव्-अम्बुदम् & ततो ऽभ्यय्-अद् गिरि/स्रेष्ठम् % अभितो मणिपर्वतम् ॥ HV_92.19 ॥ तत्र पुण्य्-a ववुर् v-अत्-a ह्य् $ अभवं/s c-अमल्-अः प्रभ्-अः & मण्-इन्-अं हेमवर्ण्-अन्-अम् % अभिभ्-उय दिव्-अकरम् ॥ HV_92.20 ॥ तत्र वैद्-उर्यवर्ण्-अनि $ ददर्/स मधुस्-उदनः & सतोरणपत्-अक्-अनि % द्व्-अर्-अणि /सयन्-अनि च ॥ HV_92.21 ॥ विद्युद्ग्रथितमेघ्-अभः $ प्रबभौ मणिपर्वतः & hemacitravim-anai/s ca % pr-as-adair upa/सोभितः ॥ HV_92.22 ॥ तत्र t-a वरहेम्-अभ्-a $ ददर्/स मधुस्-उदनः & गन्धर्व्-असुरमुख्य्-अन्-अं % प्रिय्-a दुहितरस् तथ्-a ॥ HV_92.23 ॥ ददर्/स पृथुल/स्रों-इः $ संरुद्ध्-a गिरिकन्दरे & नरकेण सम्-अन्-इत्-a % रक्ष्यम्-अण्-अः समन्ततः ॥ HV_92.24 ॥ त्रिविष्टपसमे दे/से $ तिष्ठन्तम् अपर्-अजितम् & निवसन्त्यो यथ्-a देव्यः % सुखिन्यः k-अमवर्जित्-अः ॥ HV_92.25 ॥ परिवव्रुर् मः-अब्-अहुम् $ एकवें-इधर्-अः स्त्रियः & सर्व्-अः k-अष्-अयव्-असिन्यः % सर्व्-a/s च नियतेन्द्रिय्-अः ॥ HV_92.26 ॥ व्रतोपव्-asatanva;ngya.h $ k-a;nk.santya.h कृष्णदर्/सनम् & समेत्य यदुसिंहस्य % सर्व्-a/s चक्रुः striyo '?njal-in // HV_92.27 // नरकं निहतं j?n-अत्व्-a $ मुरं चैव मः-असुरम् & हयग्र्-इवं निसुन्दं च % t-अः कृष्णं पर्यव्-अरयन् ॥ HV_92.28 ॥ ते c-अस्-अं रक्षिणो वृद्ध्-a $ d-अनव्-a यदुनन्दनम् & कृत्-a?न्जलिपुट्-अः सर्वे % प्रणिपेतुर् वयोधिक्-अः ॥ HV_92.29 ॥ t-अस्-अं परमन्-अर्-इण्-अम् $ ऋषभ्-अक्षं निर्-इक्ष्य तम् & सर्व्-अस्-अम् एव संकल्पः % पतित्वेन्-अभवत् ततः ॥ HV_92.30 ॥ तस्य चन्द्रोपमं वक्त्रम् $ उद्-इक्ष्य नियतेन्द्रिय्-अः & संप्रहृष्ट्-a मः-अब्-अहुम् % इदं वचनम् अब्रुवन् ॥ HV_92.31 ॥ सत्यं bata pur-a v-ayur $ ih-asm-an v-akyam abrav-it & sarvabh-utarutaj?na/s ca % देवर्षिर् अपि n-अरदः ॥ HV_92.32 ॥ विष्णुर् n-अर्-अयणो देवः $ /sa;nkhacakragad-असिभृत् & स भौमं नरकं हत्व्-a % भर्त्-a च भवित्-a हि सः ॥ HV_92.33 ॥ सुप्रियं बत प/स्य्-अम/s $ चिर/स्रुतम् अरिंदमम् & दर्/सनेन कृत्-अर्थ्-a हि % वयम् अद्य मः-अत्मनः ॥ HV_92.34 ॥ ततस् t-अः s-अन्त्वय्-अम्-अस $ प्रमद्-a v-असव्-अनुजः & सर्व्-अः कमलपत्र्-अक्ष्-इर् % दृष्ट्य्-a v-अच्-a च m-अधवः ॥ HV_92.35 ॥ यथ्-अर्हतः s-अन्त्वयित्व्-a $ सम्-अभ्-अष्य च के/सवः & y-अनैः किंकरसंयुक्तैर् % उव्-अह मधुस्-उदनः ॥ HV_92.36 ॥ किंकर्-अण्-अं सहस्र्-अण्-अं $ रक्षस्-अं v-अतरंहस्-अम् & /सिबिक्-अं वहत्-अं तत्र % निर्घोषः सुमः-अन् अभ्-उत् ॥ HV_92.37 ॥ तस्य पर्वतमुख्यस्य $ /s.r;nga.m यत् परम्-अर्चितम् & विमल्-अर्केन्दुसंक्-a/सं % मणिक्-a?न्चनतोरणम् ॥ HV_92.38 ॥ सपक्षिगणम्-ata;nga.m $ सव्य्-अलमृगपन्नगम् & /s-अख्-अमृगगणैर् जुष्टं % सुप्रस्तर/सिल्-अतलम् ॥ HV_92.39 ॥ nya;nkubhi/s च वर्-अहै/s च $ रुरुभि/s च निषेवितम् & सप्रप्-अतमः-अस्-अनुं % विचित्र/सिखरद्रुमम् ॥ HV_92.40 ॥ अत्यद्भुतम् अचिन्त्यं च $ मृगवृन्दविलोडितम् & j-इवंज्-इवकसंघै/s च % बर्हिभि/s च निन्-अदितम् ॥ HV_92.41 ॥ तद् अप्य् अतिबलो विष्णुर् $ दोर्भ्य्-अम् उत्प्-अट्य bh-अस्वरम् & -अरोपय्-अम्-अस तद्-a % गरुडे पक्षिण्-अं वरे ॥ HV_92.42 ॥ मणिपर्वत/s.r;nga.m च $ सभ्-अर्यं च जन्-अर्दनम् & उव्-अह l-इलय्-a पक्ष्-i % गरुडः पतत्-अं वरः ॥ HV_92.43 ॥ स पक्षबलविक्षेपैर् $ मः-अद्रि/सिखरोपमः & दिक्षु सर्व्-असु संह्र्-अदं % जनय्-अम्-अस पक्षिर्-अट् ॥ HV_92.44 ॥ -अरुजन् पर्वत्-अग्र्-अणि $ p-अदप्-अं/s च सम्-अक्षिपन् & संजः-अर मः-अभ्र्-अणि % विजः-अर च k-अनिचित् ॥ HV_92.45 ॥ विषयं समतिक्रम्य $ देवयो/s चन्द्रस्-उर्ययोः & ययौ v-अतजवः पक्ष्-i % जन्-अर्दनव/से स्थितः ॥ HV_92.46 ॥ स मेरुगिरिम् -अस्-अद्य $ देवगन्धर्वसेवितम् & देवसद्म्-अनि सर्व्-अणि % ददर्/स मधुस्-उदनः ॥ HV_92.47 ॥ वि/स्वेष्-अं मरुत्-अं चैव $ s-अध्य्-अन्-अं ca nar-adhipa & bhr-ajam-an-any atikr-amad % a/svino/s ca परंतपः ॥ HV_92.48 ॥ प्र्-अप्य पुण्यकृत्-अं लोक्-अन् $ देवलोकम् अरिंदमः & /सक्रसद्म सम्-अस्-अद्य % प्रविवे/स जन्-अर्दनः ॥ HV_92.49 ॥ अवत्-इर्य स t-अर्क्ष्य्-अत् तु $ ददर्/स विबुध्-अधिपम् & प्र्-इत/s चैव्-अभ्यनन्दत् तं % देवर्-अजः /सतक्रतुः ॥ HV_92.50 ॥ प्रद्-अय कुण्डले दिव्ये $ ववन्दे तं तद्-अच्युतः & सभ्-अर्यो विबुध/स्रेष्ठं % नर/स्रेष्ठो जन्-अर्दनः ॥ HV_92.51 ॥ सो ऽर्चितो देवर्-अजेन $ रत्नै/s च प्रतिप्-उजितः & सत्यभ्-अम्-a च पौलोम्य्-a % यथ्-अवद् अभिनन्दित्-a ॥ HV_92.52 ॥ [k: D6 T1.2.4 G1.3--5 M इन्स्.: :k] -a/स्लिष्येते मः-अर्-अज $ ते देव्यौ लोकवि/स्रुते ॥ *HV_92.52*1066:1 | इदं प्रोव्-अच पौलोम्-i $ सत्यभ्-अम्-अं haripriy-am । *HV_92.52*1066:2 | pr-it-asmi dar/san-ad devi $ किं bh-उयः करव्-अणि ते । *HV_92.52*1066:3 | दिष्ट्य्-a हतो भवत्य्-a तु $ नरको दुष्टचेतनः । *HV_92.52*1066:4 | इत्य् उक्त्-a s-a तद्-a देव्-i $ कृतम् इत्य् अब्रव्-इच् च t-अम् । *HV_92.52*1066:5 | v-असवो v-असुदेव/s च $ सहितौ जग्मतुस् ततः & अदित्य्-a भवनं पुण्यं % devam-atur maharddhimat // HV_92.53 // tatr-aditim up-asyant-im $ अप्सरोभिः समन्ततः & ददृ/s-अते मः-अत्म्-अनौ % मः-अभ्-अग्-अं तपोन्वित्-अम् ॥ HV_92.54 ॥ ततस् ते कुण्डले दत्त्व्-a $ ववन्दे t-अं /सच्-इपतिः & जन्-अर्दनं पुरस्कृत्य % कम चैव /स/सं/sa tat ॥ HV_92.55 // [k: For 55b, K2--4 N2.3 V B2 Dn Ds D1--5 T G M4 subst.: :k] prad-ay-अदितिनन्दनः । *HV_92.55*1067:1 |* ववन्दे t-अं /सच्-इभर्त्-a $ m-अतरं स्व्-अं पुरंदरः । *HV_92.55*1067:2 | अदितिस् तौ सुतौ प्र्-इत्य्-a $ परिष्वज्य्-abhinandya ca & -a/sirbhir anur-up-abhir % ubh-av abhyavadat tad-a // HV_92.56 // paulom-i satyabh-am-a ca $ pr-ity-a paramay-a yute & ag.rh.n-it-a.m var-arh-ay-a % devy-a/s ca चरणौ /सुभौ ॥ HV_92.57 ॥ ते c-अप्य् अभ्यवदत् प्रेम्ण्-a $ devam-at-a ya/sasvin-i & yath-avad abrav-ic caiva % jan-ardanam इदं वचः ॥ HV_92.58 ॥ अधृस्यः सर्वभ्-उत्-अन्-अम् $ अवध्य/s च भविष्यसि & यथैव देवर्-अजो ऽयम् % अजितो लोकप्-उजितः ॥ HV_92.59 ॥ [k: K2.4 N2.3 V B D ins.: :k] [k: G2 cont. after *1069: :k] tava चेयं वर्-अरोः-a $ नित्यं च प्रियदर्/सन्-a । *HV_92.59*1068:1 | सर्वलोकेषु vikhy-at-a $ divyagandh-a manoram-a | *HV_92.59*1068:2 | [k: While G2 ins. after 59: :k] tatpurogamadev-an-am $ adhipas त्वं भविष्यसि । *HV_92.59*1069 | सत्यभ्-अमोत्तम्-a स्त्र्-इण्-अं $ सुभग्-a स्थिरयौवन्-a & जर्-अं न y-अस्यति वध्-उर् % y-अवत् त्वं कृष्ण m-अनुषः ॥ HV_92.60 ॥ एवम् अभ्य्-अर्चितः कृष्णो $ देवम्-अत्र्-a मः-अबलः & देवर्-अज्-अभ्यनुज्?n-अतो % रत्नै/s च प्रतिप्-उजितः ॥ HV_92.61 ॥ वैनतेयं सम्-अरुह्य $ सहितः satyabh-amay-a & dev-akr-इड्-अन् परिक्र्-अमन् % p-उज्यम्-अनः सुरर्षिभिः ॥ HV_92.62 ॥ स ददर्/स मः-अब्-अहुर् $ -अक्र्-इडे v-असवस्य ह & दिव्यम् अभ्यर्चितं चैत्यं % p-अरिज्-अतं मः-अद्रुमम् ॥ HV_92.63 ॥ नित्यपुष्पधरं दिव्यं $ पुण्यगन्धम् अनुत्तमम् & यम् -अस्-अद्य जनः सर्वो % j-अतिं स्मरति पौर्विक्-इम् ॥ HV_92.64 ॥ संरक्ष्यम्-अणं देवैस् तं $ प्रसह्य्-अमितविक्रमः & उत्प्-अट्य्-अरोपय्-अम्-अस % विष्णुस् तं वै मः-अद्रुमम् ॥ HV_92.65 ॥ सो ऽप/स्यत् सत्यभ्-अम्-अं च $ दिव्य्-अम् अप्सरसं हरिः & [k: K2 N2.3 V1.2 B Ds D2.4--6 ins.: :k] पृष्ठतः सत्यभ्-अम्-a च $ दिव्य्-a योष्-अभिव्-इक्षित्-a । *HV_92.66ab*1070 | ततः pr-ay-ad dv-aravat-इं % v-अयुजुष्टेन वै पथ्-a ॥ HV_92.66 ॥ /स्रुत्व्-a तद् देवर्-अजस् तु $ कर्म कृष्णस्य वै तद्-a & अनुमेने मः-अब्-अहुः % कृतं कर्मेति c-अब्रव्-इत् ॥ HV_92.67 ॥ स p-उज्यम्-अनस् त्रिद/सैर् $ महर्षिगणसंस्तुतः & प्रतस्थे द्व्-अरक्-अं कृष्णो % देवलोक्-अद् अरिंदमः ॥ HV_92.68 ॥ सो ऽभिपत्य मः-अब्-अहुर् $ d-इर्घम् अध्व्-अनम् अल्पवत् & [k: S1 K1 इन्स्.: :k] -असस्-अद मः-अब्-अहुः $ पुर्-इं द्व्-अरवत्-इं तद्-a । *HV_92.69ab*1071 | p-उजितो देवर्-अजेन % ददृ/से y-अदव्-इं pur-im ॥ HV_92.69 // [k: T1--3 G1.3--5 M ins.: :k] hatv-a tu नरकं भौमं $ दत्त्व्-a कुण्डलम् उत्तमम् । *HV_92.69*1072:1 | हृत्व्-a तं p-अरिज्-अतं च $ प्रणम्य सुरम्-अतरम् । *HV_92.69*1072:2 | तथ्-a कर्म महत् कृत्व्-a $ भगव्-अन् v-असव्-अनुजः & up-ay-ad dv-arak-अं विष्णुः % /स्र्-इम्-अन् गरुडव्-अहनः ॥ HV_92.70 ॥ [k: After this adhy. All Mss. (except S1 M1--3) ins. a passage given in App. I (No. 29). :k] [h: HV (CE) chapter 93, transliterated by Julie Bélanger, proof--read by André Couture, version of May 25, 2002 :h] {vai/संप्-अयन उव्-अच} ददर्/s-अथ पुर्-इं कृष्णो $ द्व्-अरक्-अं गरुडे स्थितः & देवसद्मप्रत्-इक्-a/s-अं % samant-at pratin-adit-am // HV_93.1 // ma.niparvatay-atr-a.m hi $ gate devakinandane & [k: After 2a, ?N2 V B Ds D5.6 T1--3 G1.3--5 M4 ins.: :k] tath-a kr-i.d-ag.rh-a.ni ca | *HV_93.2a*1073 |* [k: ?N2 V1 B DS D6 ins. (Dn D2.3.5 after the first occurrence of 8cd): :k] udy-anavanamukhy-ani $ valabh-icatvar-a.ni ca | *HV_93.2a*1074 | [k: ?N2 V1 B Dn Ds D5.6 ins. (T1--3 G1.3--5 M4 after 1073): :k] संप्र्-अप्ते तु तद्-a कृष्णे । *HV_93.2a*1075 |* वि/स्वकर्म्-अणम् -अः-उय % देवर्-अजो ऽब्रव्-इद् इदम् ॥ HV_93.2 ॥ प्रियम् इच्छसि चेत् कर्तुं $ मह्यं /सिल्पवत्-अं वर & कृष्णप्रिय्-अर्थं bh-उयस् त्वं % करिष्यसि मनोहर्-अम् ॥ HV_93.3 ॥ उद्य्-अनवनसंब्-अध्-अं $ द्व्-अरक्-अं स्वर्गसंनिभ्-अम् & कुरुष्व विबुध/स्रेष्ठ % यथ्-a मम पुर्-i तथ्-a ॥ HV_93.4 ॥ यत् किं चित् त्रिषु लोकेषु $ रत्नभ्-उतं प्रप/स्यसि & तेन संयुज्यत्-अं क्षिप्रं % pur-i dv-aravat-i tvay-a // HV_93.5 // कृष्णो हि सुरक्-अर्येषु $ सर्वेषु सततोत्थितः & संग्र्-अम्-अन् घोरर्-उप्-अं/s च % विग्-अहति मः-अबलः ॥ HV_93.6 ॥ t-अम् इन्द्रवचन्-अद् गत्व्-a $ वि/स्वकर्म्-a पुर्-इं ततः & अलंचक्रे समन्त्-अद् वै % यथेन्द्रस्य्-अमर्-अवत्-i ॥ HV_93.7 ॥ t-अं ददर्/स द/s-अर्ह्-अण्-अम् $ -i/स्वरः पक्षिव्-अहनः & वि/स्वकर्मकृतैर् दिव्यैर् % अभिप्र्-अयैर् अलंकृत्-अम् ॥ HV_93.8 ॥ t-अं पुर्-इं द्व्-अरक्-अं दृष्ट्व्-a $ विभुन्-अर्-अयणो हरिः & हृष्टः सर्व्-अर्थसंपन्नः % प्रवेष्टुम् उपचक्रमे ॥ HV_93.9 ॥ सो ऽप/स्यद् वृक्षषण्ड्-अं/s च $ रम्य्-अन् दृष्टिमनोहर्-अन् & द्व्-अरक्-अं प्रति d-a/s-अर्ह/s % चित्रित्-अं वि/स्वकर्मण्-a ॥ HV_93.10 ॥ पद्मषण्ड्-अकुल्-अभि/s च $ हंससेवितव्-अरिभिः & ga;ng-असिन्धुप्रक्-a/s-अभिः % परिख्-अभिर् वृत्-अं pur-im ॥ HV_93.11 // pr-ak-अरें-अर्कवर्णेन $ /s-अतकौम्भेन r-अजत्-a & चयम्-उर्ध्नि निविष्टेन द्य्-अं % यथैव्-अभ्रम्-अलय्-a ॥ HV_93.12 ॥ k-अननैर् नन्दनप्रख्यैस् $ तथ्-a चैत्ररथोपमैः & बभौ c-अरुपरिक्षिप्त्-a % द्व्-अरक्-a द्यौर् इव्-अम्बुभिः ॥ HV_93.13 ॥ bh-अति रैवतकः /सैलो $ रम्यस्-अनुगुः-अजिरः & p-उर्वस्य्-अं दि/सि लक्ष्म्-इव्-अन् % मणिक्-a?न्चनतोरणः ॥ HV_93.14 ॥ दक्षिणस्य्-अं लत्-अवेष्टः $ प?न्चवर्णो विर्-अजते & इन्द्रकेतुप्रत्-इक्-a/सः % प/स्चिमस्य्-अं तथ्-अक्षयः ॥ HV_93.15 ॥ [k: T1--3 G1.3.5 M4 इन्स्.: :k] चित्रक्-अननरम्य/s च $ प?न्च्-अनननिषेवितः । *HV_93.15*1076 | उत्तर्-अं दि/सम् अत्यर्थं $ विभ्-उषयति वेणुम्-अन् & मन्दर्-अद्रिप्रत्-इक्-a/सः % p-अण्डुरः p-अर्थिवर्षभ ॥ HV_93.16 ॥ चित्रकम्बलवर्णं च $ p-a?न्चजन्यवनं महत् & सर्वर्तुकवनं चैव % bh-अति रैवतकं प्रति ॥ HV_93.17 ॥ लत्-अवेष्टं समन्त्-अत् तु $ मेरुप्रभवनं महत् & bh-अति bh-अर्गवनं चैव % पुष्पकं च महद् वनम् ॥ HV_93.18 ॥ अक्षकैर् b-इजकै/s चैव $ मन्द्-अरै/s चोप/सोभितम् & /सत्-अवर्तवनं चैव % करव्-इरकरम्भि च ॥ HV_93.19 ॥ bh-अति चैत्ररथं चैव $ नन्दनं च महद् वनम् & रमणं bh-अवनं चैव % वेणुमद् वै समन्ततः ॥ HV_93.20 ॥ vaid-uryapatrair jalajais tath-a $ mand-akin-i nad-i & bh-ati पुष्करिण्-i रम्य्-a % p-उर्वस्य्-अं दि/सि bh-अरत ॥ HV_93.21 ॥ s-अनवो bh-उषित्-अस् तत्र $ के/सवस्य प्रियैषिभिः & बहुभिर् देवगन्धर्वै/s % चोदितैर् वि/स्वकर्मण्-a ॥ HV_93.22 ॥ मः-अनद्-i द्व्-अरवत्-इं $ प?न्च्-a/सद्भिर् मः-अमुखैः & प्रविष्ट्-a पुण्यसलिल्-a % bh-अवयन्त्-i समन्ततः ॥ HV_93.23 ॥ अप्रमेय्-अं महोत्सेध्-अम् $ अग्-अधपरिख्-अयुत्-अम् & प्र्-अक्-अरवरसंपन्न्-अं % सुध्-अप्-अण्डुरलेपन्-अम् ॥ HV_93.24 ॥ t-इक्ष्णयन्त्र/सतघ्न्-इभिर् $ यन्त्रज्-अलै/s च bh-उषित्-अम् & -अयसइ/s च मः-अचक्रैर् % ददृ/से द्व्-अरक्-अं पुर्-इम् ॥ HV_93.25 ॥ अष्टौ रथसहस्र्-अणि $ नगरे किंकिण्-इकिन्-अम् & समुच्छ्रितपत्-अक्-अनि % यथ्-a देवपुरे तथ्-a ॥ HV_93.26 ॥ अष्टयोजनविस्त्-इर्ण्-अम् $ अचल्-अं द्व्-अद/s-अयत्-अम् & द्विगुणोपनिवे/s-अं च % ददृ/से द्व्-अरक्-अं पुर्-इम् ॥ HV_93.27 ॥ अष्टम्-अर्गमः-अकक्ष्य्-अं $ मः-अषोड/सचत्वर्-अम् & एकम्-अर्गपरिक्षिप्त्-अं % s-अक्ष्-अद् u/सनस्-a कृत्-अम् \ स्त्रियो ऽपि यस्य्-अं युध्येरन् # किम् उ वृष्णिमः-अरथ्-अः ॥ HV_93.28 ॥ व्य्-उः-अन्-अम् उत्तम्-a m-अर्ग्-अः $ सप्त चैव मः-अपथ्-अः & तत्र वै विहित्-अः s-अक्ष्-अद् % विविध्-a वि/स्वकर्मण्-a \ तस्मिन् पुरवर/स्रेष्ठे # d-a/s-अर्ह्-अण्-अं य/सस्विन्-अम् ॥ HV_93.29 ॥ वे/स्म्-अनि जहृषे दृष्ट्व्-a $ ततो देवकिनन्दनः & k-a?न्चनैर् मणिसोप्-अनैर् % उपेत्-अनि नृहर्षणैः ॥ HV_93.30 ॥ bh-इमघोषमः-अघोषैः $ pr-as-अदवरचत्वरैः & समुच्छ्रितपत्-अक्-अनि % p-अरिप्लवनिभ्-अनि च ॥ HV_93.31 ॥ k-a?न्चन्-अग्र्-अणि bh-अस्वन्ति $ मेरुक्-उटनिभ्-अनि च & p-अण्डुप्-अण्डुर/s.r;ngai/s च % /s-अतकुम्भपरिच्छदैः \ रम्यस्-अनुगुः-a/s.r;ngair # विचित्रैर् इव पर्वतैः ॥ HV_93.32 ॥ [k: K ?N2.3 V B D T G M4 ins.: :k] pr-as-ada/sikhar-अणि च । *HV_93.32a*1077:1 |* गृः-अणि रमण्-इय्-अनि । *HV_93.32a*1077:2 |* प?न्चवर्णसवर्णइ/s च $ पुष्पवृष्टिसमप्रभैः & पर्जन्यतुल्यनिर्घोषैर् % n-अन्-अर्-उपैर् इव्-अद्रिभिः ॥ HV_93.33 ॥ d-अव्-अग्निज्वलितप्रख्यैर् $ निर्मितैर् वि/स्वकर्मण्-a & -alikhadbhir iv-ak-a/sam % aticandr-arkabh-अस्वरैः ॥ HV_93.34 ॥ तैर् d-a/s-अर्हैर् मः-अभ्-अगैर् $ बभ्-असे भवनह्रदैः & v-असुदेवेन्द्रपर्जन्यैर् % गृहमेघैर् अलंकृत्-a ॥ HV_93.35 ॥ ददृ/से द्व्-अरक्-a c-अरु $ मेघैर् द्यौर् इव संवृत्-a & s-अक्ष्-अद् भगवतो वे/स्म % विहितं वि/स्वकर्मण्-a ॥ HV_93.36 ॥ ददृ/से v-असुदेवस्य $ चतुर्योजनम् -अयतम् & t-अवद् एव च विस्त्-इर्णम् % अप्रमेयं मः-अधनैः ॥ HV_93.37 ॥ pr-as-अदवरसंपन्नैर् $ युक्तं जगति पर्वतैः & य/s चक्-अर मः-अभ्-अगस् % त्वष्ट्-a v-असवचोदितः ॥ HV_93.38 ॥ pr-as-अदं चैव हेम्-अभं $ सर्वभ्-उतमनोहरम् & मेरोर् इव गिरेः /s.r;ngam % उच्छ्रितं k-a?न्चनं महत् \ रुक्मिण्य्-अः प्रवरं v-असं # विहितं वि/स्वकर्मण्-a ॥ HV_93.39 ॥ सत्यभ्-अम्-a पुनर् वे/स्म $ यद्-अवसत p-अण्डुरम् & विचित्रमणिसोप्-अनं % तद् विदुर् भोगव्-अन् इति \ विमल्-अदित्यवर्ण्-अभिः # पत्-अक्-अभिर् अलंकृतम् ॥ HV_93.40 ॥ व्यक्तसंजवनोद्दे/सो $ य/s caturdi;nmah-अध्वजः & sa ca pr-as-adamukhyo yo % j-ambavaty-a vibh-उषितः \ प्रभय्-अभ्यभवत् सर्व्-अंस् # t-an any-an bh-askaro yath-a // HV_93.41 // udyadbh-अस्करवर्ण्-अभस् $ तयोर् अन्तरम्-a/स्रितः & वि/स्वकर्मकृतो दिव्यः % कैल्-अस/सिखरोपमः ॥ HV_93.42 ॥ j-अम्ब्-उनद इव्-अद्-इप्तः $ प्रद्-इप्तज्वलनोपमः & s-अगरप्रतिमस् तिष्ठन् % मेरुर् इत्य् अभिवि/स्रुतः ॥ HV_93.43 ॥ tasmin g-andh-arar-ajasya $ duhit-a kula/s-alin-i & g-andh-ar-i bharata/स्रेष्ठ % के/सवेन निवे/सित्-a ॥ HV_93.44 ॥ पद्मक्-उटम् इति ख्य्-अतं $ पद्म्वर्णं mah-aprabham & subh-im-ay-a mah-ak-u.ta.m % v-asa.m suparam-arcitam // HV_93.45 // s-uryaprabhas tu pr-as-अदः $ सर्वक्-अमगुणैर् युतः & लक्ष्मण्-अय्-अः कुरु/स्रेष्ठ % निर्दिष्टः /s-ar;ngadhanvan-a // HV_93.46 // वैद्-उर्यमणिवर्ण्-अभः $ pr-as-ado हरितप्रभः & यं विदुः सर्वभ्-उत्-अनि % परम् इत्य् एव bh-अरत ॥ HV_93.47 ॥ v-असं तं mitravind-ay-a $ देवर्षिगणप्-उजितम् & महिष्य्-a v-असुदेवस्य % bh-उषणं तेषु ve/smasu ॥ HV_93.48 // yas tu pr-as-adamukhyo 'tra $ vihito vi/स्वकर्मण्-a & अत्-इव सौम्यः सो ऽप्य् -अस्-इद् % विष्ठितः parvato yath-a // HV_93.49 // sudatt-ay-a niv-असं तं $ प्र/सस्तं सर्वदैवतैः & महिष्य्-a v-असुदेवस्य % केतुम्-अन् इति वि/स्रुतः ॥ HV_93.50 ॥ tatra pr-as-adamukhyo vai $ यं त्वष्ट्-a विदधे स्वयम् & योजन्-अयतविष्कम्भः % सर्वरत्नमयः /सुभः ॥ HV_93.51 ॥ स /स्र्-इम्-अन् विरजो n-अम $ व्यर्-अजत् तत्र सुप्रभः & उपस्थ्-अनगृहं यत्र % के/सवस्य मः-अत्मनः ॥ HV_93.52 ॥ तस्मिन् सुविहित्-अः सर्वे $ रुक्मदण्ड्-अः पत्-अकिनः & सदने v-असुदेवस्य % m-अर्गसंजवनध्वज्-अः \ रत्नज्-अल्-अनि तत्रैव # तत्र तत्र निवे/सित्-अः ॥ HV_93.53 ॥ -अहृत्य यदुसिंहेन $ वैजयन्तो ऽचलो मः-अन् & हंसक्-उटस्य yacch.r;ngam % इन्द्रद्युम्नसरः प्रति \ षष्टित्-अलसमुत्सेधम् # अर्धयोजनम् -अयतम् ॥ HV_93.54 ॥ सकिंनरमः-अन्-अगं $ तद् अप्य् अमिततेजस्-a & प/स्यत्-अं सर्वभ्-उत्-अन्-अम् % -अन्-इतं लोकवि/स्रुतम् ॥ HV_93.55 ॥ -अदित्यपथगं यत् तु $ मेरोः /सिखरम् उत्तमम् & j-अम्ब्-उनदमयं दिव्यं % त्रिषु लोकेषु वि/स्रुतम् \ तद् अप्य् उत्प्-अट्य कृष्ण्-अर्थम् # -अन्-इतं वि/स्वकर्मण्-a ॥ HV_93.56 ॥ भ्र्-अजम्-अनम् अत्-इवोग्रं $ सर्वौषधिविभ्-उषितम् & तद् इन्द्रवचन्-अत् त्वष्ट्-a % -अनयत् k-अर्यहेतुन्-a \ p-अरिज्-अतस् तु तत्रैव # के/सवेन्-अहृतः स्वयम् ॥ HV_93.57 ॥ n-इयम्-अने हि तत्र्-अस्-इद् $ युद्धम् अद्भुतकर्मणः & कृष्णस्य यो ऽभ्यरक्षंस् तं % देव्-अः p-अदपम् उत्तमम् \ पुण्डर्-इक/सतैर् जुष्टं # विम्-अनै/s च हिरण्मयैः ॥ HV_93.58 ॥ विहित्-a v-असुदेव्-अर्थं $ ब्रह्मस्थलमः-अद्रुम्-अः & पद्म्-अकुलजलोपेत्-a % रत्नसौगन्धिकोत्पल्-अः \ मणिहेमप्लव्-अक्-इर्ण्-अः # पुष्करिण्यः सर्-अंसि च ॥ HV_93.59 ॥ t-अस्-अं परमक्-उल्-अनि $ /सोभयन्ति मः-अद्रुम्-अः & s-al-as t-al-अः कदम्ब्-a/s च % /सत/s-अख्-a/s च रोहिण्-अः ॥ HV_93.60 ॥ ये च हैमवत्-a वृक्ष्-a $ ये च मेरुरुः-अस् तथ्-a & -अहृत्य यदुसिंह्-अर्थं % विहित्-a वि/स्वकर्मण्-a ॥ HV_93.61 ॥ रक्तप्-इत्-अरुणप्रख्य्-अः $ /स्वेतपुष्प्-a/s च p-अदप्-अः & सर्वर्तुफलसंपन्न्-अस् % तेषु k-अननसंधिषु ॥ HV_93.62 ॥ सम्-अकुलजलोपेत्-अः $ p-इत/सर्करव्-अलुक्-अः & तस्मिन् पुरवरे नद्यः % प्रसन्नसलिल्-a ह्रद्-अः ॥ HV_93.63 ॥ पुष्प्-अकुलजलोपेत्-a $ n-अन्-अद्रुमलत्-अकुल्-अः & अपर्-a/s c-अभवन् नद्यो % हेम/सर्करव्-अलुक्-अः ॥ HV_93.64 ॥ [k: D5 इन्स्.: :k] ... $ n-इलोत्पलविभ्-उषित्-अः । *HV_93.64c*1078:1 | नद्यः पद्मचयोद्भ्-असः $ ... | *HV_93.64c*1078:2 | मत्तबर्हिणसंघै/s च $ कोकिलै/s च सद्-अमदैः & बः-उवुः परमोपेत्-अस् % तस्य्-अं पुर्य्-अं तु p-अदप्-अः ॥ HV_93.65 ॥ tatraiva gajay-uth-ani $ pure gomahi.s-as tath-a & niv-asa/s ca कृतस् तत्र % वर्-अहमृगपक्षिण्-अम् ॥ HV_93.66 ॥ पुर्य्-अं तस्य्-अं तु रम्य्-अय्-अं $ प्र्-अक्-अरो वै हिरण्मयः & व्यक्तं किष्कु/सतोत्सेधो % विहितो वि/स्वकर्मण्-a ॥ HV_93.67 ॥ तेन ते च मः-a/सैल्-अः $ सरित/s च सर्-अंसि च & परिक्षिप्त्-ani bhaumena % van-any upavan-ani ca // HV_93.68 // [k: T1.3.4 G1.3--5 M ins. (T2 after 67): :k] pr-as-ad-a/s caiva संव्-इत्-a $ लोक्-अलोकवि/s-अरद्-अः । *HV_93.68*1079:1 | तस्यैव यदुसिं hasya $ bhavan-al lokavi/srut-at || *HV_93.68*1079:2 | tasm-ad अभ्यधिकं सद्म $ विहितं वि/स्वकर्मण्-a । *HV_93.68*1079:3 | r-अमस्य यदुसिंहस्य $ /sobhate 'timanoharam | *HV_93.68*1079:4 | [h: HV (CE) chapter 94, transliterated by Julie Bélanger, proof--read by André Couture, version of June 12, 2002 :h] {vai/संप्-अयन उव्-अच} एवम् -अलोकय्-अम् -अस $ द्व्-अरक्-अं वृषभेक्षणः & अप/स्यत् स्वगृहं कृष्णः % pr-as-ada/sata/sobhitam // HV_94.1 // मणिस्तम्भसहस्र्-अण्-अम् $ अयुतैर् विधृतं सितम् & तोरणैर् ज्वलनप्रख्यैर् % मणिविद्रुमर्-अजतैः \ तत्र तत्र प्रभ्-असद्भि/s # चित्रक्-a?न्चनवेदिकैः ॥ HV_94.2 ॥ pr-as-adas tatra sumah-an $ कृष्णोपस्थ्-अनिको ऽभवत् & स्फ्-अटिकस्तम्भविधृतो % विस्त्-इर्णः सर्वक्-a?न्चनः ॥ HV_94.3 ॥ पद्म्-अकुलजलोपेत्-a $ रक्तसौगन्धिकोत्पल्-अः & मणिहेमनिभ्-a/s चित्र्-a % रत्नसोप्-अनभ्-उषित्-अः ॥ HV_94.4 ॥ मत्तबर्हिणसंघै/s च $ कोकिलै/s च सद्-अमदैः & बभ्-उवुः परमोपेत्-a % v-अप्य/s च विकचोत्पल्-अः ॥ HV_94.5 ॥ वि/स्वकर्मकृतः /सैलः $ प्र्-अक्-अरस् तस्य वे/स्मनः & व्यक्तकिष्कु/सतोत्सेधः % परिख्-अय्-उथवेष्टितः ॥ HV_94.6 ॥ तद् गृहं वृष्णिसिंहस्य $ निर्मितं वि/स्वकर्मण्-a & महेन्द्रवे/स्मप्रतिमं % समन्त्-अद् अर्धयोजनम् ॥ HV_94.7 ॥ ततस् तं p-अण्डुरं /सौरिर् $ m-उर्ध्नि तिष्ठन् गरुत्मतः & प्र्-इतः /sa;nkham up-adhm-as-id % द्विषत्-अं लोमहर्षणम् ॥ HV_94.8 ॥ तस्य /sa;nkhasya /सब्देन $ s-अगर/s चुक्षुभे भृ/सम् & रर्-अस च नभः कृत्स्नं % तच् चित्रम् अभचत् तद्-a ॥ HV_94.9 ॥ p-a?न्चजन्यस्य निर्घोषं $ सं/स्रुत्य कुकुर्-अन्धक्-अः & वि/सोक्-अः समपद्यन्त % गरुडस्य ca dar/san-at ॥ HV_94.10 // /sa;nkhacakragad-ap-अणिं $ गरुडस्योपरि स्थितम् & दृष्ट्व्-a जहृषिरे भौम्-a % bh-अस्करोपमतेजसम् ॥ HV_94.11 ॥ ततस् t-उर्यप्रण्-अद/s च $ भेर्-इण्-अं च मः-अस्वनः & सिंहन्-अद/s च संजज्?ने % सर्वेष्-अं पुरव्-असिन्-अम् ॥ HV_94.12 ॥ ततः सर्वे द/s-अर्ह्-a/s च $ सर्वे च कुकुर्-अन्धक्-अः & प्र्-इयम्-अण्-अः सम्-अजग्मुर् % -अलोक्य मधुस्-उदनम् ॥ HV_94.13 ॥ वसुदेवं पुरस्कृत्य $ भेर्-i/sa;nkharavai.h सह & उग्रसेनो ययौ r-अज्-a % v-असुदेवनिवे/सनम् ॥ HV_94.14 ॥ अनन्दिन्-i पर्यचरत् $ स्वेषु वे/स्मसु देवक्-i & रोहिण्-i च यथोद्दे/सम् % -अहुकस्य च y-अः स्त्रियः ॥ HV_94.15 ॥ ततः कृष्णः सुपर्णेन $ स्वं निवे/सनम् अभ्यय्-अत् & चच्-अर च यथोद्दे/सम् % -i/स्वर्-अनुचरो हरिः ॥ HV_94.16 ॥ अवत्-इर्य गृहद्व्-अरि $ कृष्णस् तु यदुनन्दनः & यथ्-अर्हं p-उजय्-अम् -अस % y-अदव्-अन् y-अदवर्षभः ॥ HV_94.17 ॥ r-अम्-अहुकगद्-अक्र्-उर $ प्रद्युम्न्-अदिभिर् अर्चितः & प्रविवे/स गृहं /सौरिर् % -अद्-अय मणिपर्वतम् ॥ HV_94.18 ॥ तं च /सक्रस्य दयितं $ p-अरिज्-अतं मः-अद्रुमम् & प्रवे/सय्-अम् -अस गृहं % प्रद्युम्नो रुक्मिण्-इसुतः ॥ HV_94.19 ॥ ते ऽन्योन्यं ददृ/सुर् भौम्-a $ देहबन्ध्-अन् अम्-अनुष्-अन् & p-अरिज्-अतप्रभ्-अवेन % ततो मुमुदिरे जन्-अः ॥ HV_94.20 ॥ तैः स्त्-उयम्-अनो गोविन्दः $ प्रहृष्टैर् y-अदवे/स्वरैः & प्रविवे/स गृहं /स्र्-इम्-अन् % विहितं वि/स्वकर्मण्-a ॥ HV_94.21 ॥ ततो ऽन्तःपुरमध्ये तच् $ छिखरं मणिपर्वतम् & nyave/sayad amey-atm-a % वृष्णिभिः सहितो ऽच्युतः ॥ HV_94.22 ॥ तं च दिव्यं द्रुम/स्रेष्ठं $ p-अरिज्-अतम् अमित्रजित् & अर्च्यम् अर्चितम् अव्यग्रम् % इष्टे de/se nyave/sayat // HV_94.23 // anuj?n-aya tato j?n-at-in $ ke/सवः परव्-इरः-a & t-अः स्त्रियः p-उजय्-अम् -अस % संक्षिप्त्-a नरकेण y-अः ॥ HV_94.24 ॥ वस्त्रैर् -अभरणैर् भोगैर् $ d-अस्-इभिर् धनसंचयैः & h-अरै/s चन्द्र्-अं/सुसंक्-a/सैर् % मणिभि/s च मः-अप्रभैः ॥ HV_94.25 ॥ [k: /S1 इन्स्.: :k] bh-उषणैर् विविधैर् अपि । *HV_94.25c*1080:1 |* गन्धै/s च विविधैर् दिव्यैर् । *HV_94.25c*1080:2 |* p-उर्वम् अभ्यर्चित्-a/s चैव $ वसुदेवेन t-अः स्त्रियः & वेदक्य्-a सह रोहिण्य्-a % रेवत्य्-a c-अहुकेन च ॥ HV_94.26 ॥ सत्यभ्-अमोत्तम्-a स्त्र्-इण्-अं $ सौभ्-अग्येन्-अभवत् तद्-a & कुटुम्बस्ये/स्वर्-i त्व् -अस्-इद् % रुक्मिण्-i bh-इष्मक्-atmaj-a ॥ HV_94.27 // [k: S (except G2.3) G (ed.) ins.: :k] sarvak-aryasam-adhyak.s-a $ ke/savasy-ativallabh-a | *HV_94.27*1081 | t-as-अं यथ्-अर्हं हर्म्य्-अणि $ pr-as-ada/sikhar-अणि च & -अदिदे/स गृः-अन् कृष्णः % परिबर्ह्-अं/s च पुष्कल्-an ॥ HV_94.28 // [k: S (except G2) G(ed) ins.: :k] satyabh-am-a sad-a विष्णोः $ p-अर्/स्वस्थ्-a संसदि priy-a । *HV_94.28*1082 | [h: HV (CE) chapter 95, transliterated by Julie Bélanger, proof--read by André Couture, version of June 12, 2002 :h] {vai/संप्-अयन उव्-अच} ततः संप्-उज्य गरुडं $ v-असुदेवो ऽनुम्-अन्य च & सखिवच् चोपगृह्यैनम् % अनुजज्?ने गृहं प्रति ॥ HV_95.1 ॥ सो ऽनुज्?n-अतो हि सत्कृत्य $ प्रणम्य च जन्-अर्दनम् & -उर्ध्वम् -अचक्रमे पक्ष्-i % यथेष्टं गगनेचरः ॥ HV_95.2 ॥ स पक्षव्-अतसंक्षुब्धं $ समुद्रं मकर्-अलयम् & कृत्व्-a वेगेन महत्-a % ययौ p-उर्वं महोदधिम् ॥ HV_95.3 ॥ कृत्यक्-अल उपस्थ्-अस्य $ इत्य् उक्त्व्-a गरुडे गते & कृष्णो ददर्/स पितरं % वृद्धम् -अनकदुंदुभिम् ॥ HV_95.4 ॥ उग्रसेनं च r-अज्-अनं $ बलदेवं च m-अधवः & k-a/स्यं s-अंद्-इपनिं चैव % ब्रह्मग्-अर्ग्यं तथैव च ॥ HV_95.5 ॥ अन्य्-अं/s च वृद्ध्-अन् वृष्ण्-इन्-अं $ t-अं/s च भोज्-अन्धक्-अंस् तथ्-a & रत्नप्रवेकैर् d-a/s-अर्हो % v-इर्यलब्धैस् तद्-अर्चयत् ॥ HV_95.6 ॥ हत्-a ब्रह्मद्वि/सः सर्वे $ यजन्त्य् अन्धकवृष्णयः & रण्-अत् प्रतिनिवृत्तो ऽयम् % अक्षतो मधुस्-उदनः ॥ HV_95.7 ॥ [k: T1--3 G1.3--5 M4 ins. after the first occurrence of 7cd, T4 M1--3 G(ed.) after 7ab: :k] pr-it-a/s ca मुनयः सर्वे $ रक्षित्-a यदुसत्तम्-अः । *HV_95.7*1083:1 | इति प्र्-इत्-a यदुवृष्-a $ वर्धयन्ति जन्-अर्दनम् । *HV_95.7*1083:2 | इति चत्वररथ्य्-असु $ द्व्-अरवत्य्-अं सुप्-उजितः & c-अक्रिको घोषय्-अम् -अस % पुरुषो मृष्टकुण्डलः ॥ HV_95.8 ॥ [k: S (except G2) G(ed.) ins.: :k] निर्विघ्नं मुनयो r-अजं/s $ चरन्तु विविधं तपः । *HV_95.8*1084:1 | निहतो नरको दुष्टः $ s-अनुगः सबल्-अन्वितः । *HV_95.8*1084:2 | ततः s-अंद्-इपनिं p-उर्वम् $ उपगम्य जन्-अर्दनः & ववन्दे वृष्णिनृपतिम् % -अहुकं विनय्-अन्वितः ॥ HV_95.9 ॥ अथ्-a/स्रुपरिप्-उर्ण्-अक्षम् $ -अनन्दगतचेतसम् & ववन्दे सह r-अमेण % पितरं v-असव्-अनुजः ॥ HV_95.10 ॥ ततः /सेष्-अन् अभिक्रम्य $ सत्कृत्य च यथ्-अर्हतः & सर्वेष्-अं n-अम जग्र्-अह % d-a/s-अर्ह्-अण्-अम् अधोक्षजः ॥ HV_95.11 ॥ ततः सर्व्-अणि दिव्य्-अनि $ सर्वरत्नमय्-अनि च & -असन्-अग्र्य्-अणि विवि/सुर् % उपेन्द्रप्रमुख्-अस् तद्-a ॥ HV_95.12 ॥ ततस् तद् धनम् अक्षय्यं $ किंकरैर् यत् सम्-अहृतम् & सभ्-अं सम्-अनय्-अम् -असुः % पुरुष्-अः कृष्ण/s-असन्-अत् ॥ HV_95.13 ॥ ततः स m-अनय्-अम् -अस $ d-a/s-अर्ह्-अन् यदुसत्तम्-अन् & सर्व्-अन् दुंदुभि/सब्देन % p-उजयिष्य?n जन्-अर्दनः ॥ HV_95.14 ॥ t-अम् -असनवत्-इं रम्य्-अं $ मणिविद्रुमतोरण्-अम् & सुद्-a/s-अर्ह्-इं सुद्-a/s-अर्ह्-a % विवि/सुः कृष्ण/s-असन्-अत् ॥ HV_95.15 ॥ ततः पुरुषसिंहैः s-a $ यदुभिः सर्वतो वृत्-a & [k: D1--3.5 T1--3 G M4 इन्स्.: :k] सर्व्-अर्थगुणसंपन्न्-a $ s-a सभ्-a भरतर्षभ । *HV_95.16ab*1085 | /सु/सुभे ऽभ्यधिकं /सुभ्र्-a % सिंहैर् गिरिगुः-a यथ्-a ॥ HV_95.16 ॥ r-अमेण सह गोविन्दः $ k-a?न्चनं महद् -असनम् & उग्रसेनं पुरस्कृत्य % भेजे वृष्णिपुरस्कृतः ॥ HV_95.17 ॥ तत्रोपविष्ट्-अंस् t-an v-ir-an $ yath-apr-iti yath-अवयः & सम्-अभ्-अष्य यदु/स्रेष्ठ्-अन् % उव्-अच मधुस्-उदनः ॥ HV_95.18 ॥ [h: HV (CE) chapter 96, transliterated by Julie Bélanger, proof--read by André Couture, version of June 17, 2002 :h] {v-asudeva uv-aca} bhavat-a.m pu.nyak-irt-in-अं $ तपोबलसम्-अधिभिः & अपध्य्-अन्-अच् च p-अप्-अत्म्-a % भौमः स नरको हतः ॥ HV_96.1 ॥ मोक्षितं बन्धन्-अद् गुप्तं $ कन्य्-अपुरवरं महत् & मणिपर्वतम् उत्प्-अट्य % /सिखरं चैतद् -अहृतम् ॥ HV_96.2 ॥ अयं धनौघः सुमः-अन् $ किंकरैर् -अहृतो मय्-a & -i/s-a भवन्तस् तस्येति % t-अन् उक्त्व्-a विरर्-अम ह ॥ HV_96.3 ॥ तच् छ्रुत्व्-a v-असुदेवस्य $ भोजवृष्ण्यन्धक्-a वचः & जहृषुर् हृष्टलोम्-अनः % p-उजयन्तो जन्-अर्दनम् ॥ HV_96.4 ॥ -उचु/s चैनं नृव्-ir-as te $ कृत्-a?न्जलिपुट्-अस् ततः & नैतच् चित्रं मः-अब्-अहो % त्वयि देवकिनन्दन ॥ HV_96.5 ॥ यत् कृत्व्-a दुष्करं कर्म $ देवैर् अपि सुदुष्करम् & l-अलयेः स्वजनं भोगै % रत्नै/s च स्वयम् अर्जितैः ॥ HV_96.6 ॥ ततः सर्वद/s-अर्ह्-अण्-अम् $ -अहुकस्य च y-अः स्त्रियः & प्र्-इयम्-अण्-अः सभ्-अं जग्मुर् % v-असुदेवदिदृक्षय्-a ॥ HV_96.7 ॥ देवक्-इसप्तम्-a देव्यो $ रोहिण्-i च /सुभ्-अनन्-a & ददृ/सुः कृष्णम् -अस्-इनं % r-अमं चैव मः-अभुजम् ॥ HV_96.8 ॥ तौ तु p-उर्वम् अतिक्रम्य $ रोहिण्-इम् अभिव्-अद्य च & अभ्यव्-अदयत्-अं देवौ % देवक्-इं r-अमके/सवौ ॥ HV_96.9 ॥ s-a t-अभ्य्-अम् ऋषभ्-अक्ष्-अभ्य्-अं $ पुत्र्-अभ्य्-अं /सु/सुभे ऽधिकम् & अदितिर् देवम्-अतेव % मित्रेण वरुणेन च ॥ HV_96.10 ॥ ततः प्र्-अप्तौ नर्-अग्र्यौ तु $ तस्य्-a दुहितरं तद्-a & एक्-अनं/सेति y-अम् -अहुर् नर्-a % वै k-अमर्-उपिण्-इम् ॥ HV_96.11 ॥ तथ्-a क्षणमुः-urt-abhy-अं $ यय्-a जज्?ने सहे/स्वरः & यत्कृते सगणं कंसं % जघ्-अन पुरुषोत्तमः ॥ HV_96.12 ॥ s-a कन्य्-a ववृधे तत्र $ वृष्णिसद्मनि p-उजित्-a & पुत्रवत् p-अल्यम्-अन्-a वै % v-असुदेव्-अज्?नय्-a तद्-a ॥ HV_96.13 ॥ t-अम् एक्-अम् -अहुर् उत्पन्न्-अम् $ एक्-अनं/सेति m-अनव्-अः & [k: For 14ab, N (except /S1) G2 subst.: :k] ek-अनं/सेति y-अम् -अहुर् $ उत्पन्न्-अं m-अनव्-a भुवि । *HV_96.14ab*1086 | योगकन्य्-अं दुर्-अधर्ष्-अं % रक्ष्-अर्थं के/सवस्य च ॥ HV_96.14 ॥ t-अं वै सर्वे सुमनसः $ p-उजयन्ति स्म y-अदव्-अः & देववद् दिव्यवपुष्-a % क्र्ष्णः संरक्षितो यय्-a ॥ HV_96.15 ॥ t-अं च तत्रोपसंगम्य $ प्रिय्-अम् इव सख्-इं सख्-a & दक्षिणेन कर्-अग्रेण % परिजग्र्-अह m-अधवः ॥ HV_96.16 ॥ तथैव s-अमो ऽतिबलस् $ t-अं परिष्वज्य bh-अविन्-इम् & m-उर्ध्न्य् उप्-अघ्र्-अय सव्येन % परिजग्र्-अह p-अणिन्-a ॥ HV_96.17 ॥ ददृ/सुस् t-अं प्रिय्-अं मध्ये $ भगिन्-इं r-अमकृष्णयोः & रुक्मपद्मकरव्यग्र्-अं % /स्रियं पद्म्-अलय्-अम् इव ॥ HV_96.18 ॥ अथ्-अक्षतमः-अवृष्ट्य्-a $ पुष्पै/s च विविधैः /सुभैः & अवक्-इर्य च l-अजैस् t-अं % स्त्रियो जग्मुर् यथ्-अगतम् ॥ HV_96.19 ॥ ततस् ते y-अदव्-अः सर्वे $ p-उजयन्तो जन्-अर्दनम् & उपोपविवि/सुः प्र्-इत्-अः % प्र/संसन्तो ऽद्भुतं कृतम् ॥ HV_96.20 ॥ p-उज्यम्-अनो मः-अब्-अहुः $ पौर्-अण्-अं रतिवर्धनः & विजः-अर मः-अक्-इर्तिर् % देवैर् इव स तैः सह ॥ HV_96.21 ॥ सम्-अस्-इनेषु सर्वेषु $ y-अदवेषु जन्-अर्दनम् & नियोग्-अत् त्रिद/सेन्द्रस्य % n-अरदो ऽभ्य्-अगमत् सभ्-अम् ॥ HV_96.22 ॥ सो ऽथ संप्-उजितः p-उज्यः $ /s-उरैस् तैर् यदुपुंगवैः & करे संस्पृ/स्य गोविन्दं % vive/sa mahad -asanam // HV_96.23 // [k: Ds1 (marg.) ins.: :k] ततः प्र्-अह मः-अब्-अहुर् $ -अहुको नृपतिर् मुनिम् । *HV_96.23*1087:1 | मुने v-अचय किं चिद् वै $ पुर्-अणं परमोत्तमम् ॥ *HV_96.23*1087:2 | तथेति हरिण्-a bh-उप $ हरिवं/सस्य पुस्तकम् । *HV_96.23*1087:3 | निक्षिप्तम् -असने पुण्ये $ n-अरदो ऽव्-अचयत् तद्-a ॥ *HV_96.23*1087:4 | /स्रोतव्यो ऽप्य् उद्धव/s c-a/सु $ bh-उत्व्-a मौनम् उप्-a/स्रितः । *HV_96.23*1087:5 | सुखोपविष्टस् t-उष्ण्-इं t-अं $ n-अरदो ऽव्-अचयत् कथ्-अं । *HV_96.23*1087:6 | सुखोपविष्टस् t-अन् वृष्ण्-इन् $ उपविष्ट्-अन् उव्-अच ह & -अगतं /सक्रवचन्-अज् % j-अन्-इध्वं m-अं नरर्षभ्-अः ॥ HV_96.24 ॥ /सृणुध्वं r-aja/s-ard-ul-अः $ कृष्णस्य्-अस्य पर्-अक्रमम् & y-अनि कर्म्-अणि कृतव्-an % b-aly-at प्रभृति के/सवः ॥ HV_96.25 ॥ उग्रसेनसुतः कंसः $ सर्व्-अन् निर्मथ्य b-अन्धव्-अन् & r-अज्यं जग्र्-अह दुर्बुद्धिर् % बध्व्-a पितरम् -अहुकम् ॥ HV_96.26 ॥ सम्-a/स्रित्य जर्-असंधं $ /स्व/सुरं कुलप्-अंसनः & भोजवृष्ण्यन्धक्-अन् सर्व्-अन् % अवमन्यत दुर्मतिः ॥ HV_96.27 ॥ j?n-अतिक्-अर्यं चिक्-इर्षंस् तु $ वसुदेवः प्रत्-अपव्-अन् & उग्रसेनस्य रक्ष्-अर्थं % स्वपुत्रं पर्यरक्षत ॥ HV_96.28 ॥ [k: ?N2 इन्स्.: :k] नन्दगोपस्य भवने $ गोव्रजेषु च वर्धितः । *HV_96.28*1088 | स गोपैः saha dharm-atm-a $ mathuropavane vasan & atyadbhut-ani karm-अणि % कृतव्-अन् मधुस्-उदनः ॥ HV_96.29 ॥ प्रत्यक्षं /s-उरसेन्-अन्-अं $ /स्र्-उयते महद् अद्भुतम् & यथ्-अनेन /सय्-अनेन % /सकट्-अन्तरच्-अरिण्-a ॥ HV_96.30 ॥ r-अक्षस्-i निहत्-a रौद्र्-a $ /सकुन्-इवेषध्-अरिण्-i & p-उतन्-a n-अम घोर्-a s-a % मः-अक्-अय्-a मः-अबल्-a \ विषदिग्धं स्तनं क्षुद्र्-a # प्रयच्छन्त्-i मः-अत्मने ॥ HV_96.31 ॥ ददृ/सुस् t-अं विनिहत्-अं $ r-अक्षस्-इं ते वनेचर्-अः & [k: ?N2 V2 B1 Dn Ds D1 ins.: :k] बलेः सुत्-अं मः-अघोर्-अं $ bh-इषण्-अं विकृत्-अनन्-अम् । *HV_96.32ab*1089 | पुनर्ज्-अतो ऽयम् इत्य् -अहुर् % उक्तस् तस्म्-अद् अधोक्षजः ॥ HV_96.32 ॥ अत्यद्भुतम् इदं c-अस्-इद् $ यच् छि/सुः पुरुषोत्तमः & p-अद्-a;ngu.s.thena /सकटं % क्र्-इडम्-अनो व्यलोडयत् ॥ HV_96.33 ॥ [k: T1--3 G1.3--5 M4 ins. (T4 M1--3 cont. after 1091*): :k] भक्षयन् दधि गोविन्दः $ पयःप्-अनं च s-अग्रजः । *HV_96.33*1090 | d-amn-a col-ukhale baddho $ viprakurvan kum-arak-an & [k: T4 M1--3 ins.: :k] ul-ukhale par-अमृद्ग्-अद् (सिच्) $ वृक्षौ सत्योपच्-अयिनौ । *HV_96.34ab*1091 | d-अमोदर इति ख्य्-अतो % वसुदेवसुतस् ततः ॥ HV_96.34 ॥ [k: K V B Dn Ds D1.4--6 G2 subst. for 34cd (T1--3 G1.3.5 M4 ins. after 34ab): :k] babha?nj-अर्जुनवृक्षौ द्वौ $ ख्य्-अतो d-अमोदरस् ततः । *HV_96.34*1092 | k-अलिय/s च मः-अन्-अगो $ दुर्-अधर्षो मः-अबलः & क्र्-इडत्-a v-असुदेवेन % निर्जितो यमुन्-अह्रदे ॥ HV_96.35 ॥ अक्र्-उरस्य च प्रत्यक्षं $ यन् n-अगभवने प्रभुः & p-उज्यम्-अनस् तद्-a n-अगैर् % दिव्यं vapur adh-arayat // HV_96.36 // /s-itav-at-ardit-a g-a/s ca $ दृष्ट्व्-a कृष्णेन dh-इमत्-a & धृतो गोवर्धनः /सैलः % सप्तर्-अत्रं मः-अत्मन्-a \ /सि/सुन्-a v-असुदेवेन # गव्-अं त्र्-अण्-अर्थम् इच्छत्-a ॥ HV_96.37 ॥ तथ्-a सुदुष्टो ऽतिबलो $ मः-अक्-अयो नर्-अन्तकृत् & गोपतिर् v-असुदेवेन % निहतो ऽरिष्टकः क्षितौ ॥ HV_96.38 ॥ धेनुकः स मः-अक्-अयो $ d-अनवः सुमः-अबलः & निहतो v-असुदेवेन % गव्-अं त्र्-अण्-अय दुर्मतिः ॥ HV_96.39 ॥ सुन्-अम्-अनम् अमित्रघ्नं $ सर्वसैन्यपुरस्कृतम् & वृकैर् विद्र्-अवय्-अम् -अस % ग्रः-इतुं समुप्-अगतम् ॥ HV_96.40 ॥ रौहिणेयेन संगम्य $ वने विचरत्-a पुनः & गोपवेषधरेणैव % कंसस्य भयम् -अहृतम् ॥ HV_96.41 ॥ तथ्-a वनगतः /सौरिर् $ दंष्ट्र्-अयुधबलं हयम् & प्रग्रहं भोजर्-अजस्य % जघ्-अन पुरुषोत्तमः ॥ HV_96.42 ॥ प्रलम्ब/s च मः-अक्-अयो $ रौहिणेयेन dh-इमत्-a & d-अनवो मुष्टिनैकेन % कंस्-अम्-अत्यो निप्-अतितः ॥ HV_96.43 ॥ एतौ हि वसुदेवस्य $ पुत्रौ सुरसुतोपमौ & ववृध्-अते मः-अत्म्-अनौ % ब्रह्मग्-अर्ग्येण संस्कृतौ ॥ HV_96.44 ॥ जन्मप्रभृति c-अप्य् एतौ $ g-अर्ग्येण परमर्षिण्-a & y-अथ्-अतथ्येन विज्?n-अय % संस्क्-अरं प्रतिप्-अदितौ ॥ HV_96.45 ॥ यद्-a त्व् इमौ नर/स्रेष्ठौ $ स्थितौ यौवनगौ मुखे & सिंह/s-अव्-अव् इवोद्-इर्णौ % मत्तौ हैमवतौ यथ्-a ॥ HV_96.46 ॥ ततो मन्-अंसि gop-in-अं $ हरम्-अणौ मः-अबलौ & -अस्त्-अं गोष्ठचरौ v-इरौ % देवपुत्रसमद्युत्-i ॥ HV_96.47 ॥ नैतौ जवे v-a युद्धे v-a $ क्र्-इड्-asu vividh-asu v-a & nandagopasya gop-al-अः % /सेकुः प्रतिसम्-इक्षितुम् ॥ HV_96.48 ॥ व्य्-उढोरस्कौ मः-अब्-अः-u $ s-अलस्कन्ध्-अव् इवोद्गतौ & /स्रुत्वेमौ व्यथितः कंसो % मन्त्रिभिः सहितो ऽभवत् ॥ HV_96.49 ॥ n-a/सकच् च यद्-a कंसो $ ग्रः-इतुं बलके/सवौ & निजग्र्-अह ततः क्रोध्-अद् % वसुदेवं सब्-अन्धवम् ॥ HV_96.50 ॥ सहोग्रसेनेन तद्-a $ चोरवद् g-अढबन्धनम् & k-अलं मः-अन्तम् अवसत् % कृच्छ्रम् -अनकदुंदुभिः ॥ HV_96.51 ॥ कंसस् तु पितरं बध्व्-a $ /s-उरसेन्-a? /स/s-अस ह & जर्-असंधं सम्-a/स्रित्य % तथैव्-अह्वृतिभ्-इष्मकौ ॥ HV_96.52 ॥ कस्यचित् त्व् अथ k-अलस्य $ मथुर्-अय्-अं महोत्सवम् & पिन्-अकिनं समुद्दि/स्य % कंस/s चक्रे नर्-अधिपः ॥ HV_96.53 ॥ तत्र मल्ल्-अः सम्-अपेतुर् $ n-अन्-अदे/स्य्-a वि/s-अं पते & नर्तक्-a g-अयक्-a/s चैव % कु/सल्-a नृत्तस्-अमसु ॥ HV_96.54 ॥ ततः कंसो मः-अतेज्-a $ ra;ngav-अटं मः-अधनम् & कु/सलैः k-अरय्-अम् -अस % /सिल्पिभिः s-अधुनिष्ठितैः ॥ HV_96.55 ॥ तत्र म?न्चसहस्र्-अणि $ पौरज्-अनपदैर् जनैः & सम्-अक्-इर्ण्-अन्य् अदृ/स्यन्त % ज्योतिर्भिर् गगनं यथ्-a ॥ HV_96.56 ॥ भोजर्-अजः /स्रिय्-a जुष्टं $ r-अजम?न्चं महर्द्धिमत् & अरुरोह ततः कंसो % विम्-अनं सुकृत्-i yath-a ॥ HV_96.57 // ra;ngadv-are गजं मत्तं $ प्रभ्-उत्-अयुधकल्पितम् & /s-उरैर् अधिष्ठितं कंसः % sth-apay-am -asa v-iryav-an // HV_96.58 // yad-a hi sa mah-abhojo $ r-अमकृष्णौ सम्-अगतौ & /सु/स्र्-अव पुरुषव्य्-अघ्रौ % s-उर्य्-अचन्द्रमस्-अव् इव ॥ HV_96.59 ॥ तद्-अप्रभृति यत्तो ऽभ्-उद् $ रक्ष्-अं प्रति नर्-अधिपः & न च /सेते सुखं r-अत्रौ % r-अमकृष्णौ विचिन्तयन् ॥ HV_96.60 ॥ /स्रुत्व्-a तु r-अमकृष्णौ च $ तं सम्-अजम् अनुत्तमम् & उभौ विवि/सतुर् v-इरौ % /s-अर्द्-उलौ गोव्रजं यथ्-a ॥ HV_96.61 ॥ ततः प्रवे/से संरुद्धौ $ रक्षिभिः पुरुषर्षभौ & हत्व्-a कुवलय्-अप्-इडं % सस्-अदिनम् अरिंदमौ \ अवमृद्य दुर्-अधर्षौ # ra;nga.m विवि/सतुस् तद्-a ॥ HV_96.62 ॥ c-अण्-उर्-अन्ध्रौ विनिष्पिष्य $ के/सवेन बलेन च & औग्रसेनिः स दुष्ट्-अत्म्-a % s-अनुजो विनिप्-अतितः ॥ HV_96.63 ॥ यत् कृतं यदुसिंहेन $ देवैर् अपि सुदुःसहम् & कर्म तत् के/सव्-अद् अन्यः % कर्तुम् अर्हति कः पुम्-अन् ॥ HV_96.64 ॥ यद् धि n-अधिगतं p-उर्वैः $ प्रह्र्-अदबलि/सम्बरैः & तद् इदं /सौरिण्-a चित्तं % प्र्-अपितं भवत्-अम् इह ॥ HV_96.65 ॥ एतेन मुरम् -अक्रम्य $ दैत्यं प?न्चजनं तथ्-a & /सैलसंघ्-अन् अतिक्रम्य % निसुन्दः सगणो हतः ॥ HV_96.66 ॥ नरक/s च हतो भौमः $ कुण्डले c-अहृते /सुभे & प्र्-अप्तं च दिवि देवेषु % के/सवेन महद् य/सः ॥ HV_96.67 ॥ v-इत/सोकभय्-अब्-अध्-अः $ कृष्णब्-अहुबल्-a/स्रय्-अः & यजन्तु बहुभिर् यज्?नैर् % y-अदव्-a v-इतमत्सर्-अः ॥ HV_96.68 ॥ देव्-अन्-अं सुमहत् k-अर्यं $ कृतं कृष्णेन dh-इमत्-a & क्षिप्रम् -अवेदये चेदं % भवत्-अं भद्रम् अस्तु वः ॥ HV_96.69 ॥ यद् इष्टं वो यदु/स्रेष्ठ्-अः $ कर्त्-अस्मि तद् अतन्द्रितः & भवत्-अम् अस्मि y-उयं च % मम युष्म्-अस्व् अहं स्थितः ॥ HV_96.70 ॥ इति संबोधयन् कृष्णम् $ अब्रव्-इत् p-अक/s-असनः & m-अम् अप्रैष्-इत् सुर/स्रेष्ठः % pr-it-as तुष्ट्-अस् तथ्-a वयम् ॥ HV_96.71 ॥ यत्र ह्र्-इः /स्र्-इः sthit-a tatra $ yatra /sr-is tatra sa.mnati.h & sa.mnatir hr-is tath-a /sr-i/s ca % nitya.m k.r.s.ne mah-atmani // HV_96.72 // [k: D6 T2--4 G M ins.: :k] hat-a ब्रह्मद्विषः सर्वे $ यजध्वं ब्र्-अह्मण्-अः सद्-a । *HV_96.72*1093:1 | नमस्कुरुध्वं हरये $ सद्-a नमत m-अधवम् ॥ *HV_96.72*1093:2 | यजध्वं सततं यज्?नैर् $ एनं लोकनमस्कृतम् । *HV_96.72*1093:3 | -अरण्यक्-अः सद्-a सन्तु $ भवत्-अं j?n-अनहेतवः । *HV_96.72*1093:4 | [h: HV (CE) chapter 97, transliterated by Julie Bélanger, proof--read by André Couture, version of June 24, 2002 :h] {n-arada uv-aca} s-adit-a maurav-अः p-a/s-a $ निसुन्दनरकौ हतौ & कृतः क्षेमः पुनः पन्थ्-अः % पुरं प्र्-अग्ज्योतिषं prati ॥ HV_97.1 // [k: After the ref., D6 T G1.3--5 M ins.: :k] bh-uya/s ca khalu वक्ष्य्-अमि $ /सृणुध्वं y-अदवोत्तम्-अः । *HV_97.1*1094:1 | यत् कृतं /सौरिण्-a सम्यग् $ लोक्-अन्-अं हितक्-अम्यय्-a । *HV_97.1*1094:2 | /सौरिण्-a पृथिव्-ip-al-as $ tr-asit-अः स्पर्धिनो युधि & धनुष/s च निन्-अदेन % p-a?न्चजन्यस्वनेन च ॥ HV_97.2 ॥ मेघप्रख्यैर् अन्-इकै/s च $ d-अक्षिण्-अत्य्-अभिरक्षित्-am & [k: All Mss. (except /S1 ?N1 M1--3) ins.: :k] रुक्मिणं युधि निर्जित्य $ मः-अबलपर्-अक्रमम् । *HV_97.3ab*1095 | रुक्मिण्-इम् -अजः-अर्-a/सु % के/सवो वृष्णिपुंगवः ॥ HV_97.3 ॥ ततः पर्जन्यघोषेण $ रथेन्-अदित्यवर्चस्-a & उव्-अह महिष्-इं भोज्-अं % /sa;nkhacakragad-asibh.rt // HV_97.4 // j-ar-uthy-am -अह्वृतिः क्र्-अथः $ /सि/सुप्-अल/s च निर्जितः & वक्त्र/s च सह सैन्येन % /सतधन्व्-a च दुर्जयः ॥ HV_97.5 ॥ इन्द्रद्युम्नो हतः कोप्-अद् $ यवन/s च क/सेरुम्-अन् & हतः सौभपतिः s-अल्वः % /सौभ/s च दृढधन्वन्-a ॥ HV_97.6 ॥ पर्वत्-अन्-अं सहस्रं च $ चक्रेण पुरुषोत्तमः & विक्-इर्य पुण्डर्-इक्-अक्षो % द्युमत्सेनम् अपोथयत् ॥ HV_97.7 ॥ महेन्द्र/सिखरे चैव $ निमेषोन्तरच्-अरिणौ & जघ्-अन यो नरव्य्-अघ्रो % r-अवणस्य्-अभित/s चरौ ॥ HV_97.8 ॥ इर्-अवत्य्-अं मः-अभोज्-अव् $ अग्निस्-उर्यसमौ युधि & गोपतिस् t-अलकेतु/s च % निहतौ /s-ar;ngadhanvan-a // HV_97.9 // अक्षप्रपतने चैव $ निमिर् हंस/s च d-अनवौ & उभौ t-अव् अपि कृष्णेन % सर्-अष्ट्रौ विनिप्-अतितौ ॥ HV_97.10 ॥ दग्ध्-a v-अर्-अणस्-i चैव $ के/सवेन मः-अत्मन्-a & s-अनुबन्धः सर्-अष्ट्र/s च % k-a/s-इन्-अम् अधिपो हतः ॥ HV_97.11 ॥ विजित्य च यमः संख्ये $ /सरैः संनतपर्वभिः & अथैन्द्रसेनिर् -अन्-इतः % कृष्णेन्-अद्भुतकर्मण्-a ॥ HV_97.12 ॥ सहितः सर्वय्-अदोभिः $ s-अगरेषु मः-अबलः & प्र्-अप्य लोहितक्-उट्-अनि % कृष्णेन वरुणो जितः ॥ HV_97.13 ॥ महेन्द्रभवने j-अतो $ देवैर् गुप्तो मः-अत्मभिः & अचिन्तयित्व्-a देवेन्द्रं % p-अरिज्-अतद्रुमो हृतः ॥ HV_97.14 ॥ p-अण्ड्यं पौण्ड्रं च मत्स्यं च $ kali;nga.m च जन्-अर्दनः & jagh-ana sahit-an sarv-an % va;ngar-अजं तथैव च ॥ HV_97.15 ॥ एष चैक/सतं हत्व्-a $ रणे r-अज्?n-अं mah-atman-am & g-andh-ar-im -avahad dh-im-an % महिष्-इं प्रियदर्/सन्-अम् ॥ HV_97.16 ॥ तथ्-a g-अण्ड्-इवधन्व्-अनं $ क्र्-इडन्तं मधुस्-उदनः & जिग्-अय भरत /स्रेष्ठं % कुन्त्य्-अः प्रमुखतो विभुः ॥ HV_97.17 ॥ द्रोणं द्रौणिं कृपं कर्णं $ bh-इमसेनं सुयोधनम् & चक्र्-अनुय्-अते सहित्-a?n % जिग्-अय पुरुषोत्तमः ॥ HV_97.18 ॥ बभ्रो/s च प्रियम् अन्विच्छ?n $ /sa;nkhacakragad-असिभृत् & सौव्-इरर्-अजस्य सुत्-अं % प्रसह्य हृतव्-अन् प्रभुः ॥ HV_97.19 ॥ पर्यस्त्-अं पृथिव्-इं कृत्स्न्-अं $ s-अरथकु?न्जर्-अम् & वेणुद्-अरिकृते यत्न्-अज् % जिग्-अय पुरुषोत्तमः ॥ HV_97.20 ॥ अव्-अप्य तपसो v-इर्यं $ बलम् ओज/s च m-अधवः & p-उर्वदेहे जः-अर्-अयं % बलेस् त्रिभुवनं हरिः ॥ HV_97.21 ॥ वज्र्-a/सनिगद्-a/s.r;ngais $ त्र्-असयद्भि/s च d-अनवैः & यस्य n-अधिगतो मृत्युः % पुरं प्र्-अग्ज्योतिषं प्रति ॥ HV_97.22 ॥ अभिभ्-उत/s च कृष्णेन $ सगणः स मः-अबलः & बलेः पुत्रो मः-अव्-इर्यो % b-अणो द्रविणवत्तरः ॥ HV_97.23 ॥ [k: D6 S (except G2) ins.: :k] jar-असंधं मः-अव्-इर्यं $ महोत्स्-अहं मः-अबलम् । *HV_97.23*1096:1 | असकृज् जितव्-अन् कृष्णो $ l-इलय्-a पुरुषोत्तमः । *HV_97.23*1096:2 | p-इठं तथ्-a मः-अब्-अहुः $ कंस्-अम्-अत्यं जन्-अर्दनः & पैठिकं c-असिलोम्-अनं % निजघ्-अन मः-अबलः ॥ HV_97.24 ॥ जम्भम् ऐर्-अवतं c-अपि $ विर्-उपं च मः-अय/s-अः & जघ्-अन पुरुषव्य्-अघ्रः % /सम्बरं c-अरिमर्दनः ॥ HV_97.25 ॥ तथ्-a n-अगपतिं तोये $ k-अलियं च महौजसम् & निर्जित्य पुण्डर्-इक्-अक्षः % प्रेषय्-अम् -अस s-अगरम् ॥ HV_97.26 ॥ संज्-इवय्-अम् -अस मृतं $ पुत्रं s-अंद्-इपनेस् तथ्-a & निर्जित्य पुरुषव्य्-अघ्रो % यमं वैवस्वतं हरिः ॥ HV_97.27 ॥ एवम् एष मः-अब्-अहुः $ /s-ast-a sarvadur-atman-am // HV_97.28 // [k: K ?N2.3 V B Dn Ds D1.3--6 T G ins. (D2 cont. after 1098*): :k] dev-अं/s च ब्र्-अह्मण्-अं/s चैव $ ये द्विषन्ति सद्-a नृप । *HV_97.28*1097 | [k: instead, D2 ins.: :k] daity-an-अं d-अनव्-अन्-अं च $ r-अक्षस्-अन्-अं जन्-अर्दनः । *HV_97.28*1098 | निहत्य नरकं भौमम् $ -अहृत्य मणिकुण्डले & देवम्-अतुर् ददौ c-अपि % प्र्-इत्यर्थं वज्रप्-अणिनः ॥ HV_97.29 ॥ [k: T1.3.4 G3--5 M1--3 ins.: :k] pr-अप्तं च दिवि देवेषु $ के/सवेन महद् य/सः । *HV_97.29*1099 | एवं स देवदैत्य्-अन्-अं $ सुर्-अण्-अं च मः-अय/s-अः & भय्-अभयकरः कृष्णः % सर्वलोके/स्वरो विभुः ॥ HV_97.30 ॥ संस्थ्-अप्य धर्म्-अन् मर्त्येषु $ यज्?नैर् इष्ट्व्-अप्तदक्षिणैः & कृत्व्-a देव्-अर्थम् अमितं % स्वस्थ्-अनं प्रतिपत्स्यते ॥ HV_97.31 ॥ कृष्णो भोगवत्-इं रम्य्-अम् $ ऋषिक्-अन्त्-अं मः-अय/s-अः & द्व्-अरक्-अम् -अत्मस्-अत्कृत्व्-a % समुद्रं गमयिष्यति ॥ HV_97.32 ॥ बहुरत्नसम्-अक्-इर्ण्-a $ चैत्यय्-उप/सत्-a;nkit-a & द्व्-अरक्-a वरुण्-अव्-असं % प्रवेक्ष्यति सक्-अनन्-a ॥ HV_97.33 ॥ t-अं s-उर्यसदनप्रख्य्-अं $ मतज्?नः /s-ar;ngadhanvana.h & विसृष्ट्-अं v-असुदेवेन % s-अगरः प्ल्-अवयिष्यति ॥ HV_97.34 ॥ सुर्-असुरमनुष्येषु $ n-asin na bhavit-a kvacit & ya im-am -avaset ka/scid % anyatra madhus-udan-at // HV_97.35 // evam एष द/s-अर्ह्-अण्-अं $ विध्-अय विधिन्-a विधिम् & विष्णुर् n-अर्-अयणः सोमः % s-उर्य/s च भवित्-a स्वयम् ॥ HV_97.36 ॥ अप्रमेयो ऽनियोज्य/s च $ यत्रक्-अमगमो व/s-i & मोदत्य् एष सद्-a bh-उतैर् % b-अलः क्र्-इडनकैर् इव ॥ HV_97.37 ॥ न प्रम्-अतुं मः-अब्-अहुः $ /सक्यो ऽयं मधुस्-उदनः & [k: S (except G2) ins.: :k] pram-अणं ह्य् अत्र विच्छिन्नं $ प्रम्-अणं सर्ववस्तुषु । *HV_97.38ab*1100:1 | यतो ऽयं देवदेवे/सो $ न प्रम्-अणे प्रम्-a भवेत् । *HV_97.38ab*1100:2 | परं ह्य् अपरम् एतस्म्-अद् % वि/स्वर्-उप्-अन् न विद्यते ॥ HV_97.38 ॥ स्तव्यो ऽयम् एवं /सत/सस् $ तथ्-a /सतसहस्र/सः & अन्तो हि कर्मण्-अम् अस्य % दृष्टप्-उर्वो न केनचित् ॥ HV_97.39 ॥ एवम् एत्-अनि कर्म्-अणि $ /si/sur madhyavay-as tath-a & कृतव्-अन् पुण्डर्-इक्-अक्षः % संकर्षणसः-ayav-an ॥ HV_97.40 // ity uv-aca pur-a vy-asas $ tapod-इर्घेण चक्षुष्-a & मः-अयोग्-i मः-अबुद्धिः % सर्वप्रत्यक्षदर्/सिव्-अन् ॥ HV_97.41 ॥ इति संस्त्-उय गोविन्दं $ महेन्द्रवचन्-अद् ऋषिः & यदुभिः p-उजितः सर्वैर् % n-अरदस् त्रिदिवं गतः ॥ HV_97.42 ॥ ततस् तद् वसु गोविन्दो $ दिदे/s-अन्धकवृष्णिषु & यथ्-अर्हं पुण्डर्-इक्-अक्षो % विधिवन् मधुस्-उदनः ॥ HV_97.43 ॥ [k: S (except G2) ins.: :k] namask.rtya jagannatha.m $ /siras-a supras-अरिण्-a । *HV_97.43*1101 | y-अदव्-a/s च धनं प्र्-अप्य $ विधिवद् bh-उरिदक्षिणैः & यज्?नैर् इष्ट्व्-a mah-atm-ano % dv-arak-am -avasan pur-im // HV_97.44 // [h: HV (CE) chapter 98, transliterated by Julie Bélanger, proof--read by André Couture, version of June 26, 2002 :h] {janamejaya uv-aca} bah-un-अं स्त्र्-इसहस्र्-अण्-अम् $ अष्टौ bh-ary-a.h prak-irtit-a.h & t-as-am apaty-an यष्ट्-अन्-अं % भगव्-अन् प्रब्रव्-इतु मे ॥ HV_98.1 ॥ {वै/संप्-अयन उव्-अच} अष्टौ महिष्यः पुत्रिण्य $ इति प्र्-अध्-अन्यतः स्मृत्-अः & सर्व्-a v-इरप्रज्-अयिन्यस् % t-अस्व् अपत्य्-अनि मे /सृणु ॥ HV_98.2 ॥ रुक्मिण्-i satyabh-am-a ca $ dev-i nagnajit-i tath-a & sudatt-a ca tath-a /saiby-a % lak.sma.n-a c-aruh-asin-i // HV_98.3 // mitravind-a ca k-alind-i $ j-ambavaty atha paurav-i & subh-im-a ca tath-a m-adr-i % raukmi.ney-an im-a?n /सृणु ॥ HV_98.4 ॥ प्रद्युम्नः प्रथमो यज्?ने $ /सम्बर्-अन्तकरः सुतः & द्वित्-इय/s c-अरुदेष्ण/s च % वृष्णिसिंहो मः-अरथः ॥ HV_98.5 ॥ c-अरुभद्रो भद्रच्-अरुः $ सुदंष्ट्रो द्रुम एव च & सुषेण/s c-अरुगुप्त/s च % c-अरुविन्द/s च c-अरुम्-अन् \ c-अरुब्-अहुः कनिष्ठ/s ca # kany-a c-arumat-i tath-a // HV_98.6 // jaj?nire satyabh-am-ay-अं $ bh-अनुर् भिमरथः क्षुपः & रोहितो d-इप्तिम्-अं/s चैव % t-अम्रज्-अक्षो जल्-अन्तकः \ चतस्रो जज्?निरे तेष्-अं # स्वस्-अरो गरुडध्वज्-at ॥ HV_98.7 ॥ [k: K ?N2.3 V B D S (except m1--3) ins.: :k] bh-anur bh-imarik-a caiva $ t-अम्रपक्ष्-a जलंधम्-a । *HV_98.7cd*1102 | j-अम्बवत्य्-अः सुतो जज्?ने $ s-अम्बः समिति/सोभनः & [k: K2 इन्स्.: :k] मित्रब्-अहुर् मित्रध्-अम्-a $ मित्रसेनस् तथैव च । *HV_98.8ab*1103 | मित्रव्-अन् मित्रविन्द/s च % मित्रवत्य् अपि c-a;ngan-a ॥ HV_98.8 // मित्रव्-अहः सुन्-इथ/s च $ नग्नजित्य्-अः प्रज्-अः /सृणु & भद्रक्-अरो भद्रविन्दः % kany-a bhadravat-i tath-a // HV_98.9 // sudatt-ay-as tu /saiby-ay-अः $ संग्र्-अमजिद् अज्-अयत & सत्यजित् सेनजिच् चैव % तथ्-a /s-उरः sapatnajit ॥ HV_98.10 // subh-im-ay-a.h suto m-adry-a $ वृक्-a/स्वो वृकनिर्वृतिः & कुम्-अरो वृकद्-इप्ति/s च % लक्ष्मण्-अय्-अः प्रज्-अः /सृणु ॥ HV_98.11 ॥ g-अत्रव्-अन् g-अत्रगुप्त/s च $ g-अत्रविन्द/s च v-इर्यव्-अन् & जज्?निरे g-अत्रवन्त्य् एते % भगिन्य्-अनुजय्-a सह ॥ HV_98.12 ॥ a/स्रुत/s च सुतो जज्?ने $ k-अलिन्द्य्-अः /स्रुतसत्तमः & a/स्रुतं /स्रुतसेन्-अयै % प्रददौ मधुस्-उदनः ॥ HV_98.13 ॥ तं प्रद्-अय हृष्-इके/सस् $ t-अं bh-ary-अं मुदितो ऽब्रव्-इत् & एष v-अम् उभयोर् अस्तु % d-अय्-अदः /s-a/स्वत्-इः सम्-अः ॥ HV_98.14 ॥ बृहत्य्-अं तु गदस्य्-अहुः $ /सैब्य्-अय्-अम् a;ngada.m सुतम् & उत्पन्नं कुमुदं चैव % /स्वेत्-अं तथ्-a;ngan-अम् ॥ HV_98.15 ॥ अग्-अवहः सुमित्र/s च $ /सुचि/s चित्ररथस् तथ्-a & चित्रसेनः सुते c-अस्य % चित्र्-a चित्रवत्-i तथ्-a ॥ HV_98.16 ॥ वनुस्तम्बस्य जज्?n-अते $ स्तम्बः stambavana/s ca ha & [k: ?N3 V B Dn D5.6 G(ed.) ins.: :k] niv-asano vanastamba.h $ kany-a stambavat-i tath-a | *HV_98.17ab*1104 | up-asa;ngasya tu sutau % वज्रः सुक्षिप्र एव च ॥ HV_98.17 ॥ कौ/सिक्य्-अं सुतसोम्-अय्-अं $ यौधिष्ठिर्य्-अं युधिष्ठिरौ & k-अप्-अल्-i गरुड/s caiva % jaj?n-ate citrayodhinau // HV_98.18 // [k: K1.3 ?N2.3 V B D T G M4 ins.: :k] evam-ad-ini putr-अण्-अं $ सहस्त्र्-अणि निबोधत । *HV_98.18*1105:1 | अयुतं तु सम्-अख्य्-अतं $ v-असुदेवस्य ते सुत्-अः ॥ *HV_98.18*1105:2 | अयुत्-अनि तथ्-a c-अष्टौ $ /s-उर्-a रणवि/s-अरद्-अः । *HV_98.18*1105:3 | जन्-अर्दनस्य प्रसवः $ k-इर्तितो ऽयं यथ्-a तथ्-a । *HV_98.18*1105:4 | प्रद्युम्नस्य सुतो यस् तु $ वैदर्भ्य्-अं r-अजसत्तमः & अनिरुद्धो रणे योद्ध्-a % जज्?ने स मृगकेतनः ॥ HV_98.19 ॥ रेवत्य्-अं बलदेवस्य $ जज्?n-अते नि/सठोल्मुकौ & भ्र्-अतरौ देवसंक्-a/s-अव् % उभौ पुरुषसत्तमौ ॥ HV_98.20 ॥ सुतनु/s च नर्-अच्-i च $ /सौरेर् -अस्त्-अं परिग्रहः & पौण्ड्र/s ca kapila/s caiva % v-asudevasya tau sutau // HV_98.21 // nar-acy-अं कपिलो जज्?ने $ पौण्ड्र/s च सुतनोः सुतः & तयोर् नृपो ऽभवत् पौण्ड्रः % कपिल/s च वनं yayau ॥ HV_98.22 // [k: S (except G2) ins.: :k] sam-अधिस्थः स bh-उतेषु $ दय्-अं कुर्वन् मः-अमतिः । *HV_98.22*1106:1 | स नृपः समचित्त्-अत्म्-a $ विष्णुस्-अयुज्यम् -अप्तव्-अन् । *HV_98.22*1106:2 | तुर्य्-अं समभवद् v-इरो $ वसुदेव्-अन् मः-अबलः & जर्-a n-अम निष्-अद्-अन्-अं % प्रभुः सर्वधनुष्मत्-am ॥ HV_98.23 // k-a/sy-a sup-ar/sva.m tanaya.m $ lebhe s-amb-at tarasvinam & [k: ?N2 ins.: :k] aniruddhasya vaidarbhy-a $ bh-ary-a rukmavat-i /subh-a | *HV_98.24ab*1107:1 | tasy-अं वज्रो ऽनिरुद्धस्य $ वज्रस्य तनयं /सृणु । *HV_98.24ab*1107:2 | s-अनोर् वज्रो ऽनिरुद्धस्य % वज्रस् त्व् -अद्-अव् अज्-अयत ॥ HV_98.24 ॥ वज्र्-अज् जज्?ने प्रतिवहः $ सुच्-अरुस् तस्य c-अत्मजः & अनमित्र्-अच् छिनिर् जज्?ने % कनिष्ठ्-अद् वृष्णिनन्दन्-at ॥ HV_98.25 // /sines tu satyav-ag jaj?ne $ satyaka/s ca mah-aratha.h & satyakasy-atmaja.h /s-uro % yuyudh-anas tv aj-ayata // HV_98.26 // asa;ngo yuyudh-anasya $ bh-umis tasy-abhavat सुतः & bh-उमेर् युगंधरः पुत्र % इति वं/सः sam-apyate ॥ HV_98.27 // [h: HV (CE) chapter 99, transliterated by Julie Bélanger, proof--read by André Couture, version of June 29 :h] {janamejaya uv-aca} ya एष भवत्-a p-उर्वं $ /सम्बरघ्नेत्य् उद्-अहृतः & प्रद्युम्नः स कथं जघ्ने % /सम्बरं तद् ब्रव्-इहि मे ॥ HV_99.1 ॥ {वै/संप्-अयन उव्-अच} रुक्मिण्य्-अं v-असुदेवस्य $ लक्ष्म्-इक्-अमो धृतव्रतः & /सम्बर्-अन्तकरो जज्?ने % प्रद्युम्नः k-अमदर्/सनः ॥ HV_99.2 ॥ [k: /S1 D5 इन्स्.: :k] सनत्कुम्-अर इति यः $ पुर्-अणे परिग्-इयते । *HV_99.2ab*1108 | तं सप्तर्-अत्रे संप्-उर्णे $ नि/s-इथे s-उतिक्-अगृः-अत् & जः-अर कृष्णस्य सुतं % /सि/सुं वै k-अल/सम्बरः ॥ HV_99.3 ॥ विदितं तच् च कृष्णस्य $ देवम्-अय्-अनुवर्तिनः & ततो न निगृः-इतः स % d-अनवो युद्धदुर्मदः ॥ HV_99.4 ॥ स मृत्युन्-a par-it-ayur $ m-ayay-abhijah-ara tam & dorbhy-am उत्क्षिप्य नगरं % स्वं जग्-अम मः-असुरः ॥ HV_99.5 ॥ anapaty-a tu tasy-as-id $ bh-ary-a r-upagu.n-anvit-a & n-amn-a m-ay-avat-i n-ama % m-ayeva /subhadar/sana // HV_99.6 // dadau तं v-असुदेवस्य $ पुत्रं पुत्रम् इव्-अत्मजम् & तस्य्-a महिष्य्-a n-अथिन्य्-a % d-अनवः k-अलचोदितः ॥ HV_99.7 ॥ [k: All Mss. (except /S1 ?N1 M1--3) ins.: :k] m-ay-avat-i tu तं दृष्ट्व्-a $ संप्रहृष्टतन्-उरुः-a । *HV_99.7*1109:1 | हर्षेण महत्-a युक्त्-a $ पुनः पुनर् उदैक्षत ॥ *HV_99.7*1109:2 | अथ तस्य्-a निर्-इक्षन्त्य्-अः $ स्मृतिः प्र्-अदुर्बभ्-उव ह । *HV_99.7*1109:3 | अयं स मम k-अन्तो ऽभ्-उत् $ स्मृत्वैवं c-अन्वचिन्तयत् ॥ *HV_99.7*1109:4 | अयं स n-अथो भर्त्-a मे $ यस्य्-अर्थं hi div-ani/sam । *HV_99.7*1109:5 | cint-a/sokahrade magn-a $ na vind-ami रतिं क्वचित् ॥ *HV_99.7*1109:6 | अयं भगवत्-a p-उर्वं $ देवदेवेन /s-उलिन्-a । *HV_99.7*1109:7 | खेदितेन कृतो 'na;ngo $ दृष्टो j-अत्यन्तरे मय्-a ॥ *HV_99.7*1109:8 | कथम् अस्य स्तनं d-अस्ये $ m-अतृभ्-avena j-anat-i । *HV_99.7*1109:9 | bhartur bh-ary-a tv अहं bh-उत्व्-a $ वक्ष्ये v-a पुत्र इत्य् उत ॥ *HV_99.7*1109:10 | एवं संचिन्त्य manas-a $ dh-atry-as तं s-a समर्पयत् । *HV_99.7*1109:11 | रस्-अयनप्रयोगै/s च $ /s-इघ्रम् एव्-अन्ववर्धयत् ॥ *HV_99.7*1109:12 | dh-अत्र्य्-अः सक्-a/s-अत् स च t-अं $ /सृण्वन् रुक्मिणिनन्दनः । *HV_99.7*1109:13 | m-ay-avat-im avij?n-an-an mene $ sv-am eva m-ataram | *HV_99.7*1109:14 | s-a तं संवर्धय्-अम् -अस $ k-अर्ष्णिं कमललोचनम् & m-अय्-a/s c-अस्मै ददौ सर्व्-a % d-अनव्-इः k-अममोहित्-a ॥ HV_99.8 ॥ स यद्-a यौवनस्थस् तु $ प्रद्युम्नः k-अमदर्/सनः & चिक्-इर्षितज्?नो n-अर्-इण्-अं % सर्व्-अस्त्रविधिप्-अरगः ॥ HV_99.9 ॥ तं s-a m-अय्-अवत्-i k-अन्तं $ k-अमय्-अम् -अस k-अमिन्-i & i;ngitai/s c-अपि v-इक्षन्त्-i % प्र्-अलोभयत सस्मित्-a ॥ HV_99.10 ॥ प्रसज्जन्त्-इं तु t-अं देव्-इं $ बभ्-अषे c-अरुः-असिन्-इम् & m-अतृभ्-अवं परित्यज्य % किम् एवं वर्तसे ऽन्यथ्-a ॥ HV_99.11 ॥ अहो दुष्टस्वभ्-अव्-असि $ स्त्र्-इत्वेन चलम्-अनस्-a & y-a पुत्रभ्-अवम् उत्सृज्य % मयि k-अम्-अत् प्रवर्तसे ॥ HV_99.12 ॥ ननु ते ऽहं सुतः सौम्ये $ को ऽयं /s-इलव्यतिक्रमः & तत् त्वम् इच्छ्-अम्य् अहं देवि % कथितं कस् त्व् अयं विधिः ॥ HV_99.13 ॥ विद्युत्संप्-अतचपलः $ स्वभ्-अवः खलु योषित्-अम् & y-a नरेषु प्रसज्जन्ते % नग्-अग्रेषु घन्-a इव ॥ HV_99.14 ॥ यदि ते ऽहं सुतः सौम्ये $ यदि v-a n-अत्मजः /सुभे & कथितं तत् त्वम् इच्छ्-अमि % किम् इदं ते चिक्-इर्षितम् ॥ HV_99.15 ॥ एवम् उक्त्-a तु s-a bh-इरुः $ k-अमेन व्यथितेन्द्रिय्-a & प्रियं प्रोव्-अच वचनं % विविक्ते के/सव्-अत्मजम् ॥ HV_99.16 ॥ न त्वं मम सुतः सौम्य $ n-अपि ते /सम्बरः पित्-a & r-उपव्-अन् असि विक्र्-अन्तस् % त्वं j-अत्य्-a वृष्णिनन्दनः \ पुत्रस् त्वं v-असुदेवस्य # रुक्मिण्य्-a नन्दिवर्धनः ॥ HV_99.17 ॥ दिवसे सप्तमे b-अलो $ j-अतम्-अत्रो ऽपव्-अहितः & s-उतिक्-अग्-अरमध्य्-अत् त्वं % /सि/सुर् उत्त्-अन/s-अयितः ॥ HV_99.18 ॥ मम भर्त्र्-a हृतो v-इर $ बलव्-इर्यप्रवर्तिन्-a & पितुस् ते v-असुदेवस्य % धर्षयित्व्-a गृहं महत् \ p-अक/s-असनकल्पस्य # हृतस् त्वं /सम्बरेण ह ॥ HV_99.19 ॥ s-a च ते करुणं m-अत्-a $ त्व्-अं b-अलम् अनु/सोचत्-i & अत्यर्थं /स्र्-अम्यते v-इर % विवत्स्-a सौरभ्-i यथ्-a ॥ HV_99.20 ॥ स हि /सक्र्-अद् अपि मः-अन् $ पित्-a ते गरुडध्वजः & इह त्व्-अं n-अभिज्-अन्-अति % b-अलम् एव्-अपव्-अहितम् ॥ HV_99.21 ॥ k-अन्त वृष्णिकुम्-अरस् त्वं $ न हि त्वं /सम्बर्-अत्मजः & v-इर नैवंविध्-अन् पुत्र्-अन् % d-अनव्-a जनयन्ति हि ॥ HV_99.22 ॥ ततो ऽहं k-अमय्-अमि त्व्-अं $ न हि त्वं जनितो मय्-a & r-उपं ते सौम्य प/स्यन्त्-i % s-इद्-अमि हृदि दुर्बल्-a ॥ HV_99.23 ॥ यन् मे व्यवसितं k-अन्त $ यच् च मे हृदि वर्तते & तन्मे मनसि v-अर्ष्णेय % प्रतिसंध्-अतुम् अर्हसि ॥ HV_99.24 ॥ एष ते कथितः सौम्य $ सद्भ्-अवस् त्वयि यो मम & यथ्-a न मम पुत्रस् त्वं % न पुत्रः /सम्बरस्य च ॥ HV_99.25 ॥ [k: B3 इन्स्.: :k] k-अमदेव/s च v-इर त्वं $ रतिं m-अं विद्धि वै प्रभो । *HV_99.25*1110:1 | /संकरस्य च /s-अपेन $ त्वम् ana;ngagati.h पुर्-a ॥ *HV_99.25*1110:2 | तत् k-अलम्-अयय्-a r-उपं $ कृत्व्-a दैत्यस्य वे/स्मनि । *HV_99.25*1110:3 | वि/s-इर्ण्-a s-अहम् उषित्-a $ दैत्यस्य्-अस्य च वे/स्मनि । *HV_99.25*1110:4 | /स्रुत्वैतन् निखिलं सर्वं $ m-अय्-अवत्य्-a प्रभ्-अषितम् & चक्र्-अयुध्-अत्मजः क्रुद्धः % /सम्बरं sa sam-ahvayat // HV_99.26 // samastam-ay-am-ay-aj?no $ vikr-अन्तः समरे ऽव्ययः & अष्टम्य्-अं निहतो युद्धे % m-अयय्-a k-अल/सम्बरः ॥ HV_99.27 ॥ तमृक्षवन्ते नगरे $ निहत्य्-असुरसत्तमम् & गृह्य m-अय्-अवत्-इं देव्-इं % स्व्-अम् अगच्छत् पुर्-इं पितुः ॥ HV_99.28 ॥ सो ऽन्तरिक्षगतो bh-उत्व्-a $ m-अयय्-a /s-इघ्रविक्रमः & -अजग्-अम पुर्-इं रम्य्-अं % रक्षित्-अं तेजस्-a पितुः ॥ HV_99.29 ॥ सो ऽन्तरिक्ष्-अत् प्रपतितः $ के/सव्-अन्तःपुरे /सि/सुः & m-अय्-अवत्य्-a सह तय्-a % r-उपव्-अन् इव मन्मथः ॥ HV_99.30 ॥ तस्मिंस् तत्र्-अवपतिते $ महिष्यः के/सवस्य y-अः & विस्मित्-a/s चैव हृष्ट्-a/s च % bh-इर्-a/s चैव्-अभवंस् तद्-a ॥ HV_99.31 ॥ ततस् तं k-अमसंक्-a/सं $ k-अन्तय्-a सह संगतम् & प्रेक्षन्त्यो हृष्टवदन्-अः % पिबन्त्यो नयन्-असवम् ॥ HV_99.32 ॥ तं व्र्-इडितमुखं दृष्ट्व्-a $ सज्जम्-अनं पदे पदे & अभवन् स्निग्धसंकल्प्-अः % प्रहृष्ट्-अः कृष्णयोषितः ॥ HV_99.33 ॥ रुक्मिण्-i त्व् एव तं दृष्ट्व्-a $ /sok-art-a पुत्रगृद्धिन्-i & सपत्न्-i/सतसंक्-इर्ण्-a % सब्-अष्प्-a v-akyam abrav-it // HV_99.34 // [k: ?N2.3 V B Dn Ds D1.3.5(marg.).6 T1.2.4 G M4 ins. (K1 D4 after 40): :k] y-अदृक् स्वप्नो मय्-a दृष्टो $ नि/s-अय्-a यौवने गते । *HV_99.34*1111:1 | कंस्-अरिण्-a सम्-अन्-इय $ दत्तं s-अः-अरपल्लवम् ॥ *HV_99.34*1111:2 | /स/सिर/स्मिप्रत्-इक्-a/सं $ मुक्त्-अद्-अम च /सोभनम् । *HV_99.34*1111:3 | के/सवेन्-a;nkam -अरोप्य $ मम कण्ठे nyabadhyata ॥ *HV_99.34*1111:4 | /sy-am-a suc-aruke/s-a str-i $ /sukl-ambaravibh-उषित्-a । *HV_99.34*1111:5 | पद्महस्त्-a निर्-इक्षन्त्-i $ प्रविष्ट्-a मम वे/स्मनि ॥ *HV_99.34*1111:6 | तय्-a पुनर् अहं गृह्य $ sn-apit-a rucir-ambun-a || *HV_99.34*1111:7 | ku/se/sayamay-इं m-अल्-अं $ स्त्र्-i संगृह्य्-अथ p-अणिन्-a । *HV_99.34*1111:8 | mama m-urdhany up-aghr-aya $ datt-a srak s-a tay-a mama || *HV_99.34*1111:9 | एवं स्वप्नं k-इर्तयन्त्-i $ रुक्मिण्-i हृष्टम्-अनस्-a । *HV_99.34*1111:10 | सख्-इजनवृत्-a देव्-i $ कुम्-अरं v-इक्ष्य तं मुहुः । *HV_99.34*1111:11 | [k: ?N2 cont.: :k] ity ato ऽनन्तरं तत्र $ अब्रव्-इद् v-अक्यम् एव तत् । *HV_99.34*1112 | धन्य्-अय्-अः खल्व् अयं पुत्रो $ d-इर्घ्-अयुः प्रियदर्/सनः & इदृ/सः k-अमसंक्-a/सो % यौवने प्रथमे स्थितः ॥ HV_99.35 ॥ j-इवपुत्र्-a त्वय्-a पुत्र $ k-a s-a bh-अग्यविभ्-उषित्-a & किम् अर्थं c-ambuda/sy-ama % sabh-aryas tvam ih-अगतः ॥ HV_99.36 ॥ अस्मिन् वयसि सुव्यक्तं $ प्रद्युम्नो मम पुत्रकः & भवेद् यदि न n-इतः sy-at % कृत्-अन्तेन बल्-इयस्-a ॥ HV_99.37 ॥ व्यक्तं वृष्णिकुम्-अरो ऽयं $ न मिथ्य्-a मम तर्कितम् & विज्?n-अतो ऽसि मय्-a चिह्नैर् % विन्-a चक्रं जन्-अर्दनः ॥ HV_99.38 ॥ मुखं n-अर्-अयणस्येव $ के/s-अः के/s-अन्त एव च & m-उर्धवक्षोभुजैस् तुल्यो % हलिनः /स्व/सुरस्य मे ॥ HV_99.39 ॥ कस् त्वं वृष्णिकुलं सर्वं $ वपुष्-a द्योतयन् स्थितः & अहो जन्-अर्दनस्य्-अस्य % दिव्य्-a त्वम् अपर्-a तनुः ॥ HV_99.40 ॥ एतस्मिन्न् अन्तरे कृष्णः $ सहस्-a प्रविवे/स ह & n-अरदस्य वचः /स्रुत्व्-a % /सम्बरस्य वधं प्रति ॥ HV_99.41 ॥ सो ऽप/स्यत् तं सुतं ज्येष्ठं $ सिद्धं मन्मथलक्षणैः & स्नुष्-अं m-अय्-अवत्-इं चैव % हृष्टचेत्-a जन्-अर्दनः ॥ HV_99.42 ॥ सो ऽब्रव्-इत् सहस्-a देव्-इं $ रुक्मिण्-इं देवत्-अम् इव & अयं ते देवि संप्र्-अप्तः % पुत्र/s c-अपधरः प्रभुः ॥ HV_99.43 ॥ अनेन /सम्बरं hatv-a $ m-ay-ayuddhavi/s-aradam & hat-a m-ay-a/s ca t-अः सर्व्-a % y-अभिर् देव्-अन् अब्-अधत ॥ HV_99.44 ॥ सत्-i चेयं /subh-a s-adhv-i $ bh-ary-a vai tanayasya te & m-ay-avat-iti vikhy-at-a % /sambarasya गृहोषित्-a \ m-a च ते /सम्बरस्येयं # पत्न्-इत्य् एवं व्यथ्-a भवेत् ॥ HV_99.45 ॥ मन्मथे तु गते n-a/सं $ गते c-ana;ngat-अं pur-a & [k: T1.2.4 G1.3--5 M ins.: :k] netr-agnin-a tryambakasya $ /s-ulap-अणेः पुर्-a युगे । *HV_99.46ab*1113 | k-अमपत्न्-i हि कन्यैष्-a % k-अमक्-अम्-a रतिः /subh-a \ m-ay-ar-उपेण तं दैत्यं # मोहयत्य् असकृच् छुभ्-a ॥ HV_99.46 ॥ न चैष्-a तस्य कौम्-अरे $ व/से तिष्ठति /सोभन्-a & अत्मम्-अय्-अमयं r-उपं % कृत्व्-a /सम्बरम् -अवि/सत् ॥ HV_99.47 ॥ पत्न्य् एष्-a मम पुत्रस्य $ स्नुष्-a तव वर्-a;ngan-a & लोकक्-अन्तस्य s-अः-अय्यं % करिष्यति मनोमयम् ॥ HV_99.48 ॥ प्रवे/सयैन्-अं भवनं $ p-उज्य्-a ह्य् एष्-a स्नुष्-a मम & चिरप्रनष्टं च सुतं % bhajasya punar-agatam // HV_99.49 // [k: ?N2.3 V B Dn Ds D1--3.5(marg.).6 T2.4 G M4 ins. (T1 after 49a): :k] {vai/samp-ayana uv-aca} /srutv-a tu वचनं देव्-i $ कृष्णेनोद्-अहृतं तद्-a । *HV_99.49*1114:1 | प्रहर्षम् अतुलं लेभे $ रुक्मिण्-i v-अक्यम् अब्रव्-इत् ॥ *HV_99.49*1114:2 | अहो धन्यतर्-अस्म्-इति $ v-इरपुत्रसम्-अगम्-अत् । *HV_99.49*1114:3 | अद्य मे सफलः k-अमः $ p-उर्ण/s c-अद्य मनोरथः । *HV_99.49*1114:4 | चिरप्रनष्टपुत्रस्य $ दर्/सनं प्रियय्-a सह ॥ *HV_99.49*1114:5 | -अगच्छ पुत्र भवनं $ वि/सस्व सह bh-अर्यय्-a ॥ *HV_99.49*1114:6 | ततो ऽभिव्-अद्य चरणौ $ गोविन्दं m-अतरं च सः । *HV_99.49*1114:7 | प्रद्युम्नः p-उजय्-अम् -अस $ हलिनं च मः-अबलम् ॥ *HV_99.49*1114:8 | उत्थ्-अप्य तं परिष्वज्य $ m-उर्ध्न्य् उप्-अघ्र्-अय v-इर्यव्-अन् । *HV_99.49*1114:9 | प्रद्युम्नं बलिन्-अं /स्रेष्ठं $ के/सवः परव्-इरः-a ॥ *HV_99.49*1114:10 | स्नुष्-अं चोत्थ्-अप्य t-अं देव्-इं $ रुक्मिण्-i रुक्मभ्-उषण्-अं । *HV_99.49*1114:11 | परिष्वज्योपसंगृह्य $ स्नेः-अद् गद्गदभ्-अषिण्-i ॥ *HV_99.49*1114:12 | समेतं भवनं patny-a $ /sacyendram aditir yath-a | *HV_99.49*1114:13 | prave/say-am -asa tad-a $ rukmi.n-i sutam -agatam | *HV_99.49*1114:14 | [k: D2.3 cont.: :k] evam ukt-a tu कृष्णेन $ रुक्मिण्-i योषित्-अं वर्-a । *HV_99.49*1115:1 | पुत्रं प्र्-इत्य्-a परिष्वज्य $ m-उर्ध्नि c-अघ्र्-अय t-अं स्नुष्-अम् । *HV_99.49*1115:2 | गृहं प्रवे/सय्-अम् -अस $ स्नुषय्-a saha bh-amin-i | *HV_99.49*1115:3 | [h: HV (CE) chapter 100, transliterated by Julie Bélanger, proof--read by André Couture, version of July 7 :h] {vai/संप्-अयन उव्-अच} हृतो यदैव प्रद्युम्नः $ /सम्बरें-अत्मघ्-अतिन्-a & तम् एव m-असं s-ambas tu % j-ambavaty-am aj-ayata // HV_100.1 // b-aly-at प्रभृति r-अमेण $ m-अनेषु विनियोजितः & r-अम्-अद् अनन्तरं चैव % m-अनितः सर्ववृष्णिभिः ॥ HV_100.2 ॥ [k: T2.4 G3--5 M इन्स्.: :k] r-अमस्यैव प्रियसुतः $ सो ऽभवज् ज्येष्ठ इत्य् अपि । *HV_100.2*1116 | j-अतम्-अत्रे ततः कृष्णः $ /सुभं तत् पुरम् -अवि/सत् & निहत्-अमित्रस्-अमन्तः % /सक्रोद्य्-अनं यथ्-अमरः ॥ HV_100.3 ॥ y-अदव्-इं च /स्रियं दृष्ट्व्-a $ स्व्-अं /स्रियं द्वेष्टि v-असवः & जन्-अर्दनभय्-अच् चैव % न /s-अन्तिं लेभिरे नृप्-अः ॥ HV_100.4 ॥ कस्यचित् त्व् अथ k-अलस्य $ पुरे v-अरणस्-अह्वये & दुर्योधनस्य यज्?ने वै % समेयुः सर्वप्-अर्थिव्-अः ॥ HV_100.5 ॥ t-अं /स्रुत्व्-a m-अधव्-इं लक्ष्म्-इं $ सपुत्रं च जन्-अर्दनम् & पुर्-इं द्व्-अर्-अवत्-इं चैव % निविष्ट्-अं s-अगर्-अन्तरे ॥ HV_100.6 ॥ d-उतैस् तैः कृतसंध्-अन्-अः $ पृथिव्य्-अं सर्वप्-अर्थिव्-अः & /स्रियं द्रष्टुं हृष्-इके/सम् % -अजग्मुः कृष्णमन्दिरम् ॥ HV_100.7 ॥ दुर्योधनमुख्-अः सर्वे $ धृतर्-अष्ट्रव/s-अनुग्-अः & p-अण्डवप्रमुख्-a/s चैव % धृष्टद्युम्न्-अदयो नृप्-अः ॥ HV_100.8 ॥ p-a.n.dyacolakali;nge/s-a $ b-अह्ल्-इक्-a द्रविड्-अः /सक्-अः & अक्षौहिण्-इः प्रकर्षन्तो % द/स c-अष्टौ च bh-उमिप्-अः \ -अजग्मुर् y-अदवपुर्-इं # गोविन्दभुजप्-अलित्-अम् ॥ HV_100.9 ॥ ते पर्वतं रैवतकं $ pariv-ary-avan-i/svar-अः & विवि/सुर् योजन्-अढ्य्-असु % स्व्-असु स्व्-अस्व् अवन्-इष्व् अथ ॥ HV_100.10 ॥ [k: D6 T1.2.4 G1.3--5 M इन्स्.: :k] d-उतैर् -अज्?n-अपितो देवो $ बलभद्रपुरोगमः । *HV_100.10*1117:1 | s-अत्यकिं पुरतः कृत्व्-a $ ससैन्यः सपद्-अनुगः ॥ *HV_100.10*1117:2 | /s-ar;nga.m च धनुर् -अद्-अय $ किं स्य्-अद् इति विचिन्तयन् । *HV_100.10*1117:3 | ततः /स्र्-इम्-अन् हृष्-इके/सः $ सह y-अदवपुंगवैः & सम्-इपं m-अनवेन्द्र्-अण्-अं % निर्ययौ कमलेक्षणः ॥ HV_100.11 ॥ स तेष्-अं नरदेव्-अन्-अं $ मध्ये मधुनिष्-उदनः & व्यर्-अजत यदु/स्रेष्ठः % /सरद्-इव नभः/स/s-i ॥ HV_100.12 // स तत्र समुद्-अच्-अरं $ यथ्-अस्थ्-अनं यथ्-अवयः & कृत्व्-a सिंह्-असने कृष्णः % k-a?न्चने निषस्-अद ह ॥ HV_100.13 ॥ r-अज्-अनो ऽपि यथ्-अस्थ्-अनं $ निषेदुर् विविधेष्व् अथ & सिंह्-असनेषु चित्रेषु % p-इठेषु च जन्-अधिप्-अः ॥ HV_100.14 ॥ स y-अदवनरेन्द्र्-अण्-अं $ सम्-अजः /सु/सुभे तद्-a & सुर्-अण्-अम् असुर्-अण्-अं च % सदने ब्रह्मणो yath-a ॥ HV_100.15 // [k: T1.2.4 G1.3--5 M G(ed.) ins.: :k] इदं प्रोव्-अच भगव्-अन् $ क्षत्रिय्-अन् द्रष्टुम् -अगत्-अन् । *HV_100.15*1118:1 | सर्वन् एतन् नृपतयो $ युष्म्-अकं समुद्-अहृतम् ॥ *HV_100.15*1118:2 | यद् अस्म्-अकं नृप/स्रेष्ठ्-अस् $ तुल्यं तद् भवत्-अं सद्-a । *HV_100.15*1118:3 | गृह्यत्-अं वसु यद् दिव्यं $ यथेष्टं नृपसत्तम्-अः ॥ *HV_100.15*1118:4 | ते तथेति जगन्न्-अथम् $ -उचुर् y-अदवसंसदि । *HV_100.15*1118:5 | तेष्-अं चित्र्-अः kath-as tatra $ प्रवृत्त्-अस् तत्सम्-अगमे & यद्-उन्-अं p-अर्थिव्-अन्-अं च % के/सवस्योप/सृण्वतः ॥ HV_100.16 ॥ [k: T2.4 G3.4 M G(ed.) ins.: :k] तं दृष्ट्व्-a देवदेवे/सं $ प्रहृष्ट्-अः क्षत्रिय्-अस् तद्-a । *HV_100.16*1119 | एतस्मिन्न् अन्तरे v-अयुर् $ ववौ मेघरवोद्धतः & तुमुलं दुर्दिनं c-as-it % savidyut stanayitnumat // HV_100.17 // tad दुर्दिनतलं भित्त्व्-a $ n-अरदः प्रत्यदृ/स्यत & संवेष्टितजट्-अभ्-अरो % v-इण्-asaktena b-ahun-a // HV_100.18 // [k: T1.2.4 G3.4 M G(ed.) ins.: :k] g-ayann eva har-इं s-अम्न्-a $ वसन्तं यदुसंसदि । *HV_100.16*1120 | स पप्-अत नरेन्द्र्-अण्-अं $ मध्ये p-अवकवर्चस्-अम् & n-अरदो ऽग्नि/सिख्-अक्-अरः % /स्र्-इम्-a?n /सक्रसखो मुनिः ॥ HV_100.19 ॥ तस्मिन् bh-उमौ निपतिते $ n-अरदे मुनिपुंगवे & तद् उद्धतमः-अमेघं % दुर्दिनं व्यपकृष्यत ॥ HV_100.20 ॥ सो ऽवग्-अह्य नरेन्द्र्-अण्-अं $ मध्यं s-अगरसंनिभम् & -असनस्थं यदु/स्रेष्टम् % उव्-अच मुनिर् अव्ययः ॥ HV_100.21 ॥ -a/स्चर्यं खलु देव्-अन्-अम् $ एकस् त्वं पुरुषोत्तम & धन्य/s c-असि मः-अब्-अहो % लोके n-अन्यो ऽस्ति क/s चन ॥ HV_100.22 ॥ एवम् उक्तः स्मितं कृत्व्-a $ प्रत्युव्-अच मुनिं प्रभुः & -a/स्चर्य/s चैव धन्य/s च % दक्षिण्-अभिः सहेत्य् अहम् ॥ HV_100.23 ॥ एवम् उक्तो मुनि/स्रेष्ठः $ प्र्-अह मध्ये मः-इक्षित्-अम् & कृष्ण पर्य्-अप्तव्-अक्यो ऽस्मि % गमिष्य्-अमि यथ्-अगतम् ॥ HV_100.24 ॥ तं प्रस्थितम् अभिप्रेक्ष्य $ p-अर्थिव्-अः प्र्-अहुर् -i/स्वरम् & गुह्यं मन्त्रम् अज्-अनन्तो % वचनं n-अरदेरितम् ॥ HV_100.25 ॥ -a/स्चर्य इत्य् अभिहितो $ धन्यो ऽस्-इति च m-अधव & दक्षिण्-अभिः सहेत्य् एवं % प्रत्युक्ते ऽपि च n-अरदे ॥ HV_100.26 ॥ किम् एतन् n-अभिज्-अन्-इमो $ दिव्यं मन्त्रपदं महत् & यदि /स्र्-अव्यम् इदं कृष्ण % /स्रोतुम् इच्छ्-अमि तत्त्वतः ॥ HV_100.27 ॥ t-अन् उव्-अच ततः कृष्णः $ सर्व्-अन् p-अर्थिवपुंगव्-अन् & /स्रोतव्यं n-अरदस् त्व् एष % द्विजो वः कथयिष्यति ॥ HV_100.28 ॥ ब्र्-उहि n-अरद तत्त्व्-अर्थं $ /स्र्-अव्यन्त्-अं पृथिव्-इक्षितः & यत् त्वय्-अभिहितं v-अक्यं % मय्-a च प्रतिभ्-अषितम् ॥ HV_100.29 ॥ स p-इठे k-a?न्चने /सुभ्रे $ s-उपविष्टः स्वलंकृतः & प्रभवं तस्य v-अक्यस्य % प्रवक्तुम् उपचक्रमे ॥ HV_100.30 ॥ /स्रुयत्-अं भो नृप/स्रेष्ठ्-a $ y-अवन्तः स्थ सम्-अगत्-अः & अस्य प्र/स्नस्य महतो % यथ्-a p-अरम् अहं गतः ॥ HV_100.31 ॥ अहं kad-acid ga;ng-ay-as $ t-ire त्रिषवण्-अतिथिः & चर्-अम्य् एकः क्षप्-अप्-अये % संदृ/स्यति दिव्-अकरे ॥ HV_100.32 ॥ अप/स्यम् a/स्मक्-उट्-अभं $ कप्-अलद्वयदेहिनम् & क्रो/समण्डलविस्त्-अरं % t-अवद्वृत्तं समन्ततः ॥ HV_100.33 ॥ चतु/स्चरणसं/स्लिष्टं $ क्लिन्नं /saivalapa;nkilam & मम v-इण्-अकृतिं k-उर्मं % गजचर्मचयोपमम् ॥ HV_100.34 ॥ सो ऽहं तं p-अणिन्-a स्पृष्ट्व्-a $ प्रोक्तव्-a?n जलच्-अरिणम् & त्वम् -a/स्चर्य/सर्-इरो ऽसि % k-उर्म धन्य/s च मे मतः ॥ HV_100.35 ॥ यस् त्वम् एवम् अभेद्य्-अभ्य्-अं $ kap-al-abhy-अं सम्-अवृतः & तोये चरसि निः/sa;nka.h % किं चिद् अप्य् अविचिन्तयन् ॥ HV_100.36 ॥ स m-अम् उव्-अच्-अम्बुचरः $ k-उर्मो m-अनुषवत् स्वयम् & किम् -a/स्चर्यं मयि मुने % धन्य/s c-अहं कथं विभो ॥ HV_100.37 ॥ ga;ngeya.m निम्नग्-a धन्य्-a $ किम् -a/स्चर्यम् अतः परम् & यत्र्-अहम् इव सत्त्व्-अनि % चरन्त्य् अयुत/सो जले ॥ HV_100.38 ॥ सो ऽहं कुत्-उहल्-अविष्टो $ नद्-इं ga;ng-अम् उपस्थितः & धन्य्-असि त्वं नद्-i/स्रेष्ठे % नित्यम् -a/स्चर्यदर्/सने ॥ HV_100.39 ॥ y-a त्वम् एवं मः-अदेहैः $ /स्व्-अपदैर् उप/सोभित्-a & ह्रदिन्-i s-अगरं y-असि % रक्षन्त्-i t-apas-alay-an // HV_100.40 // evam ukt-a tato ga;ng-a $ r-उपिण्-i प्रत्यभ्-अषत & n-अरदं देवगन्धर्वं % /सक्रस्य दयितं द्विजम् ॥ HV_100.41 ॥ n-अहं धन्य्-a द्विज/स्रेष्ठ $ n-अप्य् -a/स्चर्योप/सोभित्-a & तव सत्ये निविष्टस्य % v-अक्यं m-अं प्रतिब्-अधते ॥ HV_100.42 ॥ लोक्-a/स्चर्यकरो लोके $ धन्य/s चैव्-अर्णवो द्विज & यत्र्-अहम् इव विस्त्-इर्ण्-अः % /सत/सो y-अन्ति निम्नग्-अः ॥ HV_100.43 ॥ सो ऽहं त्रिपथग्-अव्-अक्यं $ /स्रुत्व्-अर्णवम् उपस्थितः & -a/स्चर्यः खलु लोक्-अन्-अं % धन्य/s c-असि मः-अर्णव \ तेन खल्व् असि योनिस् त्वम् # अम्भस्-अं सलिले/स्वरः ॥ HV_100.44 ॥ स्थ्-अने त्व्-a v-अरिव्-अहिन्यः $ सरितो लोकभ्-अवन्-अः & इम्-अः समभिगच्छन्ति % पत्न्यो लोकनमस्कृत्-अः ॥ HV_100.45 ॥ समुद्रस् त्व् एवम् उक्तस् तु $ ततो m-अम् अब्रव्-इद् वचः & स्वं जलौघतलं भित्त्व्-a % व्युत्थितः पवनेरितः ॥ HV_100.46 ॥ m-a मैवं देवगन्धर्व $ n-अस्म्य् -a/s चर्यो द्विजोत्तम & वसुधेयं मुने धन्य्-a % यत्र्-अहम् उपरि स्थितः \ ऋते तु पृथिव्-इं लोके # किम् -a/स्चर्यम् अतः परम् ॥ HV_100.47 ॥ सो ऽहं s-अगरव्-अक्येन $ क्षितिं क्षितितले स्थितः & कौत्-उहलसम् -अविष्टो ह्य् % अब्रुवं जगतो गतिम् ॥ HV_100.48 ॥ धरित्रि देहिन्-अं yonir $ dhany-a khalv asi /sobhane & -a/scary-a c-asi bh-उतेषु % महत्य्-a क्षमय्-a युते ॥ HV_100.49 ॥ तेन खल्व् असि लोक्-अन्-अं $ धरण्-i मनुज्-अरणिः & क्षम्-a त्वत्तः प्रस्-उत्-a च % कर्म c-अम्बरग्-अमिन्-अम् ॥ HV_100.50 ॥ ततो bh-उः स्तुतिव्-अक्येन $ s-a मयोक्तेन लज्जित्-a & विः-अय सहजं धैर्यम् % अथ m-अं प्रत्यभ्-अषत ॥ HV_100.51 ॥ देवगन्धर्व m-a मैवं $ संग्र्-amakalahapriya & n-asmi dhany-a na c-a/scary-a % p-अरक्येयं धृतिर् मम ॥ HV_100.52 ॥ एते धन्य्-a द्विज/स्रेस्थ $ पर्वत्-a dh-अरयन्ति m-अम् & एष्व् -a/scary-अणि दृ/स्यन्ते % एते लोकस्य सेतवः ॥ HV_100.53 ॥ सो ऽहं पृथिव्य्-a v-अक्येन $ पर्वत्-अन् समुपस्थितः & धन्य्-a भन्तो दृ/syante % bahv-a/scary-a/s ca bh-udhar-a.h // HV_100.54 // k-a?ncanasy-agraratnasya $ dh-at-un-अं च वि/सेषतः & तेन रत्न्-अकर्-अः सर्वे % भवन्तो भुवि /s-a/स्वत्-अः ॥ HV_100.55 ॥ मम त्व् एतद् वचः /स्रुत्व्-a $ पर्वत्-अस् तस्थुष्-अं वर्-अः & -उचुर् m-अं s-अन्त्वयुक्त्-अनि % वच्-अंसि वन/सोभित्-अः ॥ HV_100.56 ॥ ब्रह्मर्षे न वयं dhany-a $ n-apy -a/scary-a.ni santi na.h & [k: T1.2 G1.3--5 M4 G(ed.) ins.: :k] asm-akam -i/स्वरः /s-उल्-i $ गिरि/सो वृषभध्वजः । *HV_100.57ab*1121:1 | n-a/s चर्यो v-अपि धन्यो v-a $ तस्म्-अत् परतरो भुवि ॥ *HV_100.57ab*1121:2 | विः-अय तं मः-अदेवं $ n-अस्म्-अन् स्तोतुम् इः-अर्हसि ॥ *HV_100.57ab*1121:3 | इति तेष्-अं वचः /स्रुत्व्-a $ कैल्-असम् अहम् -अगतः । *HV_100.57ab*1121:4 | दृष्ट्व्-a तं p-अर्वत्-i/s-अनम् $ अब्रुवं वचनं तद्-a ॥ *HV_100.57ab*1121:5 | देवदेव मः-अदेव $ n-इलकण्ठ वृषध्वज । *HV_100.57ab*1121:6 | -a/स्चर्यो ऽसि भव्-अन् एको $ धन्यस् त्वं जगत्-इपते । *HV_100.57ab*1121:7 | त्वत्तः परतरो n-अस्ति $ देवो जगति क/s चन ॥ *HV_100.57ab*1121:8 | यद् इदं दृ/स्यते देव $ भुवनं सचर्-अचरम् । *HV_100.57ab*1121:9 | तस्य्-अध्-अरस् त्वम् एव्-असि $ सर्वस्य त्रिपुर्-अन्तक ॥ *HV_100.57ab*1121:10 | अथ m-अम् अब्रव्-इद् देवो $ विर्-उप्-अक्षस् त्रिलोचनः । *HV_100.57ab*1121:11 | n-अहं धन्यो न c-a/स्चर्यो $ नैवं m-अं वक्तुम् अर्हसि । *HV_100.57ab*1121:12 | मत्तः परतरो j?नेयो $ जगत् स्रष्ट्-a द्विजोत्तम । *HV_100.57ab*1121:13 | ब्रह्म्-a प्रज्-अपतिर् धन्यः % स c-a/स्चर्यः सुरेष्व् अपि ॥ HV_100.57 ॥ सो ऽहं पित्-अमहं गत्व्-a $ सर्वप्रभवम् अव्ययम् & तस्य v-अक्यस्य पर्य्-अयं % पर्य्-अप्तम् इव लक्षये ॥ HV_100.58 ॥ सो ऽहं स्वयंभुवं देवं $ लोकयोनिं चतुर्मुखम् & p-अरंपर्य्-अद् उपगतः % प्रण्-अम्-अवनत्-अननः ॥ HV_100.59 ॥ सो ऽहं v-अक्यसम्-अप्त्यर्थं $ /sr-avay-amy -atmayoninam & -a/scaryo bhagav-an eko % dhanya/s ca jagato गुरुः ॥ HV_100.60 ॥ न किं चिद् अन्यत् प/स्य्-अमि $ bh-उतं यद् भवत्-a समम् & त्वत्तः सर्वम् इदं j-अतं % जगत् स्थ्-अवरजंगमम् ॥ HV_100.61 ॥ sadevad-anav-a marty-a $ loke bh-utendriy-atmak-अः & भवन्ति सर्वदेवे/स % दृ/स्यं सर्वम् इदं वपुः ॥ HV_100.62 ॥ तेन खल्व् असि देव्-अन्-अं $ देवदेवः सन्-अतनः & तेष्-अमेव्-असि यत् स्रष्ट्-a % लोक्-अन्-अम् अपि संभवः ॥ HV_100.63 ॥ ततो m-अम् -अह भगव्-अन् $ ब्रह्म्-a लोकपित्-अमहः & dhany-a/scary-a/sritair v-अक्यैः % किं m-अं n-अरद bh-अषसे ॥ HV_100.64 ॥ -a/स्चर्यं परमं dev-a $ dhany-a dev-a/s ca n-arada & ye lok-an dh-arayanti sma % dev-as tattv-arthadar/सिनः ॥ HV_100.65 ॥ ऋक्स्-अमयजुष्-अं सत्यम् $ अथर्वणि च यन् मतम् & तन्मयं विद्धि m-अं विप्र % धृतो ऽहं तैर् मय्-a च ते ॥ HV_100.66 ॥ परमेष्ठ्येन v-अक्येन $ चोदितो ऽहं स्वयंभुव्-a & वेदोपस्थ्-अनिक्-अं चक्रे % मतिं संक्र्-अन्तविस्तर्-अम् ॥ HV_100.67 ॥ सो ऽहं स्वयंभुवचन्-अद् $ वेद्-अन् वै समुपस्थितः & उव्-अच चैन्-अं/s चतुरो % मन्त्रप्रवचन्-अर्चित्-अन् ॥ HV_100.68 ॥ धन्य्-a भवन्तः पुण्य्-a/s च $ नित्यम् -a/स्चर्यवि/स्रुत्-अः & -अध्-अर्-a/s चैव विप्र्-अण्-अम् % एवम् -अह प्रज्-अपतिः ॥ HV_100.69 ॥ स्वयंभुवो ऽप्-इह परं $ भवत्सु प्र/स्न -अहितः & युष्मत् परतरं n-अस्ति % /स्रुत्य्-a v-a तपस्-अपि v-a ॥ HV_100.70 // प्रत्-उचुस् ते ततो v-अक्यं $ देव्-a m-अम् अभितः स्थित्-अः & -a/scary-a/s caiva dhany-a/s ca % yaj?n-a/s c-atmapar-अयण्-अः ॥ HV_100.71 ॥ यज्?n-अर्थे तु वयं सृष्ट्-अः $ सृष्ट्-a येन स्म n-अरद & तद् अस्म्-अकं पर्-a यज्?n-a % न वयं स्वव/से स्थित्-अः \ स्वयंभुवो 'p-iha par-a # ved-an-अं च पर्-a गतिः ॥ HV_100.72 ॥ ततो ऽहम् अब्रुवं यज्?n-अन् $ गृहस्थ्-अग्निपुरस्कृत्-अन् ॥ HV_100.73 ॥ भो यज्?n-अः परमं तेजो $ युष्म्-असु खलु लक्ष्यते & ब्रह्मण्-अभिहितं v-अक्यं % यन् मे वेदैर् इहेरितम् ॥ HV_100.74 ॥ -a/स्चर्यम् एतल् लोकेषु $ भवद्भ्यो n-अधिगम्यते & धन्य्-अः khalu bhavanto ye % dvij-at-in-अं स्ववं/सिनः ॥ HV_100.75 ॥ तेन खल्व् अग्नयस् तृप्तिं $ पुष्म्-अभिर् y-अन्ति तर्पित्-अः & bh-अगइ/s च त्रिद/s-अः सर्वे % मन्त्रै/s चैव महर्षयः ॥ HV_100.76 ॥ अग्निष्टोम्-अदयो यज्?n-a $ मम v-अक्य्-अद् अनन्तरम् & प्रत्य्-उचुर् m-अं परं v-अक्यं % सर्वे y-उपध्वज्-अः स्थित्-अः ॥ HV_100.77 ॥ -a/स्चर्य/सब्दो n-अस्म्-असु $ धन्य/सब्दो ऽपि v-a मुने & -a/स्चर्यं परमं विष्णुः % स ह्य् अस्म्-अकं पर्-a गतिः ॥ HV_100.78 ॥ यद् -अज्यं वयम् a/स्न्-इमो $ हुतम् अग्निषु p-अवनम् & तत् सर्वं पुण्डर्-इक्-अक्षो % लोकम्-उर्तिः prayacchati ॥ HV_100.79 // [k: Dn ins.: :k] so 'pi dhanyo mah-ab-ahur $ दक्षिण्-असहितः क्रतुः । *HV_100.79*1122:1 | यद् r-उपं पुण्डर्-इक्-अक्षो $ दक्षिण्-अप्रियय्-a सह । *HV_100.79*1122:2 | सो ऽहं विष्णोर् गतिं प्रेप्सुर् $ इह संपतितो भुवि & दृष्ट/s c-अयं मय्-a विष्णुर् % भवद्भिर् अभिसंवृतः ॥ HV_100.80 ॥ यन् मय्-अभिहितो ह्य् एष $ त्वम् -a/स्चर्यं जन्-अर्दन & धन्य/s c-अस्-इति भवत्-अं % मध्यस्थो ह्य् अत्र p-अर्थिव्-अः ॥ HV_100.81 ॥ प्रत्युक्तोऽहम् अनेन्-अद्य $ v-अक्यस्य्-अस्य यद् उत्तरम् & दक्षिण्-अभिः सहेत्य् एवं % पर्य्-अप्तं वचनं मम ॥ HV_100.82 ॥ यज्?n-अन्-अं हि गतिर् विष्णुः $ सर्वेष्-अं सहदक्षिणः & दक्षिण्-अभिः सहेत्य् एवं % प्र/स्नो मम सम्-अप्तव्-अन् ॥ HV_100.83 ॥ k-उर्में-अभिहितं p-उर्वं $ p-अरंपर्य्-अद् इः-अगतम् & सदक्षिणे ऽस्मिन् पुरुषे % तद् v-अक्यं पर्यय्-अगतम् ॥ HV_100.84 ॥ यन् m-अं भवन्तः पृच्छन्ति $ v-अक्यस्य्-अस्य विनिर्णयम् & तद् एतत् सर्वम् -अख्य्-अतं % s-adhay-ami yath-agatam // HV_100.85 // [k: T1.2 G1.3--5 M ins.: :k] n-ar-aya.napar-a ved-a $ n-ar-अयणपर्-a मख्-अः । *HV_100.85*1123:1 | n-अर्-अयणपरं j?n-अनं $ n-अर्-अयणपरं तपः ॥ *HV_100.85*1123:2 | न च n-अर्-अयण्-अद् अन्यत् $ त्रिषु लोकेषु विद्यते । *HV_100.85*1123:3 | n-अर्-अयण्-अत्मकम् इदं $ jagat sth-avaraja;ngamam || *HV_100.85*1123:4 | इयं हि वेद्-अर्थगतिः सन्-अतन्-i । *HV_100.85*1123:5 |* नृप्-a यदि /स्रोष्यथ मद्वचः परम् । *HV_100.85*1123:6 |* इदं तु सत्यं सकलं नृपोत्तम्-a । *HV_100.85*1123:7 |* इत्य् एवम् उक्त्व्-a स दिवं जग्-अम ह । *HV_100.85*1123:8 |* n-अरदे तु गते स्वर्गं $ सर्वे ते पृथिव्-इक्षितः & विस्मित्-अः स्व्-अनि r-अष्ट्र्-अणि % जग्मुः सबलव्-अहन्-अः ॥ HV_100.86 ॥ [k: T1.2.4 G1.3.5 M (G4 cont. after *1123) ins.: :k] विष्णुं जिष्णुं हृष्-इके/सं $ गोविन्दं गरुडध्वजम् । *HV_100.86*1124:1 | पर्-अत् परतरं ब्रह्म $ n-अर्-अयणम् अन्-अमयम् ॥ *HV_100.86*1124:2 | सर्ववेद्-अन्तवेद्यं च $ नमस्कृत्य गुरुं हरिम् । *HV_100.86*1124:3 | धन्यो ऽयं n-अरदो यस्म्-अद् $ दृष्टः s-अक्ष्-अद् धरिः स्वयम् ॥ *HV_100.86*1124:4 | धन्य्-a वयं जगन्न्-अथं $ n-अरदेन विबोधित्-अः । *HV_100.86*1124:5 | सर्वे प्र्-इत्-a जगन्न्-अथं $ तुष्टुवुः पुरुषोत्तमम् ॥ *HV_100.86*1124:6 | को n-अम विष्णुर् इत्य् एवम् $ अन्ये m-उढ्-a नर्-अधम्-अः । *HV_100.86*1124:7 | धन्य्-अः सर्वं v-असुदेव $ इति तत्त्व्-अर्थतत्परम् ॥ *HV_100.86*1124:8 | इति तत्त्वेन विज्?n-अय $ नृप्-a n-अर्-अयणं परम् । *HV_100.86*1124:9 | ततः प्रदक्षिणं कृत्व्-a $ नमस्कृत्य पुनः पुनः । *HV_100.86*1124:10 | जन्-अर्दनो ऽपि सहितो $ यदुभिः p-अवकोपमैः & स्वम् एव भवनं v-इरो % विवे/स यदुपुंगवः ॥ HV_100.87 ॥ [h: HV (CE) chapter 101, transliterated by Julie Bélanger, proof--read by André Couture, version of July 13 :h] {janamejaya uv-aca} punar eva mah-ab-aho $ k.r.s.nasya jagat-ipate.h & [k: S ins.: :k] k.rt-arth-अः सर्वथ्-a विप्र $ n-अर्-अयणसम्-a/sray-at । *HV_101.1*1125:1 | j-at-a hi vayam adyaiva $ tatkath-a/srava.n-ad dvija | *HV_101.1*1125:2 | [k: After line 1, T1 ins.: :k] ity उक्तः स स्मितं कृत्व्-a $ प्रणम्य मुनिपुंगवम् । *HV_101.1*1125A | m-अः-अत्म्यं /स्रोतुम् इच्छ्-अमि % परमं द्विजसत्तम ॥ HV_101.1 ॥ न हि मे तृप्तिर् अस्त्-इह $ /सृण्वतस् तस्य dh-इमतः & कर्मण्-अम् अनुसंध्-अनं % पुर्-अणस्य मः-अत्मनः ॥ HV_101.2 ॥ {वै/संप्-अयन उव्-अच} n-अन्तः /सक्यं प्रभ्-अवस्य $ वक्तुं वर्ष/सतैर् अपि & गोविन्दस्य मः-अर्-अज % /स्र्-उयत्-अम् इदम् उत्तमम् ॥ HV_101.3 ॥ /सरतल्पे /सय्-अनेन $ bh-इष्मेण परिचोदितः & g-अण्ड्-इवधन्व्-a b-इभत्सुर् % m-अः-अत्म्यं के/सवस्य यत् ॥ HV_101.4 ॥ r-अज्?n-अं मध्ये मः-अर्-अज $ ज्येष्ठं भ्र्-अतरम् अब्रव्-इत् & युधिष्ठिरं जित्-अमित्रम् % इति तच् छृणु कौरव ॥ HV_101.5 ॥ {अर्जुन उव्-अच} पुर्-अहं द्व्-अरक्-अं y-अतः $ संबन्ध्-इन् अवलोककः & न्यवसं p-उजितस् तत्र % भोजवृष्ण्यन्धकोत्तमैः ॥ HV_101.6 ॥ ततः kad-acid dharm-atm-a $ d-इक्षितो मधुस्-उदनः & एक्-अहेन मः-अब्-अहुः % /s-अस्त्रदृष्टेन कर्मण्-a ॥ HV_101.7 ॥ ततो d-इक्षितम् -अस्-इनम् $ अभिगम्य द्विजोत्तमः & कृष्णं vij?n-apay-am -asa % paritr-ah-iti c-abrav-it // HV_101.8 // {br-अह्मण उव्-अच} रक्ष्-अधिक्-अरो भवतः $ परिरक्षस्व m-अं विभो & चतुर्थ्-अं/सं हि धर्मस्य % रक्षित्-a लभते फलम् ॥ HV_101.9 ॥ {v-असुदेव उव्-अच} न भेतव्यं द्विज/स्रेष्ठ $ रक्ष्-अमि त्व्-अं कुतो ऽनघ & ब्र्-उहि तत्त्वेन भद्रं te % yady api sy-at सुदुष्करम् ॥ HV_101.10 ॥ {ब्र्-अह्मण उव्-अच} j-अतो j-अतो मः-अब्-अहो $ पुत्रो मे ह्रियते विभो & त्रयो हृत्-a/s चतुर्थं त्वं % कृष्ण रक्षितुम् अर्हसि ॥ HV_101.11 ॥ ब्र्-अह्मण्य्-अः s-उतिक्-अलो ऽद्य $ तत्र रक्ष्-a विध्-इयत्-अम् & यथ्-a ध्रियेद् अपत्यं मे % तथ्-a कुरु जन्-अर्दन ॥ HV_101.12 ॥ {अर्जुन उव्-अच} ततो m-अम् -अह गोविन्दो $ d-इक्षितो ऽस्मि क्रत्-अव् इति & रक्ष्-a च ब्र्-अह्मणे k-ary-a % sarv-avasth-agatair api // HV_101.13 // /srutv-aham एवं कृष्णस्य $ ततो ऽवोचं नरोत्तम & m-अं नियोजय गोविन्द % रक्षिष्य्-अमि द्विजं भय्-अत् ॥ HV_101.14 ॥ इत्य् उक्तः स स्मितं कृत्व्-a $ m-अम् उव्-अच जन्-अर्दनः & रक्ष्यस्-इत्य् एवम् उक्तस् तु % व्र्-इडितो ऽस्मि नर्-अधिप ॥ HV_101.15 ॥ ततो m-अं व्र्-इडितं j?n-अत्व्-a $ पुनर् -अह जन्-अर्दनः & गम्यत्-अं कौरव/स्रेष्ठ % /सक्यते यदि रक्षितुम् ॥ HV_101.16 ॥ त्वत्पुरोग्-a/s च गच्छन्तु $ वृष्ण्यन्धकमः-अरथ्-अः & ऋते r-अमं मः-अब्-अहुः % प्रद्युम्नं च मः-अबलम् ॥ HV_101.17 ॥ ततो ऽहं वृष्णिसैन्येन $ महत्-a परिव्-अरितः & तम् अग्रतो द्विजं कृत्व्-a % प्रय्-अतः saha senay-a ॥ HV_101.18 // [h: HV (CE) chapter 102, transliterated by Julie Bélanger, proof--read by André Couture, version of July 13 :h] {arjuna uv-aca} sumuh-urtena tu वयं $ तं ग्र्-अमं प्र्-अप्य bh-अरत & वि/स्र्-अन्तव्-अहन्-अः सर्वे % v-अस्-अयोपगत्-अस् तद्-a ॥ HV_102.1 ॥ ततो ग्र्-अमस्य मध्ये ऽहं $ निविष्टः कुरुनन्दनः & समन्त्-अद् वृष्णिसैन्येन % परिक्षित्य जनव्रजम् ॥ HV_102.2 ॥ ततः /सकुनयो d-इप्त्-a $ मृग्-a/s च क्र्-उरभ्-अषिणः & d-ipt-ay-अं दि/सि v-a/सन्तो % भयम् -अवेदयन्ति मे ॥ HV_102.3 ॥ संध्य्-अर्-अगो जप्-अवर्णो $ bh-अनुम्-अं/s चैव निष्प्रभः & pap-ata mahat-i colk-a % पृथिव्-i c-अप्य् अकम्पत ॥ HV_102.4 ॥ t-अन् सम्-इक्ष्य महोत्प्-अत्-अन् $ d-अरुण्-अंल् लोमहर्षण्-अन् & योगम् -अज्?n-अपयं तत्र % जनस्योत्सुकचेतसः ॥ HV_102.5 ॥ युयुध्-अनपुरोग्-a/s च $ वृष्ण्यन्धकमः-अरथ्-अः & सर्वे युक्तरथ्-अः सज्ज्-अः % स्वयं c-अहं तथ्-अभवम् ॥ HV_102.6 ॥ गते ऽर्धर्-अत्रसमये $ ब्र्-अह्मणो भयविक्लवः & up-agamya bhay-ad asm-an % इदं वचनम् अब्रव्-इत् ॥ HV_102.7 ॥ k-अलो ऽयं समनुप्र्-अप्तो $ ब्र्-अह्मण्य्-अः प्रसवस्य मे & यत्त्-a भवन्तस् तिष्ठन्तु % na bhaved va?ncan-a yath-a // HV_102.8 // muh-urt-ad iva c-a/स्रौषं $ कृपणं रुदितस्वनम् & तस्य विप्रस्य भवने % ह्रियते ह्रियते इति ॥ HV_102.9 ॥ अथ्-अक्-a/से पुनर् v-अचम् $ a/स्रौषं b-अलकस्य वै & h-अहेति ह्रियम्-अणस्य % न च प/स्य्-अमि r-अक्षसम् ॥ HV_102.10 ॥ ततो ऽस्म्-अभिस् तद्-a t-अत $ /सरवर्षैः समन्ततः & विष्टम्भित्-a दि/सः सर्व्-a % हृत एव स b-अलकः ॥ HV_102.11 ॥ ब्रह्मणो ''र्तस्वरं कृत्व्-a $ हृते तस्मिन् कुम्-अरके & v-अचः स परुष्-अस् t-इव्र्-अः % /स्र्-अवय्-अम् -अस m-अं तद्-a ॥ HV_102.12 // वृष्णयो हतसंकल्प्-अस् $ तथ्-अहं नष्टचेतनः & m-अम् एव हि वि/सेषेण % ब्र्-अह्मणः पर्यभ्-अषत ॥ HV_102.13 ॥ रक्षिष्य्-अम्-इति चोक्तं ते $ न च रक्षसि मे सुतम् & /सृणु v-अक्यम् इदं /सेषं % यत् त्वम् अर्हसि दुर्मते ॥ HV_102.14 ॥ वृथ्-a त्वं स्पर्धसे नित्यं $ कृष्णेन्-अमितबुद्धिन्-a & यदि स्य्-अद् इह गोविन्दो % नैतद् अत्य्-अहितं भवेत् ॥ HV_102.15 ॥ यथ्-a चतुर्थं धर्मस्य $ रक्षित्-a लभते फलम् & p-अपस्य्-अपि तथ्-a m-उढ % bh-अगं प्र्-अप्नोत्य् अरक्षित्-a ॥ HV_102.16 // रक्षिष्य्-अम्-इति चोक्तं ते $ न च /सक्नोषि रक्षितुम् & मोघं g-अण्ड्-इवम् एतत् ते % मोघं v-इर्यं ya/sa/s ca te ॥ HV_102.17 // [k: S (except G2; T3 missing) ins.: :k] arjuno 'sm-iti y-a बुद्धिः $ s-a वृथ्-a सत्यम् इत्य् उत । *HV_102.17a*1126 | अकिंचिद् उक्त्व्-a तं विप्रं $ ततो ऽहं प्रस्थितस् तद्-a & सह वृष्ण्यन्धकसुतैर् यत्र % कृष्णो मः-अद्युतिः ॥ HV_102.18 ॥ ततो द्व्-अरवत्-इं गत्व्-a $ दृष्ट्व्-a मधुनिघ्-अतिनम् & व्र्-इडितः /सोकसंतप्तो % गोविन्देनोपलक्षितः ॥ HV_102.19 ॥ स तु m-अं व्र्-इडितं दृष्ट्व्-a $ सम्-a/स्वस्य च m-अधवः & [k: After 20a, K1 (marg. sec. m.) D1.2.5 Bom. Poona eds. G(ed.) ins.: :k] vinindan कृष्णसंनिधौ । *HV_102.20a*1127:1 |* मौढ्यं प/स्यत मे यो ऽहं $ /स्रद्दधे क्ल्-इबकत्थनम् ॥ *HV_102.20a*1127:2 | न प्रद्युम्नो n-अनिरुद्धो $ न r-अमो न च के/सवः । *HV_102.20a*1127:3 | यस्य /सक्त्-अः परित्र्-अतुं $ को ऽन्यस् तदविते/स्वरः ॥ *HV_102.20a*1127:4 | धिग् अर्जुनं वृथ्-अव्-अदं $ धिग् -अत्म/स्ल्-अघिनो धनुः ॥ *HV_102.20a*1127:5 | दैवोपसृष्टो यो मौर्ख्य्-अद् $ -अगच्छति च दुर्मतिः ॥ *HV_102.20a*1127:6 | एवं /सपति विप्रर्षौ $ विद्य्-अम् -अस्थ्-अय वैष्णव्-इम् । *HV_102.20a*1127:7 | ययौ संयमिन्-इं v-इरो $ यत्र्-अस्ते भगव्-अन् यमः ॥ *HV_102.20a*1127:8 | विप्र्-अपत्यम् अचक्ष्-अणस् tata $ aindr-im ag-at pur-im | *HV_102.20a*1127:9 | -agney-इं नैर् ऋत्-इं सौम्य्-अं $ v-अयव्य्-अं v-अरुण्-इं तथ्-a ॥ *HV_102.20a*1127:10 | रस्-अतलं n-अकपृष्ठं $ धिष्ण्य्-any any-any ud-अयुधः ॥ *HV_102.20a*1127:11 | ततो ऽलब्ध्व्-a द्विजसुतम् $ अनिस्त्-इर्णप्रति/स्रवः । *HV_102.20a*1127:12 | अग्निं विविक्षुः कृष्णेन $ प्रद्युम्नेन निषेधितः ॥ *HV_102.20a*1127:13 | दर्/सये द्विजस्-उनुं te $ m-avaj?n-atm-anam -atman-a | *HV_102.20a*1127:14 | k-इर्तिं त एते विपुल्-अं $ स्थ्-अपयिष्यन्ति m-अनव्-अः ॥ *HV_102.20a*1127:15 | इति संभ्-अष्य m-अं स्नेः-अत् । *HV_102.20a*1127:16 |* s-अन्त्वयित्व्-a च तं विप्रम् % इदं वचनम् अब्रव्-इत् ॥ HV_102.20 ॥ सुग्र्-इवं चैव /सैब्यं च $ मेघपुष्पबल्-अहकौ & योजय्-a/स्व्-अन् इति तद्-a % d-अरुकं प्रत्यभ्-अषत ॥ HV_102.21 ॥ -अरोप्य ब्र्-अह्मणं कृष्णस् $ त्व् अवरोप्य च d-अरुकम् & m-अम् उव्-अच ततः /सौरिः % s-अरथ्यं क्रियत्-अम् इति ॥ HV_102.22 ॥ ततः सम्-अस्थ्-अय रथं $ कृष्णो ऽहं ब्र्-अह्मणः sa ca & pray-at-अः स्म दि/सं सौम्य्-अम् % उद्-इच्-इं कौरवर्षभ ॥ HV_102.23 ॥ [h: HV (CE) chapter 103, transliterated by Julie Bélanger, proof--read by André Couture, version of July 17 :h] {arjuna uv-aca} ततः पर्वतज्-अल्-अनि $ सरित/s च सर्-अंसि च & अप/स्यं समतिक्रम्य % s-अगरं मकर्-अलयम् ॥ HV_103.1 ॥ ततो ऽर्घ्यम् उदधिः s-अक्-अद् $ उपनिन्ये जन्-अर्दने & प्र्-a?न्जलिः समुपस्थ्-अय % किं करोम्-इति c-अब्रव्-इत् ॥ HV_103.2 ॥ प्रतिगृह्य तु t-अं p-उज्-अं $ तम् उव्-अच जन्-अर्दनः & रथपन्थ्-अनम् इच्छ्-अमि % दत्तं नदनद्-इपते ॥ HV_103.3 ॥ अथ्-अब्रव्-इत् समुद्रस् तं $ प्र्-a?न्जलिर् गरुडध्वजम् & प्रस्-इद भगवन् मैवम् % अन्यो ऽप्य् एवं गमिष्यति ॥ HV_103.4 ॥ त्वयैव स्थ्-अपितः p-उर्वम् $ अग्-अधो ऽस्मि जन्-अर्दन & त्वय्-a प्रवर्तिते g-अधे % y-अस्य्-अमि गमन्-इयत्-अम् ॥ HV_103.5 ॥ अन्ये ऽप्य् एवं गमिष्यन्ति $ r-अज्-अनो दर्पमोहित्-अः & एवं नि/स्चित्य गोविन्द % यत् क्षमं तत् सम्-अचर ॥ HV_103.6 ॥ {v-असुदेव उव्-अच} ब्र्-अह्मण्-अर्थे मदर्थे च $ कुरु s-अगर मद्वचः & m-am .rte na pum-an ka/scid % anyas tv-अं धर्षयिष्यति ॥ HV_103.7 ॥ अथ्-अब्रव्-इत् समुद्रस् तु $ पुनर् एव जन्-अर्दनम् & अभि/s-अपभय्-अद् bh-इतो % b-अढम् एवं भविष्यति ॥ HV_103.8 ॥ /सोषय्-अम्य् एष m-अर्गं ते $ येन त्वं t-अत y-अस्यसि & रथेन सहस्-उतेन % सध्वजेन च के/सव ॥ HV_103.9 ॥ {v-असुदेव उव्-अच} मय्-a दत्तवरः p-उर्वं $ न /सोषं त्वम् इः-अर्हसि & m-अनुष्-अस् ते न j-अन्-इयुर् % विविध्-अन् रत्नसंचय्-अन् ॥ HV_103.10 ॥ जलं स्तम्भय s-अधो त्वं $ ततो y-अस्य्-अम्य् अहं rath-i & na hi ka/scit pram-अणं ते % रत्न्-अन्-अं वेत्स्यते नरः ॥ HV_103.11 ॥ s-अगरेण तथेत्य् उक्ते $ प्रस्थित्-अः स्म जलेन वै & स्तम्भितेन यथ्-a bh-उमौ % मणिवर्णेन bh-अस्वत्-a ॥ HV_103.12 // ततो ऽर्णवं samutt-irya $ kur-un apy uttar-an vayam & क्षणेन समतिक्र्-अन्त्-a % गन्धम्-अदनम् एव च ॥ HV_103.13 ॥ ततस् तु पर्वत्-अः सप्त $ के/सवं समुपस्थित्-अः & जयन्तो वैजयन्त/s च % n-इलो रजतपर्वतः ॥ HV_103.14 ॥ मः-अमेरुः सकैल्-अस $ इन्द्रक्-उट/s च n-अमतः & वर्णर्-उप्-अणि बिभ्रन्तो % विविध्-अन्य् अद्भुत्-अनि च ॥ HV_103.15 ॥ उपस्थ्-अय च गोविन्दं $ किं कुर्मेत्य ब्रवंस् तद्-a & t-अं/s c-अपि प्रतिजग्र्-अह % विधिवन् मधुस्-उदनः ॥ HV_103.16 ॥ t-अन् उव्-अच हृष्-इके/सः $ प्रण्-अम्-अवनत्-अन् स्थित्-अन् & विवरं गच्छतो मे ऽद्य % रथम्-अर्गः प्रद्-इयत्-अम् ॥ HV_103.17 ॥ ते कृष्णस्य वचः /स्रुत्व्-a $ प्रतिगृह्य च पर्वत्-अः & प्रददुः k-अमतो m-अर्गं % गच्छतो भरतर्षभ ॥ HV_103.18 ॥ तत्रैव्-अन्तर्हित्-अस् ते च $ तद् -a/स्चर्यतरं मम & असक्तं च रथो y-अति % मेघज्-अलेष्व् इव्-अं/sum-an ॥ HV_103.19 // [k: D1.2.5 ins.: :k] sapta dv-ip-an sasindh-u.m/s ca $ sapta sapta gir-in atha | *HV_103.19*1128:1 | lok-अलोकं तथ्-अत्-इत्य $ विवे/स सुमहत् तमः । *HV_103.19*1128:2 | ततः कद्-a चिद् दुःखेन $ रथम् -उहुस् तुरंगम्-अः & pa;nkabh-उतं हि तिमिरं % स्पर्/s-अद् विज्?n-अयते ऽनघ ॥ HV_103.20 ॥ अथ पर्वतभ्-उतं तत् $ तिमिरं समपद्यत & [k: K2 D2 इन्स्.: :k] a/स्व्-a n-a/सक्नुवन् गन्तुं $ ततोऽहं संभ्रम्-अन्वितः । *HV_103.21ab*1129 | tad -as-adya hay-a r-ajan % निष्प्रयत्न्-अस् ततः स्थित्-अः ॥ HV_103.21 ॥ तत/s चक्रेण गोविन्दः $ p-अटयित्व्-a तु तत् तमः & -अक्-a/सं dar/say-am -asa % rathapanth-anam -uttamam // HV_103.22 // निष्क्रम्य तमसस् तस्म्-अद् $ -अक्-a/से दर्/सिते तद्-a & भविष्य्-अम्-इति संज्?n-a मे % भयं च विगतं मम ॥ HV_103.23 ॥ ततस् तेजः प्रज्वलितम् $ अप/स्यं वदत्-अं वर & सर्वलोकं सम्-अवि/स्य % स्थितं पुरुषविग्रहम् ॥ HV_103.24 ॥ तं प्रविष्टो हृष्-इके/सो $ d-इप्तं तेजोनिधिं तद्-a & रथ एव स्थित/s c-अहं % स च ब्र्-अह्मणसत्तमः ॥ HV_103.25 ॥ sa muh-urt-at ततः कृष्णो $ नि/स्चक्र्-अम तद्-a प्रभुः & चतुरो b-अलक्-अन् गृह्य % ब्र्-अह्मणस्य्-अत्मज्-अंस् तद्-a ॥ HV_103.26 // प्रददौ ब्र्-अह्मण्-अय्-अथ $ पुत्र्-अन् सर्व्-a?n जन्-अर्दनः & त्रयः p-उर्वं हृत्-a ये च % सद्योज्-अत/s च b-अलकः ॥ HV_103.27 ॥ प्रहृष्टो ब्र्-अह्मणस् t-अत $ पुत्र्-अन् दृष्ट्व्-a पुनः प्रभो & अहं च परमप्र्-इतो % विस्मित/s c-अभवं नृप ॥ HV_103.28 ॥ ततो वयं पुनः सर्वे $ ब्र्-अह्मणस्य च ते सुत्-अः & यथ्-अगत्-a निवृत्त्-अः स्म % तथैव भरतर्षभ ॥ HV_103.29 ॥ ततः स्म द्व्-अरक्-अं pr-apt-अः $ क्षणेन नृपसत्तम & असंप्र्-अप्ते ऽर्धदिवसे % विस्मितो ऽहं ततः पुनः ॥ HV_103.30 ॥ सपुत्रं भोजयित्व्-a तं $ द्विजं कृष्णो मः-अय/s-अः & धनेन तर्पयित्व्-a च गृहं % pr-asth-apayat tad-a // HV_103.31 // [h: HV (CE) chapter 104, transliterated by Julie Bélanger, proof--read by André Couture, version of July 17 :h] {arjuna uv-aca} ततः कृष्णो भोजयित्व्-a $ /सत्-अनि सुबः-उनि च & विप्र्-अण्-अम् ऋषिकल्प्-अन्-अं % कृतकृत्यो ऽभवत् तद्-a ॥ HV_104.1 ॥ [k: T1.2.4 G1.3--5 M इन्स्.: :k] अर्चयित्व्-a सहस्र्-अं/सुं $ bh-अस्करं भुवने/स्वरम् । *HV_104.1*1130 | ततः सह मय्-a भुक्त्व्-a $ वृष्णिभोजइ/s च सर्व/सः & [k: S (except G2; T3 missing) ins.: :k] s-अत्यकिं पुरतः कृत्व्-a $ भोजय्-अम् -अस वृष्णिप्-अन् ॥ *HV_104.2ab*1131:1 | ततः सभ्-अं प्रविष्ट्-अः स्म $ सह वृष्णिपुरःसरैः । *HV_104.2ab*1131:2 | विचित्र्-a/s च कथ्-a दिव्य्-अः % कथय्-अम् -अस bh-अरत ॥ HV_104.2 ॥ ततः कथ्-अन्ते तत्र्-अहम् $ अभिगम्य जन्-अर्दनम् & अपृच्छं तद् यथ्-अवृत्तं % कृष्णं यद् दृष्ट्व्-अन् अहम् ॥ HV_104.3 ॥ कथं समुद्रः स्तब्धोदः $ कृतस् ते कमलेक्षण & पर्वत्-अन्-अं च विवरं % कृतं ते कथम् अच्युत ॥ HV_104.4 ॥ तमस् तच् च कथं घोरं $ घनं चक्रेण p-अटितम् & यच् च तत् परमं तेजः % प्रविष्टो ऽसि कुत/s च तत् ॥ HV_104.5 ॥ किम् अर्थं tena te b-al-as $ tad-a c-अपहृत्-अः प्रभो & यच् च ते d-इर्घम् अध्व्-अनं % संक्षिप्तं तत् कथं पुनः ॥ HV_104.6 ॥ [k: For 6cd, T2.4 G1.3--5 M subst.: :k] yo ऽयं d-इर्घो मः-अम्-अर्गः $ संक्षिप्तः केन हेतुन्-a । *HV_104.6cd*1132 | कथं c-अल्पेन k-अलेन $ कृतं नस् तद् गत्-अगतम् & एतत् सर्वं यथ्-अवृत्तम् % -अचक्ष्व मम के/सव ॥ HV_104.7 ॥ {v-असुदेव उव्-अच} मद्दर्/सन्-अर्थं ते b-अल्-a $ हृत्-अस् तेन मः-अत्मन्-a & विप्र्-अर्थम् एष्यते कृष्णो % n-अगच्छेद् अन्यथेति हि ॥ HV_104.8 ॥ ब्रह्मतेजोमयं दिव्यम् $ -a/स्चर्यं दृष्टव्-अन् असि & अहं स भरत/स्रेष्ठ % मत्तेजस् तत् सन्-अतनम् ॥ HV_104.9 ॥ प्रकृतिः s-a मम पर्-a $ व्यक्त्-अव्यक्त्-a च bh-अरत & t-अं प्रवि/स्य भवन्त्-इह % मुक्त्-a भरतसत्तम ॥ HV_104.10 ॥ s-a s-अंख्य्-अन्-अं गतिः p-अर्थ $ योगिन्-अं च तपस्विन्-अम् & तत् पदं परमं ब्रह्म % सर्वं vibhajate jagat // HV_104.11 // [k: T1.2 G1.3--5 M4 (G (ed.) after 10) ins.: :k] -अदित्यवर्णं विमलं $ तमःप्-अरे प्रतिष्ठितम् । *HV_104.11*1133 | m-अम् एव तद् धनं तेजो $ j?n-अतुम् अर्हसि bh-अरत & समुद्रः स्तब्धतोयो ऽहम् % अहं स्तम्भयित्-a जलम् ॥ HV_104.12 ॥ अहं ते पर्वत्-अः सप्त $ ये दृष्ट्व्-a vividh-as tvay-a & [k: T2.4 G1.2.4 M4 ins.: :k] pa;nkabh-उतं हि तिमिरं $ दृष्टव्-अन् असि यद् धि तत् । *HV_104.3ab*1134 | अहं तमो घन्-इभ्-उतम् % अहम् एव च p-अटकः ॥ HV_104.13 ॥ [k: /S1 इन्स्.: :k] यच् च तं d-इर्घम् अध्व्-अनं $ कृतं c-अपि गत्-अगतम् । *HV_104.13*1135:1 | योग/सक्त्य्-a गत/s c-अहं $ क्षिप्रम् -अगतव्-अंस् ततः । *HV_104.13*1135:2 | अहं च k-अलो bh-उत्-अन्-अं $ धर्म/s c-अहं प्रक्-इर्तितः & [k: N (except /S1 ?N1) T2.4 G1.2.4 M4 ins.: :k] candr-adityau mah-a/sail-अः $ सरित/s च सर्-अंसि च । *HV_104.14ab*1136 | c-अतुर्वर्ण्यं मत्प्रस्-उतं % c-अतुर्-a/स्रम्यम् एव च ॥ HV_104.14 ॥ चतस्र/s च दि/सः sarv-a $ mamaiv-atm-a caturvidha.h & c-aturvedyasya kart-aham % iti budhyasva bh-arata // HV_104.15 // {arjuna uv-aca} bhagavan sarvabh-ute/sa $ vettum icch-ami te prabho & [k: T1.2 G1.3--5 G(ed.) ins.: :k] priyo me 'si jagatpate | *HV_104.16a*1137:1 |* puna/s ca परमं तत्त्वं । *HV_104.16a*1137:2 |* [k: M1--3 इन्स्.: :k] परं तत्त्वं सुर/स्रेष्ठ $ त्व्-अं प्रपन्नो ऽस्मि m-अधव । *HV_104.16ab*1138 | पृच्छ्-अमि त्व्-अं प्रपन्नो ऽहं % नमस् ते पुरुषोत्तम ॥ HV_104.16 ॥ {v-असुदेव उव्-अच} ब्रह्म च ब्र्-अह्मण्-a/s चैव $ तपः सत्यं च bh-अरत & उक्थ्यं बृहद्रथं चैव % मत्तस् तद् विद्धि p-अण्डव ॥ HV_104.17 ॥ प्रियस् ते ऽहं मः-अब्-अहो $ प्रियो मे ऽसि धनंजय & [k: K ?N2.3 V B Dn Ds D1.3--6 G2.4 subst. for 18cd ; D2 T2.4 M4 ins. after 18ab: :k] tena te कथयिष्य्-अमि $ n-अन्यथ्-a वक्तुम् उत्सहे । *HV_104.18ab*1139 | वेत्स्यसे m-अं यथ्-अतत्त्वं % tad vy-akhy-asy-ami te 'nagha // HV_104.18 // अहं यज्-उंषि s-अम्-अनि $ ऋच/s c-अथर्वण्-ani ca & [k: T1.2 G1.3--5 M4 ins.: :k] brahm-a rudras tathendra/s ca $ वरुण/s च तथ्-a यमः । *HV_104.19ab*1140:1 | kubera/s ca tath-a c-anye $ dikp-al-अः सनक्-अदयः । *HV_104.19ab*1140:2 | ऋषयो देवत्-a यज्?n-a % मत्तेजो भरतर्षभ ॥ HV_104.19 ॥ पृथिव्-i v-ayur -ak-a/sam $ -apo jyoti/s ca pa?ncamam & candr-adity-av ahor-atre % pak.s-a m-as-as tath-a क्षप्-अः \ मुः-उर्त्-a/s च कल्-a/s चैव # क्षण्-अः संवत्सर्-as tath-a ॥ HV_104.20 // mantr-a/s ca vividh-अः p-अर्थ $ y-अनि /s-अस्त्र्-अणि k-अनिचित् & विद्य्-a/s च वेदितव्यं च % मत्तः प्र्-अदुर्भवन्ति वै ॥ HV_104.21 ॥ मन्मयं विद्धि कौन्तेय $ क्षयं सृष्टिं ca bh-arata & sac c-asac ca mamaiv-atm-a % sad asac caiva yat param // HV_104.22 // [k: S (except G2; T3 missing) G(ed.) ins.: :k] idam apy अपरं bh-उयः $ /सृणु गुह्यं सन्-अतनम् ॥ *HV_104.22*1141:1 | सर्वेष्व् अपि च वेदेषु $ पुर्-अणेसु च कृत्स्न/सः । *HV_104.22*1141:2 | यद् अग्र्यं कथितं p-अर्थं $ सर्वैर् मुनिवरैः सद्-a ॥ *HV_104.22*1141:3 | वर्णत्रयसम्-अयुक्तम् $ ऋग्यजुःस्-अमलक्षितम् । *HV_104.22*1141:4 | प्रणव्-अख्यं मः-अब्-अहो $ विद्धि m-अं जगत्-इपते ॥ *HV_104.22*1141:5 | इदं जपन् मः-अब्-अहो $ m-अं नमस्कुरु यत्नतः । *HV_104.22*1141:6 | ततो m-अं वेत्स्यसे सम्यक् $ सत्यम् एतच् छप्-अनि ते ॥ *HV_104.22*1141:7 | अन्यत् सर्वं मः-अब्-अहो $ विः-अयैतत् परो भव । *HV_104.22*1141:8 | इदम् एव परं /sreyo $ n-atra k-ary-a vic-अरण्-a । *HV_104.22*1141:9 | एवम् उक्तो ऽस्मि क्षृणेन $ प्र्-इयत्-a भरतर्षभ & तथैव च मनो नित्यम् % अभवन् मे जन्-अर्दने ॥ HV_104.23 ॥ एतच् छ्रुतं च दृष्टं च $ m-अः-अत्म्यं के/सवस्य मे & यन् m-अं पृच्छसि r-अजेन्द्र % bh-उय/s c-अतो जन्-अर्दने ॥ HV_104.24 ॥ {वै/संप्-अयन उव्-अच} एतच् छ्रुत्व्-a कुरु/स्रेष्ठो $ धर्मर्-अजो युधिष्ठिरः & p-उजय्-अम् -अस मनस्-a % गोविन्दं पुरुषोत्तमम् ॥ HV_104.25 ॥ विस्मित/s c-अभवद् r-अज्-a $ सह सर्वैः सहोदरैः & r-अजभि/s च तथ्-असन्नैर् % ये तत्र्-असन् सम्-अगत्-अः ॥ HV_104.26 ॥ [h: HV (CE) chapter 105, transliterated by Julie Bélanger, proof--read by André Couture, version of July 26 :h] {janamejaya uv-aca} bh-uya eva dvija/स्रेष्ठ $ यदुसिंहस्य dh-इमतः & कर्म्-अण्य् अपरिमेय्-अनि % /स्रोतुम् इच्छ्-अमि तत्त्वतः ॥ HV_105.1 ॥ /स्र्-उयन्ते विविध्-अनि स्म $ अद्भुत्-अनि मः-अद्युते & असंख्येय्-अनि दिव्य्-अनि % प्र्-अकृत्-अन्य् अपि सर्व/सः ॥ HV_105.2 ॥ . y-अन्य् अहं vividh-any asya $ /srutv-a pr-iye mah-amune & prabr-uy-अः सर्व/सस् t-अत % t-अनि मे वक्तुम् अर्हसि ॥ HV_105.3 ॥ {वै/संप्-ayana uv-aca} bah-uny -a/scaryabh-ut-ani $ ke/savasya mah-अत्मनः & कर्म्-अण्य् उक्त्-अनि वै r-अजन् % bh-उय/s चैव /स्रुत्-अनि ते ॥ HV_105.4 ॥ कथित्-अनि मय्-a s-अधो $ n-अन्तं /सक्यं हि कर्मण्-अम् & गन्तुं भरत/s-अर्द्-उल % विस्तरस्य मः-अत्मनः ॥ HV_105.5 ॥ अव/स्यं तु मय्-a v-अच्यं $ ले/सम्-अत्रेण bh-अरत & विष्णोर् अतुलव्-इर्यस्य % प्रथितोद्-अरकर्मणः \ -अनुप्-उर्व्य्-a प्रवक्ष्य्-अमि # /सृणुष्वैकमन्-a नृप ॥ HV_105.6 ॥ द्व्-अरवत्य्-अं निवसत्-a $ यदुसिंहेन dh-इमत्-a & r-अष्ट्र्-अणि नृपमुख्य्-अन्-अं % क्षोभित्-अनि मः-इक्षित्-अम् ॥ HV_105.7 ॥ यद्-उन्-अम् अन्तरप्रेप्सुर् $ विचक्रो d-अनवो हतः ॥ HV_105.8 ॥ पुरं प्र्-अग्ज्योतिषं गत्व्-a $ पुनस् तेन मः-अत्मन्-a & समुद्रमध्ये दुष्ट्-अत्म्-a % नरको d-अनवो हतः ॥ HV_105.9 ॥ v-असवं च रणे जित्व्-a $ p-अरिज्-अतो हृतो बल्-अत् & निर्जित/s चैव भगव्-अन् % वरुणो लोहितह्रदे ॥ HV_105.10 ॥ दन्तवक्र/s च k-अर्-उषो $ निहतो दक्षिण्-अपथे & /सि/सुप्-अल/s च संप्-उर्णे % किल्बिषैक/सते हतः ॥ HV_105.11 ॥ गत्व्-a च /सोणितपुरं $ /संकरें-अभिरक्षितः & बलेः सुतो मः-अव्-इर्यो % b-अणो b-अहुसहस्रव्-अन् \ मः-अमृधे मः-अर्-अज # जित्व्-a j-इवन् विसर्जितः ॥ HV_105.12 ॥ निर्जित्-अः p-अवक्-a/s चैव $ गिरिमध्ये मः-अत्मन्-a & s-अल्व/s च विजितः संख्ये % सौभ/s च विनिप्-अतितः ॥ HV_105.13 ॥ विक्षोभ्य s-अगरं सर्वं $ p-a?न्चजन्यो व/s-इकृतः & हयग्र्-इव/s च निहतो % नृप्-a/s c-अन्ये मः-अबल्-अः ॥ HV_105.14 ॥ जर्-असंधस्य निधने $ मोक्षित्-अः सर्वप्-अर्थिव्-अः & रथेन जित्व्-a नृपत्-in % g-andh-aratanay-a h.rt-a // HV_105.15 // bhra.s.tar-ajy-a/s ca /sok-art-अः $ p-अण्डव्-अः परिरक्षित्-अः & d-अहितं च वनं घोरं % पुरुः-उतस्य kh-अण्डवम् ॥ HV_105.16 ॥ g-अण्ड्-इवं c-अग्निन्-a दत्तम् $ अर्जुन्-अयोपप्-अदितम् & दौत्यं च तत्कृतं घोरं % विग्रहे जनमेजय ॥ HV_105.17 ॥ अनेन यदुमुख्येन $ यदुवं/स/s च वर्धितः & कुन्त्य्-a/s च प्रमुखे प्रोक्त्-a % प्रतिज्?n-a p-अण्डव्-अन् प्रति \ निवृत्ते bh-arate yuddhe # pratid-asy-ami te sut-an // HV_105.18 // [k: B1 ins.: :k] api satya.m ca k.rtav-an $ kunty-a niry-atya p-अण्डव्-अन् । *HV_105.18*1142 | मोक्षित/s च मः-अतेज्-a $ नृगः /s-अप्-अत् सुद्-अरुण्-अत् & यवन/s च हतः संख्ये % k-अल इत्य् अभिवि/स्रुतः ॥ HV_105.19 ॥ v-अनरौ च मः-अव्-इर्यौ $ मैन्दो द्विविद एव च & विजितौ युधि दुर्धर्षौ % j-अम्बव्-अं/s च पर्-अजितः ॥ HV_105.20 ॥ s-अंद्-इपनेस् तथ्-a पुत्रस् $ तव चैव पित्-a नृप & गतौ वैवस्वतव/सं % j-ivitau tasya tejas-a // HV_105.21 // [k: /S1 K2 ?N1 M2--4 repeat and T1.2.4 G1.3.5 (all third time) read 13cd. T2 G1.3--5 ins. after the second occurrence of 13cd, T1 after 18: :k] nirjitau हंसडिभकौ $ हिडिम्ब/s चैव r-अक्षसः । *HV_105.21*1143 | संग्र्-अम्-a बहव/s चैव $ घोर्-a नरवरक्षय्-अः & निहत्-a/s च नृप्-अः सर्वे % कृत्व्-a तद् r-उपम् अद्भुतम् \ जनमेजय युद्धेषु # यथ्-a ते कथितं pur-a ॥ HV_105.22 // [h: HV (CE) chapter 106, transliterated by Julie Bélanger, proof--read by André Couture, version of July 26, 2002 :h] {janamejaya uv-aca} karm-a.ny aparimey-ani $ /srut-ani dvijasattama & [k: After the ref., N (except /S1 ?N1) T4 G2.4 ins.: :k] bh-uya eva mah-ab-ahor $ यदुसिंहस्य dh-इमतः । *HV_106.1*1144 | त्वत्तः /स्रुतवत्-अं /स्रेष्ठ % v-असुदेवस्य dh-इमतः ॥ HV_106.1 ॥ यच् च तत् कथितं p-उर्वं $ b-अणं प्रति मः-असुरम् & तद् अहं /स्रोतुम् इच्छ्-अमि % विस्तरेण tapodhana ॥ HV_106.2 // [k: Dn ins. (V3 after 3): :k] कथं च देवदेवस्य $ पुत्रत्वम् असुरो गतः । *HV_106.2*1145 | [k: Dn V3 cont., ?N2.3 V1.2 B Ds D5 (marg.).6 T4 G2.5 ins. after 2: :k] yo ऽभिगुप्तः स्वयं ब्रह्म?n $ /संकरेण मः-अत्मन्-a । *HV_106.2*1146:1 | सहव्-असं गतेनेह $ सगणेन गुहेन च ॥ *HV_106.2*1146:2 | बलेर् बलवतः पुत्रो $ ज्येष्ठो भ्र्-अतृ/सतस्य यः । *HV_106.2*1146:3 | वृतो b-अहुसहस्रेण $ दिव्य्-अस्त्र/सतध्-अरिण्-a । *HV_106.2*1146:4 | असंख्यै/s च मः-अक्-अयैर् $ m-अय्-a/सतसहैर् बलैः । *HV_106.2*1146:5 | [k: ?N2 V3 D6 cont.: :k] m-ay-a/satabalair daityair $ amar-adibhir अर्चितः । *HV_106.2*1147 | v-असुदेवेन स कथं $ b-अणः संख्ये पर्-अजितः & संरब्धो द्वंद्वयुद्ध्-अर्थ्-i % j-इवन् मुक्तः कथं च सः ॥ HV_106.3 ॥ {वै/संप्-अयन उव्-अच} /सृणुष्व्-अवहितो r-अजन् $ कृष्णस्य्-अमिततेजसः & मनुष्यलोके b-अणेन % यथ्-अभ्-उद् विग्रहो मः-अन् ॥ HV_106.4 ॥ v-असुदेवेन यत्र्-असौ $ रुद्रस्कन्दसः-अयव्-अन् & बलिपुत्रो रण/स्ल्-अघ्-i % जित्व्-a j-इवन् विसर्जितः ॥ HV_106.5 ॥ यथ्-a c-अस्य वरो दत्तः $ /संकरेण मः-अत्मन्-a & नित्यं s-अंनिध्यत्-a चैव % g-अणपत्यं तथ्-अक्षयम् ॥ HV_105.6 ॥ [k: K1--3 ?N2.3 V1.3 B1.3 D T2.4 G1.2.4.5 M1.2.4 ins. (K4 V2 B2 D5 T1 G3 M3 -- second time -- after the first occurrence of 6cd): :k] yath-a b-अणस्य तद् युद्धं $ j-इवन् मुक्तो यथ्-a च सः । *HV_106.6*1148:1 | यथ्-a च देवदेवस्य $ पुत्रत्वं सो ऽसुरो गतः । *HV_106.6*1148:2 | यदर्थं च महद् युद्धं $ तत् सर्वम् अखिलं /सृणु ॥ *HV_106.6*1148:3 | दृष्ट्व्-a वपुः कुम्-अरस्य $ क्र्-इडतो ऽस्य मः-अत्मनः । *HV_106.6*1148:4 | बलिपुत्रो मः-अव्-इर्यो $ विस्मयं परमं गतः ॥ *HV_106.6*1148:5 | तस्य बुद्धिः समुत्पन्न्-a $ तप/s चर्तुं सुद्-अरुणम् । *HV_106.6*1148:6 | rudrasy-ar-adhan-arth-aya $ yath-asya sy-am अहं सुतः ॥ *HV_106.6*1148:7 | ततो ऽग्लपयद् -अत्म्-अनं $ तपस्-a सो ऽसुरोत्तमः । *HV_106.6*1148:8 | देव/s च परमं तोषं $ जग्-अम च सहोमय्-a ॥ *HV_106.6*1148:9 | n-इलकण्ठः पर्-अं प्र्-इतिं $ गत्व्-a c-असुरम् अब्रव्-इत् । *HV_106.6*1148:10 | वरं वृण्-इष्व भद्रं ते $ यत् ते मनसि वर्तते ॥ *HV_106.6*1148:11 | अथ b-अणो ऽब्रव्-इद् v-अक्यं $ देवदेवं सन्-अतनम् । *HV_106.6*1148:12 | देव्य्-अः पुत्रत्वम् इच्छ्-अमि $ त्वय्-a दत्तं त्रिलोचन ॥ *HV_106.6*1148:13 | /संकर/s च तथेत्य् उक्त्व्-a $ रुद्र्-अण्-इम् इदम् अब्रव्-इत् । *HV_106.6*1148:14 | कन्-इय्-अन् k-अर्तिकेयस्य $ पुत्रो ऽयं प्रतिगृह्यत्-अम् ॥ *HV_106.6*1148:15 | यत्रोत्थितो मः-असेनः $ सो ऽग्निजो रुधिरे पुरे । *HV_106.6*1148:16 | तत्रोद्दे/से पुरं c-अस्य $ भविष्यति न सं/सयः ॥ *HV_106.6*1148:17 | n-अम्न्-a तच् छोणितपुरं $ भविष्यति पुरोत्तमम् । *HV_106.6*1148:18 | मय्-अभिगुप्तं /स्र्-इमन्तं $ na ka/scit प्रसहिष्यति ॥ *HV_106.6*1148:19 | ततः स निवसन् b-अणः $ पुरे /सोणितस्-अह्वये । *HV_106.6*1148:20 | r-अज्यं प्र/s-असते दिव्यं $ क्षोभयन् सर्वदेवत्-अः ॥ *HV_106.6*1148:21 | अथ v-इर्यमदोत्सिक्तो $ b-अणो b-अहुसहस्रव्-अन् । *HV_106.6*1148:22 | अचिन्तयन् देवगण्-अन् $ युद्धम् -अक्-a;nk.sate सद्-a ॥ *HV_106.6*1148:23 | ध्वजं c-अस्य ददौ प्र्-इतः $ कुम्-अरो ह्य् अग्नितेजसम् । *HV_106.6*1148:24 | v-अहनं चैव b-अणस्य $ मय्-उरं d-इप्ततेजसम् ॥ *HV_106.6*1148:25 | न देव्-a न च गन्धर्व्-a $ न यक्ष्-a न च पन्नग्-अः । *HV_106.6*1148:26 | तस्य युद्धे व्यतिष्ठन्त $ देवदेवस्य तेजस्-a ॥ *HV_106.6*1148:27 | त्र्यम्बकेन्-अभिगुप्त/s च $ दर्पोत्सिक्तो मः-असुरः । *HV_106.6*1148:28 | bh-उयो मृगयते युद्धं $ /s-उलिनं so 'bhyagacchata | *HV_106.6*1148:29 | [k: After line 8 of *1148, D6 T1.2 G M Bom. Poona eds. G(ed.) ins.: :k] -ar-adhya ca jagann-अथं $ /संकरं वृषव्-अहनम् । *HV_106.6*1148A:1 | /s-उलिनं भस्मदिग्ध्-a;nga.m $ गिरिव्-असरतं सद्-a ॥ *HV_106.6*1148A:2 | जटिनं मुण्डिनं नित्यं $ त्र्यक्षं गिरिसुत्-a/स्रयम् । *HV_106.6*1148A:3 | तुष्ट्-अव देवम् -i/s-अनं $ वरेष्यं वरदं /सिवम् ॥ *HV_106.6*1148A:4 | {b-अणः} नमस् ते भस्मदिग्ध्-a;nga $ /s-उलिने ते नमो नमः । *HV_106.6*1148A:5 | नमो विर्-उपर्-उप्-अय $ /स्म/s-अननिरत्-अय च ॥ *HV_106.6*1148A:6 | हर्-अय हरिर्-उप्-अय $ /संकर्-अय नमो नमः । *HV_106.6*1148A:7 | नमस् तुभ्यं विर्-उप्-अक्ष $ व्य्-अघ्रचर्मनिव्-असिने ॥ *HV_106.6*1148A:8 | नमस् तुण्ड्-अय देव्-अय $ नग्न्-अय विकट्-अय । *HV_106.6*1148A:9 | j?n-अनप्रद्-अयिने तुभ्यं $ योगिने यतचेतसे ॥ *HV_106.6*1148A:10 | नम -अद्य्-अय b-इज्-अय $ वृष्-अय वृषर्-उपिणे । *HV_106.6*1148A:11 | नमो घोर्-अय घोर्-अय $ घोरघोर्-अय ते नमः ॥ *HV_106.6*1148A:12 | घोरप्रिय्-अय घोर्-अय $ रुद्र्-अय वृषण्-अय च । *HV_106.6*1148A:13 | वृषस्कन्ध्-अय मोघ्-अय $ गदिने kha;ngine नमः ॥ *HV_106.6*1148A:14 | मुण्ड्-अय्-अथ विर्-उप्-अय $ v-अमदेव्-अय ते नमः । *HV_106.6*1148A:15 | नमो दक्षमखघ्न्-अय $ भगनेत्रहर्-अय च ॥ *HV_106.6*1148A:16 | नमः स्मरविन्-a/s-अय $ गुहपित्रे नमो नमः । *HV_106.6*1148A:17 | नमस् तुभ्यं नमस् तुभ्यं $ द्व्-इपिचर्मनिव्-असिने ॥ *HV_106.6*1148A:18 | नमो नमः प/सुपते $ सर्व्-अत्मन् सर्वभ्-अवन । *HV_106.6*1148A:19 | मनोरथो जगन्न्-अथ $ p-उर्यत्-अं bh-अवन्-अत् ॥ *HV_106.6*1148A:20 | एवं स्तुतो जगन्न्-अथः $ /s-उल्-i वृषभकेतनः । *HV_106.6*1148A:21 | [k: After line 13 of *1148, ?N2 Ds2 M2.3 (first time) repeat 6cd. While Ds1 (marg.) ins.: :k] dehi b-अहुसहस्रं मे $ देवेभ्य/s c-अप्य् अवध्यत्-अम् । *HV_106.6*1148B | स रुद्रम् अभिगम्य्-अथ $ प्रणिपत्य्-abhiv-adya ca & balis-unur इदं v-अक्यं % पप्रच्छ वृषभध्वजम् ॥ HV_106.7 ॥ असकृन् निर्जित्-a देव्-अः $ सस्-अध्य्-अः समरुद्गण्-अः & may-a balamadotsek-at % sasainyena tav-a/sray-at // HV_106.8 // [k: K1.4 ?N2.3 V1.2 B D (except D6) ins.: :k] इमं दे/सं सम्-अगम्य $ वसन्ति स्म पुरे सुखम् । *HV_106.8*1149 | ते पर्-अजयसंत्रस्त्-a $ निर्-a/s-a मत्पर्-अजये & n-अकपृष्ठम् उप्-अगम्य % निवसन्ति यथ्-असुखम् ॥ HV_106.9 ॥ सो ऽहं निर्-a/सो युद्धस्य $ j-इवितं n-अद्य k-अमये & अयुध्यतो वृथ्-a ह्य् एष्-अं % b-अः-उन्-अं dh-अरणं मम ॥ HV_106.10 ॥ तद् ब्र्-उहि मम युद्धस्य $ कच्चिद् -अगमनं भवेत् & न मे युद्धं विन्-a देव % रतिर् अस्ति प्रस्-इद मे ॥ HV_106.11 ॥ ततः प्रहस्य भगव्-अन् $ अब्रव्-इद् वृषभध्वजः & भवित्-a b-अण युद्धं ते % तथ्-a तच् छृणु d-अनव ॥ HV_106.12 ॥ ध्वजस्य्-अस्य यद्-a bha;ngas $ तव t-अत भविष्यति & स्वस्थ्-अने स्थ्-अपितस्य्-अथ % तद्-a युद्धं भविष्यति ॥ HV_106.13 ॥ इत्य् एवम् उक्तः प्रहसन् $ b-अणः सुबहु/सो मुद्-a & प्रसन्नवदनो bh-उत्व्-a % p-अदयोः पतितो ऽब्रव्-इत् ॥ HV_106.14 ॥ दिष्ट्य्-a b-अहुसहस्रस्य $ न वृथ्-a dh-अरणं मम & दिष्ट्-a सहस्र्-अक्षम् अहं % विजेत्-a पुनर् -अहवे ॥ HV_106.15 ॥ -अनन्दज्-a/स्रुप्-उर्ण्-अभ्य्-अं $ नेत्र्-अभ्य्-अम् अरिमर्दनः & प?न्च्-a?न्जलि/सतैर् देवं % p-उजयन् पतितो भुवि ॥ HV_106.16 ॥ {महे/स्वर उव्-अच} उत्तिष्ठोत्तिष्ठ b-अः-उन्-अम् $ -अत्मनः स्वकुलस्य च & सदृ/सं प्र्-अत्स्यसे v-इरे % युद्धम् अप्रतिमं रणे ॥ HV_106.17 ॥ एवम् उक्तस् ततो b-अणस् $ त्र्यम्बकेन मः-अत्मन्-a & हर्षें-अभ्युत्थितः /s-इघ्रं % नत्व्-a स वृषभध्वजम् ॥ HV_106.18 ॥ /सितिकण्ठविसृष्टस् तु $ b-अणः परपुरंजयः & ययौ स्वभवनं येन % यत्र ध्वजगृहं महत् ॥ HV_106.19 ॥ तत्रोपविष्टः प्रहसन् $ कुम्भ्-अण्डम् इदम् अब्रव्-इत् & प्रियम् -अवेदयिष्य्-अमि % भवतो मनसो ऽनुगम् ॥ HV_106.20 ॥ [k: D6 T1.2 G1.3--5 M1--3 इन्स्.: :k] येन्-अहम् इह संप्र्-अप्तः $ कुम्भ्-अण्ड /सृणु मे वचः । *HV_106.20*1150 | इत्य् एवम् उक्तः प्रहसन् $ b-अणम् अप्रतिमं रणे & प्रोव्-अच r-अजन् किं त्व् एतद् % वक्तुक्-अमो ऽसि मत्प्रियम् \ विस्मयोत् फुल्लनयनः # प्रहर्ष्-अद् इव सत्तम ॥ HV_106.21 ॥ [k: N(except /S1 ) T4 G5 इन्स्.: :k] त्वत्तस् तच् छ्रोतुम् इच्छ्-अमि $ वरं किं labdhav-an asi । *HV_106.21*1151 | [k: ?N V B2 Ds2 D2.6 T4 G5 cont.: :k] devadevapras-ad-at tu $ skandasya ca mah-अत्मनः । *HV_106.21*1152:1 | -इप्सितं किं त्वय्-a प्र्-अप्तं $ तन् मे ब्र्-उहि मः-असुर । *HV_106.21*1152:2 | /सितिकण्ठप्रस्-अदेन $ स्कन्दगोप्-अयनेन च & कच्चिन् त्रैलोक्यर्-अज्यं ते % व्य्-अदिष्टं /सृलप्-अणिन्-a ॥ HV_106.22 // kaccid indras tava bhay-at $ p-at-alam upay-asyati & kaccid विष्णुपरित्र्-असं % विमोक्ष्यन्ति दितेः सुत्-अः ॥ HV_106.23 ॥ यस्य चक्रभयत्रस्त्-a $ वसन्ति सलिल्-a/सये & कच्चिच् ch-ar;ngagad-अप्-अणेः % स्थितस्य परम् -अहवे \ न विष्णोर् भयसंत्र्-as-at # pray-asyanti di/so 'sur-अः ॥ HV_106.24 ॥ p-अत्-अलव्-असम् उत्सृज्य $ kaccit tava bal-a/sray-at & vibudh-av-asanirat-a % भविष्यन्ति मः-असुर्-अः ॥ HV_106.25 ॥ बलिर् विष्णुबल्-अक्र्-अन्तो $ बद्धस् तव पित्-a नृप & salilaugh-ad विनिःसृत्य % कच्चिद् r-अज्यम् अव्-अप्स्यति ॥ HV_106.26 ॥ दिव्यम्-अल्य्-अम्बरधरं $ दिव्यस्रगनुलेपनम् & कच्चिद् वैरोचनिं t-अत % द्रक्ष्य्-अमः पितरं तव ॥ HV_106.27 ॥ कच्चिन्त्रभिः क्रमैः p-उर्वं $ हृत्-अंल् lok-an im-an prabho & पुनः प्रत्य्-अनयिष्य्-अमो % जित्व्-a सर्व्-अन् दिवौकसः ॥ HV_106.28 ॥ स्निग्धगम्भ्-इरनिर्घोषं $ /स?न्खस्वनपुरोजवम् & कच्चिन् n-अर्-अयणं देवं % जेष्य्-अमः समितिंजयम् ॥ HV_106.29 ॥ कच्चिद् वृषध्वजस् t-अत $ प्रस्-अदसुमुखस् तव & यथ्-a ते हृदयोत्कम्पः % s-a/स्रुबिन्दुः प्रवर्तते ॥ HV_106.30 ॥ कच्चिद् -i/स्वरतोषेण $ k-अर्त्तिकेयमतेन च & प्र्-अप्तव्-अन् असि सर्वेष्-अम् % अस्म्-अकं p-अर्थिवं पदम् ॥ HV_106.31 ॥ इति कुम्भ्-अण्डवचनै/s $ चोदितः पुरुषर्षभः & b-अणो v-अचम् असंसक्त्-अं % प्रोव्-अच वदत्-अं वरः ॥ HV_106.32 ॥ [k: /S1 B1 D6 T4 ins. after 32 and T1.2 g M ins. after *1153 ad additionnal colophon, while T1.2 G M ins.: :k] n-itimantam ath-am-atyam $ anayo n-itimat tad-a | *HV_106.32*1153 | [k: [Colophon] :k] cir-at प्रभृति कुम्भ्-अण्ड $ न युद्धं pr-apyate may-a & tad-a may-a mud-a पृष्टः % /सितिकण्ठः प्रत्-अपव्-अन् ॥ HV_106.33 ॥ [k: D2.3 इन्स्.: :k] ततो ऽहं पतितो m-उर्ध्न्-a $ देवदेवस्य dh-इमतः । *HV_106.33*1154 | युद्ध्-अभिल्-अषः सुमः-अन् $ देव संज्-ayate mama & api pr-apsy-amy अहं युद्धं % मनसस् तुष्टिक्-अरकम् ॥ HV_106.34 ॥ [k: D3 इन्स्.: :k] विज्?नप्तः sa may-a deva $ pr-aha m-अं वृषभध्वजः । *HV_106.34*1155 | ततो ऽहं देवदेवेन $ हरें-अमित्रघ्-अतिन्-a & प्रहस्य सुचिरं k-अलम् % उक्तो ऽद्य वचनं प्रियम् ॥ HV_106.35 ॥ प्र्-अप्स्यसे सुमहद् युद्धं $ त्वं b-अण्-अप्रतिमं mahat & may-uradhvajabha;ngas te % bhavi.syati yad-asura // HV_106.36 // [k: N(except /S1 K2 D3) T1.2.4 G ins.: :k] tad-a त्वं प्र्-अप्स्यसे युद्धं $ सुमहद् दितिनन्दन । *HV_106.36*1156 | ततो ऽहं परमप्र्-इतो $ भगवन्तं वृषध्वजम् & प्रणम्य /सिरस्-a देवं % तव्-अन्तिकम् उप्-अगतः ॥ HV_106.37 ॥ इत्य् एवम् उक्तः कुम्भ्-अण्डः $ प्रोव्-अच नृपतिं तद्-a & अहो न /सोभनं r-अजन् % यद् एवं bh-अषसे वचः ॥ HV_106.38 ॥ एवं कथयतोर् एव $ तयोर् अन्योन्यम् उच्छ्रितः & ध्वजः पप्-अत वेगेन % /सक्र्-a/सनिसम्-अहतः ॥ HV_106.39 ॥ तं तथ्-a पतितं दृष्ट्व्-a $ सो ऽसुरो ध्वजम् उत्तमम् & प्रहर्षम् अतुलं लेभे % मेने c-अहवम् -अगतम् ॥ HV_106.40 ॥ तत/s चकम्पे वसुध्-a $ /सक्र्-a/सनिसम्-अहत्-a & नन्-अद्-अन्तर्हितो bh-उमौ % वृषदं/सो जगर्ज च ॥ HV_106.41 ॥ देव्-अन्-अम् अपि यो देवः $ सो ऽप्य् अवर्षत v-असवः & /सोणितं /सोणितपुरे % सर्वतः पुरम् अन्तिक्-अत् ॥ HV_106.42 ॥ s-उर्यं भित्त्व्-a महोल्क्-a च $ पप्-अत धरण्-इतले & स्वपक्षे चोदितः s-उर्यो % भरण्-इं समप्-इडयत् ॥ HV_106.43 ॥ चैत्यवृक्षेषु सहस्-a $ dh-अर्-अः /सतसहस्र/सः & /सोणितस्य्-अस्रवन् घोर्-a % निपेतुस् t-अरक्-a भृ/सम् ॥ HV_106.44 ॥ r-अहुर् अग्रसद् -अदित्यम् $ अपर्वणि वि/s-अं पते & लोकक्षयकरे k-अले % निर्घ्-अत/s c-अभवन् मः-अन् ॥ HV_106.45 ॥ दक्षिण्-अं दि/सम् -अस्थ्-अय $ dh-उमकेतुः स्थितो ऽभवत् & अनि/सं c-अप्य् अविच्छिन्न्-a % ववुर् v-अत्-अः सुद्-अरुण्-अः ॥ HV_106.46 ॥ /स्वेतलोहितपर्यन्तः $ कृष्णग्र्-इवस् तडिद्द्युतिः & त्रिवर्णः परिघो bh-अनोः % संध्य्-अर्-अगम् अथ्-अवृणोत् ॥ HV_106.47 ॥ वक्रम् a;ng-अरक/s चक्रे $ कृत्तिक्-असु भयंकरः & b-अणस्य जन्मनक्षत्रं % भर्त्सयन्न् इव सर्व/सः ॥ HV_106.48 ॥ अनेक/s-अख/s चैत्य/s च $ निपप्-अत मः-इतले & अर्चितः सर्वकन्य्-अभिर् % d-अनव्-अन्-अं मः-अत्मन्-अम् ॥ HV_106.49 ॥ एवं विविधर्-उप्-अणि $ निमित्त्-अनि नि/s-अमयन् & b-अणो बलमदोन्मत्तो % नि/स्चयं n-adhigacchati // HV_106.50 // vicet-as tv abhavat pr-aj?नः $ कुम्भ्-अण्डस् तत्त्वदर्/सिव्-अन् & b-अणस्य सचिवस् तत्र % k-इर्तयन् बहु किल्बिषम् ॥ HV_106.51 ॥ [k: K1.3.4 ?N2.3 V B D T1.2.4 G ins.: :k] utp-at-a hy atra दृ/स्यन्ते $ कथयन्तो न/सोभनम् । *HV_106.51*1157:1 | तव r-अज्यविन्-a/s-अय $ भविष्यन्ति न सं/सयः ॥ *HV_106.51*1157:2 | वयं c-अन्ये च सचिव्-a $ भृत्य्-a ये च तव्-अनुग्-अः । *HV_106.51*1157:3 | क्षयं y-asyanti nacir-at $ sarve p-arthiva durnay-at || *HV_106.51*1157:4 | yath-a /सक्रध्वजतरोः $ स्वदर्प्-अत् पतनं भवेत् । *HV_106.51*1157:5 | रणम् -अक्-a;nk.sato मोः-अत् $ तथ्-a b-अणस्य नर्दतः ॥ *HV_106.51*1157:6 | देवदेवप्रस्-अद्-अत् तु $ त्रैलोक्यविजयं गतः । *HV_106.51*1157:7 | उत्सेक्-अद् दृ/स्यते n-a/सो $ युद्ध्-अक्-a;nk.s-i ननर्द ह । *HV_106.51*1157:8 | b-अणः pr-itaman-as tv eva $ papau p-anam anuttamam & daityad-anavan-ar-इभिः % s-अर्धम् उत्तमविक्रमः ॥ HV_106.52 ॥ कुम्भ्-अण्ड/s चिन्तय्-अविष्टो $ r-ajave/sm-abhyay-at tad-a & acintayac ca tattv-अर्थं % तैस् तैर् उत्प्-अतदर्/सनैः ॥ HV_106.53 ॥ r-अज्-a प्रम्-अद्-i दुर्बुद्धिर् $ जितक्-a/s-i मः-असुरः & युद्धम् एव्-अभिलषते % न दोष्-अन् प/स्यते मद्-अत् ॥ HV_106.54 ॥ महोत्प्-अतभयं चैव $ न तन् मिथ्य्-a भविष्यति & अप्-इद्-अन्-इं भवेन् मिथ्य्-a % सर्वम् उत्प्-अतदर्/सनम् ॥ HV_106.55 ॥ इह त्व् -अस्ते त्रिनयनः $ k-अर्त्तिकेय/s च v-इर्यव्-अन् & तेनोत्पन्नो ऽपि दोषो नः % कच्चिद् गच्छेत् पर्-अभवम् ॥ HV_106.56 ॥ उत्पन्नदोषप्रभवः $ क्षयो ऽयं भवित्-a मः-अन् & दोष्-अण्-अं न भवेन् n-a/स % इति मे dh-इयते मतिः ॥ HV_106.57 ॥ नियतं दोष एव्-अयं $ भविष्यति न सं/सयः & daur-atmy-an नृपतेर् अस्य % दोषभ्-उत्-a हि d-अनव्-अः ॥ HV_106.58 ॥ देवद्-अनवसंघ्-अन्-अं $ यः कर्त्-a भुवनप्रभुः & स भवः k-अर्त्तिकेय/s च % कृतव्-असो हि नः पुरे ॥ HV_106.59 ॥ प्र्-अणैः प्रियतरो नित्यं $ भवस्य तु गुहः सद्-a & तद् वि/सिष्ट/s च b-अणो ऽपि % भवस्य सततं प्रियः ॥ HV_106.60 ॥ [k: K1.2 ?N V B Ds D2.4.5 (marg.).6 T1.2.4 G1.3.4 ins. (G2 after 60ab): :k] darpotsek-at tu n-a/s-aya $ वरं y-अचितव्-अन् भवम् । *HV_106.60*1158:1 | युद्धहेतोः स लुब्धस् तु $ सर्वथ्-a न भविष्यति ॥ *HV_106.60*1158:2 | यदि विष्णुपुरोग्-अण्-am $ indr-ad-in-a.m divaukas-am | *HV_106.60*1158:3 | bhavit-a hy abhayat pr-aptir $ bhavahast-at कृत्-a भवेत् । *HV_106.60*1158:4 | एतयो/s च हि को युद्धं $ कुम्-अरभवयोर् इह & /सक्तो d-अतुं सम्-अगम्य % b-अणस्-अः-अय्यक्-a;nk.si.no.h ॥ HV_106.61 // [k: N (except /S1) T1.2.4 G1.3.4 ins. (G5 after 58ab; G2 cont. after *1158): :k] na ca devavaco mithy-a $ भविष्यति कथंचन । *HV_106.61*1159:1 | भविष्यति महद् युद्धं $ सर्वदैत्यविन्-a/सनम् । *HV_106.61*1159:2 | एवं स चिन्तय्-अविष्टः $ कुम्भ्-अण्डस् तत्त्वदर्/सिव्-अन् & स्वस्तिप्रणिहित्-अं बुद्धिं % चक्-अर स मः-असुरः ॥ HV_106.62 ॥ ये हि देवैर् विरुध्यन्ते $ पुण्यकर्मभिर् -अहवे & यथ्-a बलिर् नियमितस् % तथ्-a ते y-अन्ति संक्षयम् ॥ HV_106.63 ॥ [h: HV (CE) chapter 107, transliterated by Julie Bélanger, proof--read by André Couture, version of August 2nd :h] {vai/संप्-अयन उव्-अच} क्र्-इड्-अविः-अरोपगतः $ कद्-अचिद् अभवद् भवः & देव्य्-a सह नद्-इत्-इरे % रम्ये /स्र्-इमति स प्रभुः ॥ HV_107.1 ॥ /सत्-अनि तत्र्-अप्सरस्-अं $ चिक्र्-इडु/s च समन्ततः & सर्वर्तुकवने रम्ये % गन्धर्वपतयस् तथ्-a ॥ HV_107.2 ॥ कुसुमैः p-अरिज्-अतस्य $ पुष्पैः संत्-अनकस्य च & गन्धोद्द्-अमम् इव्-अक्-a/सं % नद्-इत्-इरं च सर्व/सः ॥ HV_107.3 ॥ वेणुव्-इण्-am.rda;ngai/s च $ पणवै/s च सहस्र/सः & v-अद्यम्-अनैः स /सु/स्र्-अव % g-इतम् अप्सरस्-अं तद्-a ॥ HV_107.4 ॥ s-उतम्-अगधकल्पै/s c-अप्य् $ अस्तुवन्न् अप्सरोगण्-अः & देवदेवं सुवपुषं % स्रग्विणं raktav-asasam ॥ HV_107.5 // [k: ?N2 V1.2 B Ds D1.5.6 Bom. Poona eds. G(ed.) ins.: :k] हरं सहोमं वरदं $ रमयन्ति मनोरम्-अः । *HV_107.5*1160 | ततस् तु देव्य्-a r-उपेण $ विक्रलेख्-a वर्-अप्सर्-अः & भवं pras-aday-am -asa % dev-i ca pr-ahasat tad-a // HV_107.6 // [k: N(except /S1) T1.2.4 G ins.: :k] pras-adayant-im -i/s-अनं $ प्रहसन्त्य् अप्सरोगन्-अः । *HV_107.6*1161:1 | भवस्य p-अर्षद्-a divy-a $ n-an-ar-up-a mahaujasa.h || *HV_107.6*1161:2 | devy-a hy anuj?nay-a sarve $ kr-इडन्ते तत्र तत्र ह ॥ *HV_107.6*1161:3 | अथ ते p-अर्षद्-अस् तत्र $ रहस्ये सुविप/स्चितः । *HV_107.6*1161:4 | मः-अदेवस्य r-उपेण $ तच् चिह्नं r-उपम् -अस्थित्-अः । *HV_107.6*1161:5 | [k: T1.2 G1.3--5 cont.: :k] nan.rtur bh-utapatayo $ vicitr-abhinay-anvit-a.h | *HV_107.6*1162 | tato devy-as tu r-उपेण $ l-इलय्-a वदनेन च & देव्-i प्रः-असं मुमुचे % t-a/s चैव्-अप्सरसस् तद्-a ॥ HV_107.7 ॥ ततः किलिकिल्-a/सब्दः $ प्र्-अदुर्भ्-उतः समन्ततः & प्रहर्षम् अतुलं c-अपि % लेभे प्र्-इतमन्-a भवः ॥ HV_107.8 ॥ b-अणस्य दुहित्-a कन्य्-a $ तत्रोष्-a n-अम bh-अमिन्-i & देवं प्रक्र्-इडितं दृष्ट्व्-a % devy-a saha nad-igatam // HV_107.9 // [k: N (except /S1 K2 ?N1) T1.2.4 G ins.: :k] d-ipyam-अनं मः-अदेवं $ द्व्-अद/s-अदित्यतेजसम् । *HV_107.9*1163:1 | n-अन्-अर्-उपं वपुः कृत्व्-a $ देव्य्-अः प्रियचिक्-इर्षय्-a । *HV_107.9*1163:2 | उष्-a मनोरथं चक्रे $ p-अर्वत्य्-अः संनिधौ तद्-a & धन्य्-a हि भर्तृसहित्-a % रम्यन्त्य् एवं सम्-अगत्-अः ॥ HV_107.10 ॥ [k: N (except /S1 K2 ?N1 D3) T1.2.4 G ins.: :k] manas-a tv atha संकल्पम् $ उषय्-a bh-अषितं तथ्-a । *HV_107.10*1164 | विज्?n-अय तम् अभिप्र्-अयम् $ उष्-अय्-अः पर्वत्-अत्मज्-a & प्र्-अह देव्-i ततो v-अक्यम् % उष्-अं हर्षयत्-i /सनैः ॥ HV_107.11 ॥ उषे /s-इघ्रं त्वम् अप्य् एवं $ भर्त्र्-a सह रमिष्यसि & यथ्-a देवो मय्-a s-अर्धं % /संकरः /सत्रुस्-उदनः ॥ HV_107.12 ॥ एवम् उक्ते तद्-a देव्य्-a $ v-अक्ये चिन्त्-अविलेक्षण्-a & उष्-a bh-अवं हृद्-a चक्रे % भर्त्र्-a रंस्ये कद्-a सह ॥ HV_107.13 ॥ ततो हैमवत्-i v-अक्यं $ संप्रहस्येदम् अब्रव्-इत् & उषे /सृणुष्व कल्य्-अणि % यद्-a संयोगम् एष्यसि ॥ HV_107.14 ॥ वै/s-अखे m-असि हर्म्यस्थ्-अं $ द्व्-अद/स्य्-अं त्व्-अं दिनक्षये & धर्षयिष्यति यः स्वप्ने % स ते भर्त्-a भविष्यति ॥ HV_107.15 ॥ एवम् उक्त्-a दैत्यसुत्-a $ कन्य्-अगणसम्-अवृत्-a & अप्-अक्र्-अमत हर्षेण % रमम्-अण्-a yath-asukham // HV_107.16 // [k: K1.3.4 ?N1.2 V B D T1.2.4 G ins.: :k] ततः सख्-इभिर् h-अस्यन्त्-i $ हर्षेणोत्फुल्ललोचन्-a । *HV_107.16*1165:1 | t-अलिक्-असंनिप्-अतै/s च $ अन्योन्यं जघ्नुर् -उर्जित्-अः ॥ *HV_107.16*1165:2 | किंनर्यो यक्षकन्य्-a/s च $ n-अगदैत्ये/सकन्यक्-अः । *HV_107.16*1165:3 | अप्सरोगणकन्य्-a/s च $ उष्-अय्-अः सखित्-अं गतः ॥ *HV_107.16*1165:4 | उक्त्-a च तत्र t-अभिः s-a $ भर्त्-a तव वर्-अनने । *HV_107.16*1165:5 | भविष्यत्य् अचिरेणैव $ देव्य्-a वचनकल्पितः ॥ *HV_107.16*1165:6 | न हि देव्य्-a वचो मिथ्य्-a $ भविष्यति कद्-अचन । *HV_107.16*1165:7 | r-उप्-अभिजनसंपन्नः $ पतिः संकल्पितस् तय्-a ॥ *HV_107.16*1165:8 | उष्-a सख्-इन्-अं तद् v-अक्यं $ प्रतिप्-उज्य यथ्-अविधि । *HV_107.16*1165:9 | दत्तं मनोरथं देव्य्-a $ bh-अवयन्त्-i व्यतिष्ठत । *HV_107.16*1165:10 | ततः क्र्-इड्-अविः-अरं tam $ anubh-uya sahomay-a & [k: K2 ins.: :k] jag-ama bhagav-an देवः $ स्वपुरं त्रिपुर्-अन्तकृत् । *HV_107.17ab*1166 | [k: D6 T1.2 G M इन्स्.: :k] देवदेवो जगन्न्-अथ $ उप्-अरंस्-इत् ततो हरः । *HV_107.17ab*1167 | गते ऽहनि पुनः sarv-as % t-a n-aryo jagmur adbhut-a.h // HV_107.17 // [k: N (except /S1 K2 D6; ?N1 om.) T1.2.4 G ins.: :k] yayu.h sv-an -alay-an sarv-a $ dev-i c-adar/sa.na.m gat-a | *HV_107.17*1168 | k-a/s cid a/svais tath-a y-anair $ gajair any-as tath-a रथैः & पुरं प्रविवि/सुर् हृष्ट्-अः % k-a/स्चिद् -अक्-a/सम् -अस्थित्-अः ॥ HV_107.18 ॥ tato harmye /say-an-a.m tu $ vai/s-akhe m-asi bh-amin-im & dv-ada/sy-अं /सुक्लपक्षस्य % सख्-इगणवृत्-अं तद्-a ॥ HV_107.19 // यथोक्तः पुरुषः स्वप्ने $ धर्षय्-अम् -अस t-अम् उष्-अम् & विवेष्टम्-अन्-अं रुदत्-इं % देव्य्-a वचनचोदितः ॥ HV_107.20 ॥ s-a स्वप्ने धर्षित्-a तेन $ स्त्र्-इभ्-अवं c-अपि लम्भित्-a & /सोणित्-अक्त्-a प्ररुदत्-i % सहसैवोत्थित्-a नि/सि ॥ HV_107.21 ॥ t-अं तथ्-a रुदत्-इं दृष्ट्व्-a $ सख्-i भयसमन्वित्-अम् & चित्रलेख्-a वचः स्निग्धम् % उव्-अच परम् -अद्भुतम् ॥ HV_107.22 ॥ उषे m-a भैः किम् एवं त्वं $ रुदत्-i परितप्यसे & बलेः सुतसुत्-a च त्वं % prakhy-at-a किं भय्-अन्वित्-a ॥ HV_107.23 // न भयं विद्यते लोके $ तव सुभ्रु वि/सेषतः & भयदस् तव v-अमोरु % पित्-a देव्-अन्तको रणे ॥ HV_107.24 ॥ उत्तिष्ठोत्तिष्ठ भद्रं ते $ विष्-अदं m-a कृथ्-अः /सुभे & नैवंविधेषु v-असेषु % भयम् अस्ति वर्-अनने ॥ HV_107.25 ॥ असकृद् देवसहितः $ /सच्-इभर्त्-a सुरे/स्वरः & अप्र्-अप्त एव नगरं % पित्र्-a ते मृदितो रणे \ अयं देवसम्-उहस्य # भयदस् ते पित्-a रणे ॥ HV_107.26 ॥ [k: After 107.26cd, D6 T1 G1.2.4.5 M G(ed.) ins.: :k] air-अवतः स मृदितो $ गदय्-a c-अस्य bh-अमिनि । *HV_107.26*1169:1 | निर्-a/सो j-इविते सो ऽभ्-उद् $ वज्रप्-अणिः सः-अमरैः । *HV_107.26*1169:2 | [k: After 107.26, N (except /S1) T4 G5 ins.: :k] mah-असुरवरः /स्र्-इम्-अन् $ बलेः पुत्रो मः-अबलः ॥ *HV_107.26*1170:1 | एवं s-अभिहित्-a सख्य्-a $ b-अणपुत्र्-i य/सस्विन्-i । *HV_107.26*1170:2 | स्वप्नर्-उपं यथ्-a दृष्त्वं $ न्यवेदयद् अनिन्दित्-a । *HV_107.26*1170:3 | {उषोव्-अच} एवं संद्-उषित्-a s-अध्व्-i $ कथं j-इवितुम् उत्सहे & पितरं किं नु वक्ष्य्-अमि % देव/सत्रुम् अरिंदमम् ॥ HV_107.27 ॥ एवं संद्-उषणकर्-i $ वं/सस्य्-अस्य महौजसः & /स्रेयो हि मरणं manye % na me /sreyo 'dya j-ivitam // HV_107.28 // [k: K1.3.4 ?N2 V B D T4 G1.2.5 G (ed.) ins.: :k] -ipsito v-a yatha ko 'pi $ पुरुषो ऽधिगतो हि मे । *HV_107.28*1171:1 | j-अग्रत्-इव यथ्-अहं स्य्-अम् $ अवस्थेयं कृत्-a मम । *HV_107.28*1171:2 | नि/s-अय्-अं j-अग्रत्-i v-अहं $ n-इत्-a केन द/s-अम् इम्-अम् । *HV_107.28*1171:3 | कथम् एवं कृत्-a n-ama $ kany-a j-ivitum utsahe & kulopakro/sanakar-i % kul-a;ng-ar-a nir-a/srey-a \ j-इवितुं स्पृहयेन् n-अर्-i # s-अध्व्-इन्-अम् अग्रतः स्थित्-a ॥ HV_107.29 // इत्य् एवं b-अष्पप्-उर्ण्-अक्ष्-i $ सख्-इजनवृत्-a तद्-a & विलल्-अप चिरं k-अलम् % उष्-a कमललोचन्-a ॥ HV_107.30 // अन्-अथवत्त्-अं रुदत्-इं $ सख्यः विचेतसः & -उचुर् a/स्रुपर्-इत्-अक्ष्य % उष्-अं सर्व्-अः सम्-अगत्-अः ॥ HV_107.31 ॥ दुष्टेन मनस्-a देवि $ /सुभं यदि v-असुभम् & क्रियते न च ते सुभ्रु % कच्चिद् दुष्टं manas tava ॥ HV_107.32 // [k: N (except /S1) T4 G1.2.5 ins.: :k] प्रसभं देवि संयोग्-अद् $ यदि भुक्त्-असि bh-अमिनि । *HV_107.32*1172 | स्वप्नयोगेन कल्य्-अणि $ व्रतलोपो न विद्यते & व्यभिच्-अरेण te devi % n-asti ka/scid vyatikrama.h // HV_107.33 // [k: N (except /S1) T4 G1.2.5 ins.: :k] na ca स्वप्नकृतो दोषो $ मर्त्यलोके ऽस्ति सुन्दरि । *HV_107.33*1173:1 | एवं विप्रर्षयो देवि $ धर्मज्?n-अः कथयन्ति वै । *HV_107.33*1173:2 | मनस्-a चैव v-अच्-a च $ कर्मण्-a च वि/सेषतः & दुष्ट्-a y-a त्रिभिर् एतैस् तु % p-अप्-a s-a प्रोच्यते भुवि ॥ HV_107.34 ॥ न व ते दुष्यते bh-इरु $ मनः प्रजवितं सद्-a & कथं त्वं दोषदुष्ट्-a वै % नियत्-a ब्रह्मच्-अरिण्-i ॥ HV_107.35 // yadi supt-a sat-i s-adhv-i $ /suddhabh-av-a manasvin-i & im-am avasth-अं n-इत्-a त्वं % नैव धर्मो विलुप्यते ॥ HV_107.36 ॥ यस्य्-a दुष्टं मनः p-उर्वं $ कर्मण्-a चोपप्-अदितम् & t-अम् -अहुर् असत्-इं n-अम % सत्-i त्वम् असि bh-अमिनि ॥ HV_107.37 ॥ कुलज्-a r-उपसंपन्न्-a $ नियत्-a ब्रह्मच्-अरिण्-i & इम्-अम् अवस्थ्-अं n-इत्-असि % k-अलो हि दुरतिक्रमः ॥ HV_107.38 ॥ इत्य् एवं उक्त्-अं रुदत्-इं $ b-अष्पें-अवृतलोचन्-अम् & कुम्भ्-अण्डदुहित्-a v-अक्यं % परमं tv idam abrav-it // HV_107.39 // [k: N (except /S1) T4 G1.2.5 ins.: :k] tyaja /सोकं वि/s-अल्-अक्षि $ अप्-अप्-a त्वं वर्-अनने । *HV_107.39*1174:1 | स्मृतं मे यद् इदं v-अक्यं $ y-अथ्-अतथ्येन तच् छृणु । *HV_107.39*1174:2 | उषे यद् उक्त्-a देव्य्-असि $ भर्त्-अरं ध्य्-अयत्-i तद्-a & सम्-इपे देवदेवस्य स्मर % bh-अमिनि तद् वचः ॥ HV_107.40 ॥ द्व्-अद/स्य्-अं /सुक्लपक्षस्य $ vai/s-akhe m-asi yo ni/si & harmye /say-an-अं रुदत्-इं % स्त्र्-इभ्-अवम् उपनेष्यति ॥ HV_107.41 ॥ भवित्-a स हि ते भर्त्-a $ /s-उरः /सत्रुनिबर्हणः & इत्य् उव्-अच ततो हृष्ट्-a % देव्-i तव मनोगतम् ॥ HV_107.42 ॥ न हि तद् वचनं मिथ्य्-a $ p-अर्वत्य्-a यद् उद्-अहृतम् & तत्त्वं किम् इदम् अत्यर्थं % रोदिष्-इन्दुनिभ्-अनने ॥ HV_107.43 ॥ इत्य् एवम् उक्त्-a वचनं $ स्मृत्व्-a देव्-इवचस् ततः & अभवन् नष्ट/सोक्-a s-a % b-अणपुत्र्-i /सुभेक्षण्-a ॥ HV_107.44 // [k: ?N2 V3 इन्स्.: :k] स्मृत्व्-a तु वचनं देव्य्-अः $ प्रत्युव्-अच सख्-इं तद्-a । *HV_107.44*1175 | {उषोव्-अच} स्मर्-अमि bh-अमिनि वचो $ देव्य्-अः क्र्-इड्-अगते भवे & यथोक्तं सर्वम् अखिलं % प्र्-अप्तं harmyatale may-a // HV_107.45 // bhart-a tu mama yady e.sa $ lokan-athasya bh-aryay-a & vy-अदिष्टः स कथं j?नेयस् % तत्र k-अर्यं विध्-इयत्-अम् ॥ HV_107.46 ॥ इत्य् एवम् उक्ते वचने $ कुम्भ्-अण्डदुहित्-a पुनः & व्य्-अजः-अर यथ्-अन्य्-अयम् % अर्थतत्त्ववि/s-अरद्-a ॥ HV_107.47 // न हि तस्य कुलं देवि $ न k-इर्तिर् n-अपि पौरुषम् & ka/scij j-an-ati tattvena % kim इदं त्वं विहन्यसे ॥ HV_107.48 ॥ अदृष्ट/s c-a/स्रुत/s चैव $ दृष्टः स्वप्ने त्वय्-अनघे & कथं j?नेयो भवेद् bh-इरु % सो ऽस्म्-अभ्-i रतितस्करः ॥ HV_107.49 ॥ yena tvam asit-ap-a;nge $ mattak-a/sini vikram-at & rudat-i प्रसभं भुक्त्-a % प्रवि/स्य्-अन्तःपुरं सखि ॥ HV_107.50 ॥ न ह्य् अयं प्र्-अकृतः ka/scid $ यः प्रविष्टः प्रसह्य नः & नगरं लोकविख्य्-अतम् % एकः /सत्रुनिबर्हणः ॥ HV_107.51 ॥ -अदित्य्-a वसवो रुद्र्-a $ a/स्विनौ च महौजसौ & न /सक्त्-अः /सोणितपुरं % प्रवेष्टुं bh-इमविक्रम्-अः ॥ HV_107.52 ॥ [k: D6 T1 G1.3--5 M1--3 ins.: :k] pur-इं /s-असति b-अणे तु $ जित्व्-a /सक्रं /सच्-इपतिम् । *HV_107.52*1176 | सो ऽयम् एतैः /सतगुणो $ वि/सिष्टः /सत्रुस्-उदनः & प्रविष्टः /सोणितपुरं % b-अणम् -akramya m-urdhani // HV_107.53 // [k: S(except T4; T3 missing) ins.: :k] ko nu n-ama jagaty asmin $ मनः कर्तुं मः-असुरे । *HV_107.53*1177:1 | /s-असत्य् एतत् पुरं देवि $ मनुष्यो j-इवितस्पृहः । *HV_107.53*1177:2 | प्रवि/सेत् तम् अवज्?n-अय $ b-अणं किं v-अपि धर्षणम् । *HV_107.53*1177:3 | यस्य्-a नैवंविधो भर्त्-a $ भवेद् युद्धवि/s-अरदः & कस् तस्य्-a j-इवितेन्-अर्थो % भोगैर् v-a स्य्-अच् छुभेक्षणे ॥ HV_107.54 ॥ धन्य्-अस्य् अनुगृः-it-asi $ yasy-as te patir -इदृ/सः & प्र्-अप्तो देव्य्-अः प्रस्-अदेन % p-अर्वत्य्-a मत्तक्-a/सिनि ॥ HV_107.55 ॥ इदं तु ते k-अर्यतमं $ /सृणु त्वं वै मयेरितम् & विज्?नेयो यस्य पुत्रस् तु % यन् n-अम्-a यत् कुल/s च सः ॥ HV_107.56 ॥ इत्य् एवम् उक्ते वचने $ तत्रोष्-a k-अममोहित्-a & [k: T1.2 G M इन्स्.: :k] तच्छरै/s च सम्-अविद्ध्-a $ भ्र्-अन्तलोचनविक्लव्-a । *HV_107.57ab*1178:1 | द/s-अम् अन्त्य्-अं सम्-अस्थ्-अय $ निद्र्-असुखविमोहित्-a । *HV_107.57ab*1178:2 | उव्-अच कुम्भ्-अण्डसुत्-अं % कथं j?n-asy-amahe sakhi // HV_107.57 // [k: N (except /S1) T1 G2.5 ins.: :k] tvam eva cintaya sakhi $ नोत्तरं प्रतिभ्-अति मे । *HV_107.57*1179:1 | स्वक्-अर्ये मुह्यते लोको $ यथ्-a j-इवं लभ्-अम्य् अहम् ॥ *HV_107.57*1179:2 | उष्-अय्-a वचनं /स्रुत्व्-a $ r-अम्-a v-अक्यम् इदं पुनः । *HV_107.57*1179:3 | उव्-अच रुदत्-इं चैव $ कुभ्-अण्डतनय्-a sakh-im ॥ *HV_107.57*1179:4 | ku/sal-a te vi/s-al-अक्षि $ सर्वथ्-a संधिविग्रहे । *HV_107.57*1179:5 | अप्सर्-a चित्रलेख्-a वै $ क्षिप्रं विज्?n-अप्यत्-अं सखि ॥ *HV_107.57*1179:6 | अस्य्-अः सर्वम् a/सेषेण $ त्रैलोक्यं विदितं सद्-a ॥ *HV_107.57*1179:7 | एवम् उक्त्-a तदैवोष्-a $ हर्षें-अगतविस्मय्-a । *HV_107.57*1179:8 | t-अम् अप्सरसम् -अन्-अय्य $ चित्रलेख्-अं सख्-इं प्रिय्-अम् । *HV_107.57*1179:9 | कृत्-a?न्जलिपुट्-a d-इन्-a $ उष्-a vacanam abrav-it | *HV_107.57*1179:10 | [k: B Ds cont.: :k] s-a tac chrutv-a tu vacanam $ u.s-ay-a.h parik-irtitam | *HV_107.57*1180:1 | -a/sv-asay-am -asa sakh-इं $ b-अणपुत्र्-इं य/सस्विन्-इम् । *HV_107.57*1180:2 | ततः s-a चिन्तय्-अविष्ट्-a $ वचनं प्र्-अह दुर्वचः & चित्रलेख्-अम् अप्सरसं % प्रणय्-अत् t-अं सख्-इं सख्-i ॥ HV_107.58 // परमं /सृणु मे v-अक्यं $ यत् त्व्-अं वक्ष्य्-अमि bh-अमिनि & भर्त्-अरं यदि मे ऽद्य त्वं % n-अनयिष्यसि मत्प्रियम् ॥ HV_107.59 ॥ k-अन्तं पद्मपल्-a/s-अक्षं $ मत्तम्-ata;ngavikramam & त्यक्ष्य्-अम्य् अहं प्रिय्-अन् प्र्-अण्-अंस् % ततः कमललोचने ॥ HV_107.60 ॥ विक्रलेख्-अब्रव्-इद् v-अक्यम् $ उष्-अं t-अं हसत्-i /सनैः & नैषो ऽर्थः /सक्यते ऽस्म्-अभिर् % वेत्तुं bh-amini suvrate // HV_107.61 // [k: N (except /S1) T4 G2.5 ins.: :k] na kulena na वर्णेन $ न /s-इलेन न r-उपतः । *HV_107.61*1181:1 | न दे/सत/s च विज्?n-अतः $ स हि चोरो मय्-a सखि । *HV_107.61*1181:2 | किं तु /सक्यम् इदं k-अर्यं $ बुद्धिप्-उर्वं मय्-a सखि & प्र्-अप्तुं तच् छृणु मे v-अक्यं % यथ्-a k-अमम् अव्-अप्स्यसि ॥ HV_107.62 ॥ [k: D1.5 इन्स्.: :k] उष्-अं हर्षयत्-i /सनैः । *HV_107.62abc*1182:1 |* yath-a ca /sakyate 'sm-abhir | *HV_107.62abc*1182:2 |* devad-अनवयक्ष्-अण्-अं $ गन्धर्वोरगरक्षस्-अम् & ये वि/सिष्ट्-अः प्रभ्-अवेन % r-उपें-अभिजनेन च ॥ HV_107.63 ॥ यथ्-अप्रध्-अन्-अंस् t-अन् सर्व्-अन् $ -अलिखिष्य्-अम्य् अहं सखि & मनुष्यलोके ये c-अपि % प्रवर्-a लोकवि/स्रुत्-अः ॥ HV_107.64 ॥ सप्तर्-अत्रेण ते bh-इरु $ दर्/सयिष्य्-अमि t-अन् अहम् & ततो विज्?n-अय पट्टस्थं % भर्त्-अरं प्रतिलप्स्यसे ॥ HV_107.65 ॥ [k: Ds1 इन्स्.: :k] न दर्/सये यदि सखि $ तर्हि वह्निम् अहं vi/se । *HV_107.65*1183 | [k: Ds1 cont.: K1.3.4 ?N2 V B Dn Ds2 D1--6 T4 G1.2.5 ins.: :k] s-a citralekhay-a prokt-a $ उष्-अहितचिक्-इर्षय्-a । *HV_107.65*1184:1 | क्रियत्-अम् एवम् इत्य् -अह $ चित्रलेख्-अं सख्-इं प्रिय्-अम् ॥ *HV_107.65*1184:2 | ततः कु/सलहस्तत्व्-अद् $ यथ्-अलेख्यं समन्ततः । *HV_107.65*1184:3 | इत्य् उक्त्व्-a सप्तर्-अत्रेण $ कृत्व्-अलेख्यगत्-अंस् तु t-अन् & चित्रपट्टगत्-an mukhy-an % -anay-am -asa /sobhan-a // HV_107.66 // tata.h pr-ast-irya पट्टं s-a $ चित्रलेख्-a स्वयंकृतम् & [k: T1.2 G1.4.5 M इन्स्.: :k] अत्युज्ज्वलं मः-अचित्रं $ pi;ngavar.navibh-उसितम् । *HV_107.67ab*1185 | उष्-ay-a dar/say-am -asa % sakh-in-अं च वि/सेषतः ॥ HV_107.67 ॥ एते देवेषु ye mukhy-as $ tath-a d-अनववं/सज्-अः & किं नरोरगयक्ष्-अण्-अं % r-अक्षस्-अन्-अं च सर्व/सः ॥ HV_107.68 ॥ [k: K1.3.4 ?N2 V B D G1.2.5 ins.: :k] gandharv-asuradaity-an-अं $ ये c-अन्ये भोगिनः स्मृत्-अः । *HV_107.68*1186 | मनुष्य्-अण्-अं च सर्वेष्-अं $ ये वि/सिष्टतम्-a नर्-अः & तद् एत्-अन् प/स्य सर्व्-अंस् त्वं % yath-abhilikhit-an may-a // HV_107.69 // yas te bhart-a yath-ar-upo $ yath-अभिलषितः सखि & तं त्वं प्रत्यभिज्-अन्-इहि % स्वप्ने यं दृष्टवत्य् असि ॥ HV_107.70 ॥ ततः क्रमेण सर्व्-अंस् t-अन् $ दृष्ट्व्-a s-a mattak-a/sin-i & [k: ?N2 V B Ds ins.: :k] devad-anavagandharva $ vidy-adharaga.n-an atha | *HV_107.71ab*1187 | at-itya ca yad-un sarv-an % dadar/sa yadunandanam // HV_107.71 // [k: D6 T1.2 G1.2.4.5 M ins.: :k] balabhadram atho दृष्ट्व्-a $ प्रद्युम्नम् अथ s-अत्यकिम् । *HV_107.71*1188:1 | ददर्/स यदुसिंहं तं $ पौत्रं विष्णोर् मः-अत्मनः । *HV_107.71*1188:2 | अनिरुद्धं रणे रुद्धं $ प?न्चब्-अणम् इव स्थितम् ॥ *HV_107.71*1188:3 | पटे स्थितं ततो दृष्ट्व्-a $ v-इरं चित्र्-अत्मन्-a यदुम् । *HV_107.71*1188:4 | तत्र्-अनिरुद्धं दृष्ट्व्-a s-a $ विस्मयोत् फुल्ललोचन्-a & अब्रव्-इच् चित्रलेख्-अं t-अम् % अयं चोरः स वै सखि ॥ HV_107.72 ॥ येन्-अहं d-उषित्-a p-उर्वं $ स्वप्ने हर्म्यगत्-a सत्-i & सो ऽयं विज्?n-अतर्-उपो मे % कुतस्त्यस् तस्करः /सुभे ॥ HV_107.73 ॥ चित्रलेखे वदस्वैनं $ तत्त्वतो मम /सोभने & गुण/s-इल्-अभिजनतो % n-अम किं c-asya bh-amini // HV_107.74 // [k: /S1 K1.2 ?N2 V B Ds D1.2.4--6 T4 G1.2.4.5 ins.: :k] tata.h pa/sc-ad vidh-asy-ami $ k-aryasy-asya vini/scayam | *HV_107.74*1189 | {citralekhov-aca} अयं त्रिलोक्यन्-अथस्य $ नप्त्-a कृष्णस्य dh-इमतः & [k: T1 G M G(ed.) ins. after the ref., T2 after 74: :k] devadevo jagann-अथः $ s-अक्ष्-अच् चक्रगद्-अधरः । *HV_107.75*1190:1 | d-अनव्-अन्-अं रणे हन्त्-a $ विष्णुर् जिष्णुर् जगत्पतिः ॥ *HV_107.75*1190:2 | यो विक्रमं जगन्न्-अथस् $ त्रैलोक्यं सचर्-अचरम् । *HV_107.75*1190:3 | निजैकपदपद्मे यो $ निल्-इनम् अकरोद् विभुः । *HV_107.75*1190:4 | तस्य्-अयं देवदेवस्य $ /sa;nkhacakragad-अभृतः । *HV_107.75*1190:5 | [k: For 75ab, T1.2 G M subst.: :k] पौत्रः कृष्णस्य विख्य्-अतः $ सर्वलोकेषु bh-अमिनि । *HV_107.75ab*1191 | भर्त्-a तव वि/s-अल्-अक्षि % प्र्-अद्युम्निर् bh-इमविक्रमः ॥ HV_107.75 ॥ न ह्य् अस्य त्रिषु लोकेषु $ सदृ/सो ऽस्ति पर्-अक्रमे & उत्प्-अट्य पर्वत्-अन् एष % पर्वतैर् एव /s-अतयेत् ॥ HV_107.76 ॥ धन्य्-अस्य् अनुगृः-it-asi $ yasy-as te यदुपुंगवः & त्र्यक्षपत्न्य्-a सम्-अदिष्टः % सदृ/सः सज्जनः पतिः ॥ HV_107.77 ॥ {उषोव्-अच} यद्य् एनं मे वि/s-अल्-अक्षि $ bhart-aram amaropamam & [k: After the ref.,K1.3.4 ?N2 V B D T4 G1.2.4.5 ins.: :k] tvam ev-atra vi/s-al-ak.si $ yogy-a bhava var-anane | *HV_107.78*1192:1 | a/saky-a hi gati/s c-any-a $ agaty-a me gatir bhava || *HV_107.78*1192:2 | अन्तरिक्षचर्-a च त्वं $ योगिन्-i k-अमर्-उपिण्-i । *HV_107.78*1192:3 | उप्-अय/सिल्पकु/सल्-a $ क्षिप्रम् -अनय मे प्रियम् ॥ *HV_107.78*1192:4 | उप्-अय/s चिन्त्यत्-अं bh-इरु $ अप्रतर्क्यं प्रिये सुखम् । *HV_107.78*1192:5 | सिद्ध्-अर्थ्-a संनिवर्तस्व $ येनोप्-अयेन सुन्दरि ॥ *HV_107.78*1192:6 | भवेद् -अपत्सु यन् मित्रं $ तन् मित्रं /सस्यते बुधैः । *HV_107.78*1192:7 | k-अम्-अर्त्-a c-अस्मि सु/स्रोणि $ भव मे प्र्-अणध्-अरिण्-i । *HV_107.78*1192:8 | अद्य n-अनयसि क्षिप्रं % प्र्-अण्-अंस् त्यक्ष्य्-अम्य् अहं /सुभे ॥ HV_107.78 ॥ उष्-अय्-a वचनं /स्रुत्व्-a $ चित्रलेख्-अब्रव्-इद् वचः & /स्रोतुम् अर्हसि कल्य्-अणि % वचनं मे /सुचिस्मिते ॥ HV_107.79 ॥ यथ्-a b-अणस्य नगरं $ रक्ष्यते देवि सर्वतः & द्व्-अरक्-अपि तथ्-a bh-इरु % दुर्-अधर्ष्-a वि/सेषतः ॥ HV_107.80 ॥ [k: N (except /S1 ?N1) T4 G2.4.5 ins.: :k] ayasmayapraticchann-a $ guptadv-ar-a ca s-a pur-i | *HV_107.80*1193:1 | gupt-अवृष्णिकुम्-अरै/s च $ तथ्-a द्व्-अरकव्-असिभिः ॥ *HV_107.80*1193:2 | प्र्-अन्ते सलिलसंयुक्त्-a $ विहित्-a वि/स्वकर्मण्-a । *HV_107.80*1193:3 | रक्ष्यते पुरुषैर् घोरैः $ padman-abhasya /s-asan-at || *HV_107.80*1193:4 | /sailapr-ak-araparikh-a $ durgam-argaprave/sin-i | *HV_107.80*1193:5 | saptapr-ak-araracit-a $ parvatair dh-अतुमण्डितैः । *HV_107.80*1193:6 | न च /सक्यम् अविज्?n-अतैः $ प्रवेष्टुं द्व्-अरक्-अं pur-im & [k: T1.2 G M ins.: :k] n-अनुयोक्ष्यसि m-अं देवि $ s-अहसे ऽस्मिंस् तु कर्मणि । *HV_107.81ab*1194:1 | ततो विरम बुद्धिं त्वं $ दुःप्र्-अप्-अत् स्वप्नवस्तुनः । *HV_107.81ab*1194:2 | -अत्म्-अनं m-अं च रक्षस्व % पितरं च वि/सेषतः ॥ HV_107.81 ॥ {उषोव्-अच} अनिरुद्धस्य वदनं $ p-उर्णचन्द्रनिभं sakhi & [k: /S1 M4 om. the ref. After the ref. ?N (except /S1 ?N1) T4 G1.2.4.5 ins.: :k] tava yogaprabh-अवेण $ /सक्यं तत्र प्रवे/सनम् । *HV_107.82*1195:1 | किं मे बहुविल्-अपेन $ /स्र्-उयत्-अं सखि k-अरणम् । *HV_107.82*1195:2 | यद्य् अहं तं na pa/sy-ami % y-asy-ami yamas-adanam // HV_107.82 // [k: N(except /S1 ?N1) T4 G2.4.5 ins.: :k] d-utam -as-adya k-ary-अण्-अं $ सिद्धिर् भवति bh-अमिनि । *HV_107.82*1196:1 | तस्म्-अद् दौत्येन मे गच्छ $ j-इवन्त्-इं m-अं यद्-इच्छसि । *HV_107.82*1196:2 | यदि त्वं मे विज्-अन्-असि $ सख्यं प्रेम्ण्-a च bh-अषितम् & क्षिप्रम् -अनय मे k-अन्तं % प्र्-अण्-अंस् त्यक्ष्य्-ami v-a priy-an // HV_107.83 // [k: N (except /S1 ?N1) T4 G2.4.5 ins.: :k] j-ivitasya hi संदेहं $ क्षयं चैव कुलस्य च । *HV_107.83*1197:1 | k-अम्-अर्त्-a हि न प/स्यन्ति $ d-उषणं वै कुलस्य च ॥ *HV_107.83*1197:2 | प्रयत्नो युज्यते k-अर्ये $ ष्विति /s-अस्त्रनिदर्/सनम् ॥ *HV_107.83*1197:3 | त्वं च /सक्त्-a वि/s-अल्-अक्षि $ द्व्-अरक्-अय्-अः प्रवे/सने । *HV_107.83*1197:4 | संस्तुत्-asi may-a bh-iru $ kuru me priyadar/sanam | *HV_107.83*1197:5 | {citralekhov-aca} एष्-a गच्छ्-अम्य् अहं bh-इरु $ प्रवि/स्य द्व्-अरक्-अं pur-im & [k: K1 ?N2.3 V B Dn Ds D1--3.5 T4 G2.4.5 ins. after the ref.; D4 cont. after 1197*: :k] sarvath-a संस्तुत्-a ते ऽहं $ v-अक्यैर् अमृतकल्पकैः । *HV_107.84*1198:1 | k-अरित्-a च समुद्योगं $ प्रियैः k-अन्तै/s च bh-अषितैः । *HV_107.84*1198:2 | bhart-aram -anay-amy adya % tava v.r.s.nikulodvaham // HV_107.84 // [k: N (except /S1 K1 ?N1) T4 G2.4.5 ins.: :k] अनिरुद्धं मः-अब्-अहुं $ प्रवि/स्य द्व्-अरक्-अं pur-im । *HV_107.84*1199 | s-a vacas tathyam a/सिवं $ d-अनव्-अन्-अं bhay-avaham & [k: D4 ins.: :k] y-adav-an-अं तथैव्-अहं $ कुलोद्भ्-उतसमुद्भवम् । *HV_107.85ab*1200 | उक्त्व्-a c-अन्तर्हित्-a क्षिप्रं % citralekh-a manojav-a // HV_107.85 // [k: N (except /S1 K2 ?N1) T4 G2.4.5 ins.: :k] sakh-इभिः सहित्-a ह्य् -उष्-a $ चिन्तयन्त्-i स्थित्-a तु s-a । *HV_197.85*1201 | तृत्-इये तु मुः-उर्ते s-a $ नष्ट्-a b-अणपुर्-at tad-a & [k: ?N2 V B Dn Ds D2.6 T4 G2.4.5 ins.: :k] sakh-इप्रियं चिक्-इर्षन्त्-i $ p-उजयन्त्-i तपोधन्-अन् । *HV_107.86ab*1202 | क्षणेन samanupr-apt-a % dv-arak-अं कृष्णप्-अलित्-अम् ॥ HV_107.86 ॥ कैल्-अस/सिखर्-अक्-अरैः $ pr-as-adair upa/sobhit-am & dadar/sa dv-arak-अं चैव % दिवि t-अरेव संस्थित्-am ॥ HV_107.87 // [h: HV (CE) chapter 108, transliterated by Julie Bélanger, proof--read by Horst Brinkhaus, version of February 4, 2003. :h] [k: After the ref., all Mss. (except /S1 ?N1 ins. a passage given in App. I (No. 33). :k] {vai/sa.mp-ayana uv-aca} tato dv-aravat-imadhye $ pr-ak-arair upa/sobhitam & [k: K1.2 ?N2 V B Dn Ds D1--5 ins. after App. I (No. 33); D6 after 1ab: :k] tato dv-aravat-imadhye $ k-amasya भवनं /सुभम् । *HV_108.1*1203:1 | तत्सम्-इपे ऽनिरुद्धस्य $ भवनं s-a स्म प/स्यति ॥ *HV_108.1*1203:2 | सौवर्णवेदिक्-अस्तम्भं $ रुक्मवैद्-उर्यतोरणम् । *HV_108.1*1203:3 | m-अल्यद्-अम्-अवसक्तं च $ p-उर्णकुम्भोप/सोभितम् ॥ *HV_108.1*1203:4 | बर्हिकण्ठ्-अनतग्र्-इवं $ pr-as-adair एकसंचयैः । *HV_108.1*1203:5 | मणिप्रव्-अलसंस्त्-इर्णं $ दिव्यगन्धर्वन्-अदितम् । *HV_108.1*1203:6 | ददर्/स भवनं yatra % pr-adyumnir avasat sukham // HV_108.1 // [k: avasat corrected for printed asat :k] ततः प्रवि/स्य सहस्-a $ भवनं tasya tan mahat & [k: K1.3.4 V B D S (T3 missing) ins. (?N2 after the first occurence of 2ab): :k] tatr-अनिरुद्धं s-अप/स्यच् $ चित्रलेख्-a वर्-अप्सर्-अः । *HV_108.2ab*1204 | ददर्/स मध्ये n-अर्-इण्-अं % t-अर्-अपतिम् इवोदितम् ॥ HV_108.2 ॥ क्र्-इड्-avih-are n-ar-इभिः $ सेव्यम्-अनम् इतस् ततः & पिबन्तं मधु m-अध्व्-इकं % /sriy-a paramay-a yutam \ var-asanagata.m tatra # yathaivailavila.m tath-a // HV_108.3 // [k: K ?N2.3 V B D (except D3) T4 G2.4.5 ins.: :k] v-adyate samat-अलं च $ g-इयते मधुरं तथ्-a । *HV_108.3*1205:1 | न च तस्य मनस् तत्र $ तम् एव्-अर्थम् अचिन्तयत् ॥ *HV_108.3*1205:2 | स्त्रियः सर्वगुणोपेत्-a $ नृत्यन्ते तत्र तत्र वै । *HV_108.3*1205:3 | न c-अस्य मनसस् तुष्टिं $ चित्रलेख्-a प्रप/स्यति । *HV_108.3*1205:4 | न c-अभिरमते भोगैर् $ न c-अपि मधु सेवते । *HV_108.3*1205:5 | व्यक्तम् अस्य हि तत् स्वप्नं $ हृदये parivartate । *HV_108.3*1205:6 | iti tatraiva buddhy-a ca $ ni/scit-a gatas-adhvas-a | *HV_108.3*1205:7 | s-a दृष्ट्व्-a परमस्त्र्-इण्-अं $ madhye /sakradhvajopamam | *HV_108.3*1205:8 | [k: After line 3, K1 ?N2 B1 D6 ins.: :k] priy-asu g-iyam-an-asu $ नृत्यम्-अन्-असु सर्व/सः । *HV_108*1205.3*1205A | चिन्तय्-अविष्टदेः-a s-a $ चित्रलेख्-a मनस्विन्-i & कथं k-अर्यम् इदं k-अर्यं % कथं svasti bhaven mama // HV_108.4 // s-antarhit-a cintayitv-a $ citralekh-a ya/sasvin-i & t-amasy-a ch-aday-am -asa % vidyay-a /subhalocan-a // HV_108.5 // harmye str-इगणमध्यस्थं $ कृत्व्-a c-अन्तर्हितं तद्-a & उत्पप्-अत गृः-इत्व्-a s-a % प्र्-अद्युम्निं युद्धदुर्मदम् ॥ HV_108.6 ॥ s-a तम् अध्व्-अनम् -अगम्य $ सिद्धच्-अरणसेवितम् & सहस्-a /सोणितपुरं % pravive/sa manojav-a // HV_108.7 // [k: K ?N2.3 V B D T4 G2.4.5 G(ed.) ins.: :k] adar/सनं तम् -अन्-इय $ m-अयय्-a k-अमर्-उपिण्-i । *HV_108.7*1206:1 | अनिरुद्धं मः-अभ्-अग्-a $ यत्रोष्-a तत्र गच्छति ॥ *HV_108.7*1206:2 | उष्-अय्-अदर्/सयच् चैनं $ चित्र्-अभरणभ्-उषितम् ॥ *HV_108.7*1206:3 | चित्र्-अम्बरधरं v-इरं $ कन्दर्पसमर्-उपिणम् । *HV_108.7*1206:4 | [k: G2.4.5 cont. (T1.2 G1.3 M ins. after 7; T4 after line 2 of *1206): :k] t.rt-iye tu muh-urte s-a $ pr-apt-a b-अणपुरं तद्-a । *HV_108.7*1207:1 | उष्-अं t-अं dar/say-am -asa $ pa/स्यैनं यद्य् असौ भवेत् ॥ *HV_108.7*1207:2 | एवम् उक्त्-a तद्-a कन्य्-a $ b-अणस्य दुहित्-a ततः । *HV_108.7*1207:3 | तत्रोष्-a विस्मित्-a दृष्ट्व्-a $ हर्म्यस्थ्-a सखिसंनिधौ & प्रवे/सय्-अम् -अस तद्-a % संप्र्-अप्तं स्वगृहं ततः ॥ HV_108.8 ॥ [k: ?N2 इन्स्.: :k] प्रवे/सिते ऽनिरुद्धे तु $ प्रहृष्ट्-a सहित्-a तय्-a । *HV_108.8*1208:1 | सख्-इजनसम्-अयुक्त्-a $ लज्जम्-अन्-a /सुचिस्मित्-a । *HV_108.8*1208:2 | प्रहर्षोत्फुल्लनयन्-a $ प्रियं दृष्ट्व्-arthakovid-a & [k: N (except /S1 ?N1 D1.2) T4 G2.4.5 G(ed.) ins.: :k] s-a harmyasth-a tam अर्घ्येण $ y-अदवं समप्-उजयत् । *HV_108.9ab*1209:1 | चित्रलेख्-अं परिष्वज्य $ प्रिय्-अख्य्-अनैर् अयोजयत् । *HV_108.9ab*1209:2 | त्वरित्-a k-अमिन्-i प्र्-अह % चित्रलेख्-अं भय्-अतुर्-a ॥ HV_108.9 ॥ सख्-इदं वै कथं गुह्यं $ k-अर्यं k-अर्यवि/s-अरदे & गुह्ये कृते भवेत् स्वस्ति % प्रक्-a/से j-इवितक्षयः ॥ HV_108.10 ॥ [k: After 10, T4 ins. an addl. colophon mentioning adhy. no. 218. T4 ins. after the addl. colophon: K ?N3 V1.2 B Ds2 D1--5 G2.4.5 (?N2 V3 Dn Ds1 D6 after the first occurrence of 11abcd) ins.: :k] citralekh-abrav-id v-अक्यं $ /सृणु त्वं नि/स्चयं सखि । *HV_108.10*1210:1 | कृतं पुरुषक्-अरं हि $ दैवं n-a/सयते सखि ॥ *HV_108.10*1210:2 | न वै देव्य्-अः प्रस्-अदस् ते $ अनुक्-उलो भविष्यति । *HV_108.10*1210:3 | अप्रम्-अद्-अत् कृतं गुह्यं $ न क/स्चिज् j?n-अस्यते नरः ॥ *HV_108.10*1210:4 | सख्य्-a वै एवम् उक्त्-a s-a $ पर्यवस्थितचेतन्-a । *HV_108.10*1210:5 | एवम् एतद् इति प्र्-अह $ s-अनिरुद्धम् इदं वचः ॥ *HV_108.10*1210:6 | दिष्ट्य्-a स्वप्नगत/s चोरो $ दृ/स्यते सुभगो जनः । *HV_108.10*1210:7 | यत्कृते तु वयं खिन्न्-a $ दुर्लभप्रियक्-a;nk.say-a ॥ *HV_108.10*1210:8 | कच्चित् तव मः-अब्-अहो $ कु/सलं सर्वतोगतम् । *HV_108.10*1210:9 | हृदयं हि मृदु स्त्र्-इण्-अं $ तेन पृच्छ्-अम्य् अहं तव ॥ *HV_108.10*1210:10 | तस्य्-अस् तद् वचनं /स्रुत्व्-a $ उष्-अय्-अः /स्लक्ष्णम् अर्थवत् । *HV_108.10*1210:11 | सो ऽप्य् -अह यदु/s-अर्द्-उलः $ /सुभ्-अक्षरतरं वचः ॥ *HV_108.10*1210:12 | हर्षविप्लुतनेत्र्-अय्-अः $ p-अणिन्-a/स्रु प्रमृज्य च । *HV_108.10*1210:13 | प्रहस्य सस्मितं प्र्-अह $ हृदयग्र्-अहकं वचः ॥ *HV_108.10*1210:14 | कु/सलं मे वर्-अरोहे $ सर्वत्र मितभ्-अषिणि । *HV_108.10*1210:15 | त्वत्प्रस्-अदेन मे देवि $ प्रियम् -अवेदय्-अमि ते ॥ *HV_108.10*1210:16 | अदृष्टप्-उर्व/s च मय्-a $ दे/सो ऽयं /सुभदर्/सने । *HV_108.10*1210:17 | नि/सि स्वप्ने मय्-a दृष्टं $ सकृत् कन्य्-अपुरं महत् ॥ *HV_108.10*1210:18 | एवम् एवम् अहं bh-इरु $ त्वत्प्रस्-अद्-अद् इः-अगतः । *HV_108.10*1210:19 | न च तद् रुद्रपत्न्य्-a वै $ मिथ्य्-a v-अक्यं भविष्यति ॥ *HV_108.10*1210:20 | devy-as tu pr-itim -aj?n-aya $ tvatpriy-अर्थं च bh-अविनि । *HV_108.10*1210:21 | अनुप्र्-अप्तो ऽस्मि c-अद्यैव $ प्रस्-इद /सरणं गतः । *HV_108.10*1210:22 | [k: After line 22, D6 ins. an addl. colophon mentioning adhy. name b-a.nayuddham. B1.2 Ds2 D2 T4 G2.4.5 cont. (Ds1 ins. after second occurrence of 11cd): :k] ity uktv-a ramay-am -asa $ so 'niruddho mah-aya/s-अः । *HV_108.10*1211 | इत्य् उक्त्व्-a त्वरम्-अण्-a s-a $ गुह्यदे/से स्वलंकृत्-a & k-अन्तेन सह संयुक्त्-a % sthit-a vai bh-itabh-itavat \ [k: K ?N3 V1.2 B Ds2 D1--5 T2.4 G1.3--5 G(ed.) ins. after 11cd; ?N2 V3 Dn D6 after second occurrence of 11cd; Ds1 after *1211: :k] tata/s codv-अहधर्मेण $ g-अन्धर्वेण सम्-इयतुः । *HV_108.11cd*1212:1 | अन्योन्यं rematus tau tu $ cakrav-akau yath-a div-a || *HV_108.11cd*1212:2 | patin-a s-aniruddhena $ mumude tu var-a;ngan-a | *HV_108.11cd*1212:3 | [k: ?N2 V B Dn Ds D6 cont. (T2.4 G1.3--5 G(ed.) ins. after line 2 of *1212): :k] k-antena saha sa.myukt-a $ divyasraganulepan-a | *HV_108.11cd*1213 | [k: D6 T2.4 G1.3--5 G(ed.) cont.; T1 G2 M ins. after 11cd: :k] ekade/se गृहस्य्-अस्य $ प्रच्छन्नो चैव bh-अमिन्-i । *HV_108.11cd*1214:1 | करेणुर् द्विरदेनेव $ वरय्-अम् -अस संगत्-a ॥ *HV_108.11cd*1214:2 | पपौ तस्य मुखं s-अध्व्-i $ सम्-ali;ngya यथ्-अक्रमम् । *HV_108.11cd*1214:3 | नेत्रे चुचुम्ब s-a देव्-i $ b-अणस्य दुहित्-a यदुम् ॥ *HV_108.11cd*1214:4 | bh-उयो bh-उयः सम्-a/स्लिष्य $ यथेष्टं मदमोहित्-a । *HV_108.11cd*1214:5 | न तृप्तिम् -अययौ s-a तु $ सम्-ali;ngya यद्-उत्तमम् ॥ *HV_108.11cd*1214:6 | [k: [चोलोफोन्] :k] {वै/संप्-अयनः} t-अमस्य्-a विद्यय्-a युक्तः $ प्र्-अद्युम्निर् अथ तत्क्षण्-अत् । *HV_108.11cd*1214:7 | चिन्तय्-अम् -अस तं दृष्ट्व्-a $ गृहे स्त्र्-इजनम् अद्भुतम् ॥ *HV_108.11cd*1214:8 | को ऽयं विधिर् मम मः-अन् $ न j-अने त्व् अस्य k-अरणम् । *HV_108.11cd*1214:9 | स्वप्नो ऽयं किं मय्-a दृष्ट $ उत्-अहो विभ्रमो मम ॥ *HV_108.11cd*1214:10 | j-अगर्म्य् अहं न मे स्वप्नो $ न च म विभ्रमो मः-अन् । *HV_108.11cd*1214:11 | केयम् अग्रे स्थित्-a सुभ्र्-उर् $ लतेव च सुपुष्पित्-a ॥ *HV_108.11cd*1214:12 | उद्भ्र्-अन्तहरिण्-apa;ng-i $ bhr-ulat-abha;ngabh-a.si.n-i | *HV_108.11cd*1214:13 | p-inastanorujaghan-a $ t-amrap-adakar-adhar-a || *HV_108.11cd*1214:14 | n-ilaku?ncitake/s-a.dhy-a $ madhurasmitabh-a.si.n-i | *HV_108.11cd*1214:15 | mama netrapath-akr-ant-a $ candralekheva /s-arad-i | *HV_108.11cd*1214:16 | kim इदं n-अत्र j-अन्-अमि $ केनेदं प्रतिप्-अदितम् ॥ *HV_108.11cd*1214:17 | दृष्ट्व्-अस्य ववृधे k-अमस् $ t-अम् उष्-अं मदमोहित्-अम् । *HV_108.11cd*1214:18 | s-a च तत्पुरतः s-अक्ष्-अत् $ p-अनं कर्तुं समुद्यत्-a ॥ *HV_108.11cd*1214:19 | अथ t-अम् i;ngitair j?n-अत्व्-a $ /स्रुत्व्-a चैव यथ्-अर्थतः । *HV_108.11cd*1214:20 | रमय्-अम् -अस रमण्-इं $ k-अमतस् t-अं मनोरम्-अम् ॥ *HV_108.11cd*1214:21 | s-a c-अपि तं सम्-अस्-अद्य $ हर्षभ्-इत्-अकुलेक्षण्-a । *HV_108.11cd*1214:22 | k-amato ramay-am -asa $ rom-a?ncodgatakarka/s-a || *HV_108.11cd*1214:23 | l-il-असंल्-अपललितैर् $ ललन्-a तं सम्-अचरत् । *HV_108.11cd*1214:24 | करेणुर् iva m-ata;nga.m $ v-a/sit-a girigahvare | *HV_108.11cd*1214:25 | [k: After line of *1214, T1.2 G1 ins.: :k] अनिरुद्धं मः-अब्-अहुं $ निद्र्-अपरव/सं गतं । *HV_108.6*1214A | [k: After the ref. before line 7, T2 G3.4 ins.: :k] tato निरुद्धः स्वप्ने तु $ स्वपुर्-अच् चित्रलेखय्-a । *HV_108.11cd*1214B:1 | n-इतो b-अणपुरं सद्यः $ संगत/s चोषय्-a सह ॥ *HV_108.11cd*1214B:2 | दृष्ट्वैवं स्वप्नसंसर्गं $ उषय्-a svasya c-adbhutam | *HV_108.11cd*1214B:3 | [k: After line 20a of *1214, T2 G1.3 ins.: :k] vacanena vimohit-am || *HV_108.11cd*1214C:1 |* sa tata/s citralekh-अं t-अम् $ अवेक्ष्योव्-अच y-अदवः । *HV_108.11cd*1214C:2 | dv-arak-anagar-ac ch-igram $ -an-ita/s citralekhay-a || *HV_108.11cd*1214C:3 | b-अणस्य नगरं प्र्-अप्य $ संगतो ऽस्म्य् उषय्-a रहः । *HV_108.11cd*1214C:4 | एवं स्वप्नो मय्-a दृष्टो $ विचित्रो ऽदृष्टप्-उर्वकः ॥ *HV_108.11cd*1214C:5 | को ऽयं विधिर् मम्-अय्-अतः $ k-a त्वं कैष्-a च bh-अमिन्-i । *HV_108.11cd*1214C:6 | केयं पुर्-i गृहं कस्य $ तत् त्वम् -अख्य्-अतुम् अर्हसि ॥ *HV_108.11cd*1214C:7 | इति ब्रुवन्तं तं दृष्ट्व्-a $ चित्रलेख्-a वचो ऽब्रव्-इत् । *HV_108.11cd*1214C:8 | अपि ते कु/सलं v-इर $ सर्वत्र यदुनन्दन । *HV_108.11cd*1214C:9 | रमम्-अण्-aniruddhena # avij?n-at-a tu s-a tad-a // HV_108.11 // [k: After 11, T1.2 G1.3--5 M G(ed.) ins.: :k] papau c-asy-a मुखं k-अम्-i $ सम्-ali;ngya दृढं यदुः । *HV_108.11*1215:1 | परस्परं सम्-a/स्लिष्य $ परस्परमुखं पपुः ॥ *HV_108.11*1215:2 | तयोद्यत्-अं ततो m-अध्व्-इं $ पपौ /सिष्ट्-अम् अप्-अययत् । *HV_108.11*1215:3 | तयोर् एवं तद्-a k-अमो $ ववृधे जनसंसदि ॥ *HV_108.11*1215:4 | चित्रलेख्-a ततः s-अध्व्-i $ bh-उषय्-अम् -अस bh-उषणैः । *HV_108.11*1215:5 | वस्त्रैर् -अभरणइ/s चित्रैर् $ m-अल्यै/s च बहुगन्धिभिः ॥ *HV_108.11*1215:6 | रर्-अज यदुव्-इरस् तु $ रोहिण्य्-a चन्द्रम्-a यथ्-a । *HV_108.11*1215:7 | सौधम्-अर्गे ततस् तौ तु $ दंपत्-i रेमतु/s चिरम् । *HV_108.11*1215:8 | t-अं तथ्-a रमय्-अम् -अस $ यथेष्टं यदुनन्दनः । *HV_108.11*1215:9 | [k: T2 G1.3 इन्स्.: :k] परस्परस्य वदनं $ papatus tau parasparam | *HV_108.11*1215A | [k: After line 6 of *1215, T2 G1.3 ins.: :k] अलंकृतस् तय्-a तत्र $ संगत/s चोषय्-a रहः । *HV_108.11*1215B | [k: T2 G1 cont. after line 9 of *1215: :k] papau tasya मुखं s-अध्व्-i $ सम्-ali;ngya यथ्-अक्रमम् । *HV_108.11*1216:1 | नेत्रे च चुम्बितो देव्-i $ b-अणस्य दुहित्-a सख्-i । *HV_108.11*1216:2 | तस्मिन्न् एव क्षणे pr-apte $ yad-un-am ऋषभो हि सः & दिव्रम्-अल्य्-अम्बरधरो % दिव्यस्रगनुलेपनः \ उषय्-a सह संयुक्तो # विज्?n-अतो b-अणरक्षिभिः ॥ HV_108.12 ॥ [k: After 12e T1.2 G M G(ed.) ins.: :k] damayanty-a nalo yath-a | *HV_108.12e*1217:1 |* vijah-ara yath-ak-अमं $ रमयंस् t-अम् उष्-अं /subh-am ॥ *HV_108.12e*1217:2 | [k: [Colophon] :k] {vai/संप्-अयनः} अथ तस्य्-अम् अवस्थ्-अय्-अं $ स्थविर्-a वेत्रप्-अणयः । *HV_108.12e*1217:3 | -अमुक्तक?न्चुक्-a r-अजन् $ क?न्चुक्-इय्-अः समन्ततः ॥ *HV_108.12e*1217:4 | अनिरुद्धं ततो j?n-अत्व्-a $ s-अर्धं कन्य्-अपुरे स्थितम् । *HV_108.12e*1217:5 | उषय्-a b-अणसुतय्-a $ रमयन्तं यथेष्टतः ॥ *HV_108.12e*1217:6 | रक्षिणः सहस्-a गत्व्-a $ bh-इत्-a b-अण्-अन्तिकं तद्-a ॥ *HV_108.12e*1217:7 | अथ d-इप्त्-अयुधोदग्र्-a $ नित्यं सुपरिरक्षक्-अः । *HV_108.12e*1217:8 | ते bh-इत्-अः कथय्-अम् -असुर् $ अनिरुद्धस्य चेष्टितम् ॥ *HV_108.12e*1217:9 | एष ka/scin mah-ar-aja $ उषय्-a सह संगतः । *HV_108.12e*1217:10 | स्थितः कन्य्-अपुरे r-अजन् $ क/s c-असौ कुत इत्य् अपि ॥ *HV_108.12e*1217:11 | -अय्-अतः सहस्-a r-अजन् $ न विद्मो ऽस्य गतिं विभो ॥ *HV_108.12e*1217:12 | /स्रुत्वैतद् रोषयुक्तस् तु $ बलं b-अणो निर्-इक्ष्य तत् । *HV_108.12e*1217:13 | ततस् तै/s c-अरपुरुषैर् $ b-अणस्य्-अवेदितं तद्-a & यथ्-अदृष्टम् a/सेषेण % kany-ay-as tadvyatikramam // HV_108.13 // ततः किंकरसैन्यं तु $ व्य्-अदिष्टं bh-इमकर्मण्-a & बलेः पुत्रेण b-अणेन % v-इरें-अमित्रघ्-अतिन्-a ॥ HV_108.14 // गच्छध्वं सहित्-अः सर्वे $ हन्यत्-अम् एष दुर्मतिः & येन नः कुलच्-अरित्रं % d-उषितं d-उषित्-अत्मन्-a ॥ HV_108.15 // उष्-अय्-अं धर्षित्-अय्-अं हि $ कुलं नो धर्षितं महत् & असंप्रद्-अन्-अद्यो ऽस्म्-अभिः % स्वयंग्र्-अहम् अधर्षयत् ॥ HV_108.16 ॥ अहो v-इर्यमहो धैर्यम् $ अहो dh-अर्ष्ट्यं च दुर्मतेः & यः पुरं भवनं चेदं % प्रविष्टो नः सुब्-अलि/सः ॥ HV_108.17 ॥ [k: N (except /S1 ?N1) T4 G2.4.5 G(ed.) ins.: :k] evam uktv-a punas t-अंस् तु $ किंकर्-अं/s चोदयद् भृ/सम् ॥ *HV_108.17*1218:1 | ते तस्य्-अज्?n-अम् अथो गृह्य $ सुसंनद्ध्-a विनिर्ययुः । *HV_108.17*1218:2 | यत्र्-अनिरुद्धो ह्य् अभवत् $ तत्र्-अगच्छन् मः-अबल्-अः । *HV_108.17*1218:3 | n-an-a/sastrodyatakar-a $ n-an-ar-upadhar-as tu te & d-anav-a.h samabhikruddh-a.h % pr-adyumnivadhak-a;nk.si.na.h // HV_108.18 // [k: N (except /S1 ?N1) T2.4 G1.3--5 ins.: :k] rudate तद्बलं दृष्ट्व्-a $ b-अष्पें-अवृतलोचन्-a । *HV_108.18*1219:1 | प्र्-अद्युम्निवधभ्-इत्-a s-a $ b-अणपुत्र्-i य/सस्विन्-i ॥ *HV_108.18*1219:2 | ततस् तु रुदत्-इं दृष्ट्व्-a $ t-अम् उष्-अं मृगलोचन्-अम् । *HV_108.18*1219:3 | h-a h-a k-अन्तेति वेपन्त्-इम् $ अनिरुद्धो ऽभ्यभ्-अषत ॥ *HV_108.18*1219:4 | अभयं ते ऽस्तु स/स्रोणि $ m-a भैस् त्वं हि मयि स्थिते । *HV_108.18*1219:5 | संप्र्-अप्तो हर्षक्-अलस् ते $ न ते ऽस्ति भयक्-अरणम् ॥ *HV_108.18*1219:6 | कृत्स्नो ऽयं यदि b-अणस्य $ भृट्यवर्गो ya/sasvini । *HV_108.18*1219:7 | -agaccheta na me cint-a $ bh-iru pa/sy-adya vikramam || *HV_108.18*1219:8 | tasya sainyasya निनदं $ /स्रुत्व्-अभ्य्-अगच्छतस् ततः । *HV_108.18*1219:9 | सहसैवोत्थितः /sr-im-an $ pr-अद्युम्निः किम् इति ब्रुवन् ॥ *HV_108.18*1219:10 | अथ्-अस्य्-अप/स्यत बलं $ n-अन्-अप्रहरणोद्यतम् । *HV_108.18*1219:11 | स्थितं समन्ततस् तत्र $ परिव्-अर्य गृहं महत् ॥ *HV_108.18*1219:12 | ततो ऽभ्यगच्छत् त्वरितो $ यत्र तद् वेष्टितं बलम् । *HV_108.18*1219:13 | क्रुद्धः स्वबलम् -अस्थ्-अय $ संद/स्य द/सनच्छदम् ॥ *HV_108.18*1219:14 | ततो युद्धम् अपोढ्-अन्-अं $ b-अणेय्-अन्-अं नि/सम्य तु । *HV_108.18*1219:15 | s-a चित्रलेख्-a सस्म्-अर $ n-अरदं देवदर्/सनम् ॥ *HV_108.18*1219:16 | ततो निमेषम्-अत्रेण $ संप्र्-अप्तो मुनिपुंगवः । *HV_108.18*1219:17 | स्मृतो ऽथ चित्रलेख्-अय्-अः $ पुरं /सोणितस्-अह्वयम् ॥ *HV_108.18*1219:18 | अन्तरिक्षे स्थितस् तत्र $ सो ऽनिरुद्धम् अथ्-अब्रव्-इत् । *HV_108.18*1219:19 | m-a भयं स्वस्ति ते v-इर $ प्र्-अप्तो ऽस्म्य् अभिमतस् तव ॥ *HV_108.18*1219:20 | तत/s च n-अरदं दृष्ट्व्-a $ सो ऽभिव्-अद्य मः-अबलः । *HV_108.18*1219:21 | प्रहृष्टः suman-a bh-utv-a $ yuddh-artham abhyavartata | *HV_108.18*1219:22 | [k: T2 G1.2.4 cont. (M4 ins. after 18): :k] vadhyat-अं वध्यत्-अम् एष $ गृह्यत्-अं गृह्यत्-अम् अयम् । *HV_108.18*1220:1 | हन्यत्-अं हन्यत्-अं क्षिप्रम् $ ity -ucur d-anav-as tada | *HV_108.18*1220:2 | tatas तेष्-अं स्वनं /स्रुत्व्-a $ सर्वेष्-अम् एव गर्जत्-अम् & सहसैवोत्थितः /s-uras % totr-ardita iva द्विपः ॥ HV_108.19 ॥ [k: T1.2 G1.3--5 M इन्स्.: :k] निरुद्धो ऽपि तय्-a तत्र $ बहु/सो युद्धदुर्मदः । *HV_108.19*1221:1 | bh-इतय्-a bh-इत एव्-असौ $ dh-अवति स्म तथ्-असुर्-अन् । *HV_108.19*1221:2 | तम् -अपतन्तं दृष्ट्वैव $ संदष्टौष्ठं mah-abhujam & pr-as-ad-ac c-avarohanta.m % bhay-art-a विप्रदुद्रुवुः ॥ HV_108.20 ॥ [k: After 20c, T1.2 G1.3--5 M इन्स्.: :k] नदन्तं सिंहवत् तद्-a । *HV_108.20c*1222:1 |* तस्य n-अदेन वै r-अजन् । *HV_108.20c*1222:2 |* अन्तःपुरद्व्-अरगतं $ परिघं गृह्य c-अतुलम् & वध्-अय तेष्-अं चिक्षेप % n-अन्-अयुधवि/s-अरदः ॥ HV_108.21 ॥ ते सर्वे b-अणवर्षै/s ca $ gad-abhis tomarais tath-a & असिभिः /सक्तिभिः /s-उलैर् % निजघ्न्-u रणगोचरम् ॥ HV_108.22 ॥ स हन्यम्-अनो n-अर्-अचैः $ परिघै/s च समन्ततः & [k: K1 ?N2.3 V B Dn Ds D1.4--6 T4 G2.4.5 ins.: :k] d-अनवैः समभिक्रुद्धैः $ प्र्-अद्युम्निः /सस्त्रकोविदैः । *HV_108.23ab*1223 | n-अक्षुभ्यत् सर्वभ्-उत्-अत्म्-a % नदन् मेघ इवोष्णगे ॥ HV_108.23 ॥ -अविध्य परिघं घोरं $ तेष्-अं मध्ये व्यवस्थितः & s-उर्यो दिविचरन्मध्ये % मेघ्-अन्-अम् इव सर्वतः ॥ HV_108.24 ॥ [k: K1.3.4 ?N2.3 V B D T4 G2--5 (T2 after 25, G1 after 28) ins.: :k] दण्डक्-अष्ठ्-अजिनधरो $ n-अरदो ह्रष्टचेतनः । *HV_108.24*1224:1 | s-अधु s-अध्व् इति वै तत्र $ सो ऽनिरुद्धम् अभ्-अषत । *HV_108.24*1224:2 | ते हन्यम्-अन्-a रौद्रेण $ परिघें-amitaujas-a & pr-adravanta bhay-at sarve % megho v-aterit-a yath-a // HV_108.25 // [k: N (except /S1) T4 G2.4 ins.: :k] vidr-avya d-anav-an v-इरः $ परिघें-a/सुविक्रमः । *HV_108.25*1225 | अनिरुद्धो नदन् हृष्टः $ सिंहन्-अदं व्यरोचत & घर्म्-अन्ते तोयदो व्योम्नि % नदन्न् इव मः-अस्वनः ॥ HV_108.26 ॥ तिष्ठध्वम् iti cukro/sa $ d-anav-an yuddhadurmad-an & pr-adyumnir vyahanac c-api % sarva/सत्रुनिबर्हणः ॥ HV_108.27 ॥ तेन ते समरे सर्वे $ हन्यम्-अन्-a मः-अत्मन्-a & यतो b-अणस् tato bh-it-a % yayur yuddhapar-a;nmukh-अः ॥ HV_108.28 ॥ ततो b-अणसम्-इपस्थ्-अः $ /स्वसन्तो रुधिरोक्षित्-अः & न /सर्म लेभिरे दैत्य्-a % भयविक्लवलोचन्-अः ॥ HV_108.29 ॥ m-a भैष्ट m-a भैष्ट इति $ r-अज्?n-a ते तेन चोदित्-अः & त्र्-असं विसृज्य चैकस्थ्-a % युध्यध्वं d-अनवर्षभ्-अः ॥ HV_108.30 ॥ [k: N (except /S1 K2 ?N1) T4 G2.4.5 ins.: :k] t-an uv-aca punar b-अणो $ भयवित्रस्तलोचन्-अन् । *HV_108.30*1226 | किम् इदं लोकविख्य्-अतं $ य/स उत्सृज्य d-उरतः & भवन्तो y-अन्ति वैक्लव्यं % क्ल्-इब्-a इव विचेतसः ॥ HV_108.31 ॥ को ऽयं यस्य भयत्रस्त्-a $ भवन्तो y-अन्त्य् अनेक/सः & कुल्-अपदे/सिनः सर्वे % n-अन्-अयुद्धवि/s-अरद्-अः ॥ HV_108.32 ॥ भवद्भिर् न हि मे युद्धे $ k-अर्यं s-अः-अय्यम् अद्य वै & अब्रव्-इद् ध्वंसतेत्य् एवं % matsam-ip-ac ca na/syata // HV_108.33 // atha t-an v-agbhir ugr-abhis $ tr-asayan bahudh-a bal-i & vy-adide/sa रणे /s-उर्-अन् % सर्व्-अन् अयुत/सः पुनः ॥ HV_108.34 ॥ प्रम्-अथगणभ्-उयिष्ठं $ व्य्-अदिष्टं तस्य निग्रहे & अन्-इकं सुमहद्र्-अत्रौ % n-अन्-अप्रहरणोद्यतम् ॥ HV_108.35 ॥ तत्र्-अन्तरिक्षं बहुध्-a $ विद्युद्वद्भिर् इव्-अम्बुदैः & b-अण्-अन्-इकैः समभवद् % व्य्-अप्तं संद्-इप्तलोचनैः ॥ HV_108.36 ॥ केचित् क्षितिस्थ्-अः प्र्-अक्रो/सन् $ गज्-a इव समन्ततः & अथ्-अन्तरिक्षे व्यनदन् % घर्म्-अन्तेष्व् इव तोयद्-अः ॥ HV_108.37 ॥ ततस् तत् सुमहद् युद्धं $ समेतम् अभवत् पुनः & तिष्ठ तिष्ठेति च तद्-a % v-अचो '/स्र्-उयन्त सर्व/सः ॥ HV_108.38 ॥ [k: N (except /S1 K2 ?N1) T4 G2.4.5 ins.: :k] aniruddho रणे v-इरः $ स च t-अन् अभ्यवर्तत । *HV_108.38*1227 | तद् -a/स्चर्यं समभवद् $ यद् एकस् तैः सम्-अगतः & अयुध्यत मः-अव्-इर्यैर् % d-अनवैः सह संयुगे ॥ HV_108.39 ॥ तेष्-अम् एव च जग्र्-अह $ परिघ्-अंस् तोमर्-अन् अपि & तैर् एव च मः-अयुद्धे % निजघ्-अन मः-अबलः ॥ HV_108.40 ॥ [k: B1 इन्स्.: :k] परिगृह्य च t-अन् एव $ c-अयुधैर् अहनद् रणे । *HV_108.40*1228 | पुनः स परिघं घोरं $ प्रगृह्य रणम्-उर्धनि & स दैत्यसंघ्-an samare % nijagh-ana mah-abal-an // HV_108.41 // [k: T1.2 G M ins.: :k] अष्टौ त्र्-इणि सहस्र्-अणि $ किंकर्-अण्-अं तरस्विन्-अम् । *HV_108.41*1229:1 | जघ्-अन समरे चैकः $ s-अक्ष्-अत् पौत्रस् तु /s-ar;ngi.na.h । *HV_108.41*1229:2 | नन्-अद विविधं n-अदं $ रोदस्-i च स कम्पयन् । *HV_108.41*1229:3 | निस्त्रिं/सं चर्म चोत्सृष्टं $ जग्र्-अह रणम्-उर्धनि & स तेन व्यचरन् m-अर्ग्-अन् % एकः /सत्रुनिबर्हणः ॥ HV_108.42 ॥ भ्र्-अन्तम् उद्भ्र्-अन्तम् -अविद्धम् $ -अप्लुतं विप्लुतं प्लुतम् & इति प्रक्-अर्-अन् द्व्-अत्रिं/सद् % विचरन्न् अभ्यदृ/स्यत ॥ HV_108.43 ॥ एकं सहस्र/सस् तत्र $ ददृ/s-u रणम्-उर्धनि & क्र्-इडन्तं बहुध्-a युद्धे % व्य्-अदित्-अस्यम् इव्-अन्तकम् ॥ HV_108.44 ॥ ततस् तेन्-अभिसंतप्त्-a $ रुधिरौघपरिप्लुत्-अः & पुनर् भग्न्-अः प्र्-अद्रवन्त % यत्र b-अणः स्थितो रणे ॥ HV_108.45 ॥ गजव्-अजिरथौघैस् ते $ उह्यम्-अन्-अः समन्ततः & कृत्व्-a c-अर्तस्वरं घोरं % दि/सो जग्मुर् हतौजसः ॥ HV_108.46 ॥ [k: ?N2 B1 Ds ins.: :k] एवं भयम् अभ्-उत् तेष्-अं $ d-अनव्-अन्-अं मः-अरणे । *HV_108.46*1230 | एकैकस्योपरि तद्-a $ ते ऽन्योन्यं भयप्-इडित्-अः & वमन्तः /सोणितं जग्मुर् % विष्-अद्-अद् विमुख्-a रणे ॥ HV_108.47 ॥ न बभ्-उव भयं t-अदृग् $ g-अनव्-अन्-अं पुर्-a रणे & y-अदृ/सं युध्यम्-अन्-अन्-अम् % अनिरुद्धेन संयुगे ॥ HV_108.48 ॥ [k: D2 subst.: :k] yudhyat-am aniruddhena $ yath-avartata d-अरुणम् । *HV_108.48cd*1231 | [k: K2 इन्स्.: :k] t-अदृ/सं न भयं तेष्-अम् $ अभवद् देवसंयुगे । *HV_108.48*1232 | kecid vamanto rudhiram $ apatan vasudh-atale & d-anav-a giri/s.r;ng-abh-a % gad-a/s-ul-asip-अणयः ॥ HV_108.49 ॥ [k: T1.2 G M इन्स्.: :k] केचिन् मथितमस्तिष्क्-अः $ केचिद् भिन्नगल्-अन्तर्-अः । *HV_108.49*1233 | ते b-अणम् उत्सृज्य रणे $ जग्मुर् भयसम्-अकुल्-अः & वि/s-अलम् -अक्-a/सतलं % d-अनव्-a निर्जित्-अस् तद्-a ॥ HV_108.50 // ni.hsa;ngabhagn-अं महत्-इं $ दृष्ट्व्-a t-अं v-अहिन्-इं तद्-a & b-अणः krodh-at prajajv-ala % samiddho 'gnir iv-adhvare // HV_108.51 // [k: N (except /S1 K2 ?N1) T4 G2.4.5 ins. (T2 G3 after 68): :k] अन्तरिक्षचरो bh-उत्व्-a $ s-अधुव्-अद्-i समन्ततः । *HV_108.51*1234:1 | n-अरदो नृत्यति प्र्-इतो ह्य् $ अनिरुद्धस्य संयुगे ॥ *HV_108.51*1234:2 | एतस्मिन्न् अन्तरे चैव $ b-अणः परमकोपन । *HV_108.51*1234:3 | कुम्भ्-अण्डसंगृः-इतं तु $ रथम् -अस्थ्-अय v-इर्यव्-अन् & ययौ यत्र्-अनिरुद्धो वै % सो ऽसिम् उद्यम्य d-अरुणम् ॥ HV_108.52 ॥ पट्टिस्-असिगद्-a/s-उल्-अन् $ उद्यम्य च पर/स्वध्-अन् & बभौ b-अहुसहस्रेण % /सक्रध्वज/सतैर् इव ॥ HV_108.53 ॥ बद्धगोध्-a;ngulitrai/s च $ b-अहुभिः स मः-अभुजः & n-अन्-अप्रहरणोपेतः % /सु/सुभे d-अनवोत्तमः ॥ HV_108.54 ॥ सिंहन्-अदं नदन् क्रुद्धो $ विस्फ्-अरितमः-अधनुः & [k: T1.2 G M इन्स्.: :k] विसृज?n /सत/सो b-अण्-अन् $ d-अनवो ऽथ मः-अबलः । *HV_108.55ab*1235:1 | अभ्यद्रवच् च वेगेन $ प्र्-अद्युम्निर् यत्र संस्थितः । *HV_108.55ab*1235:2 | अब्रव्-इत् तिष्ठ तिष्ठेति % क्रोधसंरक्तलोचनः ॥ HV_108.55 ॥ वचनं तस्य सं/स्रुत्य $ प्र्-अद्युम्निर् अपर्-अजितः & b-अणस्य वदतः संख्ये % उदैक्षत ततो ऽहसत् ॥ HV_108.56 ॥ [k: D6 T1.2.4 G M इन्स्.: :k] उष्-a च पितरं दृष्ट्व्-a $ bhayavihvalalocan-a | *HV_108.56*1236:1 | pr-as-adamadhye sa.ml-in-a $ bhart-अरं समुदैक्षत ॥ *HV_108.56*1236:2 | कर्तव्यम्-उढ्-a संभ्र्-अन्त्-a $ चित्रलेख्-a वर्-अप्सर्-अः । *HV_108.56*1236:3 | बभ्-उव विमन्-a bh-उत्व्-a $ मृत्-अस्म्-इति व्यचिन्तयत् । *HV_108.56*1236:4 | किंकिण्-i/सतनिर्घोषं $ रक्तध्वजपत्-अकिनम् & ऋक्षचर्म्-अवनद्ध्-a;nga.m % द/सनल्वं मः-अरथम् ॥ HV_108.57 ॥ [k: D6 T1.2 G M इन्स्.: :k] -अरुह्य स्यन्दनं v-इरो $ बभौ b-अहुसहस्रव्-अन् । *HV_108.57*1237 | तस्य v-अजिसहस्रं तु $ रथे युक्तं mah-atman-a & [k: N (except /S1 K2) T2.4 G2.4.5 ins.: :k] pur-a dev-asure yuddhe $ हिरण्यक/सिपोर् इव ॥ *HV_108.58ab*1238:1 | तम् -अपतन्तं ददृ/से $ d-अनवं यदुपुंगवः । *HV_108.58ab*1238:2 | संप्रहृष्टस् ततो युद्धे $ तेजस्-a c-अप्य् अप्-उर्यत ॥ *HV_108.58ab*1238:3 | असिचर्मधरो v-इरः $ स्वस्थः संग्र्-अमल्-अलसः । *HV_108.58ab*1238:4 | नरसिंहो यथ्-a p-उर्वम् $ -अदिदैत्यवधोद्यतः । *HV_108.58ab*1238:5 | -अपतन्तं ददर्/s-अथ % खड्गचर्मधरं तद्-a ॥ HV_108.58 // [k: T1.2 G M इन्स्.: :k] r-अगिणं चिह्नितं r-अजन् $ प्रिय्-अनखपदैस् तथ्-a । *HV_108.59ab*1239 | खड्गचर्मधरं तं तु $ दृष्ट्व्-a b-अणः पद्-अतिनम् & प्रहर्षम् अतुलं लेभे % प्र्-अद्युम्निवधक्-a;nk.say-a ॥ HV_108.59 // तनुत्रेण विः-इन/s च $ खड्गप्-अणि/s च y-अदवः & अजेय/s चेति मत्व्-a तं % yuddh-ay-abhimukhe sthitam // HV_108.60 // [k: N (except /S1 ?N1) T4 G2.4.5 ins.: :k] अनिरुद्धं रणे b-अणो $ जितक्-a/s-i मः-अबलः । *HV_108.60*1240:1 | v-अचं चोव्-अच संक्रुद्धो $ गृह्यत्-अं हन्यत्-अम् इति ॥ *HV_108.60*1240:2 | v-अचं च ब्रुवतस् तस्य $ /स्रुत्व्-a प्र्-अद्युम्निर् -अहवे । *HV_108.60*1240:3 | b-अणस्य ब्रुवतः क्रोध्-अद् $ धसम्-अनो ऽभ्युदैक्षत ॥ *HV_108.60*1240:4 | उष्-a भयपरित्रस्त्-a $ रुदत्-i तत्र bh-अमिन्-i । *HV_108.60*1240:5 | अनिरुद्धः प्रहस्य्-अथ $ सम्-a/स्व्-अस्य च t-अं स्थित्-अम् ॥ *HV_108.60*1240:6 | अथ b-अणः /saraugh-अणि $ क्षुद्रक्-अण्-अं समन्ततः । *HV_108.60*1240:7 | चिक्षेप समरे क्रुद्धो ह्य् $ अनिरुद्धवधेप्सय्-a ॥ *HV_108.60*1240:8 | अनिरुद्धस् तु चिच्छेद $ k-a;nk.sa.ms तस्य पर्-अजयम् । *HV_108.60*1240:9 | ववर्ष /सरज्-अल्-अनि $ क्षुद्रक्-अण्-अं समन्ततः & b-अणोऽनिरुद्ध/सिरसि % k-a;nk.sa.ms तस्य रणे वधम् ॥ HV_108.61 ॥ t-अनि b-अणसहस्र्-अणि $ चर्मण्-a व्यवध्-उय सः & बभौ प्रमुखतस् तस्य % स्थितः s-उर्य इवोदये ॥ HV_108.62 ॥ सो ऽभिभ्-उय रणे b-अणम् $ -अस्थितो यदुनन्दनः & सिंहः प्रमुखतो दृष्ट्व्-a % गजम् एकं यथ्-a वने ॥ HV_108.63 ॥ ततो b-अणसहस्रौघैर् $ मर्मभेदिभिर् -a/सुगैः & विव्य्-अध नि/सितैस् t-इक्ष्णैः % pr-adyumnim apar-ajitam // HV_108.64 // [k: K2 subst.: :k] tato vivy-adha ni/sitair $ b-अणैः प्र्-अद्युम्निम् -अस्थितः । *HV_108.64cd*1241 | [k: B2 D5 T4 G2.4.5 G(ed.) ins.: :k] sam-ahatas tato b-a.nai.h $ kha.dgacarmadharo n.rpa | *HV_108.64*1242 | [k: B2 D5 T4 G2.4.5 cont.; K1.3.4 ?N2 V B Ds2 D1.4.6 ins. after 64 (Dn1 after 67ab): :k] tam -अपतन्तं नि/सितैर् $ अभ्यघ्नन् s-अयकैस् तद्-a । *HV_108.64*1243 | सो ऽतिविद्धो मः-अब्-अहुर् $ b-अणैः संनतपर्वभिः & क्रोधेन्-अभिप्रजज्व्-अल % चिक्-इर्षुः कर्म दुष्करम् ॥ HV_108.65 ॥ रुधिरौघप्लुतैर् g-अत्रैर् $ b-अणवर्षैः सम्-अहतः & अभिभ्-उतः सुसंक्रुद्धो % ययौ b-अणरथं प्रति ॥ HV_108.66 ॥ असिभिर् मुसलैः /s-उलैः $ पट्टिसैस् तोमरैस् तथ्-a & सो ऽतिविद्धः /सरौघैस् तु % प्र्-अद्युम्निर् n-अभ्यकम्पत ॥ HV_108.67 ॥ -अप्लुत्य सहस्-a क्रुद्धो $ रथेष्-अं तस्य सो ऽच्छिनत् & जघ्-अन्-a/स्व्-अं/s च खड्गेन % b-अणस्य रथम्-उर्धनि ॥ HV_108.68 ॥ तं पुनः /सरवर्षेण $ तोमरैः पट्टिसैस् तथ्-a & चक्-अर्-अन्तर्हितं b-अणो % युद्धम्-अर्गवि/s-अरदः ॥ HV_108.69 ॥ हतो ऽयम् इति विज्?n-अय $ प्र्-अणदन् नैरृत्-a गण्-अः & ततो ऽवप्लुत्य सहस्-a % रथप्-अर्/स्वे व्यवस्थितः ॥ HV_108.70 ॥ /सक्तिं b-अणस् ततः क्रुद्धो $ घोरर्-उप्-अं भय्-अवः-अम् & जग्र्-अह ज्वलित्-अं d-इप्त्-अं % घण्ट्-अम्-अल्-अकुल्-अं रणे ॥ HV_108.71 ॥ ज्वलन्-अदित्यसंक्-a/s-अं $ यमदण्डोपम्-अं /subh-am & [k: /S1 D2 ins.: :k] v-arayant-इं दुर्-अधर्ष्-अं $ c-अम्-इकरविभ्-उषित्-अम् । *HV_108.72ab*1244:1 | गुर्व्-इं bh-अरसहस्रेण $ वि/स्वकर्मकृत्-अं तद्-a । *HV_108.72ab*1244:2 | प्र्-अहिणोत् t-am asa;ngena % maholk-अं ज्वलित्-अम् इव ॥ HV_108.72 ॥ t-अम् -अपतन्त्-इं संप्रेक्ष्य $ j-इवित्-अन्तकर्-इं तद्-a & t-अम् एव प्र्-अहिणोच् छक्तिं $ सर्व/सत्रुभयंकर्-इम् । *HV_108.73ab*1245 | सो ऽभिप्लुत्य तद्-a /सक्तिं % जग्र्-अह पुरुषोत्तमः ॥ HV_108.73 ॥ निर्बिभेद ततो b-अणं $ स्व/सक्त्यैव मः-अबलः & s-a भित्त्व्-a तस्य देहं tu % jag-ama vasudh-atalam // HV_108.74 // [k: After an addl. colophon, M3 ins.: :k] {vai/संप्-अयनः} ततो m-उर्छ्-अं सम्-अपेदे $ बलिपुत्रः प्रत्-अपव्-अन् । *HV_108.74*1246:1 | रुधिर्-अप्लुतग्-अत्रस् तु $ स्व/सक्य्-a p-इडितो भृ/sam । *HV_108.74*1246:2 | [k: N (except /S1) T4 G2.4.5 ins. after 74: :k] sa g-अढविद्धो व्यथितो $ ध्वजयष्टिं सम्-a/स्रितः । *HV_108.74*1247 | ततो m-उर्छ्-अभिभ्-उतं तं $ कुम्भ्-अण्डो v-अक्यम् अब्रव्-इत् & उपेक्षसे d-अनवेन्द्र % किम् एवं /सत्रुम् उद्यतम् ॥ HV_108.75 ॥ लब्धलक्ष्यो ह्य् अयं v-इरो $ निर्विक्-अरो ऽद्य दृ/स्यते & m-अय्-अम् -a/स्रित्य युध्यस्व % n-अयं वध्यो ऽन्यथ्-a भवेत् ॥ HV_108.76 ॥ -अत्म्-अनं m-अं च रक्षस्व $ प्रम्-अद्-अत् किम् उपेक्षसे & वध्यत्-अम् अयम् अद्यैव % न नः sarv-an vin-a/sayet // HV_108.77 // [k: Ds1 G(ed.) ins.: :k] any-अं/s च /सत/सो हत्व्-a $ उष्-अं n-इत्व्-a व्रजिष्यति । *HV_108.77*1248 | कुम्भ्-अण्डवचनैर् एवं $ d-अनवेन्द्रः प्रचोदितः & v-अचं r-उक्ष्-अम् अभिक्रुद्धः % प्रोव्-अच वदत्-अं वरः ॥ HV_108.78 ॥ एषो ऽहम् अस्य विदधे $ मृत्युं प्र्-अणहरं रणे & -ad-asy-amy aham एनं वै % गरुत्म्-अन् इव पन्नगम् ॥ HV_108.79 ॥ इत्य् एवम् उक्त्व्-a सरथः $ s-a/स्वः सध्वजस्-अरथिः & गन्धर्वनगर्-अक्-अरस् % तत्रैव्-अन्तरध्-इयत ॥ HV_108.80 ॥ विज्?n-अय्-अन्तर्हितं b-अणं $ प्र्-अद्युम्निर् अपर्-अजितः & पौरुषेण सम्-अयुक्तः % स प्रैक्षत दि/सो द/स ॥ HV_108.81 ॥ -अस्थ्-अय t-अमस्-इं विद्य्-अं $ तद्-a क्रुद्धो बलेः सुतः & मुमोच वि/सिख्-अंस् t-इक्ष्ण्-अं/s % छन्नो m-अय्-अधरो बल्-i ॥ HV_108.82 // प्र्-अद्युम्निर् वि/सिखैर् बद्धः $ सर्पभ्-उतैः समन्ततः & वेष्टितो बहुध्-a तस्य % देहः पन्नगर्-a/सिभिः ॥ HV_108.83 ॥ [k: /S1 subst.: :k] देहः संवेष्टितस् तस्य $ बहुध्-a /सरर्-a/सिभिः । *HV_108.83*1249 | स तु वेष्टितसर्व्-a;ngo $ बद्धः प्र्-अद्युम्निर् -अहवे & निष्प्रयत्नः स्थितः स्वस्थो % मैन्-अक इव पर्वतः ॥ HV_108.84 ॥ jv-al-aval-इढवदनैः $ सर्पभोगैर् विवेष्टितः & अभ्-इतः पर्वत्-अक्-अरः % प्र्-अद्युम्निर् अभवद् रणे ॥ HV_108.85 ॥ निष्प्रयत्नः स्थित/s c-अपि $ सर्पभोगमयैः /सरैः & na vivyathe sa bh-ut-atm-a % सर्वतः परिवेष्टितः ॥ HV_108.86 ॥ ततस् तं v-अग्भिर् उग्र्-अभिः $ संरब्धः समतर्जयत् & b-अणो ध्वजं सम्-a/स्रित्य % प्रोव्-अच्-अमर्षितो वचः ॥ HV_108.87 ॥ कुम्भ्-अण्ड वध्यत्-अं /s-इघ्रम् $ अयं वै कुलप्-अंसनः & c-अरित्रं येन मे लोके % d-उषितं d-उषित्-अत्मन्-a ॥ HV_108.88 // इत्य् एवम् उक्ते वचने $ कुम्भ्-अण्डो v-अक्यम् अब्रव्-इत् & r-अजन् वक्ष्य्-अम्य् अहं किंचित् % तन् मे /सृणु यद्-इच्छसि ॥ HV_108.89 ॥ अयं विज्?n-अयत्-अं कस्य $ कुतो v-अयम् इः-अगतः & केन v-अयम् इः-अन्-इतः % /सक्रतुल्यपर्-अक्रमः ॥ HV_108.90 ॥ [k: CE --पर्-अकमः :k] मय्-अयं बहु/सो युद्धे $ दृष्टो r-अजन् मः-अरणे & क्र्-इडन्न् इव च युद्धेषु % दृ/syate devas-unuvat // HV_108.91 // [k: Dn ins.: :k] kula/s-ilatapov-इर्यैः $ सर्वैर् एव समन्वितः । *HV_108.91*1250:1 | सर्वयुद्धे ऽप्य् असंह्-अर्यो $ भवेद् v-इर्य्-अधिकस् तव । *HV_108.91*1250:2 | बलव्-अन् सत्त्वसंपन्नः $ सर्व/s-अस्त्रवि/s-अरदः & n-अयं वधकृतं दोषम् % अर्हते दैत्यसत्तम \ विज्?n-अय च वधं v-अस्य # p-उज्-अं v-अपि करिष्यसि ॥ HV_108.92 ॥ [k: K1.3.4 ?N2.3 V B D T2.4 G2.3 ins. (G4 after 92ab; G5 after first occurrence of 92cd): :k] g-अन्धर्वेण विव्-अहेन $ कन्येयं तव संगत्-a । *HV_108.92*1251:1 | अदेय्-a ह्य् अप्रतिग्र्-अह्य्-a $ अत/s चिन्त्य वधं कुरु । *HV_108.92*1251:2 | वधे ह्य् अस्य मः-अन् दोषो $ रक्षणे सुमः-अन् गुणः & अयं हि पुरुषोत्कर्षः % सर्वथ्-a m-अनम् अर्हति ॥ HV_108.93 ॥ सर्वतो वेष्टिततनुर् $ न व्यथत्य् एष भोगिभिः & [k: K1 ?N2.3 V B Ds D1.4--6 ins.: :k] kula/सौण्ड्-इर्यव्-इर्यै/s च $ सत्त्वेन च समन्वितः । *HV_108.94ab*1252 | प/स्य r-अजन् य/सोव्-इर्यैर् % अन्वितं पुरुषोत्तमम् \ न नो गणयते सर्व्-अन् # वधं प्र्-अप्तो ऽप्य् अयं bal-i ॥ HV_108.94 // [k: K1.3.4 ?N2 V B Dn (both second time) Ds D1--5.6 (second time) T2 G2--5 ins. after 94 (Dn D6 (all first time) after 77ab): :k] yadi m-ay-aprabh-avena $ n-atra baddho bhaved ayam | *HV_108.94*1253:1 | sarv-असुरगण्-अन् संख्ये $ योधयेन् n-अत्र सं/सयः ॥ *HV_108.94*1253:2 | सर्वयुद्धेषु m-अर्गज्?नो $ भवेद् v-इर्य्-अधिकस् तव । *HV_108.94*1253:3 | /सोणितौघप्लुतैर् g-अत्रैर् $ n-अगभोगै/s च वेष्टितः & त्रि/सिख्-अं भ्रुकुट्-इं कृत्व्-a % न चिन्तयति नः sthit-an ॥ HV_108.95 // im-am avasth-अं n-इतो ऽपि $ स्वब्-अहुबलम् -a/स्रितः & न चिन्तयति r-अजंस् त्व्-अं % v-इर्यव्-अन् को ऽप्य् असौ युव्-a ॥ HV_108.96 // सहस्रब्-अहोः समरे $ द्विब्-अहुः समवस्थितः & रुचितं यदि ते r-अज?n % j?नेयो v-इर्यबल्-अन्वितः ॥ HV_108.97 ॥ [k: K2 V2.3 D2--4.6 G3 ins. (K1.4 ?N2.3 V1 B Dn Ds D1.5 T4 G2.4.5 after second occurrence of 97cd): :k] kany-a चेयं न c-अन्यस्य $ निर्य्-अत्य्-अनेन संगत्-a ॥ *HV_108.97*1254:1 | यदि चेष्टतमः ka/scid $ अयं वं/से मः-अत्मनः । *HV_108.97*1254:2 | ततः p-उज्-अम् अयं v-इरः $ प्र्-अप्स्यत्य् एव्-असुरोत्तमः ॥ *HV_108.97*1254:3 | रक्ष्यत्-am iti coktvaiva $ tath-astv iti ca tasthiv-an | *HV_108.97*1254:4 | [k: G3--5 cont., T1 M ins. after 97 (T2 after 95ab; G1 after 68a): :k] b-अढम् इत्य् अब्रव्-इद् b-अणो $ हन्तुं व्यवसितः किल । *HV_108.97*1255:1 | उष्-अं बबन्ध निगडैर् $ दृढैः p-a/सइ/s च संयतैः ॥ *HV_108.97*1255:2 | व्य्-अदिदे/स ततो b-अणो $ रक्षिणः किंकर्-अन् बः-उन् । *HV_108.97*1255:3 | रक्ष्यत्-अम् एष दुष्ट्-अत्म्-a $ s-a च रक्ष्य्-a कुल्-अधम्-a ॥ *HV_108.97*1255:4 | इति सर्व्-अन् सम्-अदि/स्य $ b-अणो मदबल्-अन्वितः । *HV_108.97*1255:5 | कुम्भ्-अण्डेन ययौ s-अर्धं $ स्वम् एव भवनं बल्-i । *HV_108.97*1255:6 | कुम्भ्-अण्डस्य वचः /स्रुत्व्-a $ /सुद्ध्-अन्ते पन्नगैर् भृ/sam & [k: K1.3.4 ?N2.3 V B D T.4 G4.5 subst.: :k] evam ukte tu vacane $ kumbh-a.n.dena mah-atman-a | *HV_108.98ab*1256 | [k: K1.3.4 ?N2 V B D T4 M4 cont., G2 M4 ins. after 98ab: :k] tathety -aha ca kumbh-अण्डं $ b-अणः /सत्रुनिष्-उदनः ॥ *HV_108.98*1257:1 | संरक्षिणस् ततो दत्त्व्-a $ अनिरुद्धस्य dh-इमतः । *HV_108.98*1257:2 | अनिरुद्धं योधयित्व्-a % b-अणः स्वगृहम् -avi/sat ॥ HV_108.98 // [k: K1.3.4 ?N2 V B D T4 G2 subst.: :k] yayau svam eva भवनं $ बलेः पुत्रो मः-असुरः । *HV_108.98cd*1258 | [k: K1.3.4 ?N2 V B D T4 G2 cont., ?N3 ins. after 98 (T2 G1.3 cont. after 1255*: G4.5 after 1257*): :k] संयतं m-अयय्-a दृष्ट्व्-a $ अनिरुद्धं मः-अबलम् । *HV_108.98*1259:1 | ऋष्-इण्-अं n-अरदः /स्रेष्ठो $ 'ब्रजद् द्व्-अरवत्-इं प्रति ॥ *HV_108.98*1259:2 | ततो ह्य् -अक्-a/सम्-अर्गेण $ मुनिर् द्व्-अरवत्-इं गतः ॥ *HV_108.98*1259:3 | गते ऋष्-इण्-अं प्रवरे $ सो ऽनिरुद्धो व्यचिन्तयत् । *HV_108.98*1259:4 | नष्टो ऽयं d-अनवः क्र्-उरो $ युद्धं प्र्-अप्य न सं/सयः ॥ *HV_108.98*1259:5 | स गत्व्-a n-अरदस् तत्र $ /sa;nkhacakragad-अधरम् । *HV_108.98*1259:6 | j?n-अपयिष्यति तत्त्वेन $ इमम् अर्थं यथैव तत् ॥ *HV_108.98*1259:7 | n-अगैर् विवेष्टितं दृष्ट्व्-a $ उष्-a pr-adyumnim -atur-a | *HV_108.98*1259:8 | ruroda b-अष्परक्त्-अक्ष्-i $ t-अम् -अह रुदत्-इं पुनः ॥ *HV_108.98*1259:9 | किम् इदं रुद्येत bh-इरु $ m-a भैस् त्वं /सुभलोचने । *HV_108.98*1259:10 | प/स्य सु/स्रोणि संप्र्-अप्तं $ मत्कृते मधुस्-उदनम् ॥ *HV_108.98*1259:11 | यस्य /sa;nkhadhvani.m /स्रुत्व्-a $ b-अहु/सब्दं बलस्य च । *HV_108.98*1259:12 | d-अनव्-a n-a/सम् एष्यन्ति $ गर्भ्-a/s c-असुरयोषित्-अम् ॥ *HV_108.98*1259:13 | {वै/संप्-अयन उव्-अच} एवम् उक्त्-a निरुद्धेन $ उष्-a वि/स्रम्भम् -अगत्-a । *HV_108.98*1259:14 | नृ/संसं c-अपि पितरं $ /socate s-a sumadhyam-a | *HV_108.98*1259:15 | [k: After line 3, ?N2 V2 B2 Ds1 D2.6 ins.: :k] बद्धं निवेदय्-अम् -अस $ प्र्-अद्युम्निं गरुडध्वजे । *HV_108*1259.3*1259A | [Colophon] [h: HV (CE) chapter 109, transliterated by Julie Bélanger, proof--read, by Horst Brinkhaus, version of February 4, 2003 :h] {vai/संप्-अयन उव्-अच} ततो ऽनिरुद्धस्य गृहे $ रुरुदुः सर्वयोषितः & प्रियं n-अथम् अप/स्यन्त्यः % किंनर्य इव संघ/सः ॥ HV_109.1 ॥ अहो धिक् किम् इदं लोके $ n-अथे कृष्णे व्यवस्थिते & अन्-अथ्-a इव संत्रस्त्-a % रुदिमो भयमोहित्-अः ॥ HV_109.2 ॥ यस्येन्द्रप्रमुख्-a देव्-अः $ s-अदित्य्-अः समरुद्गण्-अः & b-अहुच्छ्-अय्-अं सम्-a/स्रित्य % वसन्ति दिवि देवत्-अः ॥ HV_109.3 ॥ तस्योत्पन्नम् इदं लोके $ भयदस्य महद्भयम् & यस्य्-अनिरुद्धः पौत्रः स % v-इरः केन्-अपि नो हृतः ॥ HV_108.4 ॥ अहो n-अस्ति भयं n-उनं $ तस्य लोके सुदुर्मतेः & v-असुदेवस्य यः क्रोधं % प्रज्व्-अलयति दुःसहम् ॥ HV_109.5 ॥ व्य्-अदित्-अस्यस्य यो मृत्योर् $ दंष्ट्र्-अग्रे परिवर्तते & [k: D6 T1.2 G M इन्स्.: :k] अतिक्रुद्धस्य सिंहस्य $ घ्नत/s च गजसत्तम्-अन् । *HV_109.6ab*1260:1 | /सोणितं p-अतुक्-अमस्य $ दंष्ट्र्-अन् प्रोधृत्य दं/सतः । *HV_109.6ab*1260:2 | स v-असुदेवं समरे % मोः-अत् प्रत्युदिय्-अद् रिपुः ॥ HV_109.6 ॥ इदम् एवंविधं कृत्व्-a $ विप्रियं यदुपुंगवे & कथं j-इवन् विमुच्येत % s-अक्ष्-अद् अपि /सतक्रतुः ॥ HV_109.7 ॥ कृत्-अग्-a न स /सोच्यस् तु $ वयं त्व् अद्य विन्-अकृत्-अः & विप्रयोगेन n-अथस्य % कृत्-अन्तव/सग्-अः कृत्-अः ॥ HV_109.8 ॥ इत्य् एवं t-a रुदन्त्य/s च $ वदन्त्य/s च पुनः पुनः & नेत्रजं v-अरि मुमुचुर् % a/सिवं परम्-a;ngan-अः ॥ HV_109.9 ॥ t-अस्-अं b-अष्प्-abhip-ur.n-ani $ nayan-ani cak-a/sire & salilen-aplut-an-iva % pa;nkaj-ani jal-agame // HV_109.10 // t-as-am ar-अलपक्ष्म्-अणि $ r-अजिमन्ति /सुभ्-अनि च & रुधिरें-aplut-an-iva % nayan-ani cak-a/sire // HV_109.11 // t-as-अं हर्म्यतलस्थ्-अन्-अं $ t-उर्णम् -as-in mah-asvana.h & kurar-i.n-am iv-ak-a/se % rudat-in-अं सहस्र/सः ॥ HV_109.12 ॥ तं /स्रुत्व्-a निनदं घोरम् $ अप्-उर्वं भयम् -अगतम् & उत्पेतुः सहस्-a खेभ्यो % गृहेभ्यः पुरुषर्षभ्-अः ॥ HV_109.13 ॥ कस्म्-अद् एषो ऽनिरुद्धस्य $ /स्र्-उयते सुमः-अस्वनः & गृहे कृष्ण्-अभिगुप्त्-अन्-अं % कुतो नो भयम् -अगतम् ॥ HV_109.14 ॥ इत्य् एवम् -उचुस् ते ऽन्योन्यं $ स्नेहविक्लवगद्गद्-अः & प्रधर्षित्-a यथ्-a सिंह्-a % गुः-अभ्य इव निःसृत्-अः ॥ HV_109.15 ॥ संन्-अहभेर्-i कृष्णस्य $ सभ्-अय्-अम् -अहत्-a तद्-a & तस्य्-अः /सब्देन ते सर्वे % सभ्-अम् -अगम्य विष्ठित्-अः ॥ HV_109.16 ॥ किम् एतद् इति c-अन्योन्यं $ समपृच्छन्त y-अदव्-अः & अन्योन्यस्य हि ते सर्वे % यथ्-अन्य्-अयम् अवेदयन् ॥ HV_109.17 ॥ ततस् ते b-अष्पप्-उर्ण्-अक्ष्-अः $ क्रोधसंरक्तलोचन्-अः & निः/स्वसन्तो व्यतिष्ठन्त % y-अदव्-a युद्धदुर्मद्-अः ॥ HV_109.18 ॥ t-उष्ण्-इंभ्-उतेषु सर्वेषु $ विपृथुर् v-अक्यम् अब्रव्-इत् & [k: T1.2.4 G1.3--5 इन्स्.: :k] n-इतिज्?नो हितवक्त्-a च $ y-अदव्-अन्-अं प्रियंकरः । *HV_109.19ab*1261 | कृष्णं प्रहरत्-अं /स्रेष्ठं % निः/स्वसन्तं मुहुर् मुहुः ॥ HV_109.19 ॥ किम् एवं चिन्तय्-अविष्टः $ पुरुषेन्द्र भव्-अन् इह & तव b-अहुबलप्र्-अणम् % -a/स्रित्-अः सर्वय्-अदव्-अः \ भवन्तम् -a/स्रित्-अः कृष्ण # संविभक्त्-a/s च सर्व/सः ॥ HV_109.20 ॥ तथैव बलः-a /सक्रस् $ त्वय्य् -अवे/स्य जय्-अजयौ & सुखं स्वपिति नि/स्चिन्तः % कथं त्वं चिन्तय्-अन्वितः ॥ HV_109.21 ॥ /सोकस्-अगरम् अक्षोभ्यं $ सर्वे ते j?n-अतयो गत्-अः & t-अन् मज्जम्-अन्-अन् एकस् त्वं % समुद्धर मः-अभुज ॥ HV_109.22 ॥ किम् एवं चिन्तय्-अविष्टो $ न किंचिद् अपि bh-अषसे & चिन्त्-अं कर्तुं वृथ्-a देव % न त्वम् अर्हसि m-अधव ॥ HV_109.23 ॥ इत्य् एवम् उक्तः कृष्णस् तु $ निः/स्वस्य सुचिरं पुनः & प्र्-अह v-अक्यं स v-अक्यज्?नो % बृहस्पतिर् इव स्वयम् ॥ HV_109.24 ॥ विपृथो चिन्तय्-अविष्ट $ एतत् k-अर्यं vicintayan & [k: /S1 K1 ?N2 V B Dn Ds D1.2.4--6 ins.: :k] विचिन्तयंस् त्व् अहं c-अस्य $ k-अर्यस्य न लभे गतिम् । *HV_109.25ab*1262 | तथ्-अहं भवत्-अप्य् उक्तो % नोत्तरं विदधे क्वचित् ॥ HV_109.25 ॥ d-a/s-अर्हगणमध्ये ऽद्य $ वद्-अम्य् अर्थवत्-इं गिरम् & /सृणुध्वं y-अदव्-अः सर्वे % यथ्-a चिन्त्-अन्वितो ह्य् अहम् ॥ HV_109.26 ॥ अनिरुद्धे हृते v-इरे $ पृथिव्य्-अं सर्वप्-अर्थिव्-अः & a/sakt-an iva manyante % sarv-an asm-an sab-andhav-an // HV_109.27 // -ahuka/s caiva no r-aj-a $ हृतः s-अल्वेन वै पुर्-a & प्रत्य्-अन्-इतस् ततो ऽस्म्-अभिर् % युद्धं कृत्व्-a सुद्-अरुणम् ॥ HV_109.28 ॥ प्रद्युम्न/s c-अपि नो b-अल्ये $ /सम्बरेण हृतो ह्य् अभ्-उत् & स तं निहत्य समरे % प्र्-अप्तो रुक्मिणिनन्दनः ॥ HV_09.29 ॥ इदं तु सुमहत्कष्टं $ प्र्-अद्युम्निः क्व प्रव्-असितः & नैवंविधम् अहं दोषं % स्मर्-अमि मनुजर्षभ्-अः ॥ HV_109.30 ॥ भस्मन्-a गुण्ठितः p-अदो $ येन मे m-उर्ध्नि p-अतितः & [k: T1.2 G M इन्स्.: :k] मम नेत्रं दुर्-अस्र्-अवम् $ अन्धत्-अं को ऽनयद् बल्-अत् । *HV_109.31ab*1263:1 | को v-a जडमतिः सत्यं $ रत्नं मे मकुट्-अद् धरेत् ॥ *HV_109.31ab*1263:2 | को v-a बलं दुर्-अधर्षम् $ अवमत्य्-अग्रतः स्थितः । *HV_109.31ab*1263:3 | को नु v-a /सिनिपुत्रस्य $ c-अपं न स्मरति प्रभो । *HV_109.31ab*1263:4 | s-अनुबन्धस्य तस्य्-अहं % हरिष्ये j-इवितं रणे ॥ HV_109.31 ॥ इत्य् एवम् उक्ते कृष्णेन $ s-अत्यकिर् v-अक्यम् अब्रव्-इत् & चर्-अः कृष्ण प्रयुज्यन्त्-अम् % अनिरुद्धस्य m-अर्गणे ॥ HV_109.32 ॥ [k: ?N2.3 V B Dn Ds D5(marg.).6 ins.: :k] saparvatavanodde/s-a.m $ m-argantu vasudh-am im-am | *HV_109.32*1264 | [k: T1.2 G M ins. after 32: :k] atraiva pr-aya/sas tatra $ yadi sy-at kenacid धृतः । *HV_109.32*1265:1 | j?n-अते प्रतिकरिष्य्-अमि $ यत् तु प्र्-अप्तम् अनन्तरम् । *HV_109.32*1265:2 | -अहुकं प्र्-अह कृष्णस् तु $ स्मितं कृत्व्-a वचस् तद्-a & -अभ्यन्तर्-a/s च b-अह्य्-a/s च % व्य्-अदि/स्यन्त्-अं चर्-a नृप ॥ HV_109.33 ॥ [k: K1.2.4 ?N2 V B Dn Ds D1.3--6 ins.: :k] {vai/संप्-अयन उव्-अच} के/सवस्य वचः /स्रुत्व्-a $ -अहुकस् त्वरितो ऽब्रव्-इत् । *HV_109.33*1266:1 | अन्वेषणे ऽनिरुद्धस्य $ चर्-अन् व्य्-अदिष्टव्-अंस् tad-a । *HV_109.33*1266:2 | tata/s car-as tu vy-अदिष्ट्-अः $ p-अर्थिवेन य/सस्विन्-a & अभ्यन्तरं च m-अर्गध्वं % b-अह्यत/s च समन्ततः ॥ HV_109.34 ॥ [k: K ?N2 Dn D1--5 T4 ins. (V B Ds D6 after 34ab): :k] hay-a rath-a/s ca vy-अदिष्ट्-अः $ p-अर्थिवेन मः-अत्मन्-a । *HV_109.34*1267 | वेणुमन्तं लत्-अवेष्टं $ तथ्-a रैवतकं गिरिम् & ऋक्षवन्तं गिरिं चैव % m-अर्गध्वं त्वरित्-a हयैः ॥ HV_109.35 ॥ एकैकं तत्र चोद्य्-अनं $ m-अर्गितव्यं समन्ततः & गन्तव्यं c-अपि ni.hsa;ngam % उद्य्-अनेषु समन्ततः ॥ HV_109.36 ॥ हय्-अन्-अं च सहस्र्-अणि $ रथ्-अन्-अं c-अप्य् अनेक/सः & -अरुह्य त्वरित्-अः सर्वे % m-अर्गध्वं यदुनन्दनम् ॥ HV_109.37 ॥ सेन्-अपतिर् अन्-अधृष्टिर् $ इदं वचनम् अब्रव्-इत् & कृष्णम् अक्लिष्टकर्म्-अणम् % अच्युतं bh-इतभ्-इतवत् ॥ HV_109.38 ॥ /सृणु कृष्ण वचो मह्यं $ यदि ते रोचते विभो & चिर्-अत् प्रभृति मे वक्तुं % भवन्तं j-अयते मतिः ॥ HV_109.39 ॥ असिलोम्-a पुलोम्-a च $ निसुन्दनरकौ हतौ & सौभः s-अल्व/s च निहतौ % मैन्दो द्विविद एव च \ हयग्र्-इव/s च सुमः-अन् # s-अनुबन्धस् त्वय्-a हतः ॥ HV_109.40 ॥ [k: /S1 इन्स्.: :k] कंस/s च निहतः कृष्ण $ नरक/s च निप्-अतितः । *HV_109.40*1268:1 | अन्ये च बहवस् तत्र $ सैन्य्-अः /सतसहस्र/सः । *HV_109.40*1268:2 | t-अदृ/से विग्रहे वृत्ते $ देवहेतोः सुद्-अरुणे & सर्व्-अण्य् एत्-अनि कर्म्-अणि % निः/सेष्-अणि रणे रणे \ कृतव्-अन् असि गोविन्द # p-अर्ष्णिग्र्-अह/s च n-अस्ति ते ॥ HV_109.41 ॥ इदं कर्म त्वय्-a कृष्ण $ s-अनुबन्धं कृतं रणे & p-अरिज्-अतस्य हरणे % यत् कृतं कर्म दुष्करं ॥ HV_109.42 ॥ तत्र /सक्रस् त्वय्-a कृष्ण $ ऐर्-अवत/सिरोगतः & निर्जितो b-अहुव्-इर्येण % स्वयं युद्धवि/s-अरदः ॥ HV_109.43 ॥ तेन वैरं त्वय्-a s-अर्धं $ कर्तव्यं n-अत्र सं/सयः & तत्र्-अनुबन्ध/s च मः-अंस् % तेन k-अर्यस् त्वय्-a सह ॥ HV_109.44 ॥ तत्र्-अनिरुद्धहरणं $ कृतं मघवत्-a स्वयम् & न ह्य् अन्यस्य भवेच् छक्तिर् % वैरनिर्य्-अतनं प्रति ॥ HV_109.45 ॥ इत्य् एवम् उक्ते वचने $ कृष्णो n-अग इव /स्वसन् & उव्-अच वचनं dh-इम्-अन् % अन्-अधृष्टिं mah-abalam ॥ HV_109.46 // sen-an-is t-ata m-a मैवं $ न देव्-अः क्षुद्रकर्मिणः & n-अकृतज्?n-a न v-a क्ल्-इब्-a % n-अवलिप्त्-a न b-अलि/s-अः ॥ HV_109.47 ॥ देवत्-अर्थं च मे यत्नो $ मः-अन् d-अनवसंक्षये & तेष्-अं प्रिय्-अर्थं च रणे % हन्मि दृप्त्-अन् मः-असुर्-अन् ॥ HV_109.48 ॥ तत्परस् तन्मन्-a/s c-अस्मि $ तद्भक्तस् तत्प्रिये रतः & कथं p-अपं करिष्यन्ति % विज्?n-अयैवंविधं हि m-अम् ॥ HV_109.49 ॥ अक्षुद्र्-अः सत्यवन्त/s च $ नित्यं भक्त्-अनुय्-अयिनः & न तेषु p-अपं विज्?नेयं % b-अलि/स त्वं प्रभ्-अषसे ॥ HV_109.50 ॥ [k: ?N2 V2 B Ds D1.2.4.5. (D6 after 1270*, T1.2 G1.3--5 after 54ab) ins.: :k] kad-acid iha pu.m/scaly-a $ aniruddho हृतो भवेत् । *HV_109.50*1269:1 | देवेषु समहेन्द्रेषु $ नैतत्कर्म विध्-इयते ॥ *HV_109.50*1269:2 | {वै/संप्-अयन उव्-अच} एवं चिन्तयम्-अनस्य $ कृष्णस्य्-अद्भुतकर्मणः । *HV_109.50*1269:3 | [k: D6 T1.2 G1.3.5 इन्स्. after 50: :k] न वक्तव्यम् इदं p-अपं $ त्वद्विधेन यद्-उत्तम । *HV_109.50*1270 | कृष्णस्य वचनं /स्रुत्व्-a $ तद्-अक्र्-उरो ऽब्रव्-इद् वचः & मधुरं /स्लक्ष्णय्-a v-अच्-a % अर्थव्-अक्यवि/s-अरदः ॥ HV_109.51 ॥ यच् छक्रस्य प्रभोः k-अर्यं $ तद् अस्म्-अकं विनि/स्चितम् & अस्म्-अकं c-अपि यत् k-अर्यं % तच् च k-अर्यं /सच्-इपतेः ॥ HV_109.52 ॥ संरक्ष्य्-a/s च वयं देवैर् $ अस्म्-अभि/s c-अपि देवत्-अः & देवत्-अर्थे वयं c-अपि % m-अनुषत्वम् उप्-अगत्-अः ॥ HV_109.53 ॥ [k: ?N2 V2 B1 D5.6 इन्स्.: :k] विष्णुर् मधुनिः-a v-इरो $ देवदेवः सन्-अतनः । *HV_109.53*1271 | एवम् अक्र्-उरवचनै/s $ चोदितः पुरुषोत्तमः & स्निग्धगम्भ्-इरय्-a v-अच्-a % पुनः कृष्णो ऽभ्यभ्-अषत ॥ HV_109.54 ॥ n-अयं देवैर् न गन्धर्वैर् $ n-अपि यक्षैर् न r-अक्षसैः & प्रद्युम्नपुत्रो ऽपहृतः % पुं/scaly-a tu हृतः स्त्रिय्-a ॥ HV_109.55 // m-अय्-अविदग्ध्-अः पुं/स्चल्यो $ दैत्यद्-अनवयोषितः & t-अभिर् हृतो न संदेहो % n-anyato vidyate bhayam // HV_109.56 // ity evam ukte vacane $ s-utam-agadhabandin-am & [k: After 57a, K ?N2 V B D T4 G2.4 ins.: :k] कृष्णेन तु मः-अत्मन्-a । *HV_109.57a*1272:1 |* अथ्-अवगम्य तत्त्वेन $ यद् bh-उतं यदुमण्डले ॥ *HV_109.57a*1272:2 | उदतिष्ठन् मः-अन्-अदस् तद्-a $ कृष्णं प्र/संसयन् । *HV_109.57a*1272:3 | हर्षयन् स तु सर्वेष्-अं । *HV_109.57a*1272:4 |* मधुरः /स्र्-उयते /सब्दो % m-अधवस्य निवे/सने ॥ HV_109.57 ॥ ते चर्-अः सर्वतः सर्वे $ सभ्-अद्व्-अरम् उप्-अगत्-अः & /सनैर् गद्गदय्-a v-अच्-a % इदं vacanam abruvan // HV_109.58 // udy-an-ani /sil-a.h /sail-a $ guh-a नद्यः सर्-अंसि च & एकैकं /सत/सो r-अजन् % m-अर्गितं न च दृ/syeta ॥ HV_109.59 // [k: B3 Dn D3.6 G2 ins.: :k] anye कृष्णं चर्-a r-अजन्न् $ उप्-अगम्य तद्-अब्रुवन् । *HV_109.59*1273:1 | सर्वे नो विदित्-a दे/s-अः $ प्र्-अद्युम्निर् न च दृ/syate । *HV_109.59*1273:2 | [k: D3 cont.: :k] te 'pi /s-antimanask-a hi $ गमयेयुः कथं च नः । *HV_109.59*1274 | यद् अन्यत् संविध्-अतव्यं $ विध्-अनं यदुनन्दन & तद्-अज्?n-अपय नः क्षिप्रम् % अनिरुद्धस्य m-अर्गणे ॥ HV_109.60 ॥ ततस् ते d-इनमनसः $ सर्वे b-अष्प्-अकुलेक्षण्-अः & अन्योन्यम् अभ्यभ्-अषन्त % किम् अतः k-अर्यम् उत्तरम् ॥ HV_109.61 ॥ संदष्टौष्ठपुट्-अः केचित् $ केचिद् b-अष्प्-अविलेक्षण्-अः & केचिच् c-अचिन्त?n /s-उर्-a % -अस्थ्-अय भ्रुकुटिं नर्-अः ॥ HV_109.62 ॥ [k: 109.62c hypometric. :k] [k: N (except /S1) T4 ins.: :k] एवं चिन्तयत्-अं तेष्-अं $ बह्वर्थम् अभिभ्-अषत्-am । *HV_109.62*1275 | [k: ?N2 V2.3 B Ds D2.3.6 T4 cont. (G2 ins. after 62ab, G4.5 after 62): :k] अनिरुद्धः कुत/s चेति $ संभ्रमः sumah-an abh-ut | *HV_109.62*1276 | [k: ?N2 V2.3 B Ds D2.3.6 cont. (K ?N1 V1 Dn D1.4.5 cont. after 1275): :k] anyonyam abhiv-इक्षन्ते $ y-अदव्-a j-अतमन्यवः । *HV_109.62*1277:1 | t-अं नि/s-अं विमनस्क्-अस् ते $ गमयेयुः कथंचन ॥ *HV_109.62*1277:2 | अनिरुद्धो हृत/s चेति $ पुनः पुनर् अरिंदम । *HV_109.62*1277:3 | एवं च ब्रुवत्-अं तेष्-अं $ प्रभ्-अत्-a रजन्-i तद्-a । *HV_109.62*1277:4 | ततस् t-उर्यनिन्-अदै/s च $ /sa;nkh-अन्-अं च मः-अस्वनैः & प्रबोधनं मः-अब्-अहोः % कृष्णस्य्-अक्रियत्-अलये ॥ HV_109.63 ॥ [k: D6 T1.2 G M इन्स्.: :k] कृष्णो ऽपि देवदेवे/सः $ कर्तव्ये m-उढवत् स्थितः ॥ *HV_109.63*1278:1 | किं मय्-a k-अर्यम् इत्य् एव $ कुतो नु भयम् -अगतम् । *HV_109.63*1278:2 | सर्वथ्-a यत्नम् -अस्थ्-अय $ यतिष्ये k-अर्यम् उत्तरम् ॥ *HV_109.63*1278:3 | दि/s-अम् अन्तं गमिष्य्-अमि $ s-अगरं वरुण्-अलयम् । *HV_109.63*1278:4 | यत्र्-असौ स्थितव्-अन् पौत्रो $ गमिष्य्-अम्य् अहम् अद्य वै ॥ *HV_109.63*1278:5 | प्रथमं k-अं दि/सं y-asye $ kena sy-ac chr-uyate 'khilam | *HV_109.63*1278:6 | yadi ka/scid vij-an-iy-at $ tad-a tu सुकृतं भवेत् । *HV_109.63*1278:7 | [चोलोफोन्] ततः प्रभ्-अते विमले $ प्र्-अदुर्भ्-उते दिव्-अकरे & प्रविवे/स सभ्-अम् एको % n-अरदः प्रहसन्न् इव ॥ HV_109.64 ॥ [k: इन्स्.: :k] दृष्ट्व्-a तु y-अदव्-अन् सर्व्-अन् $ कृष्णेन सह संगत्-an । *HV_109.64*1279 | [k: ?N2 B Dn Ds D1.5.6 cont., K ?N3 V D2--4 T4 G4.5 ins. after 64: :k] ततः स जय/सब्देन $ m-अधवं प्रत्यप्-उजयत् । *HV_109.64*1280:1 | उग्रसेन्-अदयस्ते च $ तम् ऋषिं प्रत्यप्-उजयन् । *HV_109.64*1280:2 | अथ्-अभ्युत्थ्-अय विमन्-अः $ कृष्णः समितिदुर्जयः & मधुपर्कं च g-अं चैव % n-अरद्-अय ददौ प्रभुः ॥ HV_109.65 ॥ स विष्टरे स्थितः /सुभ्रे $ स्पर्ध्य्-अस्तरणसंवृते & .rjv-as-ino yath-any-ayam % uv-अचेदं वचो ऽर्थवत् ॥ HV_109.66 ॥ किम् एवं चिन्तय्-अविष्ट्-a $ ni.hsa;nga.m तमस्-अवृत्-अः & उत्स्-अहन्-a/s-अत् सर्वे वै % क्ल्-इब्-a इव विचेतसः ॥ HV_109.67 ॥ [k: T1.2 G1.3 M1--3 (G2.5 M4 after 70) ins.: :k] at-ite divase v-ire $ y-adav-a अद्भुतं महत् । *HV_109.67*1281 | एवम् उक्ते तु वचने $ n-अरदेन मः-अत्मन्-a & v-असुदेवो ऽब्रव्-इद् v-अक्यं % /स्र्-उयत्-अं भगवन्न् इदम् ॥ HV_109.68 ॥ अनिरुद्धो हृतो ब्रह्मन् $ केन्-अपि नि/सि सुव्रत & तस्य्-अर्थे सर्व एव्-अस्म % चिन्तय्-अविष्टचेतसः ॥ HV_109.69 ॥ [k: K ?N2.3 V B D T4 (G2.4.5 after 67) ins.: :k] एष ते यदि वृत्त्-अन्तः $ /स्रुतो दृष्टो ऽपि v-a मुने ॥ *HV_109.69*1282:1 | भगवन् कथ्यत्-अं s-अधु $ प्रियम् एतन् मम्-अनघ । *HV_109.69*1282:2 | इत्य् एवम् उक्ते वचने $ के/सवेन मः-अत्मन्-a & प्रहस्य n-अरदः प्र्-अह % /स्र्-उयत्-अं मधुस्-उदन ॥ HV_109.70 ॥ निर्वृत्तं सुमहद् युद्धं $ मः-अपुरुषसेवितम् & अनिरुद्धस्य चैकस्य % b-अणस्य च मः-अमृधे ॥ HV_109.71 ॥ उष्-a n-अम सुत्-a तस्य $ b-अणस्य्-अप्रतिमौजसः & तस्य्-अर्थे चित्रलेख्-a वै % जः-अर्-a/सु तम् अप्सर्-अः ॥ HV_109.72 ॥ ubhayor api tatr-as-in $ mahad युद्धं सुद्-अरुणम् & प्र्-अद्युम्निब्-अणयोः संख्ये % baliv-asavayor iva // HV_109.73 // [k: K ?N2.3 V B D T4 G2.4.5 ins.: :k] asm-abhi/s c-api tad युद्धं $ दृष्टं सुमहद् अद्भुतम् । *HV_109.73*1283 | अनिरुद्धो भय्-अत् तेन $ संयुगेष्व् अनिवर्तिन्-a & बणेन m-अय्-अम् -अस्थ्-अय % बद्धो n-अगैर् मः-अबलः ॥ HV_109.74 ॥ [k: T1.2 G1.3--5 M इन्स्.: :k] हत्व्-a d-अनवसंघ्-अं/s च $ कोटि/सः /सत/सस् तथ्-a । *HV_109.74*1284:1 | दृष्टम् एतन् मय्-a विष्णो $ pr-adyumner yuddham -id.r/sam | *HV_109.74*1284:2 | [k: T2 G2.4 cont. (K ?N2.3 V B D T4 ins. after 74): :k] vy-अदिष्टस् तु वधस् तस्य $ b-अणेन गरुडध्वज । *HV_109.74*1285:1 | तं niv-aritav-an mantr-i $ kumbh-a.n.do n-ama tasya ha | *HV_109.74*1285:2 | [k: K ?N2.3 V B D T4 G4.5 cont. (/S1 ?N1 ins. after 74): :k] kum-arasy-aniruddhasya $ ten-a/saktena संयुगे । *HV_109.74*1286:1 | b-अणेन m-अय्-अम् -अस्थ्-अय $ सर्पैर् नियमनं कृतम् । *HV_109.74*1286:2 | उत्तिष्ठतु भव्-a?n /s-इघ्रं $ य/ससे विजय्-अय च & n-अयं संरक्षितुं k-अलः % प्र्-अण्-अंस् t-अत जयैषिण्-am ॥ HV_109.75 // [k: N (except /S1 ?N1) T4 G2.4.5 ins.: :k] pr-अणैः किंचिद् गतैर् v-इरो $ धैर्यम् -अलम्ब्य तिष्ठति । *HV_109.75*1287 | इत्य् एवम् उक्ते वचने $ v-असुदेवः prat-apav-an & pr-ay-atrik-an vai sa.mbh-ar-an % -aj?n-apayata v-iryav-an // HV_109.76 // [k: D6 T1.2.4 G M4 ins.: :k] पुण्य्-अहघोष/s च तद्-a $ /सु/स्रुवे ब्र्-अह्मणेरितः । *HV_109.76*1288 | तत/s चन्दनच्-उर्णइ/s च $ l-अजइ/s c-अपि समन्ततः & निर्ययौ स मः-अब्-अहुः % k-इर्यम्-अणो जन्-अर्दनः ॥ HV_109.77 ॥ [k: T1.2 G1.3--5 M इन्स्.: :k] गन्तुम् ऐछज् जगन्न्-अथो $ b-अणं हन्तुं मः-असुरम् । *HV_109.77*1289 | {n-अरद उव्-अच} स्मरणं वैनतेयस्य $ कृष्ण त्वं कर्तुम् अर्हसि & न ह्य् अन्येन तम् अध्व्-अनं % गन्तुं /सक्यं mah-abhuja ॥ HV_109.78 // [k: K ?N2 V B D G2.4.5 G (ed.) ins.: :k] /sr-uyat-अं च तद् अध्व्-अनं $ गन्तव्यम् अतिदुर्जयम् । *HV_109.78*1290 | एक्-अद/स सहस्र्-अणि $ योजन्-अन्-अं जन्-अर्दन & तदितः /सोणितपुरं % प्र्-अद्युम्निर् यत्र s-अंप्रतम् ॥ HV_109.79 ॥ मनोजवो मः-अव्-इर्यो $ वैनतेयः prat-apav-an & [k: ?N2 V B2 Dn (B1 (marg.) D2.3 after 80) ins.: :k] sam-ahvayasva govinda $ sa hi tv-अं तत्र नेष्यति । *HV_109.80ab*1291 | एकेन स मुः-उर्तेन % b-अणं संदर्/सयिष्यति ॥ HV_109.80 ॥ तस्य तद् वचनं /स्रुत्व्-a $ प्र्-अध्य्-अयद् गरुडं हरिः & स कृष्णप्-अर्/स्वम् -अगम्य % हर्षें-अवस्थितो ऽभवत् ॥ HV_109.81 ॥ कृष्णके/सः प्रवलयो $ जिष्णुः कृष्ण/s च वर्णतः & चतुर्दंष्ट्र/s caturb-ahu/s % caturveda.sa.da;ngavit // HV_109.82 // /sr-ivats-a;nko 'ravind-अक्ष $ -उर्ध्वलोम्-a मृदुत्वचः & सम्-a;nguli.h समनखो % रक्त्-a;ngulinakh-अन्तरः ॥ HV_109.83 ॥ स्निग्धगम्भ्-इरनिर्घोषो $ वृत्तब्-अहुर् मः-अभुजः & -अज्-अनुब्-अहुः सिंह्-अस्यः % सिंहसंहननो युव्-a \ सहस्रम् इव s-उर्य्-अण्-अं # d-इप्यम्-अनः प्रक्-a/सते ॥ HV_109.84 ॥ यः prabhur bh-ati bh-ut-atm-a $ bh-ut-an-अं bh-अवनः प्रभुः & यस्य्-अष्टगुणम् ऐ/स्वर्यं % ददौ प्र्-इतः प्रज्-अपतिः ॥ HV_109.85 ॥ प्रज्-अपत्-इन्-अं s-अध्य्-अन्-अं $ त्रिद/s-अन्-अं च /s-a/स्वतः & स्त्-उयम्-अनः स्तवैः सर्वैः % s-उतम्-अगधबन्दिभिः \ ऋषिभि/s च मः-अभ्-अगैर् # वेदवेद्-a;ngap-अरगैः ॥ HV_109.86 ॥ संविध्-अनम् अथ्-अज्?n-अप्य $ द्व्-अरक्-अय्-अं मः-अभुजः & [k: T1.2 G1.2.4.5 M इन्स्.: :k] s-अत्यकौ संनिवे/स्य्-अथ $ रक्ष्यत्-अं द्व्-अरकेति च । *HV_109.87ab*1292 | गमन्-अय मतिं चक्रे % v-असुदेवः प्रत्-अपव्-अन् ॥ HV_109.87 ॥ -अस्थितो गरुडं देवस् $ तस्य c-अनु हल्-अयुधः & पृष्ठतो ऽनु बलस्य्-अपि % प्रद्युम्नः /सत्रुकर्/सनः ॥ HV_109.88 ॥ [k: D6 T1.2 G1.5 M इन्स्.: :k] /स्र्-उयन्ते स्म तद्-a v-अचः $ s-उतम्-अगधबन्दिन्-अम् । *HV_109.88*1293 | जय b-अणं मः-अब्-अहो $ ये c-अस्य्-अनुचर्-a रणे & न हि ते प्रमुखे स्थ्-अतुं % क/स्चिच् छक्तो मः-अमृधे ॥ HV_109.89 ॥ प्रस्-अदे ते ध्रुव्-a लक्ष्म्-इर् $ विजय/s च पर्-अक्रमे & विजेष्यसि रणे /सत्रुं % दैत्येन्द्रं सहसैनिकम् ॥ HV_109.90 ॥ सिद्धच्-अरणसंघ्-अन्-अं $ महर्ष्-इण्-अं च सर्व/सः & /सृण्वन् v-अचो ऽन्तरिक्षस्थः % प्रययौ के/सवो रणे ॥ HV_109.91 ॥ [Colophon] [h: HV (CE), adhy-aya 110, transliterated from the critical ed. (P. L. Vaidya, Poona 1969) by Arlo Griffiths (Leiden/Groningen); proof--read by Peter Bisschop. This is the version of April 5, 2004 :h] {vai/samp-ayana uv-aca} tatas t-uryanin-adai/s ca $ /sa;nkh-an-अं च मः-अस्वनैः & बन्दिम्-अगधस्-उत्-अन्-अं % सर्वै/s c-अपि सहस्र/सः ॥ HV_110.1 ॥ [k: M ins. after 1: D6 after *1293: T4 after 109.87: G2.4 (first time) after 109.88: :k] jay-ajaya jagann-atha $ jaya cakragad-adhara | *HV_110.1*1294:1 | jaya lokatray-av-asa $ jay-a/सेषजगन्मय ॥ *HV_110.1*1294:2 | जय n-अभिसमुत्थ्-अब्ज+ $ +निषण्णच्तुर्-अनन । *HV_110.1*1294:3 | जय कौस्तुभरत्न्-अं/सु+ $ +विभ्-असितजगत्त्रय ॥ *HV_110.1*1294:4 | जय /स्र्-इकरपद्मस्थ+ $ +चरण्-ambhoruhadvaya । *HV_110.1*1294:5 | jaya tridh-amansarve/sa $ jaya lokapit-amaha || *HV_110.1*1294:6 | jaya yaj?napate deva $ jaya vi/svaguro hare | *HV_110.1*1294:7 | jaya cakragad-a/sa;nkha+ $ +padmad-iptakar-ambuja || *HV_110.1*1294:8 | jaya /s-ar;ng-adihetyudyat+ $ +सहस्रभुजमण्डल । *HV_110.1*1294:9 | जय चक्र्-अग्निनिर्दग्ध+ $ +निखिल्-असुरमण्डल ॥ *HV_110.1*1294:10 | जय योगिमनःपद्म+ $ +बोधकृच्चरण्-अम्बुज । *HV_110.1*1294:11 | निजैकप्-अदसंल्-इन+ $ +जगत्त्रय हरे जय ॥ *HV_110.1*1294:12 | जय स्थितिलयोत्पत्ति+ $ +k-अरण्-a/सेषक्-अरण । *HV_110.1*1294:13 | जय विष्णो हृष्-इके/स $ जय b-अणं मः-असुर । *HV_110.1*1294:14 | स t-उन्मुखैर् जय्-a/s-इर्भिः $ स्त्-उयम्-अनो हि m-अनवैः & बभ्-अर r-उपं som-arka+ % +/sakr-अण्-अं सदृ/सं हरिः ॥ HV_110.2 ॥ अत्-इव /सु/सुभे r-उपं $ तस्य c-अभ्युत्पतिष्यतः & वैनतेयस्य भद्रं ते % बृंहितं haritejas-a ॥ HV_110.3 // [k: T1.2 G1.4.5 M ins. after 3: G(ed.) after 4: :k] स्मृत्व्-a स्मृत्व्-a च तद्र्-उपं $ /sa;nkhacakragad-अभृतः । *HV_110.3*1295:1 | तृप्तिं n-अद्य्-अपि गोविन्द $ प्र्-अप्नुय्-अमो हरेः सद्-a । *HV_110.3*1295:2 | अथ्-अष्टब्-अहुः कृष्णस् तु $ पर्वत्-अक्-अरसंनिभः & विबभौ पुण्डर्-इक्-अक्षो % विक्-a;nk.san b-अणसंक्षयम् ॥ HV_110.4 ॥ असिचक्रगद्-अब्-अण्-a $ दक्षिणं p-अर्/स्वम् -अस्थित्-अः & चर्म /s-ar;nga.m तथ्-a c-अपं % /sa;nkha.m चैव्-अस्य v-अमतः ॥ HV_110.5 ॥ /s-इर्ष्-अण्-अं वै सहस्रं तु $ विहितं /s-ar;ngadhanvan-a & सहस्रं चैव k-अय्-अन्-अं % वहन् संकर्षणस् तद्-a ॥ HV_110.6 ॥ /स्वेतप्रहरणो ऽधृष्यः $ कैल्-अस इव /s.r;ngav-अन् & -अस्थितो गरुडं r-अम % उद्यन्न् इव नि/s-अकरः ॥ HV_110.7 ॥ सनत्कुम्-अरस्य वपुः $ pr-adur -as-in mah-अत्मनः & प्रद्युम्नस्य मः-अब्-अहोः % संग्र्-अमे विक्रमिष्यतः ॥ HV_110.8 ॥ स पक्षबलविक्षेपैर् $ विधुन्वन् पर्वत्-अन् बः-उन् & जग्-अम m-अर्गं बलव्-अन् % v-अतस्य प्रतिषेधयन् ॥ HV_110.9 ॥ अति v-अयोर् अथ गतिम् $ -अस्थ्-अय गरुडस् तद्-a & सिद्धच्-अरणसंघ्-अन्-अं % /सुभं m-अर्गम् अव्-अतरत् ॥ HV_110.10 ॥ अथ r-अमो ऽब्रव्-इद् v-अक्यं $ कृष्णम् अप्रतिमम् रणे & स्व्-अभिः प्रभ्-अभिर् h-इन्-अः स्मः % कृष्ण कस्म्-अद् अप्-उर्ववत् ॥ HV_110.11 ॥ सर्वे कनकवर्ण्-अभ्-अः $ संवृत्त्-अः स्म न सं/सयः & किम् इदं ब्र्-उहि नस् तत्त्वं % किं मेरोः p-ar/svag-a vayam // HV_110.12 // {bhagav-an uv-aca} [k: ?N2.3 V B1.2 Dn Ds D1.2.5(marg.).6 ins. after the ref.; D3 after 12: :k] manye b-अणस्य नगरम् $ अभ्य्-a/सस्थम् अरिंदम । *HV_110.13*1296:1 | रक्ष्-अर्थं तस्य नियतो $ वह्निर् एष स्थितो ज्वलन् । *HV_110.13*1296:2 | अग्नेर् -अहवन्-इयस्य $ प्रभय्-a स्म सम्-अहत्-अः & तेन नो वर्णवैर्-उप्यम् % इदं j-अतं हल्-अयुध ॥ HV_110.13 ॥ {r-अम उव्-अच} यदि स्म संनिकर्षस्थ्-a $ यदि निष्प्रभत्-अं गत्-अः & तद् विधत्स्व स्वयं बुद्ध्य्-a % यद् अत्र्-अनन्तरं हितम् ॥ HV_110.14 ॥ {भगव्-अन् उव्-अच} कुरुष्व वैनतेय त्वं $ यन् नः k-अर्यम् अनन्तरम् & त्वय्-a विध्-अने विहिते % करिष्य्-अम्य् अहम् उत्तरम् ॥ HV_110.15 ॥ एतच् छ्रुत्व्-a तद्-a v-अक्यं $ के/सवस्य मः-अत्मनः & [k: For 16ab, K ?N2.3 V B D G2 subst.: :k] etac chrutv-a tu गरुडो $ v-असुदेवस्य bh-अषितम् । *HV_110.16ab*1297 | [k: K ?N2.3 V B D G2 cont.; G5 M4 ins. after 16ab: :k] cakre मुखसहस्रं हि $ k-अमर्-उप्-i मः-अबलः । *HV_110.16ab*1298 | ga;ng-अम् उप्-अगमत् t-उर्णं % vainateyas tato bal-i // HV_110.16 // [k: K ?N V B D G2.5 ins. after 16; G4 after 14: :k] -apluty-ak-a/saga;ng-ay-am $ -ap-iya सलिलं बहु । *HV_110.16*1299:1 | प्रववर्षोपरिगतो $ वैतनेयः प्रत्-अपव्-अन् । *HV_110.16*1299:2 | तेन्-अग्निं /समय्-अम् -अस $ बुद्धिम्-अन् विनत्-अत्मजः । *HV_110.16*1299:3 | [k: After line 1 of *1299, D2 ins.: :k] sa pak.s-abhy-am up-ad-aya $ ववर्ष सलिलं बहु । *HV_110.16*1299A | गृः-इत्व्-a सलिलं तत्र $ तम् अग्निम् अभिषेचयत् & अग्निर् -अहवन्-इयस् तु % ततः /s-antim up-agamat // HV_110.17 // [k: After 17, N (except /S1 ?N1) T4 G2.4.5 G(ed.) ins.: :k] तं दृष्ट्व्-अहवन्-इयं तु $ /s-अन्तम् -अक्-a/saga;ngay-a । *HV_110.17*1300:1 | परमं विस्मयं गत्व्-a $ सुपर्णो v-अक्यम् अब्रव्-इत् ॥ *HV_110.17*1300:2 | अहो v-इर्यम् अथ्-अग्नेस् तु $ यो दहेद् युगसंक्षये । *HV_110.17*1300:3 | [k: ?N2 V2.3 B Dn1 Ds D6 cont.: :k] tad eva वर्णवैर्-उप्यं $ चक्रे कृष्णस्य dh-इमतः । *HV_110.17*1301 | trayas tray-अण्-अं लोक्-अन्-अं $ pary-apt-a iti me मतिः & कृष्णः संकर्षण/s चैव % प्रद्युम्न/s च मः-अबलः ॥ HV_110.18 ॥ ततः प्र/s-अन्ते दहने $ संप्रतस्थे स पक्षिर्-अट् & स्वपक्षबलविक्षेपैः % कुर्वन् घोरं मः-अस्वनम् ॥ HV_110.19 ॥ t-अन् दृष्ट्व्-अचिन्तयंस् तत्र $ रुद्रस्य्-अनुचर्-अग्नयः & [k: After 20ab, T1.2 G1.3--5 M G(ed.) ins.: :k] niyukt-अः /s-उलिन्-a p-उर्वं $ रक्षणे नगरस्य हि । *HV_110.20ab*1302:1 | -उचुः परमसंक्रुद्ध्-a $ ज्व्-अलयन्तो दिसो द/स । *HV_110.20ab*1302:2 | -अस्थित्-a गरुडं hy ete % n-an-ar-up-a bhay-av-ah-अः \ किम् अर्थम् इह संप्र्-अप्त्-अः # ke v-ap-ime jan-as त्रयः ॥ HV_110.20 ॥ नि/स्चयं n-अध्यगच्छन्त $ ते गिरिव्रजवह्नयः & प्र्-अवर्तयं/s च संग्र्-अमं % तैस् त्रिभिः सह y-अदवैः ॥ HV_110.21 ॥ [k: After 22 (=21?), N (except /S1; ?N1 om.) T4 G2.4.5 ins.: :k] तेष्-अं युद्धे प्रसक्त्-अन्-अं $ संन्-अदः सुमः-अन् अभ्-उत् ॥ *HV_110.21*1303:1 | तं च /स्रुत्व्-a मः-अन्-अदं $ सिंह्-अन्-अम् इव गर्जत्-अम् । *HV_110.21*1303:2 | अथ्-a;ngir-अः स्वपुरुषं $ प्रेषय्-अम् -अस बुद्धिम्-अन् । *HV_110.21*1303:3 | यत्र तद् वर्तते युद्धं $ तत्र गच्छस्व m-अचिरम् । *HV_110.21*1303:4 | [k: चोर्र्. तद् ववर्तते :k] अथ्-अज्?नप्तस् तु b-अणेन $ पुरुषो वै मनोजवः & दृष्ट्व्-a तत् सर्वम् -अगच्छे+ % +त्युक्तः प्रह्वस् ततस् त्वरन् ॥ HV_110.22 ॥ तथेत्य् उक्त्व्-a स तद् युद्धं $ वर्तम्-अनम् अवैक्षत & agn-in-अं v-असुदेवेन % संसक्त्-अन्-अं मः-अमृधे ॥ HV_110.23 ॥ ते j-अतवेदसः सर्वे $ कल्म्-अषः खसृमस् तथ्-a & दहनः /सोषण/s चैव % तपन/s च मः-अबलः \ स्वध्-अक्-अरस्य विषये # prakhy-at-अः प?न्च वह्नयः ॥ HV_110.24 ॥ अथ्-अपरे मः-अभ्-अग्-अः $ स्वैर् अन्-इकैर् व्यवस्थित्-अः & [k: After 25ab, D3 इन्स्.: :k] अग्नयः समदृ/स्यन्त $ ज्वलम्-अन्-a मः-अहवे । *HV_110.25ab*1304 | पटरः पतगः स्वर्णो % ag-adho bhr-aja eva ca \ sv-ah-ak-ar-a/sray-a pa?nca # अयुध्यंस् ते ऽपि c-अग्नयः ॥ HV_110.25 ॥ ज्योतिष्टोमहविर्भ्-अगौ $ वषट्क्-अर्-a/स्रयौ पुनः & द्व्-अव् अग्न्-i संप्रयुध्येत्-अं % मः-अत्म्-अनौ मः-अद्युत्-i \ तयोर् मध्ये ';न्गिर्-a/s चैव # महर्षिर् विबभौ प्रभुः ॥ HV_110.26 ॥ [k: After 26cd, ?N2.3 B Dn D6 G(ed.) ins.: :k] -अग्नेयं रथम् $ -अस्थ्-अय /s-उलम् उद्यम्य bh-अस्वरम् । *HV_110.26*1305 | स्थितम् a;ngirasa.m दृष्ट्व्-a $ स्यन्दने पुरुषोत्तमः & कृष्णः प्रोव्-अच वचनं % स्मयन्न् इव पुनः पुनः ॥ HV_110.27 ॥ तिष्ठध्वम् अग्नयो y-उयम् $ एष वो विदधे भयम् & मम्-अस्त्रतेजस्-a दद्घ्-a % दि/सो y-अस्यथ विक्षत्-अः ॥ HV_110.28 ॥ ath-a;ngir-as tri/s-ulena $ d-iptena samadh-avata & -adad-ana iva krodh-at % कृष्णप्र्-अण्-अन् मध्-अमृधे ॥ HV_110.29 ॥ त्रि/s-उलं तस्य तद् d-इप्तं $ चिच्छेद परमेषुभिः & अर्धचन्द्रैस् तथ्-a t-इक्ष्णैर् % यम्-अन्तकनिभैर् युधि ॥ HV_110.30 ॥ स्थ्-उण्-अकर्णेन c-अस्त्रेण $ d-इप्तेन सुमः-अय/s-अः & विव्य्-अध्-अन्तकतुल्येन % वक्षस्य् एनम् अथो ऽनदत् ॥ HV_110.31 ॥ रुधिरौघप्लुतैर् g-अत्रैस् $ तद्-अग्निर् चिह्वलन्न् इव & विष्टब्धग्-अत्रः सहस्-a % पप्-अत धरण्-इतले ॥ HV_110.32 ॥ /सेष्-अस् ततो ऽग्नयः सर्वे $ चत्व्-अरो ब्रह्मणः सुत्-अः & -अव्-अहयंस् तद्-a /s-इघ्रं % b-अणस्य puram antik-at // HV_110.33 // [k: After 33, K1.2 Dn D1.4 ins.: :k] avag-ahat ततः कृष्णो $ यत्र b-अणपुरं ततः । *HV_110.33*1306 | [k: K1.2 ?N2.3 V B Ds D4.6 ins. after the addl. colophon: K3.4 D2.3.5 T4 G5 after 33: Dn D1 cont. after *1306: :k] {vai/संप्-अयन उव्-अच} अथ b-अणपुरं दृष्ट्व्-a $ d-ur-at prov-aca n-अरदः । *HV_110.33*1307:1 | एतत् तच्छोणितपुरं कृष्ण $ प/स्य मः-अभुज ॥ *HV_110.33*1307:2 | अत्र रुद्रो मः-अतेज्-a $ रुद्र्-अण्य्-a सहितो ऽवसत् । *HV_110.33*1307:3 | गुह/s च b-अणगुप्त्यर्थं $ सततं क्षेमक्-अरण्-अत् ॥ *HV_110.33*1307:4 | n-अरदस्य वचः /स्रुत्व्-a $ कृष्णस् त्व् इदम् अथ्-अब्रव्-इत् । *HV_110.33*1307:5 | क्षेमं चिन्तयत्-अम् अत्र $ /स्र्-उयत्-अं च मः-अमुने ॥ *HV_110.33*1307:6 | यदि v-अवतरेद् रुद्रो $ b-अणसंरक्षणं प्रति । *HV_110.33*1307:7 | /सक्तितो वयम् अप्य् अत्र $ सह योत्स्य्-अम तेन वै ॥ *HV_110.33*1307:8 | एवं विवदतोस् तत्र $ कृष्णन्-aradayos tad-a । *HV_110.33*1307:9 | pr-apt-a निमेषम्-अत्रेण $ /s-इघ्रत्व्-अद् गरुडेन ते । *HV_110.33*1307:10 | ततः /sa;nkha.m सम्-अन्-इय $ वदने पुष्करेक्षणः & [k: CE prints पुप्करेक्षणः :k] [k: After 34ab, B1 D2.3 इन्स्.: :k] प्रदध्मौ समरे कृष्णो $ n-अदेन्-अप्-उरयन् दि/सः । *HV_110.34ab*1308 | v-अयुवेगेन तं दध्मौ % मेघ/s चन्द्रम् इवोद्गिरन् ॥ HV_110.34 ॥ ततः प्रध्म्-अप्य तं /sa;nkha.m $ bhayam utp-adya v-iryav-an & [k: After 35ab, T1.2 G1.3--5 M G(ed.) ins.: :k] अग्निं जित्व्-a तद्-a विष्णुर् $ b-अणस्य पुररक्षिणः । *HV_110.35ab*1309 | प्रविवे/स पुरं कृष्णो % b-अणस्य्-अद्भुतकर्मणः ॥ HV_110.35 ॥ [k: T1.2 G1.3--5 ins. after the addl. colophon: G(ed.) after 35: :k] {vai/संप्-अयनः} ततो b-अणपुरं प्र्-अप्य $ /sa;nkha.m दध्मौ जन्-अर्दनः । *HV_110.35*1310:1 | ततो हि बलभद्रस् तु $ दध्मौ /sa;nkham अनुत्तमम् ॥ *HV_110.35*1310:2 | प्रद्युम्न/s c-अपि संक्रुद्धो $ दध्मौ /sa;nkham अनुत्तमम् । *HV_110.35*1310:3 | गरुडः पक्षव्-अतेन $ b-अणसैन्यं व्यध्-उनयत् ॥ *HV_110.35*1310:4 | चतुर्ण्-अं च मः-अर्-अज $ s-अगर्-अण्-अं यथ्-a स्वनः । *HV_110.35*1310:5 | प्र्-अदुर् बभ्-उव तुमुलः $ /सब्दो b-अणपुरं प्रति । *HV_110.35*1310:6 | ततः /sa;nkhapra.n-अदेन $ भेर्-इण्-अं च मः-अस्वनैः & b-अण्-अन्-इक्-अनि सहस्-a % समनह्यन्त सर्व/सः ॥ HV_110.36 ॥ ततः किंकरसैन्यं tad $ abhy-ag-at samare mahat & कोटि/स/s c-अपि बहुध्-a % d-इप्तप्रहरणं तद्-a ॥ HV_110.37 // तद् असंख्येयम् एकस्थं $ मः-अभ्रघनसंनिभम् & n-इल्-a?न्जनचयप्रख्यम् % अप्रमेयं तथ्-अक्षयम् ॥ HV_110.38 ॥ ते प्रद्-इप्तप्रहरण्-a $ दैत्यद्-अनवर्-अक्षस्-अः & प्रम्-अथगणमुख्य्-a/s च % ते ऽयुध्यन् कृष्णसंगत्-अः ॥ HV_110.39 ॥ सर्वतस् तैः प्रद्-इप्त्-अस्यैः $ s-अर्चिष्मद्भिर् इव्-अनलैः & [k: After 40ab, ?N2.3 V1.3 B Dn D4--6 T1 G1.3--5 ins.: :k] abhyupetya tad-atyugrair $ यक्षर्-अक्षसकिंनरैः । *HV_110.40ab*1311 | -अप्-इयत तद्-a रक्तं % चतुर्ण्-अम् अपि संयुगे ॥ HV_110.40 ॥ ततो r-अमो मः-अब्-अहुः $ के/सवं v-akyam abrav-it & [k: For 41ab, K ?N2.3 V B D T4 G(ed.) subst.: :k] तद्बलं तु सम्-अस्-अद्य $ बलभद्रो मः-अबलः । *HV_110.41ab*1312:1 | प्रोव्-अच वचनं तत्र $ परस्य बलन्-a/सनम् । *HV_110.41ab*1312:2 | कृष्ण कृष्ण मः-अब्-अहो % विधत्स्वैष्-अं महद् भयम् ॥ HV_110.41 ॥ इति संचोदितः कृष्णो $ बलभद्रेण dh-इमत्-a & तेष्-अं वध्-अर्थम् -अग्नेयं % जग्र्-अह पुरुषोत्तमः \ अस्त्रम् अस्त्रविद्-अं /स्रेष्ठो # यम्-अन्तकसमप्रभम् ॥ HV_110.42 ॥ स विध्-उय्-असुरगण्-an $ kravy-ad-an astratejas-a & prayayau tvaray-a yukto % yato ऽदृ/स्यत तद्बलम् ॥ HV_110.43 ॥ /s-उलपट्टिस/सक्त्यृष्टि+ $ +पिन्-अकपरिघ्-अयुधम् & प्रम्-अथगणभ्-उयिष्ठं % बलं तद् अभवत् क्षितौ ॥ HV_110.44 ॥ /sailameghaprat-ik-a/sair $ n-an-ar-upair bhay-anakai.h & [k: After 45ab, T2 G1.3--5 M G(ed.) ins.: :k] vet-अळै/s च पि/s-अचै/s च $ भक्षयद्भि/s च m-अंसकम् । *HV_110.45ab*1313 | v-अहनैः संघ/सः sarve % yodh-as tatr-avatasthire \ v-atoddh-utair iva ghanair # viprak-ir.nair iv-acalai.h // HV_110.45 // [k: After 45, K ?N2.3 V B D T4 G5 ins.: :k] /su/subhe tatra bahulair $ an-ikair bahudh-अन्विभिः । *HV_110.45*1314:1 | मुसलैर् असिभिः /s-उलैर् $ गद्-अभिः परिघैस् तथ्-a ॥ *HV_110.45*1314:2 | अध्-अवत् तद् असंख्येयं $ /सु/सुभे सर्वतो बलम् । *HV_110.45*1314:3 | ततः संकर्षणो देवम् $ उव्-अच मधुस्-उदनम् । *HV_110.45*1314:4 | वैनतेयगतो r-अमस् $ t-अन् दृष्ट्व्-a कृष्णम् अब्रव्-इत् & कृष्ण कृष्ण मः-अब्-अहो % यद् एतद् दृ/स्यते बलम् \ एतैः सह रणे योद्धुम् # इच्छ्-अमि पुरुषोत्तम ॥ HV_110.46 ॥ [k: After 46, T1.2 G1.4.5 M1--3 इन्स्.: :k] इति ब्रुव्-अणं r-अमं तं $ कृष्णो वचनम् अब्रव्-इत् । *HV_110.46*1315 | मम्-अप्य् एषैव संज्-at-a $ buddhir ity abrav-ic ca tam & [k: For 47ab, /S1 subst.: :k] एषो ऽभिलषितः k-अमः $ प्र्-अग् एव हि मम्-अभवत् । *HV_1101.47ab*1316 | एभिः सह सम्-अगन्तुम् % इच्छेयं युद्धदुर्मदैः ॥ HV_110.47 ॥ युध्यतः प्र्-a;nmukhasy-अस्तु $ सुपर्णो वै मम्-अग्रतः & सव्ये p-अर्/स्वे च प्रद्युम्नस् % तथ्-a मे दक्षिणे भव्-अन् ॥ HV_110.48 ॥ रक्षितव्यम् अथ्-अन्योन्यम् $ अस्मिन् घोरे मः-अमृधे & एवं ब्रुवन्तस् ते ऽन्योन्यम् % अधिर्-उढ्-अः khagottamam ॥ HV_110.49 // [k: After 49, S (except T4; T3 G2 missing) ins.: :k] tato युद्धं महच् चक्रे $ l-a;ngalen-अथ l-a;ngal-i । *HV_110.49*1317:1 | सहस्रम् अयुतं r-amo $ jagh-ana ditinandan-an | *HV_110.49*1317:2 | giri/s.r;nganibhair yuddhe $ gad-amusalal-a;ngalai.h & युध्यतो रौहिणेयस्य % रौद्रं r-उपम् अभ्-उत् तद्-a \ युग्-अन्ते सर्वभ्-उत्-अनि # k-अलस्येव दिधक्षतः ॥ HV_110.50 ॥ -अकृष्य l-a;ngal-अग्रेण $ मुसलेन व्यपोथयत् & चरत्य् अतिबलो युद्धे % युद्धम्-अर्गवि/s-अरदः ॥ HV_110.51 ॥ प्रद्युम्नः /saraj-alais t-an $ samant-at pratyav-arayat & d-anav-an पुरुषव्य्-अघ्रो % युद्यम्-अन्-अन् सहस्र/सः ॥ HV_110.52 ॥ स्निग्ध्-a?न्जनचयप्रख्यः $ /sa;nkhacakragad-अधरः & प्रध्म्-अप्य बहु/सः /sa;nkham % अयुध्यत जन्-अर्दनः ॥ HV_110.53 ॥ पक्षप्रः-अर्-अभिहत्-अंस् $ तुण्ड्-अग्रनखविक्षत्-अन् & अकरोत् समरे /सत्र्-उन् % वैनतेयः prat-apav-an ॥ HV_110.54 // [k: K ?N2.3 V1.2 B2.3 Dn D1--5 T4 G5 subst. for 54cd: Ds1 ins. after 54: Ds2 after 54ab: :k] n-it-a वैवस्वतमुखं $ वैनतेयेन dh-इमत्-a । *HV_110.54*1318 | तैर् हन्यम्-अनं दैत्य्-अन्-अम् $ अन्-इकं bh-इमविक्रमैः & अभज्यत तद्-a संख्ये % b-अणवर्षसम्-अहतम् ॥ HV_110.55 ॥ [k: After 55, T1.2 G1.3--5 M इन्स्.: :k] निर्जित्य कैंकरं सैन्यं $ हरिर् लोकनमस्कृतः । *HV_110.55*1319:1 | p-a?न्चज्-अन्यं मः-a/sa;nkha.m $ दध्मौ दैत्यभयंकरम् । *HV_110.55*1319:2 | भज्यम्-अनेष्व् अन्-इकेषु $ त्र्-अतुक्-अमः samabhyay-at & [k: After 56ab, Ds1(marg.) ins.: :k] etasminn antare r-ajan $ n-अरदः प्रययौ रण्-अत् । *HV_110.58ab*1320:1 | कैल्-असं मेरुसंक्-a/सं $ दृष्टो रुद्रेण p-उजितः । *HV_110.58ab*1320:2 | पृष्टः किम् इह देवर्षे $ संप्र्-अप्तस् तद् वदस्व मे ॥ *HV_110.58ab*1320:3 | ततः प्रहस्य देवर्षिः $ प्र्-अह रुद्रं मः-इपते । *HV_110.58ab*1320:4 | {n-अरदः} b-अणः संहन्यते देव $ कृष्णेन हलिन्-a किल । *HV_110.58ab*1320:5 | तस्य सर्वम् अन्-इकं तु $ भग्नं तन् n-अवतिष्ठति ॥ *HV_110.58ab*1320:6 | किं वर्तसे ऽद्य नि/स्चिन्तो $ भर्तस् ते p-इड्यते किल । *HV_110.58ab*1320:7 | कुरुष्व तस्य s-अः-अय्यं $ भक्त्-अध्-इनो भव्-अन् इति ॥ *HV_110.58ab*1320:8 | {वै/संप्-अयनः} n-अरदस्य वचः /स्रुत्व्-a $ हरः प्रस्फुरित्-अधरः । *HV_110.58ab*1320:9 | नि/स्व्-असं मुमुचे r-अजन्न् $ अस्तः क/s चिद् विनिर्गतः ॥ *HV_110.58ab*1320:10 | तं किं करोम्-इति हरं $ पृच्छन्तं प्र्-अह bh-उतपः । *HV_110.58ab*1320:11 | गच्छ b-अणपुरं /s-इघ्रं $ जहि कृष्णहल्-ayudhau ॥ *HV_110.58ab*1320:12 | tathety antardadhe so 'pi $ yayau yatra harir hal-i | *HV_110.58ab*1320:13 | pramath-an -aha rudras tu $ sajj-a bhavata sattam-अः ॥ *HV_110.58ab*1320:14 | सज्जैर् गच्छत m-अत्स्य्-अर्द्धो (?) $ मय्-उरोन्दरव्-अहनौ । *HV_110.58ab*1320:15 | गच्छ n-अरद तत्र त्वं $ b-अणम् -a/स्व्-असय प्रभो ॥ *HV_110.58ab*1320:16 | एष m-अम् -अगतं प/स्य $ त्वत्कृते दैत्यसत्तम । *HV_110.58ab*1320:17 | gh-अतय्-अमि यदु/स्रेष्ठौ $ प्र्-अप्तौ y-अव् इह मन्दध्-इः ॥ *HV_110.58ab*1320:18 | तथेति n-अर्दः प्र्-अप्तो $ b-अण्-अय्-अवेदयत् तद्-a । *HV_110.58ab*1320:19 | पुनर् ययौ कृष्णप्-अर्/स्वं $ खेचरो v-a गरुत्मनि ॥ *HV_110.58ab*1320:20 | k-अरय्-अम् -अस रुद्रस् तु $ प्रय्-अनोद्योगम् उत्तमम् ॥ *HV_110.58ab*1320:21 | ज्वरस् तु रणम् -अगत्य $ ददर्/स हलिनं रणे । *HV_110.58ab*1320:22 | घ्नन्तं d-अनवदैतेय्-अंस् $ तं हन्तुं स सम्-अगतः । *HV_110.58ab*1320:23 | jvaras trip-adas tri/sir-as % tad-a समरदुर्जयः ॥ HV_110.56 ॥ भस्मप्रहरणो घोरः $ k-अल्-अन्तकयमोपमः & नदन् मेघसहस्रस्य % तुल्यनिर्घ्-अतनिस्वनः ॥ HV_110.57 ॥ हल्-अयुधम् अभिक्रुद्धः $ s-अक्षेपम् idam abrav-it & [k: After 58ab, T1 G1.3--5 ins.: :k] किं m-अं युध्यसि दुर्बुद्धे $ बलवन्तं मः-अस्वनम् । *HV_110.58ab*1321 | किम् एवं बलमत्तो ऽसि % न m-अं प/स्यसि संयुगे \ तिष्ठ तिष्ठ न मे j-इवन् # मोक्ष्यसे रणम्-उर्धनि ॥ HV_110.58 ॥ इत्य् एवम् उक्त्व्-a प्रहसन् $ हल्-अयुधम् अभिद्रवत् & युग्-अन्त्-अग्निनिभैर् घोरैर् % मुष्टिभिर् जनयन् भयम् ॥ HV_110.59 ॥ चरतस् तस्य संग्र्-अमे $ मण्डल्-अनि सहस्र/सः & रौहिणेयस्य /सैघ्र्येण % n-अवस्थ्-अनम् अदृ/स्यत ॥ HV_110.60 ॥ [k: After 60, D6 T1.4 G1.3--5 M इन्स्.: :k] सव्येन b-अहुन्-a भस्म $ चिक्षेप बलवक्षसि । *HV_110.60*1322 | तस्य भस्म तद्-a क्षिप्तं $ ज्वरें-apratimaujas-a & /saighry-al लक्ष्ये निपतितं % /सर्-इरे पर्वतोपमे ॥ HV_110.61 ॥ तद् भस्म वक्षसस् तस्य $ मेरोः /सिखरम् -अगतम् & प्रद्-इप्तं पतितं तत् तु % गिरि/s.r;nga.m व्यद्-अरयत् ॥ HV_110.62 ॥ रोषें-अभिप्रजज्व्-अल $ भस्मन्-a कृष्णप्-उर्वजः & निः/स्वस?n जृम्भम्-अण/s च % निद्र्-अन्विततनुर् मुहुः ॥ HV_110.63 ॥ नेत्रयोर् -अकुलत्वं च $ मुहुः कुर्वन् भ्रमंस् तद्-a & संहृष्टलोम्-a ग्ल्-अन्-अक्षः % क्षिप्तचित्त इव /स्वसन् ॥ HV_110.64 ॥ ततो हलधरो मत्तः $ कृष्णम् -अह विचेतनः & कृष्ण कृष्ण मः-अब्-अहो % प्रद्-इप्तो ऽस्म्य् अभयंकर \ दह्य्-अमि सर्वतस् t-अत # कथं /s-अन्तिर् भवेन् मम ॥ HV_110.65 ॥ इत्य् एवम् उक्ते वचने $ परिष्वक्तो हल्-अयुधः & [k: After 66a, N (except /S1 ?N1) T4 G5 ins.: :k] balen-amitatejas-a | *HV_110.66a*1323:1 |* prahasya वचनं प्र्-अह $ कृष्णः प्रहरत्-अं वरः । *HV_110.66a*1323:2 | न भेतव्यम् इत्-इत्युक्त्व्-a । *HV_110.66a*1323:3 |* कृष्णेन paramasneh-at % tato d-ah-at pramucyata // HV_110.66 // [k: For 66cd, /S1 ?N1 T1.2 G M subst.: :k] कृष्णेन सहस्-a युद्धे $ ज्वरं bhasmapra/s-antaye | *HV_110.66cd*1324 | [k: While N (except /S1 ?N1) ins. after 66: G1.5 after line 1 of 1326*: :k] मोक्षयित्व्-a बलं तत्र $ d-अः-अत् तु मधुस्-उदनः । *HV_110.66*1325 | प्रोव्-अच परमक्रुद्धो $ v-असुदेवो ज्वरं tad-a & [k: T1.2 G1.3.4 M subst. for 67ab: G5 ins. after 67ab: G(ed.) after 1325*: :k] balabhadro हृष्-इके/s-अच् $ ch-अन्तिं प्र्-अप्तस् तद्-a रणे ॥ *HV_110.67ab*1326:1 | तयोर् अन्तरम् -अस्-अद्य $ तस्थौ युद्ध्-अय के/सवः । *HV_110.67ab*1326:2 | व्य्-अविध्य सहस्-a b-अहुं $ ज्वरम् एतद् उव्-अच ह । *HV_110.67ab*1326:3 | एह्य् एहि ज्वर युध्यस्व % y-a ते /सक्तिर् मः-अमृधे \ t-अं dar/sayasva samare # mayi yuddhavi/s-arada // HV_110.67 // [k: For 67ef, N (except /S1) G5 G(ed.) subst.: :k] yac ca te pauru.sa.m sarva.m $ tad dar/sayatu no bhav-an | *HV_110.67ef*1327 | [k: G5 G(ed.) cont.: T1.2 G1.3.4 M ins. after 67: :k] ततः क्रुद्धो ज्वरो r-अजन् $ दुःख्-अन्-अम् अग्रण्-इर् हरिम् । *HV_110.67*1328 | सव्येतर्-अभ्य्-अं b-अहुभ्य्-अम् $ एवम् उक्तो ज्वरस् तद्-a & चिक्षेप चैनं तद् भस्म % ज्व्-अल्-अगर्भं मः-अगदः ॥ HV_110.68 ॥ [k: After 68, T1.2 G1.3--5 M इन्स्.: :k] भस्मन्-a विद्धदेहस् तु $ देवदेवो जन्-अर्दनः । *HV_110.68*1329 | ततः प्रद्-इप्तस् तु विभुर् $ मुः-उर्तम् अभवत् तद्-a & कृष्णः प्रहरत्-अं /स्रेष्ठः % /समं c-अग्निर् गतः पुनः ॥ HV_110.69 ॥ ततस् तैर् भुजग्-अक्-अरैर् $ b-अहुभिस् तु त्रिभिस् तद्-a & जघ्-अन कृष्णं ग्र्-इव्-अय्-अं % मुष्टिनैकेन corasi ॥ HV_110.70 // [k: After 70, D6 S (T3 G2 missing) G(ed.) ins.: :k] ततः क्रुद्धो हृष्-इके/सो $ मुष्टिन्-a निजघ्-अन तम् । *HV_110.70*1330:1 | वक्षःस्थले sa bh-ut-atm-a $ m-urdhni caiva पुनः पुनः ॥ *HV_110.70*1330:2 | ततो ज्वरः सम्-अविध्य $ b-अः-u धमनिसंततौ । *HV_110.70*1330:3 | t-अभ्य्-अं वक्षः सम्-अहत्य $ ददं/स च यद्-उत्तमम् ॥ *HV_110.70*1330:4 | ततो ऽसह?n जगन्न्-अथः $ -अनने समपोथयत् । *HV_110.70*1330:5 | स संप्रः-अरस् तुमुलस् $ तयोः पुरुषसिंहयोः & jvarasya ca mah-an -as-it % कृष्णस्य च मः-अत्मनः \ पर्वतेषु patant-in-am # a/san-in-am iva svana.h // HV_110.71 // [k: After 71, T1.2 G1.3.5 M G(ed.) ins.: :k] अष्ट्-अभि/s च त्रिभि/s चैव $ b-अहुभि/s च तद्-a रणम् । *HV_110.71*1331:1 | प्र्-अवर्तत मः-अघोरं $ देव्-अन्-अं तत्र प/स्यत्-अम् । *HV_110.71*1331:2 | कृष्णज्वरभुजप्र्-अणैर् $ yuddham -as-it sud-अरुणम् & नैवम् एवं प्रहर्तव्यम् % इति तत्र्-अभवत् स्वनः \ मुः-उर्तम् अभवद् युद्धम् # अन्योन्यं सुमः-अत्मनोः ॥ HV_110.72 ॥ [k: After 72, T1.2 G1.3--5 M1.3.4 इन्स्.: :k] हन्तुम् ऐच्छत् तद्-a विष्णुर् $ ज्वरं लोकभयंकरम् । *HV_110.72*1332 | ततो ज्वरं कनकविचित्रभ्-उषणं $ न्यप्-इडयद् भुजवलयेन संयुगे & यम् अक्षयं समुपनय?n जगत्पतिः % /सर्-इरधृग् गगनचरं मः-अमृधे ॥ HV_110.73 ॥ [h: HV (CE), adhy-aya 111, transliterated from the critical ed. (P. L. Vaidya, Poona 1969) by Arlo Griffiths (Leiden/Groningen); proof--read by Arlo Griffiths. This is the version of April 5, 2004 :h] {vai/samp-ayana uv-aca} मृत इत्य् अभिविज्?n-अय $ ज्वरं /सत्रुनिष्-उदनः & कृष्णो भुजबल्-अभ्य्-अं तं % चिक्षेप्-अथ मः-इतले ॥ HV_111.1 ॥ मुक्तम्-अत्रस् तु b-अहुभ्य्-अं $ कृष्णदेहं विवे/स सः & अमुक्त्व्-a विग्रहं तस्य % कृष्णस्य्-अप्रतिमौजसः ॥ HV_111.2 ॥ [k: T1.2 G1.3.4 M subst. for 2cd: G5 ins. after 1: G(ed.) after 2: :k] pravi/sya हृदयं तस्य $ बब्-अधे यदुसत्तमम् । *HV_111.2*1333 | स ह्य् -अविष्टस् तद्-a तेन $ ज्वरें-अप्रतिमौजस्-a & कृष्णः स्खलन्न् इव मुहुः % क्षितौ समभिवर्तत ॥ HV_111.3 ॥ जृम्भते च तद्-a कृष्णः $ पुन/s च स्खलते भृ/sam & rom-a?n cotthitag-atras tu % nidray-a c-abhibh-uyate // HV_111.4 // [k: N (except /S1 K3 ?N1) T4 G4 ins. after 4: G5 after 5ab: :k] tasya स्थैर्यं सम्-अलम्ब्य $ कृष्णः परपुरंजयः । *HV_111.4*1334:1 | विकुर्वति मः-अयोग्-i $ जृम्भम्-अणः पुनः पुनः । *HV_111.4*1334:2 | ज्वर्-अभिमृष्टम् -अत्म्-अनं $ विज्?n-अय पुरुषोत्तमः & सो ऽसृजज् ज्वरम् अन्यं तु % p-उर्वज्वरविन्-a/सनम् ॥ HV_111.5 ॥ [k: After 5, /S1 इन्स्.: :k] स वैष्णवज्वरो गृह्य $ तं च वै ज्वरम् ओजस्-a । *HV_111.5*1335:1 | कृष्ण्-अय न(?)संप्रयच्छंस् $ तं जग्र्-अह पुनर् हरिः । *HV_111.5*1335:2 | [k: While ?N2.3 V B1.3 Dn Ds D1.5 G(ed.) ins. after 5: :k] घोरं वैष्णवम् अत्युग्रं $ सर्वप्र्-अणिभयंकरं । *HV_111.5*1336:1 | सृष्टव्-अन् अथ तेजस्व्-i $ बलव्-अन् bh-इमविक्रमः । *HV_111.5*1336:2 | [k: ?N2.3 V B1.3 Dn Ds D1.5 G(ed.) cont.: K ?N1 B2 D2--4.6 T4 G4.5 ins. after 5: /S1 cont. after 1335*: :k] ज्वरः कृष्णविसृष्टस् तु $ गृः-इत्व्-a तं ज्वरं बल्-अत् । *HV_111.5*1337:1 | कृष्ण्-अय हृष्टः प्र्-अयच्छत् $ तं जग्र्-अह ततो हरिः ॥ *HV_111.5*1337:2 | ततस् तं परमक्रुद्धो $ v-असुदेवो मः-अबलः । *HV_111.5*1337:3 | स्वग्-अत्र्-अत् स्वज्वरेणैव $ निष्क्र्-अमयत v-इर्यव्-अन् ॥ *HV_111.5*1337:4 | -अविध्य bh-उतले चैनं $ /सतध्-a कर्तुम् उद्यतः । *HV_111.5*1337:5 | व्य्-अघोषयज् ज्वरस् तत्र $ भोः paritr-atum arhasi | *HV_111.5*1337:6 | [k: After line 4, D2 ins.: :k] m-ahe/svaro वैष्णव/s च $ युयुध्-अते ज्वर्-अव् उभौ । *HV_111.5*1337A:1 | m-अहे/स्वरः सम्-अक्रन्दन् $ वैष्णवेन बल्-अर्दितः । *HV_111.5*1337A:2 | [k: G4.5 cont.: T1.2 G1.3 M G(ed.) ins. after 5: :k] कृष्णज्वरो ज्वरं p-उर्वं $ गृः-इत्व्-a स्वेन तेजस्-a । *HV_111.5*1338:1 | नन्-अद सुमः-अन्-अदं $ वैष्णवः स मः-अबलः । *HV_111.5*1338:2 | चतुर्भुज/s चतुर्वक्त्रः $ सर्वप्रहरणोद्यतः ॥ *HV_111.5*1338:3 | तयोस् तु तुमुलं युद्धं $ ज्वरयोर् b-अहु/s-अलिनोः ॥ *HV_111.5*1338:4 | ततो देव्-अः sagandharv-a $ divisth-a yuddhal-alas-अः । *HV_111.5*1338:5 | ददृ/सु/s च महद् युद्धं $ bh-उत्-अनि च समन्ततः । *HV_111.5*1338:6 | ततो m-अहे/स्वरो युद्धे $ t-अडय्-अम् -अस वैष्णवम् । *HV_111.5*1338:7 | b-अहुन्-a t-अडितस् तेन $ नन्-अद बहुविस्तरम् ॥ *HV_111.5*1338:8 | स गतो वैष्णवं r-अजन् $ रौद्रं भस्म्-अयुधं रणे । *HV_111.5*1338:9 | द्व्-अभ्य्-अम् अथ च b-अहुभ्य्-अं $ गृः-इत्व्-अत्-अडयद् बल्-i ॥ *HV_111.5*1338:10 | इतर्-अभ्य्-अं सम्-अहत्य $ b-अहुभ्य्-अं वैष्णवो ज्वरः । *HV_111.5*1338:11 | नन्-अद सुमः-अन्-अदं $ सर्वलोकस्य प/स्यतः ॥ *HV_111.5*1338:12 | ततो रौद्रो ज्वरो r-अजन् $ मुष्टिन्-अथ जघ्-अन तम् । *HV_111.5*1338:13 | ददं/स दन्तैर् बहुध्-a $ ज्वरं के/सवम् -अहवे ॥ *HV_111.5*1338:14 | b-अहुभ्य्-अम् एव तौ r-अजन् $ युयुध्-अते मः-अगदौ । *HV_111.5*1338:15 | अन्योन्यं t-अडयन्तौ च $ मुष्टिभिर् ज्वरसत्तमौ ॥ *HV_111.5*1338:16 | चक्रतु/s च मः-अन्-अदं $ ज्वरौ तौ लोकवि/स्रुतौ । *HV_111.5*1338:17 | वैष्णवो ऽथ ज्वरो r-अजन् $ ग्रः-इतुं रौद्रसंज्?नितम् ॥ *HV_111.5*1338:18 | यतते बहुध्-a तत्र $ मुष्टिन्-अथ जघ्-अन तम् । *HV_111.5*1338:19 | -अहत्य b-अहुन्-a bh-उयो $ निष्पिपेष पुनः पुनः ॥ *HV_111.5*1338:20 | निष्पिष्टहृदयस् t-उर्णं $ /s-उलिनो ज्वरसत्तमः । *HV_111.5*1338:21 | नन्-अद बहुध्-a n-अदं $ bh-उमौ विपरिवर्तते ॥ *HV_111.5*1338:22 | गृः-इत्व्-a तु बल्-अद् रौद्रम् $ -अकृष्य च पुनः पुनः । *HV_111.5*1338:23 | कृष्न्-अय हृष्तः प्र्-अयच्छत् $ किं करिष्य्-अम्य् अतः परम् ॥ *HV_111.5*1338:24 | हनिष्ये देवदेवे/स $ भक्षयिष्ये ऽथ v-a पुनः । *HV_111.5*1338:25 | इत्य् उक्त्व्-a सुमः-अन्-अदं $ चक्-अर रणम्-उर्धनि ॥ *HV_111.5*1338:26 | उत्थ्-अय च हृष्-इके/सो $ ज्वरं m-अहे/स्वरं रणे । *HV_111.5*1338:27 | हन्तुम् ऐच्छत् तद्-a लोको $ निर्ज्वरो ऽस्त्व् इति के/सवः । *HV_111.5*1338:28 | व्य्-अविध्यम्-अने तु तद्-a $ ज्वरे तेन्-अमितौजस्-a & a/सर्-इर्-a ततो v-अण्-i % तम् उव्-अच्-अन्तरिक्षग्-a ॥ HV_111.6 ॥ कृष्ण कृष्ण मः-अब्-अहो $ यद्-उन्-अं नन्दिवर्धन & m-a वध्-इर् ज्वरम् एतं वै % रक्षण्-इयस् त्वय्-अनघ \ इत्य् एवम् उक्ते वचने # तं मुमोच हरिः svayam ॥ HV_111.7 // [k: After 7, K ?N2.3 V B D T4 G4.5 M4 G(ed.) ins.: :k] bh-उतभव्यभविष्यस्य $ जगतः परमो गुरुः ॥ *HV_111.7*1339:1 | एवम् उक्तो हृष्-इके/सं $ ज्वरो v-अक्यम् अथ्-अब्रव्-इत् । *HV_111.7*1339:2 | कृष्णस्य p-अदयोर् m-उर्ध्न्-a $ /सरणं सो ऽगमज् जवरः ॥ *HV_111.7*1339:3 | /सृणुष्व मम गोविन्द $ विज्?n-अप्यं यदुनन्दन । *HV_111.7*1339:4 | यो मे मनोरथ्-a देव $ तं त्वं kuru mah-abhuja | *HV_111.7*1339:5 | [k: On the other hand, T1.2 G1.3 M1--3 ins. after 7: D6 after line 2 of 1339*: G4.5 M4 G(ed.) after line 1 of 1399*: :k] tam uv-aca jvaro bh-उयः $ s-अक्ष्-अद् विष्णुर् इव स्वयम् । *HV_111.7*1340:1 | प्रणम्य /सिरस्-a देवं $ कृत्-a?न्जलिपुटः स्थितः ॥ *HV_111.7*1340:2 | {ज्वरः} नमः कृष्ण्-अय हरये $ विष्णवे प्रभविष्णवे । *HV_111.7*1340:3 | -अदिदेव्-अय देव्-अय $ पुर्-अण्-अय गद्-अभृते ॥ *HV_111.7*1340:4 | नमः सहस्र/सिरसे $ सहस्रचरण्-अय च । *HV_111.7*1340:5 | सहस्र्-अक्ष नमो नित्यं $ लोक्-अन्-अम् अभयंकर । *HV_111.7*1340:6 | उद्ग्-इथ्-अय नमो देव $ यज्?n-अधिपतये नमः ॥ *HV_111.7*1340:7 | नमस् ते चक्रिणे नित्यम् $ असिहस्त्-अय ते नमः ॥ *HV_111.7*1340:8 | अनन्त्-अय विर्-उप्-अय $ नमस् ते मधुस्-उदन । *HV_111.7*1340:9 | नमस् ते देवदेवे/स $ तुभ्यं देव कपर्दिने ॥ *HV_111.7*1340:10 | नमस् ते r-अक्षसघ्न्-अय $ नमो r-अघवर्-उपिणे । *HV_111.7*1340:11 | j?n-anaj?ney-aya dev-aya $ nama -ady-aya विष्णवे ॥ *HV_111.7*1340:12 | नमस् ते नरसिंह्-अय $ दैत्यर्-अजविः-अरिणे । *HV_111.7*1340:13 | नमस् तुभ्यं वर्-अः-अय $ दंष्ट्रोद्धृतवसुंधर ॥ *HV_111.7*1340:14 | त्रिविक्रम नमस् तुभ्यं $ बलियज्?नविन्-a/सन । *HV_111.7*1340:15 | v-असुदेव्-अय देव्-अय $ नमः कंसविन्-a/सन ॥ *HV_111.7*1340:16 | नमः सर्व्-अत्मने देव $ सर्वकर्त्रे नमो नमः ॥ *HV_111.7*1340:17 | प्रस्-इद देवदेवे/स $ bh-इत्-अन्-अम् अभयंकर ॥ *HV_111.7*1340:18 | नम्-अमि देवदेवे/सं $ वरेण्यम् अभयप्रदम् । *HV_111.7*1340:19 | विष्णो त्व्-अं सकले/से/स $ त्व्-अं गद्-अधरम् अव्ययम् ॥ *HV_111.7*1340:20 | नमस् ते देवदेवे/स $ bh-इतो ऽहं भवन्-a/सन । *HV_111.7*1340:21 | इति स्तुत्व्-a जगन्न्-अथं $ नृत्यन्न् इव तद्-a ज्वरः । *HV_111.7*1340:22 | पप्-अत p-अदयोर् विष्णोर् $ निः/स्वसन् bh-इतभ्-इतवत् ॥ *HV_111.7*1340:23 | प्रस्-इद विष्णो देवे/स $ p-इडितो 'smi jan-ardana | *HV_111.7*1340:24 | tam uv-aca jvaro bh-uyas tv $ aham eko jvaro bhuvi & [k: For 8ab, K ?N2.3 V B D T1.2.4 G1.3--5 M subst.: :k] aham eko jvaras t-ata $ n-anyo loke jvaro bhavet | *HV_111.8ab*1341 | tava pras-ad-an n-अन्यः स्य्-अज् % ज्वरः samiti/sobhana // HV_111.8 // [k: After 8, K ?N2.3 V B D T4 G5 ins.: :k] {deva uv-aca} एवं भवतु भद्रं ते $ यथ्-a त्वं ज्वर k-a;nk.sase । *HV_111.8*1342:1 | वर्-अर्थिन्-अं वरो देयो $ भव्-अं/s च /सरणं गतः । *HV_111.8*1342:2 | {bhagav-an uv-aca} eka eva jvaro loke $ bhav-an astu yath-asukham & [k: Some Mss. om. the ref. T1 G3 /sr-ik.r.s.na.h (for bhagav-an). After the ref., T1.2 G1.3.4 M G(ed.) ins.: :k] tatas तुष्टो हृष्-इके/सः $ स्तोत्रें-अनेन के/सवः । *HV_111.9*1343:1 | प्र्-इतिम्-अं/s c-अभवत् कृष्णो $ रौद्रज्वरम् उव्-अच ह । *HV_111.9*1343:2 | [k: After 9ab, T1.2 G1.3--5 M इन्स्.: :k] अन्तक्-अले मनुष्य्-अण्-अं $ bh-उय्-अद् भोग्-अय m-अमकः । *HV_111.9ab*1344 | यो ऽयं मय्-a ज्वरो सृष्टो % मय्य् एवैष pral-iyat-am ॥ HV_111.9 // [k: corr. for mayy aivai.sa :k] [k: After 9, N (except /S1 ?N1) T4 G5 G(ed.) ins.: :k] {vai/संप्-अयन उव्-अच} एवम् उक्ते तु वचने $ ज्वरं प्रति मः-अय/s-अः । *HV_111.9*1345:1 | कृष्णः प्रहरत्-अं /स्रेष्ठः $ पुनर् v-अक्यम् उव्-अच ह ॥ *HV_111.9*1345:2 | /सृणुष्व ज्वर संदे/सं $ यथ्-a लोके चरिष्यसि । *HV_111.9*1345:3 | सर्वज्-अतिषु vinyastas $ tath-a sth-avaraja;ngame || *HV_111.9*1345:4 | tridh-a vibhajya c-atm-अनं $ मत्प्रियं यदि k-a;nk.sase । *HV_111.9*1345:5 | चतुष्प्-अद्-अन् भजैकेन $ द्वित्-इयेन च स्थ्-अवर्-अन् ॥ *HV_111.9*1345:6 | तृत्-इयो य/s च ते bh-अगो $ m-अनुषेष्-उपपत्स्यते । *HV_111.9*1345:7 | त्रिध्-अभ्-उतं वपुः कृत्व्-a $ पक्षिषु त्वं भव ज्वर ॥ *HV_111.9*1345:8 | चतुर्ध्-a यस् तृत्-इयस्य $ भविष्यति च ते ध्रुवम् । *HV_111.9*1345:9 | एक्-अन्तर/s चतुर्भ्-अगः $ खोरक/s च चतुर्थकः ॥ *HV_111.9*1345:10 | m-अनुषेष्व् अथ भेदने $ वस त्वं प्रविभज्य वै । *HV_111.9*1345:11 | j-अतिष्व् अथ्-अव/सेष्-असु $ निवस त्वं /सृणुष्व मे ॥ *HV_111.9*1345:12 | वृक्षेषु k-इटर्-उपेण $ तथ्-a संकोचपत्रकः । *HV_111.9*1345:13 | p-अण्डुपत्र/s च विख्य्-अतः $ फलेष्व् -अतुर्यम् एव च ॥ *HV_111.9*1345:14 | अप्-अं तु n-इलिक्-अं विद्य्-अच् $ छिखोद्भेद/s च बर्हिण्-अम् । *HV_111.9*1345:15 | पद्मिन्-इषु हिमो bh-उत्व्-a $ पृथिव्य्-अम् अपि चोषरः ॥ *HV_111.9*1345:16 | गौरिकः पर्वतेष्व् एव $ मत्प्रस्-अद्-अद् भविष्यसि । *HV_111.9*1345:17 | गोष्व् अपस्म्-अरको bh-उत्व्-a $ खोरक/s च भविष्यसि ॥ *HV_111.9*1345:18 | एवं विविधर्-उपेण $ भविष्यसि mah-itale ॥ *HV_111.9*1345:19 | dar/san-at spar/san-ac c-api $ pr-अणिन्-अं वधम् एष्यसि । *HV_111.9*1345:20 | ऋते देवमनुष्येभ्यो $ n-अन्यस् त्व्-अं विसहिष्यति ॥ *HV_111.9*1345:21 | [k: corr. for मनुष्वेभ्यो :k] {वै/संप्-अयन उव्-अच} कृष्णस्य वचनं /स्रुत्व्-a $ ज्वरो हृष्टमन्-a hy abh-ut । *HV_111.9*1345:22 | prov-aca वचनं किंचित् $ प्रणमित्व्-a कृत्-a?न्जलिः ॥ *HV_111.9*1345:23 | सर्वज्-अतिप्रभुत्वेन $ कृतो धन्यो ऽस्मि m-अधव । *HV_111.9*1345:24 | bh-उय/s च ते वचः कर्तुम् $ इच्छ्-अमि पुरुषर्षभ । *HV_111.9*1345:25 | तद् -अज्?n-अपय गोविन्द $ किं karomi mah-abhuja | *HV_111.9*1345:26 | [k: After line 2 of *1345, Ds ins.: :k] {deva uv-aca} एवं भवतु भद्रं ते $ यथ्-a त्वं ज्वर k-अक्षसे । *HV_111.9*1345A | [k: K ?N2.3 V B D G5 cont.: T1.2 G1 M ins. after 9: :k] aham asurakulapram-athin-a | *HV_111.9*1346:1 |* त्रिपुरहरेण हरेण निर्मितः । *HV_111.9*1346:2 |* रण/सिरसि विनिर्जितस् त्वय्-a । *HV_111.9*1346:3 |* प्रभुर् असि मे ऽद्य तव्-अस्मि किंकरः ॥ *HV_111.9*1346:4 |* {वै/संप्-अयन उव्-अच} ज्वरस्य वचनं /स्रुत्व्-a $ v-असुदेवो ऽब्रव्-इद् वचः । *HV_111.9*1346:5 | अभिसंधिं /सृणुष्व्-अद्य $ यत् त्व्-a वक्ष्य्-ami ni/scay-at । *HV_111.9*1346:6 | [k: T1.2 G1.3.5 M G(ed.) cont.: :k] yuv-अं ज्वरौ च भवत्-अं $ p-इड्-अय्-अं मरणे तथ्-a । *HV_111.9*1347:1 | p-इड्-अय्-अं च भव्-अन् स्व्-अम्-i $ मरणे m-अमकस् तथ्-a ॥ *HV_111.9*1347:2 | इहैव l-इयत्-अं t-अवज् $ ज्वरो m-अमक एव हि । *HV_111.9*1347:3 | {ज्वर उव्-अच} धन्यो ऽस्म्य् अनुगृः-इतो ऽस्मि $ यत् त्वय्-a मत्प्रियं क्र्टं & -अज्?n-अपय प्रिअं किं te % cakr-ayudha karomy aham // HV_111.10 // [k: M1--3 ins. after 10: T2 G1 M4 after line 4 of 1346*: :k] stuvan m-अं भक्तियुक्तेन $ स्तोत्रें-अनेन m-अनवः । *HV_111.10*1348:1 | ज्वरदेव्-अवयोः सम्यक् $ चिन्तयन् युद्धम् अद्भुतम् । *HV_111.10*1348:2 | न तस्य ज्वरसंज्-अत्-a $ p-इड्-a भुवि भविष्यति । *HV_111.10*1348:3 | {भगव्-अन् उव्-अच} मः-अमृधे तव मम च द्वयोर् इमं $ पर्-अक्रमं भुजबलकेवल्-अस्त्रयोः & प्रणम्य m-अम् एकमन्-अः पठेत् तु यः % स वै भवेज् ज्वर विगतज्वरो नरः ॥ HV_111.11 ॥ [k: After 11, /S1 K1.3 Ds1(marg.) D4.5(marg.) ins.: :k] trip-ad भस्मप्रहरणस् $ त्रि/सिर्-a रक्तलोचनः । *HV_111.11*1349:1 | स मे प्र्-इतः सुखं dady-at $ sarv-amayapatir ज्वरः ॥ *HV_111.11*1349:2 | -अद्यन्तवन्तः कवयः पुर्-अण्-अः । *HV_111.11*1349:3 |* s-उक्ष्म्-a बृहन्तो ऽप्य् अनु/s-असित्-अरः । *HV_111.11*1349:4 |* सर्व्-a?n ज्वर्-अन् घ्नन्तु मम्-अनिरुद्ध+ | *HV_111.11*1349:5 |* +प्रद्युम्नसंकर्षणव्-असुदेव्-अः । *HV_111.11*1349:6 |* एवम् उक्तस् तु कृष्णेन $ ज्वरः s-अक्ष्-an mah-atman-a & [k: After 12ab, K1.2.4 ?N2.3 V B D T4 G5 M4 G(ed.) ins.: :k] prov-aca yadu/s-ard-ulam $ evam etad भविष्यति ॥ *HV_111.12ab*1350:1 | वरं लब्ध्व्-a ज्वरो हृष्टः $ कृष्ण्-अच् च समयं पुनः । *HV_111.12ab*1350:2 | [k: While T.1.2 G.1.3.4 M1--3 ins. after 12ab: :k] evam astv iti गोविन्दं $ बभ्-अषे के/सवं तद्-a । *HV_111.12ab*1351 | प्रणम्य /सिरस्-a कृष्णम् % अपक्र्-अन्तस् ततो रण्-at ॥ HV_111.12 // [k: After 12c, T1.2 G1.3--5 M ins.: :k] bhakt-an-am अभयंकरम् । *HV_111.12c*1352:1 |* v-असुदेवं मः-अत्म्-अनं । *HV_111.12c*1352:2 |* [h: HV (CE), adhy-aya 112, transliterated from the critical ed. (P. L. Vaidya, Poona 1969) by Arlo Griffiths (Leiden/Groningen); proof--read by Arlo Griffiths. This is the version of April 5, 2004 :h] {vai/संप्-अयन उव्-अच} ततस् ते सहित्-अः सर्वे $ त्रयस्त्रय इव्-अग्नयः & वैनतेयं सम्-अरुह्य % युध्यम्-अन्-a रणे स्थित्-अः ॥ HV_112.1 ॥ ततः सर्व्-अण्य् अन्-इक्-अनि $ b-अणवर्षैर् मः-अबल्-अः & अर्दयन् वैनतेयस्थ्-a % नदन्तो ऽतिबल्-a रणे ॥ HV_112.2 ॥ चक्रल्-a;ngalap-अतै/s च $ b-अणवर्षै/s च p-इडितम् & संचुकोप मः-अन्-इकं % d-अनव्-अन्-अं मः-अत्मन्-अम् ॥ HV_112.3 ॥ कक्षे ऽग्निर् इव संवृद्धः $ /सुष्केन्धनसम्-इरित्-अः & कृष्णब्-अण्-अग्निर् उद्भ्-उतो % विवृद्धिम् उपगच्छति ॥ HV_112.4 ॥ स d-अनवसहस्र्-अणि $ तस्मिन् समरम्-उर्धनि & युग्-अन्त्-अग्निर् इव्-अर्चिष्म्-अन् % दहम्-अनो व्यर्-अजत ॥ HV_112.5 ॥ [k: After 5, T1.2 G1.3--5 M इन्स्.: :k] तत्र्-a/s-इतिसहस्र्-अणि $ n-अग्-अन्-अं निहत्-अनि च । *HV_112.5*1353:1 | लक्षं च रथवृन्दं तु $ हतं के/सवस्-अयकैः ॥ *HV_112.5*1353:2 | a/स्व्-अन्-अं /सतस्-अहस्रम् $ अयुतं पत्तिन्-अं तथ्-a । *HV_112.5*1353:3 | निः/सेषित्-atha s-a sen-a $ pal-ayanapar-abhavat | *HV_112.5*1353:4 | t-अं d-इर्यम्-अण्-अं महत्-इं $ n-अन्-अप्रहरणोद्यत्-अम् & सेन्-अं b-अणः सम्-अस्-अद्य % v-अरयन् v-अक्यम् अब्रव्-इत् ॥ HV_112.6 ॥ l-अघवं समुप्-अगम्य $ किम् एवं भयविक्लव्-अः & दैत्यवं/ससमुत्पन्न्-अः % पल्-अयध्य्वं मः-अमृधे ॥ HV_112.7 ॥ kavac-asigad-apr-as-an $ खड्गचर्मपर/स्वध्-अन् & उत्सृज्योत्सृज्य गच्छन्ति % किं भवन्तो ऽन्तरिक्षग्-अः ॥ HV_112.8 ॥ स्वज्-अतिं चैव v-असं च $ हरसंसर्गम् एव च & m-अनयद्भिर् न गन्तव्यम् % एषो ह्य् अहम् अवस्थितः ॥ HV_112.9 ॥ एवम् उच्च्-अरित्-अं v-अचं $ /सृण्वन्तस् t-अम् अचिन्त्य वै & अपक्र्-अमन्त ते सर्वे % d-अनव्-a भयप्-इडित्-अः ॥ HV_112.10 ॥ प्रम्-अथगण/सेषं तु $ तदन्-इकपुरःसरम् & भग्न्-अव/सेषं युद्ध्-अय % मन/s चक्रे पुनस् तद्-a ॥ HV_112.11 // कुम्भ्-अण्डो n-अम b-अणस्थ $ सख्-अम्-अत्य/s च v-इर्यव्-अन् & बलं भग्नं सम्-अलोक्य % वचनं चेदम् अब्रव्-इत् ॥ HV_112.12 ॥ एष b-अणः स्थितो युद्धे $ /संकरो ऽयं गुहस् तथ्-a & किमर्थं युद्धम् उत्सृज्य % भवन्तो भयमोहित्-अः ॥ HV_112.13 ॥ [k: After 13, ?N2 B Dn Ds D5 ins.: :k] pr-अण्-अंस् त्यक्त्व्-a च युध्यध्वं $ सर्वे d-अनवपुंगव्-अः । *HV_112.13*1354 | [k: B1.2 cont.: :k] eva.m sa.mst-uyam-an-as te $ kumbh-अण्डेन मः-अत्मन्-a । *HV_112.13*1355:1 | नैव तस्तम्भिरे दैत्य्-अः $ पल्-अयन्त समन्ततः । *HV_112.13*1355:2 | [k: B1.2 cont.: ?N2 B3 Dn Ds D5 cont. after 1354*: K V D2--6 T4 G(ed.) ins. after 13: :k] एवं कुम्भ्-अण्डव्-अक्यं ते $ /सृण्वन्तो भयविह्लव्-अः । *HV_112.13*1356:1 | चक्र्-अग्निभयवित्रस्त्-अः $ सर्वे y-अन्ति दि/सो द/स ॥ *HV_112.13*1356:2 | भग्नं बलं ततो दृष्ट्व्-a $ कृष्णेन्-अमिततेजस्-a । *HV_112.13*1356:3 | संरक्तनयनः स्थ्-अणुर् $ युद्ध्-अय पर्यवर्तत ॥ *HV_112.13*1356:4 | b-अणसंरक्षणं कर्तुं $ रथम् -अस्थ्-अय सुप्रभम् । *HV_112.13*1356:5 | देवः kum-ara/s ca tath-a $ rathen-agninibhena vai | *HV_112.13*1356:6 | [k: While after 13, T1.2 G1.3--5 M ins. an addl. colophon (...) and cont.: :k] {vai/संप्-अयनः} ततः क्रुद्धो हरः s-अक्ष्-अद् $ नद्-i kha;ng-i पर/स्वध्-i । *HV_112.13*1357:1 | /s-उल्-i ni.sa;ng-i कवच्-i $ b-अण्-i k-अर्मुकव्-a?n /सिवः । *HV_112.13*1357:2 | नन्द्-i/स्वरसम्-अयुक्तं $ रथम् -अस्थ्-अय v-इर्यव्-अन् & संदष्टौष्ठपुटो रुद्रः % प्रध्-अवति यतो हरिः ॥ HV_112.14 ॥ [k: After 14, T1.2 G1.3--5 M ins.: :k] tasy-anuy-at-a vet-a.l-अः $ पि/s-अच्-a/s चन्द्रम्-अलिनः । *HV_112.14*1358:1 | पिबन्तः /सोणितं bh-उयः $ कर्-अल्-a निर्णतोदर्-अः । *HV_112.14*1358:2 | पिबन्न् इव तद्-अक्-a/सं $ सिंहयुक्तो मः-अस्वनः & रथो bh-अति घनोन्मुक्तः % पौर्णम्-अस्य्-अं yath-a /sa/s-i // HV_112.15 // [k: After 15, N (except /S1 ?N1) T4 G5 ins.: :k] tato गणसहस्रैस् तु $ n-अन्-अर्-उपैर् भय्-अवहैः । *HV_112.15*1359:1 | नदद्भिर् विविध्-अन् n-अद्-अन् $ रथो देवस्य सो ऽभय्-अत् ॥ *HV_112.15*1359:2 | के चित् सिंहमुख्-अस् तत्र $ तथ्-a व्य्-अघ्रमुख्-a/s च ह । *HV_112.15*1359:3 | n-अग्-a/स्वोष्ट्रमुख्-अस् तत्र $ प्र्-अवेपन्न् अभिप्-इडित्-अः । *HV_112.15*1359:4 | व्य्-अलयज्?नोपव्-इत्-a/s च $ के चित् तत्र मः-अबल्-अः ॥ *HV_112.15*1359:5 | खरोष्ट्रगजवक्त्र्-a/s च $ a/स्वग्र्-इव्-a/s च संस्थित्-अः ॥ *HV_112.15*1359:6 | ch-अगम्-अर्ज्-अरवक्त्र्-a/s च $ मेषवक्त्र्-as tath-a pare । *HV_112.15*1359:7 | c-इरिणः /सिखिन/s c-अन्ये $ जटिलोर्ध्व/सिरोरुः-अः ॥ *HV_112.15*1359:8 | भग्न्-अः परिपतन्ति स्म $ /sa;nkhadu.mdubhinisvanai.h | *HV_112.15*1359:9 | के चित् सौम्यमुख्-अस् तत्र $ दिव्यैः /सस्त्रैर् अलंकृत्-अः ॥ *HV_112.15*1359:10 | n-अन्-अपुष्पकृत्-अप्-इड्-a $ n-अन्-अप्रहरण्-अयुध्-अः । *HV_112.15*1359:11 | v-अमन्-a विकट्-a/s चैव $ सिंहव्य्-अघ्रपरिच्छद्-अः । *HV_112.15*1359:12 | रुधिर्-अर्द्रमः-अदंष्ट्र्-a $ मः-अम्-अंसबलिप्रिय्-अः ॥ *HV_112.15*1359:13 | देवं संपरिव्-ary-atha $ mah-a/satrupramardanam | *HV_112.15*1359:14 | l-il-ayam-an-as तिष्ठन्ति $ संग्र्-अम्-अभिमुखोन्मुख्-अः ॥ *HV_112.15*1359:15 | ततो दिव्यं रथं दृष्ट्व्-a $ रुद्रस्य्-अक्लिष्टकर्मणः । *HV_112.15*1359:16 | कृष्णो गरुडम् -अस्थ्-अय $ ययौ रुद्र्-अय संयुगे । *HV_112.15*1359:17 | वैनतेयस्थम् अस्यन्तम् $ -अय्-अन्तम् अग्रण्-इर् हरः & [k: After 16ab, T1.3 G1.3--5 M G(ed.) ins.: :k] तिष्ठ तिष्ठेति चोव्-अच $ क्रुद्धो ऽहंक्-अरगर्वितः ॥ *HV_112.16ab*1360:1 | भगव्-अन् अपि गोविन्दः $ स्मयन्न् इव च संस्थितः । *HV_112.16ab*1360:2 | स्थितो ऽस्मि तव संग्र्-अमे $ यथेष्टं क्रियत्-अम् इति । *HV_112.16ab*1360:3 | हरिं विव्य्-अध कुपितो % n-अर्-अच्-अन्-अं /सतेन सः ॥ HV_112.16 ॥ स /सरैर् अर्दितस् तेन $ हरें-अमित्रघ्-अतिन्-a & हरिर् जग्र्-अह कुपितो ह्य् % -अस्त्रं p-arjanyam uttamam // HV_112.17 // [k: N (except /S1 ?N1) T4 G(ed.) ins. after: T2 G1.4.5 after the first occurrence of 18: :k] pracac-ala tato bh-umir $ vi.s.nurudraprap-i.dit-a || *HV_112.17*1361:1 | n-ag-a/s cordhvamukh-as tatra $ vicelur abhip-इडित्-अः । *HV_112.17*1361:2 | पर्वत्-अः प्रस्तुत्-अस् तत्र $ जलध्-अर्-अभिर् -अप्लुत्-अः ॥ *HV_112.17*1361:3 | के चिन् मुमुचिरे तत्र $ /सिखर्-अणि समन्ततः । *HV_112.17*1361:4 | di/sa/s ca vidi/sa/s caiva $ bh-umir -ak-a/sam eva ca || *HV_112.17*1361:5 | prad-ipt-an-iva दृ/स्यन्ते $ स्थ्-अणुकृष्णसम्-अगमे । *HV_112.17*1361:6 | समन्तत/s च निर्घ्-अत्-अः $ पतन्ति धरण्-itale ॥ *HV_112.17*1361:7 | /siv-a/s caiv-a/siv-an n-ad-an $ nadante bh-imadar/san-अः । *HV_112.17*1361:8 | v-असव/s c-अनदद् घोरं $ रुधिरं c-अप्य् अवर्षत ॥ *HV_112.17*1361:9 | उल्क्-a च b-अणसैन्यस्य $ मुख्-अन्य् -अवृत्य तिष्ठति । *HV_112.17*1361:10 | न ववौ m-अरुत/s c-अपि $ ज्योत्-इंष्य् -अकुलत्-अम् इयुः । *HV_112.17*1361:11 | प्रभ्-अः-इन्-a/s च ओषध्यो $ न चरन्त्य् अन्तरिक्षग्-अः ॥ *HV_112.17*1361:12 | एतस्मिन्न् अन्तरे ब्रह्म्-a $ सर्वैर् देवगणैर् वृतः । *HV_112.17*1361:13 | त्रिपुर्-अन्तकम् उद्यन्तं $ j?n-अत्व्-a रुद्रम् उप्-अगमत् ॥ *HV_112.17*1361:14 | गन्धर्व्-अप्सरस/s चैव $ यक्ष्-a vidy-adhar-as tath-a | *HV_112.17*1361:15 | siddhac-अरणसंघ्-a/s च $ प/स्यन्तो ऽथ दिवि स्थित्-अः ॥ *HV_112.17*1361:16 | ततः p-अर्जन्यम् अस्त्रं तत् $ क्षिप्तं रुद्र्-अय विष्णुन्-a । *HV_112.17*1361:17 | ययौ ज्वलन्न् अथ तद्-a $ यतो रुद्रो रथे स्थितः । *HV_112.17*1361:18 | ततः /सतसहस्र्-अणि $ /सर्-अण्-अं नतपर्वण्-अम् & निष्पेतुः सर्वतो दिग्भ्यो % यतो हरतनुस् ततः ॥ HV_112.18 ॥ अथ्-अग्नेयं मः-अरौद्रम् $ अस्त्रम् अस्त्रविद्-अं वरः & मुमोच रुषितो rudras % tad adbhutam iv-abhavat // HV_112.19 // [k: After 19, K ?N2.3 V B D S ins.: :k] tato vi/s-इर्णदेः-अस् ते $ चत्व्-अरो ऽपि समन्ततः । *HV_112.19*1362 | ततो वि/s-इर्णदेः-अस् ते $ चत्व्-अरो ऽपि समन्ततः & n-अदृ/syanta /sarai/s chann-a % dahyam-an-a/s ca vahnin-a // HV_112.20 // [k: After 20, T1.2 G1.3--5 M ins.: :k] tato bh-ut-ani vitresur $ dev-a/s ca bhayaviklav-अः । *HV_112.20*1363 | सिंहन्-अदं तत/s चक्रुः $ सर्व एव्-असुरोत्तम्-अः & हतो ऽयम् इति विज्?n-अय % -अग्नेय्-अन्तर्हिते हरौ ॥ HV_112.21 ॥ ततस् तद् विषहित्व्-अजौ ह्य् $ अस्त्रम् अस्त्रविद्-अं वरः & [k: For 22ab, T1.2 G1.3--5 M subst.: :k] [k: T4 ins. after 22ab: :k] ततः क्रुद्धो हृष्-इके/सः $ प्रतिषिध्य्-अग्निसंचयं । *HV_112.22ab*1364 | जग्र्-अह v-अरुणं सो ऽस्त्रं % v-असुदेवः प्रत्-अपव्-अन् ॥ HV_112.22 ॥ उद्यते v-अरुण्-astre tu $ v-asudevena dh-imat-a & [k: For 22ab (= 23ab?), K1.3 ?N2.3 V B D T4 subst.: :k] prayukte v-asudevena $ v-अरुण्-अस्त्रे ऽतितेजसि । *HV_112.23ab*1365 | -अग्नेयं प्र/समं y-अतम् % अस्त्रं v-अरुणतेजस्-a ॥ HV_112.23 // [k: After 23, N (except /s 1 ?N1) T4 ins.: :k] tasmin pratihate hy astre $ v-asudevena संयुगे । *HV_112.23*1366 | पइ/s-अचं r-अक्षसं चैव $ रौद्रम् -a;ngirasa.m भवः & मुमोच्-अस्त्र्-अणि चत्व्-आरि % युग्-अन्त्-अग्निनिभ्-अनि सः ॥ HV_112.24 ॥ [k: After 24, K1.2 ?N2 B2 D1.4 इन्स्.: :k] v-असुदेवो ऽपि c-अस्त्र्-अणि $ दृष्ट्व्-a विप्रहित्-अनि वै । *HV_112.24*1367 | v-अयव्यम् अथ s-अवित्रं $ v-असवं मोहनं तथ्-a & अत्र्-अण्-अं v-अरुण्-अर्थ्-अय % v-असुदेवो मुमोच ह ॥ HV_112.25 ॥ अस्त्रै/s चतुर्भि/s चत्व्-अरि $ v-अरयित्व्-a च के/सवः & जग्र्-अह वैष्णवं सो ऽस्त्रं % vy-adit-asy-antakopamam // HV_112.26 // वैष्णव्-अस्त्रे विमुक्ते तु $ सर्व एव्-असुरोत्तम्-अः & [k: After 27ab, N (except /S1 ?N1) T1.2.4 G1.3--5 ins.: :k] bh-उतयक्षगण्-a/s चैव $ b-अण्-अन्-इकं च सर्व/सः । *HV_112.27ab*1368 | दि/सः प्रदुद्रुवुः सर्वे % भयमोहितलोचन्-अः ॥ HV_112.27 ॥ [k: After 27, N (except /S1 ?N1) T4 G4 ins.: :k] {vai/संप्-अयन उव्-अच} प्रम्-अथगणभ्-उयिष्ठे $ सैन्ये d-इर्णे मः-असुरः । *HV_112.27*1369:1 | निर्जग्-अम ततो b-अणो $ युद्ध्-अयभिमुखस् त्वरन् ॥ *HV_112.27*1369:2 | bh-इमप्रहरणैर् घोरैर् $ दैत्येन्द्रैः सुमः-अबलैः । *HV_112.27*1369:3 | वृतो मः-अरथैर् v-इरैर् $ वज्र्-इव सुरसत्तमैः ॥ *HV_112.27*1369:4 | जप्यै/s च मन्त्रै/s च तथोषध्-इभिर् । *HV_112.27*1369:5 |* मः-अत्मनः स्वस्त्ययनं प्रचक्रुः । *HV_112.27*1369:6 |* स तत्र वस्त्र्-अणि /सुभ्-a/s च g-अवः । *HV_112.27*1369:7 |* फल्-अनि पुष्प्-अणि तथैव निष्क्-अन् ॥ *HV_112.27*1369:8 |* बलेः सुतो ब्र्-अह्मणसत्तमेभ्यो । *HV_112.27*1369:9 |* ददौ धन्-अन्य् -a/सु यथ्-a धने/सः । *HV_112.27*1369:10 |* सहस्रस्-उर्यो बहुकिंकिण्-इकः । *HV_112.27*1369:11 |* पर्-अर्ध्यज्-अम्बुनदहेम्चित्रः ॥ *HV_112.27*1369:12 |* सहस्रचन्द्र्-अयुतत्-अरक/s च । *HV_112.27*1369:13 |* रथो मः-अन् अग्निर् इव्-अवभ्-अति । *HV_112.27*1369:14 |* तम् -अस्थितो d-अनवसंगृः-इतं । *HV_112.27*1369:15 |* मः-अध्वजः k-अर्मुकधृक् स b-अणः ॥ *HV_112.27*1369:16 |* उद्वर्तयिष्यन् यदुपुंगव्-अन्-अम् । *HV_112.27*1369:17 |* अत्-इव रौद्रं स बिभर्ति r-उपं । *HV_112.27*1369:18 |* स वेगव्-अन् v-इररथौघसंकुलो । *HV_112.27*1369:19 |* विनिर्ययौ t-अन् प्रति दैत्यस्-अगरः ॥ *HV_112.27*1369:20 |* मः-अर्णवोद्भ्-उततरंगसंकुलो । *HV_112.27*1369:21 |* यथ्-अर्णवो लोकविन्-a/सन्-अय । *HV_112.27*1369:22 |* bh-इम्-अनि संत्र्-asakarair vapurbhis | *HV_112.27*1369:23 |* t-any agrato bh-anti bal-ani tasya || *HV_112.27*1369:24 |* mah-arath-any ucchritak-armuk-अणि । *HV_112.27*1369:25 |* सपर्वत्-अन्-इव वन्-अनि r-अजन् । *HV_112.27*1369:26 |* विनिःसृतः s-agaratoyav-as-ad | *HV_112.27*1369:27 |* अत्यद्भुतं c-अहवं द्रष्टुक्-अमः ॥ *HV_112.27*1369:28 |* अन्धक्-अर्-इकृते लोके $ प्रद्-इप्ते त्र्यम्बके तद्-a & न नन्द्-i n-अपि च रथो % न रुद्रः प्रत्यदृ/स्यत ॥ HV_112.28 ॥ द्विगुणं d-इप्तदेहस् तु $ रोषेण ca balena ca & [k: After 29ab, D6 T1.2 G1.3--5 M G(ed.) ins.: :k] अस्त्रं n-अर्-अयणं n-अम $ n-अर्-अयणजिघ्-अंसय्-a । *HV_112.29ab*1370:1 | jagr-aha /s-ul-i bh-ut-atm-a $ dev-an-am atha pa/syat-am || *HV_112.29ab*1370:2 | mumoca ca yath-a/sakti $ rudro brahm-अत्मसंभवः । *HV_112.29ab*1370:3 | विमुक्तं तेन तच् c-अस्त्रं $ जग्-अम च सम्-इपतः ॥ *HV_112.29ab*1370:4 | /संकरस्य तद् अस्त्रं तु $ प्रहसन् के/सवस् तद्-a । *HV_112.29ab*1370:5 | जग्र्-अह l-इलय्-a विष्णुस् $ t-उणौ तच् च व्यनिक्षिपत् ॥ *HV_112.29ab*1370:6 | कुपितो रुद्रर्-उपेण $ रुद्रः संह्-अरम्-उर्तिम्-अन् ॥ *HV_112.29ab*1370:7 | ततः /s-उलं सम्-अद्-अय $ सर्व/सत्रुविद्-अरणम् । *HV_112.29ab*1370:8 | देवद्-अनवगन्धर्व+ $ +यक्षपन्नगरक्षस्-अम् । *HV_112.29ab*1370:9 | भयंकरं मुमोच्-अथ $ कृष्णम् उद्दि/स्य /संकरः ॥ *HV_112.29ab*1370:10 | तच् च /s-उलं हरिर् दृष्ट्व्-a $ निज/सक्त्य्-a न्यव्-अरयत् ॥ *HV_112.29ab*1370:11 | ततस् त्रिलोचनः क्रुद्धः $ k-अल्-अन्तकयमोपमः । *HV_112.29ab*1370:12 | अस्त्रं p-a/सुपतं यत् तु $ लोके ख्य्-अतं स्वव्-इर्यवत् । *HV_112.29ab*1370:13 | जग्र्-अः-अत्मसमं s-अक्ष्-अद् $ धन्तुं के/सवम् ओजस्-a ॥ *HV_112.29ab*1370:14 | विज्?n-अय्-अथ तद्-a विष्णुस् $ तद् एव्-अस्त्रं सम्-अददे ॥ *HV_112.29ab*1370:15 | द्वे ह्य् अस्त्रे प्र/समं y-अते $ द्व्-अभ्य्-अं संध्-अरिते तद्-a । *HV_112.29ab*1370:16 | त्रिपुर्-अन्तकरं b-अणं % जग्र्-अह च चतुर्मुखः ॥ HV_112.29 ॥ [k: After 29, T1.2 G1.3--5 M इन्स्.: :k] अग्निम्-अरुतसोम्-अन्-अं $ विष्णोस् तेजः समुत्थितम् । *HV_112.29*1371:1 | अनेन्-अहं हैष्य्-अमि $ सबन्धुं ससुतं रणे ॥ *HV_112.29*1371:2 | इति मत्व्-a विर्-उप्-अक्षो $ दक्षयज्?नविन्-a/सनः । *HV_112.29*1371:3 | संदधत्क्-अर्मुके चैव $ क्षेप्तुक्-अमस् त्रिलोचनः & vij?n-ato v-asudevena % cittaj?nena mah-atman-a // HV_112.30 // [k: After 30, T1.2 G1.3--5 M G(ed.) ins.: :k] b-अणेन्-अनेन bh-उते/सो $ m-अं हन्तुं किल नि/स्चितः । *HV_112.30*1372:1 | इति मत्व्-a तद्-a कृष्णः $ प्रतिक्-अरं सम्-अरभत् । *HV_112.30*1372:2 | जृम्भणं n-अम् सो ऽप्य् अस्त्रं $ जग्र्-अह पुरुषोत्तमः & [k: After 31ab, T1.2 G1.3--5 M इन्स्.: :k] तेन्-अस्त्रेण तद्-a कृष्णो $ मन्त्रप्-उतेन के/सवः । *HV_112.31ab*1373 | हरं संजृम्भय्-अम् -अस % क्षिप्रक्-अर्-i मः-अबलः ॥ HV_112.31 ॥ [k: For 31, /S1 subst.: :k] विजृम्भणं n-अम ततः $ सो ऽस्त्रं जग्र्-अह के/सवः । *HV_112.31*1374:1 | विजृम्भय्-अम् -अस हरं $ तेन्-अस्त्रेण मः-अबलः । *HV_112.31*1374:2 | [k: K ?N V B Dn Ds D1.3--6 T4 ins. after 31: D2 after 30: :k] sa/सरः सधनु/s चैव $ हस्तेन्-a/सु जृम्भितः । *HV_112.31*1375:1 | संज्?n-अं न लेभे भगव्-अन् $ विजेत्-असुररक्षस्-अम् ॥ *HV_112.31*1375:2 | स/सरं सधनुष्कं च $ दृष्त्व्-अत्म्-अनं विजृम्भितम् । *HV_112.31*1375:3 | [k: After the above, K1 D1--3 read lines 22--24 of the App. I (No. 37) repeating them in their proper place. :k] [k: K1 D1--3 ins. after the first occurrence of line 24 of App. I (No. 37): ?N2 V2.3 B Ds D6 T4 cont. after *1375: :k] balonmatto 'tha b-अणो ऽसौ $ /सर्वं चोदयते ऽसकृत् । *HV_112.31*1376:1 | सृष्टिम् अन्य्-अं सृजस्वेति $ तद्-a दर्पविवृद्धये ॥ *HV_112.31*1376:2 | /सक्तिम् अन्य्-अं सृजन्न् एव $ तद्-a दर्पविवृद्धये । *HV_112.31*1376:3 | [k: K1 ?N2 V2.3 B Ds D1--3.6 T4 cont.: K2--4 ?N1 V1 Dn D4.5 cont. after 1375*: :k] tato nan-ada bh-ut-atm-a $ snigdhagambh-इरनिस्वनः । *HV_112.31*1377:1 | प्रध्म्-अपय्-अम् -अस तद्-a $ कृष्णः /sa;nkha.m मः-अबलः । *HV_112.31*1377:2 | [k: While T1.2 G1.3--5 M इन्स्. after 31: :k] जृम्भिते च हरे तस्मि?n $ /sa;nkha.m दध्मौ स के/सवः । *HV_112.31*1378:1 | [k: नोते सन्धि --?n/s-- :k] /s-ar;nga.m च k-उजय्-अम् -अस $ सिंहन्-अदं व्यन्-इनदत् ॥ *HV_112.31*1378:2 | p-अरव/स्यं सम्-अय्-अतः $ /s-उल्-i जृम्भणतेजस्-a । *HV_112.31*1378:3 | p-a?न्चजन्यस्य घोषेण $ /s-ar;ngavisph-उर्जितेन च & देवं विजृम्भितं दृष्ट्व्-a % सर्वभ्-उत्-अनि तत्रसुः ॥ HV_112.32 ॥ [k: After 32, T1.2 G1.3--5 M G(ed.) ins.: :k] d-anav-a/s ca tath-a y-anti $ di/so 'tha vidi/so 'pi ca | *HV_112.32*1379:1 | b-अण/s c-अपि तद्-a r-अजन् $ bh-इतभ्-इतः सम्-a/स्वसत् ॥ *HV_112.32*1379:2 | ततो h-अः-अकृतं सैन्यं $ प/स्यतः /s-उलिनस् तद्-a । *HV_112.32*1379:3 | किं कुर्मः क्व गमिष्य्-अम $ इति d-अनवसत्तम्-अः । *HV_112.32*1379:4 | स्थित्-a/s च विमुख्-a r-अजन् $ कर्तव्ये m-उढचेतसः ॥ *HV_112.32*1379:5 | अथ रुद्रो ऽपि सहस्-a $ जृम्भण्-अस्त्रेण मोहितः । *HV_112.32*1379:6 | कृत्य्-अकृत्यविम्-उढ्-अत्म्-a $ न किं चिद् प्रत्यपद्यत ॥ *HV_112.32*1379:7 | ध्य्-अथ्-अथो मनस्-a t-अतं $ भक्तिग्र्-अह्यम् अत्-इन्द्रियम् । *HV_112.32*1379:8 | पर्-अत् परतरं विष्णुं $ सर्वलोके/स्वरे/स्वरम् । *HV_112.32*1379:9 | n-अर्-अयणं प्रभुं कृष्णम् $ अनन्तं पुरुषोत्तमम् ॥ *HV_112.32*1379:10 | यदि धर्मो भवेज् ज्य्-अय्-अन् $ युक्तं मदपसर्पणम् । *HV_112.32*1379:11 | इति ध्य्-अत्व्-a हरः /s-इघ्रं $ tasm-ad de/s-ad ap-akramat | *HV_112.32*1379:12 | [k: While N (except /S1 ?N1) T4 ins. after 32 a passage given in App. I (No. 37), after which N (except /S1 ?N1) T4 G(ed.) ins.: :k] {janamejaya uv-aca} apay-ate tato deve $ कृष्णे चैव मः-अत्मनि । *HV_112.32*1380:1 | पुन/s c-अस्-इत् कथं युद्धं $ परेष्-अं लोमहर्षणम् । *HV_112.32*1380:2 | कुम्भ्-अण्डसंगृः-इत्-a/स्वे $ रथे तिष्ठन् गुहस् तद्-a & अभिदुद्र्-अव कृष्णं च % बलं pradyumnam eva ca // HV_112.33 // [k: K1(marg.).2 ?N2.3 V B2.3 Dn Ds D4--6 ins. after 33: B1 after 34: :k] ततः /सर/सतैर् उग्रैस् $ t-अन् विव्य्-अध रणे गुहः । *HV_112.33*1381 | [k: ?N2.3 V B Ds D5.6 cont.: :k] amar.saro.sasa.mkruddha.h $ kum-arapravaro nadan | *HV_112.33*1382 | [k: While T1.2 G1.3--5 M ins. after 33: :k] /sar-अण्-अं /सतस्-अहस्रैर् $ विव्य्-अध समरे गुहः । *HV_112.33*1383:1 | v-असुदेवं सहस्रेण $ /सतेन बलम् एव च । *HV_112.33*1383:2 | प्रद्युम्नं b-अणस्-अहस्रैर् $ जघ्-अन समरे गुहः । *HV_112.33*1383:3 | /saraugh-acitag-atr-as te $ trayastraya iv-अग्नयः & /सोणितौघप्लुतैर् g-अत्रैः % प्रत्ययुध्यन् गुहं tad-a ॥ HV_112.34 // tatas te yuddham-argaj?n-as $ trayas tribhir अनुत्तमैः & v-अयव्य्-अग्नेयप्-अर्जन्यैर् % बिभिदुर् d-इप्ततेजसः ॥ HV_112.35 ॥ [k: After 35, N (except /S1 K3 ?N1) T1.4 G5 ins.: :k] t-an astr-अंस् त्रिभिर् एव्-अस्त्रैर् $ विनिव्-अर्य स p-अवकिः । *HV_112.35*1384:1 | /सैलव्-अरुणस्-अवित्रैस् $ t-अन् स विव्य्-अध s-अयकैः । *HV_112.35*1384:2 | tasya d-ipta/saraughasya $ d-iptac-apadharasya ca & /saraugh-an astram-ay-abhir % grasanti sma mah-अत्मनः ॥ HV_112.36 ॥ [k: After 36, ?N2 इन्स्.: :k] b-अणौघे विवृते तस्मिन् $ परमक्रोधद्-इपितः । *HV_112.36*1385 | [k: ?N2 cont.: K1.2.4 V B D T4 ins. after 36: K after 35: :k] yad-a tad-a गुहः क्रुद्धः $ प्रज्वलन्न् इव तेजस्-a । *HV_112.36*1386 | अस्त्रं ब्रह्म/सिरो n-अम $ k-अलकल्पं दुर्-असदम् & संदष्टौष्ठपुटः संख्ये % जग्र्-अह स गुहस् तद्-a ॥ HV_112.37 // प्रयुक्ते ब्रह्म/सिरसि $ सहस्र्-अं/सुसमप्रभे & उग्रे परमदुर्धर्षे % लोकक्षयकरे तद्-a ॥ HV_112.38 // [k: After 38, T1.2 G1.3--5 इन्स्.: :k] प्रध्-अवन् सर्वभ्-उत्-अनि $ दह्यम्-अन्-अनि सर्वतः । *HV_112.38*1387 | मः-अभ्-उतेषु सर्वेषु $ प्रध्-अवत्सु ततस्ततः & [k: ?N2 V B1.3 Ds D6 ins. after 39ab: B2 after 38: T1.2 G1.3--5 cont. after 1387*: :k] अस्त्रतेजःप्रम्-उढे तु $ विषण्णे जगति प्रभुः । *HV_112.39ab*1388 | के/सवः के/सिमथन/s % चक्रं जग्र्-अह v-इर्यव्-अन् ॥ HV_112.39 ॥ सर्वेष्-अम् अस्त्रव्-इर्य्-अण्-अं $ v-अरणे gh-अतने तथ्-a & चक्रम् अप्रतिचक्रस्य % लोके ख्य्-अतं मः-अत्मनः ॥ HV_112.40 ॥ अस्त्रं ब्रह्म/सिरस् तेन $ निष्प्रभं कृतम् ओजस्-a & मेघैर् इव्-अतप्-अप्-अये % सवितुर् मण्डलं महत् ॥ HV_112.41 ॥ ततो निष्प्रभत्-अं y-अते $ नष्टव्-इर्ये महौजसि & तस्मिन् ब्रह्म/सिरस्य् अस्त्रे % /सक्तिं jagr-aha k-a?ncan-im // HV_112.42 // [k: After 42c, K1.3 ?N2 V3 B Ds D4--6 ins.: :k] क्रोधसंरक्तलोचनः । *HV_112.42c*1389:1 |* गुहः प्रजज्व्-अल रणे $ हविषेव्-अग्निर् उल्बणः ॥ *HV_112.42c*1389:2 | /सत्रुघ्-इं ज्वलित्-अं दिव्य्-अं । *HV_112.42c*1389:3 |* [k: After 42, ?N2 V3 B Ds ins.: :k] amogh-अं दयित्-अं घोर्-अं $ सर्वलोकभय्-अवः-अम् । *HV_112.42*1390 | महोल्क्-अम् इव t-अं d-इप्त्-अं $ युग्-अन्त्-अग्निसमप्रभ्-अम् & घण्ट्-अम्-अल्-अकुल्-अं /सक्तिं % चिक्षेप रुषितो गुहः ॥ HV_112.43 ॥ [k: After 43, N (except /S1) T1.2.4 G1.3--5 ins.: :k] nan-ada balavac c-api $ n-अदं /सत्रुभयंकरम् ॥ *HV_112.43*1391:1 | s-a च क्षिप्त्-a तद्-a तेन $ ब्रह्मण्येन मः-अत्मन्-a । *HV_112.43*1391:2 | जृम्भम्-अणेव गगने $ संप्रद्-इप्तमुख्-i ततः & -अघ्-अवन्त्-i मः-a/सक्तिः % कृष्णस्य वधक्-a;nk.si.n-i ॥ HV_112.44 // [k: T1.2 G1.3--5 M G(ed.) ins. after 44: T4 after 47ab: :k] tato vidy-adhar-अः सर्वे $ गन्धर्व्-a ऋषयस् तथ्-a । *HV_112.44*1392 | भृ/सं विषण्ण्-अः सेन्द्र्-a/s च $ सर्व्-अमरपुरोगम्-अः & /सक्तिं प्रज्वलित्-अं दृष्ट्व्-a % दग्धः कृष्ण इति ब्रुवन् ॥ HV_112.45 ॥ अभ्य्-a/सम्-अगत्-अं t-अं तु $ मः-a/सक्तिं मः-अमृधे & हुंक्-अरेणैव nirbhartsya % p-atay-am -asa bh-utale // HV_112.46 // p-atit-ay-अं मः-a/सक्त्य्-अं $ s-अधु s-अध्व् इति सर्व/सः & सिंहन्-अदं तत/s चक्रुः % सर्वे देव्-अः सव्-असव्-अः ॥ HV_112.47 ॥ ततो देवेषु नर्दत्सु $ v-असुदेवः प्रत्-अपव्-अन् & पुन/s चक्रं स जग्र्-अह % bh-उत्-अन्तकरणं tad-a ॥ HV_112.48 // [k: After 48, D6 T1.2.4 G1.3--5 M1.3.4 G(ed.) ins.: :k] मुसलं l-a;ngala.m चैव $ जग्र्-अह रुषितो बलः । *HV_112.48*1393:1 | ततो bh-इमो गुहो देवः $ कर्तव्ये विस्मृतो ऽभवत् । *HV_112.48*1393:2 | व्य्-अविध्यम्-अने चक्रे तु $ कृष्णेन्-amitatejas-a & [k: After 49ab, K1.2 ?N2.3 V B1.2 D (except D2.6) ins.: :k] kum-अररक्षण्-अर्थ्-अय $ विभज्य स्वतनुं तद्-a । *HV_112.49ab*1394 | तं दृष्ट्व्-a प्रमुखे तस्य % व्यतिष्ठित च कौटव्-i \ [k: For 49cd, K ?N1.2 V B D T1.4 G5 (also) subst.: :k] digv-as-a devavacan-at $ pr-ati.s.that tatra kau.tav-i | *HV_112.49cd*1395 | [k: K ?N1.2 V B D T4 cont.: T1 G5 cont. after 1397*: :k] lamb-a n-ama mah-abh-ag-a $ bh-ago devy-as tath-अष्टमः । *HV_112.49cd*1396:1 | चित्र्-a कनक/सक्तिस् तु $ s-a च नग्न्-a स्थित्-अन्तरे ॥ *HV_112.49cd*1396:2 | अथ्-अन्तर्-a कुम्-अरस्य $ देव्-इं दृष्ट्व्-a मः-अभुजः । *HV_112.49cd*1396:3 | पर्-a;nmukhas ततो v-अक्यम् $ उव्-अच मधुस्-उदनः । *HV_112.49cd*1396:4 | [k: While T2 G2.3.5 M ins. after 49cd: T1 G5 cont. after 1395*: :k] digv-as-a vika.t-a dh-umr-a $ kar-a.l-a nir.natodar-i | *HV_112.49cd*1397:1 | b-ah-u pras-arya sahas-a $ grasant-iv-अम्बरं महत् । *HV_112.49cd*1397:2 | अपगच्छ्-अपगच्छ त्वं # dhigdhig ity eva so 'brav-it // HV_112.49 // [k: After 49, N (except /S1 ?N1) T1.2.4 G1.3--5 M G(ed.) ins.: :k] kim एवं कुरुषे विघ्नं $ नि/स्चितस्य वधं प्रति ॥ *HV_112.49*1398:1 | {वै/संप्-अयन उव्-अच} /स्रुत्वैव वचनं तस्य $ कौटव्-i तु तद्-a विभो । *HV_112.49*1398:2 | नैव v-असः सम्-अधत्ते $ कुम्-अरपरिरक्षण्-at । *HV_112.49*1398:3 | [k: N (except /S1 ?N1) cont.: T1.4 G5 cont. after 1402*: :k] {bhagav-an uv-aca} apav-ahya गुहं /s-इघ्रम् $ अपय्-अहि रण्-अजिर्-अत् । *HV_112.49*1399:1 | स्वस्ति ह्य् एवं भवेद् अद्य $ मोक्ष्यसे योत्स्यत्-a मय्-a ॥ *HV_112.49*1399:2 | t-अं च दृष्ट्व्-a स्थित्-अं देवो $ हरिः संग्र्-अमम्-उर्धनि । *HV_112.49*1399:3 | संजः-अर तत/s चक्रं $ भगव्-अन् v-असव्-अनुजः ॥ *HV_112.49*1399:4 | एवम् उक्ते तु वचने $ देवदेवेन dh-इमत्-a । *HV_112.49*1399:5 | अपव्-अह्य गुहं देव्-i $ हरस्-अंनिध्यम् -अगत्-a ॥ *HV_112.49*1399:6 | एतस्मिन्न् अन्तरे चैव $ वर्तम्-अने मः-अभये । *HV_112.49*1399:7 | कुम्-अरे रक्षिते देव्य्-a $ b-अणस् तं दे/सम् -अययौ ॥ *HV_112.49*1399:8 | अपय्-अतं गुहं दृष्ट्व्-a $ मुक्तं कृष्णेन संयुग्-अत् । *HV_112.49*1399:9 | b-अणस् चिन्तयते तत्र $ स्वयं yotsy-ami m-adhavam | *HV_112.49*1399:10 | [k: After line 1 of 1399, ?N2 V1 ins.: :k] tasm-ad vaktr-अक्षि गछ त्वं $ यतः स्कन्दोपगछति । *HV_112.49*1399A:1 | एतद् एव परं तस्य $ भविष्यति न सं/सयः । *HV_112.49*1399A:2 | [k: K1.2 ?N2 V1 Dn D1.2.4.5 G(ed.) cont.: :k] {vai/संप्-अयन उव्-अच} bh-उतक्षयगण्-अस् तत्र $ b-अण्-अन्-इकं च सर्व/सः । *HV_112.49*1400:1 | दि/सः प्रदुद्रुवुः सर्वे $ भयमोहितलोचन्-अः ॥ *HV_112.49*1400:2 | प्रम्-अथगणभ्-उयिष्ठे $ सैन्ये d-इर्णे मः-असुरः । *HV_112.49*1400:3 | निर्जग्-अम ततो b-अणो $ युद्ध्-अय्-अभिमुखस् त्वरन् ॥ *HV_112.49*1400:4 | bh-इमप्रहरणैर् घोरैर् $ दैत्येन्द्रैः सुमः-अरथैः । *HV_112.49*1400:5 | मः-अबलैर् मः-अव्-इरैर् $ वज्र्-इव सुरसत्तमैः ॥ *HV_112.49*1400:6 | पुरोहित्-अः /सत्रुवधं वदन्तस् । *HV_112.49*1400:7 |* तथैव c-अन्ये /स्रुत/s-इलवृद्ध्-अः । *HV_112.49*1400:8 |* जपइ/s च मन्त्रै/s च तथौषध्-इभिर् । *HV_112.49*1400:9 |* मः-अत्मनः स्वस्त्ययनं प्रचक्रुः । *HV_112.49*1400:10 |* [k: While T1.2.4 G1.3--5 M cont. after 1398*: :k] /sa/s-apa cain-अं रुषितो $ य/s च m-अं भक्तिसंयुतः । *HV_112.49*1401:1 | द्व्-अद/s-अब्दं namas kury-at $ ten-abh-ud yat फलं महत् ॥ *HV_112.49*1401:2 | तद्-a संदर्/सन्-अत् तस्य $ तत् फलं न/स्यत्-अं महत् । *HV_112.49*1401:3 | सद्-a दिगम्बर्-a bh-उयस् $ तिष्ठ v-a त्वं यथेष्टतः ॥ *HV_112.49*1401:4 | इत्य् उक्त्व्-a देवदेवो ऽपि $ विः-अय गुहम् अच्युतः । *HV_112.49*1401:5 | पर्-अवृत्य स्थितस् t-उर्णं $ सबलः sasutas tad-a । *HV_112.49*1401:6 | [k: T1.2 G1.3 M4 cont.: :k] tad-aprabh.rti r-ajendra $ digv-as-a.h s-abhavat tad-a | *HV_112.49*1402 | [k: T2 G1.3 M cont.: T1 G5 ins. after line 6 of 1399*: M1--3 cont. after 1401*: :k] ap-akr-amad guho yuddh-ad $ yuddh-ayaiva ca ke/सवः । *HV_112.49*1403:1 | r-अमप्रद्युम्नसंयुक्तो $ गरुडे गरुडध्वजः ॥ *HV_112.49*1403:2 | {वै/संप्-अयनः} निर्जिते च ज्वरे तस्मिन् $ हरे चैव गुहे तद्-a । *HV_112.49*1403:3 | ततस् t-उर्यप्रण्-अदै/s च $ भेर्-इण्-अं च मः-अस्वनैः & सिंहन्-अदै/s च दैत्य्-अन्-अं % b-अणः कृष्णम् abhidravat ॥ HV_112.50 // [k: After 50, T1.2 G1.3--5 ins.: :k] /sakt-i/s caiva gad-a/s caiva $ c-ap-ani vividh-ani ca | *HV_112.50*1404:1 | parigh-अं/s च मः-अघोर्-अं/s $ चक्र्-अणि च बः-उनि च । *HV_112.50*1404:2 | b-अण्-अन्-अं dh-aray-am -asa $ sahasram amitaujas-am | *HV_112.50*1404:3 | [k: T1 G5 cont.: N (except /S1) T4 ins. after 50: :k] दृष्ट्व्-a b-अणं तु निर्य्-अतं $ युद्ध्-अयैव व्यवस्थितम् । *HV_112.50*1405:1 | -अरुह्य गरुडं कृष्णो $ b-अण्-अय्-अभिमुखो ययौ । *HV_112.50*1405:2 | -अय्-अन्तम् अथ तं दृष्ट्व्-a $ यद्-उन्-अम् ऋषभं रणे & [k: For 51ab, T2 G1.3.4 M subst.: :k] gatv-atha किं चिद् दृष्ट्वैव $ स्वबलं के/सवं तद्-a । *HV_112.51ab*1406 | वैनतेयसम्-अर्-उढं % कृष्णम् apratimaujasam // HV_112.51 // [k: After 51, N (except /s ?N1} T4 G(ed.) ins.: :k] atha n-अणस् तु तं दृष्ट्व्-a $ प्रमुखे प्रत्युपस्थितम् । *HV_112.51*1407:1 | उव्-अच वचनं क्रुद्धो $ v-असुदेवं तरस्विनम् । *HV_112.51*1407:2 | {b-अण उव्-अच} तिष्ठ तिष्ठ न मे ऽद्य त्वं $ j-इवन् प्रतिगमिष्यसि & द्व्-अरक्-अं dv-arak-asth-an v-a % सुहृदो द्रक्ष्यसे न च ॥ HV_112.52 ॥ सुवर्णवर्ण्-अन् वृक्ष्-अग्र्-अन् $ अद्य द्रक्ष्यसि m-adhava & [k: For 53ab, B3 D2.6 T2 G1.3.4 M subst.: :k] tvam ady-अष्टभुजः संख्ये $ कथं b-अहुसहस्रिण्-a । *HV_112.53ab*1408 | मय्-अभिभ्-उतः समरे % मुः-उर्षुः k-अलचोदितः ॥ HV_112.53 ॥ अद्य b-अहुसहस्रेण $ कथम् अष्टभुजो रणे & मय्-a सह सम्-अगम्य % योत्स्यसे गरुडध्वज ॥ HV_112.54 ॥ अद्य हि त्वं मय्-a युद्धे $ निर्जितः सह b-अन्धवैः & द्व्-अरक्-अं /सोणितपुरे % निहतः संस्मरिष्यसि ॥ HV_112.55 ॥ n-अन्-अप्रहरणोपेतं $ n-अन्-a;ngadavibh-उषितम् & अद्य b-अहुसहस्रं मे % कोटिभ्-उतं ni/s-amaya ॥ HV_112.56 // [k: T1.2 G1.3--5 M ins. after 56: D5 T4 after the ref. of 52: :k] n-अहं गुहो न च हरो $ न ज्वरो n-अपि c-अग्नयः । *HV_112.56*1409:1 | बलिपुत्रं तु m-अं विद्धि $ b-अणम् अप्रतिमं रणे । *HV_112.56*1409:2 | garjatas tasya v-akyaugh-अः $ समुद्र्-अद् इव सिन्धवः & [k: After 57ab, T2 G1.3--5 M इन्स्.: :k] पर्-अक्रमरसोपेत्-a $ मत्तेभ्-अद् इव /s-इकर्-अः । *HV_112.57ab*1410 | नि/स्चरन्ति मः-अघोर्-a % v-अतोद्ध्-उत्-a इवोर्मयः ॥ HV_112.57 ॥ रोषपर्य्-अकुले चैव $ नेत्रे तस्य बभ्-उवतुः & जगद् दिधक्षन्न् iva khe % mah-as-urya ivoditau // HV_112.58 // [k: For 57c--58d, /S1 subst.: :k] apiban मृत्युन्-अविष्टः $ कृष्णो b-अणम् अभिद्रवत् ॥ *HV_112.58*1411:1 | क्षोभविस्फ्-उर्जिते तस्य $ रक्तनेत्रे बभ्-उवतुः । *HV_112.58*1411:2 | जगद् दिधक्ष्-u yugapan $ mah-as-ury-avivoditau | *HV_112.58*1411:3 | {bhagav-an uv-aca} b-अण किं गर्जसे /s-उर्-a $ न गर्जन्ति रणे स्थित्-अः & एह्य् एहि युध्यस्व रणे % किं मिथ्य्-अगर्जितेन ते ॥ HV_112.59 ॥ यदि युद्ध्-अनि वचनैः $ सिध्यन्ति दितिनन्दन & भव्-अन् एव जयेन् नित्यं % बह्वबद्धं प्रभ्-अषसे ॥ HV_112.60 ॥ एह्य् एहि जय m-अं b-अण $ जितो v-a वसुध्-अतले & चिर्-अय्-अव्-a;nmukho d-इनः % पतितः /सेष्यसे ऽसुर ॥ HV_112.61 ॥ [k: After 61, T1.2.4 G1.3--5 M इन्स्.: :k] k-अकगृध्रबळै/s चैव $ सर्वतः p-अटितो ऽथ v-a । *HV_112.61*1412 | इत्य् एवम् उक्त्व्-a वचनं $ मर्मभेदिभिर् -a/सुगैः & निर्बिभेद रणे कृष्णस् त्व् % अमोघैर् d-इप्ततेजसैः ॥ HV_112.62 ॥ [k: After 62, N (except /S1) T4 G5 ins.: :k] vinirbhinnas tu कृष्णेन $ m-अर्गणैर्मर्मभेदिभिः । *HV_112.62*1413 | स्मयन् b-अणस् ततः कृष्णं $ /सरवर्षैर् अव्-अकिरत् & ज्वलद्भिर् इव संसक्तैस् % तस्मिन् युद्धे सुद्-अरुणे ॥ HV_112.63 ॥ तौ ततः /सरनिस्त्रिं/सैर् $ गद्-अपरिघतोमरैः & [k: For 64ab, N (except /S1) T1.2 G1.3--5 M subst.: :k] ततः परिघनिस्त्रिं/सैर् $ गद्-अतोमर/सक्तिभिः । *HV_112.64ab*1414 | विनिन्दम्-अनौ संयत्तौ % युद्धे चेरतुर् ओजस्-a ॥ HV_112.64 // मुसलैः पट्टिसइ/s c-api $ ch-aday-am -asa ke/savam // HV_112.65 // अष्टब्-अहुः सहस्रेण $ b-अः-उन्-अं samayudhyata & [k: After 66ab, K ?N V B D T4 ins.: :k] yodhay-am -asa samare $ dvib-ahum atha l-ilay-a | *HV_112.66ab*1415 | [k: B1 cont.: :k] tatas tu samare hantu.m $ hira.nyaka/sipor yath-a | *HV_112.66ab*1416 | [k: B1 cont.: K1.2 ?N2.3 V B2 Ds D4.6 cont. after 1415*: :k] sahasrab-ahun-a s-ardham $ अष्टब्-अहुर् अयुध्यत । *HV_112.66ab*1417 | b-अणेन सह संगम्य % /sa;nkhacakragad-अधरः ॥ HV_112.66 ॥ [k: K1.2 ?N2.3 V B2 Ds D4.6 T1 G1 ins. after 66: K3.4 ?N1 B3 Dn D1--3 T4 cont. after 1415*: B1 after 1417*: :k] l-aghava.m v-ik.sya k.r.s.nasya $ balis-un-u ru.s-anvita.h | *HV_112.66*1418 | [k: T1 G5 cont.: T2 G3.4 ins. after 66: :k] mumoc-अस्त्रं तद्-a युद्धे $ कृष्णो b-अणः प्रत्-अपव्-अन् । *HV_112.66*1419 | यद् अस्त्रं परमं दिव्यं $ तपस्-a निर्मितं महत् & तद् अप्रतिहितं युद्धे % सर्व/सत्रुनिबर्हणम् \ ब्रह्मण्-a विहितं p-उर्वं # तन् मुमोच बलेः सुतः ॥ HV_112.67 ॥ तस्मिन् मुक्ते दि/सः सर्व्-अस् $ तमोपहतमण्डल्-अः & प्र्-अदुर् -असंस् ततो रौद्र्-a % न प्र्-अज्?n-अयत किं cana ॥ HV_112.68 // [k: After 68c, N (except /S1) T4 ins.: :k] ... $ sughor-अणि च सर्व/सः । *HV_112.68c*1420:1 | तमस्-a संवृते लोके $ ... | *HV_112.68c*1420:2 | s-अधु s-अध्व् इति b-अणं तु $ p-उजयन्ति स्म d-अनव्-अः & अहो धिग् इति देव्-अन्-अं % चरते v-अग् उद्-इरित्-a ॥ HV_112.69 // ततो ऽस्त्रबलवेगेन $ s-अर्चिष्मत्यः सुद्-अरुण्-अः & घोरर्-उप्-a मः-अवेग्-a % निष्पेतुर् b-अणवृष्टयः ॥ HV_112.70 ॥ n-अकम्पत तद्-a v-अयुर् $ न मेघ्-अः संचरन्ति च & अस्त्रे विमुक्ते b-अणेन % दह्यम्-अने च के/सवे ॥ HV_112.71 ॥ ततो ऽस्त्रं सुमः-अवेगं $ जग्र्-अह मधुस्-उदनः & p-अर्जन्यं n-अम भगव्-अन् % यम्-अन्तकनिभं रणे ॥ HV_112.72 ॥ [k: After 72, N (except /S1 ?N1) T1.4 G5 ins.: :k] tato vitimire loke $ sa c-अग्निः प्र/समं गतः । *HV_112.72*1421:1 | d-अनव्-a मोघसंकल्प्-अः $ सर्वे ऽभुवंस् तद्-a भृ/सम् । *HV_112.72*1421:2 | d-अनव्-अस्त्रं प्र/s-अन्तं तु $ पर्जन्य्-अस्त्रे ऽभिमन्त्रिते & ततो देवगण्-अः सर्वे % प्रणेदुर् जहृषुस् तद्-a ॥ HV_112.73 // हते /सस्त्रे मः-अर्-अज $ दैतेयः क्रोधम्-उर्छितः & bh-उयः संछ्-अदय्-अम् -अस % के/सवं गरुडे स्थितम् \ मुसलैः पट्टिसइ/s चैव # /s-उलम् उद्गरकस्मरैः ॥ HV_112.74 ॥ तस्य t-अं तरस्-a सर्व्-अं $ b-अणवृष्टिं समुद्यत्-अम् & पुनः संव्-अरय्-अम् -अस % के/सवः /सत्रुस्-उदनः ॥ HV_112.75 ॥ [k: After 75, N (except /S1 ?N1) T1.4 G5 ins.: :k] ke/svasya tu b-अणेन $ वर्तम्-अने मः-अहवे ॥ *HV_112.75*1422:1 | तस्य /s-ar;ngavinirmuktai.h $ /सरैर् a/सनिसंनिभैः । *HV_112.75*1422:2 | तिल/सस् तद् रथं चक्रे $ s-a/स्वध्वजपत्-अकिनम् ॥ *HV_112.75*1422:3 | चिच्छेद कवचं k-अय्-अन् $ मुकुटं च मः-अप्रभम् । *HV_112.75*1422:4 | k-अर्मुकं च मः-अतेज्-a $ हस्त्-अच् c-अपं च के/सवः ॥ *HV_112.75*1422:5 | विव्य्-अध चैनम् उरसि $ n-अर्-अचेन स्मयन्न् इव ॥ *HV_112.75*1422:6 | स मर्म्-अभिहतः संख्ये $ प्रमुमोः-अल्पचेतनः ॥ *HV_112.75*1422:7 | तं दृष्ट्व्-a m-उर्छितं b-अणं $ प्रः-अरपरिप्-इडितम् । *HV_112.75*1422:8 | pr-as-adavara/s.r;ngastho $ n-arado मुनिपुंगवः ॥ *HV_112.75*1422:9 | उत्थ्-अय्-अप/स्यत तद्-a $ कक्ष्-अस्फोटनतत्परः । *HV_112.75*1422:10 | v-अदय्-अनो नख्-अं/s चैव $ दिष्ट्य्-a दिष्ट्येति c-अब्रव्-इत् ॥ *HV_112.75*1422:11 | अहो मे सफलं जन्म $ j-इवितं च सुज्-इवितम् । *HV_112.75*1422:12 | दृष्टं मे यद् इदं चित्रं $ d-अमोदरपर्-अक्रमम् ॥ *HV_112.75*1422:13 | जय b-अणं मः-अब्-अहो $ दैतेयं देवप्-उजित । *HV_112.75*1422:14 | यद् अर्थम् अवत्-इर्णो ऽसि $ तत् कर्म सफलं कुरु ॥ *HV_112.75*1422:15 | एवं स्तुत्व्-a तद्-a देवं $ b-अणैः खं द्योतय?n /सितैः । *HV_112.75*1422:16 | इतस् ततः संपतद्भिर् $ n-अरदो व्यचरद् रणे ॥ *HV_112.75*1422:17 | प्र्-अयुध्येत्-अं ध्वजौ तत्र $ t-अव् अन्योन्यम् अभिद्रुतौ । *HV_112.75*1422:18 | युद्धं c-अभ्-उद् v-अहनयोर् $ उभयोर् देवदैत्ययोः & गरुडस्य च संग्र्-अमे % मय्-उरस्य च युध्यतः ॥ HV_112.76 ॥ पक्षतुण्डप्रः-अरैस् तौ $ चरण्-अग्रनखैस् तथ्-a & अन्योन्यं जघ्नतुः क्रोध्-अन् % मय्-उर्गरुड्-अव् उभौ ॥ HV_112.77 ॥ वैनतेयस् ततः क्रुद्धो $ मय्-उरं d-इप्ततेजसम् & जग्र्-अह /सिरसि क्रुद्धस् % तुण्डेन्-अभ्यहनत् तद्-a ॥ HV_112.78 // दक्षिणेन च पक्षेण $ निजघ्-अन मः-अबलः & पद्भ्य्-अं p-ar/sv-abhigh-at-अं/s च % दत्त्व्-a घोर्-अन् अनेक/सः ॥ HV_112.79 ॥ -अकृष्य चैनं तरस्-a $ विकृष्य च मः-अबलः & निःसंज्?नं p-atay-am -asa % gagan-ad iva parvatam // HV_112.80 // may-ure p-atite tasmin $ garu.den-atha pak.si.n-a & [k: After 81ab, T1.2 G1.3--5 M ins.: :k] pap-ata tasm-at sahas-a $ vegena mahat-a bal-i | *HV_112.81ab*1423 | b-अणः परमसंविग्न/s % चिन्तयन् k-अर्यम् -अत्मनः ॥ HV_112.81 ॥ [k: After 81, N (except /S1 ?N1) T1.4 G5 ins.: :k] may-atibalamattena $ na कृतं सुहृद्-अं वचः । *HV_112.81*1424:1 | प/स्यत्-अं देवदैत्य्-अन्-अं $ प्र्-अप्तो ऽस्म्य् -अपदम् उत्तम्-अम् । *HV_112.81*1424:2 | तं d-इनमनसं j?n-अत्व्-a $ रणे b-अणं सुविक्लवम् & चिन्तयद् भगव्-अन् रुद्रो % b-अणरक्षणम् -अतुरः ॥ HV_112.82 ॥ ततो नन्दिं मः-अदेवः $ pr-aha gambh-iray-a gir-a & nandike/svara संय्-अहि % यतो b-अणस् tato ratham ॥ HV_112.83 // [k: After 83, N (except /S1 ?N1) T1.4 G5 ins.: :k] rathen-anena divyena $ सिंहयुक्तेन bh-अस्वत्-a । *HV_112.83*1425:1 | b-अणं संयोजय्-a/सु त्वम् $ अलं युद्ध्-अय c-अनघ । *HV_112.83*1425:2 | प्रम्-अथगणप्-अर्/स्वे हि $ न हि मे स्थ्-अस्यते मनः & y-अहि प्रभवसे t-अत % b-अणं संरक्ष गम्यत्-अम् ॥ HV_112.84 ॥ तथेत्य् उक्त्व्-a पुनर् नन्द्-i $ रथेन रथिन्-अं वरः & यतो b-अणस् ततो गत्व्-a % b-अणम् -अह /सनैर् इदम् ॥ HV_112.85 ॥ दैत्येमं रथम् -अतिष्ठ $ /s-ighram ehi mah-abala & [k: K1.2 ?N2 V1.2 B2 Dn Ds D1.4.6 ins. after 86ab: D2 after 86: :k] may-a s-arathin-a v-ira $ ehi yudhyasva m-aciram | *HV_112.86ab*1426 | [k: While T1.2 G1.3--5 ins. after 86ab: :k] sa nandin-a तथोक्तः सन् $ b-अणः परबल्-अर्दनः । *HV_112.86ab*1427 | [k: On the other hand, /s Bom. Poona eds. G(ed.) ins. after 86ab: :k] tato yudhyasva कृष्णं वै $ d-अनव्-अन्तकरं रणे । *HV_112.86ab*1428 | -अर्-उढः स तथेत्य् उक्त्व्-a % मः-अदेवस्य तं ratham ॥ HV_112.86 // [k: For 86cd, /S1 subst.: :k] tathety uktv-a bhavaratham $ -aruroha sa d-anava.h | *HV_112.86cd*1429 | [k: While N (except /S1) T1.4 G5 ins. after 86: :k] -अरुढस्य तु b-अणस्य $ तं रथं brahmanirmitam । *HV_112.86*1430 | [k: D2 cont.: :k] /su/subhe r-upam atyartham $ -adityasyeva c-ambare | *HV_112.86*1431 | [k: While T1.4 G5 cont. after 1430*: :k] r-upam -as-it pur-a yadvat $ त्रिपुरं वै दिधक्षतः । *HV_112.86*1432 | तं स्यन्दनम् अधिष्ठ्-अय $ भवस्य्-अमिततेजसः & प्र्-अदु/s चक्रे तद्-a रौद्रम् % अस्त्रम् अस्त्रविद्-अं वरः \ d-इप्तं ब्रह्म/सिरो n-अम # b-अणः क्रुद्धो ऽतिव्-इर्यव्-अन् ॥ HV_112.87 ॥ प्रद्-इप्ते ब्रह्म/सिरसि $ लोकः क्षोभम् उप्-अगमत् & लोकसंरक्षण्-अर्थं हि % तत् सृष्टं पद्मयोनिन्-a ॥ HV_112.88 // तच् चक्रेण निहत्य्-अस्त्रं $ प्र्-अह कृष्णः प्रत्-अपव्-अन् & लोके प्रख्य्-अतय/ससं % b-अणम् अप्रतिमं रणे ॥ HV_112.89 ॥ कत्थित्-अनि क्व ते b-अण $ t-अनि किं न विकत्थसे & अयम् अस्मि स्थितो युद्धे % युध्यस्व पुरुषो bhava ॥ HV_112.90 // k-artav-iry-arjuno n-ama $ p-urvam -as-in mah-अबलः & सहस्रब्-अः-u r-अमेण % द्विब्-अहुः समरे कृतः ॥ HV_112.91 ॥ [k: For 91bc, N (except ?N1 V3 B3 D6) T4 subst.: :k] ... $ p-उर्वं b-अहुसहस्रव्-अन् । *HV_112.91bc*1433:1 | मः-अबलः स r-अमेण $ ... | *HV_112.91bc*1433:2 | तथ्-a तव्-अपि दर्पो ऽयं $ b-अः-उन्-अं v-इर्यसंभवः & चक्रं ते दर्प/समनं % करोति रणम्-उर्धनि ॥ HV_112.92 ॥ दर्पसंजनन्-अन् y-अवन् $ n-a/सयिष्य्-ami te bhuj-an & [k: For 93ab, K1.3.4 V1.2 B1.2 Ds D1--6 T4 subst.: :k] y-avat te darpa/समनं $ करोम्य् अद्य स्वब्-अहुन्-a । *HV_112.93ab*1434 | तिष्ठेद्-अन्-इं न मे ऽद्य त्वं % मोक्ष्यसे रणम्-urdhani ॥ HV_112.93 // [k: After 93, N (except /S1 ?N1) T1.4 G5 ins.: :k] atha tad दुर्लभं दृष्ट्व्-a $ युद्धं परमद्-अरुणम् । *HV_112.93*1435:1 | तथ्-a देव्-असुरसमं $ हर्ष्-अन् नृत्यति n-अर्दः ॥ *HV_112.93*1435:2 | निर्जित्-a/s च गण्-अः सर्वे $ प्रद्युम्नेन मः-अत्मन्-a । *HV_112.93*1435:3 | निक्षिप्तव्-अद्-a युध्यस्व $ देवदेवं गत्-अः पुनः । *HV_112.93*1435:4 | तत/s चक्रं सहस्र्-अरं $ नदन् मेघ इवोष्णगे & जग्र्-अह पुरुषव्य्-अघ्रो % b-अणब्-अहुप्र/s-अन्तये ॥ HV_112.94 ॥ ज्योतिष्मतः पतंगस्य $ /sa/sina/s caiva yat tath-a & [k: For 95ab, K ?N2.3 V B D T1 (second time).4 G4.5 (last two second time) subst.: :k] tejo yaj jyoti.s-a.m caiva $ tejo vajr-a/sanes tath-a | *HV_112.95ab*1436 | pr-aj-apatya.m ca yat tejas % tac cakre paryavasthitam // HV_112.95 // [k: After 95, N 9except /S1 ?N1 V2) T1.4 G4.5 ins.: :k] tret-agne/s caiva yat tejo $ yac c-agner brahmac-अरिणः । *HV_112.95*1437:1 | ऋष्-इण्-अं च तपो j?n-अनं $ तच् चक्रे पर्यवस्थितम् ॥ *HV_112.95*1437:2 | पतिव्रत्-अन्-अं यत् तेजः $ प्र्-अणं च मृगपक्षिण्-अम् । *HV_112.95*1437:3 | यच् च चक्रधरेष्व् अस्ति $ तच् चक्रे संनिवे/सितम् ॥ *HV_112.95*1437:4 | n-अगर्-अक्षसयक्ष्-अण्-अं $ गन्धर्व्-अप्सरस्-अम् अपि । *HV_112.95*1437:5 | त्रैलोक्यस्य च यत् तेजः $ सर्वं cakre vyavasthitam | *HV_112.95*1437:6 | [k: T1 G5 cont.: T2 G1.3 M ins. after 95: :k] yac ca tejas tath-a /संभोर् $ यमस्य वरुणस्य च । *HV_112.95*1438 | तेजस्-a तेन संयुक्तं $ bh-अस्वत्-a प्रज्वलभृ/सम् & वपुष्-a तेज -अदत्ते % b-अणस्य pramukhe sthitam // HV_112.96 // [k: K B2.3 Dn D1--5 T4 ins. after 96: ?N2.3 V B1 Ds D6 T1 G5 after 97ab: :k] j?n-atv-अतितेजसं चक्रं $ कृष्णेन्-अभ्युद्यतं रणे । *HV_112.96*1439:1 | अप्रमेयं ह्य् अविहितं $ रुद्र्-अण्-इम् अब्रव्-इच् छिवः ॥ *HV_112.96*1439:2 | अजेयम् एतत् त्रैलोक्ये $ चक्रं कृष्णेन dh-अर्यते । *HV_112.96*1439:3 | b-अणं त्र्-अयस्व देवि त्वं $ y-अवच् चक्रं न मु?न्चति ॥ *HV_112.96*1439:4 | ततस् त्र्यक्षवचः /srutv-a $ dev-i lamb-am ath-abrav-it | *HV_112.96*1439:5 | gachaihi lambe त्वं /s-इघ्रं $ b-अणसंरक्षणं प्रति ॥ *HV_112.96*1439:6 | ततो योगं सम्-अध्-अय $ अदृ/स्य्-a हिमवत्सुत्-a । *HV_112.96*1439:7 | कृष्णस्यैकस्य तद् r-उपं $ दर्/सयन्त्य् -अगत्-अन्तिकम् । *HV_112.96*1439:8 | चक्रोद्यतकरं दृष्ट्व्-a $ भगवन्तं रण्-ajire & pramukhe v-asudevasya % digv-as-a.h ko.tav-i sthit-a // HV_112.97 // [k: After 97, N (except /S1 ?N1) T1.4 G5 ins.: :k] t-अं दृष्ट्व्-अथ पुनः pr-apt-अं $ देव्-इं रुद्रस्य संगत्-अम् । *HV_112.97*1440:1 | लम्ब्-अद्वित्-इय्-अं तिष्ठन्त्-इं $ कृष्णो वचनम् अब्रव्-इत् । *HV_112.97*1440:2 | अन्तर्घ्-अनम् उप्-अगम्य $ त्यक्त्व्-a s-a v-असस्-i पुनः & परित्र्-अण्-अय b-अणस्य % विजय्-अधिष्ठित्-a ततः \ bh-उयः s-अमर्षत्-अम्र्-अक्ष्-i # विवस्त्र्-अवस्थित्-a रणे ॥ HV_112.98 ॥ b-अणसंरक्षणपर्-a $ v-akyam etad uv-aca ha & [k: After 99a, N (except /S1 ?N1) T1.4 G5 ins.: :k] hanmi b-अणं न सं/सयः । *HV_112.99a*1441:1 |* एवम् उक्त्-a तु b-अणेन । *HV_112.99a*1441:2 |* [k: ?N2 cont.: :k] b-a.nasa.mrak.sa.n-arthin-i | *HV_112.99a*1442:1 |* gir-a madhuray-a dev-i | *HV_112.99a*1442:2 |* [k: After 99ab, N (except /S1) T1.2.4 G1.3--5 ins.: :k] j-ane tv-अं सर्वभ्-उत्-अन्-अं $ स्रष्ट्-अरं पुरुषोत्तमम् । *HV_112.99ab*1443:1 | मः-अभ्-अगं मः-अदेवम् $ अनन्तं n-इलम् अव्ययम् । *HV_112.99ab*1443:2 | पद्मन्-अभं हृष्-इके/स $ लोक्-अन्-अम् -अदिसंभवम् । *HV_112.99ab*1443:3 | [k: T2 G1.3--5 cont.: M1--3 ins. after 99ab: :k] devadeva jagann-atha $ विष्णो जिष्णो जगत्पते । *HV_112.99ab*1444 | n-अर्हसे देव हन्तुं वै % b-अणम् अप्रतिमं रणे ॥ HV_112.99 ॥ [k: After 99, N (except /S1 ?N1) T1.4 G5 ins.: :k] prayaccha hy अभयं b-अणे $ j-इवपुत्र्-इत्वम् एव च ॥ *HV_112.99*1445:1 | मय्-a दत्तवरो ह्य् एष $ bh-उय/s च परिरक्ष्यते । *HV_112.99*1445:2 | न मे मिथ्य्-a समुद्योगं $ कर्तुम् अर्हसि m-अधव ॥ *HV_112.99*1445:3 | एवम् उक्ते तु वचने $ कृष्णः परपुरंजयः । *HV_112.99*1445:4 | क्रुद्धः प्रभ्-अषते v-अक्यं $ /सृणु सत्यं तु bh-अमिन्-i ॥ *HV_112.99*1445:5 | b-अणो b-अहुसहस्रेण $ नर्दते दर्पम् -a/स्रितः । *HV_112.99*1445:6 | एतेष्-अं छेदनं त्व् अद्य $ कर्तव्यं n-अत्र सं/सयः ॥ *HV_112.99*1445:7 | द्विब्-अहुन्-a च b-अणेन $ j-इवपुत्र्-i भविष्यसि । *HV_112.99*1445:8 | संत्यज्य c-असुरं दर्पं $ न च m-अं सं/स्रयिष्यति ॥ *HV_112.99*1445:9 | एवम् उक्ते तु वचने $ कृष्णेन्-अक्लिष्टकर्मण्-a । *HV_112.99*1445:10 | प्रोव्-अच देव्-i b-अणो ऽयं $ देवदेवो भवेद् इति ॥ *HV_112.99*1445:11 | अथ t-अं k-अर्त्तिकेयस्य $ m-अतरं सो ऽभिभ्-अष्य vai । *HV_112.99*1445:12 | [k: While T2 G1.3.4 M ins. after 99: T1 G5 after line 4 of 1145*: :k] dhig dhig ity abrav-it t-अं तु $ दुष्टे ध्वंसेति के/सवः । *HV_112.99*1446 | ततः क्रुद्धो मः-अब्-अहुः $ कृष्णः प्रहरत्-अं वरः & प्रोव्-अच b-अणं समरे % भ्र्-अमयं/s cakram uttamam // HV_112.100 // [k: For 100, /S1 subst.: :k] ततः प्रोव्-अच वचनं $ b-अणं कंस्-अरिस्-उदनः । *HV_112.100*1447 | युध्यत्-अं युध्यत्-अं संख्ये $ भवत्-अं कोटव्-i स्थित्-a & a/सक्त्-अन्-अम् इव रणे % धिग्ब्-अण तव पौरुषम् ॥ HV_112.101 ॥ एवम् उक्त्व्-a ततः कृष्णस् $ तच् चक्रं परम्-अस्त्रवित् & निम्-इलित्-अक्षो व्यसृजद् % b-अणं प्रति मः-अबलः ॥ HV_112.102 ॥ [k: After 102, N (except /S1 ?N1) T1.4 G5 ins.: :k] क्षेपण्-अद् यस्य मुह्यन्ति $ लोक्-अः सस्थ्-a.nuja;ngam-अः । *HV_112.102*1448:1 | क्रव्य्-अद्-अनि च bh-उत्-अनि $ तृप्तिं y-अन्ति मः-अमृधे ॥ *HV_112.102*1448:2 | तमप्रतिमकर्म्-अणं $ सम्-अनं s-उर्यवर्चस्-a । *HV_112.102*1448:3 | चक्रम् उद्यम्य समरे $ कोपद्-इप्तो गद्-अधरः ॥ *HV_112.102*1448:4 | स मुष्णन् d-अनवं तेजः $ समरे स्वेन तेजस्-a । *HV_112.102*1448:5 | चिच्छेद b-अः-उं/s चक्रेण $ /स्र्-इधरः परमौजस्-a । *HV_112.102*1448:6 | अल्-अतचक्रवत् t-उर्णं $ भ्रमम्-अणं रण्-ajire & [k: After 103ab, Dn Ds ins.: :k] क्षिप्तं तु v-असुदेवेन $ b-अणस्य रणम्-urdhani । *HV_112.103ab*1449 | [k: Ds cont.: ?N2 V2.3 B Ds ins. after 103ab: :k] b-अणस्य रथम्-अर्गे च $ द्वित्-इय इव bh-अस्करः । *HV_112.103ab*1450 | विष्णोर् अस्त्रं सुन्-अभं वै % /सैघ्र्ययोग्-अन् न दृ/स्यते ॥ HV_112.103 ॥ तस्य b-अहुसहस्रस्य $ पर्य्-अयेण पुनः पुनः & b-अणस्य छेदनं चक्रे % तच् चक्रं रणम्-urdhani ॥ HV_112.104 // [k: After 104, N (except /S1 ?N1) T1.4 G5 ins.: :k] कृत्व्-a द्विब्-अहुं तं b-अणं $ छिन्न/s-अखम् इव द्रुमम् । *HV_112.104*1451:1 | पुनः कर्-अग्रं कृष्णस्य $ चक्रं प्र्-अप्तं सुदर्/सनम् ॥ *HV_112.104*1451:2 | {वै/संप्-अयन उव्-अच} कृतकृते तु संप्र्-अप्ते $ चक्रे दैत्ये विप्-अतिते । *HV_112.104*1451:3 | /सर्-इरेण प्रस्रवत्-a $ रुधिरौघपरिप्लुतः & अभवत् पर्वत्-अक्-अर/s % छिन्नब्-अहुर् मः-असुरः ॥ HV_112.105 ॥ [k: T1 G3--5 M ins. after 105: T2 after 103ab: G1 after 104: :k] chinna/s-akho yath-a वृक्ष/s $ छिन्नपक्षो यथ्-a खगः ॥ *HV_112.105*1452:1 | छित्त्व्-a b-अहुसहस्रं तु $ b-अणस्य च सुदर्/सनम् । *HV_112.105*1452:2 | जग्-अम देवदेवस्य $ p-अर्/स्वं रिपुनिघ्-अतिनः ॥ *HV_112.105*1452:3 | प्रोव्-अच वदत्-अं /स्रेष्ठं $ चक्रो मेदःसम्-अकुलः । *HV_112.105*1452:4 | -अज्?n-अपय जगन्न्-अथ $ /सिर/s छेत्तुं दुर्-अत्मनः ॥ *HV_112.105*1452:5 | ततः कृष्णो हृष्-ike/sas $ tad -adatte sudar/sanam | *HV_112.105*1452:6 | [k: T1 G5 cont.: K ?N1.2 V B D T4 ins. after 105: :k] as.r;nmatta/s ca vividh-an $ n-ad-an mu?ncan yath-a घनः ॥ *HV_112.105*1453:1 | तस्य n-अदेन महत्-a $ के/सवो रिपुस्-उदनः । *HV_112.105*1453:2 | [k: While M cont. after 1452*: :k] vy-avidhya sahas-a कृष्णः $ /सिर/s छेत्तुं सम्-अरभत् । *HV_112.105*1454 | चक्रं bh-उयः क्षेप्तुक्-अमं $ b-अणन्-a/s-artham acyutam & [k: T4 M4 subst. for 106ab: T1 G5 cont. after 1453*: :k] चक्रं bh-उयः क्षेप्तुक्-अमो $ n-अणन्-a/s-अर्थम् अच्युतः । *HV_112.106ab*1455 | तम् उपेत्य मः-अदेवः % kum-arasahito 'brav-it // HV_112.106 // [k: After 106, T1 G1.4.5 M2--4 ins.: :k] sahomay-a haro devo $ ज्वरेण च समन्वितः । *HV_112.106*1456 | कृष्ण कृष्ण मः-अदेव $ j-अने त्व्-अं पुरुषोत्तमम् & [k: After 107ab, K2 इन्स्.: :k] न ह्य् एनं वधक्-अमस् त्वं $ यद् इच्छेत् p-अर्वत्-इहितम् ॥ *HV_112.107ab*1457:1 | {कृष्ण उव्-अच} हिरण्यक/सिपोः पुत्र्-a/s $ चत्व्-अरो लोकवि/स्रुत्-अः । *HV_112.107ab*1457:2 | ह्र्-अदः प्रह्र्-अदः संह्र्-अदः $ अनुह्र्-अद/s चतुर्थकः ॥ *HV_112.107ab*1457:3 | प्रह्र्-अद्-अय वरो दत्त/s $ चैष्-अं मध्ये वर्-अथिने । *HV_112.107ab*1457:4 | अव्यध्यस् तव वं/सो ऽस्तु $ दैत्यौघ्-अः सततं मय्-a ॥ *HV_112.107ab*1457:5 | इति प्रति/स्रुतं p-उर्वम् $ अपर्-अघपर्-अय च । *HV_112.107ab*1457:6 | मधुकैटभहन्त्-अरं % देवदेवं सन्-अतनम् ॥ HV_112.107 ॥ [k: After 107, T1 G1.3--5 M इन्स्.: :k] -अदिदेवम् अजं विष्णुं $ सुर्-अध्यक्षं पुर्-अतनम् । *HV_112.107*1458 | लोक्-अन्-अं त्वं गतिर् देव $ त्वत्प्रस्-उतम् इदं जगत् & अजेयस् त्वं त्रिभिर् लोकैः % सदेव्-असुरम्-अनुषैः ॥ HV_112.108 ॥ [k: After 108, /S1 इन्स्.: :k] तव प्रस्-अदजो ब्रह्म्-a $ तथ्-अहं क्रोधसंभवः । *HV_112.108*1459 | [k: While T1 G1.3--5 M ins. after 108: T2 after 107: :k] vande ऽहं त्व्-अं जगन्न्-अथं $ जगत्-अम् -i/स्वरं हरिम् ॥ *HV_112.107*1460:1 | नम्-अमि निर्गुणं विष्णो $ त्व्-अम् -अद्यम् अखिलं रणे । *HV_112.107*1460:2 | निष्कलं त्व्-अं हरे देवं $ नम्-अमि पुरुषोत्तमम् ॥ *HV_112.107*1460:3 | tray-im-urte pur-अण्-अत्मन्न् $ नम्-अमि त्व्-अं जन्-अर्दनम् । *HV_112.107*1460:4 | अजेयो ऽसि सद्-a विष्णो $ y-अचे त्व्-अं नित्यम् अव्ययम् । *HV_112.107*1460:5 | तस्म्-अत् संहर दिव्यं त्वम् $ इदं चक्रं समुद्यतम् & अनिव्-अर्यम् असंह्-अर्यं % रणे /सत्रुभयंकरम् ॥ HV_112.109 ॥ [k: After 109, /S1 इन्स्.: :k] ये त्व्-a देव प्रपद्यन्ते $ न ते सुव्यक्तिम्-अनव्-अः । *HV_112.109*1461:1 | भये महति मग्न्-अन्-अं $ त्र्-अत्-a नित्यं जन्-अर्दनः ॥ *HV_112.109*1461:2 | ये c-अप्य् अस्मत्कृतं स्तोत्रम् $ अभिध्-अस्यन्ति भक्तितः । *HV_112.109*1461:3 | ते सर्वभयनिर्मुक्त्-a $ भविष्यन्ति निर्-अमय्-अः ॥ *HV_112.109*1461:4 | n-अथस् त्वं सर्वलोक्-अन्-अं $ वि/सेषेण मम प्रभो । *HV_112.109*1461:5 | क्षम्यत्-अं देव b-अणस्य $ मत्कृते पुरुषोत्तम । *HV_112.109*1461:6 | b-अणस्य्-अस्य्-अभयं दत्तं $ मय्-a के/सिनिष्-उदन & तन् मे न स्य्-अन् मृष्-a v-अक्यम् % अतस् त्व्-अं k.samay-amy aham // HV_112.110 // [k: After 110, K1 Ds1 ins.: :k] na hy एनं वधक्-अमस्य $ यद्-इच्छेत् p-अर्वत्-इहितम् । *HV_112.110*1462 | [k: While T1.2 G1.3--4 M इन्स्. after 110: :k] क्षन्तव्यं भवत्-a bh-उयो $ यत् कृतं भक्तवत्सल । *HV_112.110*1463 | {भगव्-अन् उव्-अच} j-इवत्-अं देव b-अणो ऽयम् $ एतच् चक्रं निवर्तितम् & m-अन्यस् त्वं देव देव्-अन्-अम् % असुर्-अण्-अं च सर्व/सः ॥ HV_112.111 ॥ [k: After 111, T1.2 G1.3--5 M इन्स्.: :k] अन्यथ्-a छेदनं कुर्य्-अं $ b-अणस्य्-अस्य दुर्-अत्मनः । *HV_112.11*1464:1 | यस्म्-अन् m-अन्यः सद्-a देव $ तस्म्-अज् j-इवतु b-अणकः । *HV_112.11*1464:2 | नमस् ते ऽस्तु गमिष्य्-अमि $ यत् k-अर्यं तन् महे/स्वर & न t-अवत् क्रियते तस्म्-अन् % m-अम् अनुज्?n-अतुम् अर्हसि ॥ HV_112.112 ॥ एवम् उक्त्व्-a मः-अदेवं $ कृष्णस् t-उर्णं गरुत्मत्-a & जग्-अम तत्र यत्र्-अस्ते % प्र्-अद्युम्निः s-अयकै/s चितः ॥ HV_112.113 ॥ गते कृष्णे ततो नन्द्-i $ b-अणम् -अह /सुभं वचः & [k: After 114ab, K3.4 ?N2 V2.3 B Dn Ds D2.3.5.6 ins.: :k] gaccha b-अण क्षतेनैव $ देवदेवस्य c-अग्रतः ॥ *HV_112.114ab*1465:1 | तच् छ्रुत्व्-a नन्दिव्-अक्यं तु $ b-अणो ऽगच्छत /s-इघ्रगः । *HV_112.114ab*1465:2 | [k: K3.4 ?N2 V2.3 B Dn Ds D2.3.5.6 cont.: K1.2 ?N3 V1 D1.4 T1.4 G5 ins. after 114ab: :k] chinnab-अहुं ततो b-अणं $ दृष्ट्व्-a nand-i prat-apav-an | *HV_112.114ab*1466:1 | apav-ahya rathenaiva $ yato devas tato yayau || *HV_112.114ab*1466:2 | tato nand-i punar b-अणं $ प्र्-अग् उव्-अचोत्तरं वचः । *HV_112.114ab*1466:3 | b-अण b-अण प्रनृत्यस्व % /स्रेयस् तव भविष्यति ॥ HV_112.114 ॥ [k: For 114cd, /S1 subst.: :k] कृत्तब्-अण मः-अदैत्य $ ततः /sreyas tvam -apsyasi | *HV_112.114cd*1467 | [k: ?N2 B Dn Ds D6 T1 G3 ins. after 114: V2 cont. after 1466*: :k] एष देवो मः-अदेवः $ प्रस्-अदसुमुखस् तव । *HV_112.114*1468 | /सोणितौघप्लुतैर् g-अत्रैर् $ नन्दिव्-अक्यप्रचोदितः & j-इवित्-अर्थ्-i ततो b-अणः % प्रमुखे /संकरस्य vai ॥ HV_112.115 // [k: For 115, /S1 subst.: :k] etac chrutv-a vaco नन्देः $ /सोणित्-a;nga.h स d-अनवः । *HV_112.115*1469:1 | प्रवृत्तो j-इवित्-अर्थ्-अय $ /संकरं प्रमुखे स्थितः । *HV_112.115*1469:2 | प्र्-अनृत्यत भये j-अते $ d-अनवः स विचेतनः & [k: After 116ab, D6 T1.2 G1.3--5 M इन्स्.: :k] जय देव जगन्न्-अथ $ जय्-अजेय हर्-अव्यय । *HV_112.116ab*1470:1 | जय भक्तिप्रिय सद्-a $ जय bh-उतगण्-अर्चितः ॥ *HV_112.116ab*1470:2 | जय भस्मप्रदिग्ध्-a;nga $ जय नग्नविद्-अं मुख । *HV_112.116ab*1470:3 | उम्-अपते वि/स्वपते $ जय्-अजेय्-अव्यय प्रभो ॥ *HV_112.116ab*1470:4 | एवम्-अदि तद्-a b-अणो $ विलपन् भवतुष्टये । *HV_112.116ab*1470:5 | अवस्थ्-अं कृपण्-अं प्र्-अप्तो % भयविक्लवलोचनः ॥ HV_112.116 ॥ [k: After 116, K1.2 D4 इन्स्.: :k] ततः प्रनृत्तं b-अणं च $ चक्रम् अप्रतिमं रणे । *HV_112.116*1471:1 | b-अणं द्विब्-अहुं कृत्व्-a तु $ स्व्-अम् एव प्रकृतिं gatam । *HV_112.116*1471:2 | [k: K1.2 D4 cont.: K3.4 Dn D1--3.5 ins. after 116ab: ?N2.3 V B Ds T1.4 G3.5 after 116: :k] तं दृष्ट्व्-a च प्रनृत्यन्तं $ भयोद्विग्नं पुनः पुनः । *HV_112.116*1472:1 | नन्दिव्-अक्यप्रजवितं $ भक्त्-अनुग्रहकृद् भवः । *HV_112.116*1472:2 | करुण्-अव/सम् -अपन्नो $ मः-अदेवो ऽब्रव्-इद् वचः । *HV_112.116*1472:3 | [k: While T1.2 G1.3--5 M1.3.4 ins. after 116: M2 after the first occurrence of 116cd: :k] pr-an.rtyad bahu/so r-ajan $ yath-a pr-ito bhaved bhava | *HV_112.116*1473 | [k: T2 G1.3.4 M cont.: T1 G5 ins. after line 2 of 1472*: :k] ततः प्र्-इतो ऽभवद् r-अजन् $ b-अणस्य्-अस्य स l-इलय्-a । *HV_112.116*1474 | {महे/स्वर उव्-अच} वरं वृण्-इष्व b-अण त्वं $ यत् ते मनसि वर्तते & प्रस्-अदसुमुखो ऽहं ते % वरक्-अलो ऽयम् -अगतः ॥ HV_112.117 ॥ [k: For 117, K4 subst.: :k] yat pr-arthyase वरं b-अण $ चिर्-अय मनसेप्सितम् । *HV_112.117*1475:1 | तत् ते ऽहं त्व्-अं prad-asy-ami $ trida/sair api durlabham | *HV_112.117*1475:2 | [k: K4 cont.: :k] rudrav-अक्यं ततः /स्रुत्व्-a $ b-अणो मनसि हर्षितः । *HV_112.117*1476:1 | वर्-अन् मनसि संध्-अर्य $ प्रवक्तुम् उपचक्रमे । *HV_112.117*1476:2 | {b-अण उव्-अच} अजर/s c-अमर/s चैव $ भवेयं सततं विभो & एष मे प्रथमो देव % वरो ऽस्तु यदि मन्यसे ॥ HV_112.118 ॥ {महे/स्वर उव्-अच} तुल्यो ऽसि दैवतैर् b-अण $ न मृत्युस् तव विद्यते & अन्यं वरं वृण्-इष्व्-अद्य % अनुग्र्-अह्यो ऽसि मे सद्-a ॥ HV_112.119 // {b-अण उव्-अच} यथ्-अहं /सोणित्-अदिग्धो $ भृ/s-अर्तो व्रणप्-इडितः & भक्त्-अन्-अं नृत्यत्-अम् एवं % पुत्रजन्म भेवेद् भव ॥ HV_112.120 ॥ {महे/स्वर उव्-अच} निर्-अः-अर्-अः क्षम्-अयुक्त्-अः $ सत्य्-अर्जवपर्-अयण्-अः & मद्भक्त्-a ये हि नृत्यन्ति % तेष्-अम् एवं भविष्यति ॥ HV_112.121 ॥ [k: After 121, ?N2 repeats 119cd and G3 repeats 120. K V B D T1.4 G5 ins. after 121: ?N2 after the repetition of 119cd: :k] तृत्-इयं त्वम् अथो b-अण $ वरं वर मनोगतम् । *HV_112.121*1477:1 | तद् विध्-अस्य्-अमि ते पुत्र $ सफलो ऽस्तु भव्-अन् इह । *HV_112.121*1477:2 | {b-अण उव्-अच} चक्रप्-अटनज्-a घोर्-a $ रुज्-a t-इव्र्-a हि y-a मम & वरेण s-a तृत्-इयेन % /s-अन्तिं गच्छतु मे भव ॥ HV_112.122 ॥ {महे/स्वर उव्-अच} एवं भवतु भद्रं ते $ न रुज्-a प्रभविष्यति & अक्षतं तव g-अत्रं च % स्वस्थ्-अवस्थं भविष्यति ॥ HV_112.123 ॥ [k: For 123, /S1 ?N2 V3 B3 T4 subst.: :k] [k: Ds T1 G5 ins. after 122: :k] cakrap-अटनज्-a घोर्-a $ रुज्-a ते सुरसत्तम । *HV_112.123*1478:1 | न भविष्यति g-अत्रे,सु $ बलव्-अं/s च भविष्यसि । *HV_112.123*1478:2 | चतुर्थं ते वरं दद्मि $ वृण्-इष्व्-असुर k-a;nk.sita.m & न ते ऽहं विमुखस् t-अत % प्रस्-अदसुमुखो ह्य् अहम् ॥ HV_112.124 ॥ {b-अण उव्-अच} प्रम्-अथगणवं/सस्य $ प्रथमः स्य्-अम् अहं विभो & मः-अक्-अल इति ख्य्-अतः % ख्य्-अतिं gaccheyam -i/svara // HV_112.125 // [k: After 125, N (except /S1 ?N1) T1.4 G5 M4 ins.: :k] {vai/samp-ayana uv-aca} एवं भविष्यत्-इत्य् -अह $ देवो b-अणं मः-अद्युतिः । *HV_112.125*1479:1 | दिव्यर्-उपो ऽक्षतो g-अत्रैर् $ n-इरुजस् त्वं mam-a/sray-at ॥ *HV_112.125*1479:2 | mam-atisarg-ad b-अण त्वं $ भव चैव्-अकुतोब्यहः । *HV_112.125*1479:3 | {महे/स्वर उव्-अच} bh-उयो ऽपि ते वरं दद्मि $ प्रख्य्-अतबलपौरुष & [k: For 126ab, /S1 subst.: :k] एवं भविष्यत्य् अव/स्यं $ यं वरं tvam ihecchasi । *HV_112.126ab*1480 | [k: corr. for 116ab :k] तं तं वृण्-इष्व भद्रं ते % यद् इच्छसि मः-असुर ॥ HV_112.126 ॥ {b-अण उव्-अच} वैर्-उप्यम् a;ngaja.m किं cin $ m-a bh-un me devasattama & dvib-ahutve 'pi me deho % na vir-upo bhaved bhava // HV_112.127 // [k: N (except ?N1 Dn1) T1.4 Cal. ed. ins. after 127: G5 after 128ab: :k] {hara uv-aca} bhavit-a sarvam etat te $ yathecchasi mah-asura | *HV_112.127*1481:1 | bhaktas त्वं मे न c-अदेयं $ भक्त्-अन्-अं विद्यते मम । *HV_112.127*1481:2 | ततो ऽब्रव्-इन् मः-अदेवो $ b-अणं स्थितम् अथ्-अन्तिके & एवं भविष्यते b-अण % यत् त्वय्-a समुद्-अहृतम् ॥ HV_112.128 ॥ [k: T2 G1.3.4 M4 ins. after the repetition of 128ab: M1--3 after 128: :k] tyaja m-उढ्-अं मतिं b-अण $ m-a मोहव/सगो भव । *HV_112.128ab*1482 | एत्-अवद् उक्त्व्-a भगव्-अंस् $ त्रिनेत्रो गणसंवृतः & प/स्यत्-अं सर्वभ्-उत्-अन्-अं % tatraiv-antar adh-iyata // HV_112.129 // [h: HV (CE), adhy-aya 113, transliterated from the critical ed. (P. L. Vaidya, Poona 1969) by Arlo Griffiths (Leiden/Groningen); proof--read by Arlo Griffiths. This is the version of April 5, 2004 :h] {vai/संप्-अयन उव्-अच} ततो दृष्ट्वैव गरुडम् $ अनिरुद्ध/सर्-इरग्-अः & [k: D2 om. the ref. N T4 ins. and T2 G1.4 repeat after the ref.: T1.2 G1.3--5 M (T2 G1.4 for the first time) ins. after 112.129: :k] एवं वर्-अन् बः-उंल् लब्ध्व्-a $ b-अणः pr-itim-an abhavat | *HV_113.1*1483 | [k: K1.2 ?N2.3 V2.3 B Dn Ds D1.4.5 cont.: :k] jag-ama saha रुद्रेण $ मः-अक्-अलत्वम् -अगतः । *HV_113.1*1484 | [k: K1.2 ?N2.3 V2.3 B Dn Ds D1.4.5 cont.: K3.4 ?N1 V1 D2.3.6 T2.4 G1.4 cont. after 1483*: T1 G3.5 M1--3 G(ed.) ins. after the ref.: :k] v-asudevo 'pi bahudh-a $ n-अरदं पर्यपृच्छत । *HV_113.1*1485:1 | क्व्-अनिरुद्धस् तु भगव्-अन् $ संयतो n-अगबन्धनैः । *HV_113.1*1485:2 | /स्रोतुम् इच्छ्-अमि तत्त्वेन $ स्नेहक्लिन्नं हि मे मनः ॥ *HV_113.1*1485:3 | अनिरुद्धे हृते v-इरे $ क्षुभित्-a द्व्-अरक्-a पुर्-i । *HV_113.1*1485:4 | /s-इघ्रं तं मोक्षयिष्य्-अमि $ यद् अर्थं वयम् -अगत्-अः ॥ *HV_113.1*1485:5 | अद्य तं नष्ट/सत्रुं वै $ द्रष्टुम् इच्छ्-अमहे वयम् । *HV_113.1*1485:6 | स प्रदे/सस् तु भगवन् $ विदितस् तव सुव्रत ॥ *HV_113.1*1485:7 | एवम् उक्तस् तु कृष्णेन $ n-अर्दः प्रत्यभ्-अषत । *HV_113.1*1485:8 | कन्य्-अपुरे कुम्-अरो ऽसौ $ बद्धो n-अगइ/s च m-अधव ॥ *HV_113.1*1485:9 | एतस्मिन्न् अन्तरे /s-इघ्रं $ चित्रलेख्-a ह्य् उपस्थित्-a । *HV_113.1*1485:10 | b-अणस्योत्तमसत्त्वस्य $ दैत्येन्द्रस्य मः-अत्मनः । *HV_113.1*1485:11 | इदम् अन्तःपुरं देव $ प्रवि/सस्व यथ्-असुखम् ॥ *HV_113.1*1485:12 | ततः प्रविष्ट्-अस् ते सर्वे $ अनिरुद्धस्य मोक्षणे । *HV_113.1*1485:13 | बलः सुपर्णः कृष्ण/s ca $ pradyumno n-aradas tath-a | *HV_113.1*1485:14 | [k: ?N2 M4 cont.: :k] v-asudevo 'pi sahas-a $ vive/s-अन्तःपुरे रिपोः । *HV_113.1*1486 | /सरर्-उप्-a मः-असर्प्-a % वेष्टयित्व्-a तनुं स्थित्-अः ॥ HV_113.1 ॥ ते सर्वे सहस्-a देः-अत् $ तस्य निःसृत्य भोगिनः & क्षितिं सर्वे ऽभ्यध्-अवन्त % प्रकृत्य्-अवस्थित्-अः /सर्-अः ॥ HV_113.2 ॥ दृष्टः स्पृष्ट/s च कृष्णेन $ सो ऽनिरुद्धो मः-अत्मन्-a & स्थितिः प्र्-इतिमन्-a bh-उत्व्-a % प्र्-a?न्जलिर् v-अक्यम् अब्रव्-इत् ॥ HV_113.3 ॥ देवदेव सद्-a युधे $ जेत्-a त्वम् असि कस् तव & /सक्तो वै प्रमुखे स्थ्-अतुं % s-अक्ष्-अद् अपि /सतक्रतुः ॥ HV_113.4 ॥ {भगव्-अन् उव्-अच} -अरोह गरुडं t-उर्णं $ गच्छ्-अम द्व्-अरक्-अं पुर्-इम् & इत्युक्तः सो ऽधिर्-उढस् tu % saha d-anavakanyay-a // HV_113.5 // [k: After 5, /S1 ins.: :k] gurubhi.h samanuj?n-at-as $ tatas te prayayus tad-a | *HV_113.4*1487 | [k: While K ?N2 V2.3 B Dn Ds D3--6 G4.5 ins. a passage given in App. I (No. 38) after 5; ?N3 D1.2 T1.2 G1.3 ins. it after 3c; V1 after 3; T4 after 3ab; On the other hand, M ins. after 5: :k] citralekh-asam-ayukto $ y-a priy-a tasya nitya/सः । *HV_113.5*1488 | ततस् ते d-इर्घम् अध्व्-अनं $ प्रययुः पुरुषर्षभ्-अः & [k: After 6, /S1 ins.: :k] cakr-ayudho गृह्य तद्-अनिरुद्धं । *HV_113.6*1489:1 |* निघ्नं चक्रे b-अणम् उद्-इर्णचक्रम् । *HV_113.6*1489:2 |* छित्त्व्-a तु b-अणस्य स b-अहुचक्रं । *HV_113.6*1489:3 |* चक्र्-अयुधो गृह्य तद्-अनिरुद्धम् । *HV_113.6*1489:4 |* पुरो मः-अब्-अणम् उद्-इर्णचक्र+ | *HV_113.6*1489:5 |* +निप्-अतिते b-अहुवि/s-इर्णग्-अत्रे । *HV_113.6*1489:6 |* -अरुह्य गरुडं सर्वे % जित्व्-a b-अणं मः-असुरम् ॥ HV_113.6 ॥ ततो ऽम्बरतलस्थ्-अस् ते $ v-अरुण्-इं di/sam -a/srit-a.h & [k: After 7ab, N (except /S1 ?N1) T1.2.4 G1.3--5 ins.: :k] apa/syanta mah-atm-ano $ g-avo दिव्यपयःप्रद्-अः । *HV_113.7ab*1490 | वेल्-अवनविच्-अरिण्यो % n-अन्-अवर्ण्-अः सहस्र/सः ॥ HV_113.7 ॥ [k: After 7, N (except /S1 ?N1 D3) T1.2.4 G1.3--5 ins.: :k] abhij?n-aya tad-a r-उपं $ कुम्भ्-अण्डवचन/स्रव्-अत् । *HV_113.7*1491:1 | कृष्णः प्रहरत्-अं /स्रेष्ठस् $ तत्त्वतो ऽर्थवि/s-अरदः । *HV_113.7*1491:2 | नि/सम्य b-अणग्-अवस् तु $ t-असु चक्रे मनस् तद्-a & -अस्थितो गरुडं देवः % सर्वलोक्-अदिर् अव्ययः ॥ HV_113.8 ॥ [k: After 8, N (except /S1 ?N1) T1.2.4 G1.3--5 ins.: :k] {/sr-i bhagav-an uv-aca} गरुड प्रय्-अहि तत्र त्वं $ यत्र b-अणस्य godhanam । *HV_113.8*1492:1 | [k: P-ada a unmetrical :k] y-as-अं p-इत्व्-a किल क्ष्-इरम् $ अमृतत्वम् अव्-अप्नुय्-अत् । *HV_113.8*1492:2 | -अह m-अं सत्यभ्-अम्-a च $ b-अणग्-अवो मम्-अनय & y-अस्-अं p-इत्व्-a किल क्ष्-इरं % न j-इर्यन्ति मः-असुर्-अः ॥ HV_113.9 ॥ [k: ?N2 V3 B2.3 Dn Ds D3.5.6 T2 ins. after 9: ?N2 (error for other siglum?) after 9ab: :k] vijar-a/s ca jar-अं त्यक्त्व्-a $ भवन्ति किल जन्तवः । *HV_113.9*1493 | t-a मम्-अनय भद्रं ते $ यदि k-अर्यं न लुप्यते & अथ k-अर्यनिरोधः स्य्-अन् % नैव t-असु मनः कृथ्-अः ॥ HV_113.10 ॥ [k: After 10, K ?N2 V B D T4 ins.: :k] iti m-am abrav-it saty-a $ t-a/s cait-a vidit-a mama | *HV_113.10*1494 | d.r/syante g-ava et-as t-a $ m-अं दृष्ट्व्-a वरुण्-अलयम् & वि/सन्ति सहित्-अः सर्व्-अः % k-अर्यम् अत्र विध्-इयत्-अम् ॥ HV_113.11 ॥ तथेत्य् उक्त्व्-a तु गरुडः $ पक्षव्-अतेन s-अगरम् & सो ऽवग्-अढो हि सहस्-a % वरुण्-alayam antik-at // HV_113.12 // [k: After 12, K ?N2.3 B D T4 ins.: :k] दृष्ट्व्-a जवेन गरुडं $ प्र्-अप्तं वै वरुण्-अलयम् । *HV_113.12*1495:1 | v-अरुण्-a/s च गण्-अः सर्वे $ विभ्र्-अन्त्-अः प्र्-अचलंस् तद्-a । *HV_113.12*1495:2 | ततस् तु v-अरुणं सैन्यम् $ अभिय्-अतं सुद्-अरुणम् & प्रमुखे v-असुदेवस्य % n-अन्-अप्रहरणोद्यतम् ॥ HV_113.13 ॥ [k: K ?N1.3 V B2.3 Dn Ds D1--5 T1.4 ins. after 13: B1 D6 cont. after 1497*: :k] tad yuddham abhavad घोरं $ v-अरुणैः पन्नग्-अरिण्-a । *HV_113.13*1496 | [k: While, B1 D6 ins. after 13: :k] tatas tu tasya pramukhe $ v-asudevasya dh-इमतः । *HV_113.13*1497 | तेष्-अम् -अपतत्-अं संख्ये $ v-अरुण्-अन्-अं सहस्र/सः & [k: T1.2 G1.5 M ins. after 14ab: G4 cont. after 1499*: :k] deh-a vidyotayanti sma $ कृत्स्नं वै वरुण्-अलयम् । *HV_113.14ab*1498:1 | चक्रेण भगव्-a?n /सौरि/s $ चक्-अर कदनं mahat । *HV_113.14ab*1498:2 | [k: T1 G5 M4 cont.: K ?N V B D T4 G4 ins. after 14ab: :k] भग्नं बलम् अन्-अधृष्यं $ के/सवेन मः-अत्मन्-a । *HV_113.14ab*1499 | ते भग्न्-अः सहस्-a y-अन्ति % तम् एव वरुण्-अलयम् ॥ HV_113.14 ॥ षष्टिं रथसहस्र्-अणि $ षष्टिं रथ/सत्-अनि च & वरुणेन प्रयुक्त्-अनि % d-इप्त/सस्त्र्-अणि संयुगे ॥ HV_113.15 ॥ [k: After 15, T1.2 G1.3.5 M ins.: :k] t-any ayudhyanta कृष्णेन $ प्रद्युम्नेन बलेन च । *HV_113.15*1500:1 | t-अनि सर्व्-अणि सहस्-a $ निजघ्-अन रणे हरिः । *HV_113.15*1500:2 | तद् बलं कृष्णब्-अणौघैर् $ दह्यम्-अनं समन्ततः & भग्नं वरुणम् -a/sritya % naiva sth-anam avindata // HV_113.16 // [k: K1.2 ?N2.3 V2.3 B1.3 Dn Ds D4.6 T1 G4.5 ins. after 16: K3.4 V1 B2 D1--3.5 T4 after 15: :k] tad बलं बलिभिः /s-उरैर् $ बलदेवजन्-अर्दनैः । *HV_113.16*1501:1 | प्रद्युमेन्-अनिरुद्धेन $ गरुडेन च सर्व/सः । *HV_113.16*1501:2 | /सरौघैर् विविधैस् t-इक्ष्णैर् $ वध्यम्-अनं समन्ततः ॥ *HV_113.16*1501:3 | ततो भग्नं बलं दृष्ट्व्-a $ कृष्णेन्-अक्लिष्टकर्मण्-a । *HV_113.16*1501:4 | वरुणस् त्व् अथ संक्रुद्धो $ निर्ययौ यत्र के/सवः । *HV_113.16*1501:5 | ऋषिभिर् देवगन्धर्वैस् $ तथैव्-अप्सरस्-अं गणैः & संस्त्-उयम्-अनो बहुध्-a % वरुणः पर्यवस्थितः ॥ HV_113.17 ॥ छत्रेण ध्रियम्-अणेन $ p-अण्डुरेण वपुष्मत्-a & सलिलस्र्-अविण्-a /स्रेष्ठं % c-अपम् उद्यम्य विष्ठितः ॥ HV_113.18 ॥ अप्-अं पतिर् अभिक्रुद्धः $ पुत्रपौत्रबल्-अन्वितः & -अह्वयन्न् इव युद्धे स % विस्फ्-अरितमः-अधनुः ॥ HV_113.19 ॥ स तु प्रध्म्-अपय?n /sa;nkha.m $ वरुणः समध्-अवत & हरिं हर इव क्रोध्-अद् % b-अणज्-अलैः सम्-अवृणोत् ॥ HV_113.20 ॥ ततः प्रध्म्-अय जलजं $ p-a?न्चजन्यं मः-अबलः & b-अणवर्ष्-अकुल्-अः सर्व्-a % दि/स/s चक्रे जन्-अर्दनः ॥ HV_113.21 ॥ ततः /सरौघैर् बहुध्-a $ वरुणः p-इडितो रणे & स्मयन्न् इव तद्-a कृष्णं % वरुणः प्रत्ययुध्यत ॥ HV_113.22 ॥ ततो ऽस्त्रं वैष्णवं घोरम् $ अभिमन्त्र्य्-अहवे स्थितः & v-असुदेवो ऽब्रव्-इद् v-अक्यं % प्रमुखे तस्य संस्थितः ॥ HV_113.23 ॥ इदम् अस्त्रं मः-अघोरं $ वैष्णवं /सत्रुमर्दनम् & मयोद्यतं वध्-अर्थं ते % तिष्ठेद्-अन्-इं स्थिरो भव ॥ HV_113.24 ॥ ततस् तद् वरुणो देवो ह्य् $ अस्त्रं वैष्णवम् उद्यतम् & v-अरुण्-अस्त्रेण संयोज्य % नन्-अद स मः-अबलः ॥ HV_113.25 ॥ तस्य्-अस्त्रवितत्-a ह्य् -अपो $ वरुण्-अस्य्-अभिनिःसृत्-अः & वैष्णव्-अस्त्रस्य /समने % वर्तन्ते समितिंजय ॥ HV_113.26 ॥ [k: After 26, K ?N2.3 V B D T4 ins.: :k] -apas tu v-अरुण्-अस् तत्र $ क्षिप्त्-अः क्षिप्त्-a jvalanti vai । *HV_113.26*1502 | [k: While T1.2 G1.3--5 ins. after 26: :k] tata/s cakra.m sam-ad-aya $ jv-al-am-al-asam-akulam | *HV_113.26*1503:1 | moktuk-amo jagann-atho $ v-अरुणे प्रत्यदृ/स्यत ॥ *HV_113.26*1503:2 | ततः प्रज्वलित्-अः सर्वे $ v-अरुण्-a/s चक्रतेजस्-a । *HV_113.26*1503:3 | दह्यन्ते v-अरुण्-अः सर्वे $ ततो ऽस्त्रे ज्वलिते पुनः & वैष्णवे तु मः-अव्-इर्ये % दि/सो bh-इत्-अः प्रदुद्रुवुः ॥ HV_113.27 ॥ t-अंस् तु प्रज्वलतो दृष्ट्व्-a $ वरुणो v-अक्यम् अब्रव्-इत् & स्मर t-अं प्रकृतिं p-उर्व्-अम् % अव्यक्त्-अं व्यक्तलक्षण्-अं \ तमो जहि मः-अभ्-अग # रजस्-a मुह्यसे कथम् ॥ HV_113.28 ॥ सत्त्वस्थो नित्यम् -अस्-इत् त्वं $ yog-i/svara mah-amate & pa?ncabh-ut-a/sray-an दोष्-अन् % अहंक्-अरं च संत्यज ॥ HV_113.29 ॥ येयं ते वैष्णव्-i m-उर्तिस् $ तस्य्-a ज्येष्ठो ह्य् अहं तव & ज्येष्ठभ्-अवेन m-अन्यस् ते % किं m-अं दग्धुम् इच्छसि ॥ HV_113.30 ॥ n-अग्निर् विक्रमते ह्य् अग्नौ $ त्यज कोपं युध्-अं वर & त्वयि न प्रभविष्यन्ति % जगतः प्रभवो ह्य् असि ॥ HV_113.31 ॥ p-उर्वं हि y-a त्वय्-a सृष्ट्-a $ प्रकृतिर् विकृत्-अत्मिक्-a & धर्मिण्-i b-इजभ्-अवेन % p-उर्वधर्मसम्-a/स्रित्-a ॥ HV_113.32 // -अग्नेयं चैव सौम्यं च $ प्रकृत्यैवेदम् -अदितः & त्वय्-a सृष्टं जगद् इदं % स कथं मन्यसे मयि ॥ HV_113.33 ॥ अजेयः /s-a/स्वतो नित्यं $ स्वयंभ्-उर् bh-उतभ्-अवनः & अक्षय/s c-अव्यय/s चैव % भव्-अन् एव मः-अद्युते ॥ HV_113.34 ॥ रक्ष m-अं रक्षण्-इयो ऽहं $ त्वय्-अनघ नमो ऽस्तु ते & -अदिकर्त्-असि लोकस्य % त्वयैव बहुल्-इकृतम् ॥ HV_113.35 ॥ किं क्र्-इडसि मः-अदेव $ b-अलः क्र्-इडनकैर् इव & न ह्य् अहं प्रकृतिद्वेष्-i % n-अहं प्रकृतिद्-उषकः ॥ HV_113.36 ॥ प्रकृतिर् y-a विक्-अरेषु $ वर्तते पुरुषोत्तम & तस्य्-a विक्-अर/समने % वर्तसे त्वं यथ्-अविधि ॥ HV_113.37 ॥ विक्-अरो ऽसि विक्-अर्-अण्-अं $ vik-ar-ayatane 'nagha & t-an adharmavido mand-an % bhav-an vikurute sad-a // HV_113.38 // इयं हि प्रकृतिर् दोषैस् $ तमस्-a युज्यते सद्-a & रजस्-a v-अपि संदुष्ट्-a % ततो मोहः प्रवर्तते ॥ HV_113.39 ॥ पर्-अवरज्?नः सर्वज्?न $ ऐ/स्वर्यविधिम् -अस्थितः & किं मोहयसि नः sarv-an % praj-apatir iva svayam // HV_113.40 // [k: After 40, K ?N2.3 V B D T4 ins.: :k] वरुणेनैवम् उक्तस् तु $ कृष्णो लोकपर्-अयणः । *HV_113.40*1504:1 | bh-अवज्?नः सर्वविद्व्-इरस् $ ततः प्र्-इतिमन्-a ह्य् अभ्-उत् । *HV_113.40*1504:2 | इत्येवमुक्तः प्रहसन् $ कृष्णो वचनम् अब्रव्-इत् & g-अः संप्रयच्छ मे देव % /s-अन्त्यर्थं bh-imavikrama ॥ HV_113.41 // [k: After 41, K ?N2.3 V B D T4 ins.: :k] ityevam उक्तः कृष्णेन $ v-अक्यं v-अक्यवि/s-अरदः । *HV_113.41*1505:1 | वरुणो ह्य् अब्रव्-इद् b-उयः $ /सृणु मे मधुस्-उदन । *HV_113.41*1505:2 | {वरुण उव्-अच} b-अणेन s-अर्धं samayo $ may-a deva pur-a कृतः & कथं च समयं कृत्व्-a % कुर्य्-अं viphalam anyath-a // HV_113.42 // [k: After 42, K ?N2.3 V B D t1.4 G5 ins.: :k] tvam eva deva sarvasya $ yath-a समयभेदकः । *HV_113.42*1506:1 | c-अरित्रं दुष्यते t-अत $ न च सद्भिः प्र/सस्यते ॥ *HV_113.42*1506:2 | धर्मभ्-अग् -i/स्वरो नित्यं $ वर्जते मधुस्-उदन । *HV_113.42*1506:3 | न च लोक्-अन् अव्-अप्नोति $ p-अपः समयभेदकः ॥ *HV_113.42*1506:4 | pras-ida dharmalopa/s ca $ m-a bh-un me madhus-udana | *HV_113.42*1506:5 | na m-अं समयभेदेन $ योक्तुम् अर्हसि m-अधव । *HV_113.42*1506:6 | j-इवन् n-अहं प्रद्-अस्य्-अमि $ g-अवो वै वृषभेक्षण & हत्व्-a m-अं नय g-अवस् त्वम् % एष मे समयः कृतः ॥ HV_113.43 ॥ [k: After 43, ?N1 ins. an additional colophon mentioning adhy. name b-a.nayuddham. :k] [k: While K ?N2.3 V B D ins. after 43: :k] etac ca me sm-akhy-अतं $ समयं मधुस्-उदन । *HV_113.43*1507:1 | सत्यम् एव मः-अब्-अहो $ न मिथ्य्-a तु सुरे/स्वर ॥ *HV_113.43*1507:2 | यद्य् एव्-अहम् अनुग्र्-अह्यो $ रक्ष m-अं मधुस्-उदन । *HV_113.43*1507:3 | अथ v-a गोषु nirbandho $ hatv-a naya mah-abhuja | *HV_113.43*1507:4 | [k: While T2 (Marg.) ins. after 43: :k] संभ्-अवय्-अमि धर्मज्?नं $ मत्तो ऽभ्-इष्टो भव्-अन् असि । *HV_113.43*1508:1 | सत्यं प्रभ्-अषसे यत् त्वं $ तस्म्-अन् मद्भ्-अवभ्-अवितः ॥ *HV_113.43*1508:2 | इति विज्?n-अपितस् तेन $ कृष्णः परपुरंजयः । *HV_113.43*1509:1 | b-अणवृत्त्-अन्तम् अखिलं $ /स्र्-अवयित्व्-a तु p-a*ने ॥ *HV_113.43*1509:2 | b-अण्-असुरं पुरस्कृत्य $ दत्तं कृष्न्-अय गोधनम् । *HV_113.43*1509:3 | वरुणेन गृः-इत्व्-a तु $ ययौ द्व्-अरवत्-इं हरिः । *HV_113.43*1509:4 | up-ay-ad dv-arak-अं कृष्णः $ /स्र्-इम्-अन् गरुडव्-अहनः । *HV_113.43*1509:5 | अवसद् वृष्णिभिः s-अर्धं $ स्त्-उयम्-अनः सम्-अगतैः ॥ *HV_113.43*1509:6 | एष ते b-अणविषयः $ प्रोक्तस् ते जनमेजय । *HV_113.43*1509:7 | पृच्छतो भवतो r-अजन् $ किं bh-उयः /स्रोतुम् इच्छसि । *HV_113.43*1509:8 | वरुणेनैवम् उक्तस् तु $ मुक्त्व्-a g-a वै मः-अय/s-अः & [k: ?N1 subst. for 44ab: :k] evam ukto 'tha b-अणस्य $ g-अवो मुक्त्व्-a मः-अय/s-अः । *HV_113.44ab*1510 | [k: While K ?N2.3 V B D ins. after 44ab: :k] अभेद्यं समयं मत्व्-a $ न्यस्तव्-अदो गव्-अं प्रति । *HV_113.44ab*1511 | प्रहस्य वरुणं देवं % m-अनय्-अम् -अस m-अधवः \ [k: For 44cd, K ?N V B D T1.2 G1.3--5 M4 Bom. Poona eds. subst.: :k] संप्रहस्य ततो v-अक्यं $ व्य्-अजः-अर्-अर्थकोविदः । *HV_113.44cd*1512 | [k: While M1--3 subst. for 44cd: :k] m-anayan varu.na.m devo $ g-a b-a.nasya vyamu?ncata | *HV_113.44cd*1513 | [k: K ?N2.3 V B D Bom. Poona eds. cont. after 1512*: :k] tasm-an mukto 'si yady एवं $ b-अणेन समयः कृतः । *HV_113.44cd*1514:1 | प्रसृतैर् मधुरैर् v-अक्यैस् $ तत्त्व्-अर्थम् अनुभ्-अषितैः ॥ *HV_113.44cd*1514:2 | कथं p-अपं करिष्य्-अमि $ वरुण त्वय्य् अहं प्रभो । *HV_113.44cd*1514:3 | गच्छ मुक्तो ऽसि वरुण $ सत्यसंधो ऽस्तु नो भव्-अन् । *HV_113.44cd*1514:4 | त्वत्प्रिय्-अर्थं may-a mukt-a $ b-अणग्-अवो न सं/सयः ॥ *HV_113.44cd*1514:5 | ततस् t-उर्यनिन्-अदै/s च $ भेर्-इण्-अं च मः-अस्वनैः । *HV_113.44cd*1514:6 | अर्घम् -अद्-अय वरुणः $ के/सवं प्रत्यप्-उजयत् ॥ *HV_113.44cd*1514:7 | के/सवो ऽर्धं तद्-a गृह्य $ वरुण्-अद्यदुनन्दनः । *HV_113.44cd*1514:8 | बलं p-उजयते देवः $ कु/सल्-i च सम्-अहितः ॥ *HV_113.44cd*1514:9 | वरुण्-अय्-अभयं दत्त्व्-a $ v-असुदेवः prat-apav-an । *HV_113.44cd*1514:10 | [k: On the other hand, T1.2 G1.3--5 M4 cont. after 1512*: :k] त्वदर्थं धेनवो मुक्त्-a $ b-अणस्य तु दुर्-अत्मनः । *HV_113.44cd*1512:1 | इत्य् उक्त्व्-a वरुणं देवो $ g-a b-अणस्य विमु?न्चत । *HV_113.44cd*1512:2 | प्रययौ द्व्-अरक्-अं c-अपि # /सक्र्-अद्यैर् अमरैर् वृतः ॥ HV_113.44 ॥ [k: For 44ef, N (except /S1) T1.2 G1.3--5 M subst.: :k] dv-arak-अं प्रस्थितो देवः $ /सच्-इपतिसः-अयव्-अन् । *HV_113.44ef*1516 | तत्र देव्-अः समरुतः $ सस्-अध्य्-अः समितिंजय & [k: After 45ab, K ?N1.3 V B D (except D1) T2 ins.: :k] gandharv-apsarasa/s caiva $ किंनर्-a/s c-अन्तरिक्षग्-अः । *HV_113.45ab*1517 | [k: While, T1 G1.3--5 M इन्स्. after 45ab: :k] ऋषयो n-अरदमुख्-a $ वसिष्ट्-अद्य्-a तपोधन्-अः । *HV_113.45ab*1518 | अनुगच्छन्ति वि/स्वे/सं % sarvabh-ut-adim avyayam // HV_113.45 // -adity-a vasavo rudr-a $ a/svinau ca mah-abalau & [k: After 46ab, K ?N2.3 V B Dn Ds D2--4.6 ins.: :k] vidy-अधरगण्-a/s चैव $ ये c-अन्ये सिद्धच्-अरण्-अः । *HV_113.46ab*1519 | -ay-antam anugacchanti % ya/sas-a vijayena ca // HV_113.46 // [k: After 46, K ?N2.3 V B D ins.: :k] n-arada/s ca mah-abh-अगः $ प्रस्थितो द्व्-अरक्-अं प्रति । *HV_113.46*1520:1 | तुष्टो b-अणजयं दृष्ट्व्-a $ वरुणं च कृतप्रियम् ॥ *HV_113.46*1520:2 | कैल्-अस/सिखरप्रख्यैर् $ n-इलग्र्-इवधरै/s च तैः । *HV_113.46*1520:3 | दुर्-अद् एव तु t-अं दृष्ट्व्-a $ द्व्-अरक्-अं dv-aram-alin-im & p-a?ncajanyasya निर्घोषं % चक्रे चक्रगद्-अधरः ॥ HV_113.47 ॥ [k: After 47, /S1 K ?N2.3 V B Dn Ds D2--6 ins.: :k] sa.mj?n-a.m prayacchate devo $ dv-arak-apurav-asin-am | *HV_113.47*1521 | [k: While T1.2 G1.3--5 M ins. after 47: :k] ten-adhm-ato mah-a/sa;nkha.h $ p-uray-am -asa rodas-i | *HV_113.47*1522 | dev-anuy-अत्रनिर्घोषं $ p-a?न्चजन्यस्य निस्वनम् & /स्रुत्व्-a द्व्-अरवत्-i सर्व्-a % प्रहर्षम् अतुलं gat-a ॥ HV_113.48 // [k: K ?N2.3 V B2.3 D ins. after 48: B1 after the first occurrence of 49: :k] p-उर्णकुम्भै/s च l-अजइ/s च $ बहुविन्यस्तविस्तरैः । *HV_113.48*1523:1 | द्व्-अरोप/सोभित्-अं कृत्व्-a $ सर्व्-अं द्व्-अरवत्-इं पुर्-इम् । *HV_113.48*1523:2 | सु/स्लिष्टरथ्य्-अं सु/स्र्-इक्-अं $ कृतरत्नोप/सोभित्-अं ॥ *HV_113.48*1523:3 | विप्र्-a/s c-अर्घं सम्-अद्-अय $ तथैव कुलनैगम्-अः । *HV_113.48*1523:4 | जय/सब्दै/s च विविधैः $ p-उजयन्ति स्म m-अधवम् । *HV_113.48*1523:5 | वैनतेयसम्-अस्-इनं $ n-इल्-a?न्जनचयोपमम् & अवन्दन्य्-अदव्-अः कृष्णं % /sriy-a paramay-a yutam // HV_113.49 // [k: After 49, K ?N2.3 V B D ins.: :k] trayo 'nup-urvy-a वर्ण्-a/s च $ p-उजयन्ति मः-अबलम् । *HV_113.49*1524:1 | अनन्तं के/सिहन्त्-अरं $ /स्रेष्ठिप्-उर्व्-a/s च /स्रेणयः । *HV_113.49*1524:2 | ऋषिभिर् देवगन्धर्वै/s $ c-अरणइ/s च समन्ततः & संस्त्-उयम्-अनो गोविन्दो % द्व्-अरकोपरि विष्ठितः ॥ HV_113.50 ॥ तद्-a/स्चर्यम् अप/स्यन्त $ d-a/s-अर्हगणसत्तम्-अः & [k: After 51ab, K ?N2.3 V B D ins.: :k] prahar.sam atula.m pr-apt-a $ दृष्ट्व्-a कृष्णं मः-अभुजम् । *HV_113.51ab*1525 | b-अणं जित्व्-a मः-अदेवम् % -अय्-अन्तं पुरुषोत्तमम् ॥ HV_113.51 ॥ द्व्-अरक्-अव्-असिन्-अं v-अच/s $ चरन्ति बहुध्-a तद्-a & प्र्-अप्ते कृष्णे मः-अभ्-अगे % s-अत्वत्-अन्-अं mah-arathe ॥ HV_113.52 // [k: After 52, K ?N2.3 V B D T2 ins.: :k] gatv-a ca d-uram adhv-अनं $ सुपर्णो द्रुतम् -अगतः । *HV_113.52*1526 | धन्य्-अः स्मो ऽनुगृः-इत्-अः स्मो $ येष्-अं नो जगतः पतिः & रक्षित्-a c-अपि गोप्त्-a च % d-इर्घब्-अहुर् जन्-अर्दनः ॥ HV_113.53 ॥ वैनतेयं सम्-अरुह्य $ b-अणं जित्व्-a सुदुर्जयम् & प्र्-अप्तो ऽयं पुण्डर्-इक्-अक्षो % मन्-अंस्य् -अह्ल्-अदयन्न् इव ॥ HV_113.54 ॥ एवं कथयत्-अम् एव $ द्व्-अरक्-अव्-असिन्-अं तद्-a & v-असुदेवगृहं देव्-a % विवि/सुस् ते मः-अरथ्-अः ॥ HV_113.55 ॥ [k: After 55, K ?N2.3 V B Dn D2--6 ins.: :k] avat-irya supar.n-at tu $ v-asudevo balas tad-a | *HV_113.55*1527:1 | pradyumna/s c-aniruddha/s ca $ गृः-अन् प्रविवि/सुस् तद्-a । *HV_113.55*1527:2 | t-अनि तेष्-अं विम्-अन्-अनि $ दिवि संचरत्-अं तद्-a & स्थित्-अन्य् एव प्रदृ/स्यन्ते % n-अन्-अर्-उप्-अणि सर्व/सः ॥ HV_113.56 ॥ सिंहर्षभमृगैर् n-अगैर् $ v-अजिस्-अरसबर्हिणैः & bh-अस्वन्ति t-अनि दृ/स्यन्ते % विम्-अन्-अनि सहस्र/सः ॥ HV_113.57 ॥ [k: After 57, K ?N2.3 V B D ins.: :k] atha कृष्णो ऽब्रव्-इद् v-अक्यं $ कुम्-अर्-अंस् t-अन् सहस्र/सः । *HV_113.57*1528:1 | pradyumn-ad-in samast-a.ms tu $ /slak.s.na.m madhuray-a gir-a | *HV_113.57*1528:2 | ete rudr-as tath-adity-a $ vasavo 'th-a/svin-av api & s-adhy-a dev-as tath-anye c-apy % avanda.ms t-an yath-akramam // HV_113.58 // [k: After 58, K ?N2.3 V B D ins.: :k] sahasr-अक्षं मः-अभ्-अगं $ d-अनव्-अन्-अं भयंकरम् । *HV_113.58*1529:1 | वन्दध्वं सहित्-अः /सक्रं $ सगणं n-अगव्-अहनम् ॥ *HV_113.58*1529:2 | सप्तर्षयो मः-अभ्-अग्-a $ मत्प्रिय्-अर्थम् इः-अगत्-अः । *HV_113.58*1529:3 | ऋषय/s च मः-अत्म्-अनो $ वन्दध्वं च यथ्-असुखम् ॥ *HV_113.58*1529:4 | एते चक्रधर्-a/s चैव $ एत्-अन् वदन्त सर्व/सः । *HV_113.58*1529:5 | s-अगर्-a/s च ह्रद्-a/s चैव $ मत्प्रिय्-अर्थम् इः-अगत्-अः । *HV_113.58*1529:6 | दि/स/s च विदि/स/s चैव $ वन्दध्वं च यथ्-अक्रमम् ॥ *HV_113.58*1529:7 | v-असुकिप्रमुख्-a/s चैव $ n-अग्-a वै सुमः-अबल्-अः । *HV_113.58*1529:8 | g-अव/s च मत्प्रिय्-अर्थं वै $ वन्दध्वं च यथ्-अक्रमम् ॥ *HV_113.58*1529:9 | ज्योत्-इंषि सह नक्षत्रैर् $ यक्षर्-अक्षसकिंनरैः । *HV_113.58*1529:10 | -अगत्-a मत्प्रिय्-अर्थं वै $ वन्दध्वं च यथ्-अक्रमम् ॥ *HV_113.58*1529:11 | v-असुदेववचः /स्रुत्व्-a $ कुम्-अर्-अः प्रणत्-अः स्थित्-अः । *HV_113.58*1529:12 | यथ्-अक्रमेण सर्वेष्-अं $ देवत्-अन्-अं मः-अत्मन्-अम् ॥ *HV_113.58*1529:13 | सर्व्-अन् दिवौकसो दृष्ट्व्-a $ पौर्-a विस्मयम् -अगत्-अः । *HV_113.58*1529:14 | p-उज्-अर्थम् अथ संभ्-अर्-अन् $ प्रगृह्य द्रुतम् -अगत्-अः । *HV_113.58*1529:15 | अहो वै महद् -a/स्चर्यं $ v-असुदेवस्य सं/sray-at & pr-apyate yad ih-asm-abhir % iti v-aca/s caranti hi // HV_113.59 // tata/s candanac-उर्णइ/s च $ पुष्पवर्षै/s च सर्व/सः & किरन्ति पौर्-अः सर्व्-अंस् t-अन् % p-उजयन्तो दिवौकसः ॥ HV_113.60 ॥ l-अजैः प्रण्-amair dh-upai/s ca $ v-agbuddhiniyat-as tath-a & dv-arak-av-असिनः सर्वे % p-उजयन्ति दिवौकसः ॥ HV_113.61 ॥ -अहुकं वसुदेवं च $ s-अम्बं च यदुनन्दनम् & s-अत्यकिं चोल्मुकं चैव % विपृथुं ca mah-abalam ॥ HV_113.62 // [k: After 62, K ?N2.3 V B D ins.: :k] akr-उरं च मः-अभ्-अगं $ तथ्-a निषधम् एव च । *HV_113.62*1530 | एत्-अन् परिष्वज्य tad-a $ m-urdhni c-aghr-aya v-iryav-an & [k: K V1 B2 Dn Ds D1.3--5 ins. after 63ab: V2 B1 T2 G4.5 after 63: D2 after the repetition of 64ab: :k] atha /sakro mah-abh-अगः $ समक्षं यदुमण्डले । *HV_113.63ab*1531:1 | स्तुवन्तं के/सिहन्त्-अरं $ तत्रोव्-अचोत्तरं वचः । *HV_113.63ab*1531:2 | अन्धकं च /सुभ्-अक्षं च % ततो वचनम् अब्रव्-इत् ॥ HV_113.63 ॥ v-असवः s-अत्वत्-अन् सर्व्-अन् $ एष वो यदुनन्दनः & योजयित्व्-a रणे चैव % य/सस्-a पौरुषेण ca ॥ HV_113.64 // [k: After 64, T1.2 G3--5 M1--3 ins.: :k] ramayaty atitejasv-i $ div-iva ca दिवौकसः । *HV_113.64*1532 | मः-अदेवस्य मिषतो $ गुहस्य च तथैव च & एष b-अणं रणे जित्व्-a % द्व्-अरक्-अं पुनर् -अगत्-अः ॥ HV_113.65 ॥ सहस्रब्-अहोर् b-अः-उन्-अं $ कृत्व्-a क्षयम् अनुत्तमम् & स्थ्-अपयित्व्-a द्विब्-अहुत्वे % प्र्-अप्तो ऽयं स्वपुर्-इं हरिः ॥ HV_113.66 ॥ यदर्थं जन्म कृष्णस्य $ m-अनुषेषु मः-अत्मनः & तद् अप्य् अवसितं कृत्स्नं % नष्ट/सोक्-a वयं कृत्-अः ॥ HV_113.67 ॥ पिबन्तो मधुम्-अध्व्-इकं $ रंस्य्-अमः प्र्-इतिसंयुत्-अः & k-अलो y-अस्यत्य् अविरतं % विषयेष्व् एव सज्जत्-अम् ॥ HV_113.68 ॥ b-अः-उन्-अं सं/sray-at sarve $ vayam asya mah-अत्मनः & प्रनष्ट/सोक्-a रंस्य्-अमः % सर्व एव्-अमर्-अः सुखम् ॥ HV_113.69 ॥ एवम् उक्त्व्-a परिष्वज्य $ कृष्णं kamalalocanam & [k: For 70ab, K ?N1.2 V B D subst.: :k] एवं स्तुत्व्-a सहस्र्-अक्षः $ के/सवं d-अनव्-अन्तकम् । *HV_113.70ab*1533:1 | -अपृच्छ्य तं मः-अभ्-अगः $ सर्वैर् देवगणैर् वृतः ॥ *HV_113.70ab*1533:2 | [k: corr. for sarvai :k] ततः पुनः परिष्वज्य $ कृष्णं लोकनमस्कृतम् । *HV_113.70ab*1533:3 | [k: While T1.2 G1.3--5 M subst. for 70ab: :k] ity uktv-a y-adav-an sarv-an $ कृष्णं संप्-उज्य v-असवः । *HV_113.70ab*1534 | पुरंदरो दिवं y-अतः % सर्व्-अमरगणैर् वृतः \ [k: T2 G1.3.4 cont. after the addl. colophon: K ?N2.3 V2.3 B D T1 G5 ins. after 70cd: V1 cont. after *1534: :k] .r.saya/s ca mah-atm-ano $ jay-a/s-irbhir mahaujasam | *HV_113.70cd*1535:1 | yath-अगतं पुनर् y-अत्-a $ यक्षर्-अक्षसकिंनर्-अः ॥ *HV_113.70cd*1535:2 | पुरंदरे दिवं y-अते $ पद्मन्-अभो मः-अबलः । *HV_113.70cd*1535:3 | अपृच्छत मः-अभ्-अगः $ सर्व्-अन् कु/सलम् अव्ययम् ॥ *HV_113.70cd*1535:4 | ततः किलकिल्-a/सब्दं $ निर्वमन्तः सहस्र/सः । *HV_113.70cd*1535:5 | गच्छन्ति कौमुद्-इं द्रष्टुं $ सो ऽनघः प्रियय्-a सह । *HV_113.70cd*1535:6 | द्व्-अरक्-अं प्र्-अप्य कृष्णस् तु # रेमे यदुगणैर् वृतः ॥ HV_113.70 ॥ [k: After 70, /S1 K ?N2 V B D M4 ins.: :k] vividh-an sarvak-am-arth-a?n $ /sriy-a paramay-a युतः । *HV_113.70*1536 | एवम् एषो ऽवत्-ईर्णो वै $ पृथिव्य्-अं पृथिव्-इपते & विष्णुर् यदुकुल/स्रेष्ठो % v-असुदेवेति वि/स्रुतः ॥ HV_113.71 ॥ एतै/s च k-अरणैः /स्र्-इम्-अन् $ वसुदेवकुले प्रभुः & j-अतो वृष्णिषु देवक्य्-अं % यन् m-अं त्वं परिपृच्छसि ॥ HV_113.72 ॥ निवृत्ते n-अरदप्र/स्ने $ मयोक्तं ते सम्-असतः & ukt-as te vistar-अः सर्वे % p-उर्वं ये जनमेजय ॥ HV_113.73 ॥ विष्णोस् तु m-अथुरे कल्पे $ यत्र ते सं/सयो मः-अन् & v-असुदेवगति/s चैव % s-a मय्-a समुद्-अहृत्-a ॥ HV_113.74 // -a/स्चर्य/s चैव n-अन्यो ऽस्ति $ कृष्ण/s c-a/स्चर्यसंनिधिः & सर्वेष्व् -a/स्चर्यकल्पेषु % n-अस्त्य् -a/स्चर्यम् अवैष्णवम् ॥ HV_113.75 ॥ स एव धन्यो धनिन्-अं $ धन्यकृद् धन्यभ्-अवनः & देवेष्व् अपि सदैत्येषु % n-अस्ति धन्यतरो ऽच्युत्-अत् ॥ HV_113.76 ॥ -अदित्य्-a वसवो रुद्र्-a $ a/स्विनौ मरुतस् तथ्-a & गगनं bh-उर् दि/स/s चैव % सलिलं jyotir eva ca ॥ HV_113.77 // [k: After 77, T1.2 G1.3--5 M2--4 ins.: :k] sarvam etaj jagaddh-at-a $ विष्णुर् एव न c-अपरः । *HV_113.77*1537 | एष dh-at-a vidh-at-a ca $ संहर्त्-a k-अल एव च & सत्यं dharmas tapa/s caiva % brahma caiva san-atanam \ [k: /S1 ?N2 B1.2 D2.4.5 ins. after 78cd: Dn Ds after 78: :k] ananta/s caiva n-ag-an-अं $ रुद्र्-अण्-अं /संकरः स्मृतः । *HV_113.78cd*1538:1 | ja;ngam-aja;ngama.m चैव $ जगन्न्-अर्-अयणोद्भवं । *HV_113.78cd*1538:2 | एतस्म्-अच् च जगत् सर्वं $ प्रस्-उयेत जन्-अर्दन्-अत् । *HV_113.78cd*1538:3 | जगच् च सर्वं देवे/सस् # तं namas kuru bh-arata // HV_113.78 // [k: /S1 K ?N V B D1--5 ins. after 78: X Dn Ds cont. after 1538*: :k] p-ujya/s ca सततं सर्वैर् $ देवैर् एष सन्-अतनः । *HV_113.78*1539 | [k: While D6 T1.2 G1.3--5 M इन्स्. after 78: :k] p-उज्यो ऽयं देवदेवे/सः $ p-उज्यैर् अपि सव्-असवैः । *HV_113.78*1540:1 | इज्य/s च देवदेवे/सस् $ तं namaskuru bh-arata || *HV_113.78*1540:2 | -adikart-a ca bhokt-a ca $ bh-ut-adir bh-utir eva ca | *HV_113.78*1540:3 | namaskuru jagann-atha., $ bh-uyo bh-उयः प्रभो नृप ॥ *HV_113.78*1540:4 | नमस्कुरु सद्-a विष्णुं $ y-अदवं bh-उतभ्-अवनम् । *HV_113.78*1540:5 | नमस्य्-अमो जगन्न्-अथं $ देवक्-इं च हरिं सद्-a ॥ *HV_113.78*1540:6 | ध्य्-अहि नित्यं जगन्न्-अथं $ प्रयत्नपरमो भव । *HV_113.78*1540:7 | /स्रेयस् तव सद्-a विष्णुर् $ विध्-अस्यति न सं/सयः ॥ *HV_113.78*1540:8 | नमस् तस्मिन् सम्-अधत्स्व $ मनो ऽनुध्य्-अहि तत् परम् । *HV_113.78*1540:9 | उप्-अस्य/s च सद्-a विष्णुर् $ मनस्-a r-अजसत्तम । *HV_113.78*1540:10 | नमस्कुरु जगन्न्-अथं $ bh-उयो bh-उयो जगत्पते । *HV_113.78*1540:11 | v-असुदेवं सद्-a ध्य्-अहि $ के/सवं के/सिस्-उदनम् ॥ *HV_113.78*1540:12 | n-अर्-अयणम् अण्-इय्-अंसं $ ध्य्-अहि यत्नेन सत्तमम् । *HV_113.78*1540:13 | ध्य्-अतो हि सर्वप्-अप्-अनि $ n-a/सयिष्यत्य् असं/सयम् । *HV_113.78*1540:14 | इत्युक्तं b-अणयुद्धं ते $ m-अः-अत्म्यं के/सवस्य च & वं/सप्रतिष्ठ्-अं अतुल्-अं % /स्रवण्-अदेव लप्स्यसे ॥ HV_113.79 ॥ ये चेदं dh-अरयिष्यन्ति $ b-अणयुद्धम् अनुत्तमम् & के/सवस्य च m-अः-अत्म्यं % n-अधर्मस् t-अन् भजिष्यति ॥ HV_113.80 ॥ [k: For 80cd, T1.2 G1.3--5 M subst.: :k] te.s-a.m dharmo bhaved r-ajan $ n-atra k-ary-a vic-अरण्-a । *HV_113.80cd*1541 | एष्-a ते वैष्णव्-i cary-a $ may-a k-artsnyena k-irtit-a & पृच्छतस् t-अत यज्?ने ऽस्मिन् % निवृत्ते जनमेजय ॥ HV_113.81 ॥ -a/स्चर्यपर्वम् अखिलं $ यो h-इदं dh-अरयेन् नृप & [k: After 82ab, K2 ?N2.3 V B Dn Ds D2--4.5(marg.).6 G4 M2 ins.: :k] sarvap-apavinirmukto $ विष्णुलोकं स गच्छति । *HV_113.82ab*1542:1 | कल्प उत्थ्-अय यो नित्यं $ k-इर्तयेत् सुसम्-अहितः । *HV_113.82ab*1542:2 | न तस्य दुर्लभं किं चिद् $ इह लोके परत्र च ॥ *HV_113.82ab*1542:3 | ब्र्-अह्मणः sarvaved-i sy-at $ क्षत्रियो विजय्-i भवेत् । *HV_113.82ab*1542:4 | वै/स्यो धनसमृद्धः स्य्-अच् $ ch-उद्रो गच्छेच् च सद्गतिम् । *HV_113.82ab*1542:5 | n-a/सुभं प्र्-अप्नुय्-अत् किंचिद् % d-irgham -ayur av-apnuy-at // HV_113.82 // [k: After 82, T2 G1.3.4 ins.: :k] हरिवं/सम् इमं पुण्यं $ यः /सृणोति मः-इपतिः । *HV_113.82*1543:1 | -ayur -arogyam ai/svaryam $ atul-am .rddhim -apnuy-at | *HV_113.82*1543:2 | [k: G4 cont.: :k] aputro labhate putram $ adhano 'pi धनं व्रजेत् । *HV_113.82*1544:1 | अरिष्ट/समनं सर्वं $ प्र्-अप्नोति /सुभसंततिम् ॥ *HV_113.82*1544:2 | v-असुदेवे पर्-अं भक्तिं $ भोग्-अन् अप्य् अतुल्-अन् भुवि । *HV_113.82*1544:3 | अव्य्-अहतं प्रत्-अपं च $ य/सो विन्देत m-अनवः ॥ *HV_113.82*1544:4 | हरिवं/सम् इमं /सृण्वन् $ मण्डल्-अधिपतिर् भवेत् । *HV_113.82*1544:5 | -अचन्द्रत्-अरकं bh-उम्-a+ $ +व/सेष्-am .rddhim -apnuy-at | *HV_113.82*1544:6 | [k: G4 cont.: T2 G1.3 cont. after 1543*: :k] ya इदं /सृणुय्-अन् नित्यं $ विष्णुभक्त्-अद् द्विजर्षभ्-at । *HV_113.82*1545:1 | sad-a digvijay-i bh-uy-ac $ catura;ngabal-अन्वितः ॥ *HV_113.82*1545:2 | वेदे r-अम्-अयणे चैव $ हरिवं/से च bh-अरत । *HV_113.82*1545:3 | -अदौ मध्ये तथैव्-अन्ते $ हरिः सर्वत्र g-इयते ॥ *HV_113.82*1545:4 | तस्म्-अद् धरिः सद्-a ध्येयः $ /sa;nkhacakragad-अधरः । *HV_113.82*1545:5 | -adikart-a mah-ibhart-a $ /sriy-a s-अर्धं जगत्पतिः ॥ *HV_113.82*1545:6 | तस्य वं/सम् इमं पुण्यम् $ इतिः-असं पुर्-अतनम् । *HV_113.82*1545:7 | ये नर्-अः k-इर्तयिष्यन्ति $ n-अस्ति तेष्-अं पर्-अभवः । *HV_113.82*1545:8 | [k: T2 G1.3.4 cont.: D6 T1 G5 M ins. after 82: :k] असकृत् पठ r-अजेन्द्र $ हरिवं/सं महर्द्धिमत् । *HV_113.82*1546:1 | मनस् ते नि/स्चलं bh-uy-at $ prasanno 'stu jan-अर्दनः । *HV_113.82*1546:2 | {s-उत उव्-अच} इति p-अरिक्षितो r-अज्-a $ वै/संप्-अयनभ्-अषितम् & /स्रुतव्-अन् अमलो bh-उत्व्-a % हरिवं/सं द्विजर्षभ्-अः ॥ HV_113.83 ॥ एवं /सौनक संक्षेप्-अद् $ विस्तरेण tathaiva ca & [k: For 84ab, T1.2 G1.3--5 M subst.: :k] संक्षेप्-अद् विस्तरें-अपि $ तत्र सर्वे तपोधन्-अः । *HV_113.84ab*1547 | प्रोक्त्-a वै सर्ववं/s-अस् ते % किं bh-उयः kathay-ami te ॥ HV_113.84 // [k: After 84, T1.2 G1.3--5 M G(ed.) ins.: :k] /saunak-ady-as tu munaya.h $ pr-it-as तुष्ट्-अस् तद्-अभवन् । *HV_113.84*1548:1 | नमस्कुर्वन्ति देवे/सं $ भक्तिनम्र्-a मुन्-i/स्वर्-अः । *HV_113.84*1548:2 | -अदिदेवं हरिं विष्णुं $ namasyanti sma m-adhavam | *HV_113.84*1548:3 | [k: T2 G1.4.5 cont.: :k] तं वेद/s-अस्त्रपरिनिष्ठित/सुद्धबुद्धिं । *HV_113.84*1549:1 |* चर्म्-अम्बरं सुरमुन्-इन्द्रनुतं कव्-इन्द्रम् । *HV_113.84*1549:2 |* कृष्णत्विषं kanakapi;ngaja.t-अकल्-अपं । *HV_113.84*1549:3 |* व्य्-असं नम्-अमि /सिरस्-a तिलकं द्विज्-अन्-अम् ॥ *HV_113.84*1549:4 |* मुनिं स्निग्ध्-अम्बुद्-अभ्-असं $ वेदव्य्-असम् अकल्मषम् । *HV_113.84*1549:5 | वेद्-अव्-असं सरस्वत्य्-a $ v-असं व्य्-असं नम्-अम्य् अहम् ॥ *HV_113.84*1549:6 | वन्दे सरस्वत्-इं देव्-इं $ भुवनत्रयम्-अतरम् । *HV_113.84*1549:7 | यत् प्रस्-अद्-अद् ऋते स्निग्धं $ jihv-a na parivartate | *HV_113.84*1549:8 | [h: HV (CE) chapter 114, transliterated by Peter Bisschop, version of december 22, 2001 :h] {/saunaka uv-aca} janamejayasya ke putr-a.h $ pa.thyante lomahar.sa.ne & [k: T2 G1 ins. after the ref.: :k] हरिवं/सस्य /सेषस्य $ कथ्-अं p-अपप्रण्-a/सन्-इम् । *HV_114.0*1550 | कस्मिन् प्रतिष्ठितो वं/सः % p-अण्डव्-अन्-अं mah-atman-am ॥ HV_114.1 // [k: S1 K N2 V B D ins.: :k] etad icch-amy अहं /स्रोतुं $ परं कौत्-उहलं मम । *HV_114.1*1551:1 | त्वत्तः कथयतः सर्वं $ वेद्म्य् अहं तं परिस्फुटम् । *HV_114.1*1551:2 | {s-उत उव्-अच} p-अरिक्षितस्य k-a/स्य्-अय्-अं $ द्वौ पुत्रौ संबभ्-उवतुः & चन्द्र्-अप्-इड/s च नृपतिः % s-उर्य्-अप्-इड/s च मोक्षवित् ॥ HV_114.2 ॥ चन्द्र्-अप्-इडस्य पुत्र्-अण्-अं $ /सतम् उत्तमधन्विन्-अम् & जनमेजय इत्य् एव % क्षत्रं भुवि परि/स्रुतम् ॥ HV_114.3 ॥ तेष्-अं ज्येष्ठस् tu r-aj-as-it $ pure v-अरणस्-अह्वये & सत्यकर्णो मः-अब्-अहुर् % यज्व्-a विपुलदक्षिणः ॥ HV_114.4 ॥ सत्यकर्णस्य d-अय्-अदः $ /स्वेतकर्णः प्रत्-अपव्-अन् & अपुत्रः sa tu dharm-atm-a % pravive/sa tapovanam // HV_114.5 // tasm-ad vanagat-ad garbha.m $ y-adav-i pratyapadyata & suc-aror duhit-a subhr-ur % m-alin-i bhr-अतृम्-अलिनि ॥ HV_114.6 ॥ स त्व् अजन्मनि गर्भस्य $ /स्वेतकर्णः प्रजे/स्वरः & अन्वगच्छत तं p-उर्वैर् % मः-अप्रस्थ्-अनम् अच्युतम् ॥ HV_114.7 ॥ s-a दृष्ट्व्-a संप्रय्-अतं तं $ m-अलिन्-i पृष्ठतो ऽन्वग्-अत् & पथि s-a सुषुवे सुभ्र्-उर् % वने r-अज्-इवलोचनम् ॥ HV_114.8 ॥ तम् अप्-a/स्य च तत्रैव $ r-अज्-अनं s-anvagacchata & pativrat-a mah-abh-ag-a % draupad-iva pur-a pat-in // HV_114.9 // sukum-अरः कुम्-अरो ऽसौ $ गिरिकु?न्जे रुरोद ह & दय्-अर्थं tasya megh-as tu % pr-adur-asan mah-अत्मनः ॥ HV_114.10 ॥ /स्रविष्ठ्-अय्-a/s च पुत्रौ द्वौ $ पैप्पल्-अदौ च तौ द्विजौ & दृष्ट्व्-a कृप्-अन्वितौ गृह्य % तं प्रक्ष्-अलयत्-अं जले ॥ HV_114.11 ॥ विघृष्टे tasya te p-ar/sve $ khelena rudhirasrave & aja/sy-amau ca p-ar/svau % t-av ubh-av api sam-ahitau // HV_114.12 // [k: T1.2 G1.3--5 subst.: :k] -ajagam-anayo p-ar/स्वं $ पिबन्न् अप्य् अनयोः स्तनौ । *HV_114.12*1552 | तथैव च सम्-अर्-उढ्-av $ ajap-ar/svas tato 'bhavat & [k: S1 subst.: :k] -aja/sy-amasya te p-ar/sve $ r-उढे वै संअभ्-उवतुः । *HV_114.13ab*1553 | [k: T1.2 G1.3--5 subst.: :k] तं तथैव च तिष्ठन्तं $ ajap-ar/sve kum-arakam | *HV_114.13ab*1554 | tato 'jap-ar/sva iti tau % cakr-ate tasya n-ama ha // HV_114.13 // sa tu vemaka/s-al-ay-अं $ उभ्-अभ्य्-अम् अभिवर्धितः ॥ HV_114.14 ॥ vemakasya tu bh-ary-a tam $ udvahat putrak-ara.n-at & [k: S1 subst.: :k] sevakasya tu t-a.m bh-ary-am $ -uhatus tau tasya k-ara.n-at | *HV_114.15ab*1555 | vemaky-अः स तु पुत्रो ऽभ्-उद् % ब्र्-अह्मणौ सुचिवौ च तौ ॥ HV_114.15 ॥ तेष्-अं पुत्र्-a/s च पौत्र्-a/s च $ युगपत् तुल्यज्-इविनः & स एष पौरवो वं/सः % p-अण्डव्-अन्-अं प्रतिष्ठितः ॥ HV_114.16 ॥ /स्लोको ऽपि c-अत्र g-इतो ऽयं $ n-अहुषेण yay-atin-a & jar-असंक्रमणे p-उर्वं % तद्-a प्र्-इतेन dh-इमत्-a ॥ HV_114.17 // अचन्द्र्-अर्कग्रः-a bh-उमिर् $ भवेद् अपि न सं/सयः & अपौरव्-a न तु मः-i % भविष्यति kad-acana ॥ HV_114.18 // [k: D6 (marg.) ins.: :k] tatas तेष्-उपविष्टेषु $ सदस्यैः सह /सौनकः । *HV_114.18*1556 | [h: HV (CE) chapter 115, transliterated by Peter Bisschop, version of december 26, 2001 :h] {/saunaka uv-aca} ukto ऽयं हरिवं/सस् ते $ पर्व्-अणि निखिल्-अनि च & यथ्-a पुरोक्त्-अनि तथ्-a % व्य्-अस/सिष्येण dh-इमत्-a ॥ HV_115.1 ॥ तत् कथ्यम्-अनम् अमृतम् $ इतिः-अससमन्वितम् & प्र्-इण्-अत्य् अस्म्-अन् अमृतवत् % सर्वप्-अपप्रण्-a/sanam ॥ HV_115.2 // [k: K1.2.4 N V B Dn Ds D2--6 ins.: :k] sukha/sravyatay-a dh-ira $ mano hl-adayat-iva नः । *HV_115.2*1557 | जनमेजयस् तु नृपतिः $ /srutv-akhy-anam anuttamam & [k: 9 syllables in first p-ada :k] saute kim akarot pa/sc-at % sarpasatr-ad anantaram // HV_115.3 // [k: N2 ins.: :k] yad -arabhata p-अरिक्षित् $ तन् मे कथय सुव्रत । *HV_115.3*1558 | {s-उत उव्-अच} जनमेजयस् तु नृपतिः $ /स्रुत्व्-अख्य्-अनम् अनुत्तमम् & यद् -अरभत् तद् -अख्य्-अस्ये % सर्पसत्र्-अद् अनन्तरम् ॥ HV_115.4 ॥ तस्मिन् सत्रे सम्-अप्ते तु $ r-अज्-a p-अरिक्षितस् तद्-a & यष्टुं स v-अजिमेधेन % संभ्-ar-an upacakrame // HV_115.5 // .rtvikpurohit-ac-ary-an $ -ah-uyedam uv-aca ha & यक्ष्ये ऽहं v-अजिमेधेन % हय उत्सृज्यत्-अम् इति ॥ HV_115.6 ॥ ततो ऽस्य विज्?n-अय चिक्-इर्षितं तद्-a $ कृष्णो मः-अत्म्-a सहस्-अजग्-अम & p-अरिक्षितं द्रष्टुम् अद्-इनसत्त्वम् % द्वैप्-अयनः सर्वपर्-अवरज्?नः ॥ HV_115.7 ॥ p-अरिक्षितस् तु नृपतिर् $ दृष्ट्व्-a तम् ऋषिम् -अगतम् & अर्घ्यप्-अद्य्-असनं दत्त्व्-a % p-उजय्-अम्-अस /s-अस्त्रतः ॥ HV_115.8 ॥ तौ चोपविष्ट्-अव् अभितः $ sadasy-as tasya /saunaka & [k: M2.4 subst.: :k] tatas तेष्-उपविष्टेषु $ सदस्यैः सह /सौनक । *HV_115.8ab*1559 | कथ्-a बहुविध्-a/s चित्र्-a/s % चक्र्-अते वेदसंहित्-अः ॥ HV_115.9 ॥ ततः कथ्-अन्ते नृपति/s $ चोदय्-अम्-अस तं मुनिम् & पित्-अमहं p-अण्डव्-अन्-अं % -अत्मनः प्रपित्-अमहम् ॥ HV_115.10 ॥ मः-अभ्-अरतम् -अख्य्-अनं $ बह्वर्थं बहुविस्तरम् & निमेषम्-अत्रम् इव मे % सुख/स्रव्यतय्-a गतम् ॥ HV_115.11 ॥ विभ्-उतिविस्तरकथं $ सर्वेष्-अं वै य/सस्करम् & त्वय्-a त्व् अभिहितं ब्रह्म?n % /sa;nkhe क्ष्-इरम् इव्-अहितम् ॥ HV_115.12 ॥ n-अमृतेन्-अपि तृप्तिः स्य्-अद् $ यथ्-a स्वर्गसुखेन v-a & तथ्-a तृप्तिं न गच्छ्-अमि % /स्रुत्वेम्-अं bh-अरत्-इं कथ्-अम् ॥ HV_115.13 ॥ अनुम्-अन्य तु सर्वज्?नं $ पृच्छ्-अमि भगवन्न् अहम् & हेतुः कुर्-उण्-अं n-a/सस्य % r-अजस्-उयो मतो मम ॥ HV_115.14 ॥ दुःसः-अन्-अं यथ्-a ध्वंसो $ r-अजन्य्-अन्-अम् उपप्लवः & r-अजस्-उयं तथ्-a मन्ये % युद्ध्-अर्थम् उपकल्पितम् ॥ HV_115.15 ॥ r-अजस्-उयो हि सोमेन $ /स्र्-उयते p-उर्वम् -अहृतः & तस्य्-अन्ते सुमहद्युद्धम् % अभवत् t-अरक्-अमयम् ॥ HV_115.16 ॥ -अहृतो वरुणेन्-अपि $ तस्य्-अन्ते सुमः-अक्रतोः & देव्-असुरम् अभ्-उद् युद्धं % सर्वभ्-उतक्षय्-अवहम् ॥ HV_115.17 ॥ हरि/स्चन्द्रस् तु r-अजर्षिर् $ एतं क्रतुम् अव्-अप्तव्-अन् & तत्र्-अप्य् -अड्-इबकम् अभ्-उद् % युद्धं क्षत्रविन्-a/सनम् ॥ HV_115.18 ॥ ततो ऽनन्तरम् -अर्येण $ p-अण्डवेन्-अपि दुस्तरः & मः-अभ्-अरतसंह्-अरः % संभृतो ऽग्निर् इव क्रतुः ॥ HV_115.19 ॥ तस्य m-उलं हि युद्धस्य $ लोकक्षयकरस्य ह & r-अजस्-उयो मः-अयज्?नः % किमर्थं न निव्-अरितः ॥ HV_115.20 ॥ r-अजस्-उये ह्य् असंह्-अर्ये $ यज्?n-a;ngai/s च दुर्-असदैः & मिथ्य्-अप्रण्-इते यज्?n-a;nge % प्रज्-अन्-अं संक्षयो ध्रुवः ॥ HV_115.21 ॥ भव्-अन् अपि च सर्वेष्-अं $ p-उर्वेष्-अं नः पित्-अमहः & अत्-इत्-अन्-अगतज्?न/s च % n-अथ/s c-अदिकर/s च नः ॥ HV_115.22 ॥ ते कथं bhagavan netr-a $ buddhimanta/s cyut-a nay-at & an-ath-a hy apar-adhyante % kunet-ara/s ca m-anav-a.h // HV_115.23 // {vy-asa uv-aca} k-alen-adya par-it-as te $ tava vatsa pit-amah-अः & न m-अं भविष्यं पप्रच्छुर् % न c-अपृष्टो ब्रव्-इम्य् अहम् ॥ HV_115.24 ॥ निःस्-अमर्थ्यं च प/स्य्-अमि $ भविष्यस्य निवेदनम् & परिहर्तुं न /सक्ष्य्-अमि % k-अलनिष्ठ्-अं हि t-अं गतिम् ॥ HV_115.25 ॥ त्वय्-a त्व् इदम् अहं पृष्टो $ वक्ष्य्-अम्य् -अगन्तु bh-अवि यत् & अत/s च बलव्-अन् k-अलः % /स्रुत्व्-अपि न करिष्यसि ॥ HV_115.26 ॥ न संरम्भ्-अन् न c-अरम्भ्-अन् $ न वै स्थ्-अस्यसि पौरुषे & लेख्-a हि k-अललिखित्-a % वेलेव दुरतिक्रम्-अः ॥ HV_115.27 ॥ a/स्वमेधः क्रतुः /स्रेष्ठः $ क्षत्रिय्-अण्-अं परि/स्रुतः & तेन bh-अवेन ते यज्?नं % v-असवो धर्षयिष्यति ॥ HV_115.28 ॥ यदि तच् छक्यते r-अजन् $ परिहर्तुं कथंचन & दैवं पुरुषक्-अरेण % m-a यजेथ्-a/s च तं क्रतुम् ॥ HV_115.29 ॥ न c-अपर्-अधः /सक्रस्य $ नोपध्य्-अयगणस्य ते & तव v-a यजम्-अनस्य % k-अलो ऽत्र परमे/स्वरः ॥ HV_115.30 ॥ तस्य संस्थ्-अपनम् इदम् $ k-अलस्य व/सवर्ति वै & तत् प्रणेयं निबोधस्य % त्रैलोक्यं सचर्-अचरम् ॥ HV_115.31 ॥ यथ्-a यष्ट्-a नृपः स्वर्गं $ गमिष्यति युगक्षये & तथ्-a यज्?नफल्-अन्-अं च % विक्रेत्-अरो द्विज्-अतयः ॥ HV_115.32 ॥ {जनमेजय उव्-अच} निवृत्त्-अव् a/स्वमेधस्य $ किं निमित्तं भविष्यति & /स्रुत्व्-a परिहरिष्य्-अमि % भगवन् यदि /सक्यते ॥ HV_115.33 ॥ {व्य्-अस उव्-अच} निमित्तं भवित्-a तत्र $ ब्रह्मकोपकृतं प्रभो & यतस्व परिहर्तुं तद् % इत्य् एतद् भद्रम् अस्तु ते ॥ HV_115.34 ॥ त्वय्-a धृतः क्रतु/s चैव $ v-अजिमेधः परंतप & क्षत्रिय्-a n-अहरिष्यन्ति % y-अवद् bh-उमिर् धरिष्यति ॥ HV_115.35 ॥ {जनमेजय उव्-अच} निवृत्त्-अव् a/स्वमेधस्य $ विप्र/s-अप्-अग्नितेजस्-a & अहं निमित्तं इति चेद् % भयं t-इव्रं च j-अयते ॥ HV_115.36 ॥ कथं ह्य् अक्-इर्त्त्य्-a संयुक्तः $ सुकृत्-i मद्विधो जनः & लोक्-अन् उत्सहते गन्तुं % खं सप्-a/स इव द्विजः ॥ HV_115.37 ॥ यथ्-a ह्य् अन्-अगतम् इदम् $ दृष्टम् अत्र प्रण्-a/सनम् & यज्?नस्य पुनर्-अवृत्तिर् % यद्य् अस्त्य् -a/स्व्-असयस्व m-अम् ॥ HV_115.38 ॥ {व्य्-अस उव्-अच} उप्-अत्तयज्?नो देवेभ्यो $ ब्र्-अह्मणेषु nivatsyati & [k: T2 G1.3 ins. after the ref.: :k] vihito yaj?na एषो ऽत्र $ देवै/s च ब्र्-अह्मणैर् अपि । *HV_115.39*5160 | तेजस्-अभ्य्-अहृतं तेजस् % तेजस्येव्-अवतिष्ठते ॥ HV_115.39 ॥ audbhido bhavit-a ka/scit $ sen-an-इः k-a/स्यपो द्विजः & a/स्वमेधं कलियुगे % पुनः प्रत्य्-अहरिष्यति ॥ HV_115.40 ॥ तद्युगे तत्कुल्-इन/s च $ r-अजस्-उयम् अपि क्रतुम् & -अहरिष्यति r-अजेन्द्र % /स्वेतग्रहम् इव्-अन्तकः ॥ HV_115.41 ॥ यथ्-अबलं मनुष्य्-अण्-अं $ कर्त्-ऋण्-अं d-अस्यते फलम् & युग्-अन्तद्व्-अरम् ऋषिभिः % संवृतं विचरिष्यति ॥ HV_115.42 ॥ तद्-अप्रभृति h-अस्यन्ते $ नृण्-अं प्र्-अण्-अः पुर्-अकृत्-इः & विनिवर्तिष्यते लोके % वृत्त्-अन्ते वृत्तिमत्स्व् अपि ॥ HV_115.43 ॥ तद्-a s-उक्ष्मो महोदर्को $ दुस्तरो d-अनम्-उलव्-अन् & c-अतुर्-a/स्रम्य/सिथिलो % धर्मः प्रविचलिष्यति ॥ HV_115.44 ॥ तद्-a ह्य् अल्पेन तपस्-a $ सिद्धिं y-अस्यन्ति m-अनव्-अः & धन्य्-a धर्मं चरिष्यन्ति % yug-amte janamejaya // HV_115.45 // [h: HV (CE) chapter 116, transliterated by Peter Bisschop, version of december 26, 2001 :h] {janamejaya uv-aca} -असन्नं विप्रकृष्टं v-a $ यदि k-अलं न विद्महे & तस्म्-अद् द्व्-अपरविध्वंस्-अद् % युग्-अन्तं स्पृहय्-amy aham ॥ HV_116.1 // pr-apt-a वयं हि तं k-अलम् $ अनय्-a धर्मतृष्णय्-a & pr-apt-a वयं च धर्मं स्वं % सुखम् अल्पेन कर्मण्-a ॥ HV_116.2 ॥ प्रज्-असमुद्वेगकरं $ युग्-अन्तं samupasthitam & [k: T1.2 G1.3--5 M2.4 subst.: :k] tasm-at samudvegakare $ yug-ante pratyupasthite | *HV_116.3ab*1561 | प्रनष्टधर्मं धर्मज्?न % निमित्तैर् वक्तुम् अर्हसि ॥ HV_116.3 ॥ {s-उत उव्-अच} पृष्ट एवं भविष्यस्य $ गतिं tattvena cintayan & [k: T1.2 G1.3--5 M2 subst.: :k] एवं भविष्ये तु गतिं $ योगेनैव विचिन्तयन् । *HV_116.4ab*1562 | युग्-अन्ते p-उर्वर्-उप्-अणि % भगव्-अन् अब्रव्-इत् तद्-a ॥ HV_116.4 ॥ {व्य्-अस उव्-अच} अरक्षित्-अरो हर्त्-अरो $ बलिभ्-अगस्य p-अर्थिव्-अः & युग्-अन्ते प्रभविष्यन्ति % स्वरक्षणपर्-अयण्-अः ॥ HV_116.5 ॥ अक्षत्रिय्-a/s च r-अज्-अनो $ विप्र्-अः /s-उद्रोपज्-इविनः & /s-उद्र्-a/s च ब्र्-अह्मण्-अच्-अर्-a % भविष्यन्ति युगक्षये ॥ HV_116.6 ॥ [k: N2 इन्स्.: :k] /s-उद्र्-a धर्मं चरिष्यन्ति $ युग्-अन्ते जनमेजय । *HV_116.6*1563 | k-अण्डपृष्ठ्-अः /स्रोत्रिय्-a/s च $ हव्-इंषि भरतर्षभ & ekapa;nkty-अम् a/सिष्यन्ति % युग्-अन्ते जनमेजय ॥ HV_116.7 ॥ /सिल्पवन्तो ऽनृतपर्-अः $ नर्-a मद्य्-अमिषप्रिय्-अः & [k: N2 इन्स्.: :k] परं धर्मं हनिष्यन्ति $ मनुष्य्-a मन्दबुद्धयः । *HV_116.8ab*1564 | bh-ary-amitr-a bhavi.syanti % yug-ante janamejaya // HV_116.8 // [k: G1.3.5 M2.4 D6 ins.: :k] alpodak-as tath-a megh-a $ alpasasy-a ca medin-i | *HV_116.8*1565 | r-अजवृत्ते स्थित्-a/s चोर्-a $ r-अक्-अन/s चोर/s-इलिनः & भृत्य्-a अनिर्विष्टभुजो % भविष्यन्ति युगक्षये ॥ HV_116.9 ॥ धन्-अनि /स्ल्-अघन्-इय्-अनि $ सत्-अं वृत्तम् अप्-उजितम् & [k: T1 G1.3--5 M2.4 इन्स्.: :k] n-अर्य/s c-अपि करिष्यन्ति $ कृषिम् एव कलौ युगे । *HV_116.10ab*1566 | अकुत्सन्-a च पतिते % भविष्यति युगक्षये ॥ HV_116.10 ॥ [k: N2 ins.: :k] a/s-ant-as t-apas-a नित्यं $ भविष्यन्ति कलौ युगे । *HV_116.10*1567 | प्रनष्टचेतन्-a मर्त्य्-a $ मुक्तके/s-a विच्-उलिनः & उनषोड/सवर्ष्-a/s ca % praj-asyanti nar-as tad-a // HV_116.11 // अट्ट/s-उल्-a जनपद्-अः $ /सिव/s-उल्-a/s चतुष्पथ्-अः & प्रमद्-अः के/स/s-उल्-a/s च % भविष्यन्ति युगक्षये ॥ HV_116.12 ॥ [k: K3 इन्स्.: :k] अट्टम् अन्नम् इति प्रोक्तं $ /s-उलो विक्रय उच्यते । *HV_116.12*1568:1 | चतुष्पथ्-a ब्र्-अह्मण इति $ /सिवो वेद उद्-अहृतः । *HV_116.12*1568:2 | के/सो भग इति ख्य्-अतो $ r-अजन् नैव्-अत्र सं/सयः । *HV_116.12*1568:3 | सर्वे ब्रह्म वदिष्यन्ति $ सर्वे v-अजसनेयिनः & /s-उद्र्-a भोव्-अदिन/s चैव % भविष्यन्ति युगक्षये ॥ HV_116.13 ॥ तपोयज्?n-अर्थवेद्-अन्-अं $ विक्रेत्-अरो द्विज्-अतयः & ऋतव/s च भविष्यन्ति % विपर्-इत्-a युगक्षये ॥ HV_116.14 ॥ /सुक्लदन्त्-अजित्-अक्ष्-a/s च $ मुण्ड्-अः k-अष्-अयव्-अससः & /s-उद्र्-a धर्मं चरिष्यन्ति % /s-अक्यबुद्धोपज्-इविनः ॥ HV_116.15 ॥ /स्व्-अपदप्रचुरत्वं च $ गव्-अं चैव परिक्षयः & sv-ad-un-a.m viniv.rtti/s ca % vidy-ad antagate yuge // HV_116.16 // anty-a madhye nivatsyanti $ madhy-a/s c-ant-avas-अयिनः & यथ्-अनिम्नं प्रज्-अः सर्व्-a % गमिष्यन्ति युगक्षये ॥ HV_116.17 ॥ tath-a dvih-ayan-a damy-as $ tath-a पल्वलकर्षक्-अः & चित्रवर्ष्-i च पर्जन्यो % युगे क्ष्-इणे भविष्यति ॥ HV_116.18 ॥ [k: K2--4 N V B D T G3--5 M2.4 ins.: :k] sarve corakule j-at-a/s $ coray-an-अः परसरम् । *HV_116.18*1569:1 | स्वल्पेन्-अढ्य्-a भविष्यन्ति $ यत् किंचित् प्र्-अप्य दुर्गत्-अः । *HV_116.18*1569:2 | न ते धर्मं चरिष्यन्ति $ m-अनव्-a निर्गते युगे & -उषर्-अबहुल्-a bh-उमिः % पन्थ्-अनो नगर्-अन्तर्-a \ सर्वे v-अणिजक्-a/s चैव # भविष्यन्ति कलौ युगे ॥ HV_116.19 ॥ पितृकृत्य्-अनि देय्-अनि $ विधमन्तः sut-as tad-a & हरण्-अय प्रपत्स्यन्ते % लोभ्-अनृतविरोधित्-अः ॥ HV_116.20 ॥ [k: T2 G1.3 ins.: :k] pit.rdatt-ani vitt-ani $ nighnantas tanay-अः सद्-a । *HV_116.20*1570:1 | ग्रहण्-अय प्रवर्तन्ते $ लोभ्-अद् अनृतव्-अदिनः । *HV_116.20*1570:2 | सौकुम्-अर्ये तथ्-a r-उपे $ रत्ने चोपक्षयं गते & भविष्यन्ति युगस्य्-अन्ते % n-अर्यः के/सैर् अलंकृत्-अः ॥ HV_116.21 ॥ निर्विः-अरस्य bh-इतस्य $ गृहस्थस्य भविष्यति & yug-ante samanupr-apte % n-any-a bh-ary-asam-a rati.h // HV_116.22 // ku/s-il-an-aryabh-उयिष्ठं $ वृथ्-अर्-उपसम्-अवृतम् & पुरुष्-अल्पं बहुस्त्र्-इकं % तद् युग्-अन्तस्य लक्षणम् ॥ HV_116.23 ॥ bahuy-acanak-a lok-a $ d-asyante ca parasparam & [k: K1.4 N2 V2 B Ds D6 T1.2 G1.3--5 ins.: :k] avic-arya grah-इष्यन्ति $ d-अनं वर्ण्-अन्तर्-अत् तथ्-a । *HV_116.24ab*1571 | r-अजचोर्-अदिदण्ड्-अर्तो % जनः क्षयम् उपैष्यति ॥ HV_116.24 ॥ सस्यनिष्पत्तिर् अफल्-a $ तरुण्-a वृद्ध/s-इलिनः & -इहय्-असुखिनो लोक्-a % भविष्यन्ति गते युगे ॥ HV_116.25 ॥ वर्ष्-असु v-अत्-अः पुरुष्-a $ n-इच्-अः /सर्करवर्षिणः & संदिग्धः परलोक/s च % भविष्यति युगक्षये ॥ HV_116.26 ॥ [k: Dn Bomb. Poona eds. G (ed.) ins.: :k] -atmana/s ca dur-ac-ar-a $ brahmad-उषणतत्पर्-अः । *HV_116.26*1572:1 | -अत्म्-अनं bahu manyante $ manyur ev-abhyay-ad dvij-an | *HV_116.26*1572:2 | vai/sy-ac-ar-a/s ca r-ajany-a $ dhanadh-anyopaj-इविनः & युग्-अपक्रमणे p-उर्वं % भविष्यन्ति द्विज्-अतयः ॥ HV_116.27 ॥ अप्रवृत्त्-अः प्रपत्स्यन्ते $ समय्-अः /sapath-as tath-a & ऋणं च विनयभ्रं/सो % युगे क्ष्-इणे भविष्यति ॥ HV_116.28 ॥ भविष्यत्य् अफलो हर्षः $ क्रोध/s च सफलो नृण्-अम् & अज्-a/s चैवोपयोक्ष्यन्ते % पयसो ऽर्थे युगक्षये ॥ HV_116.29 ॥ a/s-अस्त्रविहित्-a प्रज्?n-a $ एवम् एव भविष्यति & [k: K N2.3 V1.2 B2 Dn D1.3--5 T1.2 G1.3--5 M2.4 subst.: :k] a/s-अस्त्रविदुष्-अं पुंस्-अम् $ एवम् एव स्वभ्-अवतः । *HV_116.30ab*1573 | [k: N2 V1.2 B2 Dn D3.5 T2 G1 cont.: V3 B1 Ds D6 ins.: :k] apram-अणं करिष्यन्ति $ n-इतिं पण्डितम्-अनिनः । *HV_116.30ab*1574 | /s-अस्त्रोक्तस्य्-अप्रवक्त्-अरो % भविष्यन्ति युगक्षये ॥ HV_116.30 ॥ सर्वः सर्वं विज्-अन्-अति $ वृद्ध्-an anupasevya ca & na ka/scid akavir n-ama % yug-ante pratyupasthite // HV_116.31 // na क्षत्र्-अणि नियोक्ष्यन्ति $ विकर्मस्थ्-a द्विज्-अतयः & चोरप्र्-अय्-a/s च r-अज्-अनो % युग्-अन्ते प्रत्युपस्थिते ॥ HV_116.32 ॥ कुण्ड्-a वृष्-a नैकृतिक्-अः $ सुर्-अप्-a ब्रह्मव्-अदिनः & a/स्वमेधेन यक्ष्यन्ति % युग्-अन्ते जनमेजय ॥ HV_116.33 ॥ अय्-अज्य्-अन् y-अजयिष्यन्ति $ तथ्-अभक्ष्यस्य भक्षिणः & ब्र्-अह्मण्-a धनतृष्ण्-art-a % yug-ante samupasthite // HV_116.34 // bhog-artham abhipatsyante $ na ca ka/scit pa.thi.syati & eka/sa;nkh-as tath-a n-aryo % gavedhukapinaddhak-a.h // HV_116.35 // nak.satr-a.ni vih-in-ani $ vipar-it-a di/sas tath-a & संध्य्-अर्-अगो ऽथ दिग्द्-अहो % भविष्यत्य् अपरे युगे ॥ HV_116.36 ॥ पित्-ऋन् पुत्र्-a नियोक्ष्यन्ति $ वध्वः /sva/sr-u/s ca karmasu & [k: V3 B Ds D2--6 ins. after 37ab: N2 V1.2 Dn after 37: :k] v-ak/sarais tarjayi.syanti $ gur-u?n /si.sy-as tathaiva ca | *HV_116.37ab*1575 | [k: V3 B1.2 Ds D6 cont.: N1 ins. after 37: :k] mukhe.su ca prayok.syanti $ pramatt-a/s ca nar-as tad-a | *HV_116.37ab*1576 | viyoni.su cari.syanti % pramad-asu nar-as tad-a // HV_116.37 // अकृत्-अग्र्-अणि भोक्ष्यन्ति $ नर्-a/s चैव्-अग्निहोत्रिणः & भिक्ष्-अं बलिम् अदत्त्व्-a च % भोक्ष्यन्ति पुरुष्-अः svayam ॥ HV_116.38 // pat-in supt-an va?ncayitv-a $ गमिष्यन्ति स्त्रियो अण्यतः & पुरुष्-a/s ca prasupt-asu % bh-ary-asu ca parastriyam // HV_116.39 // n-avyadhito n-apy arujo $ जनः सर्वो ऽभ्यस्-उयकः & न कृतप्रतिकर्त्-a च % k-अले क्ष्-इणे भविष्यति ॥ HV_116.40 ॥ [h: HV (CE) chapter 117, transliterated by Peter Bisschop, version of december 27, 2001 :h] {janamejaya uv-aca} एषं विलुलिते लोके $ मनुष्य्-अः केन p-अलित्-अः & निवत्स्यन्ति किम्-अच्-अर्-अः % किम्-अः-अरविः-अरिणः ॥ HV_117.1 ॥ किंकर्म्-अणः किम्-इहन्तः $ किंप्रम्-अण्-अः किम्-अयुषः & k-अं च k-अष्ठ्-अं सम्-अस्-अद्य % प्रपत्स्यन्ति कृतं युगम् ॥ HV_117.2 ॥ {व्य्-अस उव्-अच} अत -उर्ध्वं च्युते धर्मे $ गुणः-इन्-अः प्रज्-अस् ततः & /s-ilavyasanam -as-adya % pr-apsyante hr-asam -ayu.sa.h // HV_117.3 // -ayurh-arny-a balagl-anir $ balagl-any-a vivar.nat-a & [k: read -ayurh-any-a (cf. parallel in Brahmapur-अण 231.45a) :k] वैवर्ण्य्-अद् व्य्-अधिसंप्-इड्-a % निर्वेदो व्य्-अधिप्-इडन्-अत् ॥ HV_117.4 ॥ निर्वेद्-अद् -अत्मसंबोधः $ संबोध्-अद् धर्म/s-इलत्-a & एवं गत्व्-a पर्-अं k-अष्ठ्-अं % प्रपत्स्यन्ति कृतं युगम् ॥ HV_117.5 ॥ उद्दे/सतो धर्म/s-इल्-अः $ केचिन् मध्यस्थत्-अं गत्-अः & विमर्/स/s-इल्-अः केचित् तु % हेतुव्-अदकुत्-उहल्-अः ॥ HV_117.6 ॥ प्रत्यक्षम् अनुम्-अनं च $ प्रम्-अणम् इति नि/स्चित्-अः & प्रम्-अणं किं करिष्यति % नेति पण्डितम्-अनिनः \ अप्रम्-अणं करिष्यन्ति # वेदोक्तम् अपरे जन्-अः ॥ HV_117.7 ॥ [k: K N2 V B D ins.: :k] tad-a mukhabhag-a/s caiva $ भविष्यन्ति स्त्रियो ऽपर्-अः । *HV_117.7*1577 | n-अस्तिक्यपरम्-a/s c-अपि $ केचिद् धर्मविलोपक्-अः & भविष्यन्ति नर्-a m-उढ्-a % मन्द्-अः पण्डितम्-अनिनः ॥ HV_117.8 ॥ तद्-अत्वम्-अत्र/स्रद्धेय्-अः $ /s-अस्त्रज्?n-अनविम्-उर्छित्-अः & d-अम्भिक्-अस् ते भविष्यन्ति % v-अद/s-इलपर्-अयण्-अः ॥ HV_117.9 ॥ तद्-a विचलिते धर्मे $ जन्-अः /सेषपुरस्कृत्-अः & /subh-any ev-अचरिष्यन्ति % d-अनसत्यसमन्वित्-अः ॥ HV_117.10 ॥ सर्वभक्षो ह्य् असंगुप्तो $ निर्गुणो निरपत्रपः & भविष्यति तद्-a लोकस् % तत् कष्-अयस्य लक्षणम् ॥ HV_117.11 ॥ विप्र्-अण्-अं /s-a/स्वत्-इं वृत्तिं $ यद्-a वर्ण्-अवरो जनः & अभिपत्स्यति वृत्त्यर्थं % तत् कष्-अयस्य लक्षणम् ॥ HV_117.12 ॥ कष्-अयोपप्लवे k-अले $ j?n-अनविद्य्-अप्रण्-a/सने & सिद्धिम् अल्पेन k-अलेन % y-अस्यन्ति निरुपस्कृत्-अः ॥ HV_117.13 ॥ मः-अयुद्धं मः-अन्-अदं $ मः-अवर्षं मः-अभयम् & भविष्यति युगे क्ष्-इणे % तत् कष्-अयस्य लक्षणम् ॥ HV_117.14 ॥ विप्रर्-उप्-अणि रक्ष्-अंसि $ r-अज्-अनः कर्णवेदिनः & [k: After 15a T2 G1.3--5 M2--4 इन्स्.: :k] चरिष्यन्ति वसुंधर्-अं । *HV_117.15a*1578:1 |* प्रनष्टवर्णधर्म्-a/s च । *HV_117.15a*1578:2 |* पृथिव्-इम् उपभोक्ष्यन्ति % युग्-अन्ते प्रत्युपस्थिते ॥ HV_117.15 ॥ निःस्व्-अध्य्-अयवषट्क्-अर्-a $ मुनय/s c-अभिम्-अनिनः & क्रव्य्-अद्-a ब्रह्मर्-उपेण % सर्वभक्ष्-a वृथ्-अव्रत्-अः ॥ HV_117.16 ॥ m-उर्ख्-अः स्व्-अर्थपर्-a लुब्ध्-अः $ क्षुद्र्-अः क्षुद्रपरिच्छद्-अः & व्यव्-अः-अरोपवृत्त्-a/s ca % cyut-a dharm-ac ca /s-a/svat-at // HV_117.17 // hart-अरः पररत्न्-अन्-अं $ परद्-अरप्रधर्षक्-अः & k-am-atm-ano dur-atm-अनः % सोपध्-अः प्रियस्-अहस्-अः ॥ HV_117.18 ॥ तेषु प्रभवम्-अनेषु $ तुल्य/s-इलेषु सर्वतः & अभ्-अविनो भविष्यन्ति % मुनयो बहुर्-उपिणः ॥ HV_117.19 ॥ उत्पन्न्-a ये कृतयुगे $ प्रध्-अनपुरुष्-a/स्रय्-अः & कथ्-अयोगेन t-अन् सर्व्-अन् % p-उजयिष्यन्ति m-अनव्-अः ॥ HV_117.20 ॥ सस्यचोर्-a भविष्यन्ति $ तथ्-a चैल्-अपः-अरिणः & भक्ष्यभोज्यहर्-a/s चैव % bh-अण्ड्-अन्-अं चैव h-अरिणः ॥ HV_117.21 ॥ cor-a/s corasya hart-aro $ hant-a hartur भविष्यति & चोर्-a/s चोरक्षये c-अपि % कृते क्षेमं भविष्यति ॥ HV_117.22 ॥ निःस्-अरे क्षुभिते लोके $ निष्क्रिये व्यन्तरे स्थिते & नर्-अः /स्रयिष्यन्ति वनं % करभ्-अरप्रप्-इडित्-अः ॥ HV_117.23 ॥ [k: K N2.3 V1 B Dn Ds D1.3--5 G (ed.) ins.: :k] pit-.rn -aj?n-अपयिष्यन्ति $ पुत्र्-अः कर्म्-अणि सर्व/सः । *HV_117.23*1579:1 | स्नुष्-अः /स्व/स्र्-उस् तथ्-a चैव $ युग्-अन्ते पर्युपस्थिते । *HV_117.23*1579:2 | v-अक्/सरैस् तर्जयिष्यन्ति $ गुर्-u?n /सिष्य्-अः समन्ततः । *HV_117.23*1579:3 | यज्?नकर्मण्य् उपरते $ रक्ष्-अंसि /स्व्-अपद्-अनि च & कोटिम्-उषकसर्प्-a/s च % धर्षयिष्यन्ति m-अनव्-अन् ॥ HV_117.24 ॥ क्षेमं सुभिक्षम् -अरोग्यं $ s-अमग्र्यम् अथ बन्धुभिः & उद्दे/सेन नर/स्रेष्ठ % भविष्यन्ति युगक्षये ॥ HV_117.25 ॥ स्वयंप्-अल्-अः स्वयंचोर्-a $ युगसंभ्-अरसंभृत्-अः & मण्डलैः प्रभविष्यन्ति % दे/से दे/से पृथक् पृथक् ॥ HV_117.26 ॥ स्वदे/सेभ्यः परिभ्रष्ट्-a $ निःस्-अर्-अः सह बन्धुभिः & nar-as tad-a भविष्यन्ति % सर्वे k-अलप्रत्-इक्षिणः ॥ HV_117.27 ॥ tad-a skandhe sam-ad-aya $ kum-ar-an pradrut-a bhay-at & kau/sik-इं सं/स्रयिष्यन्ति % नर्-अः क्षुद्भयप्-इडित्-अः ॥ HV_117.28 ॥ [k: M4 इन्स्.: :k] प्रचरिष्यन्ति दुर्भिक्ष+ $ +व्य्-अधिभिः परिप्-इडित्-अः । *HV_117.28*1580 | a;ng-an va;ng-an kali;ng-a.m/s ca $ k-a/sm-ir-an atha mekal-an & ऋषिक्-अन्तगिरिद्रों-इः % सं/स्रयिष्यन्ति m-अनव्-अः ॥ HV_117.29 ॥ कृत्स्नं च हिमवत्प्-अर्/स्वं $ k-उलं च लवण्-अम्भसः & अरण्य्-अनि च वत्स्यन्ति % नर्-a म्लेच्छगणैः saha ॥ HV_117.30 // naiva /s-uny-a na c-a/s-uny-a $ bhavi.syati vasu.mdhar-a & gopt-ara/s c-apy agopt-अरः % प्रभविष्यन्ति /s-असिनः ॥ HV_117.31 ॥ मृगैर् मत्स्यैर् विहंगै/s च $ /स्व्-अपदैः सर्वक्-इटकैः & [k: D4 subst.: :k] मृगमत्स्यविहंगै/s च $ k-इट/स्व्-अपदवंगमैः (?) | *HV_117.32ab*1581 | मधु/s-अकफलैर् m-उलैर् % वर्तयिष्यन्ति m-अनव्-आः ॥ HV_117.32 ॥ c-इरं पर्णं च विविधं $ valkal-any ajin-ani ca & svaya.m k.rtv-a nivatsyanti % yath-a munijan-as tath-a // HV_117.33 // b-ij-an-am -अकृतिं निम्नेष्व् $ -इहन्ते k-अष्ठ/sa;nkubhi.h & अजैडकं खरोष्ट्रं च % p-अलयिष्यन्ति यत्नतः ॥ HV_117.34 ॥ नद्-इस्रोत्-अंसि रोत्स्यन्ति $ तोय्-अर्थं k-उलम् -a/स्रित्-अः & पक्व्-अन्नव्यवः-अरेण % विपणन्तः परस्परम् ॥ HV_117.35 ॥ तन्-उरुहैर् यथ्-अज्-अतैः $ समल्-अन्तरसंवृतैः & बह्वपत्य्-अः प्रज्-अः-इन्-अः % क्र्-उर्-a लक्षणवर्जित्-अः ॥ HV_117.36 ॥ एवं भविष्यन्ति तद्-a $ मनुष्य्-अः k-अलक्-अरित्-अः & h-in-add h-इनं तद्-a धर्मं % प्रज्-a समनुवर्त्स्यति ॥ HV_117.37 ॥ -अयुस् तत्र च मर्त्य्-अन्-अं $ परं त्रिं/सद् भविष्यति & दुर्बल्-a विषयग्ल्-अन्-a % रजस्-a समभिप्लुत्-अः ॥ HV_117.38 ॥ भविष्यति तद्-a तेष्-अं $ रोगैर् इन्द्रियसंक्षयः & -अयुःप्रक्षयसंरोध्-अद्द् % हिंस्-a चोपरमिष्यति ॥ HV_117.39 ॥ [k: D4 इन्स्.: :k] एवं विप्ल्-अविते लोके $ p-इडित्-अः संक्षये k-अले । *HV_117.39*1582:1 | j?n-अनिनस् ते भविष्यन्ति $ p-इडय्-a विफलोद्यम्-अः । *HV_117.39*1582:2 | /सु/स्र्-उषवो भविष्यन्ति $ s-अध्-उन्-अं दर्/सने रत्-अः & सत्यं c-अपि प्रपत्स्यन्ति % व्यवः-अर्-अप/sa;nkay-a ॥ HV_117.40 // भविष्यन्ति ca k-am-an-am $ al-abh-ad dharma/s-इलिनः & करिष्यन्ति च संकोचं % स्वपक्षक्षयप्-इडित्-अः ॥ HV_117.41 ॥ एवं /सु/स्र्-उषवो d-अने $ सत्ये प्र्-अण्-अभिरक्षणे & चतुष्प्-अदप्रवृत्तं च % धर्मम् -अप्स्यन्ति m-अनव्-अः ॥ HV_117.42 ॥ तेस्-अं धर्म्-अभिम्-अन्-अन्-अं $ गुणेषु परिवर्तत्-अम् & स्व्-अदु किं न्व् इति विज्?n-अय % धर्म एव स्वदिष्यति ॥ HV_117.43 ॥ यथ्-a h-अनिः क्रमप्र्-अप्त्-a $ तथ्-a वृद्धिः kram-agat-a & [k: D4 subst.: :k] yad-a h-anir भविष्यति $ कलेः सर्व्-अणि bh-उपते । *HV_117.44ab*1583 | प्रगृः-इते ततो धर्मे % प्रपत्स्यन्ति कृतं पुनः ॥ HV_117.44 ॥ s-अधुवृत्तिः कृतयुगे $ कष्-अये h-अनिर् उच्यते & एक एव तु k-अलः स % h-इनवर्णो यथ्-a /स/s-i ॥ HV_117.45 // छन्नो हि तमस्-a सोमो $ यथ्-a कलियुगे तथ्-a & p-उर्ण/s च तपस्-a h-इनो % यथ्-a कलियुगे तथ्-a ॥ HV_117.46 // अर्थव्-अदपरो धर्मो $ वेद्-अर्थ इति तु विदुः & अनिर्णिक्तम् अविज्?n-अतं % d-अय्-अद्यम् इव dh-अर्यते ॥ HV_117.47 ॥ इष्टं d-अनं तपो n-अम $ ब्रह्मचर्यं सुप्-उजितम् & गुणैः कर्म्-अभिनिर्वृत्तिर् % गुण्-अस् तथ्येन कर्मण्-a ॥ HV_117.48 // -a/s-is tu puru.sa.m d.r.s.tv-a $ de/sak-al-anuvartin-i & yuge yuge yath-ak-alam % ऋषिभिः समुद्-अहृत्-a ॥ HV_117.49 // इह धर्म्-अर्थक्-अम्-अन्-अं $ वेद्-अन्-अं च प्रतिक्रिय्-a & -a/सिष/s च /सुभ्-अः पुण्य्-अस् % तथैव्-अयुर् युगे युगे ॥ HV_117.50 ॥ [k: D4 इन्स्.: :k] भविष्यन्ति मः-अर्-अज $ नर्-a बह्व्-अयुषस् तद्-a । *HV_117.50*1584 | यथ्-a युग्-अन्-अं परिवर्तन्-अनि $ चिरप्रवृत्त्-अनि विधिस्वभ्-अव्-अत् & क्षणं न संतिष्ठति j-इवलोकः % क्षयोदय्-अभ्य्-अं परिवर्तम्-अनः ॥ HV_117.51 ॥ [h: HV (CE) chapter 118, transliterated by Peter Bisschop, version of december 29, 2001 :h] {s-uta uv-aca} ity evam -a/sv-asayato $ r-aj-अनं जनमेजयम् & अत्-इत्-अन्-अगतं v-अक्यम् % ऋषेः परिषद्-a /स्रुतम् ॥ HV_118.1 ॥ अमृतस्येव c-अस्व्-अदः $ प्रभ्-a चन्द्रमसो यथ्-a & अतर्पयत तच् छोत्रं % महर्षेर् v-a;nmayo रसः ॥ HV_118.2 ॥ धर्म्-अर्थक्-अमसंयुक्तं $ करुणं v-इरहर्षणम् & रमण्-इयं तद् -अख्य्-अनं % कृत्स्नं परिषद्-a /स्रुतम् ॥ HV_118.3 ॥ केचिद् a/स्र्-उणि मुमुचुः $ /स्रुत्व्-a दध्युस् तथ्-अपरे & इतिः-असं तम् ऋषिण्-a % p-अर्-a/सर्येण dar/sitam ॥ HV_118.4 // [k: For 4cd, D4 subst.: :k] at-it-an-अगतं यद् वै $ मुनिनोक्तं द्विजर्षभ । *HV_118.4*1585 | सदस्य्-अन्तो ऽभ्यनुज्?n-अय $ कृत्व्-a c-अपि प्रदक्षिणम् & पुनर् द्रक्ष्य्-अम इत्य् उक्त्व्-a % जग्-अम भगव्-अन् ऋषिः ॥ HV_118.5 ॥ अनुजग्मुस् ततः सर्वे $ प्रय्-अन्तम् ऋषिसत्तमम् & लोके प्रवदत्-अं /स्रेष्ठं % /सिष्ट्-अः सर्वे तपोधन्-अः ॥ HV_118.6 ॥ y-अते भगवति व्य्-असे $ विप्र्-अः सह महर्षिभिः & ऋत्विजः p-अर्थिव्-a/s चैव % प्रतिजग्मुर् यथ्-अगतम् ॥ HV_118.7 ॥ पन्नग्-अन्-अं सुघोर्-अण्-अं $ कृत्व्-a t-अं वैरय्-अतन्-अम् & जग्-अम रोषम् उत्सृत्य % r-अज्-a विषम् इवोरगः ॥ HV_118.8 ॥ होत्र्-अग्निद्-इप्त/सिरसं $ परित्र्-अय च तक्षकम् & -अस्त्-इको ऽप्य् -a/स्रमपदं % जग्-अम च मः-अमुनिः ॥ HV_118.9 ॥ r-अज्-अपि h-अस्तिनपुरं $ प्रविवे/स जन्-अवृतः & अन्व/s-असच् च मुदितस् % तद्-a प्रमुदित्-अः प्रज्-अः ॥ HV_118.10 ॥ कस्यचित् त्व् अथ k-अलस्य $ स r-अज्-a जनमेजयः & d-इक्षितो v-अजिमेध्-अय % विधिवद् bh-उरिदक्षिणः ॥ HV_118.11 ॥ संज्?नप्तम् a/स्वं तत्र्-अस्य $ देव्-i k-a/स्य्-a वपुष्टम्-a & संविवे/सोपगम्य्-अथ % विधिदृष्टेन कर्मण्-a ॥ HV_118.12 // t-अं तु सर्व्-अनवद्य्-a;ng-इं $ चकमे v-असवस् तद्-a & संज्?नप्तम् a/स्वं -अवि/स्य % तय्-a मि/स्र्-इबभ्-उव सः ॥ HV_118.13 ॥ तस्मिन् विक्-अरे जनिते $ विदित्व्-a तत्त्वत/s च तत् & असंज्?नप्तो ऽयम् a/स्वस् ते % ध्वंसेत्य् अध्वर्युम् अब्रव्-इत् ॥ HV_118.14 ॥ अध्वर्युर् j?n-अनसंपन्नस् $ तदिन्द्रस्य विचेष्टितम् & कथय्-अम्-अस r-अजर्षेः % /स/s-अप स पुरंदरम् ॥ HV_118.15 ॥ {जनमेजय उव्-अच} यद्य् अस्ति मे यज्?नफलं $ तपो v-a रक्षतः प्रज्-अः & फलेन तेन सर्वेण % ब्रव्-इमि /स्र्-उयत्-अम् इदम् ॥ HV_118.16 ॥ अद्यप्रभृति देवेन्द्रम् $ अजितेन्द्रियम् अस्थिरम् & क्षत्रिय्-a v-अजिमेधेन % न यक्ष्यन्त्-इति /सौनक ॥ HV_118.17 ॥ ऋत्विज/s c-अब्रव्-इत् क्रुद्धः $ स r-अज्-a जनमेजयः & दौर्बल्यं भवत्-अम् एतद् % यद् अयं धर्षितः क्रतुः ॥ HV_118.18 ॥ विषये मे न वस्तव्यं $ ध्वंसध्वं सह b-अन्धवैः & ity ukt-as tatyajur vipr-as % तं नृपं j-अतमन्यवः ॥ HV_118.19 ॥ अमर्ष्-अद् अन्व/s-असच् च $ पत्न्-i/s-अल्-अगत्-अः स्त्रियः & [k: K N2.3 V B D ins.: :k] r-aj-a paramadharmaj?nas $ tad-asau जनमेजयः । *HV_118.20ab*1586 | असत्-इं वपुष्टम्-अम् एत्-अं % निर्व्-असयत मे गृः-at \ [k: 9 syllables in p-ada c :k] yay-a me चरणो m-उर्ध्नि # भस्मरें-उषितः कृतः ॥ HV_118.20 ॥ /सौण्ड्-इर्यं मे ऽनय्-a भग्नं $ य/सो m-अन/s च d-उषितः & नैन्-अं द्रष्टुम् अप्-इच्छ्-अमि % परिक्लिष्ट्-अम् इव स्रजम् ॥ HV_118.21 ॥ न स्व्-अदु सो '/स्न्-अति नरः $ सुखं स्वपिति v-a रहः & अन्व्-अस्ते यः प्रिय्-अं bh-ary-a.m % pare.na m.rdit-am iha // HV_118.22 // [k: D5 (marg.) Bom. Poona eds. G (ed.) ins.: :k] punar naivopabhu?njanti $ /sv-aval-इढं हविर् यथ्-a । *HV_118.22*1587 | एवम् उच्चैः प्रभ्-अषन्तं $ क्रुद्धं p-अरिक्षितं नृपम् & गन्धर्वर्-अजः प्रोव्-अच % वि/स्व्-अवसुर् इदं v-अचः ॥ HV_118.23 ॥ त्रियज्?न/सतयज्व्-अनं $ v-असवस् त्व्-अं न मृष्यति & न दुष्यत्-इयं पत्न्-i ते % विहितेयं वपुष्टम्-a ॥ HV_118.24 // rambh-a n-am-apsar-a dev-i $ k-a/sir-ajasut-a mat-a & सैष्-a योषिद्वर्-a r-अजन् % रत्नभ्-उत्-अनुभ्-उयत्-अम् ॥ HV_118.25 ॥ यज्?ने विवरम् -अस्-अद्य $ विघ्नम् इन्द्रेण ते कृतम् & यज्व्-a ह्य् असि कुरु/स्रेष्ठ % समृद्ध्य्-a v-असवोपमः ॥ HV_118.26 ॥ बिभेत्य् अभिभव्-अच् छक्रस् $ तव क्रतुफलैर् नृप & तस्म्-अद् -अवर्तित/s चैव % क्रतुर् इन्द्रेण ते विभो ॥ HV_118.27 ॥ m-अयैष्-a v-असवेनेह $ प्रयुक्त्-a विघ्नम् इच्छत्-a & यज्?ने विवरम् -अस्-अद्य % संज्?नप्तं दृ/स्य v-अजिनम् \ रतिम् इन्द्रेण रम्भ्-अय्-अं # मन्यसे y-अं वपुष्टम्-अम् ॥ HV_118.28 ॥ अथ ते गुरवः /sapt-as $ triyaj?na/satay-अजिनः & भ्रं/सितस् त्वं च विप्र्-a/s च % फल्-अद् इन्द्रसम्-अद् इह \ त्वत्त/s चैव सुदुर्धर्ष्-at # triyaj?na/satay-अजिनः ॥ HV_118.29 ॥ बिभेति हि सद्-a त्वत्तो $ ब्र्-अह्मणेभ्यो ऽपि v-असवः & एकेन वै तद् उभयं % t-इर्णं /सक्रेण m-अयय्-a ॥ HV_118.30 // स एष सुमः-अतेज्-a $ विजिग्-इषुः पुरंदरः & कथम् अन्यैर् अन्-अच्-इर्णं % naptur d-ar-an atikramet // HV_118.31 // yathaiva hi par-a बुद्धिः $ परो धर्मः परो दमः & यथैव परमै/स्वर्यं % k-इर्ति/s च हरिव्-अहने \ तथैव तव दुर्धर्ष # त्रियज्?न/सतय्-अजिनः ॥ HV_118.32 ॥ m-a v-असवं m-a च गुरुम् $ -अत्म्-अणं m-a वपुष्तम्-अम् & गच्छ दोषेण k-अलो हि % सर्वथ्-a दुरतिक्रमः ॥ HV_118.33 ॥ ऐ/स्वर्यें-a/स्वम् -अवि/स्य $ देवेन्द्रें-अभिरोषितः & -अनुक्-उल्येन देवस्य % वर्तितव्यं सुख्-अर्थिन्-a ॥ HV_118.34 // दुस्तरं प्रतिक्-उलं हि $ प्रतिस्रोत इव्-अम्भसः & स्त्र्-इरत्नम् upabhu;nk.svem-अम् % अप्-अप्-अं विगतज्वरः ॥ HV_118.35 ॥ ap-ap-as tyajyam-an-a vai $ /sapeyur api yo.sita.h & adu.s.t-as tu striyo r-ajan % divy-as tu savi/सेषतः ॥ HV_118.36 ॥ bh-अनोः प्रभ्-a /सिख्-a वह्नेर् $ वेद्-इहोत्रे तथ्-अहुतिः & पर्-अमृष्ट्-अप्य् असंरक्त्-a % नोपदुष्यन्ति योषितः ॥ HV_118.37 ॥ ग्र्-अह्य्-a l-अलयितव्य्-a/s च $ p-उज्य्-a/s च सततं बुधैः & /s-ilavatyo namask-ary-अः % p-उज्य्-अः स्त्रिय इव स्त्रियः ॥ HV_118.38 ॥ {s-उत उव्-अच} एवं स वि/स्व्-अवसुन्-अनुन्-इतः $ प्रस्-अदम् -अगम्य वपुष्टम्-ay-am & cak-ara mithy-avyati/sa;nkit-atm-a % /s-अन्तिं पर्-अं तत्र स धर्मजुष्ट्-अम् ॥ HV_118.39 ॥ /स्रमम् अभिविनिवर्त्य m-अनसं स $ समभिलषज्जनमेजयो य/सः स्वम् & विषयम् अनु/स/s-अस धर्मबुद्धिर् % मुदितमन्-a रमयन् वपुष्टम्-अं t-अम् ॥ HV_118.40 ॥ न च विरमति विप्रप्-उजन्-अन् $ न च विनिवर्तति यज्?न/s-इलन्-अत् & न च विषयपरिरक्षण्-अच् च्युतो ऽसौ % न च परिगर्हति वपुष्टम्-अं च ॥ HV_118.41 ॥ विधिविहितम् a/सक्यम् अन्यथ्-a हि कर्तुम् $ यद् ऋषिर् अचिन्त्यतप्-अः पुर्-अब्रव्-इत् सः & [k: T1 इन्स्.: :k] न च तद् a/सक्यम् अन्यथ्-a हि कर्तुम् । *HV_118.42a*1588 |* इति नरपतिर् -अत्मव्-अंस् तद्-असौ % तद् अनुविचिन्त्य बभ्-उव v-इतमन्युः ॥ HV_118.42 ॥ [k: T2 G1.3--5 M2.4 इन्स्.: :k] इति नृपतिर् अद्-इनविक्रमस् $ तद् अनुविचिन्त्य बभ्-उव निर्वृतः । *HV_118.42*1589 | इदं मः-अक्-अव्यम् ऋषेर् मः-अत्मनः $ पठन् नृण्-अं p-उज्यतमो भवेन् नरः & प्रकृष्टम् -अयुः समव्-अप्य दुर्लभं % लभेत सर्वज्?नफलं च केवलम् ॥ HV_118.43 ॥ /सतक्रतोः कल्मषविप्रमोक्षणं $ पठन् इदम् मुच्यति कल्मष्-अन् नरः & तथैव k-अम्-अन् विविध्-अन् सम/स्नुते % सम्-अप्तक्-अम/s च चिर्-अय नन्दति ॥ HV_118.44 ॥ यथ्-a हि पुष्पप्रभवं फलं द्रुम्-अत् $ ततः प्रज्-अयन्ति पुन/s च p-अदप्-अः & तथ्-a महर्षिप्रभव्-a इम्-a गिरः % प्रवर्धयन्ते तम् ऋषिं प्रवर्तित्-अः ॥ HV_118.45 ॥ पुत्र्-अन् अपुत्रो लभते सुवर्चस/s $ च्युतः पुनर् विन्दति c-अत्मनः स्थितिम् & व्य्-अधिं न c-अप्नोति चिरं च बन्धनं % क्रिय्-अं च पुण्य्-अं लभते गुण्-अन्वितः ॥ HV_118.46 ॥ पतिम् उपलभते च सत्सु कन्य्-a $ /स्रवणम् उपेत्य /सुभ्-a मुनेस् तु v-अचः & जनयति च सुत्-अन् गुणैर् उपेत्-अन् % रिपुजनमर्दनव्-इर्य/s-अलिन/s च ॥ HV_118.47 ॥ विजयति वसुध्-अं च क्षत्रवृत्तिर् $ धनम् अतुलं लभते द्विषज्जयं च & विपुलम् अपि धनं लभेच् च वै/स्यः % सुगतिम् इय्-अच् छ्रवण्-अच् च /s-उद्रज्-अतिः ॥ HV_118.48 ॥ पुर्-अणम् एतच् चरितं मः-अत्मन्-अम् $ अध्-इत्य बुद्धिं लभते च नैष्ठिक्-इम् & विः-अय दुःख्-अनि vimuktasa;nga.h % स v-इतर्-अगो विचरेद् वसुंधर्-अम् ॥ HV_118.49 ॥ इत्य् एतद् -अख्य्-अनम् उद्-अहृतं वः $ प्रतिस्मरन्तो द्विजमण्डलेषु & स्थैर्येण j-अतेन पुनः स्मरन्तः % सुखं भवन्तो विचरन्तु लोकम् ॥ HV_118.50 ॥ इति चरितम् इदं मः-अत्मन्-अम् $ ऋषिकृतम् अद्भुतव्-इर्यकर्मण्-अम् & कथितम् इदं हि सम्-असविस्तरैः % किम् अपरम् इच्छसि किं ब्रव्-इमि ते ॥ HV_118.51 ॥