%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %bhiishhma parva.n= \EN{0060010011}kathaM yuyudhire viiraaH kuru paaNDava somakaaH . {j} \EN{0060010013}paarthivaashcha mahaa bhaagaa naanaa desha samaagataaH .. \SC.. \EN{0060010021}yathaa yuyudhire viiraaH kuru paaNDava somakaaH . {v} \EN{0060010023}kuru kshetre tapaH kshetre shR^iNu tat.h pR^ithivii pate .. \SC.. \EN{0060010031}avatiirya kuru kshetraM paaNDavaaH saha somakaaH . \EN{0060010033}kauravaan.h abhyavartanta jigiishhanto mahaa balaaH .. \SC.. \EN{0060010041}vedaadhyayana saMpannaaH sarve yuddhaabhinandinaH . \EN{0060010043}aasha.nsanto jayaM yuddhe vadhaM vaa.abhimukhaa raNe .. \SC.. \EN{0060010051}abhiyaaya cha durdharshhaaM dhaartaraashhTrasya vaahiniim.h . \EN{0060010053}praan.h mukhaaH pashchime bhaage nyavishanta sa sainikaaH .. \SC.. \EN{0060010061}samanta paJNchakaad.h baahyaM shibiraaNi sahasrashaH . \EN{0060010063}kaarayaamaasa vidhivat.h kuntii putro yudhishhThiraH .. \SC.. \EN{0060010071}shuunyeva pR^ithivii sarvaa baala vR^iddhaavasheshhitaa . \EN{0060010073}nirashva purushhaa chaasiid.h ratha kuJNjara varjitaa .. \SC.. \EN{0060010081}yaavat.h tapati suuryo hi jaMbuu dviipasya maNDalam.h . \EN{0060010083}taavad.h eva samaavR^ittaM balaM paarthiva sattama .. \SC.. \EN{0060010091}ekasthaaH sarva varNaaste maNDalaM bahu yojanam.h . \EN{0060010093}paryaakraamanta deshaa.nshcha nadiiH shailaan.h vanaani cha .. \SC.. \EN{0060010101}teshhaaM yudhishhThiro raajaa sarveshhaaM purushha R^ishhabha . \EN{0060010103}aadidesha sa vaahaanaaM bhakshya bhojyamanuttamam.h .. \SC..10 \EN{0060010111}sa.nGYaashcha vividhaastaastaasteshhaaM chakre yudhishhThiraH . \EN{0060010113}evaM vaadii veditavyaH paaNDaveyo.ayamityuta .. \SC.. \EN{0060010121}abhiGYaanaani sarveshhaaM sa.nGYaashchaabharaNaani cha . \EN{0060010123}yojayaamaasa kauravyo yuddha kaalopasthite .. \SC.. \hash \EN{0060010131}dR^ishhTvaa dhvajaagraM paarthaanaaM dhaartaraashhTro mahaa manaaH . \EN{0060010133}saha sarvairmahii paalaiH pratyavyuuhata paaNDavaan.h .. \SC.. \EN{0060010141}paaNDureNaatapatreNa dhriyamaaNena muurdhani . \EN{0060010143}madhye naaga sahasrasya bhraatR^ibhiH parivaaritam.h .. \SC.. \EN{0060010151}dR^ishhTvaa duryodhanaM hR^ishhTaaH sarve paaNDava sainikaaH . \EN{0060010153}dadhmuH sarve mahaa sha.nkhaan.h bheriirjaghnuH sahasrashaH .. \SC.. \EN{0060010161}tataH prahR^ishhTaaM svaaM senaamabhiviikshyaatha paaNDavaaH . \EN{0060010163}babhuuvurhR^ishhTa manaso vaasudevashcha viiryavaan.h .. \SC.. \EN{0060010171}tato yodhaan.h harshhayantau vaasudeva dhana.njayau . \EN{0060010173}dadhmatuH purushha vyaaghrau divyau sha.nkhau rathe sthitau .. \SC.. \EN{0060010181}paaJNchajanyasya nirghoshhaM deva dattasya chobhayoH . \EN{0060010183}shrutvaa sa vaahanaa yodhaaH shakR^in.h muutraM prasusruvuH .. \SC.. \EN{0060010191}yathaa si.nhasya nadataH svanaM shrutvetare mR^igaaH . \EN{0060010193}traseyustadvad.h evaasiid.h dhaartaraashhTra balaM tadaa .. \SC.. \EN{0060010201}udatishhThad.h rajo bhaumaM na praaGYaayata ki.nchana . \EN{0060010203}antardhiiyata chaadityaH sainyena rajasaa.a.avR^itaH .. \SC..20 \EN{0060010211}vavarshha chaatra parjanyo maa.nsa shoNita vR^ishhTimaan.h . \EN{0060010213}vyukshan.h sarvaaNyaniikaani tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060010221}vaayustataH praadurabhuun.h niichaiH sharkara karshhaNaH . \EN{0060010223}vinighna.nstaanyaniikaani vidhama.nshchaiva tad.h rajaH .. \SC.. \EN{0060010231}ubhe sene tadaa raajan.h yuddhaaya mudite bhR^isham.h . \EN{0060010233}kuru kshetre sthite yatte saagara kshubhitopame .. \SC.. \EN{0060010241}tayostu senayoraasiid.h adbhutaH sa samaagamaH . \EN{0060010243}yugaante samanupraapte dvayoH saagarayoriva .. \SC.. \EN{0060010251}shuunyaa.a.asiit.h pR^ithivii sarvaa baala vR^iddhaavasheshhitaa . \EN{0060010253}tena senaa samuuhena samaaniitena kauravaiH .. \SC.. \EN{0060010261}tataste samayaM chakruH kuru paaNDava somakaaH . \EN{0060010263}dharmaa.nshcha sthaapayaamaasuryuddhaanaaM bharata R^ishhabha .. \SC.. \EN{0060010271}nivR^itte chaiva no yuddhe priitishcha syaat.h parasparam.h . \EN{0060010273}yathaa puraM yathaa yogaM na cha syaat.h chhalanaM punaH .. \SC.. \EN{0060010281}vaachaa yuddhe pravR^itte no vaachaiva pratiyodhanam.h . \EN{0060010283}nishhkraantaH pR^itanaa madhyaan.h na hantavyaH katha.nchana .. \SC.. \EN{0060010291}rathii cha rathinaa yodhyo gajena gaja dhuurgataH . \EN{0060010293}ashvenaashvii padaatishcha padaatenaiva bhaarata .. \SC.. \EN{0060010301}yathaa yogaM yathaa viiryaM yathotsaahaM yathaa vayaH . \EN{0060010303}samaabhaashhya prahartavyaM na vishvaste na vihvale .. \SC..30 \EN{0060010311}pareNa saha samyuktaH pramatto vimukhastathaa . \EN{0060010313}kshiiNa shastro vivarmaa cha na hantavyaH katha.nchana .. \SC.. \EN{0060010321}na suuteshhu na dhuryeshhu na cha shastropanaayishhu . \EN{0060010323}na bherii sha.nkha vaadeshhu prahartavyaM katha.nchana .. \SC.. \EN{0060010331}evaM te samayaM kR^itvaa kuru paaNDava somakaaH . \EN{0060010333}vismayaM paramaM jagmuH prekshamaaNaaH parasparam.h .. \SC.. \EN{0060010341}nivishya cha mahaatmaanastataste purushha R^ishhabhaaH . \EN{0060010343}hR^ishhTa ruupaaH su manaso babhuuvuH saha sainikaaH .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0060020011}tataH puurvaapare sa.ndhye samiikshya bhagavaan.h R^ishhiH . {v} \EN{0060020013}sarva veda vidaaM shreshhTho vyaasaH satyavatii sutaH .. \SC.. \EN{0060020021}bhavishhyati raNe ghore bharataanaaM pitaamaha . \EN{0060020023}pratyaksha darshii bhagavaan.h bhuuta bhavya bhavishhyavit.h .. \SC.. \EN{0060020031}vaichitraviiryaM raajaanaM sa rahasyaM braviid.h idam.h . \EN{0060020033}shochantamaartaM dhyaayantaM putraaNaamanayaM tadaa .. \SC.. \EN{0060020041}raajan.h pariita kaalaaste putraashchaanye cha bhuumipaaH . {vy} \EN{0060020043}te hanishhyanti sa.ngraame samaasaadyetaretaram.h .. \SC.. \EN{0060020051}teshhu kaala pariiteshhu vinashyatsu cha bhaarata . \EN{0060020053}kaala paryaayamaaGYaaya maa sma shoke manaH kR^ithaaH .. \SC.. \EN{0060020061}yadi tvichchhasi sa.ngraame drashhTumenaM vishaaM pate . \EN{0060020063}chakshurdadaani te hanta yuddhametan.h nishaamaya .. \SC.. \EN{0060020071}na rochaye GYaati vadhaM drashhTuM brahma R^ishhi sattama . {DhR^i} \EN{0060020073}yuddhametat.h tvasheshheNa shR^iNuyaaM tava tejasaa .. \SC.. \EN{0060020081}tasminn.h anichchhati drashhTuM sa.ngraamaM shrotumichchhati . {v} \EN{0060020083}varaaNaamiishvaro daataa sa.njayaaya varaM dadau .. \SC.. \EN{0060020091}eshha te sa.njayo raajan.h yuddhametad.h vadishhyati . \EN{0060020093}etasya sarvaM sa.ngraame na parokshaM bhavishhyati .. \SC.. \EN{0060020101}chakshushhaa sa.njayo raajan.h divyenaishha samanvitaH . \EN{0060020103}kathayishhyati te yuddhaM sarvaGYashcha bhavishhyati .. \SC..10 \EN{0060020111}prakaashaM vaa rahasyaM vaa raatrau vaa yadi vaa divaa . \EN{0060020113}manasaa chintitamapi sarvaM vetsyati sa.njayaH .. \SC.. \EN{0060020121}nainaM shastraaNi bhetsyanti nainaM baadhishhyate shramaH . \EN{0060020123}gaavalgaNirayaM jiivan.h yuddhaad.h asmaad.h vimokshyate .. \SC.. \EN{0060020131}ahaM cha kiirtimeteshhaaM kuruuNaaM bharata R^ishhabha . \EN{0060020133}paaNDavaanaaM cha sarveshhaaM prathayishhyaami maaM shuchaH .. \SC.. \EN{0060020141}dishhTametat.h puraa chaiva naatra shochitumarhasi . \EN{0060020143}na chaiva shakyaM samyantuM yato dharmastato jayaH .. \SC..14 \EN{0060020151}evaM uktvaa sa bhagavaan.h kuruuNaaM prapitaamahaH . {v} \EN{0060020153}punareva mahaa baahuM dhR^itaraashhTraM uvaacha ha .. \SC.. \hash \EN{0060020161}iha yuddhe mahaa raaja bhavishhyati mahaan.h kshayaH . \EN{0060020163}yathemaani nimittaani bhayaayaadyopalakshaye .. \SC.. \EN{0060020171}shyenaa gR^idhraashcha kaakaashcha ka.nkaashcha sahitaa balaiH . \EN{0060020173}saMpatanti vanaanteshhu samavaayaa.nshcha kurvate .. \SC.. \EN{0060020181}atyugraM cha prapashyanti yuddhamaanandino dvijaaH . \EN{0060020183}kravyaadaa bhakshayishhyanti maa.nsaani gaja vaajinaam.h .. \SC.. \EN{0060020191}khaTaa khaTeti vaashanto bhairavaM bhaya vedinaH . \EN{0060020193}kahvaaH prayaaNti madhyena dakshiNaamabhito disham.h .. \SC.. \EN{0060020201}ubhe puurvaapare sa.ndhye nityaM pashyaami bhaarata . \EN{0060020203}udayaastamane suuryaM kabandhaiH parivaaritam.h .. \SC..20 \hash \EN{0060020211}shveta lohita paryantaaH kR^ishhNa griivaaH sa vidyutaH . \EN{0060020213}tri varNaaH parighaaH sa.ndhau bhaanumaavaarayantyuta .. \SC.. \EN{0060020221}jvalitaarkendu nakshatraM nirvisheshha dina kshapam.h . \EN{0060020223}aho raatraM mayaa dR^ishhTaM tat.h kshayaaya bhavishhyati .. \SC.. \EN{0060020231}alakshyaH prabhayaa hiinaH paurNamaasiiM cha kaarttikiim.h . \EN{0060020233}chandro.abhuud.h agni varNashcha sama varNe nabhastale .. \SC.. \EN{0060020241}svapsyanti nihataa viiraa bhuumimaavR^itya paarthivaaH . \EN{0060020243}raajaano raaja putraashcha shuuraaH parigha baahavaH .. \SC.. \EN{0060020251}antarikshe varaahasya vR^ishhada.nshasya chobhayoH . \EN{0060020253}praNaadaM yudhyato raatrau raudraM nityaM pralakshaye .. \SC.. \EN{0060020261}devataa pratimaashchaapi kaMpanti cha hasanti cha . \EN{0060020263}vamanti rudhiraM chaasyaiH svidyanti prapatanti cha .. \SC.. \EN{0060020271}anaahataa dundubhayaH praNadanti vishaaM pate . \EN{0060020273}ayuktaashcha pravartante kshatriyaaNaaM mahaa rathaaH .. \SC.. \EN{0060020281}kokilaaH shata patraashcha chaashhaa bhaasaaH shukaastathaa . \EN{0060020283}saarasaashcha mayuuraashcha vaacho muJNchanti daaruNaaH .. \SC.. \EN{0060020291}gR^ihiita shastraabharaNaa varmiNo vaaji pR^ishhThagaaH . \EN{0060020293}aruNodayeshhu dR^ishyante shatashaH shalabha vrajaaH .. \SC.. \EN{0060020301}ubhe sa.ndhye prakaashete dishaaM daaha samanvite . \EN{0060020303}aasiid.h rudhira varshhaM chaasthi varshhaM cha bhaarata .. \SC..30 \hash \EN{0060020311}yaa chaishhaa vishrutaa raaja.nstrailokye saadhu sammataa . \EN{0060020313}arundhatii tayaa.apyeshha vasishhThaH pR^ishhThataH kR^itaH . \EN{0060020321}rohiNiiM piiDayann.h eshha sthito raajan.h shanaishcharaH . \EN{0060020324}vyaavR^ittaM lakshma somasya bhavishhyati mahad.h bhayam.h .. \SC..32 \EN{0060020331}anabhre cha mahaa ghoraM stanitaM shruuyate anisham.h . \EN{0060020333}vaahanaanaaM cha rudataaM prapatantyashru bindavaH .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0060030011}kharaa goshhu prajaayante ramante maatR^ibhiH sutaaH . {vy} \EN{0060030013}anaartavaM pushhpa phalaM darshayanti vane drumaaH .. \SC.. \EN{0060030021}garbhiNyo raaja putryashcha janayanti vibhiishhaNaan.h . \EN{0060030023}kravyaadaan.h pakshiNashchaiva gomaayuun.h aparaan.h mR^igaan.h .. \SC.. \EN{0060030031}tri vishhaaNaashchaturnetraaH paJNcha paadaa dvi mehanaaH . \EN{0060030033}dvi shiirshhaashcha dvi puchchhaashcha da.nshhtriNaH pashavo.ashivaaH .. \SC.. \EN{0060030041}jaayante vivR^itaasyaashcha vyaaharanto.ashivaaH giraH . \EN{0060030043}tri padaaH shikhinastaarkshyaashchaturda.nshhTraa vishhaaNinaH .. \SC.. \EN{0060030051}tathaivaanyaashcha dR^ishyante striyashcha brahma vaadinaam.h . \EN{0060030053}vainateyaan.h mayuuraa.nshcha janayantyaH pure tava .. \SC.. \EN{0060030061}go vatsaM vaDavaa suute shvaa sR^igaalaM mahii pate . \EN{0060030063}krakaraan.h shaarikaashchaiva shukaa.nshchaashubha vaadinaH .. \SC.. \EN{0060030071}striyaH kaashchit.h prajaayante chatasraH paJNcha kanyakaaH . \EN{0060030073}taa jaata maatraa nR^ityanti gaayanti cha hasanti cha .. \SC.. \EN{0060030081}pR^ithag.h janasya kuDakaaH stanapaaH stena veshmani . \EN{0060030083}nR^ityanti parigaayanti vedayanto mahad.h bhayam.h .. \SC.. \EN{0060030091}pratimaashchaalikhantyanye sa shastraaH kaala choditaaH . \EN{0060030093}anyonyamabhidhaavanti shishavo daNDa paaNayaH . \EN{0060030095}uparundhanti kR^itvaa cha nagaraaNi yuyutsavaH .. \SC.. \EN{0060030101}padmotpalaani vR^iksheshhu jaayante kumudaani cha . \EN{0060030103}vishhvag.h vaataashcha vaantyugraa rajo na vyupashaamyati .. \SC..10 \EN{0060030111}abhiikshNaM kaMpate bhuumirarkaM raahustathaa.agrasat.h . \EN{0060030113}shveto grahastathaa chitraaM samatikramya tishhThati .. \SC..11 \EN{0060030121}abhaavaM hi visheshheNa kuruuNaaM pratipashyati . \EN{0060030123}dhuuma keturmahaa ghoraH pushhyamaakramya tishhThati .. \SC.. \EN{0060030131}senayorashivaM ghoraM karishhyati mahaa grahaH . \EN{0060030133}maghaasva.ngaarako vakraH shravaNe cha bR^ihaspatiH .. \SC.. \EN{0060030141}bhaagyaM nakshatramaakramya suurya putreNa piiDyate . \EN{0060030143}shukraH proshhThapade puurve samaaruhya vishaaM pate . \EN{0060030145}uttare tu parikramya sahitaH pratyudiikshate .. \SC.. \EN{0060030151}shyaamo grahaH prajvalitaH sa dhuumaH saha paavakaH . \EN{0060030153}endraM tejasvi nakshatraM jyeshhThaamaakramya tishhThati .. \SC.. \EN{0060030161}dhruvaH prajvalito ghoramapasavyaM pravartate . \EN{0060030163}chitraa svaatyantare chaiva dhishhThitaH parushho grahaH .. \SC.. \EN{0060030171}vakraanuvakraM kR^itvaa cha shravaNe paavaka prabhaH . \EN{0060030173}brahma raashiM samaavR^itya lohitaa.ngo vyavasthitaH .. \SC.. \EN{0060030181}sarva sasya pratichchhannaa pR^ithivii phala maalinii . \EN{0060030183}paJNcha shiirshhaa yavaashchaiva shata shiirshhaashcha shaalayaH .. \SC.. \EN{0060030191}pradhaanaaH sarva lokasya yaasvaayattamidaM jagat.h . \EN{0060030193}taa gaavaH prasnutaa vatsaiH shoNitaM praksharantyuta .. \SC.. \EN{0060030201}nishcherurapidhaanebhyaH khaDgaaH prajvalitaa bhR^isham.h . \EN{0060030203}vyaktaM pashyanti shastraaNi sa.ngraamaM samupasthitam.h .. \SC..20 \EN{0060030211}agni varNaa yathaa bhaasaH shastraaNaaM udakasya cha . \EN{0060030213}kavachaanaaM dhvajaanaaM cha bhavishhyati mahaan.h kshayaH .. \SC.. \EN{0060030221}dikshu prajvalitaasyaashcha vyaaharanti mR^iga dvijaaH . \EN{0060030223}atyaahitaM darshayanto vedayanti mahad.h bhayam.h .. \SC.. \EN{0060030231}eka pakshaakshi charaNaH shakuniH kha charo nishi . \EN{0060030233}raudraM vadati samrabdhaH shoNitaM chhardayan.h muhuH .. \SC.. \EN{0060030241}grahau taamraaruNa shikhau prajvalantaaviva sthitau . \EN{0060030243}sapta R^ishhiiNaaM udaaraaNaaM samavachchhaadya vai prabhaam.h .. \SC.. \EN{0060030251}saMvatsara sthaayinau cha grahau prajvalitaavubhau . \EN{0060030253}vishaakhayoH samiipasthau bR^ihaspati shanaishcharau .. \SC.. \EN{0060030261}kR^ittikaasu grahastiivro nakshatre prathame jvalan.h . \EN{0060030263}vapuu.nshhyapaharan.h bhaashhaa dhuuma keturiva sthitaH .. \SC.. \EN{0060030271}trishhu puurveshhu sarveshhu nakshatreshhu vishaaM pate . \EN{0060030273}budhaH saMpatate abhiikshNaM janayan.h su mahad.h bhayam.h .. \SC.. \EN{0060030281}chaturdashiiM paJNchadashiiM bhuuta puurvaaM cha shhoDashiim.h . \EN{0060030283}imaaM tu naabhijaanaami . amaavaasyaaM trayodashiim.h .. \SC.. \hash \EN{0060030291}chandra suuryaavubhau grastaaveka maase trayodashiim.h . \EN{0060030293}aparvaNi grahaavetau prajaaH sa.nkshapayishhyataH .. \SC.. \EN{0060030301}rajo vR^itaa dishaH sarvaaH paa.nsu varshhaiH samantataH . \EN{0060030303}utpaata meghaa raudraashcha raatrau varshhanti shoNitam.h .. \SC..30 \EN{0060030311}maa.nsa varshhaM punastiivramaasiit.h kR^ishhNa chaturdashiim.h . \EN{0060030313}ardha raatre mahaa ghoramatR^ipya.nstatra raakshasaaH .. \SC.. \EN{0060030321}pratisroto.avahan.h nadyaH saritaH shoNitodakaaH . \EN{0060030323}phenaayamaanaaH kuupaashcha nardanti vR^ishhabheva . \hash \EN{0060030325}patantyulkaaH sa nirghaataaH shushhkaashani vimishritaaH .. \SC..32 \EN{0060030331}adya chaiva nishaaM vyushhTaaM udaye bhaanuraahataH . \EN{0060030333}jvalantiibhirmaholkaabhishchaturbhiH sarvato disham.h .. \SC.. \EN{0060030341}aadityaM upatishhThadbhistatra choktaM maharshhibhiH . \EN{0060030343}bhuumi paala sahasraaNaaM bhuumiH paasyati shoNitam.h .. \SC.. \EN{0060030351}kailaasa mandaraabhyaaM tu tathaa himavato gireH . \EN{0060030353}sahasrasho mahaa shabdaM shikharaaNi patanti cha .. \SC.. \EN{0060030361}mahaa bhuutaa bhuumi kaMpe chaturaH saagaraan.h pR^ithak.h . \EN{0060030363}velaaM udvartayanti sma kshobhayantaH punaH punaH .. \SC.. \EN{0060030371}vR^ikshaan.h unmathya vaantyugraa vaataaH sharkara karNiNaH . \EN{0060030373}patanti chaitya vR^ikshaashcha graameshhu nagareshhu cha .. \SC.. \EN{0060030381}piita lohita niilashcha jvalatyagnirhuto dvijaiH . \EN{0060030383}vaamaarchiH shaava gandhii cha dhuuma praayaH khara svanaH . \EN{0060030385}sparshaa gandhaa rasaashchaiva vipariitaa mahii pate .. \SC.. \EN{0060030391}dhuumaayante dhvajaa raaGYaaM kaMpamaanaa muhurmuhuH . \EN{0060030393}muJNchantya.ngaara varshhaaNi bheryo.atha paTahaastathaa .. \SC.. \EN{0060030401}praasaada shikharaagreshhu pura dvaareshhu chaiva hi . \EN{0060030403}gR^idhraaH paripatantyugraa vaamaM maNDalamaashritaaH .. \SC..40 \EN{0060030411}pakvaapakveti su bhR^ishaM vaavaashyante vayaa.nsi cha . \EN{0060030413}niliiyante dhvajaagreshhu kshayaaya pR^ithivii kshitaam.h .. \SC.. \EN{0060030421}dhyaayantaH prakirantashcha vaalaan.h vepathu samyutaaH . \EN{0060030423}rudanti diinaasturagaa maata.ngaashcha sahasrashaH .. \SC.. \EN{0060030431}etat.h shrutvaa bhavaan.h atra praapta kaalaM vyavasyataam.h . \EN{0060030433}yathaa lokaH samuchchhedaM naayaM gachchheta bhaarata .. \SC.. \EN{0060030441}piturvacho nishamyaitad.h dhR^itaraashhTro.abraviid.h idam.h . {v} \EN{0060030443}dishhTametat.h puraa manye bhavishhyati na sa.nshayaH .. \SC.. \EN{0060030451}kshatriyaaH kshatra dharmeNa vadhyante yadi samyuge . \EN{0060030453}viira lokaM samaasaadya sukhaM praapsyanti kevalam.h .. \SC.. \EN{0060030461}iha kiirtiM pare loke diirgha kaalaM mahat.h sukham.h . \EN{0060030463}praapsyanti purushha vyaaghraaH praaNaa.nstyaktvaa mahaa.a.ahave .. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0060040011}evaM ukto munistattvaM kavi indro raaja sattama . {v} \EN{0060040013}putreNa dhR^itaraashhTreNa dhyaanamanvagamat.h param.h .. \SC.. \EN{0060040021}punarevaabraviid.h vaakyaM kaala vaadii mahaa tapaaH . \EN{0060040023}asa.nshayaM paarthivendra kaalaH sa.nkshipate jagat.h .. \SC.. \EN{0060040031}sR^ijate cha punarlokaan.h neha vidyati shaashvatam.h . \EN{0060040033}GYaatiinaaM cha kuruuNaaM cha saMbandhi suhR^idaaM tathaa .. \SC.. \EN{0060040041}dharmyaM deshaya panthaanaM samartho hyasi vaaraNe . \EN{0060040043}kshudraM GYaati vadhaM praahurmaa kurushhva mamaapriyam.h .. \SC.. \EN{0060040051}kaalo.ayaM putra ruupeNa tava jaato vishaaM pate . \EN{0060040053}na vadhaH puujyate vede hitaM naitat.h katha.nchana .. \SC.. \EN{0060040061}hanyaat.h saiva yo hanyaat.h kula dharmaM svakaaM tanum.h . \hash \EN{0060040063}kaalenotpatha gantaa.asi shakye sati yathaa pathi .. \SC.. \EN{0060040071}kulasyaasya vinaashaaya tathaiva cha mahii kshitaam.h . \EN{0060040073}anartho raajya ruupeNa tyajyataamasukhaavahaH .. \SC.. \EN{0060040081}lupta praGYaH pareNaasi dharmaM darshaya vai sutaan.h . \EN{0060040083}kiM te raajyena durdharshha yena praapto.asi kilbishham.h .. \SC.. \EN{0060040091}yasho dharmaM cha kiirtiM cha paalayan.h svargamaapsyasi . \EN{0060040093}labhantaaM paaNDavaa raajyaM shamaM gachchhantu kauravaaH .. \SC.. \EN{0060040101}evaM bruvati viprendre dhR^itaraashhTro.aMbikaa sutaH . \EN{0060040103}aakshipya vaakyaM vaakyaGYo vaak.h pathenaapyayaat.h punaH .. \SC..10 \EN{0060040111}yathaa bhavaan.h veda tathaa.asmi vettaa . bhaavaabhaavau viditau me yathaavat.h . {DhR^i} \EN{0060040113}svaarthe hi sammuhyati taata loko . maaM chaapi lokaatmakameva viddhi .. \SC.. \EN{0060040121}prasaadaye tvaamatula prabhaavam.h . tvaM no gatirdarshayitaa cha dhiiraH . \EN{0060040123}na chaapi te vashagaa me maharshhe . na kalmashhaM kartumihaarhase maam.h .. \SC.. \EN{0060040131}tvaM hi dharmaH pavitraM cha yashaH kiirtirdhR^itiH smR^itiH . \EN{0060040133}karuNaaM paaNDavaanaaM cha maanyashchaasi pitaamahaH .. \SC.. \EN{0060040141}vaichitraviirya nR^ipate yat.h te manasi vartate . {vy} \EN{0060040143}abhidhatsva yathaa kaamaM chhettaa.asmi tava sa.nshayam.h .. \SC.. \EN{0060040151}yaani li.ngaani sa.ngraame bhavanti vijayishhyataam.h . {DhR^i} \EN{0060040153}taani sarvaaNi bhagavan.h shrotumichchhaami tattvataH .. \SC.. \EN{0060040161}prasanna bhaaH paavakordhva rashmiH . pradakshiNaavarta shikho vidhuumaH . %q {vy} \EN{0060040163}puNyaa gandhaashchaahutiinaaM pravaanti . jayasyaitad.h bhaavino ruupamaahuH .. \SC.. \EN{0060040171}gaMbhiira ghoshhaashcha mahaa svanaashcha . sha.nkhaa mR^ida.ngaashcha nadanti yatra . \EN{0060040173}vishuddha rashmistapanaH shashii cha . jayasyaitad.h bhaavino ruupamaahuH .. \SC.. \EN{0060040181}ishhTaa vaachaH pR^ishhThato vaayasaanaam.h . saMprasthitaanaaM cha gamishhyataaM cha . \EN{0060040183}ye pR^ishhThataste tvarayanti raajan.h . ye tvagrataste pratishhedhayanti .. \SC.. \EN{0060040191}kalyaaNa vaachaH shakunaa raaja ha.nsaaH . shukaaH krauJNchaaH shata patraashcha yatra . \EN{0060040193}pradakshiNaashchaiva bhavanti sa.nkhye . dhruvaM jayaM tatra vadanti vipraaH .. \SC.. \EN{0060040201}ala.nkaaraiH kavachaiH ketubhishcha . mukha prasaadairhema varNaishcha nR^INaam.h . \EN{0060040203}bhraajishhmatii dushhpratiprekshaNiiyaa . yeshhaaM chamuuste vijayanti shatruun.h .. \SC..20 \EN{0060040211}hR^ishhTaa vaachastathaa sattvaM yodhaanaaM yatra bhaarata . \EN{0060040213}na mlaayante srajashchaiva te taranti raNe ripuun.h .. \SC.. \EN{0060040221}ishhTo vaataH pravishhTasya dakshiNaa pravivikshataH . \EN{0060040223}pashchaat.h sa.nsaadhayatyarthaM purastaat.h pratishhedhate .. \SC.. \EN{0060040231}shabda ruupa rasa sparsha gandhaashchaavishhkR^itaaH shubhaaH . \EN{0060040233}sadaa yodhaashcha hR^ishhTaashcha yeshhaaM teshhaaM dhruvaM jayaH .. \SC.. \EN{0060040241}anveva vaayavo vaanti tathaa.abhraaNi vayaa.nsi cha . \EN{0060040243}anuplavante meghaashcha tathaivendra dhanuu.nshhi cha .. \SC.. \EN{0060040251}etaani jayamaanaanaaM lakshaNaani vishaaM pate . \EN{0060040253}bhavanti vipariitaani mumuurshhaaNaaM janaadhipa .. \SC.. \EN{0060040261}alpaayaaM vaa mahatyaaM vaa senaayaamiti nishchitam.h . \EN{0060040263}harshho yodha gaNasyaikaM jaya lakshaNaM uchyate .. \SC.. \EN{0060040271}eko diirNo daarayati senaaM su mahatiimapi . \EN{0060040273}taM diirNamanudiiryante yodhaaH shuuratamaa.api .. \SC.. \hash \EN{0060040281}durnivaaratamaa chaiva prabhagnaa mahatii chamuuH . \EN{0060040283}apaamiva mahaa vegastrastaa mR^iga gaNeva .. \SC.. \hash \EN{0060040291}naiva shakyaa samaadhaatuM sa nipaate mahaa chamuuH . \EN{0060040293}diirNetyeva diiryante yodhaaH shuuratamaa.api . \hash \EN{0060040295}bhiitaan.h bhagnaa.nshcha saMprekshya bhayaM bhuuyo vivardhate .. \SC.. \EN{0060040301}prabhagnaa sahasaa raajan.h disho vibhraamitaa paraiH . \EN{0060040303}naiva sthaapayituM shakyaa shuurairapi mahaa chamuuH .. \SC..30 \EN{0060040311}saMbhR^itya mahatiiM senaaM chatura.ngaaM mahii patiH . \EN{0060040313}upaaya puurvaM medhaavii yateta satatotthitaH .. \SC.. \EN{0060040321}upaaya vijayaM shreshhThamaahurbhedena madhyamam.h . \EN{0060040323}jaghanyaishha vijayo yo yuddhena vishaaM pate . \hash \EN{0060040325}mahaa doshhaH sa.nnipaatastato vya.ngaH sochyate .. \SC.. \hash \EN{0060040331}parasparaGYaaH sa.nhR^ishhTaa vyavadhuutaaH su nishchitaaH . \EN{0060040333}paJNchaashad.h api ye shuuraa mathnanti mahatiiM chamuum.h . \EN{0060040335}atha vaa paJNcha shhaT sapta vijayantyanivartinaH .. \SC..33 \EN{0060040341}na vainateyo garuDaH prasha.nsati mahaa janam.h . \EN{0060040343}dR^ishhTvaa suparNopachitiM mahatiimapi bhaarata .. \SC.. \EN{0060040351}na baahulyena senaayaa jayo bhavati bhaarata . \EN{0060040353}adhruvo hi jayo naama daivaM chaatra paraayaNam.h . \EN{0060040355}jayanto hyapi sa.ngraame kshatravanto bhavantyuta .. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0060050011}evaM uktvaa yayau vyaaso dhR^ita raashhTraaya dhiimate . {v} \EN{0060050013}dhR^ita raashhTro.api tat.h shrutvaa dhyaanamevaanvapadyata .. \SC.. \EN{0060050021}sa muhuurtamiva dhyaatvaa viniHshvasya muhurmuhuH . \EN{0060050023}sa.njayaM sa.nshitaatmaanamapR^ichchhad.h bharata R^ishhabha .. \SC.. \EN{0060050031}sa.njayeme mahii paalaaH shuuraa yuddhaabhinandinaH . \EN{0060050033}anyonyamabhinighnanti shastrairuchchaavachairapi .. \SC.. \hash \EN{0060050041}paarthivaaH pR^ithivii hetoH samabhityakta jiivitaaH . \EN{0060050043}na cha shaamyati nighnanto vardhayanto yama kshayam.h .. \SC.. \EN{0060050051}bhaimamaishvaryamichchhanto na mR^ishhyante parasparam.h . \EN{0060050053}manye bahu guNaa bhuumistan.h mamaachakshva sa.njaya .. \SC.. \EN{0060050061}bahuuni cha sahasraaNi prayutaanyarbudaani cha . \EN{0060050063}koTyashcha loka viiraaNaaM sametaaH kuru jaa.ngale .. \SC.. \EN{0060050071}deshaanaaM cha pariimaaNaM nagaraaNaaM cha sa.njaya . \EN{0060050073}shrotumichchhaami tattvena yataite samaagataaH .. \SC.. \hash \EN{0060050081}divya buddhi pradiiptena yuktastvaM GYaana chakshushhaa . \EN{0060050083}prasaadaat.h tasya viprarshhervyaasasyaamita tejasaH .. \SC.. \EN{0060050091}yathaa praGYaM mahaa praaGYa bhaimaan.h vakshyaami te guNaan.h . {shh} \EN{0060050093}shaastra chakshuravekshasva namaste bharata R^ishhabha .. \SC.. \EN{0060050101}dvividhaani iha bhuutaani trasaani sthaavaraaNi cha . \EN{0060050103}trasaanaaM trividhaa yoniraNDa sveda jaraayujaaH .. \SC..10 \EN{0060050111}trasaanaaM khalu sarveshhaaM shreshhThaa raajan.h jaraayujaaH . \EN{0060050113}jaraayujaanaaM pravaraa maanavaaH pashavashcha ye .. \SC.. \EN{0060050121}naanaa ruupaaNi bibhraaNaasteshhaaM bhedaashchaturdasha . \EN{0060050123}araNya vaasinaH sapta saptaishhaaM graama vaasinaH .. \SC.. \EN{0060050131}si.nha vyaaghra varaahaashcha mahishhaa vaaraNaastathaa . \EN{0060050133}R^ikshaashcha vaanaraashchaiva saptaaraNyaaH smR^itaa nR^ipa .. \SC.. \EN{0060050141}gaurajo manujo meshho vaajyashvatara gardabhaaH . \EN{0060050143}ete graamyaaH samaakhyaataaH pashavaH sapta saadhubhiH .. \SC.. \EN{0060050151}ete vai pashavo raajan.h graamyaaraNyaashchaturdasha . \EN{0060050153}vedoktaaH pR^ithivii paala yeshhu yaGYaaH pratishhThitaaH .. \SC.. \EN{0060050161}graamyaaNaaM purushhaH shreshhThaH si.nhashchaaraNya vaasinaam.h . \EN{0060050163}sarveshhaameva bhuutaanaamanyonyenaabhijiivanam.h .. \SC.. \EN{0060050171}udbhijjaaH sthaavaraaH proktaasteshhaaM paJNchaiva jaatayaH . \EN{0060050173}vR^iksha gulma lataa vallyastvak.h saaraastR^iNa jaatayaH .. \SC.. \EN{0060050181}eshhaaM vi.nshatirekonaa mahaa bhuuteshhu paJNchasu . \EN{0060050183}chaturvi.nshatiruddishhTaa gaayatrii loka sammataa .. \SC.. \EN{0060050191}yaitaaM veda gaayatriiM puNyaaM sarva guNaanvitaam.h . \EN{0060050193}tattvena bharata shreshhTha sa lokaan.h na praNashyati .. \SC.. \EN{0060050201}bhuumau hi jaayate sarvaM bhuumau sarvaM praNashyati . \EN{0060050203}bhuumiH pratishhThaa bhuutaanaaM bhuumireva paraayaNam.h .. \SC..20 \EN{0060050211}yasya bhuumistasya sarva jagat.h sthaavara ja.ngamam.h . \EN{0060050213}tatraabhigR^iddhaa raajaano vinighnanti itaretaram.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0060060011}nadiinaaM parvataanaaM cha naama dheyaani sa.njaya . {DhR^i} \EN{0060060013}tathaa jana padaanaaM cha ye chaanye bhuumimaashritaaH .. \SC.. \hash \EN{0060060021}pramaaNaM cha pramaaNaGYa pR^ithivyaa.api sarvashaH . \EN{0060060023}nikhilena samaachakshva kaananaani cha sa.njaya .. \SC.. \EN{0060060031}pajchemaani mahaaraaja mahaabhuutaani sa.ngrahaat.h . \EN{0060060033}jagat.h sthitaani sarvaaNi samaanyaahurmaniishhiNaH .. \SC.. \EN{0060060041}bhuumiraapastathaa vaayuragniraakaashameva cha . \EN{0060060043}guNottaraaNi sarvaaNi teshhaaM bhuumiH pradhaanataH .. \SC.. \EN{0060060051}shabdaH sparshashcha ruupaM cha raso gandhashcha paJNchamaH . \EN{0060060053}bhuumerete guNaaH proktaaR^ishhibhistattva vedibhiH .. \SC.. \EN{0060060061}chatvaaro.apsu guNaa raajan.h gandhastatra na vidyate . \EN{0060060063}shabdaH sparshashcha ruupaM cha tejaso.atha guNaastrayaH . \EN{0060060065}shabdaH sparshashcha vaayostu . aakaashe shabdaiva cha .. \SC.. \EN{0060060071}ete paJNcha guNaa raajan.h mahaa bhuuteshhu paJNchasu . \EN{0060060073}vartante sarva lokeshhu yeshhu lokaaH pratishhThitaaH .. \SC.. \EN{0060060081}anyonyaM naabhivartante saamyaM bhavati vai yadaa . \EN{0060060083}yadaa tu vishhamiibhaavamaavishanti parasparam.h . \EN{0060060085}tadaa dehairdehavanto vyatirohanti naanyathaa .. \SC.. \EN{0060060091}aanupuurvyaad.h vinashyanti jaayante chaanupuurvashaH . \EN{0060060093}sarvaaNyaparimeyaani tad.h eshhaaM ruupamaishvaram.h .. \SC.. \EN{0060060101}tatra tatra hi dR^ishyante dhaatavaH paaJNcha bhautikaaH . \EN{0060060103}teshhaaM manushhyaastarkeNa pramaaNaani prachakshate .. \SC..10 \EN{0060060111}achintyaaH khalu ye bhaavaa na taa.nstarkeNa saadhayet.h . \EN{0060060113}prakR^itibhyaH paraM yat.h tu tad.h achintyasya lakshaNam.h .. \SC.. \EN{0060060121}sudarshanaM pravakshyaami dviipaM te kuru nandana . \EN{0060060123}parimaNDalo mahaa raaja dviipo.asau chakra sa.nsthitaH .. \SC.. \EN{0060060131}nadii jala pratichchhannaH parvataishchaabhra sa.nnibhaiH . \EN{0060060133}puraishcha vividhaakaaraiH ramyairjana padaistathaa .. \SC.. \EN{0060060141}vR^ikshaiH pushhpa phalopetaiH saMpanna dhana dhaanyavaan.h . \EN{0060060143}laavaNena samudreNa samantaat.h parivaaritaH .. \SC.. \EN{0060060151}yathaa cha purushhaH pashyed.h aadarshe mukhamaatmanaH . \EN{0060060153}evaM sudarshana dviipo dR^ishyate chandra maNDale .. \SC.. \EN{0060060161}dvira.nshe pippalastatra dvira.nshe cha shasho mahaan.h . \EN{0060060163}sarva oshhadhi samaavaapaiH sarvataH parivR^i.nhitaH . \EN{0060060165}aapastato.anyaa viGYeyaaishha sa.nkshepochyate .. \SC.. (iti)\medskip\hrule\medskip %16 \hash \EN{0060070011}ukto dviipasya sa.nkshepo vistaraM bruuhi sa.njaya . {DhR^i} \EN{0060070013}yaavad.h bhuumyavakaasho.ayaM dR^ishyate shasha lakshaNe . \EN{0060070015}tasya pramaaNaM prabruuhi tato vakshyasi pippalam.h .. \SC.. \EN{0060070021}evaM uktaH sa raaGYaa tu sa.njayo vaakyamabraviit.h . {v} \EN{0060070023}praag.h aayataa mahaa raaja shhaD ete ratna parvataaH . \EN{0060070025}avagaaDhaa hyubhayataH samudrau puurva pashchimau .. \SC.. \EN{0060070031}himavaan.h hema kuuTashcha nishhadhashcha nagottamaH . \EN{0060070033}niilashcha vaiDuuryamayaH shvetashcha rajata prabhaH . \EN{0060070035}sarva dhaatu vinaddhashcha shR^i.ngavaan.h naama parvataH .. \SC.. \EN{0060070041}ete vai parvataa raajan.h siddha chaaraNa sevitaaH . \EN{0060070043}teshhaamantaravishhkaMbho yojanaani sahasrashaH .. \SC.. \EN{0060070051}tatra puNyaa jana padaastaani varshhaaNi bhaarata . \EN{0060070053}vasanti teshhu sattvaani naanaa jaatiini sarvashaH .. \SC.. \EN{0060070061}idaM tu bhaarataM varshhaM tato haimavataM param.h . \EN{0060070063}hema kuuTaat.h paraM chaiva hari varshhaM prachakshate .. \SC.. \EN{0060070071}dakshiNena tu niilasya nishhadhasyottareNa cha . \EN{0060070073}praag.h aayato mahaa raaja maalyavaan.h naama parvataH .. \SC.. \EN{0060070081}tataH paraM maalyavataH parvato gandha maadanaH . \EN{0060070083}parimaNDalastayormadhye meruH kanaka parvataH .. \SC.. \EN{0060070091}aaditya taruNaabhaaso vidhuumaiva paavakaH . \hash \EN{0060070093}yojanaanaaM sahasraaNi shhoDashaadhaH kila smR^itaH .. \SC.. \EN{0060070101}uchchaishcha chaturaashiitiryojanaanaaM mahii pate . \EN{0060070103}uurdhvamantashcha tiryak.h cha lokaan.h aavR^itya tishhThati .. \SC..10 \EN{0060070111}tasya paarshve tvime dviipaashchatvaaraH sa.nsthitaaH prabho . \EN{0060070113}bhadraashvaH ketu maalashcha jaMbuu dviipashcha bhaarata . \EN{0060070115}uttaraashchaiva kuravaH kR^ita puNya pratishrayaaH .. \SC.. \EN{0060070121}vihagaH sumukho yatra suparNasyaatmajaH kila . \EN{0060070123}sa vai vichintayaamaasa sauvarNaan.h prekshya vaayasaan.h .. \SC..12 \EN{0060070131}meruruttama madhyaanaamadhamaanaaM cha pakshiNaam.h . \EN{0060070133}avisheshha karo yasmaat.h tasmaad.h enaM tyajaamyaham.h .. \SC.. \EN{0060070141}tamaadityo.anuparyeti satataM jyotishhaaM patiH . \EN{0060070143}chandramaashcha sa nakshatro vaayushchaiva pradakshiNam.h .. \SC.. \EN{0060070151}sa parvato mahaa raaja divya pushhpa phalaanvitaH . \EN{0060070153}bhavanairaavR^itaH sarvairjaaMbuunadamayaiH shubhaiH .. \SC.. \EN{0060070161}tatra deva gaNaa raajan.h gandharvaasura raakshasaaH . \EN{0060070163}apsaro gaNa samyuktaaH shaile kriiDanti nityashaH .. \SC.. \EN{0060070171}tatra brahmaa cha rudrashcha shakrashchaapi sureshvaraH . \EN{0060070173}sametya vividhairyaGYairyajante aneka dakshiNaiH .. \SC.. \EN{0060070181}tuMbururnaaradashchaiva vishvaavasurhahaa huhuuH . \EN{0060070183}abhigamyaamara shreshhThaaH stavai stunvanti chaabhibho .. \SC.. \EN{0060070191}sapta R^ishhayo mahaatmaanaH kashyapashcha prajaa patiH . \EN{0060070193}tatra gachchhanti bhadraM te sadaa parvaNi parvaNi .. \SC.. \EN{0060070201}tasyaiva muurdhanyushanaaH kaavyo daityairmahii pate . \EN{0060070203}tasya hi imaani ratnaani tasyeme ratna parvataaH .. \SC..20 \EN{0060070211}tasmaat.h kubero bhagavaa.nshchaturthaM bhaagamashnute . \EN{0060070213}tataH kalaa.nshaM vittasya manushhyebhyaH prayachchhati .. \SC.. \EN{0060070221}paarshve tasyottare divyaM sarva R^itu kusumaM shivam.h . \EN{0060070223}karNikaara vanaM ramyaM shilaa jaala samudgatam.h .. \SC.. \EN{0060070231}tatra saakshaat.h pashu patirdivyairbhuutaiH samaavR^itaH . \EN{0060070233}umaa sahaayo bhagavaan.h ramate bhuuta bhaavanaH .. \SC.. \EN{0060070241}karNikaaramayiiM maalaaM bibhrat.h paadaavalaMbiniim.h . \EN{0060070243}tribhirnetraiH kR^itoddyotastribhiH suuryairivoditaiH .. \SC.. \EN{0060070251}taM ugra tapasaH siddhaaH su vrataaH satya vaadinaH . \EN{0060070253}pashyanti na hi durvR^ittaiH shakyo drashhTuM maheshvaraH .. \SC.. \EN{0060070261}tasya shailasya shikharaat.h kshiira dhaaraa nareshvara . \EN{0060070263}tri.nshad.h baahu parigraahyaa bhiima nirghata nisvanaa .. \SC.. \EN{0060070271}puNyaa puNyatamairjushhTaa ga.ngaa bhaagiirathii shubhaa . \EN{0060070273}patatyajasra vegena hrade chaandramase shubhe . \EN{0060070275}tayaa hyutpaaditaH puNyaH sa hradaH saagaropamaH .. \SC.. \EN{0060070281}taaM dhaarayaamaasa puraa durdharaaM parvatairapi . \EN{0060070283}shataM varshha sahasraaNaaM shirasaa vai maheshvaraH .. \SC.. \EN{0060070291}merostu pashchime paarshve ketu maalo mahii pate . \EN{0060070293}jaMbuu shhaNDashcha tatraiva su mahaan.h nandanopamaH .. \SC.. \EN{0060070301}aayurdasha sahasraaNi varshhaaNaaM tatra bhaarata . \EN{0060070303}suvarNa varNaashcha naraaH striyashchaapsarasopamaaH .. \SC..30 \EN{0060070311}anaamayaa viita shokaa nityaM mudita maanasaaH . \EN{0060070313}jaayante maanavaastatra nishhTapta kanaka prabhaaH .. \SC.. \EN{0060070321}gandha maadana shR^i.ngeshhu kuberaH saha raakshasaiH . \EN{0060070323}saMvR^ito.apsarasaaM sa.nghairmodate guhyakaadhipaH .. \SC.. \EN{0060070331}gandha maadana paadeshhu pareshhvapara gaNDikaaH . \EN{0060070333}ekaadasha sahasraaNi varshhaaNaaM paramaayushhaH .. \SC.. \EN{0060070341}tatra kR^ishhNaa naraa raaja.nstejo yuktaa mahaa balaaH . \EN{0060070343}striyashchotpala patraabhaaH sarvaaH su priya darshanaaH .. \SC.. \EN{0060070351}niilotparataraM shvetaM shvetaadd.h hairaNyakaM param.h . \EN{0060070353}varshhamairaavataM naama tataH shR^i.ngavataH param.h .. \SC.. \EN{0060070361}dhanuHsa.nsthe mahaa raaja dve varshhe dakshiNottare . \hash \EN{0060070363}ilaa vR^itaM madhyamaM tu paJNcha varshhaaNi chaiva ha .. \SC.. \EN{0060070371}uttarottarametebhyo varshhaM udrichyate guNaiH . \EN{0060070373}aayushh pramaaNamaarogyaM dharmataH kaamato.arthataH .. \SC.. \EN{0060070381}samanvitaani bhuutaani teshhu varshheshhu bhaarata . \EN{0060070383}evameshhaa mahaa raaja parvataiH pR^ithivii chitaa .. \SC.. \EN{0060070391}hema kuuTastu su mahaan.h kailaaso naama parvataH . \EN{0060070393}yatra vaishravaNo raajaa guhyakaiH saha modate .. \SC.. \EN{0060070401}astyuttareNa kailaasaM mainaakaM parvataM prati . \EN{0060070403}hiraNya shR^i.ngaH sumahaan.h divyo maNimayo giriH .. \SC..40 \EN{0060070411}tasya paarshve mahad.h divyaM shubhaM kaaJNchana vaalukam.h . \EN{0060070413}ramyaM bindu saro naama yatra raajaa bhagiirathaH . \EN{0060070415}dR^ishhTvaa bhaagiirathiiM ga.ngaaM uvaasa bahulaaH samaaH .. \SC.. \EN{0060070421}yuupaa maNimayaastatra chityaashchaapi hiraNmayaaH . \EN{0060070423}tatreshhTvaa tu gataH siddhiM sahasraaksho mahaa yashaaH .. \SC.. \EN{0060070431}sR^ishhTvaa bhuuta patiryatra sarva lokaan.h sanaatanaH . \EN{0060070433}upaasyate tigma tejaa vR^ito bhuutaiH samaagataiH . \EN{0060070435}nara naaraayaNau brahmaa manuH sthaaNushcha paJNchamaH .. \SC.. \EN{0060070441}tatra tripathagaa devii prathamaM tu pratishhThitaa . \EN{0060070443}brahma lokaad.h apakraantaa saptadhaa pratipadyate .. \SC.. \EN{0060070451}vasvoka saaraa nalinii paavanaa cha sarasvatii . \EN{0060070453}jaMbuunadii cha siitaa cha ga.ngaa sindhushcha saptamii .. \SC.. \EN{0060070461}achintyaa divya sa.nkalpaa prabhoreshhaiva saMvidhiH . \EN{0060070463}upaasate yatra satraM sahasra yuga paryaye .. \SC.. \EN{0060070471}dR^ishyaadR^ishyaa cha bhavati tatra tatra sarasvatii . \EN{0060070473}etaa divyaaH sapta ga.ngaastrishhu lokeshhu vishrutaaH .. \SC..47 \EN{0060070481}rakshaa.nsi vai himavati hema kuuTe tu guhyakaaH . \EN{0060070483}sarpaa naagaashcha nishhadhe go karNe cha tapo dhanaaH .. \SC.. \EN{0060070491}devaasuraaNaaM cha gR^ihaM shvetaH parvatochyate . \hash \EN{0060070493}gandharvaa nishhadhe shaile niile brahma R^ishhayo nR^ipa . \EN{0060070495}shR^i.ngavaa.nstu mahaa raaja pitR^INaaM pratisa.ncharaH .. \SC.. \EN{0060070501}ityetaani mahaa raaja sapta varshhaaNi bhaagashaH . \EN{0060070503}bhuutaanyupanivishhTaani gatimanti dhruvaaNi cha .. \SC..50 \EN{0060070511}teshhaaM R^iddhirbahu vidhaa dR^ishyate daiva maanushhii . \EN{0060070513}ashakyaa parisa.nkhyaatuM shraddheyaa tu bubhuushhataa .. \SC.. \EN{0060070521}yaaM tu pR^ichchhasi maa raajan.h divyaametaaM shashaakR^itim.h . \EN{0060070523}paarshve shashasya dve varshhe . ubhaye dakshiNottare . \hash \EN{0060070525}karNau tu naaga dviipaM cha kashyapa dviipameva cha .. \SC.. \EN{0060070531}taamra varNaH shiro raajan.h shriimaan.h malaya parvataH . \EN{0060070533}etad.h dvitiiyaM dviipasya dR^ishyate shasha sa.nsthitam.h .. \SC.. (iti)\medskip\hrule\medskip %53 \EN{0060080011}merorathottaraM paarshvaM puurvaM chaachakshva sa.njaya . {DhR^i} \EN{0060080013}nikhilena mahaa buddhe maalyavantaM cha parvatam.h .. \SC.. \EN{0060080021}dakshiNena tu niilasya meroH paarshve tathottare . {shh} \EN{0060080023}uttaraaH kuravo raajan.h puNyaaH siddha nishhevitaaH .. \SC.. \EN{0060080031}tatra vR^ikshaa madhu phalaa nitya pushhpa phalopagaaH . \EN{0060080033}pushhpaaNi cha su gandhiini rasavanti phalaani cha .. \SC.. \EN{0060080041}sarva kaama phalaastatra kechid.h vR^ikshaa janaadhipa . \EN{0060080043}apare kshiiriNo naama vR^ikshaastatra naraadhipa .. \SC.. \EN{0060080051}ye ksharanti sadaa kshiiraM shhaD rasaM hyamR^itopamam.h . \EN{0060080053}vastraaNi cha prasuuyante phaleshhvaabharaNaani cha .. \SC.. \EN{0060080061}sarvaa maNimayii bhuumiH suukshma kaaJNchana vaalukaa . \EN{0060080063}sarvatra sukha sa.nsparshaa nishhpa.nkaa cha janaadhipa .. \SC.. \EN{0060080071}deva loka chyutaaH sarve jaayante tatra maanavaaH . \EN{0060080073}tulya ruupa guNopetaaH sameshhu vishhameshhu cha .. \SC.. \EN{0060080081}mithunaani cha jaayante striyashchaapsarasopamaaH . \EN{0060080083}teshhaaM te kshiiriNaaM kshiiraM pibantyamR^ita sa.nnibham.h .. \SC.. \EN{0060080091}mithunaM jaayamaanaM vai samaM tachcha pravardhate . \EN{0060080093}tulya ruupa guNopetaM samaveshhaM tathaiva cha . \EN{0060080095}ekaikamanuraktaM cha chakra vaaka samaM vibho .. \SC.. \EN{0060080101}niraamayaa viita shokaa nityaM mudita maanasaaH . \EN{0060080103}dasha varshha sahasraaNi dasha varshha shataani cha . \EN{0060080105}jiivanti te mahaa raaja na chaanyonyaM jahatyuta .. \SC..10 \EN{0060080111}bhaaruNDaa naama shakunaastiikshNa tuNDaa mahaa balaaH . \EN{0060080113}te nirharanti hi mR^itaan.h dariishhu prakshipanti cha .. \SC.. \EN{0060080121}uttaraaH kuravo raajan.h vyaakhyaataaste samaasataH . \EN{0060080123}meroH paarshvamahaM puurvaM vakshyaamyatha yathaa tatham.h .. \SC.. \EN{0060080131}tasya puurvaabhishhekastu bhadraashvasya vishaaM pate . \EN{0060080133}bhadra saala vanaM yatra kaalaamrashcha mahaa drumaH .. \SC.. \EN{0060080141}kaalaamrashcha mahaa raaja nitya pushhpa phalaH shubhaH . \EN{0060080143}dviipashcha yojanotsedhaH siddha chaaraNa sevitaH .. \SC.. \EN{0060080151}tatra te purushhaaH shvetaastejo yuktaaH mahaa balaaH . \EN{0060080153}striyaH kumuda varNaashcha sundaryaH priya darshanaaH .. \SC.. \EN{0060080161}chandra prabhaashchandra varNaaH puurNa chandra nibhaananaaH . \EN{0060080163}chandra shiitala gaatryashcha nR^itta giita vishaaradaaH .. \SC.. \EN{0060080171}dasha varshha sahasraaNi tatraayurbharata R^ishhabha . \EN{0060080173}kaalaamra rasa piitaaste nityaM sa.nsthita yauvanaaH .. \SC.. \EN{0060080181}dakshiNena tu niilasya nishhadhasyottareNa tu . \EN{0060080183}sudarshano naama mahaan.h jaaMbuu vR^ikshaH sanaatanaH .. \SC..18 \EN{0060080191}sarva kaama phalaH puNyaH siddha chaaraNa sevitaH . \EN{0060080193}tasya naamnaa samaakhyaato jaMbuu dviipaH sanaatanaH .. \SC.. \EN{0060080201}yojanaanaaM sahasraM cha shataM cha bharata R^ishhabha . \EN{0060080203}utsedho vR^iksha raajasya divaspR^in.h manujeshvara .. \SC..20 \EN{0060080211}aratniinaaM sahasraM cha shataani dasha paJNcha cha . \EN{0060080213}pariNaahastu vR^ikshasya phalaanaaM rasa bhedinaam.h .. \SC.. \EN{0060080221}patamaanaani taanyurvyaaM kurvanti vipulaM svanam.h . \EN{0060080223}muJNchanti cha rasaM raaja.nstasmin.h rajata sa.nnibham.h .. \SC.. \EN{0060080231}tasyaa jaMbvaaH phala raso nadii bhuutvaa janaadhipa . \EN{0060080233}meruM pradakshiNaM kR^itvaa saMprayaatyuttaraan.h kuruun.h .. \SC.. \EN{0060080241}pibanti tad.h rasaM hR^ishhTaa janaa nityaM janaadhipa . \EN{0060080243}tasmin.h phala rase piite na jaraa baadhate cha taan.h .. \SC.. \EN{0060080251}tatra jaaMbuu nadaM naama kanakaM deva bhuushhaNam.h . \EN{0060080253}taruNaaditya varNaashcha jaayante tatra maanavaaH .. \SC.. \EN{0060080261}tathaa maalyavataH shR^i.nge diipyate tatra havya vaaT . \EN{0060080263}naamnaa saMvartako naama kaalaagnirbharata R^ishhabha .. \SC.. \EN{0060080271}tathaa maalyavataH shR^i.nge puurve puurvaanta gaNDikaa . \EN{0060080273}yojanaanaaM sahasraaNi paJNchaashan.h maalyavaan.h sthitaH .. \SC.. \EN{0060080281}mahaa rajata sa.nkaashaa jaayante tatra maanavaaH . \EN{0060080283}brahma lokaachchyutaaH sarve sarve cha brahma vaadinaH .. \SC.. \EN{0060080291}tapastu tapyamaanaaste bhavanti hyuurdhva retasaH . \EN{0060080293}rakshaNaarthaM tu bhuutaanaaM pravishanti divaa karam.h .. \SC.. \EN{0060080301}shhashhTistaani sahasraaNi shhashhTireva shataani cha . \EN{0060080303}aruNasyaagrato yaanti parivaarya divaa karam.h .. \SC..30 \EN{0060080311}shhashhTiM varshha sahasraaNi shhashhTimeva shataani cha . \EN{0060080313}aaditya taapa taptaaste vishanti shashi maNDalam.h .. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0060090011}varNaaNaaM chaiva naamaani parvataanaaM cha sa.njaya . {DhR^i} \EN{0060090013}aachakshva me yathaa tattvaM ye cha parvata vaasinaH .. \SC.. \EN{0060090021}dakshiNena tu shvetasya niilasyaivottareNa tu . {shh} \EN{0060090023}varshhaM ramaNakaM naama jaayante tatra maanavaaH .. \SC.. \EN{0060090031}shuklaabhijana saMpannaaH sarve su priya darshanaaH . \EN{0060090033}rati pradhaanaashcha tathaa jaayante tatra maanavaaH .. \SC.. \EN{0060090041}dasha varshha sahasraaNi shataani dasha paJNcha cha . \EN{0060090043}jiivanti te mahaa raaja nityaM mudita maanasaaH .. \SC.. \EN{0060090051}dakshiNe shR^i.ngiNashchaiva shvetasyaathottareNa cha . \EN{0060090053}varshhaM hairaNvataM naama yatra hairaNvatii nadii .. \SC.. \EN{0060090061}yakshaanugaa mahaa raaja dhaninaH praiya darshanaaH . \EN{0060090063}mahaa balaastatra sadaa raajan.h mudita maanasaaH .. \SC.. \EN{0060090071}ekaadasha sahasraaNi varshhaaNaaM te janaadhipa . \EN{0060090073}aayushh pramaaNaM jiivanti shataani dasha paJNcha cha .. \SC.. \EN{0060090081}shR^i.ngaaNi vai shR^i.ngavatastriiNyeva manujaadhipa . \EN{0060090083}ekaM maNimayaM tatra tathaikaM raukmamadbhutam.h .. \SC.. \EN{0060090091}sarva ratnamayaM chaikaM bhavanairupashobhitam.h . \EN{0060090093}tatra svayaM prabhaa devii nityaM vasati shaaNDilii .. \SC.. \EN{0060090101}uttareNa tu shR^i.ngasya samudraante janaadhipa . \EN{0060090103}varshhamairaavataM naama tasmaat.h shR^i.ngavataH param.h .. \SC..10 \EN{0060090111}na tatra suuryastapati na te jiiryanti maanavaaH . \EN{0060090113}chandramaashcha sa nakshatro jyotirbhuutaivaavR^itaH .. \SC.. \hash \EN{0060090121}padma prabhaaH padma varNaaH padma patra nibhekshaNaaH . \EN{0060090123}padma patra sugandhaashcha jaayante tatra maanavaaH .. \SC.. \EN{0060090131}anishhpandaaH su gandhaashcha niraahaaraa jitendriyaaH . \EN{0060090133}deva loka chyutaaH sarve tathaa virajaso nR^ipa .. \SC.. \EN{0060090141}trayodasha sahasraaNi varshhaaNaaM te janaadhipa . \EN{0060090143}aayushh pramaaNaM jiivanti naraa bharata sattama .. \SC.. \EN{0060090151}kshiirodasya samudrasya tathaivottarataH prabhuH . \EN{0060090153}harirvasati vaikuNThaH shakaTe kanakaatmake .. \SC.. \EN{0060090161}ashhTa chakraM hi tad.h yaanaM bhuuta yuktaM manojavam.h . \EN{0060090163}agni varNaM mahaa vegaM jaaMbuu nada parishhkR^itam.h .. \SC.. \EN{0060090171}sa prabhuH sarva bhuutaanaaM vibhushcha bharata R^ishhabha . \EN{0060090173}sa.nkshepo vistarashchaiva kartaa kaarayitaa cha saH .. \SC.. \EN{0060090181}pR^ithivyaapastathaa.a.akaashaM vaayustejashcha paarthiva . \EN{0060090183}sa yaGYaH sarva bhuutaanaamaasyaM tasya hutaashanaH .. \SC.. \EN{0060090191}evaM uktaH sa.njayena dhR^itaraashhTro mahaa manaaH . {v} \EN{0060090193}dhyaanamanvagamad.h raajaa putraan.h prati janaadhipa .. \SC.. \EN{0060090201}sa vichintya mahaa raaja punarevaabraviid.h vachaH . \EN{0060090203}asa.nshayaM suuta putra kaalaH sa.nkshipate jagat.h . \EN{0060090205}sR^ijate cha punaH sarvaM na ha vidyati shaashvatam.h .. \SC..20 \EN{0060090211}naro naaraayaNashchaiva sarvaGYaH sarva bhuuta bhR^it.h . \EN{0060090213}devaa vaikuNThaityaahurvedaa vishhNuriti prabhum.h .. \SC.. (iti)\medskip\hrule\medskip %21 \hash \EN{0060100011}yad.h idaM bhaarataM varshhaM yatredaM muurchhitaM balam.h . {DhR^i} \EN{0060100013}yatraatimaatraM lubdho.ayaM putro duryodhano mama .. \SC.. \EN{0060100021}yatra gR^iddhaaH paaNDu sutaa yatra me sajjate manaH . \EN{0060100023}etan.h me tattvamaachakshva kushalo hyasi sa.njaya .. \SC.. \EN{0060100031}na tatra paaNDavaa gR^iddhaaH shR^iNu raajan.h vacho mama . {shh} \EN{0060100033}gR^iddho duryodhanastatra shakunishchaapi saubalaH .. \SC.. \EN{0060100041}apare kshatriyaashchaapi naanaa jana padeshvaraaH . \EN{0060100043}ye gR^iddhaa bhaarate varshhe na mR^ishhyanti parasparam.h .. \SC.. \EN{0060100051}atra te varNayishhyaami varshhaM bhaarata bhaaratam.h . \EN{0060100053}priyamindrasya devasya manorvaivasvatasya cha .. \SC.. \EN{0060100061}pR^ithoshcha raajan.h vainyasya tathekshvaakormahaatmanaH . \EN{0060100063}yayaateraMbariishhasya maandhaaturnahushhasya cha .. \SC.. \EN{0060100071}tathaiva muchukundasya shiberaushiinarasya cha . \EN{0060100073}R^ishhabhasya tathaa.ailasya nR^igasya nR^ipatestathaa .. \SC.. \EN{0060100081}anyeshhaaM cha mahaa raaja kshatriyaaNaaM baliiyasaam.h . \EN{0060100083}sarveshhaameva raajendra priyaM bhaarata bhaaratam.h .. \SC.. \EN{0060100091}tat.h te varshhaM pravakshyaami yathaa shutamari.ndama . \EN{0060100093}shR^iNu me gadato raajan.h yan.h maaM tvaM paripR^ichchhasi .. \SC.. \EN{0060100101}mahendro malayaH sahyaH shuktimaan.h R^ikshavaan.h api . \EN{0060100103}vindhyashcha paariyaatrashcha saptaite kula parvataaH .. \SC..10 \EN{0060100111}teshhaaM sahasrasho raajan.h parvataastu samiipataH . \EN{0060100113}abhiGYaataaH saaravanto vipulaashchitra saanavaH .. \SC.. \EN{0060100121}anye tato.apariGYaataa hrasvaa hrasvopajiivinaH . \EN{0060100123}aaryaa mlechchhaashcha kauravya tairmishraaH purushhaa vibho .. \SC.. \EN{0060100131}nadiiH pibanti bahulaa ga.ngaaM sindhuM sarasvatiim.h . \EN{0060100133}godaavariiM narmadaaM cha baahudaaM cha mahaa nadiim.h .. \SC.. \EN{0060100141}shatadruM chandra bhaagaaM cha yamunaaM cha manaa nadiim.h . \EN{0060100143}dR^ishhadvatiiM vipaashaaM cha vipaapaaM sthuula vaalukaam.h .. \SC.. \EN{0060100151}nadiiM vetravatiiM chaiva kR^ishhNa veNaaM cha nimnagaam.h . \EN{0060100153}iraavatiiM vitastaaM cha payoshhNiiM devikaamapi .. \SC.. \EN{0060100161}veda smR^itiM vetasiniiM tridivaamishhku maaliniim.h . \EN{0060100163}kariishhiNiiM chitra vahaaM chitra senaaM cha nimnagaam.h .. \SC.. \EN{0060100171}gomatiiM dhuuta paapaaM cha vandanaaM cha mahaa nadiim.h . \EN{0060100173}kaushikiiM tridivaaM kR^ityaaM vichitraaM loha taariNiim.h .. \SC.. \EN{0060100181}rathasthaaM shata kuMbhaaM cha sarayuuM cha nareshvara . \EN{0060100183}charmaNvatiiM vetravatiiM hasti somaaM dishaM tathaa .. \SC.. \EN{0060100191}shataavariiM payoshhNiiM cha paraaM baimarathiiM tathaa . \hash \EN{0060100193}kaaveriiM chulukaaM chaapi vaapiiM shata balaamapi .. \SC.. \EN{0060100201}nichiiraaM mahitaaM chaapi su prayogaaM naraadhipa . \EN{0060100203}pavitraaM kuNDalaaM sindhuM vaajiniiM pura maaliniim.h .. \SC..20 \EN{0060100211}puurvaabhiraamaaM viiraaM cha bhiimaamoghavatiiM tathaa . \EN{0060100213}palaashiniiM paapa haraaM mahendraM pippalaavatiim.h .. \SC.. \EN{0060100221}paarishheNaamasikniiM cha saralaaM bhaara mardiniim.h . \EN{0060100223}puruhiiM pravaraaM menaaM moghaaM ghR^itavatiiM tathaa .. \SC.. \EN{0060100231}dhuumatyaamatikR^ishhNaaM cha suuchiiM chhaaviiM cha kaurava . \EN{0060100233}sadaaniiraamadhR^ishhyaaM cha kusha dhaaraaM mahaa nadiim.h .. \SC.. \EN{0060100241}shashi kaantaaM shivaaM chaiva tathaa viiravatiimapi . \EN{0060100243}vaastuM su vaastuM gauriiM cha kaMpanaaM sa hiraNvatiim.h .. \SC.. \EN{0060100251}hiraNvatiiM chitravatiiM chitra senaaM cha nimnagaam.h . \EN{0060100253}ratha chitraaM jyoti rathaaM vishvaamitraaM kapiJNjalaam.h .. \SC.. \EN{0060100261}upendraaM bahulaaM chaiva kucharaamaMbu vaahiniim.h . \EN{0060100263}vainandiiM piJNjalaaM veNNaaM tu.nga veNaaM mahaa nadiim.h .. \SC..26 \EN{0060100271}vidishaaM kR^ishhNa veNNaaM cha taamraaM cha kapilaamapi . \EN{0060100273}shaluM suvaamaaM vedaashvaaM harisraavaaM mahaa.a.apagaam.h .. \SC.. \EN{0060100281}shiighraaM cha pichchhilaaM chaiva bhaaradvaajiiM cha nimnagaam.h . \EN{0060100283}kaushikiiM nimnagaaM shoNaaM baahudaamatha chandanaam.h .. \SC.. \EN{0060100291}durgaamantaHshilaaM chaiva brahma medhyaaM bR^ihadvatiim.h . \EN{0060100293}charakshaaM mahirohiiM cha tathaa jaMbu nadiimapi .. \SC.. \EN{0060100301}sunasaaM tamasaaM daasiiM trasaamanyaaM varaaNasiim.h . \EN{0060100303}loloddhR^ita karaaM chaiva puurNaashaaM cha mahaa nadiim.h .. \SC..30 \EN{0060100311}maanaviiM vR^ishhabhaaM chaiva mahaa nadyo janaadhipa . \EN{0060100313}sadaa niraamayaaM vR^ityaaM mandagaaM manda vaahiniim.h .. \SC.. \EN{0060100321}brahmaaNiiM cha mahaa gauriiM durgaamapi cha bhaarata . \EN{0060100323}chitropalaaM chitra barhaaM majjuM makara vaahiniim.h .. \SC.. \EN{0060100331}mandaakiniiM vaitaraNiiM kokaaM chaiva mahaa nadiim.h . \EN{0060100333}shuktimatiimaraNyaaM cha pushhpa veNyutpalaavatiim.h .. \SC.. \EN{0060100341}lohityaaM kara toyaaM cha tathaiva vR^ishha bha.nginiim.h . \EN{0060100343}kumaariiM R^ishhi kulyaaM cha brahma kulyaaM cha bhaarata .. \SC.. \EN{0060100351}sarasvatiiH su puNyaashcha sarvaa ga.ngaashcha maarishha . \EN{0060100353}vishvasya maataraH sarvaaH sarvaashchaiva mahaa balaaH .. \SC.. \EN{0060100361}tathaa nadyastvaprakaashaaH shatasho.atha sahasrashaH . \EN{0060100363}ityetaaH sarito raajan.h samaakhyaataa yathaa smR^iti .. \SC.. \EN{0060100371}atordhvaM jana padaan.h nibodha gadato mama . \hash \EN{0060100373}tatreme kuru paaJNchaalaaH shaalva maadreya jaa.ngalaaH .. \SC.. \EN{0060100381}shuura senaaH kali.ngaashcha bodhaa maukaastathaiva cha . \EN{0060100383}matsyaaH sukuTyaH saubalyaaH kuntalaaH kaashi koshalaaH .. \SC..38 \EN{0060100391}chedi vatsaaH karuushhaashcha bhojaaH sindhu pulindakaaH . \EN{0060100393}uttama ojaa dashaarNaashcha mekalaashchotkalaiH saha .. \SC.. \EN{0060100401}paaJNchaalaaH kaushikaashchaivaika pR^ishhThaa yugaM dharaaH . \hash \EN{0060100403}saudhaa madraa bhuji.ngaashcha kaashayo.apara kaashayaH .. \SC..40 \EN{0060100411}jaTharaaH kukkushaashchaiva su daashaarNaashcha bhaarata . \EN{0060100413}kuntayo.avantayashchaiva tathaivaapara kuntayaH .. \SC.. \EN{0060100421}govindaaH mandakaaH shhaNDaa vidarbhaanuupa vaasikaaH . \EN{0060100423}ashmakaaH paa.nsu raashhTraashcha gopa raashhTraaH paniitakaaH .. \SC.. \EN{0060100431}aadi raashhTraaH sukuTTaashcha bali raashhTraM cha kevalam.h . \EN{0060100433}vaanaraasyaaH pravaahaashcha vakraa vakra bhayaaH shakaaH .. \SC.. \EN{0060100441}videhakaa maagadhaashcha suhmaashcha vijayaastathaa . \EN{0060100443}a.ngaa va.ngaaH kali.ngaashcha yakR^il lomaanaiva cha .. \SC.. \hash \EN{0060100451}mallaaH sudeshhNaaH praahuutaastathaa maahishha kaarshhikaaH . \EN{0060100453}vaahiikaa vaaTa dhaanaashchaabhiiraaH kaala toyakaaH .. \SC.. \hash \EN{0060100461}aparandhraashcha shuudraashcha pahlavaashcharma khaNDikaaH . \EN{0060100463}aTavii shabaraashchaiva maru bhaumaashcha maarishha .. \SC..46 \EN{0060100471}upaavR^ishchaanupaavR^ishcha suraashhTraaH kekayaastathaa . \EN{0060100473}kuTTaaparaantaa dvaidheyaaH kaakshaaH saamudra nishhkuTaaH .. \SC.. \EN{0060100481}andhraashcha bahavo raajann.h antargiryaastathaiva cha . \EN{0060100483}bahirgiryaa.ngamaladaa maagadhaa maana varjakaaH .. \SC.. \EN{0060100491}mahyuttaraaH praavR^ishheyaa bhaargavaashcha janaadhipa . \EN{0060100493}puNDraa bhaargaaH kiraataashcha sudoshhNaaH pramudaastathaa .. \SC.. \EN{0060100501}shakaa nishhaadaa nishhadhaastathaivaanarta nairR^itaaH . \EN{0060100503}duguulaaH pratimatsyaashcha kushalaaH kunaTaastathaa .. \SC..50 \EN{0060100511}tiira graahaastara toyaa raajikaa ramyakaa gaNaaH . \EN{0060100513}tilakaaH paarasiikaashcha madhumantaH prakutsakaaH .. \SC..51 \EN{0060100521}kaashmiiraaH sindhu sauviiraa gaandhaaraa darshakaastathaa . \EN{0060100523}abhiisaaraa kuluutaashcha shauvalaa baahlikaastathaa .. \SC.. \EN{0060100531}darviikaaH sakachaa darvaa vaata jaama rathoragaah. \EN{0060100533}bahu vaadyaashcha kauravya su daamaanaH su mallikaaH .. \SC.. \EN{0060100541}vadhraaH kariishhakaashchaapi kulindopatyakaastathaa . \EN{0060100543}vanaayavo dashaa paarshvaa romaaNaH kusha bindavaH .. \SC.. \EN{0060100551}kachchhaa go paala kachchhaashcha laa.ngalaaH para vallakaaH . \EN{0060100553}kiraataa barbaraaH siddhaa videhaastaamra li.ngakaaH .. \SC.. \EN{0060100561}oshhTraaH puNDraaH sa sairandhraaH paarvatiiyaashcha maarishha . \EN{0060100563}athaapare jana padaa dakshiNaa bharata R^ishhabha .. \SC.. \EN{0060100571}draviDaaH keralaaH praachyaa bhuushhikaa vana vaasinaH . \EN{0060100573}unnatyakaa maahishhakaa vikalpaa muushhakaastathaa .. \SC.. \EN{0060100581}karNikaaH kuntikaashchaiva saubdhidaa nalakaalakaaH . \EN{0060100583}kaukuTTakaastathaa cholaaH ko.nkaNaa maalavaaNakaaH .. \SC.. \EN{0060100591}sama.ngaaH kopanaashchaiva kukuraa.ngada maarishhaaH . \EN{0060100593}dhvajinyutsava sa.nketaastrivargaaH sarva senayaH .. \SC.. \EN{0060100601}trya.ngaaH kekarakaaH proshhThaaH para sa.ncharakaastathaa . \EN{0060100603}tathaiva vindhya pulakaaH pulindaaH kalkalaiH saha .. \SC..60 \EN{0060100611}maalakaa mallakaashchaiva tathaivaapara vartakaaH . \EN{0060100613}kulindaaH kulakaashchaiva karaNThaaH kurakaastathaa .. \SC.. \EN{0060100621}muushhakaa stana baalaashcha satiyaH patti paJNjakaaH . \EN{0060100623}aadidaayaaH siraalaashcha stuubakaa stanapaastathaa .. \SC..62 \EN{0060100631}hR^ishhii vidarbhaaH kaantiikaasta.ngaNaaH para ta.ngaNaaH . \EN{0060100633}uttaraashchaapare mlechchhaa janaa bharata sattama .. \SC.. \EN{0060100641}yavanaashcha sa kaaMbojaa daaruNaa mlechchha jaatayaH . \EN{0060100643}sakshaddruhaH kuntalaashcha huuNaaH paaratakaiH saha .. \SC.. \EN{0060100651}tathaiva maradhaashchiinaastathaiva dasha maalikaaH . \EN{0060100653}kshatriyopaniveshaashcha vaishya shuudra kulaani cha .. \SC.. \EN{0060100661}shuudraabhiiraa.atha daradaaH kaashmiiraaH pashubhiH saha . \EN{0060100663}khashikaashcha tukhaaraashcha pallavaa giri gahvaraaH .. \SC.. \EN{0060100671}aatreyaaH sa bharadvaajaastathaiva stana yoshhikaaH . \EN{0060100673}aupakaashcha kali.ngaashcha kiraataanaaM cha jaatayaH .. \SC.. \EN{0060100681}taamaraa ha.nsa maargaashcha tathaiva kara bhaJNjakaaH . \EN{0060100683}uddesha maatreNa mayaa deshaaH sa.nkiirtitaaH prabho .. \SC.. \EN{0060100691}yathaa guNa balaM chaapi trivargasya mahaa phalam.h . \EN{0060100693}duhyed.h dhenuH kaama dhuk.h cha bhuumiH samyag.h anushhThitaa .. \SC.. \EN{0060100701}tasyaaM gR^idhyanti raajaanaH shuuraa dharmaartha kovidaaH . \EN{0060100703}te tyajantyaahave praaNaan.h rasaa gR^iddhaastarasvinaH .. \SC..70 \EN{0060100711}deva maanushha kaayaanaaM kaamaM bhuumiH paraayaNam.h . \EN{0060100713}anyonyasyaavaluMpanti saarameyevaamishham.h .. \SC.. \hash \EN{0060100721}raajaano bharata shreshhTha bhoktu kaamaa vasu.ndharaam.h . \EN{0060100723}na chaapi tR^iptiH kaamaanaaM vidyate cheha kasyachit.h .. \SC.. \EN{0060100731}tasmaat.h parigrahe bhuumeryatante kuru paaNDavaaH . \EN{0060100733}saamnaa daanena bhedena daNDenaiva cha paarthiva .. \SC.. \EN{0060100741}pitaa maataa cha putraashcha khaM dyaushcha nara pu.ngava . \EN{0060100743}bhuumirbhavati bhuutaanaaM samyag.h achchhidra darshinii .. \SC.. (iti)\medskip\hrule\medskip %74 \EN{0060110011}bhaaratasyaasya varshhasya tathaa haimavatasya cha . {DhR^i} \EN{0060110013}pramaaNamaayushhaH suuta phalaM chaapi shubhaashubham.h .. \SC.. \EN{0060110021}anaagatamatikraantaM vartamaanaM cha sa.njaya . \EN{0060110023}aachakshva me vistareNa hari varshhaM tathaiva cha .. \SC.. \EN{0060110031}chatvaari bhaarate varshhe yugaani bharata R^ishhabha . {shh} \EN{0060110033}kR^itaM tretaa dvaaparaM cha pushhyaM cha kuru vardhana .. \SC.. \EN{0060110041}puurvaM kR^ita yugaM naama tatastretaa yugaM vibho . \EN{0060110043}sa.nkshepaad.h dvaaparasyaatha tatha pushhyaM pravartate .. \SC.. \EN{0060110051}chatvaari cha sahasraaNi varshhaaNaaM kuru sattama . \EN{0060110053}aayuH sa.nkhyaa kR^ita yuge sa.nkhyaataa raaja sattama .. \SC.. \EN{0060110061}tatra triiNi sahasraaNi tretaayaaM manujaadhipa . \EN{0060110063}dvi sahasraM dvaapare tu shate tishhThati saMprati .. \SC.. \EN{0060110071}na pramaaNa sthitirhyasti pushhye asmin.h bharata R^ishhabha . \EN{0060110073}garbhasthaashcha mriyante atra tathaa jaataa mriyanti cha .. \SC.. \EN{0060110081}mahaa balaa mahaa sattvaaH prajaa guNa samanvitaaH . \EN{0060110083}ajaayanta kR^ite raajan.h munayaH su tapo dhanaaH .. \SC.. \EN{0060110091}mahotsaahaa mahaatmaano dhaarmikaaH satya vaadinaH . \EN{0060110093}jaataaH kR^ita yuge raajan.h dhaninaH priya darshanaaH .. \SC.. \EN{0060110101}aayushhmanto mahaa viiraa dhanurdhara varaa yudhi . \EN{0060110103}jaayante kshatriyaaH shuuraastretaayaaM chakra vartinaH .. \SC..10 \EN{0060110111}sarva varNaa mahaa raaja jaayante dvaapare sati . \EN{0060110113}mahotsaahaa mahaa viiryaaH paraspara vadhaishhiNaH .. \SC.. \EN{0060110121}tejasaa.alpena samyuktaaH krodhanaaH purushhaa nR^ipa . \EN{0060110123}lubdhaashchaanR^itakaashchaiva pushhye jaayanti bhaarata .. \SC.. \EN{0060110131}iirshhyaa maanastathaa krodho maayaa.asuuyaa tathaiva cha . \EN{0060110133}pushhye bhavanti martyaanaaM raago lobhashcha bhaarata .. \SC.. \EN{0060110141}sa.nkshepo vartate raajan.h dvaapare asmin.h naraadhipa . \EN{0060110143}guNottaraM haimavataM hari varshhaM tataH param.h .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0060120011}jaMbuu khaNDastvayaa prokto yathaavad.h iha sa.njaya . {DhR^i} \EN{0060120013}vishhkaMbhamasya prabruuhi parimaaNaM cha tattvataH .. \SC.. \EN{0060120021}samudrasya pramaaNaM cha samyag.h achchhidra darshana . \EN{0060120023}shaaka dviipaM cha me bruuhi kusha dviipaM cha sa.njaya .. \SC.. \EN{0060120031}shaalmalaM chaiva tattvena krauJNcha dviipaM tathaiva cha . \EN{0060120033}bruuhi gaavalgaNe sarvaM raahoH somaarkayostathaa .. \SC.. \EN{0060120041}raajan.h su bahavo dviipaa yairidaM sa.ntataM jagat.h . {shh} \EN{0060120043}sapta tvahaM pravakshyaami chandraadityau grahaa.nstathaa .. \SC.. \EN{0060120051}ashhTaadasha sahasraaNi yojanaanaaM vishaaM pate . \EN{0060120053}shhaT shataani cha puurNaani vishhkaMbho jaMbu parvataH .. \SC.. \EN{0060120061}laavaNasya samudrasya vishhkaMbho dvi guNaH smR^itaH . \EN{0060120063}naanaa jana padaakiirNo maNi vidruma chitritaH .. \SC.. \EN{0060120071}naika dhaatu vichitraishcha parvatairupashobhitaH . \EN{0060120073}siddha chaaraNa sa.nkiirNaH saagaraH parimaNDalaH .. \SC.. \EN{0060120081}shaakadviipaM cha vakshyaami yathaavad.h iha paarthiva . \EN{0060120083}shR^iNu me tvaM yathaa nyaayaM bruvataH kuru nandana .. \SC.. \EN{0060120091}jaMbuu dviipa pramaaNena dvi guNaH sa naraadhipa . \EN{0060120093}vishhkaMbheNa mahaa raaja saagaro.api vibhaagashaH . \EN{0060120095}kshiirodo bharata shreshhTha yena saMparivaaritaH .. \SC.. \EN{0060120101}tatra puNyaa jana padaa na tatra mriyate janaH . \EN{0060120103}kutaiva hi durbhikshaM kshamaa tejo yutaa hi te .. \SC..10 \hash \EN{0060120111}shaakadviipasya sa.nkshepo yathaavad.h bharata R^ishhabha . \EN{0060120113}uktaishha mahaa raaja kimanyat.h shrotumichchhasi .. \SC.. \hash \EN{0060120121}shaaka dviipasya sa.nkshepo yathaavad.h iha sa.njaya . {DhR^i} \EN{0060120123}uktastvayaa mahaa bhaaga vistaraM bruuhi tattvataH .. \SC.. \EN{0060120131}tathaiva parvataa raajan.h saptaatra maNi bhuushhitaaH . {shh} \EN{0060120133}ratnaakaraastathaa nadyasteshhaaM naamaani me shR^iNu . \EN{0060120135}atiiva guNavat.h sarvaM tatra puNyaM janaadhipa .. \SC.. \EN{0060120141}deva R^ishhi gandharva yutaH paramo meruruchyate . \EN{0060120143}praagaayato mahaa raaja malayo naama parvataH . \EN{0060120145}yato meghaaH pravartante prabhavanti cha sarvashaH .. \SC.. \EN{0060120151}tataH pareNa kauravya jala dhaaro mahaa giriH . \EN{0060120153}yatra nityaM upaadatte vaasavaH paramaM jalam.h . \EN{0060120155}yato varshhaM prabhavati varshhaa kaale janeshvara .. \SC.. \EN{0060120161}uchchairgirii raivatako yatra nityaM pratishhThitaH . \EN{0060120163}revatii divi nakshatraM pitaamaha kR^ito vidhiH .. \SC.. \EN{0060120171}uttareNa tu raajendra shyaamo naama mahaa giriH . \EN{0060120173}yataH shyaamatvamaapannaaH prajaa jana padeshvara .. \SC.. \EN{0060120181}su mahaan.h sa.nshayo me adya proktaM sa.njaya yat.h tvayaa . {DhR^i} \EN{0060120183}prajaaH kathaM suuta putra saMpraaptaaH shyaamataamiha .. \SC.. \EN{0060120191}sarveshhveva mahaa praaGYa dviipeshhu kuru nandana . {shh} \EN{0060120193}gauraH kR^ishhNashcha varNau dvau tayorvarNaantaraM nR^ipa .. \SC.. \EN{0060120201}shyaamo yasmaat.h pravR^itto vai tat.h te vakshyaami bhaarata . \EN{0060120203}aaste atra bhagavaan.h kR^ishhNastat.h kaantyaa shyaamataaM gataH .. \SC..20 \EN{0060120211}tataH paraM kauravendra durga shailo mahodayaH . \EN{0060120213}kesarii kesara yuto yato vaataH pravaayati .. \SC.. \EN{0060120221}teshhaaM yojana vishhkaMbho dvi guNaH pravibhaagashaH . \EN{0060120223}varshhaaNi teshhu kauravyaM saMproktaani maniishhibhiH .. \SC.. \EN{0060120231}mahaa merurmahaa.a.akaasho jaladaH kumudottaraH . \EN{0060120233}jala dhaaraat.h paro raajan.h su kumaaraiti smR^itaH .. \SC.. \hash \EN{0060120241}raivatasya tu kaumaaraH shyaamasya tu maNii chakaH . \hash \EN{0060120243}kesarasyaatha modaakii pareNa tu mahaa pumaan.h .. \SC.. \EN{0060120251}parivaarya tu kauravya dairghyaM hrasvatvameva cha . \EN{0060120253}jaMbuu dviipena vikhyaatastasya madhye mahaa drumaH .. \SC.. \EN{0060120261}shaako naama mahaa raaja tasya dviipasya madhyagaH . \EN{0060120263}tatra puNyaa jana padaaH puujyate tatra sha.nkaraH .. \SC.. \EN{0060120271}tatra gachchhanti siddhaashcha chaaraNaa daivataani cha . \EN{0060120273}dhaarmikaashcha prajaa raaja.nshchatvaaro.atiiva bhaarata .. \SC.. \EN{0060120281}varNaaH sva karma nirataa na cha steno.atra dR^ishyate . \EN{0060120283}diirghaayushho mahaa raaja jaraa mR^ityu vivarjitaaH .. \SC.. \EN{0060120291}prajaastatra vivardhante varshhaasviva samudragaaH . \EN{0060120293}nadyaH puNya jalaastatra ga.ngaa cha bahudhaa gatiH .. \SC.. \EN{0060120301}su kumaarii kumaarii cha siitaa kaaverakaa tathaa . \EN{0060120303}mahaa nadii cha kauravya tathaa maNi jalaa nadii . \EN{0060120305}ikshu vardhanikaa chaiva tathaa bharata sattama .. \SC..30 \EN{0060120311}tataH pravR^ittaaH puNyodaa nadyaH kuru kulodvaha . \EN{0060120313}sahasraaNaaM shataanyeva yato varshhati vaasavaH .. \SC.. \EN{0060120321}na taasaaM naama dheyaani parimaaNaM tathaiva cha . \EN{0060120323}shakyate parisa.nkhyaatuM puNyaastaa hi sarid.h varaaH .. \SC.. \EN{0060120331}tatra puNyaa jana padaashchatvaaro loka sammataaH . \hash \EN{0060120333}magaashcha mashakaashchaiva maanasaa mandagaastathaa .. \SC.. \EN{0060120341}magaa braahmaNa bhuuyishhThaaH sva karma nirataa nR^ipa . \EN{0060120343}mashakeshhu tu raajanyaa dhaarmikaaH sarva kaamadaaH .. \SC.. \EN{0060120351}maanaseshhu mahaa raaja vaishyaaH karmopajiivinaH . \EN{0060120353}sarva kaama samaayuktaaH shuuraa dharmaartha nishchitaaH . \EN{0060120355}shuudraastu mandage nityaM purushhaa dharma shiilinaH .. \SC.. \EN{0060120361}na tatra raajaa raajendra na daNDo na cha daNDikaaH . \hash \EN{0060120363}sva dharmeNaiva dharmaM cha te rakshanti parasparam.h .. \SC.. \EN{0060120371}etaavad.h eva shakyaM tu tasmin.h dviipe prabhaashhitum.h . \EN{0060120373}etaavad.h eva shrotavyaM shaaka dviipe mahaa ojasi .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0060130011}uttareshhu tu kauravya dviipeshhu shruuyate kathaa . {shh} \EN{0060130013}yathaa shrutaM mahaa raaja bruvatastan.h nibodha me .. \SC.. \EN{0060130021}ghR^ita toyaH samudro.atra dadhi maNDodako.aparaH . \EN{0060130023}surodaH saagarashchaiva tathaa.anyo gharma saagaraH .. \SC.. \EN{0060130031}paraspareNa dvi guNaaH sarve dviipaa naraadhipa . \EN{0060130033}sarvatashcha mahaa raaja parvataiH parivaaritaaH .. \SC.. \EN{0060130041}gaurastu madhyame dviipe girirmaanaH shilo mahaan.h . \EN{0060130043}parvataH pashchimaH kR^ishhNo naaraayaNa nibho nR^ipa .. \SC.. \EN{0060130051}tatra ratnaani divyaani svayaM rakshati keshavaH . \EN{0060130053}prajaa patiM upaasiinaH prajaanaaM vidadhe sukham.h .. \SC.. \EN{0060130061}kusha dviipe kusha staMbo madhye jana padasya ha . \EN{0060130063}saMpuujyate shalmalishcha dviipe shaalmalike nR^ipa .. \SC.. \EN{0060130071}krauJNcha dviipe mahaa krauJNcho girii ratna chayaakaraH . \EN{0060130073}saMpuujyate mahaa raaja chaaturvarNyena nityadaa .. \SC.. \EN{0060130081}gomandaH parvato raajan.h su mahaan.h sarva dhaatumaan.h . \EN{0060130083}yatra nityaM nivasati shriimaan.h kamala lochanaH . \EN{0060130085}mokshibhiH sa.nstuto nityaM prabhurnaaraayaNo hariH .. \SC.. \EN{0060130091}kusha dviipe tu raajendra parvato vidrumaishchitaH . \hash \EN{0060130093}sudhaamaa naama durdharshho dvitiiyo hema parvataH .. \SC.. \EN{0060130101}dyutimaan.h naama kauravya tR^itiiyaH kumudo giriH . \EN{0060130103}chaturthaH pushhpavaan.h naama paJNchamastu kusheshayaH .. \SC..10 \hash \EN{0060130111}shhashhTho hari girirnaama shhaD ete parvatottamaaH . \EN{0060130113}teshhaamantara vishhkaMbho dvi guNaH pravibhaagashaH .. \SC.. \EN{0060130121}audbhidaM prathamaM varshhaM dvitiiyaM veNu maNDalam.h . \EN{0060130123}tR^itiiyaM vai rathaakaaraM chaturthaM paalanaM smR^itam.h .. \SC.. \EN{0060130131}dhR^itimat.h paJNchamaM varshhaM shhashhThaM varshhaM prabhaa karam.h . \EN{0060130133}saptamaM kaapilaM varshhaM saptaite varshha puJNjakaaH .. \SC.. \EN{0060130141}eteshhu deva gandharvaaH prajaashcha jagati iishvara . \EN{0060130143}viharanti ramante cha na teshhu mriyate janaH .. \SC.. \EN{0060130151}na teshhu dasyavaH santi mlechchha jaatyo.api vaa nR^ipa . \EN{0060130153}gaura praayo janaH sarvaH su kumaarashcha paarthiva .. \SC.. \EN{0060130161}avashishhTeshhu varshheshhu vakshyaami manujeshvara . \EN{0060130163}yathaa shrutaM mahaa raaja tad.h avyagra manaaH shR^iNu .. \SC.. \EN{0060130171}krauJNcha dviipe mahaa raaja krauJNcho naama mahaa giriH . \EN{0060130173}krauJNchaat.h paro vaamanako vaamanaad.h andha kaarakaH .. \SC.. \EN{0060130181}andhakaaraat.h paro jaanan.h mainaakaH parvatottamaH . \EN{0060130183}mainaakaat.h parato raajan.h govindo giriruttamaH .. \SC.. \EN{0060130191}govindaat.h tu paro raajan.h nibiDo naama parvataH . \EN{0060130193}parastu dvi guNasteshhaaM vishhkaMbho va.nsha vardhana .. \SC.. \EN{0060130201}deshaa.nstatra pravakshyaami tan.h me nigadataH shR^iNu . \EN{0060130203}krauJNchasya kushalo desho vaamanasya mano.anugaH .. \SC..20 \EN{0060130211}mano.anugaat.h parashchoshhNo deshaH kuru kulodvaha . \EN{0060130213}ushhNaat.h paraH praavarakaH praavaraad.h andha kaarakaH .. \SC.. \EN{0060130221}andhakaaraka deshaat.h tu muni deshaH paraH smR^itaH . \EN{0060130223}muni deshaat.h parashchaiva prochyate dundubhi svanaH .. \SC.. \EN{0060130231}siddha chaaraNa sa.nkiirNo gaura praayo janaadhipa . \EN{0060130233}ete deshaa mahaa raaja deva gandharva sevitaaH .. \SC.. \EN{0060130241}pushhkare pushhkaro naama parvato maNi ratnamaan.h . \EN{0060130243}tatra nityaM nivasati svayaM devaH prajaa patiH .. \SC.. \EN{0060130251}taM paryupaasate nityaM devaaH sarve maharshhibhiH . \EN{0060130253}vaagbhirmano.anukuulaabhiH puujayanto janaadhipa .. \SC.. \EN{0060130261}jaMbuu dviipaat.h pravartante ratnaani vividhaanyuta . \EN{0060130263}dviipeshhu teshhu sarveshhu prajaanaaM kuru nandana .. \SC.. \EN{0060130271}vipraaNaaM brahma charyeNa satyena cha damena cha . \EN{0060130273}aarogyaayuH pramaaNaabhyaaM dvi guNaM dvi guNaM tataH .. \SC.. \EN{0060130281}eko jana pado raajan.h dviipeshhveteshhu bhaarata . \EN{0060130283}uktaa jana padaa yeshhu dharmashchaikaH pradR^ishyate .. \SC.. \EN{0060130291}iishvaro daNDaM udyamya svayameva prajaa patiH . \EN{0060130293}dviipaan.h etaan.h mahaa raaja raksha.nstishhThati nityadaa .. \SC.. \EN{0060130301}sa raajaa sa shivo raajan.h sa pitaa sa pitaamahaH . \EN{0060130303}gopaayati nara shreshhTha prajaaH sa jaDa paNDitaaH .. \SC..30 \EN{0060130311}bhojanaM chaatra kauravya prajaaH svayaM upasthitam.h . \EN{0060130313}siddhameva mahaa raaja bhuJNjate tatra nityadaa .. \SC.. \EN{0060130321}tataH paraM samaa naama dR^ishyate loka sa.nsthitiH . \EN{0060130323}chaturashraa mahaa raaja trayastri.nshat.h tu maNDalam.h .. \SC..32 \EN{0060130331}tatra tishhThanti kauravya chatvaaro loka sammitaaH . \EN{0060130333}dig.h gajaa bharata shreshhTha vaamanaairaavataadayaH . \EN{0060130335}supratiikastathaa raajan.h prabhinna karaTaa mukhaH .. \SC.. \EN{0060130341}tasyaahaM parimaaNaM tu na sa.nkhyaatumihotsahe . \EN{0060130343}asa.nkhyaataH sa nityaM hi tiryag.h uurdhvamadhastathaa .. \SC.. \EN{0060130351}tatra vai vaayavo vaanti digbhyaH sarvaabhyaiva cha . \hash \EN{0060130353}asaMbaadhaa mahaa raaja taan.h nigR^ihNanti te gajaaH .. \SC.. \EN{0060130361}pushhkaraiH padma sa.nkaashairvarshhmavadbhirmahaa prabhaiH . \EN{0060130363}te shanaiH punarevaashu vaayuun.h muJNchanti nityashaH .. \SC.. \EN{0060130371}shvasadbhirmuchyamaanaastu dig.h gajairiha maarutaaH . \EN{0060130373}aagachchhanti mahaa raaja tatastishhThanti vai prajaaH .. \SC.. \EN{0060130381}paro vai vistaro.atyarthaM tvayaa sa.njaya kiirtitaH . {DhR^i} \EN{0060130383}darshitaM dviipa sa.nsthaanaM uttaraM bruuhi sa.njaya .. \SC.. \EN{0060130391}uktaa dviipaa mahaa raaja grahaan.h me shR^iNu tattvataH . {shh} \EN{0060130393}svarbhaanuH kaurava shreshhTha yaavad.h eshha prabhaavataH .. \SC.. \EN{0060130401}parimaNDalo mahaa raaja svarbhaanuH shruuyate grahaH . \EN{0060130403}yojanaanaaM sahasraaNi vishhkaMbho dvaadashaasya vai .. \SC..40 \EN{0060130411}pariNaahena shhaT tri.nshad.h vipulatvena chaanagha . \EN{0060130413}shhashhTimaahuH shataanyasya budhaaH pauraaNikaastathaa .. \SC.. \EN{0060130421}chandramaastu sahasraaNi raajann.h ekaadasha smR^itaH . \EN{0060130423}vishhkaMbheNa kuru shreshhTha trayastri.nshat.h tu maNDalam.h . \EN{0060130425}ekona shhashhTi vaipulyaat.h shiita rashmermahaatmanaH .. \SC.. \EN{0060130431}suuryastvashhTau sahasraaNi dve chaanye kuru nandana . \EN{0060130433}vishhkaMbheNa tato raajan.h maNDalaM tri.nshataM samam.h .. \SC.. \EN{0060130441}ashhTa paJNchaashataM raajan.h vipulatvena chaanagha . \EN{0060130443}shruuyate paramodaaraH pata.ngo.asau vibhaavasuH . \EN{0060130445}etat.h pramaaNamarkasya nirdishhTamiha bhaarata .. \SC.. \EN{0060130451}sa raahushchhaadayatyetau yathaa kaalaM mahattayaa . \EN{0060130453}chandraadityau mahaa raaja sa.nkshepo.ayaM udaahR^itaH .. \SC.. \EN{0060130461}ityetat.h te mahaa raaja pR^ichchhataH shaastra chakshushhaa . \EN{0060130463}sarvaM uktaM yathaa tattvaM tasmaat.h shamamavaapnuhi .. \SC.. \EN{0060130471}yathaa dR^ishhTaM mayaa proktaM sa niryaaNamidaM jagat.h . \EN{0060130473}tasmaad.h aashvasa kauravya putraM duryodhanaM prati .. \SC.. \EN{0060130481}shrutvedaM bharata shreshhTha bhuumi parva mano.anugam.h . \EN{0060130483}shriimaan.h bhavati raajanyaH siddhaarthaH saadhu sammataH . \EN{0060130485}aayurbalaM cha viiryaM cha tasya tejashcha vardhate .. \SC.. \EN{0060130491}yaH shR^iNoti mahii paala parvaNi idaM yata vrataH . \EN{0060130493}priiyante pitarastasya tathaiva cha pitaamahaaH .. \SC.. \EN{0060130501}idaM tu bhaarataM varshhaM yatra vartaamahe vayam.h . \EN{0060130503}puurvaM pravartate puNyaM tat.h sarvaM shrutavaan.h asi .. \SC.. (iti)\medskip\hrule\medskip %50 \EN{0060140011}atha gaavalgaNirdhiimaan.h samaraad.h etya sa.njayaH . {v} \EN{0060140013}pratyaksha darshii sarvasya bhuuta bhavya bhavishhyavit.h .. \SC.. \EN{0060140021}dhyaayate dhR^itaraashhTraaya sahasopetya duHkhitaH . \EN{0060140023}aachashhTa nihataM bhiishhmaM bharataanaamamadhyamam.h .. \SC.. \EN{0060140031}sa.njayo.ahaM mahaa raaja namaste bharata R^ishhabha . \EN{0060140033}hato bhiishhmaH shaa.ntanavo bharataanaaM pitaamahaH .. \SC.. \EN{0060140041}kakudaM sarva yodhaanaaM dhaama sarva dhanushhmataam.h . \EN{0060140043}shara talpa gataH so.adya shete kuru pitaamahaH .. \SC.. \EN{0060140051}yasya viiryaM samaashritya dyuutaM putrastavaakarot.h . \EN{0060140053}sa shete nihato raajan.h sa.nkhye bhiishhmaH shikhaNDinaa .. \SC.. \EN{0060140061}yaH sarvaan.h pR^ithivii paalaan.h samavetaan.h mahaa mR^idhe . \EN{0060140063}jigaayaika rathenaiva kaashi puryaaM mahaa rathaH .. \SC.. \EN{0060140071}jaamadagnyaM raNe raamamaayodhya vasu saMbhavaH . \hash \EN{0060140073}na hato jaamadagnyena sa hato.adya shikhaNDinaa .. \SC.. \EN{0060140081}mahendra sadR^ishaH shaurye sthairye cha himavaan.h iva . \EN{0060140083}samudraiva gaaMbhiirye sahishhNutve dharaa samaH .. \SC.. \hash \EN{0060140091}shara da.nshhTro dhanurvaktraH khaDga jihvo duraasadaH . \EN{0060140093}nara si.nhaH pitaa te adya paaJNchaalyena nipaatitaH .. \SC.. \EN{0060140101}paaNDavaanaaM mahat.h sainyaM yaM dR^ishhTvodyantamaahave . \EN{0060140103}pravepata bhayodvignaM si.nhaM dR^ishhTveva go gaNaH .. \SC..10 \EN{0060140111}parirakshya sa senaaM te dasha raatramaniikahaa . \EN{0060140113}jagaamaastamivaadityaH kR^itvaa karma su dushhkaram.h .. \SC.. \EN{0060140121}yaH sa shakraivaakshobhyo varshhan.h baaNaan.h sahasrashaH . \hash \EN{0060140123}jaghaana yudhi yodhaanaamarbudaM dashabhirdinaiH .. \SC.. \EN{0060140131}sa shete nishhTanan.h bhuumau vaata rugNaiva drumaH . \hash \EN{0060140133}tava durmantrite raajan.h yathaa naarhaH sa bhaarata .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0060150011}kathaM kuruuNaaM R^ishhabho hato bhiishhmaH shikhaNDinaa . {DhR^i} \EN{0060150013}kathaM rathaat.h sa nyapatat.h pitaa me vaasavopamaH .. \SC.. \EN{0060150021}kathamaasa.nshcha me putraa hiinaa bhiishhmeNa sa.njaya . \EN{0060150023}balinaa deva kalpena gurvarthe brahma chaariNaa .. \SC.. \EN{0060150031}tasmin.h hate mahaa sattve maheshhvaase mahaa bale . \EN{0060150033}mahaa rathe nara vyaaghra kiM u . aasiin.h manastadaa .. \SC.. \hash \EN{0060150041}aartiH paraa maa.a.avishati yataH sha.nsasi me hatam.h . \EN{0060150043}kuruuNaaM R^ishhabhaM viiramakaMpyaM purushha R^ishhabham.h .. \SC.. \EN{0060150051}ke taM yaantamanupreyuH ke chaasyaasan.h puro gamaaH . \EN{0060150053}ke atishhThan.h ke nyavartanta ke abhyavartanta sa.njaya .. \SC.. \EN{0060150061}ke shuuraa ratha shaarduulamachyutaM kshatriya R^ishhabham.h . \EN{0060150063}rathaaniikaM gaahamaanaM sahasaa pR^ishhThato.anvayuH .. \SC.. \EN{0060150071}yastamo.arkaivaapohan.h para sainyamamitrahaa . \hash \EN{0060150073}sahasra rashmi pratimaH pareshhaaM bhayamaadadhat.h . \EN{0060150075}akarod.h dushhkaraM karma raNe kaurava shaasanaat.h .. \SC.. \EN{0060150081}grasamaanamaniikaani yainaM paryavaarayan.h . \hash \EN{0060150083}kR^itinaM taM duraadharshhaM samyag.h yaasyantamantike . \EN{0060150085}kathaM shaa.ntanavaM yuddhe paaNDavaaH pratyavaarayan.h .. \SC.. \EN{0060150091}nikR^intantamaniikaani shara da.nshhTraM tarasvinam.h . \EN{0060150093}chaapa vyaattaananaM ghoramasi jihvaM duraasadam.h .. \SC.. \EN{0060150101}atyanyaan.h purushha vyaaghraan.h hriimantamaparaajitam.h . \EN{0060150103}paatayaamaasa kaunteyaH kathaM tamajitaM yudhi .. \SC..10 \EN{0060150111}ugra dhanvaanaM ugreshhuM vartamaanaM rathottame . \EN{0060150113}pareshhaaM uttamaa.ngaani prachinvantaM shiteshhubhiH .. \SC.. \EN{0060150121}paaNDavaanaaM mahat.h sainyaM yaM dR^ishhTvodyantamaahave . \EN{0060150123}kaalaagnimiva durdharshhaM samaveshhTata nityashaH .. \SC.. \EN{0060150131}parikR^ishhya sa senaaM me dasha raatramaniikahaa . \EN{0060150133}jagaamaastamivaadityaH kR^itvaa karma su dushhkaram.h .. \SC.. \EN{0060150141}yaH sa shakraivaakshayyaM varshhaM sharamayaM sR^ijan.h . \hash \EN{0060150143}jaghaana yudhi yodhaanaamarbudaM dashabhirdinaiH .. \SC.. \EN{0060150151}sa shete nishhTanan.h bhuumau vaata rugNaiva drumaH . \hash \EN{0060150153}mama durmantritenaasau yathaa naarha sa bhaarata .. \SC.. \EN{0060150161}kathaM shaa.ntanavaM dR^ishhTvaa paaNDavaanaamaniikinii . \EN{0060150163}prahartumashakat.h tatra bhiishhmaM bhiima paraakramam.h .. \SC.. \EN{0060150171}kathaM bhiishhmeNa sa.ngraamamakurvan.h paaNDu nandanaaH . \EN{0060150173}kathaM cha naajayad.h bhiishhmo droNe jiivati sa.njaya .. \SC.. \EN{0060150181}kR^ipe sa.nnihite tatra bharadvaajaatmaje tathaa . \EN{0060150183}bhiishhmaH praharataaM shreshhThaH kathaM sa nidhanaM gataH .. \SC.. \EN{0060150191}kathaM chaatirathastena paaJNchaalyena shikhaNDinaa . \EN{0060150193}bhiishhmo vinihato yuddhe devairapi durutsahaH .. \SC.. \EN{0060150201}yaH spardhate raNe nityaM jaamadagnyaM mahaa balam.h . \EN{0060150203}ajitaM jaamadagnyena shakra tulya paraakramam.h .. \SC..20 \EN{0060150211}taM hataM samare bhiishhmaM mahaa ratha balochitam.h . \EN{0060150213}sa.njayaachakshva me viiraM yena sharma na vidmahe .. \SC.. \EN{0060150221}maamakaaH ke maheshhvaasaa naajahuH sa.njayaachyutam.h . \EN{0060150223}duryodhanaM samaadishhTaaH ke viiraaH paryavaarayan.h .. \SC.. \EN{0060150231}yat.h shikhaNDi mukhaaH sarve paaNDavaa bhiishhmamabhyayuH . \EN{0060150233}kachchin.h na kuravo bhiitaastatyajuH sa.njayaachyutam.h .. \SC.. \EN{0060150241}maurvii ghoshha stanayitnuH pR^ishhatka pR^ishhato mahaan.h . \EN{0060150243}dhanurhvaada mahaa shabdo mahaa meghaivonnataH .. \SC.. \hash \EN{0060150251}yad.h abhyavarshhat.h kaunteyaan.h sa paaJNchaalaan.h sa sR^iJNjayaan.h . \EN{0060150253}nighnan.h para rathaan.h viiro daanavaan.h iva vajra bhR^it.h .. \SC.. \EN{0060150261}ishhvastra saagaraM ghoraM baaNa graahaM duraasadam.h . \EN{0060150263}kaarmukormiNamakshayyamadviipaM samare aplavam.h . \EN{0060150265}gadaa.asi makaraavartaM haya graahaM gajaakulam.h .. \SC.. \EN{0060150271}hayaan.h gajaan.h padaataa.nshcha rathaa.nshcha tarasaa bahuun.h . \EN{0060150273}nimajjayantaM samare para viiraapahaariNam.h .. \SC.. \EN{0060150281}vidahyamaanaM kopena tejasaa cha para.ntapam.h . \EN{0060150283}veleva makaraavaasaM ke viiraaH paryavaarayan.h .. \SC.. \EN{0060150291}bhiishhmo yad.h akarot.h karma samare sa.njayaarihaa . \EN{0060150293}duryodhana hitaarthaaya ke tadaa.asya puro.abhavan.h .. \SC.. \EN{0060150301}ke arakshan.h dakshiNaM chakraM bhiishhmasyaamita tejasaH . \EN{0060150303}pR^ishhThataH ke paraan.h viiropaasedhan.h yata vrataaH .. \SC..30 \hash \EN{0060150311}ke purastaad.h avartanta rakshanto bhiishhmamantike . \EN{0060150313}ke arakshann.h uttaraM chakraM viiraa viirasya yudhyataH .. \SC.. \EN{0060150321}vaame chakre vartamaanaaH ke aghnan.h sa.njaya sR^iJNjayaan.h . \EN{0060150323}sametaagramaniikeshhu ke abhyarakshan.h duraasadam.h .. \SC.. \EN{0060150331}paarshvataH ke abhyavartanta gachchhanto durgamaaM gatim.h . \EN{0060150333}samuuhe ke paraan.h viiraan.h pratyayudhyanta sa.njaya .. \SC.. \EN{0060150341}rakshyamaaNaH kathaM viirairgopyamaanaashcha tena te . \EN{0060150343}durjayaanaamaniikaani naajaya.nstarasaa yudhi .. \SC.. \EN{0060150351}sarva lokeshvarasyeva parameshhThi prajaapateH . \EN{0060150353}kathaM prahartumapi te shekuH sa.njaya paaNDavaaH .. \SC.. \EN{0060150361}yasmin.h dviipe samaashritya yudhyanti kuravaH paraiH . \EN{0060150363}taM nimagnaM nara vyaaghraM bhiishhmaM sha.nsasi sa.njaya .. \SC.. \EN{0060150371}yasya viirye samaashvasya mama putro bR^ihad.h balaH . \EN{0060150373}na paaNDavaan.h agaNayat.h kathaM sa nihataH paraiH .. \SC.. \EN{0060150381}yaH puraa vibudhaiH sendraiH saahaayye yuddha durmadaH . \EN{0060150383}kaa.nkshito daanavaan.h ghnadbhiH pitaa mama mahaa vrataH .. \SC.. \EN{0060150391}yasmin.h jaate mahaa viirye sha.ntanurloka sha.nkare . \EN{0060150393}shokaM duHkhaM cha dainyaM cha praajahaat.h putra lakshmaNi .. \SC.. \EN{0060150401}praGYaa paraayaNaM tajGYaM sad.h dharma nirataM shuchim.h . \EN{0060150403}veda vedaa.nga tattvaGYaM kathaM sha.nsasi me hatam.h .. \SC..40 \EN{0060150411}sarvaastra vinayopetaM daantaM shaantaM manasvinam.h . \EN{0060150413}hataM shaa.ntanavaM shrutvaa manye sheshhaM balaM hatam.h .. \SC.. \EN{0060150421}dharmaad.h adharmo balavaan.h saMpraaptaiti me matiH . \hash \EN{0060150423}yatra vR^iddhaM guruM hatvaa raajyamichchhanti paaNDavaaH .. \SC.. \EN{0060150431}jaamadagnyaH puraa raamaH sarvaastravid.h anuttamaH . \EN{0060150433}aMbaa.arthaM udyataH sa.nkhye bhiishhmeNa yudhi nirjitaH .. \SC.. \EN{0060150441}tamindra sama karmaaNaM kakudaM sarva dhanvinaam.h . \EN{0060150443}hataM sha.nsasi bhiishhmaM me kiM nu duHkhamataH param.h .. \SC..44 \EN{0060150451}asakR^it.h kshatriya vraataaH sa.nkhye yena vinirjitaaH . \EN{0060150453}jaamadagnyastathaa raamaH para viira nighaatinaa .. \SC.. \EN{0060150461}tamaan.h nuunaM mahaa viiryaad.h bhaargavaad.h yuddha durmadaat.h . \EN{0060150463}tejo viirya balairbhuuyaan.h shikhaNDii drupadaatmajaH .. \SC.. \EN{0060150471}yaH shuuraM kR^itinaM yuddhe sarva shaastra vishaaradam.h . \EN{0060150473}paramaastravidaM viiraM jaghaana bharata R^ishhabham.h .. \SC.. \EN{0060150481}ke viiraastamamitraghnamanvayuH shatru sa.nsadi . \EN{0060150483}sha.nsa me tad.h yathaa vR^ittaM yuddhaM bhiishhmasya paaNDavaiH .. \SC.. \EN{0060150491}yoshheva hata viiraa me senaa putrasya sa.njaya . \EN{0060150493}agopamiva chodbhraantaM go kulaM tad.h balaM mama .. \SC.. \EN{0060150501}paurushhaM sarva lokasya paraM yasya mahaa.a.ahave . \EN{0060150503}paraasikte cha vastasmin.h kathamaasiin.h manastadaa .. \SC..50 \EN{0060150511}jiivite apyadya saamarthyaM kimivaasmaasu sa.njaya . \EN{0060150513}ghaatayitvaa mahaa viiryaM pitaraM loka dhaarmikam.h .. \SC.. \EN{0060150521}agaadhe salile magnaaM naavaM dR^ishhTveva paaragaaH . \EN{0060150523}bhiishhme hate bhR^ishaM duHkhaan.h manye shochanti putrakaaH .. \SC.. \EN{0060150531}adri saaramayaM nuunaM su dR^iDhaM hR^idayaM mama . \EN{0060150533}yat.h shrutvaa purushha vyaaghraM hataM bhiishhmaM na diiryate .. \SC.. \EN{0060150541}yasminn.h astraM cha medhaa cha niitishcha bharata R^ishhabhe . \EN{0060150543}aprameyaaNi durdharshhe kathaM sa nihato yudhi .. \SC.. \EN{0060150551}na chaastreNa na shauryeNa tapasaa medhayaa na cha . \EN{0060150553}na dhR^ityaa na punastyaagaan.h mR^ityoH kashchid.h vimuchyate .. \SC.. \EN{0060150561}kaalo nuunaM mahaa viiryaH sarva loka duratyayaH . \EN{0060150563}yatra shaa.ntanavaM bhiishhmaM hataM sha.nsasi sa.njaya .. \SC.. \EN{0060150571}putra shokaabhisa.ntapto mahad.h duHkhamachintayan.h . \EN{0060150573}aasha.nse ahaM puraa traaNaM bhiishhmaat.h sha.ntanu nandanaat.h .. \SC.. \EN{0060150581}yadaa.a.adityamivaapashyat.h patitaM bhuvi sa.njaya . \EN{0060150583}duryodhanaH shaa.ntanavaM kiM tadaa pratyapadyata .. \SC.. \EN{0060150591}naahaM sveshhaaM pareshhaaM vaa buddhyaa sa.njaya chintayan.h . \EN{0060150593}sheshhaM ki.nchit.h prapashyaami pratyaniike mahii kshitaam.h .. \SC.. \EN{0060150601}daaruNaH kshatra dharmo.ayaM R^ishhibhiH saMpradarshitaH . \EN{0060150603}yatra shaa.ntanavaM hatvaa raajyamichchhanti paaNDavaaH .. \SC..60 \EN{0060150611}vayaM vaa raajyamichchhaamo ghaatayitvaa pitaamaham.h . \EN{0060150613}kshatra dharme sthitaaH paarthaa naaparaadhyanti putrakaaH .. \SC.. \EN{0060150621}etad.h aaryeNa kartavyaM kR^ichchhraasvaapatsu sa.njaya . \EN{0060150623}paraakramaH paraM shaktyaa tachcha tasmin.h pratishhThitam.h .. \SC..62 \EN{0060150631}aniikaani vinighnantaM hriimantamaparaajitam.h . \EN{0060150633}kathaM shaa.ntanavaM taata paaNDu putraa nyapaatayan.h .. \SC.. \EN{0060150641}kathaM yuktaanyaniikaani kathaM yuddhaM mahaatmabhiH . \EN{0060150643}kathaM vaa nihato bhiishhmaH pitaa sa.njaya me paraiH .. \SC.. \EN{0060150651}duryodhanashcha karNashcha shakunishchaapi saubalaH . \EN{0060150653}duHshaasanashcha kitavo hate bhiishhme kimabruvan.h .. \SC.. \EN{0060150661}yat.h shariirairupastiirNaaM nara vaaraNa vaajinaam.h . \EN{0060150663}shara shakti gadaa khaDga tomaraakshaaM bhayaavahaam.h .. \SC.. \EN{0060150671}praavishan.h kitavaa mandaaH sabhaaM yudhi duraasadaam.h . \EN{0060150673}praaNa dyuute pratibhaye ke adiivyanta nara R^ishhabhaaH .. \SC.. \EN{0060150681}ke ajayan.h ke jitaastatra hR^ita lakshaa nipaatitaaH . \EN{0060150683}anye bhiishhmaat.h shaa.ntanavaat.h tan.h mamaachakshva sa.njaya .. \SC.. \EN{0060150691}na hi me shaantirasti iha yudhi deva vrataM hatam.h . \EN{0060150693}pitaraM bhiima karmaaNaM shrutvaa me duHkhamaavishat.h .. \SC.. \EN{0060150701}aartiM me hR^idaye ruuDhaaM mahatiiM putra kaaritaam.h . \EN{0060150703}tvaM siJNchan.h sarpishhevaagniM uddiipayasi sa.njaya .. \SC..70 \EN{0060150711}mahaantaM bhaaraM udyamya vishrutaM saarva laukikam.h . \EN{0060150713}dR^ishhTvaa vinihataM bhiishhmaM manye shochanti putrakaaH .. \SC.. \EN{0060150721}shroshhyaami taani duHkhaani duryodhana kR^itaanyaham.h . \EN{0060150723}tasmaan.h me sarvamaachakshva yad.h vR^ittaM tatra sa.njaya .. \SC.. \EN{0060150731}sa.ngraame pR^ithivii iishaanaaM mandasyaabuddhi saMbhavam.h . \EN{0060150733}apaniitaM suniitaM vaa tan.h mamaachakshva sa.njaya .. \SC.. \EN{0060150741}yat.h kR^itaM tatra bhiishhmeNa sa.ngraame jayamichchhataa . \EN{0060150743}teyo yuktaM kR^itaastreNa sha.nsa tachchaapyasheshhataH .. \SC.. \EN{0060150751}yathaa tad.h abhavad.h yuddhaM kuru paaNDava senayoH . \EN{0060150753}krameNa yena yasmi.nshcha kaale yachcha yathaa cha tat.h .. \SC.. (iti)\medskip\hrule\medskip %75 \EN{0060160011}tvad.h yukto.ayamanuprashno mahaa raaja yathaa.arhasi . {shh} \EN{0060160013}na tu duryodhane doshhamimamaasaktumarhasi .. \SC.. \EN{0060160021}yaatmano dushcharitaad.h ashubhaM praapnuyaan.h naraH . \hash \EN{0060160023}enasaa tena naanyaM sopaasha.nkitumarhati .. \SC.. \hash \EN{0060160031}mahaa raaja manushhyeshhu nindyaM yaH sarvamaacharet.h . \EN{0060160033}sa vadhyaH sarva lokasya ninditaani samaacharan.h .. \SC.. \EN{0060160041}nikaaro nikR^iti praGYaiH paaNDavaistvat.h pratiikshayaa . \EN{0060160043}anubhuutaH sahaamaatyaiH kshaantaM cha suchiraM vane .. \SC.. \EN{0060160051}hayaanaaM cha gajaanaaM cha shuuraaNaaM chaamita ojasaam.h . \EN{0060160053}pratyakshaM yan.h mayaa dR^ishhTaM dR^ishhTaM yoga balena cha .. \SC.. \EN{0060160061}shR^iNu tat.h pR^ithivii paala maa cha shoke manaH kR^ithaaH . \EN{0060160063}dishhTametat.h puraa nuunamevaM bhaavi naraadhipa .. \SC.. \EN{0060160071}namaskR^itvaa pituste ahaM paaraasharyaaya dhiimate . \EN{0060160073}yasya prasaadaad.h divyaM me praaptaM GYaanamanuttamam.h .. \SC.. \EN{0060160081}dR^ishhTishchaatiindriyaa raajan.h duuraat.h shravaNameva cha . \EN{0060160083}para chittasya viGYaanamatiitaanaagatasya cha .. \SC.. \EN{0060160091}vyutthitotpatti viGYaanamaakaashe cha gatiH sadaa . \EN{0060160093}shastrairasa.ngo yuddheshhu vara daanaan.h mahaatmanaH .. \SC.. \EN{0060160101}shR^iNu me vistareNedaM vichitraM paramaadbhutam.h . \EN{0060160103}bhaarataanaaM mahad.h yuddhaM yathaa.abhuul loma harshhaNam.h .. \SC..10 \EN{0060160111}teshhvaniikeshhu yat.h teshhu vyuuDheshhu cha vidhaanataH . \EN{0060160113}duryodhano mahaa raaja duHshaasanamathaabraviit.h .. \SC.. \EN{0060160121}duHshaasana rathaastuurNaM yujyantaaM bhiishhma rakshiNaH . \EN{0060160123}aniikaani cha sarvaaNi shiighraM tvamanuchodaya .. \SC.. \EN{0060160131}ayaM maa samanupraapto varshha puugaabhichintitaH . \EN{0060160133}paaNDavaanaaM sa sainyaanaaM kuruuNaaM cha samaagamaH .. \SC.. \EN{0060160141}naataH kaaryatamaM manye raNe bhiishhmasya rakshaNaat.h . \EN{0060160143}hanyaad.h gupto hyasau paarthaan.h somakaa.nshcha sa sR^iJNjayaan.h .. \SC.. \EN{0060160151}abraviichcha vishuddhaatmaa naahaM hanyaaM shikhaNDinam.h . \EN{0060160153}shruuyate strii hyasau puurvaM tasmaad.h varjyo raNe mama .. \SC.. \EN{0060160161}tasmaad.h bhiishhmo rakshitavyo visheshheNeti me matiH . \EN{0060160163}shikhaNDino vadhe yattaaH sarve tishhThantu maamakaaH .. \SC.. \EN{0060160171}tathaa praachyaash pratiichyaashcha daakshiNaatyottaraa pathaaH . \hash \EN{0060160173}sarva shastraastra kushalaaste rakshantu pitaamaham.h .. \SC.. \EN{0060160181}arakshyamaaNaM hi vR^iko hanyaat.h si.nhaM mahaa balam.h . \EN{0060160183}maa si.nhaM jaMbukeneva ghaatayaamaH shikhaNDinaa .. \SC.. \EN{0060160191}vaamaM chakraM yudhaa manyuruttama ojaashcha dakshiNam.h . \EN{0060160193}goptaarau phalgunasyaitau phalguno.api shikhaNDinaH .. \SC.. \EN{0060160201}samrakshyamaaNaH paarthena bhiishhmeNa cha vivarjitaH . \EN{0060160203}yathaa na hanyaad.h gaa.ngeyaM duHshaasana tathaa kuru .. \SC..20 \EN{0060160211}tato rajanyaaM vyushhTaataaM shabdaH samabhavan.h mahaan.h . \EN{0060160213}kroshataaM bhuumi paalaanaaM yujyataaM yujyataamiti .. \SC..21 \EN{0060160221}sha.nkha dundubhi nirghoshhaiH si.nha naadaishcha bhaarata . \EN{0060160223}haya heshhita shabdaishcha ratha nemi svanaistathaa .. \SC.. \EN{0060160231}gajaanaaM bR^i.nhataaM chaiva yodhaanaaM chaabhigarjataam.h . \EN{0060160233}kshveDitaasphoTitotkrushhTaistumulaM sarvato.abhavat.h .. \SC.. \EN{0060160241}udatishhThan.h mahaa raaja sarvaM yuktamasheshhataH . \EN{0060160243}suuryodaye mahat.h sainyaM kuru paaNDava senayoH . \EN{0060160245}tava raajendra putraaNaaM paaNDavaanaaM tathaiva cha .. \SC.. \EN{0060160251}tatra naagaa rathaashchaiva jaaMbuu nada parishhkR^itaaH . \EN{0060160253}vibhraajamaanaa dR^ishyante megheva sa vidyutaH .. \SC.. \hash \EN{0060160261}rathaaniikaanyadR^ishyanta nagaraaNi iva bhuurishaH . \EN{0060160263}atiiva shushubhe tatra pitaa te puurNa chandravat.h .. \SC.. \EN{0060160271}dhanurbhirR^ishhTibhiH khaDgairgadaabhiH shakti tomaraiH . \EN{0060160273}yodhaaH praharaNaiH shubhraiH sveshhvaniikeshhvavasthitaaH .. \SC.. \EN{0060160281}gajaa rathaaH padaataashcha turagaashcha vishaaM pate . \EN{0060160283}vyatishhThan.h vaaguraakaaraaH shatasho.atha sahasrashaH .. \SC.. \EN{0060160291}dhvajaa bahu vidhaakaaraa vyadR^ishyanta samuchchhritaaH . \EN{0060160293}sveshhaaM chaiva pareshhaaM cha dyutimantaH sahasrashaH .. \SC.. \EN{0060160301}kaaJNchanaa maNi chitraa.ngaa jvalantaiva paavakaaH . \hash \EN{0060160303}archishhmanto vyarochanta dhvajaa raaGYaaM sahasrashaH .. \SC..30 \EN{0060160311}mahendra ketavaH shubhraa mahendra sadaneshhviva . \EN{0060160313}samnaddhaasteshhu te viiraa dadR^ishuryuddha kaa.nkshiNaH .. \SC.. \EN{0060160321}udyatairaayudhairchitraastala baddhaaH kalaapinaH . \EN{0060160323}R^ishhabhaakshaa manushhyendraashchamuu mukha gataa babhuH .. \SC..32 \EN{0060160331}shakuniH saubalaH shalyaH saundhavo.atha jayad.h rathaH . \EN{0060160333}vindaanuvindaavaavantyau kaaMbojashcha sudakshiNaH .. \SC.. \EN{0060160341}shrutaayudhashcha kaali.ngo jayat.h senashcha paarthivaH . \EN{0060160343}bR^ihad.h balashcha kaushalyaH kR^ita varmaa cha sattvataH .. \SC.. \EN{0060160351}dashaite purushha vyaaghraH shuuraaH parigha baahavaH . \EN{0060160353}akshauhiNiinaaM patayo yajvaano bhuuri dakshiNaaH .. \SC.. \EN{0060160361}ete chaanye cha bahavo duryodhana vashaanugaaH . \EN{0060160363}raajaano raaja putraashcha niitimanto mahaa balaaH .. \SC.. \EN{0060160371}samnaddhaaH samadR^ishyanta sveshhvaniikeshhvavasthitaaH . \EN{0060160373}baddha kR^ishhNaajinaaH sarve dhvajino muJNja maalinaH .. \SC.. \EN{0060160381}sR^ishhTaa duryodhanasyaarthe brahma lokaaya diikshitaaH . \EN{0060160383}samR^iddhaa dasha vaahinyaH parigR^ihya vyavasthitaaH .. \SC.. \EN{0060160391}ekaadashii dhaartaraashhTrii kauravaaNaaM mahaa chamuuH . \EN{0060160393}agrataH sarva sainyaanaaM yatra shaa.ntanavo.agraNiiH .. \SC.. \EN{0060160401}shvetoshhNiishhaM shveta hayaM shveta varmaaNamachyutam.h . \EN{0060160403}apashyaama mahaa raaja bhiishhmaM chandramivoditam.h .. \SC..40 \EN{0060160411}hema taala dhvajaM bhiishhmaM raajate syandane sthitam.h . \EN{0060160413}shvetaabhraiva tiikshNaa.nshuM dadR^ishuH kuru paaNDavaaH .. \SC.. \EN{0060160421}dR^ishhTvaa chamuu mukhe bhiishhmaM samakaMpanta paaNDavaaH . \EN{0060160423}sR^iJNjayaashcha maheshhvaasaa dhR^ishhTadyumna purogamaaH .. \SC.. \EN{0060160431}jR^iMbhamaaNaM mahaa si.nhaM dR^ishhTvaa kshudra mR^igaa yathaa . \EN{0060160433}dhR^ishhTadyumna mukhaaH sarve samudvivijire muhuH .. \SC.. \EN{0060160441}ekaadashaitaaH shrii jushhTaa vaahinyastava bhaarata . \EN{0060160443}paaNDavaanaaM tathaa sapta mahaa purushha paalitaaH .. \SC.. \EN{0060160451}unmatta makaraavartau mahaa graaha samaakulau . \EN{0060160453}yugaante samupetau dvau dR^ishyete saagaraaviva .. \SC.. \EN{0060160461}naiva nastaadR^isho raajan.h dR^ishhTa puurvo na cha shrutaH . \EN{0060160463}aniikaanaaM sametaanaaM samavaayastathaa vidhiH .. \SC.. \EN{0060170011}yathaa sa bhagavaan.h vyaasaH kR^ishhNa dvaipaayano.abraviit.h . {shh} \EN{0060170013}tathaiva sahitaaH sarve samaajagmurmahiikshitaH .. \SC.. \EN{0060170021}maghaa vishhayagaH somastad.h dinaM pratyapadyata . \EN{0060170023}diipyamaanaashcha saMpeturdivi sapta mahaa grahaaH .. \SC.. \EN{0060170031}dvidhaa bhuutaivaadityodaye pratyadR^ishyata . \EN{0060170033}jvalantyaa shikhayaa bhuuyo bhaanumaan.h udito divi .. \SC.. \EN{0060170041}vavaashire cha diiptaayaaM dishi gomaayu vaayasaaH . \EN{0060170043}lipsamaanaaH shariiraaNi maa.nsa shoNita bhojanaaH .. \SC.. \EN{0060170051}ahanyahani paarthaanaaM vR^iddhaH kuru pitaamahaH . \EN{0060170053}bharadvaajaatmajashchaiva praatarutthaaya sa.nyatau .. \SC.. \EN{0060170061}jayo.astu paaNDu putraaNaamityuuchaturariM damau . \EN{0060170063}yuyudhaate tavaarthaaya yathaa sa samayaH kR^itaH .. \SC.. \EN{0060170071}sarva dharma visheshhaGYaH pitaa deva vratastava . \EN{0060170073}samaaniiya mahii paalaan.h idaM vachanamabraviit.h .. \SC.. \EN{0060170081}idaM vaH kshatriyaa dvaaraM svargaayaapaavR^itaM mahat.h . \EN{0060170083}gachchhadhvaM tena shakrasya brahmaNashcha sa lokataam.h .. \SC.. \EN{0060170091}eshha vaH shaashvataH panthaaH puurvaiH puurvatarairgataH . \EN{0060170093}saMbhaavayata chaatmaanamavyagra manaso yudhi .. \SC.. \EN{0060170101}naabhaago hi yayaatishcha maandhaataa nahushho nR^igaH . \EN{0060170103}sa.nsiddhaaH paramaM sthaanaM gataaH karmabhiriidR^ishaiH .. \SC..10 \EN{0060170111}adharmaH kshatriyasyaishha yad.h vyaadhi maraNaM gR^ihe . \EN{0060170113}yad.h aajau nidhanaM yaati so.asya dharmaH sanaatanaH .. \SC.. \EN{0060170121}evaM uktaa mahii paalaa bhiishhmeNa bharata R^ishhabha . \EN{0060170123}niryayuH svaanyaniikaani shobhayanto rathottamaiH .. \SC.. \EN{0060170131}sa tu vaikartanaH karNaH saamaatyaH saha bandhubhiH . \EN{0060170133}nyaasitaH samare shastraM bhiishhmeNa bharata R^ishhabha .. \SC.. \EN{0060170141}apeta karNaaH putraaste raajaanashchaiva taavakaaH . \EN{0060170143}niryayuH si.nha naadena naadayanto disho dasha .. \SC.. \EN{0060170151}shvetaishchhatraiH pataakaabhirdhvaja vaaraNa vaajibhiH . \EN{0060170153}taanyaniikaanyashobhanta rathairatha padaatibhiH .. \SC.. \EN{0060170161}bherii paNava shabdaishcha paTahaanaaM cha nisvanaiH . \EN{0060170163}ratha nemi ninaadaishcha babhuuvaakulitaa mahii .. \SC.. \EN{0060170171}kaaJNchanaa.ngada keyuuraiH kaarmukaishcha mahaa rathaaH . \EN{0060170173}bhraajamaanaa vyadR^ishyanta ja.ngamaaH parvateva .. \SC.. \hash \EN{0060170181}taalena mahataa bhiishhmaH paJNcha taareNa ketunaa . \EN{0060170183}vimalaaditya sa.nkaashastasthau kuru chamuu patiH .. \SC.. \EN{0060170191}ye tvadiiyaa maheshhvaasaa raajaano bharata R^ishhabhaH . \EN{0060170193}avartanta yathaa.a.adeshaM raajan.h shaa.ntanavasya te .. \SC.. \EN{0060170201}sa tu go vaasanaH shaibyaH sahitaH sarva raajabhiH . \EN{0060170203}yayau maata.nga raajena raajaarheNa pataakinaa . \EN{0060170205}padma varNastvaniikaanaaM sarveshhaamagrataH sthitaH .. \SC..20 \EN{0060170211}ashvatthaamaa yayau yattaH si.nha laa.ngala ketanaH . \EN{0060170213}shrutaayushchitra senashcha puru mitro vivi.nshatiH .. \SC.. \EN{0060170221}shalyo bhuri shravaashchaiva vikarNashcha mahaa rathaH . \EN{0060170223}ete sapta maheshhvaasaa droNa putra puro gamaaH . \EN{0060170225}syandanairvara varNaabhairbhiishhmasyaasan.h puraHsaraa .. \SC.. \EN{0060170231}teshhaamapi mahotsedhaaH shobhayanto rathottamaan.h . \EN{0060170233}bhraajamaanaa vyadR^ishyanta jaaMbuu nadamayaa dhvajaaH .. \SC.. \EN{0060170241}jaaMbuu nadamayii vediH kamaNDalu vibhuushhitaa . \EN{0060170243}keturaachaarya mukhyasya droNasya dhanushhaa saha .. \SC.. \EN{0060170251}aneka shata saahasramaniikamanukarshhataH . \EN{0060170253}mahaan.h duryodhanasyaasiin.h naago maNimayo dhvajaH .. \SC.. \EN{0060170261}tasya paurava kaali.ngau kaaMbojashcha su dakshiNaH . \EN{0060170263}kshema dhanvaa sumitrashcha tasthuH pramukhato rathaaH .. \SC.. \EN{0060170271}syandanena mahaa.arheNa ketunaa vR^ishhabheNa cha . \EN{0060170273}prakarshhann.h iva senaa.agraM maagadhashcha nR^ipo yayau .. \SC.. \EN{0060170281}tad.h a.nga patinaa guptaM kR^ipeNa cha mahaatmanaa . \EN{0060170283}shaaradaabhra chaya prakhyaM praachyaanaamabhavad.h balam.h .. \SC.. \EN{0060170291}aniika pramukhe tishhThan.h varaaheNa mahaa yashaaH . \EN{0060170293}shushubhe ketu mukhyena raajatena jayad.h rathaH .. \SC.. \EN{0060170301}shataM ratha sahasraaNaaM tasyaasan.h vasha vartinaH . \EN{0060170303}ashhTau naaga sahasraaNi saadinaamayutaani shhaT .. \SC..30 \EN{0060170311}tat.h sindhu patinaa raajan.h paalitaM dhvajinii mukham.h . \EN{0060170313}ananta ratha naagaashvamashobhata mahad.h balam.h .. \SC.. \EN{0060170321}shhashhTyaa ratha sahasraistu naagaanaamayutena cha . \EN{0060170323}patiH sarvaka li.ngaanaaM yayau ketumataa saha .. \SC.. \EN{0060170331}tasya parvata sa.nkaashaa vyarochanta mahaa gajaaH . \EN{0060170333}yantra tomara tuuNiiraiH pataakaabhishcha shobhitaaH .. \SC.. \EN{0060170341}shushubhe ketu mukhyena paadapena kali.ngapaH . \EN{0060170343}shvetachchhatreNa nishhkeNa chaamara vyajanena cha .. \SC.. \EN{0060170351}ketumaan.h api maata.ngaM vichitra paramaa.nkusham.h . \EN{0060170353}aasthitaH samare raajan.h meghasthaiva bhaanumaan.h .. \SC.. \hash \EN{0060170361}tejasaa diipyamaanastu vaaraNottamamaasthitaH . \EN{0060170363}bhaga datto yayau raajaa yathaa vajra dharastathaa .. \SC.. \EN{0060170371}jaga skandha gataavaastaaM bhaga dattena sammitau . \EN{0060170373}vindaanuvindaavaavantyau ketumantamanuvratau .. \SC.. \EN{0060170381}sa rathaaniikavaan.h vyuuho hastya.ngottama shiirshhavaan.h . \EN{0060170383}vaaji pakshaH patann.h ugraH praaharat.h sarvato mukhaH .. \SC.. \EN{0060170391}droNena vihito raajan.h raaGYaa shaa.ntanavena cha . \EN{0060170393}tathaivaachaarya putreNa baahliikena kR^ipeNa cha .. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0060180011}tato muhuurtaat.h tumulaH shabdo hR^idaya kaMpanaH . {shh} \EN{0060180013}ashruuyata mahaa raaja yodhaanaaM prayuyutsataam.h .. \SC.. \EN{0060180021}sha.nkha dundubhi nirghoshhairvaaraNaanaaM cha bR^i.nhitaiH . \EN{0060180023}rathaanaaM nemi ghoshhaishcha diiryati iva vasuM dharaa .. \SC.. \EN{0060180031}hayaanaaM heshhamaaNaanaaM yodhaanaaM tatra garjataam.h . \EN{0060180033}kshaNena khaM dishashchaiva shabdenaapuuritaM tadaa .. \SC.. \EN{0060180041}putraaNaaM tava durdharshhe paaNDavaanaaM tathaiva cha . \EN{0060180043}samakaMpanta sainyaani paraspara samaagame .. \SC.. \EN{0060180051}tatra naagaa rathaashchaiva jaaMbuu nada vibhuushhitaaH . \EN{0060180053}bhraajamaanaa vyadR^ishyanta megheva sa vidyutaH .. \SC.. \hash \EN{0060180061}dhvajaa bahu vidhaakaaraastaavakaanaaM naraadhipa . \EN{0060180063}kaaJNchanaa.ngadino rejurjvaliteva paavakaaH .. \SC.. \hash \EN{0060180071}sveshhaaM chaiva pareshhaaM cha samadR^ishyanta bhaarata . \EN{0060180073}mahendra ketavaH shubhraa mahendra sadaneshhviva .. \SC.. \EN{0060180081}kaaJNchanaiH kavachairviiraa jvalanaarka sama prabhaiH . \EN{0060180083}samnaddhaaH pratyadR^ishyanta grahaaH prajvaliteva .. \SC.. \hash \EN{0060180091}udyatairaayudhaishchitraistala baddhaaH pataakinaH . \EN{0060180093}R^ishhabhaakshaa maheshhvaasaashchamuu mukha gataa babhuH .. \SC.. \EN{0060180101}pR^ishhTha gopaastu bhiishhmasya putraastava naraadhipa . \EN{0060180103}duHshaasano durvishhaho durmukho duHsahastathaa .. \SC..10 \EN{0060180111}vivi.nshatishchitra seno vikarNashcha mahaa rathaH . \EN{0060180113}satya vrataH puru mitro jayo bhuuri shravaaH shalaH .. \SC.. \EN{0060180121}rathaa vi.nshati saahasraastathaishhaamanuyaayinaH . \EN{0060180123}abhiishhaahaaH shuura senaaH shibayo.atha vasaatayaH .. \SC..12 \EN{0060180131}shaalvaa matsyaastathaa.aMbashhThaastrigartaaH kekayaastathaa . \EN{0060180133}sauviiraaH kitavaaH praachyaaH pratiichyodiichya maalavaaH .. \SC.. \EN{0060180141}dvaadashaite jana padaaH sarve shuuraastanu tyajaH . \EN{0060180143}mahataa ratha va.nshena te abhyarakshan.h pitaamaham.h .. \SC.. \EN{0060180151}aniikaM dasha saahasraM kuJNjaraaNaaM tarasvinaam.h . \EN{0060180153}maaghado yena nR^i patistad.h rathaaniikamanvayaat.h .. \SC.. \EN{0060180161}rathaanaaM chakra rakshaashcha paada prakshaashcha dantinaam.h . \EN{0060180163}abhuuvan.h vaahinii madhye shataanaamayutaani shhaT .. \SC.. \EN{0060180171}paadaataashchaagrato.agachchhan.h dhanushcharmaasi paaNayaH . \EN{0060180173}aneka shata saahasraa nakhara praasa yodhinaH .. \SC.. \hash \EN{0060180181}akshauhiNyo dashaikaa cha tava putrasya bhaarata . \EN{0060180183}adR^ishyanta mahaa raaja ga.ngeva yamunaa.antare .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0060190011}akshauhiNyo dashaikaaM cha vyuuDhaaM dR^ishhTvaa yudhishhThiraH . {DhR^i} \EN{0060190013}kathamalpena sainyena pratyavyuuhata paaNDavaH .. \SC.. \EN{0060190021}yo veda maanushhaM vyuuhaM daivaM gaandharvamaasuram.h . \EN{0060190023}kathaM bhiishhmaM sa kaunteyaH pratyavyuuhata paaNDavaH .. \SC.. \EN{0060190031}dhaartaraashhTraaNyaniikaani dR^ishhTvaa vyuuDhaani paaNDavaH . {shh} \EN{0060190033}abhyabhaashhata dharmaatmaa dharma raajo dhanaM jayam.h .. \SC.. \EN{0060190041}maharshhervachanaat.h taata vedayanti bR^ihaspateH . \EN{0060190043}sa.nhataan.h yodhayed.h alpaan.h kaamaM vistaarayed.h bahuun.h .. \SC.. \EN{0060190051}suuchii mukhamaniikaM syaad.h alpaanaaM bahubhiH saha . \EN{0060190053}asmaakaM cha tathaa sainyamalpiiyaH sutaraaM paraiH .. \SC.. \EN{0060190061}etad.h vachanamaaGYaaya maharshhervyuuha paaNDava . \EN{0060190063}tat.h shrutvaa dharma raajasya pratyabhaashhata phalguNaH .. \SC.. \EN{0060190071}eshha vyuuhaami te raajan.h vyuuhaM parama durjayam.h . \EN{0060190073}achalaM naama vajraakhyaM vihitaM vajra paaNinaa .. \SC.. \EN{0060190081}yaH sa vaataivoddhuutaH samare duHsahaH paraiH . \hash \EN{0060190083}sa naH puro yotsyati vai bhiimaH praharataaM varaH .. \SC.. \EN{0060190091}tejaa.nsi ripu sainyaanaaM mR^idnan.h purushha sattamaH . \EN{0060190093}agre agraNiiryaasyati no yuddhopaaya vichakshaNaH .. \SC.. \EN{0060190101}yaM dR^ishhTvaa paarthivaaH sarve duryodhana puro gamaaH . \EN{0060190103}nivartishhyanti saMbhraantaaH si.nhaM kshudra mR^igeva .. \SC..10 \hash \EN{0060190111}taM sarve sa.nshrayishhyaamaH praakaaramakuto bhayam.h . \EN{0060190113}bhiimaM praharataaM shreshhThaM vajra paaNimivaamaraaH .. \SC.. \EN{0060190121}na hi so.asti pumaam.h.N lloke yaH sa.nkruddhaM vR^ikodaram.h . \EN{0060190123}drashhTumatyugra karmaaNaM vishhaheta nara R^ishhabham.h .. \SC..12 \EN{0060190131}bhiima seno gadaaM bibhrad.h vajra saaramayiiM dR^iDhaam.h . \EN{0060190133}charan.h vegena mahataa samudramapi shoshhayet.h .. \SC.. \EN{0060190141}kekayaa dhR^ishhTa ketushcha chekitaanashcha viiryavaan.h . \EN{0060190143}eta tishhThanti saamaatyaaH prekshakaaste nareshvara .. \SC.. \EN{0060190151}dhR^itaraashhTrasya daayaadeti biibhatsurabraviit.h . \hash \EN{0060190153}bruvaaNaM tu tathaa paarthaM sarva sainyaani maarishha . \EN{0060190155}apuujaya.nstadaa vaagbhiranukuulaabhiraahave .. \SC.. \EN{0060190161}evaM uktvaa mahaa baahustathaa chakre dhana.njayaH . \EN{0060190163}vyuuhya taani balaanyaashu prayayau phalgunastadaa .. \SC.. \EN{0060190171}saMprayaataan.h kuruun.h dR^ishhTvaa paaNDavaanaaM mahaa chamuuH . \EN{0060190173}ga.ngeva puurNaa stimitaa syandamaanaa vyadR^ishyata .. \SC.. \EN{0060190181}bhiima seno.agraNiisteshhaaM dhR^ishhTa dyumnashcha paarshhataH . \EN{0060190183}nakulaH sahadevashcha dhR^ishhTa ketushcha viiryavaan.h .. \SC.. \EN{0060190191}samudyojya tataH pashchaad.h raajaa.apyakshauhiNii vR^itaH . \EN{0060190193}bhraatR^ibhiH saha putraishcha so.abhyarakshata pR^ishhThataH .. \SC..19 \EN{0060190201}chakra rakshau tu bhiimasya maadrii putrau mahaa dyutii . \EN{0060190203}draupadeyaaH sa saubhadraaH pR^ishhTha gopaastarasvinaH .. \SC..20 \EN{0060190211}dhR^ishhTa dyumnashcha paaJNchaalyasteshhaaM goptaa mahaa rathaH . \EN{0060190213}sahitaH pR^itanaa shuurai ratha mukhyaiH prabhadrakaiH .. \SC.. \EN{0060190221}shikhaNDii tu tataH pashchaad.h arjunenaabhirakshitaH . \EN{0060190223}yatto bhiishhma vinaashaaya prayayau bharata R^ishhabha .. \SC.. \EN{0060190231}pR^ishhTha gopo.arjunasyaapi yuyudhaano mahaa rathaH . \EN{0060190233}chakra rakshau tu paaJNchaalyau yudhaa manyu uttama ojasau .. \SC.. \EN{0060190241}raajaa tu madhyamaaniike kuntii putro yudhishhThiraH . \EN{0060190243}bR^ihadbhiH kuJNjarairmattaishchaladbhirachalairiva .. \SC.. \EN{0060190251}akshauhiNyaa cha paaJNchaalyo yaGYa seno mahaa manaaH . \EN{0060190253}viraaTamanvayaat.h pashchaat.h paaNDavaarthe paraakramii .. \SC.. \EN{0060190261}teshhaamaaditya chandraabhaaH kanakottama bhuushhaNaaH . \EN{0060190263}naanaa chihna dharaa raajan.h ratheshhvaasan.h mahaa dhvajaaH .. \SC.. \EN{0060190271}samutsarpya tataH pashchaad.h dhR^ishhTa dyumno mahaa rathaH . \EN{0060190273}bhraatR^ibhiH saha putraishcha so.abhyarakshad.h yudhishhThiram.h .. \SC.. \EN{0060190281}tvadiiyaanaaM pareshhaaM cha ratheshhu vividhaan.h dhvajaan.h . \EN{0060190283}abhibhuuyaarjunasyaiko dhvajastasthau mahaa kapiH .. \SC.. \EN{0060190291}paadaataastvagrato.agachchhann.h asi shaktyR^ishhTi paaNayaH . \EN{0060190293}aneka shata saahasraa bhiimasenasya rakshiNaH .. \SC.. \EN{0060190301}vaaraNaa dasha saahasraaH prabhinna karaTaa mukhaaH . \EN{0060190303}shuuraa hemamayairjaalairdiipyamaanevaachalaaH .. \SC..30 \hash \EN{0060190311}ksharantaiva jiimuutaa madaardraaH padma gandhinaH . \hash \EN{0060190313}raajaanamanvayuH pashchaachchalantaiva parvataaH .. \SC.. \hash \EN{0060190321}bhiimaseno gadaaM bhiimaaM prakarshhan.h parighopamaam.h . \EN{0060190323}prachakarshha mahat.h sainyaM duraadharshho mahaa manaaH .. \SC.. \EN{0060190331}tamarkamiva dushhprekshyaM tapantaM rashmi maalinam.h . \EN{0060190333}na shekuH sarvato yodhaaH prativiikshitumantike .. \SC.. \EN{0060190341}vajro naamaishha tu vyuuho durbhidaH sarvato mukhaH . \EN{0060190343}chaapa vidyud.h dhvajo ghoro gupto gaaNDiiva dhanvanaa .. \SC.. \EN{0060190351}yaM prativyuuhya tishhThanti paaNDavaastava vaahiniim.h . \EN{0060190353}ajeyo maanushhe loke paaNDavairabhirakshitaH .. \SC.. \EN{0060190361}sa.ndhyaaM tishhThatsu sainyeshhu suuryasyodayanaM prati . \EN{0060190363}praavaat.h sa pR^ishhato vaayuranabhre stanayitnumaan.h .. \SC.. \EN{0060190371}vishhvag.h vaataashcha vaantyugraa niichaiH sharkara karshhiNaH . \EN{0060190373}rajashchoddhuuyamaanaM tu tamasaat.h chhaadayajjagat.h .. \SC.. \EN{0060190381}papaata mahatii cholkaa praan.h mukhii bharata R^ishhabha . \EN{0060190383}udyantaM suuryamaahatya vyashiiryata mahaa svanaa .. \SC.. \EN{0060190391}atha sajjiiyamaaneshhu sainyeshhu bharata R^ishhabha . \EN{0060190393}nishhprabho.abhyuditaat.h suuryaH sa ghoshho bhuushchachaala ha . \EN{0060190395}vyashiiryata sa naadaa cha tadaa bharata sattama .. \SC.. \EN{0060190401}nirghaataa bahavo raajan.h dikshu sarvaasu chaabhavan.h . \EN{0060190403}praaduraasiid.h rajastiivraM na praaGYaayata ki.nchana .. \SC..40 \EN{0060190411}dhvajaanaaM dhuuyamaanaanaaM sahasaa maatarishvanaa . \EN{0060190413}ki.nkiNii jaala naddhaanaaM kaaJNchana sragvataaM ravaiH .. \SC.. \EN{0060190421}mahataaM sa pataakaanaamaaditya sama tejasaam.h .. \SC.. \EN{0060190423}sarvaM jhaNa jhaNii bhuutamaasiit.h taala vaneshhviva .. \SC.. \hash \EN{0060190431}evaM te purushha vyaaghraaH paaNDavaa yuddha nandinaH . \EN{0060190433}vyavasthitaaH prativyuuhya tava putrasya vaahiniim.h .. \SC.. \EN{0060190441}sra.nsantaiva majjaano yodhaanaaM bharata R^ishhabha . \hash \EN{0060190443}dR^ishhTvaa.agrato bhiimasenaM gadaa paaNimavasthitam.h .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0060200011}suuryodaye sa.njaya ke nu puurvam.h . yuyutsavo hR^ishhyamaaNevaasan.h . \hash {DhR^i} \EN{0060200013}maamakaa vaa bhiishhma netraaH samiike . paaNDavaa vaa bhiima netraastadaaniim.h .. \SC.. \EN{0060200021}keshhaaM jaghanyau soma suuryau sa vaayuu . keshhaaM senaaM shvaapadaa vyaabhashhanta . \EN{0060200023}keshhaaM yuunaaM mukha varNaaH prasannaaH . sarvaM hyetad.h bruuhi tattvaM yathaavat.h .. \SC.. \EN{0060200031}ubhe sene tulyamivopayaate . ubhe vyuuhe hR^ishhTa ruupe narendra . {shh} \EN{0060200033}ubhe chitre vana raaji prakaashe . tathaivobhe naaga rathaashva puurNe .. \SC.. \EN{0060200041}ubhe sene bR^ihatii bhiima ruupe . tathaivobhe bhaarata durvishhahye . \EN{0060200043}tathaivobhe svarga jayaaya sR^ishhTe . tathaa hyubhe sat.h purushhaarya gupte .. \SC.. \EN{0060200051}pashchaan.h mukhaaH kuravo dhaartaraashhTraaH . sthitaaH paarthaaH praan.h mukhaa yotsyamaanaaH . \EN{0060200053}daityendra seneva cha kauravaanaam.h . devendra seneva cha paaNDavaanaam.h .. \SC.. \EN{0060200061}shukro vaayuH pR^ishhThataH paaNDavaanaam.h . dhaartaraashhTraan.h shvaapadaa vyaabhashhanta . \EN{0060200063}gajendraaNaaM mada gandhaa.nshcha tiivraan.h . na sehire tava putrasya naagaaH .. \SC.. \EN{0060200071}duryodhano hastinaM padma varNam.h . suvarNa kakshyaM jaati balaM prabhinnam.h . \EN{0060200073}samaasthito madhya gataH kuruuNaam.h . sa.nstuuyamaano bandibhirmaagadhaishcha .. \SC.. \EN{0060200081}chandra prabhaM shvetamasyaatapatram.h . sauvarNii srag.h bhraajate chottamaa.nge . \EN{0060200083}taM sarvataH shakuniH paarvatiiyaiH . saardhaM gaandhaaraiH paati gaandhaara raajaH .. \SC.. \EN{0060200091}bhiishhmo.agrataH sarva sainyasya vR^iddhaH . shvetachchhatraH shveta dhanuH sa sha.nkhaH . \EN{0060200093}shvetoshhNiishhaH paaNDureNa dhvajena . shvetairashvaiH shveta shaila prakaashaH .. \SC.. \EN{0060200101}tasya sainyaM dhaartaraashhTraashcha sarve . baahliikaanaameka deshaH shalashcha . \EN{0060200103}ye chaaMbashhThaaH kshatriyaa ye cha sindhau . tathaa sauviiraaH paJNcha nadaashcha shuuraaH .. \SC..10 \EN{0060200111}shoNairhayai rukma ratho mahaatmaa . droNo mahaa baahuradiina sattvaH . \EN{0060200113}aaste guruH prayashaaH sarva raaGYaam.h . pashchaachchamuumindraivaabhirakshan.h .. \SC.. \hash \EN{0060200121}vaarddhakshatriH sarva sainyasya madhye . bhuuri shravaaH puru mitro jayashcha . \EN{0060200123}shaalvaa matsyaaH kekayaashchaapi sarve . gajaaniikairbhraataro yotsyamaanaaH .. \SC.. \EN{0060200131}shaaradvatashchottara dhuurmahaatmaa . maheshhvaaso gautamashchitra yodhii . \EN{0060200133}shakaiH kiraatairyavanaiH pahlavaishcha . saardhaM chamuuM uttarato.abhipaati .. \SC.. \EN{0060200141}mahaa rathairandhaka vR^ishhNi bhojaiH . sauraashhTrakairnairR^itairaatta shastraiH . \EN{0060200143}bR^ihad.h balaH kR^ita varmaabhigupto . balaM tvadiiyaM dakshiNato.abhipaati .. \SC.. \EN{0060200151}sa.nshaptakaanaamayutaM rathaanaam.h . mR^ityurjayo vaa.arjunasyeti sR^ishhTaaH . \EN{0060200153}yenaarjunastena raajan.h kR^itaastraaH . prayaataa vai te trigartaashcha shuuraaH .. \SC.. \EN{0060200161}saagraM shata sahasraM tu naagaanaaM tava bhaarata . \EN{0060200163}naage naage ratha shataM shataM chaashvaa rathe rathe .. \SC.. \EN{0060200171}ashve ashve dasha dhaanushhkaa dhaanushhke dasha charmiNaH . \EN{0060200173}evaM vyuuDhaanyaniikaani bhiishhmeNa tava bhaarata .. \SC.. \EN{0060200181}avyuuhan.h maanushhaM vyuuhaM daivaM gaandharvamaasuram.h . \EN{0060200183}divase divase praapte bhiishhmaH shaa.ntanavo.agraNiiH .. \SC.. \EN{0060200191}mahaa ratha ogha vipulaH samudraiva parvaNi . \hash \EN{0060200193}bhiishhmeNa dhaartaraashhTraaNaaM vyuuhaH pratyan.h mukho yudhi .. \SC.. \EN{0060200201}ananta ruupaa dhvajinii tvadiiyaa . narendra bhiimaa na tu paaNDavaanaam.h . \EN{0060200203}taaM tveva manye bR^ihatiiM dushhpradhR^ishhyaam.h . yasyaa netaarau keshavashchaarjunashcha .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0060210011}bR^ihatiiM dhaartaraashhTraaNaaM dR^ishhTvaa senaaM samudyataam.h . {shh} \EN{0060210013}vishhaadamagamad.h raajaa kuntii putro yudhishhThiraH .. \SC.. \EN{0060210021}vyuuhaM bhiishhmeNa chaabhedyaM kalpitaM prekshya paaNDavaH . \EN{0060210023}abhedyamiva saMprekshya vishhaNNo.arjunamabraviit.h .. \SC.. \EN{0060210031}dhana.njaya kathaM shakyamasmaabhiryoddhumaahave . \EN{0060210033}dhaartaraashhTrairmahaa baaho yeshhaaM yoddhaa pitaamahaH .. \SC.. \EN{0060210041}akshobhyo.ayamabhedyashcha bhiishhmeNaamitra karshinaa . \EN{0060210043}kalpitaH shaastra dR^ishhTena vidhinaa bhuuri tejasaa .. \SC.. \EN{0060210051}te vayaM sa.nshayaM praaptaaH sa sainyaaH shatru karshana . \EN{0060210053}kathamasmaan.h mahaa vyuuhaad.h udyaanaM no bhavishhyati .. \SC.. \EN{0060210061}athaarjuno.abraviit.h paarthaM yudhishhThiramamitrahaa . \EN{0060210063}vishhaNNamabhisaMprekshya tava raajann.h aniikinaam.h .. \SC.. \EN{0060210071}praGYayaa.abhyadhikaan.h shuuraan.h guNa yuktaan.h bahuun.h api . \EN{0060210073}jayantyalpataraa yena tan.h nibodha vishaaM pate .. \SC.. \EN{0060210081}tat.h tu te kaaraNaM raajan.h pravakshyaamyanasuuyave . \EN{0060210083}naaradastaM R^ishhirveda bhiishhma droNau cha paaNDava .. \SC.. \EN{0060210091}etamevaarthamaashritya yuddhe devaasure abraviit.h . \EN{0060210093}pitaamahaH kila puraa mahendraadiin.h diva okasaH .. \SC.. \EN{0060210101}na tathaa bala viiryaabhyaaM vijayante jigiishhavaH . \EN{0060210103}yathaa satyaanR^isha.nsyaabhyaaM dharmeNaivodyamena cha .. \SC..10 \EN{0060210111}tyaktvaa.adharmaM cha lobhaM cha mohaM chodyamamaasthitaaH . \EN{0060210113}yudhyadhvamanaha.nkaaraa yato dharmastato jayaH .. \SC.. \EN{0060210121}evaM raajan.h vijaaniihi dhruvo.asmaakaM raNe jayaH . \EN{0060210123}yathaa me naaradaH praaha yataH kR^ishhNastato jayaH .. \SC.. \EN{0060210131}guNa bhuuto jayaH kR^ishhNe pR^ishhThato.anveti maadhavam.h . \EN{0060210133}anyathaa vijayashchaasya samnatishchaaparo guNaH .. \SC.. \EN{0060210141}ananta tejaa govindaH shatru puugeshhu nirvyathaH . \EN{0060210143}purushhaH sanaatanatamo yataH kR^ishhNastato jayaH .. \SC.. \EN{0060210151}puraa hyeshha harirbhuutvaa vaikuNTho.akuNTha saayakaH . \EN{0060210153}suraasuraan.h avasphuurjann.h abraviit.h ke jayantviti .. \SC.. \EN{0060210161}anu kR^ishhNaM jayemeti yairuktaM tatra tairjitam.h . \EN{0060210163}tat.h prasaadaadd.h hi trailokyaM praaptaM shakraadibhiH suraiH .. \SC.. \EN{0060210171}tasya te na vyathaaM kaa.nchid.h iha pashyaami bhaarata . \EN{0060210173}yasya te jayamaashaaste vishva bhuk.h tridasheshvaraH .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0060220011}tato yudhishhThiro raajaa svaaM senaaM samachodayat.h . {shh} \EN{0060220013}prativyuuhann.h aniikaani bhiishhmasya bharata R^ishhabha .. \SC.. \EN{0060220021}yathoddishhTaanyaniikaani pratyavyuuhanta paaNDavaaH . \EN{0060220023}svargaM paramabhiipsantaH su yuddhena kuru udvahaaH .. \SC.. \EN{0060220031}madhye shikhaNDino.aniikaM rakshitaM savya saachinaa . \EN{0060220033}dhR^ishhTa dyumnasya cha svayaM bhiishhmena paripaalitam.h .. \SC.. \EN{0060220041}aniikaM dakshiNaM raajan.h yuyudhaanena paalitam.h . \EN{0060220043}shriimataa saatvataagryeNa shakreNeva dhanushhmataa .. \SC.. \EN{0060220051}mahendra yaana pratimaM rathaM tu . sopaskaraM haaTaka ratna chitram.h . \EN{0060220053}yudhishhThiraH kaaJNchana bhaaNDa yoktram.h . samaasthito naaga kulasya madhye .. \SC.. \EN{0060220061}samuchchhritaM daanta shalaakamasya . su paaNDuraM chhatramatiiva bhaati . \EN{0060220063}pradakshiNaM chainaM upaacharanti . maharshhayaH sa.nstutibhirnarendram.h .. \SC.. \EN{0060220071}purohitaaH shatru vadhaM vadanto . maharshhi vR^iddhaaH shrutavantaiva . \hash \EN{0060220073}japyaishcha mantraishcha tathaa oshhadhiibhiH . samantataH svastyayanaM prachakruH .. \SC.. \EN{0060220081}tataH sa vastraaNi tathaiva gaashcha . phalaani pushhpaaNi tathaiva nishhkaan.h . \EN{0060220083}kuru uttamo braahmaNa saan.h mahaatmaa . kurvan.h yayau shakraivaamarebhyaH .. \SC.. \hash \EN{0060220091}sahasra suuryaH shata ki.nkiNiikaH . paraardhya jaaMbuu nada hema chitraH . \EN{0060220093}ratho.arjunasyaagnirivaarchi maalii . vibhraajate shveta hayaH su chakraH .. \SC.. \EN{0060220101}tamaasthitaH keshava sa.ngR^ihiitam.h . kapi dhvajaM gaaNDiva baaNa hastaH . \EN{0060220103}dhanurdharo yasya samaH pR^ithivyaam.h . na vidyate no bhavitaa vaa kadaachit.h .. \SC..10 \EN{0060220111}udvartayishhya.nstava putra senaam.h . atiiva raudraM sa bibharti ruupam.h . \EN{0060220113}anaayudho yaH su bhujo bhujaabhyaam.h . naraashva naagaan.h yudhi bhasma kuryaat.h .. \SC..11 \EN{0060220121}sa bhiima senaH sahito yamaabhyaam.h . vR^ikodaro viira rathasya goptaa . \EN{0060220123}taM prekshya matta R^ishhabha si.nha khelam.h . loke mahendra pratimaana kalpam.h .. \SC.. \EN{0060220131}samiikshya senaa.agra gataM duraasadam.h . pravivyathuH pa.nka gatevoshhTraaH . \EN{0060220133}vR^ikodaraM vaaraNa raaja darpam.h . yodhaastvadiiyaa bhaya vighna sattvaaH .. \SC.. \EN{0060220141}aniika madhye tishhThantaM raaja putraM duraasadam.h . \EN{0060220143}abraviid.h bharata shreshhThaM guDaakeshaM janaardanaH .. \SC.. \EN{0060220151}yaishha goptaa pratapan.h balastho . yo naH senaaM si.nhaivekshate cha . \hash {vaa} \EN{0060220153}saishha bhiishhmaH kuru va.nsha ketuH . yenaahR^itaastri.nshato vaaji medhaaH .. \SC.. \hash \EN{0060220161}etaanyaniikaani mahaa.anubhaavam.h . guuhanti megheva gharma rashmim.h . \hash \EN{0060220163}etaani hatvaa purushha praviira . kaa.nkshasva yuddhaM bharata R^ishhabheNa .. \SC.. \EN{0060220171}keshhaaM prahR^ishhTaastatraagre yodhaa yudhyanti sa.njaya . {DhR^i} \EN{0060220173}udagra manasaH ke atra ke vaa diinaa vichetasaH .. \SC.. \EN{0060220181}ke puurvaM praahara.nstatra yuddhe hR^idaya kaMpane . \EN{0060220183}maamakaaH paaNDavaanaaM vaa tan.h mamaachakshva sa.njayaH .. \SC.. \EN{0060220191}kasya senaa samudaye gandha maalya samudbhavaH . \EN{0060220193}vaachaH pradakshiNaashchaiva yodhaanaamabhigarjataam.h .. \SC.. \EN{0060220201}ubhayoH senayostatra yodhaa jahR^ishhire mudaa . {shh} \EN{0060220203}srag.h dhuupa paana gandhaanaaM ubhayatra samudbhavaH .. \SC..20 \EN{0060220211}sa.nhataanaamaniikaanaaM vyuuDhaanaaM bharata R^ishhabha . \EN{0060220213}sa.nsarpataaM udiirNaanaaM vimardaH su mahaan.h abhuut.h .. \SC.. \EN{0060220221}vaaditra shabdastumulaH sha.nkha bherii vimishritaH . \EN{0060220223}kuJNjaraaNaaM cha nadataaM sainyaanaaM cha prahR^ishhyataam.h .. \SC.. (iti)\medskip\hrule\medskip %22 \hash \EN{0060230011}dharma kshetre kuru kshetre samavetaa yuyutsavaH . \EN{0060230013}maamakaaH paaNDavaashchaiva kimakurvata sa.njaya .. \SC.. \EN{0060230021}dR^ishhTvaa tu paaNDavaaniikaM vyuuDhaM duryodhanastadaa . {shha.njaya} \EN{0060230023}aachaaryaM upasa.ngamya raajaa vachanamabraviit.h .. \SC.. \EN{0060230031}pashyaitaaM paaNDu putraaNaamaachaara mahatiiM chamuum.h . \EN{0060230033}vyuuDhaaM drupada putreNa tava shishyena dhiimataa .. \SC.. \EN{0060230041}atra shuuraa maheshhvaasaa bhiimaarjuna samaa yudhi . \EN{0060230043}yuyudhaano viraaTashcha drupadashcha mahaa rathaH .. \SC.. \EN{0060230051}dhR^ishhTaketushchekitaanaH kaashi raajashcha viiryavaan.h . \EN{0060230053}purujit.h kuntibhojashcha shaibyashcha nara pu.ngavaH .. \SC.. \EN{0060230061}yudhaamanyushcha vikraantaH uttama ojaashcha viiryavaan.h . \EN{0060230063}saubhadro draupadeyaashcha sarvaiva mahaa rathaaH .. \SC.. \hash \EN{0060230071}asmaakaM tu vishishhTaa ye taan.h nibodha dvijottama . \EN{0060230073}naayakaa mama sainyasya sa.nGYaa.arthaM taan.h braviimi te .. \SC.. \EN{0060230081}bhavaan.h bhiishhmashcha karNashcha kR^ipashcha samiti.njayaH . \EN{0060230083}ashvatthaamaa vikarNashcha saumadattirjayadrathaH .. \SC.. \EN{0060230091}anye cha bahavaH shuuraa mad.h arthe tyakta jiivitaaH . \EN{0060230093}naanaa shastra praharaNaaH sarve yuddha vishaaradaaH .. \SC.. \EN{0060230101}aparyaaptaM tad.h asmaakaM balaM bhiishhmaabhirakshitam.h . \EN{0060230103}paryaaptaM tvidameteshhaaM balaM bhiimaabhirakshitam.h .. \SC.. \EN{0060230111}ayaneshhu cha sarveshhu yathaa bhaagamavasthitaaH . \EN{0060230113}bhiishhmamevaabhirakshantu bhavantaH sarvaiva hi .. \SC.. \hash \EN{0060230121}tasya sa.njanayan.h harshhaM kuru vR^iddhaH pitaamahaH . \hash \EN{0060230123}si.nha naadaM vinadyochchaiH sha.nkhaM dadhmau prataapavaan.h .. \SC.. \EN{0060230131}tataH sha.nkhaashcha bheryashcha paNavaanaka gomukhaaH . \EN{0060230133}sahasaivaabhyahanyanta sa shabdastumulo.abhavat.h .. \SC.. \EN{0060230141}tataH shvetairhayairyukte mahati syandane sthitau . \EN{0060230143}maadhavaH paaNDavashchaiva divyau sha.nkhau pradadhmatuH .. \SC.. \EN{0060230151}paaJNchajanyaM hR^ishhiikesho devadattaM dhana.njayaH . \EN{0060230153}pauNDraM dadhmau mahaa sha.nkhaM bhiima karmaa vR^ikodaraH .. \SC.. \EN{0060230161}ananta vijayaM raajaa kuntii putro yudhishhThiraH . \EN{0060230163}nakulaH sahadevashcha sughoshha maNi pushhpakau .. \SC.. \EN{0060230171}kaashyashcha parameshhvaasaH shikhaNDii cha mahaa rathaH . \EN{0060230173}dhR^ishhTadyumno viraaTashcha saatyakishchaaparaajitaH .. \SC.. \EN{0060230181}drupado draupadeyaashcha sarvashaH pR^ithivii pate . \EN{0060230183}saubhadrashcha mahaa baahuH sha.nkhaan.h dadhmuH pR^ithak.h pR^ithak.h .. \SC.. \EN{0060230191}sa ghoshho dhaartaraashhTraaNaaM hR^idayaani vyadaarayat.h . \EN{0060230193}nabhashcha pR^ithiviiM chaiva tumulo vyanunaadayan.h .. \SC.. \EN{0060230201}atha vyavasthitaan.h dR^ishhTvaa dhaartaraashhTraan.h kapidhvajaH . \EN{0060230203}pravR^itte shastra saMpaate dhanurudyamya paaNDavaH .. \SC.. \EN{0060230211}hR^ishhiikeshaM tadaa vaakyamidamaaha mahii pate . \EN{0060230215}senayorubhayormadhye rathaM sthaapaya me achyuta .. \SC.. {arjuna} \EN{0060230221}yaavad.h etaan.h niriikshe ahaM yoddhu kaamaan.h avasthitaan.h . \EN{0060230223}kairmayaa saha yoddhavyamasmin.h raNa samudyame .. \SC.. \EN{0060230231}yotsyamaanaan.h avekshe ahaM yaH ete atra samaagataaH . \EN{0060230233}dhaartaraashhTrasya durbuddheryuddhe priya chikiirshhavaH .. \SC.. \EN{0060230241}evaM ukto hR^ishhiikesho guDaakeshena bhaarata . {shha.njaya} \EN{0060230243}senayorubhayormadhye sthaapayitvaa rathottamam.h .. \SC.. \EN{0060230251}bhiishhma droNa pramukhataH sarveshhaaM cha mahii kshitaam.h . \EN{0060230253}uvaacha paartha pashyaitaan.h samavetaan.h kuruun.h iti .. \SC.. \EN{0060230261}tatraapashyat.h sthitaan.h paarthaH pitR^In.h atha pitaamahaan.h . \EN{0060230263}aachaaryaan.h maatulaan.h bhraatR^In.h putraan.h pautraan.h sakhii.nstathaa .. \SC.. \EN{0060230271}shvashuraan.h suhR^idashchaiva senayorubhayorapi . \EN{0060230273}taan.h samiikshya sa kaunteyaH sarvaan.h bandhuun.h avasthitaan.h .. \SC.. \EN{0060230281}kR^ipayaa parayaa.a.avishhTo vishhiidann.h idamabraviit.h . \EN{0060230285}dR^ishhTvemaM svajanaM kR^ishhNa yuyutsuM samupasthitam.h .. \SC.. {arjuna} \EN{0060230291}siidanti mama gaatraaNi mukhaM cha parishushhyati . \EN{0060230293}vepathushcha shariire me roma harshhashcha jaayate .. \SC.. \EN{0060230301}gaaNDiivaM sra.nsate hastaat.h tvachchaiva paridahyate . \EN{0060230303}na cha shaknomyavasthaatuM bhramati iva cha me manaH .. \SC.. \EN{0060230311}nimittaani cha pashyaami vipariitaani keshavaH . \EN{0060230313}na cha shreyo.anupashyaami hatvaa svajanamaahave .. \SC.. \EN{0060230321}na kaa.nkshe vijayaM kR^ishhNa na cha raajyaM sukhaani cha . \EN{0060230323}kiM no raajyena govinda kiM bhogairjiivitena vaa .. \SC.. \EN{0060230331}yeshhaamarthe kaa.nkshitaM no raajyaM bhogaaH sukhaani cha . \EN{0060230333}teme avasthitaa yuddhe praaNaa.nstyaktvaa dhanaani cha .. \SC.. \hash \EN{0060230341}aachaaryaaH pitaraH putraastathaiva cha pitaamahaaH . \EN{0060230343}maatulaaH shvashuraaH pautraaH shyaalaaH saMbandhinastathaa .. \SC.. \EN{0060230351}etaan.h na hantumichchhaami ghnato.api madhusuudana . \EN{0060230353}api trailokya raajyasya hetoH kiM nu mahii kR^ite .. \SC.. \EN{0060230361}nihatya dhaartaraashhTraan.h naH kaa priitiH syaajjanaardana . \EN{0060230363}paapamevaashrayed.h asmaan.h hatvaitaan.h aatataayinaH .. \SC.. \EN{0060230371}tasmaan.h naarhaa vayaM hantuM dhaartaraashhTraan.h sva baandhavaan.h . \EN{0060230373}sva janaM hi kathaM hatvaa sukhinaH syaama maadhava .. \SC.. \EN{0060230381}yadyapyete na pashyanti lobhopahata chetasaH . \EN{0060230383}kula kshaya kR^itaM doshhaM mitra drohe cha paatakam.h .. \SC.. \EN{0060230391}kathaM na GYeyamasmaabhiH paapaad.h asmaan.h nivartitum.h . \EN{0060230393}kula kshaya kR^itaM doshhaM prapashyadbhirjanaardana .. \SC.. \EN{0060230401}kula kshaye praNashyanti kula dharmaaH sanaatanaaH . \EN{0060230403}dharme nashhTe kulaM kR^itsnamadharmo.abhibhavatyuta .. \SC.. \hash \EN{0060230411}adharmaabhibhavaat.h kR^ishhNa pradushhyanti kula striyaH . \EN{0060230413}striishhu dushhTaasu vaarshhNeya jaayate varNa sa.nkaraH .. \SC.. \EN{0060230421}sa.nkaro narakaayaiva kula ghnaanaaM kulasya cha . \EN{0060230423}patanti pitaro hyeshhaaM lupta piNDodaka kriyaaH .. \SC.. \EN{0060230431}doshhairetaiH kula ghnaanaaM varNa sa.nkara kaarakaiH . \EN{0060230433}utsaadyante jaati dharmaaH kula dharmaashcha shaashvataaH .. \SC.. \EN{0060230441}utsanna kula dharmaaNaaM manushhyaaNaaM janaardana . \EN{0060230443}narake niyataM vaaso bhavati ityanushushruma .. \SC.. \EN{0060230451}aho bata mahat.h paapaM kartuM vyavasitaa vayam.h . \EN{0060230453}yad.h raajya sukha lobhena hantuM svajanaM udyataaH .. \SC.. \EN{0060230461}yadi maamapratiikaaramashaastraM shastra paanayaH . \EN{0060230463}dhaartaraashhTraa raNe hanyustan.h me kshemataraM bhavet.h .. \SC.. \EN{0060230471}evaM uktvaa.arjunaH sa.nkhye rathopasthopaavishat.h . \hash \EN{0060230473}visR^ijya sasharaM chaapaM shoka saMvigna maanasaH .. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0060240011}taM tathaa kR^ipayaa.a.avishhTamashru puurNaakulekshaNam.h . {shh} \EN{0060240013}vishhiidantamidaM vaakyaM uvaacha madhusuudanaH .. \SC.. \EN{0060240023}kutastvaa kashmalamidaM vishhame samupasthitam.h . {bhagavaan} \EN{0060240023}anaarya jushhTamasvargyamakiirti karamarjuna .. \SC.. \EN{0060240031}klaibyaM maa sma gamaH paartha naitat.h tvayyupapadyate . \EN{0060240033}kshudraM hR^idaya daurbalyaM tyaktvottishhTha para.ntapa .. \SC.. \EN{0060240041}kathaM bhiishhmamahaM sa.nkhye droNaM cha madhusuudana . {arjuna} \EN{0060240043}ishhubhiH pratiyostyaami puujaa.arhavari suudana .. \SC.. \hash \EN{0060240051}guruun.h ahatvaa hi mahaa.anubhaavaan.h . shreyo bhoktuM bhaikshyamapi iha loke . \EN{0060240053}hatvaa.artha kaamaa.nstu guruun.h ihaiva . bhuJNjiiya bhogaan.h rudhira pradigdhaan.h .. \SC.. \EN{0060240061}na chaitat.h vidmaH kataran.h no gariiyo . yad.h vaa jayema yadi vaa no jayeyuH . \EN{0060240063}yaan.h eva hatvaa na jijiivishhaamaH . te avasthitaaH pramukhe dhaartaraashhTraaH .. \SC.. \EN{0060240071}kaarpaNya doshhopahata svabhaavaH . pR^ichchhaami tvaaM dharma sammuuDha chetaaH . \EN{0060240073}yat.h shreyaH syaan.h nishchitaM bruuhi tan.h me . shishhyaste ahaM shaadhi maaM tvaaM prapannam.h .. \SC.. \EN{0060240081}na hi prapashyaami mamaapanudyaad.h . yat.h shokaM uchchhoshhaNamindriyaaNaam.h . \EN{0060240083}avaapya bhuumau rasapatnaM R^iddham.h . raajyaM suraaNaamapi chaadhipatyam.h .. \SC.. \EN{0060240091}evaM uktvaa hR^ishhiikeshaM guDaakeshaH para.ntapaH . {shha.njaya} \EN{0060240093}na yotsyaiti govindaM uktvaa tuushhNiiM babhuuva ha .. \SC.. \hash \EN{0060240101}taM uvaacha hR^ishhiikeshaH prahasann.h iva bhaarata . \EN{0060240103}senayorubhayormadhye vishhiidantamidaM vachaH .. \SC.. \hash \EN{0060240111}ashochyaan.h anvashochastvaM praGYaa vaadaa.nshcha bhaashhase . \EN{0060240113}gataasuun.h agataasuu.nshcha naanushochanti paNDitaaH .. \SC.. \EN{0060240121}na tvevaahaM jaatu naasaM na tvaM neme janaadhipaaH . \EN{0060240123}na chaiva na bhavishhyaamaH sarve vayamataH param.h .. \SC.. \EN{0060240131}dehino.asmin.h yathaa dehe kaumaaraM yauvanaM jaraa . \EN{0060240133}tathaa dehaantara praaptirdhiirastatra na muhyati .. \SC.. \EN{0060240141}maatraa sparshaastu kaunteya shiitoshhNa sukha duHkhadaaH . \EN{0060240143}aagamaapaayino.anityaastaa.nstitikshasva bhaarata .. \SC.. \EN{0060240151}yaM hi na vyathayantyete purushhaM purushha R^ishhabha . \EN{0060240153}sama duHkha sukhaM dhiiraM so.amR^itatvaaya kalpate .. \SC.. \EN{0060240161}naasato vidyate bhaavo naabhaavo vidyate sataH . \EN{0060240163}ubhayorapi dR^ishhTo.antastvanayostattva darshibhiH .. \SC.. \EN{0060240171}avinaashi tu tat.h viddhi yena sarvamidaM tatam.h . \EN{0060240173}vinaashamavyayasyaasya na kashchit.h kartumarhati .. \SC.. \EN{0060240181}antavanteme dehaa nityasyoktaaH shariiriNaH . \hash \EN{0060240183}anaashino.aprameyasya tasmaad.h yudhyasva bhaarata .. \SC.. \EN{0060240191}yainaM vetti hantaaraM yashchainaM manyate hatam.h . \hash \EN{0060240193}ubhau tau na vijaaniiyo naayaM hanti na hanyate .. \SC.. \EN{0060240201}na jaayate mriyate vaa kadaachin.h . naayaM bhuutvaa.abhavitaa vaa na bhuuyaH . \EN{0060240203}ajo nityaH shaashvato.ayaM puraaNo . na hanyate hanyamaane shariire .. \SC.. \EN{0060240211}vedaavinaashinaM nityaM yainamajamavyayam.h . \hash \EN{0060240213}kathaM sa purushhaH paartha kaM ghaatayati hanti kam.h .. \SC.. \EN{0060240221}vaasaa.nsi jiirNaani yathaa vihaaya . navaani gR^ihNaati naro.aparaaNi . \EN{0060240223}tathaa shariiraaNi vihaaya jiirNaani . anyaani samyaati navaani dehii .. \SC.. \EN{0060240231}nainaM chhindanti shastraaNi nainaM dahati paavakaH . \EN{0060240233}na chainaM kledayantyaapo na shosayati maarutaH .. \SC.. \EN{0060240241}achchhedyo.ayamadaahyo.ayamakledyo.ashoshyaiva cha . \hash \EN{0060240243}nityaH sarva gataH sthaaNurachalo.ayaM sanaatanaH .. \SC.. \EN{0060240251}avyakto.ayamachintyo.ayamavikaaryo.ayaM uchyate . \EN{0060240253}tasmaad.h evaM viditvainaM naanushochitumarhasi .. \SC.. \EN{0060240261}atha chainaM nitya jaataM nityaM vaa manyase mR^itam.h . \EN{0060240263}tathaa.api tvaM mahaa baaho naivaM shochitumarhasi .. \SC.. \EN{0060240271}jaatasya hi dhruvo mR^ityurdhruvaM janma mR^itasya cha . \EN{0060240273}tasmaad.h aparihaarye arthe na tvaM shochitumarhasi .. \SC.. \EN{0060240281}avyaktaadiini bhuutaani vyakta madhyaani bhaarata . \EN{0060240283}avyakta nidhanaanyeva tatra kaa paridevanaa .. \SC.. \EN{0060240291}aashcharyavat.h pashyati kashchid.h enam.h . aashcharyavad.h vadati tathaiva chaanyaH . \EN{0060240293}aashcharyavat.h chainamanyaH shR^iNoti . shrutvaa.apyenaM veda na chaiva kashchit.h .. \SC.. \EN{0060240301}dehii nityamavadhyo.ayaM dehe sarvasya bhaarata . \EN{0060240303}tasmaat.h sarvaaNi bhuutaani na tvaM shochitumarhasi .. \SC.. \EN{0060240311}sva dharmamapi chaapekshya na vikaMpitumarhasi . \EN{0060240313}dharmyaad.h hi yuddhaat.h shreyo.anyat.h kshatriyasya na vidyate .. \SC.. \EN{0060240321}yadR^ichchhayaa chopapannaM svarga dvaaramapaavR^itam.h \EN{0060240323}sukhinaH kshatriyaaH paartha labhante yuddhamiidR^isham.h .. \SC.. \EN{0060240331}atha chet.h tvamimaM dharmyaM sa.ngraamaM na karishhyasi . \EN{0060240333}tataH sva dharmaM kiirtiM cha hitvaa paapamavaapsyasi .. \SC.. \EN{0060240341}akiirtiM chaapi bhuutaani kathayishyanti te avyayaam.h . \EN{0060240343}saMbhaavitasya chaakiirtirmaraNaad.h atirichyate .. \SC.. \EN{0060240351}bhayaad.h raNaad.h uparataM ma.nsyante tvaaM mahaa rathaaH . \EN{0060240353}yeshhaaM cha tvaM bahumato bhuutvaa yaasyasi laaghavam.h .. \SC.. \EN{0060240361}avaachya vaadaa.nshcha bahuun.h vadishyanti tavaahitaaH . \EN{0060240363}nindantastava saamarthyaM tato duHkhataraM nu kim.h .. \SC.. \EN{0060240371}hato vaa praapsyasi svargaM jitvaa vaa bhokshyase mahiim.h . \EN{0060240373}tasmaad.h uttishhTha kaunteya yuddhaaya kR^ita nishchayaH .. \SC.. \EN{0060240381}sukha duHkhe same kR^itvaa laabhaalaabhau jayaajayau . \EN{0060240383}tato yuddhaaya yujyasva naivaM paapamavaapsyasi .. \SC.. \EN{0060240391}eshhaa te abhihitaa saa.nkhye buddhiryoge tvimaaM shR^iNu . \hash \EN{0060240393}buddhyaa yukto yayaa paartha karma bandhaM prahaasyasi .. \SC.. \EN{0060240401}nehaabhikrama naasho.asti pratyavaayo na vidyate . \EN{0060240403}svalpamapyasya dharmasya traayate mahato bhayaat.h .. \SC.. \EN{0060240411}vyavasaayaatmikaa buddhirekeha kuru nandana . \EN{0060240413}bahu shaakhaa hyanantaashcha buddhayo.avyavasaayinaam.h .. \SC.. \EN{0060240421}yaamimaaM pushhpitaaM vaachaM pravadantyavipashchitaH . \EN{0060240423}veda vaada rataaH paartha naanyat.h asti iti vaadinaH .. \SC.. \EN{0060240431}kaamaatmaanaH svarga paraa janma karma phala pradaam.h . \EN{0060240433}kriyaa visheshha bahulaaM bhogaaishvarya gatiM prati .. \SC.. \EN{0060240441}bhogaaishvarya prasaktaanaaM tayaa.apahR^ita chetasaam.h . \hash \EN{0060240443}vyavasaayaatmikaa buddhiH samaadhau na vidhiiyate .. \SC.. \EN{0060240451}traiguNya vishhayaa vedaa nistraiguNyo bhavaarjuna . \EN{0060240453}nirdvandvo nitya sattva stho niryoga kshemaatmavaan.h .. \SC.. \hash \EN{0060240461}yaavaan.h arthoda paane sarvataH saMplutodake . \hash \EN{0060240463}taavaan.h sarveshhu vedeshhu braahmaNasya vijaanataH .. \SC.. \EN{0060240471}karmaNyevaadhikaaraste maa phaleshhu kadaachana . \EN{0060240473}maa karma phala heturbhuurmaa te sa.ngo.astvakarmaNi .. \SC.. \hash \EN{0060240481}yogasthaH kuru karmaaNi sa.ngaM tyaktvaa dhana.njaya . \EN{0060240483}siddhyasiddhyoH samo bhuutvaa samatvaM yogochyate .. \SC.. \hash \EN{0060240491}duureNa hyavaraM karma buddhi yogaad.h dhana.njaya . \EN{0060240493}buddhau sharaNamanvichchha kR^ipaNaaH phala hetavaH .. \SC.. \EN{0060240501}buddhi yukto jahaati ihobhe sukR^ita dushhkR^ite . \hash \EN{0060240503}tasmaad.h yogaaya yujyasva yogaH karmasu kaushalam.h .. \SC.. \EN{0060240511}karmajaM buddhi yuktaa hi phalaM tyaktvaa maniishhiNaH . \EN{0060240513}janma bandha vinirmuktaaH padaM gachchhantyanaamayam.h .. \SC.. \hash \EN{0060240521}yadaa te moha kalilaM buddhirvyatitarishhyati . \EN{0060240523}tadaa gantaa.asi nirvedaM shrotavyasya shrutasya cha .. \SC.. \EN{0060240531}shruti vipratipannaa ye yadaa sthaasyati nishchalaa . \EN{0060240533}samaadhavachalaa buddhistadaa yogamavaapsyasi .. \SC.. \hash \EN{0060240541}sthita praGYasya kaa bhaashhaa samaadhisthasya keshava . \EN{0060240543}sthita dhiiH kiM prabhaasheta kimaasiita vrajeta kim.h .. \SC.. \EN{0060240551}prajahaati yadaa kaamaan.h sarvaan.h paartha mano gataan.h . \EN{0060240553}aatmanyevaatmanaa tushhTaH sthita praGYastadochyate .. \SC.. \EN{0060240561}duHkheshhvanudvigna manaH sukheshhu vigata spR^ihaH . \EN{0060240563}viita raaga bhaya krodhaH sthita dhiirmuniruchyate .. \SC.. \EN{0060240571}yaH sarvatraanabhisnehastat.h tat.h praapya shubhaashubham.h . \EN{0060240573}naabhinandati na dveshhTi tasya praGYaa pratishhThitaa .. \SC.. \EN{0060240581}yadaa sa.nharate chaayaM kuurmo.a.ngaani iva sarvashaH . \EN{0060240583}indriyaaNi indriyaarthebhyastasya praGYaa pratishhThitaa .. \SC.. \EN{0060240591}vishhayaa vinivartante niraahaarasya dehinaH . \EN{0060240593}rasa varjaM raso.apyasya paraM dR^ishhTvaa nivartate .. \SC.. \EN{0060240601}yatayo hyapi kaunteya purushhasya vipashchitaH . \EN{0060240603}indriyaaNi pramaathiini haranti prasabhaM manaH .. \SC.. \EN{0060240611}taani sarvaaNi sa.nyamya yuktaasiita mat.h paraH . \hash \EN{0060240613}vashe hi yasyendriyaaNi tasya praGYaa pratishhThitaa .. \SC.. \EN{0060240621}dhyaayato vishhayaan.h pu.nsaH sa.ngasteshhu upajaayate . \EN{0060240623}sa.ngaat.h sa.njaayate kaamaH kaamaat.h krodho.abhijaayate .. \SC.. \EN{0060240631}krodhaat.h bhavati sammohaH sammohaat.h smR^iti vibhramaH . \EN{0060240633}smR^iti bhra.nshaad.h buddhi naasho buddhi naashaat.h praNashyati .. \SC.. \EN{0060240641}raaga dveshha viyuktaistu vishhayaan.h indriyaishcharan.h . \EN{0060240643}aatma vashyairvidheyaatmaa prasaadamadhigachchhati .. \SC.. \EN{0060240651}prasaade sarva duHkhaanaaM haanirasyopajaayate . \EN{0060240653}prasanna chetaso hyaashu buddhiH paryavatishhThate .. \SC.. \EN{0060240661}naasti buddhirayuktasya na chaayuktasya bhaavanaa . \EN{0060240663}na chaabhaavayataH shaantirashaantasya kutaH sukham.h .. \SC.. \EN{0060240671}indriyaaNaaM hi charataaM yan.h mano.anuvidhiiyate . \EN{0060240673}tad.h asya harati praGYaaM vaayurnaavamivaaMbhasi .. \SC.. \EN{0060240681}tasmaat.h yasya mahaa baaho nigR^ihiitaani sarvashaH . \EN{0060240683}indriyaaNi indriyaarthebhyastasya praGYaa pratishhThitaa .. \SC.. \EN{0060240691}yaa nishaa sarva bhuutaanaaM tasyaaM jaagarti sa.nyamii . \EN{0060240693}yasyaaM jaagrati bhuutaani saa nishaa pashyato muneH .. \SC.. \EN{0060240701}aapuuryamaaNamachala pratishhTham.h . samudramaapaH pravishanti yadvat.h . \EN{0060240703}tadvat.h kaamaa yaM pravishanti sarve . sa shaantimaapnoti na kaama kaamii .. \SC.. \EN{0060240711}vihaaya kaamaan.h yaH sarvaan.h pumaa.nshcharati niHspR^ihaH . \EN{0060240713}nirmamo niraha.nkaaraH sa shaantimadhigachchhati .. \SC.. \EN{0060240721}eshhaa braahmiisthitiH paartha nainaaM praapya vimuhyati . \EN{0060240723}sthitvaa.asyaamanta kaale api brahma nirvaaNaM R^ichchhati .. \SC.. (iti)\medskip\hrule\medskip %72 \EN{0060250011}jyaayasii chet.h karmaNaste mataa buddhirjanaardana . {a} \EN{0060250013}tat.h kiM karmaNi ghore maaM niyojayasi keshava .. \SC.. \EN{0060250021}vyaamishreNeva vaakyena buddhiM mohayasi iva me . \EN{0060250023}tad.h ekaM vada nishchitya yena shreyo.ahamaapnuyaam.h .. \SC.. \EN{0060250031}loke asmin.h dvividhaa nishhThaa puraa proktaa mayaa.anagha . {bhagavaan} \EN{0060250033}GYaana yogena saa.nkhyaanaaM karma yogena yoginaam.h .. \SC.. \EN{0060250041}na karmaNaamanaaraMbhaan.h naishhkarmyaM purushho.ashnute . \EN{0060250043}na cha sa.nnyasanaad.h eva siddhiM samadhigachchhati .. \SC.. \EN{0060250051}na hi kashchit.h kshaNamapi jaatu tishhThatyakarma kR^it.h . \hash \EN{0060250053}kaaryate hyavashaH karma sarvaH prakR^itijairguNaiH .. \SC.. \EN{0060250061}karmendriyaaNi sa.nyamya yaaste manasaa smaran.h . \hash \EN{0060250063}indriyaarthaan.h vimuuDhaatmaa mithyaa.a.achaaraH sochyate .. \SC.. \hash \EN{0060250071}yastvindriyaaNi manasaa niyamyaarabhate arjuna . \EN{0060250073}karmendriyaiH karma yogamasaktaHsa vishishhyate .. \SC.. \EN{0060250081}niyataM kuru karma tvaM karma jyaayo hyakarmaNaH . \hash \EN{0060250083}shariira yaatraa.api cha te na prasiddhyed.h akarmaNaH .. \SC.. \EN{0060250091}yaGYaarthaat.h karmaNo.anyatra loko.ayaM karma bandhanaH . \EN{0060250093}tad.h arthaM karma kaunteya mukta sa.ngaH samaachara .. \SC.. \EN{0060250101}saha yaGYaaH prajaaH sR^ishhTvaa purovaacha prajaapatiH . \EN{0060250103}anena prasavishhyadhvameshha vo.astvasta kaama dhuk.h .. \SC.. \EN{0060250111}devaan.h bhaavayataanena te devaa bhaavayantu vaH . \EN{0060250113}parasparaM bhaavayantaH shreyasparamavaapsyatha .. \SC.. \EN{0060250121}ishhTaan.h bhogaan.h hi vo devaa daasyante yaGYa bhaavitaaH . \EN{0060250123}tairdattaan.h apradaayaibhyo yo bhu.nkte stenaiva saH .. \SC.. \hash \EN{0060250131}yaGYa shishhTaashinaH santo muchyante sarva kilbishhaiH . \EN{0060250133}bhuJNjate te tvaghaM paapaa ye pachantyaatma kaaraNaat.h .. \SC.. \EN{0060250141}annaad.h bhavanti bhuutaani parjanyaad.h anna saMbhavaH . \EN{0060250143}yaGYaad.h bhavati parjanyo yaGYaH karma samudbhavaH .. \SC.. \EN{0060250151}karma brahmodbhavaM viddhi brahmaakshara samudbhavam.h . \EN{0060250153}tasmaat.h sarva gataM brahma nityaM yaGYe pratishhThitam.h .. \SC.. \EN{0060250161}evaM pravartitaM chakraM naanuvartayati iha yaH . \EN{0060250163}aghaayuH indriyaaraamo moghaM paartha sa jiivati .. \SC.. \EN{0060250171}yastvaatma ratireva syaad.h aatma tR^iptashcha maanavaH . \EN{0060250173}aatmanyeva cha sa.ntushhTastasya kaaryaM na vidyate .. \SC.. \EN{0060250181}naiva tasya kR^itenaartho naakR^iteneha kashchana . \EN{0060250183}na chaasya sarva bhuuteshhu kashchid.h artha vyapaashrayaH .. \SC.. \hash \EN{0060250191}tasmaad.h asaktaH satataM kaaryaM karma samaachara . \hash \EN{0060250193}asakto hyaacharan.h karma paramaapnoti puurushhaH .. \SC.. \EN{0060250201}karmaNaiva hi sa.nsiddhimaasthitaa janakaadayaH . \EN{0060250203}loka sa.ngrahamevaapi saMpashyan.h kartumarhasi .. \SC.. \EN{0060250211}yad.h yad.h aacharati shreshhThastat.h tad.h evetaraH janaH . \EN{0060250213}sa yat.h pramaaNaM kurute lokastad.h anuvartate .. \SC.. \EN{0060250221}na me paarthaasti kartavyaM trishhu lokeshhu ki.nchana . \EN{0060250223}naanavaaptamavaaptavyaM vartaiva cha karmaNi .. \SC.. \hash \EN{0060250231}yadi hyahaM na varteya jaatu karmaNyatandritaH . \hash \EN{0060250233}mama vartmaanuvartante manushhyaaH paartha sarvashaH .. \SC.. \EN{0060250241}utsiideyurime lokaa na kuryaaM karma ched.h aham.h . \EN{0060250243}sa.nkarasya cha kartaa syaaM upahanyaamimaaH prajaaH .. \SC.. \EN{0060250251}saktaaH karmaNyavidvaa.nsasyathaa kurvanti bhaarata . \EN{0060250253}kuryaad.h vidvaan.h tathaa.asaktashchikiirshhurloka sa.ngraham.h .. \SC.. \EN{0060250261}na buddhi bhedaM janayed.h aGYaanaaM karma sa.nginaam.h . \EN{0060250263}joshhayet.h sarva karmaaNi vidvaan.h yuktaH samaacharan.h .. \SC.. \EN{0060250271}prakR^iteH kriyamaaNaani guNaiH karmaaNi sarvashaH . \EN{0060250273}aha.nkaara vimuuDhaatmaa kartaa.ahamiti manyate .. \SC.. \EN{0060250281}tattvavit.h tu mahaa baaho guNa karma vibhaagayoH . \EN{0060250283}guNaa guNeshhu vartantaiti matvaa na sajjate .. \SC.. \hash \EN{0060250291}prakR^iterguNa sammuuDhaaH sajjante guNa karmasu . \EN{0060250293}taan.h akR^itsnavido mandaan.h kR^itsnavin.h na vichaalayet.h .. \SC.. \EN{0060250301}mayi sarvaaNi karmaaNi sa.nnyasyaadhyaatma chetasaa . \EN{0060250303}niraashiirnirmamo bhuutvaa yudhyasva vigata jvaraH .. \SC.. \EN{0060250311}ye me matamidaM nityamanutishhThanti maanavaaH . \EN{0060250313}shraddhaavanto.anasuuyanto muchyante te api karmabhiH .. \SC.. \hash \EN{0060250321}ye tvetad.h abhyasuuyanto naanutishhThanti me matam.h . \EN{0060250323}sarva GYaana vimuuDhaa.nstaan.h viddhi nashhTaan.h achetasaH .. \SC.. \EN{0060250331}sadR^ishaM chestate svasyaaH prakR^iterGYaanavaan.h api . \EN{0060250333}prakR^itiM yaanti bhuutaani nigrahaH kiM karishhyati .. \SC.. \EN{0060250341}indriyasyendriyasyaarthe raaga dveshhau vyavasthitau . \EN{0060250343}tayorna vashamaagachchhet.h tau hyasya paripanthinau .. \SC.. \EN{0060250351}shreyaan.h sva dharmo viguNaH para dharmaat.h svanushhThitaam.h . \hash \EN{0060250353}sva dharme nidhanaM shreyaan.h para dharmo bhayaavahaH .. \SC.. \EN{0060250361}atha kena prayukto.ayaM paapaM charati puurushhaH . \EN{0060250363}anichchhann.h api vaarshhNeya balaad.h iva niyojitaH .. \SC.. \EN{0060250371}kaamaishha krodhaishha rajo guNa samudbhavaH . \hash \EN{0060250373}mahaa.ashano mahaa paapmaa viddhyenamiha vairiNam.h .. \SC.. \EN{0060250381}dhuumenaavriyate vahniryathaa.a.adarsho malena cha . \EN{0060250383}yatholbenaavR^itasgarbhastathaa tenedamaavR^itam.h .. \SC.. \EN{0060250391}aavR^itaM GYaanametena GYaanino nitya vairiNaa . \EN{0060250393}kaama ruupeNa kaunteya dushhpuureNaanalena cha .. \SC.. \EN{0060250401}indriyaaNi mano buddhirasyaadhishhThaanaM uchyate . \EN{0060250403}etairvimohayatyeshha GYaanamaavR^itya dehinam.h .. \SC.. \EN{0060250411}tasmaat.h tvamindriyaaNyaadau niyamya bharata R^ishhabha . \EN{0060250413}paapmaanaM prajahiihyenaM GYaana viGYaana naashanam.h .. \SC.. \EN{0060250421}indriyaaNi paraaNyaahurindriyebhyaH paraM manaH . \EN{0060250423}manasastu paraa buddhiryo buddheH paratastu saH .. \SC.. \EN{0060250431}evaM buddheH paraM buddhvaa sa.nstabhyaatmaanamaatmanaa . \EN{0060250433}jahi shatruM mahaa baaho kaama ruupaM duraasadam.h .. \SC.. (iti)\medskip\hrule\medskip %43(bhg3 43) \EN{0060260011}imaM vivasvate yogaM proktavaan.h ahamavyayam.h . {bhagavaan} \EN{0060260013}vivasvaan.h manave praaha manurikshvaakave abruvan.h .. \SC.. \EN{0060260021}evaM paraMparaa praaptamimaM raaja R^ishhayasviduH . \EN{0060260023}sa kaaleneha mahataa yogo nashhTaH para.ntapa .. \SC.. \EN{0060260031}saivaayaM mayaa te adya yogaH proktaH puraatanaH . \hash \EN{0060260033}bhakto.asi me sakhaa cheti rahasyaM hyetad.h uttamam.h .. \SC.. \EN{0060260043}aparaM bhavato janma paraM janma vivasvataH . {arjuna} \EN{0060260045}kathametad.h vijaaniiyaaM tvamaadau proktavaan.h iti .. \SC.. \EN{0060260051}bahuuni me vyatiitaani janmaani tava chaarjuna . \EN{0060260053}taanyahaM veda sarvaaNi na tvaM vettha para.ntapa .. \SC.. \EN{0060260061}ajo.api sann.h avyayaatmaa bhuutaanaamiishvaro.api san.h . \EN{0060260063}prakR^itiM svaamadhishhThaaya saMbhavaamyaatma maayayaa .. \SC.. \EN{0060260071}yadaa yadaa hi dharmasya glaanirbhavati bhaarata . \EN{0060260073}abhyutthaanamadharmasya tadaa.a.atmaanaM sR^ijaamyaham.h .. \SC.. \hash \EN{0060260081}paritraaNaaya saadhuunaaM vinaashaaya cha dushhkR^itaam.h . \EN{0060260083}dharma sa.nsthaapanaarthaaya saMbhavaami yuge yuge .. \SC.. \EN{0060260091}janma karma cha me divyamevaM yo vetti tattvataH . \EN{0060260093}tyaktvaa dehaM punarjanma naiti maameti so.arjuna .. \SC.. \EN{0060260101}viita raaga bhaya krodhaa mad.h mayaa maaM upaashritaaH . \EN{0060260103}bahavo GYaana tapasaa puutaa mad.h bhaavamaagataaH .. \SC.. \EN{0060260111}ye yathaa maaM prapadyante taa.nstathaiva bhajaamyaham.h . \hash \EN{0060260113}mama vartmaanuvartante manushhyaaH paartha sarvashaH .. \SC.. \EN{0060260121}kaa.nkshantaH karmaNaaM siddhiM yajantaiha devataaH . \hash \EN{0060260123}kshipraM hi maanushhe loke siddhirbhavati karmajaa .. \SC.. \EN{0060260131}chaaturvarNyaM mayaa sR^ishhTaM guNa karma vibhaagashaH . \EN{0060260133}tasya kartaaramapi maaM viddhyakartaaramavyayam.h .. \SC.. \EN{0060260141}na maaM karmaaNi liMpanti na me karma phale spR^ihaa . \EN{0060260143}iti maaM yo.abhijaanaati karmabhirna sa badhyate .. \SC.. \EN{0060260151}evaM GYaatvaa kR^itaM karma puurvairapi mumukshubhiH . \EN{0060260153}kuru karmaiva tasmaat.h tvaM puurvaiH puurvataraM kR^itam.h .. \SC.. \EN{0060260161}kiM karma kimakarmeti kavayo.apyatra mohitaaH . \EN{0060260163}tat.h te karma pravakshyaami yat.h GYaatvaa mokshyase ashubhaat.h .. \SC.. \EN{0060260171}karmaNo hyapi boddhavyaM boddhavyaM cha vikarmaNaH . \EN{0060260173}akarmaNashcha bodhavyaM gahanaa karmaNo gatiH .. \SC.. \EN{0060260181}karmaNyakarma yaH pashyed.h akarmaNi cha karma yaH . \EN{0060260183}sa buddhimaan.h manushhyeshhu sa yuktaH kR^itsna karma kR^it.h .. \SC.. \EN{0060260191}yasya sarve samaaraMbhaaH kaama sa.nkalpa varjitaaH . \EN{0060260193}GYaanaagni dagdha karmaaNaM tamaahuH paNDitaM budhaaH .. \SC.. \EN{0060260201}tyaktvaa karma phalaasa.ngaM nitya tR^ipto niraashrayaH . \EN{0060260203}karmaNyabhipravR^itto.api naiva ki.nchit.h karoti saH .. \SC.. \EN{0060260211}niraashiiryata chittaatmaa tyakta sarva parigrahaH . \EN{0060260213}shaariiraM kevalaM karma kurvan.h naapnoti kilbishham.h .. \SC.. \EN{0060260221}yadR^ichchhaa laabha sa.ntushhTo dvandvaatiito vimatsaraH . \hash \EN{0060260223}samaH siddhavasiddhau cha kR^itvaa.api na nibadhyate .. \SC.. \hash \EN{0060260231}gata sa.ngasya muktasya GYaanaavasthita chetasaH . \EN{0060260233}yaGYaayaacharataH karma samagraM praviliiyate .. \SC.. \EN{0060260241}brahmaarpaNaM brahma havirbharmaagnau brahmaNaa hutam.h . \EN{0060260243}brahmaiva tena gantavyaM brahma karma samaadhinaa .. \SC.. \EN{0060260251}daivamevaapare yaGYaM yoginaH paryupaasate . \EN{0060260253}brahmaagnavapare yaGYaM yaGYenaivopajuhvati .. \SC.. \hash \EN{0060260261}shrotraadiini indriyaaNyanye sa.nyamaagnishhu juhvati . \EN{0060260263}shabdaadiin.h vishhayaan.h anyendriyaagnishhu juhvati .. \SC.. \hash \EN{0060260271}sarvaaNi indriya karmaaNi praaNa karmaaNi chaapare . \EN{0060260273}aatma sa.nyama yogaagnau juhvati GYaana diipite .. \SC.. \EN{0060260281}dravya yaGYaastapo yaGYaa yoga yaGYaastathaa.apare . \EN{0060260283}svaadhyaaya GYaana yaGYaashcha yatayaH sa.nshita vrataaH .. \SC.. \EN{0060260291}apaane juhvati praaNaM praaNe apaanaM tathaa.apare . \EN{0060260293}praaNaapaana gatii ruddhvaa praaNaayaama paraayaNaaH .. \SC.. \EN{0060260301}apare niyataahaaraaH praaNaan.h praaNeshhu juhvati . \EN{0060260303}sarve apyete yaGYavido yaGYa kshapita kalmashhaaH .. \SC.. \hash \EN{0060260311}yaGYa shishhTaamR^ita bhujo yaanti brahma sanaatanam.h . \EN{0060260313}naayaM loko.astyayaGYasya kuto.anyaH kuru sattama .. \SC.. \EN{0060260321}evaM bahuvidhaa yaGYaa vitataa brahmaNo mukhe . \EN{0060260323}karmajaan.h viddhi taan.h sarvaan.h evaM GYaatvaa vimokshyase .. \SC.. \EN{0060260331}shreyaan.h dravya mayaad.h yaGYaat.h GYaana yaGYaH para.ntapa . \EN{0060260333}sarvaM karmaakhilaM paartha GYaane parisamaapyate .. \SC.. \EN{0060260341}tad.h viddhi praNipaatena pariprashnena sevayaa . \EN{0060260343}upadekshyanti te GYaanaM GYaaninastattva darshinaH .. \SC.. \EN{0060260351}yat.h GYaatvaa na punarmohamevaM yaasyasi paaNDava . \EN{0060260353}yena bhuutaanyasheshheNa drakshyasyaatmanyatho mayi .. \SC.. \hash \EN{0060260361}api ched.h asi paapebhyaH sarvebhyaH paapa kR^ittamaH . \EN{0060260363}sarvaM GYaana plavenaiva vR^ijinaM sa.ntarishhyasi .. \SC.. \EN{0060260371}yathaidhaa.nsi samiddho.agnirbhasmasaat.h kurute arjuna . \EN{0060260373}GYaanaagniH sarva karmaaNi bhasmasaat.h kurute tathaa .. \SC.. \EN{0060260381}na hi GYaanena sadR^ishaM pavitramiha vidyate . \EN{0060260383}tat.h svayaM yoga sa.nsiddhaH kaalenaatmani vindati .. \SC.. \EN{0060260391}shraddhaavaan.h labhate GYaanaM tad.h paraH sa.nyatendriyaH . \EN{0060260393}GYaanaM labdhvaa paraaM shaantimachireNaadhigachchhati .. \SC.. \EN{0060260401}aGYashchaashraddadhaanashcha sa.nshayaatmaa vinashyati . \EN{0060260403}naayaM loko.asti na paro na sukhaM sa.nshayaatmanaH .. \SC.. \EN{0060260411}yoga sa.nnyasta karmaaNaM GYaana sa.nchhinna sa.nshayam.h . \EN{0060260413}aatmavantaM na karmaaNi nibadhnanti dhana.njaya .. \SC.. \EN{0060260421}tasmaad.h aGYaana saMbhuutaM hR^id.h sthaM GYaanaasinaa.a.atmanaH . \EN{0060260423}chhittvainaM sa.nshayaM yogamaatishhThottishhTha bhaarata .. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0060270011}sa.nnyaasaM karmaNaaM kR^ishhNa punaryogaM cha sha.nsasi . {a} \EN{0060270013}yat.h shreyasetayorekaM tan.h me bruuhi sunishchitam.h .. \SC.. \EN{0060270021}sa.nnyaasaH karma yogashcha niHshreyasa karaavubhau . \hash {bhagavaan} \EN{0060270023}tayostu karma sa.nnyaasaat.h karma yogo vishishhyate .. \SC.. \EN{0060270031}GYeyaH sa nitya sa.nnyaasii yo na dveshhTi na kaa.nkshati . \EN{0060270033}nirdvandvo hi mahaa baaho sukhaM bandhaat.h pramuchyate .. \SC.. \EN{0060270041}saa.nkhya yogau pR^ithak.h baalaaH pravadanti na paNDitaaH . \EN{0060270043}ekamapyaasthitaH samyak.h ubhayorvindate phalam.h .. \SC.. \EN{0060270051}yat.h saa.nkhyaiH praapyate sthaanaM tad.h yogairapi gamyate . \EN{0060270053}ekaM saa.nkhyaM cha yogaM cha yaH pashyati sa pashyati .. \SC.. \EN{0060270061}sa.nnyaasastu mahaa baaho duHkhamaaptumayogataH . \EN{0060270063}yoga yukto munirbrahma nachireNaadhigachchhati .. \SC.. \EN{0060270071}yoga yukto vishuddhaatmaa vijitaatmaa jitendriyaH . \EN{0060270073}sarva bhuutaatma bhuutaatmaa kurvann.h api na lipyate .. \SC.. \EN{0060270081}naiva ki.nchit.h karomi iti yukto manyeta tattvavit.h . \EN{0060270083}pashyan.h shR^iNvan.h spR^ishan.h jighran.h ashnan.h gachchhan.h svapan.h shvasan.h .. \SC.. \EN{0060270091}pralapan.h visR^ijan.h gR^ihNann.h unmishhan.h nimishhann.h api . \EN{0060270093}indriyaaNi indriyaartheshhu vartantaiti dhaarayan.h .. \SC.. \hash \EN{0060270101}brahmaNyaadhaaya karmaaNi sa.ngaM tyaktvaa karoti yaH . \EN{0060270103}lipyate na sa paapena padma patramivaaMbhasaa .. \SC.. \EN{0060270111}kaayena manasaa buddhyaa kevalairindriyairapi . \EN{0060270113}yoginaH karma kurvanti sa.ngaM tyaktvaa.a.atma shuddhaye .. \SC.. \EN{0060270121}yuktaH karma phalaM tyaktvaa shaantimaapnoti naisthikiim.h . \EN{0060270123}ayuktaH kaama kaareNa phale sakto nibadhyate .. \SC.. \EN{0060270131}sarva karmaaNi manasaa sa.nnyasyaaste sukhaM vashii . \EN{0060270133}nava dvaare pure dehii naiva kurvan.h na kaarayan.h .. \SC.. \EN{0060270141}na kartR^itvaM na karmaaNi lokasya sR^ijati prabhuH . \EN{0060270143}na karma phala sa.nyogaM svabhaavastu pravartate .. \SC.. \EN{0060270151}naadatte kasyachit.h paapaM na chaiva sukR^itaM vibhuH . \EN{0060270153}aGYaanenaavR^itaM GYaanaM tena muhyanti jantavaH .. \SC.. \EN{0060270161}GYaanena tu tad.h aGYaanaM yeshhaaM naashitamaatmanaH . \EN{0060270163}teshhaamaadityavat.h GYaanaM prakaashayati tad.h param.h .. \SC.. \EN{0060270171}tad.h buddhayastad.h aatmaanastad.h nishhThaastad.h paraayaNaaH . \EN{0060270173}gachchhantyapunaraavR^ittiM GYaana nirdhuuta kalmashhaaH .. \SC.. \EN{0060270181}vidyaa vinaya saMpanne braahmaNe gavi hastini . \EN{0060270183}shuni chaiva shvapaake cha paNDitaaH samadarshinaH .. \SC.. \EN{0060270191}ihaiva tairjitaH sargo yeshhaaM saamye sthitaM manaH . \EN{0060270193}nirdoshhaM hi samaM brahma tasmaad.h brahmaNi te sthitaaH .. \SC.. \EN{0060270201}na prahR^ishhyet.h priyaM praapya nodvijet.h praapya chaapriyam.h . \EN{0060270203}sthira buddhirasammuuDho brahmavid.h brahmaNi sthitaH .. \SC.. \EN{0060270211}baahya sparsheshhvasaktaatmaa vindatyaatmani yat.h sukham.h . \EN{0060270213}sa brahma yoga yuktaatmaa sukhamakshayamashnute .. \SC.. \EN{0060270221}ye hi sa.nsparshajaa bhogaa duHkha yonayaiva te . \hash \EN{0060270223}aadyanta vantaH kaunteya na teshhu ramate budhaH .. \SC.. \EN{0060270231}shaknoti ihaiva yaH soDhuM praak.h shariira vimokshaNaat.h . \EN{0060270233}kaama krodhodbhavaM vegaM sa yuktaH sa sukhii naraH .. \SC.. \EN{0060270241}yo.antaH sukho.antaraaraamastathaa.antarjyotireva yaH . \EN{0060270243}sa yogii brahma nirvaaNaM brahma bhuuto.adhigachchhati .. \SC.. \EN{0060270251}labhante brahma nirvaaNaM R^ishhayaHkshiiNa kalmashhaaH . \EN{0060270253}chhinna dvaidhaa yataatmaanaH sarva bhuuta hite rataaH .. \SC.. \EN{0060270261}kaama krodha viyuktaanaaM yatiinaaM yata chetasaam.h . \EN{0060270263}abhito brahma nirvaaNaM vartate viditaatmanaam.h .. \SC.. \EN{0060270271}sparshaan.h kR^itvaa bahirbaahyaa.nshchakshushchaivaantare bhruvoH . \EN{0060270273}paanaapaanau samau kR^itvaa naasaabhyantara chaariNau .. \SC.. \EN{0060270281}yatendriya mano buddhirmunirmoksha paraayaNaH . \EN{0060270283}vigatechchhaa bhaya krodho yaH sadaa muktaiva saH .. \SC.. \hash \EN{0060270291}bhoktaaraM yaGYa tapasaaM sarva loka maheshvaram.h . \EN{0060270053}suhR^idaM sarva bhuutaanaaM GYaatvaa maaM shaantiM R^ichchhati .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0060280011}anaashritaH karma phalaM kaaryaM karma karoti yaH . {bhagavaan} \EN{0060280013}sa sa.nnyaasii cha yogii cha na niragnirna chaakriyaH .. \SC.. \EN{0060280021}ya sa.nnyaasamiti praahuryogaM taM viddhi paaNDava . \EN{0060280023}na hyasa.nnyasta sa.nkalpo yogii bhavati kashchana .. \SC.. \EN{0060280031}aarurukshormuneryogaM karma kaaraNaM uchyate . \EN{0060280033}yogaaruuDhasya tasyaiva shamaH kaaraNaM uchyate .. \SC.. \EN{0060280041}yadaa hi nendriyaartheshhu na karmasvanusajyate . \EN{0060280043}sarva sa.nkalpa sa.nnyaasii yogaaruuDhastadochyate .. \SC.. \EN{0060280051}uddhared.h aatmanaa.a.atmaanaM naatmaanamavasaadayet.h . \EN{0060280053}aatmaiva hyaatmano bandhuraatmaiva ripuraatmanaH .. \SC.. \EN{0060280061}bandhuraatmaa.a.atmanastasya yenaatmaivaatmanaa jitaH . \EN{0060280063}anaatmanastu shatrutve vartetaatmaiva shatruvat.h .. \SC.. \EN{0060280071}jitaatmanaH prashaantasya paramaatmaa samaahitaH . \EN{0060280073}shiitoshhNa sukha duHkheshhu tathaa maanaapamaanayoH .. \SC.. \EN{0060280081}GYaana viGYaana tR^iptaatmaa kuuTastho vijitendriyaH . \EN{0060280083}yuktaityuchyate yogii sama loshhTaashma kaaJNchanaH .. \SC.. \hash \EN{0060280091}suhR^in.h mitraaryudaasiina madhyastha dveshhya bandhushhu . \EN{0060280093}saadhushhvapi cha paapeshhu sama buddhirvishishhyate .. \SC.. \EN{0060280101}yogii yuJNjiita satatamaatmaanaM rahasi sthitaH . \EN{0060280103}ekaakii yata chittaatmaa niraashiiraparigrahaH .. \SC.. \EN{0060280111}shuchau deshe pratishhThaapya sthiramaasanamaatmanaH . \EN{0060280113}naatyuchchhritaM naati niichaM chailaajina kushottaram.h .. \SC.. \EN{0060280121}tatraikaagraM manaH kR^itvaa yata chittendriya kriyaH . \EN{0060280123}upavishyaasane yuJNjyaad.h yogamaatma vishuddhaye .. \SC.. \EN{0060280131}samaM kaaya shiro griivaM dhaarayann.h achalaM sthiraH . \EN{0060280133}saMprekshya naasikaagraM svaM dishashchaanavalokayan.h .. \SC.. \EN{0060280141}prashaantaatmaa vigata bhiirbrahmachaari vrate sthitaH . \EN{0060280143}manaH sa.nyamya mad.h chitto yuktaasiita mat.h paraH .. \SC.. \hash \EN{0060280151}yuJNjann.h evaM sadaa.a.atmaanaM yogii niyata maanasaH . \EN{0060280153}shaantiM nirvaaNa paramaaM mad.h sa.nsthaamadhigachchhati .. \SC.. \EN{0060280161}naatyashnatastu yogo.asti na chaikaantamanashnataH . \EN{0060280163}na chaatisvapna shiilasya jaagrato naiva chaarjuna .. \SC.. \EN{0060280171}yuktaahaara vihaarasya yukta chestasya karmasu . \EN{0060280173}yukta svapnaavabodhasya yogo bhavati duHkhahaa .. \SC.. \EN{0060280181}yadaa viniyataM chittamaatmanyevaavatishhThate . \EN{0060280183}niHspR^ihaH sarva kaamebhyo yuktaityuchyate tadaa .. \SC.. \EN{0060280191}yathaa diipo nivaatastho ne.ngate sopamaa smR^itaa . \EN{0060280193}yogino yata chittasya yuJNjato yogamaatmanaH .. \SC.. \EN{0060280201}yatroparamate chittaM niruddhaM yoga sevayaa . \EN{0060280203}yatra chaivaatmanaa.a.atmaanaM pashyann.h aatmani tushhyati .. \SC.. \EN{0060280211}sukhamaatyantikaM yat.h tad.h buddhi graahyamatiindriyam.h . \EN{0060280213}vetti yatra na chaivaayaM sthitashchalati tattvataH .. \SC.. \EN{0060280221}yaM labdhvaa chaaparaM laabhaM manyate naadhikaM tataH . \EN{0060280223}yasmin.h sthito na duHkhena guruNaa.api vichaalyate .. \SC.. \EN{0060280231}taM vidyaad.h duHkha sa.nyoga viyogaM yoga sa.nGYitam.h . \EN{0060280233}sa nishchayena yoktavyo yogo.anirviNNa chetasaa .. \SC.. \EN{0060280241}sa.nkalpa prabhavaan.h kaamaa.nstyaktvaa sarvaan.h asheshhataH . \EN{0060280243}manasaivendriya graamaM viniyamya samantataH .. \SC.. \EN{0060280251}shanaiH shanairuparamed.h buddhiaa dhR^iti gR^ihiitayaa . \EN{0060280253}aatma sa.nsthaM manaH kR^itvaa na ki.nchit.h api chintayet.h .. \SC.. \EN{0060280261}yato yato nishcharati manashchaJNchalamasthiram.h . \EN{0060280263}tatastato niyamyaitad.h aatmanyeva vashaM nayet.h .. \SC.. \EN{0060280271}prashaanta manasaM hyenaM yoginaM sukhaM uttamam.h . \EN{0060280273}upaiti shaanta rajasaM brahma bhuutamakalmashham.h .. \SC.. \EN{0060280281}yuGYann.h evaM sadaa.a.atmaanaM yogii vigata kalmashhaH . \EN{0060280283}sukhena brahma sa.nsparshamatyantaM sukhamashnute .. \SC.. \EN{0060280291}sarva bhuuta sthamaatmaanaM sarva bhuutaani chaatmani . \EN{0060280293}iikshate yoga yuktaatmaa sarvatra sama darshanaH .. \SC.. \EN{0060280301}yo maaM pashyati sarvatra sarvaM cha mayi pashyati . \EN{0060280303}tasyaahaM na praNashyaami sacha me na praNashyati .. \SC.. \EN{0060280311}sarva bhuuta sthitaM yo maaM bhajatyekatvamaasthitaH . \EN{0060280313}sarvathaa vartamaano.api sa yogii mayi vartate .. \SC.. \EN{0060280321}aatmopamyena sarvatra samaM pashyati yo.arjuna . \EN{0060280323}sukhaM vaa yadi vaa duHkhaM sayogii paramo mataH .. \SC.. \EN{0060280331}yo.ayaM yogastvayaa proktaH saamyena madhusuudana . {arjuna} \EN{0060280333}etasyaahaM na pashyaami chaJNchalatvaat.h sthitiM sthiraam.h .. \SC.. \EN{0060280341}chaJNchalaM hi manaH kR^ishhNa pramaathi balavad.h dR^iDham.h . \EN{0060280343}tasyaahaM nigrahaM manye vaayoriva sudushhkaram.h .. \SC.. \EN{0060280351}asa.nshayaM mahaa baaho mano durnigrahaM chalam.h . {bhagavaan} \EN{0060280353}abhyaasena tu kaunteya vairaagyeNa cha gR^ihyate .. \SC.. \EN{0060280361}asa.nyataatmanaa yogo dushhpraapaiti me matiH . \hash \EN{0060280363}vashyaatmanaa tu yatataa shakyo.avaaptuM upaayataH .. \SC.. \EN{0060280371}ayatiH shraddhayopeto yogaat.h chalita maanasaH . \EN{0060280373}apraapya yoga sa.nsiddhiM kaaM gatiM kR^ishhNa gachchhati .. \SC.. \EN{0060280381}kachchin.h nobhaya vibhrashhTashchhinnaabhramiva nashyati . \EN{0060280383}apratishhTho mahaa baaho vimuuDho brahmaNaH pathi .. \SC.. \EN{0060280391}etan.h me sa.nshayaM kR^ishhNa chhettumarhasyasheshhataH . \EN{0060280393}tvat.h anyaH sa.nshayasyaasya chhettaa na hyupapadyate .. \SC.. \EN{0060280401}paartha naiveha naamutra vinaashastasya vidyate . \EN{0060280403}na hi kalyaaNa kR^it.h kashchid.h durgatiM taata gachchhati .. \SC.. \EN{0060280411}praapya puNya kR^itaaM lokaan.h ushhitvaa shaashvatiiH samaaH . \EN{0060280413}shuchiinaaM shriimataaM gehe yoga bhrashhTo.abhijaayate .. \SC.. \EN{0060280421}athavaa yoginaameva kule bhavati dhiimataam.h . \EN{0060280423}etad.h dhi durlabhataraM loke janma yad.h iidR^isham.h .. \SC.. \EN{0060280431}tatra taM buddhi sa.nyogaM labhate paurva dehikam.h . \EN{0060280433}yatate cha tato bhuuyaH sa.nsiddhau kuru nandana .. \SC.. \EN{0060280441}puurvaabhyaasena tenaiva hriyate hyavasho.api saH . \EN{0060280443}jiGYaasurapi yogasya shabda brahmaativartate .. \SC.. \EN{0060280451}prayatnaad.h yatamaanastu yogii sa.nshuddha kilbishhaH . \EN{0060280453}aneka janma sa.nsiddhastato yaati paraaM gatim.h .. \SC.. \EN{0060280461}tapasvibhyo.adhiko yogii GYaanibhyo.api mato.adhikaH . \EN{0060280463}karmibhyashchaadhiko yogii tasmaad.h yogii bhavaarjuna .. \SC.. \EN{0060280471}yoginaamapi sarveshhaaM mad.h gatenaantaraatmanaa . \EN{0060280473}shraddhaavaan.h bhajate yo maaM sa me yuktatamo mataH .. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0060290011}mayyaasakta manaH paartha yogaM yuJNjan.h mad.h aashrayaH . {bhagavaan} \EN{0060290013}asa.nshayaM samagraM maaM yathaa GYaasyasi tat.h shR^iNu .. \SC.. \EN{0060290021}GYaanaM te ahaM saviGYaanamidaM vakshyaamyasheshhataH . \EN{0060290023}yat.h GYaatvaa neha bhuuyo.anyat.h GYaatavyamavashishhyate .. \SC.. \EN{0060290031}manushhyaaNaaM sahasreshhu kashchit.h yatati siddhaye . \EN{0060290033}yatataamapi siddhaanaaM kashchin.h maaM vetti tattvataH .. \SC.. \EN{0060290041}bhuumiraapo.analo vaayuH khaM mano buddhireva cha . \EN{0060290043}aha.nkaaraiti iyaM me bhinnaa prakR^itirashhTadhaa .. \SC.. \hash \EN{0060290051}apareyamitastvanyaaM prakR^itiM viddhi me paraam.h . \EN{0060290053}jiiva bhuutaaM mahaa baaho yayedaM dhaaryate jagat.h .. \SC.. \EN{0060290061}etat.h yoniini bhuutaani sarvaaNi ityupadhaaraya . \EN{0060290063}ahaM kR^itsnasya jagataH prabhavaH pralayastathaa .. \SC.. \EN{0060290071}mattaH parataraM naanyat.h ki.nchit.h asti dhana.njaya . \EN{0060290073}mayi sarvamidaM protaM suutre maNi gaNeva .. \SC.. \hash \EN{0060290081}raso.ahamapsu kaunteya prabhaa.asmi shashi suuryayoH . \EN{0060290083}praNavaH sarva vedeshhu shabdaH khe paurushhaM nR^ishhu .. \SC.. \EN{0060290091}puNyo gandhaH pR^ithivyaaM cha tejashchaasmi vibhaavasau . \EN{0060290093}jiivanaM sarva bhuuteshhu tapashchaasmi tapasvishhu .. \SC.. \EN{0060290101}biijaM maaM sarva bhuutaanaaM viddhi paartha sanaatanam.h . \EN{0060290103}buddhirbuddhimataamasmi tejastejasvinaamaham.h .. \SC.. \EN{0060290111}balaM balavataaM chaahaM kaama raaga vivarjitam.h . \EN{0060290113}dharmaaviruddho bhuuteshhu kaamo.asmi bharata R^ishhabha .. \SC.. \EN{0060290121}ye chaiva saattvikaa bhaavaa raajasaastaamasaashcha ye . \EN{0060290123}mattaiveti taan.h viddhi na tvahaM teshhu te mayi .. \SC.. \hash \EN{0060290131}tribhirguNa mayairbhaavairebhiH sarvamidaM jagat.h . \EN{0060290133}mohitaM naabhijaanaati maamebhyaH paramavyayam.h .. \SC.. \EN{0060290141}daivii hyeshhaa guNamayii mama maayaa duratyayaa . \EN{0060290143}maameva ye prapadyante maayaametaaM taranti te .. \SC.. \EN{0060290151}na maaM dushhkR^itino muuDhaaH prapadyante naraadhamaaH . \EN{0060290153}maayayaa.apahR^ita GYaanaa.a.asuraM bhaavamaashritaaH .. \SC.. \hash \EN{0060290161}chaturvidhaa bhajante maaM janaaH sukR^itino.arjuna . \EN{0060290163}aartaH jiGYaasurarthaarthii GYaanii cha bharata R^ishhabha .. \SC.. \EN{0060290171}teshhaaM GYaanii nitya yuktaika bhaktirvishishhyate . \hash \EN{0060290173}priyo hi GYaanino.atyarthamahaM sa cha mama priyaH .. \SC.. \EN{0060290181}udaaraaH sarvaivaite GYaanii tvaatmaiva me matam.h . \EN{0060290183}aasthitaH sa hi yuktaatmaa maamevaanuttamaaM gatim.h .. \SC.. \EN{0060290191}bahuunaaM janmanaamante GYaanavaan.h maaM prapadyate . \EN{0060290193}vaasudevaH sarvamiti sa mahaa.a.atmaa sudurlabhaH .. \SC.. \EN{0060290201}kaamaistairtairhR^ita GYaanaaH prapadyante anya devataaH . \EN{0060290203}taM taM niyamamaasthaaya prakR^ityaa niyataaH svayaa .. \SC.. \EN{0060290211}yo yo yaaM yaaM tanuM bhaktaH shraddhayaa.architumichchhati . \EN{0060290213}tasya tasyaachalaaM shraddhaaM taameva vidadhaamyaham.h .. \SC.. \EN{0060290221}sa tayaa shraddhayaa yuktastasyaa raadhanamiihate . \EN{0060290223}labhate cha tataH kaamaan.h mayaiva vihitaan.h hi taan.h .. \SC.. \EN{0060290231}antavat.h tu phalaM teshhaaM tad.h bhavatyalpa medhasaam.h . \EN{0060290233}devaan.h deva yajo yaanti mad.h bhaktaa yaanti maamapi .. \SC.. \EN{0060290241}avyaktaM vyaktimaapannaM manyante maamabuddhayaH . \EN{0060290243}paraM bhaavamajaananto mamaavyayamanuttamam.h .. \SC.. \EN{0060290251}naahaM prakaashaH sarvasya yoga maayaa samaavR^itaH . \EN{0060290253}muuDho.ayaM naabhijaanaati loke maamajamavyayam.h .. \SC.. \EN{0060290261}vedaahaM samatiitaani vartamaanaani chaarjuna . \EN{0060290263}bhavishhyaani cha bhuutaani maaM tu veda na kashchana .. \SC.. \EN{0060290271}ichchhaa dveshha samutthena dvandva mohena bhaarata . \EN{0060290273}sarva bhuutaani sammohaM sarge yaanti para.ntapa .. \SC.. \EN{0060290281}yeshhaaM tvanta gataM paapaM janaanaaM puNya karmaNaam.h . \EN{0060290283}te dvandva moha nirmuktaa bhajante maaM dR^iDha vrataaH .. \SC.. \EN{0060290291}jaraa maraNa mokshaaya maamaashritya yatanti ye . \EN{0060290293}te brahma tad.h viduH kR^itsnamadhyaatmaM karma chaakhilam.h .. \SC.. \EN{0060290301}saadhibhuutaadhidaivaM maaM saadhiyaGYaM cha ye viduH . \EN{0060290303}prayaaNa kaale api cha maaM te viduryukta chetasaH .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0060300011}kiM tat.h brahma kimadhyaatmaM kiM karma purushhottama . {a} \EN{0060300013}adhibhuutaM cha kiM proktamadhidaivaM kiM uchyate .. \SC.. \EN{0060300021}adhiyaGYaH kathaM ko.atra dehe asmin.h madhusuudana . \EN{0060300023}prayaaNa kaale cha kathaM GYeyo.asi niyataatmabhiH .. \SC.. \EN{0060300031}aksharaM brahma paramaM svabhaavo.adhyaatmaM uchyate . {bhagavaan} \EN{0060300033}bhuuta bhaavodbhava karo visargaH karma sa.nGYitaH .. \SC.. \EN{0060300041}adhibhuutaM ksharo bhaavaH purushhashchaadhidaivatam.h . \EN{0060300043}adhiyaGYo.ahamevaatra dehe deha bhR^itaaM vara .. \SC.. \EN{0060300051}anta kaale cha maameva smaran.h muktvaa kalevaram.h . \EN{0060300053}yaH prayaati sa mad.h bhaavaM yaati naastyatra sa.nshayaH .. \SC.. \EN{0060300061}yaM yaM vaa.api smaran.h bhaavaM tyajantyante kalevaram.h . \EN{0060300063}taM tamevaiti kaunteya sadaa tad.h bhaava bhaavitaH .. \SC.. \EN{0060300071}tasmaat.h sarveshhu kaaleshhu maamanusmara yudhya cha . \EN{0060300073}mayyarpita mano buddhirmaamevaishhyasyasa.nshayaH .. \SC.. \EN{0060300081}abhyaasa yoga yuktena chetasaa naanya gaaminaa . \EN{0060300083}paramaM purushhaM divyaM yaati paarthaanuchintayan.h .. \SC.. \EN{0060300091}kaviM puraaNamanushaasitaaram.h . aNoraNiiyaa.nsamanusmared.h yaH . \EN{0060300093}sarvasya dhaataaramachintya ruupam.h . aaditya varNaM tamasaH parastaat.h .. \SC.. \EN{0060300101}prayaaNa kaale manasaa.achalena . bhaktyaa yukto yoga balena chaiva . \EN{0060300103}bhruvormadhye praaNamaaveshya samyak.h . sa taM paraM purushhaM upaiti divyam.h .. \SC.. \EN{0060300111}yad.h aksharaM vedavido vadanti . vishanti yad.h yatayo viita raagaaH . \EN{0060300113}yad.h ichchhanto brahmacharyaM charanti . tat.h te padaM sa.ngraheNa pravakshye .. \SC.. \EN{0060300121}sarva dvaaraaNi sa.nyamya mano hR^idi nirudhya cha . \EN{0060300123}muurdhnyaadhaayaatmanaH praaNamaasthito yoga dhaaraNaam.h .. \SC.. \EN{0060300131}omityekaaksharaM brahma vyaaharan.h maamanusmaran.h . \EN{0060300133}yaH prayaati tyajan.h dehaM sa yaati paramaaM gatim.h .. \SC.. \EN{0060300141}ananya chetaaH satataM yo maaM smarati nityashaH . \EN{0060300143}tasyaahaM sulabhaH paartha nitya yuktasya yoginaH .. \SC.. \EN{0060300151}maaM upetya punarjanma duHkhaalayamashaashvatam.h . \EN{0060300153}naapnuvanti mahaa.a.atmaanaH sa.nsiddhiM paramaaM gataaH .. \SC.. \EN{0060300161}aabrahma bhuvanaat.h lokaaH punaraavartino.arjuna . \EN{0060300163}maaM upetya tu kaunteya punarjanma na vidyate .. \SC.. \EN{0060300171}sahasra yuga paryantamaharyad.h brahmaNo viduH . \EN{0060300173}raatriM yuga sahasraantaaM te ahoraatravido janaaH .. \SC.. \EN{0060300181}avyaktaad.h vyaktayaH sarvaaH prabhavantyaharaagame . \EN{0060300183}raatryaagame praliiyante tatraivaavyakta sa.nGYake .. \SC.. \EN{0060300191}bhuuta graamaH saivaayaM bhuutvaa bhuutvaa praliiyate . \hash \EN{0060300193}raatryaagame avashaH paartha prabhavatyaharaagame .. \SC.. \EN{0060300201}parastasmaat.h tu bhaavo.anyo.avyakto.avyaktaat.h sanaatanaH . \EN{0060300203}yaH sa sarveshhu bhuuteshhu nashyatsu na vinashyati .. \SC.. \EN{0060300211}avyakto.aksharaityuktastamaahuH paramaaM gatim.h . \hash \EN{0060300213}yaM praapya na nivartante tat.h dhaama paramaM mama .. \SC.. \EN{0060300221}purushhaH sa paraH paartha bhaktyaa labhyastvananyayaa . \EN{0060300223}yasyaantarsthaani bhuutaani yena sarvamidaM tatam.h .. \SC.. \EN{0060300231}yatra kaale tvanaavR^ittimaavR^ittiM chaiva yoginaH . \EN{0060300233}prayaataa yaanti taM kaalaM vakshyaami bharata R^ishhabha .. \SC.. \EN{0060300241}agnirjyotisahaH shuklaH so maasottaraayanam.h . \hash \EN{0060300243}tatra prayaataa gachchhanti brahma brahmavido janaaH .. \SC.. \EN{0060300251}dhuumo raatristathaa kR^ishhNaH so maasaa dakshiNaayanam.h . \EN{0060300253}tatra chaandramasaM jyotiryogii praapya nivartate .. \SC.. \EN{0060300261}shukla kR^ishhNe gatii hyete jagataH shaashvate mate . \EN{0060300263}ekayaa yaatyanaavR^ittimanyayaa.a.avartate punaH .. \SC.. \EN{0060300271}naite sR^itii paartha jaanan.h yogii muhyati kashchana . \EN{0060300273}tasmaat.h sarveshhu kaaleshhu yoga yukto bhavaarjuna .. \SC.. \EN{0060300281}vedeshhu yaGYeshhu tapaHsu chaiva . daaneshhu yat.h puNya phalaM pradishhTam.h . \EN{0060300283}atyeti tat.h sarvamidaM viditvaa . yogii paraM sthaanaM upaiti chaadyam.h .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0060310011}idaM tu te guhyatamaM pravakshyaamyanasuuyave . {bhavagaan} \EN{0060310013}GYaanaM viGYaana sahitaM yat.h GYaatvaa mokshyase ashubhaat.h .. \SC.. \EN{0060310021}raaja vidyaa raaja guhyaM pavitramidaM uttamam.h . \EN{0060310023}pratyakshaavagamaM dharmyaM susukhaM kartumavyayam.h .. \SC.. \EN{0060310031}ashraddadhaanaaH purushhaa dharmasyaasya para.ntapa . \EN{0060310033}apraapya maaM nivartante mR^ityu sa.nsaara vartmani .. \SC.. \EN{0060310041}mayaa tatamidaM sarvaM jagat.h avyakta muurtinaa . \EN{0060310043}mad.h sthaani sarva bhuutaani na chaahaM teshhvavasthitaH .. \SC.. \EN{0060310051}na cha mad.h sthaani bhuutaani pashya me yogamaishvaram.h . \EN{0060310053}bhuuta bhR^in.h na cha bhuuta stho mamaatmaa bhuuta bhaavanaH .. \SC.. \EN{0060310061}yathaa.a.akaasha sthito nityaM vaayuH sarvatrago mahaan.h . \EN{0060310063}tathaa sarvaaNi bhuutaani mad.h sthaani ityupadhaaraya .. \SC.. \EN{0060310071}sarva bhuutaani kaunteya prakR^itiM yaanti maamikaam.h . \EN{0060310073}kalpa kshaye punastaani kalpaadau visR^ijaamyaham.h .. \SC.. \EN{0060310081}prakR^itiM svaamavashhTabhya visR^ijaami punaH punaH . \EN{0060310083}bhuuta graamamimaM kR^itsnamavashaM prakR^itervashaat.h .. \SC.. \EN{0060310091}na cha maaM taani karmaaNi nibadhnanti dhana.njaya . \EN{0060310093}udaasiinavat.h aasiinamasaktaM teshhu karmasu .. \SC.. \EN{0060310101}mayaa.adhyaksheNa prakR^itiH suuyate sacharaacharam.h . \EN{0060310103}hetunaa.anena kaunteya jagat.h viparivartate .. \SC.. \EN{0060310111}avajaananti maaM muuDhaa maanushhiiM tanumaashritam.h . \EN{0060310113}paraM bhaavamajaananto mama bhuuta maheshvaram.h .. \SC.. \EN{0060310121}moghaashaa mogha karmaaNo mogha GYaanaa vichetasaH . \EN{0060310123}raakshasiimaasuriiM chaiva prakR^itiM mohiniiM shritaaH .. \SC.. \EN{0060310131}mahaa.a.atmaanastu maaM paartha daiviiM prakR^itimaashritaaH . \EN{0060310133}bhajantyananya manaso GYaatvaa bhuutaadimavyayam.h .. \SC.. \EN{0060310141}satataM kiirtayanto maaM yatantashcha dR^iDha vrataaH . \EN{0060310143}namasyantashcha maaM bhaktyaa nitya yuktopaasate .. \SC.. \hash \EN{0060310151}GYaana yaGYena chaapyanye yajanto maaM upaasate . \EN{0060310153}ekatvena pR^ithaktvena bahudhaa vishvato mukham.h .. \SC.. \EN{0060310161}ahaM kraturahaM yaGYaH svadhaa.ahamahamaushhadham.h . \EN{0060310163}mantro.ahamahamevaajyamahamagnirahaM hutam.h .. \SC.. \hash \EN{0060310171}pitaa.ahamasya jagato maataa dhaataa pitaamahaH . \EN{0060310173}vedyaM pavitramoM kaara R^ik.h saama yajureva cha .. \SC.. \hash \EN{0060310181}gatirbhartaa prabhuH saakshii nivaasaH sharaNaM suhR^it.h . \EN{0060310183}prabhavaH pralayaH sthaanaM nidhaanaM biijamavyayam.h .. \SC.. \EN{0060310191}tapaamyahamahaM varsaM nigR^ihnaamyutsR^ijaami cha . \EN{0060310193}amR^itaM chaiva mR^ityushcha sat.h asat.h chaahamarjuna .. \SC.. \EN{0060310201}traividyaa maaM soma paaH puuta paapaa . yaGYairishhTvaa svargatiM praarthayante . \EN{0060310203}te puNyamaasaadya surendra lokam.h . ashnanti divyaan.h divi deva bhogaan.h .. \SC.. \EN{0060310211}te taM bhuktvaa svarga lokaM vishaalam.h . kshiiNe puNye martya lokaM vishanti . \EN{0060310213}evaM trayii dharmamanuprapannaa . gataagataM kaama kaamaa labhante .. \SC.. \EN{0060310221}ananyaashchintayanto maaM ye janaaH paryupaasate . \EN{0060310223}teshhaaM nityaabhiyuktaanaaM yoga kshemaM vahaamyaham.h .. \SC.. \EN{0060310231}ye apyanya devataa bhaktaa yajante shraddayaa.anvitaaH . \EN{0060310233}te api maameva kaunteya yajantyavidhi puurvakam.h .. \SC.. \EN{0060310241}ahaM hi sarva yaGYaanaaM bhoktaa cha prabhureva cha . \EN{0060310243}na tu maamabhijaananti tattvenaatashchyavanti te .. \SC.. \EN{0060310251}yaanti deva vrataa devaan.h pitR^In.h yaanti pitR^i vrataaH . \EN{0060310253}bhuutaani yaanti bhuutejyaa yaanti mad.h yaajino.api maam.h .. \SC.. \EN{0060310261}pattraM pushhpaM phalaM toyaM yo me bhaktyaa prayachchhati . \EN{0060310263}tad.h ahaM bhaktyupahR^itamashnaami prayataatmanaH .. \SC.. \EN{0060310271}yat.h karoshhi yat.h ashnaasi yat.h juhosi dadaasi yat.h . \EN{0060310273}yat.h tapasyasi kaunteya tat.h kurushhva mad.h arpaNam.h .. \SC.. \EN{0060310281}shubhaashubha phalairevaM mokshyase karmabandhanaiH . \EN{0060310283}sa.nnyaasa yoga yuktaatmaa vimukto maaM upaishhyasi .. \SC.. \EN{0060310291}samo.ahaM sarva bhuuteshhu na me dveshhyo.asti na priyaH . \EN{0060310293}ye bhajanti tu maaM bhaktyaa mayi te teshhu chaapyaham.h .. \SC.. \EN{0060310301}api chet.h suduraachaaro bhajate maamananya bhaak.h . \EN{0060310303}saadhureva sa mantavyaH samyak.h vyavasito hi saH .. \SC.. \EN{0060310311}kshipraM bhavati dharmaatmaa shashvat.h shaantiM nigachchhati . \EN{0060310313}kaunteya pratijaaniihi na me bhaktaH praNashyati .. \SC.. \EN{0060310321}maaM hi paartha vyapaashritya ye api syuH paapa yonayaH . \EN{0060310323}striyasvaishyaastathaa shuudraaste api yaanti paraaM gatim.h .. \SC.. \EN{0060310331}kiM punarbraahmaNaaH puNyaa bhaktaa raaja R^ishhayastathaa . \EN{0060310333}anityamasukhaM lokamimaM praapya bhajasva maam.h .. \SC.. \EN{0060310341}man.h manaH bhava mad.h bhakto mad.h yaajii maaM namaH kuru . \EN{0060310343}maamevaishhyasi yuktvaivamaatmaanaM mad.h paraayaNaH .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0060320011}bhuuyaseva mahaa baaho shR^iNu me paramaM vachaH . \EN{0060320013}yat.h te ahaM priiyamaaNaaya vakshyaami hita kaamyayaa .. \SC.. \EN{0060320021}na me viduH sura gaNaaH prabhavaM na mahaa R^ishhayaH . \EN{0060320023}ahamaadirhi devaanaaM mahaa R^ishhiiNaaM cha sarvashaH .. \SC.. \EN{0060320031}yo maamajamanaadiM cha vetti loka maheshvaram.h . \EN{0060320033}asammuuDhaH sa martyeshhu sarva paapaiH pramuchyate .. \SC.. \EN{0060320041}buddhirGYaanamasammohaH kshamaa satyaM damaH shamaH . \EN{0060320043}sukhaM duHkhaM bhavo.abhaavo bhayaM chaabhayameva cha .. \SC.. \EN{0060320051}ahi.nsaa samataa tushhTistapo daanaM yasho.ayashaH . \EN{0060320053}bhavanti bhaavaa bhuutaanaaM mattaiva pR^ithak.h vidhaaH .. \SC.. \hash \EN{0060320061}mahaa R^ishhayaH sapta puurve chatvaaro manavastathaa . \EN{0060320063}mad.h bhaavaa maanasaa jaataa yeshhaaM lokaimaaH prajaaH .. \SC.. \hash \EN{0060320071}etaaM vibhuutiM yogaM cha mama yo vetti tattvataH . \EN{0060320073}so.avikaMpena yogena yujyate naatra sa.nshayaH .. \SC.. \EN{0060320081}ahaM sarvasya prabhavo mattaH sarvaM pravartate . \EN{0060320083}iti matvaa bhajante maaM budhaa bhaava samanvitaaH .. \SC.. \EN{0060320091}mat.h chittaa mad.h gata praaNaa bodhayantaH parasparam.h . \EN{0060320093}kathayantashcha maaM nityaM tushhyanti cha ramanti cha .. \SC.. \EN{0060320101}teshhaaM satata yuktaanaaM bhajataaM priiti puurvakam.h . \EN{0060320103}dadaami buddhi yogaM taM yena maaM upayaanti te .. \SC.. \EN{0060320111}teshhaamevaanukaMpaa.arthamahamaGYaanajaM tamaH . \EN{0060320113}naashayaamyaatma bhaavastho GYaana diipena bhaasvataa .. \SC.. \EN{0060320121}paraM brahma paraM dhaama pavitraM paramaM bhavaan.h . {arjuna} \EN{0060320123}purushhaM shaashvataM divyamaadi devamajaM vibhum.h .. \SC.. \EN{0060320131}aahustvaaM R^ishhayaH sarve deva R^ishhirnaaradastathaa . \EN{0060320133}asito devalo vyaasaH svayaM chaiva braviishhi me .. \SC.. \EN{0060320141}sarvametat.h R^itaM manye yan.h maaM vadasi keshava . \EN{0060320143}na hi te bhagavan.h vyaktiM vidurdevaa na daanavaaH .. \SC.. \EN{0060320151}svayamevaatmanaa.a.atmaanaM vettha tvaM purushhottama . \EN{0060320153}bhuuta bhaavava bhuutesha deva deva jagat.h pate .. \SC.. \EN{0060320161}vaktumarhasyasheshheNa divyaa hyaatma vibhuutayaH . \EN{0060320163}yaabhirvibhuutibhirlokaan.h imaa.nstvaM vyaapya tishhThasi .. \SC.. \EN{0060320171}kathaM vidyaamahaM yogi.nstvaaM sadaa parichintayan.h . \EN{0060320173}keshhu keshhu cha bhaaveshhu chintyo.asi bhagavan.h mayaa .. \SC.. \EN{0060320181}vistareNaatmano yogaM vibhuutiM cha janaardana . \EN{0060320183}bhuuyaH kathaya tR^iptirhi shR^iNvato naasti me amR^itam.h .. \SC.. \EN{0060320191}hanta te kathayishhyaami divyaa hyaatma vibhuutayaH . {bhagavaan} \EN{0060320193}praadhaanyataH kuru shreshhTha naastyanto vistarasya me .. \SC.. \EN{0060320201}ahamaatmaa guDaakesha sarva bhuutaashaya sthitaH . \EN{0060320203}ahamaadishcha madhyaM cha bhuutaanaamantaiva cha .. \SC.. \hash \EN{0060320211}aadityaanaamahaM vishhNurjyotishhaaM ravira.nshumaan.h . \EN{0060320213}mariichirmarutaamasmi nakshatraaNaamahaM shashii .. \SC.. \EN{0060320221}vedaanaaM saama vedo.asmi devaanaamasmi vaasavaH . \EN{0060320223}indriyaaNaaM manashchaasmi bhuutaanaamasmi chetanaa .. \SC.. \EN{0060320231}rudraaNaaM sha.nkarashchaasmi vittesho yaksha rakshasaam.h . \EN{0060320233}vasuunaaM paavakashchaasmi meruH shikhariNaamaham.h .. \SC.. \EN{0060320241}purodhasaaM cha mukhyaM maaM viddhi paartha bR^ihaspatim.h . \EN{0060320243}senaaniinaamahaM skandaH sarasaamasmi saagaraH .. \SC.. \EN{0060320251}mahaa R^ishhiiNaaM bhR^igurahaM giraamasmyekamaksharam.h . \EN{0060320253}yaGYaanaaM japa yaGYo.asmi sthaavaraaNaaM himaalayaH .. \SC.. \hash \EN{0060320261}ashvatthaH sarva vR^ikshaaNaaM deva R^ishhiiNaaM cha naaradaH . \EN{0060320263}gandharvaanaaM chitrarathaH siddhaanaaM kapilo muniH .. \SC.. \EN{0060320271}uchchaiHshravasamashvaanaaM viddhi maamamR^itodbhavam.h . \EN{0060320273}airaavataM gajendraaNaaM naraaNaaM cha naraadhipam.h .. \SC.. \EN{0060320281}aayudhaanaamahaM vajraM dhenuunaamasmi kaama dhuk.h . \EN{0060320283}prajanashchaasmi kandarpaH sarpaanaamasmi vaasukiH .. \SC.. \EN{0060320291}anantashchaasmi naagaanaaM varuNo yaadasaamaham.h . \EN{0060320293}pitR^Inaamaryamaa chaasmi yamaH sa.nyamataamaham.h .. \SC.. \EN{0060320301}prahlaadashchaasmi daityaanaaM kaalaH kalayataamaham.h . \EN{0060320303}mR^igaanaaM cha mR^igendro.ahaM vainateyashcha pakshiNaam.h .. \SC.. \EN{0060320311}pavanaH pavataamasmi raamaH shastra bhR^itaamaham.h . \EN{0060320313}jhashhaaNaaM makarashchaasmi srotasaamasmi jaahnavii .. \SC.. \EN{0060320321}sargaaNaamaadirantashcha madhyaM chaivaahamarjuna . \EN{0060320323}adhyaatma vidyaa vidyaanaaM vaadaH pravadataamaham.h .. \SC.. \EN{0060320331}aksharaaNaamakaaro.asmi dvandvaH saamaasikasya cha . \EN{0060320333}ahamevaakshayaH kaalo dhaataa.ahaM vishvato mukhaH .. \SC.. \EN{0060320341}mR^ityuH sarva harashchaahaM udbhavashcha bhavishhyataam.h . \EN{0060320343}kiirtiH shriirvaak.h cha naariiNaaM smR^itirmedhaa dhR^itiH kshamaa .. \SC.. \EN{0060320351}bR^ihat.h saama tathaa saamnaaM gaayatrii chhandasaamaham.h . \EN{0060320353}maasaanaaM maargashiirso.ahaM R^ituunaaM kusumaakaraH .. \SC.. \EN{0060320361}dyuutaM chhalayataamasmi tejastejasvinaamaham.h . \EN{0060320363}jayo.asmi vyavasaayo.asmi sattvaM sattvavataamaham.h .. \SC.. \EN{0060320371}vR^ishhNiinaaM vaasudevo.asmi paaNDavaanaaM dhana.njayaH . \EN{0060320373}muniinaamapyahaM vyaasaH kaviinaaM ushanaa kaviH .. \SC.. \EN{0060320381}daNDo damayataamasmi niitirasmi jigiishhataam.h . \EN{0060320383}maunaM chaivaasmi guhyaanaaM GYaanaM GYaanavataamaham.h .. \SC.. \EN{0060320391}yachchaapi sarva bhuutaanaaM biijaM tat.h ahamarjuna . \EN{0060320393}na tat.h asti vinaa yat.h syaan.h mayaa bhuutaM charaacharam.h .. \SC.. \EN{0060320401}naantaa.asti mama divyaanaaM vibhuutiinaaM para.ntapa . \EN{0060320403}eshha tu uddeshataH prokto vibhuutervistaro mayaa .. \SC.. \EN{0060320411}yat.h yat.h vibhuutimat.h sattvaM shriimat.h uurjitameva vaa . \EN{0060320413}tat.h tat.h evaavagachchha tvaM mama tejo.a.nsha saMbhavam.h .. \SC.. \hash \EN{0060320421}athavaa bahunaitena kiM GYaatena tavaarjuna . \EN{0060320423}vishhTabhyaahamidaM kR^itsnamekaa.nshena sthitaH jagat.h .. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0060330011}mat.h anugrahaaya paramaM guhyamadhyaatma sa.nGYitam.h . %q {a} \EN{0060330013}yat.h tvayoktaM vachastena moho.ayaM vigato mama .. \SC.. \EN{0060330021}bhavaapyayau hi bhuutaanaaM shrutau vistarasho mayaa . \EN{0060330023}tvattaH kamala pattraaksha maahaatmyamapi chaavyayam.h .. \SC.. \EN{0060330031}evametat.h yathaa.a.attha tvamaatmaanaM parameshvara . \EN{0060330033}drashhTumichchhaami te ruupamaishvaraM purushhottama .. \SC.. \EN{0060330041}manyase yadi tat.h shakyaM mayaa drashhTumiti prabho . \EN{0060330043}yogeshvara tato me tvaM darshayaatmaanamavyayam.h .. \SC.. \EN{0060330051}pashya me paartha ruupaani shatasho.atha sahasrashaH . \EN{0060330053}naanaa vidhaani divyaani naanaa varNaakR^itiini cha .. \SC.. \EN{0060330061}pashyaadityaan.h vasuun.h rudraan.h ashvinau marutastathaa . \EN{0060330063}bahuunyadR^ishhTa puurvaaNi pashyaashcharyaaNi bhaarata .. \SC.. \EN{0060330071}ihaika sthaM jagat.h kR^itsnaM pashyaadya sacharaacharam.h . \EN{0060330073}mama dehe guDaakesha yat.h chaanyat.h drashhTumichchhasi .. \SC.. \EN{0060330081}na tu maaM shakyase drashhTumanenaiva sva chakshushhaa . \EN{0060330083}divyaM dadaami te chakshuH pashya me yogamaishvaram.h .. \SC.. \EN{0060330091}evaM uktvaa tato raajan.h mahaa yogeshvaro hariH . {shha.njaya} \EN{006033}9be darshayaamaasa paarthaaya paramaM ruupamaishvaram.h .. \SC.. \EN{0060330101}aneka vaktra nayanamanekaadbhuta darshanam.h . \EN{0060330103}aneka divyaabharaNaM divyaanekodyataayudham.h .. \SC.. \EN{0060330111}divya maalyaaMbara dharaM divya gandhaanulepanam.h . \EN{0060330113}sarvaashcharya mayaM devamanantaM vishvato mukham.h .. \SC.. \EN{0060330121}divi suurya sahasrasya bhaved.h yugapat.h utthitaa . \EN{0060330123}yadi bhaaH sadR^ishii saa syaad.h bhaasastasya mahaa.a.atmanaH .. \SC.. \EN{0060330131}tatraika sthaM jagat.h kR^itsnaM pravibhaktamanekadhaa . \EN{0060330133}apashyad.h deva devasya shariire paaNDavastadaa .. \SC.. \EN{0060330141}tataH sa vismayaavishhTo hR^ishhTa romaa dhana.njayaH . \EN{0060330143}praNamya shirasaa devaM kR^itaaJNjalirabhaasat.h .. \SC.. \EN{0060330151}pashyaami devaa.nstava deva dehe . sarvaa.nstathaa bhuuta visheshha sa.nghaan.h . {arjuna} \EN{0060330153}brahmaaNamiishaM kamalaasana stham.h . R^ishhii.nshcha sarvaan.h uragaa.nshcha divyaan.h .. \SC.. \EN{0060330161}aneka baahu udara vaktra netram.h . pashyaami tvaa sarvato.ananta ruupam.h . \EN{0060330163}naantaM na madhyaM na punastavaadim.h . pashyaami vishveshvara vishva ruupa .. \SC.. \EN{0060330171}kiriiTinaM gadinaM chakriNaM cha . tejo raashiM sarvato diiptimantam.h . \EN{0060330173}pashyaami tvaaM durNiriikshyaM samantaad.h . diiptaanalaarka dyutimaprameyam.h .. \SC.. \EN{0060330181}tvamaksharaM paramaM veditavyam.h . tvamasya vishvasya paraM nidhaanam.h . \EN{0060330183}tvamavyayaH shaashvata dharma goptaa . sanaatanastvaM purushho mato me .. \SC.. \EN{0060330191}anaadi madhyaantamananta viiryam.h . ananta baahuM shashi suurya netram.h . \EN{0060330193}pashyaami tvaaM diipta hutaasha vaktram.h . sva tejasaa vishvamidaM tapantan.h .. \SC.. \EN{0060330201}dyaavaa pR^ithiviyoridamantaraM hi . vyaaptaM tvayaikena dishashcha sarvaaH . \EN{0060330203}dR^ishhTvaa.adbhutaM ruupamidaM tavogram.h . loka trayaM pravyathitaM mahaa.a.atman.h .. \SC.. \EN{0060330211}amii hi tvaa sura sa.nghaa vishanti . kechit.h bhiitaaH praaJNjalayo gR^iNanti . \EN{0060330213}svasti ityuktvaa mahaa R^ishhi siddha sa.nghaaH . stuvanti tvaaM stutibhiH puskalaabhiH .. \SC.. \EN{0060330221}rudraadityaa vasavo ye cha saadhyaa . vishve ashvinau marutashchoshhmapaashcha . \EN{0060330223}gandharva yakshaasura siddha sa.nghaa . viikshante tvaaM vismitaashchaiva sarve .. \SC.. \EN{0060330231}ruupaM mahat.h te bahu vaktra netram.h . mahaa baaho bahu baahu uuru paadam.h . \EN{0060330233}bahu udraraM bahu da.nshhTraa karaalam.h . dR^ishhTvaa lokaaH pravyathitaastathaa.aham.h .. \SC.. \EN{0060330241}nabhaH spR^ishaM diiptamaneka varNam.h . vyaattaananaM diipta vishaala netraM . \EN{0060330243}dR^ishhTvaa hi tvaaM pravyathitaantaraatmaa . dhR^itiM na vindaami shamaM cha vishhNo .. \SC.. \EN{0060330251}da.nshhTraa karaalaani cha te mukhaani . dR^ishhTvaiva kaalaanala sa.nnibhaani . \EN{0060330253}disho na jaane na labhe cha sharma . prasiida devesha jagan.h nivaasa .. \SC.. \EN{0060330261}amii cha tvaaM dhR^itaraashhTrasya putraaH . sarve sahaivaavani paala sa.nghaiH . \EN{0060330263}bhiismo droNaH suuta putrastathaa.asau . sahaasmadiiyairapi yodha mukhyaiH .. \SC.. \EN{0060330271}vaktraaNi te tvaramaaNaa vishanti . da.nshhTraa karaalaani bhayaanakaani . \EN{0060330273}kechit.h vilagnaa dashanaantareshhu . sa.ndR^ishyante chuurNitairuttamaa.ngaiH .. \SC.. \EN{0060330281}yathaa nadiinaaM bahavo.aMbu vegaaH . samudramevaabhimukhaa dravanti . \EN{0060330283}tathaa tavaamii nara loka viiraa . vishanti vaktraaNyabhivijvalanti .. \SC.. \EN{0060330291}yathaa pradiiptaM jvalanaM pata.ngaa . vishanti naashaaya samR^iddha vegaaH . \EN{0060330293}tathaiva naashaaya vishanti lokaaH . tavaapi vaktraaNi samR^iddha vegaaH .. \SC.. \EN{0060330301}lelihyase grasamaanaH samantaat.h . lokaan.h samagraan.h vadanairjvaladbhiH . \EN{0060330303}tejobhiraapuurya jagat.h samagram.h . bhaasastavograaH pratapanti vishhNo .. \SC.. \EN{0060330311}aakhyaahi me ko bhavaan.h ugra ruupo . namo.astu te deva vara prasiida . \EN{0060330313}viGYaatumichchhaami bhavantamaadyam.h . na hi prajaanaami tava pravR^ittim.h .. \SC.. \EN{0060330321}kaalo.asmi loka kshaya kR^it.h pravR^iddhaH . lokaan.h samaahartumiha pravR^ittaH . {bhagavaan} \EN{0060330323}R^ite api tvaa na bhavishhyanti sarve . ye avasthitaaH pratyaniikeshhu yodhaaH .. \SC.. \EN{0060330331}tasmaat.h tvaM uttishhTha yashaslabhasva . jitvaa shatruun.h bhu.nkshva raajyaM samR^iddham.h . \EN{0060330333}mayaivaite nihataaH puurvameva . nimitta maatraM bhava savya saachin.. \SC.. \EN{0060330341}droNaM cha bhiishhmaM cha jayadrathaM cha . karNaM tathaa.anyaan.h api yodha viiraan.h . \EN{0060330343}mayaa hataa.nstvaM jahi maa vyathisthaa . yudhyasva jetaa.asi raNe sapatnaan.h .. \SC.. \EN{0060330351}etat.h shrutvaa vachanaM keshavasya . kR^itaaJNjalirvepamaanaH kiriiTii . {shha.njaya} \EN{0060330353}namaH kR^itvaa bhuuyasevaaha kR^ishhNam.h . sagadgadaM bhiita bhiitaH praNamya .. \SC.. \EN{0060330363}sthaane hR^ishhiikesha tava prakiirtyaa . jagat.h prahR^ishhyatyanurajyate cha . {arjuna} \EN{0060330365}rakshaa.nsi bhiitaani disho dravanti . sarve namasyanti cha siddha sa.nghaaH .. \SC.. \EN{0060330371}kasmaat.h cha te na nameraN mahaa.a.atman.h . gariiyase brahmaNo.apyaadi kartre . \EN{0060330373}ananta devesha jagan.h nivaasa . tvamaksharaM sat.h asat.h tat.h paraM yat.h .. \SC.. \EN{0060330381}tvamaadi devaH purushhaH puraaNaH . tvamasya vishvasya paraM nidhaanam.h . \EN{0060330383}vettaa.asi vedyaM cha paraM cha dhaama . tvayaa tataM vishvamananta ruupa .. \SC.. \EN{0060330391}vaayuryamo.agnirvaruNaH shashaa.nkaH . prajaapatistvaM prapitaamahashcha . \EN{0060330393}namo namaste astu sahasra kR^itvaH . punashcha bhuuyo.api namo namaste .. \SC.. \EN{0060330401}namaH purastaad.h atha pR^ishhThataste . namo.astu te sarvataiva sarva . \hash \EN{0060330403}ananta viiryaamita vikramastvam.h . sarvaM samaapnosi tato.asi sarvaH .. \SC.. \EN{0060330411}sakheti matvaa prasabhaM yat.h uktam.h . he kR^ishhNa he yaadava he sakheti . \EN{0060330413}ajaanataa mahimaanaM tavedam.h . mayaa pramaadaat.h praNayena vaa.api .. \SC.. \EN{0060330421}yat.h chaavahaasaarthamasat.h kR^ito.asi . vihaara shayyaa.a.asana bhojaneshhu . \EN{0060330423}eko.athavaa.apyachyuta tat.h samaksham.h . tat.h kshaamaye tvaamahamaprameyam.h .. \SC.. \EN{0060330431}pitaa.asi lokasya charaacharasya . tvamasya puujyashcha gururgariiyaan.h . \EN{0060330433}na tvat.h samo.astyabhyadhikaH kuto.anyaH . loka traye apyapratima prabhaava .. \SC.. \EN{0060330441}tasmaat.h praNamya praNidhaaya kaayam.h . prasaadaye tvaamahamiishamiiDyam.h . \EN{0060330443}piteva putrasya sakheva sakhyuH . priyaH priyaayaa.arhasi deva soDhum.h .. \SC.. \EN{0060330451}adR^ishhTa puurvaM hR^ishhito.asmi dR^ishhTvaa . bhayena cha pravyathitaM mano me . \EN{0060330453}tat.h eva me darshaya deva ruupam.h . prasiida devesha jagan.h nivaasa .. \SC.. \EN{0060330461}kiriiTinaM gadinaM chakra hastam.h . ichchhaami tvaaM drashhTumahaM tathaiva . \EN{0060330463}tenaiva ruupeNa chaturbhujena . sahasra baaho bhava vishva muurte .. \SC.. \EN{0060330471}mayaa prasannena tavaarjunedam.h . ruupaM paraM darshitamaatma yogaat.h . {bhagavaan} \EN{0060330473}tejomayaM vishvamanantam.h . aadyaM yan.h me tvat.h anyena na dR^ishhTa puurvam.h .. \SC.. \EN{0060330481}na veda yaGYaadhyayanairna daanaiH . na cha kriyaabhirna tapobhirugraiH . \EN{0060330483}evaM ruupaH shakyaahaM nR^i loke . drashhTuM tvad.h anyena kuru praviira .. \SC.. \hash \EN{0060330491}maa te vyathaa maa cha vimuuDha bhaavo . dR^ishhTvaa ruupaM ghoramiidR^ik.h mamedam.h . \EN{0060330493}vyapeta bhiiH priita manaH punastvam.h . tad.h eva me ruupamidaM prapashya .. \SC.. \EN{0060330501}ityarjunaM vaasudevastathoktvaa . svakaM ruupaM darshayaamaasa bhuuyaH . \EN{0060330503}aashvaasayaamaasa cha bhiitamenam.h . bhuutvaa punaH saumya vapurmahaa.a.atmaa .. \SC.. \EN{0060330511}dR^ishhTvedaM maanushhaM ruupaM tava saumyaM janaardana . \EN{0060330513}idaaniimasmi saMvR^ittaH sachetaaH prakR^itiM gataH .. \SC.. \EN{0060330521}sudurdarshamidaM ruupaM dR^ishhTavaan.h asi yan.h mama . \EN{0060330523}devaa.apyasya ruupasya nityaM darshana kaa.nkshiNaH .. \SC.. \hash \EN{0060330531}naahaM vedairna tapasaa na daanena na chejyayaa . \EN{0060330533}shakyaivaM vidho drashhTuM dR^ishhTavaan.h asi maaM yathaa .. \SC.. \hash \EN{0060330541}bhaktyaa tvananyayaa shakyaahamevaM vidho.arjuna . \hash \EN{0060330543}GYaatuM drashhTuM cha tattvena praveshhTuM cha para.ntapa .. \SC.. \EN{0060330551}mat.h karma kR^in.h mad.h paramo mad.h bhaktaH sa.nga varjitaH . \EN{0060330553}nirvairaH sarva bhuuteshhu yaH sa maameti paaNDava .. \SC.. (iti)\medskip\hrule\medskip %55 \EN{0060340011}evaM satata yuktaa ye bhaktaastvaaM paryupaasate . {a} \EN{0060340013}ye chaapyaksharamavyaktaM teshhaaM ke yoga vittamaaH .. \SC.. \EN{0060340021}mayyaaveshya mano ye maaM nitya yuktopaasate . \hash \EN{0060340023}shraddhayaa parayopetaaste me yuktatamaa mataaH .. \SC.. \EN{0060340031}ye tvaksharamanirdeshyamavyaktaM paryupaasate . \EN{0060340033}sarvatragamachintyaM cha kuuTasthamachalaM dhruvam.h .. \SC.. \EN{0060340041}sa.nniyamyendriya graamaM sarvatra sama buddhayaH . \EN{0060340043}te praapnuvanti maameva sarva bhuuta hite rataaH .. \SC.. \EN{0060340051}klesho.adhikatarasteshhaamavyaktaasakta chetasaam.h . \EN{0060340053}avyaktaa hi gatirduHkhaM dehavadbhiravaapyate .. \SC.. \EN{0060340061}ye tu sarvaaNi karmaaNi mayi sa.nnyasya mad.h paraaH . \EN{0060340063}ananyenaiva yogena maaM dhyaayantopaasate .. \SC.. \hash \EN{0060340071}teshhaamahaM samuddhartaa mR^ityu sa.nsaara saagaraat.h . \EN{0060340073}bhavaami na chiraat.h paartha mayyaaveshita chetasaam.h .. \SC.. \EN{0060340081}mayyeva manasaadhatsva mayi buddhiM niveshaya . \EN{0060340083}nivasisyasi mayyevaatordhvaM na sa.nshayaH .. \SC.. \hash \EN{0060340091}atha chittaM samaadhaatuM na shaknosi mayi sthiram.h . \EN{0060340093}abhyaasa yogena tato maamichchhaaptuM dhana.njaya .. \SC.. \EN{0060340101}abhyaase apyasamartho.asi mad.h karma paramo bhava . \EN{0060340103}mad.h arthamapi karmaaNi kurvan.h siddhimavaapsyasi .. \SC.. \EN{0060340111}athaitat.h apyashakto.asi kartuM mad.h yogamaashritaH . \EN{0060340113}sarva karma phala tyaagaM tataH kuru yataatmavaan.h .. \SC.. \hash \EN{0060340121}shreyo hi GYaanamabhyaasaat.h GYaanaad.h dhyaanaM vishishhyate . \EN{0060340123}dhyaanaat.h karma phala tyaagastyaagaat.h shaantiranantaram.h .. \SC.. \EN{0060340131}adveshhTaa sarva bhuutaanaaM maitraH karuNaiva cha . \hash \EN{0060340133}nirmamo niraha.nkaaraH sama duHkha sukhaH kshamii .. \SC.. \EN{0060340141}sa.ntushhTaH satataM yogii yataatmaa dR^iDha nishchayaH . \EN{0060340143}mayyarpita mano buddhiryo mad.h bhaktaH sa me priyaH .. \SC.. \EN{0060340151}yasmaan.h nodvijate loko lokaan.h nodvijate cha yaH . \hash \EN{0060340153}harshhaamarsa bhayodvegairmukto yaH sa cha me priyaH .. \SC.. \hash \EN{0060340161}anapekshaH shuchirdakshodaasiino gata vyathaH . \hash \EN{0060340163}sarvaaraMbha parityaagii yo mad.h bhaktaH sa me priyaH .. \SC.. \EN{0060340171}yo na hR^ishhyati na dveshhTi na shochati na kaa.nkshati . \EN{0060340173}shubhaashubha parityaagii bhaktimaan.h yaH sa me priyaH .. \SC.. \EN{0060340181}samaH shatrau cha mitre cha tathaa maanaapamaanayoH . \EN{0060340183}shiitoshhNa sukha duHkheshhu samaH sa.nga vivarjitaH .. \SC.. \EN{0060340191}tulya nindaa stutirmaunii sa.ntushhTo yena kenachit.h . \EN{0060340193}aniketaH sthira matirbhaktimaan.h me priyo naraH .. \SC.. \EN{0060340201}ye tu dharmyaamR^itamidaM yathoktaM paryupaasate . \EN{0060340203}shraddadhaanaa mad.h paramaa bhaktaaste atiiva me priyaaH .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0060350011}idaM shariiraM kaunteya kshetramityabhidhiiyate . {bhag} \EN{0060350013}etad.h yo vetti taM praahuH kshetraGYaiti tad.h vidaH .. \SC.. \hash \EN{0060350021}kshetraGYaM chaapi maaM viddhi sarva kshetreshhu bhaarata . \EN{0060350023}kshetra kshetraGYayorGYaanaM yat.h tat.h GYaanaM mataM mama .. \SC.. \EN{0060350031}tat.h kshetraM yat.h cha yaadR^ik.h cha yat.h vikaari yatashcha yat.h . \EN{0060350033}sa cha yo yat.h prabhaavashcha tat.h samaasena me shR^iNu .. \SC.. \EN{0060350041}R^ishhibhirbahudhaa giitaM chhandobhirvividhaiH pR^ithak.h . \EN{0060350043}brahma suutra padaishchaiva hetumatbhirvinishchitaiH .. \SC.. \EN{0060350051}mahaa bhuutaanyaha.nkaaro buddhiravyaktameva cha . \EN{0060350053}indriyaaNi dashaikaM cha paJNcha chendriya gocharaaH .. \SC.. \EN{0060350061}ichchhaa dveshhaH sukhaM duHkhaM sa.nghaatashchetanaa dhR^itiH . \EN{0060350063}etat.h kshetraM samaasena savikaaraM udaahR^itam.h .. \SC.. \EN{0060350071}amaanitvamadaMbhitvamahi.nsaa kshaantiraarjavam.h . \EN{0060350073}aachaaryopaasanaM shauchaM sthairyamaatma vinigrahaH .. \SC.. \EN{0060350081}indriyaartheshhu vairaagyamanaha.nkaaraiva cha . \hash \EN{0060350083}janma mR^ityu jaraa vyaadhi duHkha doshhaanudarshanam.h .. \SC.. \EN{0060350091}asaktiranabhisva.ngaH putra daara gR^ihaadishhu . \EN{0060350093}nityaM cha sama chittatvamishhTaanistopapattishhu .. \SC.. \EN{0060350101}mayi chaananya yogena bhaktiravyabhichaariNii . \EN{0060350103}vivikta desha sevitvamaratirjana sa.nsadi .. \SC.. \EN{0060350111}adhyaatma GYaana nityatvaM tattva GYaanaartha darshanam.h . \EN{0060350113}etat.h GYaanamiti proktamaGYaanaM yad.h ato.anyathaa .. \SC.. \EN{0060350121}GYeyaM yat.h tat.h pravakshyaami yat.h GYaatvaa.amR^itamashnute . \EN{0060350123}anaadimat.h paraM brahma na sat.h tan.h naasat.h uchyate .. \SC.. \EN{0060350131}sarvataspaaNi paadaM tat.h sarvato.akshi shiro mukham.h . \hash \EN{0060350133}sarvataH shrutimat.h loke sarvamaavR^itya tishhThati .. \SC.. \EN{0060350141}sarvendriya guNaabhaasaM sarvendriya vivarjitam.h . \EN{0060350143}asaktaM sarva bhR^it.h chaiva nirguNaM guNa bhoktR^i cha .. \SC.. \EN{0060350151}bahirantashcha bhuutaanaamacharaM charameva cha . \EN{0060350153}suukshmatvaat.h tat.h aviGYeyaM duurasthaM chaantike cha tat.h .. \SC.. \EN{0060350161}avibhaktaM cha bhuuteshhu vibhaktamiva cha sthitam.h . \EN{0060350163}bhuuta bhartR^i cha tat.h GYeyaM grasishhNu prabhavishhNu cha .. \SC.. \EN{0060350171}jyotishhaamapi tat.h jyotistamasaH paraM uchyate . \EN{0060350173}GYaanaM GYeyaM GYaana gamyaM hR^idi sarvasya vishhThitam.h .. \SC.. \EN{0060350181}iti kshetraM tathaa GYaanaM GYeyaM choktaM samaasataH . \EN{0060350183}mad.h bhaktaitat.h viGYaaya mad.h bhaavaayopapadyate .. \SC.. \hash \EN{0060350191}prakR^itiM purushhaM chaiva viddhyanaadii . ubhaavapi . \hash \EN{0060350193}vikaaraa.nshcha guNaa.nshchaiva viddhi prakR^iti saMbhavaan.h .. \SC.. \EN{0060350201}kaarya kaaraNa kartR^itve hetuH prakR^itiruchyate . \EN{0060350203}purushhaH sukha duHkhaanaaM bhoktR^itve heturuchyate .. \SC.. \EN{0060350211}purushhaH prakR^iti stho hi bhu.nkte prakR^itijaan.h guNaan.h . \EN{0060350213}kaaraNaM guNa sa.ngo.asya sat.h asat.h yoni janmasu .. \SC.. \EN{0060350221}upadrashhTaa.anumantaa cha bhartaa bhoktaa maheshvaraH . \EN{0060350223}paramaatmeti chaapyukto dehe asmin.h purushhaH paraH .. \SC.. \EN{0060350231}yaivaM vetti purushhaM prakR^itiM cha guNaiH saha . \hash \EN{0060350233}sarvathaa vartamaano.api na sa bhuuyo.abhijaayate .. \SC.. \EN{0060350241}dhyaanenaatmani pashyanti kechit.h aatmaanamaatmanaa . \EN{0060350243}anye saa.nkhyena yogena karma yogena chaapare .. \SC.. \EN{0060350251}anye tvevamajaanantaH shrutvaa.anyebhyopaasate . \hash \EN{0060350253}te api chaatitarantyeva mR^ityuM shruti paraayaNaaH .. \SC.. \EN{0060350261}yaavat.h sa.njaayate ki.nchit.h sattvaM sthaavara ja.ngamam.h . \EN{0060350263}kshetra kshetraGYa sa.nyogaat.h tat.h viddhi bharata R^ishhabha .. \SC.. \EN{0060350271}samaM sarveshhu bhuuteshhu tishhThantaM parameshvaram.h . \EN{0060350273}vinashyatsvavinashyantaM yaH pashyati sa pashyati .. \SC.. \EN{0060350281}samaM pashyan.h hi sarvatra samavasthitamiishvaram.h . \EN{0060350283}na hinastyaatmanaa.a.atmaanaM tato yaati paraaM gatim.h .. \SC.. \EN{0060350291}prakR^ityaiva cha karmaaNi kriyamaaNaani sarvashaH . \EN{0060350293}yaH pashyati tathaa.a.atmaanamakartaaraM sa pashyati .. \SC.. \EN{0060350301}yadaa bhuuta pR^ithak.h bhaavameka sthamanupashyati . \EN{0060350303}tataiva cha vistaaraM brahma saMpadyate tadaa .. \SC.. \hash \EN{0060350311}anaaditvaan.h nirguNatvaat.h paramaatmaa.ayamavyayaH . \EN{0060350313}shariira stho.api kaunteya na karoti na lipyate .. \SC.. \EN{0060350321}yathaa sarva gataM saukshmyaad.h aakaashaM nopalipyate . \EN{0060350323}sarvatraavasthito dehe tathaa.a.atmaa nopalipyate .. \SC.. \EN{0060350331}yathaa prakaashayatyekaH kR^itsnaM lokamimaM raviH . \EN{0060350333}kshetraM kshetrii tathaa kR^itsnaM prakaashayati bhaarata .. \SC.. \EN{0060350341}kshetra kshetraGYayorevamantaraM GYaana chakshushaa . \EN{0060350343}bhuuta prakR^iti mokshaM cha ye viduryaanti te param.h .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0060360011}paraM bhuuyaH pravakshyaami GYaanaanaaM GYaanaM uttamam.h . {bhag} \EN{0060360013}yat.h GYaatvaa munayaH sarve paraaM siddhimito gataaH .. \SC.. \EN{0060360021}idaM GYaanaM upaashritya mama saadharmyamaagataaH . \EN{0060360023}sarge api nopajaayante pralaye na vyathanti cha .. \SC.. \EN{0060360031}mama yonirmahat.h brahma tasmin.h garbhaM dadhaamyaham.h . \EN{0060360033}saMbhavaH sarva bhuutaanaaM tato bhavati bhaarata .. \SC.. \EN{0060360041}sarva yonishhu kaunteya muurtayaH saMbhavanti yaaH . \EN{0060360043}taasaaM brahma mahat.h yonirahaM biija pradaH pitaa .. \SC.. \EN{0060360051}sattvaM rajastamasiti guNaaH prakR^iti saMbhavaaH . \EN{0060360053}nibadhnanti mahaa baaho dehe dehinamavyayam.h .. \SC.. \EN{0060360061}tatra sattvaM nirmalatvaat.h prakaashakamanaamayam.h . \EN{0060360063}sukha sa.ngena badhnaati GYaana sa.ngena chaanagha .. \SC.. \EN{0060360071}rajo raagaatmakaM viddhi tR^ishhNaa sa.nga samudbhavam.h . \EN{0060360073}tan.h nibadhnaati kaunteya karma sa.ngena dehinam.h .. \SC.. \EN{0060360081}tamastvaGYaanajaM viddhi mohinaM sarva dehinaam.h . \EN{0060360083}pramaadaalasya nidraabhistan.h nibadhnaati bhaarata .. \SC.. \EN{0060360091}sattvaM sukhe sa.njayati rajaH karmaNi bhaarata . \EN{0060360093}GYaanamaavR^itya tu tamaspramaade sa.njayatyuta .. \SC.. \EN{0060360101}rajastamashchaabhibhuuya sattvaM bhavati bhaarata . \EN{0060360103}rajaH sattvaM tamashchaiva tamaH sattvaM rajastathaa .. \SC.. \EN{0060360111}sarva dvaareshhu dehe asmin.h prakaashopajaayate . \hash \EN{0060360113}GYaanaM yadaa tadaa vidyaad.h vivR^iddhaM sattvamityuta .. \SC.. \EN{0060360121}lobhaH pravR^ittiraaraMbhaH karmaNaamashamaH spR^ihaa . \EN{0060360123}rajasyetaani jaayante vivR^iddhe bharata R^ishhabha .. \SC.. \EN{0060360131}aprakaasho.apravR^ittishcha pramaado mohaiva cha . \hash \EN{0060360133}tamasyetaani jaayante vivR^iddhe kuru nandana .. \SC.. \EN{0060360141}yadaa sattve pravR^iddhe tu pralayaM yaati deha bhR^it.h . \EN{0060360143}tadottamavidaaM lokaan.h amalaan.h pratipadyate .. \SC.. \EN{0060360151}rajasi pralayaM gatvaa karma sa.ngisu jaayate . \EN{0060360153}tathaa praliinastamasi muuDha yonisu jaayate .. \SC.. \EN{0060360161}karmaNaH sukR^itasyaahuH saattvikaM nirmalaM phalam.h . \EN{0060360163}rajasastu phalaM duHkhamaGYaanaM tamasaH phalam.h .. \SC.. \EN{0060360171}sattvaat.h sa.njaayate GYaanaM rajaso lobhaiva cha . \hash \EN{0060360173}pramaada mohau tamaso bhavato.aGYaanameva cha .. \SC.. \EN{0060360181}uurdhvaM gachchhanti sattva sthaa madhye tishhThanti raajasaaH . \EN{0060360183}jaghanya guNa vR^itta sthaa.adho gachchhanti taamasaaH .. \SC.. \hash \EN{0060360191}naanyaM guNebhyaH kartaaraM yadaa drashhTaa.anupashyati . \EN{0060360193}guNebhyashcha paraM vetti mad.h bhaavaM so.adhigachchhati .. \SC.. \EN{0060360201}guNaan.h etaan.h atiitya triin.h dehii deha samudbhavaan.h . \EN{0060360203}janma mR^ityu jaraa duHkhairvimukto.amR^itamashnute .. \SC.. \EN{0060360211}kairli.ngaistriin.h guNaan.h etaan.h atiito bhavati prabho . {arjuna} \EN{0060360213}kimaachaaraH kathaM chaitaa.nstriin.h guNaan.h ativartate .. \SC.. \EN{0060360221}prakaashaM cha pravR^ittiM cha mohameva cha paaNDava . {bhagavaan} \EN{0060360223}na dveshhTi saMpravR^ittaani na nivR^ittaani kaa.nkshati .. \SC.. \EN{0060360231}udaasiinavat.h aasiinasguNairyo na vichaalyate . \EN{0060360233}guNaa vartantaityeva yo.avatishhThati ne.ngate .. \SC.. \hash \EN{0060360241}sama duHkha sukhaH svasthaH sama lostaashma kaaJNchanaH . \EN{0060360243}tulya priyaapriyo dhiirastulya nindaa.a.atma sa.nstutiH .. \SC.. \EN{0060360251}maanaapamaanayostulyastulyo mitraari pakshayoH . \EN{0060360253}sarvaaraMbha parityaagii guNaatiitaH sochyate .. \SC.. \hash \EN{0060360261}maaM cha yo.avyabhichaareNa bhakti yogena sevate . \EN{0060360263}sa guNaan.h samatiityaitaan.h brahma bhuuyaaya kalpate .. \SC.. \EN{0060360271}brahmaNo hi pratishhThaa.ahamamR^itasyaavyayasya cha . \EN{0060360273}shaashvatasya cha dharmasya sukhasyaaikaantikasya cha .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0060370011}uurdhva muulamadhaH shaakhamashvatthaM praahuravyayam.h . {bhag} \EN{0060370013}chhandaa.nsi yasya parNaani yastaM veda sa vedavit.h .. \SC.. \EN{0060370021}adhashchordhvaM prasR^itaastasya shaakhaa . guNa pravR^iddhaa vishhaya pravaalaaH . \EN{0060370023}adhashcha muulaanyanusa.ntataani . karmaanubandhiini manushhya loke .. \SC.. \EN{0060370031}na ruupamasyeha tathopalabhyate . naanto na chaadirna cha saMpratishhThaa . \EN{0060370033}ashvatthamenaM suviruuDha muulam.h . asa.nga shastreNa dR^iDhena chhittvaa .. \SC.. \EN{0060370041}tataH padaM tat.h parimaargitavyam.h . yasmin.h gataa na nivartanti bhuuyaH . \EN{0060370043}tameva chaadyaM purushhaM prapadye . yataH pravR^ittiH prasR^itaa puraaNii .. \SC.. \EN{0060370051}nirmaana mohaa jita sa.nga doshhaa.adhyaatma nityaa vinivR^itta kaamaaH . \EN{0060370053}dvandvairvimuktaaH sukha duHkha sa.nGYaiH . gachchhantyamuuDhaaH padamavyayaM tat.h .. \SC.. \EN{0060370061}na tat.h bhaasayate suuryo na shashaa.nko na paavakaH . \EN{0060370063}yat.h gatvaa na nivartante tat.h dhaama paramaM mama .. \SC.. \EN{0060370071}mamaivaa.nsho jiiva loke jiiva bhuutaH sanaatanaH . \EN{0060370073}manaH shhasthaani indriyaaNi prakR^iti sthaani karshhati .. \SC.. \EN{0060370081}shariiraM yat.h avaapnoti yat.h chaapyutkraamati iishvaraH . \EN{0060370083}gR^ihiitvaitaani samyaati vaayurgandhaan.h ivaashayaat.h .. \SC.. \EN{0060370091}shrotraM chakshuH sparshanaM cha rasanaM ghraaNameva cha . \EN{0060370093}adhishhThaaya manashchaayaM vishhayaan.h upasevate .. \SC.. \EN{0060370101}utkraamantaM sthitaM vaa.api bhuJNjaanaM vaa guNaanvitam.h . \EN{0060370103}vimuuDhaa naanupashyanti pashyanti GYaana chakshushaH .. \SC.. \EN{0060370111}yatanto yoginashchainaM pashyantyaatmanyavasthitam.h . \EN{0060370113}yatanto.apyakR^itaatmaano nainaM pashyantyachetasaH .. \SC.. \EN{0060370121}yat.h aaditya gataM tejaH jagat.h bhaasayate akhilam.h . \EN{0060370123}yat.h chandramasi yat.h chaagnau tat.h tejo viddhi maamakam.h .. \SC.. \EN{0060370131}gaamaavishya cha bhuutaani dhaarayaamyahamojasaa . \EN{0060370133}pushhNaami cha oshhadhiiH sarvaaH somo bhuutvaa rasaatmakaH .. \SC.. \EN{0060370141}ahaM vaishvaanaro bhuutvaa praaNinaaM dehamaashritaH . \EN{0060370143}praaNaapaana samaayuktaH pachaamyannaM chaturvidham.h .. \SC.. \EN{0060370151}sarvasya chaahaM hR^idi sa.nnivishhTo . mattaH smR^itirGYaanamapohanaM cha . \EN{0060370153}vedaishcha sarvairahameva vedyo . vedaanta kR^it.h vedavit.h eva chaaham.h .. \SC.. \EN{0060370161}dvavimau purushhau loke ksharashchaaksharaiva cha . \hash \EN{0060370163}ksharaH sarvaaNi bhuutaani kuuTastho.aksharochyate .. \SC.. \hash \EN{0060370171}uttamaH purushhastvanyaH paramaatmetyudaahR^itaH . \EN{0060370173}yo loka trayamaavishya bibhartyavyayaishvaraH .. \SC.. \hash \EN{0060370181}yasmaat.h ksharamatiito.ahamaksharaad.h api chottamaH . \EN{0060370183}ato.asmi loke vede cha prathitaH purushhottamaH .. \SC.. \EN{0060370191}yo maamevamasammuuDho jaanaati purushhottamam.h . \EN{0060370193}sa sarvavit.h bhajati maaM sarva bhaavena bhaarata .. \SC.. \EN{0060370201}iti guhyatamaM shaastramidaM uktaM mayaa.anagha . \hash \EN{0060370203}etat.h buddhvaa buddhimaan.h syaat.h kR^ita kR^ityashcha bhaarata .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0060380011}abhayaM sattva sa.nshuddhirGYaana yoga vyavasthitiH . {bhag} \EN{0060380013}daanaM damashcha yaGYashcha svaadhyaayastapasaarjavam.h .. \SC.. \EN{0060380021}ahi.nsaa satyamakrodhastyaagaH shaantirapaishunam.h . \EN{0060380023}dayaa bhuuteshhvaloluptvaM maardavaM hriirachaapalam.h .. \SC.. \EN{0060380031}tejaH kshamaa dhR^itiH shauchamadroho naatimaanitaa . \EN{0060380033}bhavanti saMpadaM daiviimabhijaatasya bhaarata .. \SC.. \EN{0060380041}daMbho darpo.atimaanashcha krodhaH paarushhyameva cha . \EN{0060380043}aGYaanaM chaabhijaatasya paartha saMpadamaasuriim.h .. \SC.. \EN{0060380051}daivii saMpad.h vimokshaaya nibandhaayaasurii mataa . \EN{0060380053}maa shuchaH saMpadaM daiviimabhijaato.asi paaNDava .. \SC.. \EN{0060380061}dvau bhuuta sargau loke asmin.h daivaasuraiva cha . \hash \EN{0060380063}daivo vistarashaH proktaasuraM paartha me shR^iNu .. \SC.. \hash \EN{0060380071}pravR^ittiM cha nivR^ittiM cha janaa na viduraasuraaH . \EN{0060380073}na shauchaM naapi chaachaaro na satyaM teshhu vidyate .. \SC.. \EN{0060380081}asatyamapratishhThaM te jagat.h aahuraniishvaram.h . \EN{0060380083}aparaspara saMbhuutaM kimanyat.h kaama haitukam.h .. \SC.. \EN{0060380091}etaaM dR^ishhTimavashhTabhya nashhTaatmaano.alpa buddhayaH . \EN{0060380093}prabhavantyugra karmaaNaH kshayaaya jagato.ahitaaH .. \SC.. \EN{0060380101}kaamamaashritya dushhpuuraM daMbha maana madaanvitaaH . \EN{0060380103}mohaad.h gR^ihiitvaa.asat.h graahaan.h pravartante ashuchi vrataaH .. \SC.. \EN{0060380111}chintaamaparimeyaaM cha pralayaantaaM upaashritaaH . \EN{0060380113}kaamopabhoga paramaaitaavad.h iti nishchitaaH .. \SC.. \hash \EN{0060380121}aashaa paasha shatairbaddhaaH kaama krodha paraayaNaaH . \EN{0060380123}iihante kaama bhogaarthamanyaayenaartha sa.nchayaan.h .. \SC.. \EN{0060380131}idamadya mayaa labdhamidaM praapsye manoratham.h . \EN{0060380133}idamasti idamapi me bhavishhyati punardhanam.h .. \SC.. \EN{0060380141}asau mayaa hataH shatrurhanishhye chaaparaan.h api . \EN{0060380143}iishvaro.ahamahaM bhogii siddho.ahaM balavaan.h sukhii .. \SC.. \EN{0060380151}aaDhyo.abhijanavaan.h asmi ko.anyo.asti sadR^isho mayaa . \EN{0060380153}yakshye daasyaami modishhyaityaGYaana vimohitaaH .. \SC.. \hash \EN{0060380161}aneka chitta vibhraantaa moha jaala samaavR^itaaH . \EN{0060380163}prasaktaaH kaama bhogeshhu patanti narake ashuchau .. \SC.. \EN{0060380171}aatma saMbhaavitaaH stabdhaa dhana maana madaanvitaaH . \EN{0060380173}yajante naama yaGYaiste daMbhenaavidhi puurvakam.h .. \SC.. \EN{0060380181}aha.nkaaraM balaM darpaM kaamaM krodhaM cha sa.nshritaaH . \EN{0060380183}maamaatma para deheshhu pradvishhanto.abhyasuuyakaaH .. \SC.. \EN{0060380191}taan.h ahaM dvishhataH kruuraan.h sa.nsaareshhu naraadhamaan.h . \EN{0060380193}kshipaamyajasramashubhaan.h aasuriisveva yonishhu .. \SC.. \EN{0060380201}aasuriiM yonimaapannaa muuDhaa janmani janmani . \EN{0060380203}maamapraayaiva kaunteya tato yaantyadhamaaM gatim.h .. \SC.. \EN{0060380211}trividhaM narakasyedaM dvaaraM naashanamaatmanaH . \EN{0060380213}kaamaH krodhastathaa lobhastasmaad.h etat.h trayaM tyajet.h .. \SC.. \EN{0060380221}etairvimuktaH kaunteya tamo dvaaraistribhirnaraH . \EN{0060380223}aacharatyaatmanaH shreyastato yaati paraaM gatim.h .. \SC.. \EN{0060380231}yaH shaastra vidhiM utsR^ijya vartate kaama kaarataH . \EN{0060380233}na sa siddhimavaapnoti na sukhaM na paraaM gatim.h .. \SC.. \EN{0060380241}tasmaat.h shaastraM pramaaNaM te kaaryaakaarya vyavasthitau . \EN{0060380243}GYaatvaa shaastra vidhaanoktaM karma kartumihaarhasi .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0060390011}ye shaastra vidhiM utsR^ijya yajante shraddhayaa.anvitaaH . {a} \EN{0060390013}teshhaaM nishhThaa tu kaa kR^ishhNa sattvamaaho rajastamaH .. \SC.. \EN{0060390021}trividhaa bhavati shraddhaa dehinaaM saa svabhaavajaa . \EN{0060390023}saattvikii raajasii chaiva taamasii cheti taaM shR^iNu .. \SC.. \EN{0060390031}sattvaanuruupaa sarvasya shraddhaa bhavati bhaarata . \EN{0060390033}shraddhaa mayo.ayaM purushho yo yat.h shraddhaH saiva saH .. \SC.. \hash \EN{0060390041}yajante saattvikaa devaan.h yaksha rakshaa.nsi raajasaaH . \EN{0060390043}pretaan.h bhuuta gaNaa.nshchaanye yajante taamasaa janaaH .. \SC.. \EN{0060390051}ashaastra vihitaM ghoraM tapyante ye tapaH janaaH . \EN{0060390053}daMbhaaha.nkaara samyuktaaH kaama raaga balaanvitaaH .. \SC.. \EN{0060390061}karshayantaH shariirasthaM bhuuta graamamachetasaH . \EN{0060390063}maaM chaivaantarshariira sthaM taan.h viddhyaasura nishchayaan.h .. \SC.. \EN{0060390071}aahaarastvapi sarvasya trividho bhavati priyaH . \EN{0060390073}yaGYastapastathaa daanaM teshhaaM bhedamimaM shR^iNu .. \SC.. \EN{0060390081}aayuH sattva balaarogya sukha priiti vivardhanaaH . \EN{0060390083}rasyaaH snigdhaaH sthiraa hR^idyaa.a.ahaaraaH saattvika priyaaH .. \SC.. \hash \EN{0060390091}kaTvamla lavanaatyushhNa tiikshna ruuksha vidaahinaH . \EN{0060390093}aahaaraa raajasasyeshhTaa duHkha shokaamaya pradaaH .. \SC.. \EN{0060390101}yaata yaamaM gata rasaM puuti paryushhitaM cha yat.h . \EN{0060390103}uchchhishhTamapi chaamedhyaM bhojanaM taamasa priyam.h .. \SC.. \EN{0060390111}aphalaakaa.nkshibhiryaGYo vidhi dR^ishhTo yaijyate . \hash \EN{0060390113}yashhTavyameveti manaH samaadhaaya sa saattvikaH .. \SC.. \EN{0060390121}abhisa.ndhaaya tu phalaM daMbhaarthamapi chaiva yat.h . \EN{0060390123}ijyate bharata shreshhTha taM yaGYaM viddhi raajasam.h .. \SC.. \EN{0060390131}vidhi hiinamasR^ishhTaannaM mantra hiinamadakshiNam.h . \EN{0060390133}shraddhaa virahitaM yaGYaM taamasaM parichakshate .. \SC.. \EN{0060390141}deva dvija guru praaGYa puujanaM shauchamaarjavam.h . \EN{0060390143}brahmacharyamahi.nsaa cha shaariiraM tapasuchyate .. \SC.. \EN{0060390151}anudvega karaM vaakyaM satyaM priya hitaM cha yat.h . \EN{0060390153}svaadhyaayaabhyasanaM chaiva vaach mayaM tapasuchyate .. \SC.. \EN{0060390161}manasprasaadaH saumyatvaM maunamaatma vinigrahaH . \EN{0060390163}bhaava sa.nshuddhirityetat.h tapo maanasaM uchyate .. \SC.. \EN{0060390171}shraddhayaa parayaa taptaM tapastat.h trividhaM naraiH . \EN{0060390173}aphalaakaa.nkshibhiryuktaiH saattvikaM parichakshate .. \SC.. \EN{0060390181}satkaara maana puujaa.arthaM tapo daMbhena chaiva yat.h . \EN{0060390183}kriyate tat.h iha proktaM raajasaM chalamadhruvam.h .. \SC.. \EN{0060390191}muuDha graahenaatmano yat.h piidayaa kriyate tapaH . \EN{0060390193}parasyotsaadanaarthaM vaa tat.h taamasaM udaahR^itam.h .. \SC.. \EN{0060390201}daatavyamiti yad.h daanaM diiyate anupakaariNe . \EN{0060390203}deshe kaale cha paatre cha tat.h daanaM saattvikaM smR^itam.h .. \SC.. \EN{0060390211}yat.h tu pratyupakaaraarthaM phalaM uddishya vaa punaH . \EN{0060390213}diiyate cha pariklishhTaM tad.h daanaM raajasaM smR^itam.h .. \SC.. \EN{0060390221}adesha kaale yat.h daanamapaatrebhyashcha diiyate . \EN{0060390223}asatkR^itamavaGYaataM tat.h taamasaM udaahR^itam.h .. \SC.. \EN{0060390231}oM tat.h sat.h iti nirdesho brahmaNastrividhaH smR^itaH . \EN{0060390233}braahmaNaastena vedaashcha yaGYaashcha vihitaaH puraa .. \SC.. \EN{0060390241}tasmaat.h omityudaahR^itya yaGYa daana tapaH kriyaaH . \EN{0060390243}pravartante vidhaanoktaaH satataM brahma vaadinaam.h .. \SC.. \EN{0060390251}tat.h ityanabhisa.ndhaaya phalaM yaGYa tapaH kriyaaH . \EN{0060390253}daana kriyaashcha vividhaaH kriyante moksha kaa.nkshibhiH .. \SC.. \EN{0060390261}sat.h bhaave saadhu bhaave cha sat.h ityetat.h prayujyate . \EN{0060390263}prashaste karmaNi tathaa sat.h shabdaH paartha yujyate .. \SC.. \EN{0060390271}yaGYe tapasi daane cha sthitiH sat.h iti chochyate . \EN{0060390273}karma chaiva tat.h arthiiyaM sat.h ityevaabhidhiiyate .. \SC.. \EN{0060390281}ashraddhayaa hutaM dattaM tapastaptaM kR^itaM cha yat.h . \EN{0060390283}asat.h ityuchyate paartha na cha tat.h pretya no . iha .. \SC.. (iti)\medskip\hrule\medskip %28 \hash \EN{0060400011}sa.nnyaasasya mahaa baaho tattvamichchhaami veditum.h . {a} \EN{0060400013}tyaagasya cha hR^ishhiikesha pR^ithak.h keshi nishhuudana .. \SC.. \EN{0060400021}kaamyaanaaM karmaNaaM nyaasaM sa.nnyaasaM kavayo viduH . \EN{0060400023}sarva karma phala tyaagaM praahustyaagaM vichakshanaaH .. \SC.. \EN{0060400031}tyaajya doshhavad.h ityeke karma praahurmaNiishhiNaH . \EN{0060400033}yaGYa daana tapaH karma na tyaajyamiti chaapare .. \SC.. \EN{0060400041}nishchayaM shR^iNu me tatra tyaage bharata sattama . \EN{0060400043}tyaago hi purushha vyaaghra trividhaH saMprakiirtitaH .. \SC.. \EN{0060400051}yaGYo daanaM tapaH karma na tyaajyaM kaaryameva tat.h . \EN{0060400053}yaGYo daanaM tapashchaiva paavanaani maNiishhiNaam.h .. \SC.. \EN{0060400061}etaanyapi tu karmaaNi sa.ngaM tyaktvaa phalaani cha . \EN{0060400063}kartavyaani iti me paartha nishchitaM mataM uttamam.h .. \SC.. \EN{0060400071}niyatasya tu sa.nnyaasaH karmaNo nopapadyate . \EN{0060400073}mohaat.h tasya parityaagastaamasaH parikiirtitaH .. \SC.. \EN{0060400081}duHkhamityeva yat.h karma kaaya klesha bhayaat.h tyajet.h . \EN{0060400083}sa kR^itvaa raajasaM tyaagaM naiva tyaaga phalaM labhet.h .. \SC.. \EN{0060400091}kaaryamityeva yat.h karma niyataM kriyate arjuna . \EN{0060400093}sa.ngaM tyaktvaa phalaM chaiva sa tyaagaH saattviko mataH .. \SC.. \EN{0060400101}na dveshhTyakushalaM karma kushale naanusajyate . \EN{0060400103}tyaagii sattva samaavishhTo medhaavii chhinna sa.nshayaH .. \SC.. \EN{0060400111}na hi deha bhR^itaa shakyaM tyaktuM karmaaNyasheshhataH . \EN{0060400113}yastu karma phala tyaagii sa tyaagii ityabhidhiiyate .. \SC.. \EN{0060400121}anishhTamishhTaM mishraM cha trividhaM karmaNaH phalam.h . \EN{0060400123}bhavatyatyaaginaaM pretya na tu sa.nnyaasinaaM kvachit.h .. \SC.. \EN{0060400131}paJNchaitaani mahaa baaho kaaraNaani nibodha me . \EN{0060400133}saa.nkhye kR^itaante proktaani siddhaye sarva karmaNaam.h .. \SC.. \EN{0060400141}adhishhThaanaM tathaa kartaa karaNaM cha pR^ithak.h vidham.h . \EN{0060400143}vividhaashcha pR^ithak.h cheshhTaa daivaM chaivaatra paJNchamam.h .. \SC.. \EN{0060400151}shariira vaach manobhiryat.h karma praarabhate naraH . \EN{0060400153}nyaayyaM vaa vipariitaM vaa paJNchaite tasya hetavaH .. \SC.. \EN{0060400161}tatraivaM sati kartaaramaatmaanaM kevalaM tu yaH . \EN{0060400163}pashyatyakR^ita buddhitvaan.h na sa pashyati durmatiH .. \SC.. \EN{0060400171}yasya naaha.nkR^ito bhaavo buddhiryasya na lipyate . \EN{0060400173}hatvaa.api saimaam.h.N llokaan.h na hanti na nibadhyate .. \SC.. \hash \EN{0060400181}GYaanaM GYeyaM pariGYaataa trividhaa karma chodanaa . \EN{0060400183}karaNaM karma karteti trividhaH karma sa.ngrahaH .. \SC.. \EN{0060400191}GYaanaM karma cha kartaa cha tridhaiva guNa bhedataH . \hash \EN{0060400193}prochyate guNa sa.nkhaane yathaavat.h shR^iNu taanyapi .. \SC.. \EN{0060400201}sarva bhuuteshhu yenaikaM bhaavamavyayamiikshate . \EN{0060400203}avibhaktaM vibhakteshhu tat.h GYaanaM viddhi saattvikam.h .. \SC.. \EN{0060400211}pR^ithaktvena tu yat.h GYaanaM naanaa bhaavaan.h pR^ithak.h vidhaan.h . \EN{0060400213}vetti sarveshhu bhuuteshhu tat.h GYaanaM viddhi raajasam.h .. \SC.. \EN{0060400221}yat.h tu kR^itsnavat.h ekasmin.h kaarye saktamahaitukam.h . \EN{0060400223}atattvaarthavat.h alpaM cha tat.h taamasaM udaahR^itam.h .. \SC.. \EN{0060400231}niyataM sa.nga rahitamaraaga dveshhataH kR^itam.h . \EN{0060400233}aphala prepsunaa karma yat.h tat.h saattvikaM uchyate .. \SC.. \EN{0060400241}yat.h tu kaamepsunaa karma saaha.nkaareNa vaa punaH . \EN{0060400243}kriyate bahulaayaasaM tat.h raajasaM udaahR^itam.h .. \SC.. \EN{0060400251}anubandhaM kshayaM hi.nsaamanapekshya cha paurushham.h . \EN{0060400253}mohaad.h aarabhyate karma yat.h tat.h taamasaM uchyate .. \SC.. \EN{0060400261}mukta sa.ngo.anahaM vaadii dhR^ityutsaaha samanvitaH . \EN{0060400263}siddhyasiddhyornirvikaaraH kartaa saattvikochyate .. \SC.. \hash \EN{0060400271}raagii karma phala prepsurlubdho hi.nsaa.a.atmako.ashuchiH . \EN{0060400273}harshha shokaanvitaH kartaa raajasaH parikiirtitaH .. \SC.. \EN{0060400281}ayuktaH praakR^itaH stabdhaH shatho naikR^itiko.alasaH . \EN{0060400283}vishhaadii diirgha suutrii cha kartaa taamasochyate .. \SC.. \hash \EN{0060400291}buddherbhedaM dhR^iteshchaiva guNatastrividhaM shR^iNu . \EN{0060400293}prochyamaanamasheshheNa pR^ithaktvena dhana.njaya .. \SC.. \EN{0060400301}pravR^ittiM cha nivR^ittiM cha kaaryaakaarye bhayaabhaye . \EN{0060400303}bandhaM mokshaM cha yaa vetti buddhiH saa paartha saattvikii .. \SC.. \EN{0060400311}yayaa dharmamadharmaM cha kaaryaM chaakaaryameva cha . \EN{0060400313}ayathaavat.h prajaanaati buddhiH saa paartha raajasii .. \SC.. \EN{0060400321}adharmaM dharmamiti yaa manyate tamasaa.a.avR^itaa . \EN{0060400323}sarvaarthaan.h vipariitaa.nshcha buddhiH saa paartha taamasii .. \SC.. \EN{0060400331}dhR^ityaa yayaa dhaarayate manaspraaNendriya kriyaaH . \EN{0060400333}yogenaavyabhichaariNyaa dhR^itiH saa paartha saattvikii .. \SC.. \EN{0060400341}yayaa tu dharma kaamaarthaan.h dhR^ityaa dhaarayate arjuna . \EN{0060400343}prasa.ngena phalaakaa.nkshii dhR^itiH saa paartha raajasii .. \SC.. \EN{0060400351}yayaa svapnaM bhayaM shokaM vishhaadaM madameva cha . \EN{0060400353}na vimuJNchati durmedhaa dhR^itiH saa taamasii mataa .. \SC.. \EN{0060400361}sukhaM tvidaaniiM trividhaM shR^iNu me bharata R^ishhabha . \EN{0060400363}abhyaasaad.h ramate yatra duHkhaantaM cha nigachchhati .. \SC.. \EN{0060400371}yat.h tat.h agre vishhamiva pariNaame amR^itopamam.h . \EN{0060400373}tat.h sukhaM saattvikaM proktamaatma buddhi prasaadajam.h .. \SC.. \EN{0060400381}vishhayendriya sa.nyogaat.h yat.h tat.h agre amR^itopamam.h . \EN{0060400383}pariNaame vishhamiva tat.h sukhaM raajasaM smR^itam.h .. \SC.. \EN{0060400391}yat.h agre chaanubandhe cha sukhaM mohanamaatmanaH . \EN{0060400393}nidraa.a.alasya pramaadotthaM tat.h taamasaM udaahR^itam.h .. \SC.. \EN{0060400401}na tat.h asti pR^ithivyaaM vaa divi deveshhu vaa punaH . \EN{0060400403}sattvaM prakR^itijairmuktaM yat.h ebhirsyaat.h tribhirguNaiH .. \SC.. \EN{0060400411}braahmaNa kshatriya vishaaM shuudraaNaaM cha para.ntapa . \EN{0060400413}karmaaNi pravibhaktaani svabhaava prabhavairguNaiH .. \SC.. \EN{0060400421}shamo damastapaH shauchaM kshaantiraarjavameva cha . \EN{0060400423}GYaanaM viGYaanamaastikyaM brahma karma svabhaavajam.h .. \SC.. \EN{0060400431}shauryaM tejo dhR^itirdaakshyaM yuddhe chaapyapalaayanam.h . \EN{0060400433}daanamiishvara bhaavashcha kshaatraM karma svabhaavajam.h .. \SC.. \EN{0060400441}kR^ishhi gau rakshya vaanijyaM vaishya karma svabhaavajam.h . \EN{0060400443}paricharyaa.a.atmakaM karma shuudrasyaapi svabhaavajam.h .. \SC.. \EN{0060400451}sve sve karmaNyabhirataH sa.nsiddhiM labhate naraH . \EN{0060400453}sva karma nirataH siddhiM yathaa vindati tat.h shR^iNu .. \SC.. \EN{0060400461}yataH pravR^ittirbhuutaanaaM yena sarvamidaM tatam.h . \EN{0060400463}sva karmaNaa tamabhyarchya siddhiM vindati maanavaH .. \SC.. \EN{0060400471}shreyaan.h sva dharmo viguNaH para dharmaat.h svanushhThitaat.h . \EN{0060400473}svabhaava niyataM karma kurvan.h naapnoti kilbishham.h .. \SC.. \EN{0060400481}sahajaM karma kaunteya sadoshhamapi na tyajet.h . \EN{0060400483}sarvaaraMbhaa hi doshhena dhuumenaagnirivaavR^itaaH .. \SC.. \EN{0060400491}asakta buddhiH sarvatra jitaatmaa vigata spR^ihaH . \EN{0060400493}naishhkarmya siddhiM paramaaM sa.nnyaasenaadhigachchhati .. \SC.. \EN{0060400501}siddhiM praapto yathaa brahma tathaa.a.apnoti nibodha me . \EN{0060400503}samaasenaiva kaunteya nishhThaa GYaanasya yaa paraa .. \SC.. \EN{0060400511}buddhyaa vishuddhayaa yukto dhR^ityaa.a.atmaanaM niyamya cha . \EN{0060400513}shabdaadiin.h vishhayaa.nsh tyaktvaa raaga dveshhau vyudasya cha .. \SC.. \EN{0060400521}vivikta sevii laghvaashii yata vaach kaaya maanasaH . \EN{0060400523}dhyaana yoga paro nityaM vairaagyaM samupaashritaH .. \SC.. \EN{0060400531}aha.nkaaraM balaM darpaM kaamaM krodhaM parigraham.h . \EN{0060400533}vimuchya nirmamaH shaanto brahma bhuuyaaya kalpate .. \SC.. \EN{0060400541}brahma bhuutaH prasannaatmaa na shochati na kaa.nkshati . \EN{0060400543}samaH sarveshhu bhuuteshhu mad.h bhaktiM labhate paraam.h .. \SC.. \EN{0060400551}bhaktyaa maamabhijaanaati yaavaan.h yashchaasmi tattvataH . \EN{0060400553}tato maaM tattvato GYaatvaa vishate tad.h anantaram.h .. \SC.. \EN{0060400561}sarva karmaaNyapi sadaa kurvaaNo mad.h vyapaashrayaH . \hash \EN{0060400563}mad.h prasaadaad.h avaapnoti shaashvataM padamavyayam.h .. \SC.. \EN{0060400571}chetasaa sarva karmaaNi mayi sa.nnyasya mat.h paraH . \EN{0060400573}buddhi yogaM upaashritya mad.h chittaH satataM bhava .. \SC.. \EN{0060400581}mad.h chittaH sarva durgaaNi mad.h prasaadaat.h tarishhyasi . \EN{0060400583}atha chet.h tvamaha.nkaaraan.h na shroshhyasi vina.nkshyasi .. \SC.. \EN{0060400591}yad.h aha.nkaaramaashritya na yotsyaiti manyase . \hash \EN{0060400593}mithyaishha vyavasaayaste prakR^itistvaaM niyokshyati .. \SC.. \EN{0060400601}svabhaavajena kaunteya nibaddhaH svena karmaNaa . \EN{0060400603}kartuM nechchhasi yad.h mohaat.h karishhyasyavasho.api tat.h .. \SC.. \EN{0060400611}iishvaraH sarva bhuutaanaaM hR^id.h deshe arjuna tishhThati . \EN{0060400613}bhraamayan.h sarva bhuutaani yantraaruuDhaani maayayaa .. \SC.. \EN{0060400621}tameva sharaNaM gachchha sarva bhaavena bhaarata . \EN{0060400623}tad.h prasaadaat.h paraaM shaantiM sthaanaM praapsyasi shaashvatam.h .. \SC.. \EN{0060400631}iti te GYaanamaakhyaataM guhyaat.h guhyataraM mayaa . \EN{0060400633}vimR^ishyaitad.h asheshheNa yathechchhasi tathaa kuru .. \SC.. \EN{0060400641}sarva guhyatamaM bhuuyaH shR^iNu me paramaM vachaH . \EN{0060400643}ishhTo.asi me dR^iDhamiti tato vakshyaami te hitam.h .. \SC.. \EN{0060400651}mad.h manaH bhava mad.h bhakto mad.h yaajii maaM namaH kuru . \EN{0060400653}maamevaishhyasi satyaM te pratijaane priyo.asi me .. \SC.. \EN{0060400661}sarva dharmaan.h parityajya maamekaM sharaNaM vraja . \EN{0060400663}ahaM tvaa sarva paapebhyo mokshayishhyaami maa shuchaH .. \SC.. \EN{0060400671}idaM te naatapaskaaya naabhaktaaya kadaachana . \EN{0060400673}na chaashushruushhave vaachyaM na cha maaM yo.abhyasuuyati .. \SC.. \EN{0060400681}yaidaM paramaM guhyaM mad.h bhakteshhvabhidhaasyati . \hash \EN{0060400683}bhaktiM mayi paraaM kR^itvaa maamevaishhyatyasa.nshayaH .. \SC.. \EN{0060400691}na cha tasmaan.h manushhyeshhu kashchin.h me priya kR^ittamaH . \EN{0060400693}bhavitaa na cha me tasmaat.h anyaH priyataro bhuvi .. \SC.. \EN{0060400701}adhyeshhyate cha yaimaM dharmyaM sa.vaadamaavayoH . \hash \EN{0060400703}GYaana yaGYena tenaahamishhTaH syaamiti me matiH .. \SC.. \EN{0060400711}shraddhaavaan.h anasuuyashcha shR^iNuyaad.h api yo naraH . \EN{0060400713}saapi muktaH shubhaam.h.N llokaan.h praapnuyat.h puNya karmaNaam.h .. \SC.. \EN{0060400721}kachchit.h etat.h shrutaM paartha tvayaikaagreNa chetasaa . \EN{0060400723}kachchit.h aGYaana sammohaH praNashhTaste dhana.njaya .. \SC.. \EN{0060400731}nashhTo mohaH smR^itirlabdhaa tvad.h prasaadaan.h mayaa.achyuta . {arjuna} \EN{0060400733}sthito.asmi gata sa.ndehaH karishhye vachanaM tava .. \SC.. \EN{0060400741}ityahaM vaasudevasya paarthasya cha mahaa.a.atmanaH . {shha.njaya} \EN{0060400743}sa.vaadamimamashraushhamadbhutaM roma harshhaNam.h .. \SC.. \EN{0060400751}vyaasa prasaadaat.h shrutavaan.h imaM guhyatamaM param.h . \EN{0060400753}yogaM yogeshvaraat.h kR^ishhNaat.h saakshaat.h kathayataH svayam.h .. \SC.. \EN{0060400761}raajan.h sa.nsmR^itya sa.nsmR^itya sa.vaadamimamadbhutam.h . \EN{0060400763}keshavaarjunayoH puNyaM hR^ishhyaami cha muhurmuhuH .. \SC.. \EN{0060400771}tad.h cha sa.nsmR^itya sa.nsmR^itya ruupamatyadbhutaM hareH . \EN{0060400773}vismayo me mahaan.h raajan.h hR^ishhyaami cha punaH punaH .. \SC.. \EN{0060400781}yatra yogeshvaraH kR^ishhNo yatra paartho dhanurdharaH . \EN{0060400783}tatra shriirvijayo bhuutirdhruvaa niitirmatirmama .. \SC.. (iti)\medskip\hrule\medskip %78=samaaptaMbhagavadgiitaa= \EN{0060410011}tato dhana.njayaM dR^ishhTvaa baaNa gaaNDiiva dhaariNam.h . {shh} \EN{0060410013}punareva mahaa naadaM vyasR^ijanta mahaa rathaaH .. \SC.. \EN{0060410021}paaNDavaaH somakaashchaiva ye chaishhaamanuyaayinaH . \EN{0060410023}dhadhmushcha muditaaH sha.nkhaan.h viiraaH saagara saMbhavaan.h .. \SC.. \EN{0060410031}tato bheryashcha peshyashcha krakachaa go vishhaaNikaaH . \EN{0060410033}sahasaivaabhyahanyanta tataH shabdo mahaan.h abhuut.h .. \SC.. \hash \EN{0060410041}atha devaaH sa gandharvaaH pitarashcha janeshvara . \EN{0060410043}siddha chaaraNa sa.nghaashcha samiiyuste didR^ikshayaa .. \SC.. \EN{0060410051}R^ishhayashcha mahaa bhaagaaH puraskR^itya shata kratum.h . \EN{0060410053}samiiyustatra sahitaa drashhTuM tad.h vaishasaM mahat.h .. \SC.. \EN{0060410061}tato yudhishhThiro dR^ishhTvaa yuddhaaya susamudyate . \EN{0060410063}te sene saagara prakhye muhuH prachalite nR^ipa .. \SC.. \EN{0060410071}vimuchya kavachaM viiro nikshipya cha varaayudham.h . \EN{0060410073}avaruhya rathaat.h tuurNaM padbhyaameva kR^itaaJNjaliH .. \SC.. \EN{0060410081}pitaamahamabhiprekshya dharma raajo yudhishhThiraH . \EN{0060410083}vaag.h yataH prayayau yena praan.h mukho ripu vaahiniim.h . \EN{0060410091}taM prayaaNtamabhiprekshya kuntii putro dhana.njayaH . \EN{0060410093}avatiirya rathaat.h tuurNaM bhraatR^ibhiH sahito.anvayaat.h .. \SC.. \EN{0060410101}vaasudevashcha bhagavaan.h pR^ishhThato.anujagaama ha . \EN{0060410103}yathaa mukhyaashcha raajaanastamanvaajagmurutsukaaH .. \SC..10 \EN{0060410111}kiM te vyavasitaM raajan.h yad.h asmaan.h apahaaya vai . {arujuna} \EN{0060410113}padbhyaameva prayaato.asi praan.h mukho ripu vaahiniim.h .. \SC.. \EN{0060410121}kva gamishhyasi raajendra nikshipta kavachaayudhaH . {bhiima} \EN{0060410123}da.nshiteshhvari sainyeshhu bhraatR^In.h utsR^ijya paarthiva .. \SC.. \EN{0060410131}evaM gate tvayi jyeshhThe mama bhraatari bhaarata . {Nakula} \EN{0060410133}bhiirme dunoti hR^idayaM bruuhi gantaa bhavaan.h kva nu .. \SC.. \EN{0060410141}asmin.h raNa samuuhe vai vartamaane mahaa bhaye . {shhaha} \EN{0060410143}yoddhavye kva nu gantaa.asi shatruun.h abhimukho nR^ipa .. \SC.. \EN{0060410151}evamaabhaashhyamaaNo.api bhraatR^ibhiH kuru nandana . {shh} \EN{0060410153}novaacha vaag.h yataH ki.nchid.h gachchhatyeva yudhishhThiraH .. \SC.. \EN{0060410161}taan.h uvaacha mahaa praaGYo vaasudevo mahaa manaaH . \EN{0060410163}abhipraayo.asya viGYaato mayeti prahasann.h iva .. \SC.. \EN{0060410171}eshha bhiishhmaM tathaa droNaM gautamaM shalyameva cha . \EN{0060410173}anumaanya guruun.h sarvaan.h yotsyate paarthivo.aribhiH .. \SC.. \EN{0060410181}shruuyate hi puraa kalpe guruun.h ananumaanya yaH . \EN{0060410183}yudhyate sa bhaved.h vyaktamapadhyaato mahattaraiH .. \SC.. \EN{0060410191}anumaanya yathaa shaastraM yastu yudhyen.h mahattaraiH . \EN{0060410193}dhruvastasya jayo yuddhe bhaved.h iti matirmama .. \SC.. \EN{0060410201}evaM bruvati kR^ishhNe tu dhaartaraashhTra chamuuM prati . \EN{0060410203}haahaa kaaro mahaan.h aasiin.h niHshabdaastvapare abhavan.h .. \SC..20 \EN{0060410211}dR^ishhTvaa yudhishhThiraM duuraad.h dhaartaraashhTrasya sainikaaH . \EN{0060410213}mithaH sa.nkathayaaM chakrurnesho.asti kula paa.nsanaH .. \SC..< \hash > \EN{0060410221}vyaktaM bhiitaivaabhyeti raajaa.asau bhiishhmamantikaat.h . \hash \EN{0060410223}yudhishhThiraH sa sodaryaH sharaNaarthaM prayaachakaH .. \SC.. \EN{0060410231}dhana.njaye kathaM naathe paaNDave cha vR^ikodare . \EN{0060410233}nakule sahadeve cha bhiito.abhyeti cha paaNDavaH .. \SC.. \EN{0060410241}na nuunaM kshatriya kule jaataH saMprasthite bhuvi . \EN{0060410243}yathaa.asya hR^idayaM bhiitamalpa sattvasya samyuge .. \SC.. \EN{0060410251}tataste kshatriyaaH sarve prasha.nsanti sma kauravaan.h . \EN{0060410253}hR^ishhTaaH sumanaso bhuutvaa chailaani dudhuvuH pR^ithak.h . \EN{0060410261}vyanindanta tataH sarve yodhaastatra vishaaM pate . \EN{0060410263}yudhishhThiraM sa sodaryaM sahitaM keshavena ha .. \SC.. \EN{0060410271}tatastat.h kauravaM sainyaM dhik.h kR^itvaa tu yudhishhThiram.h . \EN{0060410273}niHshabdamabhavat.h tuurNaM punareva vishaaM pate .. \SC.. \EN{0060410281}kiM nu vakshyati raajaa.asau kiM bhiishhmaH prativakshyati . \EN{0060410283}kiM bhiimaH samara shlaaghii kiM nu kR^ishhNaarjunaaviti .. \SC.. \EN{0060410291}vivakshitaM kimasyeti sa.nshayaH sumahaan.h abhuut.h . \EN{0060410293}ubhayoH senayo raajan.h yudhishhThira kR^ite tadaa .. \SC.. \EN{0060410301}sa vigaahya chamuuM shatroH shara shakti samaa kulaam.h . \EN{0060410303}bhiishhmamevaabhyayaat.h tuurNaM bhraatR^ibhiH parivaaritaH .. \SC..30 \EN{0060410311}taM uvaacha tataH paadau karaabhyaaM piiDya paaNDavaH . \EN{0060410313}bhiishhmaM shaa.ntanavaM raajaa yuddhaaya samupasthitam.h .. \SC.. \EN{0060410321}aamantraye tvaaM durdharshha yotsye taata tvayaa saha . {y} \EN{0060410323}anujaaniihi maaM taataashishhashcha prayojaya .. \SC.. \hash \EN{0060410331}yadyevaM naabhigachchhethaa yudhi maaM pR^ithivii pate . \EN{0060410333}shapeyaM tvaaM mahaa raaja paraabhaavaaya bhaarata .. \SC.. \EN{0060410341}priito.asmi putra yudhyasva jayamaapnuhi paaNDava . \EN{0060410343}yat.h te abhilashhitaM chaanyat.h tad.h avaapnuhi samyuge .. \SC.. \EN{0060410351}vriyataaM cha varaH paartha kimasmatto.abhikaa.nkshasi . \EN{0060410353}evaM gate mahaa raaja na tavaasti paraajayaH .. \SC.. \EN{0060410361}arthasya purushho daaso daasastvartho na kasyachit.h . \EN{0060410363}iti satyaM mahaa raaja baddho.asmyarthena kauravaiH .. \SC.. \EN{0060410371}atastvaaM kliibavad.h vaakyaM braviimi kuru nandana . \EN{0060410373}hR^ito.asmyarthena kauravya yuddhaad.h anyat.h kimichchhasi .. \SC.. \EN{0060410381}mantrayasva mahaa praaGYa hitaishhii mama nityashaH . {y} \EN{0060410383}yudhyasva kauravasyaarthe mamaishha satataM varaH .. \SC.. \EN{0060410391}raajan.h kimatra saahyaM te karomi kuru nandana . {bHshh} \EN{0060410393}kaamaM yotsye parasyaarthe bruuhi yat.h te vivakshitam.h .. \SC.. \EN{0060410401}kathaM jayeyaM sa.ngraame bhavantamaparaajitam.h . {y} \EN{0060410403}etan.h me mantraya hitaM yadi shreyaH prapashyasi .. \SC..40 \EN{0060410411}na taM pashyaami kaunteya yo maaM yudhyantamaahave . {bHshh} \EN{0060410413}vijayeta pumaan.h kashchid.h api saakshaat.h shata kratuH .. \SC.. \EN{0060410421}hanta pR^ichchhaami tasmaat.h tvaaM pitaamaha namo.astu te . {y} \EN{0060410423}jayopaayaM braviihi tvamaatmanaH samare paraiH .. \SC.. \EN{0060410431}na shatruM taata pashyaami samare yo jayeta maam.h . {bHshh} \EN{0060410433}na taavan.h mR^ityu kaalo me punaraagamanaM kuru .. \SC.. \EN{0060410441}tato yudhishhThiro vaakyaM bhiishhmasya kuru nandana . {shh} \EN{0060410443}shirasaa pratijagraaha bhuuyastamabhivaadya cha .. \SC.. \EN{0060410451}praayaat.h punarmahaa baahuraachaaryasya rathaM prati . \EN{0060410453}pashyataaM sarva sainyaanaaM madhyena bhraatR^ibhiH saha .. \SC.. \EN{0060410461}sa droNamabhivaadyaatha kR^itvaa chaiva pradakshiNam.h . \EN{0060410463}uvaacha vaachaa durdharshhamaatma niHshreyasaM vachaH .. \SC.. \EN{0060410471}aamantraye tvaaM bhagavaan.h yotsye vigata kalmashhaH . \EN{0060410473}jayeyaM cha ripuun.h sarvaan.h anuGYaatastvayaa dvija .. \SC.. \EN{0060410481}yadi maaM naabhigachchhethaa yuddhaaya kR^ita nishchayaH . {Dr} \EN{0060410483}shapeyaM tvaaM mahaa raaja paraabhaavaaya sarvashaH .. \SC.. \EN{0060410491}tad.h yudhishhThira tushhTo.asmi puujitashcha tvayaa.anagha . \EN{0060410493}anujaanaami yudhyasva vijayaM samavaapnuhi .. \SC.. \EN{0060410501}karavaaNi cha te kaamaM bruuhi yat.h te abhikaa.nkshitam.h . \EN{0060410503}evaM gate mahaa raaja yuddhaad.h anyat.h kimichchhasi .. \SC..50 \EN{0060410511}arthasya purushho daaso daasastvartho na kasyachit.h . \EN{0060410513}iti satyaM mahaa raaja baddho.asmyarthena kauravaiH .. \SC.. \EN{0060410521}atastvaaM kliibavad.h bruumo yuddhaad.h anyat.h kimichchhasi . \EN{0060410523}yotsyaami kauravasyaarthe tavaashaasyo jayo mayaa .. \SC.. \EN{0060410531}jayamaashaassva me brahman.h mantrayasva cha madd.h hitam.h . {y} \EN{0060410533}yudhyasva kauravasyaarthe varaishha vR^ito mayaa .. \SC.. \hash \EN{0060410541}dhruvaste vijayo raajan.h yasya mantrii haristava . {Dr} \EN{0060410543}ahaM cha tvaa.abhijaanaami raNe shatruun.h vijeshhyasi .. \SC.. \EN{0060410551}yato dharmastataH kR^ishhNo yataH kR^ishhNastato jayaH . \EN{0060410553}yudhyasva gachchha kaunteya pR^ichchha maaM kiM braviimi te .. \SC.. \EN{0060410561}pR^ichchhaami tvaaM dvija shreshhTha shR^iNu me yad.h vivakshitam.h . {y} \EN{0060410563}kathaM jayeyaM sa.ngraame bhavantamaparaajitam.h .. \SC.. \EN{0060410571}na te asti vijayastaavad.h yaavad.h yudhyaamyahaM raNe . {Dr} \EN{0060410573}mamaashu nidhane raajan.h yatasva saha sodaraiH .. \SC.. \EN{0060410581}hanta tasmaan.h mahaa baaho vadhopaayaM vadaatmanaH . {y} \EN{0060410583}aachaarya praNipatyaishha pR^ichchhaami tvaaM namo.astu te .. \SC.. \EN{0060410591}na shatruM taata pashyaami yo maaM hanyaad.h raNe sthitam.h . {Dr} \EN{0060410593}yudhyamaanaM susamrabdhaM shara varshha ogha varshhiNam.h .. \SC.. \EN{0060410601}R^ite praaya gataM raajan.h nyasta shastramachetanam.h . \EN{0060410603}hanyaan.h maaM yudhi yodhaanaaM satyametad.h braviimi te .. \SC..60 \EN{0060410611}shastraM chaahaM raNe jahyaaM shrutvaa sumahad.h apriyam.h . \EN{0060410613}shraddheya vaakyaat.h purushhaad.h etat.h satyaM braviimi te .. \SC.. \EN{0060410621}etat.h shrutvaa mahaa raaja bhaaradvaajasya dhiimataH . {shh} \EN{0060410623}anumaanya tamaachaaryaM praayaat.h shaaradvataM prati .. \SC.. \EN{0060410631}so.abhivaadya kR^ipaM raajaa kR^itvaa chaapi pradakshiNam.h . \EN{0060410633}uvaacha durdharshhatamaM vaakyaM vaakya vishaaradaH .. \SC.. \EN{0060410641}anumaanaye tvaaM yotsyaami guro vigata kalmashhaH . \EN{0060410643}jayeyaM cha ripuun.h sarvaan.h anuGYaatastvayaa.anagha .. \SC.. \EN{0060410651}yadi maaM na abhigachchhethaa yuddhaaya kR^ita nishchayaH . {kR^ipa} \EN{0060410653}shapeyaM tvaaM mahaa raaja paraabhaavaaya sarvashaH .. \SC.. \EN{0060410661}arthasya purushho daaso daasastvartho na kasyachit.h . \EN{0060410663}iti satyaM mahaa raaja baddho.asmyarthena kauravaiH .. \SC.. \EN{0060410671}teshhaamarthe mahaa raaja yoddhavyamiti me matiH . \EN{0060410673}atastvaaM kliibavad.h bruumi yuddhaad.h anyat.h kimichchhasi .. \SC.. \EN{0060410681}hanta pR^ichchhaami te tasmaad.h aachaarya shhR^iNu me vachaH .. \SC.. {y} \EN{0060410691}ityuktvaa vyathito raajaa novaacha gata chetanaH . {shh} \EN{0060410693}taM gautamaH pratyuvaacha viGYaayaasya vivakshitam.h . \EN{0060410695}avadhyo.ahaM mahii paala yudhyasva jayamaapnuhi .. \SC.. \EN{0060410701}priitastvabhigamenaahaM jayaM tava naraadhipa . \EN{0060410703}aashaasishhye sadotthaaya satyametad.h braviimi te .. \SC..70 \EN{0060410711}etat.h shrutvaa mahaa raaja gautamasya vachastadaa . \EN{0060410713}anumaanya kR^ipaM raajaa prayayau yena madra raaT .. \SC.. \EN{0060410721}sa shalyamabhivaadyaatha kR^itvaa chaabhipradakshiNam.h . \EN{0060410723}uvaacha raajaa durdharshhamaatma niHshreyasaM vachaH .. \SC.. \EN{0060410731}anumaanaye tvaaM yotsyaami guro vigata kalmashhaH . \EN{0060410733}jayeyaM cha mahaa raajaanuGYaatastvayaa ripuun.h .. \SC.. \hash \EN{0060410741}yadi maaM naabhigachchhethaa yuddhaaya kR^ita nishchayaH . {zalya} \EN{0060410743}shapeyaM tvaaM mahaa raaja paraabhaavaaya vai raNe .. \SC.. \EN{0060410751}tushhto.asmi puujitashchaasmi yat.h kaa.nkshasi tad.h astu te . \EN{0060410753}anujaanaami chaiva tvaaM yudhyasva jayamaapnuhi .. \SC.. \EN{0060410761}bruuhi chaiva paraM viira kenaarthaH kiM dadaami te . \EN{0060410763}evaM gate mahaa raaja yuddhaad.h anyat.h kimichchhasi .. \SC.. \EN{0060410771}arthasya purushho daaso daasastvartho na kasyachit.h . \EN{0060410773}iti satyaM mahaa raaja baddho.asmyarthena kauravaiH .. \SC.. \EN{0060410781}karishhyaami hi te kaamaM bhaagineya yathepsitam.h . \EN{0060410783}braviimyataH kliibavat.h tvaaM yuddhaad.h anyat.h kimichchhasi .. \SC.. \EN{0060410791}mantrayasva mahaa raaja nityaM madd.h hitaM uttamam.h . {y} \EN{0060410793}kaamaM yudhya parasyaarthe varametad.h vR^iNomyaham.h .. \SC.. \EN{0060410801}bruuhi kimatra saahyaM te karomi nR^ipa sattama . {z} \EN{0060410803}kaama yotsye parasyaarthe vR^ito.asmyarthena kauravaiH .. \SC..80 \EN{0060410811}saiva me varaH satyodyoge yastvayaa kR^itaH . \hash {y} \EN{0060410813}suuta putrasya sa.ngraame kaaryastejo vadhastvayaa .. \SC.. \EN{0060410821}saMpatsyatyeshha te kaamaH kuntii putra yathepsitaH . {z} \EN{0060410823}gachchha yudhyasva visrabdhaM pratijaane jayaM tava .. \SC.. \EN{0060410831}anumaanyaatha kaunteyo maatulaM madrakeshvaram.h . {shh} \EN{0060410833}nirjagaama mahaa sainyaad.h bhraatR^ibhiH parivaaritaH .. \SC.. \EN{0060410841}vaasudevastu raadheyamaahave abhijagaama vai . \EN{0060410843}tatainaM uvaachedaM paaNDavaarthe gadaagrajaH .. \SC.. \hash \EN{0060410851}shrutaM me karNa bhiishhmasya dveshhaat.h kila na yotsyasi . \EN{0060410853}asmaan.h varaya raadheya yaavad.h bhiishhmo na hanyate .. \SC.. \EN{0060410861}hate tu bhiishhme raadheya punareshhyasi samyuge . \EN{0060410863}dhaartaraashhTrasya saahaayyaM yadi pashyasi chet.h samam.h .. \SC.. \EN{0060410871}na vipriyaM karishhyaami dhaartaraashhTrasya keshava . {k} \EN{0060410873}tyakta praaNaM hi maaM viddhi duryodhana hitaishhiNam.h .. \SC.. \EN{0060410881}tat.h shrutvaa vachanaM kR^ishhNaH sa.nnyavartata bhaarata . {shh} \EN{0060410883}yudhishhThira purogaishcha paaNDavaiH saha sa.ngataH .. \SC.. \EN{0060410891}atha sainyasya madhye tu praakroshat.h paaNDavaagrajaH . \EN{0060410893}yo.asmaan.h vR^iNoti tad.h ahaM varaye saakhya kaaraNaat.h .. \SC.. \EN{0060410901}atha taan.h samabhiprekshya yuyutsuridamabraviit.h . \EN{0060410903}priitaatmaa dharma raajaanaM kuntii putraM yudhishhThiram.h .. \SC..90 \EN{0060410911}ahaM yotsyaami mishhataH samyuge dhaartaraashhTrajaan.h . \EN{0060410913}yushhmad.h arthe mahaa raaja yadi maM vR^iNushhe anagha .. \SC.. \EN{0060410921}ehyehi sarve yotsyaamastava bhraatR^In.h apaNDitaan.h . {y} \EN{0060410923}yuyutso vaasudevashcha vayaM cha bruuma sarvashaH .. \SC.. \EN{0060410931}vR^iNomi tvaaM mahaa baaho yudhyasva mama kaaraNaat.h . \EN{0060410933}tvayi piNDashcha tantushcha dhR^itaraashhTrasya dR^ishyate .. \SC.. \EN{0060410941}bhajasvaasmaan.h raaja putra bhajamaanaan.h mahaa dyute . \EN{0060410943}na bhavishhyati durbuddhirdhartaraashhTro.atyamarshhaNaH .. \SC.. \EN{0060410951}tato yuyutsuH kauravyaH parityajya sutaa.nstava . {shh} \EN{0060410953}jagaama paaNDu putraaNaaM senaaM vishraavya dundubhim.h .. \SC.. \EN{0060410961}tato yudhishhThiro raajaa saMprahR^ishhTaH sahaanujaiH . \EN{0060410963}jagraaha kavachaM bhuuyo diiptimat.h kanakojjvalam.h .. \SC.. \EN{0060410971}pratyapadyanta te sarve rathaan.h svaan.h purushha R^ishhabhaaH . \EN{0060410973}tato vyuuhaM yathaa puurvaM pratyavyuuhanta te punaH .. \SC.. \EN{0060410981}avaadayan.h dundubhishcha shatashashchaiva pushhkaraan.h . \EN{0060410983}si.nha naadaa.nshcha vividhaan.h vineduH purushha R^ishhabhaaH .. \SC.. \EN{0060410991}rathasthaan.h purushha vyaaghraan.h paaNDavaan.h prekshya paarthivaaH . \EN{0060410993}dhR^ishhTa dyumnaadayaH sarve punarjahR^ishhire mudaa .. \SC.. \EN{0060411001}gauravaM paaNDu putraaNaaM maanyaan.h maanayataaM cha taan.h . \EN{0060411003}dR^ishhTvaa mahii kshitastatra puujayaaM chakrire bhR^isham.h .. \SC..100 \EN{0060411011}sauhR^idaM cha kR^ipaaM chaiva praapta kaalaM mahaatmanaam.h . \EN{0060411013}dayaaM cha GYaatisu paraaM kathayaaM chakrire nR^ipaaH .. \SC.. \EN{0060411021}saadhu saadhviti sarvatra nishcheruH stuti sa.nhitaaH . \EN{0060411023}vaachaH puNyaaH kiirtimataaM mano hR^idaya harshhiNiiH .. \SC.. \EN{0060411031}mlechchhaashchaaryaashcha ye tatra dadR^ishuH shushruvustadaa . \hash \EN{0060411033}vR^ittaM tat.h paaNDu putraaNaaM ruruduste sa gadgadaaH .. \SC.. \EN{0060411041}tato jaghnurmahaa bheriiH shatashashchaiva pushhkaraan.h . \EN{0060411043}sha.nkhaa.nshcha go kshiira nibhaan.h dadhmurhR^ishhTaa manasvinaH .. \SC.. (iti)\medskip\hrule\medskip %104 \EN{0060420011}evaM vyuuDheshhvaniikeshhu maamakeshhvitareshhu cha . {DhR^i} \EN{0060420013}ke puurvaM praahara.nstatra kuravaH paaNDavaastathaa .. \SC.. \EN{0060420021}bhraatR^ibhiH sahito raajan.h putro duryodhanastava . {shh} \EN{0060420023}bhiishhmaM pramukhataH kR^itvaa prayayau saha senayaa .. \SC.. \EN{0060420031}tathaiva paaNDavaaH sarve bhiima sena purogamaaH . \EN{0060420033}bhiishhmeNa yuddhamichchhantaH prayayurhR^ishhTa maanasaaH .. \SC.. \EN{0060420041}kshveDaaH kila kilaa shabdaH krakachaa go vishhaaNikaaH . \EN{0060420043}bherii mR^ida.nga murajaa haya kuJNjara nisvanaaH .. \SC.. \EN{0060420051}ubhayoH senayo raaja.nstataste asmaan.h samadravan.h . \EN{0060420053}vayaM pratinadantashcha tadaa.a.asiit.h tumulaM mahat.h .. \SC.. \EN{0060420061}mahaantyaniikaani mahaa samuchchhraye . samaagame paaNDava dhaartaraashhTrayoH . \EN{0060420063}chakaMpire sha.nkha mR^ida.nga nisvanaiH . prakaMpitaani iva vanaani vaayunaa .. \SC.. \EN{0060420071}narendra naagaashva rathaakulaanaam.h . abhyaayatiinaamashive muhuurte . \EN{0060420073}babhuuva ghoshhastumulashchamuunaam.h . vaatoddhutaanaamiva saagaraaNaam.h .. \SC.. \EN{0060420081}tasmin.h samutthite shabde tumule loma harshhaNe . \EN{0060420083}bhiimaseno mahaa baahuH praaNadad.h go vR^ishho yathaa .. \SC.. \EN{0060420091}sha.nkha dundubhi nirghoshhaM vaaraNaanaaM cha bR^i.nhitam.h . \EN{0060420093}si.nha naadaM cha sainyaanaaM bhiimasena ravo.abhyabhuut.h .. \SC.. \EN{0060420101}hayaanaaM heshhamaaNaanaamaniikeshhu sahasrashaH . \EN{0060420103}sarvaan.h abhyabhavat.h shabdaan.h bhiimasenasya nisvanaH .. \SC..10 \EN{0060420111}taM shrutvaa ninadaM tasya sainyaastava vitatrasuH . \EN{0060420113}jiimuutasyeva nadataH shakraashani sama svanam.h .. \SC.. \EN{0060420121}vaahanaani cha sarvaaNi shakR^in.h muutraM prasusruvuH . \EN{0060420123}shabdena tasya viirasya si.nhasyevetare mR^igaaH .. \SC.. \EN{0060420131}darshayan.h ghoramaatmaanaM mahaa.abhramiva naarayan.h . \EN{0060420133}vibhiishhaya.nstava sutaa.nstava senaaM samabhyayaat.h .. \SC.. \EN{0060420141}tamaayaantaM maheshhvaasaM sodaryaaH paryavaarayan.h . \EN{0060420143}chhaadayantaH shara vraatairmegheva divaa karam.h .. \SC.. \hash \EN{0060420151}duryodhanashcha putraste durmukho duHsahaH shalaH . \EN{0060420153}duHshaasanashchaatirathastathaa durmarshhaNo nR^ipa .. \SC.. \EN{0060420161}vivi.nshatishchitra seno vikarNashcha mahaa rathaH . \EN{0060420163}puru mitro jayo bhojaH saumadattishcha viiryavaan.h .. \SC.. \EN{0060420171}mahaa chaapaani dhunvanto jaladeva vidyutaH . \hash \EN{0060420173}aadadaanaashcha naaraachaan.h nirmuktaashiivishhopamaan.h .. \SC.. \EN{0060420181}atha taan.h draupadii putraaH saubhadrashcha mahaa ratha . \EN{0060420183}nakulaH sahadevashcha dhR^ishhTa dyumnashcha paarshhataH .. \SC.. \EN{0060420191}dhaartaraashhTraan.h pratiyayurardayantaH shitaiH sharaiH . \EN{0060420193}vajrairiva mahaa vegaiH shikharaaNi dharaabhR^itaam.h .. \SC.. \EN{0060420201}tasmin.h prathama sammarde bhiima jyaa tala nisvane . \EN{0060420203}taavakaanaaM pareshhaaM cha naasiit.h kashchit.h paraan.h mukhaH .. \SC..20 \EN{0060420211}laaghavaM droNa shishhyaaNaamapashyaM bharata R^ishhabha . \EN{0060420213}nimitta vedhinaaM raajan.h sharaan.h utsR^ijataaM bhR^isham.h .. \SC.. \EN{0060420221}nopashaamyati nirghoshho dhanushhaaM kuujataaM tathaa . \EN{0060420223}vinishcheruH sharaa diiptaa jyotii.nshhi iva nabhastalaat.h .. \SC.. \EN{0060420231}sarve tvanye mahii paalaaH prekshakeva bhaarata . \hash \EN{0060420233}dadR^ishurdarshaniiyaM taM bhiimaM GYaati samaagamam.h .. \SC.. \EN{0060420241}tataste jaata samraMbhaaH paraspara kR^itaagasaH . \EN{0060420243}anyonya spardhayaa raajan.h vyaayachchhanta mahaa rathaaH .. \SC.. \EN{0060420251}kuru paaNDava sene te hastyashva ratha sa.nkule . \EN{0060420253}shushubhaate raNe atiiva paTe chitra gate . iva .. \SC.. \hash \EN{0060420261}tataste paarthivaaH sarve pragR^ihiita sharaasanaaH . \EN{0060420263}saha sainyaaH samaapetuH putrasya tava shaasanaat.h .. \SC.. \EN{0060420271}yudhishhThireNa chaadishhTaaH paarthivaaste sahasrashaH . \EN{0060420273}vinadantaH samaapetuH putrasya tava vaahiniim.h .. \SC.. \EN{0060420281}ubhayoH senayostiivraH sainyaanaaM sa samaagamaH . \EN{0060420283}antardhiiyata chaadityaH sainyena rajasaa.a.avR^itaH .. \SC.. \EN{0060420291}prayuddhaanaaM prabhagnaanaaM punaraavartataamapi . \EN{0060420293}naatra sveshhaaM pareshhaaM vaa visheshhaH samajaayata .. \SC.. \EN{0060420301}tasmi.nstu tumule yuddhe vartamaane mahaa bhaye . \EN{0060420303}ati sarvaaNyaniikaani pitaa te abhivyarochata .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0060430011}puurvaahNe tasya raudrasya yuddhamahno vishaaM pate . {shh} \EN{0060430013}praavartata mahaa ghoraM raaGYaaM dehaavakartanam.h .. \SC.. \EN{0060430021}kuruuNaaM paaNDavaanaaM cha sa.ngraame vijigiishhataam.h . \EN{0060430023}si.nhaanaamiva sa.nhraado divaM urviiM cha naadayan.h .. \SC.. \EN{0060430031}aasiit.h kila kilaa shabdastala sha.nkha ravaiH saha . \EN{0060430033}jaGYire si.nha naadaashcha shuuraaNaaM pratigarjataam.h .. \SC.. \EN{0060430041}talatraabhihataashchaiva jyaa shabdaa bharata R^ishhabha . \EN{0060430043}pattiinaaM paada shabdaashcha vaajinaaM cha mahaa svanaaH .. \SC.. \EN{0060430051}tottraa.nkusha nipaataashchaayudhaanaaM cha nisvanaaH . \hash \EN{0060430053}ghaNTaa shabdaashcha naagaanaamanyonyamabhidhaavataam.h .. \SC.. \EN{0060430061}tasmin.h samudite shabde tumule loma harshhaNe . \EN{0060430063}babhuuva ratha nirghoshhaH parjanya ninadopamaH .. \SC.. \EN{0060430071}te manaH kruuramaadhaaya samabhityakta jiivitaaH . \EN{0060430073}paaNDavaan.h abhyavartanta sarvaivochchhrita dhvajaaH .. \SC.. \hash \EN{0060430081}svayaM shaa.ntanavo raajann.h abhyadhaavad.h dhana.njayam.h . \EN{0060430083}pragR^ihya kaarmukaM ghoraM kaala daNDopamaM raNe .. \SC.. \EN{0060430091}arjuno.api dhanurgR^ihya gaaNDiivaM loka vishrutam.h . \EN{0060430093}abhyadhaavata tejasvii gaa.ngeyaM raNa muurdhani .. \SC.. \EN{0060430101}taavubhau kuru shaarduulau paraspara vadhaishhiNau . \EN{0060430103}gaa.ngeyastu raNe paarthaM viddhvaa naakaMpayad.h balii . \EN{0060430105}tathaiva paaNDavo raajan.h bhiishhmaM naakaMpayad.h yudhi .. \SC..10 \EN{0060430111}saatyakishcha maheshhvaasaH kR^ita varmaaNamabhyayaat.h . \EN{0060430113}tayoH samabhavad.h yuddhaM tumulaM loma harshhaNam.h .. \SC.. \EN{0060430121}saatyakiH kR^ita varmaaNaM kR^ita varmaa cha saatyakim.h . \EN{0060430123}aanarhatuH sharairghoraistakshamaaNau parasparam.h .. \SC.. \EN{0060430131}tau sharaachita sarvaa.ngau shushubhaate mahaa balau . \EN{0060430133}vasante pushhpa shabalau pushhpitaaviva ku.nshukau .. \SC.. \EN{0060430141}abhimanyurmaheshhvaaso bR^ihad.h balamayodhayat.h . \EN{0060430143}tataH kosalako raajaa saubhadrasya vishaaM pate . \EN{0060430145}dhvajaM chichchheda samare saarathiM cha nyapaatayat.h .. \SC.. \EN{0060430151}saubhadrastu tataH kruddhaM paatite ratha saarathau . \EN{0060430153}bR^ihad.h balaM mahaa raaja vivyaadha navabhiH sharaiH .. \SC.. \EN{0060430161}athaaparaabhyaaM bhallaabhyaaM piitaabhyaamari mardanaH . \EN{0060430163}dhvajamekena chichchheda paarshhNimekena saarathim.h . \EN{0060430165}anyonyaM cha sharaistiikshNaiH kruddhau raaja.nstatakshatuH .. \SC.. \EN{0060430171}maaninaM samare dR^iptaM kR^ita vairaM mahaa ratham.h . \EN{0060430173}bhiimasenastava sutaM duryodhanamayodhayat.h .. \SC.. \EN{0060430181}taavubhau nara shaarduulau kuru mukhyau mahaa balau . \EN{0060430183}anyonyaM shara varshhaabhyaaM vavR^ishhaate raNaajire .. \SC.. \EN{0060430191}tau tu viikshya mahaatmaanau kR^itinau chitra yodhinau . \EN{0060430193}vismayaH sarva bhuutaanaaM samapadyata bhaarata .. \SC.. \EN{0060430201}duHshaasanastu nakulaM pratyudyaaya mahaa ratham.h . \EN{0060430203}avidhyan.h nishitairbaaNairbahubhirmarma bhedibhiH .. \SC..20 \EN{0060430211}tasya maadrii sutaH ketuM sa sharaM cha sharaasanam.h . \EN{0060430213}chichchheda nishitairbaaNaiH prahasann.h iva bhaarata . \EN{0060430215}athainaM paJNcha vi.nshatyaa kshudrakaaNaaM samaardayat.h .. \SC.. \EN{0060430221}putrastu tava durdharshho nakulasya mahaa.a.ahave . \EN{0060430223}yugeshhaaM chichchhide baaNairdhvajaM chaiva nyapaatayat.h .. \SC.. \EN{0060430231}durmukhaH sahadevaM tu pratyudyaaya mahaa balam.h . \EN{0060430233}vivyaadha shara varshheNa yatamaanaM mahaa.a.ahave .. \SC.. \EN{0060430241}sahadevastato viiro durmukhasya mahaa.a.ahave . \EN{0060430243}shareNa bhR^isha tiikshNena paatayaamaasa saarathim.h .. \SC.. \hash \EN{0060430251}taavanyonyaM samaasaadya samare yuddha durmadau . \EN{0060430253}traasayetaaM sharairghoraiH kR^ita pratikR^itaishhiNau .. \SC.. \EN{0060430261}yudhishhThiraH svayaM raajaa madra raajaanamabhyayaat.h . \EN{0060430263}tasya madraadhipashchaapaM dvidhaa chichchheda maarishha .. \SC.. \EN{0060430271}tad.h apaasya dhanushchhinnaM kuntii putro yudhishhThiraH . \EN{0060430273}anya kaarmukamaadaaya vegavad.h balavattaram.h .. \SC.. \EN{0060430281}tato madreshvaraM raajaa sharaiH samnata parvabhiH . \EN{0060430283}chhaadayaamaasa sa.nkruddhastishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0060430291}dhR^ishhTadyumnastato droNamabhyadravata bhaarata . \EN{0060430293}tasya droNaH susa.nkruddhaH paraasu karaNaM dR^iDham.h . \EN{0060430295}tridhaa chichchheda samare yatamaanasya kaarmukam.h .. \SC.. \EN{0060430301}sharaM chaiva mahaa ghoraM kaala daNDamivaaparam.h . \EN{0060430303}preshhayaamaasa samare so.asya kaaye nyamajjata .. \SC..30 \EN{0060430311}athaanyad.h dhanuraadaaya saayakaa.nshcha chaturdasha . \EN{0060430313}droNaM drupada putrastu prativivyaadha samyuge . \EN{0060430315}taavanyonyaM susa.nkruddhau chakratuH subhR^ishaM raNam.h .. \SC.. \EN{0060430321}saumadattiM raNe sha.nkho rabhasaM rabhaso yudhi . \EN{0060430323}pratyudyayau mahaa raaja tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0060430331}tasya vai dakshiNaM viiro nirbibheda raNe bhujam.h . \EN{0060430333}saumadattistathaa sha.nkhaM jatru deshe samaahanat.h .. \SC.. \EN{0060430341}tayoH samabhavad.h yuddhaM ghora ruupaM vishaaM pate . \EN{0060430343}dR^iptayoH samare tuurNaM vR^itra vaasavayoriva .. \SC.. \EN{0060430351}baahliikaM tu raNe kruddhaM kruddha ruupo vishaaM pate . \EN{0060430353}abhyadravad.h ameyaatmaa dhR^ishhTa keturmahaa rathaH .. \SC.. \EN{0060430361}baahliikastu tato raajan.h dhR^ishhTa ketumamarshhaNam.h . \EN{0060430363}sharairbahubhiraanarchchhat.h si.nha naadamathaanadat.h .. \SC.. \EN{0060430371}chedi raajastu sa.nkruddho baahliikaM navabhiH sharaiH . \EN{0060430373}vivyaadha samare tuurNaM matto mattamiva dvipam.h .. \SC.. \EN{0060430381}tau tatra samare kruddhau nardantau cha muhurmuhuH . \EN{0060430383}samiiyatuH susa.nkruddhaava.ngaaraka budhaaviva .. \SC.. \EN{0060430391}raakshasaM kruura karmaaNaM kruura karmaa ghaTotkachaH . \EN{0060430393}alaMbusaM pratyudiyaad.h balaM shakraivaahave .. \SC.. \hash \EN{0060430401}ghaTotkachastu sa.nkruddho raakshasaM taM mahaa balam.h . \EN{0060430403}navatyaa saayakaistiikshNairdaarayaamaasa bhaarata .. \SC..40 \EN{0060430411}alaMbusastu samare bhaimaseniM mahaa balam.h . \EN{0060430413}bahudhaa vaarayaamaasa sharaiH samnata parvabhiH .. \SC.. \EN{0060430421}vyabhraajetaaM tatastau tu samyuge shara vikshatau . \EN{0060430423}yathaa devaasure yuddhe bala shakrau mahaa balau .. \SC.. \EN{0060430431}shikhaNDii samare raajan.h drauNimabhyudyatau balii . \EN{0060430433}ashvatthaamaa tataH kruddhaH shikhaNDinamavasthitam.h .. \SC.. \EN{0060430441}naaraachena su tiikshNena bhR^ishaM viddhvaa vyakaMpayat.h . \EN{0060430443}shikhaNDyapi tato raajan.h droNa putramataaDayat.h .. \SC.. \EN{0060430451}saayakena supiitena tiikshNena nishitena cha . \EN{0060430453}tau jaghnatustadaa.anyonyaM sharairbahuvidhairmR^idhe .. \SC.. \EN{0060430461}bhagadattaM raNe shuuraM viraaTo vaahinii patiH . \EN{0060430463}abhyayaat.h tvarito raaja.nstato yuddhamavartata .. \SC.. \EN{0060430471}viraaTo bhaga dattena shara varshheNa taaDitaH . \EN{0060430473}abhyavarshhat.h susa.nkruddho megho vR^ishhTyevaachalam.h .. \SC.. \hash \EN{0060430481}bhaga dattastatastuurNaM viraaTaM pR^ithivii patim.h . \EN{0060430483}chhaadayaamaasa samare meghaH suuryamivoditam.h .. \SC.. \EN{0060430491}bR^ihat.h kshatraM tu kaikeyaM kR^ipaH shaaradvato yayau . \EN{0060430493}taM kR^ipaH shara varshheNa chhaadayaamaasa bhaarata .. \SC.. \EN{0060430501}gautamaM kekayaH kruddhaH shara vR^ishhTyaa.abhyapuurayat.h . \EN{0060430503}taavanyonyaM hayaan.h hatvaa dhanushhii vinikR^itya vai .. \SC..50 \EN{0060430511}virathaavasi yuddhaaya samiiyaturamarshhaNau . \EN{0060430513}tayostad.h abhavad.h yuddhaM ghora ruupaM sudaaruNam.h .. \SC.. \EN{0060430521}drupadastu tato raajaa sendhavaM vai jayadratham.h . \EN{0060430523}abhyudyayau saMprahR^ishhTo hR^ishhTa ruupaM para.ntapa .. \SC.. \EN{0060430531}tataH sendhavako raajaa drupadaM vishikhaistribhiH . \EN{0060430533}taaDayaamaasa samare sa cha taM pratyavidhyata .. \SC.. \EN{0060430541}tayoH samabhavad.h yuddhaM ghora ruupaM sudaaruNam.h . \EN{0060430543}iikshitR^i priiti jananaM shukraa.ngaarakayoriva .. \SC.. \EN{0060430551}vikarNastu sutastubhyaM suta somaM mahaa balam.h . \EN{0060430553}abhyayaajjavanairashvaistato yuddhamavartata .. \SC.. \EN{0060430561}vikarNaH suta somaM tu viddhvaa naakaMpayat.h sharaiH . \EN{0060430563}suta somo vikarNaM cha tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060430571}susharmaaNaM nara vyaaghraM chekitaano mahaa rathaH . \EN{0060430573}abhyadravat.h susa.nkruddhaH paaNDavaarthe paraakramii .. \SC.. \EN{0060430581}susharmaa tu mahaa raaja chekitaanaM mahaa ratham.h . \EN{0060430583}mahataa shara varshheNa vaarayaamaasa samyuge .. \SC.. \EN{0060430591}chekitaano.api samrabdhaH susharmaaNaM mahaa.a.ahave . \EN{0060430593}praachchhaadayat.h tamishhubhirmahaa meghaivaachalam.h .. \SC.. \hash \EN{0060430601}shakuniH prativindhyaM tu paraakraantaM paraakramii . \EN{0060430603}abhyadravata raajendra matto mattamiva dvipam.h .. \SC..60 \EN{0060430611}yaudhishhThirastu sa.nkruddhaH saubalaM nishitaiH sharaiH . \EN{0060430613}vyadaarayata sa.ngraame maghavaan.h iva daanavam.h .. \SC.. \EN{0060430621}shakuniH prativindhyaM tu pratividhyantamaahave . \EN{0060430623}vyadaarayan.h mahaa praaGYaH sharaiH samnata parvabhiH .. \SC.. \EN{0060430631}sudakshiNaM tu raajendra kaaMbojaanaaM mahaa ratham.h . \EN{0060430633}shruta karmaa paraakraantamabhyadravata samyuge .. \SC.. \EN{0060430641}sudakshiNastu samare saahadeviM mahaa ratham.h . \EN{0060430643}viddhvaa naakaMpayata vai mainaakamiva parvatam.h .. \SC.. \EN{0060430651}shruta karmaa tataH kruddhaH kaaMbojaanaaM mahaa ratham.h . \EN{0060430653}sharairbahubhiraanarchhad.h darayann.h iva sarvashaH .. \SC.. \EN{0060430661}iraavaan.h atha sa.nkruddhaH shrutaayushhamamarshhaNam.h . \EN{0060430663}pratyudyayau raNe yatto yatta ruupataraM tataH .. \SC.. \EN{0060430671}aarjunistasya samare hayaan.h hatvaa mahaa rathaH . \EN{0060430673}nanaada sumahan.h naadaM tat.h sainyaM pratyapuurayat.h .. \SC.. \EN{0060430681}shrutaayustvatha sa.nkruddhaH phaalguneH samare hayaan.h . \EN{0060430683}nijaghaana gadaa.agreNa tato yuddhamavartata .. \SC.. \EN{0060430691}vindaanuvindaavaavantyau kunti bhojaM mahaa ratham.h . \EN{0060430693}sa senaM sa sutaM viiraM sa.nsasajjaturaahave .. \SC.. \EN{0060430701}tatraadbhutamapashyaamaavantyaanaaM paraakramam.h . \hash \EN{0060430703}yad.h ayudhyan.h sthiraa bhuutvaa mahatyaa senayaa saha .. \SC..70 \EN{0060430711}anuvindastu gadayaa kunti bhojamataaDayat.h . \EN{0060430713}kunti bhojastatastuurNaM shara vraatairavaakirat.h .. \SC.. \EN{0060430721}kunti bhoja sutashchaapi vindaM vivyaadha saayakaiH . \EN{0060430723}sa cha taM prativivyaadha tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060430731}kekayaa bhraataraH paJNcha gaandhaaraan.h paJNcha maarishha . \EN{0060430733}sa sainyaaste sa sainyaa.nshcha yodhayaamaasuraahave .. \SC.. \EN{0060430741}viira baahushcha te putro vairaaTiM ratha sattamam.h . \EN{0060430743}uttaraM yodhayaamaasa vivyaadha nishitaiH sharaiH . \EN{0060430745}uttarashchaapi taM ghoraM vivyaadha nishitaiH sharaiH .. \SC.. \EN{0060430751}chedi raaT samare raajann.h uluukaM samabhidravat.h . \EN{0060430753}uluukashchaapi taM baaNairnishitairloma vaahibhiH .. \SC.. \EN{0060430761}tayoryuddhaM samabhavad.h ghora ruupaM vishaaM pate . \EN{0060430763}daarayetaaM susa.nkruddhaavanyonyamaparaajitau .. \SC.. \EN{0060430771}evaM dva.ndva sahasraaNi ratha vaaraNa vaajinaam.h . \EN{0060430773}padaatiinaaM cha samare tava teshhaaM cha sa.nkulam.h .. \SC.. \EN{0060430781}muhuurtamiva tad.h yuddhamaasiin.h madhura darshanam.h . \EN{0060430783}tatonmattavad.h raajan.h na praaGYaayata ki.nchana .. \SC.. \hash \EN{0060430791}gajo gajena samare rathii cha rathinaM yayau . \EN{0060430793}ashvo.ashvaM samabhipretya padaatishcha padaatinam.h .. \SC.. \EN{0060430801}tato yuddhaM sudurdharshhaM vyaakulaM samapadyata . \EN{0060430803}shuuraaNaaM samare tatra samaasaadya parasparam.h .. \SC..80 \EN{0060430811}tatra deva R^ishhayaH siddhaashchaaraNaashcha samaagataaH . \EN{0060430813}praikshanta tad.h raNaM ghoraM devaasura raNopamam.h .. \SC.. \EN{0060430821}tato danti sahasraaNi rathaanaaM chaapi maarishha . \EN{0060430823}ashva oghaaH purushha oghaashcha vipariitaM samaayayuH .. \SC.. \EN{0060430831}tatra tatraiva dR^ishyante ratha vaaraNa pattayaH . \EN{0060430833}saadinashcha nara vyaaghra yudhyamaanaa muhurmuhuH .. \SC.. (iti)\medskip\hrule\medskip %83 \EN{0060440011}raajan.h shata sahasraaNi tatra tatra tadaa tadaa . {shh} \EN{0060440013}nirmaryaadaM prayuddhaani tat.h te vakshyaami bhaarata .. \SC.. \EN{0060440021}na putraH pitaraM jaGYe na pitaa putramaurasam.h . \EN{0060440023}na bhraataa bhraataraM tatra svasriiyaM na cha maatulaH .. \SC.. \EN{0060440031}maatulaM na cha svasriiyo na sakhaayaM sakhaa tathaa . \EN{0060440033}aavishhTeva yudhyante paaNDavaaH kurubhiH saha .. \SC.. \hash \EN{0060440041}rathaaniikaM nara vyaaghraaH kechid.h abhyapatan.h rathaiH . \hash \EN{0060440043}abhajyanta yugaireva yugaani bharata R^ishhabha .. \SC.. \EN{0060440051}ratheshhaashcha ratheshhaabhiH kuubaraa ratha kuubaraiH . \EN{0060440053}sa.nhataa sa.nhataiH kechit.h paraspara jighaa.nsavaH .. \SC.. \EN{0060440061}na shekushchalituM kechit.h sa.nnipatya rathaa rathaiH . \EN{0060440063}prabhinnaastu mahaa kaayaaH sa.nnipatya gajaa gajaiH .. \SC.. \EN{0060440071}bahudhaa.adaarayan.h kruddhaa vishhaaNairitaretaram.h . \EN{0060440073}sa tomara pataakaishcha vaaraNaaH para vaaraNaiH .. \SC.. \EN{0060440081}abhisR^itya mahaa raaja vegavadbhirmahaa gajaiH . \EN{0060440083}dantairabhihataastatra chukrushuH paramaaturaaH .. \SC.. \EN{0060440091}abhiniitaashcha shikshaabhistottraa.nkusha samaahataaH . \EN{0060440093}suprabhinnaaH prabhinnaanaaM sammukhaabhimukhaa yayuH .. \SC.. \EN{0060440101}prabhinnairapi sa.nsaktaaH kechit.h tatra mahaa gajaaH . \EN{0060440103}krauJNchavan.h ninadaM muktvaa praadravanta tatastataH .. \SC..10 \EN{0060440111}samyak.h praNiitaa naagaashcha prabhinna karaTaa mukhaaH . \EN{0060440113}R^ishhTi tomara naaraachairnirviddhaa vara vaaraNaaH .. \SC.. \EN{0060440121}vinedurbhinna marmaaNo nipetushcha gataasavaH . \EN{0060440123}praadravanta dishaH kechin.h nadanto bhairavaan.h ravaan.h .. \SC.. \EN{0060440131}gajaanaaM paada rakshaastu vyuuDhoraskaaH prahaariNaH . \EN{0060440133}R^ishhTibhishcha dhanurbhishcha vimalaishcha parashvadhaiH .. \SC.. \EN{0060440141}gadaabhirmusalaishchaiva bhiNDi paalaiH sa tomaraiH . \EN{0060440143}aayasaiH parighaishchaiva nistri.nshairvimalaiH shitaiH .. \SC.. \EN{0060440151}pragR^ihiitaiH susamrabdhaa dhaavamaanaastatastataH . \EN{0060440153}vyadR^ishyanta mahaa raaja paraspara jighaa.nsavaH .. \SC.. \EN{0060440161}raajamaanaashcha nistri.nshaaH sa.nsiktaa nara shoNitaiH . \EN{0060440163}pratyadR^ishyanta shuuraaNaamanyonyamabhidhaavataam.h .. \SC.. \EN{0060440171}avakshiptaavadhuutaanaamasiinaaM viira baahubhiH . \EN{0060440173}sa.njaGYe tumulaH shabdaH patataaM para marmasu .. \SC.. \EN{0060440181}gadaa musala rugNaanaaM bhinnaanaaM cha varaasibhiH . \EN{0060440183}danti dantaavabhinnaanaaM mR^iditaanaaM cha dantibhiH .. \SC.. \hash \EN{0060440191}tatra tatra nara oghaaNaaM kroshataamitaretaram.h . \EN{0060440193}shushruvurdaaruNaa vaachaH pretaanaamiva bhaarata .. \SC.. \EN{0060440201}hayairapi hayaarohaashchaamaraapiiDa dhaaribhiH . \EN{0060440203}ha.nsairiva mahaa vegairanyonyamabhidudruvuH .. \SC..20 \EN{0060440211}tairvimuktaa mahaa praasaa jaaMbuunada vibhuushhaNaaH . \EN{0060440213}aashugaa vimalaastiikshNaaH saMpeturbhujagopamaaH .. \SC.. \EN{0060440221}ashvairagrya javaiH kechid.h aaplutya mahato rathaan.h . \EN{0060440223}shiraa.nsyaadadire viiraa rathinaamashva saadinaH .. \SC.. \EN{0060440231}bahuun.h api hayaarohaan.h bhallaiH samnata parvabhiH . \EN{0060440233}rathii jaghaana saMpraapya baaNa gocharamaagataan.h .. \SC.. \EN{0060440241}naga megha pratiikaashaashchaakshipya turagaan.h gajaaH . \EN{0060440243}paadairevaavamR^idnanta mattaaH kanaka bhuushhaNaaH .. \SC.. \EN{0060440251}paaTyamaaneshhu kuMbheshhu paarshveshhvapi cha vaaraNaaH . \EN{0060440253}praasairvinihataaH kechid.h vineduH paramaaturaaH .. \SC.. \EN{0060440261}saashvaarohaan.h hayaan.h kechid.h unmathya vara vaaraNaaH . \EN{0060440263}sahasaa chikshipustatra sa.nkule bhairave sati .. \SC.. \EN{0060440271}saashvaarohaan.h vishhaaNaagrairutkshipya turagaan.h dvipaaH . \EN{0060440273}ratha oghaan.h avamR^idnantaH sa dhvajaan.h parichakramuH .. \SC.. \EN{0060440281}pu.nstvaad.h abhimadatvaachcha kechid.h atra mahaa gajaaH . \EN{0060440283}saashvaarohaan.h hayan.h jaghnuH karaiH sa charaNaistathaa .. \SC.. \EN{0060440291}kechid.h aakshipya kariNaH saashvaan.h api rathaan.h karaiH . \EN{0060440293}vikarshhanto dishaH sarvaaH samiiyuH sarva shabdagaaH .. \SC.. \EN{0060440301}aashugaa vimalaastiikshNaaH saMpeturbhujagopamaaH . \EN{0060440303}naraashva kaayaan.h nirbhidya lauhaani kavachaani cha .. \SC..30 \EN{0060440311}nipeturvimalaaH shaktyo viira baahubhirarpitaaH . \EN{0060440313}maholkaa pratimaa ghoraastatra tatra vishaaM pate .. \SC.. \EN{0060440321}dviipi charmaavanaddhaishcha vyaaghra charma shayairapi . \EN{0060440323}vikoshairvimalaiH khaDgairabhijaghnuH paraan.h raNe .. \SC.. \EN{0060440331}abhiplutamabhikruddhameka paarshvaavadaaritam.h . \EN{0060440333}vidarshayantaH saMpetuH khaDga charma parashvadhaiH .. \SC.. \EN{0060440341}shaktibhirdaaritaaH kechit.h sa.nchhinnaashcha parashvadhaiH . \EN{0060440343}hastibhirmR^iditaaH kechit.h kshuNNaashchaanye tura.ngamaiH .. \SC.. \EN{0060440351}ratha nemi nikR^ittaashcha nikR^ittaa nishitaiH sharaiH . \EN{0060440353}vikroshanti naraa raaja.nstatra tatra sma baandhavaan.h .. \SC.. \EN{0060440361}putraan.h anye pitR^In.h anye bhraatR^I.nshcha saha baandhavaiH . \EN{0060440363}maatulaan.h bhaagineyaa.nshcha paraan.h api cha samyuge .. \SC.. \EN{0060440371}vikiirNaantraaH subahavo bhagna sakthaashcha bhaarata . \EN{0060440373}baahubhiH subhujaachchhinnaiH paarshveshhu cha vidaaritaaH . \hash \EN{0060440375}krandantaH samadR^ishyanta tR^ishhitaa jiivitepsavaH .. \SC.. \EN{0060440381}tR^ishhNaa parigataaH kechid.h alpa sattvaa vishaaM pate . \EN{0060440383}bhuumau nipatitaaH sa.nkhye jalameva yayaachire .. \SC.. \EN{0060440391}rudhira ogha pariklinnaa klishyamaanaashcha bhaarata . \EN{0060440393}vyanindan.h bhR^ishamaatmaanaM tava putraa.nshcha sa.ngataan.h .. \SC.. \EN{0060440401}apare kshatriyaaH shuuraaH kR^ita vairaaH parasparam.h . \EN{0060440403}naivaM shastraM vimuJNchanti naiva krandanti maarishha . \EN{0060440405}tarjayanti cha sa.nhR^ishhTaastatra tatra parasparam.h .. \SC..40 \hash \EN{0060440411}nirdashya dashanaishchaapi krodhaat.h sva dashanachchhadaan.h . \EN{0060440413}bhrukuTii kuTilairvaktraiH prekshante cha parasparam.h .. \SC.. \EN{0060440421}apare klishyamaanaastu vraNaartaaH shara piiDitaaH . \EN{0060440423}nishhkuujaaH samapadyanta dR^iDha sattvaa mahaa balaaH .. \SC.. \EN{0060440431}anye tu virathaaH shuuraa rathamanyasya samyuge . \EN{0060440433}praarthayaanaa nipatitaaH sa.nkshuNNaa vara vaaraNaiH . \EN{0060440435}ashobhanta mahaa raaja pushhpiteva ki.nshukaaH .. \SC.. \hash \EN{0060440441}saMbabhuuvuraniikeshhu bahavo bhairava svanaaH . \EN{0060440443}vartamaane mahaa bhiime tasmin.h viira vara kshaye .. \SC.. \EN{0060440451}ahanat.h tu pitaa putraM putrashcha pitaraM raNe . \EN{0060440453}svasriiyo maatulaM chaapi svasriiyaM chaapi maatulaH .. \SC.. \EN{0060440461}sakhaayaM cha sakhaa raajan.h saMbandhii baandhavaM tathaa . \EN{0060440463}evaM yuyudhire tatra kuravaH paaNDavaiH saha .. \SC.. \EN{0060440471}vartamaane bhaye tasmin.h nirmaryaade mahaa.a.ahave . \EN{0060440473}bhiishhmamaasaadya paarthaanaaM vaahinii samakaMpata .. \SC.. \EN{0060440481}ketunaa paJNcha taareNa taalena bharata R^ishhabha . \EN{0060440483}raajatena mahaa baahuruchchhritena mahaa rathe . \EN{0060440485}babhau bhiishhmastadaa raaja.nshchandrameva meruNaa .. \SC.. (iti)\medskip\hrule\medskip %48 \hash \EN{0060450011}gata puurvaahNa bhuuyishhThe tasminn.h ahani daaruNe . {shh} \EN{0060450013}vartamaane mahaa raudre mahaa viira vara kshaye .. \SC.. \EN{0060450021}durmukhaH kR^ita varmaa cha kR^ipaH shalyo vivi.nshatiH . \EN{0060450023}bhiishhmaM jugupuraasaadya tava putreNa choditaaH .. \SC.. \EN{0060450031}etairatirathairguptaH paJNchabhirbharata R^ishhabha . \EN{0060450033}paaNDavaanaamaniikaani vijagaahe mahaa rathaH .. \SC.. \EN{0060450041}chedi kaashi karuushheshhu paaJNchaaleshhu cha bhaarata . \EN{0060450043}bhiishhmasya bahudhaa taalashcharan.h keturadR^ishyata .. \SC.. \EN{0060450051}shiraa.nsi cha tadaa bhiishhmo baahuu.nshchaapi sahaayudhaan.h . \EN{0060450053}nichakarta mahaa vegairbhallaiH samnata parvabhiH .. \SC.. \EN{0060450061}nR^ityato ratha maargeshhu bhishhmasya bharata R^ishhabha . \EN{0060450063}kechid.h aarta svaraM chakrurnaagaa marmaNi taaDitaaH .. \SC.. \EN{0060450071}abhimanyuH susa.nkruddhaH pisha.ngaisturagottamaiH . \EN{0060450073}samyuktaM rathamaasthaaya praayaad.h bhiishhma rathaM prati .. \SC.. \EN{0060450081}jaaMbuunada vichitreNa karNikaareNa ketunaa . \EN{0060450083}abhyavarshhata bhiishhmaM cha taa.nshchaiva ratha sattamaan.h .. \SC.. \EN{0060450091}sa taala ketostiikshNena ketumaahatya patriNaa . \EN{0060450093}bhiishhmeNa yuyudhe viirastasya chaanucharaiH saha .. \SC.. \EN{0060450101}kR^ita varmaaNamekena shalyaM paJNchabhiraayasaiH . \EN{0060450103}viddhvaa navabhiraanarchhat.h shitaagraiH prapitaamaham.h .. \SC..10 \EN{0060450111}puurNaayata visR^ishhTena samyak.h praNihitena cha . \EN{0060450113}dhvajamekena vivyaadha jaaMbuunada vibhuushhitam.h .. \SC.. \EN{0060450121}durmukhasya tu bhallena sarvaavaraNa bhedinaa . \EN{0060450123}jahaara saaratheH kaayaat.h shiraH samnata parvaNaa .. \SC.. \EN{0060450131}dhanushchichchheda bhallena kaarta svara vibhuushhitam.h . \EN{0060450133}kR^ipasya nishitaagreNa taa.nshcha tiikshNa mukhaiH sharaiH .. \SC.. \EN{0060450141}jaghaana parama kruddho nR^ityann.h iva mahaa rathaH . \EN{0060450143}tasya laaghavaM udviikshya tutushhurdevataa.api .. \SC.. \hash \EN{0060450151}labdha lakshyatayaa karshhNeH sarve bhiishhma mukhaa rathaaH . \EN{0060450153}sattvavantamamanyanta saakshaad.h iva dhana.njayam.h .. \SC.. \EN{0060450161}tasya laaghava maargasthamalaata sadR^isha prabham.h . \EN{0060450163}dishaH paryapatachchaapaM gaaNDiivamiva ghoshhavat.h .. \SC.. \EN{0060450171}tamaasaadya mahaa vegairbhiishhmo navabhiraashugaiH . \EN{0060450173}vivyaadha samare tuurNamaarjuniM para viirahaa .. \SC.. \EN{0060450181}dhvajaM chaasya tribhirbhallaishchichchheda parama ojasaH . \EN{0060450183}saarathiM cha tribhirbaaNairajaghaana yata vrataH .. \SC.. \EN{0060450191}tathaiva kR^ita varmaa cha kR^ipaH shalyashcha maarishha . \EN{0060450193}viddhvaa naakaMpayat.h kaarshhNiM mainaakamiva parvatam.h .. \SC.. \EN{0060450201}sa taiH parivR^itaH shuuro dhaartaraashhTrairmahaa rathaiH . \EN{0060450203}vavarshha shara varshhaaNi kaarshhNiH paJNcha rathaan.h prati .. \SC..20 \EN{0060450211}tatasteshhaaM mahaa.astraaNi sa.vaarya shara vR^ishhTibhiH . \EN{0060450213}nanaada balavaa kaarshhNirbhiishhmaaya visR^ijan.h sharaan.h .. \SC.. \EN{0060450221}tatraasya sumahad.h raajan.h baahvorbalamadR^ishyata . \EN{0060450223}yatamaanasya samare bhiishhmamardayataH sharaiH .. \SC.. \EN{0060450231}paraakraantasya tasyaiva bhiishhmo.api praahiNot.h sharaan.h . \EN{0060450233}sa taa.nshchichchheda samare bhiishhma chaapa chyutaan.h sharaan.h .. \SC.. \EN{0060450241}tato dhvajamamogheshhurbhiishhmasya navabhiH sharaiH . \EN{0060450243}chichchheda samare viirastatochchukrushurjanaaH .. \SC.. \hash \EN{0060450251}sa raajato mahaa skandhastaalo hema vibhuushhitaH . \EN{0060450253}saubhadra vishikhaishchhinnaH papaata bhuvi bhaarata .. \SC.. \EN{0060450261}dhvajaM saubhadra vishikhaiH patitaM bharata R^ishhabha . \EN{0060450263}dR^ishhTvaa bhiimo.anadadd.h hR^ishhTaH saubhadramabhiharshhayan.h .. \SC.. \EN{0060450271}atha bhiishhmo mahaa.astraaNi divyaani cha bahuuni cha . \EN{0060450273}praadushchakre mahaa raudraH kshaNe tasmin.h mahaa balaH .. \SC.. \EN{0060450281}tataH shata sahasreNa saubhadraM prapitaamahaH . \EN{0060450283}avaakirad.h ameyaatmaa sharaaNaaM nata parvaNaam.h .. \SC.. \EN{0060450291}tato dasha maheshhvaasaaH paaNDavaanaaM mahaa rathaaH . \EN{0060450293}rakshaa.arthamabhyadhaavanta saubhadraM tvaritaa rathaiH .. \SC.. \hash \EN{0060450301}viraaTaH saha putreNa dhR^ishhTadyumnashcha paarshhataH . \EN{0060450303}bhiimashcha kekayaashchaiva saatyakishcha vishaaM pate .. \SC..30 \EN{0060450311}javenaapatataaM teshhaaM bhiishhmaH shaa.ntanavo raNe . \EN{0060450313}paaJNchaalyaM tribhiraanarchhat.h saatyakiM nishitaiH sharaiH .. \SC.. \EN{0060450321}puurNaayata visR^ishhTena kshureNa nishitena cha . \EN{0060450323}dhvajamekana chichchheda bhiimasenasya patriNaa .. \SC.. \EN{0060450331}jaaMbuunadamayaH ketuH kesarii nara sattama . \EN{0060450333}papaata bhiimasenasya bhiishhmeNa mathito rathaat.h .. \SC.. \EN{0060450341}bhiimasenastribhirviddhvaa bhiishhmaM shaa.ntanavaM raNe . \EN{0060450343}kR^ipamekena vivyaadha kR^ita varmaaNamashhTabhiH .. \SC.. \EN{0060450351}pragR^ihiitaagra hastena vairaaTirapi dantinaa . \EN{0060450353}abhyadravata raajaanaM madraadhipatiM uttaraH .. \SC.. \EN{0060450361}tasya vaaraNa raajasya javenaapatato rathii . \EN{0060450363}shalyo nivaarayaamaasa vegamapratimaM raNe .. \SC.. \EN{0060450371}tasya kruddhaH sa naagendro bR^ihataH saadhu vaahinaH . \EN{0060450373}padaa yugamadhishhThaaya jaghaana chaturo hayaan.h .. \SC.. \EN{0060450381}sa hataashve rathe tishhThan.h madraadhipatiraayasiim.h . \EN{0060450383}uttaraanta kariiM shaktiM chikshepa bhujagopamaam.h .. \SC.. \EN{0060450391}tayaa bhinna tanu traaNaH pravishya vipulaM tamaH . \EN{0060450393}sa papaata gaja skandhaat.h pramuktaa.nkusha tomaraH .. \SC.. \EN{0060450401}samaadaaya cha shalyo.asimavaplutya rathottamaat.h . \EN{0060450403}vaaraNendrasya vikramya chichchhedaatha mahaa.a.akaram.h .. \SC..40 \EN{0060450411}bhinna marmaa shara vraataishchhinna hastaH sa vaaraNaH . \EN{0060450413}bhiimamaarta svaraM kR^itvaa papaata cha mamaara cha .. \SC.. \EN{0060450421}etad.h iidR^ishakaM kR^itvaa madra raajo mahaa rathaH . \EN{0060450423}aaruroha rathaM tuurNaM bhaasvaraM kR^ita varmaNaH .. \SC.. \EN{0060450431}uttaraM nihataM dR^ishhTvaa vairaaTirbhraataraM shubham.h . \EN{0060450433}kR^ita varmaNaa cha sahitaM dR^ishhTvaa shalyamavasthitam.h . \EN{0060450435}sha.nkhaH krodhaat.h prajajvaala havishhaa havya vaaD iva .. \SC.. \EN{0060450441}sa visphaarya mahachchaapaM kaarta svara vibhuushhitam.h . \EN{0060450443}abhyadhaavajjighaa.nsan.h vai shalyaM madraadhipaM balii .. \SC.. \EN{0060450451}mahataa ratha va.nshena samantaat.h parivaaritaH . \EN{0060450453}sR^ijan.h baaNamayaM varshhaM praayaat.h shalya rathaM prati .. \SC.. \EN{0060450461}tamaapatantaM saMprekshya matta vaaraNa vikramam.h . \EN{0060450463}taavakaanaaM rathaa sapta samantaat.h paryavaarayan.h . \EN{0060450465}madra raajaM pariipsanto mR^ityorda.nshhTraantaraM gatam.h .. \SC.. \EN{0060450471}tato bhiishhmo mahaa baahurvinadya jalado yathaa . \EN{0060450473}taala maatraM dhanurgR^ihya sha.nkhamabhyadravad.h raNe .. \SC.. \EN{0060450481}taM udyataM udiikshyaatha maheshhvaasaM mahaa balam.h . \EN{0060450483}sa.ntrastaa paaNDavii senaa vaata vega hateva nauH .. \SC.. \EN{0060450491}tatraarjunaH sa.ntvaritaH sha.nkhasyaasiit.h puraHsaraH . \EN{0060450493}bhiishhmaad.h rakshyo.ayamadyeti tato yuddhamavartata .. \SC.. \EN{0060450501}haahaa kaaro mahaan.h aasiid.h yodhaanaaM yudhi yudhyataam.h . \EN{0060450503}tejastejasi saMpR^iktamityevaM vismayaM yayuH .. \SC..50 \EN{0060450511}atha shalyo gadaa paaNiravatiirya mahaa rathaat.h . \EN{0060450513}sha.nkhasya chaturo vaahaan.h ahanad.h bharata R^ishhabha .. \SC.. \EN{0060450521}sa hataashvaad.h rathaat.h tuurNaM khaDgamaadaaya vidrutaH . \EN{0060450523}biibhatsoH syandanaM praapya tataH shaantimavindata .. \SC.. \EN{0060450531}tato bhiishhma rathaat.h tuurNaM utpatanti patatriNaH . \EN{0060450533}yairantarikshaM bhuumishcha sarvataH samavastR^itam.h .. \SC.. \EN{0060450541}paaJNchaalaan.h atha matsyaa.nshcha kekayaa.nshcha prabhadrakaan.h . \EN{0060450543}bhiishhmaH praharataaM shreshhThaH paatayaamaasa maargaNaiH .. \SC.. \EN{0060450551}utsR^ijya samare tuurNaM paaNDavaM savya saachinam.h . \EN{0060450553}abhyadravata paaJNchaalyaM drupadaM senayaa vR^itam.h . \EN{0060450555}priyaM saMbandhinaM raajan.h sharaan.h avakiran.h bahuun.h .. \SC.. \EN{0060450561}agnineva pradagdhaani vanaani shishiraatyaye . \EN{0060450563}shara dagdhaanyadR^ishyanta sainyaani drupadasya ha . \EN{0060450565}atishhThata raNe bhiishhmo vidhuumaiva paavakaH .. \SC.. \hash \EN{0060450571}madhya.ndine yathaa.a.adityaM tapantamiva tejasaa . \EN{0060450573}na shekuH paaNDaveyasya yodhaa bhiishhmaM niriikshitum.h .. \SC.. \EN{0060450581}viikshaaM chakruH samantaat.h te paaNDavaa bhaya piiDitaaH . \EN{0060450583}traataaraM naadhyagachchhanta gaavaH shiitaarditeva .. \SC.. \hash \EN{0060450591}hata vipradrute sainye nirutsaahe vimardite . \EN{0060450593}haahaa kaaro mahaan.h aasiit.h paaNDu sainyeshhu bhaarata .. \SC.. \EN{0060450601}tato bhiishhmaH shaa.ntanavo nityaM maNDala kaarmukaH . \EN{0060450603}mumocha baaNaan.h diiptaagraan.h ahiinaashiivishhaan.h iva .. \SC..60 \EN{0060450611}sharairekaayanii kurvan.h dishaH sarvaa yata vrataH . \EN{0060450613}jaghaana paaNDava rathaan.h aadishyaadishya bhaarata .. \SC.. \EN{0060450621}tataH sainyeshhu bhagneshhu mathiteshhu cha sarvashaH . \EN{0060450623}praapte chaastaM dina kare na praaGYaayata ki.nchana .. \SC.. \EN{0060450631}bhiishhmaM cha samudiiryantaM dR^ishhTvaa paarthaa mahaa.a.ahave . \EN{0060450633}avahaaramakurvanta sainyaanaaM bharata R^ishhabha .. \SC.. (iti)\medskip\hrule\medskip %63 \EN{0060460011}kR^ite avahaare sainyaanaaM prathame bharata R^ishhabha . {shh} \EN{0060460013}bhiishhme cha yudhi samrabdhe hR^ishhTe duryodhane tathaa .. \SC.. \EN{0060460021}dharma raajastatastuurNamabhigamya janaardanam.h . \EN{0060460023}bhraatR^ibhiH sahitaH sarvaiH sarvaishchaiva janeshvaraiH .. \SC.. \EN{0060460031}shuchaa paramayaa yuktashchintayaanaH paraajayam.h . \EN{0060460033}vaarshhNeyamabraviid.h raajan.h dR^ishhTvaa bhiishhmasya vikramam.h .. \SC.. \EN{0060460041}kR^ishhNa pashya maheshhvaasaM bhiishhmaM bhiima paraakramam.h . \EN{0060460043}sharairdahantaM sainyaM me griishhme kakshamivaanalam.h .. \SC.. \EN{0060460051}kathamenaM mahaatmaanaaM shakshyaamaH prativiikshitum.h . \EN{0060460053}lelihyamaanaM sainyaM me havishhmantamivaanalam.h .. \SC.. \EN{0060460061}etaM hi purushha vyaaghraM dhanushhmantaM mahaa balam.h . \EN{0060460063}dR^ishhTvaa vipradrutaM sainyaM madiiyaM maargaNaahatam.h .. \SC.. \EN{0060460071}shakyo jetuM yamaH kruddho vajra paaNishcha samyuge . \EN{0060460073}varuNaH paashabhR^ichchaapi kubero vaa gadaa dharaH .. \SC.. \EN{0060460081}na tu bhiishhmo mahaa tejaaH shakyo jetuM mahaa balaH . \EN{0060460083}so.ahamevaM gate magno bhiishhmaagaadha jale alpavaH .. \SC.. \EN{0060460091}aatmano buddhi daurbalyaad.h bhiishhmamaasaadya keshava . \EN{0060460093}vanaM yaasyaami govinda shreyo me tatra jiivitum.h .. \SC.. \EN{0060460101}na tvimaan.h pR^ithivii paalaan.h daatuM bhiishhmaaya mR^ityave . \EN{0060460103}kshapayishhyati senaaM me kR^ishhNa bhiishhmo mahaa.astravit.h .. \SC..10 \EN{0060460111}yathaa.analaM prajvalitaM pata.ngaaH samabhidrutaaH . \EN{0060460113}vinaashaayaiva gachchhanti tathaa me sainiko janaH .. \SC.. \EN{0060460121}kshayaM niito.asmi vaarshhNeya raajya hetoH paraakramii . \EN{0060460123}bhraatarashchaiva me viiraaH karshitaaH shara piiDitaaH .. \SC.. \EN{0060460131}mR^it.h kR^ite bhraatR^i sauhaardaad.h raajyaad.h bhrashhTaastathaa sukhaat.h . \EN{0060460133}jiivitaM bahu manye ahaM jiivitaM hyadya durlabham.h .. \SC.. \EN{0060460141}jiivitasya hi sheshheNa tapastapsyaami dushcharam.h . \EN{0060460143}na ghaatayishhyaami raNe mitraaNi imaani keshava .. \SC.. \EN{0060460151}rathaan.h me bahu saahasraan.h divyairastrairmahaa balaH . \EN{0060460153}ghaatayatyanishaM bhiishhmaH pravaraaNaaM prahaariNaam.h .. \SC.. \EN{0060460161}kiM nu kR^itvaa kR^itaM me syaad.h bruuhi maadhava maachiram.h . \EN{0060460163}madhyasthamiva pashyaami samare savya saachinam.h .. \SC.. \EN{0060460171}eko bhiimaH paraM shaktyaa yudhyatyeshha mahaa bhujaH . \EN{0060460173}kevalaM baahu viiryeNa kshatra dharmamanusmaran.h .. \SC.. \EN{0060460181}gadayaa viira ghaatinyaa yathotsaahaM mahaa manaaH . \EN{0060460183}karotyasukaraM karma gajaashva ratha pattishhu .. \SC.. \EN{0060460191}naalameshha kshayaM kartuM para sainyasya maarishha . \EN{0060460193}aarjavenaiva yuddhena viira varshha shatairapi .. \SC.. \EN{0060460201}eko.astravit.h sakhaa te ayaM so.apyasmaan.h samupekshate . \EN{0060460203}nirdahyamaanaan.h bhiishhmeNa droNena cha mahaatmanaa .. \SC..20 \EN{0060460211}divyaanyastraaNi bhiishhmasya droNasya cha mahaatmanaH . \EN{0060460213}dhakshyanti kshatriyaan.h sarvaan.h prayuktaani punaH punaH .. \SC.. \EN{0060460221}kR^ishhNa bhiishhmaH susamrabdhaH sahitaH sarva paarthivaiH . \EN{0060460223}kshapayishhyati no nuunaM yaadR^isho.asya paraakramaH .. \SC.. \EN{0060460231}sa tvaM pashya maheshhvaasaM yogi iishhvara mahaa ratham.h . \EN{0060460233}yo bhiishhmaM shamayet.h sa.nkhye daavaagniM jalado yathaa .. \SC.. \EN{0060460241}tava prasaadaad.h govinda paaNDavaa nihata dvishhaH . \EN{0060460243}sva raajyamanusaMpraaptaa modishhyanti sa baandhavaaH .. \SC.. \EN{0060460251}evaM uktvaa tataH paartho dhyaayann.h aaste mahaa manaaH . \EN{0060460253}chiramantarmanaa bhuutvaa shokopahata chetanaH .. \SC.. \EN{0060460261}shokaartaM paaNDavaM GYaatvaa duHkhena hata chetasam.h . \EN{0060460263}abraviit.h tatra govindo harshhayan.h sarva paaNDavaan.h .. \SC.. \EN{0060460271}maa shucho bharata shreshhTha na tvaM shochitumarhasi . \EN{0060460273}yasya te bhraataraH shuuraaH sarva lokasya dhanvinaH .. \SC.. \EN{0060460281}ahaM cha priyakR^id.h raajan.h saatyakishcha mahaa rathaH . \EN{0060460283}viraaTa drupadau vR^iddhau dhR^ishhTadyumnashcha paarshhataH .. \SC.. \EN{0060460291}tathaiva sa balaaH sarve raajaano raaja sattama . \EN{0060460293}tvat.h prasaadaM pratiikshante tvad.h bhaktaashcha vishaaM pate .. \SC.. \EN{0060460301}eshha te paarshhato nityaM hita kaamaH priye rataH . \EN{0060460303}senaapatyamanupraapto dhR^ishhTadyumno mahaa balaH . \EN{0060460305}shikhaNDii cha mahaa baaho bhiishhmasya nidhanaM kila .. \SC..30 \EN{0060460311}etat.h shrutvaa tato raajaa dhR^ishhTadyumnaM mahaa ratham.h . \EN{0060460313}abraviit.h samitau tasyaaM vaasudevasya shR^iNvataH .. \SC.. \EN{0060460321}dhR^ishhTadyumna nibodhedaM yat.h tvaa vakshyaami maarishha . \EN{0060460323}naatikramyaM bhavet.h tachcha vachanaM mama bhaashhitam.h .. \SC.. \EN{0060460331}bhavaan.h senaapatirmahyaM vaasudevena sammataH . \EN{0060460333}kaarttikeyo yathaa nityaM devaanaamabhavat.h puraa . \EN{0060460335}tathaa tvamapi paaNDuunaaM senaaniiH purushha R^ishhabha .. \SC.. \EN{0060460341}sa tvaM purushha shaarduula vikramya jahi kauravaan.h . \EN{0060460343}ahaM cha tvaa.anuyaasyaami bhiimaH kR^ishhNashcha maarishha .. \SC.. \EN{0060460351}maadrii putrau cha sahitau draupadeyaashcha da.nshitaaH . \EN{0060460353}ye chaanye pR^ithivii paalaaH pradhaanaaH purushha R^ishhabha .. \SC.. \EN{0060460361}tatoddharshhayan.h sarvaan.h dhR^ishhTadyumno.abhyabhaashhata . \hash \EN{0060460363}ahaM droNaantakaH paartha vihitaH shaMbhunaa puraa .. \SC.. \EN{0060460371}raNe bhiishhmaM tathaa droNaM kR^ipaM shalyaM jayadratham.h . \EN{0060460373}sarvaan.h adya raNe dR^iptaan.h pratiyotsyaami paarthiva .. \SC.. \EN{0060460381}athotkrushhTaM maheshhvaasaiH paaNDavairyuddha durmadaiH . \EN{0060460383}samudyate paarthivendra paarshhate shatru suudane .. \SC.. \EN{0060460391}tamabraviid.h tataH paarthaH paarshhataM pR^itanaa patim.h . \EN{0060460393}vyuuhaH krauJNchaaruNo naama sarva shatru nibarhaNaH .. \SC.. \EN{0060460401}yaM bR^ihaspatirindraaya tadaa devaasure abraviit.h . \EN{0060460403}taM yathaavat.h prativyuuha paraaniika vinaashanam.h . \EN{0060460405}adR^ishhTa puurvaM raajaanaH pashyantu kurubhiH saha .. \SC..40 \EN{0060460411}tathoktaH sa nR^idevena vishhNurvajrabhR^iteva . \hash \EN{0060460413}prabhaate sarva sainyaanaamagre chakre dhana.njayam.h .. \SC.. \EN{0060460421}aaditya pathagaH ketustasyaadbhuta mano ramaH . \EN{0060460423}shaasanaat.h puru huutasya nirmito vishva karmaNaa .. \SC.. \EN{0060460431}indraayudha savarNaabhiH pataakaabhirala.nkR^itaH . \EN{0060460433}aakaashagaivaakaashe gandharva nagaropamaH . \hash \EN{0060460435}nR^ityamaanaivaabhaati ratha charyaasu maarishha .. \SC.. \hash \EN{0060460441}tena ratnavataa paarthaH sa cha gaaNDiiva dhanvanaa . \EN{0060460443}babhuuva paramopetaH svayaMbhuuriva bhaanunaa .. \SC.. \EN{0060460451}shiro.abhuud.h drupado raajaa mahatyaa senayaa vR^itaH . \EN{0060460453}kunti bhojashcha chaidyashcha chakshushhyaastaaM janeshvara .. \SC.. \EN{0060460461}daashaarNakaaH prayaagaashcha daashreraka gaNaiH saha . \EN{0060460463}anuupagaaH kiraataashcha griivaayaaM bharata R^ishhabha .. \SC.. \EN{0060460471}paTachcharaishcha huNDaishcha raajan.h pauravakaistathaa . \EN{0060460473}nishhaadaiH sahitashchaapi pR^ishhThamaasiid.h yudhishhThiraH .. \SC.. \EN{0060460481}pakshau tu bhiimasenashcha dhR^ishhTadyumnashcha paarshhataH . \EN{0060460483}draupadeyaabhimanyushcha saatyakishcha mahaa rathaH .. \SC.. \EN{0060460491}pishaachaa daradaashchaiva puNDraaH kuNDii vishhaiH saha . \EN{0060460493}maDakaa kaDakaashchaiva ta.ngaNaaH para pa.ngaNaaH .. \SC.. \EN{0060460501}baahlikaastittiraashchaiva cholaaH paaNDyaashcha bhaarata . \EN{0060460503}ete jana padaa raajan.h dakshiNaM pakshamaashritaaH .. \SC..50 \EN{0060460511}agni veshhyaa jagat.h tuNDaa paladaashaashcha bhaarata . \EN{0060460513}shabaraastuMbupaashchaiva vatsaashcha saha naakulaiH . \EN{0060460515}nakulaH sahadevashcha vaamaM paarshvaM samaashritaaH .. \SC.. \EN{0060460521}rathaanaamayutaM pakshau shirashcha niyutaM tathaa . \EN{0060460523}pR^ishhThamarbudamevaasiit.h sahasraaNi cha vi.nshatiH . \EN{0060460525}griivaayaaM niyutaM chaapi sahasraaNi cha saptatiH .. \SC.. \EN{0060460531}paksha koTi prapaksheshhu pakshaanteshhu cha vaaraNaaH . \EN{0060460533}jagmuH parivR^itaa raaja.nshchalantaiva parvataaH .. \SC.. \hash \EN{0060460541}jaghanaM paalayaamaasa viraaTaH saha kekayaiH . \EN{0060460543}kaashi raajashcha shaibyashcha rathaanaamayutaistribhiH .. \SC.. \EN{0060460551}evametaM mahaa vyuuhaM vyuuhya bhaarata paaNDavaaH . \EN{0060460553}suuryodayanamichchhantaH sthitaa yuddhaaya da.nshitaaH .. \SC.. \EN{0060460561}teshhaamaaditya varNaani vimalaani mahaanti cha . \EN{0060460563}shvetachchhatraaNyashobhanta vaaraNeshhu ratheshhu cha .. \SC.. (iti)\medskip\hrule\medskip %56 \EN{0060470011}krauJNchaM tato mahaa vyuuhamabhedyaM tanayastava . {shh} \EN{0060470013}vyuuDhaM dR^ishhTvaa mahaa ghoraM paarthenaamita tejasaa .. \SC.. \EN{0060470021}aachaaryaM upasa.ngamya kR^ipaM shalyaM cha maarishha . \EN{0060470023}saumadattiM vikarNaM chaashvatthaamaanameva cha .. \SC.. \hash \EN{0060470031}duHshaasanaadiin.h bhraatR^I.nshcha sa sarvaan.h eva bhaarata . \EN{0060470033}anyaa.nshcha subahuun.h shuuraan.h yuddhaaya samupaagataan.h .. \SC.. \EN{0060470041}praahedaM vachanaM kaale harshhaya.nstanayastava . \EN{0060470043}naanaa shastra praharaNaaH sarve shastraastra vedinaH .. \SC.. \EN{0060470051}ekaikashaH samarthaahi yuuyaM sarve mahaa rathaaH . \EN{0060470053}paaNDu putraan.h raNe hantuM sa sainyaan.h kiM u sa.nhataaH .. \SC.. \EN{0060470061}aparyaaptaM tad.h asmaakaM balaM bhiishhmaabhirakshitam.h . \EN{0060470063}paryaaptaM tvidameteshhaaM balaM paarthiva sattamaaH .. \SC.. \EN{0060470071}sa.nsthaanaaH shuurasenaashcha veNikaaH kukuraastathaa . \EN{0060470073}aarevakaastrigartaashcha madrakaa yavanaastathaa .. \SC.. \EN{0060470081}shatru.njayena sahitaastathaa duHshaasanena cha . \EN{0060470083}vikarNena cha viireNa tathaa nandopanandakaiH .. \SC.. \EN{0060470091}chitrasenena sahitaaH sahitaaH paaNi bhadrakaiH . \EN{0060470093}bhiishhmamevaabhirakshantu saha sainya puraskR^itaaH .. \SC.. \EN{0060470101}tato droNashcha bhiishhmashcha tava putrashcha maarishha . \EN{0060470103}avyuuhanta mahaa vyuuhaM paaNDuunaaM pratibaadhane .. \SC..10 \EN{0060470111}bhiishhmaH sainyena mahataa samantaat.h parivaaritaH . \EN{0060470113}yayau prakarshhan.h mahatiiM vaahiniiM sura raaD iva .. \SC.. \EN{0060470121}tamanvayaan.h maheshhvaaso bhaaradvaajaH prataapavaan.h . \EN{0060470123}kuntalaishcha dashaarNaishcha maagadhaishcha vishaaM pate .. \SC.. \EN{0060470131}vidarbhairmekalaishchaiva karNa praavaraNairapi . \EN{0060470133}sahitaaH sarva sainyena bhiishhmamaahava shobhinam.h .. \SC.. \EN{0060470141}gaandhaaraaH sindhu sauviiraaH shibayo.atha vasaatayaH . \EN{0060470143}shakunishcha sva sainyena bhaaradvaajamapaalayat.h .. \SC.. \EN{0060470151}tato duryodhano raajaa sahitaH sarva sodaraiH . \EN{0060470153}ashvaatakairvikarNaishcha tathaa sharmila kosalaiH .. \SC.. \EN{0060470161}daradaishchuuchupaishchaiva tathaa kshudraka maalavaiH . \EN{0060470163}abhyarakshata sa.nhR^ishhTaH saubaleyasya vaahiniim.h .. \SC.. \EN{0060470171}bhuuri shravaaH shalaH shalyo bhaga dattashcha maarishha . \EN{0060470173}vindaanuvindaavaavantyau vaamaM paarshvamapaalayan.h .. \SC.. \EN{0060470181}saumadattiH susharmaa cha kaaMbojashcha sudakshiNaH . \EN{0060470183}shataayushcha shrutaayushcha dakshiNaM paarshvamaasthitaaH .. \SC.. \EN{0060470191}ashvatthaamaa kR^ipashchaiva kR^ita varmaa cha saatvataH . \EN{0060470193}mahatyaa senayaa saardhaM senaa pR^ishhThe vyavasthitaaH .. \SC.. \EN{0060470201}pR^ishhTha gopaastu tasyaasan.h naanaa deshyaa janeshvaraaH . \EN{0060470203}ketumaan.h vasu daanashcha putraH kaashyasya chaabhibhuuH .. \SC..20 \EN{0060470211}tataste taavakaaH sarve hR^ishhTaa yuddhaaya bhaarata . \EN{0060470213}dadhmuH sha.nkhaan.h mudaa yuktaaH si.nha naadaa.nshcha naadayan.h .. \SC.. \EN{0060470221}teshhaaM shrutvaa tu hR^ishhTaanaaM kuru vR^iddhaH pitaamahaH . \EN{0060470223}si.nha naadaM vinadyochchaiH sha.nkhaM dadhmau prataapavaan.h .. \SC.. \EN{0060470231}tataH sha.nkhaashcha bheryashcha peshyashcha vividhaaH paraiH . \EN{0060470233}aanakaashchaabhyahanyanta sa shabdastumulo.abhavat.h .. \SC.. \EN{0060470241}tataH shvetairhayairyukte mahati syandane sthitau . \EN{0060470243}pradadhmatuH sha.nkha varau hema ratna parishhkR^itau .. \SC.. \EN{0060470251}paaJNchajanyaM hR^ishhiikesho deva dattaM dhana.njayaH . \EN{0060470253}pauNDraM dadhmau mahaa sha.nkhaM bhiima karmaa vR^ikodaraH .. \SC.. \EN{0060470261}ananta vijayaM raajaa kuntii putro yudhishhThiraH . \EN{0060470263}nakulaH sahadevashcha sughoshha maNi pushhpakau .. \SC.. \EN{0060470271}kaashi raajashcha shaibyashcha shikhaNDii cha mahaa rathaH . \EN{0060470273}dhR^ishhTadyumno viraaTashcha saatyakishcha mahaa yashaaH .. \SC.. \EN{0060470281}paaJNchaalyashcha maheshhvaaso draupadyaaH paJNcha chaatmajaaH .. \SC.. \EN{0060470283}sarve dadhmurmahaa sha.nkhaan.h si.nha naadaa.nshcha nedire .. \SC.. \EN{0060470291}sa ghoshhaH sumahaa.nstatra viiraistaiH samudiiritaH . \EN{0060470293}nabhashcha pR^ithiviiM chaiva tumulo vyanunaadayat.h .. \SC.. \EN{0060470301}evamete mahaa raaja prahR^ishhTaaH kuru paaNDavaaH . \EN{0060470303}punaryuddhaaya sa.njagmustaapayaanaaH parasparam.h .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0060480011}evaM vyuuDheshhvaniikeshhu maamakeshhvitareshhu cha . {DhR^i} \EN{0060480013}kathaM praharataaM shreshhThaaH saMprahaaraM prachakrire .. \SC.. \EN{0060480021}samaM vyuuDheshhvaniikeshhu samnaddhaa ruchira dhvajaaH . {shh} \EN{0060480023}apaaramiva sa.ndR^ishya saagara pratimaM balam.h .. \SC.. \EN{0060480031}teshhaaM madhye sthito raajaa putro duryodhanastava . \EN{0060480033}abraviit.h taavakaan.h sarvaan.h yudhyadhvamiti da.nshitaaH .. \SC.. \EN{0060480041}te manaH kruuramaasthaaya samabhityakta jiivitaaH . \EN{0060480043}paaNDavaan.h abhyavartanta sarvaivochchhrita dhvajaaH .. \SC.. \hash \EN{0060480051}tato yuddhaM samabhavat.h tumulaM loma harshhaNam.h . \EN{0060480053}taavakaanaaM pareshhaaM cha vyatishhakta ratha dvipam.h .. \SC.. \EN{0060480061}muktaastu rathibhirbaaNaa rukma pu.nkhaaH sutejanaaH . \EN{0060480063}sa.nnipeturakuNThaagraa naageshhu cha hayeshhu cha .. \SC.. \EN{0060480071}tathaa pravR^itte sa.ngraame dhanurudyamya da.nshitaH . \EN{0060480073}abhipatya mahaa baahurbhiishhmo bhiima paraakramaH .. \SC.. \EN{0060480081}saubhadre bhiimasene cha shauneye cha mahaa rathe . \EN{0060480083}kekaye cha viraate cha dhR^ishhTadyumne cha paarshhate .. \SC.. \EN{0060480091}eteshhu nara viireshhu chedi matsyeshhu chaabhitaH . \EN{0060480093}vavarshha shara varshhaaNi vR^iddhaH kuru pitaamahaH .. \SC.. \EN{0060480101}praakaMpata mahaa vyuuhastasmin.h viira samaagame . \EN{0060480103}sarveshhaameva sainyaanaamaasiid.h vyatikaro mahaan.h .. \SC..10 \EN{0060480111}saadita dhvaja naagaashcha hata pravara vaajinaH . \EN{0060480113}viprayaata rathaaniikaaH samapadyanta paaNDavaaH .. \SC.. \EN{0060480121}arjunastu nara vyaaghro dR^ishhTvaa bhiishhmaM mahaa ratham.h . \EN{0060480123}vaarshhNeyamabraviit.h kruddho yaahi yatra pitaamahaH .. \SC.. \EN{0060480131}eshha bhiishhmaH susa.nkruddho vaarshhNeya mama vaahiniim.h . \EN{0060480133}naashayishhyati suvyaktaM duryodhana hite rataH .. \SC.. \EN{0060480141}eshha droNaH kR^ipaH shalyo vikarNashcha janaardana . \EN{0060480143}dhaartaraashhTraashcha sahitaa duryodhana purogamaaH .. \SC.. \EN{0060480151}paaJNchaalaan.h nihanishhyanti rakshitaa dR^iDha dhanvanaa . \EN{0060480153}so.ahaM bhiishhmaM gamishhyaami sainya hetorjanaardana .. \SC.. \EN{0060480161}tamabraviid.h vaasudevo yatto bhava dhana.njaya . \EN{0060480163}eshha tvaa praapaye viira pitaamaha rathaM prati .. \SC.. \EN{0060480171}evaM uktvaa tataH shaurii rathaM taM loka vishrutam.h . \EN{0060480173}praapayaamaasa bhiishhmaaya rathaM prati janeshvara .. \SC.. \EN{0060480181}chaJNchad.h bahu pataakena balaakaa varNa vaajinaa . \EN{0060480183}samuchchhrita mahaa bhiima nadad.h vaanara ketunaa . \EN{0060480185}mahataa megha naadena rathenaaditya varchasaa .. \SC.. \EN{0060480191}vinighnan.h kauravaaniikaM shuura senaa.nshcha paaNDavaH . \EN{0060480193}aayaat.h sharaan.h nudan.h shiighraM suhR^it.h shoshha vinaashanaH .. \SC.. \EN{0060480201}tamaapatantaM vegena prabhinnamiva vaaraNam.h . \EN{0060480203}traasayaanaM raNe shuuraan.h paatayantaM cha saayakaiH .. \SC..20 \EN{0060480211}sendhava pramukhairguptaH praachya sauviira kekayaiH . \EN{0060480213}sahasaa pratyudiiyaaya bhiishhmaH shaa.ntanavo.arjunam.h .. \SC.. \EN{0060480221}ko hi gaaNDiiva dhanvaanamanyaH kuru pitaamahaat.h . \EN{0060480223}droNa vaikartanaabhyaaM vaa rathaH samyaatumarhati .. \SC.. \EN{0060480231}tato bhiishhmo mahaa raaja kauravaaNaaM pitaamahaH . \EN{0060480233}arjunaM sapta saptatyaa naaraachaanaaM samaavR^iNot.h .. \SC.. \EN{0060480241}droNashcha paJNcha vi.nshatyaa kR^ipaH paJNchaashataa sharaiH . \EN{0060480243}duryodhanashchatuH shhashhTyaa shalyashcha navabhiH sharaiH .. \SC.. \EN{0060480251}sendhavo navabhishchaapi shakunishchaapi paJNchabhiH . \EN{0060480253}vikarNo dashabhirbhallai raajan.h vivyaadha paaNDavam.h .. \SC.. \EN{0060480261}sa tairviddho maheshhvaasaH samantaan.h nishitaiH sharaiH . \EN{0060480263}na vivyathe mahaa baahurbhidyamaanaivaachalaH .. \SC.. \hash \EN{0060480271}sa bhiishhmaM paJNcha vi.nshatyaa kR^ipaM cha navabhiH sharaiH . \EN{0060480273}droNaM shhashhTyaa nara vyaaghro vikarNaM cha tribhiH sharaiH .. \SC.. \EN{0060480281}aartaayaniM tribhirbaaNai raajaanaM chaapi paJNchabhiH . \EN{0060480283}pratyavidhyad.h ameyaatmaa kiriiTii bharata R^ishhabha .. \SC.. \EN{0060480291}taM saatyakirviraaTashcha dhR^ishhTadyumnashcha paarshhataH . \EN{0060480293}draupadeyaabhimanyushcha parivavrurdhana.njayam.h .. \SC.. \EN{0060480301}tato droNaM maheshhvaasaM gaa.ngeyasya priye ratam.h . \EN{0060480303}abhyavarshhata paaJNchaalyaH samyuktaH saha somakaiH .. \SC..30 \EN{0060480311}bhiishhmastu rathinaaM shreshhThastuurNaM vivyaadha paaNDavam.h . \EN{0060480313}ashiityaa nishitairbaaNaistato.akroshanta taavakaaH .. \SC.. \EN{0060480321}teshhaaM tu ninadaM shrutvaa prahR^ishhTaanaaM prahR^ishhTavat.h . \EN{0060480323}pravivesha tato madhyaM ratha si.nhaH prataapavaan.h .. \SC.. \EN{0060480331}teshhaaM tu ratha si.nhaanaaM madhyaM praapya dhana.njayaH . \EN{0060480333}chikriiDa dhanushhaa raajam.h.N llakshyaM kR^itvaa mahaa rathaan.h .. \SC.. \EN{0060480341}tato duryodhano raajaa bhiishhmamaaha janeshvaraH . \EN{0060480343}piiDyamaanaM svakaM sainyaM dR^ishhTvaa paarthena samyuge .. \SC.. \EN{0060480351}eshha paaNDu sutastaata kR^ishhNena sahito balii . \EN{0060480353}yatataaM sarva sainyaanaaM muulaM naH parikR^intati . \EN{0060480355}tvayi jiivati gaa.ngeye droNe cha rathinaaM vare .. \SC.. \EN{0060480361}tvat.h kR^ite hyeshha karNo.api nyasta shastro mahaa rathaH . \EN{0060480363}na yudhyati raNe paarthaM hita kaamaH sadaa mama .. \SC.. \EN{0060480371}sa tathaa kuru gaa.ngeya yathaa hanyeta phalgunaH . \EN{0060480373}evaM uktastato raajan.h pitaa deva vratastava . \EN{0060480375}dhik.h kshatra dharmamityuktvaa yayau paartha rathaM prati .. \SC.. \EN{0060480381}ubhau shveta hayau raajan.h sa.nsaktau dR^ishya paarthivaaH . \EN{0060480383}si.nha naadaan.h bhR^ishaM chakruH sha.nkha shabdaa.nshcha bhaarata .. \SC.. \EN{0060480391}drauNirduryodhanashchaiva vikarNashcha tavaatmajaH . \EN{0060480393}parivaarya raNe bhiishhmaM sthitaa yuddhaaya maarishha .. \SC.. \EN{0060480401}tathaiva paaNDavaaH sarve parivaarya dhana.njayam.h . \EN{0060480403}sthitaa yuddhaaya mahate tato yuddhamavartata .. \SC..40 \EN{0060480411}gaa.ngeyastu raNe paarthamaanarchhan.h navabhiH sharaiH . \EN{0060480413}tamarjunaH pratyavidhyad.h dashabhirmarma vedhibhiH .. \SC.. \EN{0060480421}tataH shara sahasreNa suprayuktena paaNDavaH . \EN{0060480423}arjunaH samara shlaaghii bhiishhmasyaavaarayad.h dishaH .. \SC.. \EN{0060480431}shara jaalaM tatastat.h tu shara jaalena kaurava . \EN{0060480433}vaarayaamaasa paarthasya bhiishhmaH shaa.ntanavastathaa .. \SC.. \EN{0060480441}ubhau parama sa.nhR^ishhTaavubhau yuddhaabhinandinau . \EN{0060480443}nirvisheshhamayudhyetaaM kR^ita pratikR^itaishhiNau .. \SC.. \EN{0060480451}bhiishhma chaapa vimuktaani shara jaalaani sa.ndhashaH . \EN{0060480453}shiiryamaaNaanyadR^ishyanta bhinnaanyarjuna saayakaiH .. \SC.. \EN{0060480461}tathaivaarjuna muktaani shara jaalaani bhaagashaH . \EN{0060480463}gaa.ngeya shara nunnaani nyapatanta mahii tale .. \SC.. \EN{0060480471}arjunaH paJNcha vi.nshatyaa bhiishhmamaarchchhat.h shitaiH sharaiH .. \SC.. \EN{0060480481}bhiishhmo.api samare paarthaM vivyaadha tri.nshataa sharaiH . \EN{0060480483}anyonyasya hayaan.h viddhvaa dhvajau cha sumahaa balau . \EN{0060480485}ratheshhaaM ratha chakre cha chikriiDaturari.ndamau .. \SC.. \EN{0060480491}tataH kruddho mahaa raaja bhiishhmaH praharataaM varaH . \EN{0060480493}vaasudevaM tribhirbaaNairaajaghaana stanaantare .. \SC.. \EN{0060480501}bhiishhma chaapa chyutairbaaNairnirviddho madhu suudanaH . \EN{0060480503}viraraaja raNe raajan.h sa pushhpaiva ki.nshukaH .. \SC..50 \hash \EN{0060480511}tato.arjuno bhR^ishaM kruddho nirviddhaM prekshya maadhavam.h . \EN{0060480513}gaa.ngeya saarathiM sa.nkhye nirbibheda tribhiH sharaiH .. \SC.. \EN{0060480521}yatamaanau tu tau viiraavaNyonyasya vadhaM prati . \EN{0060480523}naashaknutaaM tadaa.anyonyamabhisa.ndhaatumaahave .. \SC.. \EN{0060480531}maNDalaani vichitraaNi gata pratyaagataani cha . \EN{0060480533}adarshayetaaM bahudhaa suuta saamarthya laaghavaat.h .. \SC.. \EN{0060480541}antaraM cha prahaareshhu tarkayantau mahaa rathau . \EN{0060480543}raajann.h antara maargasthau sthitaavaastaaM muhurmuhuH .. \SC.. \EN{0060480551}ubhau si.nha ravonmishraM sha.nkha shabdaM prachakratuH . \EN{0060480553}tathaiva chaapa nirghoshhaM chakratustau mahaa rathau .. \SC.. \EN{0060480561}tayoH sha.nkha praNaadena ratha nemi svanena cha . \EN{0060480563}daaritaa sahasaa bhuumishchakaMpa cha nanaada cha .. \SC.. \EN{0060480571}na tayorantaraM kashchid.h dadR^ishe bharata R^ishhabha . \EN{0060480573}balinau samare shuuraavaNyonya sadR^ishaavubhau .. \SC.. \EN{0060480581}chihna maatreNa bhiishhmaM tu prajaGYustatra kauravaaH . \EN{0060480583}tathaa paaNDu sutaaH paarthaM chihna maatreNa jaGYire .. \SC.. \EN{0060480591}tayornR^ivarayo raajan.h dR^ishya taadR^ik.h paraakramam.h . \EN{0060480593}vismayaM sarva bhuutaani jagmurbhaarata samyuge .. \SC.. \EN{0060480601}na tayorvivaraM kashchid.h raNe pashyati bhaarata . \EN{0060480603}dharme sthitasya hi yathaa na kashchid.h vR^ijinaM kvachit.h .. \SC..60 \EN{0060480611}ubhau hi shara jaalena taavadR^ishyau babhuuvatuH . \EN{0060480613}prakaashau cha punastuurNaM babhuuvaturubhau raNe .. \SC.. \EN{0060480621}tatra devaaH sa gandharvaashchaaraNaashcha saha R^ishhibhiH . \EN{0060480623}anyonyaM pratyabhaashhanta tayordR^ishhTvaa paraakramam.h .. \SC.. \EN{0060480631}na shakyau yudhi samrabdhau jetumetau mahaa rathau . \EN{0060480633}sa devaasura gandharvairlokairapi katha.nchana .. \SC.. \EN{0060480641}aashcharya bhuutaM lokeshhu yuddhametan.h mahaa.adbhutam.h . \EN{0060480643}naitaadR^ishaani yuddhaani bhavishhyanti katha.nchana .. \SC.. \EN{0060480651}naapi shakyo raNe jetuM bhiishhmaH paarthena dhiimataa . \EN{0060480653}sa dhanushcha rathasthashcha pravapan.h saayakaan.h raNe .. \SC.. \EN{0060480661}tathaiva paaNDavaM yuddhe devairapi duraasadam.h . \EN{0060480663}na vijetuM raNe bhiishhmotsaheta dhanurdharam.h .. \SC.. \hash \EN{0060480671}iti sma vaachaH shruuyante prochcharantyastatastataH . \EN{0060480673}gaa.ngeyaarjunayoH sa.nkhye stava yuktaa vishaaM pate .. \SC.. \EN{0060480681}tvadiiyaastu tato yodhaaH paaNDaveyaashcha bhaarata . \EN{0060480683}anyonyaM samare jaghnustayostatra paraakrame .. \SC.. \EN{0060480691}shita dhaaraistathaa khaDgairvimalaishcha parashvadhaiH . \EN{0060480693}sharairanyaishcha bahubhiH shastrairnaanaa vidhairyudhi . \EN{0060480695}ubhayoH senayorviiraa nyakR^intanta parasparam.h .. \SC.. \EN{0060480701}vartamaane tathaa ghore tasmin.h yuddhe sudaaruNe . \EN{0060480703}droNa paaJNchaalyayo raajan.h mahaan.h aasiit.h samaagamaH .. \SC.. (iti)\medskip\hrule\medskip %70 \hash \EN{0060490011}kathaM droNo maheshhvaasaH paaJNchaalyashchaapi paarshhataH . {DhR^i} \EN{0060490013}raNe samiiyaturyattau tan.h mamaachakshva sa.njaya .. \SC.. \EN{0060490021}dishhTameva paraM manye paurushhaad.h api sa.njaya . \EN{0060490023}yatra shaa.ntanavo bhiishhmo naatarad.h yudhi paaNDavam.h .. \SC.. \EN{0060490031}bhiishhmo hi samare kruddho hanyaal lokaa.nshcharaacharaan.h . \EN{0060490033}sa kathaM paaNDavaM yuddhe naatarat.h sa.njaya ojasaa .. \SC.. \EN{0060490041}shR^iNu raajan.h sthiro bhuutvaa yuddhametat.h sudaaruNam.h . {shh} \EN{0060490043}na shakyaH paaNDavo jetuM devairapi sa vaasavaiH .. \SC.. \EN{0060490051}droNastu nishitairbaaNairdhR^ishhTadyumnamayodhayat.h . \EN{0060490053}saarathiM chaasya bhallena ratha niiDaad.h apaatayat.h .. \SC.. \EN{0060490061}tasyaatha chaturo vaahaa.nshchaturbhiH saayakottamaiH . \EN{0060490063}piiDayaamaasa sa.nkruddho dhR^ishhTadyumnasya maarishha .. \SC.. \EN{0060490071}dhR^ishhTadyumnastato droNaM navatyaa nishitaiH sharaiH . \EN{0060490073}vivyaadha prahasan.h viirastishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0060490081}tataH punarameyaatmaa bhaaradvaajaH prataapavaan.h . \EN{0060490083}sharaiH prachchhaadayaamaasa dhR^ishhTadyumnamamarshhaNam.h .. \SC.. \EN{0060490091}aadade cha sharaM ghoraM paarshhatasya vadhaM prati . \EN{0060490093}shakraashani sama sparshaM mR^ityu daNDamivaaparam.h .. \SC.. \EN{0060490101}haahaa kaaro mahaan.h aasiit.h sarva sainyasya bhaarata . \EN{0060490103}tamishhuM sa.ndhitaM dR^ishhTvaa bhaaradvaajena samyuge .. \SC..10 \EN{0060490111}tatraadbhutamapashyaama dhR^ishhTadyumnasya paurushham.h . \EN{0060490113}yad.h ekaH samare viirastasthau giririvaachalaH .. \SC.. \EN{0060490121}taM cha diiptaM sharaM ghoramaayaantaM mR^ityumaatmanaH . \EN{0060490123}chichchheda shara vR^ishhTiM cha bhaaradvaaje mumocha ha .. \SC.. \EN{0060490131}tatochchukrushuH sarve paaJNchaalaaH paaNDavaiH saha . \hash \EN{0060490133}dhR^ishhTadyumnena tat.h karma kR^itaM dR^ishhTvaa sudushhkaram.h .. \SC.. \EN{0060490141}tataH shaktiM mahaa vegaaM svarNa vaiDuurya bhuushhitaam.h . \EN{0060490143}droNasya nidhanaakaa.nkshii chikshepa sa paraakramii .. \SC.. \EN{0060490151}taamaapatantiiM sahasaa shaktiM kanaka bhuushhaNaam.h . \EN{0060490153}tridhaa chikshepa samare bhaaradvaajo hasann.h iva .. \SC.. \EN{0060490161}shaktiM vinihataaM dR^ishhTvaa dhR^ishhTadyumnaH prataapavaan.h . \EN{0060490163}vavarshha shara varshhaaNi droNaM prati janeshvara .. \SC.. \EN{0060490171}shara varshhaM tatastaM tu sa.nnivaarya mahaa yashaaH . \EN{0060490173}droNo drupada putrasya madhye chichchheda kaarmukam.h .. \SC.. \EN{0060490181}sa chhinna dhanvaa samare gadaaM gurviiM mahaa yashaaH . \EN{0060490183}droNaaya preshhayaamaasa giri saaramayiiM balii .. \SC.. \EN{0060490191}saa gadaa vegavan.h muktaa praayaad.h droNa jighaa.nsayaa . \EN{0060490193}tatraadbhutamapashyaama bhaaradvaajasya vikramam.h .. \SC.. \EN{0060490201}laaghavaad.h vya.nsayaamaasa gadaaM hema vibhuushhitaam.h . \EN{0060490203}vya.nsayitvaa gadaaM taaM cha preshhayaamaasa paarshhate .. \SC..20 \EN{0060490211}bhallaan.h sunishitaan.h piitaan.h svarNa pu.nkhaan.h shilaa shitaan.h . \EN{0060490213}te tasya kavachaM bhittvaa papuH shoNitamaahave .. \SC.. \EN{0060490221}athaanyad.h dhanuraadaaya dhR^ishhTadyumne mahaa manaaH . \EN{0060490223}droNaM yudhi paraakramya sharairvivyaadha paJNchabhiH .. \SC.. \EN{0060490231}rudhiraaktau tatastau tu shushubhaate nara R^ishhabhau . \EN{0060490233}vasanta samaye raajan.h pushhpitaaviva ku.nshukau .. \SC.. \EN{0060490241}amarshhitastato raajan.h paraakramya chamuu mukhe . \EN{0060490243}droNo drupada putrasya punashchichchheda kaarmukam.h .. \SC.. \EN{0060490251}athainaM chhinna dhanvaanaM sharaiH samnata parvabhiH . \EN{0060490253}avaakirad.h ameyaatmaa vR^ishhTyaa meghaivaachalam.h .. \SC.. \hash \EN{0060490261}saarathiM chaasya bhallena ratha niiDaad.h apaatayat.h . \EN{0060490263}athaasya chaturo vaahaa.nshchaturbhirnishitaiH sharaiH .. \SC.. \EN{0060490271}paatayaamaasa samare si.nha naadaM nanaada cha . \EN{0060490273}tato.apareNa bhallena hastaachchaapamathaachchhinat.h .. \SC.. \EN{0060490281}sa chhinna dhanvaa viratho hataashvo hata saarathiH . \EN{0060490283}gadaa paaNiravaarohat.h khyaapayan.h paurushhaM mahat.h .. \SC.. \EN{0060490291}taamasya vishikhaistuurNaM paatayaamaasa bhaarata . \EN{0060490293}rathaad.h anavaruuDhasya tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060490301}tataH sa vipulaM charma shata chandraM cha bhaanumat.h . \EN{0060490303}khaDgaM cha vipulaM divyaM pragR^ihya subhujo balii .. \SC..30 \EN{0060490311}abhidudraava vegena droNasya vadha kaa.nkshayaa . \EN{0060490313}aamishhaarthii yathaa si.nho vane mattamiva dvipam.h .. \SC.. \EN{0060490321}tatraadbhutamapashyaama bhaaradvaajasya paurushham.h . \EN{0060490323}laaghavaM chaastra yogaM cha balaM baahvoshcha bhaarata .. \SC.. \EN{0060490331}yad.h enaM shara varshheNa vaarayaamaasa paarshhatam.h . \EN{0060490333}na shashaaka tato gantuM balavaan.h api samyuge .. \SC.. \EN{0060490341}tatra sthitamapashyaama dhR^ishhTadyumnaM mahaa ratham.h . \EN{0060490343}vaarayaaNaM shara oghaa.nshcha charmaNaa kR^ita hastavat.h .. \SC.. \EN{0060490351}tato bhiimo mahaa baahuH sahasaa.abhyapatad.h balii . \EN{0060490353}saahaayya kaarii samare paarshhatasya mahaatmanaH .. \SC.. \EN{0060490361}sa droNaM nishitairbaaNai raajan.h vivyaadha saptabhiH . \EN{0060490363}paarshhataM cha tadaa tuurNamanyamaaropayad.h ratham.h .. \SC.. \EN{0060490371}tato duryodhano raajaa kali.ngaM samachodayat.h . \EN{0060490373}sainyena mahataa yuktaM bhaaradvaajasya rakshaNe .. \SC.. \EN{0060490381}tataH saa mahatii senaa kali.ngaanaaM janeshvara . \EN{0060490383}bhiimamabhyudyayau tuurNaM tava putrasya shaasanaat.h .. \SC.. \EN{0060490391}paaJNchaalyamabhisa.ntyajya droNo.api rathinaaM varaH . \EN{0060490393}viraaTa drupadau vR^iddhau yodhayaamaasa sa.ngatau . \EN{0060490395}dhR^ishhTadyumno.api samare dharma raajaM samabhyayaat.h .. \SC.. \EN{0060490401}tataH pravavR^ite yuddhaM tumulaM loma harshhaNam.h . \EN{0060490403}kali.ngaanaaM cha samare bhiimasya cha mahaatmanaH . \EN{0060490405}jagataH prakshaya karaM ghora ruupaM bhayaanakam.h .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0060500011}tathaa partisamaadishhTaH kali.ngo vaahinii patiH . {DhR^i} \EN{0060500013}kathamadbhuta karmaaNaM bhiimasenaM mahaa balam.h .. \SC.. \EN{0060500021}charantaM gadayaa viiraM daNDa paaNimivaantakam.h . \EN{0060500023}yodhayaamaasa samare kali.ngaH saha senayaa .. \SC.. \EN{006050}3 putreNa tava raajendra sa tathokto mahaa balaH . {shh} \EN{0060500033}mahatyaa senayaa guptaH praayaad.h bhiima rathaM prati .. \SC.. \EN{0060500041}taamaapatantiiM sahasaa kali.ngaanaaM mahaa chamuum.h . \EN{0060500043}ratha naagaashva kalilaaM pragR^ihiita mahaa.a.ayudhaam.h .. \SC.. \EN{0060500051}bhiimasenaH kali.ngaanaamaarchhad.h bhaarata vaahiniim.h . \EN{0060500053}ketumantaM cha naishhaadimaayaantaM saha chedibhiH .. \SC..70 \EN{0060500061}tataH shrutaayuH sa.nkruddho raaGYaa ketumataa saha . \EN{0060500063}aasasaada raNe bhiimaM vyuuDhaaniikeshhu chedishhu .. \SC.. \EN{0060500071}rathairaneka saahasraiH kali.ngaanaaM janaadhipaH . \EN{0060500073}ayutena gajaanaaM cha nishhaadaiH saha ketumaan.h . \EN{0060500075}bhiimasenaM raNe raajan.h samantaat.h paryavaarayat.h .. \SC.. \EN{0060500081}chedi matsya karuushhaashcha bhiimasena purogamaaH . \EN{0060500083}abhyavartanta sahasaa nishhaadaan.h saha raajabhiH .. \SC.. \EN{0060500091}tataH pravavR^ite yuddhaM ghora ruupaM bhayaanakam.h . \EN{0060500093}prajaanan.h na cha yodhaan.h svaan.h paraspara jighaa.nsayaa .. \SC.. \EN{0060500101}ghoramaasiit.h tato yuddhaM bhiimasya sahasaa paraiH . \EN{0060500103}yathendrasya mahaa raaja mahatyaa daitya senayaa .. \SC..10 \EN{0060500111}tasya sainyasya sa.ngraame yudhyamaanasya bhaarata . \EN{0060500113}babhuuva sumahaan.h shabdaH saagarasyeva garjataH .. \SC.. \EN{0060500121}anyonyasya tadaa yodhaa nikR^intanto vishaaM pate . \EN{0060500123}mahiiM chakrushchitaaM sarvaaM shasha shoNita sa.nnibhaam.h .. \SC.. \EN{0060500131}yodhaa.nshcha svaa paraan.h vaa.api naabhyajaanajjighaa.nsayaa . \EN{0060500133}svaan.h apyaadadate svaashcha shuuraaH samara durjayaaH .. \SC.. \EN{0060500141}vimardaH sumahaan.h aasiid.h alpaanaaM bahubhiH saha . \EN{0060500143}kali.ngaiH saha chediinaaM nishhaadaishcha vishaaM pate .. \SC.. \EN{0060500151}kR^itvaa purushha kaaraM tu yathaa shakti mahaa balaaH . \EN{0060500153}bhiimasenaM parityajya sa.nnyavartanta chedayaH .. \SC.. \EN{0060500161}sarvaiH kali.ngairaasannaH sa.nnivR^itteshhu chedishhu . \EN{0060500163}sva baahu balamaasthaaya na nyavartata paaNDavaH .. \SC.. \EN{0060500171}na chachaala rathopasthaad.h bhiimaseno mahaa balaH . \EN{0060500173}shitairavaakiran.h baaNaiH kali.ngaanaaM varuuthiniim.h .. \SC.. \EN{0060500181}kali.ngastu maheshhvaasaH putrashchaasya mahaa rathaH . \EN{0060500183}shakra devaiti khyaato jaghnatuH paaNDavaM sharaiH .. \SC.. \hash \EN{0060500191}tato bhiimo mahaa baahurvidhunvan.h ruchiraM dhanuH . \EN{0060500193}yodhayaamaasa kaali.ngaan.h sva baahu balamaashritaH .. \SC.. \EN{0060500201}shakra devastu samare visR^ijan.h saayakaan.h bahuun.h . \EN{0060500203}ashvaan.h jaghaana samare bhiimasenasya saayakaiH . \EN{0060500205}vavarshha shara varshhaaNi tapaante jalado yathaa .. \SC..20 \EN{0060500211}hataashve tu rathe tishhThan.h bhiimaseno mahaa balaH . \EN{0060500213}shakra devaaya chikshepa sarva shaikyaayasiiM gadaam.h .. \SC.. \EN{0060500221}sa tayaa nihato raajan.h kali.ngasya suto rathaat.h . \EN{0060500223}sa dhvajaH saha suutena jagaama dharaNii talam.h .. \SC.. \EN{0060500231}hatamaatma sutaM dR^ishhTvaa kali.ngaanaaM janaadhipaH . \EN{0060500233}rathairaneka saahasrairbhimasyaavaarayad.h dishaH .. \SC.. \EN{0060500241}tato bhiimo mahaa baahurgurviiM tyaktvaa mahaa gadaam.h . \EN{0060500243}udbabarhaatha nistri.nshaM chikiirshhuH karma daaruNam.h .. \SC.. \EN{0060500251}charma chaapratimaM raajann.h aarshhabhaM purushha R^ishhabha . \EN{0060500253}nakshatairardha chandraishcha shaatakuMbhamayaishchitam.h .. \SC.. \EN{0060500261}kali.ngastu tataH kruddho dhanurjyaamavamR^ijya ha . \EN{0060500263}pragR^ihya cha sharaM ghoramekaM sarpa vishhopamam.h . \EN{0060500265}praahiNod.h bhiimasenaaya vadhaakaa.nkshii janeshvaraH .. \SC.. \EN{0060500271}tamaapatantaM vegena preritaM nishitaM sharam.h . \EN{0060500273}bhiimaseno dvidhaa raaja.nshchichchheda vipulaasinaa . \EN{0060500275}udakroshachcha sa.nhR^ishhTastraasayaano varuuthiniim.h .. \SC.. \EN{0060500281}kali.ngastu tataH kruddho bhiima senaaya samyuge . \EN{0060500283}tomaraan.h praahiNot.h shiighraM chaturdasha shilaa shitaan.h .. \SC.. \EN{0060500291}taan.h apraaptaan.h mahaa baahuH kha gataan.h eva paaNDavaH . \EN{0060500293}chichchheda sahasaa raajann.h asaMbhraanto varaasinaa .. \SC.. \EN{0060500301}nikR^itya tu raNe bhiimastomaraan.h vai chaturdasha . \EN{0060500303}bhaanumantamabhiprekshya praadravat.h purushha R^ishhabhaH .. \SC..30 \EN{0060500311}bhaanumaa.nstu tato bhiimaM shara varshheNa chhaadayan.h . \EN{0060500313}nanaada balavan.h naadaM naadayaano nabhastalam.h .. \SC.. \EN{0060500321}na taM sa mamR^ishhe bhiimaH si.nha naadaM mahaa raNe . \EN{0060500323}tataH svareNa mahataa vinanaada mahaa svanam.h .. \SC.. \EN{0060500331}tena shabdena vitrastaa kali.ngaanaaM varuuthinii . \EN{0060500333}na bhiimaM samare mene maanushhaM bharata R^ishhabha .. \SC.. \EN{0060500341}tato bhiimo mahaa raaja naditvaa vipulaM svanam.h . \EN{0060500343}saasirvegaad.h avaplutya dantaabhyaaM vaaraNottamam.h .. \SC.. \EN{0060500351}aaruroha tato madhyaM naaga raajasya maarishha . \EN{0060500353}khaDgena pR^ithunaa madhye bhaanumantamato.achchhinat.h .. \SC.. \EN{0060500361}so.antaraayudhinaM hatvaa raaja putramari.ndamaH . \EN{0060500363}guru bhaara saha skandhe naagasyaasimapaatayat.h .. \SC.. \EN{0060500371}chhinna skandhaH sa vinadan.h papaata gaja yuuthapaH . \EN{0060500373}aarugNaH sindhu vegena saanumaan.h iva parvataH .. \SC.. \EN{0060500381}tatastasmaad.h avaplutya gajaad.h bhaarata bhaarataH . \EN{0060500383}khaDga paaNiradiinaatmaa.atishhThad.h bhuvi da.nshitaH .. \SC.. \hash \EN{0060500391}sa chachaara bahuun.h maargaan.h abhiitaH paatayan.h gajaan.h . \EN{0060500393}agni chakramivaaviddhaM sarvataH pratyadR^ishyata .. \SC.. \EN{0060500401}ashva vR^indeshhu naageshhu rathaaniikeshhu chaabhibhuuH . \EN{0060500403}padaatiinaaM cha sa.ngheshhu vinighnan.h shoNitokshitaH . \EN{0060500405}shyenavach vyacharad.h bhiimo raNe ripu balotkaTaH .. \SC..40 \EN{0060500411}chhinda.nsteshhaaM shariiraaNi shiraa.nsi cha mahaa javaH . \EN{0060500413}khaDgena shita dhaareNa samyuge gaya yodhinaam.h .. \SC.. \EN{0060500421}padaatirekaH sa.nkruddhaH shatruuNaaM bhaya vardhanaH . \EN{0060500423}mohayaamaasa cha tadaa kaalaanta ka yamopamaH .. \SC.. \EN{0060500431}muuDhaashcha te tamevaajau vinadantaH samaadravan.h . \EN{0060500433}saasiM uttama vegena vicharantaM mahaa raNe .. \SC.. \EN{0060500441}nikR^itya rathinaamaajau ratheshaashcha yugaani cha . \EN{0060500443}jaghaana rathinashchaapi balavaan.h ari mardanaH .. \SC.. \EN{0060500451}bhiimasenashcharan.h maargaan.h subahuun.h pratyadR^ishyata . \EN{0060500453}bhraantaM udbhraantamaaviddhamaaplutaM prasR^itaM sR^itam.h . \EN{0060500455}saMpaataM samudiiryaM cha darshayaamaasa paaNDavaH .. \SC.. \EN{0060500461}kechid.h agraasinaa chhinnaaH paaNDavena mahaatmanaa . \EN{0060500463}vinedurbhinna marmaaNo nipetushcha gataasavaH .. \SC.. \EN{0060500471}chhinna dantaa grahastaashcha bhinna kuMbhaastathaa.apare . \hash \EN{0060500473}viyodhaaH svaanyaniikaani jaghnurbhaarata vaaraNaaH . \EN{0060500475}nipetururvyaaM cha tathaa vinadanto mahaa ravaan.h .. \SC.. \EN{0060500481}chhinnaa.nshcha tomaraa.nshchaapaan.h mahaa maatra shiraa.nsi cha . \EN{0060500483}paristomaani chitraaNi kakshyaashcha kanakojjvalaaH .. \SC.. \EN{0060500491}graiveyaaNyatha shaktiishcha pataakaaH kaNapaa.nstathaa . \EN{0060500493}tuuNiiraaNyatha yantraaNi vichitraaNi dhanuu.nshhi cha .. \SC.. \EN{0060500501}agni kuNDaani shubhraaNi tottraa.nshchaivaa.nkushaiH saha . \EN{0060500503}ghaNTaashcha vividhaa raajan.h hema garbhaa.nstsaruun.h api . \EN{0060500505}patataH patitaa.nshchaiva pashyaamaH saha saadibhiH .. \SC..50 \EN{0060500511}chhinna gaatraavara karairnihataishchaapi vaaraNaiH . \EN{0060500513}aasiit.h tasmin.h samaastiirNaa patitairbhuunagairiva .. \SC.. \EN{0060500521}vimR^idyaivaM mahaa naagaan.h mamardaashvaan.h nara R^ishhabhaH . \EN{0060500523}ashvaaroha varaa.nshchaapi paatayaamaasa bhaarata . \EN{0060500525}tad.h ghoramabhavad.h yuddhaM tasya teshhaaM cha bhaarata .. \SC.. \EN{0060500531}khaliinaanyatha yoktraaNi kashaashcha kanakojjvalaaH . \EN{0060500533}paristomaashcha praasaashcha R^ishhTayashcha mahaa dhanaaH .. \SC.. \hash \EN{0060500541}kavachaanyatha charmaaNi chitraaNyaastaraNaani cha . \EN{0060500543}tatra tatraapaviddhaani vyadR^ishyanta mahaa.a.ahave .. \SC.. \EN{0060500551}protha yantrairvichitraishcha shastraishcha vimalaistathaa . \EN{0060500553}sa chakre vasudhaaM kiirNaaM shabalaiH kusumairiva .. \SC.. \EN{0060500561}aaplutya rathinaH kaa.nshchit.h paraamR^ishya mahaa balaH . \EN{0060500563}paatayaamaasa khaDgena sa dhvajaan.h api paaNDavaH .. \SC.. \EN{0060500571}muhurutpatato dikshu dhaavatashcha yashasvinaH . \EN{0060500573}maargaa.nshcha charatashchitraan.h vyasmayanta raNe janaaH .. \SC.. \EN{0060500581}nijaghaana padaa kaa.nshchid.h aakshipyaanyaan.h apothayat.h . \EN{0060500583}khaDgenaanyaa.nshcha chichchheda naadenaanyaa.nshcha bhiishhayan.h .. \SC.. \EN{0060500591}uuru vegena chaapyanyaan.h paatayaamaasa bhuu tale . \EN{0060500593}apare chainamaalokya bhayaat.h paJNchatvamaagataaH .. \SC.. \EN{0060500601}evaM saa bahulaa senaa kali.ngaanaaM tarasvinaam.h . \EN{0060500603}parivaarya raNe bhiishhmaM bhiima senaM upaadravat.h .. \SC..60 \EN{0060500611}tataH kali.nga sainyaanaaM pramukhe bharata R^ishhabha . \EN{0060500613}shrutaayushhamabhiprekshya bhiima senaH samabhyayaat.h .. \SC.. \EN{0060500621}tamaayaantamabhiprekshya kali.ngo navabhiH sharaiH . \EN{0060500623}bhiimasenamameyaatmaa pratyavidhyat.h stanaantare .. \SC.. \EN{0060500631}kali.nga baaNaabhihatastottraarditaiva dvishhaH . \hash \EN{0060500633}bhiimasenaH prajajvaala krodhenaagnirivendhanaiH .. \SC.. \EN{0060500641}athaashokaH samaadaaya rathaM hema parishhkR^itam.h . \EN{0060500643}bhiimaM saMpaadayaamaasa rathena ratha saarathiH .. \SC.. \EN{0060500651}tamaaruhya rathaM tuurNaM kaunteyaH shatru suudanaH . \EN{0060500653}kali.ngamabhidudraava tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0060500661}tataH shrutaayurbalavaan.h bhiimaaya nishitaan.h sharaan.h . \EN{0060500663}preshhayaamaasa sa.nkruddho darshayan.h paaNi laaghavam.h .. \SC.. \EN{0060500671}sa kaarmuka varotsR^ishhTairnavabhirnishitaiH sharaiH . \EN{0060500673}samaahato bhR^ishaM raajan.h kali.ngena mahaa yashaaH . \EN{0060500675}sa.nchukrudhe bhR^ishaM bhiimo daNDaahataivoragaH .. \SC.. \hash \EN{0060500681}kruddhashcha chaapamaayamya balavad.h balinaaM varaH . \EN{0060500683}kali.ngamavadhiit.h paartho bhiimaH saptabhiraayasaiH .. \SC.. \EN{0060500691}kshuraabhyaaM chakra rakshau cha kali.ngasya mahaa balau . \EN{0060500693}satya devaM cha satyaM cha praahiNod.h yama saadanam.h .. \SC.. \EN{0060500701}tataH punarameyaatmaa naaraachairnishitaistribhiH . \EN{0060500703}ketumantaM raNe bhiimo.agamayad.h yama saadanam.h .. \SC.. \EN{0060500711}tataH kali.ngaaH sa.nkruddhaa bhiimasenamamarshhaNam.h . \EN{0060500713}aniikairbahu saahasraiH kshatriyaaH samavaarayan.h .. \SC.. \EN{0060500721}tataH shakti gadaa khaDga tomara R^ishhTi parashvadhaiH . \EN{0060500723}kali.ngaashcha tato raajan.h bhiima senamavaakiran.h .. \SC.. \EN{0060500731}sa.nnivaarya sa taaM ghoraaM shara vR^ishhTiM samutthitaam.h . \EN{0060500733}gadaamaadaaya tarasaa pariplutya mahaa balaH . \EN{0060500735}bhiimaH sapta shataan.h viiraan.h anayad.h yama saadanam.h .. \SC.. \EN{0060500741}punashchaiva dvi saahasraan.h kali.ngaan.h ari mardanaH . \EN{0060500743}praahiNon.h mR^ityu lokaaya tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060500751}evaM sa taanyaniikaani kali.ngaanaaM punaH punaH . \EN{0060500753}bibheda samare viiraH prekshya bhiishhmaM mahaa vratam.h .. \SC.. \EN{0060500761}hataarohaashcha maata.ngaaH paaNDavena mahaatmanaa . \EN{0060500763}viprajagmuraniikeshhu meghaa vaata hateva . \hash \EN{0060500765}mR^idantaH svaanyaniikaani vinadantaH sharaaturaaH .. \SC.. \EN{0060500771}tato bhiimo mahaa baahuH sha.nkhaM praadhmaapayad.h balii . \EN{0060500773}sarva kaali.nga sainyaanaaM manaa.nsi samakaMpayat.h .. \SC.. \EN{0060500781}mohashchaapi kali.ngaanaamaavivesha para.ntapa . \EN{0060500783}praakaMpanta cha sainyaani vaahanaani cha sarvashaH .. \SC.. \EN{0060500791}bhiimena samare raajan.h gajendreNeva sarvataH . \EN{0060500793}maargaan.h bahuun.h vicharataa dhaavataa cha tatastataH . \EN{0060500795}muhurutpatataa chaiva sammohaH samajaayata .. \SC.. \EN{0060500801}bhiimasena bhaya trastaM sainyaM cha samakaMpata . \EN{0060500803}kshobhyamaaNamasaMbaadhaM praaheNeva mahat.h saraH .. \SC..80 \EN{0060500811}traasiteshhu cha viireshhu bhiimenaadbhuta karmaNaa . \EN{0060500813}punaraavartamaaneshhu vidravatsu cha sa.nghashaH .. \SC.. \EN{0060500821}sarva kaali.nga yodheshhu paaNDuunaaM dhvajinii patiH . \EN{0060500823}abraviit.h svaanyaniikaani yudhyadhvamiti paarshhataH .. \SC.. \EN{0060500831}senaapati vachaH shrutvaa shikhaNDi pramukhaa gaNaaH . \EN{0060500833}bhiimamevaabhyavartanta rathaaniikaiH prahaaribhiH .. \SC.. \EN{0060500841}dharma raajashcha taan.h sarvaan.h upajagraaha paaNDavaH . \EN{0060500843}mahataa megha varNena naagaaniikena pR^ishhThataH .. \SC.. \EN{0060500851}evaM sa.nchodya sarvaaNi svaanyaniikaani paarshhataH . \EN{0060500853}bhiimasenasya jagraaha paarshhNiM sat.h purushhochitaam.h .. \SC.. \EN{0060500861}na hi paaJNchaala raajasya loke kashchana vidyate . \EN{0060500863}bhiima saatyakayoranyaH praaNebhyaH priyakR^ittamaH .. \SC.. \EN{0060500871}so.apashyat.h taM kali.ngeshhu charantamari suudanam.h . \EN{0060500873}bhiimasenaM mahaa baahuM paarshhataH para viirahaa .. \SC.. \EN{0060500881}nanarda bahudhaa raajan.h hR^ishhTashchaasiit.h para.ntapaH . \EN{0060500883}sha.nkhaM dadhmau cha samare si.nha naadaM nanaada cha .. \SC.. \EN{0060500891}sa cha paaraavataashvasya rathe hema parishhkR^ite . \EN{0060500893}kovidaara dhvajaM dR^ishhTvaa bhiimasenaH samaashvasat.h .. \SC.. \EN{0060500901}dhR^ishhTadyumnastu taM dR^ishhTvaa kali.ngaiH samabhidrutam.h . \EN{0060500903}bhiimasenamameyaatmaa traaNaayaajau samabhyayaat.h .. \SC..90 \EN{0060500911}tau duuraat.h saatyakirdR^ishhTvaa dhR^ishhTadyumna vR^ikodarau . \EN{0060500913}kali.ngaan.h samare viirau yodhayantau manasvinau .. \SC.. \EN{0060500921}sa tatra gatvaa shaineyo javena jayataaM varaH . \EN{0060500923}paartha paarshhatayoH paarshhNiM jagraaha purushha R^ishhabhaH .. \SC.. \EN{0060500931}sa kR^itvaa kadanaM tatra pragR^ihiita sharaasanaH . \EN{0060500933}aasthito raudramaatmaanaM jaghaana samare paraan.h .. \SC.. \EN{0060500941}kali.nga prabhavaaM chaiva maa.nsa shoNita kardamaam.h . \EN{0060500943}rudhira syandiniiM tatra bhiimaH praavartayan.h nadiim.h .. \SC.. \EN{0060500951}antareNa kali.ngaanaaM paaNDavaanaaM cha vaahiniim.h . \EN{0060500953}sa.ntataara sudustaaraaM bhiimaseno mahaa balaH .. \SC.. \EN{0060500961}bhiimasenaM tathaa dR^ishhTvaa praakrosha.nstaavakaa nR^ipa . \EN{0060500963}kaalo.ayaM bhiima ruupeNa kali.ngaiH saha yudhyate .. \SC.. \EN{0060500971}tataH shaa.ntanavo bhiishhmaH shrutvaa taM ninadaM raNe . \EN{0060500973}abhyayaat.h tvarito bhiimaM vyuuDhaaniikaH samantataH .. \SC.. \EN{0060500981}taM saatyakirbhiimaseno dhR^ishhTadyumnashcha paarshhataH . \EN{0060500983}abhyadravanta bhiishhmasya rathaM hema parishhkR^itam.h .. \SC.. \EN{0060500991}parivaarya cha te sarve gaa.ngeyaM rabhasaM raNe . \EN{0060500993}tribhistribhiH sharairghorairbhiishhmamaanarchhuraJNjasaa .. \SC.. \EN{0060501001}pratyavidhyata taan.h sarvaan.h pitaa deva vratastava . \EN{0060501003}yatamaanaan.h maheshhvaasaa.nstribhistribhirajihmagaiH .. \SC..100 \EN{0060501011}tataH shara sahasreNa sa.nnivaarya mahaa rathaan.h . \EN{0060501013}hayaan.h kaaJNchana samnaahaan.h bhiimasya nyahanat.h sharaiH .. \SC.. \EN{0060501021}hataashve tu rathe tishhThan.h bhiimasenaH prataapavaan.h . \EN{0060501023}shaktiM chikshepa tarasaa gaa.ngeyasya rathaM prati .. \SC.. \EN{0060501031}apraaptaameva taaM shaktiM pitaa deva vratastava . \EN{0060501033}tridhaa chichchheda samare saa pR^ithivyaamashiiryata .. \SC.. \EN{0060501041}tataH shaikyaayasiiM gurviiM pragR^ihya balavad.h gadaam.h . \EN{0060501043}bhiimaseno rathaa tuurNaM pupluve manuja R^ishhabha .. \SC.. \EN{0060501051}saatyako.api tatastuurNaM bhiimasya priya kaamyayaa . \EN{0060501053}saarathiM kuru vR^iddhasya paatayaamaasa saayakaiH .. \SC.. \EN{0060501061}bhiishhmastu nihate tasmin.h saarathau rathinaaM varaH . \EN{0060501063}vaataayamaanaistairashvairapaniito raNaajiraat.h .. \SC.. \EN{0060501071}bhiimasenastato raajann.h apaniite mahaa vrate . \EN{0060501073}prajajvaala yathaa vahnirdahan.h kakshamivaidhitaH .. \SC.. \EN{0060501081}sa hatvaa sarva kaali.ngaan.h senaa madhye vyatishhThata . \EN{0060501083}nainamabhyutsahan.h kechit.h taavakaa bharata R^ishhabha .. \SC.. \EN{0060501091}dhR^ishhTadyumnastamaaropya sva rathe rathinaaM varaH . \EN{0060501093}pashyataaM sarva sainyaanaamapovaaha yashasvinam.h .. \SC.. \EN{0060501101}saMpuujyamaanaH paaJNchaalyairmatsyaishcha bharata R^ishhabha . \EN{0060501103}dhR^ishhTadyumnaM parishhvajya sameyaad.h atha saatyakim.h .. \SC..110 \EN{0060501111}athaabraviid.h bhiimasenaM saatyakiH satya vikramaH . \EN{0060501113}praharshhayan.h yadu vyaaghro dhR^ishhTadyumnasya pashyataH .. \SC.. \EN{0060501121}dishhTyaa kali.nga raajashcha raaja putrashcha ketumaan.h . \EN{0060501123}shakra devashcha kaali.ngaH kali.ngaashcha mR^idhe hataaH .. \SC.. \EN{0060501131}sva baahu bala viiryeNa naagaashva ratha sa.nkulaH . \hash \EN{0060501133}mahaa vyuuhaH kali.ngaanaamekena mR^iditastvayaa .. \SC.. \EN{0060501141}evaM uktvaa shinernaptaa diirgha baahurari.ndamaH . \EN{0060501143}rathaad.h rathamabhidrutya paryashhvajata paaNDavam.h .. \SC.. \EN{0060501151}tataH sva rathamaaruhya punareva mahaa rathaH . \EN{0060501153}taavakaan.h avadhiit.h kruddho bhiimasya balamaadadhat.h .. \SC.. (iti)\medskip\hrule\medskip %115 \EN{0060510011}gataaparaahNa bhuuyishhThe tasminn.h ahani bhaarata .< \hash > {shh} \EN{0060510013}ratha naagaashva pattiinaaM saadinaaM cha mahaa kshaye .. \SC.. \EN{0060510021}droNa putreNa shalyena kR^ipeNa cha mahaatmanaa . \EN{0060510023}samasajjata paaJNchaalyastribhiretairmahaa rathaiH .. \SC.. \EN{0060510031}sa loka viditaan.h ashvaan.h nijaghaana mahaa balaH . \EN{0060510033}drauNeH paaJNchaala daayaadaH shitairdashabhiraashugaiH .. \SC.. \EN{0060510041}tataH shalya rathaM tuurNamaasthaaya hata vaahanaH . \EN{0060510043}drauNiH paaJNchaala daayaadamabhyavarshhad.h atheshhubhiH .. \SC.. \EN{0060510051}dhR^ishhTadyumnaM tu sa.nsaktaM drauNinaa dR^ishya bhaarata . \EN{0060510053}saubhadre abhyapatat.h tuurNaM vikiran.h nishitaan.h sharaan.h .. \SC.. \EN{0060510061}sa shalyaM paJNcha vi.nshatyaa kR^ipaM cha navabhiH sharaiH . \EN{0060510063}ashvatthaamaanamashhTaabhirvivyaadha purushha R^ishhabha .. \SC.. \EN{0060510071}aarjuniM tu tatastuurNaM drauNirvivyaadha patriNaa . \EN{0060510073}shalyo dvaadashabhishchaiva kR^ipashcha nishitaistribhiH .. \SC.. \EN{0060510081}lakshmaNastava pautrastu tava pautramavasthitam.h . \EN{0060510083}abhyavartata sa.nhR^ishhTastato yuddhamavartata .. \SC.. \EN{0060510091}dauryodhanistu sa.nkruddhaH saubhadraM navabhiH sharaiH . \EN{0060510093}vivyaadha samare raaja.nstad.h adbhutamivaabhavat.h .. \SC.. \EN{0060510101}abhimanyustu sa.nkruddho bhraataraM bharata R^ishhabha . \EN{0060510103}sharaiH paJNchaashataa raajan.h kshipra hasto.abhyavidhyata .. \SC..10 \EN{0060510111}lakshmaNo.api tatastasya dhanushchichchheda patriNaa . \EN{0060510113}mushhTi deshe mahaa raaja tatochchukrushurjanaaH .. \SC.. \hash \EN{0060510121}tad.h vihaaya dhanushchhinnaM saubhadraH para viirahaa . \EN{0060510123}anyad.h aadattavaa.nshchitraM kaarmukaM vegavattaram.h .. \SC.. \EN{0060510131}tau tatra samare hR^ishhTau kR^ita pratikR^itaishhiNau . \EN{0060510133}anyonyaM vishikhaistiikshNairjaghnatuH purushha R^ishhabhau .. \SC.. \EN{0060510141}tato duryodhano raajaa dR^ishhTvaa putraM mahaa ratham.h . \EN{0060510143}piiDitaM tava pautreNa praayaat.h tatra janeshvaraH .. \SC.. \EN{0060510151}sa.nnivR^itte tava sute sarvaiva janaadhipaaH . \hash \EN{0060510153}aarjuniM ratha va.nshena samantaat.h paryavaarayan.h .. \SC.. \EN{0060510161}sa taiH parivR^itaH shuuraiH shuuro yudhi sudurjayaiH . \EN{0060510163}na sma vivyathate raajan.h kR^ishhNa tulya paraakramaH .. \SC.. \EN{0060510171}saubhadramatha sa.nsaktaM tatra dR^ishhTvaa dhana.njayaH . \EN{0060510173}abhidudraava sa.nkruddhastraatu kaamaH svamaatmajam.h .. \SC.. \EN{0060510181}tataH sa ratha naagaashvaa bhiishhma droNa purogamaaH . \EN{0060510183}abhyavartanta raajaanaH sahitaaH savya saachinam.h .. \SC.. \EN{0060510191}uddhuutaM sahasaa bhaumaM naagaashva ratha saadibhiH . \EN{0060510193}divaakara pathaM praapya rajastiivramadR^ishyata .. \SC.. \EN{0060510201}taani naaga sahasraaNi bhuumi paala shataani cha . \EN{0060510203}tasya baaNa pathaM praapya naabhyavartanta sarvashaH .. \SC..20 \EN{0060510211}praNeduH sarva bhuutaani babhuuvustimiraa dishaH . \EN{0060510213}kuruuNaamanayastiivraH samadR^ishyata daaruNaH .. \SC.. \EN{0060510221}naapyantarikshaM na disho na bhuumirna cha bhaaskaraH . \EN{0060510223}prajaGYe bharata shreshhTha shara sa.nghaiH kiriiTinaH .. \SC.. \EN{0060510231}saadita dhvaja naagaastu hataashvaa rathino bhR^isham.h . \EN{0060510233}vipradruta rathaaH kechid.h dR^ishyante ratha yuuthapaaH .. \SC.. \EN{0060510241}virathaa rathinashchaanye dhaavamaanaaH samantataH . \EN{0060510243}tatra tatraiva dR^ishyante saayudhaaH saa.ngadairbhujaiH .. \SC.. \EN{0060510251}hayaarohaa hayaa.nstyaktvaa gajaarohaashcha dantinaH . \EN{0060510253}arjunasya bhayaad.h raajan.h samantaad.h vipradudruvuH .. \SC.. \EN{0060510261}rathebhyashcha gajebhyashcha hayebhyashcha naraadhipaaH . \EN{0060510263}patitaaH paatyamaanaashcha dR^ishyante arjuna taaDitaaH .. \SC.. \EN{0060510271}sa gadaan.h udyataan.h baahuun.h sa khaDgaa.nshcha vishaaM pate . \EN{0060510273}sa praasaa.nshcha sa tuuNiiraan.h sa sharaan.h sa sharaasanaan.h .. \SC.. \EN{0060510281}saa.nkushaan.h sa pataakaa.nshcha tatra tatraarjuno nR^iNaam.h . \EN{0060510283}nichakarta sharairugrai raudraM bibhrad.h vapustadaa .. \SC.. \EN{0060510291}parighaaNaaM pravR^iddhaanaaM mudgaraaNaaM cha maarishha . \EN{0060510293}praasaanaaM bhiNDi paalaanaaM nistri.nshaanaaM cha samyuge .. \SC.. \EN{0060510301}parashvadhaanaaM tiikshNaanaaM tomaraaNaaM cha bhaarata . \EN{0060510303}varmaNaaM chaapaviddhaanaaM kavachaanaaM cha bhuu tale .. \SC..30 \EN{0060510311}dhvajaanaaM charmaNaaM chaiva vyajanaanaaM cha sarvashaH . \EN{0060510313}chhatraaNaaM hema daNDaanaaM chaamaraaNaaM cha bhaarata .. \SC.. \EN{0060510321}pratodaanaaM kashaanaaM cha yoktraaNaaM chaiva maarishha . \EN{0060510323}raashayashchaatra dR^ishyante vinikiirNaa raNa kshitau .. \SC.. \EN{0060510331}naasiit.h tatra pumaan.h kashchit.h tava sainyasya bhaarata . \EN{0060510333}yo.arjunaM samare shuuraM pratyudyaayaat.h katha.nchana .. \SC.. \EN{0060510341}yo yo hi samare paarthaM patyudyaati vishaaM pate . \EN{0060510343}sa sa vai vishikhaistiikshNaiH para lokaaya niiyate .. \SC.. \EN{0060510351}teshhu vidravamaaNeshhu tava yodheshhu sarvashaH . \EN{0060510353}arjuno vaasudevashcha dadhmaturvaarijottamau .. \SC.. \EN{0060510361}tat.h prabhagnaM balaM dR^ishhTvaa pitaa deva vratastava . \EN{0060510363}abraviit.h samare shuuraM bhaaradvaajaM smayann.h iva .. \SC.. \EN{0060510371}eshha paaNDu suto viiraH kR^ishhNena sahito balii . \EN{0060510373}tathaa karoti sainyaani yathaa kuryaad.h dhana.njayaH .. \SC.. \EN{0060510381}na hyeshha samare shakyo jetumadya katha.nchana . \EN{0060510383}yathaa.asya dR^ishyate ruupaM kaalaantaka yamopamam.h .. \SC.. \EN{0060510391}na nivartayituM chaapi shakyeyaM mahatii chamuuH . \EN{0060510393}anyonya prekshayaa pashya dravati iyaM varuuthinii .. \SC.. \EN{0060510401}eshha chaastaM giri shreshhThaM bhaanumaan.h pratipadyate . \EN{0060510403}vapuu.nshhi sarva lokasya sa.nharann.h iva sarvathaa .. \SC..40 \EN{0060510411}tatraavahaaraM saMpraaptaM manye ahaM purushha R^ishhabha . \EN{0060510413}shraantaa bhiitaashcha no yodhaa na yotsyanti katha.nchana .. \SC.. \EN{0060510421}evaM uktvaa tato bhiishhmo droNamaachaarya sattamam.h . \EN{0060510423}avahaaramatho chakre taavakaanaaM mahaa rathaH .. \SC.. \EN{0060510431}tato.avahaaraH sainyaanaaM tava teshhaaM cha bhaarata . \EN{0060510433}astaM gachchhati suurye abhuut.h sa.ndhyaa kaale cha vartati .. \SC.. (iti)\medskip\hrule\medskip %43 \EN{0060520011}prabhaataayaaM tu sharvaryaaM bhiishhmaH shaa.ntanavastataH . {shh} \EN{0060520013}aniikaanyaanusamyaane vyaadideshaatha bhaarata .. \SC.. \EN{0060520021}gaaruDaM cha mahaa vyuuhaM chakre shaa.ntanavastadaa . \EN{0060520023}putraaNaaM te jayaakaa.nkshii bhiishhmaH kuru pitaamahaH .. \SC.. \EN{0060520031}garuDasya svayaM tuNDe pitaa deva vratastava . \EN{0060520033}chakshushhii cha bharadvaajaH kR^itavarmaa cha saatvataH .. \SC.. \EN{0060520041}ashvatthaamaa kR^ipashchaiva shiirshhamaastaaM yashasvinau . \EN{0060520043}trigartairmatsya kaikeyairvaaTadhaanaishcha samyutau .. \SC.. \EN{0060520051}bhuuri shravaaH shalaH shalyo bhaga dattashcha maarishha . \EN{0060520053}madrakaaH sindhu sauviiraastathaa paJNcha nadaashcha ye .. \SC.. \EN{0060520061}jayad.h rathena sahitaa griivaayaaM sa.nniveshitaaH . \EN{0060520063}pR^ishhThe duryodhano raajaa sodaraiH saanugairvR^itaH .. \SC.. \EN{0060520071}vindaanuvindaavaavantyau kaaMbojashcha shakaiH saha . \EN{0060520073}puchchhamaasan.h mahaa raaja shuura senaashcha sarvashaH .. \SC.. \EN{0060520081}maagadhaashcha kali.ngaashcha daasheraka gaNaiH saha . \EN{0060520083}dakshiNaM pakshamaasaadya sthitaa vyuuhasya da.nshitaaH .. \SC.. \EN{0060520091}kaananaashcha vikuJNjaashcha muktaaH puNDraavishhastathaa . \EN{0060520093}bR^ihad.h balena sahitaa vaamaM pakshaM upaashritaaH .. \SC.. \EN{0060520101}vyuuDhaM dR^ishhTvaa tu tat.h sainyaM savya saachii para.ntapaH . \EN{0060520103}dhR^ishhTadyumnena sahitaH pratyavyuuhata samyuge . \EN{0060520105}ardha chandreNa vyuuhena vyuuhaM tamatidaaruNam.h .. \SC..10 \EN{0060520111}dakshiNaM shR^i.ngamaasthaaya bhiimaseno vyarochata . \EN{0060520113}naanaa shastra ogha saMpannairnaanaa deshyairnR^ipairvR^itaH .. \SC.. \EN{0060520121}tad.h anveva viraaTashcha drupadashcha mahaa rathaH . \EN{0060520123}tad.h anantaramevaasiin.h niilo liilaayudhaiH saha .. \SC.. \EN{0060520131}niilaad.h anantaraM chaiva dhR^ishhTa keturmahaa rathaH . \EN{0060520133}chedi kaashi karuushhaishcha pauravaishchaabhisaMvR^itaH .. \SC.. \EN{0060520141}dhR^ishhTadyumnaH shikhaNDii cha paaJNchaalaashcha prabhadrakaaH . \EN{0060520143}madhye sainyasya mahataH sthitaa yuddhaaya bhaarata .. \SC.. \EN{0060520151}tathaiva dharma raajo.api gajaaniikena saMvR^itaH . \EN{0060520153}tatastu saatyakii raajan.h draupadyaaH paJNcha chaatmajaaH .. \SC.. \EN{0060520161}abhimanyustatastuurNamiraavaa.nshcha tataH param.h . \EN{0060520163}bhaimasenistato raajan.h kekayaashcha mahaa rathaaH .. \SC.. \EN{0060520171}tato.abhuud.h dvipadaaM shreshhTho vaamaM paarshvaM upaashritaH . \EN{0060520173}sarvasya jagato goptaa goptaa yasya janaardanaH .. \SC.. \EN{0060520181}evametan.h mahaa vyuuhaM pratyavyuuhanta paaNDavaaH . \EN{0060520183}vadhaarthaM tava putraaNaaM tat.h pakshaM ye cha sa.ngataaH .. \SC.. \EN{0060520191}tataH pravavR^ite yuddhaM vyatishhakta ratha dvipam.h . \EN{0060520193}taavakaanaaM pareshhaaM cha nighnataamitaretaram.h .. \SC.. \EN{0060520201}haya oghaashcha ratha oghaashcha tatra tatra vishaaM pate . \EN{0060520203}saMpatantaH sma dR^ishyante nighnamaanaaH parasparam.h .. \SC..20 \EN{0060520211}dhaavataaM cha ratha oghaanaaM nighnataaM cha pR^ithak.h pR^ithak.h . \EN{0060520213}babhuuva tumulaH shabdo vimishro dundubhi svanaiH .. \SC.. \EN{0060520221}diva spR^in.h nara viiraaNaaM nighnataamitaretaram.h . \EN{0060520223}saMprahaare sutumule tava teshhaaM cha bhaarata .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0060530011}tato vyuuDheshhvaniikeshhu taavakeshhvitareshhu cha . {shh} \EN{0060530013}dhana.njayo rathaaniikamavadhiit.h tava bhaarata . \EN{0060530015}sharairatiratho yuddhe paatayan.h ratha yuuthapaan.h .. \SC.. \EN{0060530021}te vadhyamaanaaH paarthena kaaleneva yuga kshaye . \EN{0060530023}dhaartaraashhTraa raNe yattaaH paaNDavaan.h pratyayodhayan.h . \EN{0060530025}praarthayaanaa yasho diiptaM mR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0060530031}ekaagra manaso bhuutvaa paaNDavaanaaM varuuthiniim.h . \EN{0060530033}babhaJNjurbahusho raaja.nste chaabhajyanta samyuge .. \SC.. \EN{0060530041}dravadbhiratha bhagnaishcha parivartadbhireva cha . \EN{0060530043}paaNDavaiH kauravaishchaiva na praGYaayata ki.nchana .. \SC.. \EN{0060530051}udatishhThad.h rajo bhaumaM chhaadayaanaM divaa karam.h . \EN{0060530053}dishaH pratidisho vaa.api tatra jaGYuH katha.nchana .. \SC.. \EN{0060530061}anumaanena sa.nGYaabhirnaama gotraishcha samyuge . \EN{0060530063}vartate sma tadaa yuddhaM tatra tatra vishaaM pate .. \SC.. \EN{0060530071}na vyuuho bhidyate tatra kauravaaNaaM katha.nchana . \EN{0060530073}rakshitaH satya sa.ndhena bhaaradvaajena dhiimataa .. \SC.. \EN{0060530081}tathaiva paaNDaveyaanaaM rakshitaH savya saachinaa . \EN{0060530083}naabhidhyata mahaa vyuuho bhiimena cha surakshitaH .. \SC.. \EN{0060530091}senaa.agraad.h abhinishhpatya praayudhya.nstatra maanavaaH . \EN{0060530093}ubhayoH senayo raajan.h vyatishhakta ratha dvipaaH .. \SC.. \EN{0060530101}hayaarohairhayaarohaaH paatyante sma mahaa.a.ahave . \EN{0060530103}R^ishhTibhirvimalaagraabhiH praasairapi cha samyuge .. \SC..10 \EN{0060530111}rathii ratninamaasaadya sharaiH kanaka bhuushhaNaiH . \EN{0060530113}paatayaamaasa samare tasminn.h atibhayaM kare .. \SC.. \EN{0060530121}gajaarohaa gajaarohaan.h naaraacha shara tomaraiH . \EN{0060530123}sa.nsaktaaH paatayaamaasustava teshhaaM cha sa.nghashaH .. \SC.. \EN{0060530131}patti sa.nghaa raNe pattiin.h bhiNDi paala parashvadhaiH . \EN{0060530133}nyapaatayanta sa.nhR^ishhTaaH paraspara kR^itaagasaH .. \SC.. \EN{0060530141}padaatii rathinaM sa.nkhye rathii chaapi padaatinam.h . \EN{0060530143}nyapaatayat.h shitaiH shastraiH senayorubhayorapi .. \SC.. \EN{0060530151}gajaarohaa hayaarohaan.h paatayaaM chakrire tadaa . \EN{0060530153}hayaarohaa gajasthaa.nshcha tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060530161}gajaaroha varaishchaapi tatra tatra padaatayaH . \EN{0060530163}paatitaaH samadR^ishyanta taishchaapi gaja yodhinaH .. \SC.. \EN{0060530171}patti sa.nghaa hayaarohaiH saadi sa.nghaashcha pattibhiH . \EN{0060530173}paatyamaanaa vyadR^ishyanta shatasho.atha sahasrashaH .. \SC.. \EN{0060530181}dhvajaistatraapaviddhaishcha kaarmukaistomaraistathaa . \EN{0060530183}praasaistathaa gadaabhishcha parighaiH kaMpanaistathaa .. \SC.. \EN{0060530191}shaktibhiH kavachaishchitraiH kaNapaira.nkushairapi . \EN{0060530193}nistri.nshairvimalaishchaapi svarNa pu.nkhaiH sharaistathaa .. \SC.. \EN{0060530201}paristomaiH kuthaabhishcha kaMbalaishcha mahaa dhanaiH . \EN{0060530203}bhuurbhaati bharata shreshhTha srag.h daamairiva chitritaa .. \SC..20 \EN{0060530211}naraashva kaayaiH patitairdantibhishcha mahaa.a.ahave . \EN{0060530213}agamya ruupaa pR^ithivii maa.nsa shoNita kardamaa .. \SC.. \EN{0060530221}prashashaama rajo bhaumaM vyukshitaM raNa shoNitaiH . \EN{0060530223}dishashcha vimalaaH sarvaaH saMbabhuuvurjaneshvara .. \SC.. \EN{0060530231}utthitaanyagaNeyaani kabandhaani samantataH . \EN{0060530233}chihna bhuutaani jagato vinaashaarthaaya bhaarata .. \SC.. \EN{0060530241}tasmin.h yuddhe mahaa raudre vartamaane sudaaruNe . \EN{0060530243}pratyadR^ishyanta rathino dhaavamaanaaH samantataH .. \SC.. \EN{0060530251}tato droNashcha bhiishhmashcha sendhavashcha jayadrathaH . \EN{0060530253}puru mitro vikarNashcha shakunishchaapi saubalaH .. \SC.. \EN{0060530261}ete samara durdharshhaaH si.nha tulya paraakramaaH . \EN{0060530263}paaNDavaanaamaniikaani babhaJNjuH sma punaH punaH .. \SC.. \EN{0060530271}tathaiva bhiimaseno.api raakshasashcha ghaTotkachaH . \EN{0060530273}saatyakishchekitaanashcha draupadeyaashcha bhaarata .. \SC.. \EN{0060530281}taavakaa.nstava putraa.nshcha sahitaan.h sarva raajabhiH . \EN{0060530283}draavayaamaasuraajau te tridashaa daanavaan.h iva .. \SC.. \EN{0060530291}tathaa te samare anyonyaM nighnantaH kshatriya R^ishhabhaaH . \EN{0060530293}raktokshitaa ghora ruupaa virejurdaanaveva .. \SC.. \hash \EN{0060530301}vinirjitya ripuun.h viiraaH senayorubhayorapi . \EN{0060530303}vyadR^ishyanta mahaa maatraa graheva nabhastale .. \SC..30 \hash \EN{0060530311}tato ratha sahasreNa putro duryodhanastava . \EN{0060530313}abhyayaat.h paaNDavaan.h yuddhe raakshasaM cha ghaTotkacham.h .. \SC.. \EN{0060530321}tathaiva paaNDavaaH sarve mahatyaa senayaa saha . \EN{0060530323}droNa bhiishhmau raNe shuurau pratyudyayurari.ndamau .. \SC.. \EN{0060530331}kiriiTii tu yayau kruddhaH samarthaan.h paarthivottamaan.h . \EN{0060530333}aarjuniH saatyakishchaiva yayatuH saubalaM balam.h .. \SC.. \EN{0060530341}tataH pravavR^ite bhuuyaH sa.ngraamo loma harshhaNaH . \EN{0060530343}taavakaanaaM pareshhaaM cha samare vijigiishhataam.h .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0060540011}tataste paarthivaaH kruddhaaH phalgunaM viikshya samyuge . {shh} \EN{0060540013}rathairaneka saahasraiH samantaat.h paryavaarayan.h .. \SC.. \EN{0060540021}athainaM ratha vR^indena koshhTakii kR^itya bhaarata . \EN{0060540023}sharaiH subahu saahasraiH samantaad.h abhyavaarayan.h .. \SC.. \EN{0060540031}shaktiishcha vimalaastiikshNaa gadaashcha parighaiH saha . \EN{0060540033}praasaan.h parashvadhaa.nshchaiva mudgaraan.h musalaan.h api . \EN{0060540035}chikshipuH samare kruddhaaH phalgunasya rathaM prati .. \SC.. \EN{0060540041}shastraaNaamatha taaM vR^ishhTiM shalabhaanaamivaayatim.h . \EN{0060540043}rurodha sarvataH paarthaH sharaiH kanaka bhuushhaNaiH .. \SC.. \EN{0060540051}tatra tal laaghavaM dR^ishhTvaa biibhatsoratimaanushham.h . \EN{0060540053}deva daanava gandharvaaH pishaachoraga raakshasaaH . \EN{0060540055}saadhu saadhviti raajendra phalgunaM pratyapuujayan.h .. \SC.. \EN{0060540061}saatyakiM chaabhimanyuM cha mahatyaa senayaa saha . \EN{0060540063}gaandhaaraaH samare shuuraa rurudhuH saha saubalaaH .. \SC.. \EN{0060540071}tatra saubalakaaH kruddhaa vaarshhNeyasya rathottamam.h . \EN{0060540073}tilashashchichchhiduH krodhaat.h shastrairnaanaa vidhairyudhi .. \SC.. \EN{0060540081}saatyakistu rathaM tyaktvaa vartamaane mahaa bhaye . \EN{0060540083}abhimanyo rathaM tuurNamaaruroha para.ntapaH .. \SC.. \EN{0060540091}taaveka ratha samyuktau saubaleyasya vaahiniim.h . \EN{0060540093}vyadhametaaM shitaistuurNaM sharaiH samnata parvabhiH .. \SC.. \EN{0060540101}droNa bhiishhmau raNe yattau dharma raajasya vaahiniim.h . \EN{0060540103}naashayetaaM sharaistiikshNaiH ka.nka patra parichchhadaiH .. \SC..10 \EN{0060540111}tato dharma suto raajaa maadrii putrau cha paaNDavau . \EN{0060540113}mishhataaM sarva sainyaanaaM droNaaniikaM upaadravan.h .. \SC.. \EN{0060540121}tatraasiit.h sumahad.h yuddhaM tumulaM loma harshhaNam.h . \EN{0060540123}yathaa devaasuraM yuddhaM puurvamaasiit.h sudaaruNam.h .. \SC.. \EN{0060540131}kurvaaNau tu mahat.h karma bhiimasena ghaTotkachau . \EN{0060540133}duryodhanastato.abhyetya taavubhaavabhyavaarayat.h .. \SC.. \EN{0060540141}tatraadbhutamapashyaama haiDiMbasya paraakramam.h . \EN{0060540143}atiitya pitaraM yuddhe yad.h ayudhyata bhaarata .. \SC.. \EN{0060540151}bhiimasenastu sa.nkruddho duryodhanamamarshhaNam.h . \EN{0060540153}hR^idyavidhyat.h pR^ishhatkena prahasann.h iva paaNDavaH .. \SC.. \EN{0060540161}tato duryodhano raajaa prahaara vara mohitaH . \EN{0060540163}nishhasaada rathopasthe kashmalaM cha jagaama ha .. \SC.. \EN{0060540171}taM visaM GYamatho GYaatvaa tvaramaaNo.asya saarathiH . \EN{0060540173}apovaaha raNaad.h raaja.nstataH sainyamabhidyata .. \SC.. \EN{0060540181}tatastaaM kauraviiM senaaM dravamaaNaaM samantataH . \EN{0060540183}nighnan.h bhiimaH sharaistiikshNairanuvavraaja pR^ishhThataH .. \SC.. \EN{0060540191}paarshhatashcha rataH shreshhTho dharma putrashcha paaNDavaH . \EN{0060540193}droNasya pashyataH sainyaM gaa.ngeyasya cha pashyataH . \EN{0060540195}jaghnaturvishikhaistiikshNaiH paraaniika vishaatanaiH .. \SC.. \EN{0060540201}dravamaaNaM tu tat.h sainyaM tava putrasya samyuge . \EN{0060540203}naashaknutaaM vaarayituM bhiishhma droNau mahaa rathau .. \SC..20 \EN{0060540211}vaaryamaaNaM hi bhiishhmeNa droNena cha vishaaM pate . \EN{0060540213}vidravatyeva tat.h sainyaM pashyatordroNa bhiishhmayoH .. \SC.. \EN{0060540221}tato ratha sahasreshhu vidravatsu tatastataH . \EN{0060540223}taavaasthitaaveka rathaM saubhadra shini pu.ngavau . \EN{0060540225}saubaliiM samare senaaM shaatayetaaM samantataH .. \SC.. \EN{0060540231}shushubhaate tadaa tau tu shaineya kuru pu.ngavau . \EN{0060540233}amaavaasyaaM gatau yadvat.h soma suuryau nabhastale .. \SC.. \EN{0060540241}arjunastu tataH kruddhastava sainyaM vishaaM pate . \EN{0060540243}vavarshha shara varshheNa dhaaraabhiriva toyadaH .. \SC.. \EN{0060540251}vadhyamaanaM tatastat.h tu sharaiH paarthasya samyuge . \EN{0060540253}dudraava kauravaM sainyaM vishhaada bhaya kaMpitam.h .. \SC.. \EN{0060540261}dravatastaan.h samaalokya bhiishhma droNau mahaa rathau . \EN{0060540263}nyavaarayetaaM samrabdhau duryodhana hitaishhiNau .. \SC.. \EN{0060540271}tato duryodhano raajaa samaashvasya vishaaM pate . \EN{0060540273}nyavartayata tat.h sainyaM dravamaaNaM samantataH .. \SC.. \EN{0060540281}yatra yatra sutaM tubhyaM yo yaH pashyati bhaarata . \EN{0060540283}tatra tatra nyavartanta kshatriyaaNaaM mahaa rathaaH .. \SC.. \EN{0060540291}taan.h nivR^ittaan.h samiikshyaiva tato.anye api itare janaaH . \EN{0060540293}anyonya spardhayaa raajam.h.N llajjayaa.anye avatasthire .. \SC.. \EN{0060540301}punaraavartataaM teshhaaM vegaasiid.h vishaaM pate . \hash \EN{0060540303}puuryataH saagarasyeva chandrasyodayanaM prati .. \SC..30 \EN{0060540311}sa.nnivR^ittaa.nstatastaa.nstu dR^ishhTvaa raajaa suyodhanaH . \EN{0060540313}abraviit.h tvarito gatvaa bhiishhmaM shaa.ntanavaM vachaH .. \SC.. \EN{0060540321}pitaamaha nibodhedaM yat.h tvaa vakshyaami bhaarata . \EN{0060540323}naanuruupamahaM manye tvayi jiivati kaurava .. \SC.. \EN{0060540331}droNe chaastravidaaM shreshhThe sa putre sa suhR^ijjane . \EN{0060540333}kR^ipe chaiva maheshhvaase dravati iyaM varuuthinii .. \SC.. \EN{0060540341}na paaNDavaaH pratibalaastava raajan.h katha.nchana . \EN{0060540343}tathaa droNasya sa.ngraame drauNeshchaiva kR^ipasya cha .. \SC.. \EN{0060540351}anugraahyaaH paaNDu sutaa nuunaM tava pitaamaha . \EN{0060540353}yathemaaM kshamase viira vadhyamaanaaM varuuthiniim.h .. \SC.. \EN{0060540361}so.asmi vaachyastvayaa raajan.h puurvameva samaagame . \EN{0060540363}na yotsye paaNDavaan.h sa.nkhye naapi paarshhata saatyakii .. \SC.. \EN{0060540371}shrutvaa tu vachanaM tubhyamaachaaryasya kR^ipasya cha . \EN{0060540373}karNena sahitaH kR^ityaM chintayaanastadaiva hi .. \SC.. \EN{0060540381}yadi naahaM parityaajyo yuvaabhyaamiha samyuge . \EN{0060540383}vikrameNaanuruupeNa yudhyetaaM purushha R^ishhabhau .. \SC.. \hash \EN{0060540391}etat.h shrutvaa vacho bhiishhmaH prahasan.h vai muhurmuhuH . \EN{0060540393}abraviit.h tanayaM tubhyaM krodhaad.h udvR^itya chakshushhii .. \SC.. \EN{0060540401}bahusho hi mayaa raaja.nstathyaM uktaM hitaM vachaH . \EN{0060540403}ajeyaaH paaNDavaa yuddhe devairapi sa vaasavaiH .. \SC..40 \EN{0060540411}yat.h tu shakyaM mayaa kartuM vR^iddhenaadya nR^ipottama . \EN{0060540413}karishhyaami yathaa shakti prekshedaaniiM sa baandhavaH .. \SC.. \EN{0060540421}adya paaNDu sutaan.h sarvaan.h sa sainyaan.h saha bandhubhiH . \EN{0060540423}mishhato vaarayishhyaami sarva lokasya pashyataH .. \SC.. \EN{0060540431}evaM ukte tu bhiishhmeNa putraastava janeshvara . \EN{0060540433}dadhmuH sha.nkhaan.h mudaa yuktaa bheriishcha jaghnire bhR^isham.h .. \SC.. \EN{0060540441}paaNDavaa.api tato raajan.h shrutvaa taM ninadaM mahat.h . \EN{0060540443}dadhmuH sha.nkhaa.nshcha bheriishcha murajaa.nshcha vyanaadayan.h .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0060550011}pratiGYaate tu bhiishhmeNa tasmin.h yuddhe sudaaruNe . {DhR^i} \EN{0060550013}krodhito mama putreNa duHkhitena visheshhataH .. \SC.. \EN{0060550021}bhiishhmaH kimakarot.h tatra paaNDaveyeshhu sa.njaya . \EN{0060550023}pitaamahe vaa paaJNchaalaastan.h mamaachakshva sa.njaya .. \SC.. \EN{0060550031}gata puurvaahNa bhuuyishhThe tasminn.h ahani bhaarata . {shh} \EN{0060550033}jayaM praapteshhu hR^ishhTeshhu paaNDaveshhu mahaatmasu .. \SC.. \EN{0060550041}sarva dharma visheshhaGYaH pitaa deva vratastava . \EN{0060550043}abhyayaajjananairashvaiH paaNDavaanaamaniikiniim.h . \EN{0060550045}mahatyaa senayaa guptastava putraishcha sarvashaH .. \SC.. \EN{0060550051}praavartata tato yuddhaM tumulaM loma harshhaNam.h . \EN{0060550053}asmaakaM paaNDavaiH saardhamanayaat.h tava bhaarata .. \SC.. \EN{0060550061}dhanushhaaM kuujataaM tatra talaanaaM chaabhihanyataam.h . \EN{0060550063}mahaan.h samabhavat.h shabdo giriiNaamiva diiryataam.h .. \SC.. \EN{0060550071}tishhTha sthito.asmi viddhyenaM nivartasva sthiro bhava . \EN{0060550073}sthito.asmi praharasveti shabdaaH shruuyanta sarvashaH .. \SC.. \hash \EN{0060550081}kaaJNchaneshhu tanutreshhu kiriiTeshhu dhvajeshhu cha . \EN{0060550083}shilaanaamiva shaileshhu patitaanaamabhuut.h svanaH .. \SC.. \EN{0060550091}patitaanyuttamaa.ngaani baahavashcha vibhuushhitaaH . \EN{0060550093}vyacheshhTanta mahiiM praapya shatasho.atha sahasrashaH .. \SC.. \EN{0060550101}hR^itottamaa.ngaaH kechit.h tu tathaivodyata kaarmukaaH . \EN{0060550103}pragR^ihiitaayudhaashchaapi tasthuH purushha sattamaaH .. \SC..10 \EN{0060550111}praavartata mahaa vegaa nadii rudhira vaahinii . \EN{0060550113}maata.ngaa.nga shilaa raudraa maa.nsa shoNita kardamaa .. \SC.. \EN{0060550121}varaashva nara naagaanaaM shariira prabhavaa tadaa . \EN{0060550123}para lokaarNava mukhii gR^idhra gomaayu modinii .. \SC.. \EN{0060550131}na dR^ishhTaM na shrutaM chaapi yuddhametaadR^ishaM nR^ipa . \EN{0060550133}yathaa tava sutaanaaM cha paaNDavaanaaM cha bhaarata .. \SC.. \EN{0060550141}naasiid.h ratha pathastatra yodhiaryudhi nipaatitaiH . \EN{0060550143}gajaishcha patitairniilairgiri shR^i.ngairivaavR^itam.h .. \SC.. \EN{0060550151}vikiirNaiH kavachaishchitrairdhvajaishchhatraishcha maarishha . \EN{0060550153}shushubhe tad.h raNa sthaanaM sharadi iva nabhastalam.h .. \SC.. \EN{0060550161}vinirbhinnaaH sharaiH kechid.h anta piiDaa vikarshhiNaH .. \SC..< \hash > \EN{0060550163}abhiitaaH samare shatruun.h abhyadhvaavanta da.nshitaaH .. \SC.. \EN{0060550171}taata bhraataH sakhe bandho vayasya mama maatula . \EN{0060550173}maa maaM parityajetyanye chukrushuH patitaa raNe .. \SC.. \EN{0060550181}aadhaavaabhyehi maa gachchha kiM bhiito.asi kva yaasyasi . \EN{0060550183}sthito.ahaM samare maa bhairiti chaanye vichukrushuH .. \SC.. \EN{0060550191}tatra bhiishhmaH shaa.ntanavo nityaM maNDala kaarmukaH . \EN{0060550193}mumocha baaNaan.h diiptaagraan.h ahiinaashii vishhaan.h iva .. \SC.. \EN{0060550201}sharairekaayanii kurvan.h dishaH sarvaa yata vrataH . \EN{0060550203}jaghaana paaNDava rathaan.h aadishyaadishya bhaarata .. \SC..20 \EN{0060550211}sa nR^ityan.h vai rathopasthe darshayan.h paaNi laaghavam.h . \EN{0060550213}alaata chakravad.h raaja.nstatra tatra sma dR^ishyate .. \SC.. \EN{0060550221}tamekaM samare shuuraM paaNDavaaH sR^iJNjayaastathaa . \hash \EN{0060550223}aneka shata saahasraM samapashyanta laaghavaat.h .. \SC.. \EN{0060550231}maayaa kR^itaatmaanamiva bhiishhmaM tatra sma menire . \EN{0060550233}puurvasyaaM dishi taM dR^ishhTvaa pratiichyaaM dadR^ishurjanaaH .. \SC.. \EN{0060550241}udiichyaaM chainamaalokya dakshiNasyaaM punaH prabho . \EN{0060550243}evaM sa samare viiro gaa.ngeyaH pratyadR^ishyata .. \SC.. \EN{0060550251}na chainaM paaNDaveyaanaaM kashchit.h shaknoti viikshitum.h . \EN{0060550253}vishikhaan.h eva pashyanti bhiishhma chaapa yutaan.h bahuun.h .. \SC.. \EN{0060550261}kurvaaNaM samare karma suudayaanaM cha vaahiniim.h . \EN{0060550263}vyaakroshanta raNe tatra viiraa bahu vidhaM bahu . \EN{0060550265}amaanushheNa ruupeNa charantaM pitaraM tava .. \SC.. \EN{0060550271}shalabheva raajaanaH patanti vidhi choditaaH . \hash \EN{0060550273}bhiishhmaagnimabhi sa.nkruddhaM vinaashaaya sahasrashaH . \EN{0060550281}na hi moghaH sharaH kashchid.h aasiid.h bhiishhmasya samyuge . \EN{0060550283}nara naagaashva kaayeshhu bahutvaal laghu vedhinaH .. \SC.. \EN{0060550291}bhinattyekena baaNena sumuktena patatriNaa . \EN{0060550293}gaja ka.nkaTa samnaahaM vajreNevaachalottamam.h .. \SC.. \EN{0060550301}dvau triin.h api gajaarohaan.h piNDitaan.h varmitaan.h api . \hash \EN{0060550303}naaraachena sutiikshNena nijaghaana pitaa tava .. \SC..30 \EN{0060550311}yo yo bhiishhmaM nara vyaaghramabhyeti yudhi kashchana . \EN{0060550313}muhuurta dR^ishhTaH sa mayaa paatito bhuvi dR^ishyate .. \SC.. \EN{0060550321}evaM saa dharma raajasya vadhyamaanaa mahaa chamuuH . \EN{0060550323}bhiishhmeNaatula viiryeNa vyashiiryata sahasradhaa .. \SC.. \EN{0060550331}prakiiryata mahaa senaa shara varshhaabhitaapitaa . \EN{0060550333}pashyato vaasudevasya paarthasya cha mahaatmanaH .. \SC.. \EN{0060550341}yatamaanaa.api te viiraa dravamaaNaan.h mahaa rathaan.h . \EN{0060550343}naashaknuvan.h vaarayituM bhiishhma baaNa prapiiDitaaH .. \SC.. \EN{0060550351}mahendra sama viiryeNa vadhyamaanaa mahaa chamuuH . \EN{0060550353}abhajyata mahaa raaja na cha dvau saha dhaavataH .. \SC.. \EN{0060550361}aaviddha nara naagaashvaM patita dhvaja kuubaram.h . \EN{0060550363}aniikaM paaNDu putraaNaaM haahaa bhuutamachetanam.h .. \SC.. \EN{0060550371}jaghaanaatra pitaa putraM putrashcha pitaraM tathaa . \EN{0060550373}priyaM sakhaayaM chaakrande sakhaa daiva balaat.h kR^itaH .. \SC.. \EN{0060550381}vimuchya kavachaan.h anye paaNDu putrasya sainikaaH . \EN{0060550383}prakiirya keshaan.h dhaavantaH pratyadR^ishyanta bhaarata .. \SC.. \EN{0060550391}tad.h go kulamivodbhraantaM udbhraanta ratha yuuthapam.h . \EN{0060550393}dadR^ishe paaNDu putrasya sainyamaarta svaraM tadaa .. \SC.. \EN{0060550401}prabhajyamaanaM tat.h sainyaM dR^ishhTvaa devaki nandanaH . \EN{0060550403}uvaacha paarthaM biibhatsuM nigR^ihya rathaM uttamam.h .. \SC..40 \EN{0060550411}ayaM sa kaalaH saMpraaptaH paartha yaH kaa.nkshitastvayaa . \EN{0060550413}praharaasmai nara vyaaghra na chen.h mohaad.h vimuhyase .. \SC.. \EN{0060550421}yat.h tvayaa kathitaM viira puraa raaGYaaM samaagame . \EN{0060550423}bhiishhma droNa mukhaan.h sarvaan.h dhaartaraashhTrasya sainikaan.h .. \SC.. \EN{0060550431}saanubandhaan.h hanishhyaami ye maaM yotsyanti samyuge . \EN{0060550433}iti tat.h kuru kaunteya satyaM vaakyamari.ndama .. \SC.. \EN{0060550441}biibhatso pashya sainyaM svaM bhajyamaanaM samantataH . \EN{0060550443}dravatashcha mahii paalaan.h sarvaan.h yaudhishhThire bale .. \SC.. \EN{0060550451}dR^ishhTvaa hi samare bhiishhmaM vyaattaananamivaantakam.h . \EN{0060550453}bhayaartaaH saMpraNashyanti si.nhaM kshudra mR^igeva .. \SC.. \hash \EN{0060550461}evaM uktaH pratyuvaacha vaasudevaM dhana.njayaH . \EN{0060550463}chodayaashvaan.h yato bhiishhmo vigaahyaitad.h balaarNavam.h .. \SC.. \EN{0060550471}tato.ashvaan.h rajata prakhyaa.nshchodayaamaasa maaghavaH . \EN{0060550473}yato bhiishhma ratho raajan.h dushhprekshyo rashmimaan.h iva .. \SC.. \EN{0060550481}tatastat.h punaraavR^ittaM yudhishhThira balaM mahat.h . \EN{0060550483}dR^ishhTvaa paarthaM mahaa baahuM bhiishhmaayodyantamaahave .. \SC.. \EN{0060550491}tato bhiishhmaH kuru shreshhThaH si.nhavad.h vinadan.h muhuH . \EN{0060550493}dhana.njaya rathaM tuurNaM shara varshhairavaakirat.h .. \SC.. \EN{0060550501}kshaNena sa rathastasya sa hayaH saha saarathiH . \EN{0060550503}shara varshheNa mahataa sa.nchhanno na prakaashate .. \SC..50 \EN{0060550511}vaasudevastvasaMbhraanto dhairyamaasthaaya sattvavaan.h . \EN{0060550513}chodayaamaasa taan.h ashvaan.h vitunnaan.h bhiishhma saayakaiH .. \SC.. \EN{0060550521}tataH paartho dhanurgR^ihya divyaM jalada nisvanam.h . \EN{0060550523}paatayaamaasa bhiishhmasya dhanushchhittvaa tribhiH sharaiH .. \SC.. \EN{0060550531}sa chhinna dhanvaa kauravyaH punaranyan.h mahad.h dhanuH . \EN{0060550533}nimeshhaantara maatreNa sajyaM chakre pitaa tava .. \SC.. \EN{0060550541}vichakarshha tato dorbhyaaM dhanurjalada nisvanam.h . \EN{0060550543}athaasya tad.h api kruddhashchichchheda dhanurarjunaH .. \SC.. \EN{0060550551}tasya tat.h puujayaamaasa laaghavaM sha.ntanoH sutaH . \EN{0060550553}saadhu paartha mahaa baaho saadhu bho paaNDu nandana .. \SC.. \EN{0060550561}tvayyevaitad.h yukta ruupaM mahat.h karma dhana.njaya . \EN{0060550563}priito.asmi sudR^iDhaM putra kuru yuddhaM mayaa saha .. \SC.. \EN{0060550571}iti paarthaM prashasyaatha pragR^ihyaanyaan.h mahad.h dhanuH . \EN{0060550573}mumocha samare viiraH sharaan.h paartha rathaM prati .. \SC.. \EN{0060550581}adarshayad.h vaasudevo haya yaane paraM balam.h . \EN{0060550583}moghaan.h kurvan.h sharaa.nstasya maNDalaanyacharal laghu .. \SC.. \EN{0060550591}tathaa.api bhiishhmaH sudR^iDhaM vaasudeva dhana.njayau . \EN{0060550593}vivyaadha nishitairbaaNaiH sarva gaatreshhu maarishha .. \SC.. \EN{0060550601}shushubhaate nara vyaaghrau tau bhiishhma shara vikshatau . \EN{0060550603}go vR^ishhaaviva nardantau vishhaaNollikhitaa.nkitau .. \SC..60 \EN{0060550611}punashchaapi susa.nkruddhaH sharaiH samnata parvabhiH . \EN{0060550613}kR^ishhNayoryudhi samrabdho bhiishhmo vyaavaarayad.h dishaH .. \SC.. \EN{0060550621}vaarshhNeyaM cha sharaistiikshNaiH kaMpayaamaasa roshhitaH . \EN{0060550623}muhurabhyutsmayan.h bhiishhmaH prahasya svanavat.h tadaa .. \SC.. \EN{0060550631}tataH kR^ishhNastu samare dR^ishhTvaa bhiishhma paraakramam.h . \EN{0060550633}saMprekshya cha mahaa baahuH paarthasya mR^idu yuddhataam.h .. \SC.. \EN{0060550641}bhiishhmaM cha shara varshhaaNi sR^ijantamanishaM yudhi . \EN{0060550643}pratapantamivaadityaM madhyamaasaadya senayoH .. \SC.. \EN{0060550651}varaan.h varaan.h vinighnantaM paaNDu putrasya sainikaan.h . \EN{0060550653}yugaantamiva kurvaaNaM bhiishhmaM yaudhishhThire bale .. \SC.. \EN{0060550661}amR^ishhyamaaNo bhagavaan.h keshavaH para viirahaa . \EN{0060550663}achintayad.h ameyaatmaa naasti yaudhishhThiraM balam.h .. \SC.. \EN{0060550671}ekaahnaa hi raNe bhiishhmo naashayed.h deva daanavaan.h . \EN{0060550673}kiM u paaNDu sutaan.h yuddhe sa balaan.h sa padaanugaan.h .. \SC.. \EN{0060550681}dravate cha mahat.h sainyaM paaNDavasya mahaatmanaH . \EN{0060550683}ete cha kauravaastuurNaM prabhagnaan.h dR^ishya somakaan.h . \EN{0060550685}aadravanti raNe hR^ishhTaa harshhayantaH pitaamaham.h .. \SC.. \EN{0060550691}so.ahaM bhiishhmaM nihanmyadya paaNDavaarthaaya da.nshitaH . \EN{0060550693}bhaarametaM vineshhyaami paaNDavaanaaM mahaatmanaam.h .. \SC.. \EN{0060550701}arjuno.api sharaistiikshNairvadhyamaano hi samyuge . \EN{0060550703}kartavyaM naabhijaanaati raNe bhiishhmasya gauravaat.h .. \SC..70 \EN{0060550711}tathaa chintayatastasya bhuuyaiva pitaamahaH . \hash \EN{0060550713}preshhayaamaasa sa.nkruddhaH sharaan.h paartha rathaM prati .. \SC.. \EN{0060550721}teshhaaM bahutvaadd.h hi bhR^ishaM sharaaNaam.h . raaGYashcha bhiimasya tathaa.ashvinoshcha .. \SC.. \EN{0060550723}na chaantarikshaM na disho na bhuumiH . na bhaaskaro.adR^ishyata rashmi maalii . \hash \EN{0060550725}vavushcha vaataastumulaaH sadhuumaa . dishashcha sarvaaH kshubhitaa babhuuvuH .. \SC.. \EN{0060550731}droNo vikarNo.atha jayad.h rathashcha . huuri shravaaH kR^ita varmaa kR^ipashcha . \EN{0060550733}shrutaayuraMbashhTha patishcha raajaa . vindaanuvindau cha sudakshiNashcha .. \SC.. \EN{0060550741}praachyaashcha sauviira gaNaashcha sarve . vasaatayaH kshudraka maalavashcha . \EN{0060550743}kiriiTinaM tvaramaaNaa,abhisasruH . nideshagaaH shaa.ntanavasya raaGYaH .. \SC.. \hash \EN{0060550751}taM vaaji paadaata ratha ogha jaalaiH . aneka saahasra shatairdadaarsha . \EN{0060550753}kiriiTinaM saMparivaaryamaaNam.h . shinernaptaa vaaraNa yuuthapaishcha .. \SC.. \EN{0060550761}tatastu dR^ishhTvaa.arjuna vaasudevau . padaati naagaashva rathaiH samantaat.h . \EN{0060550763}abhidrutau shastrabhR^itaaM varishhThau . shinipraviiro.abhisasaara tuurNam.h .. \SC.. \EN{0060550771}sa taanyaniikaani mahaa dhanushhmaan.h . shini praviiraH sahasaa.abhipatya . \EN{0060550773}chakaara saahaayyamathaarjunasya . vishhNuryathaa vR^itra nishhuudanasya .. \SC.. \hash \EN{0060550781}vishiirNa naagaashva ratha dhvaja ogham.h . bhiishhmeNa vitraasita sarva yodham.h . \EN{0060550783}yudhishhThiraaniikamabhidravantam.h . provaacha sa.ndR^ishya shini praviiraH .. \SC.. \EN{0060550791}kva kshatriyaa yaasyatha naishha dharmaH . sataaM purastaat.h kathitaH puraaNaiH . \EN{0060550793}maaM svaaM pratiGYaaM jahata praviiraaH . svaM viira dharmaM paripaalayadhvam.h .. \SC.. \EN{0060550801}taan.h vaasavaan.h antarajo nishamya . narendra mukhyaan.h dravataH samantaat.h . \EN{0060550803}paarthasya dR^ishhTvaa mR^iduyadd.h hataaM cha . bhiishhmaM cha sa.nkhye samudiiryamaaNam.h .. \SC..80 \EN{0060550811}amR^ishhyamaaNaH sa tato mahaatmaa . yashasvinaM sarva dashaarha bhartaa . \EN{0060550813}uvaacha shaineyamabhiprasha.nsan.h . dR^ishhTvaa kuruun.h aapatataH samantaat.h .. \SC.. \EN{0060550821}ye yaanti yaantveva shini praviira . ye api sthitaaH saatvata te api yaantu . \EN{0060550823}bhiishhmaM rathaat.h pashya nipaatyamaanam.h . droNaM cha sa.nkhye sagaNaM mayaa.adya .. \SC.. \EN{0060550831}naasau rathaH saatvata kauravaaNaam.h . kruddhasya muchyeta raNe adya kashchit.h . \EN{0060550833}tasmaat.h ahaM gR^ihya rathaa.ngaM ugram.h . praaNaM harishhyaami mahaa vratasya .. \SC.. \EN{0060550841}nihatya bhiishhmaM sagaNaM tathaajau . droNaM cha shaineya rathapraviiram.h . \EN{0060550843}priitiM karishhyaami dhana.njayasya . raaGYashcha bhiimasya tathaa.ashvinoshcha .. \SC.. \EN{0060550851}nihyatya sarvaan.h dhR^itaraashhTra putraamH . tat.h pakshiNo ye cha narendra mukhyaaH . \EN{0060550853}raajyena raajaanamajaata shatrum.h . saMpaadayishhyaamyahamadya hR^ishhTaH .. \SC.. \EN{0060550861}tataH sunaabhaM vasudeva putraH . suurya prabhaM vajra sama prabhaavam.h . \EN{0060550863}kshuraantaM udyamya bhujena chakram.h . rathaad.h avaplutya visR^ijya vaahaan.h .. \SC.. \EN{0060550871}sa.nkaMpayan.h gaaM charaNairmahaatmaa . vegena kR^ishhNaH prasasaara bhiishhmam.h . \EN{0060550873}mahaa.andhamaajau samudiirNa darpaH . si.nho jighaa.nsann.h iva vaaraNendram.h .. \SC.. \EN{0060550881}so.abhyadravad.h bhiishhmamaniika madhye . kruddho mahendraavarajaH pramaathii . \EN{0060550883}vyaalaMbi piitaanta paTashchakaashe . ghano yathaa khe achira bhaa pinaddhaH .. \SC.. \EN{0060550891}sudarshanaM chaasya raraaja shaureH . tachchakra padmaM subhujoru naalam.h . \EN{0060550893}yathaa.a.adi padmaM taruNaarka varNam.h . raraaja naaraayaNa naabhijaatam.h .. \SC.. \EN{0060550901}tat.h kR^ishhNa kopodaya suurya buddham.h . kshuraanta tiikshNaagra sujaata patram.h . \EN{0060550903}tasyaiva dehoru sahaH praruuDham.h . raraaja naaraayaNa baahu naalam.h .. \SC..90 \EN{0060550911}tamaatta chakraM praNadantaM uchchaiH . kruddhaM mahendraavarajaM samiikshya . \EN{0060550913}sarvaaNi bhuutaani bhR^ishaM vineduH . kshayaM kuruuNaamiti chintayitvaa .. \SC.. \EN{0060550921}sa vaasudevaH prahR^ihiita chakraH . saMvartayishhyann.h iva jiiva lokam.h . \EN{0060550923}abhyutpatam.h.N lloka gururbabhaase . bhuutaani dhakshyann.h iva kaala vahniH .. \SC.. \EN{0060550931}tamaapatantaM pragR^ihiita chakram.h . samiikshya devaM dvipadaaM varishhTham.h . \EN{0060550933}asaMbhramaat.h kaarmuka baaNa paaNii . rathe sthitaH shaa.ntanavo.abhyuvaacha .. \SC.. \EN{0060550941}ehyehi devesha jagan.h nivaasa . namo.astu te shaar.nga rathaa.nga paaNe . \EN{0060550943}prasahya maaM paataya loka naatha . rathottamaad.h bhuuta sharaNya sa.nkhye .. \SC.. \EN{0060550951}tvayaa hatasyeha mamaadya kR^ishhNa . shreyaH parasminn.h iha chaiva loke . \EN{0060550953}saMbhaavito.asmyandhaka vR^ishhNi naatha . lokaistribhirviira tavaabhiyaanaat.h .. \SC.. \EN{0060550961}rathaad.h avaplutya tatastvaraavaan.h . paartho.apyanudrutya yadu praviiram.h . \EN{0060550963}jagraaha piinottama laMba baahum.h . baahvorhariM vyaayata piina baahuH .. \SC.. \EN{0060550971}nigR^ihyamaaNashcha tadaa.a.adi devo . bhR^ishaM sa roshhaH kila naama yogii . \EN{0060550973}aadaaya vegena jagaama vishhNuH . jishhNuM mahaa vaataivaika vR^iksham.h .. \SC.. \hash \EN{0060550981}paarthastu vishhTabhya balena paadau . bhiishhmaantikaM tuurNamabhidravantam.h . \EN{0060550983}balaan.h nijagraaha kiriiTa maalii . pade atha raajan.h dashame katha.nchit.h .. \SC.. \EN{0060550991}avasthitaM cha praNipatya kR^ishhNam.h . priito.arjunaH kaaJNchana chitra maalii . \EN{0060550993}uvaacha kopaM pratisa.nhareti . gatirbhavaan.h keshava paaNDavaanaam.h .. \SC.. \EN{0060551001}na haasyate karma yathaa pratiGYam.h . putraiH shape keshava sodaraishcha . \EN{0060551003}antaM karishhyaami yathaa kuruuNaam.h . tvayaa.ahamindraanuja saMprayuktaH .. \SC..100 \EN{0060551011}tataH pratiGYaaM samayaM cha tasmai . janaardanaH priita manaa nishamya . \EN{0060551013}sthitaH priye kaurava sattamasya . rathaM sa chakraH punaraaruroha .. \SC.. \EN{0060551021}sa taan.h abhiishhuun.h punaraadadaanaH . pragR^ihya sha.nkhaM dvishhataaM nihantaa . \EN{0060551023}vinaadayaamaasa tato dishashcha . sa paaJNchajanyasya raveNa shauriH .. \SC.. \EN{0060551031}vyaaviddha nishhkaa.ngada kuNDalaM tam.h . rajo vikiirNaan.h chita pakshma netram.h . \EN{0060551033}vishuddha da.nshhTraM pragR^ihiita sha.nkham.h . vichukrushuH prekshya kuru praviiraaH .. \SC.. \EN{0060551041}mR^ida.nga bherii paTaha praNaadaa . nemi svanaa dundubhi nisvanaashcha . \EN{0060551043}sa si.nha naadaashcha babhuuvurugraaH . sarveshhvaniikeshhu tataH kuruuNaam.h .. \SC.. \EN{0060551051}gaaNDiiva ghoshhaH stanayitnu kalpo . jagaama paarthasya nabho dishashcha . \EN{0060551053}jagmushcha baaNaa vimalaaH prasannaaH . sarvaa dishaH paaNDava chaapa muktaaH .. \SC.. \EN{0060551061}taM kauravaaNaamadhipo balena . bhiishhmeNa bhuuri shravasaa cha saardham.h . \EN{0060551063}abhyudyayaavudyata baaNa paaNiH . kakshaM didhakshann.h iva dhuuma ketuH .. \SC.. \EN{0060551071}athaarjunaaya prajahaara bhallaan.h . bhuuri shravaaH sapta suvarNa pu.nkhaan.h . \EN{0060551073}duryodhanastomaraM ugra vegam.h . shalyo gadaaM shaa.ntanavashcha shaktim.h .. \SC.. \EN{0060551081}sa saptabhiH sapta shara pravekaan.h . sa.vaarya bhuuri shravasaa visR^ishhTaan.h . \EN{0060551083}shitena duryodhana baahu muktam.h . kshureNa tat.h tomaraM unmamaatha .. \SC.. \EN{0060551091}tataH shubhaamaapatatiiM sa shaktim.h . vidyut.h prabhaaM shaa.ntanavena muktaam.h . \EN{0060551093}gadaaM cha madraadhipa baahu muktaam.h . dvaabhyaaM sharaabhyaaM nichakarta viiraH .. \SC.. \EN{0060551101}tato bhujaabhyaaM balavad.h vikR^ishhya . chitraM dhanurgaaNDivamaprameyam.h . \EN{0060551103}maahendramastraM vidhivat.h sughoram.h . praadushchakaaraadbhutamantarikshe .. \SC..110 \EN{0060551111}tenottamaastreNa tato mahaatmaa . sarvaaNyaniikaani mahaa dhanushhmaan.h . \EN{0060551113}shara ogha jaalairvimalaagni varNaiH . nivaarayaamaasa kiriiTa maalii .. \SC.. \EN{0060551121}shilii mukhaaH paartha dhanuH pramuktaa . rathaan.h dhvajaagraaNi dhanuu.nshhi bahuun.h . \EN{0060551123}nikR^itya dehaan.h vivishuH pareshhaam.h . narendra naagendra tura.ngamaaNaam.h .. \SC.. \EN{0060551131}tato dishashchaanudishashcha paarthaH . sharaiH sudhaarairnishitairvitatya . \EN{0060551133}gaaNDiiva shabdena manaa.nsi teshhaam.h . kiriiTa maalii vyathayaaM chakaara .. \SC.. \EN{0060551141}tasmi.nstathaa ghoratame pravR^itte . sha.nkha svanaa dundubhi nisvanaashcha . \EN{0060551143}antarhitaa gaaNDiva nisvanena . bhabhuuvurugraashcha raNa praNaadaaH .. \SC.. \EN{0060551151}gaaNDiva shabdaM tamatho viditvaa . viraaTa raaja pramukhaa nR^i viiraaH . \EN{0060551153}paaJNchaala raajo drupadashcha viiraH . taM deshamaajagmuradiina sattvaaH .. \SC.. \EN{0060551161}sarvaaNi sainyaani tu taavakaani . yato yato gaaNDivajaH praNaadaH . \EN{0060551163}tatastataH samnatimeva jagmuH . na taM pratiipo.abhisasaara kashchit.h .. \SC.. \EN{0060551171}tasmin.h sughore nR^ipa saMprahaare . hataaH praviiraaH sa rathaaH sa suutaaH . \EN{0060551173}gajaashcha naaraacha nipaata taptaa . mahaa pataakaaH shubha rukma kakshyaaH .. \SC.. \EN{0060551181}pariita sattvaaH sahasaa nipetuH . kiriiTinaa bhinna tanutra kaayaaH . \EN{0060551183}dR^iDhaahataa patribhirugra vegaiH . paarthena bhallairnishitaiH shitaagraiH .. \SC.. \EN{0060551191}nikR^itta yantraa nihatendra kiilaa . dhvajaa mahaanto dhvajinii mukheshhu . \EN{0060551193}padaati sa.nghaashcha rathaashcha sa.nkhye . hayaashcha naagaashcha dhana.njayena .. \SC.. \EN{0060551201}baaNaahataastuurNamapeta sattvaa . vishhTabhya gaatraaNi nipetururvyaam.h . \EN{0060551203}endreNa tenaastra vareNa raajan.h . mahaa.a.ahave bhinna tanutra dehaaH .. \SC..120 \EN{0060551211}tataH shara oghairnishitaiH kiriiTinaa . nR^ideha shastra kshata lohitodaa . \EN{0060551213}nadii sughoraa nara deha phenaa . pravartitaa tatra raNaajire vai .. \SC.. \EN{0060551221}vegena saa.atiiva pR^ithu pravaahaa . prasusrutaa bhairavaaraava ruupaa . \EN{0060551223}pareta naagaashva shariira rodhaa . naraantra majjaa bhR^ita maa.nsa pa.nkaa .. \SC.. \EN{0060551231}prabhuuta raksho gaNa bhuuta sevitaa . shiraH kapaalaakula kesha shaadvalaa . \EN{0060551233}shariira sa.nghaata sahasra vaahinii . vishiirNa naanaa kavachormi sa.nkulaa .. \SC.. \EN{0060551241}naraashva naagaasthi nikR^itta sharkaraa . vinaasha paataalavatii bhayaavahaa . \EN{0060551243}taaM ka.nka maalaa.a.avR^ita gR^idhra kahvaiH . kravyaada sa.nghaishcha tarakshubhishcha .. \SC.. \EN{0060551251}upeta kuulaaM dadR^ishuH samantaat.h . kruuraaM mahaa vaitaraNii prakaashaam.h . \EN{0060551253}pravartitaamarjuna baaNa sa.nghaiH . medo vasaa.asR^ik.h pravahaaM subhiimaam.h .. \SC.. \EN{0060551261}te chedi paaJNchaala karuushha matsyaaH . paarthaashcha sarve sahitaaH praNeduH . \EN{0060551263}vitraasya senaaM dhvajinii patiinaam.h . si.nho mR^igaaNaamiva yuutha sa.nghaan.h . \EN{0060551265}vinedatustaavatiharshha yuktau . gaaNDiiva dhanvaa cha janaardanashcha .. \SC.. \EN{0060551271}tato raviM sa.nhR^ita rashmi jaalam.h . dR^ishhTvaa bhR^ishaM shastra parikshataa.ngaaH . \EN{0060551273}tad.h endramastraM vitataM sughoram.h . asahyaM udviikshya yugaanta kalpam.h .. \SC.. \EN{0060551281}athaapayaanaM kuravaH sa bhiishhmaaH . sa droNa duryodhana baahlikaashcha . \EN{0060551283}chakrurnishaaM sa.ndhi gataaM samiikshya . vibhaavasorlohita raajiyuktaam.h .. \SC.. \EN{0060551291}avaapya kiirtiM cha yashashcha loke . vijitya shatruu.nshcha dhana.njayo.api . \EN{0060551293}yayau narendraiH saha sodaraishcha . samaapta karmaa shibiraM nishaayaam.h . \EN{0060551295}tataH prajaGYe tumulaH kuruuNaam.h . nishaa mukhe ghorataraH praNaadaH .. \SC.. \EN{0060551301}raNe rathaanaamayutaM nihatya . hataa gajaaH sapta shataarjunena . \EN{0060551303}praachyaashcha sauviira gaNaashcha sarve . nipaatitaaH kshudraka maalavaashcha . \EN{0060551305}mahat.h kR^itaM karma dhana.njayena . kartuM yathaa naarhati kashchid.h anyaH .. \SC..130 \EN{0060551311}shrutaayuraMbashhTha patishcha raajaa . tathaiva durmarshhaNa chitra senau . \EN{0060551313}droNaH kR^ipaH sendhava baahlikau cha . bhuuri shravaaH shalya shalau cha raajan.h . \EN{0060551315}sva baahu viiryeNa jitaaH sa bhiishhmaaH . kiriiTinaa loka mahaa rathena .. \SC.. \EN{0060551321}iti bruvantaH shibiraaNi jagmuH . sarve gaNaa bhaarata ye tvadiiyaaH . \EN{0060551323}ulkaa sahasraishcha susaMpradiiptaiH . vibhraajamaanaishcha tathaa pradiipaiH . \EN{0060551325}kiriiTi vitraasita sarva yodhaa . chakre niveshaM dhvajinii kuruuNaam.h .. \SC.. (iti)\medskip\hrule\medskip %132 \EN{0060560011}vyushhTaaM nishaaM bhaarata bhaarataanaam.h . aniikininaaM pramukhe mahaatmaa . {shh} \EN{0060560013}yayau sapatnaan.h prati jaata kopo . vR^itaH samagreNa balena bhiishhmaH .. \SC.. \EN{0060560021}taM droNa duryodhana baahlikaashcha . tathaiva durmarshhaNa chitra senau . \EN{0060560023}jayadrathashchaatibalo bala oghaiH . nR^ipaastathaa.anye anuyayuH samantaat.h .. \SC.. \EN{0060560031}sa tairmahadbhishcha mahaa rathaish . cha tejasvibhirviiryavadbhishcha raajan.h . \EN{0060560033}raraaja raajottama raaja mukhaiH . vR^itaH sa devairiva varja paaNiH .. \SC.. \EN{0060560041}tasminn.h aniika pramukhe vishhaktaa . dodhuuyamaanaashcha mahaa pataakaaH . \EN{0060560043}surakta piitaasita paaNDuraabhaa . mahaa gaja skandha gataa virejuH .. \SC.. \EN{0060560051}saa vaahinii shaa.ntanavena raaGYaa . mahaa rathairvaaraNa vaajibhishcha . \EN{0060560053}babhau sa vidyut.h stanayitnu kalpaa . jalaagame dyauriva jaata meghaa .. \SC.. \EN{0060560061}tato raNaayaabhimukhii prayaataa . pratyarjunaM shaa.ntanavaabhiguptaa . \EN{0060560063}senaa mahograa sahasaa karuuNaam.h . vego yathaa bhiimaivaapagaayaaH .. \SC.. \hash \EN{0060560071}taM vyaala naanaa vidha viguuDha saaram.h . gajaashva paadaata ratha ogha paksham.h . \EN{0060560073}vyuuhaM mahaa megha samaM mahaatmaa . dadarsha duraat.h kapi raaja ketuH .. \SC.. \EN{0060560081}sa niryayau ketumataa rathena . nara R^ishhabhaH shveta hayena viiraH . \EN{0060560083}varuuthinaa sainya mukhe mahaatmaa . vadhe dhR^itaH sarva sapatna yuunaam.h .. \SC.. \EN{0060560091}su upaskaraM sottara bandhureshham.h . yattaM yaduunaaM R^ishhabheNa sa.nkhye . \EN{0060560093}kapi dhvajaM prekshya vishheduraajau . sahaiva putraistava kauraveyaaH .. \SC.. \EN{0060560101}prakarshhataa guptaM udaayudhena . kiriiTinaa loka mahaa rathena . \EN{0060560103}taM vyuuha raajaM dadR^ishustvadiiyaash . chatushchaturvyaala sahasra kiirNam.h .. \SC..10 \EN{0060560111}yathaa hi puurve ahani dharma raaGYaa vyuuhaH . kR^itaH kaurava nandanena . \EN{0060560113}tathaa tathoddeshaM upetya tasthuH . paaJNchaala mukhyaiH saha chedi mukhyaaH .. \SC.. \EN{0060560121}tato mahaa vega samaahataani . bherii sahasraaNi vineduraajau . \EN{0060560123}sha.nkha svanaa dundubhi nisvanaashcha . sarveshhvaniikeshhu sa si.nha naadaaH .. \SC.. \EN{0060560131}tataH sa baaNaani mahaa svanaani . visphaaryamaaNaani dhanuu.nshhi viiraiH . \EN{0060560133}kshaNena bherii paNava praNaadaan.h . antardadhuH sha.nkha mahaa svanaashcha .. \SC.. \EN{0060560141}tat.h sha.nkha shabdaavR^itamantariksham.h . uddhuta bhauma druta reNu jaalam.h . \EN{0060560143}mahaa vitaanaavatata prakaasham.h . aalokya viiraaH sahasaa.abhipetuH .. \SC.. \EN{0060560151}rathii rathenaabhihataH sa suutaH . papaata saashvaH sa rathaH sa ketuH . \EN{0060560153}gajo gajenaabhihataH papaata . padaatinaa chaabhihataH padaatiH .. \SC.. \EN{0060560161}aavartamaanaanyabhivartamaanaiH . baaNaiH kshataanyadbhuta darshanaani . \EN{0060560163}praasaishcha khaDgaishcha samaahataani . sad.h ashva vR^indaani sad.h ashva vR^indaiH .. \SC.. \EN{0060560171}suvarNa taaraa gaNa bhuushhitaani . sharaavaraaNi prahitaani viiraiH . \EN{0060560173}vidaaryamaaNaani parashvadhaishcha . praasaishcha khaDgaishcha nipetururvyaam.h .. \SC.. \EN{0060560181}gajairvishhaaNairvara hasta rugNaaH . kechit.h sa suutaa rathinaH prapetuH . \EN{0060560183}gaja R^ishhabhaashchaapi ratha R^ishhabheNa . nipetire baaNa hataaH pR^ithivyaam.h .. \SC.. \EN{0060560191}gaja ogha vegoddhata saaditaanaam.h . shrutvaa nishhedurvasudhaaM manushhyaaH . \EN{0060560193}aarta svaraM saadi padaati yuunaam.h . vishhaaNa gaatraavara taaDitaanaam.h .. \SC.. \EN{0060560201}saMbhraanta naagaashva rathe prasuute . mahaa bhaye saadipadaati yuunaam.h . \EN{0060560203}mahaa rathaiH saMparivaaryamaaNam.h . dadarsha bhiishhmaH kapi raaja ketum.h .. \SC..20 \EN{0060560211}taM paJNcha taalochchhrita taala ketuH . sad.h ashva vegoddhata viirya yaataH . \EN{0060560213}mahaa.astra baaNaashani diipta maargam.h . kiriiTinaM shaa.ntanavo.abhyadhaavat.h .. \SC.. \EN{0060560221}tathaiva shakra pratimaana kalpam.h . indraatmajaM droNa mukhaabhisasruH . \EN{0060560223}kR^ipashcha shalyashcha vivi.nshatishcha . duryodhanaH saumadattishcha raajan.h .. \SC.. \EN{0060560231}tato rathaaniika mukhaad.h upetya . sarvaastravit.h kaaJNchana chitra varmaa . \EN{0060560233}javena shuuro.abhisasaara sarvaamH . tathaa.arjunasyaatra suto.abhimanyuH .. \SC.. \EN{0060560241}teshhaaM mahaa.astraaNi mahaa rathaanaam.h . asakta karmaa vinihatya kaarshhNiH . \EN{0060560243}babhau mahaa mantra hutaarchi maalii . sagodgataH san.h bhagavaan.h ivaagniH .. \SC.. \EN{0060560251}tataH sa tuurNaM rudhiroda phenaam.h . kR^itvaa nadiiM vaishasane ripuuNaam.h . \EN{0060560253}jagaama saubhadramatiitya bhiishhmo . mahaa rathaM paarthamadiina sattvaH .. \SC.. \EN{0060560261}tataH prahasyaadbhuta darshanena . gaaNDiiva nirhvaada mahaa svanena . \EN{0060560263}vipaaTha jaalena mahaa.astra jaalam.h . vinaashayaamaasa kiriiTa maalii .. \SC.. \EN{0060560271}taM uttamaM sarva dhanurdharaaNaam.h . asakta karmaa kapi raaja ketuH . \EN{0060560273}bhiishhmaM mahaatmaa.abhivavarshha tuurNam.h . shara ogha jaalairvimalaishcha bhallaiH .. \SC.. \EN{0060560281}evaM vidhaM kaarmuka bhiima naadam.h . adiinavat.h sat.h purushhottamaabhyaam.h . \EN{0060560283}dadarsha lokaH kuru sR^iJNjayaashcha . tad.h dvairathaM bhiishhma dhana.njayaabhyaam.h .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0060570011}drauNirbhuuri shravaaH shalyashchitra senashcha maarishha . {shh} \EN{0060570013}putraH saamyamaneshchaiva saubhadraM samayodhayan.h .. \SC.. \EN{0060570021}sa.nsaktamatirejobhistamekaM dadR^ishurjanaaH . \EN{0060570023}paJNchabhirmanuja vyaaghrairgajaiH si.nha shishuM yathaa .. \SC.. \EN{0060570031}naabhilakshyatayaa kashchin.h na shaurye na paraakrame . \EN{0060570033}babhuuva sadR^ishaH kaarshhNernaastre naapi cha laaghave .. \SC.. \EN{0060570041}tathaa tamaatmajaM yuddhe vikramantamari.ndamam.h . \EN{0060570043}dR^ishhTvaa paartho raNe yattaH si.nha naadamatho.anadat.h .. \SC.. \EN{0060570051}piiDayaanaM cha tat.h sainyaM pautraM tava vishaaM pate . \EN{0060570053}dR^ishhTvaa tvadiiyaa raajendra samantaat.h paryavaarayan.h .. \SC.. \EN{0060570061}dhvajiniiM dhaartaraashhTraaNaaM diina shatruradiinavat.h . \EN{0060570063}pratyudyayau sa saubhadrastejasaa cha balena cha .. \SC.. \EN{0060570071}tasya laaghava maargasthamaaditya sadR^isha prabham.h . \EN{0060570073}vyadR^ishyata mahachchaapaM samare yudhyataH paraiH .. \SC.. \EN{0060570081}sa drauNimishhuNaikena viddhvaa shalyaM cha paJNchabhiH . \EN{0060570083}dhvajaM saamyamaneshchaapi so.ashhTaabhirapavarjayat.h .. \SC.. \EN{0060570091}rukma daNDaaM mahaa shaktiM preshhitaaM saumadattinaa . \EN{0060570093}shitenoraga sa.nkaashaaM putriNaa vijahaara taam.h .. \SC.. \EN{0060570101}shalyasya cha mahaa ghoraan.h asyataH shatashaH sharaan.h . \EN{0060570103}nivaaryaarjuna daayaato jaghaana samare hayaan.h .. \SC..10 \EN{0060570111}bhuuri shravaashcha shalyashcha drauNiH saamyamaniH shalaH . \EN{0060570113}naabhyavartanta samrabdhaaH kaarshhNerbaahu balaashrayaat.h .. \SC.. \EN{0060570121}tatastrigartaa raajendra madraashcha saha kekayaiH . \EN{0060570123}paJNchatri.nshati saahasraastava putreNa choditaaH .. \SC.. \EN{0060570131}dhanurvedavido mukhyaa.ajeyaaH shatrubhiryudhi . \hash \EN{0060570133}saha putraM jighaa.nsantaM parivavruH kiriiTinam.h .. \SC.. \EN{0060570141}tau tu tatra pitaa putrau parikshiptau ratha R^ishhabhau . \EN{0060570143}dadarsha raajan.h paaJNchaalyaH senaa patiramitrajit.h .. \SC.. \EN{0060570151}sa vaaraNa ratha oghaanaaM sahasrairbahubhirvR^itaH . \EN{0060570153}vaajibhiH pattibhishchaiva vR^itaH shata sahasrashaH .. \SC.. \EN{0060570161}dhanurvisphaarya sa.nkruddhashchodayitvaa varuuthiniim.h . \EN{0060570163}yayau tan.h madrakaaniikaM kekayaa.nshcha para.ntapaH .. \SC.. \EN{0060570171}tena kiirtimataa guptamaniikaM dR^iDha dhanvanaa . \EN{0060570173}prayukta ratha naagaashvaM yotsyamaanamashobhata .. \SC.. \EN{0060570181}so.arjunaM pramukhe yaantaM paaJNchaalyaH kuru nandana . \EN{0060570183}tribhiH shaaradvataM baaNairjatru deshe samarpayat.h .. \SC.. \EN{0060570191}tataH sa madrakaan.h hatvaa dashabhirdashabhiH sharaiH . \EN{0060570193}hR^ishhTaiko jaghaanaashvaM bhallena kR^ita varmaNaH .. \SC.. \hash \EN{0060570201}damanaM chaapi daayaadaM pauravasya mahaatmanaH . \EN{0060570203}jaghaana vipulaagreNa naaraachena para.ntapaH .. \SC..20 \EN{0060570211}tataH saamyamaneH putraH paaJNchaalyaM yuddha durmadam.h . \EN{0060570213}avidhyat.h tri.nshataa baaNairdashabhishchaasya saarathim.h .. \SC.. \EN{0060570221}so.atividdho maheshhvaasaH sR^ikkiNii parisamlihan.h . \EN{0060570223}bhallena bhR^isha tiikshNena nichakartaasya kaarmukam.h .. \SC.. \EN{0060570231}athainaM paJNchavi.nshatyaa kshiprameva samarpayat.h . \EN{0060570233}ashvaa.nshchaasyaavadhiid.h raajann.h ubhau tau paarshhNi saarathii .. \SC.. \EN{0060570241}sa hataashve rathe tishhThan.h dadarsha bharata R^ishhabha . \EN{0060570243}putraH saamyamaneH putraM paaJNchaalyasya mahaatmanaH .. \SC.. \EN{0060570251}sa sa.ngR^ihya mahaa ghoraM nistri.nsha varamaayasam.h . \EN{0060570253}padaatistuurNamabhyarchhad.h rathasthaM drupadaatmajam.h .. \SC.. \EN{0060570261}taM mahaa oghamivaayaantaM khaat.h patantamivoragam.h . \EN{0060570263}bhraantaavaraNa nistri.nshaM kaalotsR^ishhTamivaantakam.h .. \SC.. \EN{0060570271}diipyantamiva shastraarchyaa matta vaaraNa vikramam.h . \EN{0060570273}apashyan.h paaNDavaastatra dhR^ishhTadyumnashcha paarshhataH .. \SC.. \EN{0060570281}tasya paaJNchaala putrastu pratiipamabhidhaavataH . \EN{0060570283}shita nistri.nsha hastasya sharaavaraNa dhaariNaH .. \SC.. \EN{0060570291}baaNa vegamatiitasya rathaabhyaashaM upeyushhaH . \EN{0060570293}tvaran.h senaa patiH kruddho bibheda gadayaa shiraH .. \SC.. \EN{0060570301}tasya raajan.h sa nistri.nshaM suprabhaM cha sharaavaram.h . \EN{0060570303}hatasya patato hastaad.h vegena nyapatad.h bhuvi .. \SC..30 \EN{0060570311}taM nihatya gadaa.agreNa lebhe sa paramaM yashaH . \EN{0060570313}putraH paaJNchaala raajasya mahaatmaa bhiima vikramaH .. \SC.. \EN{0060570321}tasmin.h hate maheshhvaase raaja putre mahaa rathe . \EN{0060570323}haahaa kaaro mahaan.h aasiit.h tava sainyasya maarishha .. \SC.. \EN{0060570331}tataH saamyamaniH kruddho dR^ishhTvaa nihatamaatmajam.h . \EN{0060570333}abhidudraava vegena paaJNchaalyaM yuddha durmadam.h .. \SC.. \EN{0060570341}tau tatra samare viirau sametau rathinaaM varau . \EN{0060570343}dadR^ishuH sarva raajaanaH kuravaH paaNDavaastathaa .. \SC.. \EN{0060570351}tataH saamyamaniH kruddhaH paarshhataM para viirahaa . \EN{0060570353}aajaghaana tribhirbaaNaistottrairiva mahaa dvipam.h .. \SC.. \EN{0060570361}tathaiva paarshhataM shuuraM shalyaH samiti shobhanaH . \EN{0060570363}aajaghaanorasi kruddhastato yuddhamavartata .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0060580011}daivameva paraM manye paurushhaad.h api sa.njaya . {DhR^i} \EN{0060580013}yat.h sainyaM mama putrasya paaNDu sainyena vadhyate .. \SC.. \EN{0060580021}nityaM hi maamakaa.nstaata hataan.h eva hi sha.nsasi . \EN{0060580023}avyagraa.nshcha prahR^ishhTaa.nshcha nityaM sha.nsati paaNDavaan.h .. \SC.. \EN{0060580031}hiinaan.h purushha kaareNa maamakaan.h adya sa.njaya . \EN{0060580033}patitaan.h paatyamaanaa.nshcha hataan.h eva cha sha.nsasi .. \SC.. \EN{0060580041}yudhyamaanaan.h yathaa shakti ghaTamaanaan.h jayaM prati . \EN{0060580043}paaNDavaa vijayantyeva jiiyante chaiva maamakaaH .. \SC.. \EN{0060580051}so.ahaM tiivraaNi duHkhaani duryodhana kR^itaani cha . \EN{0060580053}ashraushhaM satataM taata duHsahaani bahuuni cha .. \SC.. \EN{0060580061}taM upaayaM na pashyaami jiiyeran.h yena paaNDavaaH . \EN{0060580063}maamakaa vaa jayaM yuddhe praapnuyuryena sa.njaya .. \SC.. \EN{0060580071}kshayaM manushhya dehaanaaM gaja vaaji ratha kshayam.h . {shh} \EN{0060580073}shR^iNu raajan.h sthiro bhuutvaa tavaivaapanayo mahaan.h .. \SC.. \EN{0060580081}dhR^ishhTadyumnastu shalyena piiDito navabhiH sharaiH . \EN{0060580083}piiDayaamaasa sa.nkruddho madraadhipatimaayasaiH .. \SC.. \EN{0060580091}tatraadbhutamapashyaama paarshhatasya paraakramam.h . \EN{0060580093}nyavaarayata yat.h tuurNaM shalyaM samiti shobhanam.h .. \SC.. \EN{0060580101}naantaraM dadR^ishe kashchit.h tayoH samrabdhayo raNe . \EN{0060580103}muhuurtamiva tad.h yuddhaM tayoH samamivaabhavat.h .. \SC..10 \EN{0060580111}tataH shalyo mahaa raaja dhR^ishhTadyumnasya samyuge . \EN{0060580113}dhanushchichchheda bhallena piitena nishitena cha .. \SC.. \EN{0060580121}athainaM shara varshheNa chhaadayaamaasa bhaarata . \EN{0060580123}giriM jalaagame yadvajjaladaa jala dhaariNaH .. \SC.. \EN{0060580131}abhimanyustu sa.nkruddho dhR^ishhTadyumne nipiiDite . \EN{0060580133}abhidudraava vegena madra raaja rathaM prati .. \SC.. \EN{0060580141}tato madraadhipa rathaM kaarshhNiH praapyaatikopanaH . \EN{0060580143}aartaayanimameyaatmaa vivyaadha vishikhaistribhiH .. \SC.. \EN{0060580151}tatastu taavakaa raajan.h pariipsanto.a.arjuniM raNe . \EN{0060580153}madra raaja rathaM tuurNaM parivaaryaavatasthire .. \SC.. \EN{0060580161}duryodhano vikarNashcha duHshaasana vivi.nshatii . \EN{0060580163}durmarshhaNo duHsahashcha chitra senashcha durmukhaH .. \SC.. \EN{0060580171}satya vratashcha bhadraM te puru mitrashcha bhaarata . \EN{0060580173}ete madraadhipa rathaM paalayantaH sthitaa raNe .. \SC.. \EN{0060580181}taan.h bhiima senaH sa.nkruddho dhR^ishhTadyumnashcha paarshhataH . \EN{0060580183}draupadeyaabhimanyushcha maadrii putrau cha paaNDavau .. \SC.. \EN{0060580191}naanaa ruupaaNi shastraaNi visR^ijanto vishaaM pate . \EN{0060580193}abhyavartanta sa.nhR^ishhTaaH paraspara vadhaishhiNaH . \EN{0060580195}te vai samiiyuH sa.ngraame raajan.h durmantrite tava .. \SC.. \EN{0060580201}tasmin.h daasharathe yuddhe vartamaane bhayaavahe . \EN{0060580203}taavakaanaaM pareshhaaM cha prekshakaa rathino.abhavan.h .. \SC..20 \EN{0060580211}shastraaNyaneka ruupaaNi visR^ijanto mahaa rathaaH . \EN{0060580213}anyonyamabhinardantaH saMprahaaraM prachakrire .. \SC.. \EN{0060580221}te yattaa jaata samraMbhaaH sarve anyonyaM jighaa.nsavaH . \EN{0060580223}mahaa.astraaNi vimuJNchantaH samaapeturamarshhaNaaH .. \SC.. \EN{0060580231}duryodhanastu sa.nkruddho dhR^ishhTadyumnaM mahaa raNe . \EN{0060580233}vivyaadha nishitairbaaNaishchaturbhistvarito bhR^isham.h .. \SC.. \EN{0060580241}durmarshhaNashcha vi.nshatyaa chitra senashcha paJNchabhiH . \EN{0060580243}durmukho navabhirbaaNairduHsahashchaapi saptabhiH . \EN{0060580245}vivi.nshatiH paJNchabhishcha tribhirduHshaasanastathaa .. \SC.. \EN{0060580251}taan.h pratyavidhyad.h raajendra paarshhataH shatru taapanaH . \EN{0060580253}ekaikaM paJNcha vi.nshatyaa darshayan.h paaNi laaghavam.h .. \SC.. \EN{0060580261}satya vrataM tu samare puru mitraM cha bhaarata . \EN{0060580263}abhimanyuravidhyat.h tau dashabhirdashabhiH sharaiH .. \SC.. \EN{0060580271}maadrii putrau tu samare maatulaM maatR^i nandanau . \EN{0060580273}chhaadayetaaM shara vraataistad.h adbhutamivaabhavat.h .. \SC.. \EN{0060580281}tataH shalyo mahaa raaja svasriiyau rathinau varau . \EN{0060580283}sharairbahubhiraanarchhat.h kR^ipa pratikR^itaishhiNau . \EN{0060580285}chhaadyamaanau tatastau tu maadrii putrau na chelatuH .. \SC.. \EN{0060580291}atha duryodhanaM dR^ishhTvaa bhiimaseno mahaa balaH . \EN{0060580293}vidhitsuH kalahasyaantaM gadaaM jagraaha paaNDavaH .. \SC.. \EN{0060580301}taM udyata gadaM dR^ishhTvaa kailaasamiva shR^i.ngiNam.h . \EN{0060580303}bhiimasenaM mahaa baahuM putraaste praadravan.h bhayaat.h .. \SC..30 \EN{0060580311}duryodhanastu sa.nkruddho magadhaM samachodayat.h . \EN{0060580313}aniikaM dasha saahasraM kuJNjaraaNaaM tarasvinaam.h . \EN{0060580315}maagadhaM purataH kR^itvaa bhiimasenaM samabhyayaat.h .. \SC.. \EN{0060580321}aapatantaM cha taM dR^ishhTvaa gajaaniikaM vR^ikodaraH . \EN{0060580323}gadaa paaNiravaarohad.h rathaat.h si.nhaivonnadan.h .. \SC.. \hash \EN{0060580331}adri saaramayiiM gurviiM pragR^ihya mahatiiM gadaam.h . \EN{0060580333}abhyadhaavad.h gajaaniikaM vyaaditaasyaivaantakaH .. \SC.. \hash \EN{0060580341}sa gajaan.h gadayaa nighnan.h vyacharat.h samare balii . \EN{0060580343}bhiima seno mahaa baahuH sa vajraiva vaasavaH .. \SC.. \hash \EN{0060580351}tasya naadena mahataa mano hR^idaya kaMpinaa . \EN{0060580353}vyatyacheshhTanta sa.nhatya gajaa bhiimasya naidataH .. \SC.. \EN{0060580361}tatastu draupadii putraaH saubhadrashcha mahaa rathaH . \EN{0060580363}nakulaH sahadevashcha dhR^ishhTa dyumnashcha paarshhataH .. \SC.. \EN{0060580371}pR^ishhThaM bhiimasya rakshantaH shara varshheNa vaaraNaan.h . \EN{0060580373}abhyadhaavanta varshhanto megheva giriin.h yathaa .. \SC.. \EN{0060580381}kshuraiH kshuraprairbhallaishcha piitairaJNjalikairapi . \EN{0060580383}paatayantottamaa.ngaani paaNDavaa gaja yodhinaam.h .. \SC.. \EN{0060580391}shirobhiH prapatadbhishcha baahubhishcha vibhuushhitaiH . \EN{0060580393}ashma vR^ishhTirivaabhaati paaNibhishcha sahaa.nkushaiH .. \SC.. \EN{0060580401}hR^itotamaa.ngaaH skandheshhu gajaanaaM gaja yodhinaH . \EN{0060580403}adR^ishyantaachalaagreshhu drumaa bhagna shikheva .. \SC..40 \hash \EN{0060580411}dhR^ishhTadyumna hataan.h anyaan.h apashyaama mahaa gajaan.h . \EN{0060580413}patitaan.h paatyamaanaa.nshcha paarshhatena mahaatmanaa .. \SC.. \EN{0060580421}maagadho.atha mahii paalo gajamairaavaNopamam.h . \EN{0060580423}preshhayaamaasa samare saubhadrasya rathaM prati .. \SC.. \EN{0060580431}tamaapatantaM saMprekshya maagadhasya gajottamam.h . \EN{0060580433}jaghaanaikeshhuNaa viiraH saubhadraH para viirahaa .. \SC.. \EN{0060580441}tasyaavarjita naagasya kaarshhNiH para pura.njayaH . \EN{0060580443}raaGYo rajata pu.nkhena bhallenaapaharat.h shiraH .. \SC.. \EN{0060580451}vigaahya tad.h gajaaniikaM bhiima seno.api paaNDavaH . \EN{0060580453}vyacharat.h samare mR^idnan.h gajaan.h indro giriin.h iva .. \SC.. \hash \EN{0060580461}eka prahaaraabhihataan.h bhiimasenena kuJNjaraan.h . \EN{0060580463}apashyaama raNe tasmin.h giriin.h vajra hataan.h iva .. \SC.. \EN{0060580471}bhagna dantaan.h bhagna kaTaan.h bhagna sakthaa.nshcha vaaraNaan.h . \EN{0060580473}bhagna pR^ishhThaan.h bhagna kuMbhaan.h nihataan.h parvatopamaan.h .. \SC.. \EN{0060580481}nadataH siidatashchaanyaan.h vimukhaan.h samare gajaan.h . \EN{0060580483}vimuutraan.h bhagna saMvignaa.nstathaa vishakR^ito.aparaan.h .. \SC.. \EN{0060580491}bhiimasenasya maargeshhu gataasuun.h parvatopamaan.h . \EN{0060580493}apashyaama hataan.h naagaan.h nishhTanantastathaa.apare .. \SC.. \EN{0060580501}vamanto rudhiraM chaanye bhinna kuMbhaa mahaa gajaaH . \EN{0060580503}vihvalanto gataa bhuumiM shaileva dharaa tale .. \SC..50 \hash \EN{0060580511}medo rudhira digdhaa.ngo vasaa majjaa samukshitaH . \EN{0060580513}vyacharat.h samare bhiimo daNDa paaNirivaantakaH .. \SC.. \EN{0060580521}gajaanaaM rudhiraaktaaM taaM gadaaM bibhrad.h vR^ikodaraH . \EN{0060580523}ghoraH pratibhayashchaasiit.h pinaakii iva pinaakadhR^ik.h .. \SC.. \EN{0060580531}nirmathyamaanaaH kruddhena bhiimasenena dantinaH . \EN{0060580533}sahasaa praadravan.h shishhTaa mR^idnantastava vaahiniim.h .. \SC.. \EN{0060580541}taM hi viiraM maheshhvaasaaH saubhadra pramukhaa rathaaH . \EN{0060580543}paryarakshanta yudhyantaM vajraayudhamivaamaraaH .. \SC.. \EN{0060580551}shoNitaaktaaM gadaaM bibhrad.h ukshito gaja shoNitaiH . \EN{0060580553}kR^itaantaiva raudraatmaa bhiimaseno vyadR^ishyata .. \SC.. \hash \EN{0060580561}vyaayachchhamaanaM gadayaa dikshu sarvaasu bhaarata . \EN{0060580563}nR^ityamaanamapashyaama nR^ityantamiva sha.nkaram.h .. \SC.. \hash \EN{0060580571}yama daNDopamaaM gurviimindraashani sama svanaam.h . \EN{0060580573}apashyaama mahaa raaja raudraaM vishasaniiM gadaam.h .. \SC.. \EN{0060580581}vimishraaM kesha majjaabhiH pradigdhaaM rudhireNa cha . \EN{0060580583}pinaakamiva rudrasya kruddhasyaabhighnataH pashuun.h .. \SC.. \EN{0060580591}yathaa pashuunaaM sa.nghaataM yashhTyaa paalaH prakaalayet.h . \EN{0060580593}tathaa bhiimo gajaaniikaM gadayaa paryakaalayat.h .. \SC.. \EN{0060580601}gadayaa vadhyamaanaaste maargaNaishcha samantataH . \EN{0060580603}svaanyaniikaani mR^idnantaH praadravan.h kuJNjaraastava .. \SC.. \EN{0060580611}mahaa vaataivaabhraaNi vidhamitvaa sa vaaraNaan.h . \hash \EN{0060580613}atishhThat.h tumule bhiimaH shmashaanaiva shuulabhR^it.h .. \SC.. (iti)\medskip\hrule\medskip %61 \hash \EN{0060590011}tasmin.h hate gajaaniike putro duryodhanastava . {shh} \EN{0060590013}bhiimasenaM ghnatetyevaM sava sainyaanyachodayat.h .. \SC.. \EN{0060590021}tataH sarvaaNyaniikaani tava putrasya shaasanaat.h . \EN{0060590023}abhyadravan.h bhiimasenaM nadantaM bhairavaan.h ravaan.h .. \SC.. \EN{0060590031}taM bala oghamaparyantaM devairapi durutsaham.h . \hash \EN{0060590033}aapatantaM sudushhpaaraM samudramiva parvaNi .. \SC.. \EN{0060590041}ratha naagaashva kalilaM sha.nkha dundubhi naaditam.h . \EN{0060590043}athaanantamapaaraM cha narendra stimita hradam.h .. \SC.. \hash \EN{0060590051}taM bhiimasenaH samare mahodadhimivaaparam.h . \EN{0060590053}senaa saagaramakshobhyaM veleva samavaarayat.h .. \SC.. \EN{0060590061}tad.h aashcharyamapashyaama shraddheyamapi chaadbhutam.h . \EN{0060590063}bhiimasenasya samare raajan.h karmaatimaanushham.h .. \SC.. \hash \EN{0060590071}udiirNaaM pR^ithiviiM sarvaaM saashvaaM sa ratha kuJNjaraam.h . \EN{0060590073}asaMbhramaM bhiimaseno gadayaa samataaDayat.h .. \SC.. \EN{0060590081}sa sa.vaarya bala oghaa.nstaan.h gadayaa rathinaaM varaH . \EN{0060590083}atishhThat.h tumule bhiimo girirmerurivaachalaH .. \SC.. \EN{0060590091}tasmin.h sutumule ghore kaale parama daaruNe . \EN{0060590093}bhraatarashchaiva putraashcha dhR^ishhTadyumnashcha paarshhataH .. \SC.. \EN{0060590101}draupadeyaabhimanyushcha shikhaNDii cha mahaa rathaH . \EN{0060590103}na praajahan.h bhiimasenaM bhaye jaate mahaa balam.h .. \SC..10 \EN{0060590111}tataH shaikyaayasiiM gurviiM pragR^ihya mahatiiM gadaam.h . \EN{0060590113}avadhiit.h taavakaan.h yodhaan.h daNDa paaNirivaantakaH . \EN{0060590115}pothayan.h ratha vR^indaani vaaji vR^indaani chaabhibhuuH .. \SC..< \hash > \EN{0060590121}vyacharat.h samare bhiimo yugaa.nge paavako yathaa . \hash \EN{0060590123}vinighnan.h samare sarvaan.h yugaante kaalavad.h vibhuH .. \SC.. \EN{0060590131}uuru vegena sa.nkarshhan.h ratha jaalaani paaNDavaH . \EN{0060590133}pramardayan.h gajaan.h sarvaan.h naDvalaani iva kuJNjaraH .. \SC.. \EN{0060590141}mR^idnan.h rathebhyo rathino gajebhyo gaja yodhinaH . \EN{0060590143}saadinashchaashva pR^ishhThebhyo bhuumau chaiva padaatinaH .. \SC.. \EN{0060590151}tatra tatra hataishchaapi manushhya gaja vaajibhiH . \EN{0060590153}raNaa.ngaNaM tad.h abhavan.h mR^ityoraaghata sa.nnibham.h .. \SC.. \EN{0060590161}pinaakamiva rudrasya kruddhasyaabhighnataH pashuun.h . \EN{0060590163}yama daNDopamaaM ugraamindraashani sama svanaam.h . \EN{0060590165}dadR^ishurbhiimasenasya raudraaM vishasaniiM gadaam.h .. \SC.. \EN{0060590171}aavidhyato gadaaM tasya kaunteyasya mahaatmanaH . \EN{0060590173}babhau ruupaM mahaa ghoraM kaalasyeva yuga kshaye .. \SC.. \EN{0060590181}taM tathaa mahatiiM senaaM draavayantaM punaH punaH . \EN{0060590183}dR^ishhTvaa mR^ityumivaayaantaM sarve vimanaso.abhavan.h .. \SC.. \EN{0060590191}yato yataH prekshate sma gadaaM udyamya paaNDavaH . \EN{0060590193}tena tena sma diiryante sarva sainyaani bhaarata .. \SC.. \EN{0060590201}pradaarayantaM sainyaani bala oghenaaparaajitam.h . \EN{0060590203}grasamaanamaniikaani vyaaditaasyamivaantakam.h .. \SC..20 \EN{0060590211}taM tathaa bhiima karmaaNaM pragR^ihiita mahaa gadam.h . \EN{0060590213}dR^ishhTvaa vR^ikodaraM bhiishhmaH sahasaiva samabhyayaat.h .. \SC.. \EN{0060590221}mahataa megha ghoshheNa rathenaaditya varchasaa . \EN{0060590223}chhaadayan.h shara varshheNa parjanyaiva pR^ishhTimaan.h .. \SC.. \hash \EN{0060590231}tamaayaantaM tathaa dR^ishhTvaa vyaattaananamivaantakam.h . \EN{0060590233}bhiishhmaM bhiimo mahaa baahuH pratyudiiyaad.h amarshhaNaH .. \SC.. \EN{0060590241}tasmin.h kshaNe saatyakiH satya sa.ndhaH . shini praviiro.abhyapatat.h pitaamaham.h . \EN{0060590243}nighnann.h amitraan.h dhanushhaa dR^iDhena . sa kaMpaya.nstava putrasya senaam.h .. \SC.. \EN{0060590251}taM yaantamashvai rajata prakaashaiH . sharaan.h dhamantaM dhanushhaa dR^iDhena . \EN{0060590253}naashaknuvan.h vaarayituM tadaaniim.h . sarve gaNaa bhaarata ye tvadiiyaaH .. \SC.. \EN{0060590261}avidhyad.h enaM nishitaiH sharaagraiH . alaMbuso raaja varaarshyashR^i.ngiH . \EN{0060590263}taM vai chaturbhiH pratividhya viiro . naptaa shinerabhyapatad.h rathena .. \SC.. \EN{0060590271}anvaagataM vR^ishhNi varaM nishamya . madhye ripuuNaaM parivartamaanam.h . \EN{0060590273}praavartayantaM kuru pu.ngavaa.nshcha . punaH punashcha praNadantamaajau .. \SC.. \EN{0060590281}naashaknuvan.h vaarayituM varishhTham.h . madhyandine suuryamivaatapantam.h . \EN{0060590283}na tatra kashchinn.h avishhaNNaasiid.h . R^ite raajan.h somadattasya putraat.h .. \SC.. \hash \EN{0060590291}sa hyaadadaano dhanurugra vegam.h . bhuuri shravaa bhaarata saumadattiH . \EN{0060590293}dR^ishhTvaa rathaan.h svaan.h vyapaniiyamaanaan.h . pratyudyayau saatyakiM yoddhumichchhan.h .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0060600011}tato bhuuri shravaa raajan.h saatyaktiM navabhiH sharaiH . {shh} \EN{0060600013}avidhyad.h bhR^isha sa.nkruddhastottrairiva mahaa dvipam.h .. \SC.. \hash \EN{0060600021}kauravaM saatyakishchaiva sharaiH samnata parvabhiH . \EN{0060600023}avaakirad.h ameyaatmaa sarva lokasya pashyataH .. \SC.. \EN{0060600031}tato duyodhano raajaa sodaryaiH parivaaritaH . \EN{0060600033}saumadattiM raNe yattaH samantaat.h paryavaarayat.h .. \SC.. \EN{0060600041}tathaiva paaNDavaaH sarve saatyakiM rabhasaM raNe . \EN{0060600043}parivaarya sthitaaH sa.nkhye samantaat.h sumahaa ojasaH .. \SC.. \EN{0060600051}bhiimasenastu sa.nkruddho gadaaM udyamya bhaarata . \EN{0060600053}duryodhana mukhaan.h sarvaan.h putraa.nste paryavaarayat.h .. \SC.. \EN{0060600061}rathairaneka saahasraiH krodhaamarshha samanvitaH . \EN{0060600063}nandakastava putrastu bhiimasenaM mahaa balam.h . \EN{0060600065}vivyaadha nishitaiH shhaDbhiH ka.nka patraiH shilaa shitaiH .. \SC.. \EN{0060600071}duryodhanastu samare bhiima senaM mahaa balam.h . \EN{0060600073}aajaghaanorasi kruddho maargaNairnishitaistribhiH .. \SC.. \EN{0060600081}tato bhiimo mahaa baahuH sva rathaM sumahaa balaH . \EN{0060600083}aaruroha rataH shreshhThaM vishokaM chedamabraviit.h .. \SC.. \EN{0060600091}ete mahaa rathaaH shuuraaH dhaartaraashhTraa mahaa balaaH . \EN{0060600093}maameva bhR^isha sa.nkruddhaa hantumabhyudyataa yudhi .. \SC.. \EN{0060600101}etaan.h adya hanishhyaami pashyataste na sa.nshayaH . \EN{0060600103}tasmaan.h mamaashvaan.h sa.ngraame yattaH samyachchha saarathe .. \SC..10 \EN{0060600111}evaM uktvaa tataH paarthaH putraM duryodhanaM tava . \EN{0060600113}vivyaadha dashabhistiikshNaiH sharaiH kanaka bhuushhaNaiH . \EN{0060600115}nandakaM cha tribhirbaaNaiH patyavidhyat.h stanaantare .. \SC.. \EN{0060600121}taM tu duryodhanaH shhashhTyaa viddhvaa bhiimaM mahaa balam.h . \EN{0060600123}tribhiranyaiH sunishitairvishokaM pratyavidhyata .. \SC.. \EN{0060600131}bhiimasya cha raNe raajan.h dhanushchichheda bhaasvaram.h . \EN{0060600133}mushhTi deshe sharaistiikshNaistribhii raajaa hasann.h iva .. \SC.. \EN{0060600141}bhiimastu prekshya yantaaraM vishokaM samyuge tadaa . \EN{0060600143}piiDitaM vishikhaistiikshNaistava putreNa dhanvinaa .. \SC.. \EN{0060600151}amR^ishhyamaaNaH sa.nkruddho dhanurdivyaM paraamR^ishat.h . \EN{0060600153}putrasya te mahaa raaja vadhaarthaM bharata R^ishhabha .. \SC.. \EN{0060600161}samaadatta cha samrabdhaH kshurapraM loma vaahinam.h . \EN{0060600163}tena chichchheda nR^ipaterbhiimaH kaarmukaM uttamam.h .. \SC.. \EN{0060600171}so.apavidhya dhanushchhinnaM krodhena prajvalann.h iva . \EN{0060600173}anyat.h kaarmukamaadatta sa tvaraM vegavattaram.h .. \SC.. \EN{0060600181}sa.ndhatta vishikhaM ghoraM kaala mR^ityu sama prabham.h . \EN{0060600183}tenaajaghaana sa.nkruddho bhiimasenaM stanaantare .. \SC.. \EN{0060600191}sa gaaDha viddho vyathitaH syandanopasthaavishat.h . \hash \EN{0060600193}sa nishhaNNo rathopasthe muurchhaamabhijagaama ha .. \SC.. \hash \EN{0060600201}taM dR^ishhTvaa vyathitaM bhiimamabhimanyu purogamaaH . \EN{0060600203}naamR^ishhyanta maheshhvaasaaH paaNDavaanaaM mahaa rathaaH .. \SC..20 \EN{0060600211}tatastu tumulaaM vR^ishhTiM shastraaNaaM tigma tejasaam.h . \EN{0060600213}paatayaamaasuravyagraaH putrasya tava muurdhani .. \SC.. \EN{0060600221}pratilabhya tataH sa.nGYaaM bhiimaseno mahaa balaH . \EN{0060600223}duryodhanaM tribhirviddhvaa punarvivyaadha paJNchabhiH .. \SC.. \EN{0060600231}shalyaM cha paJNcha vi.nshatyaa sharairvivyaadha paaNDavaH . \EN{0060600233}rukma pu.nkhairmaheshhvaasaH sa viddho vyapayaad.h raNaat.h .. \SC.. \EN{0060600241}pratyudyayustato bhiimaM tava putraashchaturdasha . \EN{0060600243}senaa patiH sushheNashcha jala sa.ndhaH sulochanaH .. \SC.. \EN{0060600251}ugro bhiima ratho bhiimo bhiima baahuralolupaH . \EN{0060600253}durmukho dushhpradharshhashcha vivitsurvikaTaH samaH .. \SC.. \EN{0060600261}visR^ijanto bahuun.h baaNaan.h krodha samrakta lochanaaH . \EN{0060600263}bhiimasenamabhidrutya vivyadhuH sahitaa bhR^isham.h .. \SC.. \EN{0060600271}putraa.nstu tava saMprekshya bhiimaseno mahaa balaH . \EN{0060600273}sR^ikkiNii vilihan.h viiraH pashu madhye vR^iko yathaa . \EN{0060600275}senaa pateH kshurapreNa shirashchichchheda paaNDavaH .. \SC.. \EN{0060600281}jala sa.ndhaM vinirbhidya so.anayad.h yama saadanam.h . \EN{0060600283}sushheNaM cha tato hatvaa preshhayaamaasa mR^ityave .. \SC.. \EN{0060600291}ugrasya sa shirastraaNaM shirashchandropamaM bhuvi . \EN{0060600293}paatayaamaasa bhallena kuNDalaabhyaaM vibhuushhitam.h .. \SC.. \EN{0060600301}bhiima baahuM cha saptatyaa saashva ketuM sa saarathim.h . \EN{0060600303}ninaaya samare bhiimaH para lokaaya maarishha .. \SC..30 \EN{0060600311}bhiimaM bhiima rathaM chobhau bhiima seno hasann.h iva . \EN{0060600313}bhraatarau rabhasau raajann.h anayad.h yama saadanam.h .. \SC.. \EN{0060600321}tataH sulochanaM bhiimaH kshurapreNa mahaa mR^idhe . \EN{0060600323}mishhataaM sarva sainyaanaamanayad.h yama saadanam.h .. \SC.. \EN{0060600331}putraastu tava taM dR^ishhTvaa bhiimasena paraakramam.h . \EN{0060600333}sheshhaa ye anye abhava.nstatra te bhiimasya bhayaarditaaH . \EN{0060600335}vipradrutaa disho raajan.h vadhyamaanaa mahaatmanaa .. \SC.. \hash \EN{0060600341}tato.abraviit.h shaa.ntanavaH sarvaan.h eva mahaa rathaan.h . \EN{0060600343}eshha bhiimo raNe kruddho dhaartaraashhTraan.h mahaa rathaan.h .. \SC.. \EN{0060600351}yathaa praagryaan.h yathaa jyeshhThaan.h yathaa shuuraa.nshcha sa.ngataan.h . \EN{0060600353}nipaatayatyugra dhanvaa taM pramathniita paarthivaaH .. \SC.. \EN{0060600361}evaM uktaastataH sarve dhaartaraashhTrasya sainikaaH . \EN{0060600363}abhyadravanta sa.nkruddhaa bhiimasenaM mahaa balam.h .. \SC.. \EN{0060600371}bhaga dattaH prabhinnena kuJNjareNa vishaaM pate . \EN{0060600373}apatat.h sahasaa tatra yatra bhiimo vyavasthitaH .. \SC.. \hash \EN{0060600381}aapatann.h eva cha raNe bhiimasenaM shilaa shitaiH . \hash \EN{0060600383}adR^ishyaM samare chakre jiimuutaiva bhaaskaram.h .. \SC.. \hash \EN{0060600391}abhimanyu mukhaastatra naamR^ishhyanta mahaa rathaaH . \EN{0060600393}bhiimasyaachchhaadanaM sa.nkhye sva baahu balamaashritaaH .. \SC.. \EN{0060600401}tainaM shara varshheNa samantaat.h paryavaarayan.h . \hash \EN{0060600403}gajaM cha shara vR^ishhTyaa taM bibhiduste samantataH .. \SC..40 \EN{0060600411}sa shastra vR^ishhTyaa.abhihataH praadravad.h dvi guNaM padam.h . \EN{0060600413}praag.h jyotishha gajo raajan.h naanaa li.ngaiH sutejanaiH .. \SC.. \EN{0060600421}sa.njaata rudhirotpiiDaH prekshaNiiyo.abhavad.h raNe . \EN{0060600423}gabhastibhirivaarkasya sa.nsyuuto jalado mahaan.h .. \SC.. \EN{0060600431}sa chodito mada sraavii bhaga dattena vaaraNaH . \EN{0060600433}abhyadhaavata taan.h sarvaan.h kaalotsR^ishhTaivaantakaH . \hash \EN{0060600435}dvi guNaM javamaasthaaya kaMpaya.nshcharaNairmahiim.h .. \SC.. \EN{0060600441}tasya tat.h sumahad.h ruupaM dR^ishhTvaa sarve mahaa rathaaH . \EN{0060600443}asahyaM manyamaanaaste naatipramanaso.abhavan.h .. \SC.. \EN{0060600451}tatastu nR^ipatiH kruddho bhiimasenaM stanaantare . \EN{0060600453}aajaghaana nara vyaaghra shareNa nata parvaNaa .. \SC.. \EN{0060600461}so.atividdho maheshhvaasastena raaGYaa mahaa rathaH . \EN{0060600463}muurchhayaa.abhipariitaa.ngo dhvaja yashhTiM upaashritaH .. \SC.. \EN{0060600471}taa.nstu bhiitaan.h samaalakshya bhiimasenaM cha muurchhitam.h . \EN{0060600473}nanaada balavan.h naadaM bhagadattaH prataapavaan.h .. \SC.. \EN{0060600481}tato ghaTotkacho raajan.h prekshya bhiimaM tathaa gatam.h . \EN{0060600483}sa.nkruddho raakshaso ghorastatraivaantaradhiiyata .. \SC.. \EN{0060600491}sa kR^itvaa daaruNaaM maayaaM bhiiruuNaaM bhaya vardhiniim.h . \EN{0060600493}adR^ishyata nimeshhaardhaad.h ghora ruupaM samaashritaH .. \SC.. \EN{0060600501}airaavataM samaaruhya svayaM maayaamayaM kR^itam.h . \EN{0060600503}tasya chaanye api din.h naagaa babhuuvuranuyaayinaH .. \SC..50 \EN{0060600511}aJNjano vaamanashchaiva mahaa padmashcha suprabhaH . \EN{0060600513}trayaite mahaa naagaa raakshasaiH samadhishhThitaaH .. \SC.. \hash \EN{0060600521}mahaa kaayaastridhaa raajan.h prasravanto madaM bahu . \EN{0060600523}tejo viirya balopetaa mahaa bala paraakramaaH .. \SC.. \EN{0060600531}ghaTotkachastu svaM naagaM chodayaamaasa taM tataH . \EN{0060600533}sa gajaM bhagadattaM tu hantu kaamaH para.ntapaH .. \SC.. \EN{0060600541}te chaanye choditaa naagaa raakshasaistairmahaa balaiH . \EN{0060600543}paripetuH su samrabdhaashchaturda.nshhTraashchaturdisham.h . \EN{0060600545}bhagadattasya taM naagaM vishhaaNaiste abhyapiiDayan.h .. \SC.. \EN{0060600551}saMpiiDyamaanastairnaagairvedanaa.a.artaH sharaaturaH . \EN{0060600553}so.anadat.h sumahaa naadamindraashani sama svanam.h .. \SC.. \hash \EN{0060600561}tasya taM nadato naadaM sughoraM bhiima nisvanam.h . \EN{0060600563}shrutvaa bhiishhmo.abraviid.h droNaM raajaanaM cha suyodhanam.h .. \SC.. \EN{0060600571}eshha yudhyati sa.ngraame haiDiMbena duraatmanaa . \EN{0060600573}bhagadatto maheshhvaasaH kR^ichchhreNa parivartate .. \SC.. \EN{0060600581}raakshasashcha mahaa maayaH sa cha raajaa.atikopanaH . \EN{0060600583}tau sametau mahaa viiryau kaala mR^ityu samaavubhau .. \SC.. \EN{0060600591}shruuyate hyeshha hR^ishhTaanaaM paaNDavaanaaM mahaa svanaH . \EN{0060600593}hastinashchaiva sumahaan.h bhiitasya ruvato dhvaniH .. \SC.. \EN{0060600601}tatra gachchhaama bhadraM vo raajaanaM parirakshitum.h . \EN{0060600603}arakshyamaaNaH samare kshipraM praaNaan.h vimokshyate .. \SC..60 \EN{0060600611}te tvaradhvaM mahaa viiryaaH kiM chireNa prayaamahe . \EN{0060600613}mahaan.h hi vartate raudraH sa.ngraamo loma harshhaNaH .. \SC.. \EN{0060600621}bhaktashcha kula putrashcha shuurashcha pR^itanaa patiH . \EN{0060600623}yuktaM tasya paritraaNaM kartumasmaabhirachyutaaH .. \SC.. \EN{0060600631}bhiishhmasya tad.h vachaH shrutvaa bhaaradvaaja purogamaaH . \EN{0060600633}sahitaaH sarva raajaano bhagadatta pariipsayaa . \EN{0060600635}uttamaM javamaasthaaya prayayuryatra so.abhavat.h .. \SC.. \EN{0060600641}taan.h prayaataan.h samaalokya yudhishhThira purogamaaH . \EN{0060600643}paaJNchaalaaH paaNDavaiH saardhaM raakshasendraH prataapavaan.h . \EN{0060600651}taanyaniikaanyathaalokya raakshasendraH prataapavaan.h . \EN{0060600653}nanaada sumahaa naadaM visphoTamashaneriva .. \SC.. \EN{0060600661}tasya taM ninadaM shrutvaa dR^ishhTvaa naagaa.nshcha yudhyataH . \EN{0060600663}bhiishhmaH shaa.ntanavo bhuuyo bhaaradvaajamabhaashhata .. \SC.. \EN{0060600671}na rochate me sa.ngraamo haiDiMbena duraatmanaa . \EN{0060600673}bala viirya samaavishhTaH sa sahaayashcha saaMpratam.h .. \SC.. \EN{0060600681}naishha shakyo yudhaa jetumapi vajrabhR^itaa svayam.h . \EN{0060600683}labdha lakshyaH prahaarii cha vayaM cha shraanta vaahanaaH . \EN{0060600685}paaJNchaalaiH paaNDaveyaishcha divasaM kshata vikshataaH .. \SC.. \EN{0060600691}tan.h na me rochate yuddhaM paaNDavairjita kaashibhiH . \EN{0060600693}ghushhyataamavahaaro.adya shvo yotsyaamaH paraiH saha .. \SC.. \EN{0060600701}pitaamaha vachaH shrutvaa tathaa chakruH sma kauravaaH . \EN{0060600703}upaayenaapayaanaM te ghaTotkacha bhayaarditaaH .. \SC..70 \EN{0060600711}kauraveshhu nivR^itteshhu paaNDavaa jita kaashinaH . \EN{0060600713}si.nha naadamakurvanta sha.nkha veNu svanaiH saha .. \SC.. \EN{0060600721}evaM tad.h abhavad.h yuddhaM divasaM bharata R^ishhabha . \EN{0060600723}paaNDavaanaaM kuruuNaaM cha puraskR^itya ghaTotkacham.h .. \SC.. \EN{0060600731}kauravaastu tato raajan.h prayayuH shibiraM svakam.h . \EN{0060600733}vriiDamaanaa nishaa kaale paaNDaveyaiH paraajitaaH .. \SC.. \EN{0060600741}shara vikshata gaatraashcha paaNDu putraa mahaa rathaaH . \EN{0060600743}yuddhe sumanaso bhuutvaa shibiraayaiva jagmire .. \SC.. \EN{0060600751}puraskR^itya mahaa raaja bhiimasena ghaTotkachau . \EN{0060600753}puujayantastadaa.anyonyaM mudaa paramayaa yutaaH .. \SC.. \EN{0060600761}nadanto vividhaan.h naadaa.nstuurya svana vimishritaan.h . \EN{0060600763}si.nha naadaa.nshcha kurvaaNaa vimishraan.h sha.nkha nisvanaiH .. \SC.. \EN{0060600771}vinadanto mahaatmaanaH kaMpayantashcha mediniim.h . \EN{0060600773}ghaTTayantashcha marmaaNi tava putrasya maarishha . \EN{0060600775}prayaataaH shibiraayaiva nishaa kaale para.ntapaaH .. \SC.. \EN{0060600781}duryodhanastu nR^ipatirdiino bhraatR^i vadhena cha . \EN{0060600783}muhuurtaM chintayaamaasa baashhpa shoka samaakulaH .. \SC.. \EN{0060600791}tataH kR^itvaa vidhiM sarvaM shibirasya yathaa vidhi . \EN{0060600793}pradadhyau shoka sa.ntapto bhraatR^i vyasana karshitaH .. \SC.. (iti)\medskip\hrule\medskip %79 \EN{0060610011}bhayaM me sumahajjaataM vismayashchaiva sa.njaya . {DhR^i} \EN{0060610013}shrutvaa paaNDu kumaaraaNaaM karma devaiH sudushhkaram.h .. \SC.. \EN{0060610021}putraaNaaM cha paraabhavaM shrutvaa sa.njaya sarvashaH . \EN{0060610023}chintaa me mahatii suuta bhavishhyati kathaM tviti .. \SC.. \EN{0060610031}dhruvaM vidura vaakyaani dhakshyanti hR^idayaM mama . \EN{0060610033}yathaa hi dR^ishyate sarvaM daiva yogena sa.njaya .. \SC.. \hash \EN{0060610041}yatra bhiishhma mukhaan.h shuuraan.h astraGYaan.h yodha sattamaan.h . \EN{0060610043}paaNDavaanaamaniikaani yodhayanti prahaariNaH .. \SC.. \EN{0060610051}kenaavadhyaa mahaatmaanaH paaNDu putraa mahaa balaaH . \EN{0060610053}kena datta varaastaata kiM vaa GYaanaM vidanti te . \EN{0060610055}yena kshayaM na gachchhanti divi taaraa gaNeva .. \SC.. \hash \EN{0060610061}punaH punarna mR^ishhyaami hataM sainyaM sma paaNDavaiH . \EN{0060610063}mayyeva daNDaH patati daivaat.h parama daaruNaH .. \SC.. \EN{0060610071}yathaa.avadhyaaH paaNDu sutaa yathaa vadhyaashcha me sutaaH . \EN{0060610073}etan.h me sarvamaachakshva yathaa tattvena sa.njaya .. \SC.. \EN{0060610081}na hi paaraM prapashyaami duHkhasyaasya katha.nchana . \EN{0060610083}samudrasyeva mahato bhujaabhyaaM prataran.h naraH .. \SC.. \EN{0060610091}putraaNaaM vyasanaM manye dhruvaM praaptaM sudaaruNam.h . \EN{0060610093}ghaatayishhyati me putraan.h sarvaan.h bhiimo na sa.nshayaH .. \SC.. \EN{0060610101}na hi pashyaami taM viiraM yo me rakshet.h sutaan.h raNe . \EN{0060610103}dhruvaM vinaashaH samare putraaNaaM mama sa.njaya .. \SC..10 \EN{0060610111}tasmaan.h me kaaraNaM suuta yuktiM chaiva visheshhataH . \EN{0060610113}pR^ichchhato.adya yathaa tattvaM sarvamaakhyaatumarhasi .. \SC.. \EN{0060610121}duryodhano.api yachchakre dR^ishhTvaa svaan.h vimukhaan.h raNe . \EN{0060610123}bhiishhma droNau kR^ipashchaiva saubaleyo jayadrathaH . \EN{0060610125}drauNirvaa.api maheshhvaaso vikarNo vaa mahaa balaH .. \SC.. \EN{0060610131}nishchayo vaa.api kasteshhaaM tadaa hyaasiin.h mahaatmanaam.h . \EN{0060610133}vimukheshhu mahaa praaGYa mama putreshhu sa.njaya .. \SC.. \EN{0060610141}shR^iNu raajann.h avahitaH shrutvaa chaivaavadhaaraya . {shh} \EN{0060610143}naiva mantra kR^itaM ki.nchin.h naiva maayaaM tathaa vidhaam.h . \EN{0060610145}na vai vibhiishhikaaM kaa.nchid.h raajan.h kurvanti paaNDavaaH .. \SC.. \EN{0060610151}yudhyanti te yathaa nyaayaM shaktimantashcha samyuge . \EN{0060610153}dharmeNa sarva kaaryaaNi kiirtitaani iti bhaarata . \EN{0060610155}aarabhante sadaa paarthaaH praarthayaanaa mahad.h yashaH .. \SC.. \EN{0060610161}na te yuddhaan.h nivartante dharmopetaa mahaa balaaH . \EN{0060610163}shriyaa paramayaa yuktaa yato dharmastato jayaH . \EN{0060610165}tenaavadhyaa raNe paarthaa jaya yuktaashcha paarthiva .. \SC.. \EN{0060610171}tava putraa duraatmaanaH paapeshhvabhirataaH sadaa . \EN{0060610173}nishhThuraa hiina karmaaNastena hiiyanti samyuge .. \SC.. \hash \EN{0060610181}subahuuni nR^isha.nsaani putraistava janeshvara . \EN{0060610183}nikR^itaani ia paaNDuunaaM niichairiva yathaa naraih.. \SC.. \EN{0060610191}sarvaM cha tad.h anaadR^itya putraaNaaM tava kilbishham.h . \EN{0060610193}saapahnavaaH sadaivaasan.h paaNDavaaH paaNDu puurvaja . \EN{0060610195}na chainaan.h bahu manyante putraastava vishaaM pate .. \SC.. \EN{0060610201}tasya paapasya satataM kriyamaaNasya karmaNaH . \EN{0060610203}saMpraaptaM sumahad.h ghoraM phalaM kiM paaka sa.nnibham.h . \EN{0060610205}sa tad.h bhu.nkshva mahaa raaja sa putraH sa suhR^ijjanaH .. \SC..20 \EN{0060610211}naavabudhyasi yad.h raajan.h vaaryamaaNaH suhR^ijjanaiH . \EN{0060610213}vidureNaatha bhishhmeNa droNena cha mahaatmanaa .. \SC.. \EN{0060610221}tathaa mayaa chaapyasakR^id.h vaaryamaaNo na gR^ihNasi . \EN{0060610223}vaakyaM hitaM cha pathyaM cha martyaH pathyamivoshhadham.h . \EN{0060610225}putraaNaaM matamaasthaaya jitaan.h manyasi paaNDavaan.h .. \SC.. \EN{0060610231}shR^iNu bhuuyo yathaa tattvaM yan.h maaM tvaM paripR^ichchhasi . \EN{0060610233}kaaraNaM bharata shreshhTha paaNDavaanaaM jayaM prati . \EN{0060610235}tat.h te ahaM kathayishhyaami yathaa shrutamari.ndama .. \SC.. \EN{0060610241}duryodhanena saMpR^ishhTaitamarthaM pitaamahaH . \hash \EN{0060610243}dR^ishhTvaa bhraatR^In.h raNe sarvaan.h nirjitaan.h sumahaa rathaan.h .. \SC.. \EN{0060610251}shoka sammuuDha hR^idayo nishaa kaale sma kauravaH . \EN{0060610253}pitaamahaM mahaa praaGYaM vinayenopagamya ha . \EN{0060610255}yad.h abraviit.h sutaste asau tan.h me shR^iNu janeshvara .. \SC.. \EN{0060610261}tvaM cha droNashcha shalyashcha kR^ipo drauNistathaiva cha . {Dur} \EN{0060610263}kR^ita varmaa cha haardikyaH kaaMbojashcha sudakshiNaH .. \SC.. \EN{0060610271}bhuuri shravaa vikarNashcha bhagadattashcha viiryavaan.h . \EN{0060610273}mahaa rathaaH samaakhyaataaH kula putraastanu tyajaH .. \SC.. \EN{0060610281}trayaaNaamapi lokaanaaM paryaapteti me matiH . \hash \EN{0060610283}paaNDavaanaaM samastaashcha na tishhThanti paraakrame .. \SC.. \EN{0060610291}tatra me sa.nshayo jaatastan.h mamaachakshva pR^ichchhatah. \EN{0060610293}yaM samaashritya kaunteya jayantyasmaan.h pade pade .. \SC.. \EN{0060610301}shR^iNu raajan.h vacho mahyaM yat.h tvaaM vakshyaami kaurava . {bHs} \EN{0060610303}bahushashcha mamokto.asi na cha me tattvayaa kR^itam.h .. \SC..30 \EN{0060610311}kriyataaM paaNDavaiH saardhaM shamo bharata sattama . \EN{0060610313}etat.h kshamamahaM manye pR^ithivyaastava chaabhibho .. \SC.. \EN{0060610321}bhuJNjemaaM pR^ithiviiM raajan.h bhraatR^ibhiH sahitaH sukhii . \EN{0060610323}durhR^idastaapayan.h sarvaan.h nandaya.nshchaapi baandhavaan.h .. \SC.. \EN{0060610331}na cha me kroshatastaata shrutavaan.h asi vai puraa . \EN{0060610333}tad.h idaM samanupraaptaM yat.h paaNDuun.h avamanyase .. \SC.. \EN{0060610341}yashcha heturavadhyatve teshhaamaklishhTa karmaNaam.h . \EN{0060610343}taM shR^iNushhva mahaa raaja mama kiirtayataH prabho .. \SC.. \EN{0060610351}naasti lokeshhu tad.h bhuutaM bhavitaa no bhavishhyati . \EN{0060610353}yo jayet.h paaNDavaan.h sa.nkhye paalitaan.h shaar.nga dhanvanaa .. \SC.. \hash \EN{0060610361}yat.h tu me kathitaM taata munibhirbhaavitaatmabhiH . \EN{0060610363}puraaNa giitaM dharmaGYa tat.h shR^iNushhva yathaa tatham.h .. \SC.. \EN{0060610371}puraa kila suraaH sarve . R^ishhayashcha samaagataaH . \hash \EN{0060610373}pitaamahaM upaaseduH parvate gandha maadane .. \SC.. \EN{0060610381}madhye teshhaaM samaasiinaH prajaapatirapashyata . \EN{0060610383}vimaanaM jaajvalad.h bhaashhaa sthitaM pravaramaMbare .. \SC.. \EN{0060610391}dhyaanenaavedya taM brahmaa kR^itvaa cha niyato.aJNjalim.h . \EN{0060610393}namashchakaara hR^ishhTaatmaa paramaM parameshvaram.h .. \SC.. \EN{0060610401}R^ishhayastvatha devaashcha dR^ishhTvaa brahmaaNaM utthitam.h . \EN{0060610403}sthitaaH praaGYalayaH sarve pashyanto mahad.h adbhutam.h .. \SC..40 \EN{0060610411}yathaavachcha tamabhyarchya brahmaa brahmavidaaM varaH . \EN{0060610413}jagaada jagataH srashhTaa paraM paramadharmavit.h .. \SC.. \EN{0060610421}vishvaavasurvishva muurtirvishvesho . vishhvak.h seno vishva karmaa vashii cha . \EN{0060610423}vishveshvaro vaasudevo.asi tasmaad.h . yogaatmaanaM daivataM tvaaM upaimi .. \SC.. \EN{0060610431}jaya vishva mahaa deva jaya loka hite rata . \EN{0060610433}jaya yogi iishvara vibho jaya yoga paraavara .. \SC.. \EN{0060610441}padma garbha vishaalaaksha jaya lokeshvareshvara . \EN{0060610443}bhuuta bhavya bhavan.h naatha jaya saumyaatmajaatmaja .. \SC.. \EN{0060610451}asa.nkhyeya guNaajeya jaya sarva paraayaNa . \EN{0060610453}naaraayaNa sudushhpaara jaya shaar.nga dhanurdhara .. \SC.. \EN{0060610461}sarva guhya guNopeta vishva muurte niraamaya . \EN{0060610463}vishveshvara mahaa baaho jaya lokaartha tatpara .. \SC.. \EN{0060610471}mahoraga varaahaadya hari kesha vibho jaya . \EN{0060610473}hari vaasa vishaami iisha vishvaavaasaamitaavyaya .. \SC.. \EN{0060610481}vyaktaavyaktaamita sthaana niyatendriya sendriya . \EN{0060610483}asa.nkhyeyaatma bhaavaGYa jaya gaMbhiira kaamada .. \SC.. \EN{0060610491}ananta vidita praGYa nityaM bhuuta vibhaavana . \EN{0060610493}kR^ita kaarya kR^ita praGYa dharmaGYa vijayaajaya .. \SC.. \EN{0060610501}guhyaatman.h sarva bhuutaatman.h sphuTa saMbhuuta saMbhava . \EN{0060610503}bhuutaartha tattva lokesha jaya bhuuta vibhaavana .. \SC..50 \EN{0060610511}aatma yone mahaa bhaaga kalpa sa.nkshepa tatpara . \EN{0060610513}udbhaavana manodbhaava jaya brahma jana priya .. \SC.. \EN{0060610521}nisarga sargaabhirata kaamesha parameshvara . \EN{0060610523}amR^itodbhava sadbhaava yugaagre vijaya prada .. \SC.. \EN{0060610531}prajaapati pate deva padma naabha mahaa bala . \EN{0060610533}aatma bhuuta mahaa bhuuta karmaatman.h jaya karmada .. \SC.. \EN{0060610541}paadau tava dharaa devii disho baahurdivaM shiraH . \EN{0060610543}muurtiste ahaM suraaH kaayashchandraadityau cha chakshushhii .. \SC.. \EN{0060610551}balaM tapashcha satyaM cha dharmaH kaamaatmajaH prabho . \EN{0060610553}tejo.agniH pavanaH shvaasaapaste sveda saMbhavaaH .. \SC.. \hash \EN{0060610561}ashvinau shravaNii nityaM devii jihvaa sarasvatii . \EN{0060610563}vedaaH sa.nskaara nishhThaa hi tvayi idaM jagad.h aashritam.h .. \SC.. \EN{0060610571}na sa.nkhyaaM na pariimaaNaM na tejo na paraakramam.h . \EN{0060610573}na balaM yoga yogi iisha jaaniimaste na saMbhavam.h .. \SC.. \EN{0060610581}tvad.h bhakti nirataa deva niyamaistvaa samaahitaaH . \EN{0060610583}archayaamaH sadaa vishhNo parameshaM maheshvaram.h .. \SC.. \EN{0060610591}R^ishhayo deva gandharvaa yaksha raakshasa pannagaaH . \EN{0060610593}pishaachaa maanushhaashchaiva mR^iga pakshi sarii sR^ipaaH .. \SC.. \EN{0060610601}evamaadi mayaa sR^ishhTaM pR^ithivyaaM tvat.h prasaadajam.h . \EN{0060610603}padma naabha vishaalaaksha kR^ishhNa duHsvapna naashana .. \SC..60 \EN{0060610611}tvaM gatiH sarva bhuutaanaaM tvaM netaa tvaM jagan.h mukham.h . \EN{0060610613}tvat.h prasaadena devesha sukhino vibudhaaH sadaa .. \SC.. \EN{0060610621}pR^ithivii nirbhayaa deva tvat.h prasaadaat.h sadaa.abhavat.h . \EN{0060610623}tasmaad.h deva vishaalaaksha yadu va.nsha vivardhanaH .. \SC.. \EN{0060610631}dharma sa.nsthaapanaarthaaya daiteyaanaaM vadhaaya cha . \EN{0060610633}jagato dhaaraNaarthaaya viGYaapyaM kuru me prabho .. \SC.. \EN{0060610641}yad.h etat.h paramaM guhyaM tvat.h prasaadamayaM vibho . \EN{0060610643}vaasudevaM tad.h etat.h te mayodgiitaM yathaa tatham.h .. \SC.. \EN{0060610651}sR^ishhTvaa sa.nkarshhaNaM devaM svayamaatmaanamaatmanaa . \EN{0060610653}kR^ishhNa tvamaatmanaa.asraakshiiH pradyumnaM chaatma saMbhavam.h .. \SC.. \EN{0060610661}pradyumnaachchaaniruddhaM tvaM yaM vidurvishhNumavyayam.h . \EN{0060610663}aniruddho.asR^ijan.h maaM vai brahmaaNaM loka dhaariNam.h .. \SC.. \EN{0060610671}vaasudevamayaH so.ahaM tvayaivaasmi vinirmitaH . \EN{0060610673}vibhajya bhaagasho.a.atmaanaM vraja maanushhataaM vibho .. \SC.. \EN{0060610681}tatraasura vadhaM kR^itvaa sarva loka sukhaaya vai . \EN{0060610683}dharmaM sthaapya yashaH praapya yogaM praapsyasi tattvataH .. \SC.. \EN{0060610691}tvaaM hi brahma R^ishhayo loke devaashchaamitra vikrama . \EN{0060610693}taistaishcha naamabhirbhaktaa gaayanti paramaatmakam.h .. \SC.. \EN{0060610701}sthitaashcha sarve tvayi bhuuta sa.nghaaH . kR^itvaa.a.ashrayaM tvaaM varadaM subaaho . \EN{0060610703}anaadi madhyaantamapaara yogam.h . lokasya setuM pravadanti vipraaH .. \SC.. (iti)\medskip\hrule\medskip %70=samaaptaM 6a m= \EN{0060620011}tataH sa bhagavaan.h devo lokaanaaM parameshvaraH . {bHs} \EN{0060620013}brahmaaNaM pratyuvaachedaM snigdha gaMbhiirayaa giraa .. \SC.. \EN{0060620021}viditaM taata yogaan.h me sarvametat.h tavepsitam.h . \EN{0060620023}tathaa tad.h bhavitetyuktvaa tatraivaantaradhiiyata .. \SC.. \EN{0060620031}tato deva R^ishhi gandharvaa vismayaM paramaM gataaH . \EN{0060620033}kautuuhala paraaH sarve pitaamahamathaabruvan.h .. \SC.. \EN{0060620041}ko nvayaM yo bhagavataa praNamya vinayaad.h vibho . \EN{0060620043}vaagbhiH stuto varishhThaabhiH shrotumichchhaama taM vayam.h .. \SC.. \EN{0060620051}evaM uktastu bhagavaan.h pratyuvaacha pitaamahaH . \EN{0060620053}deva brahma R^ishhi gandharvaan.h sarvaan.h madhurayaa giraa .. \SC.. \EN{0060620061}yat.h tat.h paraM bhavishhyaM cha bhavitavyaM cha yat.h param.h . \EN{0060620063}bhuutaatmaa yaH prabhushchaiva brahma yachcha paraM padam.h .. \SC.. \EN{0060620071}tenaasmi kR^ita sa.vaadaH prasannena sura R^ishhabhaaH . \EN{0060620073}jagato.anugrahaarthaaya yaachito me jagat.h patiH .. \SC.. \EN{0060620081}maanushhaM lokamaatishhTha vaasudevaiti shrutaH . \hash \EN{0060620083}asuraaNaaM vadhaarthaaya saMbhavasva mahii tale .. \SC.. \EN{0060620091}sa.ngraame nihataa ye te daitya daanava raakshasaaH . \EN{0060620093}teme nR^ishhu saMbhuutaa ghora ruupaa mahaa balaaH .. \SC.. \hash \EN{0060620101}teshhaaM vadhaarthaM bhagavaan.h nareNa sahito vashii . \EN{0060620103}maanushhiiM yonimaasthaaya charishhyati mahii tale .. \SC..10 \EN{0060620111}nara naaraayaNau yau tau puraaNaav R^ishhi sattamau . \EN{0060620113}sahitau maanushhe loke saMbhuutaavamita dyutii .. \SC.. \EN{0060620121}ajeyau samare yattau sahitaavamarairapi . \EN{0060620123}muuDhaastvetau na jaananti nara naaraayaNaav R^ishhii .. \SC.. \EN{0060620131}tasyaahamaatmajo brahmaa sarvasya jagataH patiH . \EN{0060620133}vaasudevo.archaniiyo vaH sarva loka maheshvaraH .. \SC.. \EN{0060620141}tathaa manushhyo.ayamiti kadaachit.h sura sattamaaH . \EN{0060620143}naavaGYeyo mahaa viiryaH sha.nkha chakra gadaa dharaH .. \SC.. \EN{0060620151}etat.h paramakaM guhyametat.h paramakaM yashaH .. \SC..(Tshht.h et) \EN{0060620153}etat.h paramakaM brahmaitat.h paramakaM yashaH .. \SC.. \hash \EN{0060620161}etad.h aksharamavyaktametat.h tat.h shaashvataM mahat.h . \EN{0060620163}etat.h purushha sa.nGYaM vai giiyate GYaayate na cha .. \SC.. \EN{0060620171}etat.h paramakaM tejaitat.h paramakaM sukham.h . \hash \EN{0060620173}etat.h paramakaM satyaM kiirtitaM vishva karmaNaa .. \SC.. \hash \EN{0060620181}tasmaat.h sarvaiH suraiH sendrairlokaishchaamita vikramaH . \EN{0060620183}naavaGYeyo vaasudevo maanushho.ayamiti prabhuH .. \SC.. \EN{0060620191}yashcha maanushha maatro.ayamiti bruuyaat.h sumanda dhiiH . \EN{0060620193}hR^ishhiikeshamavaGYaanaat.h tamaahuH purushhaadhamam.h .. \SC.. \EN{0060620201}yoginaM taM mahaatmaanaM pravishhTaM maanushhiiM tanum.h . \EN{0060620203}avamanyed.h vaasudevaM tamaahustaamasaM janaaH .. \SC..20 \EN{0060620211}devaM charaacharaatmaanaM shriivatsaa.nkaM suvarchasam.h . \EN{0060620213}padma naabhaM na jaanaati tamaahustaamasaM janaaH .. \SC.. \EN{0060620221}kiriiTa kaustubha dharaM mitraaNaamabhayaM karam.h . \EN{0060620223}avajaanan.h mahaatmaanaM ghore tamasi majjati .. \SC.. \EN{0060620231}evaM viditvaa tattvaarthaM lokaanaamiishvareshvaraH . \EN{0060620233}vaasudevo namaskaaryaH sarva lokaiH surottamaaH .. \SC.. \EN{0060620241}evaM uktvaa sa bhagavaan.h sarvaan.h deva gaNaan.h puraa . \EN{0060620243}visR^ijya sarva lokaatmaa jagaama bhavanaM svakam.h .. \SC.. \EN{0060620251}tato devaaH sa gandharvaa munayo.apsarasaapi cha . \EN{0060620253}kathaaM taaM brahmaNaa giitaaM shrutvaa priitaa divaM yayuH .. \SC.. \EN{0060620261}etat.h shrutaM mayaa taata R^ishhiiNaaM bhaavitaatmanaa . \hash \EN{0060620263}vaasudevaM kathayataaM samavaaye puraatanam.h .. \SC.. \EN{0060620271}jaamadagnyasya raamasya maarkaNDeyasya dhiimataH . \EN{0060620273}vyaasa naaradayoshchaapi shrutaM shruta vishaarada .. \SC.. \EN{0060620281}etamarthaM cha viGYaaya shrutvaa cha prabhumavyayam.h . \EN{0060620283}vaasudevaM mahaatmaanaM lokaanaamiishvareshvaram.h .. \SC.. \EN{0060620291}yasyaasaavaatmajo brahmaa sarvasya jagataH pitaa . \EN{0060620293}kathaM na vaasudevo.ayamarchyashchejyashcha maanavaiH .. \SC.. \EN{0060620301}vaarito.asi puraa taata munibhirveda paaragaiH . \EN{0060620303}maa gachchha samyugaM tena vaasudevena dhiimataa . \EN{0060620305}maa paaNDavaiH saarthamiti tachcha mohaan.h na budhyase .. \SC..30 \EN{0060620311}manye tvaaM raakshasaM kruuraM tathaa chaasi tamo vR^itaH . \EN{0060620313}yasmaad.h dvishhasi govindaM paaNDavaM cha dhana.njayam.h . \EN{0060620315}nara naaraayaNau devau naanyo dvishhyaadd.h hi maanavaH .. \SC.. \EN{0060620321}tasmaad.h braviimi te raajann.h eshha vai shaashvato.avyayaH . \EN{0060620323}sarva lokamayo nityaH shaastaa dhaataa dharo dhruvaH .. \SC.. \EN{0060620331}lokaan.h dhaarayate yastrii.nshcharaachara guruH prabhuH . \EN{0060620333}yoddhaa jayashcha jetaa cha sarva prakR^itiriishvaraH .. \SC.. \EN{0060620341}raajan.h sattvamayo hyeshha tamo raaga vivarjitaH . \EN{0060620343}yataH kR^ishhNastato dharmo yato dharmastato jayaH .. \SC.. \EN{0060620351}tasya maahaatmya yogena yogenaatmanaiva cha . \hash \EN{0060620353}dhR^itaaH paaNDu sutaa raajan.h jayashchaishhaaM bhavishhyati .. \SC.. \EN{0060620361}shreyo yuktaaM sadaa buddhiM paaNDavaanaaM dadhaati yaH . \EN{0060620363}balaM chaiva raNe nityaM bhayebhyashchaiva rakshati .. \SC.. \EN{0060620371}saishha shaashvato devaH sarva guhyamayaH shivaH . \hash \EN{0060620373}vaasudevaiti GYeyo yan.h maaM pR^ichchhasi bhaarata .. \SC.. \hash \EN{0060620381}braahmaNaiH kshatriyairvaishyaiH shuudraishcha kR^ita lakshaNaiH . \EN{0060620383}sevyate abhyarchyate chaiva nitya yuktaiH sva karmabhiH .. \SC.. \EN{0060620391}dvaaparasya yugasyaante . aadau kali yugasya cha . \hash \EN{0060620393}saatvataM vidhimaasthaaya giitaH sa.nkarshhaNena yaH . \EN{0060620401}saishha sarvaasura martya lokam.h . samudra kakshyaantaritaaH puriishcha . \hash \EN{0060620403}yuge yuge maanushhaM chaiva vaasam.h . punaH punaH sR^ijate vaasudevaH .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0060630011}vaasudevo mahad.h bhuutaM sarva lokeshhu kathyate . {Dur} \EN{0060630013}tasyaagamaM pratishhThaaM cha GYaatumichchhe pitaamaha .. \SC.. \EN{0060630021}vaasudevo mahad.h bhuutaM saMbhuutaM saha daivataiH . {bHs} \EN{0060630023}na paraM puNDariikaakshaad.h dR^ishyate bharata R^ishhabha . \EN{0060630025}maarkaNDeyashcha govindaM kathayatyadbhutaM mahat.h .. \SC.. \EN{0060630031}sarva bhuutaani bhuutaatmaa mahaatmaa purushhottamaH . \EN{0060630033}aapo vaayushcha tejashcha trayametad.h akalpayat.h .. \SC.. \EN{0060630041}sa sR^ishhTvaa pR^ithiviiM devaH sarva lokeshvaraH prabhuH . \EN{0060630043}apsu vai shayanaM chakre mahaatmaa purushhottamaH . \EN{0060630045}sarva toyamayo devo yogaat.h sushhvaapa tatra ha .. \SC.. \EN{0060630051}mukhataH so.agnimasR^ijat.h praaNaad.h vaayumathaapi cha . \EN{0060630053}sarasvatiiM cha vedaa.nshcha manasaH sasR^ije achyutaH .. \SC.. \EN{0060630061}eshha lokaan.h sasarjaadau devaa.nshcha R^ishhi gaNaiH saha . \EN{0060630063}nidhanaM chaiva mR^ityuM cha prajaanaaM prabhavo.avyayaH .. \SC.. \EN{0060630071}eshha dharmashcha dharmaGYo varadaH sarva kaamadaH . \EN{0060630073}eshha kartaa cha kaaryaM cha puurva devaH svayaM prabhuH .. \SC.. \EN{0060630081}bhuutaM bhavyaM bhavishhyachcha puurvametad.h akalpayat.h . \EN{0060630083}ubhe sa.ndhye dishaH khaM cha niyamaM cha janaardanaH .. \SC.. \EN{0060630091}R^ishhii.nshchaiva hi govindastapashchaivaanu kalpayat.h . \EN{0060630093}srashhTaaraM jagatashchaapi mahaatmaa prabhuravyayaH .. \SC.. \EN{0060630101}agrajaM sarva bhuutaanaaM sa.nkarshhaNamakalpayat.h . \EN{0060630103}sheshhaM chaakalpayad.h devamanantamiti yaM viduH .. \SC..10 \EN{0060630111}yo dhaarayati bhuutaani dharaaM chemaaM sa parvataam.h . \EN{0060630113}dhyaana yogena vipraashcha taM vadanti mahaa ojasam.h .. \SC.. \EN{0060630121}karNa sroto udbhavaM chaapi madhuM naama mahaa.asuram.h . \EN{0060630123}taM ugraM ugra karmaaNaM ugraaM buddhiM samaasthitam.h . \EN{0060630125}brahmaNo.apachitiM kurvan.h jaghaana purushhottamaH .. \SC.. \EN{0060630131}tasya taata vadhaad.h eva deva daanava maanavaaH . \EN{0060630133}madhu suudanamityaahurR^ishhayashcha janaardanam.h . \EN{0060630135}varaahashchaiva si.nhashcha tri vikrama gatiH prabhuH .. \SC.. \EN{0060630141}eshha maataa pitaa chaiva sarveshhaaM praaNinaaM hariH . \EN{0060630143}paraM hi puNDariikaakshaan.h na bhuutaM na bhavishhyati .. \SC.. \EN{0060630151}mukhato.asR^ijad.h braahmaNaan.h baahubhyaaM kshatriyaa.nstathaa . \EN{0060630153}vaishyaa.nshchaapyuruto raajan.h shuudraan.h padbhyaaM tathaiva cha . \EN{0060630155}tapasaa niyato devo nidhaanaM sarva dehinaam.h .. \SC.. \EN{0060630161}brahma bhuutamamaavaasyaaM paurNamaasyaaM tathaiva cha . \EN{0060630163}yoga bhuutaM paricharan.h keshavaM mahad.h aapnuyaat.h .. \SC.. \EN{0060630171}keshavaH paramaM tejaH sarva loka pitaamahaH . \EN{0060630173}evamaahurhR^ishhiikeshaM munayo vai naraadhipa .. \SC.. \EN{0060630181}evamenaM vijaaniihi . aachaaryaM pitaraM gurum.h . \hash \EN{0060630183}kR^ishhNo yasya prasiideta lokaastenaakshayaa jitaaH .. \SC.. \EN{0060630191}yashchaivainaM bhaya sthaane keshavaM sharaNaM vrajet.h . \EN{0060630193}sadaa naraH paTha.nshchedaM svastimaan.h sa sukhii bhavet.h .. \SC.. \EN{0060630201}ye cha kR^ishhNaM prapadyante te na muhyanti maanavaaH . \EN{0060630203}bhaye mahati ye magnaaH paati nityaM janaardanaH .. \SC..20 \EN{0060630211}etad.h yudhishhThiro GYaatvaa yaathaatathyena bhaarata . \EN{0060630213}sarvaatmanaa mahaatmaanaM keshavaM jagad.h iishvaram.h . \EN{0060630215}prapannaH sharaNaM raajan.h yogaanaamiishvaraM prabhum.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0060640011}shR^iNu chedaM mahaa raaja brahma bhuuta stavaM mama . {bHs} \EN{0060640013}brahma R^ishhibhishcha devaishcha yaH puraa kathito bhuvi .. \SC.. \EN{0060640021}saadhyaanaamapi devaanaaM deva deveshvaraH prabhuH . \EN{0060640023}loka bhaavana bhaavaGYaiti tvaaM naarado.abraviit.h . \hash \EN{0060640025}bhuutaM bhavyaM bhavishhyaM cha maarkaNDeyo.abhyuvaacha ha .. \SC.. \EN{0060640031}yaGYaanaaM chaiva yaGYaM tvaaM tapashcha tapasaamapi . \EN{0060640033}devaanaamapi devaM cha tvaamaaha bhagavaan.h bhR^iguH . \EN{0060640035}puraaNe bhairavaM ruupaM vishhNo bhuuta pate iti vai.. \SC.. \EN{0060640041}vaasudevo vasuunaaM tvaM shakraM sthaapayitaa tathaa . \EN{0060640043}deva devo.asi devaanaamiti dvaipaayano.abraviit.h .. \SC.. \EN{0060640051}puurve prajaa nisargeshhu dakshamaahuH prajaapatim.h . \EN{0060640053}srashhTaaraM sarva bhuutaanaama.ngiraastvaaM tato.abraviit.h .. \SC.. \EN{0060640061}avyaktaM te shariirotthaM vyaktaM te manasi sthitam.h . \EN{0060640063}devaa vaak.h saMbhavaashcheti devalastvasito.abraviit.h .. \SC.. \EN{0060640071}shirasaa te divaM vyaaptaM baahubhyaaM pR^ithivii dhR^itaa . \EN{0060640073}jaTharaM te trayo lokaaH purushho.asi sanaatanaH .. \SC.. \EN{0060640081}evaM tvaamabhijaananti tapasaa bhavitaa naraaH . \EN{0060640083}aatma darshana tR^iptaanaaM R^ishhiiNaaM chaapi sattamaH .. \SC.. \EN{0060640091}raaja R^ishhiiNaaM udaaraaNaamaahaveshhvanivartinaam.h . \EN{0060640093}sarva dharma pradhaanaanaaM tvaM gatirmadhu suudana .. \SC.. \EN{0060640101}eshha te vistarastaata sa.nkshepashcha prakiirtitaH . \EN{0060640103}keshavasya yathaa tattvaM supriito bhava keshave .. \SC..10 \EN{0060640111}puNyaM shrutvaitad.h aakhyaanaM mahaa raaja sutastava . {shh} \EN{0060640113}keshavaM bahu mene sa paaNDavaa.nshcha mahaa rathaan.h .. \SC.. \EN{0060640121}tamabraviin.h mahaa raaja bhiishhmaH shaa.ntanavaH punaH . \EN{0060640123}maahaatmyaM te shrutaM raajan.h keshavasya mahaatmanaH .. \SC.. \EN{0060640131}narasya cha yathaa tattvaM yan.h maaM tvaM paripR^ichchhasi . \EN{0060640133}yad.h arthaM nR^ishhu saMbhuutau nara naaraayaNaavubhau .. \SC.. \EN{0060640141}avadhyau cha yathaa viirau samyugeshhvaparaajitau . \EN{0060640143}yathaa cha paaNDavaa raajann.h agamyaa yudhi kasyachit.h .. \SC.. \EN{0060640151}priitimaan.h hi dR^iDhaM kR^ishhNaH paaNDaveshhu yashasvishhu . \EN{0060640153}tasmaad.h braviimi raajendra shamo bhavatu paaNDavaiH .. \SC.. \EN{0060640161}pR^ithiviiM bhu.nkshva sahito bhraatR^ibhirbalibhirvashii . \EN{0060640163}nara naaraayaNau devaavavaGYaaya nashishhyasi .. \SC.. \EN{0060640171}evaM uktvaa tava pitaa tuushhNiimaasiid.h vishaaM pate . \EN{0060640173}vyasarjayachcha raajaanaM shayanaM cha vivesha ha .. \SC.. \EN{0060640181}raajaa.api shibiraM praayaat.h praNipatya mahaatmane . \EN{0060640183}shishye cha shayane shubhre taaM raatriM bharata R^ishhabha .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0060650011}vyushhitaayaaM cha sharvaryaaM udite cha divaakare . {shh} \EN{0060650013}ubhe sene mahaa raaja yuddhaayaiva samiiyatuH .. \SC.. \EN{0060650021}abhyadhaava.nshcha sa.nkruddhaaH paraspara jigiishhavaH . \EN{0060650023}te sarve sahitaa yuddhe samaalokya parasparam.h .. \SC.. \EN{0060650031}paaNDavaa dhaartaraashhTraashcha raajan.h durmantrite tava . \EN{0060650033}vyuuhau cha vyuuhya samrabdhaaH saMprayuddhaaH prahaariNaH .. \SC.. \EN{0060650041}arakshan.h makara vyuuhaM bhiishhmo raajan.h samantataH . \EN{0060650043}tathaiva paaNDavaa raajann.h arakshan.h vyuuhamaatmanaH .. \SC.. \EN{0060650051}sa niryayau rathaaniikaM pitaa deva vratastava . \EN{0060650053}mahataa ratha va.nshena saMvR^ito rathinaaM varaH .. \SC.. \EN{0060650061}itaretaramanviiyuryathaa bhaagamavasthitaaH . \EN{0060650063}rathinaH pattayashchaiva dantinaH saadinastathaa .. \SC.. \EN{0060650071}taan.h dR^ishhTvaa prodyataan.h sa.nkhye paaNDavaashcha yashasvinaH . \EN{0060650073}shyenena vyuuha raajena tenaajayyena samyuge .. \SC.. \EN{0060650081}ashobhata mukhe tasya bhiima seno mahaa balaH . \EN{0060650083}netre shikhaNDii durdharshhe dhR^ishhTa dyumnashcha paarshhataH .. \SC.. \EN{0060650091}shiirshhaM tasyaabhavad.h viiraH saatyakiH satya vikramaH . \EN{0060650093}vidhunvan.h gaaNDivaM paartho griivaayaamabhavat.h tadaa .. \SC.. \EN{0060650101}akshauhiNyaa samagraa yaa vaama paksho.abhavat.h tadaa . \EN{0060650103}mahaatmaa drupadaH shriimaan.h saha putreNa samyuge .. \SC..10 \EN{0060650111}dakshiNashchaabhavat.h pakshaH kaikeyo.akshauhiNii patiH . \EN{0060650113}pR^ishhThato draupadeyaashcha saubhadrashchaapi viiryavaan.h .. \SC.. \EN{0060650121}pR^ishhThe samabhavat.h shriimaan.h svayaM raajaa yudhishhThiraH . \EN{0060650123}bhraatR^ibhyaaM sahito dhiimaan.h yamaabhyaaM chaaru vikramaH .. \SC.. \EN{0060650131}pravishya tu raNe bhiimo makaraM mukhatastadaa . \EN{0060650133}bhiishhmamaasaadya sa.ngraame chhaadayaamaasa saayakaiH .. \SC.. \EN{0060650141}tato bhiishhmo mahaa.astraaNi paatayaamaasa bhaarata . \EN{0060650143}mohayan.h paaNDu putraaNaaM vyuuDhaM sainyaM mahaa.a.ahave .. \SC.. \EN{0060650151}sammuhyati tadaa sainye tvaramaaNo dhana.njayaH . \EN{0060650153}bhiishhmaM shara sahasreNa vivyaadha raNa muurdhani .. \SC.. \EN{0060650161}parisa.vaarya chaastraaNi bhiishhma muktaani samyuge . \EN{0060650163}svenaaniikena hR^ishhTena yuddhaaya samavasthitaH .. \SC.. \EN{0060650171}tato duryodhano raajaa bhaaradvaajamabhaashhata . \EN{0060650173}puurvaM dR^ishhTvaa vadhaM ghoraM balasya balinaaM varaH . \EN{0060650175}bhraatR^INaaM cha vadhaM yuddhe smaramaaNo mahaa rathaH .. \SC.. \EN{0060650181}aachaarya satataM tvaM hi hita kaamo mamaanagha . \EN{0060650183}vayaM hi tvaaM samaashritya bhiishhmaM chaiva pitaamaham.h .. \SC.. \EN{0060650191}devaan.h api raNe jetuM praarthayaamo na sa.nshayaH . \EN{0060650193}kiM u paaNDu sutaan.h yuddhe hiina viirya paraakramaan.h .. \SC.. \EN{0060650201}evaM uktastato droNastava putreNa maarishha . \EN{0060650203}abhinat.h paaNDavaaniikaM prekshamaaNasya saatyakeH .. \SC..20 \EN{0060650211}saatyakistu tadaa droNaM vaarayaamaasa bhaarata . \EN{0060650213}tataH pravavR^ite yuddhaM tumulaM loma harshhaNam.h .. \SC.. \EN{0060650221}shaineyaM tu raNe kruddho bhaaradvaajaH prataapavaan.h . \EN{0060650223}avidhyan.h nishitairbaaNairjatru deshe hasann.h iva .. \SC.. \EN{0060650231}bhiimasenastataH kruddho bhaaradvaajamavidhyata . \EN{0060650233}samrakshan.h saatyakiM raajan.h droNaat.h shastrabhR^itaaM varaat.h .. \SC.. \EN{0060650241}tato droNashcha bhiishhmashcha tathaa shalyashcha maarishha . \EN{0060650243}bhiimasenaM raNe kruddhaashchhaadayaaM chakrire sharaiH .. \SC.. \EN{0060650251}tatraabhimanyuH sa.nkruddho draupadeyaashcha maarishha . \EN{0060650253}vivyadhurnishitairbaaNaiH sarvaa.nstaan.h udyataayudhaan.h .. \SC.. \EN{0060650261}bhiishhma droNau cha sa.nkruddhaavaapatantau mahaa balau . \EN{0060650263}pratyudyayau shikhaNDii tu maheshhvaaso mahaa.a.ahave .. \SC.. \EN{0060650271}pragR^ihya balavad.h viiro dhanurjalada nisvanam.h . \EN{0060650273}abhyavarshhat.h sharaistuurNaM chhaadayaano divaa karam.h .. \SC.. \EN{0060650281}shikhaNDinaM samaasaadya bharataanaaM pitaamahaH . \EN{0060650283}avarjayata sa.ngraame striitvaM tasyaanusa.nsmaran.h .. \SC.. \EN{0060650291}tato droNo mahaa raajaabhyadravata taM raNe . \hash \EN{0060650293}rakshamaaNastato bhiishhmaM tava putreNa choditaH .. \SC.. \EN{0060650301}shikhaNDii tu samaasaadya droNaM shastrabhR^itaaM varam.h . \EN{0060650303}avarjayata sa.ngraame yugaantaagnimivolbaNam.h .. \SC..30 \EN{0060650311}tato balena mahataa putrastava vishaaM pate . \EN{0060650313}jugopa bhiishhmamaasaadya praarthayaano mahad.h yashaH .. \SC.. \EN{0060650321}tathaiva paaNDavaa raajan.h puraskR^itya dhana.njayam.h . \EN{0060650323}bhiishhmamevaabhyavartanta jaye kR^itvaa dR^iDhaaM matim.h .. \SC.. \EN{0060650331}tad.h yuddhamabhavad.h ghoraM devaanaaM daanavairiva . \EN{0060650333}jayaM cha kaa.nkshataaM nityaM yashashcha paramaadbhutam.h .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0060660011}akarot.h tumulaM yuddhaM bhiishhmaH shaa.ntanavastadaa . {shh} \EN{0060660013}bhiimasena bhayaad.h ichchhan.h putraa.nstaarayituM tava .. \SC.. \EN{0060660021}puurvaahNe tan.h mahaa raudraM raaGYaaM yuddhamavartata . \EN{0060660023}kuruuNaaM paaNDavaanaaM cha mukhya shuura vinaashanam.h .. \SC.. \EN{0060660031}tasminn.h aakula sa.ngraame vartamaane mahaa bhaye . \EN{0060660033}abhavat.h tumulaH shabdaH sa.nspR^ishan.h gaganaM mahat.h .. \SC.. \EN{0060660041}nadadbhishcha mahaa naagairheshhamaaNaishcha vaajibhiH . \EN{0060660043}bherii sha.nkha ninaadaishcha tumulaH samapadyata .. \SC.. \EN{0060660051}yuyutsavaste vikraantaa vijayaaya mahaa balaaH . \EN{0060660053}anyonyamabhigarjanto goshhTheshhviva mahaa R^ishhabhaaH .. \SC.. \EN{0060660061}shirasaaM paatyamaanaanaaM samare nishitaiH sharaiH . \EN{0060660063}ashma vR^ishhTirivaakaashe babhuuva bharata R^ishhabha .. \SC.. \EN{0060660071}kuNDaloshhNiishha dhaariiNi jaata ruupojjvalaani cha . \EN{0060660073}patitaani sma dR^ishyante shiraa.nsi bharata R^ishhabha .. \SC.. \EN{0060660081}vishikhonmathitairgaatrairbaahubhishcha sa kaarmukaiH . \EN{0060660083}sa hastaabharaNaishchaanyairabhavachchhaaditaa mahii .. \SC.. \EN{0060660091}kavachopahitairgaatrairhastaishcha samala.nkR^itaiH . \EN{0060660093}mukhaishcha chandra sa.nkaashai raktaanta nayanaiH shubhaiH .. \SC.. \EN{0060660101}gaja vaaji manushhyaaNaaM sarva gaatraishcha bhuu pate . \EN{0060660103}aasiit.h sarvaa samaakiirNaa muhuurtena vasuM dharaa .. \SC..10 \EN{0060660111}rajo meghaishcha tumulaiH shastra vidyut.h prakaashitaiH . \EN{0060660113}aayudhaanaaM cha nirghoshhaH stanayitnu samo.abhavat.h .. \SC.. \EN{0060660121}sa saMprahaarastumulaH kaTukaH shoNitodakaH . \EN{0060660123}praavartata kuruuNaaM cha paaNDavaanaaM cha bhaarata .. \SC.. \EN{0060660131}tasmin.h mahaa bhaye ghore tumule loma harshhaNe . \EN{0060660133}vavarshhuH shara varshhaaNi kshatriyaa yuddha durmadaaH .. \SC.. \EN{0060660141}kroshanti kuJNjaraastatra shara varshha prataapitaaH . \EN{0060660143}taavakaanaaM pareshhaaM cha samyuge bharatottama . \EN{0060660145}ashvaashcha paryadhaavanta hataarohaa disho dasha .. \SC.. \EN{0060660151}utpatya nipatantyanye shara ghaata prapiiDitaaH . \EN{0060660153}taavakaanaaM pareshhaaM cha yodhaanaaM bharata R^ishhabha .. \SC.. \EN{0060660161}ashvaanaaM kuJNjaraaNaaM cha rathaanaaM chaativartataam.h . \EN{0060660163}sa.nghaataaH sma pradR^ishyante tatra tatra vishaaM pate .. \SC.. \EN{0060660171}gadaabhirasibhiH praasairbaaNaishcha nata parvabhiH . \EN{0060660173}jaghnuH parasparaM tatra kshatriyaaH kaala choditaaH .. \SC.. \EN{0060660181}apare baahubhirviiraa niyuddha kushalaa yudhi . \hash \EN{0060660183}bahudhaa samasajjantaayasaiH parighairiva .. \SC.. \hash \EN{0060660191}mushhTibhirjaanubhishchaiva talaishchaiva vishaaM pate . \EN{0060660193}anyonyaM jaghnire viiraastaavakaaH paaNDavaiH saha .. \SC.. \EN{0060660201}virathaa rathinashchaatra nistri.nsha vara dhaariNaH . \EN{0060660203}anyonyamabhidhaavanta paraspara vadhaishhiNaH .. \SC..20 \EN{0060660211}tato duryodhano raajaa kali.ngairbahubhirvR^itaH . \EN{0060660213}puraskR^itya raNe bhiishhmaM paaNDavaan.h abhyavartata .. \SC.. \EN{0060660221}tathaiva paaNDavaaH sarve parivaarya vR^ikodaram.h . \EN{0060660223}bhiishhmamabhyadravan.h kruddhaa raNe rabhasa vaahanaaH .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0060670011}dR^ishhTvaa bhiishhmeNa sa.nsaktaan.h bhraatR^In.h anyaa.nshcha paarthivaan.h . {shh} \EN{0060670013}tamabhyadhaavad.h gaa.ngeyaM udyataastro dhana.njayaH .. \SC.. \EN{0060670021}paaJNchajanyasya nirghoshhaM dhanushho gaaNDivasya cha . \EN{0060670023}dhvajaM cha dR^ishhTvaa paarthasya sarvaan.h no bhayamaavishat.h .. \SC.. \EN{0060670031}asajjamaanaM vR^iksheshhu dhuuma ketumivotthitam.h . \EN{0060670033}bahu varNaM cha chitraM cha divyaM vaanara lakshaNam.h . \EN{0060670035}apashyaama mahaa raaja dhvajaM gaaNDiva dhanvanaH .. \SC.. \EN{0060670041}vidyutaM megha madhyasthaaM bhraajamaanaamivaaMbare . \EN{0060670043}dadR^ishurgaaNDivaM yodhaa rukma pR^ishhThaM mahaa rathe .. \SC.. \EN{0060670051}ashushruma bhR^ishaM chaasya shakrasyevaabhigarjataH . \EN{0060670053}sughoraM talayoH shabdaM nighnatastava vaahiniim.h .. \SC.. \EN{0060670061}chaNDa vaato yathaa meghaH sa vidyut.h stanayitnumaan.h . \EN{0060670063}dishaH saMplaavayan.h sarvaaH shara varshhaiH samantataH .. \SC.. \EN{0060670071}abhyadhaavata gaa.ngeyaM bhairavaastro dhana.njayaH . \EN{0060670073}dishaM praachiiM pratiichiiM cha na jaaniimo.astra mohitaaH .. \SC.. \EN{0060670081}kaa.ndig.h bhuutaaH shraanta patraa hataastraa hata chetasaH . \EN{0060670083}anyonyamabhisa.nshlishhya yodhaaste bharata R^ishhabha .. \SC.. \EN{0060670091}bhiishhmamevaabhiliiyanta saha sarvaistavaatmajaiH . \EN{0060670093}teshhaamaartaayanam(?) abhuud.h bhiishhmaH sha.ntanavo raNe .. \SC.. \EN{0060670101}samutpatanta vitrastaa rathebhyo rathinastadaa . \EN{0060670103}saadinashchaashva pR^ishhThebhyo bhuumau chaapi padaatayaH .. \SC..10 \EN{0060670111}shrutvaa gaaNDiiva nirghoshhaM visphuurjitamivaashaneH . \EN{0060670113}sarva sainyaani bhiitaani vyavaliiyanta bhaarata .. \SC.. \EN{0060670121}atha kaaMboja mukhyaistu bR^ihadbhiH shiighra gaamibhiH . \EN{0060670123}gopaanaaM bahu saahasrairbalairgo vaasano vR^itaH .. \SC.. \EN{0060670131}madra sauviira gaandhaaraistrigartaishcha vishaaM pate . \EN{0060670133}sarva kaali.nga mukhyaishcha kali.ngaadhipatirvR^itaH . \EN{0060670141}naagaa nara gaNa oghaashcha duHshaasana puraHsaraaH . \EN{0060670143}jayadrathashcha nR^ipatiH sahitaH sarva raajabhiH .. \SC.. \EN{0060670151}hayaaroha varaashchaiva tata putreNa choditaaH . \EN{0060670153}chaturdasha sahasraaNi saubalaM paryavaarayan.h .. \SC.. \EN{0060670161}tataste sahitaaH sarve vibhakta ratha vaahanaaH . \hash \EN{0060670163}paaNDavaan.h samare jagmustaavakaa bharata R^ishhabha .. \SC.. \EN{0060670171}rathibhirvaaraNairashvaiH padaataishcha samiiritam.h . \EN{0060670173}ghoramaayodhanaM jaGYe mahaa.abhra sadR^ishaM rajaH .. \SC.. \EN{0060670181}tomara praasa naaraacha gajaashva ratha yodhinaam.h . \EN{0060670183}balena mahataa bhiishhmaH samasajjat.h kiriiTinaa .. \SC.. \EN{0060670191}aavantyaH kaashi raajena bhiimasenena sendhavaH . \EN{0060670193}ajaata shatrurmadraaNaaM R^ishhabheNa yashasvinaa . \EN{0060670195}saha putraH sahaamaatyaH shalyena samasajjata .. \SC.. \EN{0060670201}vikarNaH sahadevena chitrasenaH shikhaNDinaa . \EN{0060670203}matsyaa duryodhanaM jagmuH shakuniM cha vishaaM pate .. \SC..20 \EN{0060670211}drupadashchekitaanashcha saatyakishcha mahaa rathaH . \EN{0060670213}droNena samasajjanta sa putreNa mahaatmanaa . \EN{0060670215}kR^ipashcha kR^ita varmaa cha dhR^ishhTa ketumabhidrutau .. \SC.. \EN{0060670221}evaM prajavitaashvaani bhraanta naaga rathaani cha . \EN{0060670223}sainyaani samasajjanta prayuddhaani samantataH .. \SC.. \EN{0060670231}nirabhre vidyutastiivraa dishashcha rajasaa.a.avR^itaaH . \EN{0060670233}praaduraasan.h maholkaashcha sa nirghaataa vishaaM pate .. \SC.. \EN{0060670241}pravavau cha mahaa vaataH paa.nsu varshhaM papaata cha . \EN{0060670243}nabhasyantardadhe suuryaH sainyena rajasaa.a.avR^itaH .. \SC.. \EN{0060670251}pramohaH sarva sattvaanaamatiiva samapadyata . \EN{0060670253}rajasaa chaabhibhuutaanaamastra jaalaishcha tudyataam.h .. \SC.. \EN{0060670261}viira baahu vishhR^ishhTaanaaM sarvaavaraNa bhedinaam.h . \EN{0060670263}sa.nghaataH shara jaalaanaaM tumulaH samapadyata .. \SC.. \EN{0060670271}prakaashaM chakruraakaashaM yudyataani bhujottamaiH . \EN{0060670273}nakshatra vimalaabhaani shastraaNi bharata R^ishhabha .. \SC.. \EN{0060670281}aarshhabhaaNi vichitraaNi rukma jaalaa.a.avR^itaani cha . \EN{0060670283}saMpeturdikshu sarvaasu charmaaNi bharata R^ishhabha .. \SC.. \EN{0060670291}suurya varNaishcha nistri.nshaiH paatyamaanaani sarvashaH . \EN{0060670293}dikshu sarvaasvadR^ishyanta shariiraaNi shiraa.nsi cha .. \SC.. \EN{0060670301}bhagna chakraaksha niiDaashcha nipaatita mahaa dhvajaaH . \EN{0060670303}hataashvaaH pR^ithiviiM jagmustatra tatra mahaa rathaaH .. \SC..30 \EN{0060670311}paripeturhayaashchaatra kechichchhatra kR^ita vraNaaH . \EN{0060670313}rathaan.h viparikarshhanto hateshhu ratha yodhishhu .. \SC.. \EN{0060670321}sharaahataa bhinna dehaa baddha yoktraa hayottamaaH . \EN{0060670323}yugaani paryakarshhanta tatra tatra sma bhaarata .. \SC.. \EN{0060670331}adR^ishyanta sa suutaashcha saashvaaH sa ratha yodhinaH . \EN{0060670333}ekena balinaa raajan.h vaaraNena hataa rathaaH .. \SC.. \EN{0060670341}gandha hasti mada sraavamaaghraaya bahavo raNe . \EN{0060670343}sa.nnipaate bala oghaanaaM viitamaadadire gajaaH .. \SC.. \EN{0060670351}sa tomara mahaa maatrairnipatadbhirgataasubhiH . \EN{0060670353}babhuuvaayodhanaM chhannaM naaraachaabhihatairgajaiH .. \SC.. \EN{0060670361}sa.nnipaate bala oghaanaaM preshhitairvara vaaraNaiH . \EN{0060670363}nipeturyudhi saMbhagnaaH sa yodhaaH sa dhvajaa rathaaH .. \SC.. \EN{0060670371}naaga raajopamairhastairnaagairaakshipya samyuge . \EN{0060670373}vyadR^ishyanta mahaa raaja saMbhagnaa ratha kuubaraaH .. \SC.. \EN{0060670381}vishiirNa ratha jaalaashcha kesheshhvaakshipya dantibhiH . \EN{0060670383}druma shaakhevaavidhya nishhpishhTaa rathino raNe .. \SC.. \hash \EN{0060670391}ratheshhu cha rathaan.h yuddhe sa.nsaktaan.h vara vaaraNaaH . \EN{0060670393}vikarshhanto dishaH sarvaaH saMpetuH sarva shabdagaaH .. \SC.. \EN{0060670401}teshhaaM tathaa karshhataaM cha gajaanaaM ruupamaababhau . \EN{0060670403}saraHsu nalinii jaalaM vishhaktamiva karshhataam.h .. \SC..40 \EN{0060670411}evaM sa.nchhaaditaM tatra babhuuvaayodhanaM mahat.h . \EN{0060670413}saadibhishcha padaataishcha sa dhvajaishcha mahaa rathaiH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{0060680011}shikhaNDii saha matsyena viraaTena vishaaM pate . {shh} \EN{0060680013}bhiishhmamaashu maheshhvaasamaasasaada sudurjayam.h .. \SC.. \EN{0060680021}droNaM kR^ipaM vikarNaM cha maheshhvaasaan.h mahaa balaan.h . \EN{0060680023}raaGYashchaanyaan.h raNe shuuraan.h bahuun.h aarchhad.h dhana.njayaH .. \SC.. \EN{0060680031}sendhavaM cha maheshhvaasaM saamaatyaM saha bandhubhiH . \EN{0060680033}praachyaa.nshcha daakshiNaatyaa.nshcha bhuumipaan.h bhuumipa R^ishhabha .. \SC.. \EN{0060680041}putraM cha te maheshhvaasaM duryodhanamamarshhaNam.h . \EN{0060680043}duHsahaM chaiva samare bhiimaseno.abhyavartata .. \SC.. \EN{0060680051}sahadevastu shakuniM uluukaM cha mahaa ratham.h . \EN{0060680053}pitaa putrau maheshhvaasaavabhyavartata durjayau .. \SC.. \EN{0060680061}yudhishhThiro mahaa raaja gajaaniikaM mahaa rathaH . \EN{0060680063}samavartata sa.ngraame putreNa nikR^itastava .. \SC.. \EN{0060680071}maadrii putrastu nakulaH shuuraH sa.nkrandano yudhi . \EN{0060680073}trigartaanaaM rathodaaraiH samasajjata paaNDavaH .. \SC.. \EN{0060680081}abhyavartanta durdharshhaaH samare shaalva kekayaan.h . \EN{0060680083}saatyakishchekitaanashcha saubhadrashcha mahaa rathaH .. \SC.. \EN{0060680091}dhR^ishhTaketushcha samare raakshasashcha ghaTotkachaH . \EN{0060680093}putraaNaaM te rathaaniikaM pratyudyaataaH sudurjayaaH .. \SC.. \EN{0060680101}senaapatirameyaatmaa dhR^ishhTadyumno mahaa balaH . \EN{0060680103}droNena samare raajan.h samiyaayendra karmaNaa .. \SC..10 \EN{0060680111}evamete maheshhvaasaastaavakaaH paaNDavaiH saha . \EN{0060680113}sametya samare shuuraaH saMprahaaraM prachakrire .. \SC.. \EN{0060680121}madhya.ndina gate suurye nabhasyaakulataaM gate . \EN{0060680123}kuravaH paaNDaveyaashcha nijaghnuritaretaram.h .. \SC.. \EN{0060680131}dhvajino hema chitraa.ngaa vicharanto raNaajire . \EN{0060680133}sa pataakaa rathaa rejurvaiyaaghra parivaaraNaaH .. \SC.. \EN{0060680141}sametaanaaM cha samare jigiishhuuNaaM parasparam.h . \EN{0060680143}babhuuva tumulaH shabdaH si.nhaanaamiva nardataam.h .. \SC.. \EN{0060680151}tatraadbhutamapashyaama saMprahaaraM sudaaruNam.h . \EN{0060680153}yamakurvan.h raNe viiraaH sR^iJNjayaaH kurubhiH saha .. \SC.. \EN{0060680161}naiva khaM na disho raajan.h na suuryaM shatru taapana . \EN{0060680163}vidisho vaa.apyapashyaama sharairmuktaiH samantataH .. \SC.. \EN{0060680171}shaktiinaaM vimalaagraaNaaM tomaraaNaaM tathaa.ayataam.h . \EN{0060680173}nistri.nshaanaaM cha piitaanaaM niilotpala nibhaaH prabhaaH .. \SC.. \EN{0060680181}kavachaanaaM vichitraaNaaM bhuushhaNaanaaM prabhaastathaa . \EN{0060680183}khaM dishaH pradishashchaiva bhaasayaamaasurojasaa . \EN{0060680185}viraraaja tadaa raaja.nstatra tatra raNaa.ngaNam.h .. \SC.. \EN{0060680191}ratha si.nhaasana vyaaghraaH samaayaantashcha samyuge . \EN{0060680193}virejuH samare raajan.h graheva nabhastale .. \SC.. \hash \EN{0060680201}bhiishhmastu rathinaaM shreshhTho bhiimasenaM mahaa balam.h . \EN{0060680203}avaarayata sa.nkruddhaH sarva sainyasya pashyataH .. \SC..20 \EN{0060680211}tato bhiishhma vinirmuktaa rukma pu.nkhaaH shilaa shitaaH . \EN{0060680213}abhyaghnan.h samare bhiimaM taila dhautaaH sutejanaaH .. \SC.. \EN{0060680221}tasya shaktiM mahaa vegaaM bhiimaseno mahaa balaH . \EN{0060680223}kruddhaashii vishha sa.nkaashaaM preshhayaamaasa bhaarata .. \SC.. \EN{0060680231}taamaapatantiiM sahasaa rukma daNDaaM duraasadaam.h . \EN{0060680233}chichchheda samare bhiishhmaH sharaiH samnata parvabhiH .. \SC.. \EN{0060680241}tato.apareNa bhallena piitena nishitena cha . \EN{0060680243}kaarmukaM bhiimasenasya dvidhaa chichchheda bhaarata .. \SC.. \EN{0060680251}saatyakistu tatastuurNaM bhiishhmamaasaadya samyuge . \EN{0060680253}sharairbahubhiraanarchhat.h pitaraM te janeshvara .. \SC.. \EN{0060680261}tataH sa.ndhaaya vai tiikshNaM sharaM parama daaruNam.h . \EN{0060680263}vaarshhNeyasya rathaad.h bhiishhmaH paatayaamaasa saarathim.h .. \SC.. \EN{0060680271}tasyaashvaaH pradrutaa raajan.h nihate ratha saarathau . \EN{0060680273}tena tenaiva dhaavanti mano maaruta ra.nhasaH .. \SC.. \EN{0060680281}tataH sarvasya sainyasya nisvanastumulo.abhavat.h . \EN{0060680283}haahaa kaarashcha sa.njaGYe paaNDavaanaaM mahaatmanaam.h .. \SC.. \EN{0060680291}abhidravata gR^ihNiita hayaan.h yachchhata dhaavata . \EN{0060680293}ityaasiit.h tumulaH shabdo yuyudhaana rathaM prati .. \SC.. \EN{0060680301}etasminn.h eva kaale tu bhiishhmaH shaa.ntanavaH punaH . \EN{0060680303}vyahanat.h paaNDaviiM senaamaasuriimiva vR^itrahaa .. \SC..30 \EN{0060680311}te vadhyamaanaa bhiishhmeNa paaJNchaalaaH somakaiH saha . \EN{0060680313}aaryaaM yuddhe matiM kR^itvaa bhiishhmamevaabhidudruvuH .. \SC.. \EN{0060680321}dhR^ishhTadyumna mukhaashchaapi paarthaaH shaa.ntanavaM raNe . \EN{0060680323}abhyadhaavan.h jigiishhantastava putrasya vaahiniim.h .. \SC.. \EN{0060680331}tathaiva taavakaa raajan.h bhiishhma droNa mukhaaH paraan.h . \EN{0060680333}abhyadhaavanta vegena tato yuddhamavartata .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060690011}viraaTo.atha tribhirbaaNairbhiishhmamaarchhan.h mahaa ratham.h . {shh} \EN{0060690013}vivyaadha turagaa.nshchaasya tribhirbaaNairmahaa rathaH .. \SC.. \EN{0060690021}taM pratyavidhyad.h dashabhirbhiishhmaH shaa.ntanavaH sharaiH . \EN{0060690023}rukma pu.nkhairmaheshhvaasaH kR^ita hasto mahaa balaH .. \SC.. \EN{0060690031}drauNirgaaNDiiva dhanvaanaM bhiima dhanvaa mahaa rathaH . \EN{0060690033}avidhyad.h ishhubhiH shhaDbhirdR^iDha hastaH stanaantare .. \SC.. \EN{0060690041}kaarmukaM tasya chichchheda phalgunaH para viirahaa . \EN{0060690043}avidhyachcha bhR^ishaM tiikshNairpatribhiH shatru karshanaH .. \SC.. \EN{0060690051}so.anyat.h kaarmukamaadaaya vegavat.h krodha muurchhitaH . \EN{0060690053}amR^ishhyamaaNaH paarthena kaarmukachchhedamaahave .. \SC.. \EN{0060690061}avidhyat.h phalgunaM raajan.h navatyaa nishitaiH sharaiH . \EN{0060690063}vaasudevaM cha saptatyaa vivyaadha parameshhubhiH .. \SC.. \EN{0060690071}tataH krodhaabhitaamraakshaH saha kR^ishhNena phalgunaH . \EN{0060690073}diirghaM ushhNaM cha niHshvasya chintayitvaa muhurmuhuH .. \SC.. \EN{0060690081}dhanuH prapiiDya vaamena kareNaamitra karshanaH . \EN{0060690083}gaaNDiiva dhanvaa sa.nkruddhaH shitaan.h samnata parvaNaH . \EN{0060690085}jiivitaanta karaan.h ghoraan.h samaadatta shilii mukhaan.h .. \SC.. \EN{0060690091}taistuurNaM samare avidhyad.h drauNiM balavataaM varam.h . \EN{0060690093}tasya te kavachaM bhittvaa papuH shoNitamaahave .. \SC.. \EN{0060690101}na vivyathe cha nirbhinno drauNirgaaNDiiva dhanvanaa . \EN{0060690103}tathaiva shara varshhaaNi pratimuJNchann.h avihvalaH . \EN{0060690105}tasthau sa samare raaja.nstraatumichchhan.h mahaa vratam.h .. \SC..10 \EN{0060690111}tasya tat.h sumahat.h karma shasha.nsuH purushha R^ishhabhaaH . \EN{0060690113}yat.h kR^ishhNaabhyaaM sametaabhyaaM naapatrapata samyuge .. \SC.. \EN{0060690121}sa hi nityamaniikeshhu yudhyate abhayamaasthitaH . \EN{0060690123}astra graamaM sa sa.nhaaraM droNaat.h praapya sudurlabham.h .. \SC.. \EN{0060690131}mamaayamaachaarya suto droNasyaatipriyaH sutaH . \EN{0060690133}braahmaNashcha visheshheNa maananiiyo mameti cha .. \SC.. \EN{0060690141}samaasthaaya matiM viiro biibhatsuH shatru taapanaH . \EN{0060690143}kR^ipaaM chakre ratha shreshhTho bhaaradvaaja sutaM prati .. \SC.. \EN{0060690151}drauNiM tyaktvaa tato yuddhe kaunteyaH shatru taapanaH . \EN{0060690153}yuyudhe taavakaan.h nighna.nstvaramaaNaH paraakramii .. \SC.. \EN{0060690161}duryodhanastu dashabhirgaardhra patraiH shilaa shitaiH . \EN{0060690163}bhiimasenaM maheshhvaasaM rukma pu.nkhaiH samarpayat.h .. \SC.. \EN{0060690171}bhiimasenastu sa.nkruddhaH paraasu karaNaM dR^iDham.h . \EN{0060690173}chitraM kaarmukamaadatta sharaa.nshcha nishitaan.h dasha .. \SC.. \EN{0060690181}aakarNa prahitaistiikshNairvegitaistigma tejanaiH . \EN{0060690183}avidhyat.h tuurNamavyagraH kuru raajaM mahorasi .. \SC.. \EN{0060690191}tasya kaaJNchana suutrastu sharaiH parivR^ito maNiH . \EN{0060690193}raraajorasi vai suuryo grahairiva samaavR^itaH .. \SC.. \EN{0060690201}putrastu tava tejasvii bhiimasenena taaDitaH . \EN{0060690203}naamR^ishhyata yathaa naagastala shabdaM samiiritam.h .. \SC.. \EN{0060690211}tataH sharairmahaa raaja rukma pu.nkhaiH shilaa shitaiH . \EN{0060690213}bhiimaM vivyaadha sa.nkruddhastraasayaano varuuthiniim.h .. \SC.. \EN{0060690221}tau yudhyamaanau samare bhR^ishamanyonya vikshatau . \EN{0060690223}putrau te deva sa.nkaashau vyarochetaaM mahaa balau .. \SC.. \EN{0060690231}chitrasenaM nara vyaaghraM saubhadraH para viirahaa . \EN{0060690233}avidhyad.h dashabhirbaaNaiH puru mitraM cha saptabhiH .. \SC.. \EN{0060690241}satya vrataM cha saptatyaa viddhvaa shakra samo yudhi . \EN{0060690243}nR^ityann.h iva raNe viiraartiM naH samajiijanat.h .. \SC..24 \hash \EN{0060690251}taM pratyavidyad.h dashabhishchitrasenaH shilii mukhaiH . \EN{0060690253}satya vratashcha navabhiH puru pitrashcha saptabhiH .. \SC.. \EN{0060690261}sa viddho viksharan.h raktaM shatru sa.vaaraNaM mahat.h . \EN{0060690263}chichchheda chitra senasya chitraM kaarmukamaarjuniH . \EN{0060690265}bhittvaa chaasya tanutraaNaM shareNorasyataaDayat.h .. \SC.. \EN{0060690271}tataste taavakaa viiraa raaja putraa mahaa rathaaH . \EN{0060690273}sametya yudhi samrabdhaa vivyadhurnishitaiH sharaiH . \EN{0060690275}taa.nshcha sarvaan.h sharaistiikshNairjaghaana paramaastravit.h .. \SC.. \EN{0060690281}tasya dR^ishhTvaa tu tat.h karma parivavruH sutaastava . \EN{0060690283}dahantaM samare sainyaM tava kakshaM yatholbaNam.h .. \SC.. \EN{0060690291}apeta shishire kaale samiddhamiva paavakaH . \EN{0060690293}atyarochata saubhadrastava sainyaani shaatayan.h .. \SC.. \EN{0060690301}tat.h tasya charitaM dR^ishhTvaa pautrastava vishaaM pate . \EN{0060690303}lakshmaNo.abhyapatat.h tuurNaM saatvatii putramaahave .. \SC..30 \EN{0060690311}abhimanyustu sa.nkruddho lakshmaNaM shubha lakshaNam.h . \EN{0060690313}vivyaadha vishikhaiH shhaDbhiH saarathiM cha tribhiH sharaiH .. \SC.. \EN{0060690321}tathaiva lakshmaNo raajan.h saubhadraM nishitaiH sharaiH . \EN{0060690323}avidhyata mahaa raaja tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060690331}tasyaashvaa.nshchaturo hatvaa saarathiM cha mahaa balaH . \EN{0060690333}abhyadravata saubhadro lakshmaNaM nishitaiH sharaiH .. \SC.. \EN{0060690341}hataashve tu rathe tushhTham.h.N llakshmaNaH para viirahaa . \EN{0060690343}shaktiM chikshepa sa.nkruddhaH saubhadrasya rathaM prati .. \SC.. \EN{0060690351}taamaapatantiiM sahasaa ghora ruupaaM duraasadaam.h . \EN{0060690353}abhimanyuH sharaistiikshNaishchichchheda bhujagopamaam.h .. \SC.. \EN{0060690361}tataH sva rathamaaropya lakshmaNaM gautamastadaa . \EN{0060690363}apovaaha rathenaajau sarva sainyasya pashyataH .. \SC.. \EN{0060690371}tataH samaakule tasmin.h vartamaane mahaa bhaye . \EN{0060690373}abhyadravan.h jighaa.nsantaH paraspara vadhaishhiNaH .. \SC.. \EN{0060690381}taavakaashcha maheshhvaasaaH paaNDavaashcha mahaarathaaH . \EN{0060690383}juhvantaH samare praaNaan.h nijaghnuritaretaram.h .. \SC.. \EN{0060690391}mukta keshaa vikavachaa virathaashchhinna kaarmukaaH . \EN{0060690393}baahubhiH samayudhyanta sR^iJNjayaaH kurubhiH saha .. \SC.. \EN{0060690401}tato bhiishhmo mahaa baahuH paaNDavaanaaM mahaatmanaam.h . \EN{0060690403}senaaM jaghaana sa.nkruddho divyairastrairmahaa balaH .. \SC.. \EN{0060690411}hateshvarairgajairtatra narairashvaishcha paatitaiH . \EN{0060690413}rathibhiH saadibhishchaiva samaastiiryata medinii .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060700011}atha raajan.h mahaa baahuH saatyakiryuddha durmadaH . {shh} \EN{0060700013}vikR^ishhya chaapaM samare bhaara saadhanaM uttamam.h .. \SC.. \EN{0060700021}praamuJNchat.h pu.nkha samyuktaan.h sharaan.h aashiivishhopamaan.h . \EN{0060700023}prakaashaM laghu chitraM cha darshayann.h astra laaghavam.h .. \SC.. \EN{0060700031}tasya vikshipatashchaapaM sharaan.h anyaa.nshcha muJNchataH . \EN{0060700033}aadadaanasya bhuuyashcha sa.ndadhaanasya chaaparaan.h .. \SC.. \EN{0060700041}kshipatashcha sharaan.h asya raNe shatruun.h vinighnataH . \EN{0060700043}dadR^ishe ruupamatyarthaM meghasyeva pravarshhataH .. \SC.. \EN{0060700051}taM udiiryantamaalokya raajaa duryodhanastataH . \EN{0060700053}rathaanaamayutaM tasya preshhayaamaasa bhaarata .. \SC.. \EN{0060700061}taa.nstu sarvaan.h maheshhvaasaan.h saatyakiH satya vikramaH . \EN{0060700063}jaghaana parameshhvaaso divyenaastreNa viiryavaan.h .. \SC.. \EN{0060700071}sa kR^itvaa daaruNaM karma pragR^ihiita sharaasanaH . \EN{0060700073}aasasaada tato viiro bhuuri shravasamaahave .. \SC.. \EN{0060700081}sa hi sa.ndR^ishya senaaM taaM yuyudhaanena paatitam.h . \EN{0060700083}abhyadhaavata sa.nkruddhaH kuruuNaaM kiirtivardhanaH .. \SC.. \EN{0060700091}indraayudha savarNaM tat.h sa visphaarya mahad.h dhanuH . \EN{0060700093}vyasR^ijad.h vajra sa.nkaashaan.h sharaan.h aashiivishhopamaan.h . \EN{0060700095}sahasrasho mahaa raaja darshayan.h paaNi laaghavam.h .. \SC.. \EN{0060700101}sharaa.nstaan.h mR^ityu sa.nsparshaan.h saatyakestu padaanugaaH . \EN{0060700103}na vishhehustadaa raajan.h dudruvuste samantataH . \EN{0060700105}vihaaya samare raajan.h saatyakiM yuddha durmadam.h .. \SC..10 \EN{0060700111}taM dR^ishhTvaa yuyudhaanasya sutaa dasha mahaa balaaH . \EN{0060700113}mahaa rathaaH samaakhyaataashchitra varmaayudha dhvajaaH .. \SC.. \EN{0060700121}samaasaadya maheshhvaasaM bhuuri shravasamaahave . \EN{0060700123}uuchursarve susamrabdhaa yuupa ketuM mahaa raNe .. \SC.. \EN{0060700131}bho bho kaurava daayaada sahaasmaabhirmahaa bala . \EN{0060700133}ehi yudhyasva sa.ngraame samastaiH pR^ithag.h eva vaa .. \SC.. \EN{0060700141}asmaan.h vaa tvaM paraajitya yashaH praapnuhi samyuge . \EN{0060700143}vayaM vaa tvaaM paraajitya priitiM daasyaamahe pituH .. \SC.. \EN{0060700151}evaM uktastadaa shuuraistaan.h uvaacha mahaa balaH . \EN{0060700153}viirya shlaaghii nara shreshhThastaan.h dR^ishhTvaa samupasthitaan.h .. \SC.. \EN{0060700161}saadhvidaM kathyate viiraa yad.h evaM matiradya vaH . \EN{0060700163}yudhyadhvaM sahitaa yattaa nihanishhyaami vo raNe .. \SC.. \EN{0060700171}evaM uktaa maheshhvaasaaste viiraaH kshipra kaariNaH . \EN{0060700173}mahataa shara varshheNaabhyavarshhann.h ari.ndamam.h .. \SC.. \hash \EN{0060700181}aparaahNe mahaa raaja sa.ngraamastumulo.abhavat.h . \EN{0060700183}ekasya cha bahuunaaM cha sametaanaaM raNaajire .. \SC.. \EN{0060700191}tamekaM rathinaaM shreshhTha shara varshhairavaakiran.h . \EN{0060700193}praavR^ishhi iva mahaa shailaM sishhichurjaladaa nR^ipa .. \SC.. \EN{0060700201}taistu muktaan.h shara oghaa.nstaan.h yama daNDaashani prabhaan.h . \EN{0060700203}asaMpraaptaan.h asaM praaptaa.nshchichchhedaashu mahaa rathaH .. \SC..20 \EN{0060700211}tatraadbhutamapashyaama saumadatteH paraakramam.h . \EN{0060700213}yad.h eko bahubhiryuddhe samasajjad.h abhiitavat.h .. \SC.. \EN{0060700221}visR^ijya shara vR^ishhTiM taaM dasha raajan.h mahaa rathaaH . \EN{0060700223}parivaarya mahaa baahuM nihantuM upachakramuH .. \SC.. \EN{0060700231}saumadattistataH kruddhasteshhaaM chaapaani bhaarata . \EN{0060700233}chichchheda dashabhirbaaNairnimeshheNa mahaa rathaH .. \SC.. \EN{0060700241}athaishhaaM chhinna dhanushhaaM bhallaiH samnata parvabhiH . \EN{0060700243}chichchheda samare raajan.h shiraa.nsi nishitaiH sharaiH . \EN{0060700245}te hataa nyapatan.h bhuumau vajra bhagneva drumaaH .. \SC.. \hash \EN{0060700251}taan.h dR^ishhTvaa nihataan.h viiraan.h raNe putraan.h mahaa balaan.h . \EN{0060700253}vaarshhNeyo vinadan.h raajan.h bhuuri shravasamabhyayaat.h .. \SC.. \EN{0060700261}rathaM rathena samare piiDayitvaa mahaa balau . \EN{0060700263}taavanyonyasya samare nihatya ratha vaajinaH . \EN{0060700265}virathaavabhivalgantau sameyaataaM mahaa rathau .. \SC.. \EN{0060700271}pragR^ihiita mahaa khaDgau tau charma vara dhaariNau . \EN{0060700273}shushubhaate nara vyaaghrau yuddhaaya samavasthitau .. \SC.. \EN{0060700281}tataH saatyakimabhyetya nistri.nsha vara dhaariNam.h . \EN{0060700283}bhiimasenastvaran.h raajan.h rathamaaropayat.h tadaa .. \SC.. \EN{0060700291}tavaapi tanayo raajan.h bhuuri shravasamaahave . \EN{0060700293}aaropayad.h rathaM tuurNaM pashyataaM sarva dhanvinaam.h .. \SC.. \EN{0060700301}tasmi.nstathaa vartamaane raNe bhiishhmaM mahaa ratham.h . \EN{0060700303}ayodhayanta samrabdhaaH paaNDavaa bharata R^ishhabha .. \SC..30 \EN{0060700311}lohitaayati chaaditye tvaramaaNo dhana.njayaH . \EN{0060700313}paJNcha vi.nshati saahasraan.h nijaghaana mahaa rathaan.h .. \SC.. \EN{0060700321}te hi duryodhanaadishhTaastadaa paartha nibarhaNe . \EN{0060700323}saMpraapyaiva gataa naashaM shalabheva paavakam.h .. \SC.. \hash \EN{0060700331}tato matsyaaH kekayaashcha dhanurveda vishaaradaaH . \EN{0060700333}parivavrustadaa paarthaM saha putraM mahaa ratham.h .. \SC.. \EN{0060700341}etasminn.h eva kaale tu suurye astaM upagachchhati . \EN{0060700343}sarveshhaameva sainyaanaaM pramohaH samajaayata .. \SC.. \EN{0060700351}avahaaraM tatashchakre pitaa deva vratastava . \EN{0060700353}sa.ndhyaa kaale mahaa raaja sainyaanaaM shraanta vaahanaH .. \SC.. \EN{0060700361}paaNDavaanaaM kuruuNaaM cha paraspara samaagame . \EN{0060700363}te sene bhR^isha saMvigne yayatuH svaM niveshanam.h .. \SC.. \EN{0060700371}tataH sva shibiraM gatvaa nyavisha.nstatra bhaarata . \EN{0060700373}paaNDavaaH sR^iJNjayaiH saardhaM kuravashcha yathaa vidhi .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060710011}vihR^itya cha tato raajan.h sahitaaH kuru paaNDavaaH . {shh} \EN{0060710013}vyatiitaayaaM tu sharvaryaaM punaryuddhaaya niryayuH .. \SC.. \EN{0060710021}tatra shabdo mahaan.h aasiit.h tava teshhaaM cha bhaarata . \EN{0060710023}yujyataaM ratha mukhyaanaaM kalpyataaM chaiva dantinaam.h .. \SC.. \EN{0060710031}samnahyataaM padaatiinaaM hayaanaaM chaiva bhaarata . \EN{0060710033}sha.nkha dundubhi naadashcha tumulaH sarvato.abhavat.h .. \SC.. \EN{0060710041}tato yudhishhThiro raajaa dhR^ishhTadyumnamabhaashhata . \EN{0060710043}vyuuhaM vyuuha mahaa baaho makaraM shatru taapanam.h .. \SC.. \EN{0060710051}evaM uktastu paarthena dhR^ishhTadyumno mahaa rathaH . \EN{0060710053}vyaadidesha mahaa raaja rathino rathinaaM varaH .. \SC.. \EN{0060710061}shiro.abhuud.h drupadastasya paaNDavashcha dhana.njayaH . \hash \EN{0060710063}chakshushhii sahadevashcha nakulashcha mahaa rathaH . \EN{0060710065}tuNDamaasiin.h mahaa raaja bhiimaseno mahaa balaH .. \SC.. \EN{0060710071}saubhadro draupadeyaashcha raakshasashcha ghaTotkachaH . \EN{0060710073}saatyakirdharma raajashcha vyuuha griivaaM samaasthitaaH .. \SC.. \EN{0060710081}pR^ishhThamaasiin.h mahaa raaja viraaTo vaahinii patiH . \EN{0060710083}dhR^ishhTadyumnena sahito mahatyaa senayaa vR^itaH .. \SC.. \EN{0060710091}kekayaa bhraataraH paJNcha vaamaM paarshvaM samaashritaaH . \EN{0060710093}dhR^ishhTaketurnara vyaaghraH kara karshhashcha viiryavaan.h . \EN{0060710095}dakshiNaM pakshamaashritya sthitaa vyuuhasya rakshaNe .. \SC.. \EN{0060710101}paadayostu mahaa raaja sthitaH shriimaan.h mahaa rathaH . \EN{0060710103}kunti bhojaH shataaniiko mahatyaa senayaa vR^itaH .. \SC..10 \EN{0060710111}shikhaNDii tu maheshhvaasaH somakaiH saMvR^ito balii . \EN{0060710113}iraavaa.nshcha tataH puchchhe makarasya vyavasthitau .. \SC.. \EN{0060710121}evametan.h mahaa vyuuhaM vyuuhya bhaarata paaNDavaaH . \EN{0060710123}suuryodaye mahaa raaja punaryuddhaaya da.nshitaaH .. \SC.. \EN{0060710131}kauravaan.h abhyayustuurNaM hastyashva ratha pattibhiH . \EN{0060710133}samuchchhritairdhvajaishchitraiH shastraishcha vimalaiH shitaiH .. \SC.. \EN{0060710141}vyuuhaM dR^ishhTvaa tu tat.h sainyaM pitaa deva vratastava . \EN{0060710143}krauJNchena mahataa raajan.h pratyavyuuhata vaahiniim.h .. \SC.. \EN{0060710151}tasya tuNDe maheshhvaaso bhaaradvaajo vyarochata . \EN{0060710153}ashvatthaamaa kR^ipashchaiva chakshuraastaaM nareshvara .. \SC.. \EN{0060710161}kR^ita varmaa tu sahitaH kaaMbojaaraTTa(?) baahlikaiH . \EN{0060710163}shirasyaasiin.h nara shreshhThaH shreshhThaH sarva dhanushhmataam.h .. \SC.. \EN{0060710171}griivaayaaM shuura senastu tava putrashcha maarishha . \EN{0060710173}duryodhano mahaa raaja raajabhirbahubhirvR^itaH .. \SC.. \EN{0060710181}praag.h jyotishhastu sahitaH madra sauviira kekayaiH . \EN{0060710183}urasyabhuun.h nara shreshhTha mahatyaa senayaa vR^itaH .. \SC.. \EN{0060710191}sva senayaa cha sahitaH susharmaa prasthalaadhipaH . \EN{0060710193}vaamaM pakshaM samaashritya da.nshitaH samavasthitaH .. \SC.. \EN{0060710201}tushhaaraa yavanaashchaiva shakaashcha saha chuuchupaiH . \EN{0060710203}dakshiNaM pakshamaashritya sthitaa vyuuhasya bhaarata .. \SC..20 \EN{0060710211}shrutaayushcha shataayushcha saumadattishcha maarishha . \EN{0060710213}vyuuhasya jaghane tasthuu rakshamaaNaaH parasparam.h .. \SC.. \EN{0060710221}tato yuddhaaya sa.njagmuH paaNDavaaH kauravaiH saha . \EN{0060710223}suuryodaye mahaa raaja tato yuddhamabhuun.h mahat.h .. \SC.. \EN{0060710231}pratiiyuu rathino naagaan.h naagaashcha rathino yayuH . \EN{0060710233}hayaarohaa hayaarohaan.h rathinashchaapi saadinaH .. \SC.. \EN{0060710241}saarathiM cha rathii raajan.h kuJNjaraa.nshcha mahaa raNe . \EN{0060710243}hastyaarohaa rathaarohaan.h rathinashchaapi saadinaH .. \SC.. \EN{0060710251}rathinaH pattibhiH saardhaM saadinashchaapi pattibhiH . \EN{0060710253}anyonyaM samare raajan.h pratyadhaavann.h amarshhitaaH .. \SC.. \EN{0060710261}bhiimasenaarjuna yamairguptaa chaanyairmahaa rathaiH . \EN{0060710263}shushubhe paaNDavii senaa nakshatrairiva sharvarii .. \SC.. \EN{0060710271}tathaa bhiishhma kR^ipa droNa shalya duryodhanaadibhiH . \EN{0060710273}tavaapi vibabhau senaa grahairdyauriva saMvR^itaa .. \SC.. \EN{0060710281}bhiimasenastu kaunteyo droNaM dR^ishhTvaa paraakramii . \EN{0060710283}abhyayaajjavanairashvairbhaaradvaajasya vaahiniim.h .. \SC.. \EN{0060710291}droNastu samare kruddho bhiimaM navabhiraayasaiH . \EN{0060710293}vivyaadha samare raajan.h marmaaNyuddishya viiryavaan.h .. \SC.. \EN{0060710301}dR^iDhaahatastato bhiimo bhaaradvaajasya samyuge . \EN{0060710303}saarathiM preshhayaamaasa yamasya sadanaM prati .. \SC..30 \EN{0060710311}sa sa.ngR^ihya svayaM vaahaan.h bhaaradvaajaH prataapavaan.h . \EN{0060710313}vyadhamat.h paaNDaviiM senaaM tuula raashimivaanalaH .. \SC.. \EN{0060710321}te vadhyamaanaa droNena bhiishhmeNa cha narottama . \EN{0060710323}sR^iJNjayaaH kekayaiH saardhaM palaayana paraa.abhavan.h .. \SC..(sa.ndhi) \EN{0060710331}tathaiva taavakaM sainyaM bhiimaarjuna parikshatam.h . \EN{0060710333}muhyate tatra tatraiva samadeva varaa.nganaa .. \SC.. \EN{0060710341}abhidyetaaM tato vyuuhau tasmin.h viira vara kshaye . \EN{0060710343}aasiid.h vyatikaro ghorastava teshhaaM cha bhaarata .. \SC.. \EN{0060710351}tad.h adbhutamapashyaama taavakaanaaM paraiH saha . \EN{0060710353}ekaayana gataaH sarve yad.h ayudhyanta bhaarata .. \SC.. \EN{0060710361}pratisa.vaarya chaastraaNi te anyonyasya vishaaM pate . \EN{0060710363}yuyudhuH paaNDavaashchaiva kauravaashcha mahaa rathaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060720011}evaM bahu guNaM sainyamevaM bahu vidhaM param.h . {DhR^i} \EN{0060720013}vyuuDhamevaM yathaa shaastramamoghaM chaiva sa.njaya .. \SC.. \EN{0060720021}pushhTamasmaakamatyantamabhikaamaM cha naH sadaa . \EN{0060720023}prahvamavyasanopetaM purastaad.h dR^ishhTa vikramam.h .. \SC.. \EN{0060720031}naativR^iddhamabaalaM cha na kR^ishaM na cha piivaram.h . \EN{0060720033}laghu vR^ittaayata praayaM saara gaatramanaamayam.h .. \SC.. \EN{0060720041}aatta samnaaha shastraM cha bahu shastra parigraham.h . \EN{0060720043}asi yuddhe niyuddhe cha gadaa yuddhe cha kovidam.h .. \SC.. \EN{0060720051}praasa R^ishhTi tomareshhvaajau parigheshhvaayaseshhu cha . \EN{0060720053}bhiNDi paaleshhu shaktiishhu musaleshhu cha sarvashaH .. \SC.. \EN{0060720061}kaMpaneshhu cha chaapeshhu kaNapeshhucha sarvashaH . \EN{0060720063}ksepaNiishhu cha chitraasu mushhTi yuddheshhu kovidam.h .. \SC.. \EN{0060720071}aparokshaM cha vidyaasu vyaayaameshhu kR^ita shramam.h . \EN{0060720073}shastra grahaNa vidyaasu sarvaasu parinishhThitam.h .. \SC.. \EN{0060720081}aarohe paryavaskande saraNe saantara plute . \EN{0060720083}samyak.h praharaNe yaane vyapayaane cha kovidam.h .. \SC.. \EN{0060720091}naagaashva ratha yaaneshhu bahushaH supariikshitam.h . \EN{0060720093}pariikshya cha yathaa nyaayaM vetanenopapaaditam.h .. \SC..9 \EN{0060720101}na goshhThyaa nopachaareNa na cha bandhu nimittataH . \EN{0060720103}na sauhR^ida balaishchaapi naakuliina parigrahaiH .. \SC..10 \EN{0060720111}samR^iddha janamaaryaM cha tushhTa satkR^ita baandhavam.h . \EN{0060720113}kR^itopakaara bhuuyishhThaM yashasvi na manasvi cha .. \SC.. \hash \EN{0060720121}sa jayairshcha narairmukhyairbahusho mukhya karmabhiH . \EN{0060720123}loka paalopamaistaata paalitaM loka vishrutaiH .. \SC.. \EN{0060720131}bahubhiH kshatriyairguptaM pR^ithivyaaM loka sammataiH . \EN{0060720133}asmaan.h abhigataiH kaamaat.h sa balaiH sa padaanugaiH .. \SC.. \EN{0060720141}mahodadhimivaapuurNamaapagaabhiH samantataH . \EN{0060720143}apakshaiH paksha sa.nkaashai rathairnaagaishcha saMvR^itam.h .. \SC.. \EN{0060720151}naanaa yodha jalaM bhiimaM vaahanormi tara.ngiNam.h . \EN{0060720153}kshepaNyasi gadaa shakti shara praasa samaakulam.h .. \SC.. \EN{0060720161}dhvaja bhuushhaNa saMbaadhaM ratna paTTena sa.nchitam.h . \EN{0060720163}vaahanaiH parisarpadbhirvaayu vega vikaMpitam.h .. \SC.. \EN{0060720171}apaaramiva garjantaM saagara pratimaM mahat.h . \EN{0060720173}droNa bhiishhmaabhisa.nguptaM guptaM cha kR^ita varmaNaa .. \SC.. \EN{0060720181}kR^ipa duHshaasanaabhyaaM cha jayad.h ratha mukhaistathaa . \EN{0060720183}bhaga datta vikarNaabhyaaM drauNi saubala baahlikaiH .. \SC.. \EN{0060720191}guptaM praviirairlokasya saaravadbhirmahaatmabhiH . \EN{0060720193}yad.h ahan.h yata sa.ngraame dishhTametat.h puraatanam.h .. \SC.. \EN{0060720201}naitaadR^ishaM samudyogaM dR^ishhTavanto.atha maanushhaaH . \EN{0060720203}R^ishhayo vaa mahaa bhaagaaH puraaNaa bhuvi sa.njaya .. \SC..20 \EN{0060720211}iidR^isho hi bala oghastu yuktaH shastraastra saMpadaa . \EN{0060720213}vadhyate yatra sa.ngraame kimanyad.h bhaagadheyataH . \EN{0060720221}vipariitamidaM sarvaM pratibhaati sma sa.njaya . \EN{0060720223}yatredR^ishaM balaM ghoraM naatarad.h yudhi paaNDavaan.h .. \SC.. \hash \EN{0060720231}atha vaa paaNDavaarthaaya devaastatra samaagataaH . \hash \EN{0060720233}yudhyante maamakaM sainyaM yad.h avadhyanta sa.njaya . \EN{0060720241}ukto hi vidureNeha hitaM pathyaM cha sa.njaya . \EN{0060720243}na cha gR^ihNaati tan.h mandaH putro duryodhano mama .. \SC.. \EN{0060720251}tasya manye matiH puurvaM sarvaGYasya mahaatmanaH . \EN{0060720253}aasiid.h yathaa gataM taata yena dR^ishhTamidaM puraa .. \SC.. \EN{0060720261}atha vaa bhaavyamevaM hi sa.njayaitena sarvathaa . \EN{0060720263}puraa dhaatraa yathaa sR^ishhTaM tat.h tathaa na tad.h anyathaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060730011}aatma doshhaat.h tvayaa raajan.h praaptaM vyasanamiidR^isham.h . {shh} \EN{0060730013}na hi duryodhanastaani pashyate bharata R^ishhabha . \EN{0060730015}yaani tvaM dR^ishhTavaan.h raajan.h dharma sa.nkara kaarite .. \SC.. \EN{0060730021}tava doshhaat.h puraa vR^ittaM dyuutametad.h vishaaM pate . \EN{0060730023}tava doshheNa yuddhaM cha pravR^ittaM saha paaNDavaiH . \EN{0060730025}tvamevaadya phalaM bhu.nkshva kR^itvaa kilbishhamaatmanaa .. \SC.. \EN{0060730031}aatmanaa hi kR^itaM karmaatmanaivopabhujyate . \hash \EN{0060730033}iha vaa pretya vaa raaja.nstvayaa praaptaM yathaa tatham.h .. \SC.. \EN{0060730041}tasmaad.h raajan.h sthiro bhuutvaa praapyedaM vyasanaM mahat.h .. \SC.. \hash \EN{0060730043}shR^iNu yuddhaM yathaa vR^ittaM sha.nsato mama maarishha .. \SC.. \EN{0060730051}bhiimasenastu nishitairbaaNairbhittvaa mahaa chamuum.h . \EN{0060730053}aasasaada tato viiraH sarvaan.h duryodhanaanujaan.h .. \SC.. \EN{0060730061}duHshaasanaM durvishhahaM duHsahaM durmadaM jayam.h . \EN{0060730063}jayatsenaM vikarNaM cha chitrasenaM sudarshanam.h .. \SC.. \EN{0060730071}chaaruchitraM suvarmaaNaM dushhkarNaM karNameva cha .. \SC.. \EN{0060730073}etaan.h anyaa.nshcha subahuun.h samiipasthaan.h mahaa rathaan.h .. \SC.. \EN{0060730081}dhaartaraashhTraan.h susa.nkruddhaan.h dR^ishhTvaa bhiimo mahaa balaH . \EN{0060730083}bhiishhmeNa samare guptaaM pravivesha mahaa chamuum.h .. \SC.. \EN{0060730091}athaahvayanta te anyonyamayaM praapto vR^ikodaraH . \EN{006073}0ch jiiva graahaM nigR^ihNiimo vayamenaM naraadhipaaH .. \SC.. \EN{0060730101}sa taiH parivR^itaH paartho bhraatR^ibhiH kR^ita nishchayaiH . \EN{0060730103}prajaa sa.nharaNe suuryaH kruurairiva mahaa grahaiH .. \SC..10 \EN{0060730111}saMpraapya madhyaM vyuuhasya na bhiiH paaNDavamaavishat.h . \EN{0060730113}yathaa devaasure yuddhe mahendraH praapya daanavaan.h .. \SC.. \EN{0060730121}tataH shata sahasraaNi rathinaaM sarvashaH prabho . \EN{0060730123}chhaadayaanaM sharairghoraistamekamanuvavrire .. \SC.. \hash \EN{0060730131}sa tashhaaM pravaraan.h yodhaan.h hastyashva ratha saadinaH . \EN{0060730133}jaghaana samare shuuro dhaartaraashhTraan.h achintayan.h .. \SC.. \EN{0060730141}teshhaaM vyavasitaM GYaatvaa bhiimaseno jighR^ikshataam.h . \EN{0060730143}samastaanaaM vadhe raajan.h matiM chakre mahaa manaaH .. \SC.. \EN{0060730151}tato rathaM samutsR^ijya gadaamaadaaya paaNDavaH . \EN{0060730153}jaghaana dhaartaraashhTraaNaaM taM bala ogha mahaa.arNavam.h .. \SC.. \EN{0060730161}bhiimasene pravishhTe tu dhR^ishhTadyumno.api paarshhataH . \EN{0060730163}droNaM utsR^ijya tarasaa prayayau yatra saubalaH .. \SC.. \EN{0060730171}vidaarya mahatiiM senaaM taavakaanaaM nara R^ishhabhaH . \EN{0060730173}aasasaada rathaM shuunyaM bhiimasenasya samyuge .. \SC.. \EN{0060730181}dR^ishhTvaa vishokaM samare bhiimasenasya saarathim.h . \EN{0060730183}dhR^ishhTadyumno mahaa raaja durmanaa gata chetanaH .. \SC.. \EN{0060730191}apR^ichchhad.h baashhpa samruddho nisvanaaM vaachamiirayan.h . \EN{0060730193}mama praaNaiH priyatamaH kva bhiimaiti duHkhitaH .. \SC.. \hash \EN{0060730201}vishokastaM uvaachedaM dhR^ishhTadyumnaM kR^itaaJNjaliH . \EN{0060730203}sa.nsthaapya maamiha balii paaNDaveyaH prataapavaan.h .. \SC..20 \EN{0060730211}pravishhTo dhaartaraashhTraaNaametad.h bala mahaa.arNavam.h . \EN{0060730213}maaM uktvaa purushha vyaaghra priiti yuktamidaM vachaH .. \SC.. \EN{0060730221}pratipaalaya maaM suuta niyamyaashvaan.h muhuurtakam.h . \EN{0060730223}yaavad.h etaan.h nihanmyaashu yaime mad.h vidhodyataaH .. \SC.. \hash \EN{0060730231}tato dR^ishhTvaa gadaa hastaM pradhaavantaM mahaabalam.h . \hash \EN{0060730233}sarveshhaameva sainyaanaaM sa.ndharshhaH samajaayata .. \SC.. \hash \EN{0060730241}tasmi.nstu tumule yuddhe vartamaane bhayaanake . \EN{0060730243}bhittvaa raajan.h mahaa vyuuhaM pravivesha sahaa tava .. \SC.. \EN{0060730251}vishokasya vachaH shrutvaa dhR^ishhTa dyumno.api paarshhataH . \EN{0060730253}pratyuvaacha tataH suutaM raNa madhye mahaa balaH .. \SC.. \EN{0060730261}na hi me vidyate suuta jiivite adya prayojanam.h . \EN{0060730263}bhiimasenaM raNe hitvaa snehaM utsR^ijya paaNDavaiH .. \SC.. \EN{0060730271}yadi yaami vinaa bhiimaM kiM maaM kshatraM vadishhyati . \EN{0060730273}ekaayana gate bhiime mayi chaavasthite yudhi .. \SC.. \EN{0060730281}asvasti tasya kurvanti devaaH saagni purogamaaH . \EN{0060730283}yaH sahaayaan.h parityajya svastimaan.h aavrajed.h gR^ihaan.h .. \SC.. \EN{0060730291}mama bhiimaH sakhaa chaiva saMbandhii cha mahaa balaH . \EN{0060730293}bhakto.asman.h bhaktimaa.nshchaahaM tamapyari nishhuudanam.h .. \SC.. \EN{0060730301}so.ahaM tatra gamishhyaami yatra yaato vR^ikodaraH . \EN{0060730303}nighnantaM maamariin.h pashya daanavaan.h iva vaasavam.h .. \SC..30 \EN{0060730311}evaM uktvaa tato viiro yayau madhyena bhaaratiim.h . \EN{0060730313}bhiimasenasya maargeshhu gadaa pramathitairgajaiH .. \SC.. \EN{0060730321}sa dadarsha tato bhiimaM dahantaM ripu vaahiniim.h . \EN{0060730323}vaataM vR^ikshaan.h iva balaat.h prabhaJNjantaM raNe nR^ipaan.h .. \SC.. \EN{0060730331}te hanyamaanaaH samare rathinaH saadinastathaa . \EN{0060730333}paadaataa dantinashchaiva chakruraarta svaraM mahat.h .. \SC.. \EN{0060730341}haahaa kaarashcha sa.njaGYe tava sainyasya maarishha . \EN{0060730343}vadhyato bhiimasenena kR^itinaa chitra yodhinaa .. \SC.. \EN{0060730351}tataH kR^itaastraaste sarve parivaarya vR^ikodaram.h . \EN{0060730353}abhiitaaH samavartanta shastra vR^ishhTyaa samantataH .. \SC.. \EN{0060730361}abhidrutaM shastrabhR^itaaM varishhTham.h . samantataH paaNDavaM loka viiraiH . \EN{0060730363}sainyena ghoreNa susa.ngatena . dR^ishhTvaa balii paarshhato bhiimasenam.h .. \SC.. \EN{0060730371}athopagachchhat.h shara vikshataa.ngam.h . padaatinaM krodha vashhaM vamantam.h . \EN{0060730373}aashvaasayan.h paarshhato bhiimasenam.h . gadaa hastaM kaalamivaanta kaale .. \SC.. \EN{0060730381}niHshalyamenaM cha chakaara tuurNam.h . aaropayachchaatma rathaM mahaatmaa . \EN{0060730383}bhR^ishaM parishhvajya cha bhiimasenam.h . aashvaasayaamaasa cha shatru madhye .. \SC.. \EN{0060730391}bhraatR^In.h athopetya tavaapi putraH . tasmin.h vimarde mahati pravR^itte . \EN{0060730393}ayaM duraatmaa drupadasya putraH . samaagato bhiimasenena saardham.h . \EN{0060730395}taM yaata sarve sahitaa nihantum.h . maa vo ripuH praarthayataamaniikam.h .. \SC.. \EN{0060730401}shrutvaa tu vaakyaM tamamR^ishhyamaaNaa . jyeshhThaaGYayaa choditaa dhaartaraashhTraaH . \EN{0060730403}vadhaaya nishhpeturudaayudhaaste . yuga kshaye ketavo yadvad.h ugraaH .. \SC..40 \EN{0060730411}pragR^ihya chitraaNi dhanuu.nshhi viiraa . jyaa nemi ghoshhaiH pravikaMpayantaH . \EN{0060730413}sharairavarshhan.h drupadasya putram.h . yathaa.aMbudaa bhuu dharaM vaari jaalaiH . \EN{0060730415}nihatya taa.nshchaapi sharaiH sutiikshNaiH . na vivyathe samare chitra yodhii .. \SC.. \EN{0060730421}samabhyudiirNaa.nshcha tavaatmajaa.nstathaa . nishaamya viiraan.h abhitaH sthitaan.h raNe . \EN{0060730423}jighaa.nsurugraM drupadaatmajo yuvaa . pramohanaastraM yuyuje mahaa rathaH . \EN{0060730425}kruddho bhR^ishaM tava putreshhu raajan.h . daityeshhu yadvat.h samare mahendraH .. \SC.. \EN{0060730431}tato vyamuhyanta raNe nR^iviiraH . pramohanaastraahata buddhi sattvaaH . \EN{0060730433}pradudruvuH kuravashchaiva sarve . sa vaaji naagaaH sa rathaaH samantaat.h . \EN{0060730435}pariita kaalaan.h iva nashhTa sa.nGYaan.h . mohopetaa.nstava putraan.h nishamya .. \SC.. \EN{0060730441}etasminn.h eva kaale tu droNaH shastra bhR^itaaM varaH . \EN{0060730443}drupadaM tribhiraasaadya sharairvivyaadha daaruNaiH .. \SC.. \EN{0060730451}so.atividdhastadaa raajan.h raNe droNena paarthivaH . \EN{0060730453}apaayaad.h drupado raajan.h puurva vairamanusmaran.h .. \SC.. \EN{0060730461}jitvaa tu drupadaM droNaH sha.nkhaM dadhmau prataapavaan.h . \EN{0060730463}tasya sha.nkha svanaM shrutvaa vitresuH sarva somakaaH .. \SC.. \EN{0060730471}atha shushraava tejasvii droNaH shastrabhR^itaaM varaH . \EN{0060730473}pramohanaastreNa raNe mohitaan.h aatmajaa.nstava .. \SC.. \EN{0060730481}tato droNo raaja gR^iddhii tvarito.abhiyayau raNaat.h . \EN{0060730483}tatraapashyan.h maheshhvaaso bhaaradvaajaH prataapavaan.h . \EN{0060730485}dhR^ishhTadyumnaM cha bhiimaM cha vicharantau mahaa raNe .. \SC.. \EN{0060730491}mohaavishhTaa.nshcha te putraan.h apashyat.h sa mahaa rathaH . \EN{0060730493}tataH praGYaa.astramaadaaya mohanaastraM vyashaatayat.h .. \SC.. \EN{0060730501}atha pratyaagata praaNaastava putraa mahaa rathaaH . \EN{0060730503}punaryuddhaaya samare prayayurbhiima paarshhatau .. \SC..50 \EN{0060730511}tato yudhishhThiraH praaha samaahuuya sva sainikaan.h . \EN{0060730513}gachchhantu padaviiM shaktyaa bhiima paarshhatayoryudhi .. \SC.. \EN{0060730521}saubhadra pramukhaa viiraa rathaa dvaadasha da.nshitaaH . \EN{0060730523}pravR^ittimadhigachchhantu na hi shudhyati me manaH .. \SC.. \EN{0060730531}taivaM samanuGYaataaH shuuraa vikraanta yodhinaH . \hash \EN{0060730533}baaDhamityevaM uktvaa tu sarve purushha maaninaH . \EN{0060730535}madhyaM dina gate suurye prayayuH sarvaiva hi .. \SC.. \hash \EN{0060730541}kekayaa draupadeyaashcha dhR^ishhTaketushcha viiryavaan.h . \EN{0060730543}abhimanyuM puraskR^itya mahatyaa senayaa vR^itaaH .. \SC.. \EN{0060730551}te kR^itvaa samare vyuuhaM suuchii mukhamari.ndamaaH . \EN{0060730553}bibhidurdhaartaraashhTraaNaaM tad.h rathaaniikamaahave .. \SC.. \EN{0060730561}taan.h prayaataan.h maheshhvaasaan.h abhimanyu purogamaan.h . \EN{0060730563}bhiimasena bhayaavishhTaa dhR^ishhTa dyumna vimohitaa .. \SC.. \EN{0060730571}na sa.ndhaarayituM shaktaa tava senaa janaadhipa .(sa.ndhi) \EN{0060730573}mada muurchhaanvitaatmaanaM pramadevaadhvani sthitaa .. \SC.. \EN{0060730581}te abhiyaataa maheshhvaasaaH suvarNa vikR^ita dhvajaaH . \EN{0060730583}pariipsanto.abhyadhaavanta dhR^ishhTadyumna vR^ikodarau .. \SC.. \EN{0060730591}tau cha dR^ishhTvaa maheshhvaasaan.h abhimanyu purogamaan.h . \EN{0060730593}babhuuvaturmudaa yuktau nighnantau tava vaahiniim.h .. \SC.. \EN{0060730601}dR^ishhTvaa cha sahasaa.a.ayaantaM paaJNchaalyo gurumaatmanaH . \EN{0060730603}naasha.nsata vadhaM viiraH putraaNaaM tava paarshhataH .. \SC..60 \EN{0060730611}tato rathaM samaaropya kekayasya vR^ikodaram.h . \hash \EN{0060730613}abhyadhaavat.h susa.nkruddho droNamishhvastra paaragam.h .. \SC.. \EN{0060730621}tasyaabhipatatastuurNaM bhaaradvaajaH prataapavaan.h . \EN{0060730623}kruddhashchichchheda bhallena dhanuH shatru nishhuudanaH .. \SC.. \EN{0060730631}anyaa.nshcha shatasho baaNaan.h preshhayaamaasa paarshhate . \EN{0060730633}duryodhana hitaarthaaya bhartR^i piNDamanusmaran.h .. \SC.. \EN{0060730641}athaanyad.h dhanuraadaaya paarshhataH para viirahaa . \EN{0060730643}droNaM vivyaadha saptatyaa rukma pu.nkhaiH shilaa shitaiH .. \SC.. \EN{0060730651}tasya droNaH punashchaapaM chichchhedaamitra karshanaH . \hash \EN{0060730653}hayaa.nshcha chaturastuurNaM chaturbhiH saayakottamaiH .. \SC.. \EN{0060730661}vaivasvata kshayaM ghoraM preshhayaamaasa viiryavaan.h . \EN{0060730663}saarathiM chaasya bhallena preshhayaamaasa mR^ityave .. \SC.. \EN{0060730671}hataashvaat.h sa rathaat.h tuurNamavaplutya mahaa rathaH . \EN{0060730673}aaruroha mahaa baahurabhimanyormahaa ratham.h .. \SC.. \EN{0060730681}tataH sa ratha naagaashvaa samakaMpata vaahinii . \EN{0060730683}pashyato bhiimasenasya paarshhatasya cha pashyataH .. \SC.. \EN{0060730691}tat.h prabhagnaM balaM dR^ishhTvaa droNenaamita tejasaa . \EN{0060730693}naashaknuvan.h vaarayituM samastaaste mahaa rathaaH .. \SC.. \EN{0060730701}vadhyamaanaM tu tat.h sainyaM droNena nishitaiH sharaiH . \EN{0060730703}vyabhramat.h tatra tatraiva kshobhyamaaNaivaarNavaH .. \SC.. \hash \EN{0060730711}tathaa dR^ishhTvaa cha tat.h sainyaM jahR^ishhe cha balaM tava . \EN{0060730713}dR^ishhTvaa.a.achaaryaM cha sa.nkruddhaM dahantaM ripu vaahiniim.h . \EN{0060730715}chukrushuH sarvato yodhaaH saadhu saadhviti bhaarata .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{0060740011}tato duryodhano raajaa mohaat.h pratyaagatastadaa . {shh} \EN{0060740013}shara varshhaiH punarbhiimaM pratyavaarayad.h achyutam.h .. \SC.. \EN{0060740021}ekii bhuutaaH punashchaiva tava putraa mahaa rathaaH . \EN{0060740023}sametya samare bhiimaM yodhayaamaasurudyataaH .. \SC.. \EN{0060740031}bhiimaseno.api samare saMpraapya sva rathaM punaH . \EN{0060740033}samaaruhya mahaa baahuryayau yena tavaatmajaH .. \SC.. \EN{0060740041}pragR^ihya cha mahaa vegaM paraasu karaNaM dR^iDham.h . \EN{0060740043}chitraM sharaasanaM sa.nkhye sharairvivyaadha te sutaan.h .. \SC.. \EN{0060740051}tato duryodhano raajaa bhiimasenaM mahaa balam.h . \EN{0060740053}naaraachena sutiikshNena bhR^ishaM marmaNyataaDayat.h .. \SC.. \EN{0060740061}so.atividdho maheshhvaasastava putreNa dhanvinaa . \EN{0060740063}krodha samrakta nayano vegenotkshipya kaarmukam.h .. \SC.. \EN{0060740071}duryodhanaM tribhirbaaNairbaahvorurasi chaarpayat.h . \EN{0060740073}sa tathaa.abhihato raajaa naachalad.h giri raaD iva .. \SC.. \EN{0060740081}tau dR^ishhTvaa samare kruddhau vinighnantau parasparam.h . \EN{0060740083}duryodhanaanujaaH sarve shuuraaH sa.ntyakta jiivitaaH .. \SC.. \EN{0060740091}sa.nsmR^itya mantritaM puurvaM nigrahe bhiima karmaNaH . \EN{0060740093}nishchayaM manasaa kR^itvaa nigrahiituM prachakramuH .. \SC.. \EN{0060740101}taan.h aapatataivaajau bhiimaseno mahaa balaH . \hash \EN{0060740103}pratyudyayau mahaa raaja gajaH pratigajaan.h iva .. \SC..10 \EN{0060740111}bhR^ishaM kruddhashcha tejasvii naaraachena samarpayat.h . \EN{0060740113}chitra senaM mahaa raaja tava putraM mahaa yashaaH .. \SC.. \EN{0060740121}tathetaraa.nstava sutaa.nstaaDayaamaasa bhaarata . \EN{0060740123}sharairbahu vidhaiH sa.nkhye rukma pu.nkhaiH suvegitaiH .. \SC.. \EN{0060740131}tataH sa.nsthaapya samare svaanyaniikaani sarvashaH . \EN{0060740133}abhimanyu prabhR^itayaste dvaadasha mahaa rathaaH .. \SC.. \EN{0060740141}preshhitaa dharma raajena bhiima sena padaanugaaH . \EN{0060740143}pratyudyayurmahaa raaja tava putraan.h mahaa balaan.h .. \SC.. \EN{0060740151}dR^ishhTvaa rathastaa.nstaan.h shuuraan.h suuryaagni sama tejasaH . \EN{0060740153}sarvaan.h eva maheshhvaasaan.h bhraajamaanaan.h shriyaa vR^itaan.h .. \SC.. \EN{0060740161}mahaa.a.ahave diipyamaanaan.h suvarNa kavachojjvalaan.h . \EN{0060740163}tatyajuH samare bhiimaM tava putraa mahaa balaaH .. \SC.. \EN{0060740171}taan.h naamR^ishhyata kaunteyo jiivamaanaa gateti . \hash \EN{0060740173}anviiya cha punaH sarvaa.nstava putraan.h apiiDayat.h .. \SC.. \EN{0060740181}athaabhimanyuM samare bhiimasenena sa.ngatam.h . \EN{0060740183}paarshhatena cha saMprekshya tava sainye mahaa rathaaH .. \SC.. \EN{0060740191}duryodhana prabhR^itayaH pragR^ihiita sharaasanaaH . \EN{0060740193}bhR^ishamashvaiH prajavitaiH prayayuryatra te rathaaH .. \SC.. \EN{0060740201}aparaahNe tato raajan.h praavartata mahaan.h raNaH . \EN{0060740203}taavakaanaaM cha balinaaM pareshhaaM chaiva bhaarata .. \SC.. \EN{0060740211}abhimanyurvikarNasya hayaan.h hatvaa mahaa javaan.h . \EN{0060740213}athainaM paJNcha vi.nshatyaa kshudrakaaNaaM samaachinot.h .. \SC.. \EN{0060740221}hataashvaM rathaM utsR^ijya vikarNastu mahaa rathaH . \EN{0060740223}aaruroha rathaM raaja.nshchitrasenasya bhaasvaram.h .. \SC.. \EN{0060740231}sthitaaveka rathe tau tu bhraatarau kuru vardhanau . \EN{0060740233}aarjuniH shara jaalena chhaadayaamaasa bhaarata .. \SC.. \EN{0060740241}durjayo.atha vikarNashcha kaarshhNiM paJNchabhiraayasaiH . \EN{0060740243}vivyaadhaate na chaakaMpat.h kaarshhNirmerurivaachalaH .. \SC.. \EN{0060740251}duHshaasanastu samare kekayaan.h paJNcha maarishha . \EN{0060740253}yodhayaamaasa raajendra tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060740261}draupadeyaa raNe kruddhaa duryodhanamavaarayan.h . \EN{0060740263}ekaikastribhiraanarchhat.h putraM tava vishaaM pate .. \SC.. \EN{0060740271}putro.api tava durdharshho draupadyaastanayaan.h raNe . \EN{0060740273}saayakairnishitaiH raajann.h aajaghaana pR^ithak.h pR^ithak.h .. \SC.. \EN{0060740281}taishchaapi viddhaH shushubhe rudhireNa samukshitaH . \EN{0060740283}giri prasravaNairyadvad.h girirdhaatu mimishritaiH .. \SC.. \EN{0060740291}bhiishhmo.api samare raajan.h paaNDavaanaamaniikiniim.h . \EN{0060740293}kaalayaamaasa balavaan.h paalaH pashu gaNaan.h iva .. \SC.. \EN{0060740301}tato gaaNDiiva nirghoshhaH praaduraasiid.h vishaaM pate . \EN{0060740303}dakshiNena varuuthinyaaH paarthasyaariin.h vinighnataH .. \SC.. \hash \EN{0060740311}uttasthuH samare tatra kabandhaani samantataH . \EN{0060740313}kuruuNaaM chaapi sainyeshhu paaNDavaanaaM cha bhaarata .. \SC.. \EN{0060740321}shoNitodaM rathaavartaM gaja dviipaM hayormiNam.h . \EN{0060740323}ratha naubhirnara vyaaghraaH prateruH sainya saagaram.h .. \SC.. \EN{0060740331}chhinna hastaa vikavachaa videhaashcha narottamaaH . \hash \EN{0060740333}patitaastatra dR^ishyante shatasho.atha sahasrashaH .. \SC.. \EN{0060740341}nihatairmatta maata.ngaiH shoNita ogha pariplutaiH . \EN{0060740343}bhuurbhaati bharata shreshhTha parvatairaachitaa yathaa .. \SC.. \EN{0060740351}tatraadbhutamapashyaama tava teshhaaM cha bhaarata . \EN{0060740353}na tatraasiit.h pumaan.h kashchid.h yo yoddhuM naabhikaa.nkshati .. \SC.. \EN{0060740361}evaM yuyudhire viiraaH praarthayaanaa mahad.h yashaH . \EN{0060740363}taavakaaH paaNDavaiH saardhaM kaa.nkshamaaNaa jayaM yudhi .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060750011}tato duryodhano raajaa lohitaayati bhaaskare . {shh} \EN{0060750013}sa.ngraama rabhaso bhiimaM hantu kaamo.abhyadhaavata .. \SC.. \EN{0060750021}tamaayaantamabhiprekshya nR^iviiraM dR^iDha vairiNam.h . \EN{0060750023}bhiimasenaH susa.nkruddhaidaM vachanamabraviit.h .. \SC.. \hash \EN{0060750031}ayaM sa kaalaH saMpraapto varshha puugaabhikaa.nkshitaH . \EN{0060750033}adya tvaaM nihanishhyaami yadi notsR^ijase raNam.h .. \SC.. \EN{0060750041}adya kuntyaaH parikleshhaM vana vaasaM cha kR^itsnashaH . \EN{0060750043}draupadyaashcha parikleshaM praNotsyaami hate tvayi .. \SC.. \EN{0060750051}yat.h tvaM durodaro bhuutvaa paaNDavaan.h avamanyase . \EN{0060750053}tasya paapasya gaandhaare pashya vyasanamaagatam.h .. \SC.. \EN{0060750061}karNasya matamaaGYaaya saubalasya cha yat.h puraa . \EN{0060750063}achintya paaNDavaan.h kaamaad.h yatheshhTaM kR^itavaan.h asi .. \SC.. \EN{0060750071}yaachamaanaM cha yan.h mohaad.h daashaarhamavamanyase . \EN{0060750073}uluukasya samaadeshaM yad.h dadaasi cha hR^ishhTavat.h .. \SC.. \EN{0060750081}adya tvaa nihanishhyaami saanubandhaM sa baandhavam.h . \EN{0060750083}samii karishhye tat.h paapaM yat.h puraa kR^itavaan.h asi .. \SC.. \EN{0060750091}evaM uktvaa dhanurghoraM vikR^ishhyodbhraamya chaasakR^it.h . \EN{0060750093}samaadaaya sharaan.h ghoraan.h mahaa.ashani sama prabhaan.h .. \SC.. \EN{0060750101}shhaDvi.nshat.h tarasaa kruddho mumochaashu suyodhane . \EN{0060750103}jvalitaagni shikhaakaaraan.h vajra kalpaan.h ajihmagaan.h .. \SC.. \EN{0060750111}tato.asya kaarmukaM dvaabhyaaM suutaM dvaabhyaaM cha vivyadhe . \EN{0060750113}chaturbhirashvaan.h javanaan.h anayad.h yama saadanam.h .. \SC.. \EN{0060750121}dvaabhyaaM cha suvikR^ishhTaabhyaaM sharaabhyaamari mardanaH . \EN{0060750123}chhatraM chichchheda samare raaGYastasya rathottamaat.h .. \SC.. \EN{0060750131}tribhishcha tasya chichchheda jvalantaM dhvajaM uttamam.h . \EN{0060750133}chhittvaa taM cha nanaadochchaistava putrasya pashyataH .. \SC.. \EN{0060750141}rathaachcha sa dhvajaH shriimaan.h naanaa ratna vibhuushhitaH . \EN{0060750143}papaata sahasaa bhuumiM vidyujjala dharaad.h iva .. \SC.. \EN{0060750151}jvalantaM suurya sa.nkaashaM naagaM maNimayaM shubham.h . \EN{0060750153}dhvajaM kuru pateshchhinnaM dadR^ishuH sarva paarthivaaH .. \SC.. \EN{0060750161}athainaM dashabhirbaaNaistottrairiva mahaa gajam.h . \EN{0060750163}aajaghaana raNe bhiimaH smayann.h iva mahaa rathaH .. \SC.. \EN{0060750171}tatastu raajaa sindhuunaaM ratha shreshhTho jayad.h rathaH . \EN{0060750173}duryodhanasya jagraaha paarshhNi sat.h purushhochitaam.h .. \SC.. \EN{0060750181}kR^ipashcha rathinaaM shreshhTha kauravyamamita ojasam.h . \EN{0060750183}aaropayad.h rathaM raajan.h duryodhanamamarshhaNam.h .. \SC.. \EN{0060750191}sa gaaDha viddho vyathito bhiimasenena samyuge . \EN{0060750193}nishhasaada rathopasthe raajaa duryodhanastadaa .. \SC.. \EN{0060750201}parivaarya tato bhiimaM hantu kaamo jayadrathaH . \EN{0060750203}rathairaneka saahasrairbhiimasyaavaarayad.h dishaH .. \SC.. \EN{0060750211}dhR^ishhTaketustato raajann.h abhimanyushcha viiryavaan.h . \EN{0060750213}kekayaa draupadeyaashcha tava putraan.h ayodhayan.h .. \SC.. \EN{0060750221}chitrasenaH suchitrashcha chitraashvashchitra darshanaH . \EN{0060750223}chaaru chitraH suchaarushcha tathaa nandopanandakau .. \SC.. \EN{0060750231}ashhTaavete maheshhvaasaaH sukumaaraa yashasvinaH . \EN{0060750233}abhimanyu rathaM raajan.h samantaat.h paryavaarayan.h .. \SC.. \EN{0060750241}aajaghaana tatastuurNamabhimanyurmahaa manaaH . \EN{0060750243}ekaikaM paJNchabhirviddhvaa sharaiH samnata parvabhiH . \EN{0060750245}vajra mR^ityu pratiikaashairvichitraayudha niHsR^itaiH . \EN{0060750251}amR^ishhyamaaNaaste sarve saubhadraM ratha sattamam.h . \EN{0060750253}vavarshhurmaargaNaistiikshNairgiriM merumivaaMbudaaH .. \SC.. \EN{0060750261}sa piiDyamaanaH samare kR^itaastro yuddha durmadaH . \EN{0060750263}abhimanyurmahaa raaja taavakaan.h samakaMpayat.h . \EN{0060750265}yathaa devaasure yuddhe vajra paaNirmahaa.asuraan.h .. \SC.. \EN{0060750271}vikarNasya tato bhallaan.h preshhayaamaasa bhaarata . \EN{0060750273}chaturdasha ratha shreshhTho ghoraan.h aashiivishhopamaan.h . \EN{0060750275}dhvajaM suutaM hayaa.nshchaasya chhittvaa nR^ityann.h ivaahave .. \SC.. \EN{0060750281}punashchaanyaan.h sharaan.h piitaan.h akuNThaagraan.h shilaa shitaan.h . \EN{0060750283}preshhayaamaasa saubhadro vikarNaaya mahaa balaH .. \SC.. \EN{0060750291}te vikarNaM samaasaadya ka.nka barhiNa vaasasaH . \hash \EN{0060750293}bhittvaa dehaM gataa bhuumiM jvalantaiva pannagaaH .. \SC.. \hash \EN{0060750301}te sharaa hema pu.nkhaagraa vyadR^ishyanta mahii tale . \EN{0060750303}vikarNa rudhira klinnaa vamantaiva shoNitam.h .. \SC.. \hash \EN{0060750311}vikarNaM viikshya nirbhinnaM tasyaivaanye sahodaraaH . \EN{0060750313}abhyadravanta samare saubhadra pramukhaan.h rathaan.h .. \SC.. \hash \EN{0060750321}abhiyaatvaa tathaivaashu rathasthaan.h suurya varchasaH . \EN{0060750323}avidhyan.h samare anyonyaM samrabdhaa yuddha durmadaaH . \EN{0060750335}durmukhaH shruta karmaaNaM viddhvaa saptabhiraashugaiH . \EN{0060750334}dhvajamekena chichchheda saarathiM chaasya saptabhiH .. \SC.. \EN{0060750341}ashvaan.h jaaMbuunadairjaalaiH prachchhannaan.h vaata ra.nhasaH . \EN{0060750343}jaghaana shhaDbhiraasaadya saarathiM chaabhyapaatayat.h .. \SC.. \EN{0060750351}sa hataashve rathe tishhThan.h shruta karmaa mahaa ratha . \EN{0060750353}shaktiM chikshepa sa.nkruddho maholkaaM jvalitaamiva .. \SC.. \EN{0060750361}saa durmukhasya vipulaM varma bhittvaa yashasvinaH . \EN{0060750363}vidaarya praavishad.h bhuumiM diipyamaanaa sutejanaa .. \SC.. \EN{0060750371}taM dR^ishhTvaa virathaM tatra suta somo mahaa balaH . \EN{0060750373}pashyataaM sarva sainyaanaaM rathamaaropayat.h svakam.h .. \SC.. \hash \EN{0060750381}shruta kiirtistathaa viiro jayatsenaM sutaM tava . \EN{0060750383}abhyayaat.h samare raajan.h hantu kaamo yashasvinam.h .. \SC.. \EN{0060750391}tasya vikshipatashchaapaM shruta kiirtirmahaatmanaH . \EN{0060750393}chichchheda samare raajan.h jayatsenaH sutastava . \EN{0060750395}kshurapreNa sutiikshNena prahasann.h iva bhaarata .. \SC.. \EN{0060750401}taM dR^ishhTvaa chhinna dhanvaanaM shataaniikaH sahodaram.h . \EN{0060750403}abhyapadyata tejasvii si.nhavad.h vinadan.h muhuH .. \SC.. \EN{0060750411}shataaniikastu samare dR^iDhaM visphaarya kaarmukam.h . \EN{0060750413}vivyaadha dashabhistuurNaM jayatsenaM shilii mukhaiH .. \SC.. \EN{0060750421}athaanyena sutiikshNena sarvaavaraNa bhedinaa . \EN{0060750423}shataaniiko jayatsenaM vivyaadha hR^idaye bhR^isham.h .. \SC.. \EN{0060750431}tathaa tasmin.h vartamaane dushhkarNo bhraaturantike . \EN{0060750433}chichchheda samare chaapaM naakuleH krodha muurchhitaH .. \SC.. \EN{0060750441}athaanyad.h dhanuraadaaya bhaara saadhanaM uttamam.h . \EN{0060750443}samaadatta shitaan.h baaNaan.h shataaniiko mahaa balaH .. \SC.. \EN{0060750451}tishhTha tishhTheti chaamantrya dushhkarNaM bhraaturagrataH . \EN{0060750453}mumocha nishitaan.h baaNaan.h jvalitaan.h pannagaan.h iva .. \SC.. \hash \EN{0060750461}tato.asya dhanurekena dvaabhyaaM suutaM cha maarishha . \EN{0060750463}chichchheda samare tuurNaM taM cha vivyaadha saptabhiH .. \SC.. \EN{0060750471}ashvaan.h manojavaa.nshchaasya kalmaashhaan.h viita kalmashhaH . \EN{0060750473}jaghaana nishitaistuurNaM sarvaan.h dvaadashabhiH sharaiH .. \SC.. \EN{0060750481}athaapareNa bhallena sumuktena nipaatinaa . \EN{0060750483}dushhkarNaM samare kruddho vivyaadha hR^idaye bhR^isham.h .. \SC.. \EN{0060750491}dushhkarNaM nihataM dR^ishhTvaa paJNcha raajan.h mahaa rathaaH . \EN{0060750493}jighaa.nsantaH shataaniikaM sarvataH paryavaarayan.h .. \SC.. \EN{0060750501}chhaadyamaanaM shara vraataiH shataaniikaM yashasvinam.h . \EN{0060750503}abhyadhaavanta samrabdhaaH kekayaaH paJNcha sodaraaH .. \SC.. \EN{0060750511}taan.h abhyaapatataH prekshya tava putraa mahaa rathaaH . \EN{0060750513}pratyudyayurmahaa raaja gajeva mahaa gajaan.h .. \SC.. \hash \EN{0060750521}durmukho durjayashchaiva tathaa durmarshhaNo yuvaa . \EN{0060750523}shatru.njayaH shatru sahaH sarve kruddhaa yashasvinaH . \EN{0060750525}pratyudyaataa mahaa raaja kekayaan.h bhaataraH samam.h .. \SC.. \EN{0060750531}rathairnagara sa.nkaashairhayairyuktairmano javaiH . \EN{0060750533}naanaa varNa vichitraabhiH pataakaabhirala.nkR^itaiH .. \SC.. \EN{0060750541}vacha chaapa dharaa viiraa vichitra kavacha dhvajaaH . \EN{0060750543}vivishuste paraM sainyaM si.nheva vanaad.h vanam.h .. \SC.. \hash \EN{0060750551}teshhaaM sutumulaM yuddha vyatishhakta raha dvipam.h . \EN{0060750553}avartata mahaa raudraM nighnataamitaretaram.h . \EN{0060750555}anyonyaagaskR^itaaM raajan.h yama raashhTra vivardhanam.h .. \SC.. \EN{0060750561}muhuurtaastamite suurye chakruryuddhaM sudaaruNam.h . \EN{0060750563}rathinaH saadinashchaiva vyakiiryanta sahasrashaH .. \SC.. \EN{0060750571}tataH shaa.ntanavaH kruddhaH sharaiH samnata parvabhiH . \EN{0060750573}naashayaamaasa senaaM vai bhiishhmasteshhaaM mahaatmanaam.h . \EN{0060750575}paaJNchaalaanaaM cha sainyaani sharairninye yama kshayam.h .. \SC.. \EN{0060750581}evaM bhittvaa maheshhvaasaH paaNDavaanaamaniikinaam.h . \EN{0060750583}kR^itvaa.avahaaraM sainyaanaaM yayau sva shibiraM nR^ipa .. \SC.. \EN{0060750591}dharma raajo.api saMprekshya dhR^ishhTadhyumna vR^ikodarau . \EN{0060750593}muurdhni chaitaavupaaghraaya sa.nhR^ishhTaH shibiraM yayau .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060760011}atha shuuraa mahaa raaja paraspara kR^itaagasaH . {shh} \EN{0060760013}jagmuH sva shibiraaNyeva rudhireNa samukshitaaH .. \SC.. \EN{0060760021}vishramya cha yathaa nyaayaM puujayitvaa parasparam.h . \EN{0060760023}samnadhaaH samadR^ishyanta bhuuyo yuddha chikiirshhayaa .. \SC.. \EN{0060760031}tatastava suto raaja.nschintayaa.abhipariplutaH . \EN{0060760033}visravat.h shoNitaaktaa.ngaH paprachchhedaM pitaamaham.h .. \SC.. \EN{0060760041}sainyaani raudraaNi bhayaanakaani . vyuuDhaani samyag.h bahula dhvajaani . \EN{0060760043}vidaarya hatvaa cha nipiiDya shuuraaH . te paaNDavaanaaM tvaritaa ratha oghaaH .. \SC.. \EN{0060760051}sammohya sarvaan.h yudhi kiirtimanto . vyuuhaM cha taM makaraM vajra kalpam.h . \EN{0060760053}pravishya bhiimena nibarhito.asmi . ghoraiH sharairmR^ityu daNDa prakaashaiH .. \SC.. \EN{0060760061}kruddhaM taM udviikshya bhayena raajan.h . sammuurchhito naalabhaM shaantimadya . \EN{0060760063}ichchhe prasaadaat.h tava satya sa.ngha . praaptuM jayaM paaNDaveyaa.nshcha hantum.h .. \SC.. \EN{0060760071}tenaivaM uktaH prahasan.h mahaatmaa . duryodhanaM jaata manyuM viditvaa . \EN{0060760073}taM pratyuvaachaavimanaa manasvii . ga.ngaa sutaH shastrabhR^itaaM varishhThaH .. \SC.. \EN{0060760081}pareNa yatnena vigaahya senaam.h . sarvaatmanaa.ahaM tava raaja putra . \EN{0060760083}ichchhaami daatuM vijayaM sukhaM cha . na chaatmaanaM chhaadaye ahaM tvad.h arthe .. \SC.. \EN{0060760091}ete tu raudraa bahavo mahaa rathaa . yashasvinaH shuuratamaaH kR^itaastraaH . \EN{0060760093}ye paaNDavaanaaM samare sahaayaa . jita klamaaH krodha vishhaM vamanti .. \SC.. \EN{0060760101}te neha shakyaaH sahasaa vijetum.h . viiryonnaddhaaH kR^ita vairaastvayaa cha . \EN{0060760103}ahaM hyetaan.h pratiyotsyaami raajan.h . sarvaatmanaa jiivitaM tyajya viira .. \SC.. \EN{0060760111}raNe tavaarthaaya mahaa.anubhaava . na jiivitaM rakshyatamaM mamaadya . \EN{0060760113}sarvaa.nstavaarthaaya sa deva daityaam.h.N l. lokaan.h daheyaM kiM u shatruu.nstaveha .. \SC.. \EN{0060760121}tat.h paaNDavaan.h yodhayishhyaami raajan.h . priyaM cha te sarvamahaM karishhye . \hash \EN{0060760123}shrutvaiva chaitat.h parama pratiito . duryodhanaH priiti manaa babhuuva .. \SC.. \EN{0060760131}sarvaaNi sainyaani tataH prahR^ishhTo . nirgachchhatetyaaha nR^ipaa.nshcha sarvaan.h . \EN{0060760133}tad.h aaGYayaa taani viniryayurdrutam.h . rathaashva paadaata gajaayutaani .. \SC.. \EN{0060760141}praharshha yuktaani tu taani raajan.h . mahaanti naanaa vidha shastravanti . \EN{0060760143}sthitaani naagaashva padaatimanti . virejuraajau tava raajan.h balaani .. \SC.. \EN{0060760151}vR^indaiH sthitaashchaapi susaMprayuktaash . chakaashire danti gaNaaH samantaat.h . \EN{0060760153}shastraastravidbhirnara deva yodhaiH . adhishhThitaaH sainya gaNaastvadiiyaaH .. \SC.. \EN{0060760161}rathaishcha paadaata gajaashva sa.nghaiH . prayaadbhiraajau vidhivat.h praNunnaiH . \EN{0060760163}samuddhataM vai taruNaarka varNam.h . rajo babhau chhaadayat.h suurya rashmiin.h .. \SC.. \EN{0060760171}rejuH pataakaa ratha danta sa.nsthaa . vaateritaa bhraamyamaaNaaH samantaat.h . \EN{0060760173}naanaa ra.ngaaH samare tatra raajan.h . meghairyuktaa vidyutaH khe yathaiva .. \SC.. \EN{0060760181}dhanuu.nshhi visphaarayataaM nR^ipaaNaam.h . babhuuva shabdastumulo.atighoraH . \EN{0060760183}vimathyato deva mahaa.asura oghaiH . yathaa.arNavasyaadi yuge tadaaniim.h .. \SC.. \EN{0060760191}tad.h ugra naadaM bahu ruupa varNam.h . tavaatmajaanaaM samudiirNameva . \EN{0060760193}babhuuva sainyaM ripu sainya hantR^i . yugaanta megha ogha nibhaM tadaaniim.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060770011}athaatmajaM tava punargaa.ngeyo dhyaanamaasthitam.h . {shh} \EN{0060770013}abraviid.h bharata shreshhThaH saMpraharshha karaM vachaH .. \SC.. \EN{0060770021}ahaM droNashcha shalyashcha kR^ita varmaa cha saatvataH . \EN{0060770023}ashvatthaamaa vikarNashcha somadatto.atha sendhavaH .. \SC.. \EN{0060770031}vindaanuvindaavaavantyau baahlikaH saha baahlikaiH . \EN{0060770033}trigarta raajashcha balii maagadhashcha sudurjayaH .. \SC.. \EN{0060770041}bR^ihadbalashcha kausalyashchitraseno vivi.nshatiH . \EN{0060770043}rathaashcha bahu saahasraaH shobhamaanaa mahaa dhvajaaH .. \SC.. \EN{0060770051}devajaashcha hayaa raajan.h svaaruuDhaa haya saadibhiH . \EN{0060770053}gajendraashcha mahodvR^ittaaH prabhinna karaTaa mukhaaH .. \SC.. \hash \EN{0060770061}padaataashcha tathaa shuuraa naanaa praharaNaayudhaaH . \EN{0060770063}naanaa desha samutpannaastvad.h arthe yoddhuM udyataaH .. \SC.. \EN{0060770071}eta chaanye cha bahavastvad.h arthe tyakta jiivitaaH . \EN{0060770073}devaan.h api raNe jetuM samartheti me matiH .. \SC.. \hash \EN{0060770081}avashyaM tu mayaa raaja.nstava vaachyaM hitaM sadaa . \EN{0060770083}ashakyaaH paaNDavaa jetuM devairapi sa vaasavaiH . \EN{0060770085}vaasudeva sahaayaashcha mahendra sama vikramaaH .. \SC.. \EN{0060770091}sarvathaa.ahaM tu raajendra karishhye vachanaM tava . \EN{0060770093}paaNDavaan.h vaa raNe jeshhye maaM vaa jeshhyanti paaNDavaaH .. \SC.. \EN{0060770101}evaM uktvaa dadau chaasmai vishalya karaNiiM shubhaam.h . \EN{0060770103}oshhadhiiM viirya saMpannaaM vishalyashchaabhavat.h tadaa .. \SC.. \EN{0060770111}tataH prabhaate vimale svenaaniikena viiryavaan.h . \EN{0060770113}avyuuhata svayaM vyuuhaM bhiishhmo vyuuha vishaaradaH .. \SC.. \EN{0060770121}maNDalaM manuja shreshhTha naanaa shastra samaakulam.h . \EN{0060770123}saMpuurNaM yodha mukhyaishcha tathaa danti padaatibhiH .. \SC.. \EN{0060770131}rathairaneka saahasraiH samantaat.h parivaaritam.h . \EN{0060770133}ashva bR^indairmahadbhishcha R^ishhTi tomara dhaaribhiH .. \SC.. \hash \EN{0060770141}naage naage rathaa sapta sapta chaashvaa rathe rathe . \EN{0060770143}anvashvaM dasha dhaanushhkaa dhaanushhke sapta charmiNaH .. \SC.. \EN{0060770151}evaM vyuuhaM mahaa raaja tava sainyaM mahaa rathaiH . \EN{0060770153}sthitaM raNaaya mahate bhiishhmeNa yudhi paalitam.h .. \SC.. \EN{0060770161}dashaashvaanaaM sahasraaNi dantinaaM cha tathaiva cha . \EN{0060770163}rathaanaamayutaM chaapi putraashcha tava da.nshitaaH . \EN{0060770165}chitra senaadayaH shuuraa.abhyarakshan.h pitaamaham.h .. \SC.. \hash \EN{0060770171}rakshyamaaNashcha taiH shuurairgopyamaanaashcha tena te . \EN{0060770173}samnaddhaaH samadR^ishyanta raajaanashcha mahaa balaaH .. \SC.. \EN{0060770181}duryodhanastu samare da.nshito rathamaasthitaH . \EN{0060770183}vyabhraajata shriyaa jushhTo yathaa shakrastrivishhTape .. \SC.. \EN{0060770191}tataH shabdo mahaan.h aasiit.h putraaNaaM tava bhaarata . \EN{0060770193}ratha goshhashcha tumulo vaaditraaNaaM cha nisvanaH .. \SC.. \EN{0060770201}bhiishhmeNa dhaartaraashhTraaNaaM vyuuDhaH pratyan \hash mukho yudhi . \EN{0060770203}maNDalaH sumahaa vyuuho durbhedyo.amitra ghaatinam.h . \EN{0060770205}sarvataH shushubhe raajan.h raNe ariiNaaM duraasadaH .. \SC.. \EN{0060770211}maNDalaM tu samaalokya vyuuhaM parama daaruNam.h . \EN{0060770213}svayaM yudhishhThiro raajaa vyuuhaM vajramathaakarot.h .. \SC.. \EN{0060770221}tathaa vyuuDheshhvaniikeshhu yathaa sthaanamavasthitaaH . \EN{0060770223}rathinaH saadinashchaiva si.nha naadamathaanadan.h .. \SC.. \EN{0060770231}bibhitsavastato vyuuhaM niryayuryuddha kaa.nkshiNaH . \EN{0060770233}itaretarataH shuuraaH saha sainyaaH prahaariNaH .. \SC.. \EN{0060770241}bhaaradvaajo yayau matsyaM drauNishchaapi shikhaNDinam.h . \EN{0060770243}svayaM duryodhano raajaa paarshhataM samupaadravat.h .. \SC.. \EN{0060770251}nakulaH sahadevashcha raajan.h madreshamiiyatuH . \EN{0060770253}vindaanuvindaavaavantyaaviraavaNtamabhidrutau .. \SC.. \EN{0060770261}sarve nR^ipaastu samare dhana.njayamayodhayan.h . \EN{0060770263}bhiimaseno raNe yatto haardikyaM samavaarayat.h .. \SC.. \EN{0060770271}chitrasenaM vikarNaM cha tathaa durmarshhaNaM vibho . \EN{0060770273}aarjuniH samare raaja.nstava putraan.h ayodhayat.h .. \SC.. \EN{0060770281}praag.h jyotishhaM maheshhvaasaM haiDiMbo raakshasottamaH . \EN{0060770283}abhidudraava vegena matto mattamiva dvipam.h .. \SC.. \EN{0060770291}alaMbusastato raajan.h saatyakiM yuddha durmadam.h . \EN{0060770293}sa sainyaM samare kruddho raakshasaH samabhidravat.h .. \SC.. \EN{0060770301}bhuuri shravaa raNe yatto dhR^ishhTa ketumayodhayat.h . \EN{0060770303}shrutaayushhaM tu raajaanaM dharma putro yudhishhThiraH .. \SC.. \EN{0060770311}chekitaanastu samare kR^ipamevaanyvayodhayat.h . \EN{0060770313}sheshhaaH pratiyayuryattaa bhiimameva mahaa ratham.h .. \SC.. \EN{0060770321}tato raaja sahasraaNi parivavrurdhana.njayam.h . \EN{0060770323}shakti tomara naaraacha gadaa parigha paaNayaH .. \SC.. \EN{0060770331}arjuno.atha bhR^ishaM kruddho vaarshhNeyamidamabraviit.h . \EN{0060770333}pashya maadhava sainyaani dhaartaraashhTrasya samyuge . \EN{0060770335}vyuuDhaani vyuuha vidushhaa gaa.ngeyena mahaatmanaa .. \SC.. \EN{0060770341}yuddhaabhikaamaan.h shuuraa.nshcha pashya maadhava da.nshitaan.h . \EN{0060770343}trigarta raajaM sahitaM bhraatR^ibhiH pashya keshava .. \SC.. \EN{0060770351}adyaitaan.h paatayishhyaami pashyataste janaardana . \EN{0060770353}yaime maaM yadu shreshhTha yoddhu kaamaa raNaajire .. \SC.. \hash \EN{0060770361}evaM uktvaa tu kaunteyo dhanurjyaamavamR^ijya cha . \EN{0060770363}vavarshha shara varshhaaNi naraadhipa gaNaan.h prati .. \SC.. \EN{0060770371}te api taM parameshhvaasaaH shara varshhairapuurayan.h . \EN{0060770373}taDaagamiva dhaaraabhiryathaa praavR^ishhi toyadaa .. \SC.. \EN{0060770381}haahaa kaaro mahaan.h aasiit.h tava sainya vishaaM pate . \EN{0060770383}chhaadyamaanau bhR^ishaM kR^ishhNau sharairdR^ishhTvaa mahaa raNe .. \SC.. \EN{0060770391}devaa deva R^ishhayashchaiva gandharvaashcha mahoragaaH . \EN{0060770393}vismayaM paramaM jagmurdR^iTvaa kR^ishhNau tathaa gatau .. \SC.. \EN{0060770401}tataH kruddho.arjuno raajann.h endramastraM udiirayat.h . \EN{0060770403}tatraadbhutamapashyaama vijayasya paraakramam.h .. \SC.. \hash \EN{0060770411}shastra vR^ishhtiM parairmuktaaM shara oghairyad.h avaarayat.h . \EN{0060770413}na cha tatraapyanirbhinnaH kashchid.h aasiid.h vishaaM pate .. \SC.. \EN{0060770421}teshhaaM raaja sahasraaNaaM hayaanaaM dantinaaM tathaa . \EN{0060770423}dvaabhyaaM tribhiH sharaishchaanyaan.h paartho vivyaadha maarishha .. \SC.. \EN{0060770431}te hanyamaanaaH paarthena bhiishhmaM shaa.ntanavaM yayuH . \EN{0060770433}agaadhe majjamaanaanaaM bhiishhmastraataa.abhavat.h tadaa .. \SC.. \EN{0060770441}aapatadbhistu taistatra prabhagnaM taavakaM balam.h . \EN{0060770443}sa.nchukshubhe mahaa raaja vaatairiva mahaa.arNavaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060780011}tathaa pravR^itte sa.ngraame nivR^itte cha susharmaNi . {shh} \EN{0060780013}prabhagneshhu cha viireshhu paaNDavena mahaatmanaa .. \SC.. \EN{0060780021}kshubhyamaaNe bale tuurNaM saagara pratime tava . \EN{0060780023}pratyudyaate cha gaa.ngeye tvaritaM vijayaM prati .. \SC.. \EN{0060780031}dR^ishhTvaa duryodhano raajan.h raNe paarthasya vikramam.h . \EN{0060780033}tvaramaaNaH samabhyetya sarvaa.nstaan.h abraviin.h nR^ipaan.h .. \SC.. \EN{0060780041}teshhaaM cha pramukhe shuuraM susharmaaNaM mahaa balam.h . \EN{0060780043}madhye sarvasya sainyasya bhR^ishaM sa.nharshhayan.h vachaH .. \SC.. \EN{0060780051}eshha bhiishhmaH shaa.ntanavo yoddhu kaamo dhana.njayam.h . \EN{0060780053}sarvaatmanaa kuru shreshhThastyaktvaa jiivitamaatmanaH .. \SC.. \EN{0060780061}taM prayaaNtaM paraaniikaM sarva sainyena bhaaratam.h . \EN{0060780063}sa.nyattaaH samare sarve paalayadhvaM pitaamaham.h .. \SC.. \EN{0060780071}baaDhamityevaM uktvaa tu taanyaniikaani sarvashaH . \EN{0060780073}narendraaNaaM mahaa raaja samaajagmuH pitaamaham.h .. \SC.. \EN{0060780081}tataH prayaataH sahasaa bhiishhmaH shaa.ntanavo.arjunam.h . \EN{0060780083}raNe bhaaratamaayaantamaasasaada mahaa balam.h .. \SC.. \EN{0060780091}mahaa shvetaashva yuktena bhiima vaanara ketunaa . \EN{0060780093}mahataa megha naadena rathenaati viraajata .. \SC.. \EN{0060780101}samare sarva sainyaanaaM upayaataM dhana.njayam.h . \EN{0060780103}abhavat.h tumulo naado bhayaad.h dR^ishhTvaa kiriiTinam.h .. \SC.. \EN{0060780111}abhiishu hastaM kR^ishhNaM cha dR^ishhTvaa.a.adityamivaaparam.h . \EN{0060780113}madhya.ndina gataM sa.nkhye na shekuH prativiikshitum.h .. \SC.. \EN{0060780121}tathaa shaa.ntanavaM bhiishhmaM shvetaashvaM shveta kaarmukam.h . \hash \EN{0060780123}na shekuH paaNDavaa drashhTuM shveta grahamivoditam.h .. \SC.. \EN{0060780131}sa sarvataH parivR^itastrigartaiH sumahaatmabhiH . \EN{0060780133}bhraatR^ibhistava putraishcha tathaa.anyaishcha mahaa rathaiH .. \SC.. \EN{0060780141}bhaaradvaajastu samare matsyaM vivyaadha patriNaa . \EN{0060780143}dhvajaM chaasya shareNaajau dhanushchaikena chichchhide .. \SC.. \EN{0060780151}tad.h apaasya dhanushchhinnaM viraaTo vaahinii patiH . \EN{0060780153}anyad.h aadatta vegena dhanurbhaara sahaM dR^iDham.h . \EN{0060780155}sharaa.nshchaashii vishaakaaraan.h jvalitaan.h pannagaan.h iva .. \SC.. \EN{0060780161}droNaM tribhiH pravivyaadha chaturbhishchaasya vaajinaH . \EN{0060780163}dhvajamekena vivyaadha saarathiM chaasya paJNchabhiH . \EN{0060780165}dhanurekeshhunaa.avidhyat.h tatraakrudhyad.h dvija R^ishhabhaH .. \SC.. \EN{0060780171}tasya droNo.avadhiid.h ashvaan.h sharaiH samnata parvabhiH . \EN{0060780173}ashhTaabhirbharata shreshhTha suutamekena patriNaa .. \SC.. \EN{0060780181}sa hataashvaad.h avaplutya syandanaadd.h hata saarathiH . \EN{0060780183}aaruroha rathaM tuurNaM sha.nkhasya rathinaaM varaH .. \SC.. \EN{0060780191}tatastu tau pitaa putrau bhaaradvaajaM rathe sthitau . \EN{0060780193}mahataa shara varshheNa vaarayaamaasaturbalaat.h .. \SC.. \EN{0060780201}bhaaradvaajastataH kruddhaH sharamaashiivishhopamam.h . \EN{0060780203}chikshepa samare tuurNaM sha.nkhaM prati janeshvara .. \SC.. \EN{0060780211}sa tasya hR^idayaM bhittvaa piitvaa shoNitamaahave . \EN{0060780213}jagaama dharaNiM baaNo lohitaardrii kR^itachchhaviH .. \SC.. \EN{0060780221}sa papaata rathaat.h tuurNaM bhaaradvaaja sharaahataH . \EN{0060780223}dhanustyaktvaa sharaa.nshchaiva pitureva samiipataH .. \SC.. \EN{0060780231}hataM svamaatmajaM dR^ishhTvaa viraaTaH praadravad.h bhayaat.h . \EN{0060780233}utsR^ijya samare droNaM vyaattaananamivaantakam.h .. \SC.. \EN{0060780241}bhaaradvaajastatastuurNaM paaNDavaanaaM mahaa chamuum.h . \EN{0060780243}daarayaamaasa samare shatasho.atha sahasrashaH .. \SC.. \EN{0060780251}shikhaNDyapi mahaa raaja drauNimaasaadya samyuge . \EN{0060780253}aajaghaana bhruvormadhye naaraachaistribhiraashugaiH . \EN{0060780261}sa babhau nara shaarduulo lalaaTe sa.nsthitaistribhiH . \EN{0060780263}shikharaiH kaaJNchanamayairmerustribhirivochchhritaiH .. \SC.. \EN{0060780271}ashvatthaamaa tataH kruddho nimeshhaardhaat.h shikhaNDinaH . \EN{0060780273}suutaM dhvajamatho raaja.nsturagaan.h aayudhaM tathaa . \EN{0060780275}sharairbahubhiruddishya paatayaamaasa samyuge .. \SC.. \EN{0060780281}sa hataashvaad.h avaplutya rathaad.h vai rathinaaM varaH . \EN{0060780283}khaDgamaadaaya nishitaM vimalaM cha sharaavaram.h . \EN{0060780285}shyenavad.h vyacharat.h kruddhaH shikhaNDii shatru taapanaH .. \SC.. \hash \EN{0060780291}sa khaDgasya mahaa raaja charatastasya samyuge . \EN{0060780293}naantaraM dadR^ishe drauNistad.h adbhutamivaabhavat.h .. \SC.. \EN{0060780301}tataH shara sahasraaNi bahuuni bharata R^ishhabha . \EN{0060780303}preshhayaamaasa samare drauNiH parama kopanaH .. \SC.. \EN{0060780311}taamaapatantiiM samare shara vR^ishhTiM sudaaruNaam.h . \EN{0060780313}asinaa tiikshNa dhaareNa chichchheda balinaaM varaH .. \SC.. \EN{0060780321}tato.asya vimalaM drauNiH shata chandraM mano ramam.h . \EN{0060780323}charmaachchhinad.h asiM chaasya khaNDayaamaasa samyuge . \EN{0060780325}shitaiH subahusho raaja.nstaM cha vivyaadha patribhiH .. \SC.. \EN{0060780331}shikhaNDii tu tataH khaDgaM khaNDitaM tena saayakaiH . \EN{0060780333}aavidhya vyasR^ijat.h tuurNaM jvalantamiva pannagam.h .. \SC.. \EN{0060780341}tamaapatantaM sahasaa kaalaanala sama prabham.h . \EN{0060780343}chichchheda samare drauNirdarshayan.h paaNi laaghavam.h . \EN{0060780345}shikhaNDinaM cha vivyaadha sharairbahubhiraayasaiH .. \SC.. \EN{0060780351}shikhaNDii tu bhR^ishaM raaja.nstaaDyamaanaH shitaiH sharaiH . \EN{0060780353}aaruroha rathaM tuurNaM maadhavasya mahaatmanaH .. \SC.. \EN{0060780361}saatyakistu tataH kruddho raakshasaM kruuramaahave . \EN{0060780363}alaMbusaM sharairghorairvivyaadha balinaaM balii .. \SC.. \EN{0060780371}raakshasendrastatastasya dhanushchichchheda bhaarata . \EN{0060780373}ardha chandreNa samare taM cha vivyaadha saayakaiH . \EN{0060780375}maayaaM cha raakshasiiM kR^itvaa shara varshhairavaakirat.h .. \SC.. \EN{0060780381}tatraadbhutamapashyaama shaineyasya paraakramam.h . \EN{0060780383}naasaMbhramad.h yat.h samare vadhyamaanaH shitaiH sharaiH .. \SC.. \EN{0060780391}endramastraM cha vaarshhNeyo yojayaamaasa bhaarata . \EN{0060780393}vijayaad.h yad.h anupraaptaM maadhavena yashasvinaa .. \SC.. \EN{0060780401}tad.h astraM bhasmasaat.h kR^itvaa maayaaM taaM raakshasiiM tadaa . \EN{0060780403}alaMbusaM sharairghorairabhyaakirata sarvashaH . \EN{0060780405}parvataM vaari dhaaraabhiH praavR^ishhi iva balaahakaH .. \SC.. \EN{0060780411}tat.h tathaa piiDitaM tena maadhavena mahaatmanaa . \EN{0060780413}pradudraava bhayaad.h raksho hitvaa saatyakimaahave .. \SC.. \EN{0060780421}tamajeyaM raakshasendraM sa.nkhye maghavataa.api . \hash \EN{0060780423}shaineyaH praaNadajjitvaa yodhaanaaM tava pashyataam.h .. \SC.. \EN{0060780431}nyahanat.h taavakaa.nshchaapi saatyakiH satya vikramaH . \EN{0060780433}nishitairbahubhirbaaNaiste adravanta bhayaarditaaH .. \SC.. \EN{0060780441}etasminn.h eva kaale tu drupadasyaatmajo balii . \EN{0060780443}dhR^ishhTadyumno mahaa raaja tava putraM janeshvaram.h . \EN{0060780445}chhaadayaamaasa samare sharaiH samnata parvabhiH .. \SC.. \EN{0060780451}sa.nchhaadyamaano vishikhairdhR^ishhTadyumnena bhaarata . \EN{0060780453}vivyathe na cha raajendra tava putro janeshvaraH .. \SC.. \EN{0060780461}dhR^ishhTa dyumnaM cha samare tuurNaM vivyaadha saayakaiH . \EN{0060780463}shhashhTyaa cha tri.nshataa chaiva tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060780471}tasya senaa patiH kruddho dhanushchichchheda maarishha . \EN{0060780473}hayaa.nshcha chaturaH shiighraM nijaghaana mahaa rathaH . \EN{0060780475}sharaishchainaM sunishitaiH kshipraM vivyaadha saptabhiH .. \SC.. \EN{0060780481}sa hataashvaan.h mahaa baahuravaplutya rathaad.h balii . \EN{0060780483}padaatirasiM udyamya praadravat.h paarshhataM prati .. \SC.. \EN{0060780491}shakunistaM samabhyetya raaja gR^iddhii mahaa balaH . \EN{0060780493}raajaanaM sarva lokasya rathamaaropayat.h svakam.h .. \SC.. \EN{0060780501}tato nR^ipaM paraajitya paarshhataH para viirahaa . \EN{0060780503}nyahanat.h taavakaM sainyaM vajra paaNirivaasuram.h .. \SC.. \EN{0060780511}kR^ita varmaa raNe bhiimaM sharairaarchchhan.h mahaa ratham.h . \EN{0060780513}prachchhaadayaamaasa cha taM mahaa megho raviM yathaa .. \SC.. \EN{0060780521}tataH prahasya samare bhiimasenaH para.ntapaH . \EN{0060780523}preshhayaamaasa sa.nkruddhaH saayakaan.h kR^ita varmaNe .. \SC.. \EN{0060780531}tairardyamaano.atirathaH saatvataH shastra kovidaH . \EN{0060780533}naakaMpata mahaa raaja bhiimaM chaarchhat.h shitaiH sharaiH .. \SC.. \EN{0060780541}tasyaashvaa.nshchaturo hatvaa bhiimaseno mahaa balaH . \EN{0060780543}saarathiM paatayaamaasa dhvajaM cha suparishhkR^itam.h .. \SC.. \EN{0060780551}sharairbahu vidhaishchainamaachinot.h para viiharaa . \EN{0060780553}shakalii kR^ita sarvaa.ngaH shvaavid.h vatsamadR^ishyata .. \SC..(?) \EN{0060780561}hataashvaat.h tu rathaat.h tuurNaM vR^ishhakasya rathaM yayau . \hash \EN{0060780563}syaalasya te mahaa raaja tava putrasya pashyataH .. \SC.. \EN{0060780571}bhiimaseno.api sa.nkruddhastava sainyaM upaadravat.h . \EN{0060780573}nijaghaana cha sa.nkruddho daNDa paaNirivaantakaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060790011}bahuuni iha vichitraaNi dvairathaani sma sa.njaya . {DhR^i} \EN{0060790013}paaNDuunaaM maamakaiH saardhamashraushhaM tava jalpataH .. \SC.. \EN{0060790021}na chaiva maamakaM ka.nchidd.h hR^ishhTaM sha.nsasi sa.njaya . \EN{0060790023}nityaM paaNDu sutaan.h hR^ishhTaan.h abhagnaa.nshchaiva sha.nsasi .. \SC.. \EN{0060790031}jiiyamaanaan.h vimanaso maamakaan.h vigata ojasaH . \EN{0060790033}vadase samyuge suuta dishhTametad.h asa.nshayam.h .. \SC.. \EN{0060790041}yathaa shakti yathotsaahaM yuddhe cheshhTanti taavakaaH . {shh} \EN{0060790043}darshayaanaaH paraM shaktyaa paurushhaM purushha R^ishhabha .. \SC.. \EN{0060790051}ga.ngaayaaH sura nadyaa vai svaadu bhuutaM yathodakam.h . \EN{0060790053}mahodadhi guNaabhyaasaal lavaNatvaM nigachchhati .. \SC.. \EN{0060790061}tathaa tat.h paurushhaM raaja.nstaavakaanaaM mahaatmanaam.h . \EN{0060790063}praapya paaNDu sutaan.h viiraan.h vyarthaM bhavati samyuge .. \SC.. \EN{0060790071}ghaTamaanaan.h yathaa shakti kurvaaNaan.h karma dushhkaram.h . \EN{0060790073}na doshheNa kuru shreshhTha kauravaan.h gantumarhasi .. \SC.. \EN{0060790081}tavaaparaadhaat.h sumahaan.h saputrasya vishaaM pate . \EN{0060790083}pR^ithivyaaH prakshayo ghoro yama raashhTra vivardhanaH .. \SC.. \EN{0060790091}aatma doshhaat.h samutpannaM shochituM naarhase nR^ipa . \EN{0060790093}na hi rakshanti raajaanaH sarvaarthaan.h naapi jiivitam.h .. \SC.. \EN{0060790101}yuddhe sukR^itinaaM lokaan.h ichchhanto vasudhaa.adhipaaH . \EN{0060790103}chamuuM vigaahya yudhyante nityaM svarga paraayaNaaH .. \SC.. \EN{0060790111}puurvaahNe tu mahaa raaja praavartata jana kshayaH . \EN{0060790113}tan.h mamaika manaa bhuutvaa shR^iNu devaasuropamam.h .. \SC.. \EN{0060790121}aavantyau tu maheshhvaasau mahaatmaanau mahaa balau . \EN{0060790123}iraavaNtamabhiprekshya sameyaataaM raNotkaTau . \EN{0060790125}teshhaaM pravavR^ite yuddhaM tumulaM loma harshhaNam.h .. \SC.. \EN{0060790131}iraavaa.nstu susa.nkruddho bhraatarau deva ruupiNau . \EN{0060790133}vivyaadha nishitaistuurNaM sharaiH samnata parvabhiH . \EN{0060790135}taavenaM pratyavidhyetaaM samare chitra yodhinau .. \SC.. \EN{0060790141}yudhyataaM hi tathaa raajan.h visheshho na vyadR^ishyata . \EN{0060790143}yatataaM shatru naashaaya kR^ita pratikR^itaishhiNaam.h .. \SC.. \EN{0060790151}iraavaa.nstu tato raajann.h anuvindasya saayakaiH . \EN{0060790153}chaturbhishchaturo vaahaan.h anayad.h yama saadanam.h .. \SC.. \EN{0060790161}bhallaabhyaaM cha sutiikshNaabhyaaM dhanuH ketuM cha maarishha . \EN{0060790163}chichchheda samare raaja.nstad.h adbhutamivaabhavat.h .. \SC.. \EN{0060790171}tyaktvaa.anuvindo.atha rathaM vindasya rathamaasthitaH . \EN{0060790173}dhanurgR^ihiitvaa navamaM bhaara saadhanaM uttamam.h .. \SC.. \EN{0060790181}taavekasthau raNe viiraavaavantyau rathinaaM varau . \EN{0060790183}sharaan.h mumuchatustuurNamiraavati mahaatmani .. \SC.. \EN{0060790191}taabhyaaM muktaa mahaa vegaaH sharaaH kaaJNchana bhuushhaNaaH . \EN{0060790193}divaakara pathaM praapya chhaadayaamaasuraMbaram.h .. \SC.. \EN{0060790201}iraavaa.nstu tataH kruddho bhraatarau tau mahaa rathau . \EN{0060790203}vavarshha shara varshheNa saarathiM chaapyapaatayat.h .. \SC.. \EN{0060790211}tasmin.h nipatite bhuumau gata sattve atha saarathau .(Tshht.h bhuumaa) \EN{0060790213}rathaH pradudraava dishaH samudbhraanta hayastataH .. \SC.. \EN{0060790221}tau sa jitvaa mahaa raaja naaga raaja sutaa sutaH . \EN{0060790223}paurushhaM khyaapaya.nstuurNaM vyadhamat.h tava vaahiniim.h .. \SC.. \EN{0060790231}saa vadhyamaanaa samare dhaartaraashhTrii mahaa chamuuH . \EN{0060790233}vegaan.h bahu vidhaa.nshchakre vishhaM piitveva maanavaH .. \SC.. \EN{0060790241}haiDiMbo raakshasendrastu bhaga dattaM samaadravat.h . \EN{0060790243}rathenaaditya varNena sa dhvajena mahaa balaH .. \SC.. \EN{0060790251}tataH praag.h jyotishho raajaa naaga raajaM samaasthitaH . \EN{0060790253}yathaa vajra dharaH puurvaM sa.ngrame taarakaamaye .. \SC.. \EN{0060790261}tatardevaaH sa gandharvaaR^ishhayashcha samaagataaH . \hash \EN{0060790263}visheshhaM na sma vividurhaiDiMba bhagadattayoH .. \SC.. \EN{0060790271}yathaa sura patiH shakrastraasayaamaasa daanavaan.h . \EN{0060790273}tathaiva samare raaja.nstraasayaamaasa paaNDavaan.h .. \SC.. \EN{0060790281}tena vidraavyamaaNaaste paaNDavaaH sarvato disham.h . \EN{0060790283}traataaraM naabhyavindanta sveshhvaniikeshhu bhaarata .. \SC.. \EN{0060790291}bhaimaseniM rathasthaM tu tatraapashyaama bhaarata . \EN{0060790293}sheshhaa vimanaso bhuutvaa praadravanta mahaa rathaaH .. \SC.. \EN{0060790301}nivR^itteshhu tu paaNDuunaaM punaH sainyeshhu bhaarata . \EN{0060790303}aasiin.h nishhTaanako ghorastava sainyeshhu samyuge .. \SC.. \EN{0060790311}ghaTotkachastato raajan.h bhagadattaM mahaa raNe . \EN{0060790313}sharaiH prachchhaadayaamaasa meruM girimivaaMbudaH .. \SC.. \EN{0060790321}nihatya taan.h sharaan.h raajaa raakshasasya dhanushchyutaan.h . \EN{0060790323}bhaimaseniM raNe tuurNaM sarva marmasvataaDayat.h .. \SC.. \EN{0060790331}sa taaDyamaano bahubhiH sharaiH samnata parvabhiH . \EN{0060790333}na vivyathe raakshasendro bhidyamaanaivaachalaH .. \SC.. \hash \EN{0060790341}tasya praag.h jyotishhaH kruddhastomaraan.h sa chaturdasha . \EN{0060790343}preshhayaamaasa samare taa.nshcha chichchheda raakshasaH .. \SC.. \EN{0060790351}sa taa.nshchhittvaa mahaa baahustomaraan.h nishitaiH sharaiH . \EN{0060790353}bhagadattaM cha vivyaadha saptatyaa ka.nka patribhiH .. \SC.. \EN{0060790361}tataH praag.h jyotishho raajan.h prahasann.h iva bhaarata . \EN{0060790363}tasyaashvaa.nshchaturaH sa.nkhye paatayaamaasa saayakaiH .. \SC.. \EN{0060790371}sa hataashve rathe tishhThan.h raakshasendraH prataapavaan.h . \EN{0060790373}shaktiM chikshepa vegena praagjyotishha gajaM prati .. \SC.. \EN{0060790381}taamaapatantiiM sahasaa hema daNDaaM suveginaam.h . \EN{0060790383}tridhaa chichchheda nR^ipatiH saa vyakiiryata mediniim.h .. \SC.. \EN{0060790391}shaktiM vinihataaM dR^ishhTvaa haiDiMbaH praadravad.h bhayaat.h . \EN{0060790393}yathendrasya raNaat.h puurvaM namuchirdaitya sattamaH .. \SC.. \EN{0060790401}taM vijitya raNe shuuraM vikraantaM khyaata paurushham.h . \EN{0060790403}ajeyaM samare raajan.h yamena varuNena cha .. \SC.. \EN{0060790411}paaNDaviiM samare senaaM sammamarda sa kuJNjaraH . \EN{0060790413}yathaa vana gajo raajan.h mR^idga.nshcharati padminiim.h .. \SC.. \EN{0060790421}madreshvarastu samare yamaabhyaaM saha sa.ngataH . \EN{0060790423}svasriiyau chhaadayaaM chakre shara oghaiH paaNDu nandanau .. \SC.. \EN{0060790431}sahadevastu samare maatulaM viikshya sa.ngatam.h . \EN{0060790433}avaarayat.h shara ogheNa megho yadvad.h divaa karam.h .. \SC.. \EN{0060790441}chhaadyamaanaH shara ogheNa hR^ishhTa ruupataro.abhavat.h . \EN{0060790443}tayoshchaapyabhavat.h priitiratulaa maatR^i kaaraNaat.h .. \SC.. \EN{0060790451}tataH prahasya samare nakulasya mahaa rathaH . \EN{0060790453}ashvaan.h vai chaturo raaja.nshchaturbhiH saayakottamaiH . \EN{0060790455}preshhayaamaasa samare yamasya sadanaM prati .. \SC.. \EN{0060790461}hayaashvaat.h tu rathaat.h tuurNamavaplutya mahaa rathaH . \EN{0060790463}aaruroha tato haanaM bhraatureva yashasvinaH .. \SC.. \EN{0060790471}ekasthau tu raNe shuurau dR^iDhe vikshipya kaarmuke . \EN{0060790473}madra raaja rathaM kruddhau chhaadayaamaasatuH kshaNaat.h .. \SC.. \EN{0060790483}sa chchhaadyamaano bahubhiH sharaiH samnata parvabhiH .(sa chchhaadya ) \EN{0060790483}svasriiyaabhyaaM nara vyaaghro naakaMpata yathaa.achalaH . \EN{0060790485}prahasann.h iva taaM chaapi shara vR^ishhTiM jaghaana ha .. \SC.. \EN{0060790491}sahadevastataH kruddhaH sharaM udyamya viiryavaan.h . \EN{0060790493}madra raajamabhiprekshya preshhayaamaasa bhaarata .. \SC.. \EN{0060790501}sa sharaH preshhitastena garutmaan.h iva vegavaan.h . \EN{0060790503}madra raajaM vinirbhidya nipapaata mahii tale .. \SC.. \EN{0060790511}sa gaaDha viddho vyathito rathopasthe mahaa rathaH . \EN{0060790513}nishhasaada mahaa raaja kashmalaM cha jagaama ha .. \SC.. \EN{0060790521}taM visa.nGYaM nipatitaM suutaH saMprekshya samyuge . \EN{0060790523}apovaaha rathenaajau yamaabhyaamabhipiiDitam.h .. \SC.. \EN{0060790531}dR^iTshhvaa madreshvara rathaM dhaartaraashhTraaH paraan \hash mukham.h . \EN{0060790533}sarve vimanaso bhuutvaa nedamasti ityachintayan.h .. \SC.. \EN{0060790541}nirjitya maatulaM sa.nkhye maadrii putrau mahaa rathau . \EN{0060790543}dadhmaturmuditau sha.nkhau si.nha naadaM vinedatuH .. \SC.. \EN{0060790551}abhidudruvaturhR^ishhTau tava sainyaM vishaaM pate . \EN{0060790553}yathaa daitya chamuuM raajann.h indropendraavivaamarau .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060800011}tato yudhishhThiro raajaa madhyaM praapte divaa kare . {shh} \EN{0060800013}shrutaayushhamabhiprekshya chodayaamaasa vaajinaH .. \SC.. \EN{0060800021}abhyadhaavat.h tato raajaa shrutaayushhamari.ndamam.h . \EN{0060800023}vinighnan.h saayakaistiikshNairnavabhirnata parvabhiH .. \SC.. \EN{0060800031}sa sa.vaarya raNe raajaa preshhitaan.h dharma suununaa . \EN{0060800033}sharaan.h sapta maheshhvaasaH kaunteyaaya samarpayat.h .. \SC.. \EN{0060800041}te tasya kavachaM bhittvaa papuH shoNitamaahave . \EN{0060800043}asuun.h iva vichinvanto dehe tasya mahaatmanaH .. \SC.. \EN{0060800051}paaNDavastubhR^ishaM viddhastena raaGYaa mahaatmanaa . \EN{0060800053}raNe varaaha karNena raajaanaM hR^idi vivyadhe .. \SC.. \EN{0060800061}athaapareNa bhallena ketuM tasya mahaatmanaH . \EN{0060800063}ratha shreshhTho rathaat.h tuurNaM bhuumau paartho nyapaatayat.h .. \SC.. \EN{0060800071}ketuM nipatitaM dR^ishhTvaa shrutaayuH sa tu paarthivaH . \EN{0060800073}paaNDavaM vishikhaistiikshNai raajan.h vivyaadha saptabhiH .. \SC.. \EN{0060800081}tataH krodhaat.h prajajvaala dharma putro yudhishhThirah. \EN{0060800083}yathaa yugaante bhuutaani dhakshyann.h iva hutaashanaH .. \SC.. \EN{0060800091}kruddhaM tu paaNDavaM dR^ishhTvaa deva gandharva raakshasaH . \EN{0060800093}pravivyathurmahaa raaja vyaakulaM chaapyabhuujjagat.h .. \SC.. \EN{0060800101}sarveshhaaM chaiva bhuutaanaamidamaasiin.h mano gatam.h . \EN{0060800103}triim.h.N llokaan.h adya sa.nkruddho nR^ipo.ayaM dhakshyati iti vai .. \SC.. \EN{0060800111}R^ishhayashchaiva devaashcha chakruH svastyayanaM mahat.h . \EN{0060800113}lokaanaaM nR^ipa shaantyarthaM krodhite paaNDave tadaa .. \SC.. \EN{0060800121}sa cha krodha samaavishhTaH sR^ikkiNii parilelihan.h . \EN{0060800123}dadhaaraatma vapurghoraM yugaantaaditya sa.nnibham.h .. \SC.. \hash \EN{0060800131}tataH sarvaaNi sainyaani taavakaani vishaaM pate . \EN{0060800133}niraashaanyabhava.nstatra jiivitaM prati bhaarata .. \SC.. \EN{0060800141}sa tu dhairyeNa taM kopaM sa.nnivaarya mahaa yashaaH . \EN{0060800143}shrutaayushhaH prachichchheda mushhTi deshe mahad.h dhanuH .. \SC.. \EN{0060800151}athainaM chhinna dhanvaanaM naaraachena stanaantare . \EN{0060800153}nirbibheda raNe raajaa sarva sainyasya pashyataH .. \SC.. \EN{0060800161}sa tvaraM charaNe raaja.nstasya vaahaan.h mahaatmanaH . \EN{0060800163}nijaghaana sharaiH kshipraM suutaM cha sumahaa balaH .. \SC.. \EN{0060800171}hataashvaM tu rathaM tyaktvaa dR^ishhTvaa raaGYastu paurushham.h . \EN{0060800173}vipradudraava vegena shrutaayuH samare tadaa .. \SC.. \EN{0060800181}tasmin.h jite maheshhvaase dharma putreNa samyuge . \EN{0060800183}duryodhana balaM raajan.h sarvamaasiit.h paraan \hash mukham.h .. \SC.. \EN{0060800191}etat.h kR^itvaa mahaa raaja dharma putro yudhishhThiraH . \EN{0060800193}vyaattaanano yathaa kaalastava sainyaM jaghaana ha .. \SC.. \EN{0060800201}chekitaanastu vaarshhNeyo gautamaM rathinaaM varam.h . \EN{0060800203}prekshataaM sarva sainyaanaaM chhaadayaamaasa saayakaiH .. \SC.. \EN{0060800211}sa.nnivaarya sharaa.nstaa.nstu raajan.h vivyaadha patribhiH .. \SC.. \EN{0060800221}athaapareNa bhallena dhanushchichchheda maarishha . \EN{0060800223}saarathiM chaasya samare kshipra hasto nyapaatayat.h . \EN{0060800225}hayaa.nshchaasyaavadhiid.h raajann.h ubhau cha paarshhNi saarathii .. \SC.. \EN{0060800231}so.avaplutya rathaat.h tuurNaM gadaaM jagraaha saatvataH . \EN{0060800233}sa tayaa viira ghaatinyaa gadayaa gadinaaM varaH . \EN{0060800235}gautamasya hayaan.h hatvaa saarathiM cha nyapaatayat.h .. \SC.. \EN{0060800241}bhuumishhTho gautamastasya sharaa.nshchikshepa shhoDasha . \EN{0060800243}te sharaaH saatvataM bhittvaa praavishanta dharaa talam.h .. \SC.. \EN{0060800251}chekitaanastataH kruddhaH punashchikshepa taaM gadaam.h . \EN{0060800253}gautamasya vadhaakaa.nkshii vR^itrasyeva pura.ndaraH .. \SC.. \EN{0060800261}taamaapatantiiM vimalaamashma garbhaaM mahaa gadaam.h . \EN{0060800263}sharairaneka saahasrairvaarayaamaasa gautamaH .. \SC.. \EN{0060800271}chekitaanastataH khaDgaM koshaad.h uddhR^itya bhaarata . \EN{0060800273}laaghavaM paramaasthaaya gautamaM samupaadravat.h .. \SC.. \EN{0060800281}gautamo.api dhanustyaktvaa pragR^ihyaasiM susa.nshitam.h . \EN{0060800283}vegena mahataa raaja.nshchekitaanaM upaadravat.h .. \SC.. \EN{0060800291}taavubhau bala saMpannau nistri.nsha vara dhaariNau . \hash \EN{0060800293}nistri.nshaabhyaaM sutiikshNaabhyaamanyonyaM sa.ntatakshatuH .. \SC.. \EN{0060800301}nistri.nsha vegaabhihatau tatastau purushha R^ishhabhau . \EN{0060800303}dharaNiiM samanupraaptau sarva bhuuta nishhevitaam.h . \EN{0060800305}muurchhayaa.abhipariitaa.ngau vyaayaamena cha mohitau .. \SC.. \EN{0060800311}tato.abhyadhaavad.h vegena kara karshhaH suhR^it.h tayaa . \EN{0060800313}chekitaanaM tathaa bhuutaM dR^ishhTvaa samara durmadam.h . \EN{0060800315}rathamaaropayachchainaM sarva sainyasya pashyataH .. \SC.. \EN{0060800321}tathaiva shakuniH shuuraH syaalastava vishaaM pate . \EN{0060800323}aaropayad.h rathaM tuurNaM gautamaM rathinaaM varam.h .. \SC.. \EN{0060800331}saumadattiM tathaa kruddho dhR^ishhTa keturmahaa balaH . \EN{0060800333}navatyaa saayakaiH kshipraM raajan.h vivyaadha vakshasi .. \SC.. \EN{0060800341}saumadattiruraHsthairtairbhR^ishaM baaNairashobhata . \EN{0060800343}madhyaM dine mahaa raaja rashmibhistapano yathaa .. \SC.. \EN{0060800351}bhuuri shravaastu samare dhR^ishhTa ketuM mahaa ratham.h . \EN{0060800353}hata suuta hayaM chakre virathaM saayakottamaiH .. \SC.. \EN{0060800361}virathaM chainamaalokya hataashvaM hata saarathim.h . \EN{0060800363}mahataa shara varshheNa chhaadayaamaasa samyuge .. \SC.. \EN{0060800371}sa cha taM rathaM utsR^ijya dhR^ishhTa keturmahaa manaaH . \EN{0060800373}aaruroha tato yaanaM shataaniikasya maarishha .. \SC.. \EN{0060800381}chitraseno vikarNashcha raajan.h durmarshhaNastathaa . \EN{0060800383}rathino hema samnaahaaH saubhadramabhidudruvuH .. \SC.. \EN{0060800391}abhimanyostatastaistu ghoraM yuddhamavartata . \EN{0060800393}shariirasya yathaa raajan.h vaata pitta kaphaistribhiH .. \SC.. \EN{0060800401}virathaa.nstava putraa.nstu kR^itvaa raajan.h mahaa.a.ahave . \EN{0060800403}na jaghaana nara vyaaghraH smaran.h bhiima vachastadaa .. \SC.. \EN{0060800411}tato raaGYaaM bahu shatairgajaashva ratha yaayibhiH . \EN{0060800413}saMvR^itaM samare bhiishhmaM devairapi duraasadam.h .. \SC.. \EN{0060800421}prayaaNtaM shiighraM udviikshya paritraatuM sutaa.nstava . \EN{0060800423}abhimanyuM samuddishya baalamekaM mahaa ratham.h . \EN{0060800425}vaasudevaM uvaachedaM kaunteyaH shveta vaahanaH .. \SC.. \EN{0060800431}chodayaashvaan.h hR^ishhiikesha yatraite bahulaa rathaaH . \EN{0060800433}ete hi bahavaH shuuraa kR^itaastraa yuddha durmadaaH . \EN{0060800435}yathaa na hanyurnaH senaaM tathaa maadhava chodaya .. \SC.. \EN{0060800441}evaM uktaH sa vaarshhNeyaH kaunteyenaamita ojasaa . \EN{0060800443}rathaM shveta hayairyuktaM preshhayaamaasa samyuge .. \SC.. \EN{0060800451}nishhTaanako mahaan.h aasiit.h tava sainyasya maarishha . \EN{0060800453}yad.h arjuna raNe kruddhaH samyaatastaavakaan.h prati .. \SC.. \EN{0060800461}samaasaadya tu kaunteyo raaGYastaan.h bhiishhma rakshiNaH . \EN{0060800463}susharmaaNamatho raajann.h idaM vachanamabraviit.h .. \SC.. \EN{0060800471}jaanaami tvaaM yudhi shreshhThamatyantaM puurva vairiNam.h . \hash \EN{0060800473}paryaayasyaadya saMpraaptaM phalaM pashya sudaaruNam.h . \EN{0060800475}adya te darshayishhyaami puurva pretaan.h pitaamahaan.h .. \SC.. \EN{0060800481}evaM sa.njalpatastasya biibhatsoH shatru ghaatinaH . \EN{0060800483}shrutvaa.api parushhaM vaakyaM susharmaa ratha yuuthapaH . \EN{0060800485}na chaivamabraviit.h ki.nchit.h shubhaM vaa yadi vaa.ashubham.h .. \SC.. \EN{0060800491}abhi gatvaa.arjunaM viiraM raajabhirbahubhirvR^itaH . \EN{0060800493}purastaat.h pR^ishhThatashchaiva paarshvatashchaiva sarvataH .. \SC.. \EN{0060800501}parivaaryaarjunaM sa.nkhye tava putraiH sahaanagha . \EN{0060800503}sharaiH sa.nchhaadayaamaasa meghairiva divaakaram.h .. \SC.. \EN{0060800511}tataH pravR^ittaH sumahaan.h sa.ngraamaH shoNitodakaH . \EN{0060800513}taavakaanaaM cha samare paaNDavaanaaM cha bhaarata .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060810011}sa tudyamaanastu sharairdhana.njayaH . padaa hato naagaiva shvasan.h balii . \hash {shh} \EN{0060810013}baaNena baaNena mahaa rathaanaam.h . chichchheda chaapaani raNe prasahya .. \SC.. \EN{0060810021}sa.nchhidya chaapaani cha taani raaGYaam.h . teshhaaM raNe viiryavataaM kshaNena . \EN{0060810023}vivyaadha baaNairyugapan.h mahaatmaa . niHsheshhataaM teshhvatha manyamaanaH .. \SC.. \EN{0060810031}nipeturaajau rudhira pradigdhaaH . te taaDitaaH shakra sutena raajan.h . \EN{0060810033}vibhinna gaatraaH patitottamaa.ngaa . gataasavashchhinna tanutra kaayaaH .. \SC.. \EN{0060810041}mahiiM gataaH paartha balaabhibhuutaa . vichitra ruupaa yugapad.h vineshuH . \EN{0060810043}dR^ishhTvaa hataa.nstaan.h yudhi raaja putraamH . trigarta raajaH prayayau kshaNena .. \SC.. \EN{0060810051}teshhaaM rathaanaamatha pR^ishhTha gopaa . dvaatri.nshad.h anye abyapatanta paartham.h . \EN{0060810053}tathaiva te saMparivaarya vaartham.h . vikR^ishhya chaapaani mahaa ravaaNi . \EN{0060810055}aviivR^ishhan.h baaNa mahaa ogha vR^ishhTyaa . yathaa giriM toya dharaa jala oghaiH .. \SC.. \EN{0060810061}saMpiiDya maanastu shara ogha vR^ishhTyaa . dhana.njayastaan.h yudhi jaata roshhaH . \hash \EN{0060810063}shhashhTyaa sharaiH sa.nyati taila dhautaiH . jaghaana taan.h apyatha pR^ishhTha gopaan.h .. \SC.. \EN{0060810071}shhashhTiM rathaa.nstaan.h avajitya sa.nkhye . dhana.njayaH priita manaa yashasvii . \EN{0060810073}athaatvarad.h bhiishhma vadhaaya jishhNuH . balaani raaGYaaM samare nihatya .. \SC.. \EN{0060810081}trigarta raajo nihataan.h samiikshya . mahaa rathaa.nstaan.h ataH bandhu vargaan.h . \EN{0060810083}raNe puraskR^itya naraadhipaa.nstaan.h . jagaama paarthaM tvarito vadhaaya .. \SC.. \EN{0060810091}abhidrutaM chaastrabhR^itaaM varishhTham.h . dhana.njayaM viikshya shikhaNDi mukhyaaH . \EN{0060810093}abhyudyayuste shita shastra hastaa . rirakshishhanto rathamarjunasya .. \SC.. \EN{0060810101}paartho.api taan.h aapatataH samiikshya . trigarta raaGYaa sahitaan.h nR^i viiraan.h . \EN{0060810103}vidhva.nsayitvaa samare dhanushhmaan.h . gaaNDiiva muktairnishitaiH pR^ishhatkaiH . \EN{0060810105}bhiishhmaM yiyaasuryudhi sa.ndadarsha . duryodhanaM sendhavaadii.nshcha raaGYaH .. \SC.. \EN{0060810111}aavaarayishhNuun.h abhisaMprayaaya . muhuurtamaayodhya balena viiraH . \EN{0060810113}utsR^ijya raajaanamananta viiryo . jayad.h rathaadii.nshcha nR^ipaan.h mahaa ojaaH . \EN{0060810115}yayau tato bhiima balo manasvii . gaa.ngeyamaajau shara chaapa paaNiH .. \SC.. \EN{0060810121}yudhishhThirashchogra balo mahaatmaa . samaayayau tvarito jaata kopaH . \EN{0060810123}madraadhipaM samabhityajya sa.nkhye . sva bhaagamaaptaM tamananta kiirtiH . \EN{0060810125}saardhaM sa maadrii suta bhiima senaiH . bhiishhmaM yayau shaa.ntanavaM raNaaya .. \SC.. \EN{0060810131}taiH saMprayuktaH sa mahaa rathaagryaiH . ga.ngaa sutaH samare chitra yodhii . \EN{0060810133}na vivyathe shaa.ntanavo mahaatmaa . samaagataiH paaNDu sutaiH samastaiH .. \SC.. \EN{0060810141}athaitya raajaa yudhi satya sa.ndho . jayadratho.atyugra balo manasvii . \EN{0060810143}chichchheda chaapaani mahaa rathaanaam.h . prasahya teshhaaM dhanushhaa vareNa .. \SC.. \EN{0060810151}yudhishhThiraM bhiimasenaM yamau cha . paarthaM tathaa yudhi sa.njaata kopaH . \EN{0060810153}duryodhanaH krodha vishho mahaatmaa . jaghaana baaNairanala prakaashaiH .. \SC.. \EN{0060810161}kR^ipeNa shalyena shalena chaiva . tathaa vibho chitra senena chaajau . \EN{0060810163}viddhaaH sharaiste ativivR^iddha kopaiH . devaa yathaa daitya gaNaiH sametaiH .. \SC.. \EN{0060810171}chhinnaayudhaM shaa.ntanavena raajaa . shikhaNDinaM prekshya cha jaata kopaH . \EN{0060810173}ajaata shatruH samare mahaatmaa . shikhaNDinaM kruddhovaacha vaakyam.h .. \SC.. \hash \EN{0060810181}uktvaa tathaa tvaM pituragrato maam.h . ahaM hanishhyaami mahaa vrataM tam.h . \hash \EN{0060810183}bhiishhmaM shara oghairvimalaarka varNaiH . satyaM vadaami iti kR^itaa pratiGYaa .. \SC.. \hash \EN{0060810191}tvayaa na chainaaM saphalaaM karoshhi . deva vrataM yan.h na niha.nsi yuddhe . \EN{0060810193}mithyaa pratiGYo bhava maa nR^iviira . rakshasva dharmaM cha kulaM yashashcha .. \SC.. \EN{0060810201}prekshasva bhiishhmaM yudhi bhiima vegam.h . sarvaa.nstapantaM mama sainya sa.nghaan.h . \EN{0060810203}shara ogha jaalairatitigma tejaiH . kaalaM yathaa mR^ityu kR^itaM kshaNena .. \SC.. \EN{0060810211}nikR^itta chaapaH samaraanapekshaH . paraajitaH shaa.ntanavena raaGYaa . \EN{0060810213}vihaaya bandhuun.h atha sodaraa.nshcha . kva yaasyase naanuruupaM tavedam.h .. \SC.. \hash \EN{0060810221}dR^ishhTvaa hi bhiishhmaM tamananta viiryam.h . bhagnaM cha sainyaM dravamaaNamevam.h . \EN{0060810223}bhiito.asi nuunaM drupadasya putra . tathaa hi te mukha varNo.aprahR^ishhTaH .. \SC.. \hash \EN{0060810231}aaGYaayamaane api dhana.njayena . mahaa.a.ahave saMprasakte nR^iviira . \EN{0060810233}kathaM hi bhiishhmaat.h prathitaH pR^ithivyaam.h . bhayaM tvamadya prakaroshhi viira .. \SC.. \EN{0060810241}sa dharma raajasya vacho nishamya . ruukshaaksharaM vipralaapaanubaddham.h . \EN{0060810243}pratyaadeshaM manyamaano mahaatmaa . pratatvare bhiishhma vadhaaya raajan.h .. \SC.. \EN{0060810251}tamaapatantaM mahataa javena . shikhaNDinaM bhiishhmamabhidravantam.h . \EN{0060810253}aavaarayaamaasa hi shalyainam.h . shastreNa ghoreNa sudurjayena .. \SC.. \hash \EN{0060810261}sa chaapi dR^ishhTvaa samudiiryamaaNam.h . astraM yugaantaagni sama prabhaavam.h . \EN{0060810263}naasau vyamuhyad.h drupadasya putro . raajan.h mahendra pratima prabhaavaH .. \SC.. \EN{0060810271}tasthau cha tatraiva mahaa dhanushhmaan.h . sharaistad.h astraM pratibaadhamaanaH . \EN{0060810273}athaadade vaaruNamanyad.h astram.h . shikhaNDyathograM pratighaataaya tasya . \EN{0060810275}tad.h astramastreNa vidaaryamaaNam.h . svasthaaH suraa dadR^ishuH paarthivaashcha .. \SC.. \EN{0060810281}bhiishhmaM tu raajan.h samare mahaatmaa . dhanuH suchitraM dhvajameva chaapi . \EN{0060810283}chhittvaa.anadat.h paaNDu sutasya viiro . yudhishhThirasyaajamiiDhasya raaGYaH .. \SC.. \EN{0060810291}tataH samutsR^ijya dhanuH sa baaNam.h . yudhishhThiraM viikshya bhayaabhibhuutam.h . \EN{0060810293}gadaaM pragR^ihyaabhipapaata sa.nkhye . jayadrathaM bhiimasenaH padaatiH .. \SC.. \EN{0060810301}tamaapatantaM mahataa javena . jayadrathaH sa gadaM bhiimasenam.h . \EN{0060810303}vivyaadha ghorairyama daNDa kalpaiH . shitaiH sharaiH paJNcha shataiH samantaat.h .. \SC.. \EN{0060810311}achintayitvaa sa sharaa.nstarasvii . vR^ikodaraH krodha pariita chetaaH . \EN{0060810313}jaghaana vaahaan.h samare samastaan.h . aaraTTajaan.h sindhu raajasya sa.nkhye .. \SC.. \EN{0060810321}tato.abhiviikshyaapratima prabhaavaH . tavaatmajastvaramaaNo rathena . \EN{0060810323}abhyaayayau bhiimasenaM nihantum.h . samudyataastraH sura raaja kalpaH .. \SC.. \EN{0060810331}bhiimo.apyathainaM sahasaa vinadya . pratyaudyayau gadayaa tarjamaanaH . \EN{0060810333}samudyataaM taaM yama daNDa kalpaam.h . dR^ishhTvaa gadaaM te kuravaH samantaat.h .. \SC.. \EN{0060810341}vihaaya sarve tava putraM ugraM paatam.h . gadaayaaH parihartu kaamaaH . \EN{0060810343}apakraantaastumule saMvimarde . sudaaruNe bhaarata mohaniiye .. \SC.. \EN{0060810351}amuuDha chetaastvatha chitra seno . mahaa gadaamaapatantiiM niriikshya . \EN{0060810353}rathaM samutsR^ijya padaatiraajau . pragR^ihya khaDgaM vimalaM cha charma . \EN{0060810355}avaplutaH si.nhaivaachalaagraan.h . jagaama chaanyaM bhuvi bhuumi desham.h .. \SC.. \hash \EN{0060810361}gadaa.api saa praapya rathaM suchitram.h . saashvaM sa suutaM vinihatya sa.nkhye . \EN{0060810363}jagaama bhuumiM jvalitaa maholkaa . bhrashhTaaMbaraad.h gaamiva saMpatantii .. \SC.. \hash \EN{0060810371}aashcharya bhuutaM sumahat.h tvadiiyaa . dR^ishhTvaiva tad.h bhaarata saMprahR^ishhTaaH . \EN{0060810373}sarve vineduH sahitaaH samantaat.h . pupuujire tava putraM sa sainyaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060820011}virathaM taM samaasaadya chitrasenaM manasvinam.h . {shh} \EN{0060820013}rathamaaropayaamaasa vikarNastanayastava .. \SC.. \EN{0060820021}tasmi.nstathaa vartamaane tumule sa.nkule bhR^isham.h . \EN{0060820023}bhiishhmaH shaa.ntanavastuurNaM yudhishhThiraM upaadravat.h .. \SC.. \EN{0060820031}tataH sa ratha naagaashvaaH samakaMpanta sR^iJNjayaaH . \EN{0060820033}mR^ityoraasyamanupraaptaM menire cha yudhishhThiram.h .. \SC.. \EN{0060820041}yidhishhThiro.api kauravya yamaabhyaaM sahitaH prabhuH . \EN{0060820043}maheshhvaasaM nara vyaaghraM bhiishhmaM shaa.ntanavaM yayau .. \SC.. \EN{0060820051}tataH shara sahasraaNi pramuJNchan.h paaNDavo yudhi . \EN{0060820053}bhiishhmaM sa.nchhaadayaamaasa yathaa megho divaa karam.h .. \SC.. \EN{0060820061}tena samyak.h praNiitaani shara jaalaani bhaarata . \EN{0060820063}patijagraaha gaa.ngeyaH shatasho.atha sahasrashaH .. \SC.. \EN{0060820071}tathaiva shara jaalaani bhiishhmeNaastaani maarishha . \EN{0060820073}aakaashe samadR^ishyanta kha gamaanaaM vrajeva .. \SC.. \hash \EN{0060820081}nimeshhaardhaachcha kauneyaM bhiishhmaH shaa.ntanavo yudhi . \EN{0060820083}adR^ishyaM samare chakre shara jaalena bhaagashaH .. \SC.. \EN{0060820091}tato yudhishhThiro raajaa kauravyasya mahaatmanaH . \EN{0060820093}naaraachaM preshhayaamaasa kruddhaashiivishhopamam.h .. \SC.. \hash \EN{0060820101}asaMpraaptaM tatastaM tu kshurapreNa mahaa rathaH . \EN{0060820103}chichchheda samare raajan.h bhiishhmastasya dhanushchyutam.h .. \SC.. \EN{0060820111}taM tu chhittvaa raNe bhiishhmo naaraachaM kaala sammitam.h . \EN{0060820113}nijaghne kauravendrasya hayaan.h kaaJNchana bhuushhaNaan.h .. \SC.. \EN{0060820121}hataashvaM tu rathaM tyaktvaa dharma putro yudhishhThiraH . \EN{0060820123}aaruroha rathaM tuurNaM nakulasya mahaatmanaH .. \SC.. \EN{0060820131}yamaavapi susa.nkruddhaH samaasaadya raNe tadaa . \EN{0060820133}sharaiH sa.nchhaadayaamaasa bhiishhmaH para pura.njayaH .. \SC.. \EN{0060820141}tau tu dR^ishhTvaa mahaa raaja bhiishhma baaNa prapiiDitau . \EN{0060820143}jagaamaatha paraaM chintaaM bhiishhmasya vadha kaa.nkshayaa . \EN{0060820151}tato yudhishhThiro vashyaan.h raaGYastaan.h samachodayat.h . \EN{0060820153}bhiishhmaM shaa.ntanavaM sarve nihateti suhR^id.h gaNaan.h .. \SC.. \EN{0060820161}tataste paarthivaaH sarve shrutvaa paarthasya bhaashhitam.h . \EN{0060820163}mahataa ratha va.nshena parivavruH pitaamaham.h .. \SC.. \EN{0060820171}sa samantaat.h parivR^itaH pitaa deva vratastava . \EN{0060820173}chikriida dhanushhaa raajan.h paatayaano mahaa rathaan.h .. \SC.. \EN{0060820181}taM charantaM raNe paarthaa dadR^ishuH kauravaM yudhi . \EN{0060820183}mR^iga madhyaM pravishyeva yathaa si.nha shishuM vane .. \SC.. \EN{0060820191}tarjayaanaM raNe shuuraa.nstraasayaanaM cha saayakaiH . \EN{0060820193}dR^ishhTvaa tresurmahaa raaja si.nhaM mR^iga gaNeva .. \SC.. \hash \EN{0060820201}raNe bharata si.nhasya dadR^ishuH kshatriyaa gatim.h . \EN{0060820203}agnervaayu sahaayasya yathaa kakshaM didhakshataH .. \SC.. \EN{0060820211}shiraa.nsi rathinaaM bhiishhmaH paatayaamaasa samyuge . \EN{0060820213}taalebhyaiva pakvaani phalaani kushalo naraH .. \SC.. \hash \EN{0060820221}patadbhishcha mahaa raaja shirobhirdharaNii tale . \hash \EN{0060820223}babhuuva tumulaH shabdaH patataamashmanaamiva .. \SC.. \EN{0060820231}tasmi.nstu tumule yuddhe vartamaane sudaaruNe . \EN{0060820233}sarveshhaameva sainyaanaamaasiid.h vyatikaro mahaan.h .. \SC.. \EN{0060820241}bhinneshhu teshhu vyuuheshhu kshatriyetaretaram.h . \hash \EN{0060820243}ekamekaM samaahuuya yuddhaayaivopatasthire .. \SC.. \EN{0060820251}shikhaNDii tu samaasaadya bharataanaaM pitaamaham.h . \EN{0060820253}abhidudraava vegena tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0060820261}anaadR^itya tato bhiishhmastaM shikhaNDinamaahave . \EN{0060820263}prayayau sR^iJNjayaan.h kruddhaH striitvaM chintya shikhaNDinaH .. \SC.. \EN{0060820271}sR^iJNjayaastu tato hR^ishhTaa dR^ishhTvaa bhiishhmaM mahaa ratham.h . \EN{0060820273}si.nha naadaan.h bahu vidhaa.nshchakruH sha.nkha vimishritaan.h .. \SC.. \EN{0060820281}tataH pravavR^ite yuddhaM vyatishhakta ratha dvipam.h . \EN{0060820283}aparaaM dishamaasthaaya sthite savitari prabho .. \SC.. \EN{0060820291}dhR^ishhTadyumno.atha paaJNchaalyaH saatyakishcha mahaa rathaH . \EN{0060820293}piiDayantau bhR^ishaM sainyaM shakti tomara vR^ishhTibhiH . \EN{0060820295}shastraishcha bahubhii raajan.h jaghnatustaavakaan.h raNe .. \SC.. \EN{0060820301}te hanyamaanaaH samare taavakaaH purushha R^ishhabha . \EN{0060820303}aaryaaM yuddhe matiM kR^itvaa na tyajanti sma samyugam.h . \EN{0060820305}yathotsaahaM cha samare jaghnurlokaM mahaa rathaaH .. \SC.. \EN{0060820311}tatraakrando mahaan.h aasiit.h taavakaanaaM mahaatmanaam.h . \EN{0060820313}vadhyataaM samare raajan.h paarshhatena mahaatmanaa .. \SC.. \EN{0060820321}taM shrutvaa ninadaM ghoraM taavakaanaaM mahaa rathau . \EN{0060820323}vindaanuvindaavaavantyau paarshhataM patyupasthitau . \EN{0060820331}tau tasya turagaan.h hatvaa tvaramaaNau mahaa rathau . \EN{0060820333}chhaadayaamaasaturubhau shara varshheNa paarshhatam.h .. \SC.. \EN{0060820341}avaplutyaatha paaJNchaalyo rathaat.h tuurNaM mahaa balaH . \EN{0060820343}aaruroha rathaM tuurNaM saatyakeH sumahaatmanaH .. \SC.. \EN{0060820351}tato yudhishhThiro raajaa mahatyaa senayaa vR^itaH . \EN{0060820353}aavantyau samare kruddhaavabhyayaat.h sa para.ntapau .. \SC.. \EN{0060820361}tathaiva tava putro.api sarvodyogena maarishha . \EN{0060820363}vindaanuvindaavaavantyau parivaaryopatasthivaan.h .. \SC.. \EN{0060820371}arjunashchaapi sa.nkruddhaH kshatriyaan.h kshatriya R^ishhabha . \EN{0060820373}ayodhayata sa.ngraame varja paaNirivaasuraan.h .. \SC.. \EN{0060820381}droNashcha samare kruddhaH putrasya priyakR^it.h tava . \EN{0060820383}vyadhamat.h sarva paaJNchaalaa.nstuula raashimivaanalaH .. \SC.. \EN{0060820391}duryodhana purogaastu putraastava vishaaM pate . \EN{0060820393}parivaarya raNe bhiishhmaM yuyudhuH paaNDavaiH saha .. \SC.. \EN{0060820401}tato duryodhano raajaa lohitaayati bhaaskare . \EN{0060820403}abraviit.h taavakaan.h sarvaa.nstvaradhvamiti bhaarata .. \SC.. \EN{0060820411}yudhyataaM tu tathaa teshhaaM kurvataaM karma dushhkaram.h . \EN{0060820413}astaM girimathaaruuDhe na prakaashati bhaaskare .. \SC.. \EN{0060820421}praavartata nadii ghoraa shoNita ogha tara.ngiNii . \EN{0060820423}gomaayu gaNa sa.nkiirNaa kshaNena rajanii mukhe .. \SC.. \EN{0060820431}shivaabhirashivaabhishcha ruvadbhirbhairavaM ravam.h . \EN{0060820433}ghoramaayodhanaM jaGYe bhuuta sa.ngha samaakulam.h .. \SC.. \EN{0060820441}raakshasaashcha pishaachaashcha tathaa.anye pishitaashanaaH . \EN{0060820443}samantato vyadR^ishyanta shatasho.atha sahasrashaH .. \SC.. \EN{0060820451}arjuno.atha susharmaadiin.h raaGYastaan.h sa padaanugaan.h . \EN{0060820453}vijitya pR^itanaa madhye yayau sva shibiraM prati .. \SC.. \EN{0060820461}yudhishhThiro.api kauravyo bhraatR^ibhyaaM sahitastadaa . \EN{0060820463}yayau sva shibiraM raajaa nishaayaaM senayaa vR^itaH .. \SC.. \EN{0060820471}bhiimaseno.api raajendra duryodhana mukhaan.h rathaan.h . \EN{0060820473}avajitya tataH sa.nkhye yayau sva shibiraM prati .. \SC.. \EN{0060820481}duryodhano.api nR^ipatiH parivaarya mahaa raNe . \EN{0060820483}bhiishhmaM shaa.ntanavaM tuurNaM prayaataH shibiraM prati .. \SC.. \EN{0060820491}droNo drauNiH kR^ipaH shalyaH kR^ita varmaa cha saatvataH . \EN{0060820493}parivaarya chamuuM sarvaaM prayayuH shibiraM prati .. \SC.. \EN{0060820501}tathaiva saatyakii raajan.h dhR^ishhTadyumnashcha paarshhataH . \EN{0060820503}parivaarya raNe yodhaan.h yayatuH shibiraM prati .. \SC.. \EN{0060820511}evamete mahaa raaja taavakaaH paaNDavaiH saha . \EN{0060820513}paryavartanta sahitaa nishaa kaale para.ntapaaH .. \SC.. \EN{0060820521}tataH sva shibiraM gatvaa paaNDavaaH kuravastathaa .. \SC.. \EN{0060820523}nyavishanta mahaa raaja puujayantaH parasparam.h .. \SC.. \EN{0060820531}rakshaaM kR^itvaa.a.atmanaH shuuraa nyasya gulmaan.h yathaa vidhi . \EN{0060820533}apaniiya cha shalyaa.nste snaatvaa cha vividhairjalaiH .. \SC.. \EN{0060820541}kR^ita svastyayanaaH sarve sa.nstuuyantashcha bandibhiH . \EN{0060820543}giita vaaditra shabdena vyakriiDanta yashasvinaH .. \SC.. \EN{0060820551}muhuurtamiva tat.h sarvamabhavat.h svarga sa.nnibham.h . \EN{0060820553}na hi yuddha kathaaM kaa.nchit.h tatra chakrurmahaa rathaaH .. \SC.. \EN{0060820561}te prasupte bale tatra parishraanta jane nR^ipa . \EN{0060820563}hastyashva bahule raajan.h prekshaNiiye babhuuvatuH .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060830011}pariNaamya nishaaM taaM tu sukha suptaa janeshvaraaH . {shh} \EN{0060830013}kuravaH paaNDavaashchaiva punaryuddhaaya niryayuH .. \SC.. \EN{0060830021}tataH shabdo mahaan.h aasiit.h senayorubhayorapi . \EN{0060830023}nirgachchhamaanayorsa.nkhye saagara pratimo mahaan.h .. \SC.. \EN{0060830031}tato duryodhano raajaa chitra seno vivi.nshatiH . \EN{0060830033}bhiishhmashcha rathinaaM shreshhTho bhaaradvaajashcha vai dvijaH .. \SC.. \EN{0060830041}ekii bhuutaaH susa.nyattaaH kauravaaNaaM mahaa chamuuH . \EN{0060830043}vyuuhaaya vidadhuu raajan.h paaNDavaan.h prati da.nshitaaH .. \SC.. \EN{0060830051}bhiishhmaH kR^itvaa mahaa vyuuhaM pitaa tava vishaaM pate . \EN{0060830053}saagara pratimaM ghoraM vaahanormi tara.ngiNam.h .. \SC.. \EN{0060830061}agrataH sarva sainyaanaaM bhiishhmaH shaa.ntanavo yayau . \EN{0060830063}maalavairdaakshiNaatyaishchaavantyaishcha samanvitaH .. \SC.. \hash \EN{0060830071}tato.anantaramevaasiid.h bhaaradvaajaH prataapavaan.h . \EN{0060830073}pulindaiH paaradaishchaiva tathaa kshudraka maalavaiH .. \SC.. \EN{0060830081}droNaad.h anantaraM yatto bhagadattaH prataapavaan.h . \EN{0060830083}maagadhaishcha kali.ngaishcha pishaachaishcha vishaaM pate .. \SC.. \EN{0060830091}praag.h jyotishhaad.h anu nR^ipaH kausalyo.atha bR^ihadbalaH . \EN{0060830093}mekalaistraipuraishchaiva chichchhilaishcha samanvitaH .. \SC.. \EN{0060830101}bR^ihadbalaat.h tataH shuurastrigartaH prasthalaadhipaH . \EN{0060830103}kaaMbojairbahubhiH saardhaM yavanaishcha sahasrashaH .. \SC.. \EN{0060830111}drauNistu rabhasaH shuurastrigartaad.h anu bhaarata . \EN{0060830113}prayayau si.nha naadena naadayaano dharaa talam.h .. \SC.. \EN{0060830121}tathaa sarveNa sainyena raajaa duryodhanastadaa . \EN{0060830123}drauNeranantaraM praayaat.h sodaryaiH parivaaritaH .. \SC.. \EN{0060830131}duryodhanaad.h anu kR^ipastataH shaaradvato yayau . \EN{0060830133}evameshha mahaa vyuuhaH prayayau saagaropamaH .. \SC.. \EN{0060830141}rejustatra pataakaashcha shvetachchhatraaNi chaabhibho . \EN{0060830143}a.ngadaanyatha chitraaNi mahaa.arhaani dhanuu.nshhi cha .. \SC.. \EN{0060830151}taM tu dR^ishhTvaa mahaa vyuuhaM taavakaanaaM mahaa rathaH . \EN{0060830153}yudhishhThiro.abraviit.h tuurNaM paarshhataM pR^itanaa patim.h .. \SC.. \EN{0060830161}pashya vyuuhaM maheshhvaasa nirmitaM saagaropamam.h . \EN{0060830163}prativyuuhaM tvamapi hi kuru paarshhata maachiram.h .. \SC.. \EN{0060830171}tataH sa paarshhataH shuuro vyuuhaM chakre sudaaruNam.h . \EN{0060830173}shR^i.ngaaTalaM mahaa raaja para vyuuha vinaashanam.h .. \SC.. \EN{0060830181}shR^i.ngebhyo bhiimasenashcha saatyaktishcha mahaa rathaH . \EN{0060830183}rathairaneka saahasraistathaa haya padaatibhiH .. \SC.. \EN{0060830191}naabhyaamabhuun.h nara shreshhThaH shvetaashvo vaanara dhvajaH . \EN{0060830193}madhye yudhishhThiro raajaa maadrii putrau cha paaNDavau .. \SC.. \EN{0060830201}athetare maheshhvaasaaH saha sainyaa naraadhipaaH . \EN{0060830203}vyuuhaM taM puurayaamaasurvyuuha shaastra vishaaradaaH .. \SC.. \EN{0060830211}abhimanyustataH pashchaad.h viraaTashcha mahaa rathaH . \EN{0060830213}draupadeyaashcha sa.nhR^ishhTaa raakshasashcha ghaTotkachaH .. \SC.. \EN{0060830221}evametaM mahaa vyuuhaM vyuuhya bhaarata paaNDavaaH . \EN{0060830223}atishhThan.h samare shuuraa yoddhu kaamaa jayaishhiNaH .. \SC.. \EN{0060830231}bherii shabdaashcha tumulaa vimishraaH sha.nkha nisvanaiH . \EN{0060830233}kshveDitaasphoTitotkrushhTaiH subhiimaaH sarvato disham.h .. \SC.. \EN{0060830241}tataH shuuraaH samaasaadya samare te parasparam.h . \EN{0060830243}netrairanimishai raajann.h avaikshanta prakopitaaH .. \SC.. \EN{0060830251}manobhiste manushhyendra puurvaM yodhaaH parasparam.h . \EN{0060830253}yuddhaaya samavartanta samaahuuyetaretaram.h .. \SC.. \EN{0060830261}tataH pravavR^ite yuddhaM ghora ruupaM bhayaavaham.h . \EN{0060830263}taavakaanaaM pareshhaaM cha nighnataamitaretaram.h .. \SC.. \EN{0060830271}naaraachaa nishitaaH sa.nkhye saMpatanti sma bhaarata . \EN{0060830273}vyaattaananaa bhayakarorageva sa.nghashaH .. \SC.. \hash \EN{0060830281}nishhpeturvimalaaH shaktyastaila dhautaaH sutejanaaH . \EN{0060830283}aMbudebhyo yathaa raajan.h bhraajamaanaaH shata hradaah(?) .. \SC.. \EN{0060830291}gadaashcha vimalaiH paTTaiH pinaddhaaH svarNa bhuushhitaaH . \EN{0060830293}patantyastatra dR^ishyante giri shR^i.ngopamaaH shubhaaH . \EN{0060830295}nistri.nshaashcha vyaraajanta vimalaaMbara sa.nnibhaaH .. \SC.. \EN{0060830301}aarshhabhaaNi cha charmaaNi shata chandraaNi bhaarata . \EN{0060830303}ashobhanta raNe raajan.h patamaanaani sarvashaH .. \SC.. \EN{0060830311}te anyonyaM samare sene yudhyamaane naraadhipa . \EN{0060830313}ashobhetaaM yathaa daitya deva sene samudyate . \EN{0060830315}abhyadravanta samare te anyonyaM vai samantataH .. \SC.. \EN{0060830321}rathaastu rathibhistuurNaM preshhitaaH paramaahave . \EN{0060830323}yugairyugaani sa.nshlishhya yuyudhuH paarthiva R^ishhabhaaH .. \SC.. \EN{0060830331}dantinaaM yudhyamaanaanaaM sa.ngharshhaat.h paavako.abhavat.h . \EN{0060830333}danteshhu bharata shreshhTha sa dhuumaH sarvato disham.h .. \SC.. \EN{0060830341}praasairabhihataaH kechid.h gaja yodhaaH samantataH . \EN{0060830343}patamaanaaH sma dR^ishyante giri shR^i.ngaan.h nageva .. \SC.. \hash \EN{0060830351}paadaataashchaapyadR^ishyanta nighnanto hi parasparam.h . \EN{0060830353}chitra ruupa dharaaH shuuraa nakhara praasa yodhinaH .. \SC.. \EN{0060830361}anyonyaM te samaasaadya kuru paaNDava sainikaaH . \EN{0060830363}shastrairnaanaa vidhairghorai raNe ninyuryama kshayam.h .. \SC.. \EN{0060830371}tataH shaa.ntanavo bhiishhmo ratha ghoshheNa naadayan.h . \EN{0060830373}abhyaagamad.h raNe paaNDuun.h dhanuH shabdena mohayan.h .. \SC.. \EN{0060830381}paaNDavaanaaM rathaashchaapi nadanto bhairava svanam.h . \EN{0060830383}abhyadravanta sa.nyattaa dhR^ishhTadyumna purogamaaH .. \SC.. \EN{0060830391}tataH pravavR^ite yuddhaM tava teshhaaM cha bhaarata . \EN{0060830393}naraashva ratha naagaanaaM vyatishhaktaM parasparam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060840011}bhiishhmaM tu samare kruddhaM pratapantaM samantataH . {shh} \EN{0060840013}na shekuH paaNDavaa drashhTuM tapantamiva bhaaskaram.h . \EN{0060840021}tataH sarvaaNi sainyaani dharma putrasya shaasanaat.h . \EN{0060840023}abhyadravanta gaa.ngeyaM mardayantaM shitaiH sharaiH .. \SC.. \EN{0060840031}sa tu bhiishhmo raNa shlaaghii somakaan.h saha sR^iJNjayaan.h . \EN{0060840033}paaJNchaalaa.nshcha maheshhvaasaan.h paatayaamaasa saayakaiH .. \SC.. \EN{0060840041}te vadhyamaanaa bhiishhmeNa paaJNchaalaaH somakaiH saha . \EN{0060840043}bhiishhmamevaabhyayustuurNaM tyaktvaa mR^ityu kR^itaM bhayam.h .. \SC.. \hash \EN{0060840051}sa teshhaaM rathinaaM viiro bhiishhmaH shaa.ntanavo yudhi . \EN{0060840053}chichchheda sahasaa raajan.h baahuun.h atha shiraa.nsi cha .. \SC.. \EN{0060840061}virathaan.h rathinashchakre pitaa deva vratastava . \EN{0060840063}patitaanyuttamaa.ngaani hayebhyo haya saadinaam.h .. \SC.. \EN{0060840071}nirmanushhyaa.nshcha maata.ngaan.h shayaanaan.h parvatopamaan.h . \EN{0060840073}apashyaama mahaa raaja bhiishhmaastreNa pramohitaan.h .. \SC.. \EN{0060840081}na tatraasiit.h pumaan.h kashchit.h paaNDavaanaaM vishaaM pate . \EN{0060840083}anyatra rathinaaM shreshhThaad.h bhiimasenaan.h mahaa balaat.h .. \SC.. \EN{0060840091}sa hi bhiishhmaM samaasaadya taaDayaamaasa samyuge . \EN{0060840093}tato nishhTaanako ghoro bhiishhma bhiimaM samaagame . \EN{0060840101}babhuuva sarva sainyaanaaM ghora ruupo bhayaanakaH . \EN{0060840104}tathaiva paaDavaa hR^ishhTaaH si.nha naadamathaanadan.h .. \SC.. \EN{0060840111}tato duryodhano raajaa sodaryaiH parivaaritaH . \EN{0060840113}bhiishhmaM jugopa samare vartamaane jana kshaye .. \SC.. \EN{0060840121}bhiimastu saarathiM hatvaa bhiishhmasya rathinaaM varaH . \EN{0060840123}vidrutaashve rathe tasmin.h dravamaaNe samantataH . \EN{0060840125}sunaabhasya shareNaashu shirashchichchheda chaarihaa .. \SC.. \EN{0060840131}kshurapreNa sutiikshNena sa hato nyapatad.h bhuvi . \EN{0060840133}hate tasmin.h mahaa raaja tava putre mahaa rathe . \EN{0060840135}naamR^ishhyanta raNe shuuraaH sodaryaaH sapta samyuge .. \SC.. \EN{0060840141}aaditya keturbahvaashii kuNDa dhaaro mahodaraH . \EN{0060840143}aparaajitaH paNDitako vishaalaakshaH sudurjayaH .. \SC.. \hash \EN{0060840151}paaNDavaM chitra samnaahaa vichitra kavacha dhvajaaH . \EN{0060840153}abhyadravanta sa.ngraame yoddhu kaamaa.arimardanaaH .. \SC..(sa.ndhi) \EN{0060840161}mahodarastu samare bhiimaM vivyaadha patribhiH . \EN{0060840163}navabhirvajra sa.nkaashairnamuchiM vR^itrahaa yathaa .. \SC.. \EN{0060840171}aaditya ketuH saptatyaa bahvaashii chaapi paJNchabhiH . \EN{0060840173}navatyaa kuNDa dhaarastu vishaalaakshashcha saptabhiH .. \SC.. \EN{0060840181}aparaajito mahaa raaja paraajishhNurmahaa rathaH . \EN{0060840183}sharairbahubhiraanarchhad.h bhiimasenaM mahaa balam.h .. \SC.. \EN{0060840191}raNe paNDitakashchainaM tribhirbaaNaiH samardayat.h . \EN{0060840193}sa tan.h na mamR^ishhe bhiimaH shatrubhirvadhamaahave .. \SC.. \EN{0060840201}dhanuH prapiiDya vaamena kareNaamitra karshanaH . \EN{0060840203}shirashchichchheda samare shareNa nata parvaNaa .. \SC.. \EN{0060840211}aparaajitasya sunasaM tava putrasya samyuge . \EN{0060840213}paraajitasya bhiimena nipapaata shiro mahiim.h .. \SC.. \EN{0060840221}athaapareNa bhallena kuNDa dhaaraM mahaa ratham.h . \EN{0060840223}praahiNon.h mR^ityu lokaaya sarva lokasya pashyataH .. \SC.. \EN{0060840231}tataH punarameyaatmaa prasa.ndhaaya shilii mukham.h . \EN{0060840233}preshhayaamaasa samare paNDitaM prati bhaarata .. \SC.. \EN{0060840241}sa sharaH paNDitaM hatvaa vivesha dharaNii talam.h . \EN{0060840243}yathaa naraM nihatyaashu bhujagaH kaala choditaH .. \SC.. \hash \EN{0060840251}vishaalaaksha shirashchhittvaa paatayaamaasa bhuu tale . \EN{0060840253}tribhiH sharairadiinaatmaa smaran.h kleshaM puraatanam.h .. \SC.. \EN{0060840261}mahodaraM maheshhvaasaM naaraachena stanaantare . \EN{0060840263}vivyaadha samare raajan.h sa hato nyapatad.h bhuvi .. \SC.. \EN{0060840271}aaditya ketoH ketuM cha chhittvaa baaNena samyuge . \EN{0060840273}bhallena bhR^isha tiikshNena shirashchichchheda chaarihaa .. \SC.. \EN{0060840281}bahvaashinaM tato bhiimaH shareNa nata parvaNaa . \EN{0060840283}preshhayaamaasa sa.nkruddho yamasya sadanaM prati .. \SC.. \EN{0060840291}pradudruvustataste anye putraastava vishaaM pate . \EN{0060840293}manyamaanaa hi tat.h satyaM sabhaayaaM tasya bhaashhitam.h .. \SC.. \EN{0060840301}tato duryodhano raajaa bhraatR^i vyasana karshitaH . \EN{0060840303}abraviit.h taavakaan.h yodhaan.h bhiimo.ayaM yudhi vadhyataam.h .. \SC.. \EN{0060840311}evameta maheshhvaasaaH putraastava vishaaM pate . \EN{0060840313}bhraatR^In.h sa.ndR^ishya nihataan.h praasmara.nste hi tad.h vachaH .. \SC.. \EN{0060840321}yad.h uktavaan.h mahaapraaGYaH kshattaa hitamanaamayam.h . \EN{0060840323}tad.h idaM samanupraaptaM vachanaM divya darshinaH .. \SC.. \EN{0060840331}lobha moha samaavishhTaH putra priityaa janaadhipa . \EN{0060840333}na budhyase puraa yat.h tat.h tathyaM uktaM vacho mahat.h .. \SC.. \EN{0060840341}tathaiva hi vadhaarthaaya putraaNaaM paaNDavo balii . \EN{0060840343}nuunaM jaato mahaa baahuryathaa hanti sma kauravaan.h .. \SC.. \EN{0060840351}tato duryodhano raajaa bhiishhmamaasaadya maarishha . \EN{0060840353}duHkhena mahataa.a.avishhTo vilalaapaatikarshitaH .. \SC.. \EN{0060840361}nihataa bhraataraH shuuraa bhiima senena me yudhi . \EN{0060840363}yatamaanaastathaa.anye api hanyante sarva sainikaaH .. \SC.. \EN{0060840371}bhavaa.nshcha madhyasthatayaa nityamasmaan.h upekshate . \EN{0060840373}so.ahaM kaapathamaaruuDhaH pashya daivamidaM mama .. \SC.. \EN{0060840381}etat.h shrutvaa vachaH kruuraM pitaa deva vratastava . \EN{0060840383}duryodhanamidaM vaakyamabraviit.h saashru lochanam.h .. \SC.. \EN{0060840391}uktametan.h mayaa puurvaM droNena vidureNa cha . \EN{0060840393}gaandhaaryaa cha yashasvinyaa tattvaM taata na buddhavaan.h .. \SC.. \EN{0060840401}samayashcha mayaa puurvaM kR^ito vaH shatru karshana . \EN{0060840403}naahaM yudhi vimoktavyo naapyaachaaryaH katha.nchana .. \SC.. \EN{0060840411}yaM yaM hi dhaartaraashhTraaNaaM bhiimo drakshyati samyuge . \EN{0060840413}hanishhyati raNe taM taM satyametad.h braviimi te .. \SC.. \EN{0060840421}sa tvaM raajan.h sthiro bhuutvaa dR^iDhaaM kR^itvaa raNe matim.h . \EN{0060840423}yodhayasva raNe paarthaan.h svargaM kR^itvaa paraayaNam.h .. \SC.. \EN{0060840431}na shakyaaH paaNDavaa jetuM sendrairapi suraasuraiH . \EN{0060840433}tasmaad.h yuddhe matiM kR^itvaa sthiraaM yudhyasva bhaarata .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060850011}dR^ishhTvaa mama hataan.h putraan.h bahuun.h ekena sa.nshaya . {DhR^i} \EN{0060850013}bhiishhmo droNaH kR^ipashchaiva kimakurvata samyuge .. \SC.. \EN{0060850021}ahanyahani me putraaH kshayaM gachchhanti sa.njaya . \hash \EN{0060850023}manye ahaM sarvathaa suuta daivenopahataa bhR^isham.h .. \SC.. \EN{0060850031}yatra me tanayaaH sarve jiiyante na jayantyuta . \EN{0060850033}yatra bhiishhmasya droNasya kR^ipasya cha mahaatmanaH .. \SC.. \EN{0060850041}saumadatteshcha viirasya bhagadattasya chobhayoH . \EN{0060850043}ashvatthaamnastathaa taata shuuraaNaaM sumahaatmanaam.h .. \SC.. \EN{0060850051}anyeshhaaM chaiva viiraaNaaM madhyagaastanayaa mama . \EN{0060850053}yad.h ahanyanta sa.ngraame kimanyad.h bhaagadheyataH .. \SC.. \EN{0060850061}na hi duryodhano mandaH puraa proktamabudhyata . \EN{0060850063}vaaryamaaNo mayaa taata bhiishhmeNa vidureNa cha .. \SC.. \EN{0060850071}gaandhaaryaa chaiva durmedhaaH satataM hita kaamyayaa . \EN{0060850073}naavabudhyat.h puraa mohaat.h tasya praaptamidaM phalam.h .. \SC.. \EN{0060850081}yad.h bhiimasenaH samare putraan.h mama vichetasaH . \EN{0060850083}ahanyahani sa.nkruddho nayate yama saadanam.h .. \SC.. \EN{0060850091}idaM tat.h samanupraaptaM kshatturvachanaM uttamam.h . {shh} \EN{0060850093}na buddhavaan.h asi vibho prochyamaanaM hitaM tadaa .. \SC.. \EN{0060850101}nivaaraya sutaan.h dyuutaat.h paaNDavaan.h maa druheti cha . \EN{0060850103}suhR^idaaM hita kaamaanaaM bruvataaM tat.h tad.h eva cha .. \SC.. \EN{0060850111}na shushruushhasi yad.h vaakyaM martyaH pathyamivoshhadham.h . \EN{0060850113}tad.h eva tvaamanupraaptaM vachanaM saadhu bhaashhitam.h .. \SC.. \EN{0060850121}vidura droNa bhiishhmaaNaaM tathaa.anyeshhaaM hitaishhiNaam.h . \EN{0060850123}akR^itvaa vachanaM pathyaM kshayaM gachchhanti kauravaaH .. \SC.. \EN{0060850131}tad.h etat.h samatikraantaM puurvameva vishaaM pate . \EN{0060850133}tasmaan.h me shR^iNu tattvena yathaa yuddhamavartata .. \SC.. \EN{0060850141}madhyaahne sumahaa raudraH sa.ngraamaH samapadyata . \EN{0060850143}loka kshaya karo raaja.nstan.h me nigadataH shR^iNu .. \SC.. \EN{0060850151}tataH sarvaaNi sainyaani dharmaputrasya shaasanaat.h . \EN{0060850153}samrabdhaanyabhyadhaavanta bhiishhmameva jighaa.nsayaa .. \SC.. \EN{0060850161}dhR^ishhTadyumnaH shikhaNDii cha saatyakishcha mahaa rathaH . \EN{0060850163}yuktaaniikaa mahaa raaja bhiishhmameva samabhyayuH .. \SC.. \EN{0060850171}arjuno draupadeyaashcha chekitaanashcha samyuge . \EN{0060850173}druyodhana samaadishhTaan.h raaGYaH sarvaan.h samabhyayuH .. \SC.. \EN{0060850181}abhimanyustathaa viiro haiDiMbashcha mahaa rathaH . \EN{0060850183}bhiimasenashcha sa.nkruddhaste abhyadhaavanta kauravaan.h .. \SC.. \EN{0060850191}tridhaa bhuutairavadhyanta paaNDavaiH kauravaa yudhi . \EN{0060850193}tathaiva kaurave raajann.h avadhyanta pare raNe .. \SC.. \EN{0060850201}droNastu rathinaaM shreshhThaH somakaan.h sR^iJNjayaiH saha . \EN{0060850203}abhyadravata sa.nkruddhaH preshhayishhyan.h yama kshayam.h .. \SC.. \EN{0060850211}tatraakrando mahaan.h aasiit.h sR^iJNjayaanaaM mahaatmanaam.h . \hash \EN{0060850213}vadhyataaM samare raajan.h bhaaradvaajena dhanvinaa .. \SC.. \EN{0060850221}droNena nihataastatra kshatriyaa bahavo raNe . \EN{0060850223}viveshhTantaH sma dR^ishyante vyaadhi klishhTaa nareva .. \SC.. \hash \EN{0060850231}kuujataaM krandataaM chaiva stanataaM chaiva samyuge . \EN{0060850233}anishaM shruuyate shabdaH kshut.h kR^ishaanaaM nR^iNaamiva .. \SC.. \EN{0060850241}tathaiva kauraveyaaNaaM bhiimaseno mahaa balaH . \EN{0060850243}chakaara kadanaM ghoraM kruddhaH kaalaivaaparaH .. \SC.. \hash \EN{0060850251}vadhyataaM tatra sainyaanaamanyonyena mahaa raNe . \EN{0060850253}praavartata nadii ghoraa rudhira ogha pravaahinii .. \SC.. \EN{0060850261}sa sa.ngraamo mahaa raaja ghora ruupo.abhavan.h mahaan.h . \EN{0060850263}kuruuNaaM paaNDavaanaaM cha yama raashhTra vivardhanaH .. \SC.. \EN{0060850271}tato bhiimo raNe kruddho rabhasashcha visheshhataH . \EN{0060850273}gajaaniikaM samaasaadya preshhayaamaasa mR^ityave .. \SC.. \EN{0060850281}tatra bhaarata bhiimena naaraachaabhihataa gajaaH . \EN{0060850283}petuH sedushcha nedushcha dishashcha paribabhramuH .. \SC.. \EN{0060850291}chhinna hastaa mahaa naagaashchhinna paadaashcha maarishha . \EN{0060850293}krauJNchavad.h vyanadan.h bhiitaaH pR^ithiviimadhishishyire .. \SC.. \EN{0060850301}nakulaH sahadevashcha hayaaniikamabhidrutau . \EN{0060850303}te hayaaH kaaJNchanaapiiDaa rukma bhaaNDa parichchhadaaH . \EN{0060850305}vadhyamaanaa vyadR^ishyanta shatasho.atha sahasrashaH .. \SC.. \EN{0060850311}patadbhishcha hayai raajan.h samaastiiryata medinii . \EN{0060850313}nirjihvairshcha shvasadbhishcha kuujadbhishcha gataasubhiH . \EN{0060850315}hayairbabhau nara shreshhTha naanaa ruupa dharairdharaa .. \SC.. \EN{0060850321}arjunena hataiH sa.nkhye tathaa bhaarata vaajibhiH . \EN{0060850323}prababhau vasudhaa ghoraa tatra tatra vishaaM pate .. \SC.. \EN{0060850331}rathairbhagnairdhvajaishchhinnaishchhatraishcha sumahaa prabhaiH . \EN{0060850333}haarairnishhkaiH sa keyuuraiH shirobhishcha sa kuNDalaiH .. \SC.. \EN{0060850341}ushhNiishhairapaviddhaishcha pataakaabhishcha sarvashhaH . \EN{0060850343}anukarshhaiH shubhau raajan.h yoktraishchavyasurashmibhih(?) . \EN{0060850345}sa.nchhannaa vasudhaa bhaati vasante kusumairiva .. \SC.. \EN{0060850351}evameshha kshayo vR^ittaH paaNDuunaamapi bhaarata . \EN{0060850353}kruddhe shaa.ntanave bhiishhme droNe cha ratha sattame .. \SC.. \EN{0060850361}ashvatthaamni kR^ipe chaiva tathaiva kR^ita varmaNi . \EN{0060850363}tathetareshhu kruddheshhu taavakaanaamapi kshayaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060860011}vartamaane tathaa raudre raajan.h viira vara kshaye . {shh} \EN{0060860013}shakuniH saubalaH shriimaan.h paaNDavaan.h samupaadravat.h .. \SC.. \EN{0060860021}tathaiva saatvato raajan.h haardikyaH para viirahaa . \EN{0060860023}abhyadravata sa.ngraame paaNDavaanaamaniikiniim.h .. \SC.. \EN{0060860031}tataH kaaMboja mukhyaanaaM nadiijaanaaM cha vaajinaam.h .. \SC.. \EN{0060860033}aaraTTaanaaM majiijaanaaM sindhujaanaaM cha sarvashaH .. \SC.. \EN{0060860041}vanaayujaanaaM shubhraaNaaM tathaa parvata vaasinaam.h . \EN{0060860043}ye chaapare tittirajaa javanaa vaata ra.nhasaH .. \SC.. \EN{0060860051}suvarNaala.nkR^itairetairvarmavadbhiH sukalpitaiH . \hash \EN{0060860053}hayairvaata javairmukhyaiH paaNDavasya suto balii . \EN{0060860055}abhyavartata tat.h sainyaM hR^ishhTa ruupaH para.ntapaH .. \SC.. \EN{0060860061}arjunasyaatha daayaadairaavaan.h naama viiryavaan.h . \hash \EN{0060860063}sutaayaaM naaga raajasya jaataH paarthena dhiimataa .. \SC.. \EN{0060860071}airaavatena saa dattaa.anapatyaa mahaatmanaa . \hash \EN{0060860073}patyau hete suparNena kR^ipaNaa diina chetanaa .. \SC.. \EN{0060860081}bhaaryaa.arthaM taaM cha jagraaha paarthaH kaama vashaanugaam.h . \EN{0060860083}evameshha samutpannaH para kshetre arjunaatmajaH .. \SC.. \EN{0060860091}sa naaga loke saMvR^iddho maatraa cha parirakshitaH . \EN{0060860093}pitR^ivyeNa parityaktaH paartha dveshhaad.h duraatmanaa .. \SC.. \EN{0060860101}ruupavaan.h viirya saMpanno guNavaan.h satya vikramaH . \EN{0060860103}indra lokaM jagaamaashu shrutvaa tatraarjunaM gatam.h .. \SC.. \EN{0060860111}so.abhigamya mahaatmaanaM pitaraM satya vikramam.h . \EN{0060860113}abhyavaadayad.h avyagro vinayena kR^itaaJNjaliH . \EN{0060860115}iraavaan.h asmi bhadraM te putrashchaahaM tavaabhibho .. \SC.. \EN{0060860121}maatuH samaagamo yashcha tat.h sarvaM pratyavedayat.h . \EN{0060860123}tachcha sarvaM yathaa vR^ittamanusasmaara paaNDavaH .. \SC.. \EN{0060860131}parishhvajya sutaM chaapi so.a.atmanaH sadR^ishaM guNaiH . \EN{0060860133}priitimaan.h abhavat.h paatho deva raaja niveshane .. \SC.. \EN{0060860141}so.arjunena samaaGYapto deva loke tadaa nR^ipa . \EN{0060860143}priiti puurvaM mahaa baahuH sva kaaryaM prati bhaarata . \EN{0060860145}yuddha kaale tvayaa.asmaakaM saahyaM deyamiti prabho .. \SC.. \EN{0060860151}baaDhamityevaM uktvaa cha yuddha kaalopaagataH . \hash \EN{0060860153}kaama varNa javairashvaiH saMvR^ito bahubhirnR^ipa .. \SC.. \EN{0060860161}te hayaaH kaaJNchanaapiiDaa naanaa varNaa mano javaaH . \EN{0060860163}utpetuH sahasaa raajan.h ha.nseva mahodadhau .. \SC.. \hash \EN{0060860171}te tvadiiyaan.h samaasaadya haya sa.nghaan.h mahaa javaan.h . \EN{0060860173}kroDaiH kroDaan.h abhighnanto ghoNaabhishcha parasparam.h . \EN{0060860175}nipetuH sahasaa raajan.h su vegaabhihataa bhuvi .. \SC.. \hash \EN{0060860181}nipatadbhistathaa taishcha haya sa.nghaiH parasparam.h . \EN{0060860183}shushruve daaruNaH shabdaH suparNa patane yathaa .. \SC.. \EN{0060860191}tathaiva cha mahaa raaja sametyaanyonyamaahave . \EN{0060860193}paraspara vadhaM ghoraM chakruste haya saadinaH .. \SC.. \EN{0060860201}tasmi.nstathaa vartamaane sa.nkule tumule bhR^isham.h . \EN{0060860203}ubhayorapi sa.nshaantaa haya sa.nghaaH samantataH .. \SC.. \EN{0060860211}prakshiiNa saayakaaH shuuraa nihataashvaaH shramaaturaaH . \EN{0060860213}vilayaM samanupraaptaastakshamaaNaaH parasparam.h .. \SC.. \EN{0060860221}tataH kshiiNe hayaaniike ki.nchit.h sheshhe cha bhaarata . \EN{0060860223}saubalasyaatmajaaH shuuraa nirgataa raNa muurdhani .. \SC.. \EN{0060860231}vaayu vega sama sparshaa jave vaayu samaa.nstathaa . \EN{0060860233}aaruhya shiila saMpannaan.h vayaHsthaa.nsturagottamaan.h .. \SC.. \EN{0060860241}gajo gavaaksho vR^ishhakashcharmavaan.h aarjavaH shukaH . \EN{0060860243}shhaD ete bala saMpannaa niryayurmahato balaat.h .. \SC.. \EN{0060860251}vaaryamaaNaaH shakuninaa svaishcha yodhairmahaa balaiH . \EN{0060860253}samnaddhaa yuddha kushalaa raudra ruupaa mahaa balaaH .. \SC.. \EN{0060860261}tad.h aniikaM mahaa baaho bhittvaa parama durjayam.h . \EN{0060860263}balena mahataa yuktaaH svargaaya vijayaishhiNaH . \EN{0060860265}vivishuste tadaa hR^ishhTaa gaandhaaraa yuddha durmadaaH .. \SC.. \EN{0060860271}taan.h pravishhTaa.nstadaa dR^ishhTveraavaan.h api viiryavaan.h . \hash \EN{0060860273}abraviit.h samare yodhaan.h vichitraabharaNaayudhaan.h .. \SC.. \EN{0060860281}yathaite dhaartaraashhTrasya yodhaaH saanuga vaahanaaH . \EN{0060860283}hanyante samare sarve tathaa niitirvidhiiyataam.h .. \SC.. \EN{0060860291}baaDhamityevaM uktvaa te sarve yodheraavataH . \hash \EN{0060860293}jaghnuste vai paraaniikaM durjayaM samare paraiH .. \SC.. \EN{0060860301}tad.h aniikamaniikena samare viikshya paatitam.h . \EN{0060860303}amR^ishhyamaaNaaste sarve subalasyaatmajaa raNe . \EN{0060860305}iraavaNtamabhidrutya sarvataH paryavaarayan.h .. \SC.. \EN{0060860311}taaDayantaH shitaiH praasaishchodayantaH parasparam.h . \EN{0060860313}te shuuraaH paryadhaavanta kurvanto mahad.h aakulam.h .. \SC.. \EN{0060860321}iraavaan.h atha nirbhinnaH praasaistiikshNairmahaatmabhiH . \EN{0060860323}sravataa rudhireNaaktastottrairviddhaiva dvishhaH .. \SC.. \hash \EN{0060860331}urasyapi cha pR^ishhThe cha paarshhvayoshcha bhR^ishaahataH . \EN{0060860333}eko bahubhirityarthaM dhairyaad.h raajan.h na vivyathe .. \SC.. \EN{0060860341}iraavaan.h atha sa.nkruddhaH sarvaa.nstaan.h nishitaiH sharaiH . \EN{0060860343}mohayaamaasa samare viddhvaa para pura.njayaH .. \SC.. \EN{0060860351}praasaan.h uddhR^itya sarvaa.nshcha sva shariiraad.h ari.ndamaH . \EN{0060860353}taireva taaDayaamaasa subalasyaatmajaan.h raNe .. \SC.. \EN{0060860361}nivR^ishhya nishitaM khaDgaM gR^ihiitvaa cha sharaavaram.h . \EN{0060860363}padaatistuurNamaagachchhajjighaa.nsuH saubalaan.h yudhi .. \SC.. \EN{0060860371}tataH pratyaagata praaNaaH sarve te subalaatmajaaH . \EN{0060860373}bhuuyaH krodha samaavishhTeraavaNtamathaadravan.h .. \SC.. \hash \EN{0060860381}iraavaan.h api khaDgena darshayan.h paaNi laaghavam.h . \hash \EN{0060860383}abhyavartata taan.h sarvaan.h saubalaan.h bala darpitaH .. \SC.. \EN{0060860391}laaghavenaatha charataH sarve te subalaatmajaaH . \EN{0060860393}antaraM naadhyagachchhanta charantaH shiighra gaaminaH .. \SC.. \EN{0060860401}bhuumishhThamatha taM sa.nkhye saMpradR^ishya tataH punaH . \EN{0060860403}parivaarya bhR^ishaM sarve grahiituM upachakramuH .. \SC.. \EN{0060860411}athaabhyaasha gataanaaM sa khaDgenaamitra karshanaH . \EN{0060860413}upahastaavahastaabhyaaM teshhaaM gaatraaNyakR^intata .. \SC.. \EN{0060860421}aayudhaani cha sarveshhaaM bahuun.h api cha bhuushhitaan.h . \EN{0060860423}apatanta nikR^ittaa.ngaa gataa bhuumiM gataasavaH .. \SC.. \EN{0060860431}vR^ishhakastu mahaa raaja bahudhaa parivikshataH . \EN{0060860433}amuchyata mahaa raudraat.h tasmaad.h viiraavakartanaat.h .. \SC.. \EN{0060860441}taan.h sarvaan.h patitaan.h dR^ishhTvaa bhiito duryodhanastataH . \EN{0060860443}abhyabhaashhata sa.nkruddho raakshasaM ghora darshanam.h .. \SC.. \EN{0060860451}aarshyashR^i.ngiM maheshhvaasaM maayaavinamari.ndamam.h . \EN{0060860453}vairiNaM bhiimasenasya puurvaM baka vadhena vai .. \SC.. \EN{0060860461}pashya viira yathaa hyeshha phalgunasya suto balii . \EN{0060860463}maayaavii vipriyaM ghoramakaarshhiin.h me bala kshayam.h .. \SC.. \EN{0060860471}tvaM cha kaama gamastaata maayaa.astre cha vishaaradaH . \EN{0060860473}kR^ita vairashcha paarthena tasmaad.h enaM raNe jahi .. \SC.. \EN{0060860481}baaDhamityevaM uktvaa tu raakshaso ghora darshanaH . \EN{0060860483}prayayau si.nha naadena yatraarjuna suto yuvaa .. \SC.. \EN{0060860491}svaaruuDhairyuddha kushalairvimala praasa yodhibhiH . \EN{0060860493}viiraiH prahaaribhiryuktaH svairaniikaiH samaavR^itaH . \EN{0060860495}nihantu kaamaH samare . iraavaNtaM mahaa balam.h .. \SC.. \hash \EN{0060860501}iraavaan.h api sa.nkruddhastvaramaaNaH paraakramii . \EN{0060860503}hantu kaamamamitraghno raakshasaM pratyavaarayat.h .. \SC.. \EN{0060860511}tamaapatantaM saMprekshya raakshasaH sumahaa balaH . \EN{0060860513}tvaramaaNastato maayaaM prayoktuM upachakrame .. \SC.. \EN{0060860521}tena maayaamayaaH klR^iptaa hayaastaavantaiva hi . \hash \EN{0060860523}svaaruuDhaa raakshasairghoraiH shuula paTTisha paaNibhiH .. \SC.. \EN{0060860531}te samrabdhaaH samaagamya dvi saahasraaH prahaatiNaH . \EN{0060860533}achiraad.h gamayaamaasuH preta lokaM parasparam.h .. \SC.. \EN{0060860541}tasmi.nstu nihate sainye taavubhau yuddha durmadau . \EN{0060860543}sa.ngraame vyavatishhThetaaM yathaa vai vR^itra vaasavau .. \SC.. \EN{0060860551}aadravantamabhiprekshya raakshasaM yuddha durmadam.h . \EN{0060860553}iraavaan.h krodha samrabdhaH pratyadhaavan.h mahaa balaH .. \SC.. \EN{0060860561}samabhyaasha gatasyaajau tasya khaDgena durmateH . \EN{0060860563}chichchheda kaarmukaM diiptaM sharaavaapaM cha paJNchakam.h .. \SC.. \EN{0060860571}sa nikR^ittaM dhanurdR^ishhTvaa khaM javena samaavishat.h . \EN{0060860573}iraavaNtamabhikruddhaM mohayann.h iva maayayaa .. \SC.. \EN{0060860581}tato.antarikshaM utpatyairaavaan.h api raakshasam.h . \hash \EN{0060860583}vimohayitvaa maayaabhistasya gaatraaNi saayakaiH . \EN{0060860585}chichchheda sava marmaGYaH kaama ruupo duraasadaH .. \SC.. \EN{0060860591}tathaa sa raakshasa shreshhThaH sharaiH kR^ittaH punaH punaH . \EN{0060860593}saMbabhuuva mahaa raaja samavaapa cha yauvanam.h .. \SC.. \EN{0060860601}maayaa hi sahajaa teshhaaM vayo ruupaM cha kaamajam.h . \EN{0060860603}evaM tad.h raakshasasyaa.ngaM chhinnaM chhinnaM vyarohata .. \SC.. \EN{0060860611}iraavaan.h api sa.nkruddho raakshasaM taM mahaa balam.h . \EN{0060860613}parashvadhena tiikshNena chichchheda cha punaH punaH .. \SC.. \EN{0060860621}sa tena balinaa viilashchhidyamaanaiva drumaH . \hash \EN{0060860623}raakshaso vyanadad.h ghoraM sa shabdastumulo.abhavat.h .. \SC.. \EN{0060860631}parashvadha kshataM rakshaH susvaara rudhiraM bahu . \EN{0060860633}tatashchukrodha balavaa.nshchakre vegaM cha samyuge .. \SC.. \EN{0060860641}aarshyashR^i.ngistato dR^ishhTvaa samare shatruM uurjitam.h . \EN{0060860643}kR^itvaa ghoraM mahad.h ruupaM grahiituM upachakrame . \EN{0060860645}sa.ngraama shiraso madhye sarveshhaaM tatra pashyataam.h .. \SC.. \EN{0060860651}taaM dR^ishhTvaa taadR^ishiiM maayaaM raakshasasya mahaatmanaH . \EN{0060860653}iraavaan.h api sa.nkruddho maayaaM srashhTuM prachakrame .. \SC.. \EN{0060860661}tasya krodhaabhibhuutasya samyugeshhvanivartinaH . \EN{0060860663}yo.anvayo maatR^ikastasya sainamabhipedivaan.h .. \SC.. \hash \EN{0060860671}sa naagairbahusho raajan.h sarvataH saMvR^ito raNe . \EN{0060860673}dadhaara sumahad.h ruupamanantaiva bhogavaan.h . \hash \EN{0060860675}tato bahu vidhairnaagaishchhaadayaamaasa raakshasam.h .. \SC.. \EN{0060860681}chhaadyamaanastu naagaiH sa dhyaatvaa raakshasa pu.ngavaH . \EN{0060860683}sauparNaM ruupamaasthaaya bhakshayaamaasa pannagaan.h .. \SC.. \EN{0060860691}maayayaa bhakshite tasminn.h anvaye tasya maatR^ike . \EN{0060860693}vimohitamiraavaNtamasinaa raakshaso.avadhiit.h .. \SC.. \EN{0060860701}sa kuNDalaM sa mukuTaM padmendu sadR^isha prabham.h . \EN{0060860703}iraavataH shiro rakshaH paatayaamaasa bhuu tale .. \SC.. \EN{0060860711}tasmi.nstu nihate viire raakshasenaarjunaatmaje . \EN{0060860713}vishokaaH samapadyanta dhaartaraashhTraaH sa raajakaaH .. \SC.. \EN{0060860721}tasmin.h mahati sa.ngraame taadR^ishe bhairave punaH . \EN{0060860723}mahaan.h vyatikaro ghoraH senayoH samapadyata .. \SC.. \EN{0060860731}hayaa gajaaH padaataashcha vimishraa dantibhirhataaH . \EN{0060860733}rathaashcha dantinashchaiva pattibhistatra suuditaaH .. \SC.. \EN{0060860741}tathaa pattiratha oghaashcha hayaashcha bahavo raNe . \EN{0060860743}rathibhirnihataa raaja.nstava teshhaaM cha sa.nkule .. \SC.. \EN{0060860751}ajaanann.h arjunashchaapi nihataM putramaurasam.h . \EN{0060860753}jaghaana samare shuuraan.h raaGYastaan.h bhiishhma rakshiNaH .. \SC.. \EN{0060860761}tathaiva taavakaa raajan.h sR^iJNjayaashcha mahaa balaaH . \EN{0060860763}juhvataH samare praaNaan.h nijaghnuritaretaram.h .. \SC.. \EN{0060860771}mukta keshaa vikavachaa virathaashchhinna kaarmukaaH . \EN{0060860773}baahubhiH samayudhyanta samavetaaH parasparam.h .. \SC.. \EN{0060860781}tathaa marmaatigairbhiishhmo nijaghaana mahaa rathaan.h . \EN{0060860783}kaMpayan.h samare senaaM paaNDavaanaaM mahaa balaH .. \SC.. \EN{0060860791}tena yaudhishhThire sainye bahavo maanavaa hataaH . \EN{0060860793}dantinaH saadinashchaiva rathino.atha hayaastathaa .. \SC.. \EN{0060860801}tata bhaarata bhiishhmasya raNe dR^ishhTvaa paraakramam.h . \EN{0060860803}atyadbhutamapashyaama shakrasyeva paraakramam.h .. \SC.. \EN{0060860811}tathaiva bhiimasenasya paarshhatasya cha bhaarata . \EN{0060860813}raudramaasiit.h tadaa yuddhaM saatvatasya cha dhanvinaH .. \SC.. \EN{0060860821}dR^ishhTvaa droNasya vikraantaM paaNDavaan.h bhayamaavishat.h . \EN{0060860823}ekaiva raNe shakto hantumasmaan.h sa sainikaan.h .. \SC.. \hash \EN{0060860831}kiM punaH pR^ithivii shuurairyodha vraataiH samaavR^itaH . \EN{0060860833}ityabruvan.h mahaa raaja raNe droNena piiDitaaH .. \SC.. \EN{0060860841}vartamaane tathaa raudre sa.ngraame bharata R^ishhabha . \EN{0060860843}ubhayoH senayoH shuuraa naamR^ishhyanta parasparam.h .. \SC.. \EN{0060860851}aavishhTeva yudhyante raksho bhuutaa mahaa balaaH . \hash \EN{0060860853}taavakaaH paaNDaveyaashcha samrabdhaastaata dhanvinaH .. \SC.. \EN{0060860861}na sma pashyaamahe ka.nchid.h yaH praaNaan.h parirakshati . \EN{0060860863}sa.ngraame daitya sa.nkaashe tasmin.h yoddhaa naraadhipa .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060870011}iraavaNtaM tu nihataM dR^ishhTvaa paarthaa mahaa rathaaH . {DhR^i} \EN{0060870013}sa.ngraame kimakurvanta tan.h mamaachaksha sa.njaya .. \SC.. \EN{0060870021}iraavaNtaM tu nihataM sa.ngraame viikshya raakshasaH . {shh} \EN{0060870023}vyanadat.h sumahaa naadaM bhaimasenirghaTotkachaH .. \SC.. \EN{0060870031}nadatastasya shabdena pR^ithivii saagaraaMbaraa . \EN{0060870033}sa parvata vanaa raaja.nshchachaala subhR^ishaM tadaa . \EN{0060870035}antarikshaM dishashchaiva sarvaashcha pradishastathaa .. \SC.. \EN{0060870041}taM shrutvaa sumahaa naadaM tava sainyasya bhaarata . \EN{0060870043}uuru staMbhaH samabhavad.h vepathuH svedaiva cha .. \SC.. \hash \EN{0060870051}sarvaiva cha raajendra taavakaa diina chetasaH . \hash \EN{0060870053}sarpa vatsamaveshhTanta si.nha bhiitaa gajeva .. \SC.. \hash \EN{0060870061}ninadat.h sumahaa naadaM nirghaatamiva raakshasaH . \EN{0060870063}jvalitaM shuulaM udyamya ruupaM kR^itvaa vibhiishhaNam.h .. \SC.. \EN{0060870071}naanaa praharaNairghorairvR^ito raakshasa pu.ngavaiH . \EN{0060870073}aajagaama susa.nkruddhaH kaalaantaka yamopamaH .. \SC.. \EN{0060870081}tamaapatantaM saMprekshya sa.nkruddhaM bhiima darshanam.h . \EN{0060870083}sva balaM cha bhayaat.h tasya praayasho vimukhii kR^itam.h .. \SC.. \EN{0060870091}tato duryodhano raajaa ghaTotchakaM upaadravat.h . \EN{0060870093}pragR^ihya vipulaM chaapaM si.nhavad.h vinadan.h muhuH .. \SC.. \EN{0060870101}pR^ishhThato.anuyayau chainaM sravadbhiH parvatopamaiH . \EN{0060870103}kuJNjarairdasha saahasrairva.ngaanaamadhipaH svayam.h .. \SC.. \EN{0060870111}tamaapatantaM saMprekshya gajaaniikena saMvR^itam.h . \EN{0060870113}putraM tava mahaa raaja chukopa sa nishaa charaH .. \SC.. \EN{0060870121}tataH pravavR^ite yuddhaM tumulaM loma harshhaNam.h . \EN{0060870123}raakshasaanaaM cha raajendra duryodhana balasya cha .. \SC.. \EN{0060870131}gajaaniikaM cha saMprekshya megha vR^indamivodyatam.h . \EN{0060870133}abhyadhaavanta sa.nkruddhaa raakshasaaH shastra paaNayaH .. \SC.. \EN{0060870141}nadanto vividhaan.h naadaan.h megheva sa vidyutaH . \hash \EN{0060870143}shara shaktyR^ishhTi naaraachairnighnanto gaja yodhinaH .. \SC.. \EN{0060870151}bhiNDi paalaistathaa shuulairmudgaraiH sa parashvadhaiH . \EN{0060870153}parvataagraishcha vR^ikshaishcha nijaghnuste mahaa gajaan.h .. \SC.. \EN{0060870161}bhinna kuMbhaan.h virudhiraan.h bhinna gaatraa.nshcha vaaraNaan.h . \EN{0060870163}apashyaama mahaa raaja vadhyamaanaan.h nishaa charaiH .. \SC.. \EN{0060870171}teshhu prakshiiyamaaNeshhu bhagneshhu gaja yodhishhu . \EN{0060870173}duryodhano mahaa raaja raakshasaan.h samupaadravat.h .. \SC.. \EN{0060870181}amarshha vashamaapannastyaktvaa jiivitamaatmanaH . \EN{0060870183}mumocha nishitaan.h baaNaan.h raakshaseshhu mahaa balaH .. \SC.. \EN{0060870191}jaghaana cha maheshhvaasaH pradhaanaa.nstatra raakshasaan.h . \EN{0060870193}sa.nkruddho bharata shreshhTha putro duryodhanastava .. \SC.. \EN{0060870201}vegavantaM mahaa raudraM vidyujjihvaM pramaathinam.h . \EN{0060870203}sharaishchaturbhishchaturo nijaghaana mahaa rathaH .. \SC.. \EN{0060870211}tataH punarameyaatmaa shara varshhaM duraasadam.h . \EN{0060870213}mumocha bharata shreshhTha nishaa chara balaM prati .. \SC.. \EN{0060870221}tat.h tu dR^ishhTvaa mahat.h karma putrasya tava maarishha . \EN{0060870223}krodhenaabhiprajajvaala bhaimasenirmahaa balaH .. \SC.. \EN{0060870231}visphaarya cha mahachchaapamindraashani sama svanam.h . \EN{0060870233}abhidudraava vegena duryodhanamari.ndamam.h .. \SC.. \EN{0060870241}tamaapatantaM udviikshya kaala sR^ishhTamivaantakam.h . \EN{0060870243}na vivyathe mahaa raaja putro duryodhanastava .. \SC.. \EN{0060870251}athainamabraviit.h kruddhaH kruuraH samrakta lochanaH . \EN{0060870253}ye tvayaa sunR^isha.nsena diirgha kaalaM pravaasitaaH . \EN{0060870255}yachcha te paaNDavaa raaja.nshchhala dyuute paraajitaaH .. \SC.. \EN{0060870261}yachchaiva draupadii kR^ishhNaaika vastraa rajasvalaa . \hash \EN{0060870263}sabhaamaaniiya durbuddhe bahudhaa kleshitaa tvayaa .. \SC.. \EN{0060870271}tava cha priya kaamenaashramasthaa duraatmanaa . \hash \EN{0060870273}sendhavena pariklishhTaa paribhuuya pitR^In.h mama .. \SC.. \EN{0060870281}eteshhaamavamaanaanaamanyeshhaaM cha kulaadhama . \EN{0060870283}antamadya gamishhyaami yadi notsR^ijase raNam.h .. \SC.. \EN{0060870291}evaM uktvaa tu haiDiMbo mahad.h visphaarya kaarmukam.h . \EN{0060870293}sa.ndashya dashanairoshhThaM sR^ikkiNii parisamlihan.h .. \SC.. \EN{0060870301}shara varshheNa mahataa duryodhanamavaakirat.h . \EN{0060870303}parvataM vaari dhaaraabhiH praavR^ishhi iva balaahakaH .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0060880011}tatastad.h baaNa varshhaM tu duHsahaM daanavairapi . {shh} \EN{0060880013}dadhaara yudhi raajendro yathaa varshhaM mahaa dvipaH .. \SC.. \EN{0060880021}tataH krodha samaavishhTo niHshvasann.h iva pannagaH . \EN{0060880023}sa.nshayaM paramaM praaptaH putraste bharata R^ishhabha .. \SC.. \EN{0060880031}mumocha nishitaa.nstiikshNaan.h naaraachaan.h paJNchavi.nshatim.h . \EN{0060880033}te apatan.h sahasaa raaja.nstasmin.h raakshasa pu.ngave . \EN{0060880035}aashiivishheva kruddhaaH parvate gandha maadane .. \SC.. \hash \EN{0060880041}sa tairviddhaH sravan.h raktaM prabhinnaiva kuJNjaraH . \hash \EN{0060880043}dadhre matiM vinaashaaya raaGYaH sa pishitaashanaH . \EN{0060880045}jagraaha cha mahaa shaktiM giriiNaamapi daaraNiim.h .. \SC.. \EN{0060880051}saMpradiiptaaM maholkaabhaamashaniiM maghavaan.h iva \EN{0060880053}samudyachchhan.h mahaa baahurjighaa.nsustanayaM tava .. \SC.. \EN{0060880061}taaM udyataamabhiprekshya va.ngaanaamadhipastvaran.h . \hash \EN{0060880063}kuJNjaraM giri sa.nkaashaM raakshasaM pratyachodayat.h .. \SC.. \EN{0060880071}sa naaga pravareNaajau balinaa shiighra gaaminaa . \EN{0060880073}yato duryodhana rathastaM maargaM pratyapadyata . \EN{0060880075}rathaM cha vaarayaamaasa kuJNjareNa sutasya te .. \SC.. \EN{0060880081}maargamaavaaritaM dR^ishhTvaa raaGYaa va.ngena dhiimataa . \EN{0060880083}ghaTotkacho mahaa raaja krodha samrakta lochanaH . \EN{0060880085}udyataaM taaM mahaa shaktiM tasmi.nshchikshepa vaaraNe .. \SC.. \EN{0060880091}sa tayaa.abhihato raaja.nstena baahu vimuktayaa . \EN{0060880093}sa.njaata rudhirotpiiDaH papaata cha mamaara cha .. \SC.. \EN{0060880101}patatyatha gaje chaapi va.ngaanaamiishvaro balii . \EN{0060880103}javena samabhidrutya jagaama dharaNii talam.h .. \SC.. \EN{0060880111}duryodhano.api saMprekshya paatitaM vara vaaraNam.h . \EN{0060880113}prabhagnaM cha balaM dR^ishhTvaa jagaama paramaaM vyathaam.h .. \SC.. \EN{0060880121}kshatra dharmaM puraskR^ityaatmanashchaabhimaanitaam.h . \hash \EN{0060880123}praapte apakramaNe raajaa tasthau giririvaachalaH .. \SC.. \EN{0060880131}sa.ndhaaya cha shitaM baaNaM kaalaagni sama tejasam.h . \EN{0060880133}mumocha parama kruddhastasmin.h ghore nishaachare .. \SC.. \EN{0060880141}tamaapatantaM saMprekshya baaNamindraashani prabham.h . \EN{0060880143}laaghavaad.h vaJNchayaamaasa mahaa kaayo ghaTotkachaH .. \SC.. \EN{0060880151}bhuuyaiva nanaadograH krodha samrakta lochanaH . \hash \EN{0060880153}traasayan.h sarva bhuutaani yugaante jalado yathaa .. \SC.. \EN{0060880161}taM shrutvaa ninadaM ghoraM tasya bhiishhmasya rakshasaH . \EN{0060880163}aachaaryaM upasa.ngamya bhiishhmaH shaa.ntanavo.abraviit.h . \EN{0060880171}yathaishha ninado ghoraH shruuyate raakshaseritaH . \EN{0060880173}haiDiMbo yudhyate nuunaM raaGYaa duryodhanena ha .. \SC.. \EN{0060880181}naishha shakyo hi sa.ngraame jetuM bhuutena kenachit.h . \EN{0060880183}tatra gachchhata bhadraM vo raajaanaM parirakshata .. \SC.. \EN{0060880191}abhidrutaM mahaa bhaagaM raakshashhena duraatmanaa . \EN{0060880193}etadd.h hi paramaM kR^ityaM sarveshhaaM naH para.ntapaH .. \SC.. \EN{0060880201}pitaamaha vachaH shrutvaa tvaramaaNaa mahaa rathaaH . \EN{0060880203}uttamaM javamaasthaaya prayayuryatra kauravaH .. \SC.. \EN{0060880211}droNashcha somadattashcha baahlikashcha jayadrathaH . \EN{0060880213}kR^ipo bhuurii shravaaH shalyashchitra seno vivi.nshatiH .. \SC.. \EN{0060880221}ashvatthaamaa vikarNashchaavantyashcha bR^ihadbalaH . \hash \EN{0060880223}rathaashchaaneka saahasraa ye teshhaamanuyaayinaH . \EN{0060880225}abhidrutaM pariipsantaH putraM duryodhanaM tava .. \SC.. \EN{0060880231}tad.h aniikamanaadhR^ishhyaM paalitaM loka sattamaiH . \EN{0060880233}aatataayinamaayaantaM prekshya raakshasa sattamaH . \EN{0060880235}naakaMpata mahaa baahurmainaakaiva parvataH .. \SC.. \hash \EN{0060880241}pragR^ihya vipulaM chaapaM GYaatibhiH parivaaritaH . \EN{0060880243}shuulaM udgara hastaishcha naanaa praharaNairapi .. \SC.. \EN{0060880251}tataH samabhavad.h yuddhaM tumulaM loma harshhaNam.h . \EN{0060880253}raakshasaanaaM cha mukhyasya duryodhana balasya cha .. \SC.. \EN{0060880261}dhanushhaaM kuujataaM shabdaH sarvatastumulo.abhavat.h . \EN{0060880263}ashruuyata mahaa raaja va.nshaanaaM dahyataamiva .. \SC.. \EN{0060880271}shastraaNaaM paatyamaanaanaaM kavacheshhu shariiriNaam.h . \EN{0060880273}shabdaH samabhavad.h raajann.h adriiNaamiva diiryataam.h .. \SC.. \EN{0060880281}viira baahu visR^ishhTaanaaM tomaraaNaaM vishaaM pate . \EN{0060880283}ruupamaasiid.h viyat.h sthaanaaM sarpaaNaaM sarpataamiva .. \SC.. \EN{0060880291}tataH parama sa.nkruddho visphaarya sumahad.h dhanuH . \EN{0060880293}raakshasendro mahaa baahurvinadan.h bhairavaM ravam.h .. \SC.. \EN{0060880301}aachaaryasyaardha chandreNa kruddhashchichchheda kaarmukam.h . \hash \EN{0060880303}somadattasya bhallena dhvajaM unmathya chaanadat.h .. \SC.. \EN{0060880311}baahlikaM cha tribhirbaaNairabhyavidhyat.h stanaantare . \EN{0060880313}kR^ipamekena vivyaadha chitrasenaM tribhiH sharaiH .. \SC.. \hash \EN{0060880321}puurNaayata visR^ishhTena samyak.h praNihitena cha . \EN{0060880323}jatru deshe samaasaadya vikarNaM samataaDayat.h . \EN{0060880325}nyashhiidat.h sa rathopasthe shoNitena pariplutaH .. \SC.. \EN{0060880331}tataH punarameyaatmaa naaraachaan.h dasha paJNcha cha . \EN{0060880333}bhuuri shravasi sa.nkruddhaH praahiNod.h bharata R^ishhabha . \EN{0060880335}te varma bhittvaa tasyaashu praavishan.h medinii talam.h .. \SC.. \EN{0060880341}vivi.nshateshcha drauNeshcha yantaarau samataaDayat.h . \EN{0060880343}tau petatuu rathopasthe rashmiin.h utsR^ijya vaajinaam.h .. \SC.. \EN{0060880351}sindhu raaGYo.ardha chandreNa vaaraahaM svarNa bhuushhitam.h . \EN{0060880353}unmamaatha mahaa raaja dvitiiyenaachhinad.h dhanuH .. \SC.. \EN{0060880361}chaturbhiratha naaraachairaavaNtyasya mahaatmanaH . \EN{0060880363}jaghaana chaturo vaahaan.h krodha samrakta lochanaH .. \SC.. \EN{0060880371}puurNaayata visR^ishhTena piitena nishitena cha . \EN{0060880373}nirbibheda mahaa raaja raaja putraM bR^ihad.h balam.h . \EN{0060880375}sa gaaDha viddho vyathito rathopasthopaavishat.h .. \SC.. \hash \EN{0060880381}bhR^ishaM krodhena chaavishhTo rathastho raakshasaadhipaH . \EN{0060880383}chikshepa nishitaa.nstiikshNaan.h sharaan.h aashii vishhopamaan.h . \EN{0060880385}vibhiduste mahaa raaja shalyaM yuddha vishaaradam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060890011}vimukhii kR^itya taan.h sarvaa.nstaavakaan.h yudhi raakshasaH . {shh} \EN{0060890013}jighaa.nsurbharata shreshhTha duryodhanaM upaadravat.h .. \SC.. \EN{0060890021}tamaapatantaM saMprekshya raajaanaM prati vegitam.h . \EN{0060890023}abhyadhaavajjighaa.nsantastaavakaa yuddha durmadaaH .. \SC.. \EN{0060890031}taala maatraaNi chaapaani vikarshhanto mahaa balaaH . \EN{0060890033}tamekamabhyadhaavanta nadantaH si.nha sa.nghavat.h .. \SC.. \EN{0060890041}athainaM shara varshheNa samantaat.h paryavaarayan.h . \EN{0060890043}parvataM vaari dhaaraabhiH sharadi iva balaahakaaH .. \SC.. \EN{0060890051}sa gaaDha viddho vyathitastottraarditaiva dvipaH . \hash \EN{0060890053}utpapaata tadaa.a.akaashaM samantaad.h vainateyavat.h .. \SC.. \EN{0060890061}vyanadat.h sumahaa naadaM jiimuutaiva shaaradaH . \hash \EN{0060890063}dishaH khaM pradishashchaiva naadayan.h bhairava svanaH .. \SC.. \EN{0060890071}raakshasasya tu taM shabdaM shrutvaa raajaa yudhishhThiraH . \EN{0060890073}uvaacha bharata shreshhTho bhiima senamidaM vachaH .. \SC.. \EN{0060890081}yudhyate raakshaso nuunaM dhaartaraashhTrairmahaa rathaiH . \EN{0060890083}yathaa.asya shruuyate shabdo nadato bhairavaM svanam.h . \EN{0060890085}atibhaaraM cha pashyaami tatra taata samaahitam.h .. \SC.. \EN{0060890091}pitaamahashcha sa.nkruddhaH paaJNchaalaan.h hantuM udyataH . \EN{0060890093}teshhaaM cha rakshaNaarthaaya yudhyate phalgunaH paraiH .. \SC.. \EN{0060890101}etat.h shrutvaa mahaa baaho kaarya dvayaM upasthitam.h . \EN{0060890103}gachchha rakshasva haiDiMbaM sa.nshayaM paramaM gatam.h .. \SC.. \EN{0060890111}bhraaturvachanamaaGYaaya tvaramaaNo vR^ikodaraH . \EN{0060890113}prayayau si.nha naadena traasayan.h sarva paarthivaan.h . \EN{0060890115}vegena mahataa raajan.h parva kaale yathodadhiH .. \SC.. \EN{0060890121}tamanvayaat.h satya ghR^itiH sauchittiryuddha durmadaH . \EN{0060890123}shreNimaan.h vasu daanashcha putraH kaashyasya chaabhibhuuH .. \SC.. \EN{0060890131}abhimanyu mukhaashchaiva draupadeyaa mahaa rathaaH . \EN{0060890133}kshatra devashcha vikraantaH kshatra dharmaa tathaiva cha .. \SC.. \EN{0060890141}anuupaadhipatishchaiva niilaH sva balamaasthitaH . \EN{0060890143}mahataa ratha va.nshena haiDiMbaM paryavaarayan.h .. \SC.. \EN{0060890151}kuJNjaraishcha sadaa mattaiH shhaT sahasraiH prahaaribhiH . \EN{0060890153}abhyarakshanta sahitaa raakshasendraM ghaTotkacham.h .. \SC.. \EN{0060890161}si.nha naadena mahataa nemi ghoshheNa chaiva hi . \EN{0060890163}khura shabda ninaadaishcha kaMpayanto vasu.ndharaam.h .. \SC.. \EN{0060890171}temaamaapatataaM shrutvaa shabdaM taM taavakaM balam.h . \EN{0060890173}bhiimasena bhayodvignaM vivarNa vadanaM tathaa . \EN{0060890175}parivR^ittaM mahaa raaja parityajya ghaTotkacham.h .. \SC.. \EN{0060890181}tataH pravavR^ite yuddhaM tatra tatra mahaatmanaam.h . \EN{0060890183}taavakaanaaM pareshhaaM cha sa.ngraameshhvanivartinaam.h .. \SC.. \EN{0060890191}naanaa ruupaaNi shastraaNi visR^ijanto mahaa rathaaH . \EN{0060890193}anyonyamabhidhaavantaH saMprahaaraM prachakrire . \EN{0060890195}vyatishhaktaM mahaa raudraM yuddhaM bhiiru bhayaavaham.h .. \SC.. \EN{0060890201}hayaa gajaiH samaajagmuH paadaataa rathibhiH saha . \EN{0060890203}anyonyaM samare raajan.h praarthayaanaa mahad.h yashaH .. \SC.. \EN{0060890211}sahasaa chaabhavat.h tiivraM sa.nnipaataan.h mahad.h rajaH . \EN{0060890213}rathaashva jaga pattiinaaM pada nemi samuddhatam.h .. \SC.. \EN{0060890221}dhuumraaruNaM rajastiivraM raNa bhuumiM samaavR^iNot.h . \EN{0060890223}naiva sve na pare raajan.h samajaanan.h parasparam.h .. \SC.. \EN{0060890231}pitaa putraM na jaaniite putro vaa pitaraM tathaa . \EN{0060890233}nirmaryaade tathaa bhuute vaishase loma harshhaNe .. \SC.. \EN{0060890241}shastraaNaaM bharata shreshhTha manushhyaaNaaM cha garjataam.h . \EN{0060890243}sumahaan.h abhavat.h shabdo va.nshaanaamiva dahyataam.h .. \SC.. \EN{0060890251}gaja vaaji manushhyaaNaaM shoNitaantra tara.ngiNii . \EN{0060890253}praavartata nadii tatra kesha shaivala shaadvalaa .. \SC.. \EN{0060890261}naraaNaaM chaiva kaayebhyaH shirasaaM patataaM raNe . \EN{0060890263}shushruve sumahaan.h shabdaH patataamashmanaamiva .. \SC.. \EN{0060890271}vishiraskairmanushhyaishcha chhinna gaatraishcha vaaraNaiH . \EN{0060890273}ashvaiH saMbhinna dehaishcha sa.nkiirNaa.abhuud.h vasu.ndharaa .. \SC.. \EN{0060890281}naanaa vidhaani shastraaNi visR^ijanto mahaa rathaaH . \EN{0060890283}anyonyamabhidhaavantaH saMprahaaraM prachakrire .. \SC.. \EN{0060890291}hayaa hayaan.h samaasaadya preshhitaa haya saadibhiH . \EN{0060890293}samaahatya raNe anyonyaM nipeturgata jiivitaaH .. \SC.. \EN{0060890301}naraa naraan.h samaasaadya krodha raktekshaNaa bhR^isham.h . \EN{0060890303}uraa.nsyurobhiranyonyaM samaashlishhya nijaghnire .. \SC.. \EN{0060890311}preshhitaashcha mahaa maatrairvaaraNaaH para vaaraNaaH . \EN{0060890313}abhighnanti vishhaaNaagrairvaaraNaan.h eva samyuge .. \SC.. \EN{0060890321}te jaata rudhiraapiiDaaH pataakaabhirala.nkR^itaaH . \EN{0060890323}sa.nsaktaaH pratyadR^ishyanta megheva sa vidyutaH .. \SC.. \hash \EN{0060890331}kechid.h bhinnaa vishhaaNaagrairbhinna kuMbhaashcha tomaraiH . \EN{0060890333}vinadanto.abhyadhaavanta garjanto jaladeva .. \SC.. \hash \EN{0060890341}kechidd.h hastairdvidhaa chhinnaishchhinna gaatraastathaa.apare . \EN{0060890343}nipetustumule tasmi.nshchhinna pakshevaadrayaH .. \SC.. \hash \EN{0060890351}paarshvaistu daaritairanye vaaraNairvara vaaraNaaH . \EN{0060890353}mumuchuH shoNitaM bhuuri dhaatuun.h iva mahii dharaaH .. \SC.. \hash \EN{0060890361}naaraachaabhihataastvanye tathaa viddhaashcha tomaraiH . \EN{0060890363}hataarohaa vyadR^ishyanta vishR^i.ngeva parvataaH .. \SC.. \hash \EN{0060890371}kechit.h krodha samaavishhTaa madaandhaa niravagrahaaH . \EN{0060890373}rathaan.h hayaan.h padaataa.nshcha mamR^iduH shatasho raNe .. \SC.. \EN{0060890381}tathaa hayaa hayaarohaistaaDitaaH praasa tomaraiH . \EN{0060890383}tena tenaabhyavartanta kurvanto vyaakulaa dishaH .. \SC.. \EN{0060890391}rathino rathibhiH saardhaM kula putraastanu tyajaH . \EN{0060890393}paraaM shaktiM samaasthaaya chakruH karmaaNyabhiitavat.h .. \SC.. \EN{0060890401}svayaMvaraivaamarde prajahruritaretaram.h . \hash \EN{0060890403}praarthayaanaaM yasho raajan.h svargaM vaa yuddha shaalinaH .. \SC.. \EN{0060890411}tasmi.nstathaa vartamaane sa.ngraame loma harshhaNe . \EN{0060890413}dhaartaraashhTraM mahat.h sainyaM praayasho vimukhii kR^itam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060900011}sva sainyaM nihataM dR^ishhTvaa raajaa duryodhanaH svayam.h . {shh} \EN{0060900013}abhyadhaavata sa.nkruddho bhiimasenamari.ndamam.h .. \SC.. \EN{0060900021}pragR^ihya sumahachchaapamindraashani sama svanam.h . \EN{0060900023}mahataa shara varshheNa paaNDavaM samavaakirat.h .. \SC.. \EN{0060900031}ardha chandraM cha sa.ndhaaya sutiikshNaM loma vaahinam.h . \EN{0060900033}bhiimasenasya chichchheda chaapaM krodha samanvitaH .. \SC.. \EN{0060900041}tad.h antaraM cha saMprekshya tvaramaaNo mahaa rathaH . \EN{0060900043}sa.ndadhe nishitaM baaNaM giriiNaamapi daaraNam.h . \EN{0060900045}tenorasi mahaa baahurbhiimasenamataaDayat.h .. \SC.. \EN{0060900051}sa gaaDha viddho vyathitaH sR^ikkiNii parisamlihan.h . \EN{0060900053}samaalalaMbe tejasvii dhvajaM hema parishhkR^itam.h .. \SC.. \EN{0060900061}tathaa vimanasaM dR^ishhTvaa bhiimasenaM ghaTotkachaH . \EN{0060900063}krodhenaabhiprajajvaala didhakshann.h iva paavakaH .. \SC.. \EN{0060900071}abhimanyu mukhaashchaiva paaNDavaanaaM mahaa rathaaH . \EN{0060900073}samabhyadhaavan.h kroshanto raajaanaM jaata saMbhramaaH .. \SC.. \EN{0060900081}saMprekshya taan.h aapatataH sa.nkruddhaan.h jaata saMbhramaan.h . \EN{0060900083}bhaaradvaajo.abraviid.h vaakyaM taavakaanaaM mahaa rathaan.h .. \SC.. \EN{0060900091}kshipraM gachchhata bhadraM vo raajaanaM parirakshata . \EN{0060900093}sa.nshayaM paramaM praaptaM majjantaM vyasanaarNave .. \SC.. \EN{0060900101}ete kruddhaa maheshhvaasaaH paaNDavaanaaM mahaa rathaaH . \EN{0060900103}bhiimasenaM puraskR^itya duryodhanaM upadrutaaH .. \SC.. \EN{0060900111}naanaa vidhaani shastraaNi visR^ijanto jaye rataaH . \EN{0060900113}nadanto bhairavaan.h naadaa.nstraasayantashcha bhuumimaam.h .. \SC.. \EN{0060900121}tad.h aachaarya vachaH shrutvaa somadatta purogamaaH . \EN{0060900123}taavakaaH samavartanta paaNDavaanaamaniikiniim.h .. \SC.. \EN{0060900131}kR^ipo bhuuri shvaraaH shalyo droNa putro vivi.nshatiH . \EN{0060900133}chitra seno vikarNashcha sendhavo.atha bR^ihadbalaH . \EN{0060900135}aavantyau cha maheshhvaasau kauravaM paryavaarayan.h .. \SC.. \EN{0060900141}te vi.nshati padaM gatvaa saMprahaaraM prachakrire . \EN{0060900143}paaNDavaa dhaartaraashhTraashcha paraspara jighaa.nsavaH .. \SC.. \EN{0060900151}evaM uktvaa mahaa baahurmahad.h visphaarya kaarmukam.h . \EN{0060900153}bhaaradbaajastato bhiimaM shhaDvi.nshatyaa samaarpayat.h .. \SC.. \EN{0060900161}bhuuyashchainaM mahaa baahuH sharaiH shiighramavaakirat.h . \EN{0060900163}parvataM vaari dhaaraabhiH sharadi iva balaahakaH .. \SC.. \EN{0060900171}taM patyavidhyad.h dashabhirbhiimasenaH shilii mukhaiH . \EN{0060900173}tvaramaaNo maheshhvaasaH savye paarshve mahaa balaH .. \SC.. \EN{0060900181}sa gaaDha viddho vyathito vayo vR^iddhashcha bhaarata . \EN{0060900183}pranashhTa sa.nGYassahasaa rathopasthopaavishat.h .. \SC.. \hash \EN{0060900191}guruM pravyathitaM dR^ishhTvaa raajaa duryodhanaH svayam.h . \EN{0060900193}drauNaayanishcha sa.nkruddhau bhiimasenamabhidrutau .. \SC.. \EN{0060900201}taavaapatantau saMprekshya kaalaantaka yamopamau . \EN{0060900203}bhiimaseno mahaa baahurgadaamaadaaya sa tvaraH .. \SC.. \EN{0060900211}avaplutya rathaat.h tuurNaM tasthau giririvaachalaH . \EN{0060900213}samudyamya gadaaM gurviiM yama daNDopamaaM raNe .. \SC.. \EN{0060900221}tad.h udyata gadaM dR^ishhTvaa kailaasamiva shR^i.ngiNam.h . \EN{0060900223}kauravo droNa putrashcha sahitaavabhyadhaavataam.h .. \SC.. \EN{0060900231}taavaapatantau sahitau tvaritau balinaaM varau . \EN{0060900233}abhyadhaavata vegena tvaramaaNo vR^ikodaraH .. \SC.. \EN{0060900241}tamaapatantaM saMprekshya sa.nkruddhaM bhiima darshanam.h . \EN{0060900243}samabhyadhaava.nstvaritaaH kauravaaNaaM mahaa rathaaH .. \SC.. \EN{0060900251}bhaaradvaaja mukhaaH sarve bhiimasena jighaa.nsayaa . \EN{0060900253}naanaa vidhaani shastraaNi bhiimasyorasyapaatayan.h . \EN{0060900255}sahitaaH paaNDavaM sarve piiDayantaH samantataH .. \SC.. \EN{0060900261}taM dR^ishhTvaa sa.nshayaM praaptaM piiDyamaanaM mahaa ratham.h . \EN{0060900263}abhimanyu prabhR^itayaH paaNDavaanaaM mahaa rathaaH . \EN{0060900265}abhyadhaavan.h pariipsantaH praaNaa.nstyaktvaa sudustyajaan.h .. \SC.. \EN{0060900271}anuupaadhipatiH shuuro bhiimasya dayitaH sakhaa . \EN{0060900273}niilo niilaaMbuda prakhyaH sa.nkruddho drauNimabhyayaat.h . \EN{0060900275}spardhate hi maheshhvaaso nityaM droNa sutena yaH .. \SC.. \EN{0060900281}sa visphaarya mahachchaapaM drauNiM vivyaadha patriNaa . \EN{0060900283}yathaa shakro mahaa raaja puraa vivyaadha daanavam.h .. \SC.. \EN{0060900291}viprachittiM duraadharshhaM devataanaaM bhayaM kakam.h . \EN{0060900293}yena loka trayaM krodhaat.h traasitaM svena tejasaa .. \SC.. \EN{0060900301}tathaa niilena nirbhinnaH sumukhena patatriNaa . \EN{0060900303}sa.njaata rudhirotpiiDo drauNiH krodha samanvitaH .. \SC.. \EN{0060900311}sa visphaarya dhanushchitramindraashani sama svanam.h . \EN{0060900313}dadhre niila vinaashaaya matiM matimataaM varaH .. \SC.. \EN{0060900321}tataH sa.ndhaaya vimalaan.h bhallaan.h karmaarapaayitaan(?) . \EN{0060900323}jaghaana chaturo vaahaan.h paatayaamaasa cha dhvajam.h .. \SC.. \EN{0060900331}saptamena cha bhallena niilaM vivyaadha vakshasi . \EN{0060900333}sa gaaDha viddho vyathito rathopasthopaavishat.h .. \SC.. \hash \EN{0060900341}mohitaM viikshya raajaanaM niilamabhra chayopamam.h . \EN{0060900343}ghaTotkacho.api sa.nkruddho bhraatR^ibhiH parivaaritaH .. \SC.. \EN{0060900351}abhidudraava vegena drauNimaahava shobhinam.h . \EN{0060900353}tathetare . abhyadhaavan.h raakshaso yuddha durmadaaH .. \SC.. \hash \EN{0060900361}tamaapatantaM saMprekshya raakshasaM ghora darshanam.h . \EN{0060900363}abhyadhaavata tejasvii bhaaradvaajaatmajastvaran.h .. \SC.. \EN{0060900371}nijaghaana cha sa.nkruddho raakshasaan.h bhiima darshanaan.h . \EN{0060900373}yo.abhavann.h agrataH kruddhaa raakshasasya puraHsaraaH .. \SC.. \EN{0060900381}vimukhaa.nshchaiva taan.h dR^ishhTvaa drauNi chaapa chyutaiH sharaiH . \EN{0060900383}akrudhyata mahaa kaayo bhaimasenirghaTotkachaH .. \SC.. \EN{0060900391}praadushchakre mahaa maayaaM ghora ruupaaM sudaaruNaam.h . \EN{0060900393}mohayan.h samare drauNiM maayaavii raakshasaadhipaH .. \SC.. \EN{0060900401}tataste taavakaaH sarve maayayaa vimukhii kR^itaaH . \EN{0060900403}anyonyaM samapashyanta nikR^ittaan.h medinii tale . \EN{0060900405}vicheshhTamaanaan.h kR^ipaNaan.h shoNitena samukshitaan.h .. \SC.. \EN{0060900411}droNaM duryodhanaM shalyamashvatthaamaanameva cha . \EN{0060900413}praayashashcha maheshhvaasaa ye pradhaanaashcha kauravaaH .. \SC.. \EN{0060900421}vidhvastaa rathinaH sarve gajaashcha vinipaatitaaH . \EN{0060900423}hayaashcha sa hayaarohaa vinikR^ittaaH sahasrashaH .. \SC.. \EN{0060900431}tad.h dR^ishhTvaa taavakaM sainyaM vidrutaM shibiraM prati . \EN{0060900433}mama praakroshato raaja.nstathaa deva vratasya cha .. \SC.. \EN{0060900441}yudhyadhvaM maa palaayadhvaM maayaishhaa raakshasii raNe . \EN{0060900443}ghaTotkacha prayukteti naatishhThanta vimohitaaH . \EN{0060900445}naiva te shraddadhurbhiitaa vadatoraavayorvachaH .. \SC.. \EN{0060900451}taa.nshcha pradravato dR^ishhTvaa jayaM praaptaa.nshcha paaNDavaaH . \EN{0060900453}ghaTotkachena sahitaaH si.nha naadaan.h prachakrire . \EN{0060900455}sha.nkha dundubhi ghoshhaashcha samantaat.h sasvanurbhR^isham.h .. \SC.. \EN{0060900461}evaM tava balaM sarvaM haiDiMbena duraatmanaa . \EN{0060900463}suuryaastamaya velaayaaM prabhagnaM vidrutaM dishaH .. \SC.. (iti)\medskip\hrule\medskip %46(Tshht.h astamana) \EN{0060910011}tasmin.h mahati sa.nkrande raajaa duryodhanastadaa . {shh} \EN{0060910013}gaa.ngeyaM upasa.ngamya vinayenaabhivaadya cha.. \SC.. \EN{0060910021}tasya sarvaM yathaa vR^ittamaakhyaatuM upachakrame . \EN{0060910023}ghaTotkachasya vijayamaatmanashcha paraajayam.h .. \SC.. \EN{0060910031}akthayaamaasa durdharshho viniHshvasya punaH punaH . \EN{0060910033}abraviit.h cha tadaa raajan.h bhiishhmaM kuru pitaamaham.h .. \SC.. \EN{0060910041}bhavantaM samupaashritya vaasudevaM yathaa paraiH . \EN{0060910043}paaNDavairvigraho ghoraH samaarabdho mayaa prabho .. \SC.. \EN{0060910051}ekaadasha samaakhyaataa.akshauhiNyashcha yaa mama . \hash \EN{0060910053}nideshe tava tishhThanti mayaa saardhaM para.ntapa .. \SC.. \EN{0060910061}so.ahaM bharata shaarduula bhiimasena purogamaiH . \EN{0060910063}ghaTotkachaM samaashritya paaNDavairyudhi nirjitaH .. \SC.. \EN{0060910071}tan.h me dahati gaatraaNi shushhka vR^ikshamivaanalaH . \EN{0060910073}tad.h ichchhaami mahaa bhaaga tvat.h prasaadaat.h para.ntapa .. \SC.. \EN{0060910081}raakshasaapasadaM hantuM svayameva pitaamaha . \EN{0060910083}tvaaM samaashritya durdharshhaM tan.h me kartuM tvamarhasi .. \SC.. \EN{0060910091}etat.h shrutvaa tu vachanaM raaGYo bharata sattama . \EN{0060910093}duryodhanamidaM vaakyaM bhiishhmaH shaa.ntanavo.abraviit.h .. \SC.. \EN{0060910101}shR^iNu raajan.h mama vacho yat.h tvaa vakshyaami kaurava . \EN{0060910103}yathaa tvayaa mahaa raaja vartitavyaM para.ntapa .. \SC.. \EN{0060910111}aatmaa rakshyo raNe taataH sarvaavasthaasvari.ndamam.h . \EN{0060910113}dharma raajena sa.ngraamastvayaa kaaryaH sadaa.anagha .. \SC.. \EN{0060910121}arjunena yamaabhyaaM vaa bhiimasenena vaa punaH . \EN{0060910123}raaja dharmaM puraskR^itya raajaa raajaanaM R^ichchhati .. \SC.. \EN{0060910131}ahaM droNaH kR^ipo drauNiH kR^ita varmaa cha saatvataH . \EN{0060910133}shalyashcha saumadattishcha vikarNashcha mahaa rathaH .. \SC.. \EN{0060910141}tava cha bhraataraH shuuraa duHshaasana purogamaaH . \EN{0060910143}tvad.h arthaM pratiyotsyaamo raakshasaM taM mahaa balam.h .. \SC.. \EN{0060910151}tasmin.h raudre raakshasendre yadi te hR^ichchhayo mahaan.h . \EN{0060910153}ayaM vaa gachchhatu raNe tasya yuddhaaya durmateH . \EN{0060910155}bhagadatto mahii paalaH pura.ndara samo yudhi .. \SC.. \EN{0060910161}etaavad.h uktvaa raajaanaM bhagadattamathaabraviit.h . \EN{0060910163}samakshaM paarthivendrasya vaakyaM vaakya vishaaradaH .. \SC.. \EN{0060910171}gachchha shiighraM mahaa raaja haiDiMbaM yuddha durmadam.h . \EN{0060910173}vaarayasva raNe yatto mishhataaM sarva dhanvinaam.h . \EN{0060910175}raakshasaM kruura karmaaNaM yathendrastaarakaM puraa .. \SC.. \EN{0060910181}tava divyaani chaastraaNi vikramashcha para.ntapa . \EN{0060910183}samaagamashcha bahubhiH puraa.abhuud.h asuraiH saha .. \SC.. \EN{0060910191}tvaM tasya raaja shaarduula pratiyoddhaa mahaa.a.ahave . \EN{0060910193}sva balena vR^ito raajan.h jahi raakshasa pu.ngavam.h .. \SC.. \EN{0060910201}etat.h shrutvaa tu vachanaM bhiishhmasya pR^itanaa pateH . \EN{0060910203}prayayau si.nha naadena paraan.h abhimukho drutam.h .. \SC.. \EN{0060910211}tamaadravantaM saMprekshya garjantamiva toyadam.h . \EN{0060910213}abhyavartanta sa.nkruddhaaH paaNDavaanaaM mahaa rathaaH .. \SC.. \EN{0060910221}bhimaseno.abhimanyushcha raakshasashcha ghaTotkachaH . \EN{0060910223}draupadeyaaH satya dhR^itiH kshatra devashcha maarishha .. \SC.. \EN{0060910231}chedipo vasu daanashcha dashaarNaadhipatistathaa . \EN{0060910233}supratiikena taa.nshchaapi bhaga datto.apyupaadravat.h .. \SC.. \EN{0060910241}tataH samabhavad.h yuddhaM ghora ruupaM bhayaanakam.h . \EN{0060910243}paaNDuunaaM bhaga dattena yama raashhTra vivardhanam.h .. \SC.. \EN{0060910251}pramuktaa rathibhirbaaNaa bhiima vegaaH sutejanaaH . \EN{0060910253}te nipeturmahaa raaja naageshhu cha ratheshhu cha .. \SC.. \EN{0060910261}prabhinnaashcha mahaa naagaa viniitaa hasti saadibhiH . \EN{0060910263}parasparaM samaasaadya sa.nnipeturabhiitavat.h .. \SC.. \EN{0060910271}madaandhaa roshha samrabdhaa vishhaaNaagrairmahaa.a.ahave . \EN{0060910273}vibhidurdanta musalaiH samaasaadya parasparam.h .. \SC.. \EN{0060910281}hayaashcha chaamaraapiiDaaH praasa paaNibhiraasthitaaH . \EN{0060910283}choditaaH saadibhiH kshipraM nipeturitaretaram.h .. \SC.. \EN{0060910291}paadaataashcha padaatyoghaistaaDitaaH shakti tomaraiH . \EN{0060910293}nyapatanta tadaa bhuumau shatasho.atha sahasrashaH .. \SC.. \EN{0060910301}rathinashcha tathaa raajan.h karNi naaliika saayakaiH . \EN{0060910303}nihatya samare viiraan.h si.nha naadaan.h vinedire .. \SC.. \EN{0060910311}tasmi.nstathaa vartamaane sa.ngraame loma harshhaNe . \EN{0060910313}bhagadatto maheshhvaaso bhiima senamathaadravat.h .. \SC.. \EN{0060910321}kuJNjareNa prabhinnena saptadhaa sravataa madam.h . \EN{0060910323}parvatena yathaa toyaM sravamaaNena sarvataH .. \SC.. \EN{0060910331}kiran.h shara sahasraaNi supratiika shiro gataH . \EN{0060910333}airaavatastho maghavaan.h vaari dhaarevaanagha .. \SC.. \hash \EN{0060910341}sa bhiimaM shara dhaaraabhistaaDayaamaasa paarthivaH . \EN{0060910343}parvataM vaari dhaaraabhiH praavR^ishhi iva balaahakaH .. \SC.. \EN{0060910351}bhiimasenastu sa.nkruddhaH paada rakshaan.h paraH shataan.h . \EN{0060910353}nijaghaana maheshhvaasaH sa.nkruddhaH shara vR^ishhTibhiH .. \SC.. \hash \EN{0060910361}taan.h dR^ishhTvaa nihataan.h kruddho bhagadattaH prataapavaan.h . \EN{0060910363}chodayaamaasa naagendraM bhiimasena rathaM prathi . \EN{0060910375}sa naagaH preshhitastena baaNo jyaa chodito yathaa . \EN{0060910374}abhyadhaavata vegena bhiimasenamari.ndamam.h .. \SC.. \EN{0060910381}tamaapatantaM sa.nkrepshhya paaNDavaanaaM mahaa rathaaH . \EN{0060910383}abhyavartanta vegena bhiimasena purogamaaH .. \SC.. \EN{0060910391}kekayaashchaabhimanyushcha draupadeyaashcha sarvashaH . \EN{0060910393}dashaarNaadhipatiH shuuraH kshatra devashcha maarishha . \EN{0060910395}chedipashchitra ketushcha sa.nkruddhaaH sarvaiva te .. \SC.. \hash \EN{0060910401}uttamaastraaNi divyaani darshayanto mahaa balaaH . \EN{0060910403}tamekaM kuJNjaraM kruddhaaH samantaat.h paryavaarayan.h .. \SC.. \EN{0060910411}sa viddho bahubhirbaaNairvyarochata mahaa dvipaH . \EN{0060910413}sa.njaata rudhirotpiiDo dhaatu chitraivaadri raaT .. \SC.. \hash \EN{0060910421}dashaarNaadhipatishchaapi gajaM bhuumi dharopamam.h . \EN{0060910423}samaasthito.abhidudraava bhagadattasya vaaraNam.h .. \SC.. \EN{0060910431}tamaapatantaM samare gajaM gaja patiH sa cha . \EN{0060910433}dadhaara supratiiko.api veleva makaraalayam.h .. \SC.. \EN{0060910441}vaaritaM prekshya naagendraM dashaarNasya mahaatmanaH . \EN{0060910443}saadhu saadhviti sainyaani paaNDaveyaanyapuujayan.h .. \SC.. \EN{0060910451}tataH praag.h yotishhaH kruddhastomaraan.h vai chaturdasha . \EN{0060910453}praahiNot.h tasya naagasya pramukhe nR^ipa sattama .. \SC.. \EN{0060910461}tasya varma mukha traaNaM shaatakuMbha parishhkR^itam.h . \EN{0060910463}vidaarya praavishan.h kshipraM valmiikamiva pannagaaH .. \SC.. \EN{0060910471}sa gaaDha viddho vyathito naago bharata sattama . \EN{0060910473}upaavR^itta madaH kshipraM sa nyavartata vegataH .. \SC.. \EN{0060910481}pradudraava cha vegena praNadan.h bhairavaM svanam.h . \EN{0060910483}sa mardamaanaH sva balaM vaayurvR^ikshaan.h iva ojasaa .. \SC.. \EN{0060910491}tasmin.h paraajite naage paaNDavaanaaM mahaa rathaaH . \EN{0060910493}si.nha naadaM vinadyochchairyuddhaayaivopatasthire .. \SC.. \EN{0060910501}tato bhiimaM puraskR^itya bhagadattaM upaadravan.h . \EN{0060910503}kiranto vividhaan.h baaNaan.h shastraaNi vividhaani cha .. \SC.. \EN{0060910511}teshhaamaapatataaM raajan.h sa.nkruddhaanaamamarshhiNaam.h . \EN{0060910513}shrutvaa sa ninadaM ghoramamarshhaad.h gata saadhvasaH . \EN{0060910515}bhagadatto maheshhvaasaH sva naagaM pratyachodayat.h .. \SC.. \EN{0060910521}a.nkushaa.ngushhTha nuditaH sa gaja pravaro yudhi . \hash \EN{0060910523}tasmin.h kshaNe samabhavat.h saMvartakaivaanalaH .. \SC.. \hash \EN{0060910531}ratha sa.nghaa.nstathaa naagaan.h hayaa.nshcha saha saadibhiH . \EN{0060910533}paadaataa.nshcha susa.nkruddhaH shatasho.atha sahasrashaH . \EN{0060910535}amR^idnaat.h samare raajan.h saMpradhaava.nstatastataH .. \SC.. \EN{0060910541}tena samloDyamaanaM tu paaNDuunaaM tad.h valaM mahat.h . \EN{0060910543}sa.nchukopa mahaa raaja charmevaagnau samaahitam.h .. \SC.. \EN{0060910551}bhagnaM tu sva balaM dR^ishhTvaa bhagadattena dhiimataa . \EN{0060910553}ghaTotkacho.atha sa.nkruddho bhagadattaM upaadravat.h .. \SC.. \EN{0060910561}vikaTaH purushho raajan.h diiptaasyo diipta lochanaH . \EN{0060910563}ruupaM vibhiishhaNaM kR^itvaa roshheNa prajvalann.h iva .. \SC.. \EN{0060910571}jagraaha vipulaM shuulaM giriiNaamapi daaruNam.h . \EN{0060910573}naagaM jighaa.nsuH sahasaa chikshepa cha mahaa balaH . \EN{0060910575}sa vishhphuli.nga jvaalaabhiH samantaat.h pariveshhTitam.h .. \SC.. \EN{0060910581}tamaapatantaM sahasaa dR^ishhTvaa jvaalaa.a.akulaM raNe . \EN{0060910583}chikshepa ruchiraM tiikshNamardha chandraM sa paarthivaH . \EN{0060910585}chichchheda sumahat.h shuulaM tena baaNena vegavat.h .. \SC.. \EN{0060910591}nipapaata dvidhaa chhinnaM shuulaM hema parishhkR^itam.h . \EN{0060910593}mahaa.ashaniryathaa bhrashhTaa shakra muktaa nabho gataa .. \SC.. \EN{0060910601}shuulaM nipatitaM dR^ishhTvaa dvidhaa kR^ittaM sa paarthivaH . \EN{0060910603}rukma daNDaaM mahaa shaktiM jagraahaagni shikhopamaam.h . \EN{0060910605}chikshepa taaM raakshasasya tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0060910611}taamaapatantiiM saMprekshya viyatsthaamashaniimiva . \EN{0060910613}utpatya raakshasat.h tuurNaM jagraaha cha nanaada cha .. \SC.. \EN{0060910621}babhaJNja chainaaM tvarito jaanunyaaropya bhaarata . \EN{0060910623}pashyataH paarthivendrasya tad.h adbhutamivaabhavat.h .. \SC.. \EN{0060910631}tad.h avekshya kR^itaM karma raakshasena baliiyasaa . \EN{0060910633}divi devaaH sa gandharvaa munayashchaapi vismitaaH .. \SC.. \EN{0060910641}paaNDavaashcha maheshhvaasaa bhiimasena purogamaaH . \EN{0060910643}saadhu saadhviti naadena pR^ithiviimanunaadayan.h .. \SC.. \EN{0060910651}taM tu shrutvaa mahaa naadaM prahR^ishhTaanaaM mahaatmanaam.h . \EN{0060910653}naamR^ishhyata maheshhvaaso bhagadattaH prataapavaan.h .. \SC.. \EN{0060910661}sa visphaarya mahachchaapamindraashani sama svanam.h . \EN{0060910663}abhidudraava vegena paaNDavaanaaM mahaa rathaan.h . \EN{0060910665}visR^ijan.h vimalaa.nstiikshNaan.h naaraachaan.h jvalana prabhaan.h .. \SC.. \EN{0060910671}bhiimamekena vivyaadha raakshasaM navabhiH sharaiH . \EN{0060910673}abhimanyuM tribhishchaiva kekayaan.h paJNchabhistathaa .. \SC.. \EN{0060910681}puurNaayata visR^ishhTena svarNa pu.nkhena patriNaa . \EN{0060910683}bibheda dakshiNaM baahuM kshatra devasya chaahave . \EN{0060910685}papaata sahasaa tasya sa sharaM dhanuruttamam.h .. \SC.. \EN{0060910691}draupadeyaa.nstataH paJNcha paJNchabhiH samataaDayat.h . \EN{0060910693}bhiimasenasya cha krodhaan.h nijaghaana tura.ngamaan.h .. \SC.. \EN{0060910701}dhvajaM kesariNaM chaasya chichchheda vishikhaistribhiH . \EN{0060910703}nirbibheda tribhishchaanyaiH saaraithiM chaasya patribhiH .. \SC.. \EN{0060910711}sa gaaDha viddho vyathito rathopasthopaavishat.h . \hash \EN{0060910713}vishoko bharata shreshhTha bhagadattena samyuge .. \SC.. \EN{0060910721}tato bhiimo mahaa raaja viratho rathinaaM varaH . \EN{0060910723}gadaaM pragR^ihya vegena prachaskanda mahaa rathaat.h .. \SC.. \EN{0060910731}taM udyata gadaM dR^ishhTvaa sa shR^i.ngamiva parvatam.h . \EN{0060910733}taavakaanaaM bhayaM ghoraM samapadyata bhaarata .. \SC.. \EN{0060910741}etasminn.h eva kaale tu paaNDavaH kR^ishhNa saarathiH . \EN{0060910743}aajagaama mahaa raaja nighnan.h shatruun.h sahasrashaH .. \SC.. \EN{0060910751}yatra tau purushha vyaaghrau pitaa putrau paraM tapau . \hash \EN{0060910753}praag.h jyotishheNa sa.nsaktau bhiimasena ghaTotkachau .. \SC.. \EN{0060910761}dR^ishhTvaa tu paaNDavo raajan.h yudhyamaanaan.h mahaa rathaan.h . \EN{0060910763}tvarito bharata shreshhTha tatraayaad.h vikiran.h sharaan.h .. \SC.. \EN{0060910771}tato duryodhano raajaa tvaramaaNo mahaa rathaH . \EN{0060910773}senaamachodayat.h kshipraM ratha naagaashva sa.nkulaam.h .. \SC.. \EN{0060910781}taamaapatantiiM sahasaa kauravaaNaaM mahaa chamuum.h . \EN{0060910783}abhidudraava vegena paaNDavaH shveta vaahanaH .. \SC.. \EN{0060910791}bhagadatto.api samare tena naagena bhaarata . \EN{0060910793}vimR^idna paaNDava balaM yudhishhThiraM upaadravat.h .. \SC.. \EN{0060910801}tadaa.a.asiit.h tumulaM yuddhaM bhagadattasya maarishha . \EN{0060910803}paaJNchaalaiH sR^iJNjayaishchaiva kekayaishchodyataayudhaiH .. \SC.. \EN{0060910811}bhiimaseno.api samare taavubhau keshavaarjunau . \EN{0060910813}aashraavayad.h yathaa vR^ittamiraavad.h vadhaM uttamam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060920011}putraM tu nihataM shrutveraavaNtaM dhana.njayaH . \hash {shh} \EN{0060920013}duHkhena mahataa.a.avishhTo niHshvasan.h pannago yathaa .. \SC.. \EN{0060920021}abraviit.h samare raajan.h vaasudevamidaM vachaH . \EN{0060920023}idaM nuunaM mahaa praaGYo viduro dR^ishhTavaan.h puraa .. \SC.. \EN{0060920031}kuruuNaaM paaNDavaanaaM cha kshayaM ghoraM mahaa matiH . \EN{0060920033}tato nivaarayitavaan.h dhR^itaraashhTraM janeshvaram.h .. \SC.. \EN{0060920041}avadhyaa bahavo viiraaH sa.ngraame madhu suudana . \EN{0060920043}nihataaH kauravaiH sa.nkhye tathaa.asmaabhishcha te hataaH .. \SC.. \EN{0060920051}artha hetornara shreshhTha kriyate karma kutsitam.h . \EN{0060920053}dhig.h arthaan.h yat.h kR^ite hyevaM kriyate GYaati sa.nkshayaH .. \SC.. \EN{0060920061}adhanasya mR^itaM shreyo na cha GYaati vadhaad.h dhanam.h . \EN{0060920063}kiM nu praapsyaamahe kR^ishhNa hatvaa GYaatiin.h samaagataan.h .. \SC.. \EN{0060920071}duryodhanaaparaadhena shakuneH saubalasya cha . \EN{0060920073}kshatriyaa nidhanaM yaanti karNa durmantritena cha .. \SC.. \EN{0060920081}idaaniiM cha vijaanaami sukR^itaM madhu suudana . \EN{0060920083}kR^itaM raaGYaa mahaa baaho yaachataa sma suyodhanam.h . \EN{0060920085}raajyaardhaM paJNcha vaa graamaan.h naakaarshhiit.h sa cha durmatiH .. \SC.. \EN{0060920091}dR^ishhTvaa hi kshatriyaan.h shuuraan.h shayaanaan.h dharaNii tale . \EN{0060920093}nindaami bhR^ishamaatmaanaM dhig.h astu kshatra jiivikaam.h .. \SC.. \hash \EN{0060920101}ashaktamiti maamete GYaasyanti kshatriyaa raNe . \EN{0060920103}yuddhaM mamaabhiruchitaM GYaatibhirmadhu suudana .. \SC.. \EN{0060920111}sa.nchodaya hayaan.h kshipraM dhaartaraashhTra chamuuM prati . \EN{0060920113}pratarishhya mahaa paaraM bhujaabhyaaM samarodadhim.h . \EN{0060920115}naayaM kliibayituM kaalo vidyate maadhava kvachit.h .. \SC.. \EN{0060920121}evaM uktastu paarthena keshavaH para viirahaa . \EN{0060920123}chodayaamaasa taan.h ashvaan.h paaNDuraan.h vaata ra.nhasaH .. \SC.. \EN{0060920131}atha shabdo mahaan.h aasiit.h tava sainyasya bhaarata . \EN{0060920133}maarutoddhuuta vegasya saagarasyeva parvaNi .. \SC.. \EN{0060920141}aparaahNe mahaa raaja sa.ngraamaH samapadyata . \EN{0060920143}parjanya sama nirghoshho bhiishhmasya saha paaNDavaiH .. \SC.. \EN{0060920151}tato raaja.nstava sutaa bhiimasenaM upaadravan.h . \EN{0060920153}parivaarya raNe droNaM vasavo vaasavaM yathaa .. \SC.. \EN{0060920161}tataH shaa.ntanavo bhiishhmaH kR^ipashcha rathinaaM varaH . \EN{0060920163}bhagadattaH susharmaa cha dhana.njayaM upaadravan.h .. \SC.. \EN{0060920171}haardikyo baahlikashchaiva saatyakiM samabhidrutau . \EN{0060920173}aMbashhThakastu nR^ipatirabhimanyumavaarayat.h .. \SC.. \EN{0060920181}sheshhaastvanye mahaa raaja sheshhaan.h eva mahaa rathaan.h . \EN{0060920183}tataH pravavR^ite yuddhaM ghora ruupaM bhayaavaham.h .. \SC.. \EN{0060920191}bhiimasenastu saMprekshya putraa.nstava janeshvara . \EN{0060920193}prajajvaala raNe kruddho havishhaa havya vaaD iva .. \SC.. \EN{0060920201}putraastu tava kaunteyaM chhaadayaaM chakrire sharaiH . \EN{0060920203}praavR^ishhi iva mahaa raaja jaladaaH parvataM yathaa .. \SC.. \EN{0060920211}sa chchhaadyamaano bahudhaa putraistava vishaaM pate .. \SC..(chchhaadya ) \hash \EN{0060920213}sR^ikkiNii vilihan.h viiraH shaarduulaiva darpitaH .. \SC.. \hash \EN{0060920221}vyuuDhoraskaM tato bhiimaH paatayaamaasa paarthiva . \EN{0060920223}kshurapreNa sutiikshNena so.abhavad.h gata jiivitaH .. \SC.. \EN{0060920231}apareNa tu bhallena piitena nishitena cha . \EN{0060920233}apaatayat.h kuNDalinaM si.nhaH kshudra mR^igaM yathaa .. \SC.. \EN{0060920241}tataH sunishitaan.h piitaan.h samaadatta shilii mukhaan.h . \EN{0060920243}sa sapta tvarayaa yuktaH putraa.nste praapya maarishha .. \SC.. \EN{0060920251}preshhitaa bhiimasenena sharaaste dR^iDha dhanvanaa . \EN{0060920253}apaatayanta putraa.nste rathebhyaH sumahaa rathaan.h .. \SC.. \EN{0060920261}anaadhR^ishhTiM kuNDa bhedaM vairaaTaM diirgha lochanam.h . \EN{0060920263}diirgha baahuM subaahuM cha tathaiva kanaka dhvajam.h .. \SC.. \EN{0060920271}prapatanta sma te viiraa virejurbharata R^ishhabha . \EN{0060920273}vasante pushhpa shabalaashchuutaaH prapatiteva .. \SC.. \hash \EN{0060920281}tataH pradudruvuH sheshhaaH putraastava vishaaM pate . \hash \EN{0060920283}taM kaalamiva manyanto bhiimasenaM mahaa balam.h .. \SC.. \EN{0060920291}droNastu samare viiraM nirdahantaM sutaa.nstava . \EN{0060920293}yathaa.adriM vaari dhaaraabhiH samantaad.h vyakirat.h sharaiH .. \SC.. \EN{0060920301}tatraadbhutamapashyaama kuntii putrasya paurushham.h . \hash \EN{0060920303}droNena vaaryamaaNo.api nijaghne yat.h sutaa.nstava .. \SC.. \EN{0060920311}yathaa hi go vR^ishho varshhaM sa.ndhaarayati khaat.h patat.h . \EN{0060920313}bhiimastathaa droNa muktaM shara varshhamadiidharat.h .. \SC.. \EN{0060920321}adbhutaM cha mahaa raaja tatra chakre vR^ikodaraH . \EN{0060920323}yat.h putraa.nste avadhiit.h sa.nkhye droNaM chaiva nyayodhayat.h .. \SC.. \EN{0060920331}putreshhu tava viireshhu chikriiDaarjuna puurvajaH . \EN{0060920333}mR^igeshhviva mahaa raaja charan.h vyaaghro mahaa balaH .. \SC.. \EN{0060920341}yathaa vaa pashu madhyastho draavayeta pashuun.h vR^ikaH . \EN{0060920343}vR^ikodarastava sutaa.nstathaa vyadraavayad.h raNe .. \SC.. \EN{0060920351}gaa.ngeyo bhagadattashcha gautamashcha mahaa rathaH . \EN{0060920353}paaNDavaM rabhasaM yuddhe vaarayaamaasurarjunam.h .. \SC.. \EN{0060920361}astrairastraaNi sa.vaarya teshhaaM so.atiratho raNe . \EN{0060920363}praviiraa.nstava sainyeshhu preshhayaamaasa mR^ityave .. \SC.. \EN{0060920371}abhimanyushcha raajaanamaMbashhThaM loka vishrutam.h . \EN{0060920373}virathaM rathinaaM shreshhThaM kaarayaamaasa saayakaiH .. \SC.. \EN{0060920381}viratho vadhyamaanaH sa saubhadreNa yashasvinaa . \EN{0060920383}avaplutya rathaat.h tuurNaM sa vriiDo manujaadhipaH .. \SC.. \EN{0060920391}asiM chikshepa samare saubhadrasya mahaatmanaH . \EN{0060920393}aaruroha rathaM chaiva haardikyasya mahaatmanaH .. \SC.. \EN{0060920401}aapatantaM tu nistri.nshaM yuddha maarga vishaaradaH . \EN{0060920403}laaghavaad.h vya.nsayaamaasa saubhadraH para viirahaa .. \SC.. \EN{0060920411}vya.nsitaM viikshya nistri.nshaM saubhadreNa raNe tadaa . \EN{0060920413}saadhu saadhviti sainyaanaaM praNaado.abhuud.h vishaaM pate .. \SC.. \EN{0060920421}dhR^ishhTadyumna mukhaastvanye tava sainyamayodhayan.h . \EN{0060920423}tathaiva taavakaaH sarve paaNDu sainyamayodhayan.h .. \SC.. \EN{0060920431}tatraakrando mahaan.h aasiit.h tava teshhaaM cha bhaarata . \EN{0060920433}nighnataaM bhR^ishamanyonyaM kurvataaM karma dushhkaram.h .. \SC.. \EN{0060920441}anyonyaM hi raNe shuuraaH kesheshhvaakshipya maarishha . \EN{0060920443}nakhairdantairayudhyanta mushhTibhirjaanubhistathaa .. \SC.. \EN{0060920451}baahubhishcha talaishchaiva nistri.nshaishcha susa.nshitaiH . \EN{0060920453}vivaraM praapya chaanyonyamanayan.h yama saadanam.h .. \SC.. \EN{0060920461}nyahanachcha pitaa putraM putrashcha pitaraM raNe . \EN{0060920463}vyaakulii kR^ita sa.nkalpaa yuyudhustatra maanavaaH .. \SC.. \EN{0060920471}raNe chaaruuNi chaapaani hema pR^ishhThaani bhaarata . \EN{0060920473}hataanaamapaviddhaani kalaapaashcha mahaa dhanaaH .. \SC.. \EN{0060920481}jaata ruupamayaiH pu.nkhai raajataishcha shitaaH sharaaH . \EN{0060920483}taila dhautaa vyaraajanta nirmukta bhujagopamaaH .. \SC.. \EN{0060920491}hasti danta tsaruun.h khaDgaan.h jaata ruupa parishhkR^itaan.h .(ruuparishhkR^itaan) \EN{0060920493}charmaaNi chaapaviddhaani rukma pR^ishhThaani dhanvinaam.h .. \SC.. \EN{0060920501}suvarNa vikR^ita praasaan.h paTTishaan.h hema bhuushhitaan.h . \EN{0060920503}jaata ruupamayaashcha R^ishhTiiH shaktyashcha kanakojjvalaaH .. \SC.. \hash \EN{0060920511}apakR^ittaashcha patitaa musalaani guruuNi cha . \EN{0060920513}parighaan.h paTTishaa.nshchaiva bhiNDi paalaa.nshcha maarishha .. \SC.. \EN{0060920521}patitaa.nstomaraa.nshchaapi chitraa hema parishhkR^itaaH . \EN{0060920523}kuthaashcha bahudhaa.a.akaaraashchaamara vyajanaani cha .. \SC.. \EN{0060920531}naanaa vidhaani shastraaNi visR^ijya patitaa naraaH . \EN{0060920533}jiivantaiva dR^ishyante gata sattvaa mahaa rathaaH .. \SC.. \hash \EN{0060920541}gadaa vimathitairgaatrairmusalairbhinna mastakaaH . \EN{0060920543}gaja vaaji ratha kshuNNaaH sherate sma naraaH kshitau .. \SC.. \EN{0060920551}tathaivaashva nR^i naagaanaaM shariirairaababhau tadaa . \hash \EN{0060920553}sa.nchhannaa vasudhaa raajan.h parvatairiva sarvataH .. \SC.. \EN{0060920561}samare patitaishchaiva shaktyR^ishhTi shara tomaraiH . \EN{0060920563}nistri.nshaiH paTTishaiH praasairayaskuntaiH parashvadhaiH .. \SC.. \EN{0060920571}parighairbhiNDi paalaishcha shataghniibhistathaiva cha . \EN{0060920573}shariiraiH shastra bhinnaishcha samaastiiryata medinii .. \SC.. \EN{0060920581}niHshabdairalpa shabdaishcha shoNita ogha pariplutaiH . \EN{0060920583}gataasubhiramitraghna vibabhau saMvR^itaa mahii .. \SC.. \EN{0060920591}sa talatraiH sa keyuurairbaahubhishchandanokshitaiH . \EN{0060920593}hasti hastopamaishchhinnairuurubhishcha tarasvinaam.h .. \SC.. \EN{0060920601}baddha chuuDaa maNi dharaiH shirobhishcha sa kuNDalaiH . \EN{0060920603}patitairvR^ishhabhaakshaaNaaM babhau bhaarata medinii .. \SC.. \EN{0060920611}kavachaiH shoNitaadigdhairviprakiirNaishcha kaaJNchanaiH . \EN{0060920613}raraaja subhR^ishaM bhuumiH shaantaarchibhirivaanalaiH .. \SC.. \EN{0060920621}vipraviddhaiH kalaapaishcha patitaishcha sharaasanaiH . \EN{0060920623}viprakiirNaiH sharaishchaapi rukma pu.nkhaiH samantataH .. \SC.. \EN{0060920631}rathaishcha bahubhirbhagnaiH ki.nkiNii jaala maalibhiH . \EN{0060920633}vaajibhishcha hataiH kiirNaiH srasta jihvaiH sa shoNitaiH .. \SC.. \EN{0060920641}anukarshhaiH pataakaabhirupaasa.ngairdhvajairapi . \EN{0060920643}praviiraaNaaM mahaa sha.nkhairviprakiirNaishcha paaNDuraiH .. \SC.. \EN{0060920651}srasta hastaishcha maata.ngaiH shayaanairvibabhau mahii . \EN{0060920653}naanaa ruupairala.nkaaraiH pramadevaabhyala.nkR^itaa .. \SC.. \EN{0060920661}dantibhishchaaparaistatra sa praasairgaaDha vedanaiH . \EN{0060920663}karaiH shabdaM vimuJNchadbhiH shiikaraM cha muhurmuhuH . \EN{0060920665}vibabhau tad.h raNa sthaanaM dhamyamaanairivaachalaiH .. \SC.. \EN{0060920671}naanaa raagaiH kaMbalaishcha paristomaishcha dantinaam.h . \EN{0060920673}vaiDuuya maNi daNDaishcha patitaira.nkushaiH shubhaiH .. \SC.. \EN{0060920681}ghaNTaabhishcha gajendraaNaaM patitaabhiH samantataH . \EN{0060920683}vighaaTita vichitraabhiH kuthaabhii raa.nkavaistathaa .. \SC.. \EN{0060920691}graiveyaishchitra ruupaishcha rukma kakshyaabhireva cha . \EN{0060920693}yantraishcha bahudhaa chhinnaistomaraishcha sa kaMpanaiH .. \SC.. \EN{0060920701}ashvaanaaM reNu kapilai rukmachchhannairurashchhadaiH . \EN{0060920703}saadinaaM cha bhujaishchhinnaiH patitaiH saa.ngadaistathaa .. \SC.. \EN{0060920711}praasaishcha vimalaistiikshNairvimalaabhistathaa R^ishhTibhiH . \EN{0060920713}ushhNiishhaishcha tathaa chhinnaiH praviddhaishcha tatastataH .. \SC.. \EN{0060920721}vichitrairardha chandraishcha jaata ruupa parishhkR^itaiH . \EN{0060920723}ashvaastara paristomai raa.nkavairmR^iditaistathaa .. \SC.. \EN{0060920731}narendra chuuDaa maNibhirvichitraishcha mahaa dhanaiH . \EN{0060920733}chhatraistathaa.apaviddhaishcha chaamara vyajanairapi .. \SC.. \EN{0060920741}padmendu dyutibhishchaiva vadanaishchaaru kuNDalaiH . \EN{0060920743}klR^ipta shmashrubhiratyarthaM viiraaNaaM samala.nkR^itaiH . \EN{0060920751}apaviddhairmahaa raaja suvarNojjvala kuNDalaiH . \EN{0060920753}graha nakshatra shabalaa dyaurivaasiid.h vasu.ndharaaH .. \SC.. \EN{0060920761}evamete mahaa sene mR^idite tatra bhaarata . \EN{0060920763}parasparaM samaasaadya tava teshhaaM cha samyuge .. \SC.. \EN{0060920771}teshhu shraanteshhu bhagneshhu mR^iditeshhu cha bhaarata . \EN{0060920773}raatriH samabhavad.h ghoraa naapashyaama tato raNam.h .. \SC.. \EN{0060920781}tato.avahaaraM sainyaanaaM prachakruH kuru paaNDavaaH . \EN{0060920783}ghore nishaa mukhe raudre vartamaane sudaaruNe .. \SC.. \EN{0060920791}avahaaraM tataH kR^itvaa sahitaaH kuru paaNDavaaH . \EN{0060920793}nyavishanta yathaa kaalaM gatvaa sva shibiraM tadaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060930011}tato duryodhano raajaa shakunishchaapi saubalaH . {shh} \EN{0060930013}duHshaasanashcha putraste suuta putrashcha durjayaH .. \SC.. \EN{0060930021}samaagamya mahaa raaja mantraM chakruurvivakshitam.h . \EN{0060930023}kathaM paaNDu sutaa yuddhe jetavyaaH sa gaNeti .. \SC.. \hash \EN{0060930031}tato duyodhano raajaa sarvaa.nstaan.h aaha mantriNaH . \EN{0060930033}suuta putraM samaabhaashhya saubalaM cha mahaa balam.h .. \SC.. \EN{0060930041}droNo bhiishhmaH kR^ipaH shalyaH saumadattishcha samyuge . \EN{0060930043}na paarthaan.h pratibaadhante na jaane tatra kaaraNam.h .. \SC.. \EN{0060930051}avadhyamaanaaste chaapi kshapayanti balaM mama . \EN{0060930053}so.asmi kshiiNa balaH karNa kshiiNa shastrashcha samyuge .. \SC.. \EN{0060930061}nikR^itaH paaNDavaiH shuurairavadhyairdaivatairapi . \EN{0060930063}so.ahaM sa.nshayamaapannaH prakarishhye kathaM raNam.h .. \SC.. \hash \EN{0060930071}tama braviin.h mahaa raaja suuta putro naraadhipam.h . \EN{0060930073}maa shucho bharata shreshhTha prakarishhye priyaM tava .. \SC.. \EN{0060930081}bhiishhmaH shaa.ntanavastuurNamapayaatu mahaa raNaat.h . \EN{0060930083}nivR^itte yudhi gaa.ngeye nyasta shastre cha bhaarata .. \SC.. \EN{0060930091}ahaM paarthaan.h hanishhyaami sanitaan.h sarva somakaiH . \EN{0060930093}pashyato yudhi bhiishhmasya shape satyena te nR^ipa .. \SC.. \EN{0060930101}paaNDaveshhu dayaaM raajan.h sadaa bhiishhmaH karoti vai . \EN{0060930103}ashaktashcha raNe bhiishhmo jetumetaan.h mahaa rathaan.h .. \SC.. \EN{0060930111}abhimaanii raNe bhiishhmo nityaM chaapi raNa priyaH . \EN{0060930113}sa kathaM paaNDavaan.h yuddhe jeshhyate taata sa.ngataan.h .. \SC.. \EN{0060930121}sa tvaM shiighramito gatvaa bhiishhmasya shibiraM prati . \EN{0060930123}anumaanya raNe bhiishhmaM shastraM nyaasaya bhaarata .. \SC.. \EN{0060930131}nyasta shaste tato bhiishhme nihataan.h pashya paaNDavaan.h . \EN{0060930133}mayaikena raNe raajan.h sasuhR^id.h gaNa baandhavaan.h .. \SC.. \EN{0060930141}evaM uktastu karNena putro duryodhanastava . \EN{0060930143}abraviid.h bhraataraM tatra duHshaasanamidaM vachaH .. \SC.. \EN{0060930151}anuyaatraM yathaa sajjaM sarvaM bhavati sarvataH . \EN{0060930153}duHshaasana tathaa kshipraM sarvamevopapaadaya .. \SC.. \EN{0060930161}evaM uktvaa tato raajan.h karNamaaha janeshvaraH . \EN{0060930163}anumaanya raNe bhiishhmamito.ahaM dvipadaaM varam.h .. \SC.. \EN{0060930171}aagamishhye tataH kshipraM tvat.h sakaashamari.ndama . \EN{0060930173}tatastvaM purushha vyaaghra prakarishhyasi samyugam.h .. \SC.. \EN{0060930181}nishhpapaata tatastuurNaM putrastava vishaaM pate . \EN{0060930183}sahito bhraatR^ibhiH sarvairdevairiva shata kratuH .. \SC.. \EN{0060930191}tatastaM nR^ipa shaarduulaM shaarduula sama vikramam.h . \EN{0060930193}aarohayadd.h hayaM tuurNaM bhraataa duHshaasanastadaa .. \SC.. \EN{0060930201}a.ngadii baddha mukuTo hastaabharaNavaan.h nR^ipaH . \EN{0060930203}dhaartaraashhTro mahaa raaja vibabhau sa mahendravat.h .. \SC.. \EN{0060930211}bhaaNDii pushhpa nikaashena tapaniiya nibhena cha . \EN{0060930213}anuliptaH paraarghyena chandanena sugandhinaa .. \SC.. \EN{0060930221}arajo.aMbara saMviitaH si.nha khela gatirnR^ipaH . \EN{0060930223}shushubhe vimalaarchishhman.h sharadi iva divaa karaH .. \SC.. \EN{0060930231}taM prayaaNtaM nara vyaaghraM bhiishhmasya shibiraM prati . \EN{0060930233}anujagmurmaheshhvaasaaH sarva lokasya dhanvinaH . \EN{0060930235}bhraatarashcha maheshhvaasaastridasheva vaasavam.h .. \SC.. \hash \EN{0060930241}hayaan.h anye samaaruhya gajaan.h anye cha bhaarata . \EN{0060930243}rathairanye nara shreshhThaaH parivavruH samantataH .. \SC.. \EN{0060930251}aatta shastraashcha suhR^ido rakshaNaarthaM mahii pateH . \EN{0060930253}praadurbahuuvuH sahitaaH shakrasyevaamaraa divi .. \SC.. \EN{0060930261}saMpuujyamaanaH kurubhiH kauravaaNaaM mahaa rathaH . \EN{0060930263}prayayau sadanaM raajan.h gaa.ngeyasya yashasvinaH . \EN{0060930265}anviiyamaanaH sahitau sodaraiH sarvato nR^ipaH .. \SC.. \EN{0060930271}dakshiNaM dakshiNaH kaale saMbhR^itya sva bhujaM tadaa . \EN{0060930273}hasti hastopamaM shaikshaM sarva shatru nibarhaNam.h .. \SC.. \EN{0060930281}pragR^ihNann.h aJNjaliin.h nR^INaaM udyataan.h sarvato disham.h . \EN{0060930283}shushraava madhuraa vaacho naanaa desha nivaasinaam.h .. \SC.. \EN{0060930291}sa.nstuuyamaanaH suutaishcha maagadhaishcha mahaa yashaaH . \EN{0060930293}puujayaanashcha taan.h sarvaan.h sarva lokeshvareshvaraH .. \SC.. \EN{0060930301}pradiipaiH kaaJNchanaistatra gandha tailaavasechanaiH . \EN{0060930303}parivavrurmahaatmaanaM prajvaladbhiH samantataH .. \SC.. \EN{0060930311}sa taiH parivR^ito raajaa pradiipaiH kaaJNchanaiH shubhaiH . \EN{0060930313}shushubhe chandramaa yukto diiptairiva mahaa grahaiH .. \SC.. \EN{0060930321}kaJNchukoshhNiishhiNastatra vetra jharjhara paaNayaH . \EN{0060930323}protsaarayantaH shanakaistaM janaM sarvato disham.h .. \SC.. \EN{0060930331}saMpraapya tu tato raajaa bhiishhmasya sadanaM shubham.h . \EN{0060930333}avatiirya hayaachchaapi bhiishhmaM praapya janeshvaraH .. \SC.. \EN{0060930341}abhivaadya tato bhiishhmaM nishhaNNaH paramaasane . \EN{0060930343}kaaJNchane sarvato bhadre spardhyaastaraNa saMvR^ite . \EN{0060930345}uvaacha praaJNjalirbhiishhmaM baashhpa kaNTho.ashru lochanaH .. \SC.. \EN{0060930351}tvaaM vayaM samupaashritya samyuge shatru suudana . \EN{0060930353}utsahema raNe jetuM sendraan.h api suraasuraan.h .. \SC.. \EN{0060930361}kiM u paaNDu sutaan.h viiraan.h sa suhR^id.h gaNa baandhavaan.h . \EN{0060930363}tasmaad.h arhasi gaa.ngeya kR^ipaaM kartuM mayi prabho . \EN{0060930365}jahi paaNDu sutaan.h viiraan.h mahendraiva daanavaan.h .. \SC.. \hash \EN{0060930371}puurvaM uktaM mahaa baaho nihanishhyaami somakaan.h . \EN{0060930373}paaJNchaalaan.h paaNDavaiH saardhaM karuushhaa.nshcheti bhaarata .. \SC.. \EN{0060930381}tad.h vachaH satyamevaastu jahi paarthaan.h samaagataan.h . \hash \EN{0060930383}somakaa.nshcha maheshhvaasaan.h satya vaag.h bhava bhaarata .. \SC.. \EN{0060930391}dayayaa yadi vaa raajan.h dveshhya bhaavaan.h mama prabho . \EN{0060930393}manda bhaagyatayaa vaa.api mama rakshasi paaNDavaan.h .. \SC.. \EN{0060930401}anujaaniihi samare karNamaahava shobhinam.h . \EN{0060930403}sa jeshhyati raNe paarthaan.h sa suhR^id.h gaNa baandhavaan.h .. \SC.. \EN{0060930411}etaavad.h uktvaa nR^ipatiH putro duryodhanastava . \EN{0060930413}novaacha vachanaM ki.nchid.h bhiishhmaM bhiima paraakramam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060940011}vaak.h shalyaistava putreNa so.atividdhaH pitaamahaH . {shh} \EN{0060940013}duHkhena mahataa.a.avishhTo novaachaapriyamaNvapi .. \SC.. \EN{0060940021}sa dhyaatvaa suchiraM kaalaM duHkha roshha samanvitaH . \EN{0060940023}shvasamaano yathaa naagaH praNunno vai shalaakayaa .. \SC.. \EN{0060940031}udvR^itya chakshushhii kopaan.h nirdahann.h iva bhaarata . \EN{0060940033}sa devaasura gandharvaM lokaM lokavidaaM varaH . \EN{0060940035}abraviit.h tava putraM tu saama puurvamidaM vachaH .. \SC.. \EN{0060940041}kiM nu duryodhanaivaM maaM vaak.h shalyairupavidhyasi . \EN{0060940043}ghaTamaanaM yathaa shakti kurvaaNaM cha tava priyam.h . \EN{0060940045}juhvaanaM samare praaNaa.nstavaiva hita kaamyayaa .. \SC.. \EN{0060940051}yadaa tu paaNDavaH shuuraH khaaNDave agnimatarpayat.h . \EN{0060940053}paraajitya raNe shakraM paryaaptaM tan.h nidarshanam.h .. \SC.. \EN{0060940061}yadaa cha tvaaM mahaa baaho gandharvairhR^itamojasaa . \EN{0060940063}amochayat.h paaNDu sutaH paryaaptaM tan.h nidarshanam.h .. \SC.. \EN{0060940071}dravamaaNeshhu shuureshhu sodareshhu tathaa.abhibho . \EN{0060940073}suuta putre cha raadheye paryaaptaM tan.h nidarshanam.h .. \SC.. \EN{0060940081}yachcha naH sahitaan.h sarvaan.h viraaTa nagare tadaa . \EN{0060940083}ekaiva samudyaataH paryaaptaM tan.h nidarshanam.h .. \SC.. \hash \EN{0060940091}droNaM cha yudhi samrabdhaM maaM cha nirjitya samyuge . \EN{0060940093}karNaM cha tvaaM cha drauNiM cha kR^ipaM cha sumahaa ratham.h . \EN{0060940095}vaasaa.nsi sa samaadatta paryaaptaM tan.h nidarshanam.h .. \SC.. \EN{0060940101}nivaata kavachaan.h yuddhe vaasavenaapi durjayaan.h . \EN{0060940103}jitavaan.h samare paarthaH paryaaptaM tan.h nidarshanam.h .. \SC.. \EN{0060940111}ko hi shakto raNe jetuM paaNDavaM rabhasaM raNe . \EN{0060940113}tvaM tu mohaan.h na jaaniishhe vaachyaavaachyaM suyodhana .. \SC.. \EN{0060940121}mumuurshhurhi naraH sarvaan.h vR^ikshaan.h pashyati kaaJNchanaan.h . \EN{0060940123}tathaa tvamapi gaandhaare vipariitaani pashyasi .. \SC.. \EN{0060940131}svayaM vairaM mahat.h kR^itvaa paaNDavaiH saha sR^iJNjayaiH . \EN{0060940133}yudhyasva taan.h adya raNe pashyaamaH purushho bhava .. \SC.. \EN{0060940141}ahaM tu somakaan.h sarvaan.h sa paaJNchaalaan.h samaagataan.h . \EN{0060940143}nihanishhye nara vyaaghra varjayitvaa shikhaNDinam.h .. \SC.. \EN{0060940151}tairvaa.ahaM nihataH sa.nkhye gamishhye yama saadanam.h . \EN{0060940153}taan.h vaa nihatya sa.ngraame priitiM daasyaami vai tava .. \SC.. \EN{0060940161}puurvaM hi strii samutpannaa shikhaNDii raaja veshmani . \EN{0060940163}vara daanaat.h pumaan.h jaataH saishhaa vai strii shikhaNDinii .. \SC.. \EN{0060940171}taamahaM na hanishhyaami praaNa tyaage api bhaarata . \EN{0060940173}yaa.asau paan \hash nirmitaa dhaatraa saishhaa vai strii shikhaNDinii .. \SC.. \EN{0060940181}sukhaM svapihi gaandhaare shvo.asmi kartaa mahaa raNam.h . \EN{0060940183}yajjanaaH kathayishhyanti yaavat.h sthaastyati medinii .. \SC.. \EN{0060940191}evaM uktastava suto nirjagaama janeshvara . \EN{0060940193}abhivaadya guruM muurdhnaa prayayau svaM niveshanam.h .. \SC.. \EN{0060940201}aagamya tu tato raajaa visR^ijya cha mahaa janam.h .. \SC.. \EN{0060940203}pravivesha tatastuurNaM kshayaM shatru kshayaM karaH . \EN{0060940205}pravishhTaH sa nishaaM taaM cha gamayaamaasa paarthivaH .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0060950011}prabhaataayaaM tu sharvaryaaM praatarutthaaya vai nR^ipaH . {shh} \EN{0060950013}raaGYaH samaaGYaapayata senaaM yojayateti ha . \EN{0060950015}adya bhiishhmo raNe kruddho nihanishhyati somakaan.h .. \SC.. \EN{0060950021}duryodhanasya tat.h shrutvaa raatrau vilapitaM bahu . \EN{0060950023}manyamaanaH sa taM raajan.h pratyaadeshamivaatmanaH .. \SC.. \EN{0060950031}nirvedaM paramaM gatvaa vinindya para vaachyataam.h . \EN{0060950033}diirghaM dadhyau shaa.ntanavo yoddhu kaamo.arjunaM raNe .. \SC.. \EN{0060950041}i.ngitena tu taj.h GYaatvaa gaa.ngeyena vichintitam.h . \EN{0060950043}duryodhano mahaa raaja duHshaasanamachodayat.h .. \SC.. \EN{0060950051}duHshaasana rathaastuurNaM yujyantaaM bhiishhma rakshiNaH . \EN{0060950053}dvaatri.nshat.h tvamaniikaani sarvaaNyevaabhichodaya .. \SC.. \EN{0060950061}idaM hi samanupraaptaM varshha puugaabhichintitam.h . \EN{0060950063}paaNDavaanaaM sa sainyaanaaM vadho raajyasya chaagamaH .. \SC.. \EN{0060950071}tatra kaaryamahaM manye bhiishhmasyaivaabhirakshaNam.h . \EN{0060950073}saa no guptaH sukhaaya syaadd.h hanyaat.h paarthaa.nshcha samyuge .. \SC.. \EN{0060950081}abraviichcha vishuddhaatmaa naahaM hanyaaM shikhaNDinam.h . \EN{0060950083}strii puurvako hyasau jaatastasmaad.h varjyo raNe mayaa .. \SC.. \EN{0060950091}lokastad.h veda yad.h ahaM pituH priya chikiirshhayaa . \EN{0060950093}raajyaM sphiitaM mahaa baaho striyashcha tyaktavaan.h puraa .. \SC.. \EN{0060950101}naiva chaahaM striyaM jaatu na strii puurvaM katha.nchana . \EN{0060950103}hanyaaM yudhi nara shreshhTha satyametad.h braviimi te .. \SC.. \EN{0060950111}ayaM strii puurvako raajan.h shikhaNDii yadi te shrutaH . \EN{0060950113}udyoge kathitaM yat.h tat.h tathaa jaataa shikhaNDinii .. \SC.. \EN{0060950121}kanyaa bhuutvaa pumaan.h jaataH sa cha yotsyati bhaarata . \EN{0060950123}tasyaahaM pramukhe baaNaan.h na muJNcheyaM katha.nchana .. \SC.. \EN{0060950131}yuddhe tu kshatriyaa.nstaata paaNDavaanaaM jayaishhiNaH . \EN{0060950133}sarvaan.h anyaan.h hanishhyaami saMpraaptaan.h baaNa gocharaan.h .. \SC.. \EN{0060950141}evaM maaM bharata shreshhTho gaa.ngeyaH praaha shaastravit.h . \EN{0060950143}tatra sarvaatmanaa manye bhiishhmasyaivaabhipaalanam.h .. \SC.. \EN{0060950151}arakshyamaaNaM hi vR^iko hanyaat.h si.nhaM mahaa vane . \EN{0060950153}maa vR^ikeNeva shaarduulaM ghaatayema shikhaNDinaa .. \SC.. \EN{0060950161}maatulaH shakuniH shalyaH kR^ipo droNo vivi.nshatiH . \EN{0060950163}yattaa rakshantu gaa.ngeyaM tasmin.h gupte dhruvo jayaH .. \SC.. \EN{0060950171}etat.h shrutvaa tu raajaano duryodhana vachastadaa . \EN{0060950173}sarvato ratha va.nshena gaa.ngeyaM paryavaarayan.h .. \SC.. \EN{0060950181}putraashcha tatra gaa.ngeyaM parivaarya yayurmudaa . \EN{0060950183}kaMpayanto bhuvaM dyaa.ncha kshobhayantashcha paaNDavaan.h .. \SC.. \EN{0060950191}tai rathaishcha susamyuktairdantibhishcha mahaa rathaaH . \EN{0060950193}parivaarya raNe bhiishhmaM da.nshitaaH samavasthitaaH .. \SC.. \EN{0060950201}yathaa devaasure yuddhe tridashaa vajra dhaariNam.h . \EN{0060950203}sarve te sma vyatishhThanta rakshantastaM mahaa ratham.h .. \SC.. \EN{0060950211}tato duryodhano raajaa punarbhraataramabraviit.h . \EN{0060950213}savyaM chakraM yudhaa manyuruttama ojaashcha dakshiNam.h . \EN{0060950215}goptaaraavarjunasyaitaavarjuno.api shikhaNDinaH .. \SC.. \EN{0060950221}sa rakshyamaaNaH paarthena tathaa.asmaabhirvivarjitaH . \EN{0060950223}yathaa bhiishhmaM na no hanyaad.h duHshaasana tathaa kuru .. \SC.. \EN{0060950231}bhraatustad.h vachanaM shrutvaa putro duHshaasanastava . \EN{0060950233}bhiishhmaM pramukhataH kR^itvaa prayayau senayaa saha .. \SC.. \EN{0060950241}bhiishhmaM tu ratha va.nshena dR^ishhTvaa tamabhisaMvR^itam.h . \EN{0060950243}arjuno rathinaaM shreshhTho dhR^ishhTadyumnaM uvaacha ha .. \SC.. \EN{0060950251}shikhaNDinaM nara vyaaghra bhiishhmasya pramukhe anagha . \EN{0060950253}sthaapayasvaadya paaJNchaalya tasya goptaa.ahamapyuta .. \SC.. \EN{0060950261}tataH shaa.ntanavo bhiishhmo niryayau senayaa saha . \EN{0060950263}vyuuhaM chaavyuuhata mahat.h sarvato bhadramaahave .. \SC.. \EN{0060950271}kR^ipashcha kR^ita varmaa cha shaibyashchaiva mahaa rathaH . \EN{0060950273}shakuniH sendhavashchaiva kaaMbojashcha sudakshiNaH .. \SC.. \EN{0060950281}bhiishhmeNa sahitaaH sarve putraishcha tava bhaarata . \EN{0060950283}agrataH sarva sainyaanaaM vyuuhasya pramukhe sthitaaH .. \SC.. \EN{0060950291}droNo bhuuri shravaaH shalyo bhagadattashcha maarishha . \EN{0060950293}dakshiNaM pakshamaashritya sthitaa vyuuhasya da.nshitaaH .. \SC.. \EN{0060950301}ashvatthaamaa somadattaavantyau cha mahaa rathau . \hash \EN{0060950303}mahatyaa senayaa yuktaa vaamaM pakshamapaalayan.h .. \SC.. \EN{0060950311}duryodhano mahaa raaja trigartaiH sarvato vR^itaH . \EN{0060950313}vyuuha madhye sthito raajan.h paaNDavaan.h prati bhaarata .. \SC.. \EN{0060950321}alaMbuso ratha shreshhThaH shrutaayushcha mahaa rathaH . \EN{0060950323}pR^ishhThataH sarva sainyaanaaM sthitau vyuuhasya da.nshitau .. \SC.. \EN{0060950331}evamete tadaa vyuuhaM kR^itvaa bhaarata taavakaaH . \EN{0060950333}samnaddhaaH samadR^ishyanta pratapantaivaagnayaH .. \SC.. \hash \EN{0060950341}tathaa yudhishhThiro raajaa bhiimasenashcha paaNDavaH . \EN{0060950343}nakulaH sahadevashcha maadrii putraavubhaavapi . \EN{0060950345}agrataH sarva sainyaanaaM sthitaa vyuuhasya da.nshitaaH .. \SC.. \EN{0060950351}dhR^ishhTadyumno viraaTashcha saatyakishcha mahaa rathaH . \EN{0060950353}sthitaaH sainyena mahataa paraaniika vinaashanaaH .. \SC.. \EN{0060950361}shikhaNDii vijayashchaiva raakshasashcha ghaTotkachaH . \EN{0060950363}chekitaano mahaa baahuH kunti bhojashcha viiryavaan.h . \EN{0060950365}sthitaa raNe mahaa raaja mahatyaa senayaa vR^itaaH .. \SC.. \EN{0060950371}abhimanyurmaheshhvaaso drupadashcha mahaa rathaH . \EN{0060950373}kekayaa bhraataraH paJNcha sthitaa yuddhaaya da.nshitaaH .. \SC.. \EN{0060950381}evaM te api mahaa vyuuhaM prativyuuhya sudurjayam.h . \EN{0060950383}paaNDavaaH samare shuuraaH sthitaa yuddhaaya maarishha .. \SC.. \EN{0060950391}taavakaastu raNe yattaaH saha senaa naraadhipaaH . \EN{0060950393}abhyudyayuu raNe paarthaan.h bhiishhmaM kR^itvaa.agrato nR^ipa .. \SC.. \EN{0060950401}tathaiva paaNDavaa raajan.h bhiima sena purogamaaH . \EN{0060950403}bhiishhmaM yuddha pariprepsuM sa.ngraame vijigiishhavaH .. \SC.. \EN{0060950411}kshveDaaH kila kilaa shabdaan.h krakachaan.h go vishhaaNikaaH .(kilikilaa) \EN{0060950413}bherii mR^ida.nga paNavaan.h naadayantashcha pushhkaraan.h . \EN{0060950415}paaNDavaa.abhyadhaavanta nadanto bhairavaan.h ravaan.h .. \SC.. \hash \EN{0060950421}bherii mR^ida.nga sha.nkhaanaaM dundubhiinaaM cha nisvanaiH . \EN{0060950423}utkrushhTa si.nha naadaishcha valgitaishcha pR^ithag.h vidhaiH .. \SC.. \EN{0060950431}vayaM pratinadantastaan.h abhyagachchhaama sa tvaraaH . \EN{0060950433}sahasaivaabhisa.nkruddhaastadaa.a.asiit.h tumulaM mahat.h .. \SC.. \EN{0060950441}tato.anyonyaM pradhaavantaH saMprahaaraM prachakrire . \EN{0060950443}tataH shabdena mahataa prachakaMpe vasu.ndharaa .. \SC.. \EN{0060950451}pakshiNashcha mahaa ghoraM vyaaharanto vibabhramuH . \EN{0060950453}saprabhashchoditaH suuryo nishhprabhaH samapadyate .. \SC..(?) \EN{0060950461}vavushcha tumulaa vaataaH sha.nsantaH sumahad.h bhayam.h . \EN{0060950463}ghoraashcha ghora nirhvaadaah(?) shivaastatra vavaashire . \EN{0060950465}vedayantyo mahaa raaja mahad.h vaishasamaagatam.h .. \SC.. \EN{0060950471}dishaH prajvalitaa raajan.h paa.nsu varshhaM papaata cha . \EN{0060950473}rudhireNa samunmishramasthi varshhaM tathaiva cha .. \SC.. \EN{0060950481}rudataaM vaahanaanaaM cha netrebhyaH praapatajjalam.h . \EN{0060950483}susruvushcha shakR^in.h muutraM pradhyaayanto vishaaM pate .. \SC.. \EN{0060950491}antarhitaa mahaa naadaaH shruuyante bharata R^ishhabha . \EN{0060950493}rakshasaaM purushhaadaanaaM nadataaM bhairavaan.h ravaan.h .. \SC.. \EN{0060950501}saMpatantaH sma dR^ishyante gomaayu baka vaayasaaH . \EN{0060950503}shvaanashcha vividhairnaadairbhashhantastatra tasthire .. \SC.. \EN{0060950511}jvalitaashcha maholkaa vai samaahatya divaa karam.h . \EN{0060950513}nipetuH sahasaa bhuumau vedayaanaa mahad.h bhayam.h .. \SC.. \EN{0060950521}mahaantyaniikaani mahaa samuchchhraye . samaagame paaNDava dhaartaraashhTrayoH . \EN{0060950523}prakaashire sha.nkha mR^ida.nga nisvanaiH . prakaMpitaani iva vanaani vaayunaa .. \SC.. \EN{0060950531}narendra naagaashva samaakulaanaam.h . abhyaayatiinaamashive muhuurte . \EN{0060950533}babhuuva ghoshhastumulashchamuunaam.h . vaatoddhutaanaamiva saagaraaNaam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060960011}abhimanyuu rathodaaraH pisha.ngaisturagottamaiH . \hash {shh} \EN{0060960013}abhidudraava tejasvii duryodhana balaM mahat.h . \EN{0060960015}vikiran.h shara varshhaaNi vaari dhaarevaaMbudaH .. \SC.. \hash \EN{0060960021}na shekuH samare kruddhaM saubhadramari suudanam.h . \EN{0060960023}shastra oghiNaM gaahamaanaM senaa saagaramakshayam.h . \EN{0060960025}nivaarayitumapyaajau tvadiiyaaH kuru pu.ngavaaH .. \SC.. \EN{0060960031}tena muktaa raNe raajan.h sharaaH shatru nivarhaNaaH . \EN{0060960033}kshatriyaan.h anayan.h shuuraan.h preta raaja niveshanam.h .. \SC.. \EN{0060960041}yama daNDopamaan.h ghoraan.h jvalanaashiivishhopamaan.h . \EN{0060960043}saubhadraH samare kruddhaH preshhayaamaasa saayakaan.h .. \SC.. \EN{0060960051}rathiman.h cha rathaat.h tuurNaM haya pR^ishhThaa cha saadinam.h . \EN{0060960053}gajaarohaa.nshcha sa gajaan.h paatayaamaasa phaalguniH .. \SC.. \EN{0060960061}tasya tat.h kurvataH karma mahat.h sa.nkhye adbhutaM nR^ipaaH . \EN{0060960063}puujayaaM chakrire hR^ishhTaaH prashasha.nsushcha phaalgunim.h .. \SC.. \EN{0060960071}taanyaniikaani saubhadro draavayan.h bahvashobhata . \EN{0060960073}tuula raashimivaadhuuya maarutaH sarvato disham.h .. \SC.. \hash \EN{0060960081}tena vidraavyamaaNaani tava sainyaani bhaarata . \EN{0060960083}traataaraM naadhyagachchhanta pa.nke magneva dvipaaH .. \SC.. \hash \EN{0060960091}vidraavya sarva sainyaani taavakaani narottamaH . \EN{0060960093}abhimanyuH sthito raajan.h vidhuumo.agniriva jvalan.h .. \SC.. \EN{0060960101}na chainaM taavakaaH sarve vishhehurari ghaatinam.h . \EN{0060960103}pradiiptaM paavakaM yadvat.h pata.ngaaH kaala choditaaH .. \SC.. \EN{0060960111}praharan.h sarva shatrubhyaH paaNDavaanaaM mahaa rathaH . \EN{0060960113}adR^ishyata maheshhvaasaH sa vajraiva vajrabhR^it.h .. \SC.. \hash \EN{0060960121}hema pR^ishhThaM dhanushchaasya dadR^ishe charato dishaH . \EN{0060960123}toyadeshhu yathaa raajan.h bhraajamaanaaH shata hvadaah(?) .. \SC.. \EN{0060960131}sharaashcha nishitaaH piitaa nishcharanti sma samyuge . \EN{0060960133}vanaat.h phulla drumaad.h raajan.h bhramaraaNaamiva vrajaaH .. \SC.. \EN{0060960141}tathaiva charatastasya saubhadrasya mahaatmanaH . \EN{0060960143}rathena megha ghoshheNa dadR^ishurnaantaraM janaaH .. \SC.. \EN{0060960151}mohayitvaa kR^ipaM droNaM drauNiM cha sa bR^ihadbalam.h . \EN{0060960153}sendhavaM cha maheshhvaasaM vyacharal laghu sushhThu cha .. \SC.. \EN{0060960161}maNDalii kR^itamevaasya dhanuH pashyaama maarishha . \EN{0060960163}suurya maNDala sa.nkaashaM tapatastava vaahiniim.h .. \SC.. \EN{0060960171}taM dR^ishhTvaa kshatriyaaH shuuraaH pratapantaM sharaarchibhiH . \EN{0060960173}div phalgunamimaM lokaM menire tasya karmabhiH .. \SC.. \EN{0060960181}tenaarditaa mahaa raaja bhaaratii saa mahaa chamuuH . \EN{0060960183}babhraama tatra tatraiva yoshhin.h mada vashaad.h iva .. \SC.. \EN{0060960191}draavayitvaa cha tat.h sainyaM kaMpayitvaa mahaa rathaan.h . \EN{0060960193}nandayaamaasa suhR^ido mayaM jitveva vaasavaH .. \SC.. \EN{0060960201}tena vidraavyamaaNaani tava sainyaani samyuge . \EN{0060960203}chakruraarta svaraM ghoraM parjanya ninadopamam.h .. \SC.. \EN{0060960211}taM shrutvaa ninadaM ghoraM tava sainyasya maarishha . \EN{0060960213}maarutoddhuuta vegasya samudrasyeva parvaNi . \EN{0060960215}duryodhanastadaa raajaa.a.arshya shR^i.ngimabhaashhata .. \SC.. \hash \EN{0060960221}eshha kaarshhNirmaheshhvaaso dvitiiyaiva phalgunaH . \hash \EN{0060960223}chamuuM draavayate krodhaad.h vR^itro deva chamuumiva .. \SC.. \EN{0060960231}tasya naanyaM prapashyaami samyuge bheshhajaM mahat.h . \EN{0060960233}R^ite tvaaM raakshasa shreshhTha sarva vidyaasu paaragam.h .. \SC.. \hash \EN{0060960241}sa gatvaa tvaritaM viiraM jahi saubhadramaahave . \EN{0060960243}vayaM paarthaan.h hanishhyaamo bhiishhma droNa puraHsaraaH .. \SC.. \EN{0060960251}saivaM ukto balavaan.h raakshasendraH prataapavaan.h . \hash \EN{0060960253}prayayau samare tuurNaM tava putrasya shaasanaat.h . \EN{0060960255}nardamaano mahaa naadaM praavR^ishhi iva balaahakaH .. \SC.. \EN{0060960261}tasya shabdena mahataa paaNDavaanaaM mahad.h balam.h . \EN{0060960263}praachalat.h sarvato raajan.h puuryamaaNaivaarNavaH .. \SC.. \hash \EN{0060960271}bahavashcha naraa raaja.nstasya naadena bhiishhitaaH . \EN{0060960273}priyaan.h praaNaan.h parityajya nipeturdharaNii tale .. \SC.. \EN{0060960281}kaarshhNishchaapi mudaa yuktaH pragR^ihiita sharaasanaH . \EN{0060960283}nR^ityann.h iva rathopasthe tad.h rakshaH samupaadravat.h .. \SC.. \EN{0060960291}tataH sa raakshasaH kruddhaH saMpraapyaivaarjuniM raNe . \EN{0060960293}naatiduure sthitastasya draavayaamaasa vai chamuum.h .. \SC.. \EN{0060960301}saa vadhyamaanaa samare paaNDavaanaaM mahaa chamuuH . \EN{0060960303}pratyudyayau raNe raksho deva senaa yathaa balim.h .. \SC.. \EN{0060960311}vimardaH sumahaan.h aasiit.h tasya sainyasya maarishha . \EN{0060960313}rakshasaa ghora ruupeNa vadhyamaanasya samyuge .. \SC.. \EN{0060960321}tataH shara sahasraistaaM paaNDavaanaaM mahaa chamuum.h . \EN{0060960323}vyadraavayad.h raNe raksho darshayad.h vai paraakramam.h .. \SC.. \EN{0060960331}saa vaadhyamaanaa cha tathaa paaNDavaanaamaniikinii . \EN{0060960333}rakshasaa ghora ruupeNa pradudraava raNe bhayaat.h .. \SC.. \EN{0060960341}taaM pramR^idya tataH senaaM padminiiM vaaraNo yathaa . \EN{0060960343}tato.abhidudraava raNe draupadeyaan.h mahaa balaan.h .. \SC.. \EN{0060960351}te tu kruddhaa maheshhvaasaa draupadeyaaH prahaariNaH . \EN{0060960353}raakshasaM dudruvuH sarve grahaaH paJNcha yathaa ravim.h .. \SC.. \EN{0060960361}viiryavadbhistatastaistu piiDito raakshasottamaH . \EN{0060960363}yathaa yuga kshaye ghore chandramaaH paJNchabhirgrahaiH .. \SC.. \EN{0060960371}prativindhyastato raksho bibheda nishitaiH sharaiH . \EN{0060960373}sarva paarashavaistuurNamakuNThaagrairmahaa balaH .. \SC.. \EN{0060960381}sa tairbhinna tanu traaNaH shushubhe raakshasottamaH . \EN{0060960383}mariichibhirivaarkasya sa.nsyuuto jalado mahaan.h .. \SC.. \EN{0060960391}vishhaktaiH sa sharaishchaapi tapaniiya parichchhadaiH . \EN{0060960393}aarshyashR^i.ngirbabhau raajan.h diipta shR^i.ngaivaachalaH .. \SC.. \hash \EN{0060960401}tataste bhraataraH paJNcha raakshasendraM mahaa.a.ahave . \EN{0060960403}vivyadhurnishitairbaaNaistapaniiya vibhuushhitaiH .. \SC.. \EN{0060960411}sa nirbhinnaH sharairghorairbhujagaiH kopitairiva . \EN{0060960413}alaMbuso bhR^ishaM raajan.h naagendraiva chukrudhe .. \SC.. \hash \EN{0060960421}so.atividdho mahaa raaja muhuurtamatha maarishha . \EN{0060960423}pravivesha tamo diirghaM piiDitastairmahaa rathaiH .. \SC.. \EN{0060960431}pratilabhya tataH sa.nGYaaM krodhena dvi guNii kR^itaH . \hash \EN{0060960433}chichchheda saayakaisteshhaaM dhvajaa.nshchaiva dhanuu.nshhi cha .. \SC.. \EN{0060960441}ekaikaM cha tribhirbaaNairaajaghaana smayann.h iva . \EN{0060960443}alaMbuso rathopasthe nR^ityann.h iva mahaa rathaH .. \SC.. \EN{0060960451}tvaramaaNashcha sa.nkruddho hayaa.nsteshhaaM mahaatmanaam.h . \EN{0060960453}jaghaana raakshasaH kruddhaH saarathii.nshcha mahaa balaH .. \SC.. \EN{0060960461}bibheda cha susa.nhR^ishhTaH punashchainaan.h susa.nshitaiH . \EN{0060960463}sharairbahu vidhaakaaraiH shatasho.atha sahasrashaH .. \SC.. \EN{0060960471}virathaa.nshcha maheshhvaasaan.h kR^itvaa tatra sa raakshasaH . \EN{0060960473}abhidudraava vegena hantu kaamo nishaa charaH .. \SC.. \EN{0060960481}taan.h arditaan.h raNe tena raakshasena duraatmanaa . \EN{0060960483}dR^ishhTvaa.arjuna sutaH sa.nkhye raakshasaM samupaadravat.h .. \SC.. \EN{0060960491}tayoH samabhavad.h yuddhaM vR^itra vaasavayoriva . \EN{0060960493}dadR^ishustaavakaaH sarve paaNDavaashcha mahaa rathaaH .. \SC.. \EN{0060960501}tau sametau mahaa yuddhe krodha diiptau parasparam.h . \EN{0060960503}mahaa balau mahaa raaja krodha samrakta lochanau . \EN{0060960505}parasparamavekshetaaM kaalaanala samau yudhi .. \SC.. \EN{0060960511}tayoH samaagamo ghoro babhuuva kaTukodayaH . \EN{0060960513}yathaa devaasure yuddhe shakra shaMbarayoriva .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060970011}aarjuniM samare shuuraM vinighnantaM mahaa ratham.h . {DhR^i} \EN{0060970013}alaMbusaH kathaM yuddhe pratyayudhyata sa.njaya .. \SC.. \EN{0060970021}aarshyashR^i.ngiM kathaM chaapi saubhadraH para viirahaa . \EN{0060970023}tan.h mamaachakshva tattvena yathaa vR^ittaM sma samyuge .. \SC.. \EN{0060970031}dhana.njayashcha kiM chakre mama sainyeshhu sa.njaya . \EN{0060970033}bhiimo vaa balinaaM shreshhTho raakshaso vaa ghaTotkachaH .. \SC.. \EN{0060970041}nakulaH sahadevo vaa saatyakirvaa mahaa rathaH . \EN{0060970043}etad.h aachakshva me sarvaM kushalo hyasi sa.njaya .. \SC.. \EN{0060970051}hanta te ahaM pravakshyaami sa.ngraamaM loma harshhaNam.h . {shh} \EN{0060970053}yathaa.abhuud.h raakshasendrasya saubhadrasya cha maarishha .. \SC.. \EN{0060970061}arjunashcha yathaa sa.nkhye bhiimasenashcha paaNDavaH . \EN{0060970063}nakulaH sahadevashcha raNe chakruH paraakramam.h .. \SC.. \EN{0060970071}tathaiva taavakaaH sarve bhiishhma droNa purogamaaH . \EN{0060970073}adbhutaani vichitraaNi chakruH karmaaNyabhiitavat.h .. \SC.. \EN{0060970081}alaMbusastu samare . abhimanyuM mahaa ratham.h . \hash \EN{0060970083}vinadya sumahaa naadaM tarjayitvaa muhurmuhuH . \EN{0060970085}abhidudraava vegena tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0060970091}saubhadro.api raNe raajan.h si.nhavad.h vinadan.h muhuH . \EN{0060970093}aarshyashR^i.ngiM maheshhvaasaM pituratyanta vairiNam.h .. \SC.. \EN{0060970101}tataH sameyatuH sa.nkhye tvaritau nara raakshasau . \EN{0060970103}rathaabhyaaM rathinaaM shreshhThau yathaa vai deva daanavau . \EN{0060970105}maayaavii raakshasa shreshhTho divyaastraGYashcha phaalguniH .. \SC.. \EN{0060970111}tataH kaarshhNirmahaa raaja nishitaiH saayakaistribhiH . \EN{0060970113}aarshyashR^i.ngiM raNe viddhvaa punarvivyaadha paJNchabhiH .. \SC.. \EN{0060970121}alaMbusaapi sa.nkruddhaH kaarshhNiM navabhiraashugaiH . \EN{0060970123}hR^idi vivyaadha vegena tottrairiva mahaa dvipam.h .. \SC.. \EN{0060970131}ataH shara sahasreNa kshipra kaarii nishaa charaH . \EN{0060970133}arjunasya sutaM sa.nkhye piiDayaamaasa bhaarata .. \SC.. \hash \EN{0060970141}abhimanyustataH kruddho navatiM nata parvaNaam.h . \EN{0060970143}chikshepa nishitaan.h baaNaan.h raakshasasya mahorasi .. \SC.. \EN{0060970151}te tasya vivishustuurNaM kaayaM nirbhidya marmaNi . \EN{0060970153}sa tairvibhinna sarvaa.ngaH shushubhe raakshasottamaH . \EN{0060970155}pushhpitaiH ki.nshukai raajan.h sa.nstiirNaiva parvataH .. \SC.. \hash \EN{0060970161}sa dhaarayan.h sharaan.h hema pu.nkhaan.h api mahaa balaH . \EN{0060970163}vibabhau raakshasa shreshhThaH sa jvaalaiva parvataH .. \SC.. \hash \EN{0060970171}tataH kruddho mahaa raajaarshyashR^i.ngirmahaa balaH . \hash \EN{0060970173}mahendra pratimaM kaarshhNiM chhaadayaamaasa patribhiH .. \SC.. \EN{0060970181}tena te vishikhaa muktaa yama daNDopamaaH shitaaH . \EN{0060970183}abhimanyuM vinirbhidya praavishan.h dharaNii talam.h .. \SC.. \EN{0060970191}tathaivaarjuni nirmuktaaH sharaaH kaaJNchana bhuushhaNaaH . \EN{0060970193}alaMbusaM vinirbhidya praavishanta dharaa talam.h .. \SC.. \EN{0060970201}saubhadrastu raNe rakshaH sharaiH samnata parvabhiH . \EN{0060970203}chakre vimukhamaasaadya mayaM shakraivaahave .. \SC.. \hash \EN{0060970211}vimukhaM cha tato raksho vadhyamaanaM raNe ariNaa . \EN{0060970213}praadushchakre mahaa maayaaM taamasiiM para taapanaH .. \SC.. \EN{0060970221}ataste tamasaa sarve hR^itaa hyaasan.h mahii tale . \EN{0060970223}naabhimanyumapashyanta naiva syaan.h na paraan.h raNe .. \SC.. \EN{0060970231}abhimanyushcha tad.h dR^ishhTvaa ghora ruupaM mahat.h tamaH . \EN{0060970233}praadushchakre astramatyugraM bhaaskaraM kuru nandanaH .. \SC.. \EN{0060970241}tataH prakaashamabhavajjagat.h sarvaM mahii pate . \EN{0060970243}taaM chaapi jaghnivaan.h maayaaM raakshasasya duraatmanaH .. \SC.. \EN{0060970251}sa.nkruddhashcha mahaa viiryo raakshasendraM narottamaH . \EN{0060970253}chhaadayaamaasa samare sharaiH samnata parvabhiH .. \SC.. \EN{0060970261}bahviistathaa.anyaa maayaashcha prayuktaastena rakshasaa . \EN{0060970263}sarvaastravid.h ameyaatmaa vaarayaamaasa phaalguniH .. \SC.. \EN{0060970271}hata maayaM tato raksho vadhyamaanaM cha saayakaiH . \EN{0060970273}rathaM tatraiva sa.ntyajya praadravan.h mahato bhayaat.h .. \SC.. \EN{0060970281}tasmin.h vinirjite tuurNaM kuuTa yodhini raakshase . \EN{0060970283}aarjuniH samare sainyaM taavakaM sammamarda ha . \EN{0060970285}madaandho vanya naagendraH sa padmaaM padminiimiva .. \SC.. \EN{0060970291}tataH shaa.ntanavo bhiishhmaH sainyaM dR^ishhTvaa.abhividrutam.h . \EN{0060970293}mahataa ratha va.nshena saubhadraM paryavaarayat.h .. \SC.. \EN{0060970301}koshhThakii kR^itya taM viiraM dhaartaraashhTraa mahaa rathaaH . \EN{0060970303}ekaM subahavo yuddhe tatakshuH saayakairdR^iDham.h .. \SC.. \EN{0060970311}sa teshhaaM rathinaaM viiraH pitustulya paraakramaH . \EN{0060970313}sadR^isho vaasudevasya vikrameNa balena cha .. \SC.. \EN{0060970321}ubhayoH sadR^ishaM karma sa piturmaatulasya cha . \EN{0060970323}raNe bahu vidhaM chakre sarva shastrabhR^itaaM varaH .. \SC.. \EN{0060970331}tato dhana.njayo raajan.h vinighna.nstava sainikaan.h . \EN{0060970333}aasasaada raNe bhiishhmaM putra prepsuramarshhaNaH .. \SC.. \EN{0060970341}tathaiva samare raajan.h pitaa deva vratastava . \EN{0060970343}aasasaada raNe paarthaM svarbhaanuriva bhaaskaram.h .. \SC.. \EN{0060970351}tataH sa ratha naagaashvaaH putraastava vishaaM pate . \EN{0060970353}parivavruu raNe bhiishhmaM jugupushcha samantataH .. \SC.. \EN{0060970361}tathaiva paaNDavaa raajan.h parivaarya dhana.njayam.h . \EN{0060970363}raNaaya mahate yuktaa da.nshitaa bharata R^ishhabha .. \SC.. \EN{0060970371}shaadadvatastato raajan.h bhiishhmasya pramukhe sthitam.h . \EN{0060970373}arjunaM paJNchavi.nshatyaa saayakaanaaM samaachinot.h .. \SC.. \EN{0060970381}patyudgamyaatha vivyaadha saatyakistaM shitaiH sharaiH . \EN{0060970383}paaNDava priya kaamaarthaM shaarduulaiva kuJNjaram.h .. \SC.. \hash \EN{0060970391}gautamo.api tvaraa yukto maadhavaM navabhiH sharaiH . \EN{0060970393}hR^idi vivyaadha sa.nkruddhaH ka.nka patra parichchhadaiH .. \SC.. \EN{0060970401}shaineyo.api tataH kruddho bhR^ishaM viddho mahaa rathaH . \EN{0060970403}gautamaanta karaM ghoraM samaadatta shilii mukham.h .. \SC.. \EN{0060970411}tamaapatantaM vegena shakraashani sama dyutim.h . \EN{0060970413}dvidhaa chichchheda sa.nkruddho drauNiH parama kopanaH .. \SC.. \EN{0060970421}samutsR^ijyaatha shaineyo gautamaM rathinaaM varam.h . \EN{0060970423}abhyadravad.h raNe drauNiM raahuH khe shashinaM yathaa .. \SC.. \EN{0060970431}tasya droNa sutashchaapaM dvidhaa chichchheda bhaarata . \EN{0060970433}athainaM chhinna dhanvaanaM taaDayaamaasa saayakaiH .. \SC.. \EN{0060970441}so.anyat.h kaarmukamaadaaya shatrughnaM bhaara saadhanam.h . \EN{0060970443}drauNiM shhashhTyaa mahaa raaja baahvorurasi chaarpayat.h .. \SC.. \EN{0060970451}sa viddho vyathitashchaiva muhuurtaM kashmalaayutaH . \EN{0060970453}nishhasaada rathopasthe dhvaja yashhTiM upaashritaH .. \SC.. \EN{0060970461}pratilabhya tataH sa.nGYaaM droNa putraH prataapavaan.h . \EN{0060970463}vaarshhNeyaM samare kruddho naaraachena samardayat.h .. \SC.. \EN{0060970471}shaineyaM sa tu nirbhidya praavishad.h dharaNii talam.h . \EN{0060970473}vasanta kaale balavaan.h bilaM sarva shishuryathaa .. \SC.. \EN{0060970481}tato.apareNa bhallena maadhavasya dhvajottamam.h . \EN{0060970483}chichchheda samare drauNiH si.nha naadaM nanaada cha .. \SC.. \EN{0060970491}punarchainaM sharairghoraishchhaadayaamaasa bhaarata . \EN{0060970493}nidaaghaante mahaa raaja yathaa megho divaa karam.h .. \SC.. \EN{0060970501}saatyakishcha mahaa raaja shara jaalaM nihatya tat.h . \EN{0060970503}drauNimabhyapatat.h tuurNaM shara jaalairanekadhaa .. \SC.. \EN{0060970511}taapayaamaasa cha drauNiM shaineyaH para viirahaa . \EN{0060970513}vimukto megha jaalena yathaiva tapanastathaa .. \SC.. \EN{0060970521}sharaaNaaM cha sahasreNa punarenaM samudyatam.h . \EN{0060970523}saatyakishchhaadayaamaasa nanaada cha mahaa balaH .. \SC.. \EN{0060970531}dR^ishhTvaa putraM tathaa grastaM raahuNeva nishaakaram.h . \EN{0060970533}abhyadravata shaineyaM bhaaradvaajaH prataapavaan.h .. \SC.. \hash \EN{0060970541}vivyaadha cha pR^ishhatkena sutiikshNena mahaa mR^idhe . \EN{0060970543}pariipsan.h sva sutaM raajan.h vaarshhNeyenaabhitaapitam.h .. \SC.. \EN{0060970551}saatyakistu raNe jitvaa guru putraM mahaa ratham.h . \EN{0060970553}droNaM vivyaadha vi.nshatyaa sarva paarashavaiH sharaiH .. \SC.. \EN{0060970561}tad.h antaramameyaatmaa kaunteyaH shveta vaahanaH . \EN{0060970563}abhyadravad.h raNe kruddho droNaM prati mahaa rathaH .. \SC.. \EN{0060970571}tato droNashcha paarthashcha sameyaataaM mahaa mR^idhe . \EN{0060970573}yathaa budhashcha shukrashcha mahaa raaja nabhastale .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060980011}kathaM droNo maheshhvaasaH paaNDavashcha dhana.njayaH . {DhR^i} \EN{0060980013}samiiyatuu raNe shuurau tan.h mamaachakshva sa.njaya .. \SC.. \EN{0060980021}priyo hi paaNDavo nityaM bhaaradvaajasya dhiimataH . \EN{0060980023}aachaaryaHshcha raNe nityaM priyaH paarthasya sa.njaya .. \SC.. \EN{0060980031}taavubhau rathinau sa.nkhye dR^iptau si.nhaavivotkaTau . \EN{0060980033}kathaM samiiyaturyuddhe bhaaradvaaja dhana.njayau .. \SC.. \EN{0060980041}na droNaH samare paarthaM jaaniite priyamaatmanaH . {shh} \EN{0060980043}kshatra dharmaM puraskR^itya paartho vaa gurumaahave .. \SC.. \hash \EN{0060980051}na kshatriyaa raNe raajan.h varjayanti parasparam.h . \EN{0060980053}nirmaryaadaM hi yudhyante pitR^ibhirbhraatR^ibhiH saha .. \SC.. \EN{0060980061}raNe bhaarata paarthena droNo viddhastribhiH sharaiH . \EN{0060980063}naachintayata taan.h baaNaan.h paartha chaapa chyutaan.h yudhi .. \SC.. \EN{0060980071}shara vR^ishhTya punaH paarthashchhaadayaamaasa taM raNe . \EN{0060980073}prajajvaala cha roshheNa gahane agnirivotthitaH .. \SC.. \EN{0060980081}tato.arjunaM raNe droNaH sharaiH samnata parvabhiH . \EN{0060980083}vaarayaamaasa raajendra nachiraad.h iva bhaarata .. \SC.. \EN{0060980091}tato duryodhano raajaa susharmaaNamachodayat.h . \EN{0060980093}droNasya samare raajan.h paarshhNigrahaNa kaaraNaat.h .. \SC.. \EN{0060980101}trigarta raaD api kruddho bhR^ishamaayamya kaarmukam.h . \EN{0060980103}chhaadayaamaasa samare paarthaM baaNairayo mukhaiH .. \SC.. \EN{0060980111}taabhyaaM muktaaH sharaa raajann.h antarikshe virejire . \EN{0060980113}ha.nseva mahaa raaja sharat.h kaale nabhastale .. \SC.. \hash \EN{0060980121}te sharaaH praapya kaunteyaM samastaa vivishuH prabho . \EN{0060980123}phala bhaara nataM yadvat.h svaadu vR^ikshaM viha.ngamaaH .. \SC.. \EN{0060980131}arjunastu raNe naadaM vinadya rathinaaM varaH . \EN{0060980133}trigarta raajaM samare sa putraM vivyadhe sharaiH .. \SC.. \EN{0060980141}te vadhyamaanaaH paarthena kaaleneva yuga kshaye . \EN{0060980143}paarthamevaabhyavartanta maraNe kR^ita nishchayaaH . \EN{0060980145}mumuchuH shara vR^ishhTiM cha paaNDavasya rathaM prati .. \SC.. \EN{0060980151}shara vR^ishhTiM tatastaaM tu shara varshheNa paaNDavaH . \EN{0060980153}pratijagraaha raajendra toya vR^ishhTimivaachalaH .. \SC.. \EN{0060980161}tatraadbhutamapashyaama biibhatsorhasta laaghavam.h . \EN{0060980163}vimuktaaM bahubhiH shuuraiH shastra vR^ishhTiM duraasadam.h .. \SC.. \EN{0060980171}yad.h eko vaarayaamaasa maaruto.abhra gaNaan.h iva . \EN{0060980173}karmaNaa tena paarthasya tutushhurdeva daanavaaH .. \SC.. \EN{0060980181}atha kruddho raNe paarthastrigartaan.h prati bhaarata . \EN{0060980183}mumochaastraM mahaa raaja vaayavyaM pR^itanaa mukhe .. \SC.. \EN{0060980191}praaduraasiit.h tato vaayuH kshobhayaaNo nabhastalam.h . \EN{0060980193}paatayan.h vai taru gaNaan.h vinighna.nshchaiva sainikaan.h .. \SC.. \EN{0060980201}tato droNo.abhiviikshyaiva vaayavyaastraM sudaaruNam.h . \EN{0060980203}shailamanyan.h mahaa raaja ghoramastraM mumocha ha .. \SC.. \EN{0060980211}droNena yudhi nirmukte tasminn.h astre mahaa mR^idhe . \EN{0060980213}prashashaama tato vaayuH prasannaashchaabhavan.h dishaH .. \SC.. \EN{0060980221}tataH paaNDu suto viirastrigartasya ratha vrajaan.h . \EN{0060980223}nirutsaahaan.h raNe chakre vimukhaan.h viparaakramaan.h .. \SC.. \EN{0060980231}tato duryodhano raajaa kR^ipashcha rathinaaM varaH . \EN{0060980233}ashvatthaamaa tataH shalyaH kaaMbojashcha sudakshiNaH .. \SC.. \EN{0060980241}vindaanuvindaavaavantyau baahlikashcha sa baahlikaH . \EN{0060980243}mahataa ratha va.nshena paarthasyaavaarayan.h dishaH .. \SC.. \EN{0060980251}tathaiva bhagadattashcha shrutaayushcha mahaa balaH . \EN{0060980253}gajaaniikena bhiimasya taavavaarayataaM dishaH .. \SC.. \EN{0060980261}bhuuri shravaaH shalashchaiva saubalashcha vishaaM pate . \EN{0060980263}shara oghairvividhaistuurNaM maadrii putraavavaarayan.h .. \SC.. \EN{0060980271}bhiishhmastu sahitaH sarvairdhaartaraashhTrasya sainikaiH . \EN{0060980273}yudhishhThiraM samaasaadya sarvataH paryavaarayat.h .. \SC.. \EN{0060980281}aapatantaM gajaaniikaM dR^ishhtvaa paartho vR^ikodaraH . \EN{0060980283}lelihan.h sR^ikkiNii viiro mR^iga raaD iva kaanane .. \SC.. \EN{0060980291}tatastu rathinaaM shreshhTho gadaaM gR^ihya mahaa.a.ahave . \EN{0060980293}avaplutya rathaat.h tuurNaM tava sainyamabhiishhayat.h .. \SC.. \EN{0060980301}taM udiikshya gadaa hastaM tataste gaja saadinaH . \EN{0060980303}parivavruu raNe yattaa bhiimasenaM samantataH .. \SC.. \EN{0060980311}gama madhyamanupraaptaH paaNDavashcha vyaraajata . \EN{0060980313}megha jaalasya mahato yathaa madhya gato raviH .. \SC.. \EN{0060980321}vyadhamat.h sa gajaaniikaM gadayaa paaNDava R^ishhabhaH . \EN{0060980323}mahaa.abhra jaalamatulaM maatarishveva sa.ntatam.h .. \SC.. \EN{0060980331}te vadhyamaanaa balinaa bhiimasenena dantinaH . \EN{0060980333}aarta naadaM raNe chakrurgarjanto jaladeva .. \SC.. \hash \EN{0060980341}bahudhaa daaritashchaiva vishhaaNaistatra dantibhiH . \EN{0060980343}phullaashoka nibhaH paarthaH shushubhe raNa muurdhani .. \SC.. \EN{0060980351}vishhaaNe dantinaM gR^ihya nirvishhaaNamathaakarot.h . \EN{0060980353}vishhaaNena cha tenaiva kuMbhe abhyaahatya dantinam.h . \EN{0060980355}paatayaamaasa samare daNDa hastaivaantakaH .. \SC.. \hash \EN{0060980361}shoNitaaktaaM gadaaM bibhran.h medo majjaa kR^itachchhaviH . \EN{0060980363}kR^itaa.ngadaH shoNitena rudravat.h pratyadR^ishyata .. \SC.. \EN{0060980371}evaM te vadhyamaanaastu hata sheshhaaH mahaa gajaaH . \EN{0060980373}praadravanta disho raajan.h vimR^idnantaH svakaM balam.h .. \SC.. \EN{0060980381}dravadbhistairmahaa naagaiH samantaad.h bharata R^ishhabha . \EN{0060980383}duryodhana balaM sarvaM punaraasiit.h paraan.h ukham.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0060990011}madhyaahne tu mahaa raaja sa.ngraamaH samapadyata . {shh} \EN{0060990013}loka kshaya karo raudro bhiishhmasya saha somakaiH .. \SC.. \EN{0060990021}gaa.ngeyo rathinaaM shreshhThaH paaNDavaanaamaniikiniim.h . \EN{0060990023}vyadhaman.h nishitairbaaNaiH shatasho.atha sahasrashaH .. \SC.. \EN{0060990031}sammamarda cha tat.h sainyaM pitaa deva vratastava . \EN{0060990033}dhaanyaanaamiva luunaanaaM prakaraM go gaNeva .. \SC.. \hash \EN{0060990041}dhR^ishhTadyumnaH shikhaNDii cha viraaTo drupadastathaa . \EN{0060990043}bhiishhmamaasaadya samare sharairjaghnurmahaa ratham.h .. \SC.. \EN{0060990051}dhR^ishhTadyumnaM tato viddhvaa viraaTaM cha tribhiH sharaiH . \EN{0060990053}drupadasya cha naaraachaM preshhayaamaasa bhaarata .. \SC.. \EN{0060990061}tena viddhaa maheshhvaasaa bhiishhmeNaamitra karshinaa . \EN{0060990063}chukrudhuH samare raajan.h paada spR^ishhTevoragaaH .. \SC.. \hash \EN{0060990071}shikhaNDii taM cha vivyaadha bharataanaaM pitaamaham.h . \EN{0060990073}striimayaM manasaa dhyaatvaa naasmai praaharad.h achyutaH .. \SC.. \EN{0060990081}dhR^ishhTadyumnastu samare krodhaad.h agniriva jvalan.h . \EN{0060990083}pitaamahaM tribhirbaaNairbaahvorurasi chaarpayat.h . \EN{0060990091}drupadaH paJNchavi.nshatyaa viraaTo dashabhiH sharaiH . \EN{0060990093}shikhaNDii paJNchavi.nshatyaa bhiishhmaM vivyaadha saayakaiH .. \SC.. \EN{0060990101}so.atividdho mahaa raaja bhiishhmaH sa.nkhye mahaatmabhiH . \EN{0060990103}vasante pushhpa shabalo raktaashokaivaababhau .. \SC.. \hash \EN{0060990111}taan.h pratyavidhyad.h gaa.ngeyastribhistribhirajihmagaiH . \EN{0060990113}drupadasya cha bhallena dhanushchichchheda maarishha .. \SC.. \EN{0060990121}so.anyat.h kaarmukamaadaaya bhiishhmaM vivyaadha paJNchabhiH . \EN{0060990123}saarathiM cha tribhirbaaNaiH sushitaiH raNa muurdhani .. \SC.. \EN{0060990131}tato bhiimo mahaa raaja draupadyaaH paJNcha chaatmajaaH . \EN{0060990133}kekayaa bhraataraH paJNcha saatyakishchaiva saatvataH .. \SC.. \EN{0060990141}abhyadravanta gaa.ngeyaM yudhishhThira hitepsayaa . \EN{0060990143}rirakshishhantaH paaJNchaalyaM dhR^iTa dyumna mukhan.h raNe .. \SC.. \EN{0060990151}tathaiva taavakaaH sarve bhiishhma rakshaa.arthaM udyataaH . \EN{0060990153}pratyudyayuH paaNDu senaaM saha sainyaa naraadhipa .. \SC.. \EN{0060990161}tatraasiit.h sumahad.h yuddhaM tava teshhaaM cha sa.nkulam.h . \EN{0060990163}naraashva ratha naagaanaaM yama raashhTra vivardhanam.h .. \SC.. \EN{0060990171}rathii rathinamaasaadya praahiNod.h yama saadanam.h . \EN{0060990173}tathetaraan.h samaasaadya nara naagaashva saadinaH .. \SC.. \EN{0060990181}anayan.h para lokaaya sharaiH samnata parvabhiH . \hash \EN{0060990183}astraishcha vividhairghoraistatra tatra vishaaM pate .. \SC.. \EN{0060990191}rathaashcha rathibhirhiinaa hata saarathayastathaa . \EN{0060990193}vipradrutaashvaaH samare disho jagmuH samantataH .. \SC.. \EN{0060990201}mardamaanaa naraan.h raajan.h hayaa.nshcha subahuun.h raNe . \EN{0060990203}vaataayamaanaa dR^ishyante gandharva nagaropamaaH .. \SC.. \EN{0060990211}rathinashcha rathairhiinaa varmiNastejasaa yutaaH . \EN{0060990213}kuNDaloshhNiishhiNaH sarve nishhkaa.ngada vibhuushhitaaH .. \SC.. \EN{0060990221}deva putra samaa ruupo shaurye shakra samaa yudhi . \EN{0060990223}R^iddhyaa vaishravaNaM chaati nayena cha bR^ihaspatim.h .. \SC.. \EN{0060990231}sarva lokeshvaraaH shuuraastatra tatra vishaaM pate . \EN{0060990233}vipradrutaa vyadR^ishyanta praakR^iteva maanavaaH .. \SC.. \hash \EN{0060990241}dantinashcha nara shreshhTha vihiinaa vara saadibhiH . \EN{0060990243}mR^idnantaH svaanyaniikaani saMpetuH sarva shabdagaaH .. \SC.. \EN{0060990251}varmabhishchaamaraishchhatraiH pataakaabhishcha maarishha . \EN{0060990253}kakshyaabhiratha tottraishcha ghaNTaabhistomaraistathaa .. \SC.. \EN{0060990261}vishiirNairvipradhaavanto dR^ishyante sma disho dasha . \EN{0060990263}naga megha pratiikaashairjaladodaya nisvanaiH .. \SC.. \EN{0060990271}tathaiva dantibhirhiinaan.h gajaarohaan.h vishaaM pate . \EN{0060990273}pradhaavanto.anvapashyaama tava teshhaaM cha sa.nkule .. \SC.. \EN{0060990281}naanaa desha samutthaa.nshcha turagaan.h hema bhuushhitaan.h . \EN{0060990283}vaataayamaanaan.h adraakshaM shatasho.atha sahasrashaH .. \SC.. \EN{0060990291}ashvaarohaan.h hatairashvairgR^ihiitaa.a.asiin.h samantataH . \EN{0060990293}dravamaaNaan.h apashyaama draavyamaaNaa.nshcha samyuge .. \SC.. \EN{0060990301}gajo gajaM samaasaadya dravamaaNaM mahaa raNe . \EN{0060990303}yayau vimR^idna.nstarasaa padaatiin.h vaajinastathaa .. \SC.. \EN{0060990311}tathaiva cha rathaan.h raajan.h sammamarda raNe gajaH . \EN{0060990313}rathashchaiva samaasaadya padaatiM turagaM tathaa .. \SC.. \EN{0060990321}vyamR^idnaat.h samare raaja.nsturagaa.nshcha naraan.h raNe . \EN{0060990323}evaM te bahudhaa raajan.h pramR^idnantaH parasparam.h .. \SC.. \EN{0060990331}tasmin.h raudre tathaa yuddhe vartamaane mahaa bhaye . \EN{0060990333}praavartata nadii ghoraa shoNitaantra tara.ngiNii .. \SC.. \EN{0060990341}asthi sa.nchaya sa.nghaaTaa kesha shaivala shaadvalaa . \EN{0060990343}ratha hradaa sharaavartaa haya miinaa duraasadaa .. \SC.. \EN{0060990351}shiirshhopala samaakiirNaa hasti graaha samaakulaa . \EN{0060990353}kavachoshhNiishha phenaaDhyaa dhanurdviipaasi kachchhapaa .. \SC.. \EN{0060990361}pataakaa dhvaja vR^ikshaaDhyaa martya kuulaapahaariNii . \EN{0060990363}kravyaada sa.ngha sa.nkiirNaa yama raashhTra vivardhinii .. \SC.. \EN{0060990371}taaM nadiiM kshatriyaaH shuuraa haya naaga ratha plavaiH . \EN{0060990373}praterurbahavo raajan.h bhayaM tyaktvaa mahaa.a.ahave .. \SC.. \EN{0060990381}apovaaha raNe bhiiruun.h kashmalenaabhisaMvR^itaan.h . \EN{0060990383}yathaa vaitaraNii pretaan.h preta raaja puraM prati .. \SC.. \EN{0060990391}praakroshan.h kshatriyaastatra dR^ishhTvaa tad.h vaishasaM mahat.h . \EN{0060990393}duryodhanaaparaadhena kshayaM gachchhanti kauravaaH .. \SC.. \EN{0060990401}guNavatsu kathaM dveshhaM dhaartaraashhTro janeshvaraH . \EN{0060990403}kR^itavaan.h paaNDu putreshhu paapaatmaa lobha mohitaH .. \SC.. \EN{0060990411}evaM bahu vidhaa vaachaH shruuyante smaatra bhaarata . \EN{0060990413}paaNDava svata samyuktaaH putraaNaaM te sudaaruNaaH .. \SC.. \EN{0060990421}taa nishamya tadaa vaachaH sarva yodhairudaahR^itaaH . \EN{0060990423}aagaskR^it.h sarva lokasya putro duryodhanastava .. \SC.. \EN{0060990431}bhiishhmaM droNaM kR^ipaM chaiva shalyaM chovaacha bhaarata . \EN{0060990433}yudhyadhvamanaha.nkaaraaH kiM chiraM kurutheti cha .. \SC.. \hash \EN{0060990441}tataH pravavR^ite yuddhaM kuruuNaaM paaNDavaiH saha . \EN{0060990443}aksha dyuuta kR^itaM raajan.h sughoraM vaishasaM tadaa .. \SC.. \EN{0060990451}yat.h puraa na nigR^ihNiishhe vaaryamaaNo mahaatmabhiH . \EN{0060990453}vaichitraviirya tasyedaM phalaM pashya tathaa vidham.h .. \SC.. \EN{0060990461}na hi paaNDu sutaa raajan.h sa sainyaaH sa padaanugaaH . \hash \EN{0060990463}rakshanti samare praaNaan.h kauravaa vaa vishaaM pate .. \SC.. \EN{0060990471}etasmaat.h kaaraNaad.h ghoro vartate sma jana kshayaH . \EN{0060990473}daivaad.h vaa purushha vyaaghra tava chaapa nayaan.h nR^ipa .. \SC.. (iti)\medskip\hrule\medskip % \EN{0061000011}arjunastu nara vyaaghra susharma pramukhaan.h nR^ipaan.h . {shh} \EN{0061000013}anayat.h preta raajasya bhavanaM saayakaiH shitaiH .. \SC.. \EN{0061000021}susharmaa.api tato baaNaiH paarthaM vivyaadha samyuge . \EN{0061000023}vaasudevaM cha saptatyaa paarthaM cha navabhiH punaH .. \SC.. \EN{0061000031}taan.h nivaarya shara ogheNa shakra suunurmahaa rathaH . \EN{0061000033}susharmaNo raNe yodhaan.h praahiNod.h yama saadanam.h .. \SC.. \EN{0061000041}te vadhyamaanaaH paarthena kaaleneva yuga kshaye . \EN{0061000043}vyadravanta raNe raajan.h bhaye jaate mahaa rathaaH .. \SC.. \EN{0061000051}utsR^ijya turagaan.h kechid.h rathaan.h kechichcha maarishha . \EN{0061000053}gajaan.h anye samutsR^ijya praadravanta disho dasha .. \SC.. \EN{0061000061}apare tudyamaanaastu vaaji naara rathaa raNaat.h . \EN{0061000063}tvarayaa parayaa yuktaaH praadravanta vishaaM pate .. \SC.. \EN{0061000071}paadaataashchaapi shastraaNi samutsR^ijya mahaa raNe . \EN{0061000073}nirapekshaa vyadhaavanta tena tena sma bhaarata .. \SC.. \EN{0061000081}vaaryamaaNaaH sma bahushastraigartena susharmaNaa . \EN{0061000083}tathaa.anyaiH paarthiva shreshhThairna vyatishhThanta samyuge .. \SC.. \EN{0061000091}tad.h balaM pradrutaM dR^ishhTvaa putro duryodhanastava . \EN{0061000093}puraskR^itya raNe bhiishhmaM sarva sainya puraskR^itam.h .. \SC.. \EN{0061000101}sarvodyogena mahataa dhana.njayaM upaadravat.h . \EN{0061000103}trigartaadhipaterarthe jiivitasya vishaaM pate .. \SC.. \EN{0061000111}saikaH samare tasthau kiran.h bahu vidhaan.h sharaan.h . \hash \EN{0061000113}bhraatR^ibhiH sahitaH sarvaiH sheshhaa vipradrutaa naraaH .. \SC.. \EN{0061000121}tathaiva paNDavaa raajan.h sarvodyogena da.nshitaaH . \EN{0061000123}prayayuH phalgunaarthaaya yatra bhiishhmo vyavasthitaH .. \SC.. \hash \EN{0061000131}jaananto.api raNe shauryaM ghoraM gaaNDiiva dhanvanaH . \EN{0061000133}haahaa kaara kR^itotsaahaa bhiishhmaM jagmuH samantataH .. \SC.. \EN{0061000141}tatastaala dhvajaH shuuraH paaNDavaanaamaniikiniim.h . \EN{0061000143}chhaadayaamaasa samare sharaiH samnata parvabhiH .. \SC.. \EN{0061000151}ekii bhuutaastataH sarve kuravaH paaNDavaiH saha . \EN{0061000153}ayudhyanta mahaa raaja madhyaM praapte divaa kare .. \SC.. \EN{0061000161}saatyakiH kR^ita varmaaNaM viddhvaa paJNchabhiraayasaiH . \EN{0061000163}atishhThad.h aahave shuuraH kiran.h baaNaan.h sahasrashaH .. \SC.. \EN{0061000171}tathaiva drupado raajaa droNaM viddhvaa shitaiH sharaiH . \EN{0061000173}punarvivyaadha saptatyaa saarathiM chaasya saptabhiH .. \SC.. \EN{0061000181}bhiimasenastu raajaanaM baahlikaM prapitaamaham.h . \EN{0061000183}viddhvaa.anadan.h mahaa naadaM shaarduulaiva kaanane .. \SC.. \hash \EN{0061000191}aarjunishchitrasenena viddho bahubhiraashugaiH . \EN{0061000193}chitrasenaM tribhirbaaNairvivyaadha hR^idaye bhR^isham.h .. \SC.. \EN{0061000201}samaagatau tau tu raNe mahaa maatrau vyarochataam.h . \EN{0061000203}yathaa divi mahaa ghorau raajan.h budha shanaishcharau .. \SC.. \EN{0061000211}tasyaashvaa.nshchaturo hatvaa suutaM cha navabhiH sharaiH . \EN{0061000213}nanaada balavan.h naadaM saubhadraH para viirahaa .. \SC.. \EN{0061000221}hataashvaat.h tu rathaat.h tuurNamavaplutya mahaa rathaH . \EN{0061000223}aaruroha rathaM tuurNaM durmukhasya vishaaM pate .. \SC.. \EN{0061000231}droNashcha drupadaM viddhvaa sharaiH samnata parvabhiH . \EN{0061000233}saarathiM chaasya vivyaadha tvaramaaNaH paraakramii .. \SC.. \EN{0061000241}piiDyamaanastato raajaa drupado vaahinii mukhe . \EN{0061000243}apaayaajjavanairashvaiH puurva vairamanusmaran.h .. \SC.. \EN{0061000251}bhiimasenastu raajaanaM muhuuraad.h iva baahlikam.h . \EN{0061000253}vyashva suuta rathaM chakre sarva sainyasya pashyataH .. \SC.. \EN{0061000261}sa saMbhramo mahaa raaja sa.nshayaM paramaM gataH . \EN{0061000263}avaplutya tato vaahaad.h baahlikaH purushhottamaH . \EN{0061000265}aaruroha rathaM tuurNaM lakshmaNasya mahaa rathaH .. \SC.. \EN{0061000271}saatyakiH kR^ita varmaaNaM vaarayitvaa mahaa rathaH . \EN{0061000273}shaarairbahu vidhai raajann.h aasasaada pitaamaham.h .. \SC.. \EN{0061000281}sa viddhvaa bhaarataM shhashhTyaa nishitairloma vaahibhiH . \EN{0061000283}nanarteva rathopasthe vidhunvaano mahad.h dhanuH .. \SC.. \EN{0061000291}tasyaayasiiM mahaa shaktiM chikshepaatha pitaamahaH . \EN{0061000293}hema chitraaM mahaa vegaaM naaga kanyopamaaM shubhaam.h .. \SC.. \EN{0061000301}taamaapatantiiM sahasaa mR^ityu kalpaaM sutejanaam.h . \EN{0061000303}dhva.nsayaamaasa vaarshhNeyo laaghavena mahaa yashaaH .. \SC.. \EN{0061000311}anaasaadya tu vaarshhNeyaM shaktiH parama daaruNaa . \EN{0061000313}nyapatad.h dharaNii pR^ishhThe maholkeva gata prabhaa .. \SC.. \EN{0061000321}vaarshhNeyastu tato raajan.h svaaM shaktiM ghora darshanaam.h . \EN{0061000323}vegavad.h gR^ihya chikshepa pitaamaha rathaM prati .. \SC.. \EN{0061000331}vaarshhNeya bhuja vegena praNunnaa saa mahaa.a.ahave . \EN{0061000333}abhidudraava vegena kaala raatriryathaa naram.h .. \SC.. \EN{0061000341}taamaapatantiiM sahasaa dvidhaa chichchheda bhaarata . \EN{0061000343}kshurapraabhyaaM sutiikshNaabhyaaM saa.anvakiiryata bhuu tale .. \SC.. \EN{0061000351}chhittvaa tu shaktiM gaa.ngeyaH saatyakiM navabhiH sharaiH . \EN{0061000353}aajaghaanorasi kruddhaH prahasan.h shatru karshanaH .. \SC.. \EN{0061000361}tataH sa ratha naagaashvaaH paaNDavaaH paaNDu puurvaja . \EN{0061000363}parivavruu raNe bhiishhmaM maadhava traaNa kaaraNaat.h .. \SC.. \EN{0061000371}tataH pravavR^ite yuddhaM tumulaM loma harshhaNam.h . \EN{0061000373}paaNDavaanaaM kuruuNaaM cha samare vijayaishhiNaam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0061010011}dR^ishhTvaa bhiishhmaM raNe kruddhaM paaNDavairabhisaMvR^itam.h . {shh} \EN{0061010013}yathaa meghairmahaa raaja tapaante divi bhaaskaram.h .. \SC.. \EN{0061010021}duryodhano mahaa raaja duHshaasanamabhaashhata . \EN{0061010023}eshha shuuro maheshhvaaso bhiishhmaH shatru nishhuudanaH .. \SC.. \EN{0061010031}chhaaditaH paaNDavaiH shuuraiH samantaad.h bharata R^ishhabha . \EN{0061010033}tasya kaaryaM tvayaa viira rakshaNaM sumahaatmanaH .. \SC.. \EN{0061010041}rakshyamaaNo hi samare bhiishhmo.asmaakaM pitaamahaH . \EN{0061010043}nihanyaat.h samare yattaan.h paaJNchaalaan.h paaNDavaiH saha .. \SC.. \EN{0061010051}tatra kaaryamahaM manye bhiishhmasyaivaabhirakshaNam.h . \EN{0061010053}goptaa hyeshha maheshhvaaso bhiishhmo.asmaakaM pitaamahaH .. \SC.. \EN{0061010061}sa bhavaan.h sarva sainyena parivaarya pitaamaham.h . \EN{0061010063}samare dushhkaraM karma kurvaaNaM parirakshatu .. \SC.. \EN{0061010071}evaM uktastu samare putro duHshaasanastava . \EN{0061010073}parivaarya sthito bhiishhmaM sainyena mahataa vR^itaH .. \SC.. \EN{0061010081}tataH shata sahasreNa hayaanaaM subalaatmajaH . \EN{0061010083}vimala praasa hastaanaaM R^ishhTi tomara dhaariNaam.h .. \SC.. \EN{0061010091}darpitaanaaM suvegaanaaM balasthaanaaM pataakinaam.h . \EN{0061010093}shikshitairyuddha kushalairupetaanaaM narottamaiH .. \SC.. \EN{0061010101}nakulaM sahadevaM cha dharma raajaM cha paaNDavam.h . \EN{0061010103}nyavaarayan.h nara shreshhThaM parivaarya samantataH .. \SC.. \EN{0061010111}tato duryodhano raajaa shuuraaNaaM haya saadinaam.h . \EN{0061010113}ayutaM preshhayaamaasa paaNDavaanaaM nivaaraNe .. \SC.. \EN{0061010121}taiH pravishhTairmahaa vegairgarutmadbhirivaahave . \EN{0061010123}khuraahataa dharaa raaja.nshchakaMpe cha nanaada cha .. \SC.. \EN{0061010131}khura shabdashcha sumahaan.h vaajinaaM shushruve tadaa . \EN{0061010133}mahaa va.nsha vanasyeva dahyamaanasya parvate .. \SC.. \EN{0061010141}utpatadbhishcha taistatra samuddhuutaM mahad.h rajaH . \EN{0061010143}divaakara pathaM praapya chhaadayaamaasa bhaaskaram.h .. \SC.. \EN{0061010151}vegavadbhirhayaistaistu kshobhitaM paaNDavaM balam.h . \EN{0061010153}nipatadbhirmahaa vegairha.nsairiva mahat.h saraH . \EN{0061010155}heshhataaM chaiva shabdena na praaGYaayata ki.nchana .. \SC.. \EN{0061010161}tato yudhishhThiro raajaa maadrii putrau cha paaNDavau . \EN{0061010163}pratyaghna.nstarasaa vegaM samare haya saadinaam.h .. \SC.. \EN{0061010171}udvR^ittasya mahaa raaja praavR^iT kaalena puuryataH . \EN{0061010173}paurNamaasyaamaMbu vegaM yathaa velaa mahodadheH .. \SC.. \EN{0061010181}tataste rathino raajan.h sharaiH samnata parvabhiH . \EN{0061010183}nyakR^intann.h uttamaa.ngaani kaayebhyo haya saadinaam.h .. \SC.. \EN{0061010191}te nipeturmahaa raaja nihataa dR^iDha dhanvibhiH . \EN{0061010193}naagairiva mahaa naagaa yathaa syurgiri gahvare .. \SC.. \hash \EN{0061010201}te api praasaiH sunishitaiH sharaiH samnata parvabhiH . \EN{0061010203}nyakR^intann.h uttamaa.ngaani vicharanto disho dasha .. \SC.. \EN{0061010211}atyaasannaa hayaarohaaR^ishhTibhirbharata R^ishhabha . \hash \EN{0061010213}achchhinann.h uttamaa.ngaani phalaani iva mahaa drumaat.h .. \SC.. \EN{0061010221}sa saadino hayaa raaja.nstatra tatra nishhuuditaaH . \EN{0061010223}patitaaH paatyamaanaashcha shatasho.atha sahasrashaH .. \SC.. \EN{0061010231}vadhyamaanaa hayaaste tu praadravanta bhayaarditaaH . \EN{0061010233}yathaa si.nhaan.h samaasaadya mR^igaaH praaNa paraayaNaaH .. \SC.. \EN{0061010241}paaNDavaastu mahaa raaja jitvaa shatruun.h mahaa.a.ahave . \EN{0061010243}dadhmuH sha.nkhaa.nshcha bheriishcha taaDayaamaasuraahave .. \SC.. \EN{0061010251}tato duryodhano dR^ishhTvaa diinaM sainyamavasthitam.h . \EN{0061010253}abraviid.h bharata shreshhTha madra raajamidaM vachaH .. \SC.. \EN{0061010261}eshha paaNDu suto jyeshhTho jitvaa maatula maamakaan.h . \EN{0061010263}pashyataaM no mahaa baaho senaaM draavayate balii .. \SC.. \EN{0061010271}taM vaaraya mahaa baaho veleva makaraalayam.h . \EN{0061010273}tvaM hi sa.nshruuyase atyarthamasahya bala vikramaH .. \SC.. \EN{0061010281}putrasya tava tad.h vaakyaM shrutvaa shalyaH prataapavaan.h . \EN{0061010283}prayayau ratha va.nshena yatra raajaa yudhishhThiraH .. \SC.. \EN{0061010291}tad.h aapatad.h vai sahasaa shalyasya sumahad.h balam.h . \EN{0061010293}mahaa ogha vegaM samare vaarayaamaasa paaNDavaH .. \SC.. \EN{0061010301}madra raajaM cha samare dharma raajo mahaa rathaH . \EN{0061010303}dashabhiH saayakaistuurNamaajaghaana stanaantare . \EN{0061010305}nakulaH sahadevashcha tribhistribhirajihmagaiH .. \SC.. \EN{0061010311}madra raajo.api taan.h sarvaan.h aajaghaana tribhistribhiH . \EN{0061010313}yudhishhThiraM punaH shhashhTyaa vivyaadha nishitaiH sharaiH . \EN{0061010315}maadrii putrau cha samrabdhau dvaabhyaaM dvaabhyaamataaDayat.h .. \SC.. \EN{0061010321}tato bhiimo mahaa baahurdR^ishhTvaa raajaanamaahave . \EN{0061010323}madra raaja vashaM praaptaM mR^ityoraasya gataM yathaa . \EN{0061010325}abhyadravata sa.ngraame yudhishhThiramamitrajit.h .. \SC.. \EN{0061010331}tato yuddhaM mahaa ghoraM praavartata sudaaruNam.h . \EN{0061010333}aparaaM dishamaasthaaya dyotamaane divaa kare .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{0061020011}tataH pitaa tava kruddho nishitaiH saayakottamaiH . {shh} \EN{0061020013}aajaghaana raNe paarthaan.h saha senaan.h samantataH .. \SC.. \EN{0061020021}bhiimaM dvaadashabhirviddhvaa saatyakiM navabhiH sharaiH . \EN{0061020023}nakulaM cha tribhirbaaNaiH sahadevaM cha saptabhiH .. \SC.. \EN{0061020031}yudhishhThiraM dvaadashabhirbaahvorurasi chaarpayat.h . \EN{0061020033}dhR^ishhTadyumnaM tato viddhvaa vinanaada mahaa balaH .. \SC.. \EN{0061020041}taM dvaadashaarthairnakulo maadhavashcha tribhiH sharaiH . \EN{0061020043}dhR^ishhTadyumnashcha saptatyaa bhiimasenashcha paJNchabhiH . \hash \EN{0061020045}yudhishhThiro dvaadashabhiH pratyavidhyat.h pitaamaham.h .. \SC.. \EN{0061020051}droNastu saatyakiM viddhvaa bhiimasenamavidhyata . \EN{0061020053}ekaikaM paJNchabhirbaaNairyama daNDopamaiH shitaiH .. \SC.. \EN{0061020061}tau cha taM pratyavidhyetaaM tribhistribhirajihmagaiH . \EN{0061020063}tottrairiva mahaa naagaM droNaM braahmaNa pu.ngavam.h .. \SC.. \EN{0061020071}sauviiraaH kitavaaH praachyaaH pratiichyodiichya maalavaaH . \EN{0061020073}abhiishhaahaaH shuurasenaaH shibayo.atha vasaatayaH . \EN{0061020075}sa.ngraame naajahur(?) bhiishhmaM vadhyamaanaaH shitaiH sharaiH .. \SC.. \EN{0061020081}tathaivaanye vadhyamaanaaH paaNDaveyairmahaatmabhiH . \EN{0061020083}paaNDavaan.h abhyavartanta vividhaayudha paaNayaH . \EN{0061020085}tathaiva paaNDavaa raajan.h parivavruH pitaamaham.h .. \SC.. \EN{0061020091}sa samantaat.h parivR^ito ratha oghairaparaajitaH . \EN{0061020093}gahane agnirivotsR^ishhTaH prajajvaala dahan.h paraan.h .. \SC.. \EN{0061020101}rathaagnyagaarashchaapaarchirasi shakti gadendhanaH . \EN{0061020103}shara sphuli.ngo bhiishhmaagnirdadaaha kshatriya R^ishhabhaan.h .. \SC.. \EN{0061020111}suvarNa pu.nkhairishhubhirgaardhra pakshaiH sutejanaiH . \EN{0061020113}karNi naaliika naaraachaishchhaadayaamaasa tad.h balam.h .. \SC.. \EN{0061020121}apaatayad.h dhvajaa.nshchaiva rathinashcha shitaiH sharaiH . \EN{0061020123}muNDa taala vanaani iva chakaara sa ratha vrajaan.h .. \SC.. \EN{0061020131}nirmanushhyaan.h rathaan.h raajan.h gajaan.h ashvaa.nshcha samyuge . \EN{0061020133}akarot.h sa mahaa baahuH sarva shastrabhR^itaaM varaH .. \SC.. \EN{0061020141}tasya jyaa tala nirghoshhaM visphuurjitamivaashaneH . \EN{0061020143}nishamya sarva bhuutaani samakaMpanta bhaarata .. \SC.. \EN{0061020151}amoghaa hyapatan.h baaNaaH pituste bharata R^ishhabha . \EN{0061020153}naasajjanta tanutreshhu bhiishhma chaapa chyutaaH sharaaH .. \SC.. \EN{0061020161}hata viiraan.h rathaan.h raajan.h samyuktaan.h javanairhayaiH . \EN{0061020163}apashyaama mahaa raaja hriyamaaNaan.h raNaajire .. \SC.. \EN{0061020171}chedi kaashi karuushhaaNaaM sahasraaNi chaturdasha . \EN{0061020173}mahaa rathaaH samaakhyaataaH kula putraastanu tyajaH . \EN{0061020175}aparaavartinaH sarve suvarNa vikR^ita dhvajaaH .. \SC.. \EN{0061020181}sa.ngraame bhiishhmamaasaadya vyaaditaasyamivaantakam.h . \EN{0061020183}nimagnaaH para lokaaya sa vaaji ratha kuJNjaraaH .. \SC.. \EN{0061020191}bhagnaakshopaskaraan.h kaa.nshchid.h bhagna chakraa.nshcha sarvashaH . \EN{0061020193}apashyaama rathaan.h raajan.h shatasho.atha sahasrashaH .. \SC.. \EN{0061020201}sa varuuthai rathairbhagnai rathibhishcha nipaatitaiH . \EN{0061020203}sharaiH sukavachaishchhinnaiH paTTishaishcha vishaaM pate .. \SC.. \EN{0061020211}gadaabhirmusalaishchaiva nistri.nshaishcha shilii mukhaiH . \EN{0061020213}anukarshhairupaasa.ngaishchakrairbhagnaishcha maarishha .. \SC.. \EN{0061020221}baahubhiH kaarmukaiH khaDgaiH shirobhishcha sa kuNDalaiH . \EN{0061020223}talatraira.ngulitraishcha dhvajaishcha vinipaatitaiH . \EN{0061020225}chaapaishcha bahudhaa chhinnaiH samaastiiryata medinii .. \SC.. \EN{0061020231}hataarohaa gajaa raajan.h hayaashcha hata saadinaH . \EN{0061020233}paripeturdrutaM tatra shatasho.atha sahasrashaH .. \SC.. \EN{0061020241}yatamaanaashcha te viiraa dravamaaNaan.h mahaa rathaan.h . \EN{0061020243}naashaknuvan.h vaarayituM bhiishhma baaNa prapiiDitaan.h .. \SC.. \EN{0061020251}mahendra sama viiryeNa vadhyamaanaa mahaa chamuuH . \EN{0061020253}abhajyata mahaa raaja na cha dvau saha dhaavataH .. \SC.. \EN{0061020261}aaviddha ratha naagaashvaM patita dhvaja kuubaram.h . \EN{0061020263}aniikaM paaNDu putraaNaaM haahaa bhuutamachetanam.h .. \SC.. \EN{0061020271}jaghaanaatra pitaa putraM putrashcha pitaraM tathaa . \EN{0061020273}priyaM sakhaayaM chaakrande sakhaa daiva balaat.h kR^itaH .. \SC.. \EN{0061020281}vimuchya kavachaan.h anye paaNDu putrasya sainikaaH . \EN{0061020283}prakiirya keshaan.h dhaavantaH patyadR^ishyanta bhaarata .. \SC.. \EN{0061020291}tad.h go kulamivodbhraantaM udbhraanta ratha kuJNjaram.h . \EN{0061020293}dadR^ishe paaNDu putrasya sainyamaarta svaraM tadaa .. \SC.. \EN{0061020301}prabhajyamaanaM sainyaM tu dR^ishhTvaa yaadava nandanaH . \EN{0061020303}uvaacha paarthaM biibhatsuM nigR^ihya rathaM uttamam.h .. \SC.. \EN{0061020311}ayaM sa kaalaH saMpraaptaH paartha yaH kaa.nkshitastava . \EN{0061020313}praharaasmai nara vyaaghra na chen.h mohaat.h pramuhyase .. \SC.. \EN{0061020321}yat.h puraa kathitaM viira tvayaa raaGYaaM samaagame . \EN{0061020323}viraaTa nagare paartha sa.njayasya samiipataH .. \SC.. \EN{0061020331}bhiishhma droNa mukhaan.h sarvaan.h dhaartaraashhTrasya sainikaan.h . \EN{0061020333}saanubandhaan.h hanishhyaami ye maaM yotsyanti samyuge .. \SC.. \EN{0061020341}iti tat.h kuru kaunteya satyaM vaakyamari.ndama . \EN{0061020343}kshatra dharmamanusmR^itya yudhyasva bharata R^ishhabha .. \SC.. \EN{0061020351}ityukto vaasudevena tiryag.h dR^ishhTiradho mukhaH . \EN{0061020353}akaamaiva biibhatsuridaM vachanamabraviit.h .. \SC.. \hash \EN{0061020361}avadhyaanaaM vadhaM kR^itvaa raajyaM vaa narakottaram.h . \EN{0061020363}duHkhaani vana vaase vaa kiM nu me sukR^itaM bhavet.h .. \SC.. \EN{0061020371}chodayaashvaan.h yato bhiishhmaH karishhye vachanaM tava . \EN{0061020373}paatayishhyaami durdharshhaM vR^iddhaM kuru pitaamaham.h .. \SC.. \EN{0061020381}tato.ashvaan.h rajata prakhyaa.nshchodayaamaasa maadhavaH . \EN{0061020383}yato bhiishhmastato raajan.h dushhprekshyo rashmivaan.h iva .. \SC.. \EN{0061020391}tatastat.h punaraavR^ittaM yudhishhThira balaM mahat.h . \EN{0061020393}dR^ishhTvaa paarthaM mahaa baahuM bhiishhmaayodyantamaahave .. \SC.. \EN{0061020401}tato bhiishhmaH kuru shreshhThaH si.nhavad.h vinadan.h muhuH . \EN{0061020403}dhana.njaya rathaM shiighraM shara varshhairavaakirat.h .. \SC.. \EN{0061020411}kshaNena sa rathastasya sa hayaH saha saarathiH . \EN{0061020413}shara varshheNa mahataa na praGYaayata ki.nchana .. \SC.. \EN{0061020421}vaasudevastvasaMbhraanto dhairyamaasthaaya saatvataH . \EN{0061020423}chodayaamaasa taan.h ashvaan.h vitunnaan.h bhiishhma saayakaiH .. \SC.. \EN{0061020431}tataH paartho dhanurgR^ihya divyaM jalada nisvanam.h . \EN{0061020433}paatayaamaasa bhiishhmasya dhanushchhittvaa shitaiH sharaiH .. \SC.. \EN{0061020441}sa chchhinna dhanvaa kauravyaH punaranyan.h mahad.h dhanuH . \EN{0061020443}nimeshhaantara maatreNa sajyaM chakre pitaa tava .. \SC.. \EN{0061020451}vichakarshha tato dorbhyaaM danurjalada nisvanam.h . \EN{0061020453}athaasya tad.h api kruddhashchichchheda dhanurarjunaH .. \SC.. \EN{0061020461}tasya tat.h puujayaamaasa laaghavaM sha.ntanoH sutaH . \EN{0061020463}saadhu paartha mahaa baaho saadhu kuntii suteti cha .. \SC.. \EN{0061020471}samaabhaashhyainamaparaM pragR^ihya ruchiraM dhanuH . \hash \EN{0061020473}mumocha samare bhiishhmaH sharaan.h paartha rathaM prathi .. \SC.. \EN{0061020481}adarshayad.h vaasudevo haya yaane paraM balam.h . \EN{0061020483}moghaan.h kurvan.h sharaa.nstasya maNDalaani vidarshayan.h .. \SC.. \EN{0061020491}shushubhaate nara vyaaghrau bhiishhma paarthau shara kshatau . \EN{0061020493}go vR^ishhaaviva samrabdhau vishhaaNollikhitaa.nkitau .. \SC.. \EN{0061020501}vaasudevastu saMprekshya paarthasya mR^idu yuddhataam.h . \EN{0061020503}bhiishhmaM cha shara varshhaaNi sR^ijantamanishaM yudhi .. \SC.. \EN{0061020511}pratapantamivaadityaM madhyamaasaadya senayoH . \EN{0061020513}varaan.h varaan.h vinighnantaM paaNDu putrasya sainikaan.h .. \SC.. \EN{0061020521}yugaantamiva kurvaaNaM bhiishhmaM yaudhishhThire bale . \EN{0061020523}naamR^ishhyata mahaa baahurmaaghavaH para viirahaa .. \SC.. \EN{0061020531}utsR^ijya rajata prakhyaan.h hayaan.h paarthasya maarishha . \EN{0061020533}kruddho naama mahaa yogii prachaskanda mahaa rathaat.h . \EN{0061020535}abhidudraava bhiishhmaM sa bhuja praharaNo balii .. \SC.. \EN{0061020541}pratoda paaNistejasvii si.nhavad.h vinadan.h muhuH . \EN{0061020543}daarayann.h iva padbhyaaM sa jagatiiM jagati iishvaraH .. \SC..(jagatiishvarah) \EN{0061020551}krodha taamrekshaNaH kR^ishhNo jighaa.nsuramita dyutiH . \EN{0061020553}grasann.h iva cha chetaa.nsi taavakaanaaM mahaa.a.ahave . \EN{0061020561}dR^ishhTvaa maadhavamaakrande bhiishhmaayodyantamaahave . \EN{0061020563}hato bhiishhmo hato bhiishhmaiti tatra sma sainikaaH . \hash \EN{0061020565}kroshantaH praadravan.h sarve vaasudeva bhayaan.h naraaH .. \SC.. \EN{0061020571}piita kausheya saMviito maNi shyaamo janaardanaH . \EN{0061020573}shushubhe vidravan.h bhiishhmaM vidyun.h maalii yathaa.aMbudaH .. \SC.. \EN{0061020581}sa si.nhaiva maata.ngaM yuutha R^ishhabhaiva R^ishhabham.h . \hash \EN{0061020583}abhidudraava tejasvii vinadan.h yaadava R^ishhabhaH .. \SC.. \EN{0061020591}tamaapatantaM saMprekshya puNDariikaakshamaahave . \EN{0061020593}asaMbhramaM raNe bhiishhmo vichakarshha mahad.h dhanuH . \EN{0061020595}uvaacha chainaM govindamasaMbhraantena chetasa .. \SC.. \EN{0061020601}ehyehi puNDariikaaksha deva deva namo.astu te . \EN{0061020603}maamadya saatvata shreshhTha paatayasva mahaa.a.ahave .. \SC.. \EN{0061020611}tvayaa hi deva sa.ngraame hatasyaapi mamaanagha . \EN{0061020613}shreyaiva paraM kR^ishhNa loke amushhminn.h ihaiva cha . \hash \EN{0061020615}saMbhaavito.asiM govinda trailokyenaadya samyuge .. \SC.. \EN{0061020621}anvag.h eva tataH paarthastamanudrutya keshavam.h . \EN{0061020623}nijagraaha mahaa baahurbaahubhyaamarigR^ihya vai .. \SC.. \EN{0061020631}nigR^ihyamaaNaH paarthena kR^ishhNo raajiiva lochanaH . \EN{0061020633}jagaama chainamaadaaya vegena purushhottamaH .. \SC.. \EN{0061020641}paarthastu vishhTabhya balaachcharaNau para viirahaa . \EN{0061020643}nijaghraaha hR^ishhiikeshaM katha.nchid.h dashame pade .. \SC.. \EN{0061020651}tatainaM uvaachaartaH krodha paryaakulekshaNam.h . \hash \EN{0061020653}niHshvasantaM yathaa naagamarjunaH para viirahaa .. \SC.. \EN{0061020661}nivartasva mahaa baaho naanR^itaM kartumarhasi . \EN{0061020663}yat.h tvayaa kathitaM puurvaM na yotsyaami iti keshava .. \SC.. \EN{0061020671}mithyaa vaadii iti lokastvaaM kathayishhyati maadhava . \EN{0061020673}mamaishha bhaaraH sarvo hi hanishhyaami yata vratam.h .. \SC.. \EN{0061020681}shape maadhava sakhyena satyena sukR^itena cha . \EN{0061020683}antaM yathaa gamishhyaami shatruuNaaM shatru karshana .. \SC.. \EN{0061020691}adyaiva pashya durdharshhaM paatyamaanaM mahaa vratam.h . \EN{0061020693}taaraa patimivaapuurNamanta kaale yadR^ichchhayaa .. \SC.. \EN{0061020701}maadhavastu vachaH shrutvaa phalgunasya mahaatmanaH . \EN{0061020703}na ki.nchid.h uktvaa sa krodhaaruroha rathaM punaH .. \SC.. \hash \EN{0061020711}tau rathasthau nara vyaaghrau bhiishhmaH shaa.ntanavaH punaH . \EN{0061020713}vavarshha shara varshheNa megho vR^ishhTyaa yathaa.achalau .. \SC.. \EN{0061020721}praaNaa.nshchaadatta yodhaanaaM pitaa deva vratastava . \EN{0061020723}gabhastibhirivaadityastejaa.nsi shishiraatyaye .. \SC.. \EN{0061020731}yathaa kuruuNaaM sainyaani babhaJNja yudhi paaNDavaH . \EN{0061020733}tathaa paaNDava sainyaani babhaJNja yudhi te pitaa .. \SC.. \EN{0061020741}hata vidruta sainyaastu nirutsaahaa vichetasaH . \EN{0061020743}niriikshituM na shektuste bhiishhmamapratimaM raNe . \EN{0061020745}madhyaM gatamivaadityaM pratapantaM sva tejasaa .. \SC.. \EN{0061020751}te vadhyamaanaa bhiishhmeNa kaaleneva yuga kshaye . \EN{0061020753}viikshaaM chakrurmahaa raaja paaNDavaa bhaya piiDitaaH .. \SC.. \hash \EN{0061020761}traataaraM naadhyagachchhanta gaavaH pa.nka gateva . \hash \EN{0061020763}pipiilikeva kshuNNaa durbalaa balinaa raNe .. \SC.. \hash \EN{0061020771}mahaa rathaM bhaarata dushhpradharshham.h . shara oghiNaM pratapantaM narendraan.h . \EN{0061020773}bhiishhmaM na shekuH prativiikshituM te . sharaarchishhaM suuryamivaatapantam.h .. \SC.. \hash \EN{0061020781}vimR^idnatastasya tu paaNDu senaam.h . astaM jagaamaatha sahasra rashmiH . \EN{0061020783}tato balaanaaM shrama karshitaanaam.h . mano.avahaaraM prati saMbabhuuva .. \SC.. (iti)\medskip\hrule\medskip % \EN{0061030011}yudhyataameva teshhaaM tu bhaaskare astaM upaagate . {shh} \EN{0061030013}sa.ndhyaa samabhavad.h ghoraa naapashyaama tato raNam.h .. \SC.. \EN{0061030021}tato yudhishhThiro raajaa sa.ndhyaaM sa.ndR^ishya bhaarata . \EN{0061030023}vadhyamaanaM balaM chaapi bhiishhmeNaamitra ghaatinaa .. \SC.. \EN{0061030031}mukta shastraM paraavR^ittaM palaayana paraayaNam.h . \EN{0061030033}bhiishhmaM cha yudhi samrabdhamanuyaantaM mahaa rathaan.h .. \SC.. \EN{0061030041}somakaa.nshcha jitaan.h dR^ishhTvaa nirutsaahaan.h mahaa rathaan.h . \EN{0061030043}chintayitvaa chiraM dhyaatvaa.avahaaramarochayat.h .. \SC.. \hash \EN{0061030051}tato.avahaaraM sainyaanaaM chakre raajaa yudhishhThiraH . \EN{0061030053}tathaiva tava sainyaanaamavahaaro hyabhuut.h tadaa .. \SC.. \EN{0061030061}tato.avahaaraM sainyaanaaM kR^itvaa tatra mahaa rathaaH . \EN{0061030063}nyavishanta kuru shreshhTha sa.ngraame kshata vikshataaH .. \SC.. \EN{0061030071}bhiishhmasya samare karma chintayaanaastu paaNDavaaH . \EN{0061030073}naalabhanta tadaa shaantiM bhR^ishaM bhiishhmeNa piiDitaaH .. \SC.. \EN{0061030081}bhiishhmo.api samare jitvaa paaNDavaan.h saha sR^iJNjayaiH . \EN{0061030083}puujyamaanastava sutairvandyamaanashcha bhaarata .. \SC.. \EN{0061030091}nyavishat.h kurubhiH saardhaM hR^ishhTa ruupaiH samantataH . \EN{0061030093}tato raatriH samabhavat.h sarva bhuuta pramohinii .. \SC.. \EN{0061030101}tasmin.h raatri mukhe ghore paaNDavaa vR^ishhNibhiH saha . \hash \EN{0061030103}sR^iJNjayaashcha duraadharshhaa mantraaya samupaavishan.h .. \SC.. \EN{0061030111}aatma niHshreyasaM sarve praapta kaalaM mahaa balaaH . \EN{0061030113}mantrayaaM aasuravyagraaH mantra nishchaya kovidaaH .. \SC.. \EN{0061030121}tato yudhishhThiro raajaa mantrayitvaa chiraM nR^ipa . \EN{0061030123}vaasudevaM samudviikshya vaakyametad.h uvaacha ha .. \SC.. \EN{0061030131}pashya kR^ishhNa mahaatmaanaM bhiishhmaM bhiima paraakramam.h . \EN{0061030133}gajaM nala vanaani iva vimR^idnantaM balaM mama .. \SC.. \EN{0061030141}na chaivainaM mahaatmaanaM utsahaamo niriikshitum.h . \EN{0061030143}lelihyamaanaM sainyeshhu pravR^iddhamiva paavakam.h .. \SC.. \EN{0061030151}yathaa ghoro mahaa naagastakshako vai vishholbaNaH . \EN{0061030153}tathaa bhiishhmo raNe kR^ishhNa tiishhkNa shastraH prataapavaan.h .. \SC.. \EN{0061030161}gR^ihiita chaapaH samare vimuJNcha.nshcha shitaan.h sharaan.h . \EN{0061030163}shakyo jetuM yamaH kruddho vajra paaNishcha deva raaT .. \SC.. \EN{0061030171}varuNaH paashabhR^id.h vaa.api sa gado vaa dhaneshvaraH . \EN{0061030173}na tu bhiishhmaH susa.nkruddhaH shakyo jetuM mahaa.a.ahave .. \SC.. \EN{0061030181}so.ahamevaM gate kR^ishhNa nimagnaH shoka saagare . \EN{0061030183}aatmano buudhi daurbalyaad.h bhiishhmamaasaadya samyuge .. \SC.. \EN{0061030191}vanaM yaasyaami durdharshha shreyo me tatra vai gatam.h . \EN{0061030193}na yuddhaM rochaye kR^ishhNa hanti bhiishhmo hi naH sadaa .. \SC.. \EN{0061030201}yathaa prajvalitaM vahniM pata.ngaH samabhidravan.h . \EN{0061030203}ekato mR^ityumabhyeti tathaa.ahaM bhiishhmamiiyivaan.h .. \SC.. \EN{0061030211}kshayaM niito.asmi vaarshhNeya raajya hetoH paraakramii . \EN{0061030213}bhraatarashchaiva me shuuraaH saayakairbhR^isha piiDitaaH .. \SC.. \EN{0061030221}mat.h kR^ite bhraatR^i sauhaardaad.h raajyaat.h prabhra.nshanaM gataaH . \EN{0061030223}pariklishhTaa yathaa kR^ishhNaa mat.h kR^ite madhu suudana .. \SC.. \EN{0061030231}jiivitaM bahu manye ahaM jiivitaM hyadya durlabham.h . \EN{0061030233}jiivitasyaadya sheshheNa charishhye dharmaM uttamam.h .. \SC.. \EN{0061030241}yadi te ahamanugraahyo bhraatR^ibhiH saha keshava . \EN{0061030243}sva dharmasyaavirodhena tad.h udaahara keshava .. \SC.. \EN{0061030251}etat.h shrutvaa vachastasya kaaruNyaad.h bahu vistaram.h . \hash \EN{0061030253}pratyuvaacha tataH kR^ishhNaH saantvayaano yudhishhThjiram.h .. \SC.. \EN{0061030261}dharma putra vishhaadaM taM maa kR^ithaaH satya sa.ngara . \EN{0061030263}yasya te bhraataraH shuuraa durjayaaH sharu suudanaaH .. \SC.. \EN{0061030271}arjuno bhiima senashcha vaayvagni sama tejasau . \EN{0061030273}maadrii putrau cha vikraantau tridashaanaamiveshvarau .. \SC.. \EN{0061030281}maaM vaa niyu.nkshva sauhaardaad.h yotsye bhiishhmeNa paaNDava . \hash \EN{0061030283}tvat.h prayukto hyahaM raajan.h kiM na kuryaaM mahaa.a.ahave .. \SC.. \hash \EN{0061030291}hanishhyaami raNe bhiishhmamaahuuya purushha R^ishhabham.h . \EN{0061030293}pashyataaM dhaartaraashhTraaNaaM yadi nechchhati phalgunaH .. \SC.. \EN{0061030301}yadi bhiishhme hate raajan.h jayaM pashyasi paaNDava . \EN{0061030303}hantaasmyeka rathenaadya kuru vR^iddhaM pitaamaham.h .. \SC.. \EN{0061030311}pashya me vikramaM raajan.h mahendrasyeva samyuge . \EN{0061030313}vimuJNchantaM mahaa.astraaNi paatayishhyaami taM rathaat.h .. \SC.. \EN{0061030321}yaH shatruH paaNDu putraaNaaM mat.h shatruH sa na sa.nshayaH . \EN{0061030323}mad.h arthaa bhavad.h arthaa ye ye madiiyaastavaiva te .. \SC.. \EN{0061030331}tava bhraataa mama sakhaa saMbandhii shishhyaiva cha . \hash \EN{0061030333}maa.nsaanyutkR^itya vai dadyaamarjunaarthe mahii pate .. \SC.. \EN{0061030341}eshha chaapi nara vyaaghro mat.h kR^ite jiivitaM tyajet.h . \EN{0061030343}eshha naH samayastaata taarayema parasparam.h . \EN{0061030345}sa maaM niyu.nkshva raajendra yaavad.h dviipo bhavaamyaham.h .. \SC.. \hash \EN{0061030351}pratiGYaataM upaplavye yat.h tat.h paarthena puurvataH . \EN{0061030353}ghaatayishhyaami gaa.ngeyamityuluukasya sa.nnidhau .. \SC.. \EN{0061030361}parirakshyaM cha mama tad.h vachaH paarthasya dhiimataH . \EN{0061030363}anuGYaataM tu paarthena mayaa kaaryaM na sa.nshayaH .. \SC.. \EN{0061030371}atha vaa phalgunasyaishha bhaaraH parimito raNe . \EN{0061030373}nihanishhyati sa.ngraame bhiishhmaM para puraM jayam.h .. \SC.. \EN{0061030381}ashakyamapi kuryaadd.h hi raNe paarthaH samudyataH . \EN{0061030383}tridashaan.h vaa samudyukttaan.h sahitaan.h daitya daanavaiH . \EN{0061030385}nihanyaad.h arjunaH sa.nkhye kiM u bhiishhmaM naraadhipa .. \SC.. \EN{0061030391}vipariito mahaa viiryo gata sattvo.alpa jiivitaH . \EN{0061030393}bhiishhmaH shaa.ntanavo nuunaM kartavyaM naavabudhyate .. \SC.. \EN{0061030401}evametan.h mahaa baaho yathaa vadasi maadhava . \hash {y} \EN{0061030403}sarve hyete na paryaaptaastava vega nivaaraNe .. \SC.. \EN{0061030411}niyataM samavaapsyaami sarvameva yathepsitam.h . \EN{0061030413}yasya me purushha vyaaghra bhavaan.h naatho mahaa balaH .. \SC.. \EN{0061030421}sendraan.h api raNe devaan.h jayeyaM jayataaM vara . \EN{0061030423}tvayaa naathena govinda kiM u bhiishhmaM mahaa.a.ahave .. \SC.. \EN{0061030431}na tu tvaamanR^itaM kartuM utsahe svaartha gauravaat.h . \EN{0061030433}ayudhyamaanaH saahaayyaM yathoktaM kuru maadhava .. \SC.. \EN{0061030441}samayastu kR^itaH kashchid.h bhiishhmeNa mama maadhava . \EN{0061030443}mantrayishhye tavaarthaaya na tu yotsye katha.nchana . \EN{0061030445}duryodhanaartha yotsyaami satyametad.h iti prabho .. \SC.. \EN{0061030451}sa hi raajyasya me daataa mantrasyaiva cha maadhava . \EN{0061030453}tasmaad.h deva prataM bhuuyo vadhopaayaarthamaatmanaH . \EN{0061030455}bhavataa sahitaaH sarve pR^ichchhaamo madhu suudana .. \SC.. \EN{0061030461}tad.h vayaM sahitaa gatvaa bhiishhmamaashu narottamam.h . \EN{0061030463}ruchite tava vaarshhNeya mantraM pR^ichchhaama kauravam.h .. \SC.. \EN{0061030471}sa vakshyati hitaM vaakyaM tathyaM chaiva janaardana . \EN{0061030473}yathaa sa vakshyate kR^ishhNa tathaa kartaa.asmi samyuge .. \SC.. \EN{0061030481}sa no jayasya daataa cha mantrasya cha dhR^ita vrataH . \EN{0061030483}baalaaH pitraa vihiinaashcha tena saMvardhitaa vayam.h .. \SC.. \EN{0061030491}taM chet.h pitaamahaM vR^iddhaM hantumichchhaami maadhava . \EN{0061030493}pituH pitaramishhTaM vai dhig.h astu kshatra jiivikaam.h .. \SC.. \EN{0061030501}tato.abraviin.h mahaa raaja vaarshhNeyaH kuru nandanam.h . {shh} \EN{0061030503}rochate me mahaa baaho satataM tava bhaashhitam.h .. \SC.. \EN{0061030511}deva vrataH kR^itii bhiishhmaH prekshitenaapi nirdahet.h . \EN{0061030513}gamyataaM sa vadhopaayaM prashhTuM saagaragaa sutaH . \EN{0061030515}vaktumarhati satyaM sa tvayaa pR^ishhTo visheshhataH .. \SC.. \EN{0061030521}te vayaM tatra gachchhaamaH prashhTuM kuru pitaamaham.h . \EN{0061030523}praNamya shirasaa chainaM mantraM pR^ichchhaama maadhava . \EN{0061030525}sa no daasyati yaM mantraM tena yotsyaamahe paraan.h .. \SC.. \EN{0061030531}evaM sammantrya vai viiraaH paaNDavaaH paaNDu puurvaja . \EN{0061030533}ja.nguste sahitaaH sarve vaasudevashcha viiryavaan.h . \EN{0061030535}vimukta shastra kavachaa bhiishhmasya sadanaM prati .. \SC.. \EN{0061030541}pravishya cha tadaa bhiishhmaM shirobhiH pratipedire . \EN{0061030543}puujayanto mahaa raaja paaNDavaaH bharata R^ishhabha . \EN{0061030545}praNamya shirasaa chainaM bhiishhmaM sharaNamanvayuH .. \SC.. \EN{0061030551}taan.h uvaacha mahaa baahurbhiishhmaH kuru pitaamahaH . \EN{0061030553}svaagataM tava vaarshhNeya svaagataM te dhana.njaya . \EN{0061030555}svaagataM dharma putraaya bhiimaaya yamayostathaa .. \SC.. \EN{0061030561}kiM kaaryaM vaH karomyadya yushhmat.h priiti vivardhanam.h . \hash \EN{0061030563}sarvaatmanaa cha kartaa.asmi yadyapi syaat.h sudushhkaram.h .. \SC.. \hash \EN{0061030571}tathaa bruvaaNaM gaa.ngeyaM priiti yuktaM punaH punaH . \EN{0061030573}uvaacha vaakyaM diinaatmaa dharma putro yudhishhThiraH .. \SC.. \EN{0061030581}kathaM jayema dharmaGYa kathaM raajyaM labhemahi . \EN{0061030583}prajaanaaM sa.nkshayo na syaat.h kathaM tan.h me vadaabhibho .. \SC.. \EN{0061030591}bhavaan.h hi no vadhopaayaM braviitu svayamaatmanaH . \EN{0061030593}bhavantaM samare raajan.h vishhahema kathaM vayam.h .. \SC.. \EN{0061030601}na hi te suukshmamapyasti randhraM kuru pitaamaha . \EN{0061030603}maNDalenaiva dhanushhaa sadaa dR^ishyo.asi samyuge .. \SC.. \EN{0061030611}naadadaanam(?) sa.ndadhaanaM vikarshhantaM dhanurna cha . \EN{0061030613}pashyaamastvaa mahaa baaho rathe suuryamiva sthitam.h .. \SC.. \EN{0061030621}naraashva ratha naagaanaaM hantaaraM para viirahan.h . \EN{0061030623}kaivotsahate hantuM tvaaM pumaan.h bharata R^ishhabha .. \SC.. \hash \EN{0061030631}varshhataa shara varshhaaNi mahaanti purushhottama . \EN{0061030633}kshayaM niitaa hi pR^itanaa bhavataa mahatii mama .. \SC.. \EN{0061030641}yathaa yudhi jayeyaM tvaaM yathaa raajyaM bhaven.h mama . \EN{0061030643}bhave sainyasya vaa shaantistan.h me bruuhi pitaamaha .. \SC.. \EN{0061030651}tato.abraviit.h shaa.ntanavaH paaNDavaan.h paaNDu puurvaja . \EN{0061030653}na katha.nchana kaunteya mayi jiivati samyuge . \EN{0061030655}yushhmaasu dR^ishyate vR^iddhiH satyametad.h braviimi vaH .. \SC.. \EN{0061030661}nirjite mayi yuddhe tu dhruvaM jeshhyatha kauravaan.h . \EN{0061030663}kshipraM mayi praharata yadi ichchhatha raNe jayam.h . \EN{0061030665}anujaanaami vaH paarthaaH praharadhvaM yathaa sukham.h .. \SC.. \EN{0061030671}evaM hi sukR^itaM manya bhavataaM vidito hyaham.h . \EN{0061030673}hate mayi hataM sarvaM tasmaad.h evaM vidhiiyataam.h .. \SC.. \EN{0061030681}bruuhi tasmaad.h upaayaM no yathaa yuddhe jayemahi . {y} \EN{0061030683}bhavantaM samare kruddhaM daNDa paaNimivaantakam.h .. \SC.. \EN{0061030691}shakyo vajra dharo jetuM varuNo.atha yamastathaa . \EN{0061030693}na bhavaan.h samare shakyaH sendrairapi suraasuraiH .. \SC.. \EN{0061030701}satyametan.h mahaa baaho yathaa vadasi paaNDava . {bHs} \EN{0061030703}naahaM shakyo raNe jetuM sendrairapi suraasuraiH .. \SC.. \EN{0061030711}aatta shastro raNe yatto gR^ihiita vara kaarmukaH . \EN{0061030713}nyasta shastraM tu maaM raajan.h hanyuryudhi mahaa rathaaH .. \SC.. \EN{0061030721}nishhkipta shastre patite vimukta kavacha dhvaje . \EN{0061030723}dravamaaNe cha bhiite cha tavaasmi iti cha vaadini .. \SC.. \EN{0061030731}striyaaM strii naama dheye cha vikale chaika putrake . \EN{0061030733}aprasuute cha dushhprekshye na yuddhaM rochate mama .. \SC.. \EN{0061030741}imaM cha shR^iNu me paartha sa.nkalpaM puurva chintitam.h . \EN{0061030743}ama.ngalya dhvajaM dR^ishhTvaa na yudhyeyaM katha.nchana .. \SC.. \EN{0061030751}yaishha draupado raaja.nstava sainye mahaa rathaH . \hash \EN{0061030753}shikhaNDii samaraakaa.nkshii shuurashcha samitiM jayaH .. \SC.. \EN{0061030761}yathaa.abhavachcha strii puurvaM pashchaat.h pu.nstvaM upaagataH . \EN{0061030763}jaananti cha bhavanto.api sarvametad.h yathaa tatham.h .. \SC.. \EN{0061030771}arjunaH samare shuuraH puraskR^itya shikhaNDinam.h . \EN{0061030773}maameva vishikhaistuurNamabhidravatu da.nshitaH .. \SC.. \EN{0061030781}ama.ngalya dhvaje tasmin.h strii puurve cha visheshhataH . \EN{0061030783}na prahartumabhiipsaami gR^ihiiteshhuM katha.nchana .. \SC.. \EN{0061030791}tad.h antaraM samaasaadya paaNDavo maaM dhana.njayaH . \EN{0061030793}sharairghaatayatu kshipraM samantaad.h bharata R^ishhabha .. \SC.. \EN{0061030801}na taM pashyaami lokeshhu yo maaM hanyaat.h samudyatam.h . \hash \EN{0061030803}R^ite kR^ishhNaan.h mahaa bhaagaat.h paaNDavaad.h vaa dhana.njayaat.h .. \SC.. \EN{0061030811}eshha tasmaat.h purodhaaya ka.nchid.h anyaM mamaagrataH . \EN{0061030813}maaM paatayatu biibhatsurevaM te vijayo bhavet.h .. \SC.. \EN{0061030821}etat.h kurushhva kaunteya yathoktaM vachanaM mama . \EN{0061030823}tato jeshhyasi sa.ngraame dhaartaraashhTraan.h samaagataan.h .. \SC.. \EN{0061030831}te anuGYaa taastataH paarthaa jagmuH sva shibiraM prati . {shh} \EN{0061030833}abhivaadya mahaatmaanaM bhiishhmaM kuru pitaamaham.h .. \SC.. \EN{0061030841}tathoktavati gaa.ngeye para lokaaya diikshite . \EN{0061030843}arjuno duHkha sa.ntaptaH sa vriiDamidamabraviit.h .. \SC.. \EN{0061030851}guruNaa kula vR^iddhena kR^ita praGYena dhiimataa . \EN{0061030853}pitaamahena sa.ngraame kathaM yotsyaami maadhava .. \SC.. \EN{0061030861}kriiDataa hi mayaa baalye vaasudeva mahaa manaaH . \EN{0061030863}paa.nsu ruushhita gaatreNa mahaatmaa parushhii kR^itaH .. \SC.. \EN{0061030871}yasyaahamadhiruhyaa.nkaM baalaH kila gadaa.agraja . \EN{0061030873}taatetyavochaM pitaraM pituH paaNDormahaatmanaH .. \SC.. \EN{0061030881}naahaM taatastava pitustaato.asmi tava bhaarata . \EN{0061030883}iti maamabraviid.h baalye yaH sa vadhyaH kathaM mayaa .. \SC.. \EN{0061030891}kaamaM vadhyatu me sainyaM naahaM yotsye mahaatmanaa . \EN{0061030893}jayo vaa.astu vadho vaa me kathaM vaakR^ishhNa manyase .. \SC.. \EN{0061030901}pratiGYaaya vadhaM jishhNo puraa bhiishhmasya samyuge . {kR^ishhNa} \EN{0061030903}kshatra dharme sthitaH paartha kathaM nainaM hanishhyasi .. \SC.. \EN{0061030911}paatayainaM rathaat.h paartha vrajaahatamiva drumam.h . \EN{0061030913}naahatvaa yudhi gaa.ngeyaM vijayaste bhavishhyati .. \SC.. \EN{0061030921}dishhTametat.h puraa devairbhavishhyatyavashasya te . \EN{0061030923}hantaa bhiishhmasya puurvendraiti tan.h na tad.h anyathaa .. \SC.. \hash \EN{0061030931}na hi bhiishhmaM duraadharshhaM vyaattaananamivaantakam.h . \EN{0061030933}tvad.h anyaH shaknuyaadd.h hantumapi vajra dharaH svayam.h .. \SC.. \EN{0061030941}jahi bhiishhmaM mahaa baaho shhR^iNu chedaM vacho mama . \EN{0061030943}yathovaacha puraa shakraM mahaa buddhirbR^ihaspatiH .. \SC.. \hash \EN{0061030951}jyaayaa.nsamapi chet.h shakra guNairapi samanvitam.h . \EN{0061030953}aatataayinamaamantrya hanyaad.h ghaatakamaagatam.h .. \SC.. \EN{0061030961}shaashvato.ayaM sthito dharmaH kshatriyaaNaaM dhana.njaya . \EN{0061030963}yoddhavyaM rakshitavyaM cha yashhTavyaM chaanasuuyubhiH .. \SC.. \EN{0061030971}shikhaNDii nidhanaM kR^ishhNa bhiishhmasya bhavitaa dhruvam.h . {arj} \EN{0061030973}dR^ishhTvaiva hi sadaa bhiishhmaH paaJNchaalyaM vinivartate .. \SC.. \EN{0061030981}te vayaM pramukhe tasya sthaapayitvaa shikhaNDinam.h . \EN{0061030983}gaa.ngeyaM paatayishhyaamopaayeneti me matiH .. \SC.. \hash \EN{0061030991}ahamanyaan.h maheshhvaasaan.h vaarayishhyaami saayakaiH . \EN{0061030993}shikhaNDyapi yudhaaM shreshhTho bhiishhmamevaabhiyaasyatu .. \SC.. \EN{0061031001}shrutaM te kuru mukhyasya naahaM hanyaaM shikhaNDinam.h . \EN{0061031003}kanyaa hyeshhaa puraa jaataa purushhaH samapadyata .. \SC..100 \EN{0061031011}ityevaM nishchayaM kR^itvaa paaNDavaaH saha maadhavaaH . {shh} \EN{0061031013}shayanaani yathaa svaani bhejire purushha R^ishhabhaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{0061040011}kathaM shikhaNDii gaa.ngeyamabhyavartata samyuge . {DhR^i} \EN{0061040013}paaNDavaashcha tathaa bhiishhmaM tan.h mamaachakshva sa.njaya .. \SC.. \EN{0061040021}tataH prabhaate vimale suuryasyodayanaM prati . {shh} \EN{0061040023}vaadyamaanaasu bheriishhu mR^ida.ngeshhvaanakeshhu cha .. \SC.. \EN{0061040031}dhmaayatsu dadhi varNeshhu jalajeshhu samantataH . \EN{0061040033}shikhaNDinaM puraskR^itya niryaataaH paaNDavaa yudhi .. \SC.. \EN{0061040041}kR^itvaa vyuuhaM mahaa raaja sarva shatru nibarhaNam.h . \EN{0061040043}shikhaNDii sarva sainyaanaamagraasiid.h vishaaM pate .. \SC.. \hash \EN{0061040051}chakra rakshau tatastasya bhimasena dhana.njayau . \EN{0061040053}pR^ishhThato draupadeyaashcha saubhadrashchaiva viiryavaan.h .. \SC.. \EN{0061040061}saatyakishchekitaanashcha teshhaaM goptaa mahaa rathaH . \EN{0061040063}dhR^ishhTadyumnastataH pashchaat.h paaJNchaalairabhirakshitaH .. \SC.. \EN{0061040071}tato yudhishhThiro raajaa yamaabhyaaM sahitaH prabhuH . \EN{0061040073}prayayau si.nha naadena naadayan.h bharata R^ishhabha .. \SC.. \EN{0061040081}viraaTastu tataH pashchaat.h svena sainyena saMvR^itaH . \EN{0061040083}drupadashcha mahaa raaja tataH pashchaad.h upaadravat.h .. \SC.. \EN{0061040091}kekayaa bhraataraH paJNcha dhR^ishhTa ketushcha viiryavaan.h . \EN{0061040093}jaghanaM paalayaamaasa paaNDu sainyasya bhaarata .. \SC.. \EN{0061040101}evaM vyuuhya mahat.h sainyaM paaNDavaastava vaahiniim.h . \EN{0061040103}abhyadravanta sa.ngraame tyaktvaa jiivitamaatmanaH .. \SC..10 \hash \EN{0061040111}tathaiva kuravo raajan.h bhiishhmaM kR^itvaa mahaa balam.h . \EN{0061040113}agrataH sarva sainyaanaaM prayayuH paaNDavaan.h prati .. \SC.. \EN{0061040121}putraistava duraadharshhai rakshitaH sumahaa balaiH . \EN{0061040123}tato droNo maheshhvaasaH putrashchaasya mahaa rathaH .. \SC.. \EN{0061040131}bhagadattastataH pashchaad.h gajaaniikena saMvR^itaH . \EN{0061040133}kR^ipashcha kR^ipa varmaa cha bhagadattamanuvratau .. \SC.. \hash \EN{0061040141}kaaMboja raajo balavaa.nstataH pashchaat.h sudakshiNaH . \EN{0061040143}maagadhashcha jayatsenaH saubalashcha bR^ihadbalaH .. \SC.. \EN{0061040151}tathetere maheshhvaasaaH susharma pramukhaa nR^ipaaH . \EN{0061040153}jaghanaM paalayaamaasustava sainyasya bhaarata .. \SC.. \EN{0061040161}divase divase praapte bhiishhmaH shaa.ntanavo yudhi . \EN{0061040163}aasuraan.h akarod.h vyuuhaan.h paishaachaan.h atha raakshasaan.h .. \SC.. \EN{0061040171}tataH pravavR^ite yuddhaM tava teshhaaM cha bhaarata . \EN{0061040173}anyonyaM nighnataaM raajanyamaraashhTra vivardhanam.h .. \SC.. \EN{0061040181}arjuna pramukhaaH paarthaaH puraskR^itya shikhaNDinam.h . \EN{0061040183}bhiishhmaM yuddhe abhyavartanta kiranto vividhaan.h sharaan.h .. \SC.. \EN{0061040191}tatra bhaarata bhiimena piiDitaastaavakaaH sharaiH . \EN{0061040193}rudhira ogha pariklinnaaH para lokaM yayustadaa .. \SC.. \EN{0061040201}nakulaH sahadevashcha saatyakishcha mahaa rathaH . \EN{0061040203}tava sainyaM samaasaadya piiDayaamaasurojasaa .. \SC.. \EN{0061040211}te vadhyamaanaaH samare taavakaa bharata R^ishhabha . \EN{0061040213}naashaknuvan.h vaarayituM paaNDavaanaaM mahad.h balam.h .. \SC.. \EN{0061040221}tatastu taavakaM sainyaM vadhyamaanaM samantataH . \EN{0061040223}saMpraadravad.h disho raajan.h kaalyamaanaM mahaa rathaiH .. \SC.. \EN{0061040231}traataaraM naadhyagachchhanta taavakaa bharata R^ishhabha . \EN{0061040233}vadhyamaanaaH shitairaaNaiH paaNDavaiH saha sR^iJNjayaiH .. \SC.. \EN{0061040241}piiDyamaanaM balaM paarthairdR^ishhTvaa bhiishhmaH paraakramii . {DhR^i} \EN{0061040243}yad.h akaarshhiid.h raNe kruddhastan.h mamaachakshva sa.njaya .. \SC.. \EN{0061040251}kathaM vaa paaNDavaan.h yuddhe pratyudyaataH para.ntapaH . \EN{0061040253}vinighnan.h somakaan.h viiraa.nstan.h mamaachakshva sa.njaya .. \SC.. \hash \EN{0061040261}aachakshe te mahaa raaja yad.h akaarshhiit.h pitaamahaH . \hash {shh} \EN{0061040263}piiDite tava putrasya sainye paaNDava sR^iJNjayaiH .. \SC.. \EN{0061040271}prahR^ishhTa manasaH shuuraaH paaNDavaaH paaNDu puurvaja . \EN{0061040273}abhyavartanta nighnantastava putrasya vaahiniim.h .. \SC.. \EN{0061040281}taM vinaashaM manushhyendra nara vaaraNa vaajinaam.h . \EN{0061040283}naamR^ishhyata tadaa bhiishhmaH sainya ghaataM raNe paraiH .. \SC.. \EN{0061040291}sa paaNDavaan.h maheshhvaasaH paaJNchaalaa.nshcha sa sR^iJNjayaan.h . \EN{0061040293}abhyadravata durdharshhastyaktvaa jiivitamaatmanaH .. \SC.. \EN{0061040301}sa paaNDavaanaaM pravaraan.h paJNcha raajan.h mahaa rathaan.h . \EN{0061040303}aatta shastraan.h raNe yattaan.h vaarayaamaasa saayakaiH . \EN{0061040305}naaraachairvatsa dantaishcha shitairaJNjalikaistathaa .. \SC.. \EN{0061040311}nijaghne samare kruddho hastyashvamamitaM bahu . \EN{0061040313}rathino.apaatayad.h raajan.h rathebhyaH purushha R^ishhabhaH .. \SC.. \EN{0061040321}saadinashchaashva pR^ishhThebhyaH padaatii.nshcha samaagataan.h . \EN{0061040323}gajaarohaan.h gajebhyashcha pareshhaaM vidadhad.h bhayam.h .. \SC.. \EN{0061040331}tamekaM samare bhiishhmaM tvaramaaNaM mahaa ratham.h . \EN{0061040333}paaNDavaaH samavartanta vajra paaNimivaasuraaH .. \SC.. \EN{0061040341}shakraashani sama sparshaan.h vimuJNchan.h nishikaan.h sharaan.h . \EN{0061040343}dikshvadR^ishyata sarvaasu ghoraM sa.ndharayan.h vapuH .. \SC.. \EN{0061040351}maNDalii kR^itamevaasya nityaM dhanuradR^ishyata . \EN{0061040353}sa.ngraame yudhyamaanasya shakra chaapa nibhaM mahat.h .. \SC.. \EN{0061040361}tad.h dR^ishhTvaa samare karma tava putraa vishaaM pate . \EN{0061040363}vismayaM paramaM praaptaaH pitaamahamapuujayan.h .. \SC.. \EN{0061040371}paarthaa vimanaso bhuutvaa praikshanta pitaraM tava . \EN{0061040373}yudhyamaanaM raNe shuuraM viprachiitimivaamaraaH . \EN{0061040375}na chainaM vaarayaamaasurvyaattaananamivaantakam.h .. \SC.. \EN{0061040381}dashame ahani saMpraapte rathaaniikaM shikhaNDinaH . \EN{0061040383}adahan.h nishitairbaaNaiH kR^ishhNa vartmeva kaananam.h .. \SC.. \EN{0061040391}taM shikhaNDii tribhirbaaNairabhyavidhyat.h stanaantare . \EN{0061040393}aashiivishhamiva kruddhaM kaala sR^ishhTamivaantakam.h .. \SC.. \EN{0061040401}sa tenaatibhR^ishaM viddhaH prekshya bhiishhmaH shikhaNDinam.h . \EN{0061040403}anichchhann.h api sa.nkruddhaH prahasann.h idamabraviit.h .. \SC.. \EN{0061040411}kaamamabhyaasa vaa maa vaa na tvaaM yotsye katha.nchana . \EN{0061040413}yaiva hi tvaM kR^itaa dhaatraa saiva hi tvaM shikhaNDinii .. \SC.. \EN{0061040421}tasya tad.h vachanaM shrutvaa shikhaNDii krodha muurchhitaH . \EN{0061040423}uvaacha bhiishhmaM samare sR^ikkiNii parilehihan.h .. \SC.. \EN{0061040431}jaanaami tvaaM mahaa baaho kshatriyaaNaaM kshayaM karam.h . \EN{0061040433}mayaa shrutaM cha te yuddhaM jaamadagnyena vai saha .. \SC.. \EN{0061040441}divyashcha te prabhaavo.ayaM sa mayaa bahushaH shrutaH . \EN{0061040443}jaanann.h api prabhaavaM te yotsye adyaahaM tvayaa saha .. \SC.. \EN{0061040451}paaNDavaanaaM priyaM kurvann.h aatmanashcha narottama . \EN{0061040453}adya tvaa yodhayishhyaami raNe purushha sattama .. \SC.. \EN{0061040461}dhruvaM cha tvaa hanishhyaami shape satyena te agrataH . \EN{0061040463}etat.h shrutvaa vacho mahyaM yat.h kshamaM tat.h samaachara .. \SC.. \EN{0061040471}kaamamabhyaasa vaa maa vaa na me jiivan.h vimokshyase . \EN{0061040473}sudR^ishhTaH kriyataaM bhiishhma loko.ayaM samiti.njaya .. \SC.. \hash \EN{0061040481}evaM uktvaa tato bhiishhmaM paJNchabhirnata parvabhiH . \EN{0061040483}avidhyata raNe raajan.h praNunnaM vaakya saayakaiH .. \SC.. \EN{0061040491}tasya tad.h vachanaM shrutvaa savya saachii para.ntapaH . \EN{0061040493}kaalo.ayamiti sa.nchintya shikhaNDinamachodayat.h .. \SC.. \EN{0061040501}ahaM tvaamanuyaasyaami paraan.h vidraavayan.h sharaiH . \EN{0061040503}abhidrava susamrabdho bhiishhmaM bhiima paraakramam.h .. \SC.. \EN{0061040511}na hi te samyuge piiDaaM shaktaH kartuM mahaa balaH . \EN{0061040513}tasmaad.h adya mahaa baaho viira bhiishhmamabhidrava .. \SC.. \EN{0061040521}ahatvaa samare bhiishhmaM yadi yaasyasi maarishha . \EN{0061040523}avahaasyo.asya lokasya bhavishhyasi mayaa saha .. \SC.. \EN{0061040531}naavahaasyaa yathaa viira bhavema paramaahave . \EN{0061040533}tathaa kuru raNe yatnaM saadhayasva pitaamaham.h .. \SC.. \EN{0061040541}ahaM te rakshaNaM yuddhe karishhyaami para.ntapa . \EN{0061040543}vaarayan.h rathinaH sarvaan.h saadhayasva pitaamaham.h .. \SC.. \EN{0061040551}droNaM cha droNa putraM cha kR^ipaM chaatha suyodhanam.h . \EN{0061040553}chitrasenaM vikarNaM cha sendhavaM cha jayadratham.h .. \SC.. \EN{0061040561}vindaanuvindaavaavantyau kaaMbojaM cha sudakshiNam.h . \EN{0061040563}bhagadattaM tathaa shuuraM maagadhaM cha mahaa ratham.h .. \SC.. \EN{0061040571}saumadattiM raNe shuuramaarshyashR^i.ngiM cha raakshasam.h . \EN{0061040573}trigarta raajaM cha raNe saha sarvairmahaa rathaiH . \EN{0061040575}ahamaavaarayishhyaami veleva makaraakayam.h .. \SC.. \EN{0061040581}kuruu.nshcha sahitaan.h sarvaan.h ye chaishhaaM sainikaaH sthitaaH . \EN{0061040583}nivaarayishhyaami raNe saadhayasva pitaamaham.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0061050011}kathaM shikhaNDii gaa.ngeyamabhyadhaavat.h pitaamaham.h . {DhR^i} \EN{0061050013}paaJNchaalyaH samare kruddho dharmaatmaanaM yata vratam.h .. \SC.. \EN{0061050021}ke arakshan.h paaNDavaaniike shikhaNDinaM udaayudham.h . \EN{0061050023}tvaramaaNaastvaraa kaale jigiishhanto mahaa rathaaH .. \SC.. \EN{0061050031}kathaM shaa.ntanavo bhiishhmaH sa tasmin.h damashe ahani . \EN{0061050033}ayudhyata mahaa viiryaH paaNDavaiH saha sR^iJNjayaiH .. \SC.. \EN{0061050041}na mR^ishhyaami raNe bhiishhmaM pratyudyaataM shikhaNDinam.h . \EN{0061050043}kachchin.h na ratha bha.ngo.asya dhanurvaa.ashiiryataasyataH .. \SC..(?) \EN{0061050051}naashiiryata dhanustasya ratha bha.ngo nachaapyabhuut.h . {shh} \EN{0061050053}yudhyamaanasya sa.ngraame bhiishhmasya bharata R^ishhabha . \EN{0061050055}nighnataH samare shatruun.h sharaiH samnata parvabhiH .. \SC.. \EN{0061050061}aneka shata saahasraastaavakaanaaM mahaa rathaaH . \EN{0061050063}ratha danti gaNaa raajan.h hayaashchaiva susajjitaaH . \EN{0061050065}abhyavartanta yuddhaaya puraskR^itya pitaamaham.h .. \SC.. \EN{0061050071}yathaa pratiGYaM kauravya sa chaapi samiti.njayaH . \EN{0061050073}paarthaanaamakarod.h bhiishhmaH satataM samiti kshayam.h .. \SC.. \EN{0061050081}yudhyamaanaM maheshhvaasaM vinighnantaM paraan.h sharaiH . \EN{0061050083}paaJNchaalaaH paaNDavaiH saardhaM sarvaivaabhyavaarayan.h .. \SC.. \hash \EN{0061050091}dashame ahani saMpraapte tataapa ripu vaahiniim.h . \EN{0061050093}kiiryamaaNaaM shitairbaaNaiH shatasho.atha sahasrashaH .. \SC.. \EN{0061050101}na hi bhiishhmaM maheshhvaasaM paaNDavaaH paaNDu puurvaja . \EN{0061050103}ashaknuvan.h raNe jetuM paasha hastamivaantakam.h .. \SC.. \EN{0061050111}athopaayaan.h mahaa raaja savya saachii para.ntapaH . \EN{0061050113}traasayan.h rathinaH sarvaan.h biibhatsuraparaajitaH .. \SC.. \EN{0061050121}sinhavad.h vinadann.h uchchairdhanurjyaaM vikshipan.h muhuH . \EN{0061050123}shara oghaan.h visR^ijan.h paartho vyacharat.h kaalavad.h raNe .. \SC.. \EN{0061050131}tasya shabdena vitrastaastaavakaa bharata R^ishhabha . \EN{0061050133}si.nhasyeva mR^igaa raajan.h vyadravanta mahaa bhayaat.h .. \SC.. \EN{0061050141}jayantaM paaNDavaM dR^ishhTvaa tvat.h sainyaM chaabhipiiDitam.h . \EN{0061050143}duryodhanastato bhiishhmamabraviid.h bhR^isha piiDitaH .. \SC.. \EN{0061050151}eshha paaNDusutastaata shvetaashvaH kR^ishhNa saarathiH . \EN{0061050153}dahate maamakaan.h sarvaan.h kR^ishhNa vartmeva kaananam.h .. \SC.. \EN{0061050161}pashya sainyaani gaa.ngeya dravamaaNaani sarvashaH . \EN{0061050163}paaNDavena yudhaaM shreshhTha kaalyamaanaani samyuge .. \SC.. \hash \EN{0061050171}yathaa pashu gaNaan.h aalaH sa.nkaalayati kaanane . \EN{0061050173}tathedaM maamakaM sainyaM kaalyate shatru taapana .. \SC.. \EN{0061050181}dhana.njaya sharairbhagnaM dravamaaNamitastataH . \hash \EN{0061050183}bhiimo hyeshha duraadharshho vidraavayati me balam.h .. \SC.. \EN{0061050191}saatyakishchekitaanashcha maadrii putrau cha paaNDavau . \EN{0061050193}abhimanyushcha vikraanto vaahiniiM dahate mama .. \SC.. \EN{0061050201}dhR^ishhTadyumnastathaa shuuro raakshasashcha ghaTotkachaH . \EN{0061050203}vyadraavayetaaM sahasaa sainyaM mama mahaa balau .. \SC.. \EN{0061050211}vadhyamaanasya sainyasya sarvairetairmahaa balaiH . \EN{0061050213}naanyaaM gatiM prapashyaami sthaane yuddhe cha bhaarata .. \SC.. \EN{0061050221}R^ite tvaaM purushha vyaaghra deva tulya paraakrama . \EN{0061050223}paryaaptashcha bhavaan.h kshipraM piiDitaanaaM gatirbhava .. \SC.. \EN{0061050231}evaM ukto mahaa raaja pitaa deva vratastava . \EN{0061050233}chintayitvaa muhuurtaM tu kR^itvaa nishchayamaatmanaH . \EN{0061050235}tava sa.ndharayan.h putramabraviit.h sha.ntanoH sutaH .. \SC.. \EN{0061050241}duryodhana vijaaniihi sthiro bhava vishaaM pate . \EN{0061050243}puurva kaalaM tava mayaa pratiGYaataM mahaa bala .. \SC.. \EN{0061050251}hatvaa dasha sahasraaNi kshatriyaaNaaM mahaatmanaam.h . \EN{0061050253}sa.ngraamaad.h vyapayaatavyametat.h karma mamaahnikam.h . \EN{0061050255}iti tat.h kR^itavaa.nshchaahaM yathoktaM bharata R^ishhabha .. \SC.. \EN{0061050261}adya chaapi mahat.h karma prakarishhye mahaa.a.ahave . \EN{0061050263}ahaM vaa nihataH shishhye hanishhye vaa.adya paaNDavaan.h .. \SC.. \EN{0061050271}adya te purushha vyaaghra pratimokshye . R^iNaM mahat.h . \hash \EN{0061050273}bhartR^i piNDa kR^itaM raajan.h nihataH pR^itanaa mukhe .. \SC.. \EN{0061050281}ityuktvaa bharata shreshhThaH kshatriyaan.h pratapan.h sharaiH . \EN{0061050283}aasasaada duraadharshhaH paaNDavaanaamaniikiniim.h .. \SC.. \EN{0061050291}aniika madhye tishhThantaM gaa.ngeyaM bharata R^ishhabha . \EN{0061050293}aashiivishhamiva kruddhaM paaNDavaaH paryavaarayan.h .. \SC.. \EN{0061050301}dashame ahani tasmi.nstu darshayan.h shaktimaatmanaH . \EN{0061050303}raajan.h shata sahasraaNi so.avadhiit.h kuru nandana .. \SC.. \EN{0061050311}paJNchaalaanaaM cha ye shreshhThaa raaja putraa mahaa balaaH . \EN{0061050313}teshhaamaadatta tejaa.nsi jalaM suuryaivaa.nshubhiH .. \SC.. \hash \EN{0061050321}hatvaa dasha sahasraaNi kuJNjaraaNaaM tarasvinaam.h . \EN{0061050323}saarohaNaaM mahaa raaja hayaanaaM chaayutaM punaH .. \SC.. \EN{0061050331}puurNe shata sahasre dve padaatiinaaM narottamaH . \hash \EN{0061050333}prajajvaala raNe bhiishhmo vidhuumaiva paavakaH .. \SC.. \hash \EN{0061050341}na chainaM paaNDaveyaanaaM kechit.h shekurniriikshitum.h . \EN{0061050343}uttaraM maargamaasthaaya tapantamiva bhaaskaram.h .. \SC.. \EN{0061050351}te paaNDaveyaaH samrabdhaaH maheshhvaasena piiDitaaH . \EN{0061050353}vadhaayaabhyadravan.h bhiishhmaM sR^iJNjayaashcha mahaa rathaaH .. \SC.. \EN{0061050361}sa yudhyamaano bahubhirbhiishhmaH shaa.ntanavastadaa . \EN{0061050363}avakiirNo mahaa baahuH shailo meghairivaasitaiH .. \SC.. \EN{0061050371}putraastu tava gaa.ngeyaM samantaat.h paryavaarayan.h . \EN{0061050373}mahatyaa senayaa saardhaM tato yuddhamavartata .. \SC.. (iti)\medskip\hrule\medskip % \EN{0061060011}arjunastu raNe raajan.h dR^ishhTvaa bhiishhmasya vikramam.h . {shh} \EN{0061060013}shikhaNDinamathovaacha samabhyehi pitaamaham.h .. \SC.. \EN{0061060021}na chaapi bhiistvayaa kaaryaa bhiishhmaad.h adya katha.nchana . \EN{0061060023}ahamenaM sharaistiikshNaiH paatayishhye rathottamaat.h .. \SC.. \EN{0061060031}evaM uktastu paarthena shikhaNDii bharata R^ishhabha . \EN{0061060033}abhyadravata gaa.ngeyaM shrutvaa paarthasya bhaashhitam.h .. \SC.. \hash \EN{0061060041}dhR^ishhTadyumnastathaa raajan.h saubhadrashcha mahaa rathaH . \EN{0061060043}hR^ishhTaavaadravataaM bhiishhmaM shrutvaa paarthasya bhaashhitam.h .. \SC.. \EN{0061060051}viraaTa drupadau vR^iddhau kunti bhojashcha da.nshitaH . \EN{0061060053}abhyadravata gaa.ngeyaM putrasya tava pashyataH .. \SC.. \EN{0061060061}nakulaH sahadevashcha dharma raajashcha viiryavaan.h . \EN{0061060063}tathetaraaNi sainyaani sarvaaNyeva vishaaM pate . \EN{0061060065}samaadravanta gaa.ngeyaM shrutvaa paarthasya bhaashhitam.h .. \SC.. \EN{0061060071}pratyudyayustaavakaashcha sametaastaan.h mahaa rathaan.h . \EN{0061060073}yathaa shakti yathotsaahaM tan.h me nigadataH shR^iNu .. \SC.. \EN{0061060081}chitraseno mahaa raaja chekitaanaM samabhyayaat.h . \EN{0061060083}bhiishhma prepsuM raNe yaantaM vR^ishhaM vyaaghra shishuryathaa .. \SC.. \EN{0061060091}dhR^ishhTa dyumnaM mahaa raaja bhiishhmaantikaM upaagamam.h . \EN{0061060093}tvaramaaNo raNe yattaM kR^ita varmaa nyavaarayat.h .. \SC.. \EN{0061060101}bhiimasenaM susa.nkruddhaM gaa.ngeyasya vadhaishhiNam.h . \EN{0061060103}tvaramaaNo mahaa raaja saumadattirnyavaarayat.h .. \SC.. \EN{0061060111}tathaiva nakulaM viiraM kirantaM saayakaan.h bahuun.h . \EN{0061060113}vikarNo vaarayaamaasaichchhan.h bhiishhmasya jiivitam.h .. \SC.. \hash \EN{0061060121}sahadevaM tathaa yaantaM yattaM bhiishhma rathaM prati . \EN{0061060123}vaarayaamaasa sa.nkruddhaH kR^ipaH shaaradvato yudhi .. \SC.. \EN{0061060131}raakshasaM kruura karmaaNaM bhaimaseniM mahaa balam.h . \EN{0061060133}bhiishhmasya nidhanaM prepsuM durmukho.abhyadravad.h balii .. \SC.. \EN{0061060141}saatyakiM samare kruddhamaarshyashR^i.ngiravaarayat.h . \EN{0061060143}abhimanyuM mahaa raaja yaantaM bhiishhma rathaM prati . \EN{0061060145}sudakshiNo mahaa raaja kaaMbojaH pratyavaarayat.h .. \SC.. \EN{0061060151}viraaTa drupadau vR^iddhau sametaavari mardanau . \EN{0061060153}ashvatthaamaa tataH kruddho vaarayaamaasa bhaarata .. \SC.. \EN{0061060161}tathaa paaNDu sutaM jyeshhThaM bhiishhmasya vadha kaa.nkshiNam.h . \EN{0061060163}bhaaradvaajo raNe yatto dharma putramavaarayat.h .. \SC.. \EN{0061060171}arjunaM rabhasaM yuddhe puraskR^itya shikhaNDinam.h . \EN{0061060173}bhiishhma prepsuM mahaa raaja taapayantaM disho dasha . \EN{0061060175}duHshaasano maheshhvaaso vaarayaamaasa samyuge .. \SC.. \EN{0061060181}anye cha taavakaa yodhaaH paaNDavaanaaM mahaa rathaan.h . \EN{0061060183}bhiishhmaayaabhimukhaM yaataan.h vaarayaamaasuraahave .. \SC.. \EN{0061060191}dhR^ishhTadyumnastu sainyaani praakroshata punaH punaH . \EN{0061060193}abhidravata samrabdhaa bhiishhmamekaM mahaa balam.h .. \SC.. \EN{0061060201}eshho.arjuno raNe bhiishhmaM prayaati kuru nandanaH . \EN{0061060203}abhidravata maa bhaishhTa bhiishhmo na praapsyate hi vaH .. \SC.. \EN{0061060211}arjunaM samare yoddhuM notsahetaapi vaasavaH . \EN{0061060213}kiM u bhiishhmo raNe viiraa gata sattvo.alpa jiivitaH .. \SC.. \EN{0061060221}iti senaa pateH shrutvaa paaNDavaanaaM mahaa rathaaH . \EN{0061060223}abhyadravanta sa.nhR^ishhTaa gaa.ngeyasya rathaM prati .. \SC.. \EN{0061060231}aagachchhatastaan.h samare vaaryoghaan.h prabalaan.h iva . \EN{0061060233}nyavaarayanta sa.nhR^ishhTaastaavakaaH purushha R^ishhabhaaH .. \SC.. \EN{0061060241}duHshaasano mahaa raaja bhayaM tyaktvaa mahaa rathaH . \EN{0061060243}bhiishhmasya jiivitaakaa.nkshii dhana.njayaM upaadravat.h .. \SC.. \EN{0061060251}tathaiva paaNDavaaH shuuraa gaa.ngeyasya rathaM prati . \EN{0061060253}abhyadravanta sa.ngraame tava putraan.h mahaa rathaan.h .. \SC.. \EN{0061060261}tatraadbhutamapashyaama chitra ruupaM vishaaM pate . \EN{0061060263}duHshaasana rathaM praapto yat.h paartho naatyavartata .. \SC.. \EN{0061060271}yathaa vaarayate velaa kshubhitaM vai mahaa.arNavam.h . \EN{0061060273}tathaiva paaNDavaM kruddhaM tava putro nyavaarayat.h .. \SC.. \EN{0061060281}ubhau hi rathinaaM shreshhThaavubhau bhaarata durjayau . \EN{0061060283}ubhau chandraarka sadR^ishau kaantyaa diiptyaa cha bhaarata .. \SC.. \EN{0061060291}tau tathaa jaata samraMbhaavanyonya vadha kaa.nkshiNau . \EN{0061060293}samiiyaturmahaa sa.nkhye maya shakrau yathaa puraa .. \SC.. \EN{0061060301}duHshaasano mahaa raaja paaNDavaM vishikhaistribhiH . \EN{0061060303}vaasudevaM cha vi.nshatyaa taaDayaamaasa samyuge .. \SC.. \EN{0061060311}tato.arjuno shatenaajau naaraachaanaaM samaarpayat.h . \EN{0061060313}te tasya kavachaM bhittvaa papuH shoNitamaahave .. \SC.. \EN{0061060321}duHshaasanastataH kruddhaH paarthaM vivyaadha paJNchabhiH . \EN{0061060323}lalaaTe bharata shreshhTha sharaiH samnata parvabhiH .. \SC.. \EN{0061060331}lalaTasthaistu tairbaaNaiH shushubhe paaNDavottamaH . \EN{0061060333}yathaa merurmahaa raaja shR^i.ngairatyarthaM uchchhritaiH .. \SC.. \EN{0061060341}so.atividdho maheshhvaasaH putreNa tava dhanvinaa . \EN{0061060343}vyaraajata raNe paarthaH ki.nshukaH pushhpavaan.h iva .. \SC.. \EN{0061060351}duHshaasanaM tataH kruddhaH piiDayaamaasa paaNDavaH . \EN{0061060353}parvaNi iva susa.nkruddho raahurugro nishaakaram.h .. \SC.. \hash \EN{0061060361}piiDyamaano balavataa putrastava vishaaM pate . \EN{0061060363}vivyaadha samare paarthaM ka.nka patraiH shilaa shitaiH .. \SC.. \EN{0061060371}tasya paartho dhanushchhittvaa tvaramaaNaH paraakramii . \EN{0061060373}aajaghaana tataH pashchaat.h putraM te navabhiH sharaiH .. \SC.. \EN{0061060381}so.anyat.h kaarmukamaadaaya bhiishhmasya pramukhe sthitaH . \EN{0061060383}arjunaM paJNcha vi.nshatyaa baahvorurasi chaarpayat.h .. \SC.. \EN{0061060391}tasya kruddho mahaa raaja paaNDavaH shatru karshanaH . \EN{0061060393}apraishhiid.h vishikhaan.h ghoraan.h yama daNDopamaan.h bahuun.h .. \SC.. \EN{0061060401}apraaptaan.h eva taan.h baaNaa.nshchichchheda tanayastava . \EN{0061060403}yatamaanasya paarthasya tad.h adbhutamivaabhavat.h . \EN{0061060405}paarthaM cha nishitairbaaNairavidhyat.h tanayastava .. \SC.. \EN{0061060411}tataH kruddho raNe paarthaH sharaan.h sa.ndhaaya kaarmuke . \EN{0061060413}preshhayaamaasa samare svarNa pu.nkhaan.h shilaa shitaan.h .. \SC.. \EN{0061060421}nyamajja.nste mahaa raaja tasya kaaye mahaatmanaH . \EN{0061060423}yathaa ha.nsaa mahaa raaja taDaagaM praapya bhaarata .. \SC.. \EN{0061060431}piiDitashchaiva putraste paaNDavena mahaatmanaa . \EN{0061060433}hitvaa paarthaM raNe tuurNaM bhiishhmasya rathamaashrayat.h . \EN{0061060435}agaadhe majjatastasya dviipo bhiishhmo.abhavat.h tadaa .. \SC.. \EN{0061060441}pratilabhya tataH sa.nGYaaM putrastava vishaaM pate . \EN{0061060443}avaarayat.h tataH shuuro bhuuyaiva paraakramii .. \SC.. \hash \EN{0061060451}sharaiH sunishitaiH paarthaM yathaa vR^itraH pura.ndaram.h . \EN{0061060453}nirbibheda mahaa viiryo vivyathe naiva chaarjunaat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{0061070011}saatyakiM da.nshitaM yuddhe bhiishhmaayaabhyudyataM tadaa . {shh} \EN{0061070013}aarshyashR^i.ngirmaheshhvaaso vaarayaamaasa samyuge .. \SC.. \EN{0061070021}maadhavastu susa.nkruddho raakshasaM navabhiH sharaiH . \EN{0061070023}aajaghaana raNe raajan.h prahasann.h iva bhaarata .. \SC.. \EN{0061070031}tathaiva raakshaso raajan.h maadhavaM nishitaiH sharaiH . \EN{0061070033}ardayaamaasa raajendra sa.nkruddhaH shini pu.ngavam.h .. \SC.. \EN{0061070041}shaineyaH shara sa.nghaM tu preshhayaamaasa samyuge . \EN{0061070043}raakshasaaya susa.nkruddho maadhavaH pari viirahaa .. \SC.. \EN{0061070051}tato raksho mahaa baahuM saatyaktiM satya vikramam.h . \EN{0061070053}vivyaadha vishikhairtiikshNaiH si.nha naadaM nanaada cha .. \SC.. \hash \EN{0061070061}maadhavastu bhR^ishaM viddho raakshasena raNe tadaa . \EN{0061070063}dhairyamaalaMbya tejasvii jahaasa cha nanaada cha .. \SC.. \EN{0061070071}bhagadattastataH kruddho maadhavaM nishitaiH sharaiH . \EN{0061070073}taaDayaamaasa samare tottrairiva mahaa gajam.h .. \SC.. \EN{0061070081}vihaaya raakshasaM yuddhe shaineyo rathinaaM varaH . \EN{0061070083}praag.h jyotishhaaya chikshepa sharaan.h samnata parvaNaH .. \SC.. \hash \EN{0061070091}tasya praag.h jyotishho raajaa maadhavasya mahad.h dhanuH . \EN{0061070093}chichchheda shita dhaareNa bhallena hR^ita hastavat.h .. \SC.. \EN{0061070101}athaanyad.h dhanuraadaaya vegavat.h para viirahaa . \EN{0061070103}bhagadattaM raNe kruddho vivyaadha nishitaiH sharaiH .. \SC.. \EN{0061070111}so.atividdho maheshhvaasaH sR^ikkiNii samlihan.h muhuH . \EN{0061070113}shaktiM kanaka vaiDuurya bhuushhitaamaayasii dR^iDhaam.h . \EN{0061070115}yama daNDopamaaM ghoraaM praahiNot.h saatyakaaya vai .. \SC.. \EN{0061070121}taamaapatantaaM sahasaa tasya baahorbaleritaam.h . \EN{0061070123}saatyakiH samare raaja.nstridhaa chichchheda saayakaiH . \EN{0061070125}saa papaata tadaa bhuumau maholkeva hata prabhaa .. \SC.. \EN{0061070131}shaktiM vinihataaM dR^ishhTvaa putrastava vishaaM pate . \EN{0061070133}mahataa ratha va.nshena vaarayaamaasa maadhavam.h .. \SC.. \EN{0061070141}tathaa parivR^itaM dR^ishhTvaa vaarshhNeyaanaaM mahaa ratham.h . \EN{0061070143}duryodhano bhR^ishaM hR^ishhTo bhraatR^In.h sarvaan.h uvaacha ha .. \SC.. \EN{0061070151}tathaa kuruta kauravyaa yathaa vaH saatyako yudhi . \EN{0061070153}na jiivan.h pratiniryaati mahato.asmaad.h ratha vrajaat.h . \EN{0061070155}asmin.h hate hataM manye paaNDavaanaaM mahad.h balam.h .. \SC.. \EN{0061070161}tat.h tatheti vachastasya parigR^ihya mahaa rathaaH . \EN{0061070163}shaineyaM yodhayaamaasurbhiishhmasya pramukhe tadaa .. \SC.. \EN{0061070171}abhimanyuM tadaa.a.ayaantaM bhiishhmaayaabhyudyataM mR^idhe . \EN{0061070173}kaaMboja raajo balavaan.h vaarayaamaasa samyuge .. \SC.. \EN{0061070181}aarjunirnR^ipatiM viddhvaa shairaH samnata parvabhiH . \EN{0061070183}punareva chatuHshhashhTyaa raajan.h vivyaadha taM nR^ipam.h .. \SC.. \EN{0061070191}sudakshiNastu samare kaarshhNiM vivyaadha paJNchabhiH . \EN{0061070193}saarathiM chaasya navabhirichchhan.h bhiishhmasya jiivitam.h .. \SC.. \EN{0061070201}tad.h yuddhamaasiit.h sumahat.h tayostatra paraakrame . \EN{0061070203}yad.h abhyadhaavad.h gaa.ngeyaM shikhaNDii shatru taapanaH .. \SC.. \EN{0061070211}viraaTa drupadau vR^iddhau vaarayantau mahaa chamuum.h . \EN{0061070213}bhiishhmaM cha yudhi samrabdhaavaadravantau mahaa rathau .. \SC.. \EN{0061070221}ashvatthaamaa tataH kruddhaH samaayaad.h ratha sattamaH . \EN{0061070223}tataH pravavR^ite yuddhaM tava teshhaaM cha bhaarata .. \SC.. \EN{0061070231}viraaTo dashabhirbhallairaajaghaana para.ntapa . \EN{0061070233}yatamaanaM maheshhvaasaM drauNimaahava shobhinam.h .. \SC.. \EN{0061070241}drupadashcha tribhirbaaNairvivyaadha nishitaistathaa . \EN{0061070243}guru putraM samaasaadya bhiishhmasya purataH sthitam.h .. \SC.. \EN{0061070251}ashvatthaamaa tatastau tu vivyaadha dashabhiH sharaiH . \EN{0061070253}viraaTa drupadau vR^iddhau bhiishhmaM prati samudyatau .. \SC.. \EN{0061070261}tatraadbhutamapashyaama vR^iddhayoshcharitaM mahat.h . \EN{0061070263}yad.h drauNeH saayakaan.h ghoraan.h pratyavaarayataaM yudhi .. \SC.. \EN{0061070271}sahadevaM tathaa yaantaM kR^ipaH shaaradvato.abhyayaat.h . \EN{0061070273}yathaa naago vane naagaM matto mattaM upaadravat.h .. \SC.. \EN{0061070281}kR^ipashcha samare raajan.h maadrii putraM mahaa ratham.h . \EN{0061070283}aajaghaana sharaistuurNaM saptatyaa rukma bhuushhaNaiH .. \SC.. \EN{0061070291}tasya maadrii sutashchaapaM dvidhaa chichchheda saayakaiH . \EN{0061070293}athainaM chinna dhanvaanaM vivyaadha navabhiH sharaiH .. \SC.. \EN{0061070301}so.anyat.h kaarmukamaadaaya samare bhaara saadhanam.h . \EN{0061070303}maadrii putraM susa.nhR^ishhTo dashabhirnishitaiH sharaiH . \EN{0061070305}aajaghaanorasi kruddhaichchhan.h bhiishhmasya jiivitam.h .. \SC.. \hash \EN{0061070311}tathaiva paaNDavo raajan.h shaaradvatamamarshhaNam.h . \EN{0061070313}aajaghaanorasi kruddho bhiishhmasya vadha kaa.nkshayaa . \EN{0061070315}tayoryuddhaM samabhavad.h ghora ruupaM bhayaavaham.h .. \SC.. \EN{0061070321}nakulaM tu raNe kruddhaM vikarNaH shatru taapanaH . \EN{0061070323}vivyaadha saayakaiH shhashhTyaa rakshan.h bhiishhmasya jiivitam.h .. \SC.. \EN{0061070331}nakulo.api bhR^ishaM viddhastava putreNa dhanvinaa . \EN{0061070333}vikarNaM sapta saptatyaa nirbibheda shilii mukhaiH .. \SC.. \EN{0061070341}tatra tau nara shaarduulau goshhThe go vR^ishhabhaaviva .. \SC.. \EN{0061070351}ghaTotkachaM raNe yattaM nighnantaM tava vaahiniim.h . \EN{0061070353}durmukhaH samare praayaad.h bhiishhma hetoH paraakramii .. \SC.. \EN{0061070361}haiDiMbastu tato raajan.h durmukhaM shatru taapanam.h . \EN{0061070363}aajaghaanorasi kruddho navatyaa nishitaiH sharaiH .. \SC.. \EN{0061070371}bhiimasena sutaM chaapi durmukhaH sumukhaiH sharaiH . \EN{0061070373}shhashhTyaa viiro nadan.h hR^ishhTo vivyaadha raNa muurdhani .. \SC.. \EN{0061070381}dhR^ishhTadyumnaM raNe yaantaM bhiishhmasya vadha kaa.nkshiNam.h . \EN{0061070383}haardikyo vaarayaamaasa rakshan.h bhiishhmasya jiivitam.h .. \SC.. \EN{0061070391}vaarshhNeyaH paarshhataM shuuraM viddhvaa paJNchabhiraayasaiH . \EN{0061070393}punaH paJNchaashataa tuurNamaajaghaana stanaantare .. \SC.. \EN{0061070401}tathaiva paarshhato raajan.h haardikyaM navabhiH sharaiH . \EN{0061070403}vivyaadha nishitaistiikshNaiH ka.nka patra parichchhadaiH .. \SC.. \EN{0061070411}tayoH samabhavad.h yuddhaM bhiishhma hetormahaa raNe . \EN{0061070413}anyonyaatishayairyuktaM yathaa vR^itra mahendrayoH .. \SC.. \EN{0061070421}bhiimasenamathaayaantaM bhiishhmaM prati mahaa balam.h . \EN{0061070423}bhuuri shravaa.abhyayaat.h tuurNaM tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0061070431}saumadattiratho bhiimamaajaghaana stanaantare . \EN{0061070433}naaraachena sutiikshNena rukma pu.nkhena samyuge .. \SC.. \EN{0061070441}uraHsthena babhau tena bhiimasenaH prataapavaan.h . \EN{0061070443}skanda shaktyaa yathaa krauJNchaH puraa nR^ipati sattama .. \SC.. \EN{0061070451}tau sharaan.h suurya sa.nkaashaan.h karmaara parimaarjitaan.h . \EN{0061070453}anyonyasya raNe kruddhau chikshipaate muhurmuhuH .. \SC.. \EN{0061070461}bhiimo bhiishhma vadhaakaanshhkii saumadattiM mahaa ratham.h . \EN{0061070463}tathaa bhiishhma jaye gR^idhnuH saumadattishcha paaNDavam.h . \EN{0061070465}kR^ita pratikR^ite yattau yodhayaamaasatuu raNe .. \SC.. \EN{0061070471}yudhishhThiraM mahaa raaja mahatyaa senayaa vR^itam.h . \EN{0061070473}bhiishhmaayaabhimukhaM yaantaM bhaaradvaajo nyavaarayat.h .. \SC.. \EN{0061070481}droNasya ratha nirghoshhaM parjanya ninadopamam.h . \EN{0061070483}shrutvaa prabhadrakaa raajan.h samakaMpanta maarishha .. \SC.. \EN{0061070491}saa senaa mahatii raajan.h paaNDu putrasya samyuge . \EN{0061070493}droNena vaaritaa yattaa na chachaala padaat.h padam.h .. \SC.. \EN{0061070501}chekitaanaM raNe kruddhaM bhiishhmaM prati janeshvara . \EN{0061070503}chitrasenastava sutaH kruddha ruupamavaarayat.h .. \SC.. \EN{0061070511}bhiishhma hetoH paraakraantashchitraseno mahaa rathaH . \EN{0061070513}chekitaanaM paraM shaktyaa yodhayaamaasa bhaarata .. \SC.. \EN{0061070521}tathaiva chekitaano.api chitra senamayodhayat.h .. \SC.. \EN{0061070523}tad.h yuddhamaasiit.h sumahat.h tayostatra paraakrame .. \SC.. \EN{0061070531}arjuno vaaryamaaNastu bahushastanayena te . \EN{0061070533}vimukhii kR^itya putraM te tava senaaM mamarda ha .. \SC.. \EN{0061070541}duHshaasano.api parayaa shaktyaa paarthamavaarayat.h . \EN{0061070543}kathaM bhiishhmaM paro hanyaad.h iti nishchitya bhaarata .. \SC.. \EN{0061070551}saa vadhyamaanaa samare putrasya tava vaahinii . \EN{0061070553}loDyate rathibhiH shreshhThaistatra tatraiva bhaarata .. \SC.. (iti)\medskip\hrule\medskip % \EN{0061080011}atha viiro maheshhvaaso matta vaaraNa vikramaH . {shh} \EN{0061080013}samaadaaya mahachchaapaM matta vaaraNa vaaraNam.h .. \SC.. \EN{0061080021}vidhunvaano dhanuH shreshhThaM draavayaaNo mahaa rathaan.h . \EN{0061080023}pR^itanaaM paaNDaveyaanaaM paatayaano mahaa rathaH .. \SC.. \EN{0061080031}nimittaani nimittaGYaH sarvato viikshya viiryavaan.h . \EN{0061080033}pratapantamaniikaani droNaH putramabhaashhata .. \SC.. \EN{0061080041}ayaM sa divasastaata yatra paartho mahaa rathaH . \EN{0061080043}jighaa.nsuH samare bhiishhmaM paraM yatnaM karishhyati .. \SC.. \EN{0061080051}utpatanti hi me baaNaa dhanuH prasphurati iva me . \EN{0061080053}yogamastaaNi gachchhanti kruure me vartate matiH .. \SC.. \EN{0061080061}dikshu shaantaasu ghoraaNi vyaaharanti mR^iga dvijaaH . \EN{0061080063}niichairgR^idhraa niliiyante bhaarataanaaM chamuuM prati .. \SC.. \EN{0061080071}nashhTa prabhaivaadityaH sarvato lohitaa dishaH . \hash \EN{0061080073}rasate vyathate bhuumiranushhTanati vaahanam.h .. \SC.. \EN{0061080081}ka.nkaa gR^idhraa balaakaashcha vyaaharanti muhurmuhuH . \EN{0061080083}shivaashchaashiva nirghoshhaa vedayantyo mahad.h bhayam.h .. \SC.. \EN{0061080091}papaata mahatii choklaa madhyenaaditya maNDalaat.h . \EN{0061080093}sa kabandhashcha parigho bhaanumaavR^itya tishhThati .. \SC.. \EN{0061080101}pariveshhastathaa ghorashchandra bhaaskarayorabhuut.h . \EN{0061080103}vedayaano bhayaM ghoraM raaGYaaM dehaavakartanam.h .. \SC.. \EN{0061080111}devataa.a.ayatanasthaashcha kauravendrasya devataaH . \EN{0061080113}kaMpante cha hasante cha nR^ityanti cha rudanti cha .. \SC.. \EN{0061080121}apasavyaM grahaashchakruralakshmaaNaM nishaa karam.h . \EN{0061080123}avaak.h shiraashcha bhagavaan.h udatishhThata chandramaaH .. \SC.. \EN{0061080131}vapuu.nshhi cha narendraaNaaM vigataani iva lakshaye . \EN{0061080133}dhaartaraashhTrasya sainyeshhu na cha bhraajanti da.nshitaH .. \SC.. \EN{0061080141}senayorubhayoshchaiva samantaat.h shruuyate mahaan.h . \EN{0061080143}paaJNchajanyasya nirghoshho gaaNDiivasya cha nisvanaH .. \SC.. \EN{0061080151}dhruvamaasthaaya biibhatsuruttamaastraaNi samyuge . \EN{0061080153}apaasyaanyaan.h raNe yodhaan.h abhyasyati pitaamaham.h .. \SC.. \EN{0061080161}hR^ishhyanti roma kuupaani siidati iva cha me manaH . \EN{0061080163}chintayitvaa mahaa baaho bhiishhmaarjuna samaagamam.h .. \SC.. \EN{0061080171}taM chaiva nikR^iti praGYaM paaJNchaalyaM paapa chetasam.h . \EN{0061080173}puraskR^itya raNe paartho bhiishhmasyaayodhanaM gataH .. \SC.. \EN{0061080181}abraviichcha puraa bhiishhmo naahaM hanyaaM shikhaNDinam.h . \EN{0061080183}strii hyeshhaa vihitaa dhaatraa daivaachcha sa punaH pumaan.h .. \SC.. \EN{0061080191}ama.ngalya dhvajashchaiva yaaGYasenirmahaa rathaH . \EN{0061080193}na chaama.ngala ketoH sa prahared.h aapagaa sutaH .. \SC.. \EN{0061080201}etad.h vichintayaanasya praGYaa siidati me bhR^isham.h . \EN{0061080203}adyaiva tu raNe paarthaH kuru vR^iddhaM upaadravat.h .. \SC.. \EN{0061080211}yudhishhThirasya cha krodho bhiishhmaarjuna samaagamaH . \EN{0061080213}mama chaastraabhisamraMbhaH prajaanaamashubhaM dhruvam.h .. \SC.. \EN{0061080221}manasvii balavaan.h shuuraH kR^itaastro dR^iDha vikramaH . \EN{0061080223}duura paatii dR^iDheshhushcha nimittaGYashcha paaNDavaH .. \SC.. \EN{0061080231}ajeyaH samare chaiva devairapi sa vaasavaiH . \EN{0061080233}balavaan.h buddhimaa.nshchaiva jita klesho yudhaaM varaH .. \SC.. \EN{0061080241}vijayii cha raNe nityaM bhairavaastrashcha paaNDavaH . \EN{0061080243}tasya maargaM pariharan.h drutaM gachchha yata vratam.h .. \SC.. \EN{0061080251}pashya chaitan.h mahaa baaho vaishasaM samupasthitam.h . \EN{0061080253}hema chitraaNi shuuraaNaaM mahaanti cha shubhaani cha .. \SC.. \EN{0061080261}kavachaanyavadiiryante sharaiH samnata parvabhiH . \EN{0061080263}chhidyante cha dhvajaagraaNi tomaraaNi dhanuu.nshhi cha .. \SC.. \EN{0061080271}praasaashcha vimalaastiikshNaaH shaktyashcha kanakojjvalaaH . \hash \EN{0061080273}vaijayantyashcha naagaanaaM sa.nkruddhena kiriiTinaa .. \SC.. \EN{0061080281}naayaM samrakshituM kaalaH praaNaan.h putropajiivibhiH . \EN{0061080283}yaahi svargaM puraskR^itya yashase vijayaaya cha .. \SC.. \EN{0061080291}haya naaga rathaavartaaM mahaa ghoraaM sudustaraam.h . \EN{0061080293}rathena sa.ngraama nadiiM taratyeshha kapi dhvajaH .. \SC.. \EN{0061080301}brahmaNyataa damo daanaM tapashcha charitaM mahat.h . \EN{0061080303}ihaiva dR^ishyate raaGYo bhraataa yasya dhana.njayaH .. \SC.. \EN{0061080311}bhiimasenashcha balavaan.h maadrii putrau cha paaNDavau . \EN{0061080313}vaasudevashcha vaarshhNeyo yasya naatho vyavasthitaH .. \SC.. \EN{0061080321}tasyaishha manyu prabhavo dhaartaraashhTrasya durmateH . \hash \EN{0061080323}tapo dagdha shariirasya kopo dahati bhaarataan.h .. \SC.. \EN{0061080331}eshha sa.ndR^ishyate paartho vaasudeva vyapaashrayaH . \EN{0061080333}daarayan.h sarva sainyaani dhaartaraashhTraaNi sarvashaH .. \SC.. \EN{0061080341}etad.h aalokyate sainyaM kshobhyamaaNaM kiriiTinaa . \EN{0061080343}mahormi naddhaM sumahat.h timineva nadii mukham.h .. \SC.. \EN{0061080351}haahaa kila kilaa shabdaaH shruuyante cha chamuu mukhe . \EN{0061080353}yaahi paaJNchaala daayaadamahaM yaasye yudhishhThiram.h .. \SC.. \EN{0061080361}durlabhaM hyantaraM raaGYo vyuuhasyaamita tejasaH . \EN{0061080363}samudra kukshipatimaM sarvato.atirathaiH sthitaiH .. \SC.. \EN{0061080371}saatyakishchaabhimanyushcha dhR^ishhTadyumna vR^ikodarau . \EN{0061080373}parirakshanti raajaanaM yamau cha manujeshvaram.h .. \SC.. \EN{0061080381}upendra sadR^ishaH shyaamo mahaa shaalaivodgataH . \hash \EN{0061080383}eshha gachchhatyaniikaani dvitiiyaiva phalgunaH .. \SC.. \hash \EN{0061080391}uttamaastraani chaadatsva gR^ihiitvaa.anyan.h mahad.h dhanuH . \EN{0061080393}paarshvato yaahi raajaanaM yudhyasva cha vR^ikodaram.h .. \SC.. \EN{0061080401}ko hi nechchhet.h priyaM putraM jiivantaM shaashvatiiH samaaH . \EN{0061080403}kshatra dharmaM puraskR^itya tatastvaa viniyujmahe .. \SC.. \EN{0061080411}eshha chaapi raNe bhiishhmo dahate vai mahaa chamuum.h . \EN{0061080413}yuddhe susadR^ishastaata yamasya varuNasya cha .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0061090011}bhagadattaH kR^ipaH shalyaH kR^ita varmaa cha saatvataH . {shh} \EN{0061090013}vindaanuvindaavaavantyau sendhavashcha jayad.h rathaH .. \SC.. \EN{0061090021}chitraseno vikarNashcha tathaa durmarshhaNo yuvaa . \EN{0061090023}dashaite taavakaa yodhaa bhiimasenamayodhayan.h .. \SC.. \EN{0061090031}mahatyaa senayaa yuktaa naanaa desha samutthayaa . \EN{0061090033}bhiishhmasya samare raajan.h praarthayaanaa mahad.h yashaH .. \SC.. \EN{0061090041}shalyastu navabhirbaaNairbhiima senamataaDayat.h .. \SC.. \EN{0061090051}kR^ita varmaa tribhirbaaNaiH kR^ipashcha navabhiH sharaiH .. \SC.. \EN{0061090061}chitra seno vikarNashcha bhagadattashcha maarishha . \EN{0061090063}dashabhirdashabhirbhallairbhiimasenamataaDayan.h .. \SC.. \EN{0061090071}sendhavashcha tribhirbaaNairjatru deshe abhyataadayat.h . \EN{0061090073}vindaanuvindaavaavantyau paJNchabhiH paJNchabhiH sharaiH . \EN{0061090075}durmarshhaNashcha vi.nshatyaa paaNDavaH nishitaiH sharaiH . \EN{0061090074}sa taan.h sarvaan.h mahaa raaja bhraajamaanaan.h pR^ithak.h pR^ithak.h . \EN{0061090075}praviiraan.h sarva lokasya dhaartaraashhTraan.h mahaa rathaan.h . \EN{0061090076}vivyaadha bahubhirbaaNairbhiimaseno mahaa balaH .. \SC.. \EN{0061090081}shalyaM paJNchaashataa viddhvaa kR^ita varmaaNamashhTabhiH . \EN{0061090083}kR^ipasya sa sharaM chaapaM madhye chichchheda bhaarata . \EN{0061090085}athainaM chhinna dhanvaanaM punarvivyaadha paJNchabhiH .. \SC.. \EN{0061090091}vindaanuvindau cha tathaa tribhistribhirataaTayat.h . \EN{0061090093}durmarshhaNaM cha vi.nshatyaa chitrasenaM cha paJNchabhiH .. \SC.. \EN{0061090101}vikarNaM dashabhirbaaNaiH paJNchabhishcha jayad.h ratham.h . \EN{0061090103}viddhvaa bhiimo.anadadd.h hR^ishhTaH sendhavaM cha punastribhiH .. \SC.. \EN{0061090111}athaanyad.h dhanuraadaaya gautamo rathinaaM varaH . \EN{0061090113}bhiimaM vivyaadha samrabdho dashabhirnishitaiH sharaiH .. \SC.. \EN{0061090121}sa viddho bahubhirbaaNaistottrairiva mahaa dvipaH . \EN{0061090123}tataH kruddho mahaa baahurbhiima senaH prataapavaan.h . \EN{0061090125}gautamaM taaDayaamaasa sharairbahubhiraahave .. \SC.. \EN{0061090131}sendhavasya tathaa.ashvaa.nshcha saarathiM cha tribhiH sharaiH . \EN{0061090133}praahiNon.h mR^ityu lokaaya kaalaantaka sama dyutiH .. \SC.. \EN{0061090141}hataashvaat.h tu rathaat.h tuurNamavaplutya mahaa rathaH . \EN{0061090143}sharaa.nshchikshepa nishitaan.h bhiima senasya samyuge .. \SC.. \EN{0061090151}tasya bhiimo dhanurmadhye dvaabhyaaM chichchheda bhaarata . \EN{0061090153}bhallaabhyaaM bharata shreshhTha sendhavasya mahaatmanaH .. \SC.. \EN{0061090161}sa chhinna dhanvaa viratho hataashvo hata saarathiH . \EN{0061090163}chitra sena rathaM raajann.h aaruroha tvaraa.anvitaH .. \SC.. \EN{0061090171}atyadbhutaM raNe karma kR^itavaa.nstatra paaNDavaH . \EN{0061090173}mahaa rathaan.h sharairviddhvaa vaarayitvaa mahaa rathaH . \EN{0061090175}virathaM sendhavaM chakre sarva lokasya pashyataH .. \SC.. \EN{0061090181}naatiiva mamR^ishhe shalyo bhiimasenasya vikramam.h . \EN{0061090183}sa sa.ndhaaya sharaa.nstiikshNaan.h karmaara parimaarjitaan.h . \EN{0061090185}bhiimaM vivyaadha saptatyaa tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0061090191}kR^ipashcha kR^ita varmaa cha bhagadattashcha maarishha . \EN{0061090193}vindaanuvindaavaavantyau chitrasenashcha samyuge .. \SC.. \EN{0061090201}durmarshhaNo vikarNashcha sindhu raajashcha viiryavaan.h . \EN{0061090203}bhiimaM te vivyadhustuurNaM shalya hetorariM damaaH .. \SC.. \EN{0061090211}sa tu taan.h prativivyaadha paJNchabhiH paJNchabhiH sharaiH . \EN{0061090213}shalyaM vivyaadha saptatyaa punashcha dashabhiH sharaiH .. \SC.. \EN{0061090221}taM shalyo navabhirviddhvaa punarvivyaadha paJNchabhiH . \EN{0061090223}saarathiM chaasya bhallena gaaDhaM vivyaadha marmaNi .. \SC.. \EN{0061090231}vishokaM viikshya nirbhinnaM bhiimasenaH prataapavaan.h . \EN{0061090233}madra raajaM tribhirbaaNairbaahvorurasi chaarpayat.h .. \SC.. \EN{0061090241}tathetaraan.h maheshhvaasaa.nstribhirtribhirajihmagaiH . \EN{0061090243}taaDayaamaasa samare si.nhavachcha nanaada cha .. \SC.. \EN{0061090251}te hi yattaa maheshhvaasaaH paaNDavaM yuddha durmadam.h . \EN{0061090253}tribhistribhirakuNThaagrairbhR^ishaM marmasvataaDayan.h .. \SC.. \EN{0061090261}to.atividdho maheshhvaaso bhiimaseno na vivyathe . \EN{0061090263}parvato vaari dhaaraabhirvarshhamaaNairivaaMbudaiH .. \SC.. \EN{0061090271}shalyaM cha navabhirbaaNairbhR^ishaM viddhvaa mahaa yashaaH . \EN{0061090273}praag.h jyotishhaM shatenaajau raajan.h vivyaadha vai dR^iDham.h .. \SC.. \EN{0061090281}tatastu sa sharaM chaapaM saatvatasya mahaatmanaH . \EN{0061090283}kshurapreNa sutiikshNena chichchheda hR^ita hastavat.h .. \SC.. \EN{0061090291}athaanyad.h dhanuraadaaya kR^ita varmaa vR^ikodaram.h . \EN{0061090293}aajaghaana bhruvormadhye naaraachena para.ntapa .. \SC.. \EN{0061090301}bhiimastu samare viddhvaa shalyaM navabhiraayasaiH . \EN{0061090303}bhagadattaM tribhishchaiva kR^ita varmaaNamashhTabhiH .. \SC.. \EN{0061090311}dvaabhyaaM dvaabhyaaM cha vivyaadha gautama prabhR^itiin.h rathaan.h . \EN{0061090313}te tu taM samare raajan.h vivyadhurnishitaiH sharaiH .. \SC.. \EN{0061090321}sa tathaa piiDyamaano.api sarvatastairmahaa rathaiH . \EN{0061090323}matvaa tR^iNena taa.nstulyaan.h vichachaara gata vyathaH .. \SC.. \EN{0061090331}te chaapi rathinaaM shreshhThaa bhiimaaya nishitaan.h sharaan.h . \EN{0061090333}preshhayaamaasuravyagraaH shatasho.atha sahasrashaH .. \SC.. \EN{0061090341}tasya shaktiM mahaa vegaM bhagadatto mahaa rathaH . \EN{0061090343}chikshepa samare viiraH svarNa daNDaaM mahaa dhanaam.h .. \SC.. \EN{0061090351}tomaraM sendhavo raajaa paTTishhaM cha mahaa bhuvaH . \EN{0061090353}shataghniiM cha kR^ipo raajan.h sharaM shalyashcha samyuge .. \SC.. \EN{0061090361}athetare maheshhvaasaaH paJNcha paJNcha shilii mukhaan.h . \EN{0061090363}bhiimasenaM samuddishya preshhayaamaasurojasaa .. \SC.. \EN{0061090371}tomaraM sa dvidhaa chakre kshurapreNaanilaatmajaH . \EN{0061090373}paTTishaM cha tribhirbaaNaishchichchheda tilakaaNDavat.h .. \SC.. \EN{0061090381}sa bibheda shataghniiM cha navabhiH ka.nka patribhiH . \EN{0061090383}madra raaja prayuktaM cha sharaM chhittvaa mahaa balaH .. \SC.. \EN{0061090391}shaktiM chichchheda sahasaa bhagadatteritaaM raNe . \hash \EN{0061090393}tathetaraan.h sharaan.h ghoraan.h sharaiH samnata parvabhiH .. \SC.. \EN{0061090401}bhiimaseno raNa shlaaghii tridhaikaikaM samaachchhinat.h . \EN{0061090403}taa.nshcha sarvaan.h maheshhvaasaa.nstribhistribhirataaDayat.h .. \SC.. \EN{0061090411}tato dhana.njayastatra vartamaane mahaa raNe . \hash \EN{0061090413}jagaama sa rathenaajau bhiimaM dR^ishhTvaa mahaa ratham.h . \EN{0061090415}nighnantaM samare shatruun.h yodhayaanaM cha saayakaiH .. \SC.. \EN{0061090421}tau tu tatra mahaatmaanau sametau viikshya paaNDavau . \EN{0061090423}naashasha.nsurjayaM tatra taavakaaH purushha R^ishhabha .. \SC.. \EN{0061090431}athaarjuno raNe bhiishhmaM yodhayan.h vai mahaa ratham.h . \EN{0061090433}bhiishhmasya nidhanaakaa.nkshii puraskR^itya shikhaNDinam.h .. \SC.. \EN{0061090441}aasasaada raNe yodhaa.nstaavakaan.h dasha bhaarata . \EN{0061090443}ye sma bhiimaM raNe raajan.h yodhayanto vyavasthitaaH . \EN{0061090445}biibhatsustaan.h athaavidhyad.h bhiimasya priya kaamyayaa .. \SC.. \EN{0061090451}tato duryodhano raajaa susharmaaNamachodayat.h . \EN{0061090453}arjunasya vadhaarthaaya bhiima senasya chobhayoH .. \SC.. \EN{0061090461}susharman.h gachchha shiighraM tvaM bala oghaiH parivaaritaH . \EN{0061090463}jahi paaNDu sutaavetau dhana.njaya vR^ikodarau .. \SC.. \EN{0061090471}tat.h shrutvaa shaasanaM tasya trigartaH prasthalaadhipaH . \EN{0061090473}abhidrutya raNe bhiimamarjunaM chaiva dhanvinau .. \SC.. \EN{0061090481}rathairaneka saahasraiH parivavre samantataH . \EN{0061090483}tataH pravavR^ite yuddhamarjunasya paraiH saha .. \SC.. (iti)\medskip\hrule\medskip %48 \EN{0061100011}arjunastu raNe shalyaM yatamaanaM mahaa ratham.h . {shh} \EN{0061100013}chhaadayaamaasa samare sharaiH samnata parvabhiH .. \SC.. \EN{0061100021}susharmaaNaM kR^ipaM chaiva tribhistribhiravidhyata . \EN{0061100023}praag.h jyotishhaM cha samare sendhavaM cha jayad.h ratham.h .. \SC.. \EN{0061100031}chitrasenaM vikarNaM cha kR^itavarmaaNameva cha . \EN{0061100033}durmarshhaNaM cha raajendraavaNtyau cha mahaa rathau .. \SC.. \hash \EN{0061100041}ekaikaM tribhiraanarchhat.h ka.nka barhiNa vaajitaiH . \EN{0061100043}sharairatiratho yuddhe piiDayan.h vaahiniiM tava .. \SC.. \EN{0061100051}jayadratho raNe paarthaM bhittvaa bhaarata saayakaiH . \EN{0061100053}bhiimaM vivyaadha tarasaa chitrasena rathe sthitaH .. \SC.. \EN{0061100061}shalyashcha samare jishhNuM kR^ipashcha rathinaaM varaH . \EN{0061100063}vivyadhaate mahaa baahuM bahudhaa marma bhedibhiH .. \SC.. \EN{0061100071}chitrasenaadayashchaiva putraastava vishaaM pate . \EN{0061100073}paJNchabhiH paJNchabhistuurNaM samyuge nishitaiH sharaiH . \EN{0061100075}aajaghnurarjunaM sa.nkhye bhiimasenaM cha maarishha .. \SC.. \EN{0061100081}tau tatra rathinaaM shreshhThau kaunteyau bharata R^ishhabhau . \EN{0061100083}apiiDayetaaM samare trigartaanaaM mahad.h balam.h .. \SC.. \EN{0061100091}susharmaa.api raNe paarthaM viddhvaa bahubhiraayasaiH . \EN{0061100093}nanaada balavan.h naadaM naadayan.h vai nabhastalam.h .. \SC.. \EN{0061100101}anye cha rathinaH shuuraa bhiimasena dhana.njayau . \EN{0061100103}vivyadhurnishitairbaaNai rukma pu.nkhairajihmagaiH .. \SC.. \EN{0061100111}teshhaaM tu rathinaaM madhye kaunteyau rathinaaM varau . \EN{0061100113}kriiDamaanau rathodaarau chitra ruupau vyarochataam.h . \EN{0061100115}aamishhepsuu gavaaM madhye si.nhaaviva balotkaTau .. \SC.. \EN{0061100121}chhittvaa dhanuu.nshhi viiraaNaaM sharaa.nshcha bahudhaa raNe . \EN{0061100123}paatayaamaasaturviirau shiraa.nsi shatasho nR^iNaam.h .. \SC.. \EN{0061100131}rathaashcha bahavo bhagnaa hayaashcha shatasho hataaH . \EN{0061100133}gajaashcha sa gajaarohaaH petururvyaaM mahaa mR^idhe .. \SC.. \EN{0061100141}rathinaH saadinashchaiva tatra tatra nisuuditaaH . \EN{0061100143}dR^ishyante bahudhaa raajan.h veshhTamaanaaH samantataH .. \SC.. \EN{0061100151}hatairgaja padaatyoghairvaajibhishcha nisuuditaiH . \EN{0061100153}rathaishcha bahudhaa bhagnaiH samaastiiryata medinii .. \SC.. \EN{0061100161}chhatraishcha bahudhaa chhinnairdhvajaishcha vinipaatitaiH . \EN{0061100163}a.nkushairapaviddhaishcha paristomaishcha bhaarata .. \SC.. \EN{0061100171}keyuuraira.ngadairhaarai raa.nkavairmR^iditaistathaa . \EN{0061100173}ushhNiishhairapaviddhaishcha chaamara vyajanairapi .. \SC.. \EN{0061100181}tatra tatraapaviddhaishcha baahubhishchandanokshitaiH . \EN{0061100183}uurubhishcha narendraaNaaM samaastiiryata medinii .. \SC.. \EN{0061100191}tatraadbhutamapashyaama raNe paarthasya vikramam.h . \EN{0061100193}sharaiH sa.vaarya taan.h viiraan.h nijaghaana balaM tava .. \SC.. \EN{0061100201}putrastu tava taM dR^ishhTvaa bhiimaarjuna samaagamam.h . \EN{0061100203}gaa.ngeyasya rathaabhyaashaM upajagme mahaa bhaye .. \SC.. \EN{0061100211}kR^ipashcha kR^ita varmaa cha sendhavashcha jayadrathaH . \EN{0061100213}vindaanuvindaavaavantyaavaajagmuH samyugaM tadaa .. \SC.. \EN{0061100221}tato bhiimo maheshhvaasaH phalgunashcha mahaa rathaH . \EN{0061100223}kauravaaNaaM chamuuM ghoraaM bhR^ishaM dudruvatuu raNe .. \SC.. \EN{0061100231}tato barhiNa vaajaanaamayutaanyarbudaani cha . \EN{0061100233}dhana.njaya rathe tuurNaM paatayanti sma samyuge .. \SC.. \EN{0061100241}tatastaan.h shara jaalena sa.nnivaarya mahaa rathaan.h . \EN{0061100243}paarthaH samantaat.h samare preshhayaamaasa mR^ityave .. \SC.. \EN{0061100251}shalyastu samare jishhNuM kriiDann.h iva mahaa rathaH . \EN{0061100253}aajaghaanorasi kruddho bhallaiH samnata parvabhiH .. \SC.. \EN{0061100261}tasya paartho dhanushchhittvaa hastaavaapaM cha paJNchabhiH . \EN{0061100263}athainaM saayakaistiikshNairbhR^ishaM vivyaadha marmaNi .. \SC.. \EN{0061100271}athaanyad.h dhanuraadaaya samare bhara saadhanam.h . \EN{0061100273}madreshvaro raNe jishhNuM taaDayaamaasa roshhitaH .. \SC.. \EN{0061100281}tribhiH sharairmahaa raaja vaasudevaM cha paJNchabhiH . \EN{0061100283}bhiimasenaM cha navabhirbaahvorurasi chaarpayat.h .. \SC.. \EN{0061100291}tato droNo mahaa raaja maagadhashcha mahaa rathaH . \EN{0061100293}duryodhana samaadishhTau taM deshaM upajagmatuH .. \SC.. \EN{0061100301}yatra paartho mahaa raaja bhiimasenashcha paaNDavaH . \EN{0061100303}kauravyasya mahaa senaaM jaghnatustau mahaa rathau .. \SC.. \EN{0061100311}jayatsenastu samare bhiimaM bhiimaayudhaM yuvaa . \EN{0061100313}vivyaadha nishitairbaaNairashhTabhirbharata R^ishhabha .. \SC.. \EN{0061100321}taM bhiimo dashabhirviddhvaa punarvivyaadha saptabhiH . \EN{0061100323}saarathiM chaasya bhallena ratha niiDaad.h apaaharat.h .. \SC.. \EN{0061100331}udbhraantaisturagaiH so.ata dravamaaNaiH samantataH . \EN{0061100333}maagadho.apahR^ito raajaa sarva sainyasya pashyataH .. \SC.. \EN{0061100341}droNastu vivaraM labdhvaa bhiimasenaM shilii mukhaiH . \EN{0061100343}vivyaadha baaNaiH sushitaiH paJNchashhashhTyaa tamaayasaiH .. \SC.. \EN{0061100351}taM bhiimaH samara shlaaghii guruM pitR^i samaM raNe . \EN{0061100353}vivyaadha navabhirbhallaistathaa shhashhTyaa cha bhaarata .. \SC.. \EN{0061100361}arjunastu susharmaaNaM viddhvaa bahubhiraayasaiH . \EN{0061100363}vyadhamat.h tasya tat.h sainyaM mahaa.abhraaNi yathaa.anilaH .. \SC.. \EN{0061100371}tato bhiishhmashcha raajaa cha saubalashcha bR^ihadbalaH . \EN{0061100373}abhyadravanta sa.nkruddhaa bhiimasena dhana.njayau .. \SC.. \EN{0061100381}tathaiva paaNDavaaH shuuraa dhR^ishhTadyumnashcha paarshhataH . \EN{0061100383}abhyadravan.h raNe bhiishhmaM vyaaditaasyamivaantakam.h .. \SC.. \EN{0061100391}shikhaNDii tu samaasaadya bhaarataanaaM pitaamaham.h . \EN{0061100393}abhyadravata sa.nhR^ishhTo bhayaM tyaktvaa yata vratam.h .. \SC.. \EN{0061100401}yudhishhThira mukhaaH paarthaaH puraskR^itya shikhaNDinam.h . \EN{0061100403}ayodhayan.h raNe bhiishhmaM sa.nhataa saha sR^iJNjayaiH .. \SC.. \EN{0061100411}tathaiva taavakaaH sarve puraskR^itya yata vratam.h . \EN{0061100413}shikhaNDi pramukhaan.h paarthaan.h yodhayanti sma samyuge .. \SC.. \EN{0061100421}tataH pravavR^ite yuddhaM kauravaaNaaM bhayaavaham.h . \EN{0061100423}tatra paaNDu sutaiH saardhaM bhiishhmasya vijayaM prati .. \SC.. \EN{0061100431}taavakaanaaM raNe bhiishhmo glahaasiid.h vishaaM pate . \hash \EN{0061100433}tatra hi dyuutamaayaataM vijayaayetaraaya vaa .. \SC.. \EN{0061100441}dhR^ishhTadyumno mahaa raaja sarva sainyaanyachodayat.h . \EN{0061100443}abhidravata gaa.ngeyaM maa bhaishhTa nara sattamaaH .. \SC.. \EN{0061100451}senaa pati vachaH shrutvaa paaNDavaanaaM varuuthinii . \EN{0061100453}bhiishhmamevaabhyayaat.h tuurNaM praaNaa.nstyaktvaa mahaa.a.ahave .. \SC.. \EN{0061100461}bhiishhmo.api rathinaaM shreshhThaH pratijagraaha taaM chamuum.h . \EN{0061100463}aapatantiiM mahaa raaja velaamiva mahodadhiH .. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0061110011}kathaM shaa.ntanavo bhiishhmo damashe ahani sa.njaya . {DhR^i} \EN{0061110013}ayudhyata mahaa viiryaiH paaNDavaiH saha sR^iJNjayaiH .. \SC.. \EN{0061110021}kuravashcha kathaM yuddhe paaNDavaan.h pratyavaarayan.h . \EN{0061110023}aachakshva me mahaa yuddhaM bhiishhmasyaahava shobhinaH .. \SC.. \EN{0061110031}kuravaH paaNDavaiH saardhaM yathaa.ayudhyanta bhaarata . {shh} \EN{0061110033}yathaa cha tad.h abhuud.h yuddhaM tat.h te vakshyaami shR^invataH .. \SC.. \EN{0061110041}preshhitaaH para lokaaya paramaastraiH kiriiTinaa . \EN{0061110043}ahanyahani saMpraaptaastaavakaanaaM ratha vrajaaH .. \SC.. \EN{0061110051}yathaa pratiGYaM kauravyaH sa chaapi samitiM jayaH . \EN{0061110053}paarthaanaamakarod.h bhiishhmaH satataM samiti kshayam.h .. \SC.. \EN{0061110061}kurubhiH sahitaM bhiishhmaM yudhyamaanaM mahaa ratham.h . \EN{0061110063}arjunaM cha sa paaJNchaalyaM dR^ishhTvaa sa.nshayitaa janaaH .. \SC.. \EN{0061110071}dashame ahani tasmi.nstu bhiishhmaarjuna samaagame . \EN{0061110073}avartata mahaa raudraH satataM samiti kshayaH .. \SC.. \EN{0061110081}tasminn.h ayutasho raajan.h bhuuyashcha sa para.ntapaH . \EN{0061110083}bhiishhmaH shaa.ntanavo yodhaan.h jaghaana paramaastravit.h .. \SC.. \EN{0061110091}yeshhaamaGYaata kalpaani naama gotraaNi paarthiva . \EN{0061110093}te hataastatra bhiishhmeNa shuuraaH sarve anivartinaH .. \SC.. \EN{0061110101}dahaahaani tatastaptvaa bhiishhmaH paaNDava vaahiniim.h . \EN{0061110103}niravidyata dharmaatmaa jiivitena para.ntapaH .. \SC.. \EN{0061110111}sa kshipraM vadhamanvichchhann.h aatmano.abhimukhaM raNe . \EN{0061110113}na hanyaaM maanava shreshhThaan.h sa.ngraame abhimukhaan.h iti .. \SC.. \EN{0061110121}chintayitvaa mahaa baahuH pitaa deva vratastava . \EN{0061110123}abhyaashasthaM mahaa raaja paaNDavaM vaakyamabraviit.h .. \SC.. \EN{0061110131}yudhishhThira mahaa praaGYa sarva shaastra vishaarada . \EN{0061110133}shR^iNu me vachanaM taata dharmyaM svargyaM cha jalpataH .. \SC.. \EN{0061110141}nirviNNo.asmi bhR^ishaM taata dehenaanena bhaarata . \EN{0061110143}ghnatashcha me gataH kaalaH subahuun.h praaNino raNe .. \SC.. \EN{0061110151}tasmaat.h paarthaM purodhaaya paaJNchaalaan.h sR^iJNjayaa.nstathaa . \EN{0061110153}mad.h vadhe kriyataaM yatno mama ched.h ichchhasi priyam.h .. \SC.. \EN{0061110161}tasya tan.h matamaaGYaaya paaNDavaH satya darshanaH . \EN{0061110163}bhiishhmaM pratiyayau yattaH sa.ngraame saha sR^iJNjayaiH .. \SC.. \EN{0061110171}dhR^ishhTadyumnastato raajan.h paaNDavashcha yudhishhThiraH . \EN{0061110173}shrutvaa bhiishhmasya taaM vaachaM chodayaamaasaturbalam.h .. \SC.. \EN{0061110181}abhidravata yudhyadhvaM bhiishhmaM jayata samyuge . \EN{0061110183}rakshitaaH satya sa.ndhena jishhNunaa ripu jishhNunaa .. \SC.. \EN{0061110191}ayaM chaapi maheshhvaasaH paarshhato vaahinii patiH . \EN{0061110193}bhiimasenashcha samare paalayishhyati vo dhruvam.h .. \SC.. \EN{0061110201}na vai bhiishhmaad.h bhayaM ki.nchit.h kartavyaM yudhi sR^iJNjayaaH . \EN{0061110203}dhruvaM bhiishhmaM vijeshhyaamaH puraskR^itya shikhaNDinam.h .. \SC.. \EN{0061110211}tathaa tu samayaM kR^itvaa dashame ahani paaNDavaaH . \EN{0061110213}brahma loka paraa bhuutvaa sa.njagmuH krodha muurchhitaaH .. \SC.. \EN{0061110221}shikhaNDinaM puraskR^itya paaNDavaM cha dhana.njayam.h . \EN{0061110223}bhiishhmasya paatane yatnaM paramaM te samaasthitaaH .. \SC.. \EN{0061110231}tatastava sutaadishhTaa naanaa jana padeshvaraaH . \EN{0061110233}droNena saha putreNa saha senaa mahaa balaaH . \EN{0061110241}duHshaasanashcha balavaan.h saha sarvaiH sahodaraiH . \EN{0061110243}bhiishhmaM samara madhyasthaM paalayaaM chakrire tadaa . \EN{0061110251}tatastu taavakaaH shuuraaH puraskR^itya yata vratam.h . \EN{0061110253}shikhaNDi pramukhaan.h paarthaan.h yodhayanti sma samyuge .. \SC.. \EN{0061110261}chedibhishcha sa paaJNchaalaiH sahito vaanara dhvajaH . \EN{0061110263}yayau shaa.ntanavaM bhiishhmaM puraskR^itya shikhaNDinam.h .. \SC.. \EN{0061110271}droNa putraM shinernaptaa dhR^ishhTa ketustu pauravam.h . \EN{0061110273}yudhaa manyuH sahaamaatyaM duryodhanamayodhayat.h .. \SC.. \EN{0061110281}viraaTastu sahaaniikaH saha senaM jayadratham.h . \EN{0061110283}vR^iddha kshatrasya daayaadamaasasaada para.ntapaH .. \SC.. \EN{0061110291}madra raajaM maheshhvaasaM saha sainyaM yudhishhThiraH . \EN{0061110293}bhiimasenaabhiguptashcha naagaaniikaM upaadravat.h .. \SC.. \EN{0061110301}apradhR^ishhyamanaavaaryaM sarva shastrabhR^itaaM varam.h . \EN{0061110303}droNaM prati yayav yattaH paaJNchaa yaH saha somakaiH .. \SC.. \EN{0061110311}karNikaara dhvajaM chaapi si.nha keturari.ndamaH . \EN{0061110313}pratyujjagaama saubhadraM raaja putro bR^ihadbalaH .. \SC.. \EN{0061110321}shikhaNDinaM cha putraaste paaNDavaM cha dhana.njayam.h . \EN{0061110323}raajabhiH samare saardhamabhipeturjighaa.nsavaH .. \SC.. \EN{0061110331}tasminn.h atimahaa bhiime senayorvai paraakrame . \EN{0061110333}saMpradhaavatsvaniikeshhu medinii samakaMpata .. \SC.. \EN{0061110341}taanyaniikaanyaniikeshhu samasajjanta bhaarata . \EN{0061110343}taavakaanaaM pareshhaaM cha dR^ishhTvaa shaa.ntanavaM raNe .. \SC.. \EN{0061110351}tatasteshhaaM prayatataamanyonyamabhidhaavataam.h . \EN{0061110353}praaduraasiin.h mahaan.h shabdo dikshu sarvaasu bhaarata .. \SC.. \EN{0061110361}sha.nkha dundubhi ghoshhaishcha varaNaanaaM cha bR^i.nhitaiH . \EN{0061110363}si.nha naadaishcha sainyaanaaM daaruNaH samapadyata .. \SC.. \EN{0061110371}saa cha sarva narendraaNaaM chandraarka sadR^ishii prabhaa . \EN{0061110373}viiraa.ngada kiriiTeshhu nishhprabhaa samapadyata .. \SC.. \EN{0061110381}rajo meghaashcha sa.njaGYuH shastra vidyudbhiraavR^itaaH . \EN{0061110383}dhanushhaaM chaiva nirghoshho daaruNaH samapadyata .. \SC.. \EN{0061110391}baaNa sha.nkha praNaadaashcha bheriiNaaM cha mahaasvanaaH . \EN{0061110393}ratha goshhashcha sa.njagmuH senayorubhayorapi .. \SC.. \EN{0061110401}praasa shaktyR^ishhTi sa.nghaishcha baana oghaishcha samaakulam.h . \EN{0061110403}nishhprakaashamivaakaashaM senayoH samapadyata .. \SC.. \EN{0061110411}anyonyaM rathinaH peturvaajinashcha mahaa.a.ahave . \EN{0061110413}kuJNjaraaH kuJNjaraan.h jaghnuH padaatii.nshcha padaatayaH .. \SC.. \EN{0061110421}tad.h aasiit.h sumahad.h yuddhaM kuruuNaaM paaNDavaiH saha . \EN{0061110423}bhiishhma hetornara vyaaghra shyena yoraamishhe yathaa .. \SC.. \EN{0061110431}tayoH samaagamo ghoro babhuuva yudhi bhaarata . \EN{0061110433}anyonyasya vadhaarthaaya jigiishhuuNaaM raNaajire .. \SC.. (iti)\medskip\hrule\medskip %43 \hash \EN{0061120011}abhimanyurmahaa raaja tava putramayodhayat.h . {shh} \EN{0061120013}mahatyaa senayaa yukto bhiishhma hetoH paraakramii .. \SC.. \EN{0061120021}duryodhano raNe kaarshhNiM navabhirnava parvabhiH . \EN{0061120023}aajaghaana raNe kruddhaH punashchainaM tribhiH sharaiH .. \SC.. \EN{0061120031}tasya shaktiM raNe kaarshhNirmR^ityorghoraamiva svasaam.h . \EN{0061120033}preshhayaamaasa sa.nkruddho duryodhana rathaM prati .. \SC.. \EN{0061120041}taamaapatantiiM sahasaa ghora ruupaaM vishaaM pate . \EN{0061120043}dvidhaa chichchheda te putraH kshurapreNa mahaa rathaH .. \SC.. \EN{0061120051}taaM shaktiM patitaaM dR^ishhTvaa kaarshhNiH parama kopanaH . \EN{0061120053}duryodhanaM tribhirbaaNairbaahvorurasi chaarpayat.h .. \SC.. \EN{0061120061}punashchainaM sharairghorairaajaghaana stanaantare . \EN{0061120063}dashabhirbharata shreshhTha duryodhanamamarshhaNam.h .. \SC.. \EN{0061120071}tad.h yuddhamabhavad.h ghoraM chitra ruupaM cha bhaarata . \EN{0061120073}iikshitR^i priiti jananaM sarva paarthiva puujitam.h .. \SC.. \EN{0061120081}bhiishhmasya nidhanaarthaaya paarthasya vijayaaya cha . \EN{0061120083}yuyudhaate raNe viirau saubhadra kuru pu.ngavau .. \SC.. \EN{0061120091}saatyakiM rabhasaM yuddhe drauNirbraahmaNa pu.ngavaH . \EN{0061120093}aajaghaanorasi kruddho naaraachena para.ntapaH .. \SC.. \EN{0061120101}shaineyo.api guroH putraM sarva marmasu bhaarata . \EN{0061120103}ataaDayad.h ameyaatmaa navabhiH ka.nka patribhiH .. \SC.. \EN{0061120111}ashvatthaamaa tu samare saatyakiM navabhiH sharaiH . \EN{0061120113}tri.nshataa cha punastuurNaM baahvorurasi chaarpayat.h .. \SC.. \EN{0061120121}so.atividdho maheshhvaaso droNa putreNa saatvataH . \EN{0061120123}droNa putraM tribhirbaaNairaajaghaana mahaa yashaaH .. \SC.. \EN{0061120131}pauravo dhR^ishhTaketuM cha sharairaasaadya samyuge . \EN{0061120133}bahudhaa daarayaaM chakre maheshhvaasaM mahaa ratham.h .. \SC.. \EN{0061120141}tathaiva pauravaM yuddhe dhR^ishhTaketurmahaa rathaH . \EN{0061120143}tri.nshataa nishitairbaaNairvivyaadha sumahaa balaH .. \SC.. \EN{0061120151}pauravastu dhanushchhittvaa dhR^ishhTaketormahaa rathaH . \EN{0061120153}nanaada balavan.h naadaM vivyaadha dashabhiH sharaiH .. \SC.. \EN{0061120161}so.anyat.h kaarmukamaadaaya pauravaM nishitaiH sharaiH . \EN{0061120163}aajaghaana mahaa raaja trisaptatyaa shilii mukhaiH .. \SC.. \EN{0061120171}tau tu tatra maheshhvaasau mahaa maatrau mahaa rathau . \EN{0061120173}mahataa shara varshheNa parasparamavarshhataam.h .. \SC.. \EN{0061120181}anyonyasya dhanushchhittvaa hayaan.h hatvaa cha bhaarata . \EN{0061120183}virathaavasi yuddhaaya sa.ngatau tau mahaa rathau .. \SC.. \EN{0061120191}aarshhabhe charmaNii chitre shata chandra parishhkR^ite . \EN{0061120193}taarakaa shata chitrau cha nistri.nshau sumahaaprabhau .. \SC.. \EN{0061120201}pragR^ihya vimalau raaja.nstaavanyonyamabhidrutau . \EN{0061120203}vaashitaa sa.ngame yattau si.nhaaviva mahaa vane .. \SC.. \EN{0061120211}maNDalaani vichitraaNi gata pratyaagataani cha . \EN{0061120213}cheraturdarshayantau cha praarthayantau parasparam.h .. \SC.. \EN{0061120221}pauravo dhR^ishhTaketuM tu sha.nkha deshe mahaa.asinaa . \hash \EN{0061120223}taaDayaamaasa sa.nkruddhastishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0061120231}chedi raajo.api samare pauravaM purushha R^ishhabham.h . \EN{0061120233}aajaghaana shitaagreNa jatru deshe mahaa.asinaa .. \SC.. \EN{0061120241}taavanyonyaM mahaa raaja samaasaadya mahaa.a.ahave . \EN{0061120243}anyonya vegaabhihatau nipetaturari.ndamau .. \SC.. \EN{0061120251}tataH sva rathamaaropya pauravaM tanayastava . \EN{0061120253}jayatseno rathe raajann.h apovaaha raNaajiraat.h .. \SC.. \EN{0061120261}dhR^ishhTaketuM cha samare maadrii putraH para.ntapaH . \EN{0061120263}apovaaha raNe raajan.h sahadevaH prataapavaan.h .. \SC.. \EN{0061120271}chitra senaH susharmaaNaM viddhvaa navabhiraashugaiH . \EN{0061120273}punarvivyaadha taM shhashhTyaa punashcha navabhiH sharaiH .. \SC.. \EN{0061120281}susharmaa tu raNe kruddhastava putraM vishaaM pate . \EN{0061120283}dashabhirdashabhishchaiva vivyaadha nishitaiH sharaiH .. \SC.. \EN{0061120291}chitra senashcha taM raaja.nstri.nshataa nata parvaNaam.h . \EN{0061120293}aajaghaana raNe kruddhaH sa cha taM pratyavidhyata . \EN{0061120295}bhiishhmasya samare raajan.h yasho maanaM cha vardhayan.h .. \SC.. \EN{0061120301}saubhadro raaja putraM tu bR^ihadbalamayodhayat.h . \EN{0061120303}aarjuniM kosalendrastu viddhvaa paJNchabhiraayasaiH . \EN{0061120305}punarvivyaadha vi.nshatyaa sharaiH samnata parvabhiH .. \SC.. \EN{0061120311}bR^ihadbalaM cha saubhadro viddhvaa navabhiraayasaiH . \EN{0061120313}naakaMpayata sa.ngraame vivyaadha cha punaH punaH .. \SC.. \EN{0061120321}kausalyasya punashchaapi dhanushchichchheda phaalguNiH . \EN{0061120323}aajaghaana sharaishchaiva tri.nshataa ka.nka patribhiH .. \SC.. \EN{0061120331}so.anyat.h kaarmukamaadaaya raaja putro bR^ihad.h balaH . \EN{0061120333}phaalguNiM samare kruddho vivyaadhabahubhiH sharaiH .. \SC.. \EN{0061120341}tayoryuddhaM samabhavad.h bhiishhma hetoH para.ntapa . \EN{0061120343}samrabdhayormahaa raaja samare chitra yodhinoH . \EN{0061120345}yathaa devaasure yuddhe maya vaasavayorabhuut.h .. \SC.. \EN{0061120351}bhiima seno gajaaniikaM yodhayan.h bahvashobhata . \EN{0061120353}yathaa shakro vajra paaNirdaarayan.h parvatottamaan.h .. \SC.. \EN{0061120361}te vadhyamaanaa bhiimena maata.ngaa giri sa.nnibhaaH . \EN{0061120363}nipetururvyaaM sahitaa naadayanto vasu.ndharaam.h .. \SC.. \EN{0061120371}giri maatraa hi te naagaa bhinnaaJNjana chayopamaaH . \EN{0061120373}virejurvasudhaaM praapya vikiirNeva parvataH .. \SC.. \hash \EN{0061120381}yudhishhThiro maheshhvaaso madra raajaanamaahave . \EN{0061120383}mahatyaa senayaa guptaM piiDayaamaasa sa.ngataH . \EN{0061120391}madreshvarashcha samare dharma putraM mahaa ratham.h . \EN{0061120393}piiDayaamaasa samrabdho bhiishhma hetoH paraakramii .. \SC.. \EN{0061120401}viraaTaM sendhavo raajaa viddhvaa samnata parvabhiH . \EN{0061120403}navabhiH saayakaistiikshNaistri.nshataa punarardayat.h .. \SC.. \EN{0061120411}viraaTashcha mahaa raaja sendhavaM vaahinii mukhe . \EN{0061120413}tri.nshataa nishitairbaaNairaajaghaana stanaantare .. \SC.. \EN{0061120421}chitra kaarmuka nistri.nshau chitra varmaayudha dhvajau . \EN{0061120423}rejatushchitra ruupau tau sa.ngraame matsya sendhavau .. \SC.. \EN{0061120431}droNaH paaJNchaala putreNa samaagamya mahaa raNe . \EN{0061120433}mahaa samudayaM chakre sharaiH samnata parvabhiH .. \SC.. \EN{0061120441}tato droNo mahaa raaja paarshhatasya mahad.h dhanuH . \EN{0061120443}chhittvaa paJNchaashateshhuuNaaM paarshhataM samavidhyata .. \SC.. \hash \EN{0061120451}so.anyat.h kaarmukamaadaaya paarshhataH para viirahaa . \EN{0061120453}droNasya mishhato yuddhe preshhayaamaasa saayakaan.h .. \SC.. \EN{0061120461}taan.h sharaan.h shara sa.nghaistu sa.nnivaarya mahaa rathaH . \EN{0061120463}droNo drupada putraaya praahiNot.h paJNcha saayakaan.h .. \SC.. \EN{0061120471}tasya kruddho mahaa raaja paarshhataH para viirahaa . \EN{0061120473}droNaaya chikshepa gadaaM yama daNDopamaM raNe .. \SC.. \EN{0061120481}taamaapatantiiM sahasaa hema paTTa vibhuushhitaam.h . \EN{0061120483}sharaiH paJNchaashataa droNo vaarayaamaasa samyuge .. \SC..48 \EN{0061120491}saa chhinnaa bahudhaa raajan.h droNa chaapa chyutaiH sharaiH . \EN{0061120493}chuurNii kR^itaa vishiiryantii papaata vasudhaa tale .. \SC.. \EN{0061120501}gadaaM vinihataaM dR^ishhTvaa paarshhataH shatru suudanaH . \EN{0061120503}droNaaya shaktiM chikshepa sarva paarashaviiM shubhaam.h .. \SC.. \EN{0061120511}taaM droNo navabhirbaaNaishchichchheda yudhi bhaarata . \EN{0061120513}paarshhataM cha maheshhvaasaM piiDayaamaasa samyuge .. \SC.. \EN{0061120521}evametan.h mahad.h yuddhaM droNa paarshhatayorabhuut.h . \EN{0061120523}bhiishhmaM prati mahaa raaja ghora ruupaaM bhayaanakam.h .. \SC.. \EN{0061120531}arjunaH praapya gaa.ngeyaM piiDayan.h nishitaiH sharaiH . \EN{0061120533}abhyadravata sa.nyattaM vane mattamiva dvipam.h .. \SC.. \EN{0061120541}pratyudyayau cha taM paarthaM bhagadattaH prataapavaan.h . \EN{0061120543}tridhaa bhinnena naagena madaandhena mahaa balaH .. \SC.. \EN{0061120551}tamaapatantaM sahasaa mahendra gaja sa.nnibham.h . \EN{0061120553}paraM yatnaM samaasthaaya biibhatsuH pratyapadyata .. \SC.. \EN{0061120561}tato gaja gato raajaa bhagadattaH prataapavaan.h . \EN{0061120563}arjunaM shara varshheNa vaarayaamaasa samyuge .. \SC.. \EN{0061120571}arjunastu raNe naagamaayaantaM rajatopamam.h . \EN{0061120573}vimalairaayasaistiikshNairavidhyata mahaa raNe .. \SC.. \EN{0061120581}shikhaNDinaM cha kaunteyo yaahi yaahi ityachodayat.h . \EN{0061120583}bhiishhmaM prati mahaa raaja jahyenamiti chaabraviit.h .. \SC.. \EN{0061120591}praagjyotishhastato hitvaa paaNDavaM paaNDu puurvaja . \EN{0061120593}prayayau tvarito raajan.h drupadasya rathaM prati .. \SC.. \EN{0061120601}tato.arjuno mahaa raaja bhiishhmamabhyadravad.h drutam.h . \EN{0061120603}shikhaNDinaM puraskR^itya tato yuddhamavartata .. \SC.. \EN{0061120611}tataste taavakaaH shuuraaH paaNDavaM rabhasaM raNe . \EN{0061120613}sarve abhyadhaavan.h kroshantastad.h adbhutamivaabhavat.h .. \SC.. \EN{0061120621}naanaa vidhaanyaniikaani putraaNaaM te janaadhipa . \EN{0061120623}arjuno vyadhamat.h kaale divi ivaabhraaNi maarutaH .. \SC.. \EN{0061120631}shikhaNDii tu samaasaadya bharataanaaM pitaamaham.h . \EN{0061120633}ishhubhistuurNamavyagro bahubhiH sa samaachinot.h .. \SC.. \hash \EN{0061120641}somakaa.nshcha raNe bhiishhmo jaghne paartha padaanugaan.h . \EN{0061120643}nyavaarayata sainyaM cha paaNDavaanaaM mahaa rathaH .. \SC.. \EN{0061120651}rathaagnyagaarashchaapaarchirasi shakti gadendhanaH . \EN{0061120653}shara sa.ngha mahaa jvaalaH kshatriyaan.h samare adahat.h .. \SC.. \EN{0061120661}yathaa hi sumahaan.h agniH kakshe charati saanilaH . \EN{0061120663}tathaa jajvaala bhiishhmo.api divyaanyastraaNyudiirayan.h .. \SC.. \EN{0061120671}suvarNa pu.nkhairishhubhiH shitaiH samnata parvabhiH . \EN{0061120673}naadayan.h sa disho bhiishhmaH pradishashcha mahaa yashaaH .. \SC.. \EN{0061120681}paatayan.h rathino raajan.h gajaa.nshcha saha saadibhiH . \EN{0061120683}muNDa taala vanaani iva chakaara sa ratha vrajaan.h .. \SC.. \EN{0061120691}nirmanushhyaan.h rathaan.h raajan.h gajaan.h ashvaa.nshcha samyuge . \EN{0061120693}chakaara sa tadaa bhiishhmaH sarva shastrabhR^itaaM varaH .. \SC.. \EN{0061120701}tasya jyaa tala nirghoshhaM visphuurjitamivaashaneH . \EN{0061120703}nishamya sarvato raajan.h samakaMpanta sainikaaH .. \SC.. \EN{0061120711}amoghaa hyapatan.h baaNaaH pituste manujeshvara . \EN{0061120713}naasajjanta shariireshhu bhiishhma chaapa chyutaaH sharaaH .. \SC.. \EN{0061120721}nirmanushhyaan.h rathaan.h raajan.h suyuktaan.h javanairhayaiH . \EN{0061120723}vaataayamaanaan.h pashyaama hriyamaaNaan.h vishaaM pate .. \SC.. \EN{0061120731}chedi kaashi karuushhaaNaaM sahasraaNi chaturdasha . \EN{0061120733}mahaa rathaaH samaakhyaataaH kulu putraastanu tyajaH .. \SC.. \EN{0061120741}aparaavartinaH shuuraaH suvarNa vikR^ita dhvajaaH . \EN{0061120743}sa.ngraame bhiishhmamaasaadya sa vaaji ratha kuJNjaraaH . \EN{0061120745}jagmuste para lokaaya vyaaditaasyamivaantakam.h .. \SC.. \EN{0061120751}na tatraasiin.h mahaa raaja somakaanaaM mahaa rathaH . \EN{0061120753}yaH saMpraapya raNe bhiishhmaM jiivite sma mano dadhe .. \SC.. \EN{0061120761}taa.nshcha sarvaan.h raNe yodhaan.h preta raaja puraM prati . \EN{0061120763}niitaan.h amanyanta janaa dR^ishhTvaa bhiishhmasya vikramam.h .. \SC.. \EN{0061120771}na kashchid.h enaM samare pratyudyaati mahaa rathaH . \EN{0061120773}R^ite paaNDu sutaM viiraM shvetaashvaM kR^ishhNa saarathim.h . \EN{0061120775}shikhaNDinaM cha samare paaJNchaalyamamita ojasam.h .. \SC.. \EN{0061120781}shikhaNDii tu raNe bhiishhmamaasaadya bharata R^ishhabha . \EN{0061120783}dashabhirdashabhirbaaNairaajaghaana mahaa.a.ahave .. \SC.. \EN{0061120791}shikhaNDinaM tu gaa.ngeyaH krodha diiptena chakshushhaa . \EN{0061120793}avaikshata kaTaaksheNa nirdahann.h iva bhaarata .. \SC.. \EN{0061120801}striitvaM tat.h sa.nsmaran.h raajan.h sarva lokasya pashyataH . \EN{0061120803}na jaghaana raNe bhiishhmaH sa cha taM naavabuddhavaan.h .. \SC.. \EN{0061120811}arjunastu mahaa raaja shikhaNDinamabhaashhata . \EN{0061120813}abhitvarasva tvarito jahi chainaM pitaamaham.h .. \SC.. \EN{0061120821}kiM te vivakshayaa viira jahi bhiishhmaM mahaa ratham.h . \EN{0061120823}na hyanyamanupashyaami ka.nchid.h yaudhishhThire bale .. \SC.. \EN{0061120831}yaH shaktaH samare bhiishhmaM yodhayeta pitaamaham.h . \EN{0061120833}R^ite tvaaM purushha vyaaghra satyametad.h braviimi te .. \SC.. \EN{0061120841}evaM uktastu paarthena shikhaNDii bharata R^ishhabha . \EN{0061120843}shanairnaanaa vidhaistuurNaM pitaamahaM upaadravat.h .. \SC.. \EN{0061120851}achintayitvaa taan.h baaNaan.h pitaa deva vratastava . \EN{0061120853}arjunaM samare kruddhaM vaarayaamaasa saayakaiH .. \SC.. \EN{0061120861}tathaiva cha chamuuM sarvaaM paaNDavaanaaM mahaa rathaH . \EN{0061120863}apraishhiit.h samare tiikshNaiH para lokaaya maarishha .. \SC.. \EN{0061120871}tathaiva paaNDavaa raajan.h sainyena mahataa vR^itaaH . \EN{0061120873}bhiishhmaM prachchhaadayaamaasurmegheva divaakaram.h .. \SC.. \hash \EN{0061120881}sa samantaat.h parivR^ito bhaarato bharata R^ishhabha . \EN{0061120883}nirdadaaha raNe shuuraan.h vanaM vahniriva jvalan.h .. \SC.. \EN{0061120891}tataadbhutamapashyaama tava putrasya paurushham.h . \EN{0061120893}ayodhayata yat.h paarthaM jugopa cha yata vratam.h .. \SC.. \EN{0061120901}karmaNaa tena samare tava putrasya dhanvinaH . \EN{0061120903}duHshaasanasya tutushhuH sarve lokaa mahaatmanaH .. \SC.. \EN{0061120911}yad.h ekaH samare paarthaan.h saanugaan.h samayodhayat.h . \EN{0061120913}na chainaM paaNDavaa yuddhe vaayaraamaasurulbaNam.h .. \SC.. \EN{0061120921}duHshaasanena samare rathino virathii kR^itaaH . \EN{0061120923}saadinashcha mahaa raaja dantinashcha mahaa balaaH .. \SC.. \EN{0061120931}vinirbhinnaaH sharaistiikshNairnipeturdharaNii tale . \EN{0061120933}sharaaturaastathaivaanye dantino vidrutaa dishaH .. \SC.. \EN{0061120941}yathaagnirindhanaM praapya jvaled.h diiptaarchirulbaNaH . \EN{0061120943}tathaa jajvaala putraste paaNDavaan.h vai vinirdahan.h .. \SC.. \EN{0061120951}taM bhaarata mahaa maatraM paaNDavaanaaM mahaa rathaH . \EN{0061120953}jetuM notsahate kashchin.h naapyudyaatuM katha.nchana . \EN{0061120955}R^ite mahendra tanayaM shvetaashvaM kR^ishhNa saarathim.h .. \SC.. \EN{0061120961}sa hi taM samare raajan.h vijitya vijayo.arjunaH . \EN{0061120963}bhiishhmamevaabhidudraava sarva sainyasya pashyataH .. \SC.. \EN{0061120971}vijitastava putro.api bhiishhma baahu vyapaashrayaH . \EN{0061120973}punaH punaH samaashvasya praayudhyata raNotkaTaH . \EN{0061120975}arjunaM cha raNe raajan.h yodhayan.h sa vyaraajata .. \SC.. \EN{0061120981}shikhaNDii tu raNe raajan.h vivyaadhaiva pitaamaham.h . \EN{0061120983}sharairashani sa.nsparshaistathaa sarpa vishhopamaiH .. \SC.. \EN{0061120991}na cha te asya rujaM chakruH pitustava janeshvara . \EN{0061120993}smayamaanashcha gaa.ngeyastaan.h baaNaan.h jagR^ihe tadaa .. \SC.. \EN{0061121001}ushhNaartho hi naro yadvajjala dhaaraaH patiichchhati . \EN{0061121003}tathaa jagraaha gaa.ngeyaH shara dhaaraaH shikhaNDinaH .. \SC.. \EN{0061121011}taM kshatriyaa mahaa raaja dadR^ishurghoramaahave . \EN{0061121013}bhiishhmaM dahantaM sainyaani paaNDavaanaaM mahaatmanaam.h .. \SC.. \EN{0061121021}tato.abraviit.h tava sutaH sarva sainyaani maarishha . \EN{0061121023}abhidravata sa.ngraame phalgunaM sarvato rathaiH .. \SC.. \EN{0061121031}bhiishhmo vaH samare sarvaan.h palayishhyati dharmavit.h . \EN{0061121033}te bhayaM sumahat.h tvaktvaa paaNDavaan.h pratiyudhyata .. \SC.. \EN{0061121041}eshha taalena diiptena bhiishhmastishhThati paalayan.h . \EN{0061121043}sarveshhaaM dhaartaraashhTraaNaaM raNe sharma cha varma cha .. \SC.. \EN{0061121051}tridashaapi samudyuktaa naalaM bhiishhmaM samaasitum.h . \EN{0061121053}kiM u paarthaa mahaatmaanaM martya bhuutaastathaa.abalaaH . \EN{0061121055}tasmaad.h dravata he yodhaaH phalgunaM praapya samyuge .. \SC.. \EN{0061121061}ahamadya raNe yatto yodhayishhyaami phalgunam.h . \EN{0061121063}sahitaH sarvato yattairbhavadbhirvasudhaa.adhipaaH .. \SC.. \EN{0061121071}tat.h shrutvaa tu vacho raaja.nstava putrasya dhanvinaH . \EN{0061121073}arjunaM prati sa.nyattaa balavanti mahaa rathaaH .. \SC.. \EN{0061121081}te videhaaH kali.ngaashcha daasheraka gaNaiH saha . \EN{0061121083}abhipeturnishhaadaashcha sauviiraashcha mahaa raNe .. \SC.. \EN{0061121091}baahlikaa daradaashchaiva praachyodiichyaashcha maalavaaH . \EN{0061121093}abhiishhaahaaH shuura senaaH shibayo.atha vasaatayaH .. \SC.. \EN{0061121101}shaalvaashrayaastrigartaashchaaMbashhThaaH kekayaiH saha . \hash \EN{0061121103}abhipetuu raNe paarthaM pata.ngeva paavakam.h .. \SC.. \hash \EN{0061121111}sa taan.h sarvaan.h sahaaniikaan.h mahaa raaja mahaa rathaan.h . \EN{0061121113}divyaanyastraaNi sa.nchintya prasa.ndhaaya dhana.njayaH .. \SC.. \EN{0061121121}sa tairastrairmahaa vegairdadaahaashu mahaa balaH . \EN{0061121123}shara prataapairbiibhatsuH pata.ngaan.h iva paavakaH .. \SC.. \EN{0061121131}tasya baaNa sahasraaNi sR^ijato dR^iDha dhanvinaH . \EN{0061121133}diipyamaanamivaakaashe gaaNDiivaM samadR^ishyata .. \SC.. \EN{0061121141}te sharaartaa mahaa raaja viprakiirNa ratha dhvajaaH . \EN{0061121143}naabyavartanta raajaanaH sahitaa vaanara dhvajam.h .. \SC.. \EN{0061121151}sa dhvajaa rathinaH peturhayaarohaa hayaiH saha . \EN{0061121153}gajaaH saha gajaarohaiH kiriiTi shara taaDitaaH .. \SC.. \EN{0061121161}tato.arjuna bhujotsR^ishhTairaavR^itaa.a.asiid.h vasu.ndharaa . \EN{0061121163}vidravadbhishcha bahudhaa balai raaGYaaM samantataH .. \SC.. \EN{0061121171}atha paartho mahaa baahurdraavayitvaa varuuthiniim.h . \EN{0061121173}duHshaasanaaya samare preshhayaamaasa saayakaan.h .. \SC.. \EN{0061121181}te tu bhittvaa tava sutaM duHshhaasanamayomukhaaH . \EN{0061121183}dharaNiiM vivishuH sarve valmiikamiva pannagaaH . \EN{0061121185}hayaa.nshchaasya tato jaghne saarathiM chanyapaatayat.h .. \SC.. \EN{0061121191}vivi.nshatiM cha vi.nshatyaa virathaM kR^itavaan.h prabho . \EN{0061121193}aajaghaana bhR^ishaM chaiva paJNchabhirnata parvabhiH .. \SC.. \EN{0061121201}kR^ipaM shalyaM vikarNaM cha viddhvaa bahubhiraayasaiH . \EN{0061121203}chakaara virathaa.nshchaiva kaunteyaH shveta vaahanaH .. \SC.. \EN{0061121211}evaM te virathaaH paJNcha kR^ipaH shalyashcha maarishha . \EN{0061121213}duHshaasano vikarNashcha tathaiva cha vivi.nshatiH . \EN{0061121215}saMpraadravanta samare nirjitaaH savya saachinaa .. \SC.. \EN{0061121221}puurvaahNe tu tathaa raajan.h paraajitya mahaa rathaan.h . \EN{0061121223}prajajvaala raNe paartho vidhuumaiva paavakaH .. \SC.. \hash \EN{0061121231}tathaiva shara varshheNa bhaaskaro rashmivaan.h iva . \EN{0061121233}anyaan.h api mahaa raaja paatayaamaasa paarthivaan.h .. \SC.. \EN{0061121241}paraan.h mukhii kR^itya tadaa shara varshhairmahaa rathaan.h . \EN{0061121243}praavartayata sa.ngraame shoNitodaaM mahaa nadiim.h . \EN{0061121245}madhyena kuru sainyaanaaM paaNDavaanaaM cha bhaarata .. \SC.. \EN{0061121251}gajaashcha ratha sa.nghaashcha bahudhaa rathibhirhataaH . \EN{0061121253}rathaashcha nihataa naagairnaagaa haya padaatibhiH .. \SC.. \hash \EN{0061121261}antaraa chhidhyamaanaani shariiraaNi shiraa.nsi cha . \EN{0061121263}nipeturdikshu sarvaasu gajaashva ratha yodhinaam.h .. \SC.. \EN{0061121271}chhannamaayodhanaM reje kuNDalaa.ngada dhaaribhiH . \EN{0061121273}patitaiH paatyamaanaishcha raaja putrairmahaa rathaiH .. \SC.. \EN{0061121281}ratha nemi nikR^ittaashcha gajaishchaivaavapothitaaH . \EN{0061121283}paadaataashchaapyadR^ishyanta saashvaaH sa haya saadinaH .. \SC.. \EN{0061121291}gajaashva ratha sa.nghaashcha paripetuH samantataH . \EN{0061121293}vishiirNaashcha rathaa bhuumau bhagna chakra yuga dhvajaaH .. \SC.. \EN{0061121301}tad.h gajaashva ratha oghaanaaM rudhireNa samukshitam.h . \EN{0061121303}chhannamaayodhanaM reje raktaabhramiva shaaradam.h .. \SC.. \EN{0061121311}shvaanaH kaakaashcha gR^idhraashcha vR^ikaa gomaayubhiH saha . \EN{0061121313}praNedurbhakshyamaasaadya vikR^itaashcha mR^iga dvijaaH .. \SC.. \EN{0061121321}vavurbahu vidhaashchaiva dikshu sarvaasu maarutaaH . \EN{0061121323}dR^ishyamaaneshhu rakshaHsu bhuuteshhu vinadatsu cha .. \SC.. \EN{0061121331}kaaJNchanaani cha daamaani pataakaashcha mahaa dhanaaH . \EN{0061121333}dhuumaayamaanaa dR^ishyante sahasaa maaruteritaaH .. \SC.. \EN{0061121341}shvetachchhatra sahasraaNi sa dhvajaashcha mahaa rathaaH . \EN{0061121343}vinikiirNaaH sma dR^ishyante shatasho.atha sahasrashaH . \EN{0061121345}sa pataakaashcha maata.ngaa disho jagmuH sharaaturaaH .. \SC.. \EN{0061121351}kshatriyaashcha manushhyendra gadaa shakti dhanurdharaaH . \EN{0061121353}samantato vyadR^ishyanta patitaa dharaNii tale .. \SC.. \EN{0061121361}tato bhiishhmo mahaa raaja divyamastraM udiirayan.h . \EN{0061121363}abhyadhaavata kaunteyaM mishhataaM sarva dhanvinaam.h .. \SC.. \EN{0061121371}taM shikhaNDii raNe yattamabhyadhaavata da.nshitaH . \EN{0061121373}sa.njahaara tato bhiishhmastad.h astraM paavakopamam.h .. \SC.. \EN{0061121381}etasminn.h eva kaale tu kaunteyaH shveta vaahanaH . \EN{0061121383}nijaghne taavakaM sainyaM mohayitvaa pitaamaham.h .. \SC.. (iti)\medskip\hrule\medskip %138 \EN{0061130011}evaM vyuuDheshhvaniikeshhu bhuuyishhThamanuvartishhu . {shh} \EN{0061130013}brahma loka paraaH sarve samapadyanta bhaarata .. \SC.. \EN{0061130021}na hyaniikamaniikena samasajjata sa.nkule . \EN{0061130023}na rathaa rathibhiH saardhaM na padaataaH padaatibhiH .. \SC.. \EN{0061130031}ashvaa naashvairayudhyanta na gajaa gaja yodhibhiH . \EN{0061130033}mahaan.h vyatikaro raudraH senayoH samapadyata .. \SC.. \EN{0061130041}nara naaga ratheshhvevaM vyavakiirNeshhu sarvashaH . \EN{0061130043}kshaye tasmin.h mahaa raudre nirvisheshhamajaayata .. \SC.. \EN{0061130051}tataH shalyaH kR^ipashchaiva chitrasenashcha bhaarata . \EN{0061130053}duHshaasano vikarNashcha rathaan.h aasthaaya sa tvaraaH . \EN{0061130055}paaNDavaanaaM raNe shuuraa dhvajiniiM samakaMpayan.h .. \SC.. \hash \EN{0061130061}saa vadhyamaanaa samare paaNDu senaa mahaatmabhiH . \EN{0061130063}traataaraM naadhyagachchhad.h vai majjamaaneva nairjale .. \SC.. \EN{0061130071}yathaa hi shaishiraH kaalo gavaaM marmaaNi kR^intati . \EN{0061130073}tathaa paaNDu sutaanaaM vai bhiishhmo marmaaNyakR^intata .. \SC.. \EN{0061130081}atiiva tava sainyasya paarthena cha mahaatmanaa . \EN{0061130083}naga megha pratiikaashaaH patitaa bahudhaa gajaaH .. \SC.. \EN{0061130091}mR^idyamaanaashcha dR^ishyante paarthena nara yuuthapaaH . \EN{0061130093}ishhubhistaaDyamaanaashcha naaraachaishcha sahasrashaH .. \SC.. \EN{0061130101}peturaarta svaraM kR^itvaa tatra tatra mahaa gajaaH . \EN{0061130103}aabaddhaabharaNaiH kaayairnihataanaaM mahaatmanaam.h .. \SC.. \EN{0061130111}chhannamaayodhanaM reje shirobhishcha sa kuNDalaiH . \EN{0061130113}tasminn.h atimahaa bhiime raajan.h viira vara kshaye . \EN{0061130115}bhiishhme cha yudhi vikraante paaNDave cha dhana.njaye .. \SC.. \EN{0061130121}te paraakraantamaalokya raajan.h yudhi pitaamaham.h . \EN{0061130123}na nyavartanta kauravyaa brahma loka puraskR^itaaH .. \SC.. \EN{0061130131}ichchhanto nidhanaM yuddhe svargaM kR^itvaa paraayaNam.h . \EN{0061130133}paaNDavaan.h abhyavartanta tasmin.h viira vara kshaye .. \SC.. \EN{0061130141}paaNDavaa.api mahaa raaja smaranto vividhaan.h bahuun.h .(sa.nthi) \EN{0061130143}kleshaan.h kR^itaan.h sa putreNa tvayaa puurvaM naraadhipa .. \SC.. \EN{0061130151}bhayaM tyaktvaa raNe shuuraa brahma loka puraskR^itaaH . \EN{0061130153}taavakaa.nstava putraa.nshcha yodhayanti sma hR^ishhTavat.h .. \SC.. \EN{0061130161}senaa patistu samare praaha senaaM mahaa rathaH . \EN{0061130163}abhidravata gaa.ngeyaM somakaaH sR^iJNjayaiH saha .. \SC.. \EN{0061130171}senaa pati vachaH shrutvaa somakaaH saha sR^iJNjayaiH . \EN{0061130173}abhyadravanta gaa.ngeyaM shastra vR^ishhTyaa samantataH .. \SC.. \EN{0061130181}vadhyamaanastato raajan.h pitaa shaa.ntanavastava . \EN{0061130183}amarshha vashamaapanno yodhayaamaasa sR^iJNjayaan.h .. \SC.. \EN{0061130191}tasya kiirtimatastaata puraa raaNema dhiimataa . \EN{0061130193}saMpradattaastra shikshaa vai paraaniika vinaashinii .. \SC.. \EN{0061130201}sa taaM shikshaamadhishhThaaya kR^itvaa para bala kshayam.h . \EN{0061130203}ahanyahani paarthaanaaM vR^iddhaH kuru pitaamahaH . \EN{0061130205}bhiishhmo dasha sahasraaNi jaghaana para viirahaa .. \SC.. \EN{0061130211}tasmi.nstu divase praapte dashame bharata R^ishhabha . \EN{0061130213}bhiishhmeNaikena matsyeshhu paaJNchaaleshhu cha samyuge . \EN{0061130215}gajaashvamamitaM hatvaa hataaH sapta mahaa rathaaH .. \SC.. \EN{0061130221}hatvaa paJNcha sahasraaNi rathinaaM prapitaamahaH . \EN{0061130223}naraaNaaM cha mahaa yuddhe sahasraaNi chaturdasha .. \SC.. \EN{0061130231}tathaa danti sahasraM cha hayaanaamayutaM punaH . \EN{0061130233}shikshaa balena nihataM pitraa tava vishaaM pate .. \SC.. \EN{0061130241}tataH sarva mahiipaanaaM kshobhayitvaa varuuthiniim.h . \EN{0061130243}viraaTasya priyo bhraataa shataaniiko nipaatitaH .. \SC.. \EN{0061130251}shataaniikaM cha samare hatvaa bhiishhmaH prataapavaan.h . \EN{0061130253}sahasraaNi mahaa raaja raaGYaaM bhallairnyapaatayat.h .. \SC.. \EN{0061130261}ye cha kechana paarthaanaamabhiyaataa dhana.njayam.h . \EN{0061130263}raajaano bhiishhmamaasaadya gataaste yama saadanam.h .. \SC.. \EN{0061130271}evaM dasha disho bhiishhmaH shara jaalaiH samantataH . \EN{0061130273}atiitya senaaM paarthaanaamavatasthe chamuu mukhe .. \SC.. \EN{0061130281}sa kR^itaa sumahat.h karma tasmin.h vai dashame ahani . \EN{0061130283}senayorantare tishhThan.h pragR^ihiita sharaasanaH .. \SC.. \EN{0061130291}na chainaM paathivaa raajan.h shekuH kechin.h niriikshitum.h . \EN{0061130293}madhyaM praaptaM yathaa griishhme tapantaM bhaaskaraM divi .. \SC.. \EN{0061130301}yathaa daitya chamuuM shakrastaapayaamaasa samyuge . \EN{0061130303}tathaa bhiishhmaH paaNDaveyaa.nstaapayaamaasa bhaarata .. \SC.. \EN{0061130311}tathaa cha taM paraakraantamaalokya madhu suudanaH . \EN{0061130313}uvaacha devakii putraH priiyamaaNo dhana.njayam.h .. \SC.. \EN{0061130321}eshha shaa.ntanavo bhiishhmaH senayorantare sthitaH . \EN{0061130323}naanihatya balaad.h enaM vijayaste bhavishhyati .. \SC.. \EN{0061130331}yattaH sa.nstaMbhayasvainaM yatraishhaa bhidyate chamuuH . \hash \EN{0061130333}na hi bhiishhma sharaan.h anyaH soDhuM utsahate vibho .. \SC.. \EN{0061130341}tatastasmin.h kshaNe raaja.nshchodito vaanara dhvajaH . \EN{0061130343}sa dhvajaM sa rathaM saashvaM bhiishhmamantardadhe sharaiH .. \SC.. \EN{0061130351}sa chaapi kuru mukhyaanaaM R^ishhabhaH paaNDaveritaan.h . \EN{0061130353}shara vraataiH shara vraataan.h bahudhaa vidudhaava taan.h .. \SC.. \EN{0061130361}tena paaJNchaala raajashcha dhR^ishhTa ketushcha viiryavaan.h . \EN{0061130363}paaNDavo bhiimasenashcha dhR^ishhTadyumnashcha paarshhataH .. \SC.. \EN{0061130371}yamau cha chekitaanashcha kekayaaH paJNcha chaiva ha . \EN{0061130373}saatyakishcha mahaa raaja saubhadro.atha ghaTotkachaH .. \SC.. \EN{0061130381}draupadeyaaH shikhaNDii cha kunti bhojashcha viiryavaan.h . \EN{0061130383}susharmaa cha viraaTashcha paaNDaveyaa mahaa balaaH .. \SC.. \EN{0061130391}eta chaanye cha bahavaH piiDitaa bhiishhma saayakaiH . \EN{0061130393}samuddhR^itaaH phalgunena nimagnaaH shoka saagare .. \SC.. \EN{0061130401}tataH shikhaNDii vegena pragR^ihya paramaayudham.h . \EN{0061130403}bhiishhmamevaabhidudraava rakshyamaaNaH kiriiTinaa .. \SC.. \EN{0061130411}tato.asyaanucharaan.h hatva sarvaan.h raNa vibhaagavit.h . \EN{0061130413}bhiishhmamevaabhidudraava biibhatsuraparaajitaH .. \SC.. \EN{0061130421}saatyakishchekitaanashcha dhR^ishhTadyumnashcha paarshhataH . \EN{0061130423}viraaTo drupadashchaiva maadrii putrau cha paaNDavau . \EN{0061130425}dudruvurbhiishhmamevaajau rakshitaa dR^iDha dhanvanaa .. \SC.. \EN{0061130431}abhimanyushcha samare draupadyaaH paJNcha chaatmajaaH . \EN{0061130433}dudruvuH samare bhiishhmaM samudyata mahaa.a.ayudhaaH .. \SC.. \EN{0061130441}te sarve dR^iDha dhanvaanaH samyugeshhvapalaayinaH . \EN{0061130443}bahudhaa bhiishhmamaanarchhan.h maargaNaiH kR^ita maargaNaaH .. \SC.. \EN{0061130451}vidhuuya taan.h baaNa gaNaan.h ye muktaaH paarthivottamaiH . \EN{0061130453}paaNDavaanaamadiinaatmaa vyagaahata varuuthiniim.h . \EN{0061130455}kR^itvaa shara vighaataM cha kriiDann.h iva pitaamahaH .. \SC.. \EN{0061130461}naabhisa.ndhatta paaJNchaalyaM smayamaano muhurmuhuH . \EN{0061130463}striitvaM tasyaanusa.nsmR^itya bhiishhmo baaNaan.h shikhaNDinaH . \EN{0061130465}jaghaana drupadaaniike rathaan.h sapta mahaa rathaH .. \SC.. \EN{0061130471}tataH kila kilaa shabdaH kshaNena samapadyata . \EN{0061130473}matsya paaJNchaala chediinaaM tamekamabhidhaavataam.h .. \SC.. \EN{0061130481}te varaashva ratha vraatairvaaraNaiH sa padaatibhiH . \EN{0061130483}tamekaM chhaadayaamaasurmegheva divaakaram.h . \hash \EN{0061130485}bhiishhmaM bhaagirathii putraM pratapantaM raNe ripuun.h .. \SC.. \EN{0061130491}tatastasya cha teshhaaM cha yuddhe devaasuropame . \EN{0061130493}kiriiTii bhishhmamaanarchhat.h puraskR^itya shikhaNDinam.h .. \SC.. (iti)\medskip\hrule\medskip %49 \EN{0061140011}evaM te paNDavaaH sarve puraskR^itya shikhaNDinam.h . {shh} \EN{0061140013}vivyadhuH samare bhiishhmaM parivaarya samantataH .. \SC.. \EN{0061140021}shataghniibhiH sughoraabhiH paTTishaiH sa parashvadhaiH . \EN{0061140023}mudgarairmusalaiH praasaiH kshepaNiibhishcha sarvashaH .. \SC.. \EN{0061140031}sharaiH kanaka pu.nkhaishcha shakti tomara kaMpanaiH . \EN{0061140033}naachaarairvatsa dantaishcha bhushuNDiibhishcha bhaarata . \EN{0061140035}ataaDayan.h raNe bhiishhme sahitaaH sarva sR^iJNjayaaH .. \SC.. \EN{0061140041}sa vishiirNaatanutraaNaH piiDito bahubhistadaa . \EN{0061140043}vivyathe naiva gaa.ngeyo bhidyamaaneshhu marmasu .. \SC.. \EN{0061140051}sa diipta shara chaapaarchirastra prasR^ita maarutaH . \EN{0061140053}nemi nirhraada samnaado mahaa.astrodaya paavakaH .. \SC.. \EN{0061140061}chitra chaapa mahaa jvaalo viirakshaya(?) mahendhanaH . \EN{0061140063}yugaantaagni samo bhiishhmaH pareshhaaM samapadyata .. \SC.. \EN{0061140071}nipatya ratha sa.nghaanaamantareNa viniHsR^itaH . \EN{0061140073}dR^ishyate sma narendraaNaaM punarmadhya gatashcharan.h .. \SC.. \EN{0061140081}tataH paaJNchaala raajaM cha dhR^ishhTa ketumatiitya cha . \hash \EN{0061140083}paaNDavaaniikinii madhyamaasasaada sa vegitaH .. \SC.. \EN{0061140091}tataH saatyaki bhiimau cha paaNDavaM cha dhamaJNjayam.h . \EN{0061140093}drupadaM cha viraaTaM cha dhR^ishhTadyumnaM cha paarshhatam.h .. \SC.. \EN{0061140101}bhiima ghoshhairmahaa vegairvairi vaaraNa bhedibhiH . \EN{0061140103}shhaD etaan.h shhaDbhiraanarchhad.h bhaaskara pratimaiH sharaiH .. \SC.. \EN{0061140111}tasya te nishitaan.h baaNaan.h sa.nnivaarya mahaa rathaaH . \EN{0061140113}dashabhirdashabhirbhiishhmamardayaamaasurojasaa .. \SC.. \EN{0061140121}shikhaNDii tu raNe baaNaan.h yaan.h mumocha mahaa vrate . \EN{0061140123}te bhiishhmaM vivishustuurNaM svarNa pu.nkhaaH shilaa shitaaH .. \SC.. \EN{0061140131}tataH kiriiTii samrabdho bhiishhmamevaabhyavartata . \EN{0061140133}shikhaNDinaM puraskR^itya dhanushchaasya samaachchhinat.h .. \SC.. \EN{0061140141}bhiishhmasya dhanushhashchhedaM naamR^ishhyanta mahaa rathaaH . \EN{0061140143}droNashcha kR^ita varmaa cha sendhavashcha jayadrathaH .. \SC.. \EN{0061140151}bhuuri shravaaH shalaH shalyo bhagadattastathaiva cha . \EN{0061140153}saptaite parama kruddhaaH kiriiTinamabhidrutaaH .. \SC.. \EN{0061140161}uttamaastraaNi divyaani darshayanto mahaa rathaaH . \EN{0061140163}abhipeturbhR^ishaM kruddhaashchhaadayanta sma paaNDavaan.h .. \SC.. \EN{0061140171}teshhaamaapatataaM shabdaH shushruve phalgunaM prati . \EN{0061140173}udvR^ittaanaaM yathaa shabdaH samudraaNaaM yuga kshaye .. \SC.. \EN{0061140181}hataan.h ayata gR^ihNiita yudhyataapi cha kR^intata . \EN{0061140183}ityaasiit.h tumulaH shabdaH phalgunasya rathaM prati .. \SC.. \EN{0061140191}taM shabdaM tumulaM shrutvaa paaNDavaanaaM mahaa rathaaH . \EN{0061140193}abhyadhaavan.h pariipsantaH phalgunaM bharata R^ishhabha .. \SC.. \EN{0061140201}saatyakirbhiimasenashcha dhR^ishhTadyumnashcha paarshhataH . \EN{0061140203}viraaTa drupadau chobhau raakshasashcha ghaTotkachaH .. \SC.. \EN{0061140211}abhimanyushcha sa.nkruddhaH saptaite krodha muurchhitaaH . \EN{0061140213}samabhyadhaava.nstvaritaashchitra kaarmuka dhaariNaH .. \SC.. \EN{0061140221}teshhaaM samabhavad.h yuddhaM tumulaM loma harshhaNam.h . \EN{0061140223}sa.ngraame bharata shreshhTha devaanaaM daanavairiva .. \SC.. \EN{0061140231}shikhaNDii tu ratha shreshhTho rakshyamaaNaH kiriiTinaa . \EN{0061140233}avidhyad.h dashabhirbhiishhmaM chhinna dhanvaanamaahave . \EN{0061140235}saarathiM dashabhishchaasya dhvajaM chaikena chichchhide .. \SC.. \EN{0061140241}so.anyat.h kaarmukamaadaaya gaa.ngeyo vegavattaram.h . \EN{0061140243}tad.h apyasya shitairbhallaistribhishchichchheda phalgunaH .. \SC.. \EN{0061140251}evaM sa paaNDavaH kruddhaattamaattaM punaH punaH . \hash \EN{0061140253}dhanurbhiishhmasya chichchheda savya saachii para.ntapaH .. \SC.. \EN{0061140261}sa chchhinna dhanvaa sa.nkruddhaH sR^ikkiNii parisamlihan.h . \EN{0061140263}shaktiM jagraaha sa.nkruddho giriiNaamapi daaraNiim.h . \EN{0061140265}taaM cha chikshepa sa.nkruddhaH phalgunasya rathaM prati .. \SC.. \EN{0061140271}taamaapatantiiM saMprekshya jvalantiimashaniimiva . \EN{0061140273}samaadatta shitaan.h bhallaan.h paJNcha paaNDava nandanaH .. \SC.. \EN{0061140281}tasya chichchheda taaM shaktiM paJNchadhaa paJNchabhiH sharaiH . \EN{0061140283}sa.nkruddho bharata shreshhTha bhiishhma baahu baleritaam.h .. \SC.. \EN{0061140291}saa papaata parichchhinnaa sa.nkruddhena kiriiTinaa . \EN{0061140293}megha vR^inda paribhrashhTaa vichchhinneva shata hradaa .. \SC.. \EN{0061140301}chhinnaaM taaM shaktimaalokya bhiishhmaH krodha samanvitaH . \EN{0061140303}achintayad.h raNe viiro buddhyaa para pura.njayaH .. \SC.. \EN{0061140311}shakto.ahaM dhanushhaikena nihantuM sarva paaNDavaan.h . \EN{0061140313}yadyeshhaaM na bhaved.h goptaa vishhvakseno mahaa balaH .. \SC.. \EN{0061140321}kaaraNa dvayamaasthaaya naahaM yotsyaami paaNDavaiH . \EN{0061140323}avadhyatvaachcha paaNDuunaaM strii bhaavaachcha shikhaNDinaH .. \SC.. \EN{0061140331}pitaa tushhTena me puurvaM yadaa kaaliiM udaavahat.h . \EN{0061140333}svachchhanda maraNaM dattamavadhyatvaM raNe tathaa . \EN{0061140335}tasmaan.h mR^ityumahaM manye praapta kaalamivaatmanaH .. \SC.. \EN{0061140341}evaM GYaatvaa vyavasitaM bhiishhmasyaamita tejasaH . \EN{0061140343}R^ishhayo vasavashchaiva viyatsthaa bhiishhmamabruvan.h .. \SC.. \EN{0061140351}yatte vyavasitaM viiraasmaakaM sumahat.h priyam.h . \hash \EN{0061140353}tat.h kurushhva maheshhvaasa yuddhaad.h buddhiM nivartaya .. \SC.. \EN{0061140361}tasya vaakyasya nidhane praaduraasiit.h shivo.a.anilaH . \EN{0061140363}anulomaH sugandhii cha pR^ishhatashcha samanvitaH .. \SC.. \EN{0061140371}deva dundubhayashchaiva saMpraNedurmahaa svanaaH . \hash \EN{0061140373}papaata pushhpa vR^ishhTishcha bhiishhmasyopari paarthiva .. \SC.. \EN{0061140381}na cha tat.h shushruve kashchit.h teshhaaM saMvadataaM nR^ipa . \EN{0061140383}R^ite bhiishhmaM mahaa baahuM maaM chaapi muni tejasaa .. \SC.. \EN{0061140391}saMbhramashcha mahaan.h aasiit.h tridashaanaaM vishaaM pate . \EN{0061140393}patishhyati rathaad.h bhiishhme sarva loka priye tadaa . \EN{0061140401}iti deva gaNaanaaM cha shrutvaa vaakyaM mahaa manaaH . \EN{0061140403}tataH shaa.ntanavo bhiishhmo biibhatsuM naabhyavartata . \EN{0061140405}bhidyamaanaH shitairbaaNaiH sarvaavaraNa bhedibhiH .. \SC.. \EN{0061140411}shikhaNDii tu mahaa raaja bharataanaaM pitaamaham.h . \EN{0061140413}aajaghaanorasi kruddho navabhirnishitaiH sharaiH .. \SC.. \EN{0061140421}sa tenaabhihataH sa.nkhye bhiishhmaH kuru pitaamahaH . \hash \EN{0061140423}naakaMpata mahaa raaja kshiti kaMpe yathaa.achalaH .. \SC.. \EN{0061140431}tataH prahasya biibhatsurvyaakshipan.h gaaNDivaM dhanuH . \EN{0061140433}gaa.ngeyaM paJNcha vi.nshatyaa kshudrakaaNaaM samarpayat.h .. \SC.. \EN{0061140441}punaH shara shatenaivaM tvaramaaNo dhana.njayaH . \EN{0061140443}sarva gaatreshhu sa.nkruddhaH sarva marmasvataaDayat.h .. \SC.. \hash \EN{0061140451}evamanyairapi bhR^ishaM vadhyamaano mahaa raNe . \EN{0061140453}na chakruste rujaM tasya rukma pu.nkhaaH shilaa shitaaH .. \SC.. \EN{0061140461}tataH kiriiTii samrabdho bhiishhmamevaabhyavartata . \EN{0061140463}shikhaNDinaM puraskR^itya dhanushchaasya samaachchhinat.h .. \SC.. \EN{0061140471}athainaM dashabhirviddhvaa dhvajamekena chichchhide . \EN{0061140473}saarathiM vishikhaishchaasya dashabhiH samakaMpayat.h .. \SC.. \EN{0061140481}so.anyat.h kaarmukamaadatta gaa.ngeyo balavattaram.h . \EN{0061140483}tad.h apyasya shitairbhallaistridhaa tribhirupaanudat.h . \EN{0061140485}nimeshhaantara maatreNaattamaattaM mahaa raNe .. \SC.. \hash \EN{0061140491}evamasya dhanuu.nshhyaajau chichchheda subahuunyapi . \EN{0061140493}tataH shaa.ntanavo bhiishhmo biibhatsuM naabhyavartata .. \SC.. \EN{0061140501}athainaM paJNcha vi.nshatyaa kshudrakaaNaaM samardayat.h . \EN{0061140503}so.atividdho maheshhvaaso duHshaasanamabhaashhata .. \SC.. \EN{0061140511}eshha paartho raNe kruddhaH paaNDavaanaaM mahaa rathaH . \EN{0061140513}sharairaneka saahasrairmaamevaabhyasate(?) raNe .. \SC.. \EN{0061140521}na chaishha shakyaH samare jetuM vajrabhR^itaa.api . \hash \EN{0061140523}na chaapi sahitaa viiraa deva daanava raakshasaaH . \EN{0061140525}maaM chaiva shaktaa nirjetuM kiM u martyaaH sudurbalaaH .. \SC.. \EN{0061140531}evaM tayoH saMvadatoH phalguno nishitaiH sharaiH . \EN{0061140533}shikhaNDinaM puraskR^itya bhiishhmaM vivyaadha samyuge .. \SC.. \EN{0061140541}tato duHshaasanaM bhuuyaH smayamaano.abhyabhaashhata . \EN{0061140543}atividdhaH shitairbaaNairbhR^ishaM gaaNDiiva dhanvanaa .. \SC.. \EN{0061140551}vajraashani sama sparshaaH shitaagraaH saMpraveshitaaH . \EN{0061140553}vimuktaa.avyavachchhinnaa neme baaNaaH shikhaNDinaH .. \SC.. \hash \EN{0061140561}nikR^intamaanaa marmaaNi dR^iDhaavaraNa bhedinaH . \EN{0061140563}musalaani iva me ghnanti neme baaNaaH shikhaNDinaH .. \SC.. \EN{0061140571}brahma daNDa sama sparshaa vajra vegaa duraasadaaH . \EN{0061140573}mama praaNaan.h aarujanti neme baaNaaH shikhaNDinaH .. \SC.. \EN{0061140581}bhujageva sa.nkruddhaa lelihaanaa vishholbaNaaH . \hash \EN{0061140583}mamaavishanti marmaaNi neme baaNaaH shikhaNDinaH .. \SC.. \EN{0061140591}naashayanti iva me praaNaan.h yama duutevaahitaaH . \hash \EN{0061140593}gadaa parigha sa.nsparshaa neme baaNaaH shikhaNDinaH .. \SC.. \EN{0061140601}kR^intanti mama gaatraaNi maagha maase gavaamiva . \EN{0061140603}arjunasyaime baaNaa neme baaNaaH shikhaNDinaH .. \SC.. \hash \EN{0061140611}sarve hyapi na me duHkhaM kuryuranye naraadhipaaH . \EN{0061140613}viiraM gaNDiiva dhanvaanaM R^ite jishhNuM kapi dhvajam.h .. \SC.. \EN{0061140621}iti bruvan.h shaa.ntanavo didhakshuriva paaNDavam.h . \EN{0061140623}sa vishhphuli.ngaaM diiptaagraaM shaktiM chikshepa bhaarata .. \SC.. \EN{0061140631}taamasya vishikhaishchhittvaa tridhaa tribhirapaatayat.h . \EN{0061140633}pashyataaM kuru viiraaNaaM sarveshhaaM tatra bhaarata .. \SC.. \EN{0061140641}charmaathaadatta gaa.ngeyo jaata ruupa parishhkR^itam.h . \EN{0061140643}khaDgaM chaanyataraM prepsurmR^ityoragre jayaaya vaa .. \SC.. \EN{0061140651}tasya tat.h shatadhaa charma vyadhamad.h da.nshitaatmanaH . \EN{0061140653}rathaad.h anavaruuDhasya tad.h adbhutamivaabhavat.h .. \SC.. \EN{0061140661}vinadyochchaiH si.nhaiva svaanyaniikaanyachodayat.h . \hash \EN{0061140663}abhidravata gaa.ngeyaM maaM vo.astu bhayamaNvapi .. \SC.. \EN{0061140671}atha te tomaraiH praasairbaaNa oghaishcha samantataH . \EN{0061140673}paTTishaishcha sa nistri.nshairnaanaa praharaNaistathaa .. \SC.. \EN{0061140681}vatsa dantaishcha bhallaishcha tamekamabhidudruvuH . \EN{0061140683}si.nha naadastato ghoraH paaNDavaanaamajaayata .. \SC.. \EN{0061140691}tathaiva tava putraashcha raajan.h bhiishhma jayaishhiNaH . \EN{0061140693}tamekamabhyavartanta si.nha naadaa.nshcha nedire .. \SC.. \EN{0061140701}tatraasiit.h tumulaM yuddhaM taavakaanaaM paraiH saha . \EN{0061140703}dashame ahani raajendra bhiishhmaarjuna samaagame .. \SC.. \EN{0061140711}aasiid.h gaa.ngaivaavarto muhuurtaM udadheriva . \hash \EN{0061140713}sainyaanaaM yudhyamaanaanaaM nighnataamitaretaram.h .. \SC.. \EN{0061140721}agamya ruupaa pR^ithivii shoNitaaktaa tadaa.abhavat.h . \EN{0061140723}samaM va vishhamaM chaiva na praaGYaayata ki.nchana .. \SC.. \EN{0061140731}yodhaanaamayutaM hatvaa tasmin.h sa dashame ahani . \EN{0061140733}atishhThad.h aahave bhiishhmo bhidyamaaneshhu marmasu .. \SC.. \EN{0061140741}tataH senaa mukhe tasmin.h sthitaH paartho dhana.njayaH . \EN{0061140743}madhyena kuru sainyaanaaM draavayaamaasa vaahiniim.h .. \SC.. \EN{0061140751}vayaM shveta hayaad.h bhiitaaH kuntii putraad.h dhana.njayaat.h . \EN{0061140753}piiDyamaanaaH shitaiH shastraiH pradravaama mahaa raNaat.h .. \SC.. \EN{0061140761}sauviiraaH kitavaaH praachyaaH pratiichyodiichya maalavaaH . \EN{0061140763}abhiishhaahaaH shuura senaaH shibayo.atha vasaatayaH .. \SC.. \EN{0061140771}shalvaashrayaastrigartaashchaaMbashhThaaH kekayaiH saha . \hash \EN{0061140773}dvaadashaite jana padaaH sharaartaa vraNa piiDitaaH . \EN{0061140775}sa.ngraame na jahurbhiishhmaM yudhyamaanaM kiriiTinaa .. \SC.. \EN{0061140781}tatastamekaM bahavaH parivaarya samantataH . \EN{0061140783}parikaalya kuruun.h sarvaan.h shara varshhairavaakiran.h .. \SC.. \EN{0061140791}nipaatayata gR^ihNiita vidhyataatha cha karshhata . \EN{0061140793}ityaasiit.h tumulaH shabdo raajan.h bhiishhma rathaM prati .. \SC.. \EN{0061140801}abhihatya shara oghaistaM shatasho.atha sahasrashaH . \EN{0061140803}na tasyaasiid.h anirbhinnaM gaatreshhva.ngula maatrakam.h .. \SC.. \EN{0061140811}evaMvibho tava pitaa sharairvishakalii kR^itaH . \EN{0061140813}shitaagraiH phalgunenaajau praak.h shiraaH praapatad.h rathaat.h . \EN{0061140815}ki.nchit.h sheshhe dina kare putraaNaaM tava pashyataam.h .. \SC.. \EN{0061140821}haa heti devi devaanaaM paarthivaanaaM cha sarvashaH . \EN{0061140823}patamaane rathaad.h bhiishhme babhuuva sumahaan.h svanaH .. \SC.. \EN{0061140831}taM patantamabhiprekshya mahaatmaanaM pitaamaham.h . \EN{0061140833}saha bhiishhmeNa sarveshhaaM praapatan.h hR^idayaani naH .. \SC.. \EN{0061140841}sa papaata mahaa baahurvasudhaamanunaadayan.h . \EN{0061140843}indra dhvajaivotsR^ishhTaH ketuH sarva dhanushhmataam.h . \hash \EN{0061140845}dharaNiiM naaspR^ishachchaapi shara sa.nghaiH samaachitaH .. \SC.. \EN{0061140851}shara talpe maheshhvaasaM shayaanaM purushha R^ishhabham.h . \EN{0061140853}rathaat.h prapatitaM chainaM divyo bhaavaH samaavishat.h .. \SC.. \EN{0061140861}abhyavarshhata parjanyaH praakaMpata cha medinii . \EN{0061140863}patan.h sa dadR^ishe chaapi kharvitaM cha divaa karam.h .. \SC.. \EN{0061140871}sa.nGYaaM chaivaalabhad.h viiraH kaalaM sa.nchintya bhaarata . \EN{0061140873}antarikshe cha shushraava divyaaM vaachaM samantataH .. \SC.. \EN{0061140881}kathaM mahaatmaa gaa.ngeyaH sarva shastrabhR^itaaM varaH . \EN{0061140883}kaalaM kartaa nara vyaaghraH saMpraapte dakshiNaayane .. \SC.. \EN{0061140891}sthito.asmi iti cha gaa.ngeyastat.h shrutvaa vaakyamabraviit.h . \EN{0061140893}dhaarayaamaasa cha praaNaan.h patito.api hi bhuu tale . \EN{0061140895}uttaraayaNamanvichchhan.h bhiishhmaH kuru pitaamahaH .. \SC.. \EN{0061140901}tasya tan.h matamaaGYaaya ga.ngaa himavataH sutaa . \EN{0061140903}maharshhiin.h ha.nsa ruupeNa preshhayaamaasa tatra vai .. \SC.. \EN{0061140911}tataH saMpaatino ha.nsaastvaritaa maanasa okasaH . \EN{0061140913}aajagmuH sahitaa drashhTuM bhiishhmaM kuru pitaamaham.h . \EN{0061140915}yatra shete nara shreshhThaH shara talpe pitaamahaH .. \SC.. \EN{0061140921}te tu bhiishhmaM samaasaadya munayo ha.nsa ruupiNaH . \EN{0061140923}apashyan.h shara talpasthaM bhiishhmaM kuru pitaamaham.h .. \SC.. \EN{0061140931}te taM dR^ishhTvaa mahaatmaanaM kR^itvaa chaapi pradakshiNam.h . \EN{0061140933}gaa.ngeyaM bharata shreshhThaM dakshiNena cha bhaaskaram.h .. \SC.. \EN{0061140941}itaretaramaamantrya praahustatra maniishhiNaH . \EN{0061140943}bhiishhmaiva mahaatmaa san.h sa.nsthaataa dakshiNaayane .. \SC.. \hash \EN{0061140951}ityuktvaa prasthitaan.h ha.nsaan.h dakshiNaamabhito disham.h . \EN{0061140953}saMprekshya vai mahaa buddhishchintayitvaa cha bhaarata .. \SC.. \EN{0061140961}taan.h abraviit.h shaa.ntanavo naahaM gantaa katha.nchana . \EN{0061140963}dakshiNaavR^ittaaditye . etan.h mama manaissthitam.h .. \SC.. \hash \EN{0061140971}gamishhyaami svakaM sthaanamaasiid.h yan.h me puraatanam.h . \EN{0061140973}udag.h aavR^ittaaditye ha.nsaaH satyaM braviimi vaH .. \SC.. \hash \EN{0061140981}dhaarayishhyaamyahaM praaNaan.h uttaraayaNa kaa.nkshayaa . \EN{0061140983}aishvarya bhuutaH praaNaanaaM utsarge niyato hyaham.h . \EN{0061140985}tasmaat.h praaNaan.h dhaarayishhye mumuurshhurudag.h aayane .. \SC.. \EN{0061140991}yashcha datto varo mahyaM pitraa tena mahaatmanaa . \EN{0061140993}chhandato mR^ityurityevaM tasya chaastu varastathaa .. \SC.. \EN{0061141001}dhaarayishhye tataH praaNaan.h utsarge niyate sati . \EN{0061141003}ityuktvaa taa.nstadaa ha.nsaan.h asheta shara talpagaH .. \SC.. \EN{0061141011}evaM kuruuNaaM patite shR^i.nge bhiishhme mahaa ojasi . \EN{0061141013}paaNDavaH sR^iJNjayaashchaiva si.nha naadaM prachakrire .. \SC.. \EN{0061141021}tasmin.h hate mahaa sattve bharataanaamamadhyame . \EN{0061141023}na ki.nchit.h pratyapadyanta putraaste bharata R^ishhabha . \EN{0061141025}sammohashchaiva tumulaH kuruuNaamabhavat.h tadaa .. \SC.. \EN{0061141031}nR^ipaa duryodhana mukhaa niHshvasya rurudustataH . \EN{0061141033}vishhaadaachcha chiraM kaalamatishhThan.h vigatendriyaaH .. \SC.. \EN{0061141041}dadhyushchaiva mahaa raaja na yuddhe dadhire manaH . \EN{0061141043}uuru graaha gR^ihiitaashcha naabhyadhaavanta paaNDavaan.h .. \SC.. \EN{0061141051}avadhye sha.ntanoH putre hate bhiishhme mahaa ojasi . \EN{0061141053}abhaavaH sumahaan.h raajan.h kuruun.h aagaad.h atandritaH .. \SC.. \EN{0061141061}hata praviiraashcha vayaM nikR^ittaashcha shitaiH sharaiH . \EN{0061141063}kartavyaM naabhijaaniimo niritaaH savya saachinaa .. \SC.. \EN{0061141071}paaNDavaastu jayaM labdhvaa paratra cha paraaM gatim.h . \EN{0061141073}sarve dadhmurmahaa sha.nkhaan.h shuuraaH parigha baahavaH . \EN{0061141075}somakaashcha sa paJNchaalaaH praahR^ishhyanta janeshvara .. \SC.. \EN{0061141081}tatastuurya sahasreshhu nadatsu sumahaa balaH . \EN{0061141083}aasphoTayaamaasa bhR^ishaM bhiimaseno nanarta cha .. \SC.. \EN{0061141091}senayorubhayoshchaapi gaa.ngeye vinipaatite . \EN{0061141093}sa.nnyasya viiraaH shastraaNi praadhyaayanta samantataH .. \SC.. \EN{0061141101}praakroshan.h praapata.nshchaanye jagmurmohaM tathaa.apare . \EN{0061141103}kshatraM chaanye abhanindanti bhiishhmaM chaike abhyapuujayan.h .. \SC.. \EN{0061141111}R^ishhayaH pitarashchaiva prashasha.nsurmahaa vratam.h . \EN{0061141113}bharataanaaM cha ye puurve te chainaM prashasha.nsire .. \SC.. \EN{0061141121}mahopanishhadaM chaiva yogamaasthaaya viiryavaan.h . \EN{0061141123}japan.h shaa.ntanavo dhiimaan.h kaalaakaa.nkshii sthito.abhavat.h .. \SC.. (iti)\medskip\hrule\medskip %112 \EN{0061150011}kathamaasa.nstadaa yodhaa hiinaa bhiishhmeNa sa.njaya . {DhR^i} \EN{0061150013}balinaa deva kalpena gurvathe brahma chaariNaa .. \SC.. \EN{0061150021}tadaiva nihataan.h manye kuruun.h anyaa.nshcha paarthivaan.h . \EN{0061150023}na praaharad.h yadaa bhiishhmo ghR^iNitvaad.h drupadaatmaje .. \SC.. \EN{0061150031}tato duHkhataraM manye kimanyat.h prabhavishhyati . \EN{0061150033}yad.h adya pitaraM shrutvaa nihataM mama durmateH .. \SC.. \EN{0061150041}ashma saaramayaM nuunaM hR^idayaM mama sa.njaya . \EN{0061150043}shrutvaa vinihataM bhiishhmaM shatadhaa yan.h na diiryate .. \SC.. \EN{0061150051}punaH punarna mR^ishhyaami hataM deva vrataM raNe . \EN{0061150053}na hato jaamadagnyena divyairastraiH sma yaH puraa .. \SC.. \EN{0061150061}yad.h adya nihatenaajau bhiishhmeNa jayamichchhataa . \EN{0061150063}cheshhTitaM nara si.nhena tan.h me kathaya sa.njaya .. \SC.. \EN{0061150071}saayaahne nyapatad.h bhuumau dhaartaraashhTraan.h vishhaadayan.h . {shh} \EN{0061150073}paaJNchaalaanaaM dadadd.h harshhaM kuru vR^iddhaH pitaamahaH .. \SC.. \EN{0061150081}sa shete shara talpastho mediniimaspR^isha.nstadaa . \EN{0061150083}bhiishhmo rathaat.h prapatitaH pachyuto dharaNii tale .. \SC.. \EN{0061150091}haa heti tumulaH shabdo bhuutaanaaM samapadyata . \EN{0061150093}siimaa vR^ikshe nipatite kuruuNaaM samiti kshaye .. \SC.. \EN{0061150101}ubhayoH senayo raajan.h kshatriyaan.h bhayamaavishat.h . \EN{0061150103}bhiishhmaM sha.ntanavaM dR^ishhTvaa vishiirNa kavacha dhvajam.h . \EN{0061150105}kuravaH paryavartanta paaNDavaashcha vishaaM pate .. \SC.. \EN{0061150111}khaM tamo vR^itamaasiichcha naasiid.h bhaanumataH prabhaa . \EN{0061150113}raraasa pR^ithivii chaiva bhiishhme shaa.ntanave hate .. \SC.. \EN{0061150121}ayaM brahmavidaaM shreshhTho . ayaM brahmavidaaM gatiH . \hash \EN{0061150123}ityabhaashhanta bhuutaani shayaanaM bharata R^ishhabham.h .. \SC.. \EN{0061150131}ayaM pitaramaaGYaaya kaamaartaM sha.ntanuM puraa . \EN{0061150133}uurdhva retasamaatmaanaM chakaara purushha R^ishhabhaH .. \SC.. \EN{0061150141}iti sma shara talpasthaM bharataanaamamadhyamam.h . \EN{0061150143}R^ishhayaH paryadhaavanta sahitaaH siddha chaaraNaiH .. \SC.. \EN{0061150151}hate shaa.ntanave bhiishhme bharataanaaM pitaamahe . \EN{0061150153}na ki.nchit.h pratyapadyanta putraastava cha bhaarata .. \SC.. \EN{0061150161}vivarNa vadanaashchaasan.h gata shriikaashcha bhaarata . \EN{0061150163}atishhThan.h vriiDitaashchaiva hriyaa yuktaa hyadho mukhaaH .. \SC.. \EN{0061150171}paaNDavaashcha jayaM labdhvaa sa.ngraama shirasi sthitaaH . \EN{0061150173}sarve dadhmurmahaa sha.nkhaan.h hema jaala parishhkR^itaan.h .. \SC.. \EN{0061150181}bhR^ishaM tuurya ninaadeshhu vaadyamaaneshhu chaanagha . \EN{0061150183}apashyaama raNe raajan.h bhiimasenaM mahaa balam.h . \EN{0061150185}aakriiDamaanaM kaunteyaM harshheNa mahataa yutam.h .. \SC.. \EN{0061150191}nihatya samare shatruun.h mahaa bala samanvitaan.h . \EN{0061150193}sammohashchaapi tumulaH kuruuNaamabhavat.h tadaa .. \SC.. \EN{0061150201}karNa duryodhanau chaapi niHshvasetaaM muhurmuhuH . \EN{0061150203}tathaa nipatite bhiishhme kauravaaNaaM dhuraM dhare . \hash \EN{0061150205}haahaa kaaramabhuut.h sarvaM nirmaryaadamavartata .. \SC.. \EN{0061150211}dR^ishhTvaa cha patitaM bhiishhmaM putro duHshaasanastava . \EN{0061150213}uttamaM javamaasthaaya droNaaniikaM samaadravat.h .. \SC.. \EN{0061150221}bhraatraa prasthaapito viiraH svenaaniikena da.nshitaH . \EN{0061150223}prayayau purushha vyaaghraH sva sainyamabhichodayan.h .. \SC.. \EN{0061150231}tamaayaantamabhiprekshya kuravaH paryavaarayan.h . \EN{0061150233}duHshaasanaM mahaa raaja kimayaM vakshyati iti vai .. \SC.. \EN{0061150241}tato droNaaya nihataM bhiishhmamaachashhTa kauravaH . \EN{0061150243}droNastad.h apriyaM shrutvaa sahasaa nyapatad.h rathaat.h .. \SC.. \EN{0061150251}sa sa.nGYaaM upalabhyaatha bhaaradvaajaH prataapavaan.h . \EN{0061150253}nivaarayaamaasa tadaa svaanyaniikaani maarishha .. \SC.. \EN{0061150261}vinivR^ittaan.h kuruun.h dR^ishhTvaa paaNDava(?) api sva sainikaan.h . \EN{0061150263}duutaiH shiighraashva samyuktairavahaaramakaarayan.h .. \SC.. \EN{0061150271}vinivR^itteshhu sainyeshhu paaraMparyeNa sarvashaH . \EN{0061150273}vimukta kavachaaH sarve bhiishhmamiiyurnaraadhipaaH .. \SC.. \EN{0061150281}vyupaaramya tato yuddhaad.h yodhaaH shata sahasrashaH . \EN{0061150283}upatasthurmahaatmaanaM prajaapatimivaamaraaH .. \SC.. \EN{0061150291}te tu bhiishhmaM samaasaadya shayaanaM bharata R^ishhabham.h . \EN{0061150293}abhivaadya vyatishhThanta paaNDavaaH kurubhiH saha .. \SC.. \EN{0061150301}atha paaNDuun.h kuruu.nshchaiva praNipatyaagrataH sthitaan.h . \EN{0061150303}abhyabhaashhata dharmaatmaa bhiishhmaH shaa.ntanavastadaa .. \SC.. \EN{0061150311}svaagataM vo mahaa bhaagaaH svaagataM vo mahaa rathaaH . \EN{0061150313}tushhyaami darshanaachchaahaM yushhmaakamamaropamaaH .. \SC.. \EN{0061150321}abhinandya sa taan.h evaM shirasaa laMbata(?) abraviit.h . \EN{0061150323}shiro me laMbate atyarthaM upadhaanaM pradiiyataam.h .. \SC.. \EN{0061150331}tato nR^ipaaH samaajahrustanuuni cha mR^iduuni cha . \EN{0061150333}upadhaanaani mukhyaani naaichchhat.h taani pitaamahaH .. \SC.. \EN{0061150341}abraviichcha nara vyaaghraH prahasann.h iva taan.h nR^ipaan.h . \EN{0061150343}naitaani viira shayyaasu yukta ruupaaNi paarthivaaH .. \SC.. \EN{0061150351}tato viikshya nara shreshhThamabhyabhaashhata paaNDavam.h . \EN{0061150353}dhana.njayaM diirgha baahuM sarva loka mahaa ratham.h .. \SC.. \EN{0061150361}dhana.njaya mahaa baaho shiraso me astya laMbataH . \EN{0061150363}diiyataaM upadhaanaM vai yadyuktamiha manyase .. \SC.. \EN{0061150371}sa sa.nnyasya mahachchaapamabhivaadya pitaamaham.h . \EN{0061150373}netraabhyaamashru puurNaabhyaamidaM vachanamabraviit.h .. \SC.. \EN{0061150381}aaGYaapaya kuru shreshhTha sarva shastrabhR^itaaM vara . \EN{0061150383}preshhyo.ahaM tava durdharshha kriyataaM kiM pitaamaha .. \SC.. \EN{0061150391}tamabraviit.h shaa.ntanavaH shiro me taata laMbate . \EN{0061150393}upadhaanaM kuru shreshhTha phalgunopanayasva me . \EN{0061150395}shayanasyaanuruupaM hi shiighraM viira prayachchha me .. \SC.. \EN{0061150401}tvaM hi paartha mahaa baaho shreshhThaH sarva dhanushhmataam.h . \EN{0061150403}kshatra dharmasya vettaa cha buddhi sattva guNaanvitaH .. \SC.. \EN{0061150411}phalgunastu tathetyuktvaa vyavasaaya purojavaH . \EN{0061150413}pragR^ihyaamantrya gaaNDiivaM sharaa.nshcha nata parvaNaH .. \SC.. \EN{0061150421}anumaanya mahaatmaanaM bharataanaamamadhyamam.h . \EN{0061150423}tribhistiikshNairmahaa vegairudagR^ihNaat.h shiraH sharaiH .. \SC.. \EN{0061150431}abhipraaye tu vidite dharmaatmaa savya saachinaa . \EN{0061150433}atushhyad.h bharata shreshhTho bhiishhmo dharmaartha tattvavit.h .. \SC.. \EN{0061150441}upadhaanena dattena pratyanandad.h dhana.njayam.h . \EN{0061150443}kuntii putraM yudhaaM shreshhThaM suhR^idaaM priiti vardhanam.h .. \SC.. \EN{0061150451}anuruupaM shayaanasya paaNDavopahitaM tvayaa . \EN{0061150453}yadyanyathaa pravartethaaH shapeyaM tvaamahaM rushhaa .. \SC.. \EN{0061150461}evametan.h mahaa baaho dharmeshhu parinishhThitam.h . \EN{0061150463}svaptavyaM kshatriyeNaajau shara talpa gatena vai .. \SC.. \EN{0061150471}evaM uktvaa tu biibhatsuM sarvaa.nstaan.h abraviid.h vachaH . \EN{0061150473}raaGYashcha raaja putraa.nshcha paaNDavenaabhi sa.nsthitaan.h .. \SC.. \EN{0061150481}shayeyamasyaaM shayyaayaaM yaavad.h aavartanaM raveH . \EN{0061150483}ye tadaa paarayishhyanti te maaM drakshyanti vai nR^ipaaH .. \SC.. \EN{0061150491}dishaM vaishravaNaakraantaaM yadaa gantaa divaa karaH . \EN{0061150493}archishhmaan.h pratapam.h.N llokaan.h rathenottama tejasaa . \EN{0061150495}vimoshhkye ahaM tadaa praaNaan.h suhR^idaH supriyaan.h api .. \SC.. \EN{0061150501}parikhaa khanyataamatra mamaavasadane nR^ipaaH . \EN{0061150503}upaasishhye vivasvantamevaM shara shataachitaH . \EN{0061150505}upaaramadhvaM sa.ngraamaad.h vairaaNyutsR^ijya paarthivaaH .. \SC.. \EN{0061150511}upaatishhThann.h atho vaidyaaH shalyoddharaNa kovidaaH . \EN{0061150513}sarvopakaraNairyuktaaH kushalaaste sushikshitaaH .. \SC.. \EN{0061150521}taan.h dR^ishhTvaa jaahnavii putraH provaacha vachanaM tadaa . \EN{0061150523}datta deyaa visR^ijyantaaM puujayitvaa chikitsakaaH .. \SC.. \EN{0061150531}evaM gate na hi idaaniiM vaidyaH kaaryamihaasti me . \EN{0061150533}kshatra dharma prashastaaM hi praapto.asmi paramaaM gatim.h .. \SC.. \EN{0061150541}naishha dharmo mahii paalaaH shara talpa gatasya me . \EN{0061150543}etaireva sharaishchaahaM dagdhavyo.ante naraadhipaaH .. \SC.. \EN{0061150551}tat.h shrutvaa vachanaM tasya putro duryodhanastava . \EN{0061150553}vaidyaan.h visarjayaamaasa puujayitvaa yathaa.arhataH .. \SC.. \EN{0061150561}tataste vismayaM jagmurnaanaa jana padeshvaraaH . \EN{0061150563}sthitiM dharme paraaM dR^ishhTvaa bhiishhmasyaamita tejasaH .. \SC.. \EN{0061150571}upadhaanaM tato dattvaa pitustava janeshvaraH . \EN{0061150573}sahitaaH paaNDavaaH sarve kuravashcha mahaa rathaaH .. \SC.. \EN{0061150581}upagamya mahaatmaanaM shayaanaM shayane shubhe . \EN{0061150583}te abhivaadya tato bhiishhmaM kR^itvaa chaabhipradakshiNam.h .. \SC.. \EN{0061150591}vidhaaya rakshaaM bhiishhmasya sarvaiva samantataH . \hash \EN{0061150593}viiraaH sva shibiraaNyeva dhyaayantaH paramaaturaaH . \EN{0061150595}niveshaayaabhyupaagachchhan.h saayaahne rudhirokshitaaH .. \SC.. \EN{0061150601}nivishhTaan.h paaNDavaa.nshchaapi priiyamaaNaan.h mahaa rathaan.h . \EN{0061150603}bhiishhmasya patanaadd.h hR^ishhTaan.h upagamya mahaa rathaan.h . \EN{0061150605}uvaacha yaadavaH kaale dharma putraM yudhishhThiram.h .. \SC.. \EN{0061150611}dishhTyaa jayasi kauravya dishhTyaa bhiishhmo nipaatitaH . \EN{0061150613}avadhyo maanushhaireshha satya sa.ndho mahaa rathaH .. \SC.. \EN{0061150621}atha vaadaivataiH paartha sarva shastraastra paaragaH . \EN{0061150623}tvaaM tu chakshurhaNaM praapya dagdho ghoreNa chakshushhaa .. \SC.. \EN{0061150631}evaM ukto dharma raajaH pratyuvaacha janaardanam.h . \EN{0061150633}tava prasaadaad.h vijayaH krodhaat.h tava paraajayaH . \EN{0061150635}tvaM hi naH sharaNaM kR^ishhNa bhaktaanaamabhayaM karaH .. \SC.. \EN{0061150641}anaashcharyo jayasteshhaaM yeshhaaM tvamasi keshava . \EN{0061150643}rashhkitaa samare nityaM nityaM chaapi hite rataH . \EN{0061150645}sarvathaa tvaaM samaasaadya naashcharyamiti me matiH .. \SC.. \EN{0061150651}evaM uktaH pratyuvaacha smayamaano janaardanaH . \EN{0061150653}tvayyevaitad.h yukta ruupaM vachanaM paarhtivottama .. \SC.. (iti)\medskip\hrule\medskip %65 \EN{0061160011}vyushhTaayaaM tu mahaa raaja rajanyaaM sarva paarthivaaH . {shh} \EN{0061160013}paaNDavaa dhaartaraashhTraashchaabhijagmuH pitaamaham.h .. \SC.. \hash \EN{0061160021}taM viira shayane viiraM shayaanaM kuru sattamam.h . \EN{0061160023}abhivaadyopatasthurvai kshatriyaaH kshatriya R^ishhabham.h .. \SC.. \EN{0061160031}kanyaashchandana chuurNaishcha laajairmaalyaishcha sarvashaH . \EN{0061160033}striyo baalaastathaa vR^iddhaaH prekshakaashcha pR^ithag.h janaaH . \EN{0061160035}samabhyayuH shaa.ntanavaM bhuutaani iva tamo nudam.h .. \SC.. \EN{0061160041}tuuryaaNi gaNikaa vaaraastathaiva naTa nartakaaH . \EN{0061160043}upaanR^ityan.h jagushchaiva vR^iddhaM kuru pitaamaham.h .. \SC.. \EN{0061160051}upaaramya cha yuddhebhyaH samnaahaan.h vipramuchya cha . \EN{0061160053}aayudhaani cha nikshipya sahitaaH kuru paaNDavaaH .. \SC.. \EN{0061160061}anvaasata duraadharshhaM deva vratamari.ndamam.h . \EN{0061160063}anyonyaM priitimantaste yathaa puurvaM yathaa vayaH .. \SC.. \EN{0061160071}saa paarthiva shataakiirNaa samitirbhiishhma shobhitaa . \EN{0061160073}shushubhe bhaaratii diiptaa divi ivaaditya maNDalam.h .. \SC.. \EN{0061160081}vibabhau cha nR^ipaaNaaM saa pitaamahaM upaasataam.h . \EN{0061160083}devaanaamiva deveshaM pitaamahaM upaasataam.h .. \SC.. \EN{0061160091}bhiishhmastu vedanaaM dhairyaan.h nigR^ihya bharata R^ishhabha . \EN{0061160093}abhitaptaH sharaishchaiva naatihR^ishhTa manaa.abraviit.h .. \SC.. \EN{0061160101}sharaabhitapta kaayo.ahaM shara sa.ntaapa muurchhitaH . \EN{0061160103}paaniiyamabhikaa.nkshe ahaM raaGYastaan.h pratyabhaashhata .. \SC.. \EN{0061160111}tataste kshatriyaa raajan.h samaajahruH samantataH . \EN{0061160113}bhakshyaan.h uchchaavachaa.nstatra vaari kuMbhaa.nshcha shiitalaan.h .. \SC.. \EN{0061160121}upaniitaM cha tad.h dR^ishhTvaa bhiishhmaH shaa.ntanavo.abraviit.h . \EN{0061160123}naadya taata mayaa shakyaM bhogaan.h kaa.nshchana maanushhaan.h .. \SC.. \EN{0061160131}upabhoktuM manushhyebhyaH shara shayyaa.a.agate hyaham.h . \EN{0061160133}pratiikshamaaNastishhThaami nivR^ittiM shashi suuryayoH .. \SC.. \EN{0061160141}evaM uktvaa shaa.ntanavo diina vaak.h sarva paarthivaan.h . \EN{0061160143}dhana.njayaM mahaa baahumabhyabhaashhata bhaarata .. \SC.. \EN{0061160151}athopetya mahaa baahurabhivaadya pitaamaham.h . \EN{0061160153}atishhThat.h praaJNjaliH prahvaH kiM karomi iti chaabraviit.h .. \SC.. \EN{0061160161}taM dR^ishhTvaa paaNDavaM raajann.h abhivaadyaagrataH sthitam.h . \EN{0061160163}abhyabhaashhata dharmaatmaa bhiishhmaH priito dhana.njayam.h .. \SC.. \EN{0061160171}dahyate adaH shariiraM me sa.nsyuuto.asmi maheshhubhiH . \EN{0061160173}marmaaNi pariduuyante vadanaM mama shushhyati .. \SC.. \EN{0061160181}hlaadanaarthaM shariirasya prayachchhaapo mamaarjuna . \EN{0061160183}tvaM hi shakto maheshhvaasa daatumaMbho yathaa vidhi .. \SC.. \EN{0061160191}arjunastu tathetyuktvaa rathamaaruhya viiryavaan.h . \EN{0061160193}adhijyaM balavat.h kR^itvaa gaaNDiivaM vyaakshipad.h dhanuH .. \SC.. \EN{0061160201}tasya jyaa tala nirghoshhaM visphuurjitamivaashaneH . \EN{0061160203}vitresuH sarva bhuutaani shrutvaa sarve cha paarthivaaH .. \SC.. \EN{0061160211}tataH pradakshiNaM kR^itvaa rathena rathinaaM varaH . \EN{0061160213}shayaanaM bharata shreshhThaM sarva shastrabhR^itaaM varam.h .. \SC.. \EN{0061160221}sa.ndhaaya cha sharaM diiptamabhimantrya mahaa yashaaH . \EN{0061160223}parjanyaasteNa sa.nyojya sarva lokasya pashyataH . \EN{0061160225}avidhyat.h pR^ithiviiM paarthaH paarshve bhiishhmasya dakshiNe .. \SC.. \EN{0061160231}utpapaata tato ghoraa vimalaa vaariNaH shivaa . \EN{0061160233}shiitasyaamR^ita kalpasya divya gandha rasasya cha .. \SC.. \EN{0061160241}atarpayat.h tataH paarthaH shiitayaa vaari dhaarayaa . \EN{0061160243}bhiishhmaM kuruuNaaM R^ishhabhaM divya karma paraakramaH .. \SC.. \EN{0061160251}karmaNaa tena paarthasya shakrashhyeva vikurvataH . \EN{0061160253}vismayaM paramaM jagmustataste vasudhaa.adhipaaH . \EN{0061160261}tat.h karma prekshya biibhatsoratimaanushhamadbhutam.h . \EN{0061160263}saMpraavepanta kuravo gaavaH shiitaarditeva .. \SC.. \hash \EN{0061160271}vismayaachchottariiyaaNi vyaavidhyan.h sarvato nR^ipaaH . \EN{0061160273}sha.nkha dundubhi nirghoshhaistumulaM sarvato.abhavat.h .. \SC.. \EN{0061160281}tR^iptaM shaa.ntanavashchaapi raajan.h biibhatsumabraviit.h . \EN{0061160283}sarva paarthiva viiraaNaaM sa.nnidhau puujayann.h iva .. \SC.. \EN{0061160291}naitat.h chitraM mahaa baaho tvayi kaurava nandana . \EN{0061160293}kathito naaradenaasi puurva R^ishhiramita dyutiH .. \SC.. \EN{0061160301}vaasudeva sahaayastvaM mahat.h karma karishhyasi . \EN{0061160303}yan.h notsahati devendraH saha devairapi dhruvam.h .. \SC.. \EN{0061160311}vidustvaaM nidhanaM paartha sarva kshatrasya tad.h vidaH . \EN{0061160313}dhanurdharaaNaamekastvaM pR^ithivyaaM pravaro nR^ishhu .. \SC.. \EN{0061160321}manushhyaa jagati shreshhThaaH pakshiNaaM garuDo varaH . \EN{0061160323}sa rasaaM saagaraH shreshhTho gaurvarishhThaa chatushhpadaam.h .. \SC.. \EN{0061160331}aadityastejasaaM shreshhTho giriiNaaM himavaan.h varaH . \hash \EN{0061160333}jaatiinaaM braahmaNaH shreshhThaH shreshhThastvamasi dhanvinaam.h .. \SC.. \EN{0061160341}na vai shrutaM dhaartaraashhTreNa vaakyam.h . saMbodhyamaanaM vidureNa chaiva . \EN{0061160343}droNena raameNa janaardanena . muhurmuhuH sa.njayenaapi choktam.h .. \SC.. \EN{0061160351}pariita buddhirhi visa.nGYa kalpo . duryodhano naabhyanandad.h vacho me . \EN{0061160353}sa sheshhyate vai nihatashchiraaya . shaastaatigo bhiima balaabhibhuutaH .. \SC.. \EN{0061160361}tataH shrutvaa tad.h vachaH kauravendro . duryodhano diina manaa babhuuva . \EN{0061160363}tamabraviit.h shaa.ntanavo.abhiviikshya . nibodha raajan.h bhava viita manyuH .. \SC.. \EN{0061160371}dR^ishhTaM duryodhanedaM te yathaa paarthena dhiimataa . \EN{0061160373}jalasya dhaaraa janitaa shiitasyaamR^ita gandhinaH . \EN{0061160375}etasya kartaa loke asmin.h naanyaH kashchana vidyate .. \SC.. \EN{0061160381}aagneyaM vaaruNaM saumyaM vaayavyamatha vaishhNavam.h . \EN{0061160383}endraM paashupataM braahmaM paaramaishhTyaM prajaapateH . \EN{0061160385}dhaatustvashhTushcha saviturdivyaanyastraaNi sarvashaH .. \SC.. \EN{0061160391}sarvasmin.h maanushhe loke vettyeko hi dhana.njayaH . \EN{0061160393}kR^ishhNo vaa devakii putro naanyo vai veda kashchana . \EN{0061160395}na shakyaaH paaNDavaastaata yuddhe jetuM katha.nchana .. \SC.. \EN{0061160401}amaanushhaaNi karmaaNi yasyaitaani mahaatmanaH . \EN{0061160403}tena sattvavataa sa.nkhye shuureNaahava shobhinaa . \EN{0061160405}kR^itinaa samare raajan.h sa.ndhiste taata yujyataam.h .. \SC.. \EN{0061160411}yaavat.h kR^ishhNo mahaa baahuH svaadhiinaH kuru sa.nsadi . \EN{0061160413}taavat.h paarthena shuureNa sa.ndhiste taata yujyataam.h .. \SC.. \EN{0061160421}yaavachchamuuM na te sheshhaaM sharaiH samnata parvabhiH . \EN{0061160423}naashayatyarjunastaavat.h sa.ndhiste taata yujyataam.h .. \SC.. \EN{0061160431}yaavat.h tishhThanti samare hata sheshhaaH sahodaraaH . \EN{0061160433}nR^ipaashcha bahavo raaja.nstaavat.h sa.ndhiH prayujyataam.h .. \SC.. \EN{0061160441}na nirdahati te yaavat.h krodha diiptekshaNashchamuum.h . \EN{0061160443}yudhishhThiro hi taavad.h vai sa.ndhiste taata yujyataam.h .. \SC.. \EN{0061160451}nakulaH sahadevashcha bhiimasenashcha paaNDavaH . \EN{0061160453}yaavachchamuuM mahaa raaja naashayanti na sarvashaH . \EN{0061160455}taavat.h te paaNDavaiH saardhaM saubhraatraM taata rochataam.h .. \SC.. \EN{0061160461}yuddhaM madantamevaastu taata sa.nshaamya paaNDavaiH . \EN{0061160463}etat.h te rochataaM vaakyaM yad.h ukto.asi mayaa.anagha .. \SC.. \EN{0061160465}etat.h kshemamahaM manye tava chaiva kulasya cha .. \SC.. \EN{0061160471}tyaktvaa manyuM upashaamyasva paarthaiH . paryaaptametad.h yat.h kR^itaM phalgunena . \EN{0061160473}bhiishhmasyaantaad.h astu vaH sauhR^idaM vaa . saMprashleshhaH saadhu raajan.h prasiida .. \SC.. \EN{0061160481}raajyasyaardhaM diiyataaM paaNDavaanaam.h . indra prasthaM dharma raajo.anushaastu . \EN{0061160483}maa mitradhruk.h paarthivaanaaM jaghanyaH . paapaaM kiirtiM praapsyase kauravendra .. \SC.. \EN{0061160491}mamaavasaanaat.h shaantirastu prajaanaam.h . sa.ngachchhantaaM paarthivaaH priitimantaH . \EN{0061160493}pitaa putraM maatulaM bhaagineyo . bhraataa chaiva bhraataraM praitu raajan.h .. \SC.. \EN{0061160501}na ched.h evaM praapta kaalaM vacho me . mohaavishhTaH pratipatsyasyabuddhyaa . \EN{0061160503}bhiishhmasyaantaad.h etad.h antaaH stha sarve . satyaametaaM bhaaratiimiirayaami .. \SC.. \EN{0061160511}etad.h vaakyaM sauhR^idaad.h aapageyo . madhye raaGYaaM bhaarataM shraavayitvaa . \EN{0061160513}tuushhNiimaasiit.h shalya sa.ntapta marmaa . yatvaa.a.atmaanaM vedanaaM sa.nnigR^ihya .. \SC.. (iti)\medskip\hrule\medskip %51 \EN{0061170011}tataste paarthivaaH sarve jagmuH svaan.h aalayaan.h punaH . {shh} \EN{0061170013}tuushhNiiM bhuute mahaa raaje bhiishhme sha.ntanu nandane .. \SC.. \EN{0061170021}shrutvaa tu nihataM bhiishhmaM raadheyaH purushha R^ishhabhaH . \EN{0061170023}iishhad.h aagata sa.ntraasaH tvarayopajagaama ha .. \SC.. \EN{0061170031}sa dadarsha mahaatmaanaM shara talpa gataM tadaa . \EN{0061170033}janma shayyaa gataM devaM kaarttikeyamiva prabhum.h .. \SC.. \EN{0061170041}nimiilitaakshaM taM viiraM saashru kaNThastadaa vR^ishhaH . \EN{0061170043}abhyetya paadayostasya nipapaata mahaa dyutiH .. \SC.. \EN{0061170051}raadheyo.ahaM kuru shreshhTha nityaM chaashhki gatastava . \EN{0061170053}dveshhyo.atyantamanaagaaH sann.h iti chainaM uvaacha ha .. \SC.. \EN{0061170061}tat.h shrutvaa kuru vR^iddhaH sa balaat.h saMvR^itta lochanaH . \EN{0061170063}shanairudviikshya sa snehamidaM vachanamabraviit.h .. \SC.. \EN{0061170071}rahitaM dhishhNyamaalokya samutsaarya cha rakshiNah. \EN{0061170073}piteva putraM gaa.ngeyaH parishhvajyaika baahunaa .. \SC.. \EN{0061170081}ehyehi me vipratiipa spardhase tvaM mayaa saha . \EN{0061170083}yadi maaM naabhigachchhethaa na te shreyo bhaved.h dhruvam.h .. \SC.. \EN{0061170091}kaunteyastvaM na raadheyo vidito naaradaan.h mama . \EN{0061170093}kR^ishhNa dvaipaayanaachchaiva keshavaachcha na sa.nshayaH .. \SC.. \EN{0061170101}na cha dveshho.asti me taata tvayi satyaM braviimi te . \EN{0061170103}tejo vadha nimittaM tu parushhaaNyahaM uktavaan.h .. \SC.. \EN{0061170111}akasmaat.h paaNDavaan.h hi tvaM dvishhasi iti matirmama . \EN{0061170113}yenaasi bahushho ruukshaM choditaH suurya nandana .. \SC.. \EN{0061170121}jaanaami samare viiryaM shatrubhirduHsahaM tava . \EN{0061170123}brahmaNyataaM cha shauryaM cha daane cha paramaaM gatim.h .. \SC.. \EN{0061170131}na tvayaa sadR^ishaH kashchit.h purushheshhvamaropama . \EN{0061170133}kula bhedaM cha matvaa.ahaM sadaa parushhaM uktavaan.h .. \SC.. \EN{0061170141}ishhvaste bhaara sa.ndhaane laaghave astra bale tathaa . \EN{0061170143}sadR^ishaH phalgunenaasi kR^ishhNena cha mahaatmanaa .. \SC.. \EN{0061170151}karNa raaja puraM gatvaa tvayaikena dhanushhmataa . \EN{0061170153}tasyaarthe kuru raajasya raajaano mR^iditaa yudhi .. \SC.. \EN{0061170161}tathaa cha balavaan.h raajaa jalaa sa.ndho duraasadaH . \EN{0061170163}samare samara shlaaghii tvayaa na sadR^isho.abhavat.h .. \SC.. \EN{0061170171}brahmaNyaH satya vaadii cha tejasaa.arkaivaaparaH . \hash \EN{0061170173}deva garbho.ajitaH sa.nkhye manushhyairadhiko bhuvi .. \SC.. \EN{0061170181}vyapaniito.adya manyurme yastvaaM prati puraa kR^itaH . \EN{0061170183}daivaM purushha kaareNa na shakyamativartitum.h .. \SC.. \EN{0061170191}sodaryaaH paaNDavaa viiraa bhraataraste ari suudana . \EN{0061170193}sa.ngachchha tairmahaa baaho mama ched.h ichchhasi priyam.h .. \SC.. \EN{0061170201}mayaa bhavatu nirvR^ittaM vairamaaditya nandana . \EN{0061170203}pR^ithivyaaM sarva raajaano bhavantvadya niraamayaaH .. \SC..20 \EN{0061170211}jaanaamyahaM mahaa praaGYa sarvametan.h na sa.nshayaH . {karNa} \EN{0061170213}yathaa vadasi durdharshha kaunteyo.ahaM na suutajaH .. \SC.. \EN{0061170221}avakiirNastvahaM kuntyaa suutena cha vivardhitaH . \EN{0061170223}bhuktvaa duryodhanaaishvaryaM na mithyaa kartuM utsahe .. \SC.. \EN{0061170231}vasu chaiva shariiraM cha yad.h udaaraM tathaa yashaH . \EN{0061170233}sarvaM duryodhanasyaarthe tyaktaM me bhuuri dakshiNa . \EN{0061170235}kopitaaH paaNDavaa nityaM mayaa.a.ashritya suyodhanam.h .. \SC.. \EN{0061170241}avashya bhaavii vai yo.artho na sa shakyonivartitum.h . \EN{0061170243}daivaM purushha kaareNa ko nivartituM utsahet.h .. \SC.. \EN{0061170251}pR^ithivii kshaya sha.nsiini nimittaani pitaamaha . \EN{0061170253}bhavadbhirupalabdhaani kathitaani cha sa.nsadi .. \SC.. \EN{0061170261}paaNDavaa vaasudevashcha viditaa mama sarvashaH . \EN{0061170263}ajeyaaH purushhairanyairiti taa.nshchotsahaamahe .. \SC.. \EN{0061170271}anujaaniishhva maaM taata yuddhe priita manaaH sadaa . \EN{0061170273}anuGYaatastvayaa viira yudhyeyamiti me matiH .. \SC.. \EN{0061170281}duruktaM vipratiipaM vaa samraMbhaachchaapalaat.h tathaa . \EN{0061170283}yan.h mayaa.apakR^itaM ki.nchit.h tad.h anukshantumarhasi .. \SC.. \EN{0061170291}na chet.h shakyamathotsrashhTuM vairametat.h sudaaruNam.h . {bHs} \EN{0061170293}anujaanaami karNa tvaaM yudhyasva svarga kaamyayaa .. \SC.. \EN{0061170301}vimanyurgata samraMbhaH kuru karma nR^ipasya hi . \EN{0061170303}yathaa shakti yathotsaahaM sataaM vR^itteshhu vR^ittavaan.h .. \SC.. \EN{0061170311}ahaM tvaamanujaanaami yad.h ichchhasi tad.h aapnuhi . \EN{0061170313}kshatra dharma jitaam.h.N llokaan.h saMpraapsyasi na sa.nshayaH .. \SC.. \EN{0061170321}yudhyasva niraha.nkaaro balaviirya vyapaashrayaH . \EN{0061170323}dharmo hi yuddhaat.h shreyo.anyat.h kshatriyasya na vidyate .. \SC.. \EN{0061170331}prashame hi kR^ito yatnaH suchiraat.h suchiraM mayaa . \EN{0061170333}na chaiva shakitaH kartuM yato dharmastato jayaH .. \SC.. \EN{0061170341}evaM bruvantaM gaaNgeyamabhivaadya prasaadya cha . {shh} \EN{0061170343}raadheyo rathamaaruhya praayaat.h tava sutaM prati .. \SC.. (iti)\medskip\hrule\medskip %34 %samaaptaM bhiishhma parva.n % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}