%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %shaa.nti parva.n %\EN{(rajadharma}parvan) \EN{0120010011}kR^itodakaaste suhR^idaM sarveshhaaM paaNDu nandanaaH . {vaishaMpaayana} \EN{0120010013}viduro dhR^itaraashhTrashcha sarvaashcha bharata striyaH .. \SC.. \EN{0120010021}tatra te sumahaa.a.atmaano nyavasan.h kuru nandanaaH . \EN{0120010023}shauchaM nivartayishhyanto maasamekaM bahiH puraat.h .. \SC.. \EN{0120010031}kR^itodakaM tu raajaanaM dharmaatmaanaM yudhishhThiram.h . \EN{0120010033}abhijagmurmahaa.a.atmaanaH siddhaa brahma R^ishhi sattamaaH .. \SC.. \EN{0120010041}dvaipaayano naaradashcha devalashcha mahaan.h R^ishhiH . \EN{0120010043}deva sthaanashcha kaNvashcha teshhaaM shishhyaashcha sattamaaH .. \SC.. \EN{0120010051}anye cha veda vidvaa.nsaH kR^ita praGYaa dvijaatayaH . \EN{0120010053}gR^iha sthaaH snaatakaaH sarve dadR^ishuH kuru sattamam.h .. \SC.. \EN{0120010061}abhigamya mahaa.a.atmaanaH puujitaashcha yathaa vidhi . \EN{0120010063}aasaneshhu mahaa.arheshhu vivishuste mahaa R^ishhayaH .. \SC.. \EN{0120010071}pratigR^ihya tataH puujaaM tat.h kaala sadR^ishiiM tadaa . \EN{0120010073}paryupaasan.h yathaa nyaayaM parivaarya yudhishhThiram.h .. \SC.. \EN{0120010081}puNye bhaagiirathii tiire shoka vyaakula chetasam.h . \EN{0120010083}aashvaasayanto raajaanaM vipraaH shata sahasrashaH .. \SC.. \EN{0120010091}naaradastvabraviit.h kaale dharmaatmaanaM yudhishhThiram.h . \EN{0120010093}vichaarya munibhiH saardhaM tat.h kaala sadR^ishaM vachaH .. \SC.. \EN{0120010101}bhavato baahu viiryeNa prasaadaan.h maadhavasya cha . \EN{0120010103}jiteyamavaniH kR^itsnaa dharmeNa cha yudhishhThiraH .. \SC.. \EN{0120010111}dishhTyaa muktaaH sma sa.ngraamaad.h asmaal loka bhaya.nkaraat.h . \EN{0120010113}kshatra dharma ratashchaapi kachchin.h modasi paaNDava .. \SC.. \EN{0120010121}kachchichcha nihataamitraH priiNaasi suhR^ido nR^ipa . \EN{0120010123}kachchit.h . shriyamimaaM praapya na tvaaM shokaH prabaadhate .. \SC.. \EN{0120010131}vijiteyaM mahii kR^itsnaa kR^ishhNa baahu balaashrayaat.h . {yudhishhThira} \EN{0120010133}braahmaNaanaaM prasaadena bhiimaarjuna balena cha .. \SC.. \EN{0120010141}idaM tu me mahad.h duHkhaM vartate hR^idi nityadaa . \EN{0120010143}kR^itvaa GYaati kshayamimaM mahaantaM lobha kaaritam.h .. \SC.. \EN{0120010151}saubhadraM draupadeyaa.nshcha ghaatayitvaa priyaan.h sutaan.h . \EN{0120010153}jayo.ayamajayaakaaro bhagavan.h pratibhaati me .. \SC.. \EN{0120010161}kiM nu vakshyati vaarshhNeyii vadhuurme madhu suudanam.h . \EN{0120010163}dvaarakaa vaasinii kR^ishhNamitaH pratigataM harim.h .. \SC.. \EN{0120010171}draupadii hata putreyaM kR^ipaNaa hata baandhavaa . \EN{0120010173}asmat.h priya hite yuktaa bhuuyo.apiiDayati iva maam.h .. \SC.. \EN{0120010181}idamanyachcha bhagavan.h yat.h tvaaM vakshyaami naarada . \EN{0120010183}mantra saMvaraNenaasmi kuntyaa duHkhena yojitaH .. \SC.. \EN{0120010191}yo.asau naagaayuta balo loke apratiratho raNe . \EN{0120010193}si.nha khela gatirdhiimaan.h ghR^iNii daanto yata vrataH .. \SC.. \EN{0120010201}aashramo dhaartaraashhTraaNaaM maanii tiikshNa paraakramaH . \EN{0120010203}amarshhii nitya samraMbhii ksheptaa.asmaakaM raNe raNe .. \SC.. \EN{0120010211}shiighraastrashchitra yodhii cha kR^itii chaadbhuta vikramaH . \EN{0120010213}guuDhotpannaH sutaH kuntyaa bhraataa.asmaakaM cha sodaraH .. \SC.. \EN{0120010221}toya karmaNi yaM kuntii kathayaamaasa suurya jam.h . \EN{0120010223}putraM sarva guNopetamavakiirNaM jale puraa .. \SC.. \EN{0120010231}yaM suuta putraM loko.ayaM raadheyaM chaapyamanyata . \EN{0120010233}sa jyeshhTha putraH kuntyaa vai bhraataa.asmaakaM cha maatR^i jaH .. \SC.. \EN{0120010241}ajaanataa mayaa sa.nkhye raajya lubdhena ghaatitaH . \EN{0120010243}tan.h me dahati gaatraaNi tuula raashimivaanalaH .. \SC.. \EN{0120010251}na hi taM veda paartho.api bhraataraM shveta vaahanaH . \EN{0120010253}naahaM na bhiimo na yamau sa tvasmaan.h veda suvrataH .. \SC.. \EN{0120010261}gataa kila pR^ithaa tasya sakaashamiti naH shrutam.h . \EN{0120010263}asmaakaM shama kaamaa vai tvaM cha putro mametyatha .. \SC.. \EN{0120010271}pR^ithaayaa na kR^itaH kaamastena chaapi mahaa.a.atmanaa . \EN{0120010273}ati pashchaad.h idaM maataryavochad.h iti naH shrutam.h .. \SC..(sa.ndhi) \EN{0120010281}na hi shakshyaamyahaM tyaktuM nR^ipaM duryodhanaM raNe . \EN{0120010283}anaaryaM cha nR^isha.nsaM cha kR^ita ghnaM cha hi me bhavet.h .. \SC.. \EN{0120010291}yudhishhThireNa sa.ndhiM chayadi kuryaaM mate tava . \EN{0120010293}bhiito raNe shveta vaahaad.h iti maaM ma.nsyate janaH .. \SC.. \EN{0120010301}so.ahaM nirjitya samare vijayaM saha keshavam.h . \EN{0120010303}sa.ndhaasye dharma putreNa pashchaad.h iti cha so.abraviit.h .. \SC.. \EN{0120010311}tamavochat.h kila pR^ithaa punaH pR^ithula vakshasam.h . \EN{0120010313}chaturNaamabhayaM dehi kaamaM yudhyasva phalgunam.h .. \SC.. \EN{0120010321}so.abraviin.h maataraM dhiimaan.h vepamaanaH kR^itaaJNjaliH . \EN{0120010323}praaptaan.h vishhahyaa.nshchaturo na hanishhyaami te sutaan.h .. \SC.. \EN{0120010331}paJNchaiva hi sutaa maatarbhavishhyanti hi te dhruvam.h . \EN{0120010333}sa karNaa vaa hate paarthe saarjunaa vaa hate mayi .. \SC.. \EN{0120010341}taM putra gR^iddhinii bhuuyo maataa putramathaabraviit.h . \EN{0120010343}bhraatR^INaaM svasti kurviithaa yeshhaaM svasti chikiirshhasi .. \SC.. \EN{0120010351}tamevaM uktvaa tu pR^ithaa visR^ijyyopayayau gR^ihaan.h . \EN{0120010353}so.arjunena hato viiro bhraataa bhraatraa sahodaraH .. \SC.. \EN{0120010361}na chaiva vivR^ito mantraH pR^ithaayaastasya vaa mune . \EN{0120010363}atha shuuro maheshhvaasaH paarthenaasau nipaatitaH .. \SC.. \EN{0120010371}ahaM tvaGYaasishhaM pashchaat.h sva sodaryaM dvijottama . \EN{0120010373}puurvajaM bhraataraM karNaM pR^ithaayaa vachanaat.h prabho .. \SC.. \EN{0120010381}tena me duuyate atiiva hR^idayaM bhraatR^i ghaatinaH . \EN{0120010383}karNaarjuna sahaayo.ahaM jayeyamapi vaasavam.h .. \SC.. \EN{0120010391}sabhaayaaM klishyamaanasya dhaartaraashhTrairduraatmabhiH . \EN{0120010393}sahasotpatitaH krodhaH karNaM dR^ishhTvaa prashaamyati .. \SC.. \EN{0120010401}yadaayhyasya giro ruukshaaH shR^iNomi kaTukodayaaH . \EN{0120010403}sabhaayaaM gadato dyuute duryodhana hitaishhiNaH .. \SC.. \EN{0120010411}tadaa nashyati me krodhaH paadau tasya niriikshya ha . \EN{0120010413}kuntyaa hi sadR^ishau paadau karNasyeti matirmama .. \SC.. \EN{0120010421}saadR^ishya hetumanvichchhan.h pR^ithaayaastava chaiva ha . \EN{0120010423}kaaraNaM naadhigachchhaami katha.nchid.h api chintayan.h .. \SC.. \EN{0120010431}kathaM nu tasya sa.ngraame pR^ithivii chakramagrasat.h . \EN{0120010443}kathaM cha shapto bhraataa me tat.h tvaM vaktumihaarhasi .. \SC.. \EN{0120010441}shrotumichchhaami bhagava.nstvattaH sarvaM yathaa tatham.h . \EN{0120010443}bhavaan.h hi sarva vid.h vidvaam.h.N lloke veda kR^itaakR^itam.h . (iti)\medskip\hrule\medskip %44 \EN{0120020011}saivaM uktastu munirnaarado vadataaM varaH . {vaishaMpaayana} \EN{0120020013}kathayaamaasa tat.h sarvaM yathaa shaptaH sa suutajaH .. \SC.. \EN{0120020021}evametan.h mahaa baaho yathaa vadasi bhaarata . \EN{0120020023}na karNaarjunayoH ki.nchid.h avishhahyaM bhaved.h raNe .. \SC.. \EN{0120020031}guhyametat.h tu devaanaaM kathayishhyaami te nR^ipa . \EN{0120020033}tan.h nibodha mahaa raaja yathaa vR^ittamidaM puraa .. \SC.. \EN{0120020041}kshatraM svargaM kathaM gachchhed.h shastra puutamiti prabho . \EN{0120020043}sa.ngharshha jananastasmaat.h kanyaa garbho vinirmitaH .. \SC.. \EN{0120020051}sa baalastejasaa yuktaH suuta putratvamaagataH . \EN{0120020053}chakaaraa.ngirasaaM shreshhThe dhanusvedaM gurau tava .. \SC.. \EN{0120020061}sa balaM bhiimasenasya phalgunasya cha laaghavam.h . \EN{0120020063}buddhiM cha tava raajendra yamayorvinayaM tathaa .. \SC.. \EN{0120020071}sakhyaM cha vaasudevena baalye gaaNDiva dhanvanaH . \EN{0120020073}prajaanaamanuraagaM cha chintayaano vyadahyata .. \SC.. \EN{0120020081}sa sakhyamagamad.h baalye raaGYaa duryodhanena vai . \EN{0120020083}yushhmaabhirnitya sa.ndvishhTo daivaachchaapi sva bhaavataH .. \SC.. \EN{0120020091}vidyaa.adhikamathaalakshya dhanusvede dhana.njayam.h . \EN{0120020093}droNaM rahasyupaagamya karNo vachanamabraviit.h .. \SC.. \EN{0120020101}brahmaastaM vettumichchhaami sa rahasya nivartanam.h . \EN{0120020103}arjunena samo yuddhe bhaveyamiti me matiH .. \SC.. \EN{0120020111}samaH putreshhu cha snehaH shishhyeshhu cha tava dhruvam.h . \EN{0120020113}tvat.h prasaadaad.h na maaM bruuyurakR^itaastraM vichakshaNaaH .. \SC.. \EN{0120020121}droNastathoktaH karNena saapekshaH phalgunaM prati . \EN{0120020123}dauraatmyaM chaapi karNasya viditvaa taM uvaacha ha .. \SC.. \EN{0120020131}brahmaastaM braahmmaNo vidyaad.h yathaavachcharita vrataH . \EN{0120020133}kshatriyo vaa tapasvii yo naanyo vidyaat.h katha.nchana .. \SC.. \EN{0120020141}ityukto.a.ngirasaaM shreshhThamaamantrya pratipuujya cha . \EN{0120020143}jagaama sahasaa raamaM mahendraM parvataM prati .. \SC.. \EN{0120020151}sa tu raamaM upaagamya shirasaa.abhipraNamya cha . \EN{0120020153}braahmaNo bhaargavo.asmi iti gauraveNaabhyagachchhata .. \SC.. \EN{0120020161}raamastaM pratijagraaha pR^ishhTvaa gotraadi sarvashaH . \EN{0120020163}ushhyataaM svaagataM cheti priitimaa.nshchaabhavad.h bhR^isham.h .. \SC.. \EN{0120020171}tatra karNasya vasato mahendre parvatottame . \EN{0120020173}gandharvai raakshasairyakshairdevaishchaasiit.h samaagamaH .. \SC.. \EN{0120020181}sa tatreshhvastramakarod.h bhR^igu shreshhThaad.h yathaa vidhi . \EN{0120020183}priyashchaabhavad.h atyarthaM deva gandharva rakshasaam.h .. \SC.. \EN{0120020191}sa kadaachit.h samudraante vicharann.h aashramaantike . \EN{0120020193}ekaH khaDga dhanuspaaNiH parichakraama suuta jaH .. \SC.. \EN{0120020201}so.agnihotra prasaktasya kasyachid.h brahma vaadinaH . \EN{0120020203}jaghaanaaGYaanataH paartha homa dhenuM yadR^ichchhayaa .. \SC.. \EN{0120020211}tad.h aGYaana kR^itaM matvaa braahmaNaaya nyavedayat.h . \EN{0120020213}karNaH prasaadaya.nshchainamidamityabraviid.h vacho H .. \SC.. \EN{0120020221}abuddhi puurvaM bhagavan.h dhenureshhaa hataa tava . \EN{0120020223}mayaa tatra prasaadaM me kurushhveti punaH punaH .. \SC.. \EN{0120020231}taM sa vipro.abraviit.h kruddho vaachaa nirbhartsayann.h iva . \EN{0120020233}duraachaara vadhaarhastvaM phalaM praapnuhi durmate .. \SC.. \EN{0120020241}yena vispardhase nityaM yad.h arthaM ghaTase anisham.h . \EN{0120020243}yudhyatastena te paapa bhuumishchakraM grasishhyati .. \SC.. \EN{0120020251}tatashchakre mahii graste muurdhaanaM te vichetasaH . \EN{0120020253}paatayishhyati vikramya shatrurgachchha naraadhama .. \SC.. \EN{0120020261}yatheyaM gaurhataa muuDha pramattena tvayaa mama . \EN{0120020263}pramattasyaivamevaanyaH shiraste paatayishhyati .. \SC.. \EN{0120020271}tataH prasaadayaamaasa punastaM dvija sattamam.h . \EN{0120020273}gobhirdhanaishcha ratnaishcha sa chainaM punarabraviit.h .. \SC.. \EN{0120020281}nedaM mat.h vyaahR^itaM kuryaat.h sarva loko.api vai mR^ishhaa . \EN{0120020283}gachchha vaa tishhTha vaa yad.h vaa kaaryaM te tat.h samaachara .. \SC.. \EN{0120020291}ityukto braahmaNenaatha karNo dainyaat.h adho mukhaH . \EN{0120020293}raamamabhyaagamad.h bhiitastad.h eva manasaa smaran.. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0120030011}karNasya baahu viiryeNa prashrayeNa damena cha . {naarada} \EN{0120030013}tutoshha bhR^igu shaarduulo guru shushruushhayaa tathaa .. \SC.. \EN{0120030021}tasmai sa vidhivat.h kR^itsnaM brahmaastraM sa nivartanam.h . \EN{0120030023}provaachaakhilamavyagraM tapasvii sutapasvine .. \SC.. \EN{0120030031}viditaastrastataH karNo ramamaaNo.a.ashrame bhR^igoH . \EN{0120030033}chakaara vai dhanusvede yatnamadbhuta vikramaH .. \SC.. \EN{0120030041}tataH kadaachid.h raamastu charann.h aashramamantikaat.h . \EN{0120030043}karNena sahito dhiimaan.h upavaasena karshitaH .. \SC.. \EN{0120030051}sushhvaapa jaamadagnyo vai visraMbhotpanna sauhR^idaH . \EN{0120030053}karNasyotsa.ngaadhaaya shiro klaanta manaa guruH .. \SC.. \EN{0120030061}atha kR^imiH shleshhma mayo maa.nsa shoNita bhojanaH . \EN{0120030063}daaruNo daaruNa sparshaH karNasyaabhyaashamaagamat.h .. \SC.. \EN{0120030071}sa tasyorumathaasaadya bibheda rudhiraashanaH . \EN{0120030073}na chainamashakat.h ksheptuM hantuM vaa.api gurorbhayaat.h .. \SC.. \EN{0120030081}sa.ndashyamaano.api tathaa kR^imiNaa tena bhaarata . \EN{0120030083}guru prabodha sha.nkii cha taM upaikshata suuta jaH .. \SC.. \EN{0120030091}karNastu vedanaaM dhairyaad.h asahyaaM vinigR^ihya taam.h . \EN{0120030093}akaMpann.h avyatha.nshchaiva dhaarayaamaasa bhaargavam.h .. \SC.. \EN{0120030101}yadaa tu ridhireNaa.nge parispR^ishhTo bhR^igu udvahaH . \EN{0120030103}tadaa.abudhyata tejasvii sa.ntaptashchedamabraviit.h .. \SC.. \EN{0120030111}aho.asmyashuchitaaM praaptaH kimidaM kriyate tvayaa . \EN{0120030113}kathayasva bhayaM tyaktvaa yaathaatathyamidaM mama .. \SC.. \EN{0120030121}tasya karNastadaa.a.achashhTa kR^imiNaa paribhakshaNam.h . \EN{0120030123}dadarsha raamastaM chaapi kR^imiM suukara sa.nnibham.h .. \SC.. \EN{0120030131}ashhTa paadaM tiikshNa da.nshhTraM suuchiibhiriva saMvR^itam.h . \EN{0120030133}romabhiH sa.nniruddhaa.ngamalarkaM naama naamataH .. \SC.. \EN{0120030141}sa dR^ishhTa maatro raameNa kR^imiH praaNaan.h avaasR^ijat.h . \EN{0120030143}tasminn.h evaasR^ik.h sa.nklinne tad.h adbhutamivaabhavat.h .. \SC.. \EN{0120030151}tato.antarikshe dadR^ishe vishva ruupaH karaalavaan.h . \EN{0120030153}raakshaso lohita griivaH kR^ishhNaa.ngo megha vaahanaH .. \SC.. \EN{0120030161}sa raama praaJNjalirbhuutvaa babhaashhe puurNa maanasaH . \EN{0120030163}svasti te bhR^igu shaarduula gamishhyaami yathaa.a.agatam.h .. \SC.. \EN{0120030171}mokshito narakaad.h asmi bhavataa muni sattama . \EN{0120030173}bhadraM cha te asu nandishcha priyaM me bhavataa kR^itam.h .. \SC.. \EN{0120030181}taM uvaachaM mahaa baahurjaamadagnyaH prataapavaan.h . \EN{0120030183}kastvaM kasmaachcha narakaM pratipanno braviihi tat.h .. \SC.. \EN{0120030191}so.abraviit.h ahamaasaM praak.h gR^itso naama mahaa.asuraH . \EN{0120030193}puraa deva yuge taata bhR^igostulya vayeva .. \SC.. \EN{0120030201}so.ahaM bhR^igorsudayitaaM bhaaryaamapaharaM balaat.h . \EN{0120030203}mahaa R^ishherabhishaapena kR^imi bhuuto.apataM bhuvi .. \SC.. \EN{0120030211}abraviit.h tu sa maaM krodhaat.h tava puurva pitaamahaH . \EN{0120030213}muutra shleshhmaashanaH paapa nirayaM pratipatsyase .. \SC.. \EN{0120030221}shaapasyaanto bhaved.h brahmann.h ityevaM tamathaabruvam.h . \EN{0120030223}bhavitaa bhaargave raamaiti maamabraviid.h bhR^iguH .. \SC.. \EN{0120030231}so.ahametaaM gatiM praapto yathaa na kushalaM tathaa . \EN{0120030233}tvayaa saadho samaagamya vimuktaH paapa yonitaH .. \SC.. \EN{0120030241}evaM uktvaa namaskR^itya yayau raamaM mahaa.asuraH . \EN{0120030243}raamaH karNaM tu sa krodamidaM vachanamabraviit.h .. \SC.. \EN{0120030251}ati duHkhamidaM muuDha na jaatu braahmaNaH sahet.h . \EN{0120030253}kshatriyasyaiva te dhairyaM kaamayaa satyaM uchyataam.h .. \SC.. \EN{0120030261}taM uvaacha tataH karNaH shaapa bhiitaH prasaadayan.h . \EN{0120030263}brahma kshatraantare suutaM jaataM maaM viddhi bhaargava .. \SC.. \EN{0120030271}raadheyaH karNaiti maaM pravadanti janaa bhuvi . \EN{0120030273}prasaadaM kuru me brahmann.h astra lubdhasya bhaargava .. \SC.. \EN{0120030281}pitaa gururna sa.ndeho veda vidyaa pradaH prabhuH . \EN{0120030283}ato bhaargavaityuktaM mayaa gotraM tavaantike .. \SC.. \EN{0120030291}taM uvaacha bhR^igu shreshhThaH sa roshhaH prahasann.h iva . \EN{0120030293}bhuumau nipatitaM diinaM vepamaana kR^itaaJNjalim.h .. \SC.. \EN{0120030301}yasmaan.h mithyopacharito . astra lobhaad.h iha tvayaa . \EN{0120030303}tasmaad.h etad.h hi te muuDha brahmaastraM pratibhaasyati .. \SC.. \EN{0120030311}anyatra vadha kaalaat.h te sadR^ishena sameyushhaH . \EN{0120030313}abraahmaNe na hi brahma dhruvaM tishhThet.h kadaachana .. \SC.. \EN{0120030321}gachchhedaaniiM na te sthaanamanR^itasyeha vidyate . \EN{0120030323}na tvayaa sadR^isho yuddhe bhavitaa kshatriyo bhuvi .. \SC.. \EN{0120030331}evaM uktastu raameNa nyaayenopajagaama saH . \EN{0120030333}duryodhanaM upaagamya kR^itaastro.asmi iti chaabraviit.. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0120040011}karNastu samavaapyaitad.h astraM bhaargava nandanaat.h . {naarada} \EN{0120040013}duryodhanena sahito mumude bharata R^ishhabha .. \SC.. \EN{0120040021}tataH kadaachid.h raajaanaH samaajagmuH svayaM vare . \EN{0120040023}kali.nga vishhaye raajan.h raaGYashchitraa.ngadasya cha .. \SC.. \EN{0120040031}shriimat.h raaja puraM naama nagaraM tatra bhaarata . \EN{0120040033}raajaanaH shatashastatra kanyaa.arthaM samupaagaman.h .. \SC.. \EN{0120040041}shutvaa duryodhanastatra sametaan.h sarva paarthivaan.h . \EN{0120040043}rathena kaaJNchanaa.ngena karNena sahito yayau .. \SC.. \EN{0120040051}tataH svayaM vare tasmin.h saMpravR^itte mahotsave . \EN{0120040053}samaapeturnR^ipatayaH kanyaa.arthe nR^ipa sattama .. \SC.. \EN{0120040061}shishupaalo jaraasa.ndho bhiishhmako vakraiva cha . \EN{0120040063}kapota romaa niilashcha rukmii cha dR^iDha vikramaH .. \SC.. \EN{0120040071}sR^igaalashcha mahaa raaja strii raajyaadhipatishcha yaH . \EN{0120040073}ashokaH shata dhanvaa cha bhojo viirashcha naamataH .. \SC.. \EN{0120040081}ete chaanye cha bahavo dakshiNaaM dishamaashritaaH . \EN{0120040083}mlechchhaachaaryaashcha raajaanaH praachyodiichyashcha bhaarata .. \SC.. \EN{0120040091}kaaJNchanaa.ngadinaH sarve baddha jaaMbuunada srajaH . \EN{0120040093}sarve bhaasvara dehaashcha vyaaghreva madotkaTaaH .. \SC.. \EN{0120040101}tataH samupavishhteshhu teshhu raajasu bhaarata . \EN{0120040103}vivesha ra.ngaM saa kanyaa dhaatrii varshha dharaanvitaa .. \SC.. \EN{0120040111}tataH sa.nshraavyamaaNeshhu raaGYaaM naamasu bhaarata . \EN{0120040113}atyakraamad.h dhaartaraashhTraM saa kanyaa vara varNinii .. \SC.. \EN{0120040121}duryodhanastu kauravyo naamarshhayata la.nghanam.h . \EN{0120040123}pratyashhedhachcha taaM kanyaamasat.h kR^itya naraadhipaan.h .. \SC.. \EN{0120040131}sa viirya mada mattatvaad.h bhiishhma droNaavupaashritaH . \EN{0120040133}rathamaaropya taaM kanyaamaajuhaava naraadhipaan.h .. \SC.. \EN{0120040141}tamanvayaad.h rathii khaDgii bhaddha godhaa.ngulitravaan.h . \EN{0120040143}karNaH shasta bhR^itaaM shreshhThaH pR^ishhThataH purushha R^ishhabha .. \SC.. \EN{0120040151}tato vimardaH sumahaan.h raaGYaamaasiid.h yudhishhThiraH . \EN{0120040153}samnahyataaM tanutraaNi rathaan.h yojayataamapi .. \SC.. \EN{0120040161}te abhyadhaavanta sa.nkruddhaaH karNa duryodhanaavubhau . \EN{0120040163}shara varshhaaNi muJNchanto meghaaH parvatayoriva .. \SC.. \EN{0120040171}karNasteshhaamaapatataamekaikena kshureNa ha . \EN{0120040173}dhanuu.nshhi sa sharaavaapaanyapaatayata bhuu tale .. \SC.. \EN{0120040181}tato vidhanushhaH kaa.nshchit.h kaa.nshchid.h udyata kaarmukaan.h . \EN{0120040183}kaa.nshchid.h udvahato baaNaan.h ratha shakti gadaastathaa .. \SC.. \EN{0120040191}laaghavaad.h aakulii kR^itya karNaH praharataaM varaH . \EN{0120040193}hata suutaa.nshcha bhuuyishhThaan.h avajigye naraadhipaan.h .. \SC.. \EN{0120040201}te svayaM tvarayanto.ashvaan.h yaahi yaahi iti vaadinaH . \EN{0120040203}vyapeyuste raNaM hitvaa raajaano bhagna maanasaaH .. \SC.. \EN{0120040211}duryodhanastu karNena paalyamaano.abhyayaat.h tadaa . \EN{0120040213}hR^ishhTaH kanyaaM upaadaaya naragaM naaga saahvayam.h . (iti)\medskip\hrule\medskip %21 \EN{0120050011}aaviskR^ita balaM karNaM GYaatvaa raajaa tu maagadhaH . {naarada} \EN{0120050013}aahvayad.h dvairathenaajau jaraasa.ndho mahii patiH .. \SC.. \EN{0120050021}tayoH samabhavad.h yuddhaM divyaastra vidushhordvayoH . \EN{0120050023}yudhi naanaa praharaNairanyonyamabhivarshhatoH .. \SC.. \EN{0120050031}kshiiNa baaNau vi dhanushhau bhagna khaDgau mahiiM gatau . \EN{0120050033}baahubhiH samasaJNjetaaM ubhaavapi balaanvitau .. \SC.. \EN{0120050041}baahu kaNTaka yuddhena tasya karNo.atha yudhyataH . \EN{0120050043}bibheda sa.ndhiM dehasya jarayaa shleshhitasya ha .. \SC.. \EN{0120050051}sa vikaaraM shariirasya dR^ishhTvaa nR^ipatiraatmanaH . \EN{0120050053}priito.asmi ityabraviit.h karNaM vairaM utsR^ijya bhaarata .. \SC.. \EN{0120050061}priityaa dadau sa karNaaya maaliniiM nagariimatha . \EN{0120050063}a.ngeshhu nara shaarduula sa raajaa.a.asiit.h sapatna jit.h .. \SC.. \EN{0120050071}paalayaamaasa chaMpaaM tu karNaH para balaardanaH . \EN{0120050073}duryodhanasyaanumate tavaapi viditaM tathaa .. \SC.. \EN{0120050081}evaM shastra prataapena prathitaH so.abhavat.h kshitau . \EN{0120050083}tvat.h hitaarthaM surendreNa bhikshito varma kuNDale .. \SC.. \EN{0120050091}sa divye sahaje praadaat.h kuNDale paramaarchite . \EN{0120050093}sahajaM kavachaM chaiva mohito deva maayayaa .. \SC.. \EN{0120050101}vimuktaH kuNDalaabhyaaM cha sahajena cha varmaNaa . \EN{0120050103}nihato vijayenaajau vaasudevasya pashyataH .. \SC.. \EN{0120050111}braahmaNasyaabhishaapena raamasya cha mahaa.a.atmanaH . \EN{0120050113}kuntyaashcha vara daanena maayayaa cha shatakratoH .. \SC.. \EN{0120050121}bhiishhmaavamaanaat.h sa.nkhyaayaaM rathaanaamardha kiirtanaat.h . \EN{0120050123}shalyaat.h tejo vadhaachchaapi vaasudeva nayena cha .. \SC.. \EN{0120050131}rudrasya deva raajasya yamasya varuNasya cha . \EN{0120050133}kubera droNayoshchaiva kR^ipasya cha mahaa.a.atmanaH .. \SC.. \EN{0120050141}astraaNi divyaanyaadaaya yudhi gaaNDiiva dhanvanaa . \EN{0120050143}hato vaikartanaH karNo divaa kara sama dyutiH .. \SC.. \EN{0120050151}evaM shaptastava bhraataa bahubhishchaapi vaJNchitaH . \EN{0120050153}na shochyaH sa nara vyaaghro yuddhe hi nidhanaM gatah.. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0120060011}etaavad.h uktvaa deva R^ishhirviraraama sa naaradaH . {vaishaMpaayana} \EN{0120060013}yudhishhThirastu raaja R^ishhirdadhyau shoka pariplutaH .. \SC.. \EN{0120060021}taM diina manasaM viiramadho vadanamaatulam.h . \EN{0120060023}niHshvasantaM yathaa naagaM paryashru nayanaM tathaa .. \SC.. \EN{0120060031}kuntii shoka pariitaa.ngii duHkhopahata chetanaa . \EN{0120060033}abraviit.h madhuraabhaashhaa kaale vachanamarthavat.h .. \SC.. \EN{0120060041}yudhishhThira mahaa baaho nainaM shochitumarhasi . \EN{0120060043}jahi shokaM mahaa praaGYa shR^iNu chedaM vacho mama .. \SC.. \EN{0120060051}yatitaH sa mayaa puurvaM bhraatryaM GYaapayituM tava . \EN{0120060053}bhaaskareNa cha devena pitraa dharma bhR^itaaM vara .. \SC.. \EN{0120060061}yad.h vaachyaM hita kaamena suhR^idaa bhuutimichchhataa . \EN{0120060063}tathaa divaa kareNoktaH svapnaante mama chaagrataH .. \SC.. \EN{0120060071}na chainamashakad.h bhaanurahaM vaa sneha kaaraNaiH . \EN{0120060073}puraa pratyanunetuM vaa netuM vaa.apyekataaM tvayaa .. \SC.. \EN{0120060081}tataH kaala pariitaH sa vairasyoddhukshaNe rataH . \EN{0120060083}pratiipa kaarii yushhmaakamiti chopekshito mayaa .. \SC.. \EN{0120060091}ityukto dharma raajastu maatraa baashhpaakulekshaNaH . \EN{0120060093}uvaacha vaakyaM dharmaatmaa shoka vyaakula chetanaH .. \SC.. \EN{0120060101}bhavatyaa guuDha mantratvaat.h piiDito.asmi ityuvaacha taam.h . \EN{0120060103}shashaapa cha mahaa tejaaH sarva lokeshhu cha striyaH . \EN{0120060105}na guhyaM dhaarayishhyanti ityatiduHkha samanvitaH .. \SC.. \EN{0120060111}sa raajaa putra pautraaNaaM saMbandhi suhR^idaaM tathaa . \EN{0120060113}smarann.h udvigna hR^idayo babhuuvaasvastha chetanaH .. \SC.. \EN{0120060121}tataH shoka pariitaatmaa sa dhuumaiva paavakaH . \EN{0120060123}nirvedamakarod.h dhiimaan.h raajaa sa.ntaapa piiDitah.. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0120070011}yudhishhThirastu dharmaatmaa shoka vyaakula chetanaH . {vaishaMpaayana} \EN{0120070013}shushocha duHkha sa.ntaptaH smR^itvaa karNaM mahaa ratham.h .. \SC.. \EN{0120070021}aavishhTo duHkha shokaabhyaaM niHshvasa.nshcha punaH punaH . \EN{0120070023}dR^ishhTvaa.arjunaM uvaachedaM vachanaM shoka karshitaH .. \SC.. \EN{0120070031}yad.h bhaikshamaacharishhyaama vR^ishhNyandhaka pure vayam.h . \EN{0120070033}GYaatiin.h nishhpurushhaan.h kR^itvaa nemaaM praapsyaama durgatim.h .. \SC.. \EN{0120070041}amitraa naH samR^iddhaarthaa vR^ittaarthaaH kuravaH kila . \EN{0120070043}aatmaanamaatmanaa hatvaa kiM dharma phalamaapnumaH .. \SC.. \EN{0120070051}dhig.h astu kshaatramaachaaraM dhig.h astu balamaurasam.h . \EN{0120070053}dhig.h astvamarshhaM yenemaamaapadaM gamitaa vayam.h .. \SC.. \EN{0120070061}saadhu kshamaa damaH shauchamavairodhyamamatsaraH . \EN{0120070063}ahi.nsaa satya vachanaM nityaani vana chaariNaam.h .. \SC.. \EN{0120070071}vayaM tu lobhaan.h mohaat.h cha staMbhaM maanaM cha sa.nshritaaH . \EN{0120070073}imaamavasthaamaapannaa raajya lesha bubhukshayaa .. \SC.. \EN{0120070081}trailokyasyaapi raajyena naasmaan.h kashchit.h praharshhayet.h . \EN{0120070083}baandhavaan.h nihataan.h dR^ishhTvaa pR^ithivyaamaamishhaishhiNaH .. \SC.. \EN{0120070091}te vayaM pR^ithivii hetoravadhyaan.h pR^ithivii samaan.h . \EN{0120070093}saMparityajya jiivaamo hiinaarthaa hata baandhavaaH .. \SC.. \EN{0120070101}aamishhe gR^idhyamaanaanaamashunaaM naH shunaamiva . \EN{0120070103}aamishhaM chaiva no nashhTamaamishhasya cha bhojinaH .. \SC.. \EN{0120070111}na pR^ithivyaa sakalayaa na suvarNasya raashibhiH . \EN{0120070113}na gavaashvena sarveNa te tyaajyaa yaime hataaH .. \SC.. \EN{0120070121}samyuktaaH kaama manyubhyaaM krodhaamarshha samanvitaaH . \EN{0120070123}mR^ityu yaanaM samaaruhya gataa vaivasvata kshayam.h .. \SC.. \EN{0120070131}bahu kalyaaNamichchhantaihante pitaraH sutaan.h . \EN{0120070133}tapasaa brahma charyeNa vandanena titikshayaa .. \SC.. \EN{0120070141}upavaasaistathejyaabhirvrata kautuka ma.ngalaiH . \EN{0120070143}labhante maataro garbhaa.nstaan.h maasaan.h dasha bibhrati .. \SC.. \EN{0120070151}yadi svasti prajaayante jaataa jiivanti vaa yadi . \EN{0120070153}saMbhaavitaa jaata balaaste dadyuryadi naH sukham.h . \EN{0120070155}iha chaamutra chaiveti kR^ipaNaaH phala hetukaaH .. \SC.. \EN{0120070161}taasaamayaM samaaraMbho nivR^ittaH kevalo.aphalaH . \EN{0120070163}yad.h aasaaM nihataaH putraa yuvaano mR^ishhTa kuNDalaaH .. \SC.. \EN{0120070171}abhuktvaa paarthivaan.h bhogaan.h R^iNaanyanavadaaya cha . \EN{0120070173}pitR^ibhyo devataabhyashcha gataa vaivasvata kshayam.h .. \SC.. \EN{0120070181}yadaishhaama.nga pitarau jaatau kaama mayaaviva . \EN{0120070183}sa.njaata bala ruupeshhu tadaiva nihataa nR^ipaaH .. \SC.. \EN{0120070191}samyuktaaH kaama manyubhyaaM krodha harshhaasamaJNjasaaH . \EN{0120070193}na te janma phalaM ki.nchid.h bhoktaaro jaatu karhichit.h .. \SC.. \EN{0120070201}paaJNchaalaanaaM kuruuNaaM cha hataaiva hi ye ahataaH . \EN{0120070203}te vayaM tvadhamaam.h.N llokaan.h prapadyema sva karmabhiH .. \SC.. \EN{0120070211}vayamevaasya lokasya vinaashe kaaraNaM smR^itaaH . \EN{0120070213}dhR^itaraashhTrasya putreNa nikR^ityaa pratyapatsmahi .. \SC.. \EN{0120070221}sadaiva nikR^iti praGYo dveshhtaa maayopajiivanaH . \EN{0120070223}mithya vR^ittaH sa satatamasmaasvanapakaarishhu .. \SC.. \EN{0120070231}a.nsha kaamaa vayaM te cha na chaasmaabhirna tairjitam.h . \EN{0120070233}na tairbhukteyamavanirna naaryo giita vaaditam.h .. \SC.. \EN{0120070241}naamaatya samitau kathyaM na cha shrutavataaM shrutam.h . \EN{0120070243}na ratnaani paraardhyaani na bhuurna draviNaagamaH .. \SC.. \EN{0120070251}R^iddhimasmaasu taaM dR^ishhTvaa vivarNo hariNaH kR^ishaH . \EN{0120070253}dhR^itaraashhTrasya nR^ipateH saubalena niveditaH .. \SC.. \EN{0120070261}taM pitaa putra gR^iddhitvaad.h anumene anaye sthitam.h . \EN{0120070263}anavekshyaishha pitaraM gaa.ngeyaM viduraM tathaa . \EN{0120070265}asa.nshayaM dhR^itaraashhTro yathaivaahaM tathaa gataH .. \SC.. \EN{0120070271}aniyamyaashuchiM lubdhaM putraM kaama vashaanugam.h . \EN{0120070273}patito yashaso diiptaad.h ghaatayitvaa sahodaraan.h .. \SC.. \EN{0120070281}imau vR^iddhau cha shokaagnau prakshipya sa suyodhanaH . \EN{0120070283}asmat.h pradveshha samyuktaH paapa buddhiH sadaiva hi .. \SC.. \EN{0120070291}ko hi bandhuH kuliinaH sa.nstathaa bruuyaat.h suhR^id.h jane . \EN{0120070293}yathaa.asaavuktavaan.h kshudro yuyutsurvR^ishhNi sa.nnidhau .. \SC.. \EN{0120070301}aatmano hi vayaM doshhaad.h vinashhTaaH shaashvatiiH samaaH . \EN{0120070303}pradahanto dishaH sarvaastejasaa bhaaskareva .. \SC.. \EN{0120070311}so.asmaakaM vaira purushho durmantri pragrahaM gataH . \EN{0120070313}duryodhana kR^ite hyetat.h kulaM no vinipaatitam.h . \EN{0120070315}avadhyaanaaM vadhaM kR^itvaa loke praaptaaH sma vaachyataam.h .. \SC.. \EN{0120070321}kulasyaasyaanta karaNaM durmatiM paapa kaariNam.h . \EN{0120070323}raajaa raashhTreshvaraM kR^itvaa dhR^itaraashhTro.adya shochati .. \SC.. \EN{0120070331}hataaH shuuraaH kR^itaM paapaM vishhayaH svo vinaashitaH . \EN{0120070333}hatvaa no vigato manyuH shoko maaM rundhayatyayam.h .. \SC.. \EN{0120070341}dhana.njaya kR^itaM paapaM kalyaaNenopahanyate . \EN{0120070343}tyaagavaa.nshcha punaH paapaM naalaM kartumiti shrutiH .. \SC.. \EN{0120070351}tyaagavaan.h janma maraNe naapnoti iti shrutiryadaa . \EN{0120070353}praapta varmaa kR^ita matirbrahma saMpadyate tadaa .. \SC.. \EN{0120070361}sa dhana.njaya nirdva.ndvo munirGYaana samanvitaH . \EN{0120070363}vanamaamantrya vaH sarvaan.h gamishhyaami para.ntapa .. \SC.. \EN{0120070371}na hi kR^itsnatamo dharmaH shakyaH praaptumiti shrutiH . \EN{0120070373}parigrahavataa tan.h me pratyakshamari suudana .. \SC.. \EN{0120070381}mayaa nisR^ishhTaM paapaM hi parigrahamabhiipsataa . \EN{0120070383}janma kshaya nimittaM cha shakyaM praaptumiti shrutiH .. \SC.. \EN{0120070391}sa parigrahaM utsR^ijya kR^itsnaM raajyaM tathaiva cha . \EN{0120070393}gamishhyaami vinirmukto vishoko vi jvarastathaa .. \SC.. \EN{0120070401}prashaadhi tvamimaaM urviiM kshemaaM nihata kaNTakaam.h . \EN{0120070403}na mamaartho.asti raajyena na bhogairvaa kuru uttama .. \SC.. \EN{0120070411}etaavad.h uktvaa vachanaM dharma raajo yudhishhThiraH . \EN{0120070413}vyupaaramat.h tataH paarthaH kaniiyaan.h pratyabhaashhata.. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0120080011}athaarjunovaachedamadhikshiptaivaakshamii . {vaishaMpaayana} \EN{0120080013}abhiniitataraM vaakyaM dR^iDha vaada paraakramaH .. \SC.. \EN{0120080021}darshayann.h endriraatmaanaM ugraM ugra paraakramaH . \EN{0120080023}smayamaano mahaa tejaaH sR^ikkiNii samlihan.h muhuH .. \SC.. \EN{0120080031}aho duHkhamaho kR^ichchhramaho vaiklavyaM uttamam.h . \EN{0120080033}yat.h kR^itvaa.amaanushhaM karma tyajethaaH shriyaM uttamaam.h .. \SC.. \EN{0120080041}shatruun.h hatvaa mahiiM labdhvaa sva dharmeNopapaaditaam.h . \EN{0120080043}hataamitraH kathaM sarvaM tyajethaa buddhi laaghavaat.h .. \SC.. \EN{0120080051}kliibasya hi kuto raajyaM diirgha suutrasya vaa punaH . \EN{0120080053}kimarthaM cha mahii paalaan.h avadhiiH krodha muurchhitaH .. \SC.. \EN{0120080061}yo hyaajijiivishhed.h bhaikshyaM karmaNaa naiva kenachit.h . \EN{0120080063}samaaraMbhaan.h bubhuushheta hata svastiraki.nchanaH . \EN{0120080065}sarva lokeshhu vikhyaato na putra pashu sa.nhitaH .. \SC.. \EN{0120080071}kaapaaliiM nR^ipa paapishhThaaM vR^ittimaasthaaya jiivataH . \EN{0120080073}sa.ntyajya raajyaM R^iddhaM te loko.ayaM kiM vadishhyati .. \SC.. \EN{0120080081}sarvaaraMbhaan.h samutsR^ijya hata svastiraki.nchanaH . \EN{0120080083}kasmaad.h aasha.nsase bhaikshyaM chartuM praakR^itavad.h prabho .. \SC.. \EN{0120080091}asmin.h raaja kule jaato jitvaa kR^itsnaaM vasu.ndharaam.h . \EN{0120080093}dharmaarthaavakhilau hitvaa vanaM mauDhyaat.h pratishhThase .. \SC.. \EN{0120080101}yadi imaani havii.nshhi iha vimathishhyantyasaadhavaH . \EN{0120080103}bhavataa viprahiiNaani praaptaM tvaameva kilbishham.h .. \SC.. \EN{0120080111}aaki.nchanyamanaashaasyamiti vai nahushho.abraviit.h . \EN{0120080113}kR^ityaa nR^isha.nsaa hyadhane dhig.h astvadhanataamiha .. \SC.. \EN{0120080121}ashvastanaM R^ishhiiNaaM hi vidyate veda tad.h bhavaan.h . \EN{0120080123}yaM tvimaM dharmamityaahurdhanaad.h eshha pravartate .. \SC.. \EN{0120080131}dharmaM sa.nharate tasya dhanaM harati yasya yaH . \EN{0120080133}hriyamaaNe dhane raajan.h vayaM kasya kshamemahi .. \SC.. \EN{0120080141}abhishastavat.h prapashyanti daridraM paarshvataH sthitam.h . \EN{0120080143}daaridryaM paatakaM loke kastad.h sha.nsitumarhati .. \SC.. \EN{0120080151}patitaH shochyate raajan.h nirdhanashchaapi shochyate . \EN{0120080153}visheshhaM naadhigachchhaami patitasyaadhanasya cha .. \SC.. \EN{0120080161}arthebhyo hi vivR^iddhebhyaH saMbhR^itebhyastatastataH . \EN{0120080163}kriyaaH sarvaaH pravartante parvatebhyaivaapa gaaH .. \SC.. \EN{0120080171}ardhaad.h dharmashcha kaamashcha svargashchaiva naraadhipa . \EN{0120080173}praaNa yaatraa hi lokasya vinaa.arthaM na prasidhyati .. \SC.. \EN{0120080181}arthena hi vihiinasya purushhasyaalpa medhasaH . \EN{0120080183}vyuchchhidyante kriyaaH sarvaa griishhme ku sarito yathaa .. \SC.. \EN{0120080191}yasyaarthaastasya mitraaNi yasyaarthaastasya baandhavaaH . \EN{0120080193}yasyaarthaaH sa pumaam.h.N lloke yasyaarthaaH sa cha paNDitaH .. \SC.. \EN{0120080201}adhanenaartha kaamena naarthaH shakyo vivitsataa . \EN{0120080203}arthairarthaa nibadhyante gajairiva mahaa gajaaH .. \SC.. \EN{0120080211}dharmaH kaamashcha svargashcha harshhaH krodhaH shrutaM damaH . \EN{0120080213}arthaad.h etaani sarvaaNi pravartante naraadhipa .. \SC.. \EN{0120080221}dhanaat.h kulaM prabhavati dhanaad.h dharmaH pravartate . \EN{0120080223}naadhanasyaastyayaM loko na paraH purushhottama .. \SC.. \EN{0120080231}naadhano dharma kR^ityaani yathaavad.h anutishhThati . \EN{0120080233}dhanaad.h hi dharmaH sravati shailaad.h giri nadii yathaa .. \SC.. \EN{0120080241}yaH kR^ishaashvaH kR^isha gavaH kR^isha bhR^ityaH kR^ishaatithiH . \EN{0120080243}sa vai raajan.h kR^isho naama na shariira kR^ishaH kR^ishaH .. \SC.. \EN{0120080251}avekshasva yathaa nyaayaM pashya devaasuraM yathaa . \EN{0120080253}raajan.h kimanyad.h GYaatiinaaM vadhaad.h R^idhyanti devataaH .. \SC.. \EN{0120080261}na ched.h hartavyamanyasya kathaM tad.h dharmamaarabhet.h . \EN{0120080263}etaavaan.h eva vedeshhu nishchayaH kavibhiH kR^itaH .. \SC.. \EN{0120080271}adhyetavyaa trayii vidyaa bhavitavyaM vipashchitaa . \EN{0120080273}sarvathaa dhanamaahaaryaM yashhTavyaM chaapi yatnataH .. \SC.. \EN{0120080281}krohaad.h devairavaaptaani divi sthaanaani sarvashaH . \EN{0120080283}iti devaa vyavasitaa veda vaadaashcha shaashvataaH .. \SC.. \EN{0120080291}adhiiyante tapasyanti yajante yaajayanti cha . \EN{0120080293}kR^itsnaM tad.h eva cha shreyo yad.h apyaadadate anyataH .. \SC.. \EN{0120080301}na pashyaamo.anapahR^itaM dhanaM ki.nchit.h kvachid.h vayam.h . \EN{0120080303}evameva hi raajaano jayanti pR^ithiviimimaam.h .. \SC.. \EN{0120080311}jitvaa mamatvaM bruvate putreva piturdhane . \EN{0120080313}raaja R^ishhayo jita svargaa dharmo hyeshhaaM nigadyate .. \SC.. \EN{0120080321}yathaiva puurNaad.h udadheH syandantyaapo disho dasha . \EN{0120080323}evaM raaja kulaad.h vittaM pR^ithiviiM pratitishhThati .. \SC.. \EN{0120080331}aasiid.h iyaM diliipasya nR^igasya nahushhasya cha . \EN{0120080333}aMbariishhasya maandhaatuH pR^ithivii saa tvayi sthitaa .. \SC.. \EN{0120080341}sa tvaaM dravya mayo yaGYaH saMpraaptaH sarva dakshiNaH . \EN{0120080343}taM ched.h na yajase raajan.h praaptastvaM deva kilbishham.h .. \SC.. \EN{0120080351}yeshhaaM raajaashva medhena yajate dakshiNaavataa . \EN{0120080353}upetya tasyaavabhR^ithaM puutaaH sarve bhavanti te .. \SC.. \EN{0120080361}vishva ruupo mahaa devaH sarva medhe mahaa makhe . \EN{0120080363}juhaava sarva bhuutaani tathaivaatmaanamaatmanaa .. \SC.. \EN{0120080371}shaashvato.ayaM bhuuti patho naasyaantamanushushruma . \EN{0120080373}mahaan.h daasharathaH panthaa maa raajan.h kaapathaM gamah.. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0120090011}muhuurtaM taavad.h ekaagro manaH shrotre antaraatmani . {yudhishhThira} \EN{0120090013}dhaarayitvaa.api te shrutvaa rochataaM vachanaM mama .. \SC.. \EN{0120090021}saartha gamyamahaM maargaM na jaatu tvat.h kR^ite punaH . \EN{0120090023}gachchheyaM tad.h gamishhyaami hitvaa graamya sukhaanyuta .. \SC.. \EN{0120090031}kshemyashchaikaakinaa gamyaH panthaaH ko.asti iti pR^ichchha maam.h . \EN{0120090033}atha vaa nechchhasi prashhTumapR^ichchhann.h api me shR^iNu .. \SC.. \EN{0120090041}hitvaa graamya sukhaachaaraM tapyamaano mahat.h tapaH . \EN{0120090043}araNye phala muulaashii charishhyaami mR^igaiH saha .. \SC.. \EN{0120090051}juhvaano.agniM yathaa kaalaM ubhau kaalaavupaspR^ishan.h . \EN{0120090053}kR^ishaH parimitaahaarashcharma chiira jaTaa dharaH .. \SC.. \EN{0120090061}shiita vaataatapa sahaH kshudH pipaasaa.a.ashrama kshamaH . \EN{0120090063}tapasaa vidhi dR^ishhTena shariiraM upashoshhayan.h .. \SC.. \EN{0120090071}manaskarNa sukhaa nityaM shR^iNvann.h uchchaavachaa giraH . \EN{0120090073}muditaanaamaraNyeshhu vasataaM mR^iga pakshiNaam.h .. \SC.. \EN{0120090081}aajighran.h peshalaan.h gandhaan.h phullaanaaM vR^iksha viirudhaam.h . \EN{0120090083}naanaa ruupaan.h vane pashyan.h ramaNiiyaan.h vana okasaH .. \SC.. \EN{0120090091}vaana prastha janasyaapi darshanaM kula vaasinaH . \EN{0120090093}naapriyaaNyaacharishhyaami kiM Mpunargraama vaasinaam.h .. \SC.. \EN{0120090101}ekaanta shiilii vimR^ishan.h pakvaapakvena vartayan.h . \EN{0120090103}pitR^In.h devaa.nshcha vanyena vaagbhiradbhishcha tarpayan.h .. \SC.. \EN{0120090111}evamaaraNya shaastraaNaaM ugraM ugrataraM vidhim.h . \EN{0120090113}sevamaanaH pratiikshishhye dehasyaasya samaapanam.h .. \SC.. \EN{0120090121}atha vaiko.ahamekaahamekaikasmin.h vanaspatau . \EN{0120090123}charan.h bhaikshyaM munirmuNDaH kshapayishhye kalevaram.h .. \SC.. \EN{0120090131}paa.nsubhiH samavachchhannaH shuunyaagaara pratishrayaH . \EN{0120090133}vR^iksha muula niketo vaa tyakta sarva priyaapriyaH .. \SC.. \EN{0120090141}na shochan.h na prahR^ishhya.nshcha tulya nindaa.a.atma sa.nstutiH . \EN{0120090143}niraashiirnirmamo bhuutvaa nirdva.ndvo nishhparigrahaH .. \SC.. \EN{0120090151}aatmaaraamaH prasannaatmaa jaDaandha badhiraakR^itiH . \EN{0120090153}akurvaaNaH paraiH kaa.nchit.h saMvidaM jaatu kenachit.h .. \SC.. \EN{0120090161}ja.ngamaaja.ngamaan.h sarvaan.h na vihi.nsa.nshchaturvidhaan.h . \EN{0120090163}prajaaH sarvaaH sva dharma sthaaH samaH praaNa bhR^itaH prati .. \SC.. \EN{0120090171}na chaapyavahasan.h ka.nchid.h na kurvan.h bhrukuTiiM kvachit.h . \EN{0120090173}prasanna vadano nityaM sarvendriya susa.nyataH .. \SC.. \EN{0120090181}apR^ichchhan.h kasyachin.h maargaM vrajan.h yenaiva kenachit.h . \EN{0120090183}na deshaM na dishaM kaa.nchid.h gantumichchhan.h visheshhataH .. \SC.. \EN{0120090191}gamane nirapekshashcha pashchaad.h anavalokayan.h . \EN{0120090193}R^ijuH praNihito gachchha.nstrasa sthaavara varjakaH .. \SC.. \EN{0120090201}sva bhaavastu prayaatyagre prabhavantyashanaanyapi . \EN{0120090203}dva.ndvaani cha viruddhaani taani sarvaaNyachintayan.h .. \SC.. \EN{0120090211}alpaM vaa.asvaadu vaa bhojyaM puurvaalaabhena jaatuchit.(?) \EN{0120090213}anyeshhvapi charam.h.N llaabhamalaabhe sapta puurayan.h .. \SC.. \EN{0120090221}vi dhuume nyasta musale vya.ngaare bhuktavat.h jane . \EN{0120090223}atiita paatra sa.nchaare kaale vigata bhikshuke .. \SC.. \EN{0120090231}eka kaalaM charan.h bhaikshyaM gR^ihe dve chaiva paJNcha cha . \EN{0120090233}spR^ihaa paashaan.h vimuchyaahaM charishhyaami mahiimimaam.h .. \SC.. \EN{0120090241}na jijiivishhuvat.h ki.nchid.h na mumuurshhuvad.h aacharan.h . \EN{0120090243}jiivitaM maraNaM chaiva naabhinandan.h na cha dvishhan.h .. \SC.. \EN{0120090251}vaasyaikaM takshato baahuM chandanenaikaM ukshataH . \EN{0120090253}naakalyaaNaM na kalyaaNaM chintayann.h ubhayostayoH .. \SC.. \EN{0120090261}yaaH kaashchid.h jiivataa shakyaaH kartumabhyudaya kriyaaH . \EN{0120090263}sarvaastaaH samabhityajya nimeshhaadi vyavasthitaH .. \SC.. \EN{0120090271}teshhu nityamasaktashcha tyakta sarvendriya kriyaH . \EN{0120090273}suparityakta sa.nkalpaH sunirNiktaatma kalmashhaH .. \SC.. \EN{0120090281}vimuktaH sarva sa.ngebhyo vyatiitaH sarva vaaguraaH . \EN{0120090283}na vashe kasyachit.h tishhThan.h sa dharmaa maatarishvanaH .. \SC.. \EN{0120090291}viita raagashcharann.h evaM tushhTiM praapsyaami shaashvatiim.h . \EN{0120090293}tR^ishhNayaa hi mahat.h paapamaGYaanaad.h asmi kaaritaH .. \SC.. \EN{0120090301}kushalaakushalaanyeke kR^itvaa karmaaNi maanavaaH . \EN{0120090303}kaarya kaaraNa sa.nshlishhTaM sva janaM naamabibhratii .. \SC.. \EN{0120090311}aayuso.ante prahaayedaM kshiiNa praayaM kalevaram.h . \EN{0120090313}pratigR^ihNaati tat.h paapaM kartuH karma phalaM hi tat.h .. \SC.. \EN{0120090321}evaM sa.nsaara chakre asmin.h vyaaviddhe ratha chakravat.h . \EN{0120090323}sameti bhuuta graamo.ayaM bhuuta graameNa kaaryavaan.h .. \SC.. \EN{0120090331}janma mR^ityu jaraa vyaadhi vedanaabhirupadrutam.h . \EN{0120090333}asaaramimamasvantaM sa.nsaaraM tyajataH sukham.h .. \SC.. \EN{0120090341}divaH patatsu deveshhu sthaanebhyashcha mahaa R^ishhishhu . \EN{0120090343}ko hi naama bhavenaarthii bhavet.h kaaraNa tattva vit.h .. \SC.. \EN{0120090351}kR^itvaa hi vividhaM karma tat.h tad.h vividha lakshaNam.h . \EN{0120090353}paarthivairnR^ipatiH svalpaiH kaaraNaireva badhyate .. \SC.. \EN{0120090361}tasmaat.h praGYaa.amR^itamidaM chiraan.h maaM pratyupasthitam.h . \EN{0120090363}tat.h praapya praarthaye sthaanamavyayaM shaashvataM dhruvam.h .. \SC.. \EN{0120090371}etayaa satataM vR^ittyaa charann.h evaM prakaarayaa . \EN{0120090373}dehaM sa.nsthaapayishhyaami nirbhayaM maargamaasthitah.. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0120100011}shrotriyasyeva te raajan.h mandakasyaavipashchitaH . {bhiima} \EN{0120100013}anuvaaka hataa buddhirnaishhaa tattvaartha darshinii .. \SC.. \EN{0120100021}aalasye kR^ita chittasya raaja dharmaanasuuyataH . \EN{0120100023}vinaashe dhaartaraashhTraaNaaM kiM phalaM bharata R^ishhabha .. \SC.. \EN{0120100031}kshamaa.anukaMpaa kaaruNyamaanR^isha.nsyaM na vidyate . \EN{0120100033}kshaatramaacharato maargamapi bandhostvat.h antare .. \SC.. \EN{0120100041}yadi imaaM bhavato buddhiM vidyaama vayamiidR^ishiim.h . \EN{0120100043}shastraM naiva grahiishhyaamo na vadhishhyaama ka.nchana .. \SC.. \EN{0120100051}bhaikshyamevaacharishhyaama shariirasyaa vimokshaNaat.h . \EN{0120100053}na chedaM daaruNaM yuddhamabhavishhyan.h mahii kshitaam.h .. \SC.. \EN{0120100061}praaNasyaannamidaM sarvamiti vai kavayo viduH . \EN{0120100063}sthaavaraM ja.ngamaM chaiva sarvaM praaNasya bhojanam.h .. \SC.. \EN{0120100071}aadadaanasya ched.h raajyaM ye kechit.h paripanthinaH . \EN{0120100073}hantavyaastaiti praaGYaaH kshatra dharma vido viduH .. \SC.. \EN{0120100081}te sa doshhaa hataa.asmaabhii raajyasya paripanthinaH . \EN{0120100083}taan.h hatvaa bhu.nkshva dharmeNa yudhishhThira mahiimimaam.h .. \SC.. \EN{0120100091}yathaa hi purushhaH khaatvaa kuupamapraapya chodakam.h . \EN{0120100093}pa.nka digdho nivarteta karmedaM nastathopamam.h .. \SC.. \EN{0120100101}yathaa.a.aruhya mahaa vR^ikshamapahR^itya tato madhu . \EN{0120100103}apraashya nidhanaM gachchhet.h karmedaM nastathopamam.h .. \SC.. \EN{0120100111}yathaa mahaantamadhvaanamaashayaa purushhaH patan.h . \EN{0120100113}sa niraasho nivarteta karmedaM nastathopamam.h .. \SC.. \EN{0120100121}yathaa shatruun.h ghaatayitvaa purushhaH kuru sattama . \EN{0120100123}aatmaanaM ghaatayet.h pashchaat.h karmedaM nastathaa vidham.h .. \SC.. \EN{0120100131}yathaa.annaM kshudhito labdhvaa na bhuJNjiita yadR^ichchhayaa . \EN{0120100133}kaamii cha kaaminiiM labdhvaa karmedaM nastathaa vidham.h .. \SC.. \EN{0120100141}vayamevaatra garhyaa hi ye vayaM manda chetasaH . \EN{0120100143}tvaaM raajann.h anugachchhaamo jyeshhTho.ayamiti bhaarata .. \SC.. \EN{0120100151}vayaM hi baahu balinaH kR^ita vidyaa manasvinaH . \EN{0120100153}kliibasya vaakye tishhThaamo yathaivaashaktayastathaa .. \SC.. \EN{0120100161}agatiin.h kaagatiin.h asmaan.h nashhTaarthaan.h artha siddhaye . \EN{0120100163}kathaM vai naanupashyeyurjanaaH pashyanti yaadR^isham.h .. \SC.. \EN{0120100171}aapat.h kaale hi sa.nnyaasaH kartavyaiti shishhyate . \EN{0120100173}jarayaa.abhipariitena shatrubhirvya.nsitena cha .. \SC.. \EN{0120100181}tasmaad.h iha kR^ita praGYaastyaagaM na parichakshate . \EN{0120100183}dharma vyatikramaM chedaM manyante suukshma darshinaH .. \SC.. \EN{0120100191}kathaM tasmaat.h samutpannastat.h nishhThastad.h upaashrayaH . \EN{0120100193}tad.h eva nindann.h aasiita shraddhaa vaa.anyatra gR^ihyate .. \SC.. \EN{0120100201}shriyaa vihiinairadhanairnaastikaiH saMpravartitam.h . \EN{0120100203}veda vaadasya viGYaanaM satyaabhaasamivaanR^itam.h .. \SC.. \EN{0120100211}shakyaM tu mauNDyamaasthaaya bibhrataa.a.atmanamaatmanaa . \EN{0120100213}dharmachchhadma samaasthaayaasituM na tu jiivitum.h .. \SC.. \EN{0120100221}shakyaM punararaNyeshhu sukhamekena jiivitum.h . \EN{0120100223}abibhrataa putra pautraan.h deva R^ishhiin.h atithiin.h pitR^In.h .. \SC.. \EN{0120100231}neme mR^igaaH svarga jito na varaahaa na pakshiNaH . \EN{0120100233}athaitena prakaareNa puNyamaahurna taan.h janaaH .. \SC.. \EN{0120100241}yadi sa.nnyaasataH siddhiM raajan.h kashchid.h avaapnuyaat.h . \EN{0120100243}parvataashcha drumaashchaiva kshipraM siddhimavaapnuyuH .. \SC.. \EN{0120100251}ete hi nitya sa.nnyaasaa dR^ishyante nirupadravaaH . \EN{0120100253}aparigrahavantashcha satataM chaatma chaariNaH .. \SC.. \EN{0120100261}atha ched.h aatma bhaagyeshhu naanyeshhaaM siddhimashnute . \EN{0120100263}tasmaat.h karmaiva kartavyaM naasti siddhirakarmaNaH .. \SC.. \EN{0120100271}audakaaH sR^ishhTayashchaiva jantavaH siddhimaapnuyuH . \EN{0120100273}yeshhaamaatmaiva bhartavyo naanyaH kashchana vidyate .. \SC.. \EN{0120100281}avekshasva yathaa svaiH svaiH karmabhirvyaapR^itaM jagat.h . \EN{0120100283}tasmaat.h karmaiva kartavyaM naasti siddhirakarmaNah.. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0120110011}atraivodaaharanti imamitihaasaM puraatanam.h . {arjuna} \EN{0120110013}taapasaiH saha sa.vaadaM shakrasya bharata R^ishhabha .. \SC.. \EN{0120110021}kechid.h gR^ihaan.h parityajya vanamabhyagaman.h dvijaaH . \EN{0120110023}ajaata shmashravo mandaaH kule jaataaH pravavrajuH .. \SC.. \EN{0120110031}dharmo.ayamiti manvaanaa brahma charye vyavasthitaaH . \EN{0120110033}tyaktvaa gR^ihaan.h pitR^I.nshchaiva taan.h indro.anvakR^ipaayata .. \SC.. \EN{0120110041}taan.h aababhaashhe bhagavaan.h pakshii bhuutvaa hiraN mayaH . \EN{0120110043}sudushhkaraM manushhyaishcha yat.h kR^itaM vighasaashibhiH .. \SC.. \EN{0120110051}puNyaM cha bata karmaishhaaM prashastaM chaiva jiivitam.h . \EN{0120110053}sa.nsiddhaaste gatiM mukhyaaM praaptaa dharma paraayaNaaH .. \SC.. \EN{0120110061}aho bataayaM shakunirvighasaashaan.h prasha.nsati . {R^ishharah} \EN{0120110063}asmaan.h nuunamayaM shaasti vayaM cha vighasaashinaH .. \SC.. \EN{0120110071}naahaM yushhmaan.h prasha.nsaami pa.nka digdhaan.h rajasvalaan.h . {shakuni} \EN{0120110073}uchchhishhTa bhojino mandaan.h anye vai vighasaashinaH .. \SC.. \EN{0120110081}idaM shreyo paramiti vayamevaabhyupaasmahe . {R^ishhayah} \EN{0120110083}shakune bruuhi yad.h shreyo bhR^ishaM vai shraddadhaama te .. \SC.. \EN{0120110091}yadi maaM naabhisha.nkadhvaM vibhaajyaatmaanamaatmanaa . {shakuni} \EN{0120110093}tato.ahaM vaH pravakshyaami yaathaa tathyaM hitaM vachaH .. \SC.. \EN{0120110101}shR^iNumaste vachastaata panthaano viditaastava . {R^ishhayah} \EN{0120110103}niyoge chaiva dharmaatman.h sthaatumichchhaami shaadhi naH .. \SC.. \EN{0120110111}chatuspadaaM gauH pravaraa lohaanaaM kaaJNchanaM varam.h . {shakuni} \EN{0120110113}shabdaanaaM pravaro mantro braahmaNo dvipadaaM varaH .. \SC.. \EN{0120110121}mantraayaM jaata karmaadi braahmaNasya vidhiiyate . \EN{0120110123}jiivato yo yathaa kaalaM shmashaana nidhanaad.h iti .. \SC.. \EN{0120110131}karmaaNi vaidikaanyasya svargyaH panthaastvanuttamaH . \EN{0120110133}atha sarvaaNi karmaaNi mantra siddhaani chakshate .. \SC.. \EN{0120110141}aamnaaya dR^iDha vaadiini tathaa siddhiriheshhyate . \EN{0120110143}maasaardha maasaaR^itavaaditya shashi taarakam.h .. \SC.. \EN{0120110151}iihante sarva bhuutaani tad.h R^itaM karma sa.nginaam.h . \EN{0120110153}siddhi kshetramidaM puNyamayamevaashramo mahaan.h .. \SC.. \EN{0120110161}atha ye karma nindanto manushhyaaH kaapathaM gataaH . \EN{0120110163}muuDhaanaamartha hiinaanaaM teshhaamenastu vidyate .. \SC.. \EN{0120110171}deva va.nshaan.h pitR^i va.nshaan.h brahma va.nshaa.nshcha shaashvataan.h . \EN{0120110173}sa.ntyajya muuDhaa vartante tato yaantyashrutii patham.h .. \SC.. \EN{0120110181}etad.h vo.astu tapo yuktaM dadaani ityR^ishhi choditam.h . \EN{0120110183}tasmaat.h tad.h adhyavasatastapasvi tapochyate .. \SC.. \EN{0120110191}deva va.nshaan.h pitR^i va.nshaan.h brahma va.nshaa.nshcha shaashvataan.h . \EN{0120110193}saMvibhajya guroshcharyaaM tad.h vai dushhkaraM uchyate .. \SC.. \EN{0120110201}devaa vai dushhkaraM kR^itvaa vibhuutiM paramaaM gataaH . \EN{0120110203}tasmaad.h gaarhasthyaM udvoDhuM dushhkaraM prabraviimi vaH .. \SC.. \EN{0120110211}tapo shreshhThaM prajaanaaM hi muulametad.h na sa.nshayaH . \EN{0120110213}kuTuMba vidhinaa.anena yasmin.h sarvaM pratishhThitam.h .. \SC.. \EN{0120110221}etad.h vidustapo vipraa dva.ndvaatiitaa vimatsaraaH . \EN{0120110223}tasmaad.h vanaM madhyamaM cha lokeshhu tapochyate .. \SC.. \EN{0120110231}duraadharshhaM padaM chaiva gachchhanti vighasaashinaH . \EN{0120110233}saayaM praatarvibhajyaannaM sva kuTuMbe yathaa vidhi .. \SC.. \EN{0120110241}dattvaa.atithibhyo devaibhyaH pitR^ibhyaH sva janasya cha . \EN{0120110243}avashishhTaani ye ashnaati taan.h aahurvighasaashinaH .. \SC.. \EN{0120110251}tasmaat.h sva dharmamaasthaaya suvrataaH satya vaadinaH . \EN{0120110253}lokasya guravo bhuutvaa te bhavantyanupaskR^itaaH .. \SC.. \EN{0120110261}tridivaM praapya shakrasya svarga loke vimatsaraaH . \EN{0120110263}vasanti shaashvatiirvarshhaa janaa dushhkara kaariNaH .. \SC.. \EN{0120110271}tataste tad.h vacho shrutvaa tasya dharmaartha sa.nhitam.h . \EN{0120110273}utsR^ijya naastika gatiM gaarhasthyaM dharmamaashritaaH .. \SC.. \EN{0120110281}tasmaat.h tvamapi durdharshha dhairyamaalaMbya shaashvatam.h . \EN{0120110283}prashaadhi pR^ithiviiM kR^itsnaaM hataamitraaM narottama.. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0120120011}arjunasya vacho shrutvaa nakulo vaakyamabraviit.h . {vaishaMpaayana} \EN{0120120013}raajaanamabhisaMprekshya sarva dharma bhR^itaaM varam.h .. \SC.. \EN{0120120021}anurudhya mahaa praaGYo bhraatushchittamari.ndamaH . \EN{0120120023}vyuuDhorasko mahaa baahustaamraasyo mita bhaashhitaa .. \SC.. \EN{0120120031}vishaakha yuupe devaanaaM sarveshhaamagnayashchitaaH . \EN{0120120033}tasmaad.h viddhi mahaa raaja devaan.h karma pathi sthitaan.h .. \SC.. \EN{0120120041}anaastikaan.h aastikaanaaM praaNa daaH pitarashcha ye . \EN{0120120043}te api karmaiva kurvanti vidhiM pashyasva paarthiva . \EN{0120120045}veda vaadaapaviddhaa.nstu taan.h viddhi bhR^isha naastikaan.h .. \SC.. \EN{0120120051}na hi vedoktaM utsR^ijya vipraH sarveshhu karmasu . \EN{0120120053}deva yaanena naakasya pR^ishhThamaapnoti bhaarata .. \SC.. \EN{0120120061}atyaashramaan.h ayaM sarvaan.h ityaahurveda nishchayaaH . \EN{0120120063}braahmaNaaH shruti saMpannaastaan.h nibodha janaadhipa .. \SC.. \EN{0120120071}vittaani dharma labdhaani kratu mukhyeshhvavaasR^ijan.h . \EN{0120120073}kR^itaatmasu mahaa raaja sa vai tyaagii smR^ito naraH .. \SC.. \EN{0120120081}anavekshya sukhaadaanaM tathevordhvaM pratishhThitaH . \EN{0120120083}aatma tyaagii mahaa raaja sa tyaagii taamasaH prabho.. \SC.. \EN{0120120091}aniketaH paripatan.h vR^iksha muulaashrayo muniH . \EN{0120120093}apaachakaH sadaa yogii sa tyaagii paartha bhikshukaH .. \SC.. \EN{0120120101}krodha harshhaavanaadR^itya paishunyaM cha vishaaM pate . \EN{0120120103}vipro vedaan.h adhiite yaH sa tyaagii guru puujakaH .. \SC.. \EN{0120120111}aashramaa.nstulayaa sarvaan.h dhR^itaan.h aahurmaniishhiNaH . \EN{0120120113}ekataste trayo raajan.h gR^ihasthaashramaikataH .. \SC.. \EN{0120120121}samiikshate tu yo.arthaM vai kaama svargaM cha bhaarata . \EN{0120120123}ayaM panthaa maharshhiiNaamiyaM loka vidaaM gatiH .. \SC.. \EN{0120120131}iti yaH kurute bhaavaM sa tyaagii bharata R^ishhabha . \EN{0120120133}na yaH parityajya gR^ihaan.h vanameti vimuuDhavat.h .. \SC.. \EN{0120120141}yadaa kaamaan.h samiiksheta dharma vaita.nsiko.anR^ijuH . \EN{0120120143}athainaM mR^ityu paashena kaNThe badhnaati mR^ityu raaj.h .. \SC.. \EN{0120120151}abhimaana kR^itaM karma naitat.h phalavad.h uchyate . \EN{0120120153}tyaaga yuktaM mahaa raaja sarvameva mahaa phalam.h .. \SC.. \EN{0120120161}shamo damastapo daanaM satyaM shauchamathaarjavam.h . \EN{0120120163}yaGYo dhR^itishcha dharmashcha nityamaarshho vidhiH smR^itaH .. \SC.. \EN{0120120171}pitR^i devaatithi kR^ite samaaraMbho.atra shasyate . \EN{0120120173}atraiva hi mahaa raaja tri vargaH kevalaM phalam.h .. \SC.. \EN{0120120181}etasmin.h vartamaanasya vidhau vipranishhevite . \EN{0120120183}tyaaginaH prakR^itasyeha nochchhittirvidyate kvachit.h .. \SC.. \EN{0120120191}asR^ijad.h hi prajaa raajan.h prajaapatirakalmashhaH . \EN{0120120193}maaM yakshyanti iti shaantaatmaa yaGYairvividha dakshiNaiH .. \SC.. \EN{0120120201}viirudhashchaiva vR^ikshaa.nshcha yaGYaarthaM cha tathaa oshhadhiiH . \EN{0120120203}pashuu.nshchaiva tathaa medhyaan.h yaGYaarthaani havii.nshhi cha .. \SC.. \EN{0120120211}gR^ihasthaashramiNastachcha yaGYa karma virodhakam.h . \EN{0120120213}tasmaad.h gaarhasthyameveha dushhkaraM durlabhaM tathaa .. \SC.. \EN{0120120221}tat.h saMpraapya gR^ihasthaa ye pashu dhaanya samanvitaaH . \EN{0120120223}na yajante mahaa raaja shaashvataM teshhu kilbishham.h .. \SC.. \EN{0120120231}svaadhyaaya yaGYaaR^ishhayo GYaana yaGYaastathaa.apare . \EN{0120120233}athaapare mahaa yaGYaan.h manasaiva vitanvate .. \SC.. \EN{0120120241}evaM daana samaadhaanaM maargamaatishhThato nR^ipa . \EN{0120120243}dvijaaterbrahma bhuutasya spR^ihayanti diva okasaH .. \SC.. \EN{0120120251}sa ratnaani vichitraaNi saMbhR^itaani tatastataH . \EN{0120120253}makheshhvanabhisa.ntyajya naastikyamabhijalpasi . \EN{0120120255}kuTuMbamaasthite tyaagaM na pashyaami naraadhipa .. \SC.. \EN{0120120261}raajasuuyaashva medheshhu sarva medheshhu vaa punaH . \EN{0120120263}ya chaanye kratavastaata braahmaNairabhipuujitaaH . \EN{0120120265}tairyajasva mahaa raaja shakro deva patiryathaa .. \SC.. \EN{0120120271}raaGYaH pramaada doshheNa dasyubhiH parimushhyataam.h . \EN{0120120273}asharaNyaH prajaanaaM yaH sa raajaa kaliruchyate .. \SC.. \EN{0120120281}ashvaan.h gaashchaiva daasiishcha kareNuushcha svalaM kR^itaaH . \EN{0120120283}graamaan.h jana padaa.nshchaiva kshetraaNi cha gR^ihaaNi cha .. \SC.. \EN{0120120291}apradaaya dvijaati bhyo maatsaryaavishhTa chetasaH . \EN{0120120293}vayaM te raaja kalayo bhavishhyaamo vishaaM pate .. \SC.. \EN{0120120301}adaataaro.asharaNyaashcha raaja kilbishha bhaaginaH . \EN{0120120303}duHkhaanaameva bhoktaaro na sukhaanaaM kadaachana .. \SC.. \EN{0120120311}anishhTvaa cha mahaa yaGYairakR^itvaacha pitR^i svadhaam.h . \EN{0120120313}tiirtheshhvanabhisa.ntyajya pravrajishhyasi ched.h atha .. \SC.. \EN{0120120321}chhinnaabhramiva gantaa.asi vilayaM maaruteritam.h . \EN{0120120323}lokayorubhayorbhrashhTo hyantaraale vyavasthitaH .. \SC.. \EN{0120120331}antarbahishcha yat.h ki.nchin.h mano vyaasa.nga kaarakam.h . \EN{0120120333}parityajya bhavet.h tyaagii na yo hitvaa pratishhThate .. \SC.. \EN{0120120341}etasmin.h vartamaanasya vidhau vipranishhevite . \EN{0120120343}braahmaNasya mahaa raaja nochchhittirvidyate kvachit.h .. \SC.. \EN{0120120351}nihatya shatruu.nstarasaa samR^iddhaan.h )shakro yathaa daitya balaani sa.nkhye . \EN{0120120353}kaH paartha shoched.h nirataH sva dharme puurvaiH smR^ite paarthiva shishhTa jushhTe .. \SC.. \EN{0120120361}kshaatreNa dharmeNa paraakrameNa jitvaa mahiiM mantra vidbhyaH pradaaya . \EN{0120120363}naakasya pR^ishhThe asi narendra gantaa na shochitavyaM bhavataadya paartha.. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0120130011}na baahyaM dravyaM utsR^ijya siddhirbhavati bhaarata . {sahadeva} \EN{0120130013}shaariiraM dravyaM utsR^ijya siddhirbhavati vaa na vaa .. \SC.. \EN{0120130021}baahya dravya vimuktasya shariireshhu cha gR^idhyataH . \EN{0120130023}yo dharmo yat.h sukhaM vaa syaad.h dvishhataaM tat.h tathaa.astu naH .. \SC.. \EN{0120130031}shaariiraM dravyaM utsR^ijya pR^ithiviimanushaasataH . \EN{0120130033}yo dharmo yat.h sukhaM vaa syaat.h suhR^idaaM tat.h tathaa.astu naH .. \SC.. \EN{0120130041}dvyaksharastu bhaven.h mR^ityustryaksharaM brahma shaashvatam.h . \EN{0120130043}mameti cha bhaven.h mR^ityurna mameti cha shaashvatam.h . \EN{0120130051}brahma mR^ityuu cha tau raajann.h aatmanyeva samaashritau . \EN{0120130053}adR^ishyamaanau bhuutaani yodhayetaamasa.nshayam.h .. \SC.. \EN{0120130061}avinaasho.asya sattvasya niyato yadi bhaarata . \EN{0120130063}bhittvaa shariiraM bhuutaanaaM na hi.nsaa pratipatsyate .. \SC.. \EN{0120130071}athaapi cha sahotpattiH sattvasya pralayastathaa . \EN{0120130073}nashhTe shariire nashhTaM syaad.h vR^ithaa cha syaat.h kriyaa pathaH .. \SC.. \EN{0120130081}tasmaad.h ekaantaM utsR^ijya puurvaiH puurvataraishcha yaH . \EN{0120130083}panthaa nishhevitaH sadbhiH sa nishhevyo vijaanataa .. \SC.. \EN{0120130091}labdhvaa.api pR^ithiviiM kR^itsnaaM saha sthaavara ja.ngamaam.h . \EN{0120130093}na bhu.nkte yo nR^ipaH samyag.h nisphalaM tasya jiivitam.h .. \SC.. \EN{0120130101}atha vaa vasato raajan.h vane vanyena jiivataH . \EN{0120130103}dravyeshhu yasya mamataa mR^ityoraasye sa vartate .. \SC.. \EN{0120130111}baahyaabhyantara bhuutaanaaM sva bhaavaM pashya bhaarata . \EN{0120130113}ye tu pashyanti tad.h bhaavaM muchyante mahato bhayaat.h .. \SC.. \EN{0120130121}bhavaan.h pitaa bhavaan.h maataa bhavaan.h bhraataa bhavaan.h guruH . \EN{0120130123}duHkha pralaapaan.h aartasya tasmaan.h me kshantumarhasi .. \SC.. \EN{0120130131}tathyaM vaa yadi vaa.atathyaM yan.h mayaitat.h prabhaashhitam.h . \EN{0120130133}tad.h viddhi pR^ithivii paala bhaktyaa bharata sattama.. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0120140011}avyaaharati kaunteye dharma raaje yudhishhThire . {vaishaMpaayana} \EN{0120140013}bhraatR^INaaM bruvataaM taa.nstaan.h vividhaan.h veda nishchayaan.h .. \SC.. \EN{0120140021}mahaa.abhijana saMpannaa shriimatyaayata lochanaa . \EN{0120140023}abhyabhaashhata raajendraM draupadiiM yoshhitaaM varaa .. \SC.. \EN{0120140031}aasiinaM R^ishhabhaM raaGYaaM bhaatR^ibhiH parivaaritam.h . \EN{0120140033}si.nha shaarduula sadR^ishairvaaraNairiva yuuthapam.h .. \SC.. \EN{0120140041}abhimaanavatii nityaM visheshheNa yudhishhThire . \EN{0120140043}laalitaa satataM raaGYaa dharma GYaa dharma darshinii .. \SC.. \EN{0120140051}aamantrya vipula shroNii saamnaa parama valgunaa . \EN{0120140053}bhartaaramabhisaMprekshya tato vachanamabraviit.h .. \SC.. \EN{0120140061}ime te bhraataraH paartha shushhyanta stokakeva . \EN{0120140063}vaavaashyamaanaastishhThanti na chainaan.h abhinandase .. \SC.. \EN{0120140071}nandayaitaan.h mahaa raaja mattaan.h iva mahaa dvipaan.h . \EN{0120140073}upapannena vaakyena satataM duHkha bhaaginaH .. \SC.. \EN{0120140081}kathaM dvaita vane raajan.h puurvaM uktvaa tathaa vachaH . \EN{0120140083}bhraatR^In.h etaan.h sma sahitaan.h shiita vaataatapaarditaan.h .. \SC.. \EN{0120140091}vayaM duryodhanaM hatvaa mR^idhe bhokshyaama mediniim.h . \EN{0120140093}saMpuurNaaM sarva kaamaanaamaahave vijayaishhiNaH .. \SC.. \EN{0120140101}virathaashcha rathaan.h kR^itvaa nihatya cha mahaa gajaan.h . \EN{0120140103}sa.nstiirya cha rathairbhuumiM sa saadibhirariM damaaH .. \SC.. \EN{0120140111}yajataaM vividhairyaGYaiH samR^iddhairaapta dakshiNaiH . \EN{0120140113}vana vaasa kR^itaM duHkhaM bhavishhyati sukhaaya naH .. \SC.. \EN{0120140121}ityetaan.h evaM uktvaa tvaM svayaM dharma bhR^itaaM vara . \EN{0120140123}kathamadya punarviira viniha.nsi manaa.nsyuta .. \SC.. \EN{0120140131}na kliibo vasudhaaM bhu.nkte na kliibo dhanamashnute . \EN{0120140133}na kliibasya gR^ihe putraa matsyaaH pa.nkaivaasate .. \SC.. \EN{0120140141}naadaNDaH kshatriyo bhaati naadaNDo bhuutimashnute . \EN{0120140143}naadaNDasya prajaa raajNaH sukhamedhanti bhaarata .. \SC.. \EN{0120140151}mitrataa sarva bhuuteshhu daanamadhyayanaM tapaH . \EN{0120140153}braahmaNasyaishha dharmaH syaad.h na raaGYo raaja sattama .. \SC.. \EN{0120140161}asataaM pratishhedhashcha sataaM cha paripaalayan.h . \EN{0120140163}eshha raaGYaaM paro dharmaH samare chaapalaayanam.h .. \SC.. \EN{0120140171}yasmin.h kshamaa cha krodhashcha daanaadaane bhayaabhayee . \EN{0120140173}nigrahaanugrahau chobhau sa vai dharma vid.h uchyate .. \SC.. \EN{0120140181}na shrutena na daanena na saantvena na chejyayaa . \EN{0120140183}tvayeyaM pR^ithivii labdhaa notkochena tathaa.apyuta .. \SC.. \EN{0120140191}yat.h tad.h balamamitraaNaaM tathaa viira samudyatam.h . \EN{0120140193}hastyashva ratha saMpannaM tribhira.ngairmahattaram.h .. \SC.. \EN{0120140201}rakshitaM droNa karNaabhyaamashvatthaamnaa kR^ipeNa cha . \EN{0120140203}tat.h tvayaa nihataM viira tasmaad.h bhu.nkshva vasu.ndharaam.h .. \SC.. \EN{0120140211}jaMbuu dviipo mahaa raaja naanaa jana padaayutaH . \EN{0120140213}tvayaa purushha shaarduula daNDena mR^iditaH prabho .. \SC.. \EN{0120140221}jaMbuu dviipena sadR^ishaH krauJNcha dviipo naraadhipa . \EN{0120140223}apareNa mahaa merordaNDena mR^iditastvayaa .. \SC.. \EN{0120140231}krauJNcha dviipena sadR^ishaH shaaka dviipo naraadhipa . \EN{0120140233}puurveNa tu mahaa merordaNDena mR^iditastvayaa .. \SC.. \EN{0120140241}uttareNa mahaa meroH shaaka dviipena sammitaH . \EN{0120140243}bhadraashvaH purushha vyaaghra daNDena mR^iditastvayaa .. \SC.. \EN{0120140251}dviipaashcha saantara dviipaa naanaa jana padaalayaaH . \EN{0120140253}vigaahya saagaraM viira daNDena mR^iditaastvayaa .. \SC.. \EN{0120140261}etaanyapratimaani tvaM kR^itvaa karmaaNi bhaarata . \EN{0120140263}na priiyase mahaa raaja puujyamaano dvijaatibhiH .. \SC.. \EN{0120140271}sa tvaM bhraatR^In.h imaan.h dR^ishhTvaa pratinandasva bhaarata . \EN{0120140273}R^ishhabhaan.h iva sammattaan.h gajendraan.h uurjitaan.h iva .. \SC.. \EN{0120140281}amara pratimaaH sarve shatru saahaaH paraM tapaaH . \EN{0120140283}eko.api hi sukhaayaishhaaM kshamaH syaad.h iti me matiH .. \SC.. \EN{0120140291}kiM punaH purushha vyaaghraaH patayo me nara R^ishhabhaaH . \EN{0120140293}samastaani indriyaaNi iva shariirasya vicheshhTane .. \SC.. \EN{0120140301}anR^itaM maa.abraviid.h shvashruuH sarva GYaa sarva darshinii . \EN{0120140303}yudhishhThirastvaaM paaJNchaali sukhe dhaasyatyanuttame . \EN{0120140311}hatvaa raaja sahasraaNi bahuunyaashu paraakramaH . \EN{0120140313}tad.h vyarthaM saMprapashyaami mohaat.h tava janaadhipa .. \SC.. \EN{0120140321}yeshhaaM unmattako jyeshhThaH sarve tasyopachaariNaH . \EN{0120140323}tavonmaadena raajendra sonmaadaaH sarva paaNDavaaH .. \SC.. \EN{0120140331}yadi hi syuranunmattaa bhraataraste janaadhipa . \EN{0120140333}baddhvaa tvaaM naastikaiH saardhaM prashaaseyurvasu.ndharaam.h .. \SC.. \EN{0120140341}kurute muuDhamevaM hi yaH shreyo naadhigachchhati . \EN{0120140343}dhuupairaJNjana yogaishcha nasya karmabhireva cha . \EN{0120140345}bheshhajaiH sa chikitsyaH syaad.h yonmaargeNa gachchhati .. \SC.. \EN{0120140351}saa.ahaM sarvaadhamaa loke striiNaaM bharata sattama . \EN{0120140353}tathaa vinikR^itaa.amitrairyaa.ahamichchhaami jiivitum.h .. \SC.. \EN{0120140361}eteshhaaM yatamaanaanaaM utpadyante tu saMpadaH . \EN{0120140363}tvaM tu sarvaaM mahiiM labdhvaa kurushhe svayamaapadam.h .. \SC.. \EN{0120140371}yathaa.a.astaaM sammatau raaGYaaM pR^ithivyaaM raaja sattamau . \EN{0120140373}maandhaataa chaaMbariishhashcha tathaa raajan.h viraajase .. \SC.. \EN{0120140381}prashaadhi pR^ithiviiM deviiM prajaa dharmeNa paalayan.h . \EN{0120140383}sa parvata vana dviipaaM maa raajan.h vimanaa bhava .. \SC.. \EN{0120140391}yajasva vividhairyaGYairjuhvann.h agniin.h prayachchha cha . \EN{0120140393}puraaNi bhogaan.h vaasaa.nsi dvijaatibhyo nR^ipottama.. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0120150011}yaaGYasenyaa vacho shrutvaa punarevaarjuno.abraviit.h . {vaishaMpaayana} \EN{0120150013}anumaanya mahaa baahuM jyeshhThaM bhraataramiishvaram.h .. \SC.. \EN{0120150021}daNDaH shaasti prajaaH sarvaa daNDaivaabhirakshati . \EN{0120150023}daNDaH supteshhu jaagarti daNDaM dharmaM vidurbudhaaH .. \SC.. \EN{0120150031}dharmaM samrakshate daNDastathevaarthaM naraadhipa . \EN{0120150033}kaamaM samrakshate daNDastri vargo daNDochyate .. \SC.. \EN{0120150041}daNDena rakshyate dhaanyaM dhanaM daNDena rakshyate . \EN{0120150043}etad.h vidvann.h upaadatsva sva bhaavaM pashya laukikam.h .. \SC.. \EN{0120150051}raaja daNDa bhayaad.h eke paapaaH paapaM na kurvate . \EN{0120150053}yama daNDa bhayaad.h eke para loka bhayaad.h api .. \SC.. \EN{0120150061}paraspara bhayaad.h eke paapaaH paapaM na kurvate . \EN{0120150063}evaM saa.nsiddhike loke sarvaM daNDe pratishhThitam.h .. \SC.. \EN{0120150071}daNDasyaiva bhayaad.h eke na khaadanti parasparam.h . \EN{0120150073}andhe tamasi majjeyuryadi daNDo na paalayet.h .. \SC.. \EN{0120150081}yasmaad.h adaantaan.h damayatyashishhTaan.h daNDayatyapi . \EN{0120150083}damanaad.h daNDanaachchaiva tasmaad.h daNDaM vidurbudhaaH .. \SC.. \EN{0120150091}vaachi daNDo braahmaNaanaaM kshatriyaaNaaM bhujaarpaNam.h . \EN{0120150093}daana daNDaH smR^ito vaishyo nirdaNDaH shuudrochyate .. \SC.. \EN{0120150101}asammohaaya martyaanaamartha samrakshaNaaya cha . \EN{0120150103}maryaadaa sthaapitaa loke daNDa sa.nGYaa vishaaM pate .. \SC.. \EN{0120150111}yatra shyaamo lohitaaksho daNDashcharati suunR^itaH . \EN{0120150113}prajaastatra na muhyanti netaa chet.h saadhu pashyati .. \SC.. \EN{0120150121}brahma chaarii gR^iha sthashcha vaanaprastho.atha bhikshukaH . \EN{0120150123}daNDasyaiva bhayaad.h ete manushhyaa vartmani sthitaaH .. \SC.. \EN{0120150131}naabhiito yajate raajan.h naabhiito daatumichchhati . \EN{0120150133}naabhiitaH purushhaH kashchit.h samaye sthaatumichchhati .. \SC.. \EN{0120150141}naachchhittvaa para marmaaNi naakR^itvaa karma daaruNam.h . \EN{0120150143}naahatvaa matsya ghaatii iva praapnoti mahatiiM shriyam.h .. \SC.. \EN{0120150151}naaghnataH kiirtirasti iha na vittaM na punaH prajaaH . \EN{0120150153}indro vR^itra vadhenaiva mahendraH samapadyata .. \SC.. \EN{0120150161}yaiva devaa hantaarastaam.h.N lloko.archayate bhR^isham.h . \EN{0120150163}hantaa rudrastathaa skandaH shakro.agnirvaruNo yamaH .. \SC.. \EN{0120150171}hantaa kaalastathaa vaayurmR^ityurvaishravaNo raviH . \EN{0120150173}vasavo marutaH saadhyaa vishve devaashcha bhaarata .. \SC.. \EN{0120150181}etaan.h devaan.h namasyanti prataapa praNataa janaaH . \EN{0120150183}na brahmaaNaM na dhaataaraM na puushhaaNaM kathaM chana .. \SC.. \EN{0120150191}madhya sthaan.h sarva bhuuteshhu daantaan.h shama paraayaNaan.h . \EN{0120150193}yajante maanavaaH kechit.h prashaantaaH sarva karmasu .. \SC.. \EN{0120150201}na hi pashyaami jiivantaM loke ka.nchid.h ahi.nsayaa . \EN{0120150203}sattvaiH sattvaani jiivanti durbalairbalavattaraaH .. \SC.. \EN{0120150211}nakulo muushhakaan.h atti biDaalo nakulaM tathaa . \EN{0120150213}biDaalamatti shvaa raajan.h shvaanaM vyaala mR^igastathaa .. \SC.. \EN{0120150221}taan.h atti purushhaH sarvaan.h pashya dharmo yathaa gataH . \EN{0120150223}praaNasyaannamidaM sarvaM ja.ngamaM sthaavaraM cha yat.h .. \SC.. \EN{0120150231}vidhaanaM deva vihitaM tatra vidvaan.h na muhyate . \EN{0120150233}yathaa sR^ishhTo.asi raajendra tathaa bhavitumarhasi .. \SC.. \EN{0120150241}viniita krodha harshhaa hi mandaa vanaM upaashritaaH . \EN{0120150243}vinaa vadhaM na kurvanti taapasaaH praaNa yaapanam.h .. \SC.. \EN{0120150251}udake bahavaH praaNaaH pR^ithivyaaM cha phaleshhu cha . \EN{0120150253}na cha kashchid.h na taan.h hanti kimanyat.h praaNa yaapanaat.h .. \SC.. \EN{0120150261}suukshma yoniini bhuutaani tarka gamyaani kaanichit.h . \EN{0120150263}pakshmaNo.api nipaatena yeshhaaM syaat.h skandha paryayaH .. \SC.. \EN{0120150271}graamaan.h nishhkramya munayo vigata krodha matsaraaH . \EN{0120150273}vane kuTuMba dharmaaNo dR^ishyante parimohitaaH .. \SC.. \EN{0120150281}bhuumiM bhittvaa oshhadhiishchhittvaa vR^ikshaadiin.h aNDajaan.h pashuun.h . \EN{0120150283}manushhyaastanvate yaGYaa.nste svargaM praapnuvanti cha .. \SC.. \EN{0120150291}daNDa niityaaM praNiitaayaaM sarve sidhyantyupakramaaH . \EN{0120150293}kaunteya sarva bhuutaanaaM tatra me naasti sa.nshayaH .. \SC.. \EN{0120150301}daNDashched.h na bhaved.h loke vyanashishhyann.h imaaH prajaaH . \EN{0120150303}shuule matsyaan.h ivaapakshyan.h durbalaan.h balavattaraaH .. \SC.. \EN{0120150311}satyaM chedaM brahmaNaa puurvaM uktaM daNDaH prajaa rakshati saadhu niitaH . \EN{0120150313}pashyaagnayashcha pratishaamyantyabhiitaaH sa.ntarjitaa daNDa bhayaad.h jvalanti .. \SC.. \EN{0120150321}andhaM tamaivedaM syaad.h na praGYaayeta ki.nchana . \EN{0120150323}daNDashched.h na bhaved.h loke vibhajan.h saadhvasaadhunii .. \SC.. \EN{0120150331}ye api saMbhinna maryaadaa naastikaa veda nindakaaH . \EN{0120150333}te api bhogaaya kalpante daNDenopanipiiDitaaH .. \SC.. \EN{0120150341}sarvo daNDa jito loko durlabho hi shuchirnaraH . \EN{0120150343}daNDasya hi bhayaat.h bhiito bhogaayeha prakalpate .. \SC.. \EN{0120150351}chaaturvarNyaapramohaaya suniita nayanaaya cha . \EN{0120150353}daNDo vidhaatraa vihito dharmaarthaavvabhirakshitum.h .. \SC.. \EN{0120150361}yadi daNDaad.h na bibhyeyurvayaa.nsi shvaapadaani cha . \EN{0120150363}adyuH pashuun.h manushhyaa.nshcha yaGYaarthaani havii.nshhi cha .. \SC.. \EN{0120150371}na brahma charyadhiiyiita kalyaaNii gaurna duhyate . \EN{0120150373}na kanyodvahanaM gachchhed.h yadi daNDo na paalayet.h .. \SC.. \EN{0120150381}vishva lopaH pravarteta bhidyeran.h sarva setavaH . \EN{0120150383}mamatvaM na prajaaniiyuryadi daNDo na paalayet.h .. \SC.. \EN{0120150391}na saMvatsara satraaNi tishhTheyurakuto bhayaaH . \EN{0120150393}vidhivad.h dakshiNaavanti yadi daNDo na paalayet.h .. \SC.. \EN{0120150401}chareyurnaashrame dharmaM yathoktaM vidhimaashritaaH . \EN{0120150403}na vidyaaM praapnuyaat.h kashchid.h yadi daNDo na paalayet.h .. \SC.. \EN{0120150411}na choshhTraa na baliivardaa naashvaashvatara gardabhaaH . \EN{0120150413}yuktaa vaheyuryaanaani yadi daNDo na paalayet.h .. \SC.. \EN{0120150421}na preshhyaa vachanaM kuryurna baalo jaatu karhichit.h . \EN{0120150423}tishhThet.h pitR^i mate dharme yadi daNDo na paalayet.h .. \SC.. \EN{0120150431}daNDe sthitaaH prajaaH sarvaa bhayaM daNDaM vidurbudhaaH . \EN{0120150433}daNDe svargo manushhyaaNaaM loko.ayaM cha pratishhThitaH .. \SC.. \EN{0120150441}na tatra kuuTaM paapaM vaa vaJNchanaa vaa.api dR^ishhyate . \EN{0120150443}yatra daNDaH suvihitashcharatyari vinaashanaH .. \SC.. \EN{0120150451}haviH shvaa prapibed.h dhR^ishhTo daNDashched.h nodyato bhavet.h . \EN{0120150453}haret.h kaakaH puroDaashaM yadi daNDo na paalayet.h .. \SC.. \EN{0120150461}yad.h idaM dharmato raajyaM vihitaM yadyadharmataH . \EN{0120150463}kaaryastatra na shoko vai bhu.nkshva bhogaan.h yajasva cha .. \SC.. \EN{0120150471}sukhena dharmaM shriimantashcharanti shuchi vaasasaH . \EN{0120150473}saMvasantaH priyairdaarairbhuJNjaanaashchaannaM uttamam.h .. \SC.. \EN{0120150481}arthe sarve samaaraMbhaaH samaayattaa na sa.nshayaH . \EN{0120150483}sa cha daNDe samaayattaH pashya daNDasya gauravam.h .. \SC.. \EN{0120150491}loka yaatraarthameveha dharma pravachanaM kR^itam.h . \EN{0120150493}ahi.nsaa saadhu hi.nseti shreyaan.h dharma parigrahaH .. \SC.. \EN{0120150501}naatyanta guNavaan.h kashchid.h na chaapyatyanta nirguNaH . \EN{0120150503}ubhayaM sarva kaaryeshhu dR^ishyate saadhvasaadhu cha .. \SC.. \EN{0120150511}pashuunaaM vR^ishhaNaM chhittvaa tato bhindanti nastakaan.h . \EN{0120150513}kR^ishhanti bahavo bhaaraan.h badhnanti damayanti cha .. \SC.. \EN{0120150521}evaM paryaakule loke vipathe jarjarii kR^ite . \EN{0120150523}taistairnyaayairmahaa raaja puraaNaM dharmamaachara .. \SC.. \EN{0120150531}jaya dehi prajaa raksha dharmaM samanupaalaya . \EN{0120150533}amitraan.h jahi kaunteya mitraaNi paripaalaya .. \SC.. \EN{0120150541}maa cha te nighnataH shatruun.h manyurbhavatu bhaarata . \EN{0120150543}na tatra kilbishhaM ki.nchit.h kartuM bhavati bhaarata .. \SC.. \EN{0120150551}aatataayii hi yo hanyaad.h aatataayinamaagatam.h . \EN{0120150553}na tena bhhruuNa haa sa syaan.h manyustaM manyuM R^ichchhati .. \SC.. \EN{0120150561}avadhyaH sarva bhuutaanaamantaraatmaa na sa.nshayaH . \EN{0120150563}avadhye chaatmani kathaM vadhyo bhavati kenachit.h . \EN{0120150571}yathaa hi purushhaH shaalaaM punaH saMpravished.h navaam.h . \EN{0120150573}evaM jiivaH shariiraaNi taani taani prapadyate .. \SC.. \EN{0120150581}dehaan.h puraaNaan.h utsR^ijya navaan.h saMpratipadyate . \EN{0120150583}evaM mR^ityu mukhaM praahurye janaastattva darshinah.. \SC.. (iti)\medskip\hrule\medskip %58 \EN{0120160011}arjunasya vacho shrutvaa bhiimaseno.atyamarshhaNaH . {vaishaMpaayana} \EN{0120160013}dhairyamaasthaaya tejasvii jyeshhThaM bhraataramabraviit.h .. \SC.. \EN{0120160021}raajan.h vidita dharmo.asi na te astyaviditaM bhuvi . \EN{0120160023}upashikshaama te vR^ittaM sadaiva na cha shaknumaH .. \SC.. \EN{0120160031}na vakshyaami na vakshyaami ityevaM me manasi sthitam.h . \EN{0120160033}ati duHkhaat.h tu vakshyaami tan.h nibodha janaadhipa .. \SC.. \EN{0120160041}bhavatastu pramohena sarvaM sa.nshayitaM kR^itam.h . \EN{0120160043}viklavatvaM cha naH praaptamabalatvaM tathaiva cha .. \SC.. \EN{0120160051}kathaM hi raajaa lokasya sarva shaastra vishaaradaH . \EN{0120160053}mohamaapadyate dainyaad.h yathaa ku purushhastathaa .. \SC.. \EN{0120160061}aagatishcha gatishchaiva lokasya viditaa tava . \EN{0120160063}aayatyaaM cha tadaatve cha na te astyaviditaM prabho .. \SC.. \EN{0120160071}evaM gate mahaa raaja raajyaM prati janaadhipa . \EN{0120160073}hetumatra pravakshyaami tad.h ihaika manaaH shR^iNu .. \SC.. \EN{0120160081}dvididho jaayate vyaadhiH shaariiro maanasastathaa . \EN{0120160083}parasparaM tayorjanma nirdva.ndvaM nopalabhyate .. \SC.. \EN{0120160091}shaariiraad.h jaayate vyaadhirmaanaso naatra sa.nshayaH . \EN{0120160093}maanasaad.h jaayate vyaadhiH shaariiraiti nishchayaH .. \SC.. \EN{0120160101}shaariira maanase duHkhe yo.atiite . anushochati . \EN{0120160103}duHkhena labhate duHkhaM dvaavanarthau prapadyate .. \SC.. \EN{0120160111}shiitoshhNe chaiva vaayushcha trayaH shaariira jaa guNaaH . \EN{0120160113}teshhaaM guNaanaaM saamyaM cha tad.h aahuH svastha lakshaNam.h .. \SC.. \EN{0120160121}teshhaamanyatamotseke vidhaanaM upadishhyate . \EN{0120160123}ushhNena baadhyate shiitaM shiitenoshhNaM prabaadhyate .. \SC.. \EN{0120160131}sattvaM rajo tamo chaiva maanasaaH syustrayo guNaaH . \EN{0120160133}harshheNa baadhyate shoko harshhaH shokena baadhyate .. \SC.. \EN{0120160141}kashchit.h sukhe vartamaano duHkhasya smartumichchhati . \EN{0120160143}kashchid.h duHkhe vartamaanaH sukhasya smartumichchhati .. \SC.. \EN{0120160151}sa tvaM na duHkhii duHkhasya na sukhii cha sukhasya cha . \EN{0120160153}na duHkhii sukha jaatasya na sukhii duHkha jasya vaa .. \SC.. \EN{0120160161}smartumarhasi kauravya dishhTaM tu balavattaram.h . \EN{0120160163}atha vaa te sva bhaavo.ayaM yena paarthiva kR^ishhyase .. \SC.. \EN{0120160171}dR^ishhTvaa sabhaa gataaM kR^ishhNaameka vastraaM rajasvalaam.h . \EN{0120160173}mishhataaM paaNDu putraaNaaM na tasya smartumarhasi .. \SC.. \EN{0120160181}pravraajanaM cha nagaraad.h ajinaishcha nivaasanam.h . \EN{0120160183}mahaa.araNya nivaasashcha na tasya smartumarhasi .. \SC.. \EN{0120160191}jaTaa.asuraat.h parikleshaM chitrasenena chaahavam.h . \EN{0120160193}sendhavaachcha parikleshaM kathaM vismR^itavaan.h asi . \EN{0120160195}punaraGYaata charyaayaaM kiichakena padaa vadham.h .. \SC.. \EN{0120160201}yachcha te droNa bhiishhmaabhyaaM yuddhamaasiid.h ari.ndama . \EN{0120160203}manasaikena te yuddhamidaM ghoraM upasthitam.h .. \SC.. \EN{0120160211}yatra naasti sharaiH kaaryaM na mitrairna cha bandhubhiH . \EN{0120160213}aatmanaikena yoddhavyaM tat.h te yuddhaM upasthitam.h .. \SC.. \EN{0120160221}tasminn.h anirjite yuddhe praNaan.h yadi ha mokshyase . \EN{0120160223}anyaM dehaM samaasthaaya punastenaiva yotsyase .. \SC.. \EN{0120160231}tasmaad.h adyaiva gantavyaM yuddhasya bharata R^ishhabha . \EN{0120160233}etad.h jitvaa mahaa raaja kR^ita kR^ityo bhavishhyasi .. \SC.. \EN{0120160241}etaaM buddhiM vinishchitya bhuutaanaamaagatiM gatim.h . \EN{0120160243}pitR^i paitaamahe vR^itte shaadhi raajyaM yathochitam.h .. \SC.. \EN{0120160251}dishhTyaa duryodhanaH paapo nihataH saanugo yudhi . \EN{0120160253}draupadyaaH kesha pakshasya dishhTyaa tvaM padaviiM gataH .. \SC.. \EN{0120160261}yajasva vaaji medhena vidhivad.h dakshiNaavataa . \EN{0120160263}vayaM te ki.nkaraaH paartha vaasudevashcha viiryavaan.. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0120170011}asa.ntoshhaH pramaadashcha mado raago.aprashaantataa . {yudhishhThira} \EN{0120170013}balaM moho.abhimaanashchodvegashchaapi sarvashaH .. \SC.. \EN{0120170021}ebhiH paapmabhiraavishhTo raajyaM tvamabhikaa.nkshasi . \EN{0120170023}niraamishho vinirmuktaH prashaantaH susukhii bhava .. \SC.. \EN{0120170031}yaimaamakhilaaM bhuumiM shishhyaad.h eko mahii patiH . \EN{0120170033}tasyaapyudaramevaikaM kimidaM tvaM prasha.nsasi .. \SC.. \EN{0120170041}naahnaa puurayituM shakyaa na maasena nara R^ishhabha . \EN{0120170043}apuuryaaM puurayann.h ichchhaamaayusaa.api na shaknuyaat.h .. \SC.. \EN{0120170051}yatheddhaH prajvalatyagnirasamiddhaH prashaamyati . \EN{0120170053}alpaahaaratayaa tvagniM shamayodaryaM utthitam.h . \EN{0120170055}jayodaraM pR^ithivyaa te shreyo nirjitayaa jitam.h .. \SC.. \EN{0120170061}maanushhaan.h kaama bhogaa.nshh tvamaishvaryaM cha prasha.nsasi . \EN{0120170063}abhogino.abalaashchaiva yaanti sthaanamanuttamam.h .. \SC.. \EN{0120170071}yoga kshemau cha raashhTrasya dharmaadharmau tvayi sthitau . \EN{0120170073}muchyasva mahato bhaaraat.h tyaagamevaabhisa.nshraya .. \SC.. \EN{0120170081}ekodara kR^ite vyaaghraH karoti vighasaM bahu . \EN{0120170083}tamanye apyupajiivanti manda vegaM charaa mR^igaaH .. \SC.. \EN{0120170091}vishhayaan.h pratisa.nhR^itya sa.nnyaasaM kurute yatiH . \EN{0120170093}na cha tushhyanti raajaanaH pashya buddhyantaraM yathaa .. \SC.. \EN{0120170101}patraahaarairashma kuTTairdantoluukhalikaistathaa . \EN{0120170103}ap bhakshairvaayu bhakshaishcha tairayaM narako jitaH .. \SC.. \EN{0120170111}yashchemaaM vasudhaaM kR^itsnaaM prashaased.h akhilaaM nR^ipaH . \EN{0120170113}tulyaashma kaaJNchano yashcha sa kR^itaartho na paarthivaH .. \SC.. \EN{0120170121}sa.nkalpeshhu niraaraMbho niraasho nirmamo bhava . \EN{0120170123}vishokaM sthaanamaatishhThaiha chaamutra chaavyayam.h .. \SC.. \EN{0120170131}niraamishhaa na shochanti shochasi tvaM kimaamishham.h . \EN{0120170133}parityajyaamishhaM sarvaM mR^ishhaa vaadaat.h pramokshyase .. \SC.. \EN{0120170141}panthaanau pitR^i yaanashcha deva yaanashcha vishrutau . \EN{0120170143}iijaanaaH pitR^i yaanena deva yaanena mokshiNaH .. \SC.. \EN{0120170151}tapasaa brahma charyeNa svaadhyaayena cha paavitaaH . \EN{0120170153}vimuchya dehaan.h vai bhaanti mR^ityoravishhayaM gataaH .. \SC.. \EN{0120170161}aamishhaM bandhanaM loke karmehoktaM tathaa.a.amishham.h . \EN{0120170163}taabhyaaM vimuktaH paashaabhyaaM padamaapnoti tat.h param.h .. \SC.. \EN{0120170171}api gaathaamimaaM giitaaM janakena vadantyupa . \EN{0120170173}nirdvandvena vimuktena mokshaM samanupashyataa .. \SC.. \EN{0120170181}anantaM bata me vittaM yasya me naasti ki.nchana . \EN{0120170183}mithilaayaaM pradiiptaayaaM na me dahyati ki.nchana .. \SC.. \EN{0120170191}praGYaa prasaadamaaruhya na shochyaan.h shochato janaan.h . \EN{0120170193}jagatii sthaan.h ivaadri stho manda buddhiin.h avekshate .. \SC.. \EN{0120170201}dR^ishyaM pashyati yaH pashyan.h sa chakshushhmaan.h sa buddhimaan.h . \EN{0120170203}aGYaataanaaM cha viGYaanaat.h saMbodhaad.h buddhiruchyate .. \SC.. \EN{0120170211}yastu vaachaM vijaanaati bahu maanamiyaat.h sa vai . \EN{0120170213}brahma bhaava prasuutaanaaM vaidyaanaaM bhaavitaatmanaam.h .. \SC.. \EN{0120170221}yadaa bhuuta pR^ithak.h bhaavameka sthamanupashyati . \EN{0120170223}tataiva cha vistaaraM brahma saMpadyate tadaa .. \SC.. \EN{0120170231}te janaanaaM gatiM yaanti naavidvaa.nso.alpa chetasaH . \EN{0120170233}naabuddhayo naatapasaH sarvaM buddhau pratishhThitam.h . (iti)\medskip\hrule\medskip %23 \EN{0120180011}tuushhNiiM bhuutaM tu raajaanaM punarevaarjuno.abraviit.h . {vaishaMpaayana} \EN{0120180013}sa.ntaptaH shoka duHkhaabhyaaM raaGYo vaach shalya piiDitaH .. \SC.. \EN{0120180021}kathayanti puraa vR^ittamitihaasamimaM janaaH . \EN{0120180023}videha raaGYaH sa.vaadaM bhaaryayaa saha bhaarata .. \SC.. \EN{0120180031}utsR^ijya raajyaM bhaikshaarthaM kR^ita buddhiM janeshvaram.h . \EN{0120180033}videha raajaM mahishhii duHkhitaa pratyabhaashhata .. \SC.. \EN{0120180041}dhanaayapatyaM mitraaNi ratnaani vividhaani cha . \EN{0120180043}panthaanaM paavanaM hitvaa janako mauNDyamaasthitaH .. \SC.. \EN{0120180051}taM dadarsha priyaa bhaaryaa bhaikshya vR^ittimaki.nchanam.h . \EN{0120180053}dhaanaa mushhTiM upaasiinaM niriihaM gata matsaram.h .. \SC.. \EN{0120180061}taM uvaacha samaagamya bhartaaramakuto bhayam.h . \EN{0120180063}kruddhaa manasvinii bhaaryaa vivikte hetumad.h vachaH .. \SC.. \EN{0120180071}kathaM utsR^ijya raajyaM svaM dhana dhaanya samaachitam.h . \EN{0120180073}kaapaaliiM vR^ittimaasthaaya dhaanaa mushhTirvane acharaH .. \SC.. \EN{0120180081}pratiGYaa te anyathaa raajan.h vicheshhTaa chaanyathaa tava . \EN{0120180083}yad.h raajyaM mahad.h utsR^ijya svalpe tushhyasi paarthiva .. \SC.. \EN{0120180091}naitenaatithayo raajan.h deva R^ishhi pitarastathaa . \EN{0120180093}shakyamadya tvayaa bhartuM moghaste ayaM parishramaH .. \SC.. \EN{0120180101}devataa.atithibhishchaiva pitR^ibhishchaiva paarthiva . \EN{0120180103}sarvairetaiH parityaktaH parivrajasi nishhkriyaH .. \SC.. \EN{0120180111}yastvaM traividya vR^iddhaanaaM braahmaNaanaaM sahasrashaH . \EN{0120180113}bhartaa bhuutvaa cha lokasya so.adyaanyairbhR^itimichchhasi .. \SC.. \EN{0120180121}shriyaM hitvaa pradiiptaaM tvaM shvavat.h saMprati viikshyase . \EN{0120180123}aputraa jananii te adya kausalyaa chaapatistvayaa .. \SC.. \EN{0120180131}ashiitirdharma kaamaastvaaM kshatriyaaH paryupaasate . \EN{0120180133}tvat.h aashaamabhikaa.nkshantyaH kR^ipaNaaH phala hetukaaH .. \SC.. \EN{0120180141}taashcha tvaM viphalaaH kurvan.h kaalM lokaan.h nu gamishhyasi . \EN{0120180143}raajan.h sa.nshayite mokshe para tantreshhu dehishhu .. \SC.. \EN{0120180151}naiva te asti paro loko naaparaH paapa karmaNaH . \EN{0120180153}dharmyaan.h daaraan.h parityajya yastvamichchhasi jiivitum.h .. \SC.. \EN{0120180161}srajo gandhaan.h alaM kaaraan.h vaasaa.nsi vividhaani cha . \EN{0120180163}kimarthamabhisa.ntyajya parivrajasi nishhkriyaH .. \SC.. \EN{0120180171}nipaanaM sarva bhuutaanaaM bhuutvaa tvaM paavanaM mahat.h . \EN{0120180173}aaDhyo vanaspatirbhuutvaa so.adyaanyaan.h paryupaasase .. \SC.. \EN{0120180181}khaadanti hastinaM nyaase kravyaadaa bahavo.apyuta . \EN{0120180183}bahavaH kR^imayashchaiva kiM punastvaamanarthakam.h .. \SC.. \EN{0120180191}yaimaaM kuNDikaaM bhindyaan.h tri vishhTabdhaM cha te haret.(?) \EN{0120180193}vaaso chaapaharet.h tasmin.h kathaM te maanasaM bhavet.h .. \SC.. \EN{0120180201}yastvayaM sarvaM utsR^ijya dhaanaa mushhTi parigrahaH . \EN{0120180203}yadaa.anena samaM sarvaM kimidaM mama diiyate . \EN{0120180205}dhaanaa mushhTirihaarthashchet.h pratiGYaa te vinashyati .. \SC.. \EN{0120180211}kaa vaa.ahaM tava ko me tvaM ko.adya te mayyanugrahaH . \EN{0120180213}prashaadhi pR^ithiviiM raajan.h yatra te anugraho bhavet.h . \EN{0120180215}praasaadaM shayanaM yaanaM vaasaa.nsyaabharaNaani cha .. \SC.. \EN{0120180221}shriyaa niraashairadhanaistyakta mitrairaki.nchanaiH . \EN{0120180223}saukhikaiH saMbhR^itaan.h arthaan.h yaH sa.ntyajasi kiM nu tat.h .. \SC.. \EN{0120180231}yo.atyantaM pratigR^ihNiiyaad.h yashcha dadyaat.h sadaiva hi . \EN{0120180233}tayostvamantaraM viddhi shreyaa.nstaabhyaaM kochyate .. \SC.. \EN{0120180241}sadaiva yaachamaaneshhu satsu daMbha vivarjishhu . \EN{0120180243}eteshhu dakshiNaa dattaa daavaagnaaviva durhutam.h .. \SC.. \EN{0120180251}jaata vedaa yathaa raajann.h aadagdhvaivopashaamyati . \EN{0120180253}sadaiva yaachamaano vai tathaa shaamyati na dvijaH .. \SC.. \EN{0120180261}sataaM cha vedaa.annaM cha loke asmin.h prakR^itirdhruvaa . \EN{0120180263}na chet.h daataa bhaved.h daataa kutaH syurmoksha kaa.nkshiNaH .. \SC.. \EN{0120180271}annaad.h gR^ihasthaa loke asmin.h bhikshavastataiva cha . \EN{0120180273}annaat.h praaNaH prabhavati . annadaH praaNado bhavet.h .. \SC.. \EN{0120180281}gR^ihasthaibhyo.abhinirvR^ittaa gR^ihasthaan.h eva sa.nshritaaH . \EN{0120180283}prabhavaM cha pratishhThaaM cha daantaa nindantaasate .. \SC.. \EN{0120180291}tyaagaad.h na bhikshukaM vidyaad.h na mauNDyaad.h na cha yaachanaat.h . \EN{0120180293}R^ijustu yo.arthaM tyajati taM sukhaM viddhi bhikshukam.h .. \SC.. \EN{0120180301}asaktaH saktavad.h gachchhan.h niHsa.ngo mukta bandhanaH . \EN{0120180303}samaH shatrau cha mitre cha sa vai mukto mahii pate .. \SC.. \EN{0120180311}parivrajanti daanaarthaM muNDaaH kaashhaaya vaasasaH . \EN{0120180313}sitaa bahu vidhaiH paashaiH sa.nchinvanto vR^ithaa.a.amishham.h .. \SC.. \EN{0120180321}trayiiM cha naama vaartaaM cha tyaktvaa putraa.nstyajanti ye . \EN{0120180323}tri vishhTabdhaM cha vaaso cha pratigR^ihNantyabuddhayaH .. \SC.. \EN{0120180331}anishhkashhaaye kaashhaayamiihaa.arthamiti viddhi tat.h . \EN{0120180333}dharma dhvajaanaaM muNDaanaaM vR^ittyarthamiti me matiH .. \SC.. \EN{0120180341}kaashhaayairajinaishchiirairnagnaan.h muNDaan.h jaTaa dharaan.h . \EN{0120180343}bibhrat.h saadhuun.h mahaa raaja jaya lokaan.h jitendriyaH .. \SC.. \EN{0120180351}agnyaadheyaani gurvarthaan.h kratuun.h sa pashu dakshiNaan.h . \EN{0120180353}dadaatyaharahaH puurvaM ko nu dharmatarastataH .. \SC.. \EN{0120180361}tattva GYo janako raajaa loke asminn.h iti giiyate . \EN{0120180363}so.apyaasiin.h moha saMpanno maa moha vashamanvagaaH .. \SC.. \EN{0120180371}evaM dharmamanukraantaM sadaa daana parairnaraiH . \EN{0120180373}aanR^isha.nsya guNopetaiH kaama krodha vivarjitaaH .. \SC.. \EN{0120180381}paalayantaH prajaashchaiva daanaM uttamamaasthitaaH . \EN{0120180383}ishhTaam.h.N llokaan.h avaapsyaamo brahmaNyaaH satya vaadinah.. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0120190011}vedaahaM taata shaastraaNi . aparaaNi paraaNi cha . {yudhishhThira} \EN{0120190013}ubhayaM veda vachanaM kuru karma tyajeti cha .. \SC.. \EN{0120190021}aakulaani cha shaastraaNi hetubhishchitritaani cha . \EN{0120190023}nishchayashchaiva yan.h maatro vedaahaM taM yathaa vidhi .. \SC.. \EN{0120190031}tvaM tu kevalamastra GYo viira vratamanushhThitaH . \EN{0120190033}shaastraarthaM tattvato gantuM na samarthaH katha.nchana .. \SC.. \EN{0120190041}shaastraartha suukshma darshii yo dharma nishchaya kovidaH . \EN{0120190043}tenaapyevaM na vaachyo.ahaM yadi dharmaM prapashyasi .. \SC.. \EN{0120190051}bhraatR^i sauhR^idamaasthaaya yad.h uktaM vachanaM tvayaa . \EN{0120190053}nyaayyaM yuktaM cha kaunteya priito.ahaM tena te arjuna .. \SC.. \EN{0120190061}yuddha dharmeshhu sarveshhu kriyaaNaaM naipuNeshhu cha . \EN{0120190063}na tvayaa sadR^ishaH kashchit.h trishhu lokeshhu vidyate .. \SC.. \EN{0120190071}dharma suukshmaM tu yad.h vaakyaM tatra dushhprataraM tvayaa . \EN{0120190073}dhana.njaya na me buddhimabhisha.nkitumarhasi .. \SC.. \EN{0120190081}yuddha shaastra vid.h eva tvaM na vR^iddhaaH sevitaastvayaa . \EN{0120190083}samaasa vistara vidaaM na teshhaaM vetshhi nishchayam.h .. \SC.. \EN{0120190091}tapastyaago vidhiriti nishchayastaapa dhiimataam.h . \EN{0120190093}paraM paraM jyaayaishhaaM saishhaa naiHshreyasii gatiH .. \SC.. \EN{0120190101}na tvetan.h manyase paartha na jyaayo.asti dhanaad.h iti . \EN{0120190103}atra te vartayishhyaami yathaa naitat.h pradhaanataH .. \SC.. \EN{0120190111}tapassvaadhyaaya shiilaa hi dR^ishyante dhaarmikaa janaaH . \EN{0120190113}R^ishhayastapasaa yuktaa yeshhaaM lokaaH sanaatanaaH .. \SC.. \EN{0120190121}ajaata shmashravo dhiiraastathaa.anye vana vaasinaH . \EN{0120190123}anantaa.adhanaaiva svaadhyaayena divaM gataaH .. \SC.. \EN{0120190131}uttareNa tu panthaanamaaryaa vishhaya nigrahaat.h . \EN{0120190133}abuddhi jaM tamastyaktvaa lokaa.nstyaagavataaM gataaH .. \SC.. \EN{0120190141}dakshiNena tu panthaanaM yaM bhaasvantaM prapashyasi . \EN{0120190143}ete kriyaavataaM lokaa ye shmashaanaani bhejire .. \SC.. \EN{0120190151}anirdeshyaa gatiH saa tu yaaM prapashyanti mokshiNaH . \EN{0120190153}tasmaat.h tyaagaH pradhaaneshhTaH sa tu duHkhaH praveditum.h .. \SC.. \EN{0120190161}anusR^itya tu shaastraaNi kavayaH samavasthitaaH . \EN{0120190163}api iha syaad.h api iha syaat.h saaraasaara didR^ishhkayaa .. \SC.. \EN{0120190171}veda vaadaan.h atikramya shaastraaNyaaraNyakaani cha . \EN{0120190173}vipaaTya kadalii skandhaM saaraM dadR^ishire na te .. \SC.. \EN{0120190181}athaikaanta vyudaasena shariire paJNcha bhautike . \EN{0120190183}ichchhaa dveshha samaayuktamaatmaanaM praahuri.ngitaiH .. \SC.. \EN{0120190183}agraahyashchakshushaa saapi . anirdeshyaM cha tad.h giraa . \EN{0120190191}karma hetu puraskaaraM bhuuteshhu parivartate .. \SC.. \EN{0120190201}kalyaaNa gocharaM kR^itvaa manastR^ishhNaaM nigR^ihya cha . \EN{0120190203}karma sa.ntatiM utsR^ijya syaad.h niraalaMbanaH sukhii .. \SC.. \EN{0120190211}asminn.h evaM suukshma gamye maarge sadbhirnishhevite . \EN{0120190213}kathamarthamanarthaaDhyamarjuna tvaM prasha.nsasi .. \SC.. \EN{0120190221}puurva shaastra vido hyevaM janaaH pashyanti bhaarata . \EN{0120190223}kriyaasu nirataa nityaM daane yaGYe cha karmaNi .. \SC.. \EN{0120190231}bhavanti suduraavartaa hetumanto.api paNDitaaH . \EN{0120190233}dR^iDha puurva shrutaa muuDhaa naitad.h asti iti vaadinaH .. \SC.. \EN{0120190241}amR^itasyaavamantaaro vaktaaro jana sa.nsadi . \EN{0120190243}charanti vasudhaaM kR^itsnaaM vaavaduukaa bahu shrutaaH .. \SC.. \EN{0120190251}yaan.h vayaM naabhijaaniimaH kastaan.h GYaatumihaarhati . \EN{0120190253}evaM praaGYaan.h satashchaapi mahataH shaastra vittamaan.h .. \SC.. \EN{0120190261}tapasaa mahad.h aapnoti buddhyaa vai vindate mahat.h . \EN{0120190263}tyaagena sukhamaapnoti sadaa kaunteya dharma vit.. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0120200011}tasmin.h vaakyaantare vaktaa deva sthaano mahaa tapaaH . {vaishaMpaayana} \EN{0120200013}abhiniitataraM vaakyamityuvaacha yudhishhThiram.h .. \SC.. \EN{0120200021}yad.h vacho phalgunenoktaM na jyaayo.asti dhanaad.h iti . \EN{0120200023}atra te vartayishhyaami tad.h ekaagra manaaH shR^iNu .. \SC.. \EN{0120200031}ajaatashatro dharmeNa kR^itsnaa te vasudhaa jitaa . \EN{0120200033}taaM jitvaa na vR^ithaa raaja.nstvaM parityaktumarhasi .. \SC.. \EN{0120200041}chatushhpadii hi niHshreNii karmaNyeshhaa pratishhThitaa . \EN{0120200043}taaM krameNa mahaa baaho yathaavad.h jaya paarthiva .. \SC.. \EN{0120200051}tasmaat.h paartha mahaa yaGYairyajasva bahu dakshiNaiH . \EN{0120200053}svaadhyaaya yaGYaaR^ishhayo GYaana yaGYaastathaa.apare .. \SC.. \EN{0120200061}karma nishhThaa.nstu budhyethaastapo nishhThaa.nshcha bhaarata . \EN{0120200063}vaikhaanasaanaaM raajendra vachanaM shruuyate yathaa .. \SC.. \EN{0120200071}iihate dhana hetoryastasyaaniihaa gariiyasii . \EN{0120200073}bhuuyaan.h doshhaH pravardheta yastaM dhanamapaashrayet.h .. \SC.. \EN{0120200081}kR^ichchhraachcha dravya sa.nhaaraM kurvanti dhana kaaraNaat.h . \EN{0120200083}dhanena tR^ishhito.abuddhyaa bhruuNa hatyaaM na budhyate .. \SC.. \EN{0120200091}anarhate yad.h dadaati na dadaati yad.h arhate . \EN{0120200093}anarhaarhaapariGYaanaad.h daana dharmo.api dushhkaraH .. \SC.. \EN{0120200101}yaGYaaya sR^ishhTaani dhanaani dhaatraa yashhTaadishhTaH purushho rakshitaa cha . \EN{0120200103}tasmaat.h sarvaM yaGYaivopayojyaM dhanaM tato.anantaraiva kaamaH .. \SC.. \EN{0120200111}yaGYairindro vividhairannavadbhirdevaan.h sarvaan.h abhyayaan.h mahaa ojaaH . \EN{0120200113}tenendratvaM praapya vibhraajate asau tasmaad.h yaGYe sarvamevopayojyam.h .. \SC.. \EN{0120200121}mahaa devaH sarva medhe mahaa.a.atmaa hutvaa.a.atmaanaM deva devo vibhuutaH . \EN{0120200123}vishvaam.h.N llokaan.h vyaapya vishhTabhya kiirtyaa virochate dyutimaan.h kR^itti vaasaaH .. \SC.. \EN{0120200131}aavikshitaH paarthivo vai maruttaH svR^iddhyaa martyo yo.ayajad.h deva raajam.h . \EN{0120200133}yaGYe yasya shriiH svayaM sa.nnivishhTaa yasmin.h bhaaNDaM kaaJNchanaM sarvamaasiit.h .. \SC.. \EN{0120200141}harishchandraH paarthivendraH shrutaste yaGYairishhTvaa puNya kR^id.h viita shokaH . \EN{0120200143}R^iddhyaa shakraM yo.ajayan.h maanushhaH sa.nstasmaad.h yaGYe sarvamevopayojyam.h . (iti)\medskip\hrule\medskip %14 \EN{0120210011}atraivodaaharanti imamitihaasaM puraatanam.h . {deva sthaana} \EN{0120210013}indreNa samaye pR^ishhTo yad.h uvaacha bR^ihaspatiH .. \SC.. \EN{0120210021}sa.ntoshho vai svargatamaH sa.ntoshhaH paramaM sukham.h . \EN{0120210023}tushhTerna ki.nchit.h parataH susamyak.h paritishhThati .. \SC.. \EN{0120210031}yadaa sa.nharate kaamaan.h kuurmo.a.ngaani iva sarvashaH . \EN{0120210033}tadaa.a.atma jyotiraatmaiva svaatmanaiva prasiidati .. \SC.. \EN{0120210041}na bibheti yadaa chaayaM yadaa chaasmaan.h na bibhyati . \EN{0120210043}kaama dveshhau cha jayati tadaa.a.atmaanaM prapashyati .. \SC.. \EN{0120210051}yadaa.asau sarva bhuutaanaaM na krudhyati na dushhyati . \EN{0120210053}karmaNaa manasaa vaachaa brahma saMpadyate tadaa .. \SC.. \EN{0120210061}evaM kaunteya bhuutaani taM taM dharmaM tathaa tathaa . \EN{0120210063}tadaa tadaa prapashyanti tasmaad.h budhyasva bhaarata .. \SC.. \EN{0120210071}anye shamaM prasha.nsanti vyaayaamamapare tathaa . \EN{0120210073}naikaM na chaaparaM kechid.h ubhayaM cha tathaa.apare .. \SC.. \EN{0120210081}yaGYameke prasha.nsanti sa.nnyaasamapare janaaH . \EN{0120210083}daanameke prasha.nsanti kechid.h eva pratigraham.h . \EN{0120210085}kechit.h sarvaM parityajya tuushhNiiM dhyaayantaasate .. \SC.. \EN{0120210091}raajyameke prasha.nsanti sarveshhaaM paripaalanam.h . \EN{0120210093}hatvaa bhittvaa cha chhittvaa cha kechid.h ekaanta shiilinaH .. \SC.. \EN{0120210101}etat.h sarvaM samaalokya budhaanaameshha nishchayaH . \EN{0120210113}adroheNaiva bhuutaanaaM yo dharmaH sa sataaM mataH .. \SC.. \EN{0120210111}adrohaH satya vachanaM saMvibhaago dhR^itiH kshamaa . \EN{0120210113}prajanaH sveshhu daareshhu maardavaM hriirachaapalam.h .. \SC.. \EN{0120210121}dhanaM dharma pradhaaneshhTaM manuH svaayaMbhuvo.abraviit.h . \EN{0120210123}tasmaad.h evaM prayatnena kaunteya paripaalaya .. \SC.. \EN{0120210131}yo hi raajye sthitaH shashvad.h vashii tulya priyaapriyaH . \EN{0120210133}kshatriyo yaGYa shishhTaashii raaja shaastraartha tattva vit.h .. \SC.. \EN{0120210141}asaadhu nigraha rataH saadhuunaaM pragrahe rataH . \EN{0120210143}dharme vartmani sa.nsthaapya prajaa varteta dharma vit.h .. \SC.. \EN{0120210151}putra sa.nkraamita shriistu vane vanyena vartayan.h . \EN{0120210153}vidhinaa shraamaNenaiva kuryaat.h kaalamatandritaH .. \SC.. \EN{0120210161}yaivaM vartate raajaa raaja dharma vinishchitaH . \EN{0120210163}tasyaayaM cha parashchaiva lokaH syaat.h sa phalo nR^ipa . \EN{0120210165}nirvaaNaM tu sudushhpaaraM bahu vighnaM cha me matam.h .. \SC.. \EN{0120210171}evaM dharmamanukraantaaH satya daana tapasparaaH . \EN{0120210173}aanR^isha.nsya guNairyuktaaH kaama krodha vivarjitaaH .. \SC.. \EN{0120210181}prajaanaaM paalane yuktaa damaM uttamamaasthitaaH . \EN{0120210183}go braahmaNaarthaM yuddhena saMpraaptaa gatiM uttamaam.h .. \SC.. \EN{0120210191}evaM rudraaH sa vasavastathaa.a.adityaaH para.ntapa . \EN{0120210193}saadhyaa raaja R^ishhi sa.nghaashcha dharmametaM samaashritaaH . \EN{0120210195}apramattaastataH svargaM praaptaaH puNyaish sva karmabhih.. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0120220011}tasmin.h vaakyaantare vaakyaM punarevaarjuno.abraviit.h . {vaishaMpaayana} \EN{0120220013}vishhaNNa manasaM jyeshhThamidaM bhraataramiishvaram.h .. \SC.. \EN{0120220021}kshatra dharmeNa dharma GYa praapya raajyamanuttamam.h . \EN{0120220023}jitvaa chaariin.h nara shreshhTha tapyate kiM bhavaan.h bhR^isham.h .. \SC.. \EN{0120220031}kshatriyaaNaaM mahaa raaja sa.ngraame nidhanaM smR^itam.h . \EN{0120220033}vishishhTaM bahubhiryaGYaiH kshatra dharmamanusmara .. \SC.. \EN{0120220041}braahmaNaanaaM tapastyaagaH pretya dharma vidhiH smR^itaH . \EN{0120220043}kshatriyaaNaaM cha vihitaM sa.ngraame nidhanaM vibho .. \SC.. \EN{0120220051}kshatra dharmo mahaa raudraH shastra nityaiti smR^itaH . \EN{0120220053}vadhashcha bharata shreshhTha kaale shastreNa samyuge .. \SC.. \EN{0120220061}braahmaNasyaapi ched.h raajan.h kshatra dharmeNa tishhThataH . \EN{0120220063}prashastaM jiivitaM loke kshatraM hi brahma sa.nsthitam.h .. \SC.. \EN{0120220071}na tyaago na punaryaachnaa na tapo manujeshvara . \EN{0120220073}kshatriyasya vidhiiyante na para svopajiivanam.h .. \SC.. \EN{0120220081}sa bhavaan.h sarva dharma GYaH sarvaatmaa bharata R^ishhabha . \EN{0120220083}raajaa maniishhii nipuNo loke dR^ishhTa paraavaraH .. \SC.. \EN{0120220091}tyaktvaa sa.ntaapa jaM shokaM da.nshito bhava karmaNi . \EN{0120220093}kshatriyasya visheshheNa hR^idayaM vajra sa.nhatam.h .. \SC.. \EN{0120220101}jitvaa.ariin.h kshatra dharmeNa praapya raajyamakaNTakam.h . \EN{0120220103}vijitaatmaa manushhyendra yaGYa daana paro bhava .. \SC.. \EN{0120220111}indro vai brahmaNaH putraH karmaNaa kshatriyo.abhavat.h . \EN{0120220113}GYaatiinaaM paapa vR^ittiinaaM jaghaana navatiirnava .. \SC.. \EN{0120220121}tachchaasya karma puujyaM hi prashasyaM cha vishaaM pate . \EN{0120220123}tena chendratvamaapede devaanaamiti naH shrutam.h .. \SC.. \EN{0120220131}sa tvaM yaGYairmahaa raaja yajasva bahu dakshiNaiH . \EN{0120220133}yathaivendro manushhyendra chiraaya vigata jvaraH .. \SC.. \EN{0120220141}maa tvamevaM gate ki.nchit.h kshatriya R^ishhabha shochithaaH . \EN{0120220143}gataaste kshatra dharmeNa shastra puutaaH paraaM gatim.h .. \SC.. \EN{0120220151}bhavitavyaM tathaa tachcha yad.h vR^ittaM bharata R^ishhabha . \EN{0120220153}dishhTaM hi raaja shaarduula na shakyamativartitum.h . (iti)\medskip\hrule\medskip %15 \EN{0120230011}evaM uktastu kaunteya guDaakeshena bhaarata . {vaishaMpaayana} \EN{0120230013}novaacha ki.nchit.h kauravyastato dvaipaayano.abraviit.h .. \SC.. \EN{0120230021}biibhatsorvachanaM samyak.h satyametad.h yudhishhThira . \EN{0120230023}shaastra dR^ishhTaH paro dharmaH smR^ito gaarhasthyaashramaH .. \SC.. \EN{0120230031}sva dharmaM chara dharma GYa yathaa shaastraM yathaa vidhi . \EN{0120230033}na hi gaarhasthyaM utsR^ijya tavaaraNyaM vidhiiyate .. \SC.. \EN{0120230041}gR^ihasthaM hi sadaa devaaH pitara R^ishhayastathaa . \EN{0120230043}bhR^ityaashchaivopajiivanti taan.h bhajasva mahii pate .. \SC.. \EN{0120230051}vayaa.nsi pashavashchaiva bhuutaani cha mahii pate . \EN{0120230053}gR^iha sthaireva dhaaryante tasmaad.h jyeshhThaashramo gR^ihii .. \SC.. \EN{0120230061}so.ayaM chaturNaameteshhaamaashramaaNaaM duraacharaH . \EN{0120230063}taM charaavimanaaH paartha dushcharaM durbalendriyaiH .. \SC.. \EN{0120230071}veda GYaanaM cha te kR^itsnaM tapo cha charitaM mahat.h . \EN{0120230073}pitR^i paitaamahe raajye dhuraM udvoDhumarhasi .. \SC.. \EN{0120230081}tapo yaGYastathaa vidyaa bhaikshamindriya nigrahaH . \EN{0120230083}dhyaanamekaanta shiilatvaM tushhTirdaanaM cha shaktitaH .. \SC.. \EN{0120230091}braahmaNaanaaM mahaa raaja cheshhTaaH sa.nsiddhi kaarikaaH . \EN{0120230093}kshatriyaaNaaM cha vakshyaami tavaapi viditaM punaH .. \SC.. \EN{0120230101}yaGYo vidyaa samutthaanamasa.ntoshhaH shriyaM prati . \EN{0120230103}daNDa dhaaraNamatyugraM prajaanaaM paripaalanam.h .. \SC.. \EN{0120230111}veda GYaanaM tathaa kR^itsnaM tapo sucharitaM tathaa . \EN{0120230113}draviNopaarjanaM bhuuri paatreshhu pratipaadanam.h .. \SC.. \EN{0120230121}etaani raaGYaaM karmaaNi sukR^itaani vishaaM pate . \EN{0120230123}imaM lokamamuM lokaM saadhayanti iti naH shrutam.h .. \SC.. \EN{0120230131}teshhaaM jyaayastu kaunteya daNDa dhaaraNaM uchyate . \EN{0120230133}balaM hi kshatriye nityaM bale daNDaH samaahitaH .. \SC.. \EN{0120230141}etaashcheshhTaaH kshatriyaaNaaM raajan.h sa.nsiddhi kaarikaaH . \EN{0120230143}api gaathaamimaaM chaapi bR^ihaspatirabhaashhata .. \SC.. \EN{0120230151}bhuumiretau nigirati sarpo bila shayaan.h iva . \EN{0120230153}raajaanaM chaaviroddhaaraM braahmaNaM chaapravaasinam.h .. \SC.. \EN{0120230161}sudyumnashchaapi raaja R^ishhiH shruuyate daNDa dhaaraNaat.h . \EN{0120230163}praaptavaan.h paramaaM siddhiM dakshaH praachetaso yathaa.. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0120240011}bhagavan.h karmaNaa kena sudyumno vasudhaa.adhipaH . {yudhishhThira} \EN{0120240013}sa.nsiddhiM paramaaM praaptaH shrotumichchhaami taM nR^ipam.h .. \SC.. \EN{0120240021}atraapyudaaharanti imamitihaasaM puraatanam.h . {vyaasa} \EN{0120240023}sha.nkhashcha likhitashchaastaaM bhraatarau sa.nyata vratau .. \SC.. \EN{0120240031}tayoraavasathaavaastaaM ramaNiiyau pR^ithak.h pR^ithak.h . \EN{0120240033}nitya pushhpa phalairvR^ikshairupetau baahudaamanu .. \SC.. \EN{0120240041}tataH tadaachid.h likhitaH sha.nkhasyaashramamaagamat.h . \EN{0120240043}yadR^ichchhayaa.api sha.nkho.atha nishhkraanto.abhavad.h aashramaat.h .. \SC.. \EN{0120240051}so.abhigamyaashramaM bhraatuH sha.nkhasya likhitastadaa . \EN{0120240053}phalaani shaatayaamaasa samyak.h pariNataanyuta .. \SC.. \EN{0120240061}taanyupaadaaya visrabdho bhakshayaamaasa sa dvijaH . \EN{0120240063}tasmi.nshcha bhakshayatyeva sha.nkho.apyaashramamaagamat.h .. \SC.. \EN{0120240071}bhakshayantaM tu taM dR^ishhTvaa sha.nkho bhraataramabraviit.h . \EN{0120240073}kutaH phalaanyavaaptaani hetunaa kena khaadasi .. \SC.. \EN{0120240081}so.abraviid.h bhraataraM jyeshhThaM upaspR^ishyaabhivaadya cha . \EN{0120240083}itaiva gR^ihiitaani mayeti prahasann.h iva .. \SC.. \EN{0120240091}tamabraviit.h tadaa sha.nkhastiivra kopa samanvitaH . \EN{0120240093}steyaM tvayaa kR^itamidaM phalaanyaadadataa svayam.h . \EN{0120240095}gachchha raajaanamaasaadya sva karma prathayasva vai .. \SC.. \EN{0120240101}adattaadaanamevedaM kR^itaM paarthiva sattama . \EN{0120240103}stenaM maaM tvaM viditvaa cha sva dharmamanupaalaya . \EN{0120240105}shiighraM dhaaraya chaurasya mama daNDaM naraadhipa .. \SC.. \EN{0120240111}ityuktastasya vachanaat.h sudyumnaM vasudhaa.adhipam.h . \EN{0120240113}abhyagachchhan.h mahaa baaho likhitaH sa.nshita vrataH .. \SC.. \EN{0120240121}sudyumnastvaanta paalaibhyaH shrutvaa likhitamaagatam.h . \EN{0120240123}abhyagachchhat.h sahaamaatyaH padbhyaameva nareshvaraH .. \SC.. \EN{0120240131}tamabraviit.h samaagatya sa raajaa brahma vittamam.h . \EN{0120240133}kimaagamanamaachakshva bhagavan.h kR^itameva tat.h .. \SC.. \EN{0120240141}evaM uktaH sa vipra R^ishhiH sudyumnamidamabraviit.h . \EN{0120240143}pratishraushhi karishhye iti shrutvaa tat.h kartumarhasi .. \SC.. \EN{0120240151}anisR^ishhTaani guruNaa phalaani purushha R^ishhabha . \EN{0120240153}bhakshitaani mayaa raaja.nstatra maaM shaadhi maa chiram.h .. \SC.. \EN{0120240161}pramaaNaM chet.h mato raajaa bhavato daNDa dhaaraNe . {sudyumna} \EN{0120240163}anuGYaayaamapi tathaa hetuH syaad.h braahmaNa R^ishhabha .. \SC.. \EN{0120240171}sa bhavaan.h abhyanuGYaataH shuchi karmaa mahaa vrataH . \EN{0120240173}bruuhi kaamaan.h ato.anyaa.nstvaM karishhyaami hi te vachaH .. \SC.. \EN{0120240181}chhandyamaano.api brahma R^ishhiH paarthivena mahaa.a.atmanaa . {vyaasa} \EN{0120240183}naanyaM vai varayaamaasa tasmaad.h daNDaad.h R^ite varam.h .. \SC.. \EN{0120240191}tataH sa pR^ithivii paalo likhitasya mahaa.a.atmanaH . \EN{0120240193}karau prachchhedayaamaasa dhR^ita daNDo jagaama saH .. \SC.. \EN{0120240201}sa gatvaa bhraataraM sha.nkhamaarta ruupo.abraviid.h idam.h . \EN{0120240203}dhR^ita daNDasya durbhuddherbhagavan.h kshantumarhasi .. \SC.. \EN{0120240211}na kupye tava dharma GYa na cha duushhayase mama . {sha.nkha} \EN{0120240213}dharmo tu te vyatikraantastataste nishhkR^itiH kR^itaa .. \SC.. \EN{0120240221}sa gatvaa baahudaaM shiighraM tarpayasva yathaa vidhi . \EN{0120240223}devaan.h pitR^In.h R^ishhii.nshchaiva maa chaadharme mano kR^ithaaH .. \SC.. \EN{0120240231}tasya tad.h vachanaM shrutvaa sha.nkhasya likhitastadaa . {vyaasa} \EN{0120240233}avagaahyaapagaaM puNyaaM udakaardhaM prachakrame .. \SC.. \EN{0120240241}praadusaastaaM tatastasya karau jala ja sa.nnibhau . \EN{0120240243}tataH sa vismito bhraaturdarshayaamaasa tau karau .. \SC.. \EN{0120240251}tatastamabraviid.h sha.nkhastapasedaM kR^itaM mayaa . \EN{0120240253}maa cha te atra vi sha.nkaa bhuud.h daivameva vidhiiyate .. \SC.. \EN{0120240261}kiM nu naahaM tvayaa puutaH puurvameva mahaa dyute . {lihita} \EN{0120240263}yasya te tapaso viiryamiidR^ishaM dvija sattama .. \SC.. \EN{0120240271}evametan.h mayaa kaaryaM naahaM daNDa dharastava . {sha.nkha} \EN{0120240273}sa cha puuto nara patistvaM chaapi pitR^ibhiH saha .. \SC.. \EN{0120240281}sa raajaa paaNDava shreshhTha shreshhTho vai tena karmaNaa . {vyaasa} \EN{0120240283}praaptavaan.h paramaaM siddhiM dakshaH praachetaso yathaa .. \SC.. \EN{0120240291}eshha dharmaH kshatriyaaNaaM prajaanaaM paripaalanam.h . \EN{0120240293}utpathe asmin.h mahaa raaja maa cha shoke mano kR^ithaaH .. \SC.. \EN{0120240301}bhraaturasya hitaM vaakyaM shR^iNu dharma GYa sattama . \EN{0120240303}daNDaiva hi raajendra kshatra dharmo na muNDanam.h . (iti)\medskip\hrule\medskip %30 \EN{0120250011}punareva maharshhistaM kR^ishhNa dvaipaayano.abraviit.h . {vaishaMpaayana} \EN{0120250013}ajaatashatruM kaunteyamidaM vachanamarthavat.h .. \SC.. \EN{0120250021}araNye vasataaM taata bhraatR^INaaM te tapasvinaam.h . \EN{0120250023}mano rathaa mahaa raaja ye tatraasan.h yudhishhThira .. \SC.. \EN{0120250031}taan.h ime bharata shreshhTha praapnuvantu mahaa rathaaH . \EN{0120250033}prashaadhi pR^ithiviiM paartha yayaatiriva naahushhaH .. \SC.. \EN{0120250041}araNye duHkha vasatiranubhuutaa tapasvibhiH . \EN{0120250043}duHkhasyaante nara vyaaghraaH sukhaM tvanubhavantvime .. \SC.. \EN{0120250051}dharmamarthaM cha kaamaM cha bhraatR^ibhiH saha bhaarata . \EN{0120250053}anubhuuya tataH pashchaat.h prasthaataa.asi vishaaM pate .. \SC.. \EN{0120250061}atithiinaaM cha pitR^INaaM devataanaaM cha bhaarata . \EN{0120250063}aanR^iNyaM gachchha kaunteya tataH svargaM gamishhyasi .. \SC.. \EN{0120250071}sarva medhaashva medhaabhyaaM yajasva kuru nandana . \EN{0120250073}tataH pashchaan.h mahaa raaja gamishhyasi paraaM gatim.h .. \SC.. \EN{0120250081}bhraatR^I.nshcha sarvaan.h kratubhiH sa.nyojya bahu dakshiNaiH . \EN{0120250083}saMpraaptaH kiirtimatulaaM paaNDaveya bhavishhyasi .. \SC.. \EN{0120250091}vidma te purushha vyaaghra vachanaM kuru nandana . \EN{0120250093}shR^iNu machcha yathaa kurvan.h dharmaan.h na chyavate nR^ipaH .. \SC.. \EN{0120250101}aadadaanasya cha dhanaM nigrahaM cha yudhishhThira . \EN{0120250103}samaanaM dharma kushalaaH sthaapayanti nareshvara .. \SC.. \EN{0120250111}desha kaala pratiikshe yo dasyordarshayate nR^ipaH . \EN{0120250113}shaastra jaaM buddhimaasthaaya nainasaa sa hi yujyate .. \SC.. \EN{0120250121}aadaaya bali shhaD bhaagaM yo raashhTraM naabhirakshati . \EN{0120250123}pratigR^ihNaati tat.h paapaM chaturthaa.nshena paarthivaH .. \SC.. \EN{0120250131}nibodha cha yathaa.a.atishhThan.h dharmaad.h na chyavate nR^ipaH . \EN{0120250133}nigrahaad.h dharma shaastraaNaamanurudhyann.h apeta bhiiH . \EN{0120250135}kaama krodhaavanaadR^itya piteva sama darshanaH .. \SC.. \EN{0120250141}daivenopahate raajaa karma kaale mahaa dyute . \EN{0120250143}pramaadayati tat.h karma na tatraahurati kramam.h .. \SC.. \EN{0120250151}tarasaa buddhi puurvaM vaa nigraahyaaiva shatravaH . \EN{0120250153}paapaiH saha na sa.ndadhyaad.h raashhTraM paNyaM na kaarayet.h .. \SC.. \EN{0120250161}shuuraashchaaryaashcha sat.h kaaryaa vidvaa.nsashcha yudhishhThira . \EN{0120250163}gomato dhaninashchaiva paripaalyaa visheshhataH .. \SC.. \EN{0120250171}vyavahaareshhu dharmyeshhu niyojyaashcha bahu shrutaaH . \EN{0120250173}guNa yukte api naikasmin.h vishvasyaachcha vichakshaNaH .. \SC.. \EN{0120250181}arakshitaa durviniito maanii stabdho.abhyasuuyakaH . \EN{0120250183}enasaa yujyate raajaa durdaantaiti chochyate .. \SC.. \EN{0120250191}ye arakshyamaaNaa hiiyante daivenopahate nR^ipe . \EN{0120250193}taskaraishchaapi hanyante sarvaM tad.h raaja kilbishham.h .. \SC.. \EN{0120250201}sumantrite suniite cha vidhivachchopapaadite . \EN{0120250203}paurushhe karmaNi kR^ite naastyadharmo yudhishhThira .. \SC.. \EN{0120250211}vipadyante samaaraMbhaaH sidhyantyapi cha daivataH . \EN{0120250213}kR^ite purushha kaare tu naino spR^ishati paarthivam.h .. \SC.. \EN{0120250221}atra te raaja shaarduula vartayishhye kathaamimaam.h . \EN{0120250223}yad.h vR^ittaM puurva raaja R^ishherhaya griivasya paarthiva .. \SC.. \EN{0120250231}shatruun.h hatvaa hatasyaajau shuurasyaaklishhTa karmaNaH . \EN{0120250233}asahaayasya dhiirasya nirjitasya yudhishhThira .. \SC.. \EN{0120250241}yat.h karma vai nigrahe shaatravaaNaaM yogashchaagryaH paalane maanavaanaam.h . \EN{0120250243}kR^itvaa karma praapya kiirtiM suyuddhe vaaji griivo modate deva loke .. \SC.. \EN{0120250251}sa.ntyaktaatmaa samareshhvaatataayii shastraishchhinno dasyubhirardyamaanaH . \EN{0120250253}ashva griivaH karma shiilo mahaa.a.atmaa sa.nsiddhaatmaa modate deva loke .. \SC.. \EN{0120250261}dhanuryuupo rashanaa jyaa sharaH sruk.h sruvaH kha.ngo rudhiraM yatra chaajyam.h . \EN{0120250263}ratho vedii kaama go yuddhamagnishchaaturhotraM chaturo vaaji mukhyaaH .. \SC.. \EN{0120250271}hutvaa tasmin.h yaGYa vahnaavathaariin.h paapaan.h mukto raaja si.nhastarasvii . \EN{0120250273}praaNaan.h hutvaa chaavabhR^ithe raNe sa vaaji griivo modate deva loke .. \SC.. \EN{0120250281}raashhTraM rakshan.h buddhi puurvaM nayena sa.ntyaktaatmaa yaGYa shiilo mahaa.a.atmaa . \EN{0120250283}sarvaam.h.N llokaan.h vyaapya kiirtyaa manasvii vaaji griivo modate deva loke .. \SC.. \EN{0120250291}daiviiM siddhiM maanushhiiM daNDa niitiM yoga nyaayaiH paalayitvaa mahiiM cha . \EN{0120250293}tasmaad.h raajaa dharma shiilo mahaa.a.atmaa haya griivo modate svarga loke .. \SC.. \EN{0120250301}vidvaa.nstyaagii shraddadhaanaH kR^ita GYastyaktvaa lokaM maanushhaM karma kR^itvaa . \EN{0120250303}medhaavinaaM vidushhaaM sammataanaaM tanu tyajaaM lokamaakramya raajaa .. \SC.. \EN{0120250311}samyag.h vedaan.h praapya shaastraaNyadhiitya samyag.h raashhTraM paalayitvaa mahaa.a.atmaa . \EN{0120250313}chaaturvarNyaM sthaapayitvaa sva dharme vaaji griivo modate deva loke .. \SC.. \EN{0120250321}jitvaa sa.ngraamaan.h paalayitvaa prajaashcha somaM piitvaa tarpayitvaa dvijaagryaan.h . \EN{0120250323}yuktyaa daNDaM dhaarayitvaa prajaanaaM yuddhe kshiiNo modate deva loke .. \SC.. \EN{0120250331}vR^ittaM yasya shlaaghaniiyaM manushhyaaH santo vidvaa.nsashchaarhayantyarhaNiiyaaH . \EN{0120250333}svargaM jitvaa viira lokaa.nshcha gatvaa siddhiM praaptaH puNya kiirtirmahaa.a.atmaa.. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0120260011}dvaipaayana vacho shrutvaa kupite cha dhana.njaye . {vaishaMpaayana} \EN{0120260013}vyaasamaamantrya kaunteyaH pratyuvaacha yudhishhThiraH .. \SC.. \EN{0120260021}na paarthivamidaM raajyaM nacha bhogaaH pR^ithak.h vidhaaH . \EN{0120260023}priiNayanti mano me adya shoko maaM nardayatyayam.h .. \SC.. \EN{0120260031}shrutvaa cha viira hiinaanaamaputraaNaaM cha yoshhitaam.h . \EN{0120260033}paridevayamaanaanaaM shaantiM nopalabhe mune .. \SC.. \EN{0120260041}ityuktaH pratyuvaachedaM vyaaso yoga vidaaM varaH . \EN{0120260043}yudhishhThiraM mahaa praaGYaM dharma GYo veda paara gaH .. \SC.. \EN{0120260051}na karmaNaa labhyate chintayaa vaa naapyasya daataa purushhasya kashchit.h . \EN{0120260053}paryaaya yogaad.h vihitaM vidhaatraa kaalena sarvaM labhate manushhyaH .. \SC.. \EN{0120260061}na buddhi shaastraadhyayanena shakyaM praaptuM visheshhairmanu jairakaale . \EN{0120260063}muurkho.api praapnoti kadaachid.h arthaan.h kaalo hi kaaryaM prati nirvisheshhaH .. \SC.. \EN{0120260071}naabhuuti kaale cha phalaM dadaati shilpaM na mantraashcha tathaa.aushhadhaani . \EN{0120260073}taanyeva kaalena samaahitaani sidhyanti chedhyanti cha bhuuta kaale .. \SC.. \EN{0120260081}kaalena shiighraaH pravivaanti vaataaH kaalena vR^ishhTirjala daan.h upaiti . \EN{0120260083}kaalena padmotpalavad.h jalaM cha kaalena pushhyanti nagaa vaneshhu .. \SC.. \EN{0120260091}kaalena kR^ishhNaashcha sitaashcha raatryaH kaalena chandraH paripuurNa biMbaH . \EN{0120260093}naakaalataH pushhpa phalaM nagaanaaM naakaala vegaaH sarito vahanti .. \SC.. \EN{0120260101}naakaala mattaaH khaga pannagaashcha mR^iga dvipaaH shaila mahaa grahaashcha . \EN{0120260103}naakaalataH striishhu bhavanti garbhaa naayaantyakaale shishiroshhNa varshhaaH .. \SC.. \EN{0120260111}naakaalato mriyate jaayate vaa naakaalato vyaaharate cha baalaH . \EN{0120260113}naakaalato yauvanamabhyupaiti naakaalato rohati biijaM uptam.h .. \SC.. \EN{0120260121}naakaalato bhaanurupaiti yogaM naakaalato.astaM girimabhyupaiti . \EN{0120260123}naakaalato vardhate hiiyate cha chandraH samudrashcha mahormi maalii .. \SC.. \EN{0120260131}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120260133}giitaM raaGYaa senajitaa duHkhaartena yudhishhThira .. \SC.. \EN{0120260141}sarvaan.h evaishha paryaayo martyaan.h spR^ishati dustaraH . \EN{0120260143}kaalena paripakvaa hi mriyante sarva maanavaaH .. \SC.. \EN{0120260151}ghnanti chaanyaan.h naraa raaja.nstaan.h apyanye naraastathaa . \EN{0120260153}sa.nGYaishhaa laukikii raajan.h na hinasti na hanyate .. \SC.. \EN{0120260161}hanti iti manyate kashchid.h na hanti ityapi chaapare . \EN{0120260163}sva bhaavatastu niyatau bhuutaanaaM prabhavaapyayau .. \SC.. \EN{0120260171}nashhTe dhane vaa daare vaa putre pitari vaa mR^ite . \EN{0120260173}aho kashhTamiti dhyaayan.h shokasyaapachitiM charet.h .. \SC.. \EN{0120260181}sa kiM shochasi muuDhaH san.h shochyaH kimanushochasi . \EN{0120260183}pashya duHkheshhu duHkhaani bhayeshhu cha bhayaanyapi .. \SC.. \EN{0120260191}aatmaa.api chaayaM na mama sarvaa.api pR^ithivii mama. \EN{0120260193}yathaa mama tathaa.anyeshhaamiti pashyan.h na muhyati .. \SC.. \EN{0120260201}shoka sthaana sahasraaNi harshha sthaana shataani cha . \EN{0120260203}divase divase muuDhamaavishanti na paNDitam.h .. \SC.. \EN{0120260211}evametaani kaalena priya dveshhyaaNi bhaagashaH . \EN{0120260213}jiiveshhu parivartante duHkhaani cha sukhaani cha .. \SC.. \EN{0120260221}duHkhamevaasti na sukhaM tasmaat.h tad.h upalabhyate . \EN{0120260223}tR^ishhNaa.a.arti prabhavaM duHkhaM duHkhaarti prabhavaM sukham.h .. \SC.. \EN{0120260231}sukhasyaanantaraM duHkhaM duHkhasyaanantaraM sukham.h . \EN{0120260233}na nityaM lahate duHkhamna nityaM labhate sukham.h .. \SC.. \EN{0120260241}sukhamante hi duHkhaanaaM duHkhamante sukhasya cha . \EN{0120260243}tasmaad.h etad.h dvayaM jahyaad.h yaichchhed.h shaashvataM sukham.h .. \SC.. \EN{0120260251}yat.h nimittaM bhaved.h shokastaapo vaa duHkha muurchhitaH . \EN{0120260253}aayaso vaa.api yan.h muulastad.h ekaa.ngamapi tyajet.h .. \SC.. \EN{0120260261}sukhaM vaa yadi vaa duHkhaM priyaM vaa yadi vaa.apriyam.h . \EN{0120260263}praaptaM praaptaM upaasiita hR^idayenaaparaajitaH .. \SC.. \EN{0120260271}iishhad.h apya.nga daaraaNaaM putraaNaaM vaa charaapriyam.h . \EN{0120260273}tato GYaasyasi kaH kasya kena vaa kathameva vaa .. \SC.. \EN{0120260281}ye cha muuDhatamaa loke ye cha buddheH paraM gataaH . \EN{0120260283}taiva sukhamedhante madhyaH kleshena yujyate .. \SC.. \EN{0120260291}ityabraviin.h mahaa praaGYo yudhishhThira sa sena jit.h . \EN{0120260293}paraavara GYo lokasya dharma vit.h sukha duHkha vit.h .. \SC.. \EN{0120260301}sukhii parasya yo duHkhe na jaatu sa sukhii bhavet.h . \EN{0120260303}duHkhaanaaM hi kshayo naasti jaayate hyaparaat.h param.h .. \SC.. \EN{0120260311}sukhaM cha duHkhaM cha bhavaabhavau cha laabhaalaabhau maraNaM jiivitaM cha . \EN{0120260313}paryaayashaH sarvamiha spR^ishanti tasmaad.h dhiiro naiva hR^ishhyed.h na kupyet.h .. \SC.. \EN{0120260321}diikshaaM yaGYe paalanaM yuddhamaahuryogaM raashhTre daNDa niityaa cha samyak.h . \EN{0120260323}vitta tyaagaM dakshiNaanaaM cha yaGYe samyak.h GYaanaM paavanaani iti vidyaat.h .. \SC.. \EN{0120260331}rakshan.h raashhTraM buddhi puurvaM nayena sa.ntyaktaatmaa yaGYa shiilo mahaa.a.atmaa . \EN{0120260333}sarvaam.h.N llokaan.h dharma muurtyaa chara.nshchaapyuurdhvaM dehaan.h modate deva loke .. \SC.. \EN{0120260341}jitvaa sa.ngraamaan.h paalayitvaa cha raashhTraM somaM piitvaa vardhayitvaa prajaashcha . \EN{0120260343}yuktyaa daNDaM dhaarayitvaa prajaanaaM yuddhe kshiiNo modate deva loke .. \SC.. \EN{0120260351}samyag.h vedaan.h praapya shaastraaNyadhiitya samyag.h raashhTraM paalayitvaa cha raajaa . \EN{0120260353}chaaturvarNyaM sthaapayitvaa sva dharme puutaatmaa vai modate deva loke .. \SC.. \EN{0120260361}yasya vR^ittaM namasyanti svarga sthasyaapi maanavaaH . \EN{0120260363}paura jaanapadaamaatyaaH sa raajaa raaja sattamah.. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0120270011}abhimanyau hate baale draupadyaastanayeshhu cha . {yudhishhThira} \EN{0120270013}dhR^ishhTadyumne viraate cha drupade cha mahii patau .. \SC.. \EN{0120270021}vasushheNe cha dharma GYe dhR^ishhTa ketau cha paarthive . \EN{0120270023}tathaa.anyeshhu narendreshhu naanaa deshyeshhu sa.ngame .. \SC.. \EN{0120270031}na vimuJNchati maaM shoko GYaati ghaatinamaaturam.h . \EN{0120270033}raajya kaamukamatyugraM sva va.nshochchheda kaarakam.h .. \SC.. \EN{0120270041}yasyaa.nke kriiDamaanena mayaa vai parivartitam.h . \EN{0120270043}sa mayaa raajya lubdhena gaa.ngeyo vinipaatitaH .. \SC.. \EN{0120270051}yadaa hyenaM vighuurNantamapashyaM paartha saayakaiH . \EN{0120270053}kaMpamaanaM yathaa vajraiH prekshamaaNaM shikhaNDinam.h .. \SC.. \EN{0120270061}jiirNaM si.nhamiva praa.nshuM nara si.nhaM pitaamaham.h . \EN{0120270063}kiiryamaaNaM sharaistiikshNairdR^ishhTvaa me vyathitaM manaH .. \SC.. \EN{0120270071}praan.h mukhaM siidamaanaM cha rathaad.h apachyutaM sharaiH . \EN{0120270073}ghuurNamaanaM yathaa shailaM tadaa me kashmalo.abhavat.h .. \SC.. \EN{0120270081}yaH sa baaNa dhanuspaaNiryodhayaamaasa bhaargavam.h . \EN{0120270083}bahuunyahaani kauravyaH kuru kshetre mahaa mR^idhe .. \SC.. \EN{0120270091}sametaM paarthivaM kshatraM vaaraNasyaaM nadii sutaH . \EN{0120270093}kanyaa.arthamaahvayad.h viiro rathenaikena samyuge .. \SC.. \EN{0120270101}yena chograayudho raajaa chakra vartii duraasadaH . \EN{0120270103}dagdhaH shastra prataapena sa mayaa yudhi ghaatitaH .. \SC.. \EN{0120270111}svayaM mR^ityuM rakshamaaNaH paaJNchaalyaM yaH shikhaNDinam.h . \EN{0120270113}na baaNaiH paatayaamaasa so.arjunena nipaatitaH .. \SC.. \EN{0120270121}yadainaM patitaM bhuumaavapashyaM rudhirokshitam.h . \EN{0120270123}tadaivaavishad.h atyugro jvaro me muni sattama .. \SC.. \EN{0120270125}yena saMvardhitaa baalaa yena sma parirakshitaaH . \EN{0120270131}sa mayaa raajya lubdhena paapena guru ghaatinaa . \EN{0120270133}alpa kaalasya raajyasya kR^ite muuDhena ghaatitaH .. \SC.. \EN{0120270141}aachaaryashcha maheshhvaasaH sarva paarthiva puujitaH . \EN{0120270143}abhigamya raNe mithyaa paapenoktaH sutaM prati .. \SC.. \EN{0120270151}tan.h me dahati gaatraaNi yan.h maaM gururabhaashhata . \EN{0120270153}satya vaakyo hi raaja.nstvaM yadi jiivati me sutaH . \EN{0120270155}satyaM maa marshayan.h vipro mayi tat.h paripR^ishhTavaan.h .. \SC.. \EN{0120270161}kuJNjaraM chaantaraM kR^itvaa mithyopacharitaM mayaa . \EN{0120270163}subhR^ishaM raajya lubdhena paapena guru ghaatinaa .. \SC.. \EN{0120270171}satya kaJNchukamaasthaaya mayokto gururaahave . \EN{0120270173}ashvatthaamaa hataiti kuJNjare vinipaatite . \EN{0120270175}kaan.h nu lokaan.h gamishhyaami kR^itvaa tat.h karma daaruNam.h .. \SC.. \EN{0120270181}aghaatayaM cha yat.h karNaM samareshhvapalaayinam.h . \EN{0120270183}jyeshhThaM bhraataramatyugraM ko mattaH paapa kR^ittamaH .. \SC.. \EN{0120270191}abhimanyuM cha yad.h baalaM jaataM si.nhamivaadrishhu . \EN{0120270193}praaveshayamahaM lubdho vaahiniiM droNa paalitaam.h .. \SC.. \EN{0120270201}tadaa prabhR^iti biibhatsuM na shaknomi niriikshitum.h . \EN{0120270203}kR^ishhNaM cha puNDariikaakshaM kilbishhii bhruuNa haa yathaa .. \SC.. \EN{0120270211}draupadiiM chaapyaduHkhaarhaaM paJNcha putra vinaa kR^itaam.h . \EN{0120270213}shochaami pR^ithiviiM hiinaaM paJNchabhiH parvatairiva .. \SC.. \EN{0120270221}so.ahamaagaskaraH paapaH pR^ithivii naasha kaarakaH . \EN{0120270223}aasiinaivamevedaM shoshhayishhye kalevaram.h .. \SC.. \EN{0120270231}praayopavishhTaM jaaniidhvamadya maaM guru ghaatinam.h . \EN{0120270233}jaatishhvanyaasvapi yathaa na bhaveyaM kulaanta kR^it.h .. \SC.. \EN{0120270241}na bhokshye na cha paaniiyaM upayokshye katha.nchana . \EN{0120270243}shoshhayishhye priyaan.h praaNaan.h iha stho.ahaM tapo dhana .. \SC.. \EN{0120270251}yatheshhTaM gamyataaM kaamamanujaane prasaadya vaH . \EN{0120270253}sarve maamanujaaniita tyakshyaami idaM kalevaram.h .. \SC.. \EN{0120270261}tamevaM vaadinaM paarthaM bandhu shokena vihvalam.h . {vaishaMpaayana} \EN{0120270263}maivamityabraviid.h vyaaso nigR^ihya muni sattamaH .. \SC.. \EN{0120270271}ati velaM mahaa raaja na shokaM kartumarhasi . \EN{0120270273}punaruktaM pravakshyaami dishhTametad.h iti prabho .. \SC.. \EN{0120270281}sa.nyogaa viprayogaashcha jaataanaaM praaNinaaM dhruvam.h . \EN{0120270283}budbudeva toyeshhu bhavanti na bhavanti cha .. \SC.. \EN{0120270291}sarve kshayaantaa nichayaaH patanaantaaH samuchchhrayaaH . \EN{0120270293}sa.nyogaa viprayogaantaa maraNaantaM hi jiivitam.h .. \SC.. \EN{0120270301}sukhaM duHkhaantamaalasyaM daakshyaM duHkhaM sukhodayam.h . \EN{0120270303}bhuutiH shriirhriirdhR^itiH siddhirnaadakshe nivasantyuta .. \SC.. \EN{0120270311}naalaM sukhaaya suhR^ido naalaM duHkhaaya durhR^idaH . \EN{0120270313}na cha praGYaa.alamarthaibhyo na sukhaibhyo.apyalaM dhanam.h .. \SC.. \EN{0120270321}yathaa sR^ishhTo.asi kaunteya dhaatraa karmasu tat.h kuru . \EN{0120270323}ataiva hi siddhiste neshastvamaatmanaa nR^ipa.. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0120280011}GYaati shokaabhitaptasya praaNaan.h abhyutsikR^ikshataH . {vaishaMpaayana} \EN{0120280013}jyeshhThasya paaNDu putrasya vyaasaH shokamapaanudat.h .. \SC.. \EN{0120280021}atraapyudaaharanti imamitihaasaM puraatanam.h . {vyaasa} \EN{0120280023}ashma giitaM nara vyaaghra tan.h nibodha yudhishhThira .. \SC.. \EN{0120280031}ashmaanaM braahmaNaM praaGYaM vaideho janako nR^ipaH . \EN{0120280033}sa.nshayaM paripaprachchha duHkha shhoka pariplutaH .. \SC.. \EN{0120280041}aagame yadi vaa.apaaye GYaatiinaaM draviNasya cha . {janaka} \EN{0120280043}nareNa pratipattavyaM kalyaaNaM kathamichchhataa .. \SC.. \EN{0120280051}utpannamimamaatmaanaM narasyaanantaraM tataH . {ashman} \EN{0120280053}taani taanyabhivartante duHkhaani cha sukhaani cha .. \SC.. \EN{0120280061}teshhaamanyataraapattau yad.h yad.h evopasevate . \EN{0120280063}tat.h tad.h hi chetanaamasya haratyabhramivaanilaH .. \SC.. \EN{0120280071}abhijaato.asmi siddho.asmi naasmi kevala maanushhaH . \EN{0120280073}ityevaM hetubhistasya tribhishchittaM prasichyati .. \SC.. \EN{0120280081}sa prasikta manaa bhogaan.h visR^ijya pitR^i sa.nchitaan.h . \EN{0120280083}parikshiiNaH para svaanaamaadaanaM saadhu manyate .. \SC.. \EN{0120280091}tamatikraanta maryaadamaadadaanamasaaMpratam.h . \EN{0120280093}pratishhedhanti raajaano lubdhaa mR^igamiveshhubhiH .. \SC.. \EN{0120280101}ye cha vi.nshati varshhaa vaa tri.nshad.h varshhaashcha maanavaaH . \EN{0120280103}pareNa te varshha shataan.h na bhavishhyanti paarthiva .. \SC.. \EN{0120280111}teshhaaM parama duHkhaanaaM buddhyaa bheshhajamaadishet.h . \EN{0120280113}sarva praaNa bhR^itaaM vR^ittaM prekshamaaNastatastataH .. \SC.. \EN{0120280121}maanasaanaaM punaryonirduHkhaanaaM chitta vibhramaH . \EN{0120280123}anishhTopanipaato vaa tR^itiiyaM nopapadyate .. \SC.. \EN{0120280131}evametaani duHkhaani taani taani iha maanavam.h . \EN{0120280133}vividhaanyupavartante tathaa saa.nsparshakaani cha .. \SC.. \EN{0120280141}jaraa mR^ityuu ha bhuutaani khaaditaarau vR^ikaaviva . \EN{0120280143}balinaaM durbalaanaaM cha hrasvaanaaM mahataamapi .. \SC.. \EN{0120280151}na kashchid.h jaatvatikraamed.h jaraa mR^ityuu ha maanavaH . \EN{0120280153}api saagara paryantaaM vijityemaaM vasu.ndharaam.h . \EN{0120280161}sukhaM vaa yadi vaa duHkhaM bhuutaanaaM paryupasthitam.h . \EN{0120280163}praaptavyamavashaiH sarvaM parihaaro na vidyate .. \SC.. \EN{0120280171}puurve vayasi madhye vaa.apyuttame vaa naraadhipa . \EN{0120280173}avarjaniiyaaste arthaa vai kaa.nkshitaashcha tato.anyathaa .. \SC.. \EN{0120280181}supriyairviprayogashcha saMprayogastathaa.apriyaiH . \EN{0120280183}arthaanarthau sukhaM duHkhaM vidhaanamanuvartate .. \SC.. \EN{0120280191}praadusbhaavashcha bhuutaanaaM deha nyaasastathaiva cha . \EN{0120280193}praapti vyaayaama yogashcha sarvametat.h pratishhThitam.h .. \SC.. \EN{0120280201}gandha varNa rasa sparshaa nivartante sva bhaavataH . \EN{0120280203}tathaiva sukha duHkhaani vidhaanamanuvartate .. \SC.. \EN{0120280211}aasanaM shayanaM yaanaM utthaanaM paana bhojanam.h . \EN{0120280213}niyataM sarva bhuutaanaaM kaalenaiva bhavantyuta .. \SC.. \EN{0120280221}vaidyaashchaapyaaturaaH santi balavantaH sudurbalaaH . \EN{0120280223}striimantashcha tathaa shhaNDhaa vichitraH kaala paryayaH .. \SC.. \EN{0120280231}kule janma tathaa viiryamaarogyaM dhairyameva cha . \EN{0120280233}saubhagyaM upabhogashcha bhavitavyena labhyate .. \SC.. \EN{0120280241}santi putraaH subahavo daridraaNaamanichchhataam.h . \EN{0120280243}bahuunaamichchhataaM naasti samR^iddhaanaaM vicheshhTataam.h .. \SC.. \EN{0120280251}vyaadhiragnirjalaM shastraM bubhukshaa shvaa padaM vishham.h . \EN{0120280253}rajjvaa cha maraNaM jantoruchchaachcha patanaM tathaa .. \SC.. \EN{0120280261}niryaaNaM yasya yad.h dishhTaM tena gachchhati hetunaa . \EN{0120280263}dR^ishyate naabhyatikraamann.h atikraanto na vaa punaH .. \SC.. \EN{0120280271}dR^ishyate hi yuvaiveha vinashyan.h vasumaan.h naraH . \EN{0120280273}daridrashcha pariklishhTaH shata varshho janaadhipa .. \SC.. \EN{0120280281}aki.nchanaashcha dR^ishyante purushhaaschira jiivinaH . \EN{0120280283}samR^iddhe cha kule jaataa vinashyanti pata.ngavat.h .. \SC.. \EN{0120280291}praayeNa shriimataaM loke bhoktuM shaktirna vidyate . \EN{0120280293}kaashhThaanyapi hi jiirvante daridraaNaaM naraadhipa .. \SC.. \EN{0120280301}ahametat.h karomi iti manyate kaala choditaH . \EN{0120280303}yad.h yad.h ishhTamasa.ntoshhaad.h duraatmaa paapamaacharan.h .. \SC.. \EN{0120280311}striyo.akshaa mR^igayaa paanaM prasa.ngaan.h ninditaa budhaiH . \EN{0120280313}dR^ishyante chaapi bahavaH saMprasaktaa bahu shrutaaH .. \SC.. \EN{0120280321}iti kaalena sarvaarthaani iipsitaani iipsitaani cha . \EN{0120280323}spR^ishanti sarva bhuutaani nimittaM nopalabhyate .. \SC.. \EN{0120280331}vaayumaakaashamagniM cha chandraadityaavaharkshape . \EN{0120280333}jyotii.nshhi saritaH shailaan.h kaH karoti bibharti vaa .. \SC.. \EN{0120280341}shiitaM ushhNaM tathaa varshhaM kaalena parivartate . \EN{0120280343}evameva manushhyaaNaaM sukha duHkhe nara R^ishhabha .. \SC.. \EN{0120280351}noshhadhaani na shaastraaNi na homaa na punarjapaaH . \EN{0120280353}traayante mR^ityunopetaM jarayaa vaa.api maanavam.h .. \SC.. \EN{0120280361}yathaa kaashhThaM cha kaashhThaM cha sameyaataaM mahodadhau . \EN{0120280363}sametya cha vyatiiyaataaM tadvad.h bhuuta samaagamaH .. \SC.. \EN{0120280371}ye chaapi purushhaiH striibhirgiita vaadyairupasthitaaH . \EN{0120280373}ye chaanaathaaH paraannaadaaH kaalasteshhu sama kriyaH .. \SC.. \EN{0120280381}maatR^i pitR^i sahasraaNi putra daara shataani cha . \EN{0120280383}sa.nsaareshhvanubhuutaani kasya te kasya vaa vayam.h .. \SC.. \EN{0120280391}naivaasya kashchid.h bhavitaa naayaM bhavati kasyachit.h . \EN{0120280393}pathi sa.ngatamevedaM daara bandhu suhR^id.h gaNaiH .. \SC.. \EN{0120280401}kvaasaM kvaasmi gamishhyaami ko nvahaM kimihaasthitaH . \EN{0120280403}kasmaat.h kamanushocheyamityevaM sthaapayen.h manaH . \EN{0120280405}anitye priya sa.vaase sa.nsaare chakravat.h gatau .. \SC.. \EN{0120280411}na dR^ishhTa puurvaM pratyakshaM para lokaM vidurbudhaaH . \EN{0120280413}aagamaa.nstvanatikramya shraddhaatavyaM bubhuushhataa .. \SC.. \EN{0120280421}kurviita pitR^i daivatyaM dharmaaNi cha samaacharet.h . \EN{0120280423}yajechcha vidvaan.h vidhivad.h tri vargaM chaapyanuvrajet.h .. \SC.. \EN{0120280431}sa.nnimajjajjagad.h idaM gaMbhiire kaala saagare . \EN{0120280433}jaraa mR^ityu mahaa graahe na kashchid.h avabudhyate .. \SC.. \EN{0120280441}aayusvedamadhiiyaanaaH kevalaM sa parigraham.h . \EN{0120280443}dR^ishyante bahavo vaidyaa vyaadhibhiH samabhiplutaaH .. \SC.. \EN{0120280451}te pibantaH kashhaayaa.nshcha sarpii.nshhi vividhaani cha . \EN{0120280453}na mR^ityumativartante velaamiva mahodadhiH .. \SC.. \EN{0120280461}rasaayana vidashchaiva suprayukta rasaayanaaH . \EN{0120280463}dR^ishyante jarayaa bhagnaa nagaa naagairivottamaiH .. \SC.. \EN{0120280471}tathaiva tapasopetaaH svaadhyaayaabhyasane rataaH . \EN{0120280473}daataaro yaGYa shiilaashcha na taranti jaraa.antakau .. \SC.. \EN{0120280481}na hyahaani nivartante na maasaa na punaH samaaH . \EN{0120280483}jaataanaaM sarva bhuutaanaaM na pakshaa na punaH kshapaaH .. \SC.. \EN{0120280491}so.ayaM vipulamadhvaanaM kaalena dhruvamadhruvaH . \EN{0120280493}naro.avashaH samabhyeti sarva bhuuta nishhevitam.h .. \SC.. \EN{0120280501}deho vaa jiivato.abhyeti jiivo vaa.abhyeti dehataH . \EN{0120280503}pathi sa.ngatamevedaM daarairanyaishcha bandhubhiH .. \SC.. \EN{0120280511}naayamatyanta sa.vaaso labhyate jaatu kenachit.h . \EN{0120280513}api svena shariireNa kiM utaanyena kenachit.h .. \SC.. \EN{0120280521}kva nu te adya pitaa raajan.h kva nu te adya pitaamahaH . \EN{0120280523}na tvaM pashyasi taan.h adya na tvaaM pashyanti te api cha .. \SC.. \EN{0120280531}na hyeva purushho drashhTaa svargasya narakasya vaa . \EN{0120280533}aagamastu sataaM chakshurnR^i pate tamihaachara .. \SC.. \EN{0120280541}charita brahma charyo hi prajaayeta yajeta cha . \EN{0120280543}pitR^i deva maharshhiiNaamaanR^iNyaayaanasuuyakaH .. \SC.. \EN{0120280551}sa yaGYa shiilaH prajane nivishhTaH praak.h brahma chaarii pravibhakta pakshaH . \EN{0120280553}aaraadhayan.h svargamimaM cha lokaM paraM cha muktvaa hR^idaya vyaliikam.h .. \SC.. \EN{0120280561}samyag.h ghi dharmaM charato nR^ipasya dravyaaNi chaapyaaharato yathaavat.h . \EN{0120280563}pravR^itta chakrasya yasho.abhivardhate sarveshhu lokeshhu charaachareshhu .. \SC.. \EN{0120280571}ityevamaaGYaaya videha raajo vaakyaM samagraM paripuurNa hetuH . {vyaasa} \EN{0120280573}ashmaanamaamantrya vishuddha buddhiryayau gR^ihaM svaM prati shaanta shokaH .. \SC.. \EN{0120280581}tathaa tvamapyachyuta muJNcha shokaM uttishhTha shakropama harshhamehi . \EN{0120280583}kshaatreNa dharmeNa mahii jitaa te taaM bhu.nkshva kuntii suta maa vishhaadiih.. \SC.. (iti)\medskip\hrule\medskip %58 \EN{0120290011}avyaaharati kaunteye dharma putre yudhishhThire . {vaishaMpaayana} \EN{0120290013}guDaakesho hR^ishhiikeshamabhyabhaashhata paaNDavaH .. \SC.. \EN{0120290021}GYaati shokaabhisa.ntapto dharma raajaH para.ntapaH . \EN{0120290023}eshha shokaarNave magnastamaashvaasaya maadhava .. \SC.. \EN{0120290031}sarve sma te sa.nshayitaaH punareva janaardana . \EN{0120290033}asya shokaM mahaa baaho praNaashayitumarhasi .. \SC.. \EN{0120290041}evaM uktastu govindo vijayena mahaa.a.atmanaa . \EN{0120290043}paryavartata raajaanaM puNDariikekshaNo.achyutaH .. \SC.. \EN{0120290051}anatikramaNiiyo hi dharma raajasya keshavaH . \EN{0120290053}baalyaat.h prabhR^iti govindaH priityaa chaabhyadhiko.arjunaat.h .. \SC.. \EN{0120290061}saMpragR^ihya mahaa baahurbhujaM chandana bhuushhitam.h . \EN{0120290063}shaila staMbhopamaM shauriruvaachaabhivinodayan.h .. \SC.. \EN{0120290071}shushubhe vadanaM tasya suda.nshhTraM chaaru lochanam.h . \EN{0120290073}vyaakoshamiva vispashhTaM padmaM suurya vibodhitam.h .. \SC.. \EN{0120290081}maa kR^ithaaH purushha vyaaghra shokaM tvaM gaatra shoshhaNam.h . \EN{0120290083}na hi te sulabhaa bhuuyo ye hataa.asmin.h raNaajire .. \SC.. \EN{0120290091}svapna labdhaa yathaa laabhaa vi tathaaH pratibodhane . \EN{0120290093}evaM te kshatriyaa raajan.h ye vyatiitaa mahaa raNe .. \SC.. \EN{0120290101}sarve hyabhimukhaaH shuuraa vigataa raNa shobhinaH . \EN{0120290103}naishhaaM kashchit.h pR^ishhThato vaa palaayan.h vaa.api paatitaH .. \SC.. \EN{0120290111}sarve tyaktvaa.a.atmanaH praaNaan.h yuddhvaa viiraa mahaa.a.ahave . \EN{0120290113}shastra puutaa divaM praaptaa na taan.h shochitumarhasi .. \SC.. \EN{0120290121}atraivodaaharanti imamitihaasaM puraatanam.h . \EN{0120290123}sR^iJNjayaM putra shokaartaM yathaa.ayaM praaha naaradaH .. \SC.. \EN{0120290131}sukha duHkhairahaM tvaM cha prajaaH sarvaashcha sR^iJNjaya . \EN{0120290133}avimuktaM charishhyaamastatra kaa paridevanaa .. \SC.. \EN{0120290141}mahaa bhaagyaM paraM raaGYaaM kiirtyamaanaM mayaa shR^iNu . \EN{0120290143}gachchhaavadhaanaM nR^i pate tato duHkhaM prahaasyasi .. \SC.. \EN{0120290151}mR^itaan.h mahaa.anubhaavaa.nstvaM shrutvaiva tu mahii patiin.h . \EN{0120290153}shrutvaa.apanaya sa.ntaapaM shR^iNu vistarashashcha me .. \SC.. \EN{0120290161}aavikshitaM maruttaM me mR^itaM sR^iJNjaya shushruhi . \EN{0120290163}yasya sendraaH sa varuNaa bR^ihaspati puro gamaaH . \EN{0120290165}devaa vishva sR^ijo raaGYo yaGYamiiyurmahaa.a.atmanaH .. \SC.. \EN{0120290171}yaH spardhaamanayad.h shakraM deva raajaM shata kratum.h . \EN{0120290173}shakra priyaishhii yaM vidvaan.h pratyaachashhTa bR^ihaspatiH . \EN{0120290175}saMvarto yaajayaamaasa yaM piiDaa.arthaM bR^ihaspateH .. \SC.. \EN{0120290181}yasmin.h prashaasati sataaM nR^i patau nR^ipa sattama . \EN{0120290183}akR^ishhTa pachyaa pR^ithivii vibabhau chaitya maalinii .. \SC.. \EN{0120290191}aavikshitasya vai satre vishve devaaH sabhaa sadaH . \EN{0120290193}marutaH pariveshhTaaraH saadhyaashchaasan.h mahaa.a.atmanaH .. \SC.. \EN{0120290201}marut.h gaNaa maruttasya yat.h somamapibanta te . \EN{0120290203}devaan.h manushhyaan.h gandharvaan.h atyarichyanta dakshiNaaH .. \SC.. \EN{0120290211}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290213}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290221}suhotraM ched.h vaitithinaM mR^itaM sR^iJNjaya shushruma . \EN{0120290223}yasmai hiraNyaM vavR^ishhe magahvaan.h parivatsaram.h .. \SC.. \EN{0120290231}satya naamaa vasumatii yaM praapyaasiid.h janaadhipa . \EN{0120290233}hiraNyamavahan.h nadyastasmin.h jana padeshvare .. \SC.. \EN{0120290241}kuurmaan.h karkaTakaan.h nakraan.h makaraan.h shi.nshukaan.h api . \EN{0120290243}nadiishhvapaatayad.h raajan.h maghavaa loka puujitaH .. \SC.. \EN{0120290251}hairaNyaan.h patitaan.h dR^ishhTvaa matsyaan.h makara kachchhapaan.h . \EN{0120290253}sahasrasho.atha shatashastato.asmayata vaitithiH .. \SC.. \EN{0120290261}tad.h hiraNyamaparyantamaavR^ittaM kuru jaa.ngale . \EN{0120290263}iijaano vitate yaGYe braahmaNebhyaH samaahitaH .. \SC.. \EN{0120290271}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290273}putraat.h puNyatarashchaiva maa putramanutapyathaaH . \EN{0120290275}adakshiNamayajvaanaM shvaitya sa.nshaamya maa shuchaH .. \SC.. \EN{0120290281}a.ngaM bR^ihadrathaM chaiva mR^itaM shushruma sR^iJNjaya . \EN{0120290283}yaH sahasraM sahasraaNaaM shvetaan.h ashvaan.h avaasR^ijat.h .. \SC.. \EN{0120290291}sahasraM cha sahasraaNaaM kanyaa hema vibhuushhitaaH . \EN{0120290293}iijaano vitate yaGYe dakshiNaamatyakaalayat.h .. \SC.. \EN{0120290301}shataM shata sahasraaNaaM vR^ishhaaNaaM hema maalinaam.h . \EN{0120290303}gavaaM sahasraanucharaM dakshiNaamatyakaalayat.h .. \SC.. \EN{0120290311}a.ngasya yajamaanasya tadaa vishhNu pade girau . \EN{0120290313}amaadyad.h indraH somena dakshiNaabhirdvijaatayaH .. \SC.. \EN{0120290321}yasya yaGYeshhu raajendra shata sa.nkhyeshhu vai punaH . \EN{0120290323}devaan.h manushhyaan.h gandharvaan.h atyarichyanta dakshiNaaH .. \SC.. \EN{0120290331}na jaato janitaa chaanyaH pumaan.h yastat.h pradaasyati . \EN{0120290333}yad.h a.ngaH pradadau vittaM soma sa.nsthaasu saptasu .. \SC.. \EN{0120290341}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290343}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290351}shibimaushiinaraM chaiva mR^itaM shushruma sR^iJNjaya . \EN{0120290353}yaimaaM pR^ithiviiM kR^itsnaaM charmavat.h samaveshhTayat.h .. \SC.. \EN{0120290361}mahataa ratha ghoshheNa pR^ithiviimanunaadayan.h . \EN{0120290363}eka chhatraaM mahiiM chakre jaitreNaika rathena yaH .. \SC.. \EN{0120290371}yaavad.h adya gavaashvaM syaad.h aaranyaiH pashubhiH saha . \EN{0120290373}taavatiiH pradadau gaaH sa shibiraushiinaro.adhvare .. \SC.. \EN{0120290381}nodyantaaraM dhuraM tasya ka.nchin.h mene prajaapatiH . \EN{0120290383}na bhuutaM na bhavishhyantaM sarva raajasu bhaarata . \EN{0120290385}anyatroshiinaraad.h shaibyaad.h raajarshherindra vikramaat.h .. \SC.. \EN{0120290391}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290393}putraat.h puNyatarashchaiva maa putramanutapyathaaH . \EN{0120290395}adakshiNamayajvaanaM taM vai sa.nshaamya maa shuchaH .. \SC.. \EN{0120290401}bharataM chaiva dauHshhantiM mR^itaM sR^iJNjaya shushruma . \EN{0120290403}shaakuntaliM maheshhvaasaM bhuuri draviNa tejasam.h .. \SC.. \EN{0120290411}yo baddhvaa tri.nshato hyashvaan.h devaibhyo yamunaamanu . \EN{0120290413}sarasvatiiM vi.nshatiM cha ga.ngaamanu chaturdasha . \EN{0120290421}ashva medha sahasreNa raaja suuya shatena cha . \EN{0120290423}istavaan.h sa mahaa tejaa dauHshhantirbharataH puraa .. \SC.. \EN{0120290431}bharatasya mahat.h karma sarva raajasu paarthivaaH . \EN{0120290433}khaM martyeva baahubhyaaM naanugantumashaknuvan.h .. \SC.. \EN{0120290441}paraM sahasraad.h yo baddhvaa hayaan.h vediiM vichitya cha . \EN{0120290443}sahasraM yatra padmaanaaM kaNvaaya bharato dadau .. \SC.. \EN{0120290451}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290453}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290461}raamaM daasharathiM chaiva mR^itaM shushruma sR^iJNjaya . \EN{0120290463}yo.anvakaMpata vai nityaM prajaaH putraan.h ivorasaan.h .. \SC.. \EN{0120290471}vidhavaa yasya vishhaye naanaathaaH kaashchanaabhavan.h . \EN{0120290473}sarvasyaasiit.h pitR^i samo raamo raajyaM yadaa.anvashaat.h .. \SC.. \EN{0120290481}kaala varshhaashcha parjanyaaH sasyaani rasavanti cha . \EN{0120290483}nityaM subhikshamevaasiid.h raame raajyaM prashaasati .. \SC.. \EN{0120290491}praaNino naapsu majjanti naanarthe paavako.adahat.h . \EN{0120290493}na vyaala jaM bhayaM chaasiid.h raame raajyaM prashaasati .. \SC.. \EN{0120290501}aasan.h varshha sahasraaNi tathaa putra sahasrikaaH . \EN{0120290503}arogaaH sarva siddhaarthaaH prajaa raame prashaasati .. \SC.. \EN{0120290511}naanyonyena vivaado.abhuut.h striiNaamapi kuto nR^iNaam.h . \EN{0120290513}dharma nityaaH prajaashchaasan.h raame raajyaM prashaasati .. \SC.. \EN{0120290521}nitya pushhpa phalaashchaiva paadapaa nirupadravaaH . \EN{0120290523}sarvaa droNa dughaa gaavo raame raajyaM prashaasati .. \SC.. \EN{0120290531}sa chaturdasha varshhaaNi vane proshhya mahaa tapaaH . \EN{0120290533}dashaashva medhaan.h jaaruuthyaan.h aajahaara nirargalaan.h .. \SC.. \EN{0120290541}shyaamo yuvaa lohitaaksho matta vaaraNa vikramaH . \EN{0120290543}dasha varshha sahasraaNi raamo raajyamakaarayat.h .. \SC.. \EN{0120290551}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290553}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290561}bhagiirathaM cha raajaanaM mR^itaM shushruma sR^iJNjaya . \EN{0120290563}yasyednro vitate yaGYe somaM piitvaa madotkaTaH .. \SC.. \EN{0120290571}asuraaNaaM sahasraaNi bahuuni sura sattamaH . \EN{0120290573}ajayad.h baahu viiryeNa bhagavaan.h paaka shaasanaH .. \SC.. \EN{0120290581}yaH sahasraM sahasraaNaaM kanyaa hema vibhuushhitaaH . \EN{0120290583}iijaano vitate yaGYe dakshiNaamatyakaalayat.h .. \SC.. \EN{0120290591}sarvaa ratha gataaH kanyaa rathaaH sarve chaturyujaH . \EN{0120290593}rathe rathe shataM naagaaH padmino hema maalinaH .. \SC.. \EN{0120290601}sahasramashvaaikaikaM hastinaM pR^ishhThato.anvayuH . \EN{0120290603}gavaaM sahasramashve ashve sahasraM gavyajaavikam.h .. \SC.. \EN{0120290611}upahvare nivasato yasyaa.nke nishhasaada ha . \EN{0120290613}ga.ngaa bhaagiirathii tasmaad.h urvashii hyabhavat.h puraa .. \SC.. \EN{0120290621}bhuuri dakshiNamikshvaakuM yajamaanaM bhagiiratham.h . \EN{0120290623}tri loka patha gaa ga.ngaa duhitR^i tvaM upeyishhii .. \SC.. \EN{0120290631}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290633}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290641}diliipaM chaivaailavilaM mR^itaM shushruma sR^iJNjaya . \EN{0120290643}yasya karmaaNi bhuuriiNi kathayanti dvijaatayaH .. \SC.. \EN{0120290651}imaaM vai vasu saMpannaaM vasudhaaM vasudhaa.adhipaH . \EN{0120290653}dadau tasmin.h mahaa yaGYe braahmaNaibhyaH samaahitaH .. \SC.. \EN{0120290661}tasyeha yajamaanasya yaGYe yaGYe purohitaH . \EN{0120290663}sahasraM vaaraNaan.h haimaan.h dakshiNaamatyakaalayat.h .. \SC.. \EN{0120290671}yasya yaGYe mahaan.h aasiid.h yuupaH shriimaan.h hiraN mayaH . \EN{0120290673}taM devaaH karma kurvaaNaaH shakra jyeshhThopaashrayan.h .. \SC.. \EN{0120290681}chashhaalo yasya sauvarNastasmin.h yuupe hiraN maye . \EN{0120290683}nanR^iturdeva gandharvaaH shhaT sahasraaNi saptadhaa .. \SC.. \EN{0120290691}avaadayat.h tatra viiNaaM madhye vishvaa vasuH svayam.h . \EN{0120290693}sarva bhuutaanyamanyanta mama vaadayati ityayam.h .. \SC.. \EN{0120290701}etad.h raaGYo diliipasya raajaano naanuchakrire . \EN{0120290703}yat.h striyo hema saMpannaaH pathi mattaaH sma sherate .. \SC.. \EN{0120290711}raajaanaM ugra dhanvaanaM diliipaM satya vaadinam.h . \EN{0120290713}ye apashyan.h sumahaa.a.atmaanaM te api svarga jito naraaH .. \SC.. \EN{0120290721}trayaH shabdaa na jiiryante diliipasya niveshane . \EN{0120290723}svaadhyaaya ghoshho jyaa ghoshho diiyataamiti chaiva hi .. \SC.. \EN{0120290731}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290733}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290741}maa.ndhaataaraM yauvanaashvaM mR^itaM shushruma sR^iJNjaya . \EN{0120290743}yaM devaa maruto garbhaM pituH paarshvaad.h apaaharan.h .. \SC.. \EN{0120290751}saMvR^iddho yuvanaashvasya jaThare yo mahaa.a.atmanaH . \EN{0120290753}pR^ishhat.h aajyodbhavaH shriimaa.nstri loka vijayii nR^ipaH .. \SC.. \EN{0120290761}yaM dR^ishhTvaa piturutsa.nge shayaanaM deva ruupiNam.h . \EN{0120290763}anyonyamabruvan.h devaaH kamayaM dhaasyati iti vai .. \SC.. \EN{0120290771}maameva dhaasyati ityevamindro . abhyavapadyata . \EN{0120290773}maa.ndhaateti tatastasya naama chakre shata kratuH .. \SC.. \EN{0120290781}tatastu payaso dhaaraaM pushhTi hetormahaa.a.atmanaH . \EN{0120290783}tasyaasye yauvanaashvasya paaNirindrasya chaasravat.h .. \SC.. \EN{0120290791}taM piban.h paaNimindrasya samaamahnaa vyavardhata . \EN{0120290793}saasiid.h dvaadasha samo dvaadashaahena paarthiva .. \SC.. \EN{0120290801}tamiyaM pR^ithivii sarvaaikaahnaa samapadyata . \EN{0120290803}dharmaatmaanaM mahaa.a.atmaanaM shuuramindra samaM yudhi .. \SC.. \EN{0120290811}yaa.ngaaraM hi nR^ipatiM maruttamasitaM gayam.h . \EN{0120290813}a.ngaM bR^ihadrathaM chaiva maa.ndhaataa samare ajayat.h .. \SC.. \EN{0120290821}yauvanaashvo yadaa.a.ngaaraM samare samayodhayat.h . \EN{0120290823}visphaarairdhanuso devaa dyaurabhedi iti menire .. \SC.. \EN{0120290831}yataH suuryodeti sma yatra cha pratitishhThati . \EN{0120290833}sarvaM tad.h yauvanaashvasya maa.ndhaatuH ksetraM uchyate .. \SC.. \EN{0120290841}ashva medha shateneshhTvaa raajasuuya shatena cha . \EN{0120290843}adadaad.h rohitaan.h matsyaan.h braahmaNaibhyo mahii patiH .. \SC.. \EN{0120290851}hairaNyaan.h yojanotsedhaan.h aayataan.h dasha yojanam.h . \EN{0120290853}atiriktaan.h dvijaatibhyo vyabhajann.h itare janaaH .. \SC.. \EN{0120290861}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290863}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290871}yayaatiM naahushhaM chaiva mR^itaM shushruma sR^iJNjaya . \EN{0120290873}yaimaaM pR^ithiviiM sarvaaM vijitya saha saagaraam.h .. \SC.. \EN{0120290881}shamyaa paatenaabhyatiiyaad.h vediibhishchitrayan.h nR^ipa . \EN{0120290883}iijaanaH kratubhiH puNyaiH paryagachchhad.h vasu.ndharaam.h .. \SC.. \EN{0120290891}ishhTvaa kratu sahasreNa vaaji medha shatena cha . \EN{0120290893}tarpayaamaasa devendraM tribhiH kaaJNchana parvataiH .. \SC.. \EN{0120290901}vyuuDhe devaasure yuddhe hatvaa daiteya daanavaan.h . \EN{0120290903}vyabhajat.h pR^ithiviiM kR^itsnaaM yayaatirnahushhaatmajaH . \EN{0120290911}anteshhu putraan.h nikshipya yadu druhyu puro gamaan.h . \EN{0120290913}puuruM raajye abhishhichya sve sa daaraH prasthito vanam.h .. \SC.. \EN{0120290921}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120290923}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290931}aMbariishhaM cha naabhaagaM mR^itaM shushruma sR^iJNjaya . \EN{0120290933}yaM prajaa vavrire puNyaM goptaaraM nR^ipa sattama .. \SC.. \EN{0120290941}yaH sahasraM sahasraaNaaM raaGYaamayuta yaajinaam.h . \EN{0120290943}iijaano vitate yaGYe braahmaNaibhyaH samaahitaH .. \SC.. \EN{0120290951}naitat.h puurve janaashchakrurna karishhyanti chaapare . \EN{0120290953}ityaMbariishhaM naabhaagamanvamodanta dakshiNaaH .. \SC.. \EN{0120290961}shataM raaja sahasraaNi shataM raaja shataani cha . \EN{0120290963}sarve ashva medhairiijaanaaste abhyayurdakshiNaayanam.h .. \SC.. \EN{0120290971}sa chen.h mamaara sR^iJNjaya chaturbhadra tarastvayaa . \EN{0120290973}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120290981}shasha binduM chaitra rathaM mR^itaM shushruma sR^iJNjaya . \EN{0120290983}yasya bhaaryaa sahasraaNaaM shatamaasiin.h mahaa.a.atmanaH .. \SC.. \EN{0120290991}sahasraM tu sahasraaNaaM yasyaasan.h shaasha bindavaH . \EN{0120290993}hiraNya kavachaaH sarve sarve chottama dhanvinaH .. \SC.. \EN{0120291001}shataM kanyaa raaja putramekaikaM pR^ishhThato.anvayuH . \EN{0120291003}kanyaaM kanyaaM shataM naagaa naagaM naagaM shataM rathaaH .. \SC.. \EN{0120291011}rathaM rathaM shataM chaashvaa desha jaa hema maalinaH . \EN{0120291013}ashvamashvaM shataM gaavo gaaM gaaM tadvad.h ajaavikam.h .. \SC.. \EN{0120291021}etad.h dhanamaparyantamashva medhe mahaa makhe . \EN{0120291023}shasha bindurmahaa raaja braahmaNaibhyaH samaadishat.h .. \SC.. \EN{0120291031}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120291033}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120291041}gayamaamuurtarayasaM mR^itaM shushruma sR^iJNjaya . \EN{0120291043}yaH sa varshha shataM raajaa huta shishhTaashano.abhavat.h .. \SC.. \EN{0120291051}yasmai vahnirvaraan.h praadaat.h tato vavre varaan.h gayaH . \EN{0120291053}dadato me akshayaa chaastu dharme shraddhaa cha vardhataam.h .. \SC.. \EN{0120291061}mano me ramataaM satye tvat.h prasaadaat.h hutaashana . \EN{0120291063}lebhe cha kaamaa.nstaan.h sarvaan.h paavakaad.h iti naH shrutam.h .. \SC.. \EN{0120291071}darshena paurNamaasena chaaturmaasyaiH punaH punaH . \EN{0120291073}ayajat.h sa mahaa tejaaH sahasraM parivatsaraan.h .. \SC.. \EN{0120291081}shataM gavaaM sahasraaNi shatamashva shataani cha . \EN{0120291083}utthaayotthaaya vai praadaat.h sahasraM parivatsaraan.h .. \SC.. \EN{0120291091}tarpayaamaasa somena devaan.h vittairdvijaan.h api . \EN{0120291093}pitR^In.h svadhaabhiH kaamaishcha striyaH svaaH purushha rshhabha .. \SC.. \EN{0120291101}sauvarNaaM pR^ithiviiM kR^itvaa dasha vyaamaaM dvisaayataam.h . \EN{0120291103}dakshimaamadadad.h raajaa vaaji medha mahaa makhe .. \SC.. \EN{0120291111}yaavatyaH sikataa raajan.h ga.ngaayaaH purushha R^ishhabha . \EN{0120291113}taavatiireva gaaH praadaad.h aamuurtarayaso gayaH .. \SC.. \EN{0120291121}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120291123}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120291131}ranti devaM cha saa.nkR^ityaM mR^itaM shushruma sR^iJNjaya . \EN{0120291133}samyag.h aaraadhya yaH shakraM varaM lebhe mahaa yashaaH .. \SC.. \EN{0120291141}annaM cha no bahu bhaved.h atithii.nshcha labhemahi . \EN{0120291143}shraddhaa cha no maa vyagaman.h maa cha yaachishhma ka.nchana .. \SC.. \EN{0120291151}upaatishhThanta pashavaH svayaM taM sa.nshita vratam.h . \EN{0120291153}graamyaaraNyaa mahaa.a.atmaanaM ranti devaM yashasvinam.h .. \SC.. \EN{0120291161}mahaa nadii charma raasherutkledaat.h susruve yataH . \EN{0120291163}tatashcharmaNvatii ityevaM vikhyaataa saa mahaa nadii .. \SC.. \EN{0120291171}braahmaNaibhyo dadau nishhkaan.h sadasi pratate nR^ipaH . \EN{0120291173}tubhyaM tubhyaM nishhkamiti yatraakroshanti vai dvijaaH . \EN{0120291175}sahasraM tubhyamityuktvaa braahmaNaan.h sma prapadyate .. \SC.. \EN{0120291181}anvaahaaryopakaraNaM dravyopakaraNaM cha yat.h . \EN{0120291183}ghaTaaH sthaalyaH kaTaahaashcha paatryashcha piTharaa.api . \EN{0120291185}na tat.h ki.nchit.h asauvarNaM ranti devasya dhiimataH .. \SC.. \EN{0120291191}saa.nkR^ite ranti devasya yaaM raatrimavasad.h gR^ihe . \EN{0120291193}aalabhyanta shataM gaavaH sahasraaNi cha vi.nshatiH .. \SC.. \EN{0120291201}tatra sma suudaaH kroshanti sumR^ishhTa maNi kuNDalaaH . \EN{0120291203}suupa bhuuyishhThamashniidhvaM naadya maa.nsaM yathaa puraa .. \SC.. \EN{0120291211}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120291213}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120291221}sagaraM cha mahaa.a.atmaanaM mR^itaM shushruma sR^iJNjaya . \EN{0120291223}aikshvaakaM purushha vyaaghramati maanushha vikramam.h .. \SC.. \EN{0120291231}shhashhTiH putra sahasraaNi yaM yaantaM pR^ishhThato.anvayuH . \EN{0120291233}nakshatra raajaM varshhaante vyabhre jyotisgaNeva .. \SC.. \EN{0120291241}eka chhatraa mahii yasya praNataa hyabhavat.h puraa . \EN{0120291243}yo.ashva medha sahasreNa tarpayaamaasa devataaH .. \SC.. \EN{0120291251}yaH praadaat.h kaaJNchana staMbhaM praasaadaM sarva kaaJNchanam.h . \EN{0120291253}puurNaM padma dalaakshiiNaaM striiNaaM shayana sa.nkulam.h .. \SC.. \EN{0120291261}dvijaatibhyo.anuruupaibhyaH kaamaan.h uchchaavachaa.nstathaa . \EN{0120291263}yasyaadeshena tad.h vittaM vyabhajanta dvijaatayaH .. \SC.. \EN{0120291271}khaanayaamaasa yaH kopaat.h pR^ithiviiM saagaraa.nkitaam.h . \EN{0120291273}yasya naamnaa samudrashcha saagaratvaM upaagataH .. \SC.. \EN{0120291281}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120291283}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120291291}raajaanaM cha pR^ithuM vainyaM mR^itaM shushruma sR^iJNjaya . \EN{0120291293}yamabhyashhiJNchan.h saMbhuuya mahaa.araNye mahaa R^ishhayaH .. \SC.. \EN{0120291301}prathayishhyati vai lokaan.h pR^ithurityeva shabditaH .. \SC.. \EN{0120291303}kshataachcha nastraayati iti sa tasmaat.h kshatriyaH smR^itaH .. \SC.. \EN{0120291311}pR^ithuM vainyaM prajaa dR^ishhTvaa raktaaH smeti yad.h abruvan.h . \EN{0120291313}tato raajeti naamaasya . anuraagaad.h ajaayata .. \SC.. \EN{0120291321}akR^ishhTa pachyaa pR^ithivii puTake puTake madhu . \EN{0120291323}sarvaa droNa dughaa gaavo vainyasyaasan.h prashaasataH .. \SC.. \EN{0120291331}arogaaH sarva siddhaarthaa manushhyaa.akuto bhayaaH . \EN{0120291333}yathaa.abhikaamamavasan.h kshetreshhu cha gR^iheshhu cha .. \SC.. \EN{0120291341}aapaH sa.nstaMbhire yasya samudrasya yiyaasataH . \EN{0120291343}saritashchaanudiiryanta dhvaja sa.ngashcha naabhavat.h .. \SC.. \EN{0120291351}hairaNyaa.nstri nalotsedhaan.h parvataan.h eka vi.nshatim.h . \EN{0120291353}braahmaNaibhyo dadau raajaa yo.ashva medhe mahaa makhe .. \SC.. \EN{0120291361}sa chen.h mamaara sR^iJNjaya chaturbhadratarastvayaa . \EN{0120291363}putraat.h puNyatarashchaiva maa putramanutapyathaaH .. \SC.. \EN{0120291371}kiM vai tuushhNiiM dhyaayasi sR^iJNjaya tvaM na me raajan.h vaachamimaaM shR^iNoshhi . \EN{0120291373}na chen.h moghaM vipralaptaM mayedaM pathyaM mumuurshhoriva samyag.h uktam.h .. \SC.. \EN{0120291381}shR^iNomi te naarada vaachametaaM vichitraarthaaM srajamiva puNya gandhaam.h . {sR^iJNjaya} \EN{0120291383}raaja R^ishhiiNaaM puNya kR^itaaM mahaa.a.atmanaaM kiirtyaa yuktaaM shoka nirNaashanaartham.h .. \SC.. \EN{0120291391}na te moghaM vipralaptaM maharshhe dR^ishhTvaiva tvaaM naaradaahaM vi shokaH . \EN{0120291393}shushruushhe te vachanaM brahma vaadin.h na te tR^ipyaamyamR^itasyeva paanaat.h .. \SC.. \EN{0120291401}amogha darshin.h mama chet.h prasaadaM sutaagha dagdhasya vibho prakuryaaH . \EN{0120291403}mR^itasya sa.njiivanamadya me syaat.h tava prasaadaat.h suta sa.ngamashcha .. \SC.. \EN{0120291411}yaste putro dayito.ayaM viyaataH svarNa shhThiivii yamadaat.h parvataste . {naarada} \EN{0120291413}punaste taM putramahaM dadaami hiraNya naabhaM varshha sahasriNaM cha.. \SC.. (iti)\medskip\hrule\medskip %141 \EN{0120300011}sa kathaM kaaJNchana shhThiivii sR^iJNjayasya suto.abhavat.h . {yudhishhThira} \EN{0120300013}parvatena kimarthaM cha dattaH kena mamaara cha .. \SC.. \EN{0120300021}yadaa varshha sahasraayustadaa bhavati maanavaH . \EN{0120300023}kathamapraapta kaumaaraH sR^iJNjayasya suto mR^itaH .. \SC.. \EN{0120300031}utaaho naama maatraM vai suvarNa shhThiivino.abhavat.h . \EN{0120300033}tathyaM vaa kaaJNchana shhThiivii ityetad.h ichchhaami veditum.h .. \SC.. \EN{0120300041}atra te kathayishhyaami yathaa vR^ittaM janeshvara . {vaasudeva} \EN{0120300043}naaradaH parvatashchaiva praag.h R^ishhii loka puujitau .. \SC.. \EN{0120300051}maatulo bhaagineyashcha deva lokaad.h ihaagatau . \EN{0120300053}vihartu kaamau saMpriityaa maanushhyeshhu puraa prabhuu .. \SC.. \EN{0120300061}havispavitra bhojyena deva bhojyena chaiva ha . \EN{0120300063}naarado maatulashchaiva bhaagineyashcha parvataH .. \SC.. \EN{0120300071}taavubhau tapasopetaavavanii tala chaariNau . \EN{0120300073}bhuJNjaanau maanushhaan.h bhogaan.h yathaavat.h paryadhaavataam.h .. \SC.. \EN{0120300081}priitimantau mudaa yuktau samayaM tatra chakratuH . \EN{0120300083}yo bhaved.h hR^idi sa.nkalpaH shubho vaa yadi vaa.ashubhaH . \EN{0120300085}anyonyasya saakhyeyo mR^ishhaa shaapo.anyathaa bhavet.h .. \SC.. \EN{0120300091}tau tatheti pratiGYaaya maharshhii loka puujitau . \EN{0120300093}sR^iJNjayaM shvaityamabhyetya raajaanamidaM uuchatuH .. \SC.. \EN{0120300101}aavaaM bhavati vatsyaavaH ka.nchit.h kaalaM hitaaya te \EN{0120300103}yathaavat.h pR^ithivii paalaavayoH praguNii bhava . \EN{0120300105}tatheti kR^itvaa tau raajaa sat.h kR^ityopachachaara ha .. \SC.. \EN{0120300111}tataH kadaachit.h tau raajaa mahaa.a.atmaanau tathaa gatau . \EN{0120300113}abraviit.h parama priitaH suteyaM vara varNinii .. \SC.. \EN{0120300121}ekaiva mama kanyaishhaa yuvaaM paricharishhyati . \EN{0120300123}darshaniiyaa.anavadyaa.ngii shiila vR^itta samanvitaa . \EN{0120300125}sukumaarii kumaarii cha padma kiJNjalka sa.nnibhaa .. \SC.. \EN{0120300131}paramaM saumyaityuktastaabhyaaM raajaa shashaasa taam.h .. \SC.. \EN{0120300133}kanye vipraavupachara devavat.h pitR^ivachcha ha .. \SC.. \EN{0120300141}saa tu kanyaa tathetyuktvaa pitaraM dharma chaariNii . \EN{0120300143}yathaa nideshaM raaGYastau sat.h kR^ityopachachaara ha .. \SC.. \EN{0120300151}tasyaastathopachaareNa ruupeNaapratimena cha . \EN{0120300153}naaradaM hR^ichchhayastuurNaM sahasaivaanvapadyata .. \SC.. \EN{0120300161}vavR^idhe cha tatastasya hR^idi kaamo mahaa.a.atmanaH . \EN{0120300163}yathaa shuklasya pakshasya pravR^ittaavuDu raaT shanaiH .. \SC.. \EN{0120300171}na cha taM bhaagineyaaya parvataaya mahaa.a.atmane . \EN{0120300173}shasha.nsa manmathaM tiivraM vriiDamaanaH sa dharma vit.h .. \SC.. \EN{0120300181}tapasaa che.ngitenaatha parvato.atha bubodha tat.h . \EN{0120300183}kaamaartaM naaradaM kruddhaH shashaapainaM tato bhR^isham.h .. \SC.. \EN{0120300191}kR^itvaa samayamavyagro bhavaan.h vai sahito mayaa . \EN{0120300193}yo bhaved.h hR^idi sa.nkalpaH shubho vaa yadi vaa.ashubhaH .. \SC.. \EN{0120300201}anyonyasya saakhyeyaiti tad.h vai mR^ishhaa kR^itam.h . \EN{0120300203}bhavataa vachanaM brahma.nstasmaad.h etad.h vadaamyaham.h .. \SC.. \EN{0120300211}na hi kaamaM pravartantaM bhavaan.h aachashhTa me puraa . \EN{0120300213}sukumaaryaaM kumaaryaaM te tasmaad.h eshha shapaamyaham.h .. \SC.. \EN{0120300221}brahma vaadii gururyasmaat.h tapasvii brahmaNashcha san.h . \EN{0120300223}akaarshhiiH samaya bhra.nshamaavaabhyaaM yaH kR^ito mithaH .. \SC.. \EN{0120300231}shapsye tasmaat.h susa.nkruddho bhavantaM taM nibodha me . \EN{0120300233}sukumaarii cha te bhaaryaa bhavishhyati na sa.nshayaH .. \SC.. \EN{0120300241}vaanaraM chaiva kanyaa tvaaM vivaahaat.h prabhR^iti prabho . \EN{0120300243}sa.ndrakshyanti naraashchaanye sva ruupeNa vinaa kR^itam.h .. \SC.. \EN{0120300251}sa tad.h vaakyaM tu viGYaaya naaradaH parvataat.h tadaa . \EN{0120300253}ashapat.h tamapi krodhaad.h bhaagineyaM sa maatulaH .. \SC.. \EN{0120300261}tapasaa brahma charyeNa satyena cha damena cha . \EN{0120300263}yukto.api dharma nityashcha na svarga vaasamaapsyasi .. \SC.. \EN{0120300271}tau tu shaptvaa bhR^ishaM kruddhau parasparamamarshhaNau . \EN{0120300273}pratijagmaturanyonyaM kruddheva gajottamau .. \SC.. \EN{0120300281}parvataH pR^ithiviiM kR^itsnaaM vichachaara mahaa muniH . \EN{0120300283}puujyamaano yathaa nyaayaM tejasaa svena bhaarata .. \SC.. \EN{0120300291}atha taamalabhat.h kanyaaM naaradaH sR^iJNjayaatma jaam.h . \EN{0120300293}dharmeNa dharma pravaraH sukumaariimaninditaam.h .. \SC.. \EN{0120300301}saa tu kanyaa yathaa shaapaM naaradaM taM dadarsha ha . \EN{0120300303}paaNi grahaNa mantraaNaaM prayogaad.h eva vaanaram.h .. \SC.. \EN{0120300311}sukumaarii cha deva R^ishhiM vaanara pratimaananam.h . \EN{0120300313}naivaavamanyata tadaa priitimatyeva chaabhavat.h .. \SC.. \EN{0120300321}upatasthe cha bhartaaraM na chaanyaM manasaa.apyagaat.h . \EN{0120300323}devaM muniM vaa yakshaM vaa patitve pati vatsalaa .. \SC.. \EN{0120300331}tataH kadaachid.h bhagavaan.h parvato.anusasaara ha . \EN{0120300333}vanaM virahitaM ki.nchit.h tatraapashyat.h sa naaradam.h .. \SC.. \EN{0120300341}tato.abhivaadya provaacha naaradaM parvatastadaa . \EN{0120300343}bhavaan.h prasaadaM kurutaaM svargaa deshaaya me prabho .. \SC.. \EN{0120300351}taM uvaacha tato dR^ishhTvaa parvataM naaradastadaa . \EN{0120300353}kR^itaaJNjaliM upaasiinaM diinaM diinataraH svayam.h .. \SC.. \EN{0120300361}tvayaa.ahaM prathamaM shapto vaanaro tvaM bhavishhyasi . \EN{0120300363}ityuktena mayaa pashchaad.h shaptastvamapi matsaraat.h . \EN{0120300365}adya prabhR^iti vai vaasaM svarge naavaapsyasi iti ha .. \SC.. \EN{0120300371}tava naitad.h hi sadR^ishaM putra sthaane hi me bhavaan.h . \EN{0120300373}nivartayetaaM tau shaapamanyo.anyena tadaa munii .. \SC.. \EN{0120300381}shrii samR^iddhaM tadaa dR^ishhTvaa naaradaM deva ruupiNam.h . \EN{0120300383}sukumaarii pradudraava para patyabhisha.nkayaa .. \SC.. \EN{0120300391}taaM parvatastato dR^ishhTvaa pradravantiimaninditaam.h . \EN{0120300393}abraviit.h tava bhartaishha naatra kaaryaa vichaaraNaa .. \SC.. \EN{0120300401}R^ishhiH parama dharmaatmaa naarado bhagavaan.h prabhuH . \EN{0120300403}tavaivaabhedya hR^idayo maa te bhuud.h atra sa.nshayaH .. \SC.. \EN{0120300411}saa.anuniitaa bahu vidhaM parvatena mahaa.a.atmanaa . \EN{0120300413}shaapa doshhaM cha taM bhartuH shrutvaa svaaM prakR^itiM gataa . \EN{0120300415}parvato.atha yayau svargaM naarado.atha yayau gR^ihaan.h .. \SC.. \EN{0120300421}pratyaksha karmaa sarvasya naarado.ayaM mahaan.h R^ishhiH . \EN{0120300423}eshha vakshyati vai pR^ishhTo yathaa vR^ittaM narottama.. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0120310011}tato raajaa paaNDu suto naaradaM pratyabhaashhata . {vaishaMpaayana} \EN{0120310013}bhagavan.h shrotumichchhaami suvarNa shhThiivi saMbhavam.h .. \SC.. \EN{0120310021}evaM uktaH sa cha munirdharma raajena naaradaH . \EN{0120310023}aachachakshe yathaa vR^ittaM suvarNa shhThiivinaM prati .. \SC.. \EN{0120310031}evametan.h mahaa raaja yathaa.ayaM keshavo.abraviit.h . \EN{0120310033}kaaryasyaasya tu yad.h sheshhaM tat.h te vakshyaami pR^ichchhataH .. \SC.. \EN{0120310041}ahaM cha parvatashchaiva svasriiyo me mahaa muniH . \EN{0120310043}vastu kaamaavabhigatau sR^iJNjayaM jayataaM varam.h .. \SC.. \EN{0120310051}tatra saMpuujitau tena vidhi dR^ishhTena karmaNaa . \EN{0120310053}sarva kaamaiH suvihitau nivasaavo.asya veshmani .. \SC.. \EN{0120310061}vyatikraantaasu varshhaasu samaye gamanasya cha . \EN{0120310063}parvato maaM uvaachedaM kaale vachanamarthavat.h .. \SC.. \EN{0120310071}aavaamasya narendrasya gR^ihe parama puujitau . \EN{0120310073}ushhitau samaye brahma.nshchintyataamatra saaMpratam.h .. \SC.. \EN{0120310081}tato.ahamabruvaM raajan.h parvataM shubha darshanam.h . \EN{0120310083}sarvametat.h tvayi vibho bhaagineyopapadyate .. \SC.. \EN{0120310091}vareNa chhandyataaM raajaa labhataaM yad.h yad.h ichchhati . \EN{0120310093}aavayostapasaa siddhiM praapnotu yadi manyase .. \SC.. \EN{0120310101}tataahuuya raajaanaM sR^iJNjayaM shubha darshanam.h . \EN{0120310103}parvato.anumataM vaakyaM uvaacha muni pu.ngavaH .. \SC.. \EN{0120310111}priitau svo nR^ipa sat.h kaaraiH tava hyaarjava saMbhR^itaiH . \EN{0120310113}aavaabhyaamabhyanuGYaato varaM nR^i vara chintaya .. \SC.. \EN{0120310121}devaanaamavihi.nsaayaaM yad.h bhaven.h maanushha kshamam.h . \EN{0120310123}tad.h gR^ihaaNa mahaa raaja puujaa.arho nau mato bhavaan.h .. \SC.. \EN{0120310131}priitau bhavantau yadi me kR^itametaavataa mama . {sR^iJNjaya} \EN{0120310133}eshhaiva paro laabho nirvR^itto me mahaa phalaH .. \SC.. \EN{0120310141}tamevaM vaadinaM bhuuyasparvataH pratyabhaashhata . {naarada} \EN{0120310143}vR^iNiishhva raajan.h sa.nkalpo yaste hR^idi chiraM sthitaH .. \SC.. \EN{0120310151}abhiipsaami sutaM viiraM viiryavantaM dR^iDha vratam.h . {sR^iJNjaya} \EN{0120310153}aayushhmantaM mahaa bhaagaM deva raaja sama dyutim.h .. \SC.. \EN{0120310161}bhavishhyatyeshha te kaamo na tvaayushhmaan.h bhavishhyati . {parvata} \EN{0120310163}deva raajaabhibhuutyarthaM sa.nkalpo hyeshha te hR^idi .. \SC.. \EN{0120310171}suvarNa shhThiivanaachchaiva svarNa shhThiivii bhavishhyati . \EN{0120310173}rakshyashcha deva raajaat.h sa deva raaja sama dyutiH .. \SC.. \EN{0120310181}tad.h shrutvaa sR^iJNjayo vaakyaM parvatasya mahaa.a.atmanaH . {naarada} \EN{0120310183}prasaadayaamaasa tadaa naitad.h evaM bhaved.h iti .. \SC.. \EN{0120310191}aayushhmaan.h me bhavet.h putro bhavatastapasaa mune . \EN{0120310193}na cha taM parvataH ki.nchid.h uvaachendra vyapekshayaa .. \SC.. \EN{0120310201}tamahaM nR^i patiM diinamabruvaM punareva tu . \EN{0120310203}smartavyo.ahaM mahaa raaja darshayishhyaami te smR^itaH .. \SC.. \EN{0120310211}ahaM te dayitaM putraM preta raaja vashaM gatam.h . \EN{0120310213}punardaasyaami tad.h ruupaM maa shuchaH pR^ithivii pate .. \SC.. \EN{0120310221}evaM uktvaa tu nR^i patiM prayaatau svo yathepsitam.h . \EN{0120310223}sR^iJNjayashcha yathaa kaamaM pravivesha sva mandiram.h .. \SC.. \EN{0120310231}sR^iJNjayasyaatha raaja R^ishheskasmi.nshchit.h kaala paryaye . \EN{0120310233}jaGYe putro mahaa viiryastejasaa prajvalann.h iva .. \SC.. \EN{0120310241}vavR^idhe sa yathaa kaalaM sarasi iva mahotpalam.h . \EN{0120310243}babhuuva kaaJNchana shhThiivii yathaa.arthaM naama tasya tat.h .. \SC.. \EN{0120310251}tad.h adbhutatamaM loke paprathe kuru sattama . \EN{0120310253}bubudhe tachcha devendro vara daanaM mahaa.a.atmanoH .. \SC.. \EN{0120310261}tatastvabhibhavaad.h bhiito bR^ihaspati mate sthitaH . \EN{0120310263}kumaarasyaantara prekshii babhuuva bala vR^itra haa .. \SC.. \EN{0120310271}chodayaamaasa vajraM sa divyaastraM muurti sa.nsthitam.h . \EN{0120310273}vyaaghro bhuutvaa jahi imaM tvaM raaja putramiti prabho .. \SC.. \EN{0120310281}vivR^iddhaH kila viiryeNa maameshho.abhibhavishhyati . \EN{0120310283}sR^iJNjayasya suto vajra yathainaM parvato dadau .. \SC.. \EN{0120310291}evaM uktastu shakreNa varjo bara puraM jayaH . \EN{0120310293}kumaarasyaantara prekshii nityamevaanvapadyata .. \SC.. \EN{0120310301}sR^iJNjayo.api sutaM praapya deva raaja sama dyutim.h . \EN{0120310303}hR^ishhTaH saantahpuro raajaa vana nityo.abhavat.h tadaa .. \SC.. \EN{0120310311}tato bhaagiirathii tiire kadaachid.h vana nirjhare . \EN{0120310313}dhaatrii dvitiiyo baalaH sa kriiDaa.arthaM paryadhaavata .. \SC.. \EN{0120310321}paJNcha varshhaka deshiiyo baalo naagendra vikramaH . \EN{0120310323}sahasotpatitaM vyaaghramaasasaada mahaa balaH .. \SC.. \EN{0120310331}tena chaiva vinishhpishhTo vepamaano nR^ipaatma jaH . \EN{0120310333}vyasuH papaata medinyaaM tato dhaatrii vichukrushe .. \SC.. \EN{0120310341}hatvaa tu raaja putraM sa tatraivaantaradhiiyata . \EN{0120310343}shaarduulo deva raajasya maayayaa.antarhitastadaa .. \SC.. \EN{0120310351}dhaatryaastu ninadaM shrutvaa rudatyaaH paramaartavat.h . \EN{0120310353}abhyadhaavata taM deshaM svayameva mahii patiH .. \SC.. \EN{0120310361}sa dadarsha gataasuM taM shayaanaM piita shoNitam.h . \EN{0120310363}kumaaraM vigataanandaM nishaa karamiva chyutam.h .. \SC.. \EN{0120310371}sa taM utsa.ngamaaropya paripiiDita vakshasam.h . \EN{0120310373}putraM rudhira sa.nsiktaM paryadevayad.h aaturaH .. \SC.. \EN{0120310381}tatastaa maatarastasya rudantyaH shoka karshitaaH . \EN{0120310383}abhyadhaavanta taM deshaM yatra raajaa sa sR^iJNjayaH .. \SC.. \EN{0120310391}tataH sa raajaa sasmaara maamantargata maanasaH . \EN{0120310393}tachchaahaM chintitaM GYaatvaa gatavaa.nstasya darshanam.h .. \SC.. \EN{0120310401}sa mayaitaani vaakyaani shraavitaH shoka laalasaH . \EN{0120310403}yaani te yadu viireNa kathitaani mahii pate .. \SC.. \EN{0120310411}sa.njiivitashchaapi mayaa vaasavaanumate tadaa . \EN{0120310413}bhavitavyaM tathaa tachcha na tad.h shakyamato.anyathaa .. \SC.. \EN{0120310421}atordhvaM kumaaraH sa svarNa shhThiivii mahaa yashaaH . \EN{0120310423}chittaM prasaadayaamaasa piturmaatushcha viiryavaan.h .. \SC.. \EN{0120310431}kaarayaamaasa raajyaM sa pitari svargate vibhuH . \EN{0120310433}varshhaaNaameka shatavat.h sahasraM bhiima vikramaH .. \SC.. \EN{0120310441}tataishhTvaa mahaa yaGYairbahubhirbhuuri dakshiNaiH . \EN{0120310443}tarpayaamaasa devaa.nshcha pitR^I.nshchaiva mahaa dyutiH .. \SC.. \EN{0120310451}utpaadya cha bahuun.h putraan.h kula sa.ntaana kaariNaH . \EN{0120310453}kaalena mahataa raajan.h kaala dharmaM upeyivaan.h .. \SC.. \EN{0120310461}sa tvaM raajendra sa.njaataM shokametan.h nivartaya . \EN{0120310463}yathaa tvaaM keshavaH praaha vyaasashcha sumahaa tapaaH .. \SC.. \EN{0120310471}pitR^i paitaamahaM raajyamaasthaaya duraM udvaha . \EN{0120310473}ishhTvaa puNyairmahaa yaGYairishhTaam.h.N llokaan.h avaapsyasi.. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0120320011}tuushhNiiM bhuutaM tu raajaanaM shochamaanaM yudhishhThiram.h . {vaishaMpaayana} \EN{0120320013}tapasvii dharma tattva GYaH kR^ishhNa dvaipaayano.abraviit.h .. \SC.. \EN{0120320021}prajaanaaM paalanaM dharmo raaGYaaM raajiiva lochana . \EN{0120320023}dharmaH pramaaNaM lokasya nityaM dharmaanuvartanam.h .. \SC.. \EN{0120320031}anutishhThasva vai raajan.h pitR^i paitaamahaM padam.h . \EN{0120320033}braahmaNeshhu cha yo dharmaH sa nityo veda nishchitaH .. \SC.. \EN{0120320041}tat.h pramaaNaM pramaaNaanaaM shaashvataM bharata R^ishhabha . \EN{0120320043}tasya dharmasya kR^itsnasya kshatriyaH parirakshitaa .. \SC.. \EN{0120320051}tathaa yaH pratihantyasya shaasanaM vishhaye naraH . \EN{0120320053}sa baahubhyaaM vinigraahyo loka yaatraa vighaatakaH .. \SC.. \EN{0120320061}pramaaNamapramaaNaM yaH kuryaan.h moha vashaM gataH . \EN{0120320063}bhR^ityo va yadi vaa putrastapasvii vaa.api kashchana . \EN{0120320065}paapaan.h sarvairupaayaistaan.h niyachchhed.h ghaatayeta vaa .. \SC.. \EN{0120320071}ato.anyathaa vartamaano raajaa praapnoti kilbishham.h . \EN{0120320073}dharmaM vinashyamaanaM hi yo na rakshet.h sa dharma haa .. \SC.. \EN{0120320081}te tvayaa dharma hantaaro nihataaH sa padaanugaaH . \EN{0120320083}sva dharme vartamaanastvaM kiM nu shochasi paaNDava . \EN{0120320085}raajaa hi hanyaad.h dadyaachcha prajaa rakshechcha dharmataH .. \SC.. \EN{0120320091}na te abhisha.nke vachanaM yad.h braviishhi tapo dhana . {yudhishhThira} \EN{0120320093}aparoksho hi tedharmaH sarva dharma bhR^itaaM vara .. \SC.. \EN{0120320101}mayaa hyavadhyaa bahavo ghaatitaa raajya kaaraNaat.h . \EN{0120320103}taanyakaaryaaNi me brahman.h dananti cha tapanti cha .. \SC.. \EN{0120320111}iishvaro vaa bhavet.h kartaa purushho vaa.api bhaarata . {vyaasa} \EN{0120320113}haTho vaa vartate loke karma jaM vaa phalaM smR^itam.h .. \SC.. \EN{0120320121}iishvareNa niyuktaa hi saadhvasaadhu cha paarthiva . \EN{0120320123}kurvanti purushhaaH karma phalamiishvara gaami tat.h .. \SC.. \EN{0120320131}yathaa hi purushhashchhindyaad.h vR^ikshaM parashunaa vane . \EN{0120320133}chhettureva bhavet.h paapaM parashorna katha.nchana .. \SC.. \EN{0120320141}atha vaa tad.h upaadaanaat.h praapnuyuH karmaNaH phalam.h . \EN{0120320143}daNDa shastra kR^itaM paapaM purushhe tan.h na vidyate .. \SC.. \EN{0120320151}na chaitad.h ishhTaM kaunteya yad.h anyena phalaM kR^itam.h . \EN{0120320153}praapnuyaad.h iti tasmaachchaishvare tan.h niveshaya .. \SC.. \EN{0120320161}atha vaa purushhaH kartaa karmaNoH shubha paapayoH . \EN{0120320163}na paraM vidyate tasmaad.h evamanyad.h shubhaM kuru .. \SC.. \EN{0120320171}na hi kashchit.h kvachid.h raajan.h dishhTaat.h pratinivartate . \EN{0120320173}daNDa shastra kR^itaM paapaM purushhe tan.h na vidyate .. \SC.. \EN{0120320181}yadi vaa manyase raajan.h haThe lokaM pratishhThitam.h . \EN{0120320183}evamapyashubhaM karma na bhuutaM na bhavishhyati .. \SC.. \EN{0120320191}athaabhipattirlokasya kartavyaa shubha paapayoH . \EN{0120320193}abhipannatamaM loke raaGYaaM udyata daNDanam.h .. \SC.. \EN{0120320201}athaapi loke karmaaNi samaavartanta bhaarata . \EN{0120320203}shubhaashubha phalaM cheme praapnuvanti iti me matiH .. \SC.. \EN{0120320211}evaM satyaM shubhaadeshaM karmaNastat.h phalaM dhruvam.h . \EN{0120320213}tyaja tad.h raaja shaarduula maivaM shoke mano kR^ithaaH .. \SC.. \EN{0120320221}sva dharme vartamaanasya saapavaade api bhaarata . \EN{0120320223}evamaatma parityaagastava raajan.h na shobhanaH .. \SC.. \EN{0120320231}vihitaani iha kaunteya praayashchittaani karmiNaam.h . \EN{0120320233}shariiravaa.nstaani kuryaad.h ashariiraH paraabhavet.h .. \SC.. \EN{0120320241}tad.h raajan.h jiivamaanastvaM praayashchittaM charishhyasi . \EN{0120320243}praayashchittamakR^itvaa tu pretya taptaa.asi bhaarata.. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0120330011}hataaH putraashcha pautraashcha bhraataraH pitarastathaa . {yudhishhThira} \EN{0120330013}shvashuraa guravashchaiva maatulaaH sapitaamahaaH .. \SC.. \EN{0120330021}kshatriyaashcha mahaa.a.atmaanaH saMbandhi suhR^idastathaa . \EN{0120330023}vayasyaa GYaatayashchaiva bhraatarashcha pitaamaha .. \SC.. \EN{0120330031}bahavashcha manushhyendraa naanaa desha samaagataaH . \EN{0120330033}ghaatitaa raajya lubdhena mayaikena pitaamaha .. \SC.. \EN{0120330041}taa.nstaadR^ishaan.h ahaM hatvaa dharma nityaan.h mahii kshitaH . \EN{0120330043}asakR^it.h soma paan.h viiraan.h kiM praapsyaami tapo dhana .. \SC.. \EN{0120330051}dahyaamyanishamadyaahaM chintayaanaH punaH punaH . \EN{0120330053}hiinaaM paarthiva si.nhaistaiH shriimadbhiH pR^ithiviimimaam.h .. \SC.. \EN{0120330061}dR^ishhTvaa GYaati vadhaM ghoraM hataa.nshcha shatashaH paraan.h . \EN{0120330063}koTishashcha naraan.h anyaan.h paritapye pitaamaha .. \SC.. \EN{0120330071}kaa nu taasaaM vara striiNaamavasthaa.adya bhavishhyati . \EN{0120330073}vihiinaanaaM sva tanayaiH patibhirbhraatR^ibhistathaa .. \SC.. \EN{0120330081}asmaan.h anta karaan.h ghoraan.h paaNDavaan.h vR^ishhNi sa.nhitaan.h . \EN{0120330083}aakroshantyaH kR^ishaa diinaa nipatantyashcha bhuutale .. \SC.. \EN{0120330091}apashyantyaH pitR^In.h bhraatR^In.h patiin.h putraa.nshcha yoshhitaH . \EN{0120330093}tyaktvaa praaNaan.h priyaan.h sarvaa gamishhyanti yama kshayam.h .. \SC.. \EN{0120330101}vatsalatvaad.h dvija shreshhTha tatra me naasti sa.nshayaH . \EN{0120330103}vyaktaM saukshmyaachcha dharmasya praapsyaamaH strii vadhaM vayam.h .. \SC.. \EN{0120330111}te vayaM suhR^ido hatvaa kR^itvaa paapamanantakam.h . \EN{0120330113}narake nipatishhyaamo hyadhaH shirasaiva cha .. \SC.. \EN{0120330121}shariiraaNi vimokshyaamastapasogreNa sattama . \EN{0120330123}aashramaa.nshcha visheshhaa.nstvaM mamaachakshva pitaamaha.. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0120340011}yudhishhThirasya tad.h vaakyaM shrutvaa dvaipaayanastadaa . {vaishaMpaayana} \EN{0120340013}samiikshya nipuNaM buddhyaaR^ishhiH provaacha paaNDavam.h .. \SC.. \EN{0120340021}maa vishhaadaM kR^ithaa raajan.h kshatra dharmamanusmara . \EN{0120340023}sva dharmeNa hataa hyete kshatriyaaH kshatriya R^ishhabha .. \SC.. \EN{0120340031}kaa.nkshamaaNaaH shriyaM kR^itsnaaM pR^ithivyaaM cha mahad.h yashaH . \EN{0120340033}kR^itaanta vidhi samyuktaaH kaalena nidhanaM gataaH .. \SC.. \EN{0120340041}na tvaM hantaa na bhiimo.api naarjuno na yamaavapi . \EN{0120340043}kaalaH paryaaya dharmeNa praaNaan.h aadatta dehinaam.h .. \SC.. \EN{0120340051}na yasya maataa pitarau naanugraahyo.asti kashchana . \EN{0120340053}karma saakshii prajaanaaM yastena kaalena sa.nhR^itaaH .. \SC.. \EN{0120340061}hetu maatramidaM tasya kaalasya purushha R^ishhabha . \EN{0120340063}yad.h hanti bhuutairbhuutaani tad.h asmai ruupamaishvaram.h .. \SC.. \EN{0120340071}karma muurtyaatmakaM viddhi saakshiNaM shubha paapayoH . \EN{0120340073}sukha duHkha guNodarkaM kaalaM kaala phala pradam.h .. \SC.. \EN{0120340081}teshhaamapi mahaa baaho karmaaNi parichintaya . \EN{0120340083}vinaasha hetu kaaritve yaiste kaala vashaM gataaH .. \SC.. \EN{0120340091}aatmanashcha vijaaniihi niyama vrata shiilataam.h . \EN{0120340093}yadaa tvamiidR^ishaM karma vidhinaa.a.akramya kaaritaH .. \SC.. \EN{0120340101}tvashhTeva vihitaM yantraM yathaa sthaapayiturvashe . \EN{0120340103}karmaNaa kaala yuktena tathedaM bhraamyate jagat.h .. \SC.. \EN{0120340111}purushhasya hi dR^ishhTvemaaM utpattimanimittataH . \EN{0120340113}yadR^ichchhayaa vinaashaM cha shoka harshhaavanarthakau .. \SC.. \EN{0120340121}vyaliikaM chaapi yat.h tvatra chitta vaita.nsikaM tava . \EN{0120340123}tad.h arthamishhyate raajan.h praayashchittaM tad.h aachara .. \SC.. \EN{0120340131}idaM cha shruuyate paartha yuddhe devaasure puraa . \EN{0120340133}asuraa bhraataro jyeshhThaa devaashchaapi yaviiyasaH .. \SC.. \EN{0120340141}teshhaamapi shrii nimittaM mahaan.h aasiit.h samuchchhrayaH . \EN{0120340143}yuddhaM varshha sahasraaNi dvaatri.nshad.h abhavat.h kila .. \SC.. \EN{0120340151}ekaarNavaaM mahiiM kR^itvaa rudhireNa pariplutaam.h . \EN{0120340153}jaghnurdaityaa.nstadaa devaastri divaM chaiva lebhire .. \SC.. \EN{0120340161}tathaiva pR^ithiviiM labdhvaa braahmaNaa veda paara gaaH . \EN{0120340163}sa.nshritaa daanavaanaaM vai saahyaarthe darpa mohitaaH .. \SC.. \EN{0120340171}shaalaa vR^iketi khyaataastrishhu lokeshhu bhaarata . \EN{0120340173}ashhTaashiiti sahasraaNi te chaapi vibudhairhataaH .. \SC.. \EN{0120340181}dharma vyuchchhittimichchhanto ye adharmasya pravartakaaH . \EN{0120340183}hantavyaaste duraatmaano devairdaityevolvaNaaH .. \SC.. \EN{0120340191}ekaM hatvaa yadi kule shishhTaanaaM syaad.h anaamayam.h . \EN{0120340193}kulaM hatvaa.atha raashhTraM vaa na tad.h vR^ittopaghaatakam.h .. \SC.. \EN{0120340201}adharma ruupo dharmo hi kashchid.h asti naraadhipa . \EN{0120340203}dharmashchaadharma ruupo.asti tachcha GYeyaM vipashchitaa .. \SC.. \EN{0120340211}tasmaat.h sa.nstaMbhayaatmaanaM shrutavaan.h asi paaNDava . \EN{0120340213}devaiH puurva gataM maargamanuyaato.asi bhaarata .. \SC.. \EN{0120340221}na hi iidR^ishaa gamishhyanti narakaM paaNDava R^ishhabha . \EN{0120340223}bhraatR^In.h aashvaasayaitaa.nstvaM suhR^idashcha para.ntapa .. \SC.. \EN{0120340231}yo hi paapa samaaraMbhe kaarye tad.h bhaava bhaavitaH . \EN{0120340233}kurvann.h api tathaiva syaat.h kR^itvaa cha nirapatrapaH .. \SC.. \EN{0120340241}tasmi.nstat.h kalushhaM sarvaM samaaptamiti shabditam.h . \EN{0120340243}praayashchittaM na tasyaasti hraaso vaa paapa karmaNaH .. \SC.. \EN{0120340251}tvaM tu shuklaabhijaatiiyaH para doshheNa kaaritaH . \EN{0120340253}anichchhamaanaH karmedaM kR^itvaa cha paritapyase .. \SC.. \EN{0120340261}ashva medho mahaa yaGYaH praayashchittaM udaahR^itam.h . \EN{0120340263}tamaahara mahaa raaja vi paapmaivaM bhavishhyasi .. \SC.. \EN{0120340271}marudbhiH saha jitvaa.ariin.h maghavaan.h paaka shaasanaH . \EN{0120340273}ekaikaM kratumaahR^itya shata kR^itvaH shata kratuH .. \SC.. \EN{0120340281}puuta paapmaa jita svargo lokaan.h praapya sukhodayaan.h . \EN{0120340283}marud.h gaNa vR^itaH shakraH shushubhe bhaasayan.h dishaH .. \SC.. \EN{0120340291}svarga loke mahiiyantamapsarobhiH shachii patim.h . \EN{0120340293}R^ishhayaH paryupaasante devaashcha vibudheshvaram.h .. \SC.. \EN{0120340301}so.ayaM tvamiha sa.nkraanto vikrameNa vasu.ndharaam.h . \EN{0120340303}nirjitaashcha mahii paalaa vikrameNa tvayaa.anagha .. \SC.. \EN{0120340311}teshhaaM puraaNi raashhTraaNi gatvaa raajan.h suhR^id.h vR^itaH . \EN{0120340313}bhraatR^In.h putraa.nshcha pautraa.nshcha sve sve raajye abhishhechaya .. \SC.. \EN{0120340321}baalaan.h api cha garbha sthaan.h saantvaani samudaacharan.h . \EN{0120340323}raJNjayan.h prakR^itiiH sarvaaH paripaahi vasu.ndharaam.h .. \SC.. \EN{0120340331}kumaaro naasti yeshhaaM cha kanyaastatraabhishhechaya . \EN{0120340333}kaamaashayo hi strii vargaH shokamevaM prahaasyati .. \SC.. \EN{0120340341}evamaashvaasanaM kR^itvaa sarva raashhTreshhu bhaarata . \EN{0120340343}yajasva vaaji medhena yathendro vijayii puraa .. \SC.. \EN{0120340351}ashochyaaste mahaa.a.atmaanaH kshatriyaaH kshatriya R^ishhabha . \EN{0120340353}sva karmabhirgataa naashaM kR^itaanta bala mohitaaH .. \SC.. \EN{0120340361}avaaptaH kshatra dharmaste raajyaM praaptamakalmashham.h . \EN{0120340363}charasva dharmaM kaunteya shreyaan.h yaH pretya bhaavikah.. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0120350011}kaani kR^itveha karmaaNi praayashchittiiyate naraH . {yudhishhThira} \EN{0120350013}kiM kR^itvaa chaiva muchyeta tan.h me bruuhi pitaamahaH .. \SC.. \EN{0120350021}akurvan.h vihitaM karma pratishhiddhaani chaacharan.h . {vyaasa} \EN{0120350023}praayashchittiiyate hyevaM naro mithyaa cha vartayan.h .. \SC.. \EN{0120350031}suuryeNaabhyudito yashcha brahma chaarii bhavatyuta . \EN{0120350033}tathaa suuryaabhinirmuktaH ku nakhii shyaava dann.h api .. \SC.. \EN{0120350041}parivittiH parivettaa brahmojjho yashcha kutsakaH . \EN{0120350043}didhishhuu patistathaa yaH syaad.h agre didhishhureva cha .. \SC.. \EN{0120350051}avakiirNii bhaved.h yashcha dvijaati vadhakastathaa . \EN{0120350053}atiirthe brahmaNastyaagii tiirthe chaapratipaadakaH .. \SC.. \EN{0120350061}graama yaajii cha kaunteya raaGYashcha parivikrayii . \EN{0120350063}shuudra strii vadhako yashcha puurvaH puurvastu garhitaH .. \SC.. \EN{0120350071}vR^ithaa pashu samaalaMbhii vana daahasya kaarakaH . \EN{0120350073}anR^itenopachartaa cha pratiroddhaa gurostathaa .. \SC.. \EN{0120350081}yashchaagniin.h apavidhyeta tathaiva brahma vikrayii . \EN{0120350083}etaanyenaa.nsi sarvaaNi vyutkraanta samayashcha yaH .. \SC.. \EN{0120350091}akaaryaanyapi vakshyaami yaani taani nibodha me . \EN{0120350093}loka veda viruddhaani taanyekaagra manaaH shR^iNu .. \SC.. \EN{0120350101}sva dharmasya parityaagaH para dharmasya cha kriyaa . \EN{0120350103}ayaajya yaajanaM chaiva tathaa.abhakshyasya bhakshaNam.h .. \SC.. \EN{0120350111}sharaNaagata sa.ntyaago bhR^ityasyaabharaNaM tathaa . \EN{0120350113}rasaanaaM vikrayashchaapi tiryag.h yoni vadhastathaa .. \SC.. \EN{0120350121}aadhaanaadiini karmaaNi shaktimaan.h na karoti yaH . \EN{0120350123}aprayachchha.nshcha sarvaaNi nityaM deyaani bhaarata .. \SC.. \EN{0120350131}dakshiNaanaamadaanaM cha braahmaNa svaabhimarshanam.h . \EN{0120350133}sarvaaNyetaanyakaaryaaNi praahurdharma vido janaaH .. \SC.. \EN{0120350141}pitraa vibhajate putro yashcha syaad.h guru talpa gaH . \EN{0120350143}aprajaayann.h adharmeNa bhavatyaadharmiko janaH .. \SC.. \EN{0120350151}uktaanyetaani karmaaNi vistareNetareNa cha . \EN{0120350153}yaani kurvann.h akurva.nshcha praayashchittiiyate janaH .. \SC.. \EN{0120350161}etaanyeva tu karmaaNi kriyamaaNaani maanavaan.h . \EN{0120350163}yeshhu yeshhu nimitteshhu na liMpantyatha tad.h shR^iNu .. \SC.. \EN{0120350171}pragR^ihya shastramaayaantamapi vedaanta gaM raNe . \EN{0120350173}jighaa.nsantaM nihatyaajau na tena brahma haa bhavet.h .. \SC.. \EN{0120350181}api chaapyatra kaunteya mantro vedeshhu paThyate . \EN{0120350183}veda pramaaNa vihitaM taM dharmaM prabraviimi te .. \SC.. \EN{0120350191}apetaM braahmaNaM vR^ittaad.h yo hanyaad.h aatataayinam.h . \EN{0120350193}na tena brahma haa sa syaan.h manyustaM manyuM R^ichchhati .. \SC.. \EN{0120350201}praaNaatyaye tathaa.aGYaanaad.h aacharan.h madiraamapi . \EN{0120350203}achodito dharma paraH punaH sa.nskaaramarhati .. \SC.. \EN{0120350211}etat.h te sarvamaakhyaataM kaunteyaabhakshya bhakshaNam.h . \EN{0120350213}praayashchiita vidhaanena sarvametena shudhyati .. \SC.. \EN{0120350221}guru talpaM hi gurvarthe na duushhayati maanavam.h . \EN{0120350223}uddaalakaH shvetaketuM janayaamaasa shishhyataH .. \SC.. \EN{0120350231}steyaM kurva.nstu gurvarthamaapatsu na nibadhyate . \EN{0120350233}bahushaH kaama kaareNa na ched.h yaH saMpravartate .. \SC.. \EN{0120350241}anyatra braahmaNa svebhyaadadaano na dushhyati . \EN{0120350243}svayamapraashitaa yashcha na sa paapena lipyate .. \SC.. \EN{0120350251}praaNa traaNe anR^itaM vaachyamaatmano vaa parasya vaa . \EN{0120350253}gurvarthe striishhu chaiva syaad.h vivaaha karaNeshhu cha .. \SC.. \EN{0120350261}naavartate vrataM svapne shukra mokshe katha.nchana . \EN{0120350263}aajya homaH samiddhe agnau praayashchittaM vidhiiyate .. \SC.. \EN{0120350271}paarivittyaM cha patite naasti pravrajite tathaa . \EN{0120350273}bhikshite paara daaryaM cha na tad.h dharmasya duushhakam.h .. \SC.. \EN{0120350281}vR^ithaa pashu samaalaMbhaM naiva kuryaan.h na kaarayet.h . \EN{0120350283}anugrahaH pashuuNaaM hi sa.nskaaro vidhi choditaH .. \SC.. \EN{0120350291}anarhe braahmaNe dattamaGYaanaat.h tan.h na duushhakam.h . \EN{0120350293}sa kaaraNaM tathaa tiirthe atiirthe vaa pratipaadanam.h .. \SC.. \EN{0120350301}striyastathaa.apachaariNyo nishhkR^itiH syaad.h aduushhikaa . \EN{0120350303}api saa puuyate tena na tu bhartaa pradushhyate .. \SC.. \EN{0120350311}tattvaM GYaatvaa tu somasya vikrayaH syaad.h aduushhakaH . \EN{0120350313}asamarthasya bhR^ityasya visargaH syaad.h adoshhavaan.h . \EN{0120350315}vana daaho gavaamarthe kriyamaaNo na duushhakaH .. \SC.. \EN{0120350321}uktaanyetaani karmaaNi yaani kurvan.h na dushhyati . \EN{0120350323}praayashchittaani vakshyaami vistareNaiva bhaarata.. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0120360011}tapasaa karmabhishchaiva pradaanena cha bhaarata . {vyaasa} \EN{0120360013}punaati paapaM purushhaH puutashchen.h na pravartate .. \SC.. \EN{0120360021}eka kaalaM tu bhuJNjaanashcharan.h bhaikshaM sva karma kR^it.h . \EN{0120360023}kapaala paaNiH khaTvaa.ngii brahma chaarii sadotthitaH .. \SC.. \EN{0120360031}anasuuyuradhaH shhaayii karma loke prakaashayan.h . \EN{0120360033}puurNairdvaadashabhirvarshhairbrahma haa vipramuchyate .. \SC.. \EN{0120360041}shhaDbhirvarshhaiH kR^ichchhra bhojii brahma haa puuyate naraH . \EN{0120360043}maase maase samashna.nstu tribhirvarshhaiH pramuchyate .. \SC.. \EN{0120360051}saMvatsareNa maasaashii puuyate naatra sa.nshayaH . \EN{0120360053}tathaivoparaman.h raajan.h svalpenaapi pramuchyate .. \SC.. \EN{0120360061}kratunaa chaashva medhena puuyate naatra sa.nshayaH . \EN{0120360063}ya chaasyaavabhR^ithe snaanti kechid.h evaM vidhaa naraaH .. \SC.. \EN{0120360071}te sarve puuta paapmaano bhavanti iti paraa shrutiH . \EN{0120360073}braahmaNaarthe hato yuddhe muchyate brahma hatyayaa .. \SC.. \EN{0120360081}gavaaM shata sahasraM tu paatrebhyaH pratipaadayan.h . \EN{0120360083}brahma haa vipramuchyeta sarva paapebhyaiva cha .. \SC.. \EN{0120360091}kapilaanaaM sahasraaNi yo dadyaat.h paJNcha vi.nshatim.h . \EN{0120360093}dogdhriiNaaM sa cha paapebhyaH sarvebhyo vipramuchyate .. \SC.. \EN{0120360101}go sahasraM sa vatsaanaaM dogdhriiNaaM praaNa sa.nshaye . \EN{0120360103}saadhubhyo vai daridrebhyo dattvaa muchyeta kilbishhaat.h .. \SC.. \EN{0120360111}shataM tai yastu kaaMbojaan.h braahmaNebhyaH prayachchhati . \EN{0120360113}niyatebhyo mahii paala sa cha paapaat.h pramuchyate .. \SC.. \EN{0120360121}mano rathaM tu yo dadyaad.h ekasmaa.api bhaarata . \EN{0120360123}na kiirtayeta dattvaa yaH sa cha paapaat.h pramuchyate .. \SC.. \EN{0120360131}suraa paanaM sakR^it.h piitvaa yo.agni varNaaM pibed.h dvijaH . \EN{0120360133}sa paavayatyathaatmaanamiha loke paratra cha .. \SC.. \EN{0120360141}meru prapaataM prapatan.h jvalanaM vaa samaavishan.h . \EN{0120360143}mahaa prasthaanamaatishhThan.h muchyate sarva kilbishhaiH .. \SC.. \EN{0120360151}bR^ihaspati saveneshhTvaa suraa po braahmaNaH punaH . \EN{0120360153}samitiM braahmaNairgachchhed.h iti vai braahmaNii shrutiH .. \SC.. \EN{0120360161}bhuumi pradaanaM kuryaad.h yaH suraaM piitvaa vimatsaraH . \EN{0120360163}punarna cha pibed.h raajan.h sa.nskR^itaH shudhyate naraH .. \SC.. \EN{0120360171}guru talpii shilaaM taptaamaayasiimadhisaMvishet.h . \EN{0120360173}paaNaavaadhaaya vaa shephaM pravrajed.h uurdhva darshanaH .. \SC.. \EN{0120360181}shariirasya vimoksheNa muchyate karmaNo.ashubhaat.h . \EN{0120360183}karmabhyo vipramuchyante yattaaH saMvatsaraM striyaH .. \SC.. \EN{0120360191}mahaa vrataM chared.h yastu dadyaat.h sarva svameva tu . \EN{0120360193}gurvarthe vaa hato yuddhe sa muchyet.h karmaNo.ashubhaat.h .. \SC.. \EN{0120360201}anetR^inopachartaa cha pratiroddhaa gurostathaa . \EN{0120360203}upahR^itya priyaM tasmai tasmaat.h paapaat.h pramuchyate .. \SC.. \EN{0120360211}avakiirNi nimittaM tu brahma hatyaa vrataM charet.h . \EN{0120360213}khara charma vaasaaH shhaN maasaM tathaa muchyeta kilbishhaat.h .. \SC.. \EN{0120360221}para daaraapahaarii cha parasyaapaharan.h vasu . \EN{0120360223}saMvatsaraM vratii bhuutvaa tathaa muchyeta kilbishhaat.h .. \SC.. \EN{0120360231}steyaM tu yasyaapaharet.h tasmai dadyaat.h samaM vasu . \EN{0120360233}vividhenaabhyupaayena tena muchyeta kilbishhaat.h .. \SC.. \EN{0120360241}kR^ichchhraad.h dvaadasha raatreNa svabhyastena dashaavaram.h . \EN{0120360243}parivettaa bhavet.h puutaH parivittishcha bhaarata .. \SC.. \EN{0120360251}niveshyaM tu bhavet.h tena sadaa taarayitaa pitR^In.h . \EN{0120360253}na tu striyaa bhaved.h doshho na tu saa tena lipyate .. \SC.. \EN{0120360261}bhajane hyR^itunaa shuddhaM chaaturmaasyaM vidhiiyate . \EN{0120360263}striyastena vishudhyanti . iti dharmavido viduH .. \SC.. \EN{0120360271}striyastvaasha.nkitaaH paapairnopagamyaa hi jaanataa . \EN{0120360273}rajasaa taa vishudhyante bhasmanaa bhaajanaM yathaa .. \SC.. \EN{0120360281}chatuspaat.h sakalo dharmo braahmaNaanaaM vidhiiyate . \EN{0120360283}paadaavakR^ishhTo raajanye tathaa dharmo vidhiiyate .. \SC.. \EN{0120360291}tathaa vaishye cha shuudre cha paadaH paado vidhiiyate . \EN{0120360293}vidyaad.h evaM vidhenaishhaaM guru laaghava nishchayam.h .. \SC.. \EN{0120360301}tiryag.h yoni vadhaM kR^itvaa drumaa.nshchhittvetaraan.h bahuun.h . \EN{0120360303}tri raatraM vaayu bhakshaH syaat.h karma cha prathayen.h naraH .. \SC.. \EN{0120360311}agamyaa gamane raajan.h praayashchittaM vidhiiyate .. \SC.. \EN{0120360313}aardra vastreNa shhaN maasaM vihaaryaM bhasma shaayinaa .. \SC.. \EN{0120360321}eshhaiva tu sarveshhaamakaaryaaNaaM vidhirbhavet.h . \EN{0120360323}braahmaNoktena vidhinaa dR^ishhTaantaagama hetubhiH .. \SC.. \EN{0120360331}saavitriimapyadhiiyaanaH shuchau deshe mitaashanaH . \EN{0120360333}ahi.nsro.amandako.ajalpan.h muchyate sarva kilbishhaiH .. \SC.. \EN{0120360341}ahaHsu satataM tishhThed.h abhyaakaashaM nishi svapet.h . \EN{0120360343}trirahnastrirnishaayaashcha sa vaasaa jalamaavishet.h .. \SC.. \EN{0120360351}strii shuudra patitaa.nshchaapi naabhibhaashhed.h vrataanvitaH . \EN{0120360353}paapaanyaGYaanataH kR^itvaa muchyed.h eva Mvrato dvijaH .. \SC.. \EN{0120360361}shubhaashubha phalaM pretya labhate bhuuta saakshikaH . \EN{0120360363}atirichyet.h tayoryat.h tu tat.h kartaa labhate phalam.h .. \SC.. \EN{0120360371}tasmaad.h daanena tapasaa karmaNaa cha shubhaM phalam.h . \EN{0120360373}vardhayed.h ashubhaM kR^itvaa yathaa syaad.h atirekavaan.h .. \SC.. \EN{0120360381}kuryaad.h shubhaani karmaaNi nimitte paapa karmaNaam.h . \EN{0120360383}dadyaan.h nityaM cha vittaani tathaa muchyeta kilbishhaat.h .. \SC.. \EN{0120360391}anuruupaM hi paapasya praayashchittaM udaahR^itam.h . \EN{0120360393}mahaa paataka varjaM tu praayashchittaM vidhiiyate .. \SC.. \EN{0120360401}bhakshyaabhakshyeshhu sarveshhu vaachyaavaachye tathaiva cha . \EN{0120360403}aGYaana GYaanayo raajan.h vihitaanyanujaanate .. \SC.. \EN{0120360411}jaanataa tu kR^itaM paapaM guru sarvaM bhavatyuta . \EN{0120360413}aGYaanaat.h skhalite doshhe praayashchittaM vidhiiyate .. \SC.. \EN{0120360421}shakyate vidhinaa paapaM yathoktena vyapohitum.h . \EN{0120360423}aastike shraddadhaane tu vidhireshha vidhiiyate .. \SC.. \EN{0120360431}naastikaashraddadhaaneshhu purushheshhu kadaachana . \EN{0120360433}daMbha doshha pradhaaneshhu vidhireshha na dR^ishyate .. \SC.. \EN{0120360441}shishhTaachaarashcha shishhTashcha dharmo dharma bhR^itaaM vara . \EN{0120360443}sevitavyo nara vyaaghra pretya cheha sukhaarthinaa .. \SC.. \EN{0120360451}sa raajan.h mokshyase paapaat.h tena puurveNa hetunaa . \EN{0120360453}traaNaarthaM vaa vadhenaishhaamatha vaa nR^ipa karmaNaa .. \SC.. \EN{0120360461}atha vaa te ghR^iNaa kaachit.h praayashchittaM charishhyasi . \EN{0120360463}maa tvevaanaarya jushhTena karmaNaa nidhanaM gamah.. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0120370011}evaM ukto bhagavataa dharma raajo yudhishhThiraH . {vaishaMpaayana} \EN{0120370013}chintayitvaa muhuurtaM tu pratyuvaacha tapo dhanam.h .. \SC.. \EN{0120370021}kiM bhakshyaM kimabhakshyaM cha kiM cha deyaM prashasyate . \EN{0120370023}kiM cha paatramapaatraM vaa tan.h me bruuhi pitaamaha .. \SC.. \EN{0120370031}atraapyudaaharanti imamitihaasaM puraatanam.h . {vyaasa} \EN{0120370033}siddhaanaaM chaiva sa.vaadaM manoshchaiva prajaa pateH .. \SC.. \EN{0120370041}siddhaastapo vrata paraaH samaagamya puraa vibhum.h . \EN{0120370043}dharmaM paprachchhuraasiinamaadi kaale prajaa patim.h .. \SC.. \EN{0120370051}kathamannaM kathaM daanaM kathamadhyayanaM tapaH . \EN{0120370053}kaaryaakaaryaM cha naH sarvaM sha.nsa vai tvaM prajaa pate .. \SC.. \EN{0120370061}tairevaM ukto bhagavaan.h manuH svaayaMbhuvo.abraviit.h . \EN{0120370063}shushruushhadhvaM yathaa vR^ittaM dharmaM vyaasa samaasataH .. \SC.. \EN{0120370071}adattasyaanupaadaanaM daanamadhyayanaM tapaH . \EN{0120370073}ahi.nsaa satyamakrodhaH kshamejyaa dharma lakshaNam.h .. \SC.. \EN{0120370081}yaiva dharmaH so.adharmo.adeshe akaale pratishhThitaH . \EN{0120370083}aadaanamanR^itaM hi.nsaa dharmo vyaavasthikaH smR^itaH .. \SC.. \EN{0120370091}dvi vidhau chaapyubhaavetau dharmaadharmau vijaanataam.h . \EN{0120370093}apravR^ittiH pravR^ittishcha dvaividhyaM loka vedayoH .. \SC.. \EN{0120370101}apravR^itteramartyatvaM martyatvaM karmaNaH phalam.h . \EN{0120370103}ashubhasyaashubhaM vidyaad.h shubhasya shubhameva cha .. \SC.. \EN{0120370111}etayoshchobhayoH syaataaM shubhaashubhatayaa tathaa . \EN{0120370113}daivaM cha daiva yuktaM cha praaNashcha pralayashcha ha .. \SC.. \EN{0120370121}aprekshaa puurva karaNaad.h ashubhaanaaM shubhaM phalam.h . \EN{0120370123}uurdhvaM bhavati sa.ndehaad.h iha dR^ishhTaarthameva vaa . \EN{0120370125}aprekshaa puurva karaNaat.h praayashchittaM vidhiiyate .. \SC.. \EN{0120370131}krodha moha kR^ite chaiva dR^ishhTaantaagama hetubhiH . \EN{0120370133}shariiraaNaaM upaklesho manasashcha priyaapriye . \EN{0120370135}tad.h aushhadhaishcha mantraishcha praayashchittaishcha shaamyati .. \SC.. \EN{0120370141}jaati shreNyadhivaasaanaaM kula dharmaa.nshcha sarvataH . \EN{0120370143}varjayen.h na hi taM dharmaM yeshhaaM dharmo na vidyate .. \SC.. \EN{0120370151}dasha vaa veda shaastra GYaastrayo vaa dharma paaThakaaH . \EN{0120370153}yad.h bruuyuH kaaryotpanne sa dharmo dharma sa.nshaye .. \SC.. \EN{0120370161}aruNaa mR^ittikaa chaiva tathaa chaiva pipiilakaaH . \EN{0120370163}shreshhmaatakastathaa viprairabhakshyaM vishhameva cha .. \SC.. \EN{0120370171}abhakshyaa braahmaNairmatsyaaH shakalairye vivarjitaaH . \EN{0120370173}chatushhpaat.h kachchhapaad.h anyo maNDuukaa jalajaashcha ye .. \SC.. \EN{0120370181}bhaasaa ha.nsaaH suparNaashcha chakra vaakaa bakaaH plavaaH . \EN{0120370183}ka.nko madgushcha gR^idhraashcha kaaloluukaM tathaiva cha .. \SC.. \EN{0120370191}kravyaadaaH pakshiNaH sarve chatushhpaadaashcha da.nshhTriNaH . \EN{0120370193}yeshhaaM chobhayato dantaashchaturda.nshhTraashcha sarvashaH .. \SC.. \EN{0120370201}eDakaashva kharoshhTriiNaaM suutikaanaaM gavaamapi . \EN{0120370203}maanushhiiNaaM mR^igiiNaaM cha na pibed.h braahmaNaH payaH .. \SC.. \EN{0120370211}pretaannaM suutikaa.annaM cha yachcha ki.nchid.h anirdasham.h . \EN{0120370213}abhojyaM chaapyapeyaM cha dhenvaa dugdhamanirdasham.h .. \SC.. \EN{0120370221}takshNashcharmaavakartushcha pu.nshchalyaa rajakasya cha . \EN{0120370223}chikitsakasya yachchaannamabhojyaM rakshiNastathaa .. \SC.. \EN{0120370231}gaNa graamaabhishastaanaaM ra.nga strii jiivinashcha ye . \EN{0120370233}parivitti napu.nshhaaM cha bandi dyuuta vidaaM tathaa .. \SC.. \EN{0120370241}vaaryamaaNaahR^itaM chaannaM shuktaM paryushhitaM cha yat.h . \EN{0120370243}suraa.anugataM uchchhishhTamabhojyaM sheshhitaM cha yat.h .. \SC.. \EN{0120370251}pishhTa maa.nsekshu shaakaanaaM vikaaraaH payasastathaa . \EN{0120370253}saktu dhaanaa karaMbhaashcha nopabhojyaashchira sthitaaH .. \SC.. \EN{0120370261}paayasaM kR^isaraM maa.nsamapuupaashcha vR^ithaa kR^itaaH . \EN{0120370263}abhojyaashchaapyabhakshyaashcha braahmaNairgR^iha medhibhiH .. \SC.. \EN{0120370271}devaan.h pitR^In.h manushhyaa.nshcha muniin.h gR^ihyaashcha devataaH . \EN{0120370273}puujayitvaa tataH pashchaad.h gR^iha stho bhoktumarhati .. \SC.. \EN{0120370281}yathaa pravrajito bhikshurgR^iha sthaH sva gR^ihe vaset.h . \EN{0120370283}evaM vR^ittaH priyairdaaraiH saMvasan.h dharmamaapnuyaat.h .. \SC.. \EN{0120370291}na dadyaad.h yashase daanaM na bhayaan.h nopakaariNe . \EN{0120370293}na nR^itta giita shiileshhu haasakeshhu cha dhaarmikaH .. \SC.. \EN{0120370301}na matte naiva chonmatte na stene na chikitsake . \EN{0120370303}na vaach hiine vivarNe vaa naa.nga hiine na vaamane .. \SC.. \EN{0120370311}na durjane daushhkule vaa vratairvaa yo na sa.nskR^itaH . \EN{0120370313}ashrotriye mR^itaM daanaM braahmaNe abrahma vaadini .. \SC.. \EN{0120370321}asamyak.h chaiva yad.h dattamasamyak.h cha pratigrahaH . \EN{0120370323}ubhayoH syaad.h anarthaaya daaturaadaatureva cha .. \SC.. \EN{0120370331}yathaa khadiramaalaMbya shilaaM vaa.apyarNavaM taran.h . \EN{0120370333}majjate majjate tadvad.h daataa yashcha pratiichchhakaH .. \SC.. \EN{0120370341}kaashhThairaardrairyathaa vahnirupastiirNo na diipyate . \EN{0120370343}tapaH svaadhyaaya chaaritrairevaM hiinaH pratigrahii .. \SC.. \EN{0120370351}kapaale yadvad.h aapaH syuH shvadR^itau vaa yathaa payaH . \EN{0120370353}aashraya sthaana doshheNa vR^itta hiine tathaa shrutam.h .. \SC.. \EN{0120370361}nirmantro nirvrato yaH syaad.h ashaastra GYo.anasuuyakaH . \EN{0120370363}anukroshaat.h pradaatavyaM diineshhveva nareshhvapi .. \SC.. \EN{0120370371}na vai deyamanukroshaad.h diinaayaapyapakaariNe . \EN{0120370373}aaptaacharitamityeva dharmaityeva vaa punaH .. \SC.. \EN{0120370381}nishhkaaraNaM sma tad.h dattaM braahmaNe dharma varjite . \EN{0120370383}bhaved.h apaatra doshheNa na me atraasti vichaaraNaa .. \SC.. \EN{0120370391}yathaa daaru mayo hastii yathaa charma mayo mR^igaH . \EN{0120370393}braahmaNashchaanadhiiyaanastrayaste naama dhaarakaaH .. \SC.. \EN{0120370401}yathaa shhaNDho.aphalaH striishhu yathaa gaurgavi chaaphalaa . \EN{0120370403}shakunirvaa.apyapakshaH syaan.h nirmantro braahmaNastathaa .. \SC.. \EN{0120370411}graama dhaanyaM yathaa shuunyaM yathaa kuupashcha nirjalaH . \EN{0120370413}yathaa hutamanagnau cha tathaiva syaan.h niraakR^itau .. \SC.. \EN{0120370421}devataanaaM pitR^INaaM cha havya kavya vinaashanaH . \EN{0120370423}shatrurartha haro muurkho na lokaan.h praaptumarhati .. \SC.. \EN{0120370431}etat.h te kathitaM sarvaM yathaa vR^ittaM yudhishhThira . \EN{0120370433}samaasena mahad.h hyetad.h shrotavyaM bharata R^ishhabha.. \SC.. (iti)\medskip\hrule\medskip %43 \EN{0120380011}shrotumichchhaami bhagavan.h vistareNa mahaa mune . {yudhishhThira} \EN{0120380013}raaja dharmaan.h dvija shreshhTha chaaturvarNyasya chaakhilaan.h .. \SC.. \EN{0120380021}aapatsu cha yathaa niitirvidhaatavyaa mahii kshitaa . \EN{0120380023}dharmyamaalaMbya panthaanaM vijayeyaM kathaM mahiim.h .. \SC.. \EN{0120380031}praayashchitta kathaa hyeshhaa bhakshyaabhakshya vivardhitaa . \EN{0120380033}kautuuhalaanupravaNaa harshhaM janayati iva me .. \SC.. \EN{0120380041}dharma charyaa cha raajyaM cha nityameva virudhyate . \EN{0120380043}yena muhyati me chetashchintayaanasya nityashaH .. \SC.. \EN{0120380051}taM uvaacha mahaa tejaa vyaaso veda vidaaM varaH . {vaishaMpaayana} \EN{0120380053}naaradaM samabhiprekshya sarvaM jaanan.h puraatanam.h .. \SC.. \EN{0120380061}shrotumichchhasi ched.h dharmaan.h akhilena yudhishhThira . \EN{0120380063}praihi bhiishhmaM mahaa baaho vR^iddhaM kuru pitaamaham.h .. \SC.. \EN{0120380071}sa te sarva rahasyeshhu sa.nshayaan.h manasi sthitaan.h . \EN{0120380073}chhettraa bhaagiirathii putraH sarva GYaH sarva dharma vit.h .. \SC.. \EN{0120380081}janayaamaasa yaM devii divyaa tri patha gaa nadii . \EN{0120380083}saakshaad.h dadarsha yo devaan.h sarvaan.h shakra puro gamaan.h .. \SC.. \EN{0120380091}bR^ihaspati puro gaa.nshcha deva R^ishhiin.h asakR^it.h prabhuH . \EN{0120380093}toshhayitvopachaareNa raaja niitimadhiitavaan.h .. \SC.. \EN{0120380101}ushanaa veda yat.h shaastraM devaasura gururdvijaH . \EN{0120380103}tachcha sarvaM sa vaiyaakhyaM praaptavaan.h kuru sattamaH .. \SC.. \EN{0120380111}bhaargavaachchyavanaachchaapi vedaan.h a.ngopabR^i.nhitaan.h . \EN{0120380113}pratipede mahaa buddhirvasishhThaachcha yata vrataat.h .. \SC.. \EN{0120380121}pitaamaha sutaM jyeshhThaM kumaaraM diipta tejasam.h . \EN{0120380123}adhyaatma gati tattva GYaM upaashikshata yaH puraa .. \SC.. \EN{0120380131}maarkaNDeya mukhaat.h kR^itsnaM yati dharmamavaaptavaan.h . \EN{0120380133}raamaad.h astraaNi shakraachcha praaptavaan.h bharata R^ishhabha .. \SC.. \EN{0120380141}mR^ityuraatmechchhayaa yasya jaatasya manujeshhvapi . \EN{0120380143}tathaa.anapatyasya sataH puNya lokaa divi shrutaaH .. \SC.. \EN{0120380151}yasya brahma R^ishhayaH puNyaa nityamaasan.h sabhaa sadaH . \EN{0120380153}yasya naaviditaM ki.nchij.h GYaana GYeyeshhu vidyate .. \SC.. \EN{0120380161}sa te vakshyati dharma GYaH suukshma dharmaartha tattva vit.h . \EN{0120380163}tamabhyehi puraa praaNaan.h sa vimuJNchati dharma vit.h .. \SC.. \EN{0120380171}evaM uktastu kaunteyo diirgha praGYo mahaa dyutiH . \EN{0120380173}uvaacha vadataaM shreshhThaM vyaasaM satyavatii sutam.h .. \SC.. \EN{0120380181}vaishasaM sumahat.h kR^itvaa GYaatiinaaM loma harshhaNam.h . \EN{0120380183}aagaskR^it.h sarva lokasya pR^ithivii naasha kaarakaH .. \SC.. \EN{0120380191}ghaatayitvaa tamevaajau chhalenaajihma yodhinam.h . \EN{0120380193}upasaMprashhTumarhaami tamahaM kena hetunaa .. \SC.. \EN{0120380201}tatastaM nR^ipati shreshhThaM chaaturvarNya hitepsayaa . \EN{0120380203}punaraaha mahaa baahuryadu shreshhTho mahaa dyutiH .. \SC.. \EN{0120380211}nedaaniimatinirbandhaM shoke kartumihaarhasi . \EN{0120380213}yad.h aaha bhagavaan.h vyaasastat.h kurushhva nR^ipottama .. \SC.. \EN{0120380221}braahmaNaastvaaM mahaa baaho bhraatarashcha mahaa ojasaH . \EN{0120380223}parjanyamiva gharmaartaa.a.asha.nsaanopaasate .. \SC.. \EN{0120380231}hata shishhTaashcha raajaanaH kR^itsnaM chaiva samaagatam.h . \EN{0120380233}chaaturvarNyaM mahaa raaja raashhTraM te kuru jaa.ngalam.h .. \SC.. \EN{0120380241}priyaarthamapi chaiteshhaaM braahmaNaanaaM mahaa.a.atmanaam.h . \EN{0120380243}niyogaad.h asya cha gurorvyaasasyaamita tejasaH .. \SC.. \EN{0120380251}suhR^idaaM chaasmad.h aadiinaaM draupadyaashcha para.ntapa . \EN{0120380253}kuru priyamamitra ghna lokasya cha hitaM kuru .. \SC.. \EN{0120380261}evaM uktastu kR^ishhNena raajaa raajiiva lochanaH . \EN{0120380263}hitaarthaM sarva lokasya samuttasthau mahaa tapaaH .. \SC.. \EN{0120380271}so.anuniito nara vyaaghro vishhTara shravasaa svayam.h . \EN{0120380273}dvaipaayanena cha tathaa deva sthaanena jishhNunaa .. \SC.. \EN{0120380281}etaishchaanyiarshcha bahubhiranuniito yudhishhThiraH . \EN{0120380283}vyajahaan.h maanasaM duHkhaM sa.ntaapaM cha mahaa manaaH .. \SC.. \EN{0120380291}shruta vaakyaH shruta nidhiH shruta shravya vishaaradaH . \EN{0120380293}vyavasya manasaH shaantimagachchhat.h paaNDu nandanaH .. \SC.. \EN{0120380301}sa taiH parivR^ito raajaa nakshatrairiva chandramaaH . \EN{0120380303}dhR^itaraashhTraM puraskR^itya sva puraM pravivesha ha .. \SC.. \EN{0120380311}pravivikshuH sa dharma GYaH kuntii putro yudhishhThiraH . \EN{0120380313}archayaamaasa devaa.nshcha braahmaNaa.nshcha sahasrashaH .. \SC.. \EN{0120380321}tato rathaM navaM shubhraM kaMbalaajina saMvR^itam.h . \EN{0120380323}yuktaM shhoDashabhirgobhiH paaNDuraiH shubha lakshaNaiH .. \SC.. \EN{0120380331}mantrairabhyarchitaH puNyaiH stuuyamaano maharshhibhiH . \EN{0120380333}aaruroha yathaa devaH somo.amR^ita mayaM ratham.h .. \SC.. \EN{0120380341}jagraaha rashmiin.h kaunteyo bhiimo bhiima paraakramaH . \EN{0120380343}arjunaH paaNDuraM chhatraM dhaarayaamaasa bhaanumat.h .. \SC.. \EN{0120380351}dhriyamaaNaM tu tat.h chhatraM paaNDuraM tasya muurdhani . \EN{0120380353}shushubhe taarakaa raaja sitamabhramivaaMbare .. \SC.. \EN{0120380361}chaamara vyajane chaasya viirau jagR^ihatustadaa . \EN{0120380363}chandra rashmi prabhe shubhre maadrii putraavalaM kR^ite .. \SC.. \EN{0120380371}te paJNcha rathamaasthaaya bhraataraH samalaM kR^itaaH . \EN{0120380373}bhuutaani iva samastaani raajan.h dadR^ishire tadaa .. \SC.. \EN{0120380381}aasthaaya tu rathaM shubhraM yuktamashvairmahaa javaiH . \EN{0120380383}anvayaat.h pR^ishhThato raajan.h yuyutsuH paaNDavaagra jam.h .. \SC.. \EN{0120380391}rathaM hema mayaM shubhraM sainya sugriiva yojitam.h . \EN{0120380393}saha saatyakinaa kR^ishhNaH samaasthaayaanvayaat.h kuruun.h . \EN{0120380401}nara yaanena tu jyeshhThaH pitraa paarthasya bhaarata . \EN{0120380403}agrato dharma raajasya gaandhaarii sahito yayau .. \SC.. \EN{0120380411}kuru striyashcha taaH sarvaaH kuntii kR^ishhNaa cha draupadii . \EN{0120380413}yaanairuchchaavachairjagmurvidureNa puraskR^itaaH .. \SC.. \EN{0120380421}tato rathaashcha bahulaa naagaashcha samalaM kR^itaaH . \EN{0120380423}paadaataashcha hayaashchaiva pR^ishhThataH samanuvrajan.h .. \SC.. \EN{0120380431}tato vaitaalikaiH suutairmaagadhaishcha subhaashhitaiH . \EN{0120380433}stuuyamaano yayau raajaa nagaraM naaga saahvayam.h .. \SC.. \EN{0120380441}tat.h prayaaNaM mahaa baahorbabhuuvaapratimaM bhuvi . \EN{0120380443}aakulaakulaM utsR^ishhTaM hR^ishhTa pushhTa janaanvitam.h .. \SC.. \EN{0120380451}abhiyaane tu paarthasya narairnagara vaasibhiH . \EN{0120380453}nagaraM raaja maargashcha yathaavat.h samalaM kR^itam.h .. \SC.. \EN{0120380461}paaNDureNa cha maalyena pataakaabhishcha vedibhiH . \EN{0120380463}saMvR^ito raaja maargashcha dhuupanaishcha sudhuupitaH .. \SC.. \EN{0120380471}atha chuurNaishcha gandhaanaaM naanaa pushhpaiH priya.ngubhiH . \EN{0120380473}maalya daamabhiraasaktaiH raaja veshmaabhisaMvR^itam.h .. \SC.. \EN{0120380481}kuMbhaashcha nagara dvaari vaari puurNaa dR^iDhaa navaaH . \EN{0120380483}kanyaaH sumanasashchhaagaaH sthaapitaastatra tatra ha . \EN{0120380491}tathaa svalaM kR^ita dvaaraM nagaraM paaNDu nandanaH . \EN{0120380493}stuuyamaanaH shubhiarvaakyaiH pravivesha suhR^id.h vR^itah.. \SC.. (iti)\medskip\hrule\medskip %49 \EN{0120390011}praveshane tu paarthaanaaM janasya pura vaasinaH . {vaishaMpaayana} \EN{0120390013}didR^ikshuuNaaM sahasraaNi samaajagmurbahuunyatha .. \SC.. \EN{0120390021}sa raaja maargaH shushubhe samalaM kR^ita chatvaraH . \EN{0120390023}yathaa chandrodaye raajan.h vardhamaano mahodadhiH .. \SC.. \EN{0120390031}gR^ihaaNi raaja maarge tu ratnavanti bR^ihanti cha . \EN{0120390033}praakaMpanteva bhaareNa striiNaaM puurNaani bhaarata .. \SC.. \EN{0120390041}taaH shanairiva sa vriiDaM prashasha.nsuryudhishhThiram.h .. \SC.. \EN{0120390043}bhiimasenaarjunau chaiva maadrii putrau cha paaNDavau .. \SC.. \EN{0120390051}dhanyaa tvamasi paaJNchaali yaa tvaM purushha sattamaan.h .. \SC.. \EN{0120390053}upatishhThasi kalyaaNi maharshhiin.h iva gautamii .. \SC.. \EN{0120390061}tava karmaaNyamoghaani vrata charyaa cha bhaamini . \EN{0120390063}iti kR^ishhNaaM mahaa raaja prashasha.nsustadaa striyaH .. \SC.. \EN{0120390071}prasha.nsaa vachanaistaasaaM mithaH shabdaishcha bhaarata . \EN{0120390073}priitijaishcha tadaa shabdaiH puramaasiit.h samaakulam.h .. \SC.. \EN{0120390081}tamatiitya yathaa yuktaM raaja maargaM yudhishhThira . \EN{0120390083}alaM kR^itaM shobhamaanaM upaayaad.h raaja veshma ha .. \SC.. \EN{0120390091}tataH prakR^itayaH sarvaaH paura jaanapadaastathaa . \EN{0120390093}uuchuH kathaaH karNa sukhaaH samupetya tatastataH .. \SC.. \EN{0120390101}dishhTyaa jayasi raajendra shatruun.h shatru nishhuudana . \EN{0120390103}dishhTyaa raajyaM punaH praaptaM dharmeNa cha balena cha .. \SC.. \EN{0120390111}bhava nastvaM mahaa raaja raajeha sharadaaM shatam.h . \EN{0120390113}prajaaH paalaya dharmeNa yathendrastri divaM nR^ipa .. \SC.. \EN{0120390121}evaM raaja kula dvaari ma.ngalairabhipuujitaH . \EN{0120390123}aashiirvaadaan.h dvijairuktaan.h pratigR^ihya samantataH .. \SC.. \EN{0120390131}pravishya bhavanaM raajaa deva raaja gR^ihopamam.h . \EN{0120390133}shrutvaa vijaya samyuktaM rathaat.h pashchaad.h avaatarat.h .. \SC.. \EN{0120390141}pravishyaabhyantaraM shriimaan.h daivataanyabhigamya cha . \EN{0120390143}puujayaamaasa ratnaishcha gandhairmaalyaishcha sarvashaH .. \SC.. \EN{0120390151}nishchakraama tataH shriimaan.h punareva mahaa yashaaH . \EN{0120390153}dadarsha braahmaNaa.nshchaiva so.abhiruupaan.h upasthitaan.h .. \SC.. \EN{0120390161}sa saMvR^itastadaa viprairaashiirvaada vivakshubhiH . \EN{0120390163}shushubhe vimalashchandrastaaraa gaNa vR^ito yathaa .. \SC.. \EN{0120390171}taan.h sa saMpuujayaamaasa kaunteyo vidhivad.h dvijaan.h . \EN{0120390173}dhaumyaM guruM puraskR^itya jyeshhThaM pitarameva cha .. \SC.. \EN{0120390181}sumano modakai ratnairhiraNyena cha bhuuriNaa . \EN{0120390183}gobhirvastraishcha raajendra vividhaishcha kimichchhakaiH .. \SC.. \EN{0120390191}tataH puNyaaha ghoshho.abhuud.h divaM stabdhveva bhaarata . \EN{0120390193}suhR^idaaM harshha jananaH puNyaH shruti sukhaavahaH .. \SC.. \EN{0120390201}ha.nsavan.h nedushhaaM raajan.h dvijaanaaM tatra bhaaratii . \EN{0120390203}shushruve veda vidushhaaM pushhkalaartha padaaksharaa .. \SC.. \EN{0120390211}tato dundubhi nirghoshhaH sha.nkhaanaaM cha manoramaH . \EN{0120390213}jayaM pravadataaM tatra svanaH praadurabhuun.h nR^ipa .. \SC.. \EN{0120390221}niHshabde cha sthite tatra tato viprajane punaH . \EN{0120390223}raajaanaM braahmaNa chhadmaa chaarvaako raakshaso.abraviit.h .. \SC.. \EN{0120390231}tatra duryodhana sakhaa bhikshu ruupeNa saMvR^itaH . \EN{0120390233}saa.nkhyaH shikhii tri daNDii cha dhR^ishhTo vigata saadhvasaH .. \SC.. \EN{0120390241}vR^itaH sarvaistadaa viprairaashiirvaada vivakshubhiH . \EN{0120390243}paraM sahasrai raajendra tapo niyama sa.nsthitaiH .. \SC.. \EN{0120390251}sa dushhTaH paapamaasha.nsan.h paaNDavaanaaM mahaa.a.atmanaam.h . \EN{0120390253}anaamantryaiva taan.h vipraa.nstaM uvaacha mahii patim.h .. \SC.. \EN{0120390261}ime praahurdvijaaH sarve samaaropya vacho mayi . \EN{0120390263}dhik.h bhavantaM ku nR^i patiM GYaati ghaatinamastu vai .. \SC.. \EN{0120390271}kiM te raajyena kaunteya kR^itvemaM GYaati sa.nkshayam.h . \EN{0120390273}ghaatayitvaa guruu.nshchaiva mR^itaM shreyo na jiivitam.h .. \SC.. \EN{0120390281}iti te vai dvijaaH shrutvaa tasya ghorasya rakshasaH . \EN{0120390283}vivyathushchukrushushchaiva tasya vaakya pradharshhitaaH .. \SC.. \EN{0120390291}tataste braahmaNaaH sarve sa cha raajaa yudhishhThiraH . \EN{0120390293}vriiDitaaH paramodvignaastuushhNiimaasan.h vishaaM pate .. \SC.. \EN{0120390301}prasiidantu bhavanto me praNatasyaabhiyaachataH . {yudhishhThira} \EN{0120390303}pratyaapannaM vyasaninaM na maaM dhik.h kartumarhatha .. \SC.. \EN{0120390311}tato raajan.h braahmaNaaste sarvaiva vishaaM pate . {vaishaMpaayana} \EN{0120390313}uuchurnaitad.h vacho.asmaakaM shriirastu tava paarthiva .. \SC.. \EN{0120390321}jaGYushchaiva mahaa.a.atmaanastatastaM GYaana chakshushhaa . \EN{0120390323}braahmaNaa veda vidvaa.nsastapobhirvimalii kR^itaaH .. \SC.. \EN{0120390331}eshha duryodhana sakhaa chaarvaako naama raakshasaH . {braahmaNaah} \EN{0120390333}parivraajaka ruupeNa hitaM tasya chikiirshhati .. \SC.. \EN{0120390341}na vayaM bruuma dharmaatman.h vyetu te bhayamiidR^isham.h . \EN{0120390343}upatishhThatu kalyaaNaM bhavantaM bhraatR^ibhiH saha .. \SC.. \EN{0120390351}tataste braahmaNaaH sarve huM kaaraiH krodha muurchhitaaH . {vaishaMpaayana} \EN{0120390353}nirbhartsayantaH shuchayo nijaghnuH paapa raakshasam.h .. \SC.. \EN{0120390361}sa papaata vinirdagdhastejasaa brahma vaadinaam.h . \EN{0120390363}mahendraashani nirdagdhaH paadapo.a.nkuravaan.h iva .. \SC.. \EN{0120390371}puujitaashcha yayurvipraa raajaanamabhinandya tam.h . \EN{0120390373}raajaa cha harshhamaapede paaNDavaH sa suhR^id.h janaH .. \SC.. \EN{0120390381}braahmaNaastaata loke asminn.h archaniiyaaH sadaa mama . {vaasudeva} \EN{0120390383}ete bhuumich araa devaa vaach vishhaaH suprasaadakaaH .. \SC.. \EN{0120390391}puraa kR^ita yuge taata chaarvaako naama raakshasaH . \EN{0120390393}tapastepe mahaa baaho badaryaaM bahu vatsaram.h .. \SC.. \EN{0120390401}chhandyamaano vareNaatha braahmaNaa sa punaH punaH . \EN{0120390403}abhayaM sarva bhuutebhyo varayaamaasa bhaarata .. \SC.. \EN{0120390411}dvijaavamaanaad.h anyatra praadaad.h varamaM uttamam.h . \EN{0120390413}abhayaM sarva bhuutebhyastatastasmai jagat.h prabhuH .. \SC.. \EN{0120390421}sa tu labdha varaH paapo devaan.h amita vikramaH . \EN{0120390423}raakshasastaapayaamaasa tiivra karmaa mahaa balaH .. \SC.. \EN{0120390431}tato devaaH sametyaatha braahmaNamidamabruvan.h . \EN{0120390433}vadhaaya rakshasastasya bala viprakR^itaastadaa .. \SC.. \EN{0120390441}taan.h uvaachaavyayo devo vihitaM tatra vai mayaa . \EN{0120390443}yathaa.asya bhavitaa mR^ityurachireNaiva bhaarata .. \SC.. \EN{0120390451}raajaa duryodhano naama sakhaa.asya bhavitaa nR^ipa . \EN{0120390453}tasya snehaavabaddho.asau braahmaNaan.h avamasyate .. \SC.. \EN{0120390461}tatrainaM rushhitaa vipraa viprakaara pradharshhitaaH . \EN{0120390463}dhakshyanti vaach balaaH paapaM tato naashaM gamishhyati .. \SC.. \EN{0120390471}saishha nihataH shete brahma daNDena raakshasaH . \EN{0120390473}chaarvaako nR^i pati shreshhTha maa shucho bharata R^ishhabha .. \SC.. \EN{0120390481}hataaste kshatra dharmeNa GYaatayastava paarthiva . \EN{0120390483}svargataashcha mahaa.a.atmaano viiraaH kshatriya pu.ngavaaH .. \SC.. \EN{0120390491}sa tvamaatishhTha kalyaaNaM maa te bhuud.h glaanirachyuta . \EN{0120390493}shatruun.h jahi prajaa raksha dvijaa.nshcha pratipaalaya.. \SC.. (iti)\medskip\hrule\medskip %49 \EN{0120400011}tataH kuntii suto raajaa gata manyurgata jvaraH . {vaishaMpaayana} \EN{0120400013}kaaJNchane praan.h mukho hR^ishhTo nyashhiidat.h paramaasane .. \SC.. \EN{0120400021}tamevaabhimukhau piiThe sevyaastaraNa saMvR^ite . \EN{0120400023}saatyakirvaasudevashcha nishhiidaturariM damau .. \SC.. \EN{0120400031}madhye kR^itvaa tu raajaanaM bhiimasenaarjunaavubhau . \EN{0120400033}nishhiidaturmahaa.a.atmaanau shlakshNayormaNi piiThayoH .. \SC.. \EN{0120400041}daante shayyaa.a.asane shubhre jaaMbuunada vibhuushhite . \EN{0120400043}pR^ithaa.api sahadevena sahaaste nakulena cha .. \SC.. \EN{0120400051}sudharmaa viduro dhaumyo dhR^itaraashhTrashcha kauravaH . \EN{0120400053}nishhedurjvalanaakaareshhvaasaneshhu pR^ithak.h pR^ithak.h .. \SC.. \EN{0120400061}yuyutsuH sa.njayashchaiva gaandhaarii cha yashasvinii . \EN{0120400063}dhR^itaraashhTro yato raajaa tataH sarvopaavishan.h .. \SC.. \EN{0120400071}tatropavishhTo dharmaatmaa shvetaaH sumanaso.aspR^ishat.h . \EN{0120400073}svastikaan.h akshataan.h bhuumiM suvarNaM rajataM maNiin.h .. \SC.. \EN{0120400081}tataH prakR^itayaH sarvaaH puraskR^itya purohitam.h . \EN{0120400083}dadR^ishurdharma raajaanamaadaaya bahu ma.ngalam.h .. \SC.. \EN{0120400091}pR^ithiviiM cha suvarNaM cha ratnaani vividhaani cha . \EN{0120400093}aabhishhechanikaM bhaaNDaM sarva saMbhaara saMbhR^itam.h .. \SC.. \EN{0120400101}kaaJNchanoduMbaraastatra raajataaH pR^ithivii mayaaH . \EN{0120400103}puurNa kuMbhaaH sumanaso jaalaa barhii.nshhi go rasaaH .. \SC.. \EN{0120400111}shamii palaasha pumnaagaaH samidho madhu sarpishhii . \EN{0120400113}sruvoduMbaraH sha.nkhaastathaa hema vibhuushhitaaH .. \SC.. \EN{0120400121}daashaarheNaabhyanuGYaatastatra dhaumyaH purohitaH . \EN{0120400123}praag.h udak.h pravaNaaM vediiM lakshaNenopalipya ha .. \SC.. \EN{0120400131}vyaaghra charmottare shlakshNe sarvato bhadraasane . \EN{0120400133}dR^iDha paada pratishhThaane hutaashana sama tvishhi .. \SC.. \EN{0120400141}upaveshya mahaa.a.atmaanaM kR^ishhNaaM cha drupadaatma jaam.h . \EN{0120400143}juhaava paavakaM dhiimaan.h vidhi mantra puraskR^itam.h .. \SC.. \EN{0120400151}abhyashhiJNchat.h patiM pR^ithvyaaH kuntii putraM yudhishhThiram.h . \EN{0120400153}dhR^itaraashhTrashcha raaja R^ishhiH sarvaaH prakR^itayastathaa .. \SC.. \EN{0120400161}tato.anuvaadayaamaasuH paNavaanaka dundubhiiH . \EN{0120400163}dharma raajo.api tat.h sarvaM pratijagraaha dharmataH .. \SC.. \EN{0120400171}puujayaamaasa taa.nshchaapi vidhivad.h bhuuri dakshiNaH . \EN{0120400173}tato nishhka sahasreNa braahmaNaan.h svasti vaachayat.h . \EN{0120400175}vedaadhyayana saMpannaan.h shiila vR^itta samanvitaan.h .. \SC.. \EN{0120400181}te priitaa braahmaNaa raajan.h svastyuuchurjayameva cha . \EN{0120400183}ha.nseva cha nardantaH prashasha.nsuryudhishhThiram.h .. \SC.. \EN{0120400191}yudhishhThira mahaa baaho dishhTyaa jayasi paaNDava . \EN{0120400193}dishhTyaa sva dharmaM praapto.asi vikrameNa mahaa dyute .. \SC.. \EN{0120400201}dishhTyaa gaaNDiiva dhanvaa cha bhiimasenashcha paaNDavaH . \EN{0120400203}tvaM chaapi kushalii raajan.h maadrii putrau cha paaNDavau .. \SC.. \EN{0120400211}muktaa viira kshayaad.h asmaat.h sa.ngraamaan.h nihata dvishhaH . \EN{0120400213}kshipraM uttara kaalaani kuru kaaryaaNi paaNDava .. \SC.. \EN{0120400221}tataH pratyarchitaH sadbhirdharma raajo yudhishhThiraH . \EN{0120400223}pratipede mahad.h raajyaM suhR^idbhiH saha bhaarata.. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0120410011}prakR^itiinaaM tu tad.h vaakyaM desha kaalopasa.nhitam.h . {vaishaMpaayana} \EN{0120410013}shrutvaa yudhishhThiro raajaa.athottaraM pratyabhaashhata .. \SC.. \EN{0120410021}dhanyaaH paaNDu sutaa loke yeshhaaM braahmaNa pu.ngavaaH . \EN{0120410023}tathyaan.h vaa.apyatha vaa.atathyaan.h guNaan.h aahuH samaagataaH .. \SC.. \EN{0120410031}anugraahyaa vayaM nuunaM bhavataamiti me matiH . \EN{0120410033}yatraivaM guNa saMpannaan.h asmaan.h bruutha vimatsaraaH .. \SC.. \EN{0120410041}dhR^itaraashhTro mahaa raajaH pitaa no daivataM param.h . \EN{0120410043}saashane asya priye chaiva stheyaM mat.h priya kaa.nkshibhiH .. \SC.. \EN{0120410051}etad.h arthaM hi jiivaami kR^itvaa GYaati vadhaM mahat.h . \EN{0120410053}asya shushruushhaNaM kaaryaM mayaa nityamatandriNaa .. \SC.. \EN{0120410061}yadi chaahamanugraahyo bhavataaM suhR^idaaM tataH . \EN{0120410063}dhR^itaraashhTre yathaa puurvaM vR^ittiM vartitumarhatha .. \SC.. \EN{0120410071}eshha naatho hi jagato bhavataaM cha mayaa saha . \EN{0120410073}asyaiva pR^ithivii kR^itsnaa paaNDavaaH sarvaiva cha . \EN{0120410075}etan.h manasi kartavyaM bhavadbhirvachanaM mama .. \SC.. \EN{0120410081}anugamya cha raajaanaM yatheshhTaM gamyataamiti . \EN{0120410083}paura jaanapadaan.h sarvaan.h visR^ijya kuru nandanaH . \EN{0120410085}yauvaraajyena kauravyo bhiimasenamayojayat.h .. \SC.. \EN{0120410091}mantre cha nishchaye chaiva shhaa.ngunyasya cha chintane . \EN{0120410093}viduraM buddhi saMpannaM priitimaan.h vai samaadishat.h .. \SC.. \EN{0120410101}kR^itaakR^ita pariGYaane tathaa.a.aya vyaya chintane . \EN{0120410103}sa.njayaM yojayaamaasa R^iddhaM R^iddhairguNairyutam.h .. \SC.. \EN{0120410111}balasya parimaaNe cha bhakta vetanayostathaa . \EN{0120410113}nakulaM vyaadishad.h raajaa karmiNaamanvavekshaNe .. \SC.. \EN{0120410121}para chakroparodhe cha dR^iptaanaaM chaavamardane . \EN{0120410123}yudhishhThiro mahaa raajaH phalgunaM vyaadidesha ha .. \SC.. \EN{0120410131}dvijaanaaM veda kaaryeshhu kaaryeshhvanyeshhu chaiva hi . \EN{0120410133}dhaumyaM purodhasaaM shreshhThaM vyaadidesha para.ntapaH .. \SC.. \EN{0120410141}sahadevaM samiipa sthaM nityameva samaadishat.h . \EN{0120410143}tena gopyo hi nR^i patiH sarvaavastho vishaaM pate .. \SC.. \EN{0120410151}yaan.h yaan.h amanyad.h yogyaa.nshcha yeshhu yeshhviha karmasu . \EN{0120410153}taa.nstaa.nsteshhveva yuyuje priiyamaaNo mahii patiH .. \SC.. \EN{0120410161}viduraM sa.njayaM chaiva yuyutsuM cha mahaa matim.h . \EN{0120410163}abraviit.h para viira ghno dharmaatmaa dharma vatsalaH .. \SC.. \EN{0120410171}utthaayotthaaya yat.h kaaryamasya raaGYaH piturmama . \EN{0120410173}sarvaM bhavadbhiH kartavyamapramattairyathaa tatham.h .. \SC.. \EN{0120410181}paura jaanapadaanaaM cha yaani kaaryaaNi nityashaH . \EN{0120410183}raajaanaM samanuGYaapya taani kaaryaaNi dharmatah.. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0120420011}tato yudhishhThiro raajaa GYaatiinaaM ye hataa mR^idhe . {vaishaMpaayana} \EN{0120420013}shraaddhaani kaarayaamaasa teshhaaM pR^ithag.h udaara dhiiH .. \SC.. \EN{0120420021}dhR^itaraashhTro dadau raajaa putraaNaamaurdhvadehikam.h . \EN{0120420023}sarva kaama guNopetamannaM gaashcha dhanaani cha . \EN{0120420025}ratnaani cha vichitraaNi mahaa.arhaaNi mahaa yashaaH .. \SC.. \EN{0120420031}yudhishhThirastu karNasya droNasya cha mahaa.a.atmanaH . \EN{0120420033}dhR^ishhTadyumnaabhimanyubhyaaM haiDiMbasya cha rakshasaH .. \SC.. \EN{0120420041}viraaTa prabhR^itiinaaM cha suhR^idaaM upakaariNaam.h . \EN{0120420043}drupada draupadeyaanaaM draupadyaa sahito dadau .. \SC.. \EN{0120420051}braahmaNaanaaM sahasraaNi pR^ithag.h ekaikaM uddishan.h . \EN{0120420053}dhanaishcha vastrai ratnaishcha gobhishcha samatarpayat.h .. \SC.. \EN{0120420061}ye chaanye pR^ithivii paalaa yeshhaaM naasti suhR^ijjanaH . \EN{0120420063}uddishyoddishya teshhaaM cha chakre raajordhvadaihikam.h .. \SC.. \EN{0120420071}sabhaaH prapaashcha vividhaastaDaagaani cha paaNDavaH . \EN{0120420073}suhR^idaaM kaarayaamaasa sarveshhaamaurdhvadaihikam.h .. \SC.. \EN{0120420081}sa teshhaamanR^iNo bhuutvaa gatvaa lokeshhvavaachyataam.h . \EN{0120420083}kR^ita kR^ityo.abhavad.h raajaa prajaa dharmeNa paalayan.h .. \SC.. \EN{0120420091}dhR^itaraashhTraM yathaa puurvaM gaandhaariiM viduraM tathaa . \EN{0120420093}sarvaa.nshcha kauravaamaatyaan.h bhR^ityaa.nshcha samapuujayat.h .. \SC.. \EN{0120420101}yaashcha tatra striyaH kaashchid.h hata viiraa hataatma jaaH . \EN{0120420103}sarvaastaaH kauravo raajaa saMpuujyaapaalayad.h ghR^iNii .. \SC.. \EN{0120420111}diinaandha kR^ipaNaanaaM cha gR^ihaachchhaadana bhojanaiH . \EN{0120420113}aanR^isha.nsya paro raajaa chakaaraanugrahaM prabhuH .. \SC.. \EN{0120420121}sa vijitya mahiiM kR^itsnaamaanR^iNyaM praapya vairishhu . \EN{0120420123}niHsapatnaH sukhii raajaa vijahaara yudhishhThirah.. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0120430011}abhishhikto mahaa praaGYo raajyaM praapya yudhishhhiraH . {vaishaMpaayana} \EN{0120430013}daashaarhaM puNDariikaakshaM uvaacha praaJNjaliH shuchiH .. \SC.. \EN{0120430021}tava kR^ishhNa prasaadena nayena cha balena cha . \EN{0120430023}buddhyaa cha yadu shaarduula tathaa vikramaNena cha .. \SC.. \EN{0120430031}punaH praaptamidaM raajyaM pitR^i paitaamahaM mayaa . \EN{0120430033}namaste puNDariikaaksha punaH punarariM dama .. \SC.. \EN{0120430041}tvaamekamaahuH purushhaM tvaamaahuH saatvataaM patim.h . \EN{0120430043}naamabhistvaaM bahu vidhaiH stuvanti parama rshhayaH .. \SC.. \EN{0120430051}vishva karman.h namaste astu vishvaatman.h vishva saMbhava . \EN{0120430053}vishhNo jishhNo hare kR^ishhNa vaikuNTha purushhottama .. \SC.. \EN{0120430061}adityaaH sapta raatraM tu puraaNe garbhataaM gataH . \EN{0120430063}pR^ishni garbhastvamevaikastri yugaM tvaaM vadantyapi .. \SC.. \EN{0120430071}shuchi shravaa hR^ishhiikesho ghR^itaarchirha.nsochyase . \EN{0120430073}tri chakshuH shaMbhurekastvaM vibhurdaamodaro.api cha .. \SC.. \EN{0120430081}varaaho.agnirbR^ihad.h bhaanurvR^ishhaNastaarkshya lakshaNaH . \EN{0120430083}aniika saahaH purushhaH shipi vishhToru kramaH .. \SC.. \EN{0120430091}vaachishhThograH senaaniiH satyo vaajasanirguhaH . \EN{0120430093}achyutashchyaavano.ariiNaaM sa.nkR^itirvikR^itirvR^ishhaH .. \SC.. \EN{0120430101}kR^ita vartmaa tvamevaadrirvR^ishha garbho vR^ishhaa kapiH . \EN{0120430103}sindhu kshid.h uurmistrikakut.h tridhaamaa trivR^id.h achyuta .. \SC.. \EN{0120430111}samraad.h viraaT svaraaT chaiva suraraaD dharmado bhavaH . \EN{0120430113}vibhurbhuurabhibhuuH kR^ishhNaH kR^ishhNavartmaa tvameva cha .. \SC.. \EN{0120430121}svishhTakR^id.h bhishhag.h aavartaH kapilastvaM cha vaamanaH . \EN{0120430123}yaGYo dhruvaH pata.ngashcha jayatsenastvaM uchyase .. \SC.. \EN{0120430131}shikhaNDii nahushho babhrurdivaspR^ik.h tvaM punarvasuH . \EN{0120430133}subabhruruksho rukmastvaM sushheNo dundubhistathaa .. \SC.. \EN{0120430141}gabhastinemiH shriipadmaM pushhkaraM pushhpadhaaraNaH . \EN{0120430143}R^ibhurvibhuH sarva suukshmastvaM saavitraM cha paThyase .. \SC.. \EN{0120430151}aMbhonidhistvaM brahmaa tvaM pavitraM dhaama dhanva cha . \EN{0120430153}hiraNya garbhaM tvaamaahuH svadhaa svaahaa cha keshava .. \SC.. \EN{0120430161}yonistvamasya pralayashcha kR^ishhNa tvamevedaM sR^ijasi vishvamagre . \EN{0120430163}vishvaM chedaM tvadvashe vishvayone namo.astu te shaar.nga chakraasi paaNe .. \SC.. \EN{0120430171}evaM stuto dharmaraajena kR^ishhNaH sabhaa madhye priitimaan.h pushhkaraakshaH . \EN{0120430173}tamabhyanandad.h bhaarataM pushhkalaabhirvaagbhirjyeshhThaM paaNDavaM yaadavaagryah.. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0120440011}tato visarjayaamaasa sarvaaH prakR^itayo nR^ipaH . {vaishaMpaayana} \EN{0120440013}vivishushchaabhyanuGYaataa yathaa svaani gR^ihaaNi cha .. \SC.. \EN{0120440021}tato yudhishhThiro raajaa bhiimaM bhiima paraakramam.h . \EN{0120440023}saantvayann.h abraviid.h dhiimaan.h arjunaM yamajau tathaa .. \SC.. \EN{0120440031}shatrubhirvividhaiH shastraiH kR^itta dehaa mahaa raNe . \EN{0120440033}shraantaa bhavantaH subhR^i shaM taapitaaH shoka manyubhiH .. \SC.. \EN{0120440041}araNye duHkha vasatiirmat.h kR^ite purushhottamaaH . \EN{0120440043}bhavadbhiranubhuutaashcha yathaa ku purushhaistathaa .. \SC.. \EN{0120440051}yathaa sukhaM yathaa joshhaM jayo.ayamanubhuuyataam.h . \EN{0120440053}vishraantaam.h.N llabdha viGYaanaan.h shvaH sametaa.asi vaH punaH .. \SC.. \EN{0120440061}tato duryodhana gR^ihaM praasaadairupashobhitam.h . \EN{0120440063}bahu ratna samaakiirNaM daasii daasa samaakulam.h .. \SC.. \EN{0120440071}dhR^itaraashhTraabhyanuGYaataM bhraatraa dattaM vR^ikodaraH . \EN{0120440073}pratipede mahaa baahurmandaraM maghavaan.h iva .. \SC.. \EN{0120440081}yathaa duryodhana gR^ihaM tathaa duHshaasanasya cha . \EN{0120440083}praasaada maalaa samyuktaM hema toraNa bhiishhitam.h .. \SC.. \EN{0120440091}daasii daasa susaMpuurNaM prabhuuta dhana dhaanyavat.h . \EN{0120440093}pratipede mahaa baahurarjuno raaja shaasanaat.h .. \SC.. \EN{0120440101}durmarshhaNasya bhavanaM duHshaasana gR^ihaad.h varam.h . \EN{0120440103}kubera bhavana prakhyaM maNi hema vibhuushhitam.h .. \SC.. \EN{0120440111}nakulaaya varaarhaaya karshitaaya manaa vane . \EN{0120440113}dadau priito mahaa raaja dharma raajo yudhishhThiraH .. \SC.. \EN{0120440121}durmukhasya cha veshmaagryaM shriimat.h kanaka bhuushhitam.h . \EN{0120440123}puurNaM padma dalaakshiiNaaM striiNaaM shayana sa.nkulam.h .. \SC.. \EN{0120440131}pradadau sahadevaaya satataM priya kaariNe . \EN{0120440133}mumude tachcha labdhvaa sa kailaasaM dhanado yathaa .. \SC.. \EN{0120440141}yuyutsurvidurashchaiva sa.njayashcha mahaa dyutiH . \EN{0120440143}sudharmaa chaiva dhaumyashcha yathaa svaM jagmuraalayaan.h .. \SC.. \EN{0120440151}saha saatyakinaa shaurirarjunasya niveshanam.h . \EN{0120440153}vivesha purushha vyaaghro vyaaghro giri guhaamiva .. \SC.. \EN{0120440161}tatra bhakshaanna paanaiste samupetaaH sukhoshhitaaH . \EN{0120440163}sukha prabuddhaa raajaanaM upatasthuryudhishhThiram.h . (iti)\medskip\hrule\medskip %16 \EN{0120450011}praapya raajyaM mahaa tejaa dharma raajo yudhishhThiraH . {janamejaya} \EN{0120450013}yad.h anyad.h akarod.h vipra tan.h me vaktumihaarhasi .. \SC.. \EN{0120450021}bhagavaan.h vaa hR^ishhiikeshastrailokyasya paro guruH . \EN{0120450023}R^ishhe yad.h akarod.h viirastachcha vyaakhyaatumarhasi .. \SC.. \EN{0120450031}shR^iNu raajendra tattvena kiirtyamaanaM mayaa.anagha . {vaishaMpaayana} \EN{0120450033}vaasudevaM puraskR^itya yad.h akurvata paaNDavaaH .. \SC.. \EN{0120450041}praapya raajyaM mahaa tejaa dharma raajo yudhishhThiraH . \EN{0120450043}chaaturvarNyaM yathaa yogaM sve sve dharme nyaveshayat.h .. \SC.. \EN{0120450051}braahmaNaanaaM sahasraM cha snaatakaanaaM mahaatmanaam.h . \EN{0120450053}sahasra nishhkamekaikaM vaachayaamaasa paaNDavaH .. \SC.. \EN{0120450061}tathaa.anujiivino bhR^ityaan.h sa.nshritaan.h atithiin.h api . \EN{0120450063}kaamaiH sa.ntarpayaamaasa kR^ipaNaa.nstarkakaan.h api .. \SC.. \EN{0120450071}purohitaaya dhaumyaaya praadaad.h ayutashaH sa gaaH . \EN{0120450073}dhanaM suvarNaM rajataM vaasaa.nsi vividhaani cha .. \SC.. \EN{0120450081}kR^ipaaya cha mahaa raaja guru vR^ittamavartata . \EN{0120450083}viduraaya cha dharmaatmaa puujaaM chakre yata vrataH .. \SC.. \EN{0120450091}bhakshaanna paanairvividhairvaasobhiH shayanaasanaiH . \EN{0120450093}sarvaan.h sa.ntoshhayaamaasa sa.nshritaan.h dadataaM varaH .. \SC.. \EN{0120450101}labdha prashamanaM kR^itvaa sa raajaa raaja sattama . \EN{0120450103}yuyutsordhaataraashhTrasya puujaaM chakre mahaa yashaaH .. \SC.. \EN{0120450111}dhR^itaraashhTraaya tad.h raajya gaandhaaryai viduraaya cha . \EN{0120450113}nivedya svasthavad.h raajann.h aaste raajaa yudhishhThiraH .. \SC.. \EN{0120450121}tathaa sarvaM sa nagaraM prasaadya janamejaya . \EN{0120450123}vaasudevaM mahaatmaanamabhyagachchhat.h kR^itaaJNjaliH .. \SC.. \EN{0120450131}tato mahati parya.nke maNi kaaJNchana bhuushhite . \EN{0120450133}dadarsha kR^ishhNamaasiinaM niilaM meraavivaaMbudam.h .. \SC.. \EN{0120450141}jaajvalyamaanaM vapushhaa divyaabharaNa bhuushhitam.h . \EN{0120450143}piita kausheya saMviitaM hemnii ivopahitaM maNim.h .(hemni?) \EN{0120450151}kaustubhenoraHsthena maNi naabhi viraajitam.h . \EN{0120450153}udyatevodayaM shailaM suuryeNaapta kiriiTinam.h . \EN{0120450155}nopamyaM vidyate yasya trishhu lokeshhu ki.nchana .. \SC.. \EN{0120450161}so.abhigamya mahaatmaanaM vishhNuM purushha vigraham.h . \EN{0120450163}uvaacha madhuraabhaashhaH smita puurvamidaM tadaa .. \SC.. \EN{0120450171}sukhena te nishaa kachchid.h vyushhTaa buddhimataaM vara . \EN{0120450173}kachchij.h GYaanaani sarvaaNi prasannaani tavaachyuta .. \SC.. \EN{0120450181}tava hyaashritya taaM deviiM buddhiM buddhimataaM vara . \EN{0120450183}vayaM raajyamanupraaptaaH pR^ithivii cha vashe sthitaa .. \SC.. \EN{0120450191}bhavat.h prasaadaad.h bhagava.nstri loka gati vikrama . \EN{0120450193}jayaH praapto yashashchaagryaM na cha dharmaachchyutaa vayam.h .. \SC.. \EN{0120450201}taM tathaa bhaashhamaaNaM tu dharma raajaM yudhishhThiram.h . \EN{0120450203}novaacha bhagavaan.h ki.nchid.h dhyaanamevaanvapadyata.. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0120460011}kimidaM paramaashcharyaM dhyaayasyamita vikrama . {yudhishhThira} \EN{0120460013}kachchil loka trayasyaasya svasti loka paraayaNa .. \SC.. \EN{0120460021}chaturthaM dhyaana maargaM tvamaalaMbya purushhottama . \EN{0120460023}apakraanto yato deva tena me vismitaM manaH .. \SC.. \EN{0120460031}nigR^ihiito hi vaayuste paJNcha karmaa shariira gaH . \EN{0120460033}indriyaaNi cha sarvaaNi manasi sthaapitaani te .. \SC.. \EN{0120460041}indriyaaNi manashchaiva buddhau saMveshitaani te . \EN{0120460043}sarvashchaiva gaNo deva kshetraGYe te niveshitaH .. \SC.. \EN{0120460051}ne.nganti tava romaaNi sthiraa buddhistathaa manaH . \EN{0120460053}sthaaNu kuDya shilaa bhuuto niriihashchaasi maadhava .. \SC.. \EN{0120460061}yathaa diipo nivaata stho niri.ngo jvalate achyuta . \EN{0120460063}tathaa.asi bhagavan.h deva nishchalo dR^iDha nishchayaH .. \SC.. \EN{0120460071}yadi shrotumihaarhaami na rahasya cha te yadi . \EN{0120460073}chhindhi me sa.nshayaM deva prapannaayaabhiyaachate .. \SC.. \EN{0120460081}tvaM hi kartaa vikartaa cha tvaM ksharaM chaaksharaM cha hi . \EN{0120460083}anaadi nidhanashchaadyastvameva purushhottama .. \SC.. \EN{0120460091}tvat.h prapannaaya bhaktaaya shirasaa praNataaya cha . \EN{0120460093}dhyaanasyaasya yathaa tattvaM bruuhi dharma bhR^itaaM vara .. \SC.. \EN{0120460101}tataH sva gochare nyasya mano buddhi indriyaaNi cha . {vaishaMpaayana} \EN{0120460103}smita puurvaM uvaachedaM bhagavaan.h vaasavaanujaH .. \SC.. \EN{0120460111}shara talpa gato bhiishhmaH shaamyann.h iva hutaashanaH . \EN{0120460113}maaM dhyaati purushha vyaaghrastato me tad.h gataM manaH .. \SC.. \EN{0120460121}yasya jyaa tala nirghoshhaM visphuurjitamivaashaneH . \EN{0120460123}na sahed.h deva raajo.api tamasmi manasaa gataH .. \SC.. \EN{0120460131}yenaabhidrutya tarasaa samastaM raaja maNDalam.h . \EN{0120460133}uuDhaastisraH puraa kanyaastamasmi manasaa gataaH .. \SC.. \EN{0120460141}trayo vi.nshati raatraM yo yodhayaamaasa bhaargavam.h . \EN{0120460143}na cha raameNa nistiirNastamasmi manasaa gataH .. \SC.. \EN{0120460151}yaM ga.ngaa garbha vidhinaa dhaarayaamaasa paarthivam.h . \EN{0120460153}vasishhTha shishhyaM taM taata manasaa.asmi gato nR^ipa .. \SC.. \EN{0120460161}divyaastraaNi mahaa tejaa yo dhaarayati buddhimaan.h . \EN{0120460163}saa.ngaa.nshcha chaturo vedaa.nstamasmi manasaa gataH .. \SC.. \EN{0120460171}raamasya dayitaM shishhyaM jaamadagnyasya paaNDava . \EN{0120460173}aadhaaraM sarva vidyaanaaM tamasmi manasaa gataH .. \SC.. \EN{0120460181}ekii kR^ityendriya graamaM manaH sa.nyamya medhayaa . \EN{0120460183}sharaNaM maaM upaagachchhat.h tato me tad.h gataM manaH .. \SC.. \EN{0120460191}sa hi bhuutaM cha bhavyaM cha bhavachcha purushha rshhabha . \EN{0120460193}vetti dharma bhR^itaaM shreshhThastato me tad.h gataM manaH .. \SC.. \EN{0120460201}tasmin.h hi purushha vyaaghre karmabhiH svairdivaM gate . \EN{0120460203}bhavishhyati mahii paartha nashhTa chandreva sharvarii .. \SC.. \EN{0120460211}tad.h yudhishhThira gaa.ngeyaM bhiishhmaM bhiima paraakramam.h . \EN{0120460213}abhigamyopasa.ngR^ihya pR^ichchha yat.h te mano gatam.h .. \SC.. \EN{0120460221}chaaturvedyaM chaaturhotraM chaaturaashramyameva cha . \EN{0120460223}chaaturvarNyasya dharmaM cha pR^ichchhainaM pR^ithivii pate .. \SC.. \EN{0120460231}tasminn.h astamite bhiishhme kauravaaNaaM dhura.ndhare . \EN{0120460233}GYaanaanyalpii bhavishhyanti tasmaat.h tvaaM chodayaamyaham.h .. \SC.. \EN{0120460241}tat.h shrutvaa vaasudevasya tathyaM vachanaM uttamam.h . \EN{0120460243}saashru kaNThaH sa dharma GYo janaardanaM uvaacha ha .. \SC.. \EN{0120460251}yad.h bhavaan.h aaha bhiishhmasya prabhaavaM prati maadhava . \EN{0120460253}tathaa tan.h naatra sa.ndeho vidyate mama maanada .. \SC.. \EN{0120460261}mahaa bhaagyaM hi bhiishhmasya prabhaavashcha mahaa.a.atmanaH . \EN{0120460263}shrutaM mayaa kathayataaM braahmaNaanaaM mahaa.a.atmanaam.h .. \SC.. \EN{0120460271}bhavaa.nshcha kartaa lokaanaaM yad.h vraviityaru suudana . \EN{0120460273}tathaa tad.h anabhidhyeyaM vaakyaM yaadava nandana .. \SC.. \EN{0120460281}yatastvanugraha kR^itaa buddhiste mayi maadhava . \EN{0120460283}tvaamagrataH puraskR^itya bhiishhmaM pashyaamahe vayam.h .. \SC.. \EN{0120460291}aavR^itte bhagavatyarke sa hi lokaan.h gamishhyati . \EN{0120460293}tvad.h darshanaM mahaa baaho tasmaad.h arhati kauravaH .. \SC.. \EN{0120460301}tava hyaadyasya devasya ksharasyaivaaksharasya cha . \EN{0120460303}darshanaM tasya laabhaH syaat.h tvaM hi brahma mayo nidhiH .. \SC.. \EN{0120460311}shrutvaitad.h dharma raajasya vachanaM madhu suudanaH . \EN{0120460313}paarshva sthaM saatyakiM praaha ratho me yujyataamiti .. \SC.. \EN{0120460321}saatyakistu upanishhkramya keshavasya samiipataH . \EN{0120460323}daarukaM praaha kR^ishhNasya yujyataaM rathaityuta .. \SC.. \EN{0120460331}sa saatyakeraashu vacho nishamya rathottamaM kaaJNchana bhiishhitaa.ngam.h . \EN{0120460333}masaara galvarka mayairvibha.ngairvibhuushhitaM hema pinaddha chakram.h .. \SC.. \EN{0120460341}divaa karaa.nshu prabhamaashu gaaminaM vichitra naanaa maNi ratna bhuushhitam.h . \EN{0120460343}navoditaM suuryamiva prataapinaM vichitra taarkshya dhvajinaM pataakinam.h .. \SC.. \EN{0120460351}sugriiva sainya pramukhairvaraashvairmano javaiH kaaJNchana bhuushhitaa.ngaiH . \EN{0120460353}suyuktamaavedayad.h achyutaaya kR^itaaJNjalirdaaruko raaja si.nha.. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0120470011}shara talpe shayaanastu bharataanaaM pitaamahaH . {janamejaya} \EN{0120470013}kathaM utsR^ishhtavaan.h dehaM kaM cha yogamadhaarayat.h .. \SC.. \EN{0120470021}shR^iNushhvaavahito raajan.h shuchirbhuutvaa samaahitaH . {vaishaMpaayana} \EN{0120470023}bhiishhmasya kuru shaarduula dehotsargaM mahaa.a.atmanaH .. \SC.. \EN{0120470031}nivR^itta maatre tvayanottare vai divaa kare . \EN{0120470033}samaaveshayad.h aatmaanamaatmanyeva samaahitaH .. \SC.. \EN{0120470041}vikiirNaa.nshurivaadityo bhiishhmaH shara shataishchitaH . \EN{0120470043}shishye paramayaa lakshmyaa vR^ito braahmaNa sattamaiH .. \SC.. \EN{0120470051}vyaasena veda shravasaa naaradena sura R^ishhiNaa . \EN{0120470053}deva sthaanena vaatsyena tathaa.ashmaka sumantunaa .. \SC.. \EN{0120470061}etaishchaanyairmuni gaNairmahaa bhaagairmahaa.a.atmabhiH . \EN{0120470063}shraddhaa dama puraskaarairvR^itashchandraiva grahaiH .. \SC.. \EN{0120470071}bhiishhmastu purushha vyaaghraH karmaNaa manasaa giraa . \EN{0120470073}shara talpa gataH kR^ishhNaM pradadhyau praaJNjaliH sthitaH .. \SC.. \EN{0120470081}svareNa pushhTa naadena tushhTaava madhu suudanam.h . \EN{0120470083}yogeshvaraM padma naabhaM vishhNuM jishhNuM jagat.h patim.h .. \SC.. \EN{0120470091}kR^itaaJNjaliH shuchirbhuutvaa vaag.h vidaaM pravaraH prabhum.h . \EN{0120470093}bhiishhmaH parama dharmaatmaa vaasudevamathaastuvat.h .. \SC.. \EN{0120470101}aarriraadhayishhuH kR^ishhNaM vaachaM jigamishhaami yaam.h . \EN{0120470103}tayaa vyaasa samaasinyaa priiyataaM purushhottamaH .. \SC.. \EN{0120470111}shuchiH shuchi shhadaM ha.nsaM tat.h paraH parameshhThinam.h . \EN{0120470113}yuktvaa sarvaatnamaa.a.atmaanaM taM prapadye prajaa patim.h . \EN{0120470121}yasmin.h vishvaani bhuutaani tishhThanti cha vishanti cha . \EN{0120470123}guNa bhuutaani bhuuteshe suutre maNi gaNeva .. \SC.. \EN{0120470131}yasmin.h nitye tate tantau dR^iDhe srag.h iva tishhThati . \EN{0120470133}sad.h asad.h grathitaM vishvaM vishvaa.nge vishva karmaNi .. \SC.. \EN{0120470141}hariM sahasra shirasaM sahasra charaNekshaNam.h . \EN{0120470143}praahurnaaraayaNaM devaM yaM vishvasya paraayaNam.h .. \SC.. \EN{0120470151}aNiiyasaamaNiiyaa.nsaM sthavishhThaM cha sthaviiyasaam.h . \EN{0120470153}gariiyasaaM garishhThaM cha shreshhThaM cha shreyasaamapi .. \SC.. \EN{0120470161}yaM vaakeshhvanuvaakeshhu nishhatsu upanishhatsu cha . \EN{0120470163}gR^iNanti satya karmaaNaM satyaM satyeshhu saamasu .. \SC.. \EN{0120470171}chaturbhishchaturaatmaanaM sattva sthaM saatvataaM patim.h . \EN{0120470173}yaM divyairdevamarchanti guhyaiH parama naamabhiH .. \SC.. \EN{0120470181}yaM devaM devakii devii vasu devaad.h ajiijanat.h . \EN{0120470183}bhaumasya brahmaNo guptyai diiptamagnimivaaraNiH .. \SC.. \EN{0120470191}yamananyo vyapetaashiiraatmaanaM viita kalmashham.h . \EN{0120470193}ishhTvaa.a.anantyaaya govindaM pashyatyaatmanyavasthitam.h .. \SC.. \EN{0120470201}puraaNe purushhaH prokto brahmaa prokto yugaadishhu . \EN{0120470203}kshaye sa.nkarshhaNaH proktastaM upaasyaM upaasmahe .. \SC.. \EN{0120470211}ati vaayvindra karmaaNamati suuryaagni tejasam.h . \EN{0120470213}ati buddhi indriyaatmaanaM taM prapadye prajaa patim.h .. \SC.. \EN{0120470221}yaM vai vishvasya kartaaraM jagatastasthushhaaM patim.h . \EN{0120470223}vadanti jagato.adhyakshamaksharaM paramaM padam.h .. \SC.. \EN{0120470231}hiraNya varNaM yaM garbhamaditirdaitya naashanam.h . \EN{0120470233}ekaM dvaadashadhaa jaGYe tasmai suuryaatmane namaH .. \SC.. \EN{0120470241}shukle devaan.h pitR^In.h kR^ishhNe tarpayatyamR^itena yaH . \EN{0120470243}yashcha raajaa dvijaatiinaaM tasmai somaatmane namaH .. \SC.. \EN{0120470251}mahatastamasaH paare purushhaM jvalana dyutim.h . \EN{0120470253}yaM GYaatvaa mR^ityumatyeti tasmai GYeyaatmane namaH .. \SC.. \EN{0120470261}yaM bR^ihantaM bR^ihatyukthe yamagnau yaM mahaa.adhvare . \EN{0120470263}yaM viprasa.nghaa gaayanti tasmai vedaatmane namaH .. \SC.. \EN{0120470271}R^ig.h yajuH saama dhaamaanaM dashaardha haviraakR^itim.h . \EN{0120470273}yaM sapta tantuM tanvanti tasmai yaGYaatmane namaH .. \SC.. \EN{0120470281}yaH suparNo yajurnaama chhando gaatrastri vR^it.h shiraaH . \EN{0120470283}ratha.ntara bR^ihatyakshastasmai stotraatmane namaH .. \SC.. \EN{0120470291}yaH sahasra save satre jaGYe vishva sR^ijaaM R^ishhiH . \EN{0120470293}hiraNya varNaH shakunistasmai ha.nsaatmane namaH .. \SC.. \EN{0120470301}padaa.ngaM sa.ndhi parvaaNaM svara vyaJNjana lakshaNam.h . \EN{0120470303}yamaahuraksharaM nityaM tasmai vaag.h aatmane namaH .. \SC.. \EN{0120470311}yashchinoti sataaM setuM R^itenaamR^ita yoninaa . \EN{0120470313}dharmaartha vyavahaaraa.ngaistasmai satyaatmane namaH .. \SC.. \EN{0120470321}yaM pR^ithag.h dharma charaNaaH pR^ithag.h dharma phalaishhiNaH . \EN{0120470323}pR^ithag.h dharmaiH samarchanti tasmai dharmaatmane namaH .. \SC.. \EN{0120470331}yaM taM vyakta sthamavyaktaM vichinvanti maharshhayaH . \EN{0120470333}kshetre kshetra GYamaasiinaM tasmai kshetraatmane namaH .. \SC.. \EN{0120470341}yaM dR^ig.h aatmaanamaatma sthaM vR^itaM shhoDashabhirguNaiH . \EN{0120470343}praahuH sapta dashaM saa.nkhyaastasmai saa.nkhyaatmane namaH .. \SC.. \EN{0120470351}yaM vinidraa jita shvaasaaH sattva sthaaH sa.nyatendriyaaH . \EN{0120470353}jyotiH pashyanti yuJNjaanaastasmai yogaatmane namaH .. \SC.. \EN{0120470361}apuNya puNyoparame yaM punarbhava nirbhayaaH . \EN{0120470363}shaantaaH sa.nnyaasino yaanti tasmai mokshaatmane namaH .. \SC.. \EN{0120470371}yo.asau yuga sahasraante pradiiptaarchirvibhaavasu . \EN{0120470373}saMbhakshayati bhuutaani tasmai ghoraatmane namaH .. \SC.. \EN{0120470381}saMbhakshya sarva bhuutaani kR^itvaa chaikaarNavaM jagat.h . \EN{0120470383}baalaH svapiti yashchaikastasmai maayaa.a.atmane namaH .. \SC.. \EN{0120470391}sahasra shirase tasmai purushhaayaamitaatmane . \EN{0120470393}chatuH samudra paryaaya yoga nidraa.a.atmane namaH .. \SC.. \EN{0120470401}ajasya naabhaavadhyekaM yasmin.h vishvaM pratishhThitam.h . \EN{0120470403}pushhkaraM pushhkaraakshasya tasmai padmaatmane namaH .. \SC.. \EN{0120470411}yasya kesheshhu jiimuutaa nadyaH sarvaa.nga sa.ndhishhu . \EN{0120470413}kukshau samudraashchatvaarastasmai toyaatmane namaH .. \SC.. \EN{0120470421}yugeshhvaavartate yo.a.nshairdina R^itvanaya haayanaiH . \EN{0120470423}sarga pralayayoH kartaa tasmai kaalaatmane namaH .. \SC.. \EN{0120470431}brahma vaktraM bhujau kshatraM kR^itsnaM uuru udaraM vishaH . \EN{0120470433}paadau yasyaashritaaH shuudraastasmai varNaatmane namaH .. \SC.. \EN{0120470441}yasyaagniraasyaM dyaurmuurdhaa khaM naabhishcharaNau kshitiH . \EN{0120470443}suuryashchakshurdishaH shrotre tasmai lokaatmane namaH .. \SC.. \EN{0120470451}vishhaye vartamaanaanaaM yaM taM vaisheshhikairguNaiH . \EN{0120470453}praahurvishhaya goptaaraM tasmai goptraatmane namaH .. \SC.. \EN{0120470461}anna paanendhana mayo rasa praaNa vivardhanaH . \EN{0120470463}yo dhaarayati bhuutaani tasmai praaNaatmane namaH .. \SC.. \EN{0120470471}paraH kaalaat.h paro yaGYaat.h paraH sad.h asatoshcha yaH . \EN{0120470473}anaadiraadirvishvasya tasmai vishvaatmane namaH .. \SC.. \EN{0120470481}yo mohayati bhuutaani sneha raagaanubandhanaiH . \EN{0120470483}sargasya rakshaNaarthaaya tasmai mohaatmane namaH .. \SC.. \EN{0120470491}aatma GYaanamidaM GYaanaM GYaatvaa paJNchasvavasthitam.h . \EN{0120470493}yaM GYaanino.adhigachchhanti tasmai GYaanaatmane namaH .. \SC.. \EN{0120470501}aprameya shariiraaya sarvato.ananta chakshushhe . \EN{0120470503}apaara parimeyaaya tasmai chintyaatmane namaH .. \SC.. \EN{0120470511}jaTine daDine nityaM laMbodara shariiriNe . \EN{0120470513}kamaNDalu nishha.ngaaya tasmai brahmaatmane namaH .. \SC.. \EN{0120470521}shuuline tridasheshaaya tryaMbakaaya mahaa.a.atmane . \EN{0120470523}bhasma digdhordhva li.ngaaya tasmai rudraatmane namaH .. \SC.. \EN{0120470531}paJNcha bhuutaatma bhuutaaya bhuutaadi nidhanaatmane . \EN{0120470533}akrodha droha mohaaya tasmai shaantaatmane namaH .. \SC.. \EN{0120470541}yasmin.h sarvaM yataH sarvaM yaH sarvaM sarvatashcha yaH . \EN{0120470543}yashcha sarva mayo nityaM tasmai sarvaatmane namaH .. \SC.. \EN{0120470551}vishva karman.h namaste astu vishvaatman.h vishva saMbhava . \EN{0120470553}apavargo.asi bhuutaanaaM paJNchaanaaM parataH sthitaH .. \SC.. \EN{0120470561}namaste trishhu lokeshhu namaste paratastrishhu . \EN{0120470563}namaste dikshu sarvaasu tvaM hi sarva paraayaNam.h .. \SC.. \EN{0120470571}namaste bhagavan.h vishhNo lokaanaaM prabhavaapyaya . \EN{0120470573}tvaM hi kartaa hR^ishhiikesha sa.nhartaa chaaparaajitaH .. \SC.. \EN{0120470581}tena pashyaami te divyaan.h bhaavaan.h hi trishhu vartmasu . \EN{0120470583}tachcha pashyaami tattvena yat.h te ruupaM sanaatanam.h .. \SC.. \EN{0120470591}divaM te shirasaa vyaaptaM padbhyaaM devii vasu.ndharaa . \EN{0120470593}vikrameNa trayo lokaaH purushho.asi sanaatanaH .. \SC.. \EN{0120470601}atasii pushhpa sa.nkaashaM piita vaasasamachyutam.h . \EN{0120470603}ye namasyanti govindaM na teshhaaM vidyate bhayam.h .. \SC.. \EN{0120470611}yathaa vishhNu mayaM satyaM yathaa vishhNu mayaM haviH . \EN{0120470613}yathaa vishhNu mayaM sarvaM paapmaa me nashyataaM tathaa .. \SC.. \EN{0120470621}tvaaM prapannaaya bhaktaaya gatimishhTaaM jigiishhave . \EN{0120470623}yat.h shreyaH puNDariikaaksha tad.h dhyaayasva surottama .. \SC.. \EN{0120470631}iti vidyaa tapo yonirayonirvishhNuriiDitaH . \EN{0120470633}vaag.h yaGYenaarchito devaH priiyataaM mejanaardanaH .. \SC.. \EN{0120470641}etaavad.h uktvaa vachanaM bhiishhmastad.h gata maanasaH . \EN{0120470643}namaityeva kR^ishhNaaya praNaamamakarot.h tadaa .. \SC.. \EN{0120470651}abhigamya tu yogena bhaktiM bhiishhmasya maadhavaH . \EN{0120470653}traikaalya darshanaM GYaanaM divyaM daatuM yayau hariH .. \SC.. \EN{0120470661}tasminn.h uparate shabde tataste brahma vaadinaH . \EN{0120470663}bhiishhmaM vaagbhirbaashhpa kaNThaastamaanarchurmahaa matim.h .. \SC.. \EN{0120470671}te stuvantashcha vipraagryaaH keshavaM purushhottamam.h . \EN{0120470673}bhiishhmaM cha shanakaiH sarve prashasha.nsuH punaH punaH .. \SC.. \EN{0120470681}viditvaa bhakti yogaM tu bhiishhmasya purushhottamaH . \EN{0120470683}sahasotthaaya sa.nhR^ishhTo yaanamevaanvapadyata .. \SC.. \EN{0120470691}keshavaH saatyakishchaiva rathenaikena jagmatuH . \EN{0120470693}apareNa mahaa.a.atmaanau yudhishhThira dhana.njayau .. \SC.. \EN{0120470701}bhiimaseno yamau chobhau rathamekaM samaasthitau . \EN{0120470703}kR^ipo yuyutsuH suutashcha sa.njayashchaaparaM ratham.h .. \SC.. \EN{0120470711}te rathairnagaraakaaraiH prayaataaH purushha R^ishhabhaaH . \EN{0120470713}nemi ghoshheNa mahataa kaMpayanto vasu.ndharaam.h .. \SC.. \EN{0120470721}tato giraH purushha varastavaanvitaa dvijeritaaH pathi sumanaaH sa shushruve . \EN{0120470723}kR^itaaJNjaliM praNatamathaaparaM janaM sa keshi haa mudita manaa.abhyanandata.. \SC.. (iti)\medskip\hrule\medskip %72 \EN{0120480011}tataH sa cha hR^ishhiikeshaH sa cha raajaa yudhishhThiraH . {vaishaMpaayana} \EN{0120480013}kR^ipaadayashcha te sarve chatvaaraH paaNDavaashcha ha .. \SC.. \EN{0120480021}rathaiste nagaraakaaraiH pataakaa dhvaja shobhitaiH . \EN{0120480023}yayuraashu kuru kshetraM vaajibhiH shiighra gaamibhiH .. \SC.. \EN{0120480031}te avatiirya kuru kshetraM kesha majjaasthi sa.nkulam.h . \EN{0120480033}deha nyaasaH kR^ito yatra kshatriyaistairmahaa.a.atmabhiH .. \SC.. \EN{0120480041}gajaashva dehaasthi chayaiH parvatairiva sa.nchitam.h . \EN{0120480043}nara shiirshha kapaalaishcha sha.nkhairiva samaachitam.h .. \SC.. \EN{0120480051}chitaa sahasrairnichitaM varma shastra samaakulam.h . \EN{0120480053}aapaana bhuumiM kaalasya tadaa bhuktojjhitaamiva .. \SC.. \EN{0120480061}bhuuta sa.nghaanucharitaM raksho gaNa nishhevitam.h . \EN{0120480063}pashyantaste kuru kshetraM yayuraashu mahaa rathaaH .. \SC.. \EN{0120480071}gachchhann.h eva mahaa baahuH sarva yaadava nandanaH . \EN{0120480073}yudhishhThiraaya provaacha jaamadagnyasya vikramam.h .. \SC.. \EN{0120480081}amii raama hradaaH paJNcha dR^ishyante paartha duurataH . \EN{0120480083}yeshhu sa.ntarpayaamaasa puurvaan.h kshatriya shoNitaiH .. \SC.. \EN{0120480091}tri sapta kR^itvo vasudhaaM kR^itvaa nihkshatriyaaM prabhuH . \EN{0120480093}ihedaaniiM tato raamaH karmaNo viraraama ha .. \SC.. \EN{0120480101}triH sapta kR^itvaH pR^ithivii kR^itaa nihkshatriyaa tadaa . {yudhishhthira} \EN{0120480103}raameNeti yad.h aattha tvamatra me sa.nshayo mahaan.h .. \SC.. \EN{0120480111}kshatra biijaM yadaa dagdhaM raameNa yadu pu.ngava . \EN{0120480113}kathaM bhuuyaH samutpattiH kshatrasyaamita vikrama .. \SC.. \EN{0120480121}mahaa.a.atmanaa bhagavataa raameNa yadu pu.ngava . \EN{0120480123}kathaM utsaaditaM kshatraM kathaM vR^itthiM punargatam.h .. \SC.. \EN{0120480131}mahaa bhaarata yuddhe hi koTishaH kshatriyaa hataaH . \EN{0120480133}tathaa.a.abhuuchcha mahii kiirNaa kshatriyairvadataaM vara .. \SC.. \EN{0120480141}evaM me chhindhi vaarshhNeya sa.nshayaM taarkshya ketana . \EN{0120480143}aagamo hi paraH kR^ishhNa tvatto no vaasavaanuja .. \SC.. \EN{0120480151}tato vrajann.h eva gadaa.agra jaH prabhuH shasha.nsa tasmai nikhilena tattvataH . {vaishaMpaayana} \EN{0120480153}yudhishhThiraayaapratima ojase tadaa yathaa.abhavat.h kshatriya sa.nkulaa mahii.. \SC.. (iti)\medskip\hrule\medskip %80 \EN{0120490011}shR^iNu kaunteya raamasya mayaa yaavat.h parishrutam.h . {vaasudeva} \EN{0120490013}maharshhiiNaaM kathayataaM kaaraNaM tasya janma cha .. \SC.. \EN{0120490021}yathaa cha jaamadagnyena koTishaH kshatriyaa hataaH . \EN{0120490023}udbhuutaa raaja va.nsheshhu ye bhuuyo bhaarate hataaH .. \SC.. \EN{0120490031}jahnorajahnustanayo ballavastasya chaatma jaH . \EN{0120490033}kushiko naama dharma GYastasya putro mahii patiH .. \SC.. \EN{0120490041}ugraM tapaH samaatishhThat.h sahasraaksha samo bhuvi . \EN{0120490043}putraM labheyamajitaM tri lokeshvaramityuta .. \SC.. \EN{0120490051}taM ugra tapasaM dR^ishhTvaa sahasraakshaH puraM daraH . \EN{0120490053}samarthaH putra janane svayamevaitya bhaarata .. \SC.. \EN{0120490061}putratvamagamad.h raaja.nstasya lokeshvareshvaraH . \EN{0120490063}gaadhirnaamaabhavat.h putraH kaushikaH paaka shaasanaH .. \SC.. \EN{0120490071}tasya kanyaa.abhavad.h raajan.h naamnaa satyavatii prabho . \EN{0120490073}taaM gaadhiH kavi putraaya so R^ichiikaaya dadau prabhuh.(?) \EN{0120490081}tataH priitastu kaunteya bhaargavaH kuru nandana . \EN{0120490083}putraarthe shrapayaamaasa charuM gaadhestathaiva cha .. \SC.. \EN{0120490091}aahuuya chaaha taaM bhaaryaaM R^ichiiko bhaargavastadaa .. \SC.. \EN{0120490093}upayojyashcharurayaM tvayaa maatraa.apyayaM tava .. \SC.. \EN{0120490101}tasyaa janishhyate putro diiptimaan.h kshatriya R^ishhabhaH . \EN{0120490103}ajayyaH kshatriyairloke kshatriya R^ishhabha suudanaH .. \SC.. \EN{0120490111}tavaapi putraM kalyaaNi dhR^itimantaM tapo.anvitam.h . \EN{0120490113}shamaatmakaM dvija shreshhThaM charureshha vidhaasyati .. \SC.. \EN{0120490121}ityevaM uktvaa taaM bhaaryaaM R^ichiiko bhR^igu nandanaH . \EN{0120490123}tapasyabhirato dhiimaan.h jagaamaaraNyameva ha .. \SC.. \EN{0120490131}etasminn.h eva kaale tu tiirtha yaatraa paro nR^ipaH . \EN{0120490133}gaadhiH sa daaraH saMpraapta R^ichiikasyaashramaM prati .. \SC.. \EN{0120490141}charu dvayaM gR^ihiitvaa tu raajan.h satyavatii tadaa . \EN{0120490143}bharturvaakyaad.h athaavyagraa maatre hR^ishhTaa nyavedayat.h .. \SC.. \EN{0120490151}maataa tu tasyaaH kaunteya duhitre svaM charuM dadau . \EN{0120490153}tasyaashcharumathaaGYaatamaatma sa.nsthaM chakaara ha .. \SC.. \EN{0120490161}atha satyavatii garbhaM kshatriyaanta karaM tadaa . \EN{0120490163}dhaarayaamaasa diiptena vapushhaa ghora darshanam.h .. \SC.. \EN{0120490171}taaM R^ichiikastadaa dR^ishhTvaa dhyaana yogena vai tataH . \EN{0120490173}abraviid.h raaja shaarduula svaaM bhaaryaaM vara varNiniim.h .. \SC.. \EN{0120490181}maatraa.asi vya.nsitaa bhadre charu vyatyaasa hetunaa .. \SC.. \EN{0120490183}janishhyate hi te putraH kruura karmaa mahaa balaH .. \SC.. \EN{0120490191}janishhyate hi te bhraataa brahma bhuutastapo dhanaH . \EN{0120490193}vishvaM hi brahma tapasaa mayaa tatra samarpitam.h .. \SC.. \EN{0120490201}saivaM uktaa mahaa bhaagaa bhartraa satyavatii tadaa . \EN{0120490203}papaata shirasaa tasmai vepantii chaabraviid.h idam.h .. \SC.. \EN{0120490211}naarho.asi bhagavann.h adya vaktumevaM vidhaM vachaH . \EN{0120490213}braahmaNaapasadaM putraM praapsyasi iti mahaa mune .. \SC.. \EN{0120490221}naishha sa.nkalpitaH kaamo mayaa bhadre tathaa tvayi . {R^ichiika} \EN{0120490223}ugra karmaa bhavet.h putrashcharurmaataa cha kaaraNam.h .. \SC.. \EN{0120490231}ichchham.h.N llokaan.h api mune sR^ijethaaH kiM punarmama . {savyavatii} \EN{0120490233}shamaatmakaM R^ijuM putraM labheyaM japataaM vara .. \SC.. \EN{0120490241}nokta puurvaM mayaa bhadre svaireshhvapyanR^itaM vachaH . {R^ichiika} \EN{0120490243}kiM utaagniM samaadhaaya mantravachcharu saadhane .. \SC.. \EN{0120490251}kaamamevaM bhavet.h pautro mameha tava chaiva ha . {satyavatii} \EN{0120490253}shamaatmakaM R^ijuM putraM labheyaM japataaM vara .. \SC.. \EN{0120490261}putree naasti visheshho me pautre vaa vara varNini . {R^ichiika} \EN{0120490263}yathaa tvayoktaM tu vachastathaa bhadre bhavishhyati .. \SC.. \EN{0120490271}tataH satyavatii putraM janayaamaasa bhaargavam.h . {vaasudeva} \EN{0120490273}tapasyabhirataM shaantaM jamadagniM shamaatmakam.h .. \SC.. \EN{0120490281}vishvaamitraM cha daayaadaM gaadhiH kushika nandanaH . \EN{0120490283}praapa brahma R^ishhi samitaM vishvena brahmaNaa yutam.h .. \SC.. \EN{0120490291}aarchiiko janayaamaasa jamadagniM sudaaruNam.h . \EN{0120490293}savra vidyaa.anta gaM shreshhThaM dhanurvede cha paara gam.h . \EN{0120490295}raamaM kshatriya hantaaraM pradiiptamiva paavakam.h .. \SC.. \EN{0120490301}etasminn.h eva kaale tu kR^ita viiryaatma jo balii . \EN{0120490303}arjuno naama tejasvii kshatriyo haihayaanvayaH .. \SC.. \EN{0120490311}dadaaha pR^ithiviiM sarvaaM sapta dviipaaM sa pattanaam.h . \EN{0120490313}sva baahvastra balainaajau dharmeNa parameNa cha .. \SC.. \EN{0120490321}tR^ishhitena sa kauravya bhikshitashchitra bhaanunaa . \EN{0120490323}sahasra baahurvikraantaH praadaad.h bhikshaamathaagnaye .. \SC.. \EN{0120490331}graamaan.h puraaNi ghoshhaa.nshcha pattanaani cha viiryavaan.h . \EN{0120490333}jajvaala tasya baaNaistu chitra bhaanurdidhakshayaa .. \SC.. \EN{0120490341}sa tasya purushhendrasya prabhaavena mahaa tapaaH . \EN{0120490343}dadaaha kaarta viiryasya shailaan.h atha vanaani cha .. \SC.. \EN{0120490351}sa shuunyamaashramaaraNyaM varuNasyaatma jasya tat.h . \EN{0120490353}dadaaha pavaneneddhashchitra bhaanuH sa haihayaH .. \SC.. \EN{0120490361}aapavastaM tato roshhaat.h shashaapaarjunamachyuta . \EN{0120490363}dagdhe aashrame mahaa raaja kaarta viiryeNa viiryavaan.h .. \SC.. \EN{0120490371}tvayaa na varjitaM mohaad.h yasmaad.h vanamidaM mama . \EN{0120490373}dagdhaM tasmaad.h raNe raamo baahuu.nste chhetsyate arjuna .. \SC.. \EN{0120490381}arjunastu mahaa raaja balii nityaM shamaatmakaH . \EN{0120490383}brahmaNyashcha sharaNyashcha daataa shuurashcha bhaarata .. \SC.. \EN{0120490391}tasya putraaH subalinaH shaapenaasan.h piturvadhe . \EN{0120490393}nimittamavaliptaa vai nR^isha.nsaashchaiva nityadaa .. \SC.. \EN{0120490401}jamadagni dhenvaaste vatsamaaninyurbharata R^ishhabha . \EN{0120490403}aGYaataM kaarta viiryasya haihayendrasya dhiimataH .. \SC.. \EN{0120490411}tato.arjunasya baahuu.nstu chhittvaa vai paurushhaanvitaH . \EN{0120490413}taM ruvantaM tato vatsaM jaamadagnyaH svamaashramam.h . \EN{0120490415}pratyaanayata raajendra teshhaamantahpuraat.h prabhuH .. \SC.. \EN{0120490421}arjunasya sutaaste tu saMbhuuyaabuddhayastadaa . \EN{0120490423}gatvaa.a.ashramamasaMbuddhaM jamadagnermahaa.a.atmanaH .. \SC.. \EN{0120490431}apaatayanta bhallaagraiH shiraH kaayaan.h naraadhipa . \EN{0120490433}samit.h kushaarthaM raamasya nirgatasya mahaa.a.atmanaH .. \SC.. \EN{0120490441}tataH pitR^i vadhaamarshhaad.h raamaH parama manyumaan.h . \EN{0120490443}nihkshatriyaaM pratishrutya mahiiM shastramagR^ihNata .. \SC.. \EN{0120490451}tataH sa bhR^igu shaarduulaH kaarta viiryasya viiryavaan.h . \EN{0120490453}vikramya nijaghaanaashu putraan.h pautraa.nshcha sarvashaH .. \SC.. \EN{0120490461}sa haihaya sahasraaNi hatvaa parama manyumaan.h . \EN{0120490463}chakaara bhaargavo raajan.h mahiiM shoNita kardamaam.h .. \SC.. \EN{0120490471}sa tathaa sumahaa tejaaH kR^itvaa nihkshatriyaaM mahiim.h . \EN{0120490473}kR^ipayaa parayaa.a.avishhTo vanameva jagaama ha .. \SC.. \EN{0120490481}tato varshha sahasreshhu samatiiteshhu keshhuchit.h . \EN{0120490483}kshobhaM saMpraapta vaa.nstiivraM prakR^ityaa kopanaH prabhuH .. \SC.. \EN{0120490491}vishvaamitasya pautrastu raibhya putro mahaa tapaaH . \EN{0120490493}paraavasurmahaa raaja kshiptvaa.a.aha jana sa.nsadi .. \SC.. \EN{0120490501}ye te yayaati patane yaGYe santaH samaagataaH . \EN{0120490503}pratardana prabhR^itayo raama kiM kshatriyaa na te .. \SC.. \EN{0120490511}mithyaa pratiGYo raama tvaM katthase jana sa.nsadi . \EN{0120490513}bhayaat.h kshatriya viiraaNaaM parvataM samupaashritaH .. \SC.. \EN{0120490521}sa punaH kshatriya shataiH pR^ithiviimanusa.ntataam.h . \EN{0120490523}paraavasostadaa shrutvaa shastraM jagraaha bhaargavaH .. \SC.. \EN{0120490531}tato ye kshatriyaa raajan.h shatashastena jiivitaaH . \EN{0120490533}te vivR^iddhaa mahaa viiryaaH pR^ithivii patayo.abhavan.h .. \SC.. \EN{0120490541}sa punastaan.h jaghaanaashu baalaan.h api naraadhipa . \EN{0120490543}garbha sthaistu mahii vyaaptaa punarevaabhavat.h tadaa .. \SC.. \EN{0120490551}jaataM jaataM sa garbhaM tu punareva jaghaana ha . \EN{0120490553}araksha.nshcha sutaan.h kaa.nshchit.h tadaa kshatriya yoshhitaH .. \SC.. \EN{0120490561}triH sapta kR^itvaH pR^ithiviiM kR^itvaa nihkshatriyaaM prabhuH . \EN{0120490563}dakshiNaamashva medhaante kashyapaayaadadat.h tataH .. \SC.. \EN{0120490571}kshatriyaaNaaM tu sheshhaarthaM kareNoddishya kashyapaH . \EN{0120490573}sruk.h pragraha vataa raajan.h shriimaan.h vaakyamathaabraviit.h .. \SC.. \EN{0120490581}gachchha paaraM samudrasya dakshiNasya mahaa mune . \EN{0120490583}na te mad.h vishhaye raama vastavyamiha karhichit.h .. \SC.. \EN{0120490591}tataH shuurpaarakaM deshaM saagarastasya nirmame . \EN{0120490593}sa.ntraasaajjaamadagnyasya so.aparaantaM mahii talam.h .. \SC.. \EN{0120490601}kashyapastu mahaa raaja pratigR^ihya mahiimimaam.h . \EN{0120490603}kR^itvaa braahmaNa sa.nsthaaM vai pravivesha mahaa vanam.h .. \SC.. \EN{0120490611}tataH shuudraashcha vaishyaashcha yathaa svairaprachaariNaH . \EN{0120490613}avartanta dvijaagryaaNaaM daareshhu bharata R^ishhabha .. \SC.. \EN{0120490621}araajake jiiva loke durbalaa balavattaraiH . \EN{0120490623}baadhyante na cha vitteshhu prabhutvamiha kasyachit.h .. \SC.. \EN{0120490631}tataH kaalena pR^ithivii pravivesha rasaa talam.h . \EN{0120490633}arakshyamaaNaa vidhivat.h kshatriyairdharma rakshibhiH .. \SC.. \EN{0120490641}uuruNaa dhaarayaamaasa kashyapaH pR^ithiviiM tataH . \EN{0120490643}nimajjantiiM tadaa raaja.nstenorvii iti mahii smR^itaa .. \SC.. \EN{0120490651}rakshiNashcha samuddishya praayaachat.h pR^ithivii tadaa . \EN{0120490653}prasaadya kashyapaM devii kshatriyaan.h baahu shaalinaH .. \SC.. \EN{0120490661}santi brahman.h mayaa guptaa nR^ishhu kshatriya pu.ngavaaH . \EN{0120490663}haihayaanaaM kule jaataaste samrakshantu maaM mune .. \SC.. \EN{0120490671}asti paurava daayaado viDuuratha sutaH prabho . \EN{0120490673}R^ikshaiH saMvardhito vipra R^ikshavatyeva parvate .. \SC.. \EN{0120490681}tathaa.anukaMpamaanena yajvanaa.athaamita ojasaa . \EN{0120490683}paraashareNa daayaadaH saudaasasyaabhirakshitaH .. \SC.. \EN{0120490691}sarva karmaaNi kurute tasya R^ishheH shuudravad.h hi saH . \EN{0120490693}sarva karmetyabhikhyaataH sa maaM rakshatu paarthiva .. \SC.. \EN{0120490701}shibeH putro mahaa tejaa go patirnaama naamataH . \EN{0120490703}vane samrakshito gobhiH so.abhirakshatu maaM mune .. \SC.. \EN{0120490711}pratardanasya putrastu vatso naama mahaa yashaaH . \EN{0120490713}vatsaiH saMvardhito goshhThe sa maaM rakshatu paarthivaH .. \SC.. \EN{0120490721}dadhi vaahana pautrastu putro divi rathasya ha . \EN{0120490723}a.ngaH sa gautamenaapi ga.ngaa kuule abhirakshitaH .. \SC.. \EN{0120490731}bR^ihadratho mahaa baahurbhuvi bhuuti puraskR^itaH . \EN{0120490733}go laa.nguulairmahaa bhaago gR^idhra kuuTe abhirakshitaH .. \SC.. \EN{0120490741}maruttasyaanvavaaye tu kshatriyaasturvasostrayaH . \EN{0120490743}marut.h pati samaa viirye samudreNaabhirakshitaaH .. \SC.. \EN{0120490751}ete kshatriya daayaadaastatra tatra parishrutaaH . \EN{0120490753}samyan.h maamabhirakshantu tataH sthaasyaami nishchalaa .. \SC.. \EN{0120490761}eteshhaaM pitarashchaiva tathaiva cha pitaamahaaH . \EN{0120490763}mad.h arthaM nihataa yuddhe raameNaaklishhTa karmaNaa .. \SC.. \EN{0120490771}teshhaamapachitishchaiva mayaa kaaryaa na sa.nshayaH . \EN{0120490773}na hyahaM kaamaye nityamavikraantena rakshaNam.h .. \SC.. \EN{0120490781}tataH pR^ithivyaa nirdishhTaa.nstaan.h samaaniiya kashyapaH . \EN{0120490783}abhyashhiJNchan.h mahii paalaan.h kshatriyaan.h viirya sammataan.h .. \SC.. \EN{0120490791}teshhaaM putraashcha pautraashcha yeshhaaM va.nshaaH pratishhThitaaH . \EN{0120490793}evametat.h puraa vR^ittaM yan.h maaM pR^ichchhasi paaNDava .. \SC.. \EN{0120490801}evaM bruvann.h eva yadu praviro yudhishhThiraM dharma bhR^itaaM varishhTham.h . {v} \EN{0120490803}rathena tenaashu yayau yathaa.arko vishan.h prabhaabhirbhagavam.nstri lokam.h . (iti)\medskip\hrule\medskip %80 \EN{0120500011}tato raamasya tat.h karma shrutvaa raajaa yudhishhThiraH . {vaishaMpaayana} \EN{0120500013}vismayaM paramaM gatvaa pratyuvaacha janaardanam.h .. \SC.. \EN{0120500021}aho raamasya vaarshhNeya shakrasyeva mahaa.a.atmanaH . \EN{0120500023}vikramo yena vasudhaa krodhaan.h nihkshatriyaa kR^itaa .. \SC.. \EN{0120500031}gobhiH samudreNa tathaa go laa.nguula R^iksha vaanaraiH . \EN{0120500033}guptaa raama bhayodvignaaH kshatriyaaNaaM kulodvahaaH .. \SC.. \EN{0120500041}aho dhanyo hi loko.ayaM sa bhaagyaashcha naraa bhuvi . \EN{0120500043}yatra karmedR^ishaM dharmyaM dvijena kR^itamachyuta .. \SC.. \EN{0120500051}tathaa yaantau tadaa taata taavachyuta yudhishhThirau . \EN{0120500053}jagmaturyatra gaa.ngeyaH shara talpa gataH prabhuH .. \SC.. \EN{0120500061}tataste dadR^ishurbhiishhmaM shara prastara shaayinam.h . \EN{0120500063}sva rashmi jaala saMviitaM saayaM suuryamivaanalam.h .. \SC.. \EN{0120500071}upaasyamaanaM munibhirdevairiva shata kratum.h . \EN{0120500073}deshe parama dharmishhThe nadii mogha vatiimanu .. \SC.. \EN{0120500081}duuraad.h eva tamaalokya kR^ishhNo raajaa cha dharma raaT . \EN{0120500083}chatvaaraH paaNDavaashchaiva te cha shaaradvataadayaH .. \SC.. \EN{0120500091}avaskandyaatha vaahebhyaH sa.nyamya prachalaM manaH . \EN{0120500093}ekii kR^ityendriya graamaM upatasthurmahaa muniin.h .. \SC.. \EN{0120500101}abhivaadya cha govindaH saatyakiste cha kauravaaH . \EN{0120500103}vyaasaadii.nstaan.h R^ishhiin.h pashchaad.h gaa.ngeyaM upatasthire .. \SC.. \EN{0120500111}tapo vR^iddhiM tataH pR^ishhTvaa gaa.ngeyaM yadu kauravaaH . \EN{0120500113}parivaarya tataH sarve nishheduH purushha R^ishhabhaaH .. \SC.. \EN{0120500121}tato nishamya gaa.ngeyaM shaamyamaanamivaanalam.h . \EN{0120500123}ki.nchid.h diina manaa bhiishhmamiti hovaacha keshavaH .. \SC.. \EN{0120500131}kachchij.h GYaanaani te raajan.h prasannaani yathaa puraa . \EN{0120500133}kachchid.h avyaa kulaa chaiva buddhiste vadataaM vara .. \SC.. \EN{0120500141}sharaabhighaata duH khaat.h te kachchid.h gaatraM na duuyate . \EN{0120500143}maanasaad.h api duHkhaad.h hi shaariiraM balavat.h taram.h .. \SC.. \EN{0120500151}vara daanaat.h pituH kaamaM chhanda mR^ityurasi prabho . \EN{0120500153}shantanordharma shiilasya na tvetat.h shama kaaraNam.h .. \SC.. \EN{0120500161}susuukshmo.api iha dehe vai shalyo janayate rujam.h . \EN{0120500163}kiM punaH shara sa.nghaataishchitasya tava bhaarata .. \SC.. \EN{0120500171}kaamaM naitat.h tavaakhyeyaM praaNinaaM prabhavaapyayau . \EN{0120500173}bhavaan.h hyupadishet.h shreyo devaanaamapi bhaarata .. \SC.. \EN{0120500181}yad.h hi bhuutaM bhavishhyachcha bhavachcha purushha R^ishhabha . \EN{0120500183}sarvaM taj.h GYaana vR^iddhasya tava paaNaavivaahitam.h .. \SC.. \EN{0120500191}sa.nsaarashchaiva bhuutaanaaM dharmasya cha phalodayaH . \EN{0120500193}viditaste mahaa praaGYa tvaM hi brahma mayo nidhiH .. \SC.. \EN{0120500201}tvaaM hi raajye sthitaM sphiite samagraa.ngamarogiNam.h . \EN{0120500203}strii sahasraiH parivR^itaM pashyaami ihordhva retasam.h .. \SC.. \EN{0120500211}R^ite shaantanavaad.h bhiishhmaat.h trishhu lokeshhu paarthiva . \EN{0120500213}satya sa.ndhaan.h mahaa viiryaat.h shuuraad.h dharmaika tat.h paraat.h .. \SC.. \EN{0120500221}mR^ityumaavaarya tarasaa shara prastara shaayinaH . \EN{0120500223}nisarga prabhavaM ki.nchin.h na cha taataanushushruma .. \SC.. \EN{0120500231}satye tapasi daane cha yaGYaadhikaraNe tathaa . \EN{0120500233}dhanurvede cha vede cha nityaM chaivaanvavekshaNe .. \SC.. \EN{0120500241}anR^isha.nsaM shuchiM daantaM sarva bhuuta hite ratam.h . \EN{0120500243}mahaa rathaM tvat.h sadR^ishaM na ka.nchid.h anushushruma .. \SC.. \EN{0120500251}tvaM hi devaan.h sa gandharvaan.h sa suraasura raakshasaan.h . \EN{0120500253}shaktaika rathenaiva vijetuM naatra sa.nshayaH .. \SC.. \EN{0120500261}tvaM hi bhiishhma mahaa baaho vasuunaaM vaasavopamaH . \EN{0120500263}nityaM vipraiH samaakhyaato navamo.anavamo guNaiH .. \SC.. \EN{0120500271}ahaM hi tvaa.abhijaanaami yastvaM purushha sattama . \EN{0120500273}tri dasheshhvapi vikhyaataH sva shaktyaa sumahaa balaH .. \SC.. \EN{0120500281}manushhyeshhu manushhyendra na dR^ishhto na cha me shrutaH . \EN{0120500283}bhavato yo guNaistulyaH pR^ithivyaaM purushhaH kvachit.h .. \SC.. \EN{0120500291}tvaM hi sarvairguNai raanan.h devaan.h apyatirichyase . \EN{0120500293}tapasaa hi bhavaan.h shaktaH srashhTuM lokaa.nshcharaacharaan.h .. \SC.. \EN{0120500301}tad.h asya tapyamaanasya GYaatiinaaM sa.nkshayeNa vai . \EN{0120500303}jyeshhThasya paaNDu putrasya shokaM bhiishhma vyapaanuda .. \SC.. \EN{0120500311}ye hi dharmaaH samaakhyaataashchaaturvarNyasya bhaarata . \EN{0120500313}chaaturaashramya sa.nsR^ishhTaaste sarve viditaastava .. \SC.. \EN{0120500321}chaaturvedye cha ye proktaashchaaturhotre cha bhaarata . \EN{0120500323}saa.nkhye yoge cha niyataa ye cha dharmaaH sanaatanaaH .. \SC.. \EN{0120500331}chaaturvarNyena yashchaiko dharmo na sma virudhyate . \EN{0120500333}sevyamaanaH sa chaivaadyo gaa.ngeya viditastava .. \SC.. \EN{0120500341}itihaasa puraaNaM cha kaartsnyena viditaM tava . \EN{0120500343}dharma shaastraM cha sakalaM nityaM manasi te sthitam.h .. \SC.. \EN{0120500351}ye cha kechana loke asminn.h arthaaH sa.nshaya kaarakaaH . \EN{0120500353}teshhaaM chhettaa naasti loke tvad.h anyaH purushha R^ishhabha .. \SC.. \EN{0120500361}sa paaNDaveyasya manaH samutthitaM narendra shokaM vyapakarshha medhayaa . \EN{0120500363}bhavad.h vidhaa hyuttama buddhi vistaraa vimuhyamaanasya janasya shaantaye.. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0120510011}shrutvaa tu vachanaM bhiishhmo vaasudevasya dhiimataH . {vaishaMpaayana} \EN{0120510013}ki.nchid.h unnaamya vadanaM praaJNjalirvaakyamabraviit.h .. \SC.. \EN{0120510021}namaste bhagavan.h vishhNo lokaanaaM nidhanodbhava . \EN{0120510023}tvaM hi kartaa hR^ishhiikesha sa.nhartaa chaaparaajitaH .. \SC.. \EN{0120510031}vishva karman.h namaste astu vishvaatman.h vishva saMbhava . \EN{0120510033}apavargo.asi bhuutaanaaM paJNchaanaaM parataH sthitaH .. \SC.. \EN{0120510041}namaste trishhu lokeshhu namaste para tantrishhu . \EN{0120510043}yogeshvara namaste astu tvaM hi sarva paraayaNam.h .. \SC.. \EN{0120510051}mat.h sa.nshritaM yad.h aattha tvaM vachaH purushha sattama . \EN{0120510053}tena pashyaami te divyaan.h bhaavaan.h hi trishhu vartmasu .. \SC.. \EN{0120510061}tachcha pashyaami tattvena yat.h te ruupaM sanaatanam.h . \EN{0120510063}sapta maargaa niruddhaaste vaayoramita tejasaH .. \SC.. \EN{0120510071}divaM te shirasaa vyaaptaM padbhyaaM devii vasuM dharaa . \EN{0120510073}disho bhujau ravishchakshurviirye shakraH pratishhThitaH .. \SC.. \EN{0120510081}atasii pushhpa sa.nkaashaM piita vaasasamachyutam.h . \EN{0120510083}vapurhyanumimiimaste meghasyeva sa vidyutaH .. \SC.. \EN{0120510091}tvat.h prapannaaya bhaktaaya gatimishhTaaM jigiishhave . \EN{0120510093}yat.h shreyaH puNDariikaaksha tad.h dhyaayasva surottama .. \SC.. \EN{0120510101}yataH khalu paraa bhaktirmayi te purushha R^ishhabha . {vaasudeva} \EN{0120510103}tato vapurmayaa divyaM tava raajan.h pradarshitam.h .. \SC.. \EN{0120510111}na hyabhaktaaya raajendra bhaktaayaanR^ijave na cha . \EN{0120510113}darshayaamyahamaatmaanaM na chaadaantaaya bhaarata .. \SC.. \EN{0120510121}bhavaa.nstu mama bhaktashcha nityaM chaarjavamaasthitaH . \EN{0120510123}dame tapasi satye cha daane cha nirataH shuchiH .. \SC.. \EN{0120510131}arhastvaM bhiishhma maaM drashhTuM tapasaa svena paarthiva . \EN{0120510133}tava hyupasthitaa lokaa yebhyo naavartate punaH .. \SC.. \EN{0120510141}paJNchaa shataM shhaT cha kuru praviira sheshhaM dinaanaaM tava jiivitasya . \EN{0120510143}tataH shubhaiH karma phalodayaistvaM sameshhyase bhiishhma vimuchya deham.h .. \SC.. \EN{0120510151}ete hi devaa vasavo vimaanaanyaasthaaya sarve jvalitaagni kalpaaH . \EN{0120510153}antarhitaastvaaM pratipaalayanti kaashhThaaM prapadyantaM udak.h pata.ngam.h .. \SC.. \EN{0120510161}vyaavR^itta maatre bhagavatyudiichiiM suurye dishaM kaala vashaat.h prapanne .. \SC.. \EN{0120510163}gantaa.asi lokaan.h purushha praviira naavartate yaan.h upalabhya vidvaan.h .. \SC.. \EN{0120510171}amuM cha lokaM tvayi bhiishhma yaate GYaanaani na.nkshyantyakhilena viira . \EN{0120510173}ataH sma sarve tvayi sa.nnikarshhaM samaagataa dharma vivechanaaya .. \SC.. \EN{0120510181}tajjaati shokopahata shrutaaya satyaabhisa.ndhaaya yudhishhThiraaya . \EN{0120510183}prabruuhi dharmaartha samaadhi yuktamarthyaM vacho.asyaapanudaasya shokam.h . (iti)\medskip\hrule\medskip %18 \EN{0120520011}tataH kR^ishhNasya tav vaakyaM dharmaartha sahitaM hitam.h . {vaishaMpaayana} \EN{0120520013}shrutvaa shaantanavo bhiishhmaH pratyuvaacha kR^itaaJNjaliH .. \SC.. \EN{0120520021}loka naatha mahaa baaho shiva naaraayaNaachyuta . \EN{0120520023}tava vaakyamabhishrutya harshheNaasmi pariplutaH .. \SC.. \EN{0120520031}kiM chaahamabhidhaasyaami vaak.h pate tava sa.nnidhau . \EN{0120520033}yadaa vaacho gataM sarvaM tava vaachi samaahitam.h .. \SC.. \EN{0120520041}yad.h hi ki.nchit.h kR^itaM loke kartavyaM kriyate cha yat.h . \EN{0120520043}tvattastan.h niHsR^itaM deva lokaa buddhi mayaa hi te .. \SC.. \EN{0120520051}kathayed.h deva lokaM yo deva raaja samiipataH . \EN{0120520053}dharma kaamaartha shaastraaNaaM so.arthaan.h bruuyaat.h tavaagrataH .. \SC.. \EN{0120520061}sharaabhighaataad.h vyathitaM mano me madhu suudana . \EN{0120520063}gaatraaNi chaavasiidanti na cha buddhiH prasiidati .. \SC.. \EN{0120520071}na cha me pratibhaa kaachid.h asti ki.nchit.h prabhaashhitum.h . \EN{0120520073}piiDyamaanasya govinda vishhaanala samaiH sharaiH .. \SC.. \EN{0120520081}balaM medhaaH prajarati praaNaaH sa.ntvarayanti cha . \EN{0120520083}marmaaNi paritapyante bhraantaM chetastathaiva cha .. \SC.. \EN{0120520091}daurbaalyaat.h sajjate vaan.h me sa kathaM vaktuM utsahe . \EN{0120520093}saadhu me tvaM prasiidasva daashaarha kula nandana .. \SC.. \EN{0120520101}tat.h kshamasva mahaa baaho na bruuyaaM ki.nchid.h achyuta . \EN{0120520103}tvat.h sa.nnidhau chasiideta vaachaspatirapi bruvan.h .. \SC.. \EN{0120520111}na dishaH saMprajaanaami naakaashaM na cha mediniim.h . \EN{0120520113}kevalaM tava viiryeNa tishhThaami madhu suudana .. \SC.. \EN{0120520121}svayameva prabho tasmaad.h dharma raajasya yad.h hitam.h . \EN{0120520123}tad.h braviihyaashu sarveshhaamaagamaanaaM tvamaagamaH .. \SC.. \EN{0120520131}kathaM tvayi sthite loke shaashvate loka kartari . \EN{0120520133}prabruuyaan.h mad.h vidhaH kashchid.h gurau shishhyaiva sthite .. \SC.. \EN{0120520141}upapannamidaM vaakyaM kauravaaNaaM dhuraM dhare . {vaasudeva} \EN{0120520143}mahaa viirye mahaa sattve sthite sarvaartha darshini .. \SC.. \EN{0120520151}yachcha maamaattha gaa.ngeya baaNa ghaata rujaM prati . \EN{0120520153}gR^ihaaNaatra varaM bhiishhma mat.h prasaada kR^itaM vibho .. \SC.. \EN{0120520161}na te glaanirna te muurchhaa na daaho na cha te rujaa . \EN{0120520163}prabhavishhyanti gaa.ngeya kshut.h pipaase na chaapyuta .. \SC.. \EN{0120520171}GYaanaani cha samagraaNi pratibhaasyanti te anagha . \EN{0120520173}na cha te kvachid.h aasaktirbuddheH praadurbhavishhyati .. \SC.. \EN{0120520181}sattva sthaM cha mano nityaM tava bhiishhma bhavishhyati . \EN{0120520183}rajastamobhyaaM rahitaM ghanairmuktaivodu raaT .. \SC.. \EN{0120520191}yad.h yachcha dharma samyuktamartha yuktamathaapi vaa . \EN{0120520193}chintayishhyasi tatraagryaa buddhistava bhavishhyati .. \SC.. \EN{0120520201}imaM cha raaja shaarduula bhuuta graamaM chaturvidham.h . \EN{0120520203}chakshurdivyaM samaashritya drakshyasyamita vikrama .. \SC.. \EN{0120520211}chaturvidhaM prajaa jaalaM samyukto GYaana chakshushhaa . \EN{0120520213}bhiishhma drakshyasi tattvena jale miinaivaamale .. \SC.. \EN{0120520221}tataste vyaasa sahitaaH sarvaiva maharshhayaH . {vaishaMpaayana} \EN{0120520223}R^ig.h yajuH saama samyuktairvachobhiH kR^ishhNamarchayan.h .. \SC.. \EN{0120520231}tataH sarvaartavaM divyaM pushhpa varshhaM nabhastalaat.h . \EN{0120520233}papaata yatra vaarshhNeyaH sa gaa.ngeyaH sa paaNDavaH .. \SC.. \EN{0120520241}vaaditraaNi cha divyaani jagushchaapsarasaaM gaNaaH . \EN{0120520243}na chaahitamanishhTaM vaa ki.nchit.h tatra vyadR^ishyata .. \SC.. \EN{0120520251}vavau shivaH sukho vaayuH sarva gandha vahaH shuchiH . \EN{0120520253}shaantaayaaM dishi shaantaashcha praavadan.h mR^iga pakshiNaH .. \SC.. \EN{0120520261}tato muhuurtaad.h bhagavaan.h sahasraa.nshurdivaa karaH . \EN{0120520263}dahan.h vanamivaikaante pratiichyaaM pratyadR^ishyata .. \SC.. \EN{0120520271}tato maharshhayaH sarve samutthaaya janaardanam.h . \EN{0120520273}bhiishhmamaamantrayaaM chakruu raajaanaM chayudhishhThiram.h .. \SC.. \EN{0120520281}tataH praNaamamakarot.h keshavaH paaNDavastathaa . \EN{0120520283}saatyakiH sa.njayashchaiva sa cha shaaradvataH kR^ipaH .. \SC.. \EN{0120520291}tataste dharma nirataaH samyak.h tairabhipuujitaaH . \EN{0120520293}shvaH sameshhyaamaityuktvaa yatheshhTaM tvaritaa yayuH .. \SC.. \EN{0120520301}tathaivaamantrya gaa.ngeyaM keshavaste cha paaNDavaaH . \EN{0120520303}pradakshiNaM upaavR^itya rathaan.h aaruruhuH shubhaan.h .. \SC.. \EN{0120520311}tato rathaiH kaaJNchana danta kuubarairmahii dharaabhaiH sa madaishcha dantibhiH . \EN{0120520315}hayaih suparNairiva chaashugaamibhiH padaatibhishchaatta sharaasanaadibhiH .. \SC.. \EN{0120520321}yayau rathaanaaM purato hi saa chamuustathaiva pashchaad.h ati maatra saariNii . \EN{0120520323}purashcha pashchaachcha yathaa mahaa nadii pura R^iksha vantaM girimetya narmadaa .. \SC.. \EN{0120520331}tataH purastaad.h bhagavaan.h nishaa karaH samutthitastaamabhiharshhaya.nshchamuum.h . \EN{0120520333}divaa karaapiita rasaastathaa oshhadhiiH punaH svakenaiva guNena yojayan.h .. \SC.. \EN{0120520341}tataH puraM sura pura sa.nnibha dyuti pravishya te yadu vR^ishha paaNDavaastadaa . \EN{0120520343}yathochitaan.h bhavana varaan.h samaavishan.h shramaanvitaa mR^iga patayo guheva.. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0120530011}tataH pravishya bhavanaM prasupto madhu suudanaH . {vaishaMpaayana} \EN{0120530013}yaama maatraavasheshhaayaaM yaaminyaaM pratyabudhyata .. \SC.. \EN{0120530021}sa dhyaana pathamaashritya sarva GYaanaani maadhavaH . \EN{0120530023}avalokya tataH pashchaad.h dadhyau brahma sanaatanam.h .. \SC.. \EN{0120530031}tataH shruti puraaNa GYaaH shikshitaa rakta kaNThinaH . \EN{0120530033}astuvan.h vishva karmaaNaM vaasudevaM prajaa patim.h .. \SC.. \EN{0120530041}paThanti paaNi svanikaastathaa gaayanti gaayanaaH . \EN{0120530043}sha.nkhaanaka mR^ida.ngaa.nshcha pravaadyanta sahasrashaH .. \SC.. \EN{0120530051}viiNaa paNava veNuunaaM svanashchaati mano ramaH . \EN{0120530053}prahaasaiva vistiirNaH shushruve tasya veshmanaH .. \SC.. \EN{0120530061}tathaa yudhishhThirasyaapi raaGYo ma.ngala sa.nhitaaH . \EN{0120530063}uchcherurmadhuraa vaacho giita vaaditra sa.nhitaaH .. \SC.. \EN{0120530071}tatotthaaya daashaarhaH snaataH praaJNjalirachyutaH . \EN{0120530073}japtvaa guhyaM mahaa baahuragniin.h aashritya tasthivaan.h .. \SC.. \EN{0120530081}tataH sahasra vipraaNaaM chaturveda vidaaM tathaa . \EN{0120530083}gavaaM sahasreNaikaikaM vaachayaamaasa maadhavaH .. \SC.. \EN{0120530091}ma.ngalaalaMbhanaM kR^itvaa.a.atmaanamavalokya cha . \EN{0120530093}aadarshe vimale kR^ishhNastataH saatyakimabraviit.h .. \SC.. \EN{0120530101}gachchha shaineya jaaniihi gatvaa raaja niveshanam.h . \EN{0120530103}api sajjo mahaa tejaa bhiishhmaM drashhTuM yuthishhThiraH .. \SC.. \EN{0120530111}tataH kR^ishhNasya vachanaat.h saatyakistvarito yayau . \EN{0120530113}upagamya cha raajaanaM yudhishhThiraM uvaacha ha .. \SC.. \EN{0120530121}yukto ratha varo raajan.h vaasudevasya dhiimataH . \EN{0120530123}samiipamaapageyasya prayaasyati janaardanaH .. \SC.. \EN{0120530131}bhavat.h pratiikshaH kR^ishhNo.asau dharma raaja mahaa dyute . \EN{0120530133}yad.h atraanantaraM kR^ityaM tad.h bhavaan.h kartumarhati .. \SC.. \EN{0120530141}yujyataaM me ratha varaH phalgunaapratima dyute . {yudhishhThira} \EN{0120530143}na sainikaishcha yaatavyaM yaasyaamo vayameva hi .. \SC.. \EN{0120530151}na cha piiDayitavyo me bhiishhmo dharma bhR^itaaM varaH . \EN{0120530153}ataH puraH saraashchaapi nivartantu dhanaM jaya .. \SC.. \EN{0120530161}adya prabhR^iti gaa.ngeyaH paraM guhyaM pravakshyati . \EN{0120530163}tato nechchhaami kaunteya pR^ithag.h jana samaagamam.h .. \SC.. \EN{0120530171}tad.h vaakyamaakarNya tathaa kuntii putro dhanaM jayaH . {vaishaMpaayana} \EN{0120530173}yuktaM ratha varaM tasmaa.a.achachakse nara R^ishhabha .. \SC.. \EN{0120530181}tato yudhishhThiro raajaa yamau bhiimaarjunaavapi . \EN{0120530183}bhuutaani iva samastaani yayuH kR^ishhNa niveshanam.h .. \SC.. \EN{0120530191}aagachchhatsvatha kR^ishhNo.api paaNDaveshhu mahaa.a.atmasu . \EN{0120530193}shaineya sahito dhiimaan.h rathamevaanvapadyata .. \SC.. \EN{0120530201}ratha sthaaH saMvidaM kR^itvaa sukhaaM pR^ishhTvaa cha sharvariim.h . \EN{0120530203}megha ghoshhairratha varaiH prayayuste mahaa rathaaH .. \SC.. \EN{0120530211}megha pushhpaM balaahaM cha sainyaM sugriivameva cha . \EN{0120530213}daarukashchodayaamaasa vaasudevasya vaajinaH .. \SC.. \EN{0120530221}te hayaa vaasudevasya daarukeNa prachoditaaH . \EN{0120530223}gaaM khuraagraistathaa raajalM likhantaH prayayustadaa .. \SC.. \EN{0120530231}te grasantaivaakaashaM vega vanto mahaa balaaH . \EN{0120530233}kshR^itraM dharmasya kR^itsnasya kuru kR^itramavaataran.h .. \SC.. \EN{0120530241}tato yayuryatra bhiishhmaH shara talpa gataH prabhuH . \EN{0120530243}aaste brahma R^ishhibhiH saardhaM brahmaa deva gaNairyathaa .. \SC.. \EN{0120530251}tato.avatiirya go vindo rathaat.h sa cha yudhishhThiraH . \EN{0120530253}bhiimo gaaNDiiva dhanvaa cha yamau saatyakireva cha . \EN{0120530255}R^ishhiin.h abhyarchayaamaasuH karaan.h udyamya dakshiNaan.h .. \SC.. \EN{0120530261}sa taiH parivR^ito raajaa nakshatrairiva chandramaaH . \EN{0120530263}abhyaajagaama gaa.ngeyaM brahmaaNamiva vaasavaH .. \SC.. \EN{0120530271}shara talpe shayaanaM tamaadityaM patitaM yathaa . \EN{0120530273}dadarsha sa mahaa baahurbhayaad.h aagata saadhvasah.. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0120540011}dharmaatmani mahaa sattve satya sa.ndhe jitaatmani . {janamejaya} \EN{0120540013}deva vrate mahaa bhaage shara talpa gate achyute .. \SC.. \EN{0120540021}shayaane viira shayane bhiishhme sha.ntanu nandane . \EN{0120540023}gaa.ngeye purushha vyaaghre paaNDavaiH paryupasthite .. \SC.. \EN{0120540031}kaaH kathaaH samavartanta tasmin.h viira samaagame . \EN{0120540033}hateshhu sarva sainyeshhu tan.h me sha.nsa mahaa mune .. \SC.. \EN{0120540041}shara talpa gate bhiishhme kauravaaNaaM dhuraM dhare . {vaish} \EN{0120540043}aajagmurR^ishhayaH siddhaa naarada pramukhaa nR^ipa .. \SC.. \EN{0120540051}hata shishhTaashcha raajaano yudhishhThira puro gamaaH . \EN{0120540053}dhR^ita raashhTrashcha kR^ishhNashcha bhiimaarjuna yamaastathaa .. \SC.. \EN{0120540061}te abhigamya mahaa.a.atmaano bharataanaaM pitaa maham.h . \EN{0120540063}anvashochanta gaa.ngeyamaadityaM patitaM yathaa .. \SC.. \EN{0120540071}muhuurtamiva cha dhyaatvaa naarado deva darshanaH . \EN{0120540073}uvaacha paaNDavaan.h sarvaan.h hata shishhTaa.nshcha paarthivaan.h .. \SC.. \EN{0120540081}praapta kaalaM chaachakshe bhiishhmo.ayamanuyujyataam.h . \EN{0120540083}astameti hi gaa.ngeyo bhaanumaan.h iva bhaarata .. \SC.. \EN{0120540091}ayaM praaNaan.h utsisR^ikshustaM sarve abhyetya pR^ichchhata . \EN{0120540093}kR^itsnaan.h hi vividhaan.h dharmaa.nshchaaturvarNyasya vettyayam.h .. \SC.. \EN{0120540101}eshha vR^iddhaH puraa lokaan.h saMpraapnoti tanu tyajaam.h . \EN{0120540103}taM shiighramanuyuJNjadhvaM sa.nshayaan.h manasi sthitaan.h .. \SC.. \EN{0120540111}evaM uktaa naaradena bhiishhmamiiyurnaraadhipaaH . \EN{0120540113}prashhTuM chaashaknuvantaste viikshaaM chakruH parasparam.h .. \SC.. \EN{0120540121}athovaacha hR^ishhii keshaM paaNDu putro yudhishhThiraH . \EN{0120540123}naanyastvad.h devakii putra shaktaH prashhTuM pitaa maham.h .. \SC.. \EN{0120540131}pravyaaharaya durdharshha tvamagre madhu suudana . \EN{0120540133}tvaM hi nastaata sarveshhaaM sarva dharma vid.h uttamaH .. \SC.. \EN{0120540141}evaM uktaH paaNDavena bhagavaan.h keshavastadaa . \EN{0120540143}abhigamya duraadharshhaM pravyaaharayad.h achyutaH .. \SC.. \EN{0120540151}kachchit.h sukhena rajanii vyushhTaa te raaja sattama . \EN{0120540153}vispashhTa lakshaNaa buddhiH kachchichchopasthitaa tava.. \SC..(v) \EN{0120540161}kachchij.h GYaanani sarvaaNi pratibhaanti cha te anagha . \EN{0120540163}na glaayate cha hR^idayaM na cha te vyaakulaM manaH .. \SC.. \EN{0120540171}daaho mohaH shramashchaiva klamo glaanistathaa rujaa . \EN{0120540173}tava prasaadaad.h go vinda sadyo vyapagataanagha.. \SC..(bh) \EN{0120540181}yachcha bhuutaM bhavishhyachcha bhavachcha parama dyute . \EN{0120540183}tat.h sarvamanupashyaami paaNau phalamivaahitam.h .. \SC.. \EN{0120540191}vedoktaashchaiva ye dharmaa vedaanta nihitaashcha ye . \EN{0120540193}taan.h sarvaan.h saMprapashyaami vara daanaat.h tavaachyuta .. \SC.. \EN{0120540201}shishhTaishcha dharmo yaH proktaH sa cha me hR^idi vartate . \EN{0120540203}desha jaati kulaanaaM cha dharma GYo.asmi janaardana .. \SC.. \EN{0120540211}chaturshhvaashrama dharmeshhu yo.arthaH sa cha hR^idi sthitaH . \EN{0120540213}raaja dharmaa.nshcha sakalaan.h avagachchhaami keshava .. \SC.. \EN{0120540221}yatra yatra cha vaktavyaM tad.h vakshyaami janaardana . \EN{0120540223}tava prasaadaad.h hi shubhaa mano me buddhiraavishat.h .. \SC.. \EN{0120540231}yuveva chaasmi saMvR^ittastvad.h anudhyaana bR^i.nhitaH . \EN{0120540233}vaktuM shreyaH samartho.asmi tvat.h prasaadaajjanaardana .. \SC.. \EN{0120540241}svayaM kimarthaM tubhavaan.h shreyo na praaha paaNDavam.h . \EN{0120540243}kiM te vivakshitaM chaatra tad.h aashu vada maadhava .. \SC.. \EN{0120540251}yashasaH shreyasashchaiva muulaM maaM viddhi kaurava . \EN{0120540253}mattaH sarve abhinirvR^ittaa bhaavaaH sad.h asad.h aatmakaaH .. \SC.. \EN{0120540261}shiitaa.nshushchandraityukte ko loke vismayishhyati . \EN{0120540263}tathaiva yashasaa puurNe mayi ko vismayishhyati .. \SC.. \EN{0120540271}aadheyaM tu mayaa bhuuyo yashastava mahaa dyute . \EN{0120540273}tato me vipulaa buddhistvayi bhiishhma samaahitaaH .. \SC.. \EN{0120540281}yaavad.h hi pR^itivii paala pR^ithivii sthaasyate dhruvaa . \EN{0120540283}taavat.h tavaakshayaa kiirtirlokaan.h anu charishhyati .. \SC.. \EN{0120540291}yachcha tvaM vakshyase bhiishhma paaNDavaayaanupR^ichchhate . \EN{0120540293}veda pravaadeva te sthaasyanti vasudhaa tale .. \SC.. \EN{0120540301}yashchaitena pramaaNena yokshyatyaatmaanamaatmanaa . \EN{0120540303}sa phalaM sarva puNyaanaaM pretya chaanubhavishhyati .. \SC.. \EN{0120540311}etasmaat.h kaaraNaad.h bhiishhma matirdivyaa mahaa hi te . \EN{0120540313}dattaa yasho vipratheta kathaM bhuuyastaveti ha .. \SC.. \EN{0120540321}yaavad.h hi prathate loke purushhasya yasho bhuvi . \EN{0120540323}taavat.h tasyaakshayaM sthaanaM bhavati iti vinishchitam.h .. \SC.. \EN{0120540331}raajaano hata shishhTaastvaaM raajann.h abhitaasate . \EN{0120540333}dharmaan.h anuyuyukshantastebhyaH prabruuhi bhaarata .. \SC.. \EN{0120540341}bhavaan.h hi vayasaa vR^iddhaH shrutaachaara samanvitaH . \EN{0120540343}kushalo raaja dharmaaNaaM puurveshhaamaparaashcha ye .. \SC.. \EN{0120540351}janma prabhR^iti te kashchid.h vR^ijinaM na dadarsha ha . \EN{0120540353}GYaataaramanudharmaaNaaM tvaaM viduH sarva paarthivaaH .. \SC.. \EN{0120540361}tebhyaH piteva putrebhyo raajan.h bruuhi paraM nayam.h . \EN{0120540363}R^ishhayashcha hi devaashcha tvayaa nityaM upaasitaaH .. \SC.. \EN{0120540371}tasmaad.h vaktavyameveha tvayaa pashyaamyasheshhataH . \EN{0120540373}dharmaan.h shushruushhamaaNebhyaH pR^ishhTena cha sataa punaH .. \SC.. \EN{0120540381}vaktavyaM vidushhaa cheti dharmamaahurmaniishhiNaH . \EN{0120540383}apratibruvataH kashhTo doshho hi bhavati prabho .. \SC.. \EN{0120540391}tasmaat.h putraishcha pautraishcha dharmaan.h pR^ishhTaH sanaatanaan.h . \EN{0120540393}vidvaan.h jiGYaasamaanaistvaM prabruuhi bharata R^ishhabha.. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0120550011}athaabraviin.h mahaa tejaa vaakyaM kaurava nandanaH . {vaishaMpaayana} \EN{0120550013}hanta dharmaan.h pravakshyaami dR^iDhe vaan.h manasii mama . \EN{0120550021}tava prasaadaad.h go vinda bhuutaatmaa hyasi shaashvatah.. \SC..(vai) \EN{0120550023}yudhishhThirastu maaM raajaa dharmaan.h samanupR^ichchhatu . \EN{0120550031}evaM priito bhavishhyaami dharmaan.h vakshyaami chaanagha .. \SC.. \EN{0120550033}yasmin.h raaja R^ishhayaH sarve sa maaM pR^ichchhatu paaNDavaH .. \SC.. \EN{0120550041}sarveshhaaM diipta yashasaaM kuruuNaaM dharma chaariNaam.h . \EN{0120550043}yasya naasti samaH kashchit.h sa maaM pR^ichchhatu paaNDavaH .. \SC.. \EN{0120550051}dhR^itirdamo brahma charyaM kshamaa dharmashcha nityadaa . \EN{0120550053}yasminn.h ojashcha tejashcha sa maaM pR^ichchhatu paaNDavaH .. \SC.. \EN{0120550061}satyaM daanaM tapaH shauchaM shaantirdaakshyamasaMbhramaH . \EN{0120550063}yasminn.h etaani sarvaaNi sa maaM pR^ichchhatu paaNDavaH .. \SC.. \EN{0120550071}yo na kaamaan.h na samraMbhaan.h na bhayaan.h naartha kaaraNaat.h . \EN{0120550073}kuryaad.h adharmaM dharmaatmaa sa maaM pR^ichchhatu paaNDavaH .. \SC.. \EN{0120550081}saMbandhino.atithiin.h bhR^ityaan.h sa.nshritopaashritaa.nshcha yaH . \EN{0120550083}sammaanayati sat.h kR^itya sa maaM pR^ichchhatu paaNDavaH .. \SC.. \EN{0120550091}satya nityaM kshamaa nityo GYaana niyto.atithi priyaH . \EN{0120550093}yo dadaati sataaM nityaM sa maaM pR^ichchhatu paaNDavaH .. \SC.. \EN{0120550101}ijyaa.adhyayana nityashcha dharme cha nirataH sadaa . \EN{0120550103}shaantaH shruta rahasyashcha sa maaM pR^ichchhatu paaNDavaH .. \SC.. \EN{0120550111}lajjayaa parayopeto dharmaatmaa sa yudhishhThiraH . \EN{0120550113}abhishaapa bhayaad.h bhiito bhavantaM nopasarpati.. \SC..(v) \EN{0120550121}lokasya kadanaM kR^itvaa loka naatho vishaaM pate . \EN{0120550123}abhishaapa bhayaad.h bhiito bhavantaM nopasarpati .. \SC.. \EN{0120550131}puujyaan.h maanyaa.nshcha bhaktaa.nshcha guruun.h saMbandhi baandhavaan.h . \EN{0120550133}arghyaarhaan.h ishhubhirhatvaa bhavantaM nopasarpati .. \SC.. \EN{0120550141}braahmaNaanaaM yathaa dharmo daanamadhyayanaM tapaH . \EN{0120550143}ksatriyaaNaaM tathaa kR^ishhNa samare deha paatanam.h .(bh) \EN{0120550151}pitR^In.h pitaa mahaan.h putraan.h guruun.h saMbandhi baandhavaan.h . \EN{0120550153}mithyaa pravR^ittaan.h yaH sa.nkhye nihanyaadharmaiva saH .. \SC.. \EN{0120550161}samaya tyaagino lubdhaan.h guruun.h api cha keshava . \EN{0120550163}nihanti samare paapaan.h kshatriyo yaH sa dharma vit.h .. \SC.. \EN{0120550171}aahuutena raNe nityaM yoddhavyaM kshatra bandhunaa . \EN{0120550173}dharmyaM svargyaM cha lokyaM cha yuddhaM hi manurabraviit.h .. \SC.. \EN{0120550181}evaM uktastu bhiishhmeNa dharma raajo yudhishhThiraH . \EN{0120550183}viniita vad.h upaagamya tasthau sa.ndarshane agratah.. \SC..(v) \EN{0120550191}athaasya paadau jagraaha bhiishhmashchaabhinananda tam.h . \EN{0120550193}muurdhni chainaM upaaghraaya nishhiidetyabraviit.h tadaa .. \SC.. \EN{0120550201}taM uvaachaatha gaa.ngeya R^ishhabhaH sarva dhanvinaam.h . \EN{0120550203}pR^ichchha maaM taata visrabdhaM maa bhaistvaM kuru sattama.. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0120560011}praNipatya hR^ishhii keshamabhivaadya pitaa maham.h . \EN{0120560013}anumaanya guruun.h sarvaan.h paryapR^ichchhad.h yudhishhThirah.. \SC..(v) \EN{0120560021}raajyaM vai paramo dharmaiti dharma vido viduH . \EN{0120560023}mahaantametaM bhaaraM cha manye tad.h bruuhi paarthiva .. \SC.. \EN{0120560031}raaja dharmaan.h visheshheNa kathayasva pitaa maha . \EN{0120560033}sarvasya jiiva lokasya raaja dharmaaH paraayaNam.h .. \SC.. \EN{0120560041}tri vargo.atra samaasakto raaja dharmeshhu kaurava . \EN{0120560043}moksha dharmashcha vispashhTaH sakalo.atra samaahitaH .. \SC.. \EN{0120560051}yathaa hi rashmayo.ashvasya dvi radasyaa.nkusho yathaa . \EN{0120560053}narendra dharmo lokasya tathaa pragrahaNaM smR^itam.h .. \SC.. \EN{0120560061}atra vai saMpramuuDhe tu dharme raaja R^ishhi sevite . \EN{0120560063}lokasya sa.nsthaa na bhavet.h sarvaM cha vyaakulaM bhavet.h .. \SC.. \EN{0120560071}udayan.h hi yathaa suuryo naashayatyaasuraM tapaH . \EN{0120560073}raaja dharmaastathaa.a.alokyaamaakshipantyashubhaaM gatim.h .. \SC.. \EN{0120560081}tad.h agre raaja dharmaaNaamartha tattvaM pitaa maha . \EN{0120560083}prabruuhi bharata shreshhTha tvaM hi buddhi mataaM varaH .. \SC.. \EN{0120560091}aagamashcha parastvattaH sarveshhaaM naH paraM tapa . \EN{0120560093}bhavantaM hi paraM buddhau vaasudevo.abhimanyate .. \SC.. \EN{0120560101}namo dharmaaya mahate namaH kR^ishhNaaya vedhase . \EN{0120560103}braahmaNebhyo namaskR^itya dharmaan.h vakshyaami shaashvataan.. \SC..(bh) \EN{0120560111}shR^iNu kaartsnyena mattastvaM raaja dharmaan.h yudhishhThira . \EN{0120560113}niruchyamaanaan.h niyato yachchaanyad.h abhivaaJNchhasi .. \SC.. \EN{0120560121}aadaaveva kuru shreshhTha raaGYaa raJNjana kaamyayaa . \EN{0120560123}devataanaaM dvijaanaaM cha vartitavyaM yathaa vidhi .. \SC.. \EN{0120560131}daivataanyarchayitvaa hi braahmaNaa.nshcha kuru udvaha . \EN{0120560133}aanR^iNyaM yaati dharmasya lokena cha sa maanyate .. \SC.. \EN{0120560141}utthaane cha sadaa putra prayatethaa yudhishhThira . \EN{0120560143}na hyutthaanaM R^ite daivaM raaGYaamartha prasiddhaye .. \SC.. \EN{0120560151}saadhaaraNaM dvayaM hyetad.h daivaM utthaanameva cha . \EN{0120560153}paurushhaM hi paraM manye daivaM nishchityaM uchyate .. \SC.. \EN{0120560161}vipanne cha samaaraMbhe sa.ntaapaM maa sma vai kR^ithaaH . \EN{0120560163}ghaTate vinayastaata raaGYaameshha nayaH paraH .. \SC.. \EN{0120560171}na hi satyaad.h R^ite ki.nchid.h raaGYaaM vai siddhi kaaraNam.h . \EN{0120560173}satye hi raajaa nirataH pretya cheha hi nandati .. \SC.. \EN{0120560181}R^ishhiiNaamapi raajendra satyameva paraM dhanam.h . \EN{0120560183}tathaa raaGYaH paraM satyaan.h naanyad.h vishvaasa kaaraNam.h .. \SC.. \EN{0120560191}guNavaan.h shiilavaan.h daanto mR^idurdharmyo jitendriyaH . \EN{0120560193}sudarshaH sthuula lakshyashcha na bhrashyeta sadaa shriyaH .. \SC.. \EN{0120560201}aarjavaM sarva kaaryeshhu shrayethaaH kuru nandana . \EN{0120560203}punarnaya vichaareNa trayii saMvaraNena cha .. \SC.. \EN{0120560211}mR^idurhi raajaa satataM la.nghyo bhavati sarvashaH . \EN{0120560213}tiikshNaachchodvijate lokastasmaad.h ubhayamaachara .. \SC.. \EN{0120560221}adaNDyaashchaiva te nityaM vipraaH syurdadataaM vara . \EN{0120560223}bhuutametat.h paraM loke braahmaNaa naama bhaarata .. \SC.. \EN{0120560231}manunaa chaapi raajendra giitau shlokau mahaa.a.atmanaa . \EN{0120560233}dharmeshhu sveshhu kauravya hR^idi tau kartumarhasi .. \SC.. \EN{0120560241}adbhyo.agnirbrahmataH kshatramashmano lohaM utthitam.h . \EN{0120560243}teshhaaM sarvatra gaM tejaH svaasu yonishhu shaamyati .. \SC.. \EN{0120560251}ayo hanti yadaa.ashmaanamagnishchaapo.abhipadyate . \EN{0120560253}brahma cha kshatriyo dveshhTi tadaa siidanti te trayaH .. \SC.. \EN{0120560261}etaj.h GYaatvaa mahaa raaja namasyaaiva te dvijaaH . \EN{0120560263}bhaumaM brahma dvija shreshhThaa dhaarayanti shamaanvitaaH .. \SC.. \EN{0120560271}evaM chaiva nara vyaaghra loka tantra vighaatakaaH . \EN{0120560273}nigraahyaaiva satataM baahubhyaaM ye syuriidR^ishaaH .. \SC.. \EN{0120560281}shlokau choshanasaa giitau puraa taata mahaR^ishhiNaa . \EN{0120560283}tau nibodha mahaa praaGYa tvamekaagra manaa nR^ipa .. \SC.. \EN{0120560291}udyamya shastramaayaantamapi vedaanta gaM raNe . \EN{0120560293}nigR^ihniiyaat.h sva dharmeNa dharmaapekshii nareshvaraH .. \SC.. \EN{0120560301}vinashyamaanaM dharmaM hi yo rakshati sa dharma vit.h . \EN{0120560303}na tena bhruuNa haa sa syaan.h manyustaM manuM R^ichchhati .. \SC.. \EN{0120560311}evaM chaiva nara shreshhTha rakshyaaiva dvijaatayaH . \EN{0120560313}svaparaadhaan.h api hi taan.h vishhayaante samutsR^ijet.h .. \SC.. \EN{0120560321}abhishastamapi hyeshhaaM kR^ipaayiita vishaaM pate . \EN{0120560323}brahmaghne guru talpe cha bhruuNahatye tathaiva cha .. \SC.. \EN{0120560331}raaja dveshhTe cha viprasya vishhayaante visarjanam.h . \EN{0120560333}vidhiiyate na shaariiraM bhayameshhaaM kadaachana .. \SC.. \EN{0120560341}dayitaashcha naraaste syurnityaM purushha sattama . \EN{0120560343}na koshaH paramo hyanyo raaGYaaM purushha sa.nchayaat.h .. \SC.. \EN{0120560351}durgeshhu cha mahaa raaja shhaTshHsu ye shaastra nishchitaaH . \EN{0120560353}sarveshhu teshhu manyante nara durgaM sudustaram.h .. \SC.. \EN{0120560361}tasmaan.h nityaM dayaa kaaryaa chaaturvarNye vipashchitaa . \EN{0120560363}dharmaatmaa satya vaak.h chaiva raajaa raJNjayati prajaaH .. \SC.. \EN{0120560371}na cha kshaantena te bhaavyaM nityaM purushha sattama . \EN{0120560373}adharmyo hi mR^iduu raajaa kshamaa vaan.h iva kuJNjaraH .. \SC.. \EN{0120560381}baarhaspatye cha shaastre vai shlokaa viniyataaH puraa . \EN{0120560383}asminn.h arthe mahaa raaja tan.h me nigadataH shR^iNu .. \SC.. \EN{0120560391}kshamamaaNaM nR^ipaM nityaM niichaH paribhavejjanaH . \EN{0120560393}hasti yantaa gajasyeva shiraivaarurukshati .. \SC.. \EN{0120560401}tasmaan.h naiva mR^idurnityaM tiikshNo vaa.api bhaven.h nR^ipaH . \EN{0120560403}vasante arkaiva shriimaan.h na shiito na cha gharma daH .. \SC.. \EN{0120560411}pratyaksheNaanumaanena tathaa.aupamyopadeshataH . \EN{0120560413}pariikshyaaste mahaa raaja sve pare chaiva sarvadaa .. \SC.. \EN{0120560421}vyasanaani cha sarvaaNi tyajethaa bhuuri dakshiNa . \EN{0120560423}na chaiva na prayuJNjiita sa.ngaM tu parivarjayet.h .. \SC.. \EN{0120560431}nityaM hi vyasanii loke paribhuuto bhavatyuta . \EN{0120560433}udvejayati lokaM chaapyati dveshhii mahii patiH .. \SC.. \EN{0120560441}bhavitavyaM sadaa raaGYaa garbhiNii saha dharmiNaa . \EN{0120560443}kaaraNaM cha mahaa raaja shR^iNu yenedamishhyate .. \SC.. \EN{0120560451}yathaa hi garbhiNii hitvaa svaM priyaM manaso.anugam.h . \EN{0120560453}garbhasya hitamaadhatte tathaa raaGYaa.apyasa.nshayam.h .. \SC.. \EN{0120560461}vartitavyaM kuru shreshhTha nityaM dharmaanuvartinaa . \EN{0120560463}svaM priyaM samabhityajya yad.h yal loka hitaM bhavet.h .. \SC.. \EN{0120560471}na sa.ntyaajyaM cha te dhairyaM kadaachid.h api paaNDava . \EN{0120560473}dhiirasya spashhTa daNDasya na hyaaGYaa pratihanyate .. \SC.. \EN{0120560481}parihaasashcha bhR^ityaiste na nityaM vadataaM vara . \EN{0120560483}kartavyo raaja shaarduula doshhamatra hi me shR^iNu .. \SC.. \EN{0120560491}avamanyanti bhartaaraM sa.nharshhaad.h upajiivinaH . \EN{0120560493}sve sthaane na cha tishhThanti la.nghayanti hi tad.h vachaH .. \SC.. \EN{0120560501}preshhyamaaNaa vikalpante guhyaM chaapyanuyuJNjate . \EN{0120560503}ayaachyaM chaiva yaachante abhojyaanyaahaarayanti cha .. \SC.. \EN{0120560511}krudhyanti paridiipyanti bhiimamadhyaasate asya cha . \EN{0120560513}utkochairvaJNchanaabhishcha kaaryaaNyanuvihanti cha .. \SC.. \EN{0120560521}jarjaraM chaasya vishhayaM kurvanti pratiruupakaiH . \EN{0120560523}striirakshibhishcha sajjante tulya veshhaa bhavanti cha .. \SC.. \EN{0120560531}vaataM shhashhThiivanaM chaiva kurvate chaasya sa.nnidhau . \EN{0120560533}nirlajjaa nara shaarduula vyaaharanti cha tad.h vachaH .. \SC.. \EN{0120560541}hayaM vaa dantinaM vaa.api rathaM nR^i pati sammatam.h . \EN{0120560543}adhirohantyanaadR^itya harshhule paarthive mR^idau .. \SC.. \EN{0120560551}idaM te dushhkaraM raajann.h idaM te durvicheshhTitam.h . \EN{0120560553}ityevaM suhR^ido naama bruvanti parishhad.h gataaH .. \SC.. \EN{0120560561}kruddhe chaasmin.h hasantyeva na cha hR^ishhyanti puujitaaH . \EN{0120560563}sa.ngharshha shiilaashcha sadaa bhavantyanyonya kaaraNaat.h .. \SC.. \EN{0120560571}visra.nsayanti mantraM cha vivR^iNvanti cha dushhkR^itam.h . \EN{0120560573}liilayaa chaiva kurvanti saavaGYaastasya shaasanam.h . \EN{0120560575}alaM karaNa bhojyaM cha tathaa snaanaanulepanam.h .. \SC.. \EN{0120560581}helamaanaa nara vyaaghra svasthaastasyopashhR^iNvate . \EN{0120560583}nindanti svaan.h adhiikaaraan.h sa.ntyajanti cha bhaarata .. \SC.. \EN{0120560591}na vR^ittyaa paritushhyanti raaja deyaM haranti cha . \EN{0120560593}kriiDituM tena chechchhanti sa suutreNeva pakshiNaa . \EN{0120560595}asmat.h praNeyo raajeti loke chaiva vadantyuta .. \SC.. \EN{0120560601}ete chaivaapare chaiva doshhaaH praadurbhavantyuta . \EN{0120560603}nR^i patau maardavopete harshhule cha yudhishhThira.. \SC.. (iti)\medskip\hrule\medskip %60 \EN{0120570011}nityodyuktena vai raaGYaa bhavitavyaM yudhishhThira . {bhiishhma} \EN{0120570013}prashaamyate cha raajaa hi naarii ivodyama varjitah.. \SC..(bh) \EN{0120570021}bhagavaan.h ushanaa chaaha shlokamatra vishaaM pate . \EN{0120570023}tamihaika manaa raajan.h gadatastvaM nibodha me .. \SC.. \EN{0120570031}dvaavetau grasate bhuumiH sarpo bila shayaan.h iva . \EN{0120570033}raajaanaM chaaviroddhaaraM braahmaNaM chaapravaasinam.h .. \SC.. \EN{0120570041}tad.h etan.h nara shaarduula hR^idi tvaM kartumarhasi . \EN{0120570043}sa.ndheyaan.h api sa.ndhatsva virodhyaa.nshcha virodhaya .. \SC.. \EN{0120570051}saptaa.nge yashcha te raajye vaipariityaM samaacharet.h . \EN{0120570053}gururvaa yadi vaa mitraM pratihantavyaiva saH .. \SC.. \EN{0120570061}maruttena hi raaGYaa.ayaM giitaH shlokaH puraatanaH . \EN{0120570063}raajyaadhikaare raajendra bR^ihaspati mataH puraa .. \SC.. \EN{0120570071}gurorapyavaliptasya kaaryaakaaryamajaanataH . \EN{0120570073}utpatha pratipannasya parityaago vidhiiyate .. \SC.. \EN{0120570081}baahoH putreNa raaGYaa cha sagareNeha dhii mataa . \EN{0120570083}asamaJNjaaH suto jyeshhThastyaktaH paura hitaishhiNaa .. \SC.. \EN{0120570091}asamaJNjaaH sarayvaaM praak.h pauraaNaaM baalakaan.h nR^ipa . \EN{0120570093}nyamajjayad.h ataH pitraa nirbhartsya sa vivaasitaH .. \SC.. \EN{0120570101}R^ishhiNoddaalakenaapi shveta keturmahaa tapaaH . \EN{0120570103}mithyaa vipraan.h upacharan.h sa.ntyakto dayitaH sutaH .. \SC.. \EN{0120570111}loka raJNjanamevaatra raaGYaaM dharmaH sanaatanaH . \EN{0120570113}satyasya rakshaNaM chaiva vyavahaarasya chaarjavam.h .. \SC.. \EN{0120570121}na hi.nsyaat.h para vittaani deyaM kaale cha daapayet.h . \EN{0120570123}vikraantaH satya vaak.h kshaanto nR^ipo na chalate pathaH .. \SC.. \EN{0120570131}gupta mantro jita krodho shaastraartha gata nishchayaH . \EN{0120570133}dharme chaarthe cha kaame cha mokshe cha satataM rataH .. \SC.. \EN{0120570141}trayyaa saMvR^ita randhrashcha raajaa bhavitumarhati . \EN{0120570143}vR^ijinasya narendraaNaaM naanyat.h saMvaraNaat.h param.h .. \SC.. \EN{0120570151}chaaturvarNyasya dharmaashcha rakshitavyaa mahii kshitaa . \EN{0120570153}dharma sa.nkara rakshaa hi raaGYaaM dharmaH sanaatanaH .. \SC.. \EN{0120570161}na vishvasechcha nR^i patirna chaatyarthaM na vishvaset.h . \EN{0120570163}shhaaDguNya guNa doshhaa.nshcha nityaM buddhyaa.avalokayet.h .. \SC.. \EN{0120570171}dviT chhidra darshi nR^i patirnityameva prashasyate . \EN{0120570173}tri varga viditaarthashcha yukta chaaropadhishcha yaH .. \SC.. \EN{0120570181}koshasyopaarjana ratiryama vaishravaNopamaH . \EN{0120570183}vettaa cha dasha vargasya sthaana vR^iddhi kshayaatmanaH .. \SC.. \EN{0120570191}abhR^itaanaaM bhavet.h bhartaa bhR^itaanaaM chaanvavekshakaH . \EN{0120570193}nR^i patiH sumukhashcha syaat.h smita puurvaabhibhaashhitaa .. \SC.. \EN{0120570201}upaasitaa cha vR^iddhaanaaM jita tandriiralolupaH . \EN{0120570203}sataaM vR^itte sthita matiH santo hyaachaara darshinaH .. \SC.. \EN{0120570211}na chaadadiita vittaani sataaM hastaat.h kadaachana . \EN{0120570213}asadbhyastu samaadadyaat.h sadbhyaH saMpratipaadayet.h .. \SC.. \EN{0120570221}svayaM prahartaa.a.adaataa cha vashyaatmaa vashya saadhanaH . \EN{0120570223}kaale daataa cha bhoktaa cha shuddhaachaarastathaiva cha .. \SC.. \EN{0120570231}shuuraan.h bhaktaan.h asa.nhaaryaan.h kule jaataan.h arogiNaH . \EN{0120570233}shishhTaan.h shishhTaabhisaMbandhaan.h maanino naavamaaninaH .. \SC.. \EN{0120570241}vidyaa vido loka vidaH para lokaanvavekshakaan.h . \EN{0120570243}dharmeshhu nirataan.h saadhuun.h achalaan.h achalaan.h iva .. \SC.. \EN{0120570251}sahaayaan.h satatamN kuryaad.h raajaa bhuuti puraskR^itaH . \EN{0120570253}taistulyashcha bhaved.h bhogaishchhatra maatraa GYayaa.adhikaH .. \SC.. \EN{0120570261}pratyakshaa cha parokshaa cha vR^ittishchaasya bhavet.h sadaa . \EN{0120570263}evaM kR^itvaa narendro hi na khedamiha vindati .. \SC.. \EN{0120570271}sarvaati sha.nkii nR^i patiryashcha sarva haro bhavet.h . \EN{0120570273}sa kshipramanR^ijurlubdhaH sva janenaiva baadhyate .. \SC.. \EN{0120570281}shuchistu pR^ithivii paalo loka chitta grahe rataH . \EN{0120570283}na patatyaribhirgrastaH patitashchaavatishhThate .. \SC.. \EN{0120570291}akrodhano.athaavyasanii mR^idu daNDo jitendriyaH . \EN{0120570293}raajaa bhavati bhuutaanaaM vishvaasyo hima vaan.h iva .. \SC.. \EN{0120570301}praaGYo nyaaya gunopetaH para randhreshhu tat.h paraH . \EN{0120570303}sudarshaH sarva varNaanaaM nayaapanaya vit.h tathaa .. \SC.. \EN{0120570311}kshipra kaarii jita krodhaH suprasaado mahaa manaaH . \EN{0120570313}aroga prakR^itiryuktaH kriyaa vaan.h avikatthanaH .. \SC.. \EN{0120570321}aarabdhaanyeva kaaryaaNi na paryavasitaani cha . \EN{0120570323}yasya raaGYaH pradR^ishyante sa raajaa raaja sattamaH .. \SC.. \EN{0120570331}putreva piturgehe vishhaye yasya maanavaaH . \EN{0120570333}nirbhayaa vicharishhyanti sa raajaa raaja sattamaH .. \SC.. \EN{0120570341}aguuDha vibhavaa yasya pauraa raashhTra nivaasinaH . \EN{0120570343}nayaapanaya vettaaraH sa raajaa raaja sattamaH .. \SC.. \EN{0120570351}sva karma nirataa yasya janaa vishhaya vaasinaH . \EN{0120570353}asa.nghaata rataa daantaaH paalyamaanaa yathaa vidhi .. \SC.. \EN{0120570361}vashyaa neyaa viniitaashcha na cha sa.ngharshha shiilinaH . \EN{0120570363}vishhaye daana ruchayo naraa yasya sa paarthivaH .. \SC.. \EN{0120570371}na yasya kuuTa kapaTaM na maayaa na cha matsaraH . \EN{0120570373}vishhaye bhuumi paalasya tasya dharmaH sanaatanaH .. \SC.. \EN{0120570381}yaH sat.h karoti GYaanaani neyaH paura hite rataH . \EN{0120570383}sataaM dharmaanugastyaagii sa raajaa raajyamarhati .. \SC.. \EN{0120570391}yasya chaarashcha mantrashcha nitya chaiva kR^itaakR^ite . \EN{0120570393}na GYaayate hi ripubhiH sa raajaa raajyamarhati .. \SC.. \EN{0120570401}shlokashchaayaM puraa giito bhaargaveNa mahaa.a.atmanaa . \EN{0120570403}aakhyaate raama charite nR^i patiM prati bhaarata .. \SC.. \EN{0120570411}raajaanaM prathamaM vindet.h tato bhaaryaaM tato dhanam.h . \EN{0120570413}raajanyasati lokasya kuto bhaaryaa kuto dhanam.h .. \SC.. \EN{0120570421}tad.h raajan.h raaja si.nhaanaaM naanyo dharmaH sanaatanaH . \EN{0120570423}R^ite rakshaaM suvispashhTaaM rakshaa lokasya dhaaraNam.h .. \SC.. \EN{0120570431}praachetasena manunaa shlokau chemaavudaahR^itau . \EN{0120570433}raaja dharmeshhu raajendra taavihaika manaaH shR^iNu .. \SC.. \EN{0120570441}shhaD etaan.h purushho jahyaad.h bhinnaaM naavamivaarNave . \EN{0120570443}apravaktaaramaachaaryamanadhiiyaanaM R^itvijam.h .. \SC.. \EN{0120570451}arakshitaaraM raajaanaM bhaaryaaM chaapriya vaadinaam.h . \EN{0120570453}graama kaamaM cha go paalaM vana kaamaM cha naapitam.h . (iti)\medskip\hrule\medskip %45 \EN{0120580011}etat.h te raaja dharmaaNaaM nava niitaM yudhishhThira . {bhiishhma} \EN{0120580013}bR^ihaspatirhi bhagavaan.h naanyaM dharmaM prasha.nsati.. \SC..(bh) \EN{0120580021}vishaalaakshashcha bhagavaan.h kaavyashchaiva mahaa tapaaH . \EN{0120580023}sahasraaksho mahendrashcha tathaa praachetaso manuH .. \SC.. \EN{0120580031}bharadvaajashcha bhagavaa.nstathaa gaura shiraa muniH . \EN{0120580033}raaja shaastra praNetaaro brahmaNyaa brahma vaadinaH .. \SC.. \EN{0120580041}rakshaameva prasha.nsanti dharmaM dharma bhR^itaaM vara . \EN{0120580043}raaGYaaM raajiiva taamraaksha saadhanaM chaatra vai shR^iNu .. \SC.. \EN{0120580051}chaarashcha praNidhishchaiva kaale daanamamatsaraH . \EN{0120580053}yuktyaadaanaM na chaadaanamayogena yudhishhThira .. \SC.. \EN{0120580061}sataaM sa.ngrahaNaM shauryaM daakshyaM satyaM prajaa hitam.h . \EN{0120580063}anaarjavairaarjavaishcha shatru pakshasya bhedanam.h .. \SC.. \EN{0120580071}saadhuunaamaparityaagaH kuliinaanaaM cha dhaaraNam.h . \EN{0120580073}nichayashcha nicheyaanaaM sevaa buddhi mataamapi .. \SC.. \EN{0120580081}balaanaaM harshhaNaM nityaM prajaanaamanvavekshaNam.h . \EN{0120580083}kaaryeshhvakhedaH koshasya tathaiva cha vivardhanam.h .. \SC.. \EN{0120580091}pura guptiravishvaasaH paura sa.nghaata bhedanam.h . \EN{0120580093}ketanaanaaM cha jiirNaanaamavekshaa chaiva siidataam.h .. \SC.. \EN{0120580101}dvi vidhasya cha daNDasya prayogaH kaala choditaH . \EN{0120580103}ari madhya stha mitraaNaaM yathaavachchaanvavekshaNam.h .. \SC.. \EN{0120580111}upajaapashcha bhR^ityaanaamaatmanaH para darshanaat.h . \EN{0120580113}avishvaasaH svayaM chaiva parasyaashvaasanaM tathaa .. \SC.. \EN{0120580121}niiti dharmaanusaraNaM nityaM utthaanameva cha . \EN{0120580123}ripuuNaamanavaGYaanaM nityaM chaanaarya varjanam.h .. \SC.. \EN{0120580131}utthaanaM hi narendraaNaaM bR^ihaspatirabhaashhata . \EN{0120580133}raaja dharmasya yan.h muulaM shlokaa.nshchaatra nibodha me .. \SC.. \EN{0120580141}utthaanenaamR^itaM labdhaM utthaanenaasuraa hataaH . \EN{0120580143}utthaanena mahendreNa shraishhThyaM praaptaM divi iha cha .. \SC.. \EN{0120580151}utthaana dhiiraH purushho vaag.h dhiiraan.h adhitishhThati . \EN{0120580153}utthaana dhiiraM vaag.h dhiiraa ramayantopaasate .. \SC.. \EN{0120580161}utthaana hiino raajaa hi buddhi maan.h api nityashaH . \EN{0120580163}dharshhaNiiyo ripuuNaaM styaad.h bhuja.ngaiva nirvishhaH .. \SC.. \EN{0120580171}na cha shatruravaGYeyo durbalo.api baliiyasaa . \EN{0120580173}alpo.api hi dahatyagnirvishhamalpaM hinasti cha .. \SC.. \EN{0120580181}ekaashvenaapi saMbhuutaH shatrurdurga samaashritaH . \EN{0120580183}taM taM taapayate deshamapi raaGYaH samR^iddhinaH .. \SC.. \EN{0120580191}raaGYo rahasyaM yad.h vaakyaM jayaarthaM loka sa.ngrahaH . \EN{0120580193}hR^idi yachchaasya jihmaM syaat.h kaaraNaarthaM cha yad.h bhavet.h .. \SC.. \EN{0120580201}yachchaasya kaaryaM vR^ijinamaarjavenaiva dhaaryate . \EN{0120580203}daMbhanaarthaaya lokasya dharmishhThaamaacharet.h kriyaam.h .. \SC.. \EN{0120580211}raajyaM hi sumahat.h tantraM durdhaaryamakR^itaatmabhiH . \EN{0120580213}na shakyaM mR^idunaa voDhumaaghaata sthaanaM uttamam.h .. \SC.. \EN{0120580221}raajyaM sarvaamishhaM nityamaarjaveneha dhaaryate . \EN{0120580223}tasmaan.h mishreNa satataM vartitavyaM yudhishhThira .. \SC.. \EN{0120580231}yadyapyasya vipattiH syaad.h rakshamaaNasya vai prajaaH . \EN{0120580233}so.apyasya vipulo dharmaivaM vR^ittaa hi bhuumi paaH .. \SC.. \EN{0120580241}eshha te raaja dharmaaNaaM leshaH samanuvarNitaH . \EN{0120580243}bhuuyaste yatra sa.ndehastad.h bruuhi vadataaM vara .. \SC.. \EN{0120580251}tato vyaasashcha bhagavaan.h deva sthaano.ashmanaa saha . \EN{0120580253}vaasudevaH kR^ipashchaiva saatyakiH sa.njayastathaa.. \SC..(v) \EN{0120580261}saadhu saadhviti sa.nhR^ishhTaaH pushhyamaaNairivaananaiH .. \SC.. \EN{0120580263}astuva.nste nara vyaaghraM bhiishhmaM dharma bhR^itaaM varam.h .. \SC.. \EN{0120580271}tato diina manaa bhiishhmaM uvaacha kuru sattamaH . \EN{0120580273}netraabhyaamashru puurNaabhyaaM paadau tasya shanaiH spR^ishan.h .. \SC.. \EN{0120580281}shvaidaaniiM sva sa.ndehaM prakshyaami tvaM pitaa maha . \EN{0120580283}upaiti savitaa.apyastaM rasamaapiiya paarthivam.h .. \SC.. \EN{0120580291}tato dvijaatiinaamivaadya keshavaH kR^ipashcha te chaiva yudhishhThiraadayaH . \EN{0120580293}pradakshiNii kR^itya mahaa nadii sutaM tato rathaan.h aaruruhurmudaa yutaaH .. \SC.. \EN{0120580301}dR^ishhad.h vatiiM chaapyavagaahya suvrataaH kR^itoda kaaryaaH kR^ita japya ma.ngalaaH . \EN{0120580303}upaasya sa.ndhyaaM vidhivat.h paraM tapaastataH puraM te vivishurgajaahvayam.h (iti)\medskip\hrule\medskip %30 \EN{0120590011}tataH kaalyaM samutthaaya kR^ita paurvaahNika kriyaaH . \EN{0120590013}yayuste nagaraakaarai rathaiH paaNDava yaadavaah.. \SC..(v) \EN{0120590021}prapadya cha kuru kshetraM bhiishhmamaasaadya chaanagham.h . \EN{0120590023}sukhaaM cha rajaniiM pR^ishhTvaa gaa.ngeyaM rathinaaM varam.h .. \SC.. \EN{0120590031}vyaasaadiin.h abhivaadya R^ishhiin.h sarvaistaishchaabhinanditaaH . \EN{0120590033}nishhedurabhito bhiishhmaM parivaarya samantataH .. \SC.. \EN{0120590041}tato raajaa mahaa tejaa dharma raajo yudhishhThiraH . \EN{0120590043}abraviit.h praaJNjalirbhiishhmaM pratipuujyaabhivaadya cha .. \SC.. \EN{0120590051}yaishha raajaa raajeti shabdashcharati bhaarata . \EN{0120590053}kathameshha samutpannastan.h me bruuhi pitaa maha .. \SC.. \EN{0120590061}tulya paaNi shiro griivastulya buddhi indriyaatmakaH . \EN{0120590063}tulya duHkha sukhaatmaa cha tulya pR^ishhTha bhujodaraH .. \SC.. \EN{0120590071}tulya shukraasthi majjashcha tulya maa.nsaasR^ig.h eva cha . \EN{0120590073}niHshvaasochchhaava tulyashcha tulya praaNa shariira vaan.h .. \SC.. \EN{0120590081}samaana janma maraNaH samaH sarva guNairnR^iNaam.h . \EN{0120590083}vishishhTa buddhiin.h shuuraa.nshcha kathameko.adhitishhThati .. \SC.. \EN{0120590091}kathameko mahiiM kR^itsnaaM viira shuuraarya sa.nkulaam.h . \EN{0120590093}rakshatyapi cha loko.asya prasaadamabhivaaJNchhati .. \SC.. \EN{0120590101}ekasya cha prasaadena kR^itsno lokaH prasiidati . \EN{0120590103}vyaakulenaakulaH sarvo bhavati iti vinishchayaH .. \SC.. \EN{0120590111}etad.h ichchhaamyahaM sarvaM tattvena bharata R^ishhabha . \EN{0120590113}shrotuM tan.h me yathaa vat.h tvaM prabruuhi vadataaM vara .. \SC.. \EN{0120590121}naitat.h kaaraNamalpaM hi bhavishhyati vishhaaM pate . \EN{0120590123}yad.h ekasmin.h jagat.h sarvaM deva vad.h yaati samnatim.h .. \SC.. \EN{0120590131}niyatastvaM nara shreshhTha shR^iNu sarvamasheshhataH . {bhiishhma} \EN{0120590133}yathaa raajya samutpannamaadau kR^ita yuge abhavat.. \SC..(bh) \EN{0120590141}naiva raajyaM na raajaa.a.asiin.h na daNDo na cha daaNDikaH . \EN{0120590143}dharmeNaiva prajaaH sarvaa rakshanti cha parasparam.h .. \SC.. \EN{0120590151}paalayaanaastathaa.anyonyaM naraa dharmeNa bhaarata . \EN{0120590153}khedaM paramamaajagmustatastaan.h mohaavishat.h .. \SC.. \EN{0120590161}te moha vashamaapannaa maanavaa manuja R^ishhabha . \EN{0120590163}pratipatti vimohaachcha dharmasteshhaamaniinashat.h .. \SC.. \EN{0120590171}nashhTaayaaM pratipattau tu moha vashyaa naraastadaa . \EN{0120590173}lobhasya vashamaapannaaH sarve bharata sattama .. \SC.. \EN{0120590181}apraaptasyaabhimarshaM tu kurvanto manujaastataH . \EN{0120590183}kaamo naamaaparastatra samapadyata vai prabho .. \SC.. \EN{0120590191}taa.nstu kaama vashaM praaptaan.h raago naama samaspR^ishat.h . \EN{0120590193}raktaashcha naabhyajaananta kaaryaakaaryaM yudhishhThira .. \SC.. \EN{0120590201}agamyaa.agamanaM chaiva vaayaavaachyaM tathaiva cha . \EN{0120590203}bhakshyaabhakshyaM cha raajendra doshhaadoshhaM cha naatyajan.h .. \SC.. \EN{0120590211}viplute nara loke asmi.nstato brahma nanaasha ha . \EN{0120590213}naashaachcha brahmaNo raajan.h dharmo naashamathaagamat.h . \EN{0120590221}viplute nara loke asmi.nstato brahma nanaasha ha . \EN{0120590223}te trastaa nara shaarduula brahmaaNaM sharaNaM yayuH .. \SC.. \EN{0120590231}prapadya bhagavantaM te devaa loka pitaa maham.h . \EN{0120590233}uuchuH praaJNjalayaH sarve duHkha shoka bhayaarditaaH .. \SC.. \EN{0120590241}bhagavan.h nara loka sthaM nashhTaM brahma sanaatanam.h . \EN{0120590243}lobha mohaadibhirbhaavaistato no bhayamaavishat.h .. \SC.. \EN{0120590251}brahmaNashcha praNaashena dharmo.apyanashad.h iishvara . \EN{0120590253}tataH sma samataaM yaataa . martyaistri bhuvaneshvara .. \SC.. \EN{0120590261}adho hi varshhamasmaakaM martyaastu uurdhva pravarshhiNaH . \EN{0120590263}kriyaa vyuparamaat.h teshhaaM tato.agachchhaama sa.nshayam.h .. \SC.. \EN{0120590271}atra niHshreyasaM yan.h nastad.h dhyaayasva pitaa maha . \EN{0120590273}tvat.h prabhaava samuttho.asau prabhaavo no vinashyati .. \SC.. \EN{0120590281}taan.h uvaacha suraan.h sarvaan.h svayaM bhuurbhagavaa.nstataH . \EN{0120590283}shreyo.ahaM chintayishhyaami vyetu vo bhiiH sura R^ishhabhaaH .. \SC.. \EN{0120590291}taot.h adhyaaya sahasraaNaaM shataM chakre sva buddhi jam.h . \EN{0120590293}yatra dharmastathaivaarthaH kaamashchaivaanuvarNitaH .. \SC.. \EN{0120590301}tri vargaiti vikhyaato gaNaishha svayaM bhuvaa . \EN{0120590303}chaturtho mokshaityeva pR^ithag.h arthaH pR^ithag.h gaNaH .. \SC.. \EN{0120590311}mokshasyaapi tri vargo.anyaH proktaH sattvaM rasaj.h tamaH . \EN{0120590313}sthaanaM vR^iddhiH kshayashchaiva tri vargashchaiva daNDa jaH .. \SC.. \EN{0120590321}aatmaa deshashcha kaalashchaapyupaayaaH kR^ityameva cha . \EN{0120590323}sahaayaaH kaaraNaM chaiva shhaD vargo niiti jaH smR^itaH .. \SC.. \EN{0120590331}trayii chaanviikshikii chaiva vaartaa cha bharata R^ishhabha . \EN{0120590333}daNDa niitishcha vipulaa vidyaastatra nidarshitaaH .. \SC.. \EN{0120590341}amaatya rakshaa praNidhii raaja putrasya rakshaNam.h . \EN{0120590343}chaarashcha vividhopaayaH praNidhishcha pR^ithag.h vidhaH .. \SC.. \EN{0120590351}saama chopapradaanaM cha bhedo daNDashcha paaNDava . \EN{0120590353}upekshaa paJNchamii chaatra kaartsnyena samudaahR^itaa .. \SC.. \EN{0120590361}mantrashcha varNitaH kR^itsnastathaa bhedaarthaiva cha . \EN{0120590363}vibhra.nshashchaiva mantrasya siddhyasiddhyoshcha yat.h phalam.h .. \SC.. \EN{0120590371}sa.ndhishcha vividhaabhikhyo hiino madhyastathottamaH . \EN{0120590373}bhaya sat.h kaara vittaakhyaH kaartsnyena parivarNitaH .. \SC.. \EN{0120590381}yaatraa kaalaashcha chatvaarastri vargasya cha vistaraH . \EN{0120590383}vijayo dharma yuktashcha tathaa.artha vijayashcha ha .. \SC.. \EN{0120590391}aasurashchaiva vijayastathaa kaartsneyna varNitaH . \EN{0120590393}lakshaNaM paJNcha vargasya tri vidhaM chaatra varNitam.h .. \SC.. \EN{0120590401}prakaashashchaaprakaashashcha daNDo.atha parishabditaH . \EN{0120590403}prakaasho.ashhTa vidhastatra guhyastu bahu vistaraH .. \SC.. \EN{0120590411}rathaa naagaa hayaashchaiva paadaataashchaiva paaNDava . \EN{0120590413}vishhTirnaavashcharaashchaiva deshikaaH pathi chaashhTakam.h .. \SC.. \EN{0120590421}a.ngaanyetaani kauravya prakaashaani balasya tu . \EN{0120590423}ja.ngamaaja.ngamaashchoktaashchuurNa yogaa vishhaadayaH .. \SC.. \EN{0120590431}sparshe chaabhyavahaarye chaapyupaa.nshurvividhaH smR^itaH . \EN{0120590433}ari mitraM udaasiinaityete apyanuvarNitaaH .. \SC.. \EN{0120590441}kR^itsnaa maarga guNaashchaiva tathaa bhuumi guNaashcha ha . \EN{0120590443}aatma rakshaNamaashvaasaH spashaanaaM chaanvavekshaNam.h .. \SC.. \EN{0120590451}kalpanaa vividhaashchaapi nR^i naaga ratha vaajinaam.h . \EN{0120590453}vyuuhaashcha vividhaabhikhyaa vichitraM yuddha kaushalam.h .. \SC.. \EN{0120590461}utpaataashcha nipaataashcha suyuddhaM supalaayanam.h . \EN{0120590463}shastraaNaaM paayana GYaanaM tathaiva bharata R^ishhabha .. \SC.. \EN{0120590471}bala vyasanaM uktaM cha tathaiva bala harshhaNam.h . \EN{0120590473}piiDanaaskanda kaalashcha bhaya kaalashcha paaNDava .. \SC.. \EN{0120590481}tathaa khaata vidhaanaM cha yoga sa.nchaaraiva cha . \EN{0120590483}chauraaTavyabalaishchograiH para raashhTrasya piiDanam.h .. \SC.. \EN{0120590491}agni dairgara daishchaiva pratiruupaka chaarakaiH . \EN{0120590493}shreNi mukhyopajaapena viirudhashchhedanena cha .. \SC.. \EN{0120590501}duushhaNena cha naagaanaamaasha.nkaa jananena cha . \EN{0120590503}aarodhanena bhaktasya pathashchopaarjanena cha .. \SC.. \EN{0120590511}saptaa.ngasya cha raajyasya hraasa vR^iddhi samaJNjasam.h . \EN{0120590513}duuta saamarthya yogashcha raashhTrasya cha vivardhanam.h .. \SC.. \EN{0120590521}ari madhya stha mitraaNaaM samyak.h choktaM prapaJNchanam.h . \EN{0120590523}avamardaH pratiighaatastathaiva cha baliiyasaam.h .. \SC.. \EN{0120590531}vyavahaaraH susuukshmashcha tathaa kaNTaka shodhanam.h . \EN{0120590533}shamo vyaayaama yogashcha yogo dravyasya sa.nchayaH .. \SC.. \EN{0120590541}abhR^itaanaaM cha bharaNaM bhR^itaanaaM chaanvavekshaNam.h . \EN{0120590543}artha kaale pradaanaM cha vyasaneshhvaprasa.ngitaa .. \SC.. \EN{0120590551}tathaa raaja guNaashchaiva senaa pati guNaashcha ye . \EN{0120590553}kaaraNasya cha kartushcha guNa doshhaastathaiva cha .. \SC.. \EN{0120590561}dushhTe.ngitaM cha vividhaM vR^ittishchaivaanujiivinaam.h . \EN{0120590563}sha.nkitatvaM cha sarvasya pramaadasya cha varjanam.h .. \SC.. \EN{0120590571}alabdha lipsaa labdhasya tathaiva cha vivardhanam.h . \EN{0120590573}pradaanaM cha vivR^iddhasya paatrebhyo vidhi vat.h tathaa .. \SC.. \EN{0120590581}visargo.arthasya dharmaarthamarthaarthaM kaama hetunaa . \EN{0120590583}chaturtho vyasanaaghaate tathaivaatraanuvarNitaH .. \SC.. \EN{0120590591}krodha jaani tathograaNi kaama jaani tathaiva cha . \EN{0120590593}dashoktaani kuru shreshhTha vyasanaanyatra chaiva ha .. \SC.. \EN{0120590601}mR^igayaa.akshaastathaa paanaM striyashcha bharata R^ishhabha . \EN{0120590603}kaama jaanyaahuraachaaryaaH proktaani iha svayaM bhuvaa .. \SC.. \EN{0120590611}vaak.h paarushhyaM tathogratvaM daNDa paarushhyameva cha . \EN{0120590613}aatmano nigrahastyaago.athaartha duushhaNameva cha .. \SC.. \EN{0120590621}yantraaNi vividhaanyeva kriyaasteshhaaM cha varNitaaH . \EN{0120590623}avamardaH pratiighaataH ketanaanaaM cha bhaJNjanam.h .. \SC.. \EN{0120590631}chaitya drumaaNaamaamardo rodhaH karmaanta naashanam.h . \EN{0120590633}apaskaro.atha gamanaM tathopaasyaa cha varNitaa .. \SC.. \EN{0120590641}paNavaanaka sha.nkhaanaaM bheriiNaaM cha yudhaaM vara . \EN{0120590643}upaarjanaM cha dravyaaNaaM para marma cha taani shhaT .. \SC.. \EN{0120590651}labdhasya cha prashamanaM sataaM chaiva hi puujanam.h . \EN{0120590653}vidvadbhirekii bhaavashcha praatarhoma vidhi GYataa .. \SC.. \EN{0120590661}ma.ngalaalaMbhanaM chaiva shariirasya pratikriyaa . \EN{0120590663}aahaara yojanaM chaiva nityamaastikyameva cha .. \SC.. \EN{0120590671}ekena cha yathottheyaM satyatvaM madhuraa giraH . \EN{0120590673}utsavaanaaM samaajaanaaM kriyaaH ketana jaastathaa .. \SC.. \EN{0120590681}pratyakshaa cha parokshaa cha sarvaadhikaraNeshhu cha . \EN{0120590683}vR^ittirbharata shaarduula nityaM chaivaanvavekshaNam.h .. \SC.. \EN{0120590691}adaNDyatvaM chavipraaNaaM yuktyaa daNDa nipaatanam.h . \EN{0120590693}anujiivi sva jaatibhyo guNeshhu parirakshaNam.h .. \SC.. \EN{0120590701}rakshaNaM chaiva pauraaNaaM sva raashhTrasya vivardhanam.h . \EN{0120590703}maNDala sthaa cha yaa chintaa raajan.h dvaadasha raajikaa .. \SC.. \EN{0120590711}dvaa saptati matishchaiva proktaa yaa cha svayaM bhuvaa . \EN{0120590713}desha jaati kulaanaaM cha dharmaaH samanuvarNitaaH .. \SC.. \EN{0120590721}dharmashchaarthashcha kaamashcha mokshashchaatraanuvarNitaH . \EN{0120590723}upaayashchaartha lipsaa cha vividhaa bhuuri dakshiNaaH .. \SC.. \EN{0120590731}muula karma kriyaa chaatra maayaa yogashcha varNitaH . \EN{0120590733}duushhaNaM srotasaamatra varNitaM cha stiraaMbhasaam.h .. \SC.. \EN{0120590741}yairyairupaayairlokashcha na chaled.h aarya vartmanaH . \EN{0120590743}tat.h sarvaM raaja shaarduuala niiti shaastre anuvarNitam.h .. \SC.. \EN{0120590751}etat.h kR^itvaa shubhaM shaastraM tataH sa bhagavaan.h prabhuH . \EN{0120590753}devaan.h uvaacha sa.nhR^ishhTaH sarvaan.h shakra puro gamaan.h .. \SC.. \EN{0120590761}upakaaraaya lokasya tri varga sthaapanaaya cha . \EN{0120590763}nava niitaM sarasvatyaa buddhireshhaa prabhaavitaa .. \SC.. \EN{0120590771}daNDena sahitaa hyeshhaa loka rakshaNa kaarikaa . \EN{0120590773}nigrahaanugraha rataa lokaan.h anu charishhyati .. \SC.. \EN{0120590781}daNDena niiyate cheyaM daNDaM nayati chaapyuta . \EN{0120590783}daNDa niitiriti proktaa triim.h.N llokaan.h anuvartate .. \SC.. \EN{0120590791}shhaaDguNya guNa saaraishhaa sthaasyatyagre mahaa.a.atmasu . \EN{0120590793}mahattvaat.h tasya daNDasya niitirvispashhTa lakshaNaa .. \SC.. \EN{0120590801}naya chaarashcha vipulo yena sarvamidaM tatam.h . \EN{0120590803}aagamashcha puraaNaanaaM maharshhiiNaaM cha saMbhavaH .. \SC.. \EN{0120590811}tiirtha va.nshashcha va.nshashcha nakshatraaNaaM yudhishhThira . \EN{0120590813}sakalaM chaaturaashramyaM vaaturhotraM tathaiva cha .. \SC.. \EN{0120590821}chaaturvarNyaM tathaivaatra chaaturvedyaM cha varNitam.h . \EN{0120590823}itihaasopavedaashcha nyaayaH kR^itsnashcha varNitaH .. \SC.. \EN{0120590831}tapo GYaanamahi.nsaa cha satyaasatye nayaH paraH . \EN{0120590833}vR^iddhopasevaa daanaM cha shauchaM utthaanameva cha .. \SC.. \EN{0120590841}sarva bhuutaanukaMpaa cha sarvamatropavarNitam.h . \EN{0120590843}bhuvi vaacho gataM yachcha tachcha sarvaM samarpitam.h .. \SC.. \EN{0120590851}tasmin.h paitaamahe shaastre paaNDavaitad.h asa.nshayam.h . \EN{0120590853}dharmaartha kaama mokshashcha sakalaa hyatra shabditaaH .. \SC.. \EN{0120590861}tatastaaM bhagavaan.h niitiM puurvaM jagraaha sha.nkaraH . \EN{0120590863}bahu ruupo vishaalaakshaH shivaH sthaaNurumaa patiH .. \SC.. \EN{0120590871}yugaanaamaayushho hraasaM viGYaaya bhagavaan.h shivaH . \EN{0120590873}sa.nchikshepa tataH shaastraM mahaa.arthaM brahmaNaa kR^itam.h .. \SC.. \EN{0120590881}vaishaalaakshamiti proktaM tad.h indraH pratyapadyata . \EN{0120590883}dasha dhyaaya sahasraaNi subrahmaNyo mahaa tapaaH .. \SC.. \EN{0120590891}bhagavaan.h api tat.h shaastraM sa.nchikshepa puraM daraH . \EN{0120590893}sahasraiH paJNchabhistaata yad.h uktaM baahu dantakam.h .. \SC.. \EN{0120590901}adhyaayaanaaM sahasraistu tribhireva bR^ihaspatiH . \EN{0120590903}sa.nchikshepeshvaro buddhyaa baarhaspatyaM tad.h uchyate .. \SC.. \EN{0120590911}adhyaayaanaaM sahasreNa kaavyaH sa.nkshepamabraviit.h . \EN{0120590913}tat.h shaastramamita praGYo yogaachaaryo mahaa tapaaH .. \SC.. \EN{0120590921}evaM lokaanurodhena shaastrametan.h maharshhibhiH . \EN{0120590923}sa.nkshiptamaayurviGYaaya martyaanaaM hraasi paaNNDava .. \SC.. \EN{0120590931}atha devaaH samaagamya vishhNuM uuchuH prajaa patim.h . \EN{0120590933}eko yo.arhati martyebhyaH shraishhThyaM taM vai samaadisha .. \SC.. \EN{0120590941}tathaa sa.nchintya bhagavaan.h devo naaraayaNaH prabhuH . \EN{0120590943}taijasaM vai virajasaM so.asR^ijan.h maanasaM sutam.h .. \SC.. \EN{0120590953}viraajaastu mahaa bhaaga vibhutvaM bhuvi naichchhata.. \SC.. \EN{0120590951}nyaasaayaivaabhavad.h buddhiH praNiitaa tasya paaNDava .. \SC.. \EN{0120590961}kiirti maa.nstasya putro.abhuut.h saapi paJNchaatigo.abhavat.h . \EN{0120590963}kardamastasya cha sutaH so.apyatapyan.h mahat.h tapaH .. \SC.. \EN{0120590971}prajaa pateH kardamasyaana.ngo naama vai sutaH . \EN{0120590973}prajaanaaM rakshitaa saadhurdaNDa niiti vishaaradaH .. \SC.. \EN{0120590981}ana.nga putro.ati balo niiti maan.h adhigamya vai . \EN{0120590983}abhipede mahii raajyamathendriya vasho.abhavat.h .. \SC.. \EN{0120590991}mR^ityostu duhitaa raajan.h suniithaa naama maanasii . \EN{0120590993}prakhyaataa trishhu lokeshhu yaa saa venamajiijanat.h .. \SC.. \EN{0120591001}taM prajaasu vidharmaaNaM raaga dveshha vashaanugam.h . \EN{0120591003}mantra puutaiH kushairjaghnurR^ishhayo brahma vaadinaH .. \SC.. \EN{0120591011}mamanthurdakshiNaM choruM R^ishhayastasya mantrataH . \EN{0120591013}tato.asya vikR^ito jaGYe hrasvaa.ngaH purushho bhuvi .. \SC.. \EN{0120591021}dagdha sthaaNu pratiikaasho raktaakshaH kR^ishhNa muurdha jaH . \EN{0120591023}nishhiidetyevaM uuchustaM R^ishhayo brahma vaadinaH .. \SC.. \EN{0120591031}tasmaan.h nishhaadaaH saMbhuutaaH kruuraaH shaila vanaashrayaaH . \EN{0120591033}ye chaanye vindhya nilayaa mlechchhaaH shata sahasrashaH .. \SC.. \EN{0120591041}bhuuyo.asya dakshiNaM paaNiM mamanthuste maharshhayaH . \EN{0120591043}tataH purushhotpanno ruupeNendraivaaparaH .. \SC.. \EN{0120591051}kavachii baddha nistri.nshaH sa sharaH sa sharaasanaH . \EN{0120591053}veda vedaa.nga vit.h chaiva dhanurvede cha paaragaH .. \SC.. \EN{0120591061}taM daNDa niitiH sakalaa shritaa raajan.h narottamam.h . \EN{0120591063}tataH sa praaJNjalirvainyo maharshhii.nstaan.h uvaacha ha .. \SC.. \EN{0120591071}susuukshmaa me samutpannaa buddhirdharmaardha darshinii . \EN{0120591073}anayaa kiM mayaa kaaryaM tan.h me tattvena sha.nsata .. \SC.. \EN{0120591081}yan.h maaM bhavanto vakshyanti kaaryamartha samanvitam.h . \EN{0120591083}tad.h ahaM vai karishhyaami naatra kaaryaa vichaaraNaa .. \SC.. \EN{0120591091}taM uuchuratha devaaste te chaiva parama R^ishhayaH . \EN{0120591093}niyato yatra dharmo vai tamasha.nkaH samaachara .. \SC.. \EN{0120591101}priyaapriye parityajya samaH sarveshhu jantushhu . \EN{0120591103}kaama krodhau cha lobhaM cha maanaM chotsR^ijya duurataH .. \SC.. \EN{0120591111}yashcha dharmaat.h pravichalel loke kashchana maanavaH . \EN{0120591113}nigraahyaste sa baahubhyaaM shashvad.h dharmamavekshataH .. \SC.. \EN{0120591121}pratiGYaaM chaadhirohasva manasaa karmaNaa giraa . \EN{0120591123}paalayishhyaamyahaM bhaumaM brahmaityeva chaasakR^it.h .. \SC.. \EN{0120591131}yashchaatra dharma nii ityukto daNDa niiti vyapaashrayaH . \EN{0120591133}tamasha.nkaH karishhyaami sva vasho na kadaachana .. \SC.. \EN{0120591141}adaNDyaa me dvijaashcheti pratijaaniishhva chaabhibho . \EN{0120591143}lokaM cha sa.nkaraat.h kR^itsnaat.h traataa.asmi iti paraM tapa .. \SC.. \EN{0120591151}vainyastatastaan.h uvaacha devaan.h R^ishhi puro gamaan.h . \EN{0120591153}braahmaNaa me sahaayaashched.h evamastu sura R^ishhabhaaH .. \SC.. \EN{0120591161}evamastviti vainyastu tairukto brahma vaadibhiH . \EN{0120591163}purodhaashchaabhavat.h tasya shukro brahma mayo nidhiH .. \SC.. \EN{0120591171}mantriNo vaalakhilyaastu saarasvatyo gaNo hyabhuut.h . \EN{0120591173}maharshhirbhagavaan.h gargastasya saaMvatsaro.abhavat.h .. \SC.. \EN{0120591181}aatmanaa.ashhtamaityeva shrutireshhaa paraa nR^ishhu . \EN{0120591183}utpannau bandinau chaasya ta puurvau suuta maagadhau .. \SC.. \EN{0120591191}samataaM vasudhaayaashcha sa samyag.h upapaadayat.h . \EN{0120591193}vaishhamyaM hi paraM bhuumeraasiid.h iti ha naH shrutam.h .. \SC.. \EN{0120591201}sa vishhNunaa cha devena shakreNa vibudhaiH saha . \EN{0120591203}R^ishhibhishcha prajaa paalye brahmaNaa chaabhishhechitaH .. \SC.. \EN{0120591211}taM saakshaat.h pR^ithivii bheje ratnaanyaadaaya paaNDava . \EN{0120591213}saagaraH saritaaM bhartaa hima vaa.nshchaachalottamaH .. \SC.. \EN{0120591221}shakrashcha dhanamakshayyaM praadaat.h tasya yudhishhThira . \EN{0120591223}rukmaM chaapi mahaa meruH svayaM kanaka parvataH . \EN{0120591231}yaksha raakshasa bhartaa cha bhagavaan.h nara vaahanaH . \EN{0120591233}dharme chaarthe cha kaame cha samarthaM pradadau dhanam.h .. \SC.. \EN{0120591241}hayaa rathaashcha naagaashcha koTishaH purushhaastathaa . \EN{0120591243}praadurbabhuuvurvainyasya chintanaad.h eva paaNDava .. \SC.. \EN{0120591251}sarii sR^ipebhyaH stenebhyo na chaanyonyaat.h kadaachana . \EN{0120591253}na jaraa na cha durbhikshaM naadhano vyaadhayastathaa .. \SC.. \EN{0120591253}bhayaM utpadyate tatra tasya raaGYo.abhirakshaNaat.h .. \SC.. \EN{0120591261}teneyaM pR^ithivii dugdhaa sasyaani dasha sapta cha . \EN{0120591263}yaksha raakshasa naagaishchaapi iipshhitaM yasya yasya yat.h .. \SC.. \EN{0120591271}tena dharmottarashchaayaM kR^ito loko mahaa.a.atmanaa . \EN{0120591273}raJNjitaashcha prajaaH sarvaastena raajeti shabdyate .. \SC.. \EN{0120591281}braahmaNaanaaM kshata traaNaat.h tataH kshatriyochyate . \EN{0120591283}prathitaa dhanatashcheyaM pR^ithivii saadhubhiH smR^itaa .. \SC.. \EN{0120591291}sthaapanaM chaakarod.h vishhNuH svayameva sataatanaH . \EN{0120591293}naativartishhyate kashchid.h raaja.nstvaamiti paarthiva .. \SC.. \EN{0120591301}tapasaa bhagavaan.h vishhNuraavivesha cha bhuumi pam.h . \EN{0120591303}deva van.h nara devaanaaM namate yajjagan.h nR^ipa .. \SC.. \EN{0120591311}daNDa niityaa cha satataM rakshitaa taM nareshvara . \EN{0120591313}naadharshhayat.h tataH kashchichchaara nityaachcha darshanaat.h .. \SC.. \EN{0120591321}aatmanaa karaNaishchaiva samasyeha mahii kshitaH . \EN{0120591323}ko heturyad.h vashe tishhThel loko daivaad.h R^ite guNaat.h .. \SC.. \EN{0120591331}vishhNorlalaaTaat.h kamalaM sauvarNamabhavat.h tadaa . \EN{0120591333}shriiH saMbhuutaa yato devii patnii dharmasya dhii mataH .. \SC.. \EN{0120591341}shriyaH sakaashaad.h arthashcha jaato dharmeNa paaNDava . \EN{0120591343}atha dharmastathaivaarthaH shriishcha raajye pratishhThitaa .. \SC.. \EN{0120591351}sukR^itasya kshayaachchaiva svarlokaad.h etya mediniim.h . \EN{0120591353}paarthivo jaayate taata daNDa niiti vashaanugaH .. \SC.. \EN{0120591361}mahattvena cha samyukto vaishhNavena naro bhuvi . \EN{0120591363}buddhyaa bhavati samyukto maahaatmyaM chaadhigachchhati .. \SC.. \EN{0120591371}sthaapanaamatha devaanaaM na kashchid.h ativartate . \EN{0120591373}tishhThatyekasya cha vashe taM ched.h anuvidhiiyate .. \SC.. \EN{0120591381}shubhaM hi karma raajendra shubhatvaayopakalpate . \EN{0120591383}tulyasyaikasya yasyaayaM loko vachasi tishhThati .. \SC.. \EN{0120591391}yo hyasya mukhamadraakshiit.h saumya so.asya vashaanugaH . \EN{0120591393}subhagaM chaartha vantaM cha ruupavantaM cha pashyati .. \SC.. \EN{0120591401}tato jagati raajendra satataM shabditaM budhaiH . \EN{0120591403}devaashcha nara devaashcha tulyeti vishaaM pate .. \SC.. \EN{0120591411}etat.h te sarvamaakhyaataM mahattvaM prati raajasu . \EN{0120591413}kaartsnyena bharata shreshhTha kimanyad.h iha vartataam.h . (iti)\medskip\hrule\medskip %141 \EN{0120600011}tataH punaH sa gaa.ngeyamabhivaadya pitaa maham.h . {vaishaMpaayana} \EN{0120600013}praaJNjalirniyato bhuutvaa paryapR^ichchhad.h yudhishhThira.. \SC..(v) \EN{0120600021}ke dharmaaH sarva varNaanaaM chaaturvarNyasya ke pR^ithak.h . \EN{0120600023}chaturNaamaashramaaNaaM cha raaraj.h dharmaashcha ke mataaH .. \SC.. \EN{0120600031}kena svid.h vardhate raashhTraM raajaa kena vivardhate . \EN{0120600033}kena pauraashcha bhR^ityaashcha vardhane bharata R^ishhabha .. \SC.. \EN{0120600041}koshaM daNDaM cha durgaM cha sahaayaan.h mantriNastathaa . \EN{0120600043}R^itvik.h purohitaachaaryaan.h kiidR^ishaan.h varjayen.h nR^ipaH .. \SC.. \EN{0120600051}keshhu vishvasitavyaM syaad.h raaGYaaM kasyaa.nchid.h aapadi . \EN{0120600053}kuto vaa.a.atmaa dR^iDho rakshyastan.h me bruuhi pitaa maha .. \SC.. \EN{0120600061}namo dharmaaya mahate namaH kR^ishhNaaya vedhase . \EN{0120600063}braahmaNebhyo namaskR^itvaa dharmaan.h vakshyaami shaashvataan.. \SC..(bh) \EN{0120600071}akrodhaH satya vachanaM saMvibhaagaH kshamaa tathaa . \EN{0120600073}prajanaH sveshhu daareshhu shauchamadrohaiva cha .. \SC.. \EN{0120600081}aarjavaM bhR^itya bharaNaM navaite saarvavarNikaaH . \EN{0120600083}braahmaNasya tu yo dharmastaM te vakshyaami kevalam.h .. \SC.. \EN{0120600091}damameva mahaa raaja dharmamaahuH puraatanam.h . \EN{0120600093}svaadhyaayo.adhyaapanaM chaiva tatra karma samaapyate .. \SC.. \EN{0120600101}taM ched.h vittaM upaagachchhed.h vartamaanaM sva karmaNi . \EN{0120600103}akurvaaNaM vikarmaaNi shaantaM praGYaana tarpitam.h .. \SC.. \EN{0120600111}kurviitaapatya sa.ntaanamatho dadyaad.h yajeta cha . \EN{0120600113}saMvibhajya hi bhoktavyaM dhanaM sadbhiriti ishhyate .. \SC.. \EN{0120600121}parinishhThita kaaryastu svaadhyaayenaiva braahmaNaH . \EN{0120600123}kuryaad.h anyan.h na vaa kuryaan.h maitro braahmaNochyate .. \SC.. \EN{0120600131}kshatriyasyaapi yo dharmastaM te vakshyaami bhaarata . \EN{0120600133}dadyaad.h raajaa na yaacheta yajeta na tu yaajayet.h .. \SC.. \EN{0120600141}naadhyaapayed.h adhiiyiita prajaashcha paripaalayet.h . \EN{0120600143}nityodyukto dasyu vadhe raNe kuryaat.h paraakramam.h .. \SC.. \EN{0120600151}ye cha kratubhiriijaanaaH shruta vantashcha bhuumi paaH . \EN{0120600153}yaivaahava jetaarastaishhaaM loka jit.h tamaaH .. \SC.. \EN{0120600161}avikshatena dehena samaraad.h yo nivartate . \EN{0120600163}kshatriyo naasya tat.h karma prasha.nsanti puraa vidaH .. \SC.. \EN{0120600171}vadhaM hi kshatra bandhuunaaM dharmamaahuH pradhaanataH . \EN{0120600173}naasya kR^itya tamaM ki.nchid.h anyad.h dasyu nibarhaNaat.h .. \SC.. \EN{0120600181}daanamadhyayanaM yaGYo yogaH kshemo vidhiiyate . \EN{0120600183}tasmaad.h raaGYaa visheshheNa yoddhavyaM dharmamiipshhataa .. \SC.. \EN{0120600191}sveshhu dharmeshhvavasthaapya prajaaH sarvaa mahii patiH . \EN{0120600193}dharmeNa sarva kR^ityaani sama nishhThaani kaarayet.h .. \SC.. \EN{0120600201}parinishhThita kaaryaH syaan.h nR^i patiH paripaalanaat.h . \EN{0120600203}kuryaad.h anyan.h na vaa kuryaad.h endro raajanyochyate .. \SC.. \EN{0120600211}vaishyasyaapi iha yo dharmastaM te vakshyaami bhaarata . \EN{0120600213}daanamadhyayanaM yaGYaH shauchena dhana sa.nchayaH .. \SC.. \EN{0120600221}pitR^i vat.h paalayed.h vaishyo yuktaH sarva pashuun.h iha . \EN{0120600223}vikarma tad.h bhaved.h anyat.h karma yad.h yat.h samaacharet.h . \EN{0120600225}rakshayaa sa hi teshhaaM vai mahat.h sukhamavaapnuyaat.h .. \SC.. \EN{0120600231}prajaa patirhi vaishyaaya sR^ishhTvaa paridade pashuun.h . \EN{0120600233}braahmaNaaya cha raaGYe cha sarvaaH paridade prajaaH .. \SC.. \EN{0120600241}tasya vR^ittiM pravakshyaami yachcha tasyopajiivanam.h . \EN{0120600243}shhaNNaamekaaM pibed.h dhenuM shataachcha mithunaM haret.h .. \SC.. \EN{0120600251}laye cha saptamo bhaagastathaa shR^iNge kalaa khure . \EN{0120600253}sasyasya sarva biijaanaameshhaa saaMvatsarii bhR^itiH .. \SC.. \EN{0120600261}na cha vaishyasya kaamaH syaan.h na raksheyaM pashuun.h iti . \EN{0120600263}vaishye chechchhati naanyena rakshitavyaaH katha.nchana .. \SC.. \EN{0120600271}shuudrasyaapi hi yo dharmastaM te vakshyaami bhaarata . \EN{0120600273}prajaa patirhi varNaanaaM daasaM shuudramakalpayat.h .. \SC.. \EN{0120600281}tasmaat.h shuudrasya varNaanaaM paricharyaa vidhiiyate . \EN{0120600283}teshhaaM shushruushhaNaachchaiva mahat.h sukhamavaapnuyaat.h .. \SC.. \EN{0120600291}shuudraitaan.h paricharet.h triin.h varNaan.h anasuuyakaH . \EN{0120600293}sa.nchayaa.nshcha na kurviita jaatu shuudraH katha.nchana .. \SC.. \EN{0120600301}paapiiyaan.h hi dhanaM labdhvaa vashe kuryaad.h gariiyasaH . \EN{0120600303}raaGYaa vaa samanuGYaataH kaamaM kurviita dhaarmikaH .. \SC.. \EN{0120600311}tasya vR^ittiM pravakshyaami yachcha tasyopajiivanam.h . \EN{0120600313}avashya bharaNiiyo hi varNaanaaM shuudrochyate .. \SC.. \EN{0120600321}chhatraM veshhtanamaushiiraM upaanad.h vyajanaani cha . \EN{0120600323}yaata yaamaani deyaani shuudraaya parichaariNe .. \SC.. \EN{0120600331}adhaaryaaNi vishiirNaani vasanaani dvijaatibhiH . \EN{0120600333}shuudraayaiva vidheyaani tasya dharma dhanaM hi tat.h .. \SC.. \EN{0120600341}yashcha kashchid.h dvijaatiinaaM shuudraH shushruushhuraavrajet.h . \EN{0120600343}kalpyaaM tasya tu tenaahurvR^ittiM dharma vido janaaH . \EN{0120600345}deyaH piNDo.anapetaaya bhartavyau vR^iddha durbalau .. \SC.. \EN{0120600351}shuudreNa cha na haatavyo bhartaa kasyaa.nchid.h aapadi . \EN{0120600353}atirekeNa bhartavyo bhartaa dravya parikshaye . \EN{0120600355}na hi svamasti shuudrasya bhartR^i haarya dhano hyasau .. \SC.. \EN{0120600361}uktastrayaaNaaM varNaanaaM yaGYastrayyeva bhaarata . \EN{0120600363}svaahaa kaara namaskaarau mantraH shuudre vidhiiyate .. \SC.. \EN{0120600371}taabhyaaM shuudraH paaka yaGYairyajeta vrata vaan.h svayam.h . \EN{0120600373}puurNa paatra mayiimaahuH paaka yaGYasya dakshiNaam.h .. \SC.. \EN{0120600381}shuudraH paijavano naama sahasraaNaaM shataM dadau . \EN{0120600383}endraagnena vidhaanena dakshiNaamiti naH shrutam.h .. \SC.. \EN{0120600391}ato hi sarva varNaanaaM shraddhaa yaGYo vidhiiyate . \EN{0120600393}daivataM hi mahat.h shraddhaa pavitraM yajataaM cha yat.h .. \SC.. \EN{0120600401}daivataM paramaM vipraaH svena svena parasparam.h . \EN{0120600403}ayajann.h iha satraiste taistaiH kaamaiH sanaatanaiH .. \SC.. \EN{0120600411}sa.nsR^ishhTaa braahmaNaireva trishhu varNeshhu sR^ishhTayaH . \EN{0120600413}devaanaamapi ye devaa yad.h bruuyuste paraM hi tat.h . \EN{0120600415}tasmaad.h varNaiH sarva yaGYaaH sa.nsR^ijyante na kaamyayaa .. \SC.. \EN{0120600421}R^ig.h yajuH saama vit.h puujyo nityaM syaad.h deva vad.h dvijaH . \EN{0120600423}anR^ig.h yajurasaamaa tu praajaapatyopadravaH .. \SC.. \EN{0120600431}yaGYo maniishhayaa taata sarva varNeshhu bhaarata . \EN{0120600433}naasya yaGYa hano devehante netare janaaH . \EN{0120600435}tasmaat.h sarveshhu varNeshhu shraddhaa yaGYo vidhiiyate .. \SC.. \EN{0120600441}svaM daivataM braahmaNaaH svena nityaM paraan.h varNaan.h ayajann.h evamaasiit.h . \EN{0120600443}aarochitaa naH sumahaan.h sa dharmaH sR^ishhTo brahmaNaa trishhu varNeshhu dR^ishhTaH .. \SC.. \EN{0120600451}tasmaad.h varNaaR^ijavo jaati dharmaaH sa.nsR^ijyante tasya vipaakaishhaH . \EN{0120600453}ekaM saama yajurekaM R^ig.h ekaa viprashchaiko.anishchayasteshhu dR^ishhTaH .. \SC.. \EN{0120600461}atra gaathaa yaGYa giitaaH kiirtayanti puraa vidaH . \EN{0120600463}vaikhaanasaanaaM raajendra muniinaaM yashhTumichchhataam.h .. \SC.. \EN{0120600471}udite anudite vaa.api shraddadhaano jitendriyaH . \EN{0120600473}vahniM juhoti dharmeNa yad.h askannaM yad.h uttaram.h . \EN{0120600481}yat.h skannamasya tat.h puurvaM yad.h askannnaM tad.h uttaram.h . \EN{0120600483}bahuuni yaGYa ruupaaNi naanaa karma phalaani cha .. \SC.. \EN{0120600491}taani yaH saMvijaanaati GYaana nishchaya nishchitaH . \EN{0120600493}dvijaatiH shraddhayopetaH sa yashhTuM purushho.arhati .. \SC.. \EN{0120600501}steno vaa yadi vaa paapo yadi vaa paapa kR^it.h tamaH . \EN{0120600503}yashhTumichchhati yaGYaM yaH saadhumeva vadanti tam.h .. \SC.. \EN{0120600511}R^ishhayastaM prasha.nsanti saadhu chaitad.h asa.nshayam.h . \EN{0120600513}sarvathaa sarva varNairhi yashhTavyamiti nishchayaH . \EN{0120600515}na hi yaGYa samaM ki.nchit.h trishhu lokeshhu vidyate .. \SC.. \EN{0120600521}tasmaad.h yashhTavyamityaahuH purushheNaanasuuyataa . \EN{0120600523}shraddhaa pavitramaashritya yathaa shakti prayachchhataa.. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0120610011}aashramaaNaaM mahaa baaho shR^iNu satya paraakrama . {bhiishhma} \EN{0120610013}chaturNaamiha varNaanaaM karmaaNi cha yudhishhThira.. \SC..(bh) \EN{0120610021}vaanaprasthaM bhaiksha charyaaM gaarhasthyaM cha mahaa.a.ashramam.h . \EN{0120610023}brahma charyaashramaM praahushchaturthaM braahmaNairvR^itam.h .. \SC.. \EN{0120610031}jaTaa karaNa sa.nskaaraM dvijaatitvamavaapya cha . \EN{0120610033}aadhaanaadiini karmaaNi praapya vedamadhiitya cha .. \SC.. \EN{0120610041}sa daaro vaa.apyadaaro vaa.a.atmavaan.h sa.nyatendriyah. \EN{0120610043}vaanaprasthaashramaM gachchhet.h kR^ita kR^ityo gR^ihaashramaat.h .. \SC.. \EN{0120610051}tatraaraNyaka shaastraaNi samadhiitya sa dharma vit.h . \EN{0120610053}uurdhva retaaH prajaayitvaa gachchhatyakshara saatmataam.h .. \SC.. \EN{0120610061}etaanyeva nimittaani muniinaaM uurdhva retasaam.h . \EN{0120610063}kartavyaani iha vipreNa raajann.h aadau vipashchitaa .. \SC.. \EN{0120610071}charita brahma charyasya braahmaNasya vishaaM pate . \EN{0120610073}bhaiksha charyaasvadhiikaaraH prashastaiha mokshiNaH .. \SC.. \EN{0120610081}yatraastamita shaayii syaan.h niragniraniketanaH . \EN{0120610083}yathopalabdha jiivii syaan.h munirdaanto jitendriyaH .. \SC.. \EN{0120610091}niraashiiH syaat.h sarva samo nirbhogo nirvikaara vaan.h . \EN{0120610093}vipraH kshemaashrama praapto gachchhatyakshara saatmataam.h .. \SC.. \EN{0120610101}adhiitya vedaan.h kR^ita sarva kR^ityaH sa.ntaanaM utpaadya sukhaani bhuktvaa . \EN{0120610103}samaahitaH prachared.h dushcharaM taM gaarhasthya dharmaM muni dharma dR^ishhTam.h .. \SC.. \EN{0120610111}sva daara tushhTa R^itu kaala gaamii niyoga sevii na shaTho na jihmaH . \EN{0120610113}mitaashano deva paraH kR^ita GYaH satyo mR^idushchaanR^isha.nsaH kshamaa vaan.h .. \SC.. \EN{0120610121}daanto vidheyo havya kavye apramatto.annasya daataa satataM dviyebhyaH . \EN{0120610123}amatsarii sarva li.ngi pradaataa vaitaana nityashcha gR^ihaashramii syaat.h .. \SC.. \EN{0120610131}athaatra naaraayaNa giitamaahurmahaR^ishhayastaata mahaa.anubhaavaaH . \EN{0120610133}mahaa.arthamatyartha tapaH prayuktaM tad.h uchyamaanaM hi mayaa nibodha .. \SC.. \EN{0120610141}satyaarjavaM chaatithi puujanaM cha dharmastathaa.arthashcharatishcha daare . \EN{0120610143}nishhevitavyaani sukhaani loke hyasmin.h pare chaiva mataM mamaitat.h .. \SC.. \EN{0120610151}bharaNaM putra daaraaNaaM vedaanaaM paaraNaM tathaa . \EN{0120610153}sataaM tamaashrama shreshhThaM vadanti parama R^ishhayaH .. \SC.. \EN{0120610161}evaM hi yo braahaNo yaGYa shiilo gaarhasthyamadhyaavasate yathaa vat.h . \EN{0120610163}gR^ihastha vR^ittiM pravishodhya samyak.h svarge vishhuddhaM phalamaapnute saH .. \SC.. \EN{0120610171}tasya deha parityaagaad.h ishhTaaH kaamaakshayaa mataaH . \EN{0120610173}aanantyaayopatishhThanti sarvato.akshi shiro mukhaaH .. \SC.. \EN{0120610181}khaadann.h eko japann.h ekaH sarpann.h eko yudhishhThira . \EN{0120610183}ekasminn.h evaachaarye shushruushhurmala pa.nkavaan.h .. \SC.. \EN{0120610191}brahma chaarii vratii nityaM nityaM diikshaa paro vashii . \EN{0120610193}avichaarya tathaa vedaM kR^ityaM kurvan.h vaset.h sadaa .. \SC.. \EN{0120610201}shushruushhaaM satataM kurvan.h guroH saMpraNameta cha . \EN{0120610203}shhaT karmasvanivR^ittashcha na pravR^ittashcha sarvashaH .. \SC.. \EN{0120610211}na charatyadhikaareNa sevitaM dvishhato na cha . \EN{0120610213}eshho.a.ashrama padastaata brahma chaariNaishhyate.. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0120620011}shivaan.h sukhaan.h mahodarkaan.h ahi.nsraam.h.N lloka sammataan.h . {yudhishhThira} \EN{0120620013}bruuhi dharmaan.h sukhopaayaan.h mad.h vidhaanaaM sukhaavahaan.. \SC..(y) \EN{0120620021}braahmaNasyeha chatvaaraashramaa vihitaaH prabho . \EN{0120620023}varNaastaan.h anuvartante trayo bharata sattama.. \SC..(bh) \EN{0120620031}uktaani karmaaNi bahuuni raajan.h svargyaaNi raajanya paraayaNaani . \EN{0120620033}nemaani dR^ishhTaanta vidhau smR^itaani kshaatre hi sarvaM vihitaM yathaa vat.h .. \SC.. \EN{0120620041}kshaatraaNi vaishyaani cha sevamaanaH shaudraaNi karmaaNi cha braahmaNaH san.h . \EN{0120620043}asmim.h.N lloke nindito manda chetaaH pare cha loke nirayaM prayaati .. \SC.. \EN{0120620051}yaa sa.nGYaa vihitaa loke daase shuni vR^ike pashau . \EN{0120620053}vikarmaNi sthite vipre taaM sa.nGYaaM kuru paaNDava .. \SC.. \EN{0120620061}shhaT karma saMpravR^ittasyaashrameshhu chaturshhvapi . \EN{0120620063}sarva dharmopapannasya saMbhuutasya kR^itaatmanaH .. \SC.. \EN{0120620071}braahmaNasya vishuddhasya tapasyabhiratasya cha . \EN{0120620073}niraashishho vadaanyasya lokaa hyakshara sa.nGYitaaH .. \SC.. \EN{0120620081}yo yasmin.h kurute karma yaadR^ishaM yena yatra cha . \EN{0120620083}taadR^ishaM taadR^ishenaiva sa guNaM pratipadyate .. \SC.. \EN{0120620091}vR^iddhyaa kR^ishhi vaNiktvena jiiva sa.njiivanena cha . \EN{0120620093}vettumarhasi raajendra svaadhyaaya gaNitaM mahat.h .. \SC.. \EN{0120620101}kaala sa.nchoditaH kaalaH kaala paryaaya nishchitaH . \EN{0120620103}uttamaadhama madhyaani karmaaNi kurute avashaH .. \SC.. \EN{0120620111}anta vanti pradaanaani puraa shreyaskaraaNi cha . \EN{0120620113}sva karma nirato loko hyaksharaH sarvato mukhah.. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0120630011}jyaa karshhaNaM shatru nibarhaNaM cha kR^ishhirvaNijyaa pashu paalanaM cha . \EN{0120630013}shushruushhaNaM chaapi tathaa.artha hetorakaaryametat.h paramaM dvijasya.. \SC..(bh) \EN{0120630021}sevyaM tu brahma shhaT karma gR^ihasthena maniishhiNaa . \EN{0120630023}kR^ita kR^ityasya chaaraNye vaaso viprasya shasyate .. \SC.. \EN{0120630031}raaja praishhyaM kR^ishhi dhanaM jiivanaM cha vaNijyayaa . \EN{0120630033}kauTilyaM kauTaleyaM cha kusiidaM cha vivarjayet.h .. \SC.. \EN{0120630041}shuudro raajan.h bhavati brahma bandhurdushchaaritryo yashcha dharmaad.h apetaH . \EN{0120630043}vR^ishhalii patiH pishuno nartakashcha graama praishhyo yashcha bhaved.h vikarmaa .. \SC.. \EN{0120630051}japan.h vedaan.h ajapa.nshchaapi raajan.h samaH shuudrairdaasa vachchaapi bhojyaH . \EN{0120630053}ete sarve shuudra samaa bhavanti raajann.h etaan.h varjayed.h deva kR^itye .. \SC.. \EN{0120630061}nirmaryaade chaashane kruura vR^ittau hi.nsaa.a.atmake tyakta dharma sva vR^itte . \EN{0120630063}havyaM kavyaM yaani chaanyaani raajan.h deyaanyadeyaani bhavanti tasmin.h .. \SC.. \EN{0120630071}tasmaad.h dharmo vihito braahmaNasya damaH shauchaM chaarjavaM chaapi raajan.h . \EN{0120630073}tathaa viprasyaashramaaH sarvaiva puraa raajan.h brahmaNaa vai nisR^ishhTaaH .. \SC.. \EN{0120630081}yaH syaad.h daantaH somapaarya shiilaH saanukroshaH sarva saho niraashiiH . \EN{0120630083}R^ijurmuR^iduranR^isha.nsaH kshamaa vaan.h sa vai vipro netaraH paapa karmaa .. \SC.. \EN{0120630091}shuudraM vaishyaM raaja putraM cha raajam.h.N llokaaH sarve sa.nshritaa dharma kaamaaH . \EN{0120630093}tasmaad.h varNaan.h jaati dharmeshhu saktaan.h matvaa vishhNurnechchhati paaNDu putra .. \SC.. \EN{0120630101}loke chedaM sarva lokasya na syaachchaaturvarNyaM veda vaadaashcha na syuH . \EN{0120630103}sarvaashchejyaaH sarva loka kriyaashcha sadyaH sarve chaashrama sthaa na vai syuH .. \SC.. \EN{0120630111}yashcha trayaanaaM varNaanaamichchhed.h aashrama sevanam.h . \EN{0120630113}kartumaashrama dR^ishhTaa.nshcha dharmaa.nstaan.h shR^iNu paaNDava .. \SC.. \EN{0120630121}shushruushhaa kR^ita kR^ityasya kR^ita sa.ntaana karmaNaH . \EN{0120630123}abhyanuGYaapya raajaanaM shuudrasya jagatii pate . \EN{0120630131}alpaantara gatasyaapi dasha dharma gatasya vaa . \EN{0120630133}aashramaa vihitaaH sarve varjayitvaa niraashishham.h .. \SC.. \EN{0120630141}bhaiksha charyaaM na tupraahustasya tad.h dharma chaariNaH . \EN{0120630143}tathaa vaishyasya raajendra raaja putrasya chaishha hi .. \SC.. \EN{0120630151}kR^ita kR^ityo vayo.atiito raaGYo kR^ita parishramaH . \EN{0120630153}vaishyo gachchhed.h anuGYaatii nR^ipeNaashrama maNDalam.h .. \SC.. \EN{0120630161}vedaan.h adhiitya dharmeNa raaja shaastraaNi chaanagha . \EN{0120630163}sa.ntaanaadiini karmaaNi kR^itvaa somaM nishhevya cha .. \SC.. \EN{0120630171}paalayitvaa prajaaH sarvaa dharmeNa vadataaM vara . \EN{0120630173}raaja suuyaashva medhaadiin.h makhaan.h anyaa.nstathaiva cha .. \SC.. \EN{0120630181}samaaniiya yathaa paaThaM viprebhyo datta dakshiNaH . \EN{0120630183}sa.ngraame vijayaM praapya tathaa.alpaM yadi vaa bahu .. \SC.. \EN{0120630191}sthaapayitvaa prajaa paalaM putraM raajye cha paaNDava . \EN{0120630193}anya gotraM prashastaM vaa kshatriyaM kshatriya R^ishhabha .. \SC.. \EN{0120630201}archayitvaa pitR^In.h samyak.h pitR^i yaGYairyathaa vidhi . \EN{0120630203}devaan.h yaGYairR^ishhiin.h vedairarchitvaa chaiva yatnataH .. \SC.. \EN{0120630211}anta kaale cha saMpraapte yaichchhed.h aashramaantaram.h . \EN{0120630213}aanupuurvyaashramaan.h raajan.h gatvaa siddhimavaapnuyaat.h .. \SC.. \EN{0120630221}raaja R^ishhitvena raajendra bhaiksha charyaa.adhva sevayaa . \EN{0120630223}apeta gR^iha dharmo.api charejjiivita kaamyayaa .. \SC.. \EN{0120630231}na chaitan.h naishhThikaM karma trayaaNaaM bharata R^ishhabha . \EN{0120630233}chaturNaaM raaja shaarduula praahuraashrama vaasinaam.h .. \SC.. \EN{0120630241}bahvaayattaM kshatriyairmaanavaanaaM loka shreshhThaM dharmamaasevamaanaiH . \EN{0120630243}sarve dharmaaH sopadharmaastrayaaNaaM raaGYo dharmaad.h iti vedaat.h shR^iNomi .. \SC.. \EN{0120630251}yathaa raajan.h hasti pade padaani samliiyante sarva sattvodbhavaani . \EN{0120630253}evaM dharmaan.h raaja dharmeshhu sarvaan.h sarvaavasthaM saMpraliinaan.h nibodha .. \SC.. \EN{0120630261}alpaashrayaan.h alpa phalaan.h vadanti dharmaan.h anyaan.h dharma vido manushhyaaH . \EN{0120630263}mahaa.a.ashrayaM bahu kalyaaNa ruupaM kshaatraM dharmaM netaraM praahuraaryaaH .. \SC.. \EN{0120630271}sarve dharmaa raaja dharma pradhaanaaH sarve dharmaaH paalyamaanaa bhavanti . \EN{0120630273}sarvatyaago raaja dharmeshhu raaja.nstyaage chaahurdharmamagryaM puraaNam.h .. \SC.. \EN{0120630281}majjet.h trayii daNDa niitau hataayaaM sarve dharmaa na bhaveyurviruddhaaH . \EN{0120630283}sarve dharmaashchaashramaaNaaM gataaH syuH kshaatre tyakte raaja dharme puraaNe .. \SC.. \EN{0120630291}sarve tyaagaa raaja dharmeshhu dR^ishhTaaH sarvaa diikshaa raaja dharmeshhu choktaaH . \EN{0120630293}sarve yogaa raaja dharmeshhu choktaaH sarve lokaa raaja dharmaan.h pravishhTaaH .. \SC.. \EN{0120630301}yathaa jiivaaH prakR^itau vadhyamaanaa dharmaashritaanaaM upapiiDanaaya . \EN{0120630303}evaM dharmaa raaja dharmairviyuktaaH sarvaavasthaM naadriyante sva dharmam.h . (iti)\medskip\hrule\medskip %30 \EN{0120640011}chaaturaashramya dharmaashcha jaati dharmaashcha paaNDava . \EN{0120640013}loka paalottaraashchaiva kshaatre dharme vyavasthitaah.. \SC..(bh) \EN{0120640021}sarvaaNyetaani dharmaaNi kshaatre bharata sattama . \EN{0120640023}niraashishho jiiva loke kshaatre dharme vyavasthitaaH .. \SC.. \EN{0120640031}apratyakshaM bahu dvaaraM dharmamaashrama vaasinaam.h . \EN{0120640033}praruupayanti tad.h bhaavamaagamaireshha shaashvatam.h .. \SC.. \EN{0120640041}apare vachanaiH puNyairvaadino loka nishchayam.h . \EN{0120640043}anishchaya GYaa dharmaaNaamadR^ishhtaante pare rataaH .. \SC.. \EN{0120640051}pratyaksha sukha bhuuyishhThamaatma saakshikamachhalam.h . \EN{0120640053}sarva loka hitaM dharmaM kshatriyeshhu pratishhThitam.h .. \SC.. \EN{0120640061}dharmaashrama vyavasinaaM braahmaNaanaaM yudhishhThira . \EN{0120640063}yathaa trayaaNaaM varNaanaaM sa.nkhyaatopashrutiH puraa . \EN{0120640065}raaja dharmeshhvanupamaa lokyaa sucharitairiha .. \SC.. \EN{0120640071}udaahR^itaM te raajendra yathaa vishhNuM mahaa ojasam.h . \EN{0120640073}sarva bhuuteshvaraM devaM prabhuM naaraayaNaM puraa . \EN{0120640075}jagmuH subahavaH shuuraa raajaano daNDa niitaye .. \SC.. \EN{0120640081}ekaikamaatmanaH karma tulayitvaa.a.ashrame puraa . \EN{0120640083}raajaanaH paryupaatishhThan.h dR^ishhTaanta vachane sthitaaH .. \SC.. \EN{0120640091}saadhyaa devaa vasavashchaashvinau cha rudraashcha vishve marutaaM gaNaashcha . \EN{0120640093}sR^ishhTaaH puraa.a.adi devena devaa kshaatre dharme vartayante cha siddhaaH .. \SC.. \EN{0120640101}atra te vartayishhyaami dharmamartha vinishchayam.h . \EN{0120640103}nirmaryaade vartamaane daanavaikaayane kR^ite . \EN{0120640111}babhuuva raajaa raajendra maandhaataa naama viirya vaan.h .. \SC.. \EN{0120640113}puraa vasu matii paalo yaGYaM chakre didR^ikshayaa . \EN{0120640115}anaadi madhya nidhanaM devaM naaraayaNaM prati .. \SC.. \EN{0120640121}sa raajaa raaja shaarduula maandhaataa parameshhThinaH . \EN{0120640123}jagraaha shirasaa paadau yaGYe vishhNormahaa.a.atmanaH .. \SC.. \EN{0120640131}darshayaamaasa taM vishhNuu ruupamaasthaaya vaasavam.h . \EN{0120640133}sa paarthivairvR^itaH sadbhirarchayaamaasa taM prabhum.h .. \SC.. \EN{0120640141}tasya paarthiva sa.nghasya tasya chaiva mahaa.a.atmanaH . \EN{0120640143}sa.vaado.ayaM mahaan.h aasiid.h vishhNuM prati mahaa dyute .. \SC.. \EN{0120640151}kimishhyate dharma bhR^itaaM varishhTha yad.h drashhTu kaamo.asi tamaprameyam.h . \EN{0120640153}ananta maayaa.amita sattva viiryaM naaraayaNaM hyaadi devaM puraaNam.h .(indra) \EN{0120640161}naasau devo vishva ruupo mayaa.api shakyo drashhTuM brahmaNaa vaa.api saakshaat.h . \EN{0120640163}ye anye kaamaastava raajan.h hR^idi sthaa daasyaami taa.nstvaM hi martyeshhu raajaa .. \SC.. \EN{0120640171}satye sthito dharma paro jitendriyaH shuuro dR^iDhaM priiti rataH suraaNaam.h . \EN{0120640173}buddhyaa bhaktyaa chottama shraddhayaa cha tataste ahaM dadmi varaM yatheshhTam.h . \hash \EN{0120640181}asa.nshayaM bhagavann.h aadi devaM drakshyaamyahaM shirasaa.ahaM prasaadya . \EN{0120640183}tyaktvaa bhogaan.h dharma kaamo hyaraNyamichchhe gantuM sat.h pathaM loka jushhTam.h .. \SC.. \EN{0120640191}kshaatraad.h dharmaad.h viplaad.h aprameyaal lokaaH praaptaaH sthaapitaM svaM yashashcha . \EN{0120640193}dharmo yo.asaavaadi devaat.h pravR^itto loka jyeshhThastaM na jaanaami kartum.h . \hash \EN{0120640201}asainiko.adharma parashcharethaaH paraaM gatiM paraaM gatiM lapsyase chaapramattaH . \EN{0120640203}kshaatro dharmo hyaadi devaat.h pravR^ittaH pashchaad.h anye sheshha bhuutaashcha dharmaaH .. \SC.. \EN{0120640211}sheshhaaH sR^ishhTaa hyanta vanto hyanantaaH suprasthaanaaH kshatra dharmaavishishhTaaH . \EN{0120640213}asmin.h dharme sarva dharmaaH pravishhTaastasmaad.h dharmaM shreshhThamimaM vadanti .. \SC.. \EN{0120640221}karmaNaa vai puraa devaaR^ishhayashchaamita ojasaH . \EN{0120640223}traataaH sarve pramathyaariin.h kshatra dharmeNa vishhNunaa .. \SC.. \EN{0120640231}yadi hyasau bhagavaan.h naanahishhyad.h ripuun.h sarvaan.h vasu maan.h aprameyaH . \EN{0120640233}na braahmaNaa na cha lokaadi kartaa na sad.h dharmaa naadi dharmaa bhaveyuH .. \SC.. \EN{0120640241}imaaM urviiM na jayed.h vikrameNa deva shreshhTho.asau puraa ched.h ameyaH . \EN{0120640243}chaaturvarNyaM chaaturaashramya dharmaaH sarve na syurbrahmaNo vai vinaashaat.h .. \SC.. \EN{0120640251}dR^ishhTaa dharmaaH shatadhaa shaashvatena kshaatreNa dharmeNa punaH pravR^ittaaH . \EN{0120640253}yuge yuge hyaadi dharmaaH pravR^ittaa loka jyeshhThaM kshatra dharmaM vadanti .. \SC.. \EN{0120640261}aatma tyaaga sarva bhuutaanukaMpaa loka GYaanaM mokshaNaM paalanaM cha . \EN{0120640263}vishhaNNaanaaM mokshaNaM piiDitaanaaM kshaatre dharme vidyate paarthivaanaam.h .. \SC.. \EN{0120640271}nirmaryaadaaH kaama manyu pravR^ittaa bhiitaa raaGYo naadhigachchhanti paapam.h . \EN{0120640273}shishhTaashchaanye sarva dharmopapannaaH saadhvaachaaraaH saadhu dharmaM charanti .. \SC.. \EN{0120640281}putra vat.h paripaalyaani li.nga dharmeNa paarthivaiH . \EN{0120640283}loke bhuutaani sarvaaNi vicharanti na sa.nshayaH .. \SC.. \EN{0120640291}sarva dharma paraM kshatraM loka jyeshhThaM sanaatanam.h . \EN{0120640293}shashvad.h akshara paryantamaksharaM sarvato mukham.h . (iti)\medskip\hrule\medskip %29 \EN{0120650011}evaM viiryaH sarva dharmopapannaH kshaatraH shreshhThaH sarva dharmeshhu dharmaH . \EN{0120650013}paalyo yushhmaabhirloka si.nhairudaarairviparyaye syaad.h abhaavaH prajaanaam.h .(indra) \EN{0120650021}bhuvaH sa.nskaaraM raaja sa.nskaara yogamabhaiksha charyaaM paalanaM cha prajaanaam.h . \EN{0120650023}vidyaad.h raajaa sarva bhuutaanukaMpaaM deha tyaagaM chaahave dharmamagryam.h .. \SC.. \EN{0120650031}tyaagaM shreshhThaM munayo vai vadanti sarva shreshhTho yaH shariiraM tyajet.h . \EN{0120650033}nityaM tyaktaM raaja dharmeshhu sarvaM pratyakshaM te bhuumi paalaaH sadaite .. \SC.. \EN{0120650041}bahu shrutyaa guru shushruushhayaa vaa parasya vaa sa.nhananaad.h vadanti . \EN{0120650043}nityaM dharmaM kshatriyo brahma chaarii chared.h eko hyaashramaM dharma kaamaH .. \SC.. \EN{0120650051}saamaanyaarthe vyavahaare pravR^itte priyaapriye varjayann.h eva yatnaat.h . \EN{0120650053}chaaturvarNya sthaapanaat.h paalanaachcha taistairyogairniyamairaurasaishcha .. \SC.. \EN{0120650061}sarvodyogairaashramaM dharmamaahuH kshaatraM jyeshhThaM sarva dharmopapannam.h . \EN{0120650063}svaM svaM dharmaM ye na charanti varNaastaa.nstaan.h dharmaan.h ayathaa vad.h vadanti .. \SC.. \EN{0120650071}nirmaryaade nityamarthe vinashhTaan.h aahustaan.h vai pashu bhuutaan.h manushhyaan.h . \EN{0120650073}yathaa niitiM gamayatyartha lobhaat.h shreyaa.nstasmaad.h aashremaH kshatra dharmaH .. \SC.. \EN{0120650081}traividyaanaaM yaa gatirbraahmaNaanaaM yashchaivokto.athaashramo braahmaNaanaam.h . \EN{0120650083}etat.h karma braahmaNasyaahuragryamanyat.h kurvan.h shuudra vat.h shastra vadhyaH .. \SC.. \EN{0120650091}chaaturaashramya dharmaashcha veda dharmaashcha paarthiva . \EN{0120650093}braahmaNenaanugantavyaa naanyo vidyaat.h katha.nchana .. \SC.. \EN{0120650101}anyathaa vartamaanasya na saa vR^ittiH prakalpyate . \EN{0120650103}karmaNaa vyajyate dharmo yathaiva shvaa tathiava saH .. \SC.. \EN{0120650111}yo vikarma sthito vipro na sa san.h maanamarhati . \EN{0120650113}karmasvanupayuJNjaanamavishvaasyaM hi taM viduH . \EN{0120650121}ete dharmaaH sarva varNaashcha viirairutkrashhTavyaaH kshatriyaireshha dharmaH . \EN{0120650123}tasmaajjyeshhThaa raaja dharmaa na chaanye viirya jyeshhThaa viira dharmaa mataa ye .. \SC.. \EN{0120650131}yavanaaH kiraataa gaandhaaraashchiinaaH shabara barbaraaH . \EN{0120650133}shakaastushhaaraaH kahvaashcha pahlavaashchaandhra madrakaah.. \SC..(maandhaataa) \EN{0120650141}oDraaH pulindaa ramaThaaH kaachaa mlechchhaashcha sarvashaH . \EN{0120650143}brahma kshatra prasuutaashcha vaishyaaH shuudraashcha maanavaaH .. \SC.. \EN{0120650151}kathaM dharmaM chareyuste sarve vishhaya vaasinaH . \EN{0120650153}mad.h vidhaishcha kathaM sthaapyaaH sarve te dasyu jiivinaH .. \SC.. \EN{0120650161}etad.h ichchhaamyahaM shrotuM bhagava.nstad.h braviihi me . \EN{0120650163}tvaM bandhu bhuuto hyasmaakaM kshatriyaaNaaM sureshvara.. \SC.. \hash \EN{0120650171}maataa pitryorhi kartavyaa shushruushhaa sarva dasyubhiH . \EN{0120650173}aachaarya guru shushruushhaa tathaivaashrama vaasinaam.h .. \SC.. \EN{0120650181}bhuumi paalaanaaM cha shushruushhaa kartavyaa sarva dasyubhiH . \EN{0120650183}veda dharma kriyaashchaiva teshhaaM dharmo vidhiiyate .. \SC.. \EN{0120650191}pitR^i yaGYaastathaa kuupaaH prapaashcha shayanaani cha . \EN{0120650193}daanaani cha yathaa kaalaM dvijeshhu dadyureva te .. \SC.. \EN{0120650201}ahi.nsaa satyamakrodho vR^itti daayaa.anupaalanam.h . \EN{0120650203}bharaNaM putra daaraaNaaM shauchamadrohaiva cha .. \SC.. \EN{0120650211}dakshiNaa sarva yaGYaanaaM daatavyaa bhuutimichchhataa . \EN{0120650213}paaka yaGYaa mahaa.arhaashcha kartavyaaH sarva dasyubhiH .. \SC.. \EN{0120650221}etaanyevaM prakaaraaNi vihitaani puraa.anagha . \EN{0120650223}sarva lokasya karmaaNi kartavyaani iha paarthiva.. \SC.. \hash \EN{0120650231}dR^ishyante maanavaa loke sarva varNeshhu dasyavaH . \EN{0120650233}li.ngaantare vartamaanaa.a.ashrameshhu chaturshhvapi.. \SC..(m) \hash \EN{0120650241}vinashhTaayaaM daNDa niitau raaja dharme niraakR^ite . \EN{0120650243}saMpramuhyanti bhuutaani raaja dauraatmyato nR^ipa.. \SC..(i) \EN{0120650251}asa.nkhaataa bhavishhyanti bhikshavo li.nginastathaa . \EN{0120650253}aashramaaNaaM vikalpaashcha nivR^itte asmin.h kR^ite yuge .. \SC.. \EN{0120650261}ashR^iNvaanaaH puraaNaanaaM dharmaaNaaM pravaraa gatiiH . \EN{0120650263}utpathaM pratipatsyante kaama manyu samiiritaaH .. \SC.. \EN{0120650271}yadaa nivartyate paapo daNDa niityaa mahaa.a.atmabhiH . \EN{0120650273}tadaa dharmo na chalate sad.h bhuutaH shaashvataH paraH .. \SC.. \EN{0120650281}para loka guruM chaiva raajaanaM yo.avamanyate . \EN{0120650283}na tasya dattaM na hutaM na shraaddhaM phalati kvachit.h .. \SC.. \EN{0120650291}maanushhaaNaamadhipatiM deva bhuutaM sanaatanam.h . \EN{0120650293}devaashcha bahu manyante dharma kaamaM nareshvaram.h .. \SC.. \EN{0120650301}prajaa patirhi bhagavaan.h yaH sarvamasR^ijajjagat.h . \EN{0120650303}sa pravR^itti nivR^ittyarthaM dharmaaNaaM kshatramichchhati .. \SC.. \EN{0120650311}pravR^ittasya hi dharmasya buddhyaa yaH smarate gatim.h . \EN{0120650313}sa me maanyashcha puujyashcha tatra kshatraM pratishhThitam.h .. \SC.. \EN{0120650321}evaM uktvaa sa bhagavaan.h marud.h gana vR^itaH prabhuH . \EN{0120650323}jagaama bhavanaM vishhNuraksharaM paramaM padam.h .(bh) \EN{0120650331}evaM pravartite dharme puraa sucharite anagha . \EN{0120650333}kaH kshatramavamanyeta chetanaa vaan.h bahu shrutaH .. \SC.. \EN{0120650341}anyaayena pravR^ittaani nivR^ittani tathaiva cha . \EN{0120650343}antaraa vilayaM yaanti yathaa pathi vichakshushhaH .. \SC.. \EN{0120650351}aadau pravartite chakre tathaivaadi paraayaNe . \EN{0120650353}vartasva purushha vyaaghra saMvijaanaami te anagha.. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0120660011}shrutaa me kathitaaH puurvaishchatvaaro maanavaashramaaH . \EN{0120660013}vyaakhyaanameshhaamaachakshva pR^ichchhato me pitaa maha.. \SC..(y) \EN{0120660021}viditaaH sarvaiveha dharmaastava yudhishhThira . \EN{0120660023}yathaa mama mahaa baaho viditaaH saadhu sammataah.. \SC..(bh) \EN{0120660031}yat.h tu li.ngaantara gataM pR^ichchhase maaM yudhishhThira . \EN{0120660033}dharmaM dharma bhR^itaaM shreshhTha tan.h nibodha naraadhipa .. \SC.. \EN{0120660041}sarvaaNyetaani kaunteya vidyante manuja R^ishhabha . \EN{0120660043}saadhvaachaara pravR^ittaanaaM chaaturaashramya karmaNaam.h .. \SC.. \EN{0120660051}akaama dveshha yuktasya daNDa niityaa yudhishhThira . \EN{0120660053}samekshiNashcha bhuuteshhu bhaikshaashrama padaM bhavet.h .. \SC.. \EN{0120660061}vettyaadaana visargaM yo nigrahaanugrahau tathaa . \EN{0120660063}yathokta vR^itterviirasya kshemaashrama padaM bhavet.h .. \SC.. \EN{0120660071}GYaati saMbandhi mitraaNi vyaapannaani yudhishhThira . \EN{0120660073}samabhyuddharamaaNasya diikshaa.a.ashrama padaM bhavet.h .. \SC.. \EN{0120660081}aahnikaM bhuuta yaGYaa.nshcha pitR^i yaGYaa.nshcha maanushhaan.h . \EN{0120660083}kurvataH paartha vipulaan.h vanyaashrama padaM bhavet.h .. \SC.. \EN{0120660091}paalanaat.h sarva bhuutaanaaM sva raashhTra paripaalanaat.h . \EN{0120660093}diikshaa bahu vidhaa raaGYo vanyaashrama padaM bhavet.h .. \SC.. \EN{0120660101}vedaadhyayana nityatvaM kshamaa.athaachaarya puujanam.h . \EN{0120660103}tathopaadhyaaya shushruushhaa brahmaashrama padaM bhavet.h .. \SC.. \EN{0120660111}ajihmamashaThaM maargaM sevamaanasya bhaarata . \EN{0120660113}sarvadaa sarva bhuuteshhu brahmaashrama padaM bhavet.h .. \SC.. \EN{0120660121}vaana prastheshhu vipreshhu traividyeshhu cha bhaarata . \EN{0120660123}prayachchhato.arthaan.h vipulaan.h vanyaashrama padaM bhavet.h .. \SC.. \EN{0120660131}sarva bhuuteshhvanukroshaM kurvatastasya bhaarata . \EN{0120660133}aanR^isha.nsya pravR^ittasya sarvaavasthaM padaM bhavet.h .. \SC.. \EN{0120660141}baala vR^iddheshhu kauravya sarvaavasthaM yudhishhThira . \EN{0120660143}anukroshaM vidadhataH sarvaavasthaM padaM bhavet.h .. \SC.. \EN{0120660151}balaat.h kR^iteshhu bhuuteshhu paritraaNaM kuru udvaha . \EN{0120660153}sharaNaagateshhu kauravya kurvan.h gaarhasthyamaavaset.h .. \SC.. \EN{0120660161}charaacharaaNaaM bhuutaanaaM rakshaamapi cha sarvashaH . \EN{0120660163}yathaa.arha puujaaM cha sadaa kurvan.h gaarhasthyamaavaset.h .. \SC.. \EN{0120660171}jyeshhThaanujyeshhTha patniinaaM bhraatR^INaaM putra naptR^i Naam.h . \EN{0120660173}nigrahaanugrahau paartha gaarhasthyamiti tat.h tapaH .. \SC.. \EN{0120660181}saadhuunaamarchaniiyaanaaM prajaasu viditaatmanaam.h . \EN{0120660183}paalanaM purushha vyaaghra gR^ihaashrama padaM bhavet.h .. \SC.. \EN{0120660191}aashrama sthaani sarvaaNi yastu veshmani bhaarata . \EN{0120660193}aadadiiteha bhojyena tad.h gaarhasthyaM yudhishhThira .. \SC.. \EN{0120660201}yaH sthitaH purushho dharme dhaatraa sR^ishhTe yathaa.artha vat.h . \EN{0120660203}aashramaaNaaM sa sarveshhaaM phalaM praapnotyanuttamam.h .. \SC.. \EN{0120660211}yasmin.h na nashyanti guNaaH kaunteya purushhe sadaa . \EN{0120660213}aashrama sthaM tamapyaahurnara shreshhThaM yudhishhThira .. \SC.. \EN{0120660221}sthaana maanaM vayo maanaM kula maanaM tathaiva cha . \EN{0120660223}kurvan.h vasati sarveshhu hyaashrameshhu yudhishhThira .. \SC.. \EN{0120660231}desha dharmaa.nshcha kaunteya kula dharmaa.nstataiva cha . \EN{0120660233}paalayan.h purushha vyaaghra raajaa sarvaashramii bhavet.h .. \SC.. \EN{0120660241}kaale vibhuutiM bhuutaanaaM upahaaraa.nstathaiva cha . \EN{0120660243}arhayan.h purushha vyaaghra saadhuunaamaashrame vaset.h .. \SC.. \EN{0120660251}dasha dharma gatashchaapi yo dharmaM pratyavekshate . \EN{0120660253}sarva lokasya kaunteya raajaa bhavati so.a.ashramii .. \SC.. \EN{0120660261}yo dharma kushalaa loke dharmaM kurvanti saadhavaH . \EN{0120660263}paalitaa yasya vishhaye paado.a.nshastasya bhuu pateH .. \SC.. \EN{0120660271}dharmaaraamaan.h dharma paraan.h ye na rakshanti maanavaan.h . \EN{0120660273}paarthivaaH purushha vyaaghra teshhaaM paapaM haranti te .. \SC.. \EN{0120660281}ye cha rakshaa sahaayaaH syuH paarthivaanaaM yudhishhThira . \EN{0120660283}te chaivaa.nsha haraaH sarve dharme para kR^ite anagha .. \SC.. \EN{0120660291}sarvaashrama pade hyaahurgaarhasthyaM diipta nirNayam.h . \EN{0120660293}paavanaM purushha vyaaghra yaM vayaM paryupaasmahe .. \SC.. \EN{0120660301}aatmopamastu bhuuteshhu yo vai bhavati maanavaH . \EN{0120660303}nyasta danDo jita krodhaH sa pretya labhate sukham.h .. \SC.. \EN{0120660311}dharmotthitaa sattva viiryaa dharma setu vaTaakaraa.(?) \EN{0120660313}tyaaga vaataadhva gaa shiighraa naustvaa sa.ntaarayishhyati .. \SC.. \EN{0120660321}yadaa nivR^ittaH sarvasmaat.h kaamo yo.asya hR^idi sthitaH . \EN{0120660323}tadaa bhavati sattva sthastato brahma samashnute .. \SC.. \EN{0120660331}suprasannastu bhaavena yogena cha naraadhipa . \EN{0120660333}dharmaM purushha shaarduula praapsyase paalane rataH .. \SC.. \EN{0120660341}vedaadhyayana shiilaanaaM vipraaNaaM saadhu karmaNaam.h . \EN{0120660343}paalane yatnamaatishhTha sarva lokasya chaanagha .. \SC.. \EN{0120660351}vane charati yo dharmamaashrameshhu cha bhaarata . \EN{0120660353}rakshayaa tat.h shata guNaM dharmaM praapnoti paarthivaH .. \SC.. \EN{0120660361}eshha te vividho dharmaH paaNDava shreshhTha kiirtitaH . \EN{0120660363}anutishhTha tvamenaM vai puurvairdR^ishhThaM sanaatanam.h .. \SC.. \EN{0120660371}chaaturaashramyamekaagraH chaaturvarNyaM cha paaNDava . \EN{0120660373}dharmaM purushha shaarduula praapsyase paalane ratah.. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0120670011}chaaturaashramyokto.atra chaaturvarNyastathaiva cha.(y) \EN{0120670013}raashhTrasya yat.h kR^itya tamaM tan.h me bruuhi pitaa maha .. \SC.. \EN{0120670021}raashhTrasyaitat.h kR^itya tamaM raaGYaivaabhishhechanam.h (bh) \EN{0120670023}anindramabalaM raashhTraM dasyavo.abhibhavanti cha .. \SC.. \EN{0120670031}araajakeshhu raashhTreshhu dharmo na vyavatishhThate . \EN{0120670033}parasparaM cha khaadanti sarvathaa dhig.h araajakam.h .. \SC.. \EN{0120670041}indramenaM pravR^iNute yad.h raajaanamitiH shrutiH . \EN{0120670043}yathaivendrastathaa raajaa saMpuujyo bhuutimichchhataa .. \SC.. \EN{0120670051}naaraajakeshhu raashhTreshhu vastavyamiti vaidikam.h . \EN{0120670053}naaraajakeshhu raashhTreshhu havyamagnirvahatyapi .. \SC.. \EN{0120670061}atha ched.h abhivarteta raajyaarthii bala vat.h taraH . \EN{0120670063}araajakaani raashhTraaNi hata raajaani vaa punaH .. \SC.. \EN{0120670071}pratyudgamyaabhipuujyaH syaad.h etad.h atra sumantritam.h . \EN{0120670073}na hi paapaat.h paapataramasti ki.nchid.h araajakaat.h .. \SC.. \EN{0120670081}sa chet.h samanupashyeta samagraM kushalaM bhavet.h . \EN{0120670083}balavaan.h hi prakupitaH kuryaan.h niHsheshhataamapi .. \SC.. \EN{0120670091}bhuuyaa.nsaM labhate kleshaM yaa gaurbhavati durduhaa . \EN{0120670093}suduhaa yaa tu bhavati naiva taaM kleshayantyuta .. \SC.. \EN{0120670101}yad.h ataptaM praNamati na tat.h sa.ntaapayantyuta .. \SC.. \EN{0120670103}yachcha svayaM nataM daaru na tat.h samnaamayantyapi .. \SC.. \EN{0120670111}etayopamayaa dhiiraH samnameta baliiyase . \EN{0120670113}indraaya sa praNamate namate yo baliiyase .. \SC.. \EN{0120670121}tasmaad.h raajaiva kartavyaH satataM bhuutimichchhataa . \EN{0120670123}na dhanaartho na daaraarthasteshhaaM yeshhaamaraajakam.h .. \SC.. \EN{0120670131}priiyate hi haran.h paapaH para vittamaraajake . \EN{0120670133}yadaa.asyoddharantyanye tadaa raajaanamichchhati .. \SC.. \EN{0120670141}paapaa.api tadaa kshemaM na labhante kadaachana . \EN{0120670143}ekasya hi dvau harato dvayoshcha bahavo.apare .. \SC.. \EN{0120670151}adaasaH kriyate daaso hriyante cha balaat.h striyaH . \EN{0120670153}etasmaat.h kaaraNaad.h devaaH prajaa paalaan.h prachakrire .. \SC.. \EN{0120670161}raajaa chen.h na bhave loke pR^ithivyaaM daNDa dhaarakaH . \EN{0120670163}shuule matsyaan.h ivaapakshyan.h durbalaan.h bala vat.h taraaH .. \SC.. \EN{0120670171}araajakaaH prajaaH puurvaM vineshuriti naH shrutam.h .. \SC.. \EN{0120670173}parasparaM bhakshayanto matsyeva jale kR^ishaan.h .. \SC.. \EN{0120670181}taaH sametya tatashchakruH samayaan.h iti naH shrutam.h . \EN{0120670183}vaak.h kruuro daNDa purushho yashcha syaat.h paara daarikaH . \EN{0120670185}yashcha na svamathaadadyaat.h tyaajyaa nastaadR^isheti .. \SC.. \EN{0120670191}vishvaasanaarthaM varNaanaaM sarveshhaamavisheshhataH . \EN{0120670193}taastathaa samayaM kR^itvaa samaye naavatasthire .. \SC.. \EN{0120670201}sahitaastaastadaa jagmurasukhaartaaH pitaa maham.h . \EN{0120670203}aniishvaraa vinashyaamo bhagavann.h iishvaraM disha .. \SC.. \EN{0120670211}yaM puujayema saMbhuuya yashcha naH paripaalayet.h . \EN{0120670213}taabhyo manuM vyaadidesha manurnaabhinananda taaH .. \SC.. \EN{0120670221}bibhemi karmaNaH kruuraad.h raajyaM hi bhR^isha dushhkaram.h .(manu) \EN{0120670223}visheshhato manushhyeshhu mithyaa vR^ittishhu nityadaa .. \SC.. \EN{0120670231}tamabruvan.h prajaa maa bhaiH karmaNaino gamishhyati.(bh) \EN{0120670233}pashuunaamadhipaJNchaa shad.h hiraNyasya tathaiva cha . \EN{0120670235}dhaanyasya dashamaM bhaagaM daasyaamaH kosha vardhanam.h .. \SC.. \EN{0120670241}mukhyena shastra patreNa ye manushhyaaH pradhaanataH . \EN{0120670243}bhavantaM te anuyaasyanti mahendramiva devataaH .. \SC.. \EN{0120670251}sa tvaM jaata balo raajan.h dushhpradharshhaH prataapa vaan.h . \EN{0120670253}sukhe dhaasyasi naH sarvaan.h kuberaiva nairR^itaan.h .. \SC.. \EN{0120670261}yaM cha dharmaM charishhyanti prajaa raaGYaa surakshitaaH . \EN{0120670263}chaturthaM tasya dharmasya tvat.h sa.nsthaM no bhavishhyati .. \SC.. \EN{0120670271}tena dharmeNa mahataa sukha labdhena bhaavitaH . \EN{0120670273}paahyasmaan.h sarvato raajan.h devaan.h iva shata kratuH . \EN{0120670281}vijayaayaashu niryaahi pratapan.h rashmi maan.h iva . \EN{0120670283}maanaM vidhama shatruuNaaM dharmo jayatu naH sadaa .. \SC.. \EN{0120670291}sa niryayau mahaa tejaa balena mahataa vR^itaH . \EN{0120670293}mahaa.abhijana saMpannastejasaa prajvalann.h iva .. \SC.. \EN{0120670301}tasya taaM mahimaaM dR^ishhTvaa mahendrasyeva devataaH . \EN{0120670303}apatatrasire sarve sva dharme cha dadhurmanaH .. \SC.. \EN{0120670311}tato mahiiM pariyayau parjanyaiva vR^ishhTi maan.h . \EN{0120670313}shamayan.h sarvataH paapaan.h sva karmasu cha yojayan.h .. \SC.. \EN{0120670321}evaM ye bhuutimichchheyuH pR^ithivyaaM maanavaaH kvachit.h . \EN{0120670323}kuryuu raajaanamevaagre prajaa.anugraha kaaraNaat.h .. \SC.. \EN{0120670331}namasyeyushcha taM bhaktyaa shishhyeva guruM sadaa . \EN{0120670333}deveva sahasraakshaM prajaa raajaanamantike .. \SC.. \EN{0120670341}sat.h kR^itaM sva janeneha paro.api bahu manyate . \EN{0120670343}sva janena tvavaGYaanaM pare paribhavantyuta .. \SC.. \EN{0120670351}raaGYaH paraiH paribhavaH sarveshhaamasukhaavahaH . \EN{0120670353}tasmaat.h chhatraM cha patraM cha vaasaa.nsyaabharaNaani cha .. \SC.. \EN{0120670361}bhojanaanyatha paanaani raaGYe dadyurgR^ihaaNi cha . \EN{0120670363}aasanaani cha shayyaashcha sarvopakaraNaani cha .. \SC.. \EN{0120670371}guptaatmaa syaad.h duraadharshhaH smita puurvaabhibhaashhitaa . \EN{0120670373}aabhaashhitashcha madhuraM pratibhaashheta maanavaan.h .. \SC.. \EN{0120670381}kR^ita GYo dR^iDha bhaktiH syaat.h saMvibhaagii jitendriyaH . \EN{0120670383}iikshitaH prativiiksheta mR^idu cha R^iju . cha valgu cha.. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0120680011}kimaahurdaivataM vipraa raajaanaM bharata R^ishhabha .(y) \EN{0120680013}manushhyaaNaamadhipatiM tan.h me bruuhi pitaa maha .. \SC.. \EN{0120680021}atraapyudaaharanti imamitihaasaM puraatanam.h .(bh) \EN{0120680023}bR^ihaspatiM vasu manaa yathaa paprachchha bhaarata .. \SC.. \EN{0120680031}raajaa vasu manaa naama kausalyo dhii mataaM varaH . \EN{0120680033}maharshhiM paripaprachchha kR^ita praGYo bR^ihaspatim.h .. \SC.. \EN{0120680041}sarvaM vainayikaM kR^itvaa vinaya GYo bR^ihaspateH . \EN{0120680043}dakshiNaanantaro bhuutvaa praNamya vidhi puurvakam.h .. \SC.. \EN{0120680051}vidhiM paprachchha raajyasya sarva bhuuta hite rataH . \EN{0120680053}prajaanaaM hitamanvichchhan.h dharma muulaM vishaaM pate .. \SC.. \EN{0120680061}kena bhuutaani vardhante kshayaM gachchhanti kena cha . \EN{0120680063}kamarchanto mahaa praaGYa sukhamatyantamaapnuyuH .. \SC.. \EN{0120680071}iti pR^ishhTo mahaa raaGYaa kausalyenaamita ojasaa . \EN{0120680073}raaja sat.h kaaramavyagraH shasha.nsaasmai bR^ihaspatiH .. \SC.. \EN{0120680081}raaja muulo mahaa raaja dharmo lokasya lakshyate . \EN{0120680083}prajaa raaja bhayaad.h eva na khaadanti parasparam.h .. \SC.. \EN{0120680091}raajaa hyevaakhilaM lokaM samudiirNaM samutsukam.h . \EN{0120680093}prasaadayati dharmeNa prasaadya cha viraajate .. \SC.. \EN{0120680101}yathaa hyanudaye raajan.h bhuutaani shashi suuryayoH . \EN{0120680103}andhe tamasi majjeyurapashyantaH parasparam.h .. \SC.. \EN{0120680111}yathaa hyanudake matsyaa niraakrande viha.ngamaaH . \EN{0120680113}vihareyuryathaa kaamamabhisR^itya punaH punaH .. \SC.. \EN{0120680121}vimathyaatikramera.nshcha vishhahyaapi parasparam.h . \EN{0120680123}abhaavamachireNaiva gachchheyurnaatra sa.nshayaH .. \SC.. \EN{0120680131}evameva vinaa raaGYaa vinashyeyurimaaH prajaaH . \EN{0120680133}andhe tamasi majjeyuragopaaH pashavo yathaa .. \SC.. \EN{0120680141}hareyurbala vanto hi durbalaanaaM parigrahaan.h . \EN{0120680143}hanyurvyaayachchhamaanaa.nshcha yadi raajaa na paalayet.h .. \SC.. \EN{0120680151}yaanaM vastramalaM kaaraan.h ratnaani vividhaani cha . \EN{0120680153}hareyuH sahasaa paapaa yadi raajaa na paalayet.h .. \SC.. \EN{0120680161}mamedamiti loke asmin.h na bhavet.h saMparigrahaH . \EN{0120680163}vishva lopaH pravarteta yadi raajaa na paalayet.h .. \SC.. \EN{0120680171}maataraM pitaraM vR^iddhamaachaaryamatithiM gurum.h . \EN{0120680173}klishniiyurapi hi.nsyurvaa yadi raajaa na paalayet.h .. \SC.. \EN{0120680181}pated.h bahu vidhaM shastraM bahudhaa dharma chaarishhu . \EN{0120680183}adharmaH pragR^ihiitaH syaad.h yadi raajaa na paalayet.h .. \SC.. \EN{0120680191}vadha bandha pariklesho nityamartha vataaM bhavet.h . \EN{0120680193}mamatvaM cha na vindeyuryadi raajaa na paalayet.h .. \SC.. \EN{0120680201}antashchaakaashameva syaal loko.ayaM dasyu saad.h bhavet.h . \EN{0120680203}patechcha narakaM ghoraM yadi raajaa na paalayet.h .. \SC.. \EN{0120680211}na yoni poshho varteta na kR^ishhirna vaNik.h pathaH . \EN{0120680213}majjed.h dharmastrayii na syaad.h yadi raajaa na paalayet.h .. \SC.. \EN{0120680221}na yaGYaaH saMpravarteran.h vidhi vat.h svaapta dakshiNaaH . \EN{0120680223}na vivaahaaH samaajaa vaa yadi raajaa na paalayet.h .. \SC.. \EN{0120680231}na vR^ishhaaH saMpravarteran.h na matheyra.nshcha gargaraaH . \EN{0120680233}ghoshhaaH praNaashaM gachchheyuryadi raajaa na paalayet.h .. \SC.. \EN{0120680241}trastaM udvigna hR^idayaM haahaa bhuutamachetanam.h . \EN{0120680243}kshaNena vinashet.h sarvaM yadi raajaa na paalayet.h .. \SC.. \EN{0120680251}na saMvatsara satraaNi tishhTheyurakuto bhayaaH . \EN{0120680253}vidhi vad.h dakshiNaa vanti yadi raajaa na paalayet.h .. \SC.. \EN{0120680261}braahmaNaashchaturo vedaan.h naadhiiyera.nstapasvinaH . \EN{0120680263}vidyaa snaataastapaH snaataa yadi raajaa na paalayet.h .. \SC.. \EN{0120680271}hasto hastaM sa mushhNiiyaad.h bhidyeran.h sarva setavaH . \EN{0120680273}bhayaartaM vidravet.h sarvaM yadi raajaa na paalayet.h .. \SC.. \EN{0120680281}na labhed.h dharma sa.nshleshhaM hata viprahato janaH . \EN{0120680283}kartaa svechchhendriyo gachchhed.h yadi raajaa na paalayet.h .. \SC.. \EN{0120680291}anayaaH saMpravarteran.h bhaved.h vai varNa sa.nkaraH . \EN{0120680293}durbhikshamaavished.h raashhTraM yadi raajaa na paalayet.h .. \SC.. \EN{0120680301}vivR^itya hi yathaa kaamaM gR^iha dvaaraaNi sherate . \EN{0120680303}manushhyaa rakshitaa raaGYaa samantaad.h akuto bhayaaH .. \SC.. \EN{0120680311}naakrushhtaM sahate kashchit.h kuto hastasya la.nghanam.h . \EN{0120680313}yadi raajaa manushhyeshhu traataa bhavati dhaarmikaH .. \SC.. \EN{0120680321}striyashchaapurushhaa maargaM sarvaalaM kaara bhuushhitaaH . \EN{0120680323}nirbhayaaH pratipadyante yadaa rakshati bhuumi paH .. \SC.. \EN{0120680331}dharmameva prapadyante na hi.nsanti parasparam.h . \EN{0120680333}anugR^ihNanti chaanyonyaM yadaa rakshati bhuumi paH .. \SC.. \EN{0120680341}yajante cha trayo varNaa mahaa yaGYaiH pR^ithag.h vidhaiH . \EN{0120680343}yuktaashchaadhiiyate shaastraM yadaa rakshati bhuumi paH .. \SC.. \EN{0120680351}vaartaa muulo hyayaM lokastrayyaa vai dhaaryate sadaa . \EN{0120680353}tat.h sarvaM vartate samyag.h yadaa rakshati bhuumi paH .. \SC.. \EN{0120680361}yadaa raajaa dhuraM shreshhThaamaadaaya vahati prajaaH . \EN{0120680363}mahataa bala yogena tadaa lokaH prasiidati .. \SC.. \EN{0120680371}yasyaabhaave cha bhuutaanaamabhaavaH syaat.h samantataH . \EN{0120680373}bhaave cha bhaavo nityaH syaat.h kastaM na pratipuujayet.h .. \SC.. \EN{0120680381}tasya yo vahate bhaaraM sarva loka sukhaavaham.h . \EN{0120680383}tishhThet.h priya hite raaGYobhau lokau hi yo jayet.h .. \SC.. \EN{0120680391}yastasya purushhaH paapaM manasaa.apyanuchintayet.h . \EN{0120680393}asa.nshayamiha klishhTaH pretyaapi narakaM patet.h .. \SC.. \EN{0120680401}na hi jaatvavamantavyo manushhyaiti bhuumi paH . \EN{0120680403}mahatii devataa hyeshhaa nara ruupeNa tishhThati .. \SC.. \EN{0120680411}kurute paJNcha ruupaaNi kaala yuktaani yaH sadaa . \EN{0120680413}bhavatyagnistathaa.a.adityo mR^ityurvaishravaNo yamaH .. \SC.. \EN{0120680421}yadaa hyaasiid.h ataH paapaan.h dahatyugreNa tejasaa . \EN{0120680423}mithyopacharito raajaa tadaa bhavati paavakaH .. \SC.. \EN{0120680431}yadaa pashyati chaareNa sarva bhuutaani bhuumi paH . \EN{0120680433}kshemaM cha kR^itvaa vrajati tadaa bhavati bhaaskaraH .. \SC.. \EN{0120680441}ashuchii.nshcha yadaa kruddhaH kshiNoti shatasho naraan.h . \EN{0120680443}sa putra pautraan.h saamaatyaa.nstadaa bhavati so.antakaH .. \SC.. \EN{0120680451}yadaa tvadhaarmikaan.h sarvaa.nstiikshNairdaNDairniyachchhati . \EN{0120680453}dhaarmikaa.nshchaanugR^ihNaati bhavatyatha yamastadaa .. \SC.. \EN{0120680461}yadaa tu dhana dhaaraabhistarpayatyupakaariNaH . \EN{0120680463}aachchhinatti cha ratnaani vividhaanyapakaariNaam.h .. \SC.. \EN{0120680471}shriyaM dadaati kasmaichit.h kasmaachchid.h apakarshhati . \EN{0120680473}tadaa vaishravaNo raajanl loke bhavati bhuumi paH .. \SC.. \EN{0120680481}naasyaapavaade sthaatavyaM daksheNaaklishhTa karmaNaa . \EN{0120680483}dharmyamaakaa.nkshataa laabhamiishvarasyaanasuuyataa .. \SC.. \EN{0120680491}na hi raaGYaH pratiipaani kurvan.h sukhamavaapnuyaat.h . \EN{0120680493}putro bhraataa vayasyo vaa yadyapyaatma samo bhavet.h .. \SC.. \EN{0120680501}kuryaat.h kR^ishhNa gatiH sheshhaM jvalito.anila saarathiH . \EN{0120680503}na tu raaGYaa.abhipannasya sheshhaM kvachana vidyate .. \SC.. \EN{0120680511}tasya sarvaaNi rakshyaaNi duurataH parivarjayet.h . \EN{0120680513}mR^ityoriva jugupseta raaja sva haraNaan.h naraH .. \SC.. \EN{0120680521}nashyed.h abhimR^ishan.h sadyo mR^igaH kuuTamiva spR^ishan.h . \EN{0120680523}aatma svamiva samrakshed.h raaja svamiha buddhi maan.h .. \SC.. \EN{0120680531}mahaantaM narakaM ghoramapratishhThamachetasaH . \EN{0120680533}patanti chira ratraaya raaja vittaapahaariNaH .. \SC.. \EN{0120680541}raajaa bhojo viraaT samraaT kshatriyo bhuu patirnR^ipaH . \EN{0120680543}yaivaM stuuyate shabdaiH kastaM naarchitumichchhati .. \SC.. \EN{0120680551}tasmaad.h bubhuushhurniyato jitaatmaa sa.nyatendriyaH . \EN{0120680553}medhaa vi smR^iti maan.h dakshaH sa.nshrayeta mahii patim.h .. \SC.. \EN{0120680561}kR^ita GYaM praaGYamakshudraM dR^iDha bhaktiM jitendriyam.h . \EN{0120680563}dharma nityaM sthitaM sthityaaM mantriNaM puujayen.h nR^ipaH .. \SC.. \EN{0120680571}dR^iTha bhaktiM kR^ita praGYaM dharma GYaM sa.nyatendriyam.h . \EN{0120680573}shuuramakshudra karmaaNaM nishhiddha janamaashrayet.h .. \SC.. \EN{0120680581}raajaa pragalbhaM purushhaM karoti raajaa kR^ishaM bR^i.nhayate manushhyam.h . \EN{0120680583}raajaa.abhipannasya kutaH sukhaani raajaabhyupetaM sukhinaM karoti .. \SC.. \EN{0120680591}raajaa prajaanaaM hR^idayaM gariiyo gatiH pratishhThaa sukhaM uttamaM cha . \EN{0120680593}yamaashritaa lokamimaM paraM cha jayanti samyak.h purushhaa narendram.h .. \SC.. \EN{0120680601}naraadhipashchaapyanushishhya mediniiM damena satyena cha sauhR^idena . \EN{0120680603}mahadbhirishhTvaa kratubhirmahaa yashaastri vishhTape sthaanaM upaiti sat.h kR^itam.h .. \SC.. \EN{0120680611}saivaM ukto guruNaa kausalyo raaja sattamaH . \EN{0120680613}prayatnaat.h kR^itavaan.h viiraH prajaanaaM paripaalanam.h . (iti)\medskip\hrule\medskip %61 \EN{0120690011}paarthivena visheshheNa kiM kaaryamavashishhyate.(y) \EN{0120690013}kathaM rakshyo jana padaH kathaM rakshyaashcha shatravaH .. \SC.. \EN{0120690021}kathaM chaaraM prayuJNjiita varNaan.h vishvaasayet.h katham.h . \EN{0120690023}kathaM bhR^ityaan.h kathaM daaraan.h kathaM putraa.nshcha bhaarata .. \SC.. \EN{0120690031}raaja vR^ittaM mahaa raaja shR^iNushhvaavahito.akhilam.h (bh) \EN{0120690033}yat.h kaaryaM paarthivenaadau paarthiva prakR^itena vaa .. \SC.. \EN{0120690041}aatmaa jeyaH sadaa raaGYaa tato jeyaashcha shatravaH . \EN{0120690043}ajitaatmaa nara patirvijayeta kathaM ripuun.h .. \SC.. \EN{0120690051}etaavaan.h aatma vijayaH paJNcha varga vinigrahaH . \EN{0120690053}jitendriyo nara patirbaadhituM shaknuyaad.h ariin.h .. \SC.. \EN{0120690061}nyaseta gulmaan.h durgeshhu sa.ndhau cha kuru nandana . \EN{0120690063}nagaropavane chaiva purodyaaneshhu chaiva ha .. \SC.. \EN{0120690071}sa.nsthaaneshhu cha sarveshhu pureshhu nagarasya cha . \EN{0120690073}madhye cha nara shaarduula tathaa raaja niveshane .. \SC.. \EN{0120690081}praNidhii.nshcha tataH kuryaajjaDaandha badhiraakR^itiin.h . \EN{0120690083}pu.nsaH pariikshitaan.h praaGYaan.h kshut.h pipaasaa.a.atapa kshamaan.h .. \SC.. \EN{0120690091}amaatyeshhu cha sarveshhu mitreshhu tri vidheshhu cha . \EN{0120690093}putreshhu cha mahaa raaja praNidadhyaat.h samaahitaH .. \SC.. \EN{0120690101}pure jana pade chaiva tathaa saamanta raajasu . \EN{0120690103}yathaa na vidyuranyonyaM praNidheyaastathaa hi te .. \SC.. \EN{0120690111}chaaraa.nshcha vidyaat.h prahitaan.h pareNa bharata R^ishhabha . \EN{0120690113}aapaNeshhu vihaareshhu samavaayeshhu bhikshushhu .. \SC.. \EN{0120690121}aaraameshhu tathodyaane paNDitaanaaM samaagame . \EN{0120690123}vesheshhu chatvare chaiva sabhasvaavasatheshhu cha .. \SC.. \EN{0120690131}evaM vihanyaachchaareNa para chaaraM vichakshaNaH . \EN{0120690133}chaareNa vihataM sarvaM hataM bhavati paaNDava .. \SC.. \EN{0120690141}yadaa tu hiinaM nR^i patirvidyaad.h aatmaanamaatmanaa . \EN{0120690143}amaatyaiH saha sammantrya kuryaat.h sa.ndhiM baliiyasaa .. \SC.. \EN{0120690151}aGYaayamaano hiinatve kuryaat.h sa.ndhiM pareNa vai . \EN{0120690153}lipsurvaa ka.nchid.h evaarthaM tvaramaaNo vichakshaNaH .. \SC.. \EN{0120690161}guNa vanto mahotsaahaa dharma GYaaH saadhavashcha ye . \EN{0120690163}sa.ndadhiita nR^ipastaishcha raashhTraM dharmeNa paalayan.h .. \SC.. \EN{0120690171}uchchhidyamaanamaatmaanaM GYaatvaa raajaa mahaa matiH . \EN{0120690173}puurvaapakaariNo hanyaal loka dvishhTaa.nshcha sarvashaH .. \SC.. \EN{0120690181}yo nopakartuM shaknoti naapakartuM mahii patiH . \EN{0120690183}ashakya ruupashchoddhartuM upekshyastaadR^isho bhavet.h .. \SC.. \EN{0120690191}yaatraaM yaayaad.h aviGYaatamanaakrandamanantaram.h . \EN{0120690193}vyaasaktaM cha pramattaM cha durbalaM cha vichakshaNaH .. \SC.. \EN{0120690201}yaatraamaaGYaapayed.h viiraH kalya pushhTa balii sukhii . \EN{0120690203}puurvaM kR^itvaa vidhaanaM cha yaatraayaaM nagare tathaa .. \SC.. \EN{0120690211}na cha vashyo bhaved.h asya nR^ipo yadyapi viirya vaan.h . \EN{0120690213}hiinashcha bala viiryaabhyaaM karshaya.nstaM paraavaset.h .. \SC.. \EN{0120690221}raashhTraM cha piiDayet.h tasya shastraagni vishha muurchhanaiH . \EN{0120690223}amaatya vallabhaanaaM cha vivaadaa.nstasya kaarayet.h . \EN{0120690225}varjaniiyaM sadaa yuddhaM raajya kaamena dhii mataa .. \SC.. \EN{0120690231}upaayaistribhiraadaanamarthasyaaha bR^ihaspatiH . \EN{0120690233}saantvenaanupradaanena bhedena cha naraadhipa . \EN{0120690235}yamarthaM shaknuyaat.h praaptuM tena tushhyed.h hi paNDitaH .. \SC.. \EN{0120690241}aadadiita baliM chaiva prajaabhyaH kuru nandana . \EN{0120690243}shhad.h bhaagamamita praGYastaasaamevaabhiguptaye .. \SC.. \EN{0120690251}dasha dharma gatebhyo yad.h vasu bahvalpameva cha . \EN{0120690253}tan.h naadadiita sahasaa pauraaNaaM rakshaNaaya vai .. \SC.. \EN{0120690261}yathaa putraastathaa pauraa drashhTavyaaste na sa.nshayaH . \EN{0120690263}bhaktishchaishhaaM prakartavyaa vyavahaare pradarshite .. \SC.. \EN{0120690271}sutaM cha sthaapayed.h raajaa raaGYaM sarvaartha darshinam.h . \EN{0120690273}vyavahaareshhu satataM tatra raajyaM vyavasthitam.h .. \SC.. \EN{0120690281}aakare lavaNe shulke tare naaga vane tathaa . \EN{0120690283}nyased.h amaatyaan.h nR^i patiH svaaptaan.h vaa purushhaan.h hitaan.h .. \SC.. \EN{0120690291}samyag.h daNDa dharo nityaM raajaa dharmamavaapnuyaat.h . \EN{0120690293}nR^ipasya satataM daNDaH samyag.h dharme prashasyate .. \SC.. \EN{0120690301}veda vedaa.nga vit.h praaGYaH sutapasvii nR^ipo bhavet.h . \EN{0120690303}daana shiilashcha satataM yaGYa shiilashcha bhaarata .. \SC.. \EN{0120690311}ete guNaaH samastaaH syurnR^ipasya satataM sthiraaH . \EN{0120690313}kriyaa lope tu nR^i pateH kutaH svargaH kuto yashaH .. \SC.. \EN{0120690321}yadaa tu piiDito raajaa bhaved.h raaGYaa baliiyasaa . \EN{0120690323}tridhaa tvaakrandya mitraaNi vidhaanaM upakalpayet.h .. \SC.. \EN{0120690331}ghoshhaan.h nyaseta maargeshhu graamaan.h utthaapayed.h api . \EN{0120690333}praveshayechcha taan.h sarvaan.h shaakhaa nagarakeshhvapi .. \SC.. \EN{0120690341}ye guptaashchaiva durgaashcha deshaasteshhu praveshayet.h . \EN{0120690343}dhanino bala mukhyaa.nshcha saantvayitvaa punaH punaH .. \SC.. \EN{0120690351}sasyaabhihaaraM kuryaachcha svayameva naraadhipaH . \EN{0120690353}asaMbhave praveshasya daahayed.h agninaa bhR^isham.h .. \SC.. \EN{0120690361}kshetra stheshhu cha sasyeshhu shatrorupajapen.h naraan.h . \EN{0120690363}vinaashayed.h vaa sarva svaM balenaatha svakena vai .. \SC.. \EN{0120690371}nadiishhu maargeshhu sadaa sa.nkramaan.h avasaadayet.h . \EN{0120690373}jalaM nisraavayet.h sarvamanisraavyaM cha duushhayet.h .. \SC.. \EN{0120690381}tadaatvenaayatiibhishcha vivadan.h bhuumyanantaram.h . \EN{0120690383}pratiighaataH parasyaajau mitra kaale apyupasthite .. \SC.. \EN{0120690391}durgaaNaaM chaabhito raajaa muula chhedaM prakaarayet.h . \EN{0120690393}sarveshhaaM kshudra vR^ikshaaNaaM chaitya vR^ikshaan.h vivarjayet.h .. \SC.. \EN{0120690401}pravR^iddhaanaaM cha vR^ikshaaNaaM shaakhaaH prachchhedayet.h tathaa . \EN{0120690403}chaityaanaaM sarvathaa varjyamapi patrasya paatanam.h .. \SC.. \EN{0120690411}prakaNThiiH kaarayet.h samyag.h aakaasha jananiistathaa . \EN{0120690413}aapuurayechcha parikhaaH sthaaNu nakra jhashhaakulaaH .. \SC.. \EN{0120690421}kaDa.nga dvaarakaaNi syuruchchhvaasaarthe purasya ha . \EN{0120690423}teshhaaM cha dvaara vad.h guptiH kaaryaa sarvaatmanaa bhavet.h .. \SC.. \EN{0120690431}dvaareshhu cha guruuNyeva yantraaNi sthaapayet.h sadaa . \EN{0120690433}aaropayet.h shata ghniishcha svaadhiinaani cha kaarayet.h .. \SC.. \EN{0120690441}kaashhThaani chaabhihaaryaaNi tathaa kuupaa.nshcha khaanayet.h . \EN{0120690443}sa.nshodhayet.h tathaa kuupaan.h kR^itaan.h puurvaM payo.arthibhiH .. \SC.. \EN{0120690451}tR^iNa chhannaani veshmaani pa.nkenaapi pralepayet.h . \EN{0120690453}nirharet.h cha tR^iNaM maase chaitre vahni bhayaat.h puraH .. \SC.. \EN{0120690461}naktameva cha bhaktaani paachayeta naraadhipaH . \EN{0120690463}na divaa.agnirjvaled.h gehe varjayitvaa.agni hotrikam.h .. \SC.. \EN{0120690471}karmaaraarishhTa shaalaasu jvaled.h agniH samaahitaH . \EN{0120690473}gR^ihaaNi cha pravishyaatha vidheyaH syaad.h hutaashanaH .. \SC.. \EN{0120690481}mahaa daNDashcha tasya syaad.h yasyaagnirvai divaa bhavet.h . \EN{0120690483}praghoshhayed.h athaivaM cha rakshaNaarthaM purasya vai .. \SC.. \EN{0120690491}bhikshukaa.nshchaakrikaa.nshchaiva kshiibonmattaan.h kushiilavaan.h . \EN{0120690493}baahyaan.h kuryaan.h nara shreshhTha doshhaaya syurhi te anyathaa .. \SC.. \EN{0120690501}chatvareshhu cha tiirtheshhu sabhaasvaavasatheshhu cha . \EN{0120690503}yathaa.arha varNaM praNidhiM kuryaat.h sarvatra paarthivaH .. \SC.. \EN{0120690511}vishaalaan.h raaja maargaa.nshcha kaarayeta naraadhipaH . \EN{0120690513}prapaashcha vipaNiishchaiva yathodeshaM samaadishet.h .. \SC.. \EN{0120690521}bhaaNDaagaaraayudhaagaaraan.h dhaanyaagaaraa.nshcha sarvashaH . \EN{0120690523}ashvaagaaraan.h gajaagaaraan.h balaadhikaraNaani cha .. \SC.. \EN{0120690531}parikhaashchaiva kauravya pratoliiH sa.nkaTaani cha . \EN{0120690533}na jaatu kashchit.h pashyet.h tu guhyametad.h yudhishhThira .. \SC.. \EN{0120690541}atha sa.nnichayaM kuryaad.h raajaa para balaarditaH . \EN{0120690543}tailaM madhu ghR^itaM sasyamaushhadhaani cha sarvashaH .. \SC.. \EN{0120690551}a.ngaara kusha muJNjaanaaM palaasha shara parNinaam.h . \EN{0120690553}yavasendhana digdhaanaaM kaarayeta cha sa.nchayaan.h .. \SC.. \EN{0120690561}aayudhaanaaM cha sarveshhaaM shaktyR^ishhTi praasa varmaNaam.h . \EN{0120690563}sa.nchayaan.h evamaadiinaaM kaarayeta naraadhipaH .. \SC.. \EN{0120690571}aushhadhaani cha sarvaaNi muulaani cha phalaani cha . \EN{0120690573}chaturvidhaa.nshcha vaidyaan.h vai sa.ngR^ihNiiyaad.h visheshhataH .. \SC.. \EN{0120690581}naTaashcha nartakaashchaiva mallaa maayaa vinastathaa . \EN{0120690583}shobhayeyuH pura varaM modayeyushcha sarvashaH .. \SC.. \EN{0120690591}yataH sha.nkaa bhavechchaapi bhR^ityato vaa.api mantritaH . \EN{0120690593}paurebhyo nR^i patervaa.api svaadhiinaan.h kaarayeta taan.h .. \SC.. \EN{0120690601}kR^ite karmaNi raajendra puujayed.h dhana sa.nchayaiH . \EN{0120690603}maanena cha yathaa.arheNa saantvena vividhena cha .. \SC.. \EN{0120690611}nirvedayitvaa tu paraM hatvaa vaa kuru nandana . \EN{0120690613}gataanR^iNyo bhaved.h raajaa yathaa shaastreshhu darshitam.h .. \SC.. \EN{0120690621}raaGYaa saptaiva rakshyaaNi taani chaapi nibodha me . \EN{0120690623}aatmaamaatyashcha koshashcha daNDo mitraaNi chaiva hi .. \SC.. \EN{0120690631}tathaa jana padashchaiva puraM cha kuru nandana . \EN{0120690633}etat.h saptaatmakaM raajyaM paripaalyaM prayatnataH .. \SC.. \EN{0120690641}shhaaDguNyaM cha tri vargaM cha tri vargamaparaM tathaa . \EN{0120690643}yo vetti purushha vyaaghra sa bhunakti mahiimimaam.h .. \SC.. \EN{0120690651}shhaaDguNyamiti yat.h proktaM tan.h nibodha yudhishhThira . \EN{0120690653}sa.ndhaayaasanamityeva yaatraa sa.ndhaanameva cha .. \SC.. \EN{0120690661}vigR^ihyaasanamityeva yaatraaM saMparigR^ihya cha . \EN{0120690663}dvaidhii bhaavastathaa.anyeshhaaM sa.nshrayo.atha parasya cha .. \SC.. \EN{0120690671}tri vargashchaapi yaH proktastamihaika manaaH shR^iNu . \EN{0120690673}kshayaH sthaanaM cha vR^iddhishcha tri vargamaparaM tathaa .. \SC.. \EN{0120690681}dharmashchaarthashcha kaamashcha sevitavyo.atha kaalataH . \EN{0120690683}dharmeNa hi mahii paalashchiraM paalayate mahiim.h .. \SC.. \EN{0120690691}asminn.h arthe cha yau shlokau giitaava.ngirasaa svayam.h . \EN{0120690693}yaadavii putra bhadraM te shrotumarhasi taavapi .. \SC.. \EN{0120690701}kR^itvaa sarvaaNi kaaryaaNi samyak.h saMpaalya mediniim.h . \EN{0120690703}paalayitvaa tathaa pauraan.h paratra sukhamedhate .. \SC.. \EN{0120690711}kiM tasya tapasaa raaGYaH kiM cha tasyaadhvarairapi . \EN{0120690713}apaalitaaH prajaa yasya sarvaa dharma vinaa kR^itaah.. \SC.. (iti)\medskip\hrule\medskip %71 \EN{0120700011}daNDa niitishcha raajaa cha samastau taavubhaavapi.(y) \EN{0120700013}tasya kiM kurvataH siddhyai tan.h me bruuhi pitaa maha .. \SC.. \EN{0120700021}mahaa bhaagyaM daNDa niityaaH siddhaiH shabdaiH sa hetukaiH . \EN{0120700023}shR^iNu me sha.nsato raajan.h yathaa vad.h iha bhaarata .. \SC.. \EN{0120700031}daNDa niitiH sva dharmebhyashchaaturvarNyaM niyachchhati . \EN{0120700033}prayuktaa svaaminaa samyag.h adharmebhyashcha yachchhati .. \SC.. \EN{0120700041}chaaturvarNye sva dharma sthe maryaadaanaamasa.nkare . \EN{0120700043}daNDa niiti kR^ite ksheme prajaanaamakuto bhaye .. \SC.. \EN{0120700051}some prayatnaM kurvanti trayo varNaa yathaa vidhi . \EN{0120700053}tasmaad.h deva manushhyaaNaaM sukhaM viddhi samaahitam.h .. \SC.. \EN{0120700061}kaalo vaa kaaraNaM raaGYo raajaa vaa kaala kaaraNam.h . \EN{0120700063}iti te sa.nshayo maa bhuud.h raajaa kaalasya kaaraNam.h .. \SC.. \EN{0120700071}daNDa niityaa yadaa raajaa samyak.h kaartsnyena vartate . \EN{0120700073}tadaa kR^ita yugaM naama kaalaH shreshhThaH pravartate .. \SC.. \EN{0120700081}bhavet.h kR^ita yuge dharmo naadharmo vidyate kvachit.h . \EN{0120700083}sarveshhaameva varNaanaaM naadharme ramate manaH .. \SC.. \EN{0120700091}yoga kshemaaH pravartante prajaanaaM naatra sa.nshayaH . \EN{0120700093}vaidikaani cha karmaaNi bhavantyaviguNaanyuta .. \SC.. \EN{0120700101}R^itavashcha sukhaaH sarve bhavantyuta niraamayaaH . \EN{0120700103}prasiidanti naraaNaaM cha svara varNa manaa.nsi cha .. \SC.. \EN{0120700111}vyaadhayo na bhavantyatra naalpaayurdR^ishyate naraH . \EN{0120700113}vidhavaa na bhavantyatra nR^isha.nso naabhijaayate .. \SC.. \EN{0120700121}akR^ishhTa pachyo pR^ithivii bhavantyoshhadhayastathaa . \EN{0120700123}tvak.h patra phala muulaani viirya vanti bhavanti cha .. \SC.. \EN{0120700131}naadharmo vidyate tatra dharmaiva tu kevalaH . \EN{0120700133}iti kaarta yugaan.h etaan.h guNaan.h viddhi yudhishhThira .. \SC.. \EN{0120700141}daNDa niityaa yadaa raajaa triin.h a.nshaan.h anuvartate . \EN{0120700143}chaturthama.nshaM utsR^ijya tadaa tretaa pravartate .. \SC.. \EN{0120700151}ashubhasya chaturthaaM shastriin.h a.nshaan.h anuvartate . \EN{0120700153}kR^ishhTa pachyaiva pR^ithivii bhavantyoshhadhayastathaa .. \SC.. \EN{0120700161}ardhaM tyaktva yadaa raajaa niityardhamanuvartate . \EN{0120700163}tatastu dvaaparaM naama sa kaalaH saMpravartate .. \SC.. \EN{0120700171}ashubhasya tadaa.ardhaM dvaava.nshaavanuvartate . \EN{0120700173}kR^ishhTa pachyaiva pR^ithivii bhavatyalpa phalaa tathaa .. \SC.. \EN{0120700181}daNDa niitiM parityajya yadaa kaartsnyena bhuumi paH . \EN{0120700183}prajaaH klishnaatyayogena pravishyati tadaa kaliH .. \SC.. \EN{0120700191}kalaavadharmo bhuuyishhThaM dharmo bhavati tu kvachit.h . \EN{0120700193}sarveshhaameva varNaanaaM sva dharmaachchyavate manaH .. \SC.. \EN{0120700201}shuudraa bhaiksheNa jiivanti braahmaNaaH paricharyayaa . \EN{0120700203}yoga kshemasya naashashcha vartate varNa sa.nkaraH .. \SC.. \EN{0120700211}vaidikaani cha karmaaNi bhavanti vi guNaanyuta . \EN{0120700213}R^itavo na sukhaaH sarve bhavantyaamayinastathaa .. \SC.. \EN{0120700221}hrasanti cha manushhyaaNaaM svara varNa manaa.nsyuta . \EN{0120700223}vyaadhayashcha bhavantyatra mriyante chaagataayushhaH .. \SC.. \EN{0120700231}vidhavaashcha bhavantyatra nR^isha.nsaa jaayate prajaa . \EN{0120700233}kvachid.h varshhati parjanyaH kvachit.h sasyaM prarohati .. \SC.. \EN{0120700241}rasaaH sarve kshayaM yaanti yadaa nechchhati bhuumi paH . \EN{0120700243}prajaaH samrakshituM samyag.h daNDa niiti samaahitaH .. \SC.. \EN{0120700251}raajaa kR^ita yuga srashhTaa tretaayaa dvaaparasya cha . \EN{0120700253}yugasya cha chaturthasya raajaa bhavati kaaraNam.h .. \SC.. \EN{0120700261}kR^itasya karaNaad.h raajaa svargamatyantamashnute . \EN{0120700263}tretaayaaH karaNaad.h raajaa svargaM naatyantamashnute .. \SC.. \EN{0120700271}pravartanaad.h dvaaparasya yathaa bhaagaM upaashnute . \EN{0120700273}kaleH pravartanaad.h raajaa paapamatyantamashnute .. \SC.. \EN{0120700281}tato vasati dushhkarmaa narake shaashvatiiH samaaH . \EN{0120700283}prajaanaaM kalmashhe magno.akiirthiM paapaM cha vindati .. \SC.. \EN{0120700291}daNDa niitiM puraskR^itya vijaana kshatriyaH sadaa . \EN{0120700293}anavaaptaM cha lipseta labdhaM cha paripaalayet.h .. \SC.. \EN{0120700301}lokasya siimanta karii maryaadaa loka bhaavanii . \EN{0120700303}samyan.h niitaa daNDa niitiryathaa maataa yathaa pitaa .. \SC.. \EN{0120700311}yasyaaM bhavanti bhuutaani tad.h viddhi bharata R^ishhabha . \EN{0120700313}eshhaiva paro dharmo yad.h raajaa daNDa niiti maan.h .. \SC.. \EN{0120700321}tasmaat.h kauravya dharmeNa prajaaH paalaya niiti maan.h . \EN{0120700323}evaM vR^ittaH prajaa rakshan.h svargaM jetaa.asi durjayam.h . (iti)\medskip\hrule\medskip %32 \EN{0120710011}kena vR^ittena vR^itta GYa vartamaano mahii patiH . \EN{0120710013}sukhenaarthaan.h sukhodarkaan.h iha cha pretya chaapnuyaat.. \SC..(y) \EN{0120710021}iyaM guNaanaaM shhaT tri.nshat.h shhaT tri.nshad.h guNa samyutaa . \EN{0120710023}yaan.h guNaa.nstu guNopetaH kurvan.h guNamavaapnuyaat.. \SC..(bh) \EN{0120710031}chared.h dharmaan.h akaTuko muJNchet.h snehaM na naastikaH . \EN{0120710033}anR^isha.nsashchared.h arthaM charet.h kaamamanuddhataH .. \SC.. \EN{0120710041}priyaM bruuyaad.h akR^ipaNaH shuuraH syaad.h avikatthanaH . \EN{0120710043}daataa naapaatra varshhii syaat.h pragalbhaH syaad.h anishhThuraH .. \SC.. \EN{0120710051}sa.ndadhiita na chaanaaryairvigR^iNiiyaan.h na bandhubhiH . \EN{0120710053}naanaaptaiH kaarayechchaaraM kuryaat.h kaaryamapiiDayaa .. \SC.. \EN{0120710061}arthaan.h bruuyaan.h na chaasatsu guNaan.h bruuyaan.h na chaatmanaH . \EN{0120710063}aadadyaan.h na cha saadhubhyo naasat.h purushhamaashrayet.h .. \SC.. \EN{0120710071}naapariikshya nayed.h daNDaM na cha matraM prakaashayet.h . \EN{0120710073}visR^ijen.h na cha lubdhyebhyo vishvasen.h naapakaarishhu .. \SC.. \EN{0120710081}aniirshhurgupta daaraH syaachchokshaH syaad.h aghR^iNii nR^ipaH . \EN{0120710083}striyaM seveta naatyarthaM mR^ishhTaM bhuJNjiita naahitam.h .. \SC.. \EN{0120710091}astabdhaH puujayen.h maanyaan.h guruun.h seved.h amaayayaa . \EN{0120710093}arched.h devaan.h na daMbhena shriyamichchhed.h akutsitaam.h .. \SC.. \EN{0120710101}seveta praNayaM hitvaa dakshaH syaan.h na tvakaala vit.h . \EN{0120710103}saantvayen.h na cha bhogaarthamanugR^ihNan.h na chaakshipet.h .. \SC.. \EN{0120710111}praharen.h na tvaviGYaaya hatvaa shatruun.h na sheshhayet.h . \EN{0120710113}krodhaM kuryaan.h na chaakasmaan.h mR^iduH syaan.h naapakaarishhu .. \SC.. \EN{0120710121}evaM charasva raajyastho yadi shreyaihechchhasi . \EN{0120710123}ato.anyathaa nara patirbhayaM R^ichchhatyanuttamam.h .. \SC.. \EN{0120710131}iti sarvaan.h guNaan.h etaan.h yathoktaan.h yo.anuvartate . \EN{0120710133}anubhuuyeha bhadraaNi pretya svargaM mahiiyate .. \SC.. \EN{0120710141}idaM vachaH shaa.ntanavasya shushruvaan.h yudhishhThiraH paaNDava mukhya saMvR^itaH . \EN{0120710143}tadaa vavande cha pitaa mahaM nR^ipo yathoktametachcha chakaara buddhi maan.. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0120720011}kathaM raajaa prajaa rakshan.h naadhibandhena yujyate . \EN{0120720013}dharme cha naaparaadhnoti tan.h me bruuhi pitaa maha.. \SC..(y) \EN{0120720021}samaasenaiva te taata dharmaan.h vakshyaami nishchitaan.h . \EN{0120720023}vistareNa hi dharmaaNaaM na jaatvantamavaapnuyaat.. \SC..(bh) \EN{0120720031}dharma nishhThaan.h shrutavato veda vrata samaahitaan.h . \EN{0120720033}architaan.h vaasayethaastvaM gR^ihe guNa vato dvijaan.h .. \SC.. \EN{0120720041}pratyutthaayopasa.ngR^ihya charaNaavabhivaadya cha . \EN{0120720043}atha sarvaaNi kurviithaaH kaaryaaNi sa purohitaH .. \SC.. \EN{0120720051}dharma kaaryaaNi nirvartya ma.ngalaani prayujya cha . \EN{0120720053}braahmaNaan.h vaachayethaastvamartha siddhi jayaashishhaH .. \SC.. \EN{0120720061}aarjavena cha saMpanno dhR^ityaa buddhyaa cha bhaarata . \EN{0120720063}arthaarthaM parigR^ihNiiyaat.h kaama krodhau cha varjayet.h .. \SC.. \EN{0120720071}kaama krodhau puraskR^itya yo.arthaM raajaa.anutishhThati . \EN{0120720073}na sa dharmaM na chaapyarthaM parigR^ihNaati baalishaH .. \SC.. \EN{0120720081}maa sma lubdhaa.nshcha muurkhaa.nshcha kaame chaartheshhu yuuyujaH . \EN{0120720083}alubdhaan.h buddhi saMpannaan.h sarva karmasu yojayet.h .. \SC.. \EN{0120720091}muurkho hyadhikR^ito.artheshhu kaaryaaNaamavishaaradaH . \EN{0120720093}prajaaH klishnaatyayogena kaama dveshha samanvitaH .. \SC.. \EN{0120720101}bali shhashhThena shulkena daNDenaathaaparaadhinaam.h . \EN{0120720103}shaastra niitena lipsethaa vetanena dhanaagamam.h .. \SC.. \EN{0120720111}daapayitvaa karaM dharmyaM raashhTraM nityaM yathaa vidhi . \EN{0120720113}asheshhaan.h kalpayed.h raajaa yoga ksemaan.h atandritaH .. \SC.. \EN{0120720121}gopaayitaaraM daataaraM dharma nityamatandritam.h . \EN{0120720123}akaama dveshha samyuktamanurajyanti maanavaaH .. \SC.. \EN{0120720131}maa smaadharmeNa laabhena lipsethaastvaM dhanaagamam.h . \EN{0120720133}dharmaarthaavadhruvau tasya yo.apa shaashtra paro bhavet.h .. \SC.. \EN{0120720141}apa shaastra paro raajaa sa.nchayaan.h naadhigachchhati . \EN{0120720143}asthaane chaasya tad.h vittaM sarvameva vinashyati .. \SC.. \EN{0120720151}artha muulo.apa hi.nsaaM cha kurute svayamaatmanaH . \EN{0120720153}karaurashaastra dR^ishhTairhi mohaat.h saMpiiDayan.h prajaaH .. \SC.. \EN{0120720161}uudhashchhindyaad.h hi yo dhenvaaH kshiiraarthii na labhet.h payaH . \EN{0120720163}evaM raashhTramayogena piiDitaM na vivardhate .. \SC.. \EN{0120720171}yo hi dogdhriiM upaaste tu sa nityaM labhate payaH . \EN{0120720173}evaM raashhTraM upaayena bhuJNjaano labhate phalam.h .. \SC.. \EN{0120720181}atha raashhTraM upaayena bhujyamaanaM surakshitam.h . \EN{0120720183}janayatyatulaaM nityaM kosha vR^iddhiM yudhishhThira .. \SC.. \EN{0120720191}dogdhi dhaanyaM hiraNyaM cha prajaa raaGYi surakshitaa . \EN{0120720193}nityaM svebhyaH parebhyashcha tR^iptaa maataa yathaa payaH .. \SC.. \EN{0120720201}maalaa kaaropamo raajan.h bhava maa.ngaarikopamaH . \EN{0120720203}tathaa yuktashchiraM raashhTraM bhoktuM shakyasi paalayan.h .. \SC.. \EN{0120720211}para chakraabhiyaanena yadi te syaad.h dhana kshayaH . \EN{0120720213}atha saamnaiva lipsethaa dhanamabraahmaNeshhu yat.h .. \SC.. \EN{0120720221}maa sma te braahmaNaM dR^ishhTvaa dhana sthaM prachalen.h manaH . \EN{0120720223}antyaayaamapyavasthaayaaM kiM u sphiitasya bhaarata .. \SC.. \EN{0120720231}dhanaani tebhyo dadyaastvaM yathaa shakti yathaa.arhataH . \EN{0120720233}saantvayan.h pariraksha.nshcha svargamaapsyasi durjayam.h .. \SC.. \EN{0120720241}evaM dharmeNa vR^ittena prajaastvaM paripaalayan.h . \EN{0120720243}svantaM puNyaM yasho vantaM praapsyase kuru nandana .. \SC.. \EN{0120720251}dharmeNa vyavahaareNa prajaaH paalaya paaNDava . \EN{0120720253}yudhishhThira tathaa yukto naadhibandhena yokshyase .. \SC.. \EN{0120720261}eshhaiva paro dharmo yad.h raajaa rakshate prajaaH . \EN{0120720263}bhuutaanaaM hi yathaa dharme rakshaNaM cha paraa dayaa .. \SC.. \EN{0120720271}tasmaad.h evaM paraM dharmaM manyante dharma kovidaaH . \EN{0120720273}yad.h raajaa rakshaNe yukto bhuuteshhu kurute dayaam.h .. \SC.. \EN{0120720281}yad.h ahnaa kurute paapamarakshan.h bhayataH prajaaH . \EN{0120720283}raajaa varshha sahasreNa tasyaantamadhigachchhati .. \SC.. \EN{0120720291}yad.h ahnaa kurute puNyaM prajaa dharmeNa paalayan.h . \EN{0120720293}dasha varshha sahasraaNi tasya bhu.nkte phalaM divi .. \SC.. \EN{0120720301}svishhTiH svadhiitiH sutapaa lokaan.h jayati yaavataH . \EN{0120720303}kshaNena taan.h avaapnoti prajaa dharmeNa paalayan.h .. \SC.. \EN{0120720311}evaM dharmaM prayatnena kaunteya paripaalayan.h . \EN{0120720313}iha puNya phalaM labdhvaa naadhibandhena yokshyase .. \SC.. \EN{0120720321}svarga loke cha mahatiiM shriyaM praapsyasi paaNDava . \EN{0120720323}asaMbhavashcha dharmaaNaamiidR^ishaanaamaraajasu . \EN{0120720325}tasmaad.h raajaiva naanyo.asti yo mahat.h phalamaapnuyaat.h .. \SC.. \EN{0120720331}sa raajyaM R^iddhi mat.h praapya dharmeNa paripaalayan.h . \EN{0120720333}indraM tarpaya somena kaamaishcha suhR^ido janaan.. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0120730011}yaiva tu sato rakshed.h asatashcha nibarhayet.h . \EN{0120730013}saiva raaGYaa kartavyo raajan.h raaja purohitah.. \SC..(bh) \EN{0120730021}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120730023}puruuravasaailasya sa.vaadaM maatarishvanaH .. \SC.. \EN{0120730031}kutaH svid.h braahmaNo jaato varNaashchaapi kutastrayaH . \EN{0120730033}kasmaachcha bhavati shreyaan.h etad.h vaayo vichakshva me.. \SC..(aila) \EN{0120730041}brahmaNo mukhataH sR^ishhTo braahmaNo raaja sattama . \EN{0120730043}baahubhyaaM kshatriyaH sR^ishhTorubhyaaM vaishyochyate.. \SC..(vaa) \EN{0120730051}varNaanaaM paricharyaa.arthaM trayaaNaaM purushha R^ishhabha . \EN{0120730053}varNashchaturthaH pashchaat.h tu padbhyaaM shuudro vinirmitaH .. \SC.. \EN{0120730061}braahmaNo jaata maatrastu pR^ithiviimanvajaayata . \EN{0120730063}iishvaraH sarva bhuutaanaaM dharma koshasya guptaye .. \SC.. \EN{0120730071}tataH pR^ithivyaa goptaaraM kshatriyaM daNDa dhaariNam.h . \EN{0120730073}dvitiiyaM varNamakarot.h prajaanaamanuguptaye .. \SC.. \EN{0120730081}vaishyastu dhana dhaanyena triin.h varNaan.h bibhR^iyaad.h imaan.h . \EN{0120730083}shuudro hyenaan.h parichared.h iti brahmaanushaasanam.h .. \SC.. \EN{0120730091}dvijasya kshatra bandhorvaa kasyeyaM pR^ithivii bhavet.h . \EN{0120730093}dharmataH saha vittena samyag.h vaayo prachakshva me.. \SC..(ai) \EN{0120730101}viprasya sarvamevaitad.h yat.h ki.nchijjagatii gatam.h . \EN{0120730103}jyeshhThenaabhijaneneha tad.h dharma kushalaa viduh.. \SC..(vaa) \EN{0120730111}svameva braahmaNo bhu.nkte svaM vaste svaM dadaati cha . \EN{0120730113}gururhi sarva varNaanaaM jyeshhThaH shreshhThashcha vai dvijaH .. \SC.. \EN{0120730121}patyabhaave yathaa strii hi devaraM kurute patim.h . \EN{0120730123}aanantaryaat.h tathaa kshatraM pR^ithivii kurute patim.h .. \SC.. \EN{0120730131}eshha te prathamaH kalpaapadyanyo bhaved.h ataH . \EN{0120730133}yadi svarge paraM sthaanaM dharmataH parimaargasi .. \SC.. \EN{0120730141}yaH kashchid.h vijayed.h bhuumiM braahmaNaaya nivedayet.h . \EN{0120730143}shruta vR^ittopapannaaya dharma GYaaya tapasvine .. \SC.. \EN{0120730151}sva dharma paritR^iptaaya yo na vitta paro bhavet.h . \EN{0120730153}yo raajaanaM nayed.h buddhyaa sarvataH paripuurNayaa .. \SC.. \EN{0120730161}braahmaNo hi kule jaataH kR^ita praGYo viniita vaak.h . \EN{0120730163}shreyo nayati raajaanaM bruva.nshchitraaM sarasvatiim.h .. \SC.. \EN{0120730171}raajaa charati yaM dharmaM braahmaNena nidarshitam.h . \EN{0120730173}shushruushhuranahaM vaadii kshatra dharma vrate sthitaH .. \SC.. \EN{0120730181}taavataa sa kR^ita praGYashchiraM yashasi tishhThati . \EN{0120730183}tasya dharmasya sarvasya bhaagii raaja purohitaH .. \SC.. \EN{0120730191}evameva prajaa sarvaa raajaanamabhisa.nshritaaH . \EN{0120730193}samyag.h vR^ittaaH sva dharma sthaa na kutashchid.h bhayaanvitaaH .. \SC.. \EN{0120730201}raashhTre charanti yaM dharmaM raaGYaa saadhvabhirakshitaaH . \EN{0120730203}chaturthaM tasya dharmasya raajaa bhaagaM sa vindati .. \SC.. \EN{0120730211}devaa manushhyaaH pitaro gandharvoraga raakshasaaH . \EN{0120730213}yaGYamevopajiivanti naasti cheshhTamaraajake .. \SC.. \EN{0120730221}ito dattena jiivanti devataaH pitarastathaa . \EN{0120730223}raajanyevaasya dharmasya yoga kshemaH pratishhThitaH .. \SC.. \EN{0120730231}chhaayaayaamapsu vaayau cha sukhaM ushhNe adhigachchhati . \EN{0120730233}agnau vaasasi suurye cha sukhaM shiite adhigachchhati .. \SC.. \EN{0120730241}shabde sparshe rase ruupe gandhe cha ramate manaH . \EN{0120730243}teshhu bhogeshhu sarveshhu na bhiito labhate sukham.h .. \SC.. \EN{0120730251}abhayasyaiva yo daataa tasyaiva sumahat.h phalam.h . \EN{0120730253}na hi praaNa samaM daanaM trishhu lokeshhu vidyate .. \SC.. \EN{0120730261}indro raajaa yamo raajaa dharmo raajaa tathaiva cha . \EN{0120730263}raajaa bibharti ruupaaNi raaGYaa sarvamidaM dhR^itam.h . (iti)\medskip\hrule\medskip %26 \EN{0120740011}raaGYaa purohitaH kaaryo bhaved.h vidvaan.h bahu shrutaH . \EN{0120740013}ubhau samiikshya dharmaarthaavaprameyaavanantaram.h .(bh) \EN{0120740021}dharmaatmaa dharma vid.h yeshhaaM raaGYaaM raajan.h purohitaH . \EN{0120740023}raajaa chaivaM guNo yeshhaaM kushalaM teshhu sarvashaH .. \SC.. \EN{0120740031}ubhau prajaa vardhayato devaan.h puurvaan.h paraan.h pitR^In.h . \EN{0120740033}yau sameyaasthitau dharme shraddheyau sutapasvinau .. \SC.. \EN{0120740041}parasparasya suhR^idau sammatau sama chetanau . \EN{0120740043}brahma kshatrasya sammaanaat.h prajaaH sukhamavaapnuyuH .. \SC.. \EN{0120740051}vimaananaat.h tayoreva prajaa nashyeyureva ha . \EN{0120740053}brahma kshatraM hi sarveshhaaM dharmaaNaaM muulaM uchyate .. \SC.. \EN{0120740061}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120740063}aila kashyapa sa.vaadaM taM nibodha yudhishhThira .. \SC.. \EN{0120740071}yadaa hi brahma prajahaati kshatraM kshatraM yadaa vaa prajahaati brahma . \EN{0120740073}anvag.h balaM katame asmin.h bhajante tathaa.abalyaM katame asmin.h viyanti.. \SC..(ai) \EN{0120740081}vyR^iddhaM raashhTraM bhavati kshatriyasya brahma kshatraM yatra virudhyate ha . \EN{0120740083}anvag.h balaM dasyavastad.h bhajante abalyaM tathaa tatra viyanti santah.. \SC..(k) \EN{0120740091}naishhaaM ukshaa vardhate notosraa na gargaro mathyate no yajante . \EN{0120740093}naishhaaM putraa vedamadhiiyate cha yadaa brahma kshatriyaaH sa.ntyajanti .. \SC.. \EN{0120740101}naishhaaM ukshaavardhate jaatu gehe naadhiiyate sa prajaa no yajante . \EN{0120740103}apadhvastaa dasyu bhuutaa bhavanti ye braahmaNaaH kshatriyaan.h sa.ntyajanti .. \SC.. \EN{0120740111}etau hi nitya samyuktaavitaretara dhaaraNe . \EN{0120740113}kshatraM hi brahmaNo yoniryoniH kshatrasya cha dvijaaH .. \SC.. \EN{0120740121}ubhaavetau nityamabhiprapannau saMpraapaturmahatiiM shrii pratishhThaam.h . \EN{0120740123}tayoH sa.ndhirbhidyate chet.h puraaNastataH sarvma bhavati hi saMpramuuDham.h .. \SC.. \EN{0120740131}naatra plavaM labhate paara gaamii mahaa gaadhe nauriva saMpraNunnaa . \EN{0120740133}chaaturvarNyaM bhavati cha saMpramuuDhaM tataH prajaaH kshaya sa.nsthaa bhavanti .. \SC.. \EN{0120740141}brahma vR^iksho rakshyamaaNo madhu hema cha varshhati . \EN{0120740143}arakshyamaaNaH satatamashru paapaM cha varshhati .. \SC.. \EN{0120740151}abrahma chaarii charaNaad.h apeto yadaa brahmaa brahmaNi traaNamichchhet.h . \EN{0120740153}aashcharyasho varshhati tatra devastatraabhiikshNaM duH sahaashchaavishanti .. \SC.. \EN{0120740161}striyaM hatvaa braahmaNaM vaa.api paapaH sabhaayaaM yatra labhate anuvaadam.h . \EN{0120740163}raaGYaH sakaashe na bibheti chaapi tato bhayaM jaayate kshatriyasya .. \SC.. \EN{0120740171}paapaiH paape kriyamaaNe ati velaM tato rudro jaayate devaishhaH . \EN{0120740173}paapaiH paapaaH sa.njanayanti rudraM tataH sarvaan.h saadhvasaadhuun.h hinasti .. \SC.. \EN{0120740181}kuto rudraH kiidR^isho vaa.api rudraH sattvaiH sattvaM dR^ishyate vadhyamaanam.h . \EN{0120740183}etad.h vidvan.h kashyapa me prachakshva yato rudro jaayate devaishhah.. \SC..(a) \EN{0120740191}aatmaa rudro hR^idaye maanavaanaaM svaM svaM dehaM para dehaM cha hanti . \EN{0120740193}vaatotpaataiH sadR^ishaM rudramaahurdaavairjiimuutaiH sadR^ishaM ruupamasya.. \SC..(k) \EN{0120740201}na vai vaataM parivR^inoti kashchin.h na jiimuuto varshhati naiva daavaH . \EN{0120740203}tathaa yukto dR^ishyate maanaveshu kaama dveshhaad.h badhyate muchyate cha.. \SC..(ai) \EN{0120740211}yathaika gehe jaata vedaaH pradiiptaH kR^itsnaM graamaM pradahet.h sa tvaraa vaan.h . \EN{0120740213}vimohanaM kurute devaishha tataH sarvaM spR^ishyate puNya paapaih.. \SC..(k) \EN{0120740221}yadi daNDaH spR^ishate puNya bhaajaM paapaiH paape kriyamaaNe avisheshhaat.h . \EN{0120740223}kasya hetoH sukR^itaM naama kuryaad.h dushhkR^itaM vaa kasya hetorna kuryaat.. \SC..(ai) \EN{0120740231}asa.ntyaagaat.h paapa kR^itaamapaapa.nstulyo daNDaH spR^ishyate mishra bhaavaat.h . \EN{0120740233}shushhkeNaardraM dahyate mishra bhaavaan.h na mishraH syaat.h paapa kR^idbhiH katha.nchit.. \SC..(k) \EN{0120740241}saadhvasaadhuun.h dhaarayati iha bhuumiH saadhvasaadhuu.nstaapayati iha suuryaH . \EN{0120740243}saadhvasaadhuun.h vaatayati iha vaayuraapastathaa saadhvasaadhuun.h vahanti.. \SC..(ai) \EN{0120740251}evamasmin.h vartate lokaiva naamutraivaM vartate raaja putra . \EN{0120740253}pretyaitayorantara vaan.h visheshho yo vai puNyaM charate yashcha paapam.h .. \SC.. \EN{0120740261}puNyasya loko madhumaan.h dhR^itaarchirhiraNya jyotiramR^itasya naabhiH . \EN{0120740263}tatra pretya modate brahma chaarii na tatra mR^ityurna jaraa nota duHkham.h .. \SC.. \EN{0120740271}paapasya loko nirayo.aprakaasho nityaM duHkhaH shoka bhuuyishhThaiva . \EN{0120740273}tatraatmaanaM shochate paapa karmaa bahviiH samaaH prapatann.h apratishhThaH .. \SC.. \EN{0120740281}mitho bhedaad.h braahmaNa kshatriyaaNaaM prajaa duHkhaM duH sahaM chaavishanti . \EN{0120740283}evaM GYaatvaa kaaryaiveha vidvaan.h purohito naika vidyo nR^ipeNa .. \SC.. \EN{0120740291}taM chaivaanvabhishhichyeta tathaa dharmo vidhiiyate . \EN{0120740293}agryo hi braahmaNaH proktaH sarvasyaiveha dharmataH .. \SC.. \EN{0120740301}puurvaM hi braahmaNaaH sR^ishhTeti dharma vido viduH . \EN{0120740303}jyeshhThenaabhijanenaasya praaptaM sarvaM yad.h uttaram.h .. \SC.. \EN{0120740311}tasmaan.h maanyashcha puujyashcha braahmaNaH prasR^itaagra bhuk.h . \EN{0120740313}sarvaM shreshhThaM varishhThaM cha nivedyaM tasya dharmataH .. \SC.. \EN{0120740321}avashyametat.h kartavyaM raaGYaa bala vataa.api hi . \EN{0120740323}brahma vardhayati kshatraM kshatrato brahma vardhate.. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0120750011}yoga kshemo hi raashhTrasya raajanyaayattochyate . \EN{0120750013}yoga kshemashcha raaGYo.api samaayatta purohite .. \SC.. \EN{0120750021}yataadR^ishhTaM bhayaM brahma prajaanaaM shamayatyuta . \EN{0120750023}dR^ishhTaM cha raajaa baahubhyaaM tad.h raashhTraM sukhamedhate .. \SC.. \EN{0120750031}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120750033}muchukundasya sa.vaadaM raaGYo vaishravaNasya cha .. \SC.. \EN{0120750041}muchukundo vijityemaaM pR^ithiviiM pR^ithivii patiH . \EN{0120750043}jiGYaasamaanaH sva balamabhyayaad.h alakaadhipam.h .. \SC.. \EN{0120750051}tato vaishravaNo raajaa rakshaa.nsi samavaasR^ijat.h . \EN{0120750053}te balaanyavamR^idnantaH praachara.nstasya nairR^itaaH .. \SC.. \EN{0120750061}sa hanyamaane saintye sve muchukundo naraadhipaH . \EN{0120750063}garhayaamaasa vidvaa.nsaM purohitamariM damaH .. \SC.. \EN{0120750071}tatograM tapastaptvaa vasishhTho brahma vit.h tamaH . \EN{0120750073}rakshaa.nsyapaavadhiit.h tatra panthaanaM chaapyavindata .. \SC.. \EN{0120750081}tato vaishravaNo raajaa muchukundamadarshayat.h . \EN{0120750083}vadhyamaaneshhu sainyeshhu vachanaM chedamabraviit.h .. \SC.. \EN{0120750091}tvatto hi balinaH puurve raajaanaH sa purohitaaH . \EN{0120750093}na chaivaM samavarta.nste yathaa tvamiha vartase .. \SC.. \EN{0120750101}te khalvapi kR^itaastraashcha bala vantashcha bhuumi paaH . \EN{0120750103}aagamya paryupaasante maamiishaM sukha duHkhayoH .. \SC.. \EN{0120750111}yadyasti baahu viiryaM te tad.h darshayitumarhasi . \EN{0120750113}kiM braahmaNa balena tvamati maatraM pravartase .. \SC.. \EN{0120750121}muchukundastataH kruddhaH pratyuvaacha dhaneshvaram.h . \EN{0120750123}nyaaya puurvamasamrabdhamasaMbhraantamidaM vachaH .. \SC.. \EN{0120750131}brahma kshatramidaM sR^ishhTameka yoni svayaM bhuvaa . \EN{0120750133}pR^ithag.h bala vidhaanaM cha tal lokaM parirakshati .. \SC.. \EN{0120750141}tapo mantra balaM nityaM braahmaNeshhu pratishhThitam.h . \EN{0120750143}astra baahu balaM nityaM kshatriyeshhu pratishhThitam.h .. \SC.. \EN{0120750151}taabhyaaM saMbhuuya kartavyaM prajaanaaM paripaalanam.h . \EN{0120750153}tathaa cha maaM pravartantaM garhayasyalakaadhipa .. \SC.. \EN{0120750161}tato.abraviid.h vaishravaNo raajaanaM sa purohitam.h . \EN{0120750163}naahaM raajyamanirdishhTaM kasmaichid.h vidadhaamyuta .. \SC.. \EN{0120750171}naachhinde chaapi nirdishhTamiti jaaniihi paarthiva . \EN{0120750173}prashaadhi pR^ithiviiM viira mad.h dattaamakhilaamimaam.h .. \SC.. \EN{0120750181}naahaM raajyaM bhavad.h dattaM bhoktumichchhaami paarthiva . \EN{0120750183}baahu viiryaarjitaM raajyamashniiyaamiti kaamaye.. \SC..(muchu) \EN{0120750191}tato vaishravaNo raajaa vismayaM paramaM yayau . \EN{0120750193}kshatra dharme sthitaM dR^ishhtvaa muchukundamasaMbhramam.h .. \SC.. \EN{0120750201}tato raajaa muchukundaH so.anvashaasad.h vasuM dharaam.h . \EN{0120750203}baahu viiryaarjitaaM samyak.h kshatra dharmamanuvrataH .. \SC.. \EN{0120750211}evaM yo brahma vid.h raajaa brahma puurvaM pravartate . \EN{0120750213}jayatyavijitaaM urviiM yashashcha mahad.h ashnute .. \SC.. \EN{0120750221}nityodako braahmaNaH syaan.h nitya shastrashcha kshatriyaH . \EN{0120750223}tayorhi sarvamaayattaM yat.h ki.nchijjagatii gatam.h . (iti)\medskip\hrule\medskip %22 \EN{0120760011}yayaa vR^ittyaa mahii paalo vivardhayati maanavaan.h . \EN{0120760013}puNyaa.nshcha lokaan.h jayati tan.h me bruuhi pitaa maha.. \SC..(y) \EN{0120760021}daana shiilo bhaved.h raajaa yaGYa shiilashcha bhaarata . \EN{0120760023}upavaasa tapaH shiilaH prajaanaaM paalane ratah.. \SC..(bh) \EN{0120760031}saraashchaiva prajaa nityaM raajaa dharmeNa paalayet.h . \EN{0120760033}utthaanenaapramaadena puujayechchaiva dhaarmikaan.h .. \SC.. \EN{0120760041}raaGYaa hi puujito dharmastataH sarvatra puujyate . \EN{0120760043}yad.h yad.h aacharate raajaa tat.h prajaanaaM hi rochate .. \SC.. \EN{0120760051}nityaM udyata daNDashcha bhaven.h mR^ityurivaarishhu . \EN{0120760053}nihanyaat.h sarvato dasyuun.h na kaamaat.h kasyachit.h kshamet.h .. \SC.. \EN{0120760061}yaM hi dharmaM charanti iha prajaa raaGYaa surakshitaaH . \EN{0120760063}chaturthaM tasya dharmasya raajaa bhaarata vindati .. \SC.. \EN{0120760071}yad.h adhiite yad.h yajate yad.h dadaati yad.h archati . \EN{0120760073}raajaa chaturtha bhaak.h tasya prajaa dharmeNa paalayan.h .. \SC.. \EN{0120760081}yad.h raashhTre akushalaM ki.nchid.h raaGYo.arakshayataH prajaaH . \EN{0120760083}chaturthaM tasya paapasya raajaa bhaarata vindati . \EN{0120760091}apyaahuH sarvameveti bhuuyo.ardhamiti nishchayaH .. \SC.. \EN{0120760093}karmaNaH pR^ithivii paala nR^isha.nso.anR^ita vaag.h api . \EN{0120760095}taadR^ishaat.h kilbishhaad.h raajaa shR^iNu yena pramuchyate .. \SC.. \EN{0120760101}pratyaahartumashakyaM syaad.h dhanaM chorairhR^itaM yadi . \EN{0120760103}sva koshaat.h tat.h pradeyaM syaad.h ashaktenopajiivataa .. \SC.. \EN{0120760111}sarva varNaiH sadaa rakshyaM brahma svaM braahmaNaastathaa . \EN{0120760113}na stheyaM vishhaye teshhu yo.apakuryaad.h dvijaatishhu .. \SC.. \EN{0120760121}brahma sve rakshyamaaNe hi sarvaM bhavati rakshitam.h . \EN{0120760123}teshhaaM prasaade nirvR^itte kR^ita kR^ityo bhaven.h nR^ipaH .. \SC.. \EN{0120760131}parjanyamiva bhuutaani mahaa drumamiva dvijaaH . \EN{0120760133}naraastaM upajiivanti nR^ipaM sarvaartha saadhakam.h .. \SC.. \EN{0120760141}na hi kaamaatmanaa raaGYaa satataM shaTha buddhinaa . \EN{0120760143}nR^isha.nsenaati lubdhena shakyaaH paalayituM prajaaH .. \SC.. \EN{0120760151}naahaM raajya sukhaanveshhii raajyamichchhaamyapi kshaNam.h . \EN{0120760153}dharmaarthaM rochaye raajyaM dharmashchaatra na vidyate.. \SC..(y) \EN{0120760161}tad.h alaM mama raajyena yatra dharmo na vidyate . \EN{0120760163}vanameva gamishhyaami tasmaad.h dharma chikiirshhayaa .. \SC.. \EN{0120760171}tatra medhyeshhvaraNyeshhu nyasta daNDo jitendriyaH . \EN{0120760173}dharmamaaraadhayishhyaami munirmuula phalaashanaH .. \SC.. \EN{0120760181}vedaahaM tava yaa buddhiraanR^isha.nsya guNaiva saa . \EN{0120760183}na cha shuddhaanR^isha.nsyena shakyaM mahad.h upaasitum.h .(bh) \EN{0120760191}api tu tvaa mR^iduM daantamatyaaryamati dhaarmikam.h . \EN{0120760193}kliibaM dharma ghR^iNaayuktaM na loko bahu manyate .. \SC.. \EN{0120760201}raaja dharmaan.h avekshasva pitR^i paitaamahochitaan.h . \EN{0120760203}naitad.h raaGYaamatho vR^ittaM yathaa tvaM sthaatumichchhasi .. \SC.. \EN{0120760211}na hi vaiklavya sa.nsR^ishhTamaanR^isha.nsyamihaasthitaH . \EN{0120760213}prajaa paalana saMbhuutaM praaptaa dharma phalaM hyasi .. \SC.. \EN{0120760221}na hyetaamaashishhaM paaNDurna cha kuntyanvayaachata . \EN{0120760223}na chaitaaM praGYataaM taata yayaa charasi medhayaa .. \SC.. \EN{0120760231}shauryaM balaM cha sattvaM cha pitaa tava sadaa.abraviit.h . \EN{0120760233}maahaatmyaM balamaudaaryaM tava kuntyanvayaachata .. \SC.. \EN{0120760241}nityaM svaahaa svadhaa nityaM ubhe maanushha daivate . \EN{0120760243}putreshhvaashaasate nityaM pitaro daivataani cha .. \SC.. \EN{0120760251}daanamadhyayanaM yaGYaH prajaanaaM paripaalanam.h . \EN{0120760253}dharmametamadharmaM vaa janmanaivaabhyajaayithaaH .. \SC.. \EN{0120760261}kaale dhuri niyuktaanaaM vahataaM bhaaraahite . \EN{0120760263}siidataamapi kaunteya na kiirtiravasiidati .. \SC.. \EN{0120760271}samantato viniyato vahatyaskhalito hi yaH . \EN{0120760273}nirdoshha karma vachanaat.h siddhiH karmaNaiva saa .. \SC.. \EN{0120760281}naikaanta vinipaatena vichachaareha kashchana . \EN{0120760283}dharmii gR^ihii vaa raajaa vaa brahma chaaryatha vaa punaH .. \SC.. \EN{0120760291}alpaM tu saadhu bhuuyishhThaM yat.h karmodaarameva tat.h . \EN{0120760293}kR^itamevaakR^itaat.h shreyo na paapiiyo.astyakarmaNaH .. \SC.. \EN{0120760301}yadaa kuliino dharma GYaH praapnotyaishvaryaM uttamam.h . \EN{0120760303}yoga kshemastadaa raajan.h kushalaayaiva kalpate .. \SC.. \EN{0120760311}daanenaanyaM balenaanyamanyaM suunR^itayaa giraa . \EN{0120760313}sarvataH parigR^ihNiiyaad.h raajyaM praapyeha dhaarmikaH .. \SC.. \EN{0120760321}yaM hi vaidyaaH kule jaataa.avR^itti bhaya piiDitaaH . \EN{0120760323}praapya tR^iptaaH pratishhThanti dharmaH ko.abhyadhikastataH .. \SC.. \EN{0120760331}kiM nvataH paramaM svargyaM kaa nvataH priitiruttamaa . \EN{0120760333}kiM nvataH paramaaishvaryaM bruuhi me yadi manyase.. \SC..(y) \EN{0120760341}yasmin.h pratishhThitaaH samyak.h kshemaM vindanti tat.h kshaNam.h . \EN{0120760343}sa svarga jit.h tamo.asmaakaM satyametad.h braviimi te.. \SC..(bh) \EN{0120760351}tvameva priiti maa.nstasmaat.h kuruuNaaM kuru sattama . \EN{0120760353}bhava raajaa jaya svargaM sato rakshaasato jahi .. \SC.. \EN{0120760361}anu tvaa taata jiivantu suhR^idaH saadhubhiH saha . \EN{0120760363}parjanyamiva bhuutaani svaadu drumamivaaNDa jaaH .. \SC.. \EN{0120760371}dhR^ishhTaM shuuraM prahartaaramanR^isha.nsaM jitendriyam.h . \EN{0120760373}vatsalaM saMvibhaktaaramanu jiivantu tvaaM janaah.. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0120770011}sva karmaNyapare yuktaastathaivaanye vi karmaNi . \EN{0120770013}teshhaaM visheshhamaachakshva braahmaNaanaaM pitaa maha.. \SC..(y) \EN{0120770021}vidyaa lakshaNa saMpannaaH sarvatraamnaaya darshinaH . \EN{0120770023}ete brahma samaa raajan.h braahmaNaaH parikiirtitaah.. \SC..(bh) \EN{0120770031}R^itvig.h aachaarya saMpannaaH sveshhu karmasvavasthitaaH . \EN{0120770033}ete deva samaa raajan.h braahmaNaanaaM bhavantyuta .. \SC.. \EN{0120770041}R^itvik.h purohito mantrii duuto.athaarthaanushaasakaH . \EN{0120770043}ete kshatra samaa raajan.h braahmaNaanaaM bhavantyuta .. \SC.. \EN{0120770051}ashvaarohaa gajaarohaa rathino.atha padaatayaH . \EN{0120770053}ete vaishya samaa raajan.h braahmaNaanaaM bhavantyuta . \EN{0120770061}janma karma vihiinaa ye kadaryaa brahma bandhavaH . \EN{0120770063}ete shuudra samaa raajan.h braahmaNaanaaM bhavantyuta .. \SC.. \EN{0120770071}ashrotriyaaH sarvaiva sarve chaanaahitaagnayaH . \EN{0120770073}taan.h sarvaan.h dhaarmiko raajaa baliM vishhTiM cha kaarayet.h .. \SC.. \EN{0120770081}aahvaayakaa devalakaa nakshatra graama yaajakaaH . \EN{0120770083}ete braahmaNa chaNDaalaa mahaa pathika paJNchamaaH .. \SC.. \EN{0120770091}etebhyo balimaadadyaad.h hiina kosho mahii patiH . \EN{0120770093}R^ite brahma samebhyashcha deva kalpebhyaiva cha .. \SC.. \EN{0120770101}abraahmaNaanaaM vittasya svaamii raajeti vaidikam.h . \EN{0120770103}braahmaNaanaaM cha ye kechid.h vi karma sthaa bhavantyuta .. \SC.. \EN{0120770111}vi karma sthaastu nopekshyaa jaatu raaGYaa katha.nchana . \EN{0120770113}niyamyaaH saMvibhajyaashcha dharmaanugraha kaamyayaa .. \SC.. \EN{0120770121}yasya sma vishhaye raaGYaH steno bhavati vai dvihaH . \EN{0120770123}raaGYaivaaparaadhaM taM manyante tad.h vido janaaH .. \SC.. \EN{0120770131}avR^ittyaa yo bhavet.h steno veda vit.h snaatakastathaa . \EN{0120770133}raajan.h sa raaGYaa bhartavyaiti dharma vido viduH .. \SC.. \EN{0120770141}sa chen.h no parivarteta kR^ita vR^ittiH paraM tapa . \EN{0120770143}tato nivaasaniiyaH syaat.h tasmaad.h deshaat.h sa baandhavah.. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0120780011}keshhaaM raajaa prabhavati vittasya bharata R^ishhabha . \EN{0120780013}kayaa cha vR^ittyaa varteta tan.h me bruuhi pitaa maha.. \SC..(y) \EN{0120780021}abraahmaNaanaamNvittasya svaamii raajeti vaidikam.h . \EN{0120780023}braahmaNaanaaM cha ye kechid.h vi karma sthaa bhavantyuta .. \SC.. \EN{0120780031}vi karma sthaashcha nopekshyaa vipraa raaGYaa katha.nchana . \EN{0120780033}iti raaGYaaM puraa vR^ittamabhijalpanti saadhavaH .. \SC.. \EN{0120780041}yasya sma vishhaye raaGYaH steno bhavati vai dvijaH . \EN{0120780043}raaGYaivaaparaadhaM taM manyante kilbishhaM nR^ipa .. \SC.. \EN{0120780051}abhi shastamivaatmaanaM manyante tena karmaNaa . \EN{0120780053}tasmaad.h raaja R^ishhayaH sarve braahamNaan.h anvapaalayan.h .. \SC.. \EN{0120780061}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120780063}giitaM kekaya raajena hriyamaaNena rakshasaa .. \SC.. \EN{0120780071}kekayaanaamadhipatiM raksho jagraaha daaruNam.h . \EN{0120780073}svaadhyaayenaanvitaM raajann.h araNye sa.nshita vratam.h .. \SC.. \EN{0120780081}na me steno jana pade na kadaryo na madya paH . \EN{0120780083}naanaahitaagnirnaayajvaa maamakaantaramaavishaH .. \SC.. \EN{0120780091}na cha me braahmaNo.avidvaan.h naavratii naapyasoma paH . \EN{0120780093}naanaahitaagnirvishhaye maamakaantaramaavishaH .. \SC.. \EN{0120780101}naanaapta dakshiNairyaGYairyajante vishhaye mama . \EN{0120780103}adhiite naavratii kashchin.h maamakaantaramaavishaH .. \SC.. \EN{0120780111}adhiiyate adhyaapayanti yajante yaajayanti cha . \EN{0120780113}dadati pratigR^ihNanti shhaTsu karmasvavasthitaaH .. \SC.. \EN{0120780121}puujitaaH saMvibhaktaashcha mR^idavaH satya vaadinaH . \EN{0120780123}braahmaNaa me sva karma sthaa maamakaantaramaavishaH .. \SC.. \EN{0120780131}na yaachante prayachhanti satya dharma vishaaradaaH . \EN{0120780133}naadhyaapayantyadhiiyante yajante na cha yaajakaaH .. \SC.. \EN{0120780141}braahmaNaan.h parirakshanti sa.ngraameshhvapalaayinaH . \EN{0120780143}kshatriyaa me sva karma sthaa maamakaantaramaavishaH .. \SC.. \EN{0120780151}kR^ishhi go raksha vaaNijyaM upajiivantyamaayayaa . \EN{0120780153}apramattaaH kriyaa vantaH suvrataaH satya vaadinaH .. \SC.. \EN{0120780161}saMvibhaagaM damaM shauchaM sauhR^idaM cha vyapaashritaaH . \EN{0120780163}mama vaishyaaH sva karma sthaa maamakaantaramaavishaH .. \SC.. \EN{0120780171}triin.h varNaan.h anutishhThanti yathaa vad.h anasuuyakaaH . \EN{0120780173}mama shuudraaH sva karma sthaa maamakaantaramaavishaH .. \SC.. \EN{0120780181}kR^ipaNaanaatha vR^iddhaanaaM durbalaatura yoshhitaam.h . \EN{0120780183}saMvibhaktaa.asmi sarveshhaaM maamakaantaramaavishaH .. \SC.. \EN{0120780191}kula deshaadi dharmaaNaaM prasthitaanaaM yathaa vidhi . \EN{0120780193}avyuchchhettaa.asmi sarveshhaaM maamakaantaramaavishaH .. \SC.. \EN{0120780201}tapasvino me vishhaye puujitaaH paripaalitaaH . \EN{0120780203}saMvibhaktaashcha sat.h kR^itya maamakaantaramaavishaH .. \SC.. \EN{0120780211}naasaMvibhajya bhoktaa.asmi na vishaami para striyam.h . \EN{0120780213}sva tantro jaatu na kriiDe maamakaantaramaavishaH .. \SC.. \EN{0120780221}naabrahma chaarii bhikshaa vaan.h bhikshurvaa.abrahma chaarikaH . \EN{0120780223}anR^itvjijaM hutaM naasti maamakaantaramaavishaH .. \SC.. \EN{0120780231}naavajaanaamyahaM vR^iddhaan.h na vaidyaan.h na tapasvinaH . \EN{0120780233}raashhTre svapapti jaagarmi maamakaantaramaavishaH .. \SC.. \EN{0120780241}vedaadhyayana saMpannastapasvii sarva dharma vit.h . \EN{0120780243}svaamii sarvasya raajyasya shriimaan.h mama purohitaH .. \SC.. \EN{0120780251}daanena divyaan.h abhivaaJNchhaami lokaan.h satyenaatho braahmaNaanaaM cha guptyaa . \EN{0120780253}shushruushhayaa chaapi guruun.h upaimi na me bhayaM vidyate raakshasebhyaH .. \SC.. \EN{0120780261}na me raashhTre vidhavaa brahma bandhurna braahmaNaH kR^ipaNo nota choraH . \EN{0120780263}na paara jaayii na cha paapa karmaa na me bhayaM vidyate raakshasebhyaH .. \SC.. \EN{0120780271}na me shastrairanirbhinnama.nge dvya.ngulamantaram.h . \EN{0120780273}dharmaarthaM yudhyamaanasya maamakaantaramaavishaH .. \SC.. \EN{0120780281}go braahmaNe cha yaGYe cha nityaM svastyayanaM mama . \EN{0120780283}aashaasate janaa raashhTre maamakaantaramaavishaH .. \SC.. \EN{0120780291}yasmaat.h sarvaasvavasthaasu dharmamevaanvavekshase . \EN{0120780293}tasmaat.h praapnuhi kaikeya gR^ihaan.h svasti vrajaamyaham.h .(R^iaakshasa) \EN{0120780301}yeshhaaM go braahmaNaa rakshyaaH prajaa rakshyaashcha kekaya . \EN{0120780303}na rakshobhyo bhayaM teshhaaM kutaiva tu maanushhaat.h .. \SC.. \EN{0120780311}yeshhaaM puro gamaa vipraa yeshhaaM brahma balaM balam.h . \EN{0120780313}priyaatithyaastathaa daaraaste vai svarga jito naraaH .. \SC.. \EN{0120780321}tasmaad.h dvijaatiin.h raksheta te hi rakshanti rakshitaaH . \EN{0120780323}aashiireshhaaM bhaved.h raaGYaaM raashhTraM samyak.h pravardhate .. \SC.. \EN{0120780331}tasmaad.h raaGYaa visheshheNa vi karma sthaa dvijaatayaH . \EN{0120780333}niyamyaaH saMvibhajyaashcha prajaa.anugraha kaaraNaat.h .. \SC.. \EN{0120780341}yaivaM vartate raajaa paura jaanapadeshhviha . \EN{0120780343}anubhuuyeha bhadraaNi praapnoti indra sa lokataam.h . (iti)\medskip\hrule\medskip %34 \EN{0120790011}vyaakhyaataa kshatra dharmeNa vR^ittiraapatsu bhaarata . \EN{0120790013}kathaM chid.h vaishya dharmeNa jiived.h vaa braahmaNo na vaa.. \SC..(y) \EN{0120790021}ashaktaH kshatra dharmeNa vaishya dharmeNa vartayet.h . \EN{0120790023}kR^ishhi go rakshamaasthaaya vyasane vR^itti sa.nkshaye.. \SC..(bh) \EN{0120790031}kaani paNyaani vikriiNan.h svarga lokaan.h na hiiyate . \EN{0120790033}braahmaNo vaishya dharmeNa vartayan.h bharata R^ishhabha.. \SC..(y) \EN{0120790041}suraa lavaNamityeva tilaan.h kesariNaH pashuun.h . \EN{0120790043}R^ishhabhaan.h madhu maa.nsaM cha kR^itaannaM cha yudhishhThira .. \SC.. \EN{0120790051}sarvaasvavasthaasvetaani braahmaNaH parivarjayet.h . \EN{0120790053}eteshhaaM vikrayaat.h taata braahmaNo narakaM vrajet.h .. \SC.. \EN{0120790061}ajo.agnirvaruNo meshhaH suuryo.ashvaH pR^ithivii viraaT . \EN{0120790063}dhenuryaGYashcha somashcha na vikreyaaH kathaM chana .. \SC.. \EN{0120790071}pakvenaamasya nimayaM na prasha.nsanti saadhavaH . \EN{0120790073}nimayet.h pakvamaamena bhojanaarthaaya bhaarata .. \SC.. \EN{0120790081}vayaM siddhamashishhyaamo bhavaan.h saadhayataamidam.h . \EN{0120790083}evaM samiikshya nimayan.h naadharmo.asti kadaa chana .. \SC.. \EN{0120790091}atra te vartayishhyaami yathaa dharmaH puraatanaH . \EN{0120790093}vyavahaara pravR^ittaanaaM tan.h nibodha yudhishhThira .. \SC.. \EN{0120790101}bhavate ahaM dadaani idaM bhavaan.h etat.h prayachchhatu . \EN{0120790103}ruchite vartate dharmo na balaat.h saMpravartate .. \SC.. \EN{0120790111}ityevaM saMpravartanta vyavahaaraaH puraatanaaH . \EN{0120790113}R^ishhiiNaamitareshhaaM cha saadhu chedamasa.nshayam.h .. \SC.. \EN{0120790121}yatha taata yadaa sarvaaH shastramaadadate prajaaH . \EN{0120790123}vyutkraamanti sva dharmebhyaH kshatrasya kshiiyate balam.h .. \SC.. \EN{0120790131}raajaa traataa na loke syaat.h kiM tadaa syaat.h paraayaNam.h . \EN{0120790133}etan.h me sa.nshayaM bruuhi vistareNa pitaa maha .. \SC.. \EN{0120790141}daanena tapasaa yaGYairadroheNa damena cha . \EN{0120790143}braahmaNa pramukhaa varNaaH kshemamichchheyuraatmanah.. \SC..(bh) \EN{0120790151}teshhaaM ye veda balinastotthaaya samantataH . \EN{0120790153}raaGYo balaM vardhayeyurmahendrasyeva devataaH .. \SC.. \EN{0120790161}raaGYo hi kshiiyamaaNasya brahmaivaahuH paraayaNam.h . \EN{0120790163}tasmaad.h brahma balenaiva samuttheyaM vijaanataa .. \SC.. \EN{0120790171}yadaa tu vijayii raajaa kshemaM raashhTre abhisa.ndadhet.h . \EN{0120790173}tadaa varNaa yathaa.adharmamaavisheyuH sva karmasu .. \SC.. \EN{0120790181}unmaryaade pravR^itte tu dasyubhiH sa.nkare kR^ite . \EN{0120790183}sarve varNaa na dushhyeyuH shastra vanto yudhishhThira .. \SC.. \EN{0120790191}atha chet.h sarva taH kshatraM pradushhyed.h braahmaNaan.h prati . \EN{0120790193}kastasya braahmaNastraataa ko dharmaH kiM paraayaNam.h .(y) \EN{0120790201}tapasaa brahma charyeNa shastreNa cha balena cha . \EN{0120790203}amaayayaa maayayaa cha niyantavyaM tadaa bhavet.h .. \SC.. \EN{0120790211}kshatrasyaabhipravR^iddhasya braahmaNeshhu visheshhataH . \EN{0120790213}brahmaiva sa.nniyantR^i syaat.h kshatraM hi brahma saMbhavam.h . \EN{0120790221}adbhyo.agnirbrahma taH kshatramashmano lohaM utthitam.h . \EN{0120790223}teshhaaM sarvat.h tra gaM tejaH svaasu yonishhu shaamyati .. \SC.. \EN{0120790231}yadaa chhinattyayo.ashmaanamagnishchaapo.abhipadyate . \EN{0120790233}kshatraM cha braahmaNaM dveshhTi tadaa shaamyanti te trayaH .. \SC.. \EN{0120790241}tasmaad.h brahmaNi shaamyanti kshatriyaaNaaM yudhishhThira . \EN{0120790243}asmudiirNaanyajeyaani tejaa.nsi cha balaani cha .. \SC.. \EN{0120790251}brahma viirye mR^iduu bhuute kshatra viirye cha durbale . \EN{0120790253}dushhTeshhu sarva varNeshhu braahmaNaan.h prati sarvashaH .. \SC.. \EN{0120790261}ye tatra yuddhaM kurvanti tyaktvaa jiivitamaatmanaH . \EN{0120790263}braahmaNaan.h parirakshanto dharmamaatmaanameva cha .. \SC.. \EN{0120790271}mano vino manyu mantaH puNya lokaa bhavanti te . \EN{0120790273}braahmaNarthaM hi sarveshhaaM shastra grahaNamishhyate .. \SC.. \EN{0120790281}ati svishhTa svadhiitaanaaM lokaan.h ati tapasvinaam.h . \EN{0120790283}anaashakaagnyorvishataaM shuuraa yaanti paraaM gatim.h . \EN{0120790285}evamevaatmanastyaagaan.h naanyaM dharmaM vidurjanaaH .. \SC.. \EN{0120790291}tebhyo namashcha bhadraM cha ye shariiraaNi juhvati . \EN{0120790293}brahma dvishho niyachchhantasteshhaaM no.astu sa loka taa . \EN{0120790295}brahma loka jitaH svargyaan.h viiraa.nstaan.h manurabraviit.h .. \SC.. \EN{0120790301}yathaa.ashva medhaavabhR^ithe snaataaH puutaa bhavantyuta . \EN{0120790303}dushhkR^itaH sukR^itashchaiva tathaa shastra hataa raNe .. \SC.. \EN{0120790311}bhavatyadharmo dharmo hi dharmaadharmaavubhaavapi . \EN{0120790313}kaaraNaad.h desha kaalasya desha kaalaH sa taadR^ishaH .. \SC.. \EN{0120790321}maitraaH kruuraaNi kurvanti jayanti svargaM uttamam.h . \EN{0120790323}dharmyaaH paapaani kurvanto gachchhanti paramaaM gatim.h .. \SC.. \EN{0120790331}braahmaNastrishhu kaaleshhu shastraM gR^ihNan.h na dushhyati . \EN{0120790333}aatma traaNe varNa doshhe durgasya niyameshhu cha .. \SC.. \EN{0120790341}abhyutthite dasyu bale kshatraarthe varNa sa.nkare . \EN{0120790343}saMpramuuDheshhu varNeshhu yadyanyo.abhibhaved.h balii.. \SC..(y) \EN{0120790351}braahmaNo yadi vaa vaishyaH shuudro vaa raaja sattama . \EN{0120790353}dasyubhyo.atha prajaa rakshed.h daNDaM bharmeNa dhaarayan.h .. \SC.. \EN{0120790361}kaaryaM kuryaan.h na vaa kuryaat.h sa.vaaryo vaa bhaven.h na vaa . \EN{0120790363}na sma shastraM grahiitavyamanya tra kshatra bandhu taH .. \SC.. \EN{0120790371}apaare yo bhavet.h paaramaplave yaH plavo bhavet.h . \EN{0120790373}shuudro vaa yadi vaa.apyanyaH sarvathaa maanamarhati .. \SC.. \EN{0120790381}yamaashritya naraa raajan.h vartayeyuryathaa sukham.h . \EN{0120790383}anaathaaH paalyamaanaa vai dasyubhiH paripiiDitaaH .. \SC.. \EN{0120790391}tameva puujayera.nste priityaa svamiva baandhavam.h . \EN{0120790393}mahad.h hyabhiikshNaM kauravya kartaa san.h maanamarhati .. \SC.. \EN{0120790401}kiM ukshNaa.a.avahataa kR^ityaM kiM dhenvaa chaapyadugdhayaa . \EN{0120790403}vandhyayaa bhaaryayaa ko.arthaH ko.artho raaGYaa.apyarakshataa .. \SC.. \EN{0120790411}yathaa daaru mayo hastii yathaa charma mayo mR^igaH . \EN{0120790413}yathaa hyanetraH shakaTaH pathi kshetraM yathoshharam.h .. \SC.. \EN{0120790421}evaM brahmaanadhiiyaanaM raajaa yashcha na rakshitaa . \EN{0120790423}na varshhati cha yo meghaH sarvaite nirarthakaaH .. \SC.. \EN{0120790431}nityaM yastu sato rakshed.h asatashcha nibarhayet.h . \EN{0120790433}saiva raajaa kartavyastena sarvamidaM dhR^itam.h . (iti)\medskip\hrule\medskip %43 \EN{0120800011}kva samutthaaH kathaM shiilaaR^itvijaH syuH pitaa maha . \EN{0120800013}kathaM vidhaashcha raajendra tad.h bruuhi vadataaM vara.. \SC..(y) \EN{0120800021}pratikarma puraa.a.achaara R^itvijaaM sma vidhiiyate . \EN{0120800023}aadau chhandaa.nsi viGYaaya dvijaanaaM shrutameva cha.. \SC..(bh) \EN{0120800031}ye tveka ratayo nityaM dhiiraa naapriya vaadinaH . \EN{0120800033}parasparasya suhR^idaH sammataaH sama darshinaH .. \SC.. \EN{0120800041}yeshhvaanR^isha.nsyaM satyaM chaapyahi.nsaa tapaarjavam.h . \EN{0120800043}adroho naabhimaanashcha hriistitikshaa damaH shamaH .. \SC.. \EN{0120800051}hrii maan.h satya dhR^itirdaanto bhuutaanaamavihi.nsakaH . \EN{0120800053}akaama dveshha samyuktastribhiH shuklaiH samanvitaH .. \SC.. \EN{0120800061}ahi.nsako GYaana tR^iptaH sa brahmaasanamarhati . \EN{0120800063}ete mahaa R^itvijastaata sarve maanyaa yathaa tatham.h .. \SC.. \EN{0120800071}yad.h idaM veda vachanaM dakshiNaasu vidhiiyate . \EN{0120800073}idaM deyamidaM deyaM na kvachid.h vyavatishhThate.. \SC..(y) \EN{0120800081}nedaM prati dhanaM shaastramaapad.h dharmamashaastra taH . \EN{0120800083}aaGYaa shaastrasya ghoreyaM na shaktiM samavekshate .. \SC.. \EN{0120800091}shraddhaamaarabhya yashhTavyamityeshhaa vaidikii shrutiH . \EN{0120800093}mithyopetasya yaGYasya kiM u shraddhaa karishhyati .. \SC.. \EN{0120800101}na vedaanaaM paribhavaan.h na shaaThyena na maayayaa . \EN{0120800103}kashchin.h mahad.h avaapnoti maa te bhuud.h buddhiriidR^ishii .. \SC.. \EN{0120800111}yaGYaa.ngaM dakshiNaastaata vedaanaaM parivR^i.nhaNam.h . \EN{0120800113}na mantraa dakshiNaa hiinaastaarayanti kathaM chana .. \SC.. \EN{0120800121}shaktistu puurNa paatreNa sammitaa.anavamaa bhavet.h . \EN{0120800123}avashyaM taata yashhTavyaM tribhirvarNairyathaa vidhi .. \SC.. \EN{0120800131}somo raajaa braahmaNaanaamityeshhaa vaidikii shrutiH . \EN{0120800133}taM cha vikretumichchhanti na vR^ithaa vR^ittirishhyate . \EN{0120800135}tena kriitena dharmeNa tato yaGYaH prataayate .. \SC.. \EN{0120800141}ityevaM dharma taH khyaataM R^ishhibhirdharma vaadibhiH . \EN{0120800143}pumaan.h yaGYashcha somashcha nyaaya vR^itto yathaa bhavet.h . \EN{0120800145}anyaaya vR^ittaH purushho na parasya na chaatmanaH .. \SC.. \EN{0120800151}shariiraM yaGYa paatraaNi . ityeshhaa shruuyate shrutiH . \EN{0120800153}taani samyak.h praNiitaani braahmaNaanaaM mahaa.a.atmanaam.h .. \SC.. \EN{0120800161}tapo yaGYaad.h api shreshhThamityeshhaa paramaa shrutiH . \EN{0120800163}tat.h te tapaH pravakshyaami vidva.nstad.h api me shR^iNu .. \SC.. \EN{0120800171}ahi.nsaa satya vachanamaanR^isha.nsyaM damo ghR^iNaa . \EN{0120800173}etat.h tapo vidurdhiiraa na shariirasya shoshhaNam.h .. \SC.. \EN{0120800181}apramaaNyaM cha vedaanaaM shaastraaNaaM chaati la.nghanam.h . \EN{0120800183}avyavasthaa cha sarva tra tad.h vai naashanamaatmanaH .. \SC.. \EN{0120800191}nibodha dasha hotR^INaaM vidhaanaM paartha yaadR^isham.h . \EN{0120800193}chittiH sruk.h chittamaajyaM cha pavitraM GYaanaM uttamam.h .. \SC.. \EN{0120800201}sarvaM jihmaM mR^ityu padamaarjavaM brahmaNaH padam.h . \EN{0120800203}etaavaan.h GYaana vishhayaH kiM pralaapaH karishhyati.. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0120810011}yad.h apyalpa taraM karma tad.h apyekena dushhkaram.h . \EN{0120810013}purushheNaasahaayena kiM u raajyaM pitaa maha.. \SC..(y) \EN{0120810021}kiM shiilaH kiM samaachaaro raaGYo.artha sachivo bhavet.h . \EN{0120810023}kiidR^ishe vishvased.h raajaa kiidR^ishe naapi vishvaset.h .. \SC.. \EN{0120810031}chaturvidhaani mitraaNi raaGYaaM raajan.h bhavantyuta . \EN{0120810033}sahaartho bhajamaanashcha sahajaH kR^itrimastathaa.. \SC..(bh) \EN{0120810041}dharmaatmaa paJNchamaM mitraM sa tu naikasya na dvayoH . \EN{0120810043}yato dharmastato vaa syaan.h madhya stho vaa tato bhavet.h .. \SC.. \EN{0120810051}yastasyaartho na rocheta na taM tasya prakaashayet.h . \EN{0120810053}dharmaadharmeNa raajaanashcharanti vijigiishhavaH .. \SC.. \EN{0120810061}chaturNaaM madhyamau shreshhThau nityaM sha.nkyau tathaa.aparau . \EN{0120810063}sarve nityaM sha.nkitavyaaH pratyakshaM kaaryamaatmanaH .. \SC.. \EN{0120810071}na hi raaGYaa pramaado vai kartavyo mitra rakshaNe . \EN{0120810073}pramaadinaM hi raajaanaM lokaaH paribhavantyuta .. \SC.. \EN{0120810081}asaadhuH saadhutaameti saadhurbhavati daaruNaH . \EN{0120810083}arishcha mitraM bhavati mitraM chaapi pradushhyati .. \SC.. \EN{0120810091}anitya chittaH purushhastasmin.h ko jaatu vishvaset.h . \EN{0120810093}tasmaat.h pradhaanaM yat.h kaaryaM pratyakshaM tat.h samaacharet.h .. \SC.. \EN{0120810101}ekaantena hi vishvaasaH kR^itsno dharmaartha naashakaH . \EN{0120810103}avishvaasashcha sarva tra mR^ityunaa na vishishhyate .. \SC.. \EN{0120810111}akaala mR^ityurvishvaaso vishvasan.h hi vipadyate . \EN{0120810113}yasmin.h karoti vishvaasamichchhatastasya jiivati .. \SC.. \EN{0120810121}tasmaad.h vishvasitavyaM cha sha.nkitavyaM cha keshhu chit.h . \EN{0120810123}eshhaa niiti gatistaata lakshmiishchaiva sanaatanii .. \SC.. \EN{0120810131}yaM manyeta mamaabhaavaad.h imamarthaagamaH spR^ishet.h . \EN{0120810133}nityaM tasmaat.h sha.nkitavyamamitraM taM vidurbudhaaH .. \SC.. \EN{0120810141}yasya kshetraad.h apyudakaM kshetramanyasya gachchhati . \EN{0120810143}na tatraanichchhatastasya bhidyeran.h sarva setavaH .. \SC.. \EN{0120810151}tathaivaatyudakaad.h bhiitastasya bhedanamichchhati . \EN{0120810153}yamevaM lakshaNaM vidyaat.h tamamitraM vinirdishet.h .. \SC.. \EN{0120810161}yaH samR^iddhyaa na tushhyeta kshaye diina taro bhavet.h . \EN{0120810163}etad.h uttama mitrasya nimittamabhichakshate .. \SC.. \EN{0120810171}yaM manyeta mamaabhaavaad.h asyaabhaavo bhaved.h iti . \EN{0120810173}tasmin.h kurviita vishvaasaM yathaa pitari vai tathaa .. \SC.. \EN{0120810181}taM shaktyaa vardhamaanashcha sarva taH paribR^i.nhayet.h . \EN{0120810183}nityaM kshataad.h vaarayati yo dharmeshhvapi karmasu .. \SC.. \EN{0120810191}kshataad.h bhiitaM vijaaniiyaad.h uttamaM mitra lakshaNam.h . \EN{0120810193}ye tasya kshatamichchhanti te tasya ripavaH smR^itaaH .. \SC.. \EN{0120810201}vyasanaan.h nitya bhiito.asau samR^iddhyaameva tR^ipyate . \EN{0120810203}yat.h syaad.h evaM vidhaM mitraM tad.h aatma samaM uchyate .. \SC.. \EN{0120810211}ruupa varNa svaropetastitikshuranasuuyakaH . \EN{0120810213}kuliinaH shiila saMpannaH sa te syaat.h pratyanantaraH .. \SC.. \EN{0120810221}medhaa vii smR^iti maan.h dakshaH prakR^ityaa chaanR^isha.nsa vaan.h . \EN{0120810223}yo maanito.amaanito vaa na sa.nduushhyet.h kadaa chana .. \SC.. \EN{0120810231}R^itvig.h vaa yadi vaa.a.achaaryaH sakhaa vaa.atyanta sa.nstutaH . \EN{0120810233}gR^ihe vased.h amaatyaste yaH syaat.h paramapuujitaH .. \SC.. \EN{0120810241}sa te vidyaat.h paraM mantraM prakR^itiM chaartha dharmayoH . \EN{0120810243}vishvaasaste bhavet.h tatra yathaa pitari vai tathaa .. \SC.. \EN{0120810251}naiva dvau na trayaH kaaryaa na mR^ishhyeran.h parasparam.h . \EN{0120810253}ekaarthaad.h eva bhuutaanaaM bhedo bhavati sarva daa .. \SC.. \EN{0120810261}kiirti pradhaano yashcha syaad.h yashcha syaat.h samaye sthitaH . \EN{0120810263}samarthaan.h yashcha na dveshhTi samarthaan.h kurute cha yaH .. \SC.. \EN{0120810271}yo na kaamaad.h bhayaal lobhaat.h krodhaad.h vaa dharmaM utsR^ijet.h . \EN{0120810273}dakshaH paryaapta vachanaH sa te syaat.h pratyanantaraH .. \SC.. \EN{0120810281}shuurashchaaryashcha vidvaa.nshcha pratipatti vishaaradaH . \EN{0120810283}kuliinaH shiila saMpannastitikshuranasuuyakaH .. \SC.. \EN{0120810291}ete hyamaatyaaH kartavyaaH sarva karmasvavasthitaaH . \EN{0120810293}puujitaaH saMvibhaktaashcha susahaayaaH svanushhThitaaH .. \SC.. \EN{0120810301}kR^itsnamete vinikshiptaaH pratiruupeshhu karmasu . \EN{0120810303}yuktaa mahatsu kaaryeshhu shreyaa.nsyutpaadayanti cha .. \SC.. \EN{0120810311}ete karmaaNi kurvanti spardhamaanaa mithaH sadaa . \EN{0120810313}anutishhThanti chaivaarthaan.h aachakshaaNaaH parasparam.h .. \SC.. \EN{0120810321}GYaatibhyashchaiva bibhyethaa mR^ityoriva yataH sadaa . \EN{0120810323}uparaajeva raajardhiM GYaatirna sahate sadaa .. \SC.. \EN{0120810331}R^ijormR^idorvadaanyasya hrii mataH satya vaadinaH . \EN{0120810333}naanyo GYaatermahaa baaho vinaashamabhinandati .. \SC.. \EN{0120810341}aGYaatitaa naati sukhaa naavaGYeyaastvataH param.h . \EN{0120810343}aGYaati mantaM purushhaM pare paribhavantyuta .. \SC.. \EN{0120810351}nikR^itasya narairanyairGYaatireva paraayaNam.h . \EN{0120810353}naanyairnikaaraM sahate GYaaterGYaatiH kadaa chana .. \SC.. \EN{0120810361}aatmaanameva jaanaati nikR^itaM baandhavairapi . \EN{0120810363}teshhu santi guNaashchaiva nairguNyaM teshhu lakshyate .. \SC.. \EN{0120810371}naaGYaatiranugR^ihNaati naaGYaatirdigdhamasyati . \EN{0120810373}ubhayaM GYaati lokeshhu dR^ishyate saadhvasaadhu cha .. \SC.. \EN{0120810381}taan.h maanayet.h puujayechcha nityaM vaachaa cha karmaNaa . \EN{0120810383}kuryaachcha priyametebhyo naapriyaM ki.nchid.h aacharet.h .. \SC.. \EN{0120810391}vishvasta vad.h avishvastasteshhu varteta sarva daa . \EN{0120810393}na hi doshho guNo veti nispR^iktasteshhu dR^ishyate .. \SC.. \EN{0120810401}tasyaivaM vartamaanasya purushhasyaapramaadinaH . \EN{0120810403}amitraaH saMprasiidanti tathaa mitrii bhavantyapi .. \SC.. \EN{0120810411}yaivaM vartate nityaM GYaati saMbandhi maNDale . \EN{0120810413}mitreshhvamitreshhvaishvarye chiraM yashasi tishhThati.. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0120820011}evamagraahyake tasmin.h GYaati saMbandhi maNDale . \EN{0120820013}mitreshhvamitreshhvapi cha kathaM bhaavo vibhaavyate.. \SC..(y) \EN{0120820021}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120820023}vaasudevasya sa.vaadaM sura R^ishhernaaradasya cha.. \SC..(bh) \EN{0120820031}naasuhR^id.h paramaM mantraM naaradaarhati veditum.h . \EN{0120820033}apaNDito vaa.api suhR^it.h paNDito vaa.api naatmavaan.h .. \SC.. \EN{0120820041}sa te sauhR^idamaasthaaya ki.nchid.h vakshyaami naarada . \EN{0120820043}kR^itsnaaM cha buddhiM saMprekshya saMpR^ichchhe tri divaM gama .. \SC.. \EN{0120820051}daasyamaishvarya vaadena GYaatiinaaM vai karomyaham.h . \EN{0120820053}ardha bhoktaa.asmi bhogaanaaM vaag.h duruktaani cha kshame .. \SC.. \EN{0120820061}araNiimagni kaamo vaa mathnaati hR^idayaM mama . \EN{0120820063}vaachaa duruktaM deva R^ishhe tan.h me dahati nitya daa .. \SC.. \EN{0120820071}balaM sa.nkarshhaNe nityaM saukumaaryaM punargade . \EN{0120820073}ruupeNa mattaH pradyumnaH so.asahaayo.asmi naarava .. \SC.. \EN{0120820081}anye hi sumahaa bhaagaa bala vanto duraasadaaH . \EN{0120820083}nityotthaanena saMpannaa naaradaandhaka vR^ishhNayaH .. \SC.. \EN{0120820091}yasya na syurna vai sa syaad.h yasya syuH kR^ichchhrameva tat.h . \EN{0120820093}dvaabhyaaM nivaarito nityaM vR^iNomyeka taraM na cha .. \SC.. \EN{0120820101}syaataaM yasyaahukaakruurau kiM nu duHkha taraM tataH . \EN{0120820103}yasya vaa.api na tau syaataaM kiM nu duHkha taraM tataH .. \SC.. \EN{0120820111}so.ahaM kitava maateva dvayorapi mahaa mune . \EN{0120820113}ekasya jayamaasha.nse dvitiiyasyaaparaajayam.h .. \SC.. \EN{0120820121}mamaivaM klishyamaanasya naaradobhayataH sadaa . \EN{0120820123}vaktumarhasi yat.h shreyo GYaatiinaamaatmanastathaa .. \SC.. \EN{0120820131}aapado dvi vidhaaH kR^ishhNa baahyaashchaabhyantaraashcha ha . \EN{0120820133}praadurbhavanti vaarshhNeya sva kR^itaa yadi vaa.anyatah.. \SC..(Naa) \EN{0120820141}seyamaabhyantaraa tubhyamaapat.h kR^ichchhraa sva karma jaa . \EN{0120820143}akruura bhoja prabhavaaH sarve hyete tad.h anvayaaH .. \SC.. \EN{0120820151}artha hetorhi kaamaad.h vaa.advaaraa biibhatsayaa.api vaa . \EN{0120820153}aatmanaa praaptamaishvaryamanyatra pratipaaditam.h .. \SC.. \EN{0120820161}kR^ita muulamidaaniiM tajjaata shabdaM sahaaya vat.h . \EN{0120820163}na shakyaM punaraadaatuM vaa.antamannamiva tvayaa .. \SC.. \EN{0120820171}babhru ugrasenayoH raajyaM naaptuM shakyaM kathaM chana . \EN{0120820173}GYaati bheda bhayaat.h kR^ishhNa tvayaa chaapi visheshhataH .. \SC.. \EN{0120820181}tachchet.h sidhyet.h prayatnena kR^itvaa karma sudushh karam.h . \EN{0120820183}mahaa kshaya vyayaM vaa syaad.h vinaasho vaa punarbhavet.h .. \SC.. \EN{0120820191}anaayasena shastreNa mR^idunaa hR^idaya chhidaa . \EN{0120820193}jihvaaM uddhara sarveshhaaM parimR^ijyaanumR^ijya cha .. \SC.. \EN{0120820201}anaayasaM mune shastraM mR^idu vidyaamahaM katham.h . \EN{0120820203}yenaishhaaM uddhare jihvaaM parimR^ijyaanumR^ijya cha.. \SC..(vaa) \EN{0120820211}shaktyaa.anna daanaM satataM titikshaa damaarjavam.h . \EN{0120820213}yathaa.arha pratipuujaa cha shastrametad.h anaayasam.h .. \SC.. \EN{0120820221}GYaatiinaaM vaktu kaamaanaaM kaTuuni cha laghuuni cha . \EN{0120820223}giraa tvaM hR^idayaM vaachaM shamayasva manaa.nsi cha .. \SC.. \EN{0120820231}naamahaa purushhaH kashchin.h naanaa.a.atmaa naasahaaya vaan.h . \EN{0120820233}mahatiiM dhuramaadatte taaM udyamyorasaa vaha .. \SC.. \EN{0120820241}sarvaiva guruM bhaaramanaDvaan.h vahate same . \EN{0120820243}durge pratiikaH sugavo bhaaraM vahati durvaham.h .. \SC.. \EN{0120820251}bhedaad.h vinaashaH sa.nghaanaaM sa.ngha mukhyo.asi keshava . \EN{0120820253}yathaa tvaaM praapya notsiided.h ayaM sa.nghastathaa kuru .. \SC.. \EN{0120820261}naanya tra buddhi kshaantibhyaaM naanya trendriya nigrahaat.h . \EN{0120820263}naanyatra dhana sa.ntyaagaad.h gaNaH praaGYe avatishhThate .. \SC.. \EN{0120820271}dhanyaM yashasyamaayushhyaM sva pakshodbhaavanaM shubham.h . \EN{0120820273}GYaatiinaamavinaashaH syaad.h yathaa kR^ishhNa tathaa kuru .. \SC.. \EN{0120820281}aayatyaaM cha tadaatve cha na te astyaviditaM prabho . \EN{0120820283}shhaaDguNyasya vidhaanena yaatraa yaana vidhau tathaa .. \SC.. \EN{0120820291}maadhavaaH kukuraa bhojaaH sarve chaandhaka vR^ishhNayaH . \EN{0120820293}tvayyaasaktaa mahaa baaho lokaa lokeshvaraashcha ye .. \SC.. \EN{0120820301}upaasate hi tvad.h buddhiM R^ishhayashchaapi maadhava . \EN{0120820303}tvaM guruH sarva bhuutaanaaM jaaniishhe tvaM gataagatam.h . \EN{0120820305}tvaamaasaadya yadu shreshhThamedhante GYaatinaH sukham.h . (iti)\medskip\hrule\medskip %30 \EN{0120830011}eshhaa prathama to vR^ittirdvitiiyaaM shR^iNu bhaarata . \EN{0120830013}yaH kashchijjanayed.h arthaM raaGYaa rakshyaH sa maanavaH .. \SC.. \EN{0120830021}hriyamaaNamamaatyena bhR^ito vaa yadi vaa.abhR^itaH . \EN{0120830023}yo raaja koshaM nashyantamaachakshiita yudhishhThira .. \SC.. \EN{0120830031}shrotavyaM tasya cha raho rakshyashchaamaatya to bhavet.h . \EN{0120830033}amaatyaa hyupahantaaraM bhuuyishhThaM ghnanti bhaarata .. \SC.. \EN{0120830041}raaja kosha sya goptaaraM raaja kosha vilopakaaH . \EN{0120830043}sametya sarve baadhante sa vinashyatyarakshitaH .. \SC.. \EN{0120830051}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120830053}muniH kaalaka vR^ikshiiyaH kausalyaM yad.h uvaacha ha .. \SC.. \EN{0120830061}kosalaanaamaadhipatyaM saMpraapte kshema darshini . \EN{0120830063}muniH kaalaka vR^ikshiiyaajagaameti naH shrutam.h .. \SC.. \EN{0120830071}sa kaakaM paJNjare baddhaa vishhayaM kshema darshinaH . \EN{0120830073}puurvaM paryacharad.h yuktaH pravR^ittyarthii punaH punaH .. \SC.. \EN{0120830081}adhiiye vaayasiiMvidyaaM sha.nsanti mama vaayasaaH . \EN{0120830083}anaagatamatiitaM cha yachcha saMprati vartate .. \SC.. \EN{0120830091}iti raashhTre paripatan.h bahushaH purushhaiH saha . \EN{0120830093}sarveshhaaM raaja yuktaanaaM dushhkR^itaM paripR^ishhTavaan.h .. \SC.. \EN{0120830101}sa buddhvaa tasya raashhTrasya vyavasaayaM hi sarvashaH . \EN{0120830103}raaja yuktaapachaaraa.nshcha sarvaan.h buddhvaa tatastataH .. \SC.. \EN{0120830111}tameva kaakamaadaaya raajaanaM drashhTumaagamat.h . \EN{0120830113}sarva GYo.asmi iti vachanaM bruvaaNaH sa.nshita vrataH .. \SC.. \EN{0120830121}sa sma kausalyamaagamya raajaa.amaatyamalaM kR^itam.h . \EN{0120830123}praaha kaakasya vachanaad.h amutredaM tvayaa kR^itam.h .. \SC.. \EN{0120830131}asau chaasau cha jaaniite raaja koshastvayaa hR^itaH . \EN{0120830133}evamaakhyaati kaako.ayaM tat.h shiighramanugamyataam.h .. \SC.. \EN{0120830141}tathaa.anyaan.h api sa praaha raaja kosha haraan.h sadaa . \EN{0120830143}na chaasya vachanaM ki.nchid.h akR^itaM shruuyate kva chit.h .. \SC.. \EN{0120830151}tena viprakR^itaaH sarve raaja yuktaaH kuru udvaha . \EN{0120830153}tamatikramya suptasya nishi kaakamapothayan.h .. \SC.. \EN{0120830161}vaayasaM tu vinirbhinnaM dR^ishhTvaa baaNena paJNjare . \EN{0120830163}puurvaahne braahmaNo vaakyaM kshema darshinamabraviit.h .. \SC.. \EN{0120830171}raaja.nstvaamabhayaM yaache prabhuM praaNa dhaneshvaram.h . \EN{0120830173}anuGYaatastvayaa bruuyaaM vachanaM tvat.h puro hitam.h .. \SC.. \EN{0120830181}mitraarthamabhisa.ntapto bhaktyaa sarvaatmanaa gataH . \EN{0120830183}ayaM tavaarthaM harate yo bruuyaad.h akshamaanvitaH .. \SC.. \EN{0120830191}saMbubodhayishhurmitraM sad.h ashvamiva saarathiH . \EN{0120830193}ati manyu prasakto hi prasajya hita kaaraNam.h .. \SC.. \EN{0120830201}tathaa vidhasya suhR^idaH kshantavyaM saMvijaanataa . \EN{0120830203}aishvaryamichchhataa nityaM purushheNa bubhuushhataa .. \SC.. \EN{0120830211}taM raajaa pratyuvaachedaM yan.h maa ki.nchid.h bhavaan.h vadet.h . \EN{0120830213}kasmaad.h ahaM na kshameyamaakaa.nkshann.h aatmano hitam.h .. \SC.. \EN{0120830221}braahmaNa pratijaaniihi prabruuhi yadi chechchhasi . \EN{0120830223}karishhyaami hi te vaakyaM yad.h yan.h maaM vipra vakshyasi .. \SC.. \EN{0120830231}GYaatvaa nayaan.h apaayaa.nshcha bhR^itya taste bhayaani cha . \EN{0120830233}bhaktyaa vR^ittiM samaakhyaatuM bhavato.antikamaagamam.h .. \SC.. \EN{0120830241}praag.h evoktashcha doshho.ayamaachaaryairnR^ipa sevinaam.h . \EN{0120830243}agatiika gatirhyeshhaa yaa raaGYaa saha jiivikaa .. \SC.. \EN{0120830251}aashii vishhaishcha tasyaahuH sa.ngataM yasya raajabhiH . \EN{0120830253}bahu mitraashcha raajaano bahu mitraastathaiva cha .. \SC.. \EN{0120830261}tebhyaH sarvebhyaivaahaurbhayaM raajopasevinaam.h . \EN{0120830263}athaishhaameka to raajan.h muhuurtaad.h eva bhiirbhavet.h .. \SC.. \EN{0120830271}naikaantenaapramaado hi kartuM shakyo mahii patau . \EN{0120830273}na tu pramaadaH kartavyaH kathaM chid.h bhuutimichchhataa .. \SC.. \EN{0120830281}pramaadaad.h hi skhaled.h raajaa skhalite naasti jiivitam.h . \EN{0120830283}agniM diiptamivaasiided.h raajaanaM upashikshitaH .. \SC.. \EN{0120830291}aashii vishhamiva kruddhaM prabhuM praaNa dhaneshvaram.h . \EN{0120830293}yatnenopachareN nityaM naahamasmi iti maanavaH .. \SC.. \EN{0120830301}durvyaahR^itaat.h sha.nkamaano dushhkR^itaad.h duradhishhThitaat.h . \EN{0120830303}duraasitaad.h durvrajitaad.h i.ngitaad.h a.nga cheshhTitaat.h .. \SC.. \EN{0120830311}devateva hi sarvaarthaan.h kuryaad.h raajaa prasaaditaH . \EN{0120830313}vaishvaanaraiva kruddhaH sa muulamapi nirdahet.h . \EN{0120830315}iti raajan.h mayaH praaha vartate cha tathaiva tat.h .. \SC.. \EN{0120830321}atha bhuuyaa.nsamevaarthaM karishhyaami punaH punaH . \EN{0120830323}dadaatyasmad.h vidho.amaatyo buddhi saahaayyamaapadi .. \SC.. \EN{0120830331}vaayasashchaiva me raajann.h antakaayaabhisa.nhitaH . \EN{0120830333}na cha me atra bhavaan.h garhyo nacha yeshhaaM bhavaan.h priyaH . \EN{0120830335}hitaahitaa.nstu budhyethaa maa paroksha matirbhava .. \SC.. \EN{0120830341}ye tvaadaana paraaiva vasanti bhavato gR^ihe . \EN{0120830343}abhuuti kaamaa bhuutaanaaM taadR^ishairme abhisa.nhitam.h .. \SC.. \EN{0120830351}ye vaa bhavad.h vinaashena raajyamichchhantyanantaram.h . \EN{0120830353}antarairabhisa.ndhaaya raajan.h sidhyanti naanyathaa .. \SC.. \EN{0120830361}teshhaamahaM bhayaad.h raajan.h gamishhyaamyanyamaashramam.h . \EN{0120830363}tairhi me sa.ndhito baaNaH kaake nipatitaH prabho .. \SC.. \EN{0120830371}chhadmanaa mama kaakashcha gamito yama saadanam.h . \EN{0120830373}dR^ishhTaM hyetan.h mayaa raaja.nstapo diirgheNa chakshushhaa .. \SC.. \EN{0120830381}bahu nakra jhashha graahaaM timi.ngila gaNaayutaam.h . \EN{0120830383}kaakena baDishenemaamataarshhaM tvaamahaM nadiim.h .. \SC.. \EN{0120830391}sthaanvashma kaNTaka vatiiM vyaaghra si.nha gajaakulaam.h . \EN{0120830393}duraasadaaM dushhpraveshaaM guhaaM haimavatiimiva .. \SC.. \EN{0120830401}agninaa taamasaM durgaM naubhiraapyaM cha gamyate . \EN{0120830403}raaja durgaavataraNe nopaayaM paNDitaa viduH .. \SC.. \EN{0120830411}gahanaM bhavato raajyamandha kaara tamo vR^itam.h . \EN{0120830413}neha vishvasituM shakyaM bhavataa.api kuto mayaa .. \SC.. \EN{0120830421}ato naayaM shubho vaasastulye sad.h asatii . iha . \EN{0120830423}vadho hyevaatra sukR^ite dushhkR^ite na cha sa.nshayaH .. \SC.. \EN{0120830431}nyaaya to dushhkR^ite ghaataH sukR^ite syaat.h kathaM vadhaH . \EN{0120830433}neha yuktaM chiraM sthaatuM javenaato vrajed.h budhaH .. \SC.. \EN{0120830441}siitaa naama nadii raajan.h plavo yasyaaM nimajjati . \EN{0120830443}tathopamaamimaaM manye vaaguraaM sarva ghaatiniim.h .. \SC.. \EN{0120830451}madhu prataapo hi bhavaan.h bhojanaM vishha samyutam.h . \EN{0120830453}asataamiva te bhaavo vartate na sataamiva . \EN{0120830455}aashii vishhaiH parivR^itaH kuupastvamiva paarthiva .. \SC.. \EN{0120830461}durga tiirthaa bR^ihat.h kuulaa kariirii vetra samyutaa . \EN{0120830463}nadii madhura paaniiyaa yathaa raaja.nstathaa bhavaan.h . \EN{0120830465}shva gR^idhra gomaayu yuto raaja ha.nsa samo hyasi .. \SC.. \EN{0120830471}yathaa.a.ashritya mahaa vR^ikshaM kakshaH saMvardhate mahaan.h . \EN{0120830473}tatastaM saMvR^iNotyeva tamatiitya cha vardhate .. \SC.. \EN{0120830481}tenaivopendhano nuunaM daavo dahati daaruNaH . \EN{0120830483}tathopamaa hyamaatyaaste raaja.nstaan.h parishodhaya .. \SC.. \EN{0120830491}bhavataiva kR^itaa raajan.h bhavataa paripaalitaaH . \EN{0120830493}bhavantaM paryavaGYaaya jighaa.nsanti bhavat.h priyam.h .. \SC.. \EN{0120830501}ushhitaM sha.nkamaanena pramaadaM parirakshataa . \EN{0120830503}antaH sarpaivaagaare viira patnyevaalaye . \EN{0120830505}shiilaM jiGYaasamaanena raaGYashcha saha jiivinaa .. \SC.. \EN{0120830511}kachchijjitendriyo raajaa kachchid.h abhyantaraa jitaaH . \EN{0120830513}kachchid.h eshhaaM priyo raajaa kachchid.h raaGYaH priyaaH prajaaH .. \SC.. \EN{0120830521}jiGYaasuriha saMpraaptastavaahaM raaja sattama . \EN{0120830523}tasya me rochase raajan.h kshudhitasyeva bhojanam.h .. \SC.. \EN{0120830531}amaatyaa me na rochante vi tR^ishhNasya yathodakam.h . \EN{0120830533}bhavato.artha kR^id.h ityeva mayi doshho hi taiH kR^itaH . \EN{0120830535}vidyate kaaraNaM naanyad.h iti me naatra sa.nshayaH .. \SC.. \EN{0120830541}na hi teshhaamahaM drugdhastat.h teshhaaM doshha vad.h gatam.h . \EN{0120830543}arerhi durhataad.h bheyaM bhagna pR^ishhTaad.h ivoragaat.h .. \SC.. \EN{0120830551}bhuuyasaa paribarheNa sat.h kaareNa cha bhuuyasaa . \EN{0120830553}puujito braahmaNa shreshhTha bhuuyo vasa gR^ihe mama.. \SC..(R^iaajaa) \EN{0120830561}ye tvaaM braahmaNa nechchhanti na te vatsyanti me gR^ihe . \EN{0120830563}bhavataiva hi taj.h GYeyaM yad.h idaaniimanantaram.h .. \SC.. \EN{0120830571}yathaa syaad.h dushhkR^ito daNDo yathaa cha sukR^itaM kR^itam.h . \EN{0120830573}tathaa samiikshya bhagavan.h shreyase viniyu.nkshva maam.h .. \SC.. \EN{0120830581}adarshayann.h imaM doshhamekaikaM durbalaM kuru . \EN{0120830583}tataH kaaraNamaaGYaaya purushhaM purushhaM jahi.. \SC..(muni) \EN{0120830591}eka doshhaa hi bahavo mR^idniiyurapi kaNTakaan.h . \EN{0120830593}mantra bheda bhayaad.h raaja.nstasmaad.h etad.h braviimi te .. \SC.. \EN{0120830601}vayaM tu braahmaNaa naama mR^idu daNDaaH kR^ipaa lavaH . \EN{0120830603}svasti chechchhaami bhavataH pareshhaaM cha yathaa.a.atmanaH .. \SC.. \EN{0120830611}raajann.h aatmaanamaachakshe saMbandhii bhavato hyaham.h . \EN{0120830613}muniH kaalaka vR^ikshiiyaityevamabhisa.nGYitaH .. \SC.. \EN{0120830621}pituH sakhaa cha bhavataH sammataH satya sa.ngaraH . \EN{0120830623}vyaapanne bhavato raajye raajan.h pitari sa.nsthite .. \SC.. \EN{0120830631}sarva kaamaan.h parityajya tapastaptaM tadaa mayaa . \EN{0120830633}snehaat.h tvaaM prabraviimyetan.h maa bhuuyo vibhramed.h iti .. \SC.. \EN{0120830641}ubhe dR^ishhTvaa duHkha sukhe raajyaM praapya yadR^ichchhayaa . \EN{0120830643}raajyenaamaatya sa.nsthena kathaM raajan.h pramaadyasi .. \SC.. \EN{0120830651}tato raaja kule naandii sa.njaGYe bhuuyasii punaH . \EN{0120830653}purohita kule chaiva saMpraapte braahmaNa R^ishhabha.. \SC..(bh) \EN{0120830661}eka chhatraaM mahiiM kR^itvaa kausalyaaya yashasvine . \EN{0120830663}muniH kaalaka vR^ikshiiyaije kratubhiruttamaiH .. \SC.. \EN{0120830671}hitaM tad.h vachanaM shrutvaa kausalyo.anvashishhan.h mahiim.h . \EN{0120830673}tathaa cha kR^itavaan.h raajaa yathoktaM tena bhaarata.. \SC.. (iti)\medskip\hrule\medskip %67 \EN{0120840011}hrii nishhedhaaH sadaa santaH satyaarjava samanvitaaH . \EN{0120840013}shaktaaH kathayituM samyak.h te tava syuH sabhaa sadaH .. \SC.. \EN{0120840021}atyaaDhyaa.nshchaati shuuraa.nshcha braahmaNaa.nshcha bahu shrutaan.h . \EN{0120840023}susa.ntushhTaa.nshcha kaunteya mahotsaahaa.nshcha karmasu .. \SC.. \EN{0120840031}etaan.h sahaayaam.h.N llipsethaaH sarvaasvaapatsu bhaarata . \EN{0120840033}kuliinaH puujito nityaM na hi shaktiM niguuhati .. \SC.. \EN{0120840041}prasannaM hyaprasannaM vaa piiDitaM hR^itameva vaa . \EN{0120840043}aavartayati bhuuyishhThaM tad.h eko hyanupaalitaH .. \SC.. \EN{0120840051}kuliinaa desha jaaH praaGYaa ruupa vanto bahu shrutaaH . \EN{0120840053}pragalbhaashchaanuraktaashcha te tava syuH parichchhadaaH .. \SC.. \EN{0120840061}daushhkuleyaashcha lubdhaashcha nR^isha.nsaa nirapatrapaaH . \EN{0120840063}te tvaaM taata nishheveyuryaavad.h aardhaka paaNayaH .. \SC.. \EN{0120840071}artha maanaarghya sat.h kaarairbhogairuchchaavachaiH priyaan.h . \EN{0120840073}yaan.h artha bhaajo manyethaaste te syuH sukha bhaaginaH .. \SC.. \EN{0120840081}abhinna vR^ittaa vidvaa.nsaH sad.h vR^ittaashcharita vrataaH . \EN{0120840083}na tvaaM nityaarthino jahyurakshudraaH satya vaadinaH .. \SC.. \EN{0120840091}anaaryaa ye na jaananti samayaM manda chetasaH . \EN{0120840093}tebhyaH pratijugupsethaa jaaniiyaaH samaya chyutaan.h .. \SC.. \EN{0120840101}naikamichchhed.h gaNaM hitvaa syaachched.h anyatara grahaH . \EN{0120840103}yastveko bahubhiH shreyaan.h kaamaM tena gaNaM tyajet.h .. \SC.. \EN{0120840111}shreyaso lakshaNaM hyetad.h vikramo yasya dR^ishyate . \EN{0120840113}kiirti pradhaano yashcha syaat.h samaye yashcha tishhThati .. \SC.. \EN{0120840121}samarthaan.h puujayed.h yashcha naasparthyaiH spardhate cha yaH . \EN{0120840123}na cha kaamaad.h bhayaat.h krodhaal lobhaad.h vaa dharmaM utsR^ijet.h .. \SC.. \EN{0120840131}amaanii satya vaak.h shakto jitaatmaa maanya maanitaa . \EN{0120840133}sa te mantra sahaayaH syaat.h sarvaavasthaM pariikshitaH .. \SC.. \EN{0120840141}kuliinaH satya saMpannastitikshurdakshaatmavaan.h . \EN{0120840143}shuuraH kR^ita GYaH satyashcha shreyasaH paartha lakshaNam.h .. \SC.. \EN{0120840151}tasyaivaM vartamaanasya purushhasya vijaanataH . \EN{0120840153}amitraaH saMprasiidanti tato mitrii bhavantyapi .. \SC.. \EN{0120840161}atordhvamamaatyaanaaM pariiksheta guNaaguNaan.h . \EN{0120840163}sa.nyataatmaa kR^ita praGYo bhuuti kaamashcha bhuumi paH .. \SC.. \EN{0120840171}saMbaddhaaH purushhairaaptairabhijaataiH sva desha jaiH . \EN{0120840173}ahaaryairavyabhiichaaraiH sarva taH supariikshitaiH .. \SC.. \EN{0120840181}yodhaaH srauvaastathaa maulaastathaivaanye apyavaskR^itaaH . \EN{0120840183}kartavyaa bhuuti kaamena purushheNa bubhuushhataa .. \SC.. \EN{0120840191}yeshhaaM vainayikii buddhiH prakR^itaa chaiva shobhanaa . \EN{0120840193}tejo dhairyaM kshamaa shauchamanuraaga sthitirdhR^itiH .. \SC.. \EN{0120840201}pariikshita guNaan.h nityaM prauDha bhaavaan.h dhuraM dharaan.h . \EN{0120840203}paJNchopadhaa vyatiitaa.nshcha kuryaad.h raajaartha kaariNaH .. \SC.. \EN{0120840211}paryaapta vachanaan.h viiraan.h pratipatti vishaaradaan.h . \EN{0120840213}kuliinaan.h satya saMpannaan.h i.ngita GYaan.h anishhThuraan.h .. \SC.. \EN{0120840221}desha kaala vidhaana GYaan.h bhartR^i kaarya hitaishhiNaH . \EN{0120840223}nityamartheshhu sarveshhu raajaa kurviita mantriNaH .. \SC.. \EN{0120840231}hiina tejaa hyasa.nhR^ishhTo naiva jaatu vyavasyati . \EN{0120840233}avashyaM janayatyeva sarva karmasu sa.nshayaan.h .. \SC.. \EN{0120840241}evamalpa shruto mantrii kalyaaNaabhijano.apyuta . \EN{0120840243}dharmaartha kaama yukto.api naalaM mantraM pariikshitum.h .. \SC.. \EN{0120840251}tathaivaanabhijaato.api kaamamastu bahu shrutaH . \EN{0120840253}anaayakaivaachakshurmuhyatyuuhyeshhu karmasu .. \SC.. \EN{0120840261}yo vaa hyasthira sa.nkalpo buddhi maan.h aagataagamaH . \EN{0120840263}upaaya GYo.api naalaM sa karma yaapayituM chiram.h .. \SC.. \EN{0120840271}kevalaat.h punaraachaaraat.h karmaNo nopapadyate . \EN{0120840273}parimarsho visheshhaaNaamashrutasyeha durmateH .. \SC.. \EN{0120840281}mantriNyananurakte tu vishvaaso na hi vidyate . \EN{0120840283}tasmaad.h ananuraktaaya naiva mantraM prakaashayet.h .. \SC.. \EN{0120840291}vyathayed.h hi sa raajaanaM mantribhiH sahito.anR^ijuH . \EN{0120840293}maarutopahata chhidraiH pravishyaagniriva drumam.h .. \SC.. \EN{0120840301}sa.nkrudhyatyeka daa svaamii sthaanaachchaivaapakarshhati . \EN{0120840303}vaachaa kshipati samrabdhastataH pashchaat.h prasiidati .. \SC.. \EN{0120840311}taani taanyanuraktena shakyaanyanutitikshitum.h . \EN{0120840313}mantriNaaM cha bhavet.h krodho visphuurjitamivaashaneH .. \SC.. \EN{0120840321}yastu sa.nharate taani bhartuH priya chikiirshhayaa . \EN{0120840323}samaana sukha duHkhaM taM pR^ichchhed.h artheshhu maanavam.h .. \SC.. \EN{0120840331}anR^ijustvanurakto.api saMpannashchetarairguNaiH . \EN{0120840333}raaGYaH praGYaana yukto.api na mantraM shrotumarhati .. \SC.. \EN{0120840341}yo.amitraiH saha saMbaddho na pauraan.h bahu manyate . \EN{0120840343}sa suhR^it.h taadR^isho raaGYo na mantraM shrotumarhati .. \SC.. \EN{0120840351}avidvaan.h ashuchiH stabdhaH shatru sevii vikatthanaH . \EN{0120840353}sa suhR^it.h krodhano lubdho na mantraM shrotumarhati .. \SC.. \EN{0120840361}aagantushchaanurakto.api kaamamastu bahu shrutaH . \EN{0120840363}sat.h kR^itaH saMvibhakto vaa na mantraM shrotumarhati .. \SC.. \EN{0120840371}yastvalpenaapi kaaryeNa sakR^id.h aakshaarito bhavet.h . \EN{0120840373}punaranyiarguNairyukto na mantraM shrotumarhati .. \SC.. \EN{0120840381}kR^ita praGYashcha medhaa vii budho jaanapadaH shuchiH . \EN{0120840383}sarva karmasu yaH shuddhaH sa mantraM shrotumarhati .. \SC.. \EN{0120840391}GYaana viGYaana saMpannaH prakR^iti GYaH paraatmanoH . \EN{0120840393}suhR^id.h aatma samo raaGYo sa mantraM shrotumarhati .. \SC.. \EN{0120840401}satya vaak.h shiila saMpanno gaMbhiiraH sa trapo mR^iduH . \EN{0120840403}pitR^i paitaamaho yaH syaat.h sa mantraM shrotumarhati .. \SC.. \EN{0120840411}sa.ntushhTaH sammataH satyaH shauTiire dveshhya paapakaH . \EN{0120840413}mantra vit.h kaala vit.h shuuraH sa mantraM shrotumarhati .. \SC.. \EN{0120840421}sarva lokaM samaM shaktaH saantvena kurute vashe . \EN{0120840423}tasmai mantraH prayoktavyo daNDamaadhitsataa nR^ipa .. \SC.. \EN{0120840431}paura jaanapadaa yasmin.h vishvaasaM dharma to gataaH . \EN{0120840433}yoddhaa naya vipashchichcha sa mantraM shrotumarhati .. \SC.. \EN{0120840441}tasmaat.h sarvairguNairetairupapannaaH supuujitaaH . \EN{0120840443}mantriNaH prakR^iti GYaaH syustryavaraa mahad.h iipsavaH .. \SC.. \EN{0120840451}svaasu prakR^itishhu chhidraM lakshayeran.h parasya cha . \EN{0120840453}mantriNo mantra muulaM hi raaGYo raashhTraM vivardhate .. \SC.. \EN{0120840461}naasya chhidraM paraH pashyechchhidreshhu paramanviyaat.h . \EN{0120840463}guuhet.h kuurmaivaa.ngaani rakshed.h vivaramaatmanaH .. \SC.. \EN{0120840471}mantra graahaa hi raajyasya mantriNo ye maniishhiNaH . \EN{0120840473}mantra sa.nhanano raajaa mantraa.ngaani itaro janaH .. \SC.. \EN{0120840481}raajyaM praNidhi muulaM hi mantra saaraM prachakshate . \EN{0120840483}svaaminaM tvanuvartanti vR^ittyarthamiha mantriNaH .. \SC.. \EN{0120840491}sa viniiya mada krodhau maanamiirshhyaaM cha nirvR^itaH . \EN{0120840493}nityaM paJNchopadhaa.atiitairmantrayet.h saha mantribhiH .. \SC.. \EN{0120840501}teshhaaM trayaaNaaM vividhaM vimarshaM budhyeta chittaM viniveshya tatra . \EN{0120840503}sva nishchayaM taM para nishchayaM cha nivedayed.h uttara mantra kaale .. \SC.. \EN{0120840511}dharmaartha kaama GYaM upetya pR^ichchhed.h yukto guruM braahmaNaM uttamaartham.h . \EN{0120840513}nishhThaa kR^itaa tena yadaa saha syaat.h taM tatra maargaM praNayed.h asaktam.h .. \SC.. \EN{0120840521}evaM sadaa mantrayitavyamaahurye mantra tattvaartha nivishchaya GYaaH . \EN{0120840523}tasmaat.h tvamevaM praNayeH sadaiva mantraM prajaa sa.ngrahaNe samartham.h .. \SC.. \EN{0120840531}na vaamanaaH kubja kR^ishaa na khaJNjaa naandhaa jaDaaH strii na na pu.nsakaM cha . \EN{0120840533}na chaatra tiryan.h na puro na pashchaan.h nordhvaM na chaadhaH prachareta kashchit.h .. \SC.. \EN{0120840541}aaruhya vaataayanameva shuunyaM sthalaM prakaashaM kusha kaasha hiinam.h . \EN{0120840543}vaag.h a.nga doshhaan.h parihR^itya mantraM sammantrayet.h kaaryamahiina kaalam.h . (iti)\medskip\hrule\medskip %54 \EN{0120850011}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120850013}bR^ihaspateshcha sa.vaadaM shakrasya cha yudhishhThira.. \SC..(bh) \EN{0120850021}kiM svid.h eka padaM brahman.h purushhaH samyag.h aacharan.h . \EN{0120850023}pramaaNaM sarva bhuutaanaaM yashashchaivaapnuyaan.h mahat.. \SC..(zakra) \EN{0120850031}saantvameka padaM shakra purushhaH samyag.h aacharan.h . \EN{0120850033}pramaaNaM sarva bhuutaanaaM yashashchaivaapnuyaan.h mahat.. \SC..(bR^ih) \EN{0120850041}etad.h eka padaM shakra sarva loka sukhaavaham.h . \EN{0120850043}aacharan.h sarva bhuuteshhu priyo bhavati sarvadaa .. \SC.. \EN{0120850051}yo hi naabhaashhate ki.nchit.h satataM bhrukuTii mukhaH . \EN{0120850053}dveshhyo bhavati bhuutaanaaM sa saantvamiha naacharan.h .. \SC.. \EN{0120850061}yastu puurvamabhiprekshya puurvamevaabhibhaashhate . \EN{0120850063}smita puurvaabhibhaashhii cha tasya lokaH prasiidati .. \SC.. \EN{0120850071}daanameva hi sarva tra saantvenaanabhijalpitam.h . \EN{0120850073}na priiNayati bhuutaani nirvyaJNjamamivaashanam.h .. \SC.. \EN{0120850081}adaataa hyapi bhuutaanaaM madhuraamiirayan.h giram.h . \EN{0120850083}sarva lokamimaM shakra saantvena kurute vashe .. \SC.. \EN{0120850091}tasmaat.h saantvaM prakartavyaM daNDamaadhitsataamiha . \EN{0120850093}phalaM cha janayatyevaM na chaasyodvijate janaH .. \SC.. \EN{0120850101}sukR^itasya hi saantvasya shlakshNasya madhurasya cha . \EN{0120850103}samyag.h aasevyamaanasya tulyaM jaatu na vidyate.. \SC..(bh) \EN{0120850111}iti uktah kR^itavaan.h sarvaM tathaa shakrah purodhasaa . \EN{0120850113}tathaa tvamapi kaunteya samyag.h etat.h samaachara.. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0120860011}kathaM svid.h iha raajendra paalayan.h paarthiva prajaaH . \EN{0120860013}prati dharmaM visheshheNa kiirtimaapnoti shaashvatiim.h .(y) \EN{0120860021}vyavahaareNa shuddhena prajaa paalana tat.h paraH . \EN{0120860023}praapya dharmaM cha kiirtiM cha lokaavaapnotyubhau shuchih.. \SC..(bh) \EN{0120860031}kiidR^ishaM vyavahaaraM tu kaishcha vyavahareN nR^ipaH . \EN{0120860033}etat.h pR^ishhTo mahaa praaGYa yathaa vad.h vaktumarhasi .. \SC.. \EN{0120860041}ye chaite puurva kathitaa guNaaste purushhaM prati . \EN{0120860043}naikasmin.h purushhe hyete vidyantaiti me matih.. \SC..(y) \EN{0120860051}evametan.h mahaa praaGYa yathaa vadasi buddhi maan.h . \EN{0120860053}durlabhaH purushhaH kashchid.h ebhirguNa guNairyutaH .. \SC.. \EN{0120860061}kiM tu sa.nkshepa taH shiilaM prayatne neha durlabham.h . \EN{0120860063}vakshyaami tu yathaa.amaatyaan.h yaadR^ishaa.nshcha karishhyasi .. \SC.. \EN{0120860071}chaturo braahmaNaan.h vaidyaan.h pragalbhaan.h saattvikaan.h shuchiin.h . \EN{0120860073}trii.nshcha shuudraan.h viniitaa.nshcha shuchiin.h karmaNi puurvake .. \SC.. \EN{0120860081}ashhTaabhishcha guNairyuktaM suutaM pauraaNikaM charet.h . \EN{0120860083}paJNchaashad.h varshha vayasaM pragalbhamanasuuyakam.h .. \SC.. \EN{0120860091}mati smR^iti samaayuktaM viniitaM sama darshanam.h . \EN{0120860093}kaarye vivadamaanaanaaM shaktamartheshhvalolupam.h .. \SC.. \EN{0120860101}vivarjitaanaaM vyasanaiH sughoraiH saptabhirbhR^isham.h . \EN{0120860103}ashhTaanaaM mantriNaaM madhye mantraM raajopadhaarayet.h .. \SC.. \EN{0120860111}tataH saMpeshhayed.h raashhTre raashhTraayaatha cha darshayet.h . \EN{0120860113}anena vyavahaareNa drashhTavyaaste prajaaH sadaa .. \SC.. \EN{0120860121}na chaapi guuDhaM kaaryaM te graahyaM kaaryopaghaatakam.h . \EN{0120860123}kaarye khalu vipanne tvaaM so.adharmastaa.nshcha piiDayet.h .. \SC.. \EN{0120860131}vidravechchaiva raashhTraM te shyenaat.h pakshi gaNeva . \EN{0120860133}parisravechcha satataM naurvishiirNeva saagare .. \SC.. \EN{0120860141}prajaaH paalayato.asamyag.h adharmeNeha bhuu pateH . \EN{0120860143}haardaM bhayaM saMbhavati svargashchaasya virudhyate .. \SC.. \EN{0120860151}atha yo.adharma taH paati raajaa.amaatyo.atha vaa.a.atma jaH . \EN{0120860153}dharmaasane niyuktaH san.h dharma muulaM nara R^ishhabha .. \SC.. \EN{0120860161}kaaryeshhvadhi kR^itaaH samyag.h akurvanto nR^ipaanugaaH . \EN{0120860163}aatmaanaM purataH kR^itvaa yaanyadhaH saha paarthivaaH .. \SC.. \EN{0120860171}balaat.h kR^itaanaaM balibhiH kR^ipaNaM bahu jalpataam.h . \EN{0120860173}naatho vai bhuumi po nityamanaathaanaaM nR^iNaaM bhavet.h .. \SC.. \EN{0120860181}tataH saakshi balaM saadhu dvaidhe vaada kR^itaM bhavet.h . \EN{0120860183}asaakshikamanaathaM vaa pariikshyaM tad.h visheshhataH .. \SC.. \EN{0120860191}aparaadhaanuruupaM cha daNDaM paapeshhu paatayet.h . \EN{0120860193}udvejayed.h dhanairR^iddhaan.h daridraan.h vadha baandhanaiH .. \SC.. \EN{0120860201}vinayairapi durvR^ittaan.h prahaarairapi paarthivaH . \EN{0120860203}saantvenopapradaanena shishhTaa.nshcha paripaalayet.h .. \SC.. \EN{0120860211}raaGYo vadhaM chikiirshhed.h yastasya chitro vadho bhavet.h . \EN{0120860213}aajiivakasya stenasya varNa sa.nkarakasya cha .. \SC.. \EN{0120860221}samyak.h praNayato daNDaM bhuumi pasya vishaaM pate . \EN{0120860223}yuktasya vaa naastyadharmo dharmaiveha shaashvataH .. \SC.. \EN{0120860231}kaama kaareNa daNDaM tu yaH kuryaad.h avichakshaNaH . \EN{0120860233}saihaakiirti samyukto mR^ito narakamaapnuyaat.h .. \SC.. \EN{0120860241}na parasya shravaad.h eva pareshhaaM daNDamarpayet.h . \EN{0120860243}aagamaanugamaM kR^itvaa badhniiyaan.h mokshayeta vaa .. \SC.. \EN{0120860251}na tu hanyaan.h nR^ipo jaatu duutaM kasyaaM chid.h aapadi . \EN{0120860253}duutasya hantaa nirayamaavishet.h sachivaiH saha .. \SC.. \EN{0120860261}yathokta vaadinaM duutaM kshatra dharma rato nR^ipaH . \EN{0120860263}yo hanyaat.h pitarastasya bhruuNa hatyaamavaapnuyuH .. \SC.. \EN{0120860271}kuliinaH shiila saMpanno vaag.h mii dakshaH priyaM vadaH . \EN{0120860273}yathokta vaadii smR^iti maan.h duutaH syaat.h saptabhirgunaiH .. \SC.. \EN{0120860281}etaireva guNairyuktaH pratiihaaro.asya rakshitaa . \EN{0120860283}shiro rakshashcha bhavati guNairetaiH samanvitaH .. \SC.. \EN{0120860291}dharmaartha shaastra tattva GYaH sa.ndhi vigrahako bhavet.h . \EN{0120860293}mati maan.h dhR^iti maan.h dhii maan.h rahasyaviniguuhitaa .. \SC.. \EN{0120860301}kuliinaH satya saMpannaH shakto.amaatyaH prasha.nsitaH . \EN{0120860303}etaireva guNairyuktastathaa senaa patirbhavet.h .. \SC.. \EN{0120860311}vyuuha yantraayudhiiyaanaaM tattva GYo vikramaanvitaH . \EN{0120860313}varshha shiitoshhNa vaataanaaM sahishhNuH para randhri vit.h .. \SC.. \EN{0120860321}vishvaasayet.h paraa.nshchaiva vishvasen.h na tu kasya chit.h . \EN{0120860323}putreshhvapi hi raajendra vishvaaso na prashasyate .. \SC.. \EN{0120860331}etat.h shaastraartha tattvaM tu tavaakhyaataM mayaa.anagha . \EN{0120860333}avishvaaso narendraaNaaM guhyaM paramaM uchyate.. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0120870011}kathaM vidhaM puraM raajaa svayamaavastumarhati . \EN{0120870013}kR^itaM vaa kaarayitvaa vaa tan.h me bruuhi pitaa maha.. \SC..(y) \EN{0120870021}yatra kaunteya vastavyaM sa putra bhraatR^i bandhunaa . \EN{0120870023}nyaayyaM tatra pariprashhTuM guptiM vR^ittiM cha bhaarata .. \SC.. \EN{0120870031}tasmaat.h te vartayishhyaami durga karma visheshhataH . \EN{0120870033}shrutvaa tathaa vidhaatavyamanushhTheyaM cha yatna taH .. \SC.. \EN{0120870041}shhaD vidhaM durgamaasthaaya puraaNyatha niveshayet.h . \EN{0120870043}sarva saMpat.h pradhaanaM yad.h baahulyaM vaa.api saMbhavet.h .. \SC.. \EN{0120870051}dhanva durgaM mahii durgaM giri durgaM tathaiva cha . \EN{0120870053}manushhya durgamab durgaM vana durgaM cha taani shhaT .. \SC.. \EN{0120870061}yat.h puraM durga saMpannaM dhaanyaayudha samanvitam.h . \EN{0120870063}dR^iDha praakaara parikhaM hastyashva ratha sa.nkulam.h .. \SC.. \EN{0120870071}vidvaa.nsaH shilpino yatra nichayaashcha susa.nchitaaH . \EN{0120870073}dhaarmikashcha jano yatra daakshyaM uttamamaasthitaH .. \SC.. \EN{0120870081}uurvo vi nara naagaashvaM chatvaraapaNa shobhitam.h . \EN{0120870083}prasiddha vyavahaaraM cha prashaantamakuto bhayam.h . \EN{0120870091}suprabhaM saanunaadaM cha suprashasta niveshanam.h . \EN{0120870093}shuuraaDhya jana saMpannaM brahma ghoshhaanunaaditam.h .. \SC.. \EN{0120870101}samaajotsava saMpannaM sadaa puujita daivatam.h . \EN{0120870103}vashyaamaatya balo raajaa tat.h puraM svayamaavaset.h .. \SC.. \EN{0120870111}tatra koshaM balaM mitraM vyavahaaraM cha vardhayet.h . \EN{0120870113}pure jana pade chaiva sarva doshhaan.h nivartayet.h .. \SC.. \EN{0120870121}bhaaNDaagaaraayudhaagaaraM prayatnenaabhivardhayet.h . \EN{0120870123}nichayaan.h vardhayet.h sarvaa.nstathaa yantra gadaa gadaan.h .. \SC.. \EN{0120870131}kaashhTha loha tushhaa.ngaara daaru shR^iNgaasthi vaiNavaan.h .. \SC.. \EN{0120870133}majjaa sneha vasaa kshaudramaushhadha graamameva cha .. \SC.. \EN{0120870141}shaNaM sarja rasaM dhaanyamaayudhaani sharaa.nstathaa . \EN{0120870143}charma snaayu tathaa vetraM muJNja balbaja dhanvanaan.h .. \SC.. \EN{0120870151}aashayaashchoda paanaashcha prabhuuta salilaa varaaH . \EN{0120870153}niroddhavyaaH sadaa raaGYaa kshiiriNashcha mahii ruhaaH .. \SC.. \EN{0120870161}sat.h kR^itaashcha prayatnenaachaarya R^itvik.h purohitaaH . \EN{0120870163}maheshhvaasaaH sthapatayaH saaMvatsara chikitsakaaH .. \SC.. \EN{0120870171}praaGYaa medhaa vino daantaa dakshaaH shuuraa bahu shrutaaH . \EN{0120870173}kuliinaaH sattva saMpannaa yuktaaH sarveshhu karmasu .. \SC.. \EN{0120870181}puujayed.h dhaarmikaan.h raajaa nigR^ihNiiyaad.h adhaarmikaan.h . \EN{0120870183}niyuJNjyaachcha prayatnena sarva varNaan.h sva karmasu .. \SC.. \EN{0120870191}baahyamaabhyantaraM chaiva paura jaanapadaM janam.h . \EN{0120870193}chaaraiH suviditaM kR^itvaa tataH karma prayojayet.h .. \SC.. \EN{0120870201}chaaraan.h mantraM cha koshaM cha mantraM chaiva visheshhataH . \EN{0120870203}anutishhThet.h svayaM raajaa sarvaM hyatra pratishhThitam.h .. \SC.. \EN{0120870211}udaasiinaari mitraaNaaM sarvameva chikiirshhitam.h . \EN{0120870213}pure jana pade chaiva GYaatavyaM chaara chakshushhaa .. \SC.. \EN{0120870221}tatastathaa vidhaatavyaM sarvamevaapramaada taH . \EN{0120870223}bhaktaan.h pujayataa nityaM dvishhatashcha nigR^ihNataa .. \SC.. \EN{0120870231}yashhTtavyaM kratubhirnityaM daatavyaM chaapyapiiDayaa . \EN{0120870233}prajaanaaM rakshaNaM kaaryaM na kaaryaM karma garhitam.h .. \SC.. \EN{0120870241}kR^ipaNaanaatha vR^iddhaanaaM vidhavaanaaM cha yoshhitaam.h . \EN{0120870243}yoga kshemaM cha vR^ittiM cha nityameva prakalpayet.h .. \SC.. \EN{0120870251}aashrameshhu yathaa kaalaM chela bhaajana bhojanam.h . \EN{0120870253}sadaivopahared.h raajaa sat.h kR^ityaanavamanya cha .. \SC.. \EN{0120870261}aatmaanaM sarva kaaryaaNi taapase raajyameva cha . \EN{0120870263}nivedayet.h prayatnena tishhThet.h prahvashcha sarva daa .. \SC.. \EN{0120870271}sarvaartha tyaaginaM raajaa kule jaataM bahushrutam.h . \EN{0120870273}puujayet.h taadR^ishaM dR^ishhTvaa shayanaasana bhojanaiH .. \SC.. \EN{0120870281}tasmin.h kurviita vishvaasaM raajaa kasyaaM chid.h aapadi . \EN{0120870283}taapaseshhu hi vishvaasamapi kurvanti dasyavaH .. \SC.. \EN{0120870291}tasmin.h nidhiin.h aadadhiita praGYaaM paryaadadiita cha . \EN{0120870293}na chaapyabhiikshNaM seveta bhR^ishaM vaa pratipuujayet.h .. \SC.. \EN{0120870301}anyaH kaaryaH sva raashhTreshhu para raashhTreshhu chaaparaH . \EN{0120870303}aTaviishhvaparaH kaaryaH saamanta nagareshhu cha .. \SC.. \EN{0120870311}teshhu sat.h kaara sa.nskaaraan.h saMvibhaagaa.nshcha kaarayet.h . \EN{0120870313}para raashhTraaTavii stheshhu yathaa sva vishhaye tathaa .. \SC.. \EN{0120870321}te kasyaaM chid.h avasthaayaaM sharaNaM sharaNaarthine . \EN{0120870323}raaGYe dadyuryathaa kaamaM taapasaaH sa.nshita vrataaH .. \SC.. \EN{0120870331}eshha te lakshaNoddeshaH sa.nkshepeNa prakiirtitaH . \EN{0120870333}yaadR^ishaM nagaraM raajaa svayamaavastumarhati.. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0120880011}raashhTra guptiM cha me raajan.h raashhTrasyaiva cha sa.ngraham.h . \EN{0120880013}samyag.h jiGYaasamaanaaya prabruuhi bharata R^ishhabha.. \SC..(y) \EN{0120880021}raashhTra guptiM cha te samyag.h raashhTrasyaiva cha sa.ngraham.h . \EN{0120880023}hanta sarvaM pravakshyaami tattvameka manaaH shR^iNu .. \SC.. \EN{0120880031}graamasyaadhipatiH kaaryo dasha graamyastathaa.aparaH . \EN{0120880033}dvi guNaayaaH shatasyaivaM sahasrasya cha kaarayet.h .. \SC.. \EN{0120880041}graame yaan.h graama doshhaa.nshcha graamikaH paripaalayet.h . \EN{0120880043}taan.h bruuyaad.h dasha paayaasau sa tu vi.nshati paaya vai .. \SC.. \EN{0120880051}saapi vi.nshatyadhipatirvR^ittaM jaanapade jane . \EN{0120880053}graamaaNaaM shata paalaaya sarvameva nivedayet.h .. \SC.. \EN{0120880061}yaani gramiiNa bhojyaani graamikastaanyupaashnuyaat.h . \EN{0120880063}dasha pastena bhartavyastenaapi dvi guNaadhipaH .. \SC.. \EN{0120880071}graamaM graama shataadhyaksho bhoktumarhati sat.h kR^itaH . \EN{0120880073}mahaantaM bharata shreshhTha susphiita jana sa.nkulam.h . \EN{0120880075}tatra hyanekamaayattaM raaGYo bhavati bhaarata .. \SC.. \EN{0120880081}shaakhaa nagaramarhastu sahasra patiruttamam.h . \EN{0120880083}dhaanya hairaNya bhogena bhoktuM raashhTriyodyataH .. \SC.. \EN{0120880091}tathaa yad.h graama kR^ityaM syaad.h graami kR^ityaM cha te svayam.h . \EN{0120880093}dharmaGYaH sachivaH kashchit.h tat.h prapashyed.h atandritaH .. \SC.. \EN{0120880101}nagare nagare cha syaad.h ekaH sarvaartha chintakaH . \EN{0120880103}uchchaiH sthaane ghora ruupo nakshatraaNaamiva grahaH . \EN{0120880105}bhavet.h sa taan.h parikraamet.h sarvaan.h eva sadaa svayam.h .. \SC.. \EN{0120880111}vikrayaM krayamadhvaanaM bhaktaM cha sa parivyayam.h . \EN{0120880113}yoga kshemaM cha saMprekshya vaNijaH kaarayet.h karaan.h .. \SC.. \EN{0120880121}utpattiM daana vR^ittiM cha shilpaM saMprekshya chaasakR^it.h . \EN{0120880123}shilpa pratikaraan.h eva shilpinaH prati kaarayet.h .. \SC.. \EN{0120880131}uchchaavacha karaa nyaayyaaH puurva raaGYaaM yudhishhThira . \EN{0120880133}yathaa yathaa na hiiyera.nstathaa kuryaan.h mahii patiH .. \SC.. \EN{0120880141}phalaM karma cha saMprekshya tataH sarvaM prakalpayet.h . \EN{0120880143}phalaM karma cha nirhetu na kashchit.h saMpravartayet.h .. \SC.. \EN{0120880151}yathaa raajaa cha kartaa cha syaataaM karmaNi bhaaginau . \EN{0120880153}samavekshya tathaa raaGYaa praNeyaaH satataM karaaH .. \SC.. \EN{0120880161}nochchhindyaad.h aatmano muulaM pareshhaaM vaa.api tR^ishhNayaa . \EN{0120880163}iihaa dvaaraaNi samrudhya raajaa saMpriiti darshanaH .. \SC.. \EN{0120880171}pradvishhanti parikhyaataM raajaanamati khaadanam.h . \EN{0120880173}pradvishhTasya kutaH shreyaH saMpriyo labhate priyam.h .. \SC.. \EN{0120880181}vatsopamyena dogdhavyaM raashhTramakshiiNa buddhinaa . \EN{0120880183}bhR^ito vatso jaata balaH piiDaaM sahati bhaarata .. \SC.. \EN{0120880191}na karma kurute vatso bhR^ishaM dugdho yudhishhThira . \EN{0120880193}raashhTramapyatidugdhaM hi na karma kurute mahat.h .. \SC.. \EN{0120880201}yo raashhTramanugR^ihNaati parigR^ihya svayaM nR^ipaH . \EN{0120880203}sa.njaataM upajiivan.h sa labhate sumahat.h phalam.h .. \SC.. \EN{0120880211}aapad.h arthaM hi nichayaan.h raajaanaiha chinvate . \EN{0120880213}raashhTraM cha kosha bhuutaM syaat.h kosho veshma gatastathaa .. \SC.. \EN{0120880221}paura jaanapadaan.h sarvaan.h sa.nshritopaashritaa.nstathaa . \EN{0120880223}yathaa shaktyanukaMpeta sarvaan.h abhyantaraan.h api .. \SC.. \EN{0120880231}baahyaM janaM bhedayitvaa bhoktavyo madhyamaH sukham.h . \EN{0120880233}evaM na saMprakupyante janaaH sukhita duHkhitaaH .. \SC.. \EN{0120880241}praag.h eva tu karaadaanamanubhaashhya punaH punaH . \EN{0120880243}sa.nnipatya sva vishhaye bhayaM raashhTre pradarshayet.h .. \SC.. \EN{0120880251}iyamaapat.h samutpannaa para chakra bhayaM mahat.h . \EN{0120880253}api naantaaya kalpeta veNoriva phalaagamaH .. \SC.. \EN{0120880261}arayo me samutthaaya bahubhirdasyubhiH saha . \EN{0120880263}idamaatma vadhaayaiva raashhTramichchhanti baadhitum.h .. \SC.. \EN{0120880271}asyaamaapadi ghoraayaaM saMpraapte daaruNe bhaye . \EN{0120880273}paritraaNaaya bhavataaM praarthayishhye dhanaani vaH .. \SC.. \EN{0120880281}pratidaasye cha bhavataaM sarvaM chaahaM bhaya kshaye . \EN{0120880283}naarayaH pratidaasyanti yad.h hareyurbalaad.h itaH .. \SC.. \EN{0120880291}kalatramaaditaH kR^itvaa nashyet.h svaM svayameva hi . \EN{0120880293}api chet.h putra daaraarthamartha sa.nchayaishhyate .. \SC.. \EN{0120880301}nandaami vaH prabhaavena putraaNaamiva chodaye . \EN{0120880303}yathaa shaktyanugR^ihNaami raashhTrasyaapiiDayaa cha vaH .. \SC.. \EN{0120880311}aapatsveva cha boDhavyaM bhavadbhiH sad.h gavairiva . \EN{0120880313}na vaH priya taraM kaaryaM dhanaM kasyaaM chid.h aapadi .. \SC.. \EN{0120880321}iti vaachaa madhurayaa shlakshNayaa sopachaarayaa . \EN{0120880323}sva rashmiin.h abhyavasR^ijed.h yugamaadaaya kaala vit.h .. \SC.. \EN{0120880331}prachaaraM bhR^itya bharaNaM vyayaM go graama to bhayam.h . \EN{0120880333}yoga kshemaM cha saMprekshya gominaH kaarayet.h karaan.h .. \SC.. \EN{0120880341}upekshitaa hi nashyeyurgomino.araNya vaasinaH . \EN{0120880343}tasmaat.h teshhu visheshheNa mR^idu puurvaM samaacharet.h .. \SC.. \EN{0120880351}saantvanaM rakshaNaM daanamavasthaa chaapyabhiikshNashaH . \EN{0120880353}gominaaM paartha kartavyaM saMvibhaagaaH priyaaNi cha .. \SC.. \EN{0120880361}ajasraM upayoktavyaM phalaM gomishhu sarva taH . \EN{0120880363}prabhaavayati raashhTraM cha vyavahaaraM kR^ishhiM tathaa .. \SC.. \EN{0120880371}tasmaad.h gomishhu yatnena priitiM kuryaad.h vichakshaNaH . \EN{0120880373}dayaavaan.h apramattashcha karaan.h saMpraNayan.h mR^iduun.h .. \SC.. \EN{0120880381}sarva tra kshema charaNaM sulabhaM taata gomibhiH . \EN{0120880383}na hyataH sadR^ishaM ki.nchid.h dhanamasti yudhishhThira.. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0120890011}yadaa raajaa samartho.api koshaarthii syaan.h mahaa mate . \EN{0120890013}kathaM pravarteta tadaa tan.h me bruuhi pitaa maha.. \SC..(y) \EN{0120890021}yathaa.a.adeshaM yathaa kaalamapi chaiva yathaa balam.h . \EN{0120890023}anushishhyaat.h prajaa raajaa dharmaarthii tadd.h hite ratah.. \SC..(bh) \EN{0120890031}yathaa taasaaM cha manyeta shreyaatmanaiva cha . \EN{0120890033}tathaa dharmyaaNi sarvaaNi raajaa raashhTre pravartayet.h .. \SC.. \EN{0120890041}madhu dohaM duhed.h raashhTraM bhramaraan.h na vipaatayet.h . \EN{0120890043}vatsaapekshii duhechchaiva stanaa.nshcha na vikuTTayet.h .. \SC.. \EN{0120890051}jala okaa vat.h pibed.h raashhTraM mR^idunaiva naraadhipa . \EN{0120890053}vyaaghrii iva cha haret.h putramadashhTvaa maa pated.h iti .. \SC.. \EN{0120890061}alpenaalpena deyena vardhamaanaM pradaapayet.h . \EN{0120890063}tato bhuuyastato bhuuyaH kaamaM vR^iddhiM samaacharet.h .. \SC.. \EN{0120890071}damayann.h iva damyaanaaM shashvad.h bhaaraM pravardhayet.h . \EN{0120890073}mR^idu puurvaM prayatnena paashaan.h abhyavahaarayet.h .. \SC.. \EN{0120890081}sakR^it.h paashaavakiirNaaste na bhavishhyanti durdamaaH . \EN{0120890083}uchiteneva bhoktavyaaste bhavishhyanti yatna taH .. \SC.. \EN{0120890091}tasmaat.h sarva samaaraMbho durlabhaH purushha vrajaH . \EN{0120890093}yathaa mukhyaan.h saantvayitvaa bhoktavyaitaro janaH .. \SC.. \EN{0120890101}tatastaan.h bhedayitvaa.atha paraspara vivakshitaan.h . \EN{0120890103}bhuJNjiita saantvayitvaiva yathaa sukhamayatna taH .. \SC.. \EN{0120890111}na chaasthaane na chaakaale karaan.h ebhyo.anupaatayet.h . \EN{0120890113}aanupuurvyeNa saantvena yathaa kaalaM yathaa vidhi .. \SC.. \EN{0120890121}upaayaan.h prabraviimyetaan.h na me maayaa vivakshitaa . \EN{0120890123}anupaayena damayan.h prakopayati vaajinaH .. \SC.. \EN{0120890131}paanaagaaraaNi veshaashcha vesha praapaNikaastathaa . \EN{0120890133}kushiilavaaH sa kitavaa ye chaanye kechid.h iidR^ishaaH . \EN{0120890141}niyamyaaH sarvaivaite ye raashhTrasyopaghaatakaaH . \EN{0120890143}ete raashhTre hi tishhThanto baadhante bhadrikaaH prajaaH .. \SC.. \EN{0120890151}na kena chid.h yaachitavyaH kashchit.h ki.nchid.h anaapadi . \EN{0120890153}iti vyavasthaa bhuutaanaaM purastaan.h manunaa kR^itaa .. \SC.. \EN{0120890161}sarve tathaa na jiiveyurna kuryuH karma ched.h iha . \EN{0120890163}sarvaiva trayo lokaa na bhaveyurasa.nshayam.h .. \SC.. \EN{0120890171}prabhurniyamane raajaa yaitaan.h na niyachchhati . \EN{0120890173}bhu.nkte sa tasya paapasya chaturbhaagamiti shrutiH . \EN{0120890175}tathaa kR^itasya dharmasya chaturbhaagaM upaashnute .. \SC.. \EN{0120890181}sthaanaanyetaani sa.ngamya prasa.nge bhuuti naashanaH . \EN{0120890183}kaama prasaktaH purushhaH kimakaaryaM vivarjayet.h .. \SC.. \EN{0120890191}aapadyeva tu yaacheran.h yeshhaaM naasti parigrahaH . \EN{0120890193}daatavyaM dharma tastebhyastvanukroshaad.h dayaa.arthinaa .. \SC.. \EN{0120890201}maa te raashhTre yaachanakaa maa te bhuuyushcha dasyavaH . \EN{0120890203}ishhDaadaataaraivaite naite bhuutasya bhaavakaaH .. \SC.. \EN{0120890211}ye bhuutaanyanugR^ihNanti vardhayanti cha ye prajaaH . \EN{0120890213}te te raashhTre pravartantaaM maa bhuutaanaamabhaavakaaH .. \SC.. \EN{0120890221}daNDyaaste cha mahaa raaja dhanaadaana prayojanaaH . \EN{0120890223}prayogaM kaarayeyustaan.h yathaa bali karaa.nstathaa .. \SC.. \EN{0120890231}kR^ishhi go rakshya vaaNijyaM yachchaanyat.h ki.nchid.h iidR^isham.h . \EN{0120890233}purushhaiH kaarayet.h karma bahubhiH saha karmibhiH .. \SC.. \EN{0120890241}narashchet.h kR^ishhi go rakshyaM vaaNijyaM chaapyanushhThitaH . \EN{0120890243}sa.nshayaM labhate ki.nchit.h tena raajaa vigarhyate .. \SC.. \EN{0120890251}dhaninaH puujayen.h nityaM yaanaat.h chhaadana bhojanaiH . \EN{0120890253}vaktavyaashchaanugR^ihNiidhvaM puujaaH saha mayeti ha .. \SC.. \EN{0120890261}a.ngametan.h mahad.h raaGYaaM dhanino naama bhaarata . \EN{0120890263}kakudaM sarva bhuutaanaaM dhana stho naatra sa.nshayaH .. \SC.. \EN{0120890271}praaGYaH shuuro dhana sthashcha svaamii dhaarmikaiva cha . \EN{0120890273}tapasvii satya vaadii cha buddhi maa.nshchaabhirakshati .. \SC.. \EN{0120890281}tasmaad.h eteshhu sarveshhu priiti maan.h bhava paarthiva . \EN{0120890283}satyamaarjavamakrodhamaanR^isha.nsyaM cha paalaya .. \SC.. \EN{0120890291}evaM daNDaM cha koshaM cha mitraM bhuumiM cha lapsyase . \EN{0120890293}satyaarjava paro raajan.h mitra kosha samanvitah.. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0120900011}vanaspatiin.h bhakshya phalaan.h na chhindyurvishhaye tava . \EN{0120900013}braahmaNaanaaM muula phalaM dharmyamaahurmaniishhiNah.. \SC..(bh) \EN{0120900021}braahmaNebhyo.atiriktaM cha bhuJNjiirann.h itare janaaH . \EN{0120900023}na braahmaNoparodhena hared.h anyaH kathaM chana .. \SC.. \EN{0120900031}viprashchet.h tyaagamaatishhThed.h aakhyaayaavR^itti karshitaH . \EN{0120900033}parikalpyaasya vR^ittiH syaat.h sa daarasya naraadhipa .. \SC.. \EN{0120900041}sa chen.h nopanivarteta vaachyo braahmaNa sa.nsadi . \EN{0120900043}kasminn.h idaaniiM maryaadaamayaM lokaH karishhyati .. \SC.. \EN{0120900051}asa.nshayaM nivarteta na ched.h vakshyatyataH param.h . \EN{0120900053}puurvaM parokshaM kartavyametat.h kaunteya shaasanam.h .. \SC.. \EN{0120900061}aahuretajjanaa brahman.h na chaitat.h shraddadhaamyaham.h . \EN{0120900063}nimantryashcha bhaved.h bhogairavR^ittyaa chet.h tadaa.a.acharet.h .. \SC.. \EN{0120900071}kR^ishhi go rakshya vaaNijyaM lokaanaamiha jiivanam.h . \EN{0120900073}uurdhvaM chaiva trayii vidyaa saa bhuutaan.h bhaavayatyuta .. \SC.. \EN{0120900081}tasyaaM prayatamaanaayaaM ye syustat.h paripanthinaH . \EN{0120900083}dasyavastad.h vadhaayeha brahmaa kshatramathaasR^ijat.h .. \SC.. \EN{0120900091}shatruun.h jahi prajaa raksha yajasva kratubhirnR^ipa . \EN{0120900093}yudhyasva samare viiro bhuutvaa kaurava nandana .. \SC.. \EN{0120900101}samrakshyaan.h paalayed.h raajaa yaH sa raajaa.a.arya kR^it.h tamaH . \EN{0120900103}ye kechit.h taan.h na rakshanti tairartho naasti kashchana .. \SC.. \EN{0120900111}sadaiva raaGYaa boddhavyaM sarva lokaad.h yudhishhThira . \EN{0120900113}tasmaad.h hetorhi bhuJNjiita manushhyaan.h eva maanavaH .. \SC.. \EN{0120900121}antarebhyaH paraan.h rakshan.h parebhyaH punarantaraan.h . \EN{0120900123}paraan.h parebhyaH svaan.h svebhyaH sarvaan.h paalaya nitya daa .. \SC.. \EN{0120900131}aatmaanaM sarva to rakshan.h raajaa raksheta mediniim.h . \EN{0120900133}aatma muulamidaM sarvamaahurhi vidushho janaaH .. \SC.. \EN{0120900141}kiM chhidraM ko.anushha.ngo me kiM vaa.astyavinipaatitam.h . \EN{0120900143}kuto maamaasraved.h doshhaiti nityaM vichintayet.h .. \SC.. \EN{0120900151}guptaishchaarairanumataiH pR^ithiviimanuchaarayet.h . \EN{0120900153}suniitaM yadi me vR^ittaM prasha.nsanti na vaa punaH . \EN{0120900155}kachchid.h rochejjana pade kachchid.h raashhTre cha me yashaH .. \SC.. \EN{0120900161}dharma GYaanaaM dhR^iti mataaM sa.ngraameshhvapalaayinaam.h . \EN{0120900163}raashhTraM cha ye anujiivanti ye cha raaGYo.anujiivinaH .. \SC.. \EN{0120900171}amaatyaanaaM cha sarveshhaaM madhya sthaanaaM cha sarvashaH . \EN{0120900173}ye cha tvaa.abhiprasha.nseyurnindeyuratha vaa punaH . \EN{0120900175}sarvaan.h supariNiitaa.nstaan.h kaarayeta yudhishhThira .. \SC.. \EN{0120900181}ekaantena hi sarveshhaaM na shakyaM taata rochitum.h . \EN{0120900183}mitraamitramatho madhyaM sarva bhuuteshhu bhaarata .. \SC.. \EN{0120900191}tulya baahu balaanaaM cha guNairapi nishhevinaam.h . \EN{0120900193}kathaM syaad.h adhikaH kashchit.h sa tu bhuJNjiita maanavaan.h .. \SC.. \EN{0120900201}ye charaa hyacharaan.h adyurada.nshhTraan.h da.nshhTriNastathaa . \EN{0120900203}aashii vishheva kruddhaa bhuja gaa bhuja gaan.h iva .. \SC.. \EN{0120900211}etebhyashchaapramattaH syaat.h sadaa yatto yudhishhThira . \EN{0120900213}bhaaruNDa sadR^ishaa hyete nipatanti pramaadyataH .. \SC.. \EN{0120900221}kachchit.h te vaNijo raashhTre nodvijante karaarditaaH . \EN{0120900223}kriiNanto bahu vaa.alpena kaantaara kR^ita nishramaaH .. \SC.. \EN{0120900231}kachchit.h kR^ishhi karaa raashhTraM na jahatyati piiDitaaH . \EN{0120900233}ye vahanti dhuraM raaGYaaM saMbharanti itaraan.h api .. \SC.. \EN{0120900241}ito dattena jiivanti devaa pitR^i gaNaastathaa . \EN{0120900243}manushhyoraga rakshaa.nsi vayaa.nsi pashavastathaa .. \SC.. \EN{0120900251}eshhaa te raashhTra vR^ittishcha raashhTra guptishcha bhaarata . \EN{0120900253}etamevaarthamaashritya bhuuyo vakshyaami paaNDava.. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0120910011}yaan.h a.ngiraaH kshatra dharmaan.h utathyo brahma vit.h tamaH . \EN{0120910013}maandhaatre yauvanaashvaaya priiti maan.h abhyabhaashhata.. \SC..(bh) \EN{0120910021}sa yathaa.anushashaasainaM utathyo brahma vittama . \EN{0120910023}tat.h te sarvaM pravakshyaami nikhilena yudhishhThira .. \SC.. \EN{0120910031}dharmaaya raajaa bhavati na kaama karaNaaya tu . \EN{0120910033}maandhaatarevaM jaaniihi raajaa lokasya rakshitaa.. \SC..(uta) \EN{0120910041}raajaa charati vai dharmaM devatvaayaiva gachchhati . \EN{0120910043}na ched.h dharmaM sa charati narakaayaiva gachchhati .. \SC.. \EN{0120910051}dharme tishhDhanti bhuutaani dharmo raajani tishhThati . \EN{0120910053}taM raajaa saadhu yaH shaasti sa raajaa pR^ithivii patiH .. \SC.. \EN{0120910061}raajaa parama dharmaatmaa lakshmiivaan.h paapochyate . \EN{0120910063}devaashcha garhaaM gachchhanti dharmo naasti iti chochyate .. \SC.. \EN{0120910071}adharme vartamaanaanaamartha siddhiH pradR^ishyate . \EN{0120910073}tad.h eva ma.ngalaM sarvaM lokaH samanuvartate .. \SC.. \EN{0120910081}uchchhidyate dharma vR^ittamadharmo vartate mahaan.h . \EN{0120910083}bhayamaahurdivaa raatraM yadaa paapo na vaaryate .. \SC.. \EN{0120910091}na vedaan.h anuvartanti vrata vanto dvijaatayaH . \EN{0120910093}na yaGYaa.nstanvate vipraa yadaa paapo na vaaryate .. \SC.. \EN{0120910101}vadhyaanaamiva sarveshhaaM mano bhavati vihvalam.h . \EN{0120910103}manushhyaaNaaM mahaa raaja yadaa paapo na vaaryate .. \SC.. \EN{0120910111}ubhau lokaavabhiprekshya raajaanaM R^ishhayaH svayam.h . \EN{0120910113}asR^ijan.h sumahad.h bhuutamayaM dharmo bhavishhyati .. \SC.. \EN{0120910121}yasmin.h dharmo viraajeta taM raajaanaM prachakshate . \EN{0120910123}yasmin.h viliiyate dharmaM taM devaa veshhalaM viduH .. \SC.. \EN{0120910131}vR^ishho hi bhagavaan.h dharmo yastasya kurute hyalam.h . \EN{0120910133}vR^ishhalaM taM vidurdevaastasmaad.h dharmaM na lopayet.h .. \SC.. \EN{0120910141}dharme vardhati vardhanti sarva bhuutaani sarva daa . \EN{0120910143}tasmin.h hrasati hiiyante tasmaad.h dharmaM pravardhayet.h .. \SC.. \EN{0120910151}dhanaat.h sravati dharmo hi dhaaraNaad.h veti nishchayaH . \EN{0120910153}akaaryaaNaaM manushhyendra sa siimaanta karaH smR^itaH .. \SC.. \EN{0120910161}prabhavaarthaM hi bhuutaanaaM dharmaH sR^ishhDaH svayaM bhuvaa . \EN{0120910163}tasmaat.h pravardhayed.h dharmaM prajaa.anugraha kaaraNaat.h . \EN{0120910171}tasmaad.h hi raaja shaarduula dharmaH shreshhThaiti smR^itaH . \EN{0120910173}sa raajaa yaH prajaaH shaasti saadhu kR^it.h purushha R^ishhabhaH .. \SC.. \EN{0120910181}kaama krodhaavanaadR^itya dharmamevaanupaalayet.h . \EN{0120910183}dharmaH shreyaskara tamo raaGYaaM bharata sattama .. \SC.. \EN{0120910191}dharmasya braahmaNaa yonistasmaat.h taan.h puujayet.h sadaa . \EN{0120910193}braahmaNaanaaM cha maandhaataH kaamaan.h kuryaad.h amatsarii .. \SC.. \EN{0120910201}teshhaaM hyakaama karaNaad.h raaGYaH sa.njaayate bhayam.h . \EN{0120910203}mitraaNi cha na vardhante tathaa.amitrii bhavantyapi .. \SC.. \EN{0120910211}braahmaNaan.h vai tadaa.asuuyaad.h yadaa vairochano baliH . \EN{0120910213}athaasmaat.h shriirapaakraamad.h yaa.asminn.h aasiit.h prataapinii .. \SC.. \EN{0120910221}tatastasmaad.h apakramya saa.agachchhat.h paaka shaasanam.h . \EN{0120910223}atha so.anvatapat.h pashchaat.h shriyaM dR^ishhTvaa puraM dare .. \SC.. \EN{0120910231}etat.h phalamasuuyaayaa.abhimaanasya chaabhibho . \EN{0120910233}tasmaad.h budhyasva maandhaatarmaa tvaa jahyaat.h prataapinii .. \SC.. \EN{0120910241}darpo naama shriyaH putro jaGYe adharmaad.h iti shrutiH . \EN{0120910243}tena devaasuraa raajan.h niitaaH subahusho vasham.h .. \SC.. \EN{0120910251}raaja R^ishhayashcha bahavastasmaad.h budhyasva paarthiva . \EN{0120910253}raajaa bhavati taM jitvaa daasastena paraajitaH .. \SC.. \EN{0120910261}sa yathaa darpa sahitamadharmaM naanusevase . \EN{0120910263}tathaa vartasya maandhaatashchiraM chet.h sthaatumichchhasi .. \SC.. \EN{0120910271}mattaat.h pramattaat.h pogaNDaad.h unmattaachcha visheshhataH . \EN{0120910273}tad.h abhyaasaad.h upaavartaad.h ahitaanaaM cha sevanaat.h .. \SC.. \EN{0120910281}nigR^ihiitaad.h amaatyaachcha striibhyashchaiva visheshhataH . \EN{0120910283}parvataad.h vishhamaad.h durgaad.h hastino.ashvaat.h sarii sR^ipaat.h .. \SC.. \EN{0120910291}etebhyo nitya yattaH syaan.h naktaM charyaaM cha varjayet.h . \EN{0120910293}atyaayaM chaati maanaM cha daMbhaM krodhaM cha varjayet.h .. \SC.. \EN{0120910301}aviGYaataasu cha striishhu kliibaasu svairiNiishhu cha . \EN{0120910303}para bhaaryaasu kanyaasu naachareN maithunaM nR^ipaH .. \SC.. \EN{0120910311}kuleshhu paapa rakshaa.nsi jaayante varNa sa.nkaraat.h . \EN{0120910313}apumaa.nso.a.nga hiinaashcha sthuula jihvaa vichetasaH .. \SC.. \EN{0120910321}ete chaanye cha jaayante yadaa raajaa pramaadyati . \EN{0120910323}tasmaad.h raaGYaa visheshheNa vartitavyaM prajaa hite .. \SC.. \EN{0120910331}kshatriyasya pramattasya doshhaH sa.njaayate mahaan.h . \EN{0120910333}adharmaaH saMpravartante prajaa sa.nkara kaarakaaH .. \SC.. \EN{0120910341}ashiite vidyate shiitaM shiite shiitaM na vidyate . \EN{0120910343}avR^ishhTirati vR^ishhTishcha vyaadhishchaavishati prajaaH .. \SC.. \EN{0120910351}nakshatraaNyupatishhThanti grahaa ghoraastathaa.apare . \EN{0120910353}utpaataashchaatra dR^ishyante bahavo raaja naashanaaH .. \SC.. \EN{0120910361}arakshitaatmaa yo raajaa prajaashchaapi na rakshati . \EN{0120910363}prajaashcha tasya kshiiyante taashcha so.anu vinashyati .. \SC.. \EN{0120910371}dvaavaadadaate hyekasya dvayoshcha bahavo.apare . \EN{0120910373}kumaaryaH saMpralupyante tadaa.a.ahurnR^ipa duushhaNam.h .. \SC.. \EN{0120910381}mamaitad.h iti naikasya manushhyeshhvavatishhThate . \EN{0120910383}tyaktvaa dharmaM yadaa raajaa pramaadamanutishhThati.. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0120920011}kaala varshhii cha parjanyo dharma chaarii cha paarthivaH . \EN{0120920013}saMpad.h yad.h eshha bhavati saa bibharti sukhaM prajaaH .. \SC.. \EN{0120920021}yo na jaanaati nirhantuM vastraaNaaM rajako malam.h . \EN{0120920023}raktaani vaa shodhayituM yathaa naasti tathiava saH .. \SC.. \EN{0120920031}evameva dvijendraaNaaM kshatriyaaNaaM vishaamapi . \EN{0120920033}shuudraashchaturNaaM varNaanaaM naanaa karmasvavasthitaaH .. \SC.. \EN{0120920041}karma shuudre kR^ishhirvaishye daNDa niitishcha raajani . \EN{0120920043}brahma charyaM tapo mantraaH satyaM chaapi dvijaatishhu .. \SC.. \EN{0120920051}teshhaaM yaH kshatriyo veda vastraaNaamiva shodhanam.h . \EN{0120920053}shiila doshhaan.h vinirhantuM sa pitaa sa prajaa patiH .. \SC.. \EN{0120920061}kR^itaM tretaa dvaaparashcha kalishcha bharata R^ishhabha . \EN{0120920063}raaja vR^ittaani sarvaaNi raajaiva yugaM uchyate .. \SC.. \EN{0120920071}chaaturvarNyaM tathaa vedaashchaaturaashramyameva cha . \EN{0120920073}sarvaM pramuhyate hyetad.h yadaa raajaa pramaadyati .. \SC.. \EN{0120920081}raajaiva kartaa bhuutaanaaM raajaiva cha vinaashakaH . \EN{0120920083}dharmaatmaa yaH sa kartaa syaad.h adharmaatmaa vinaashakaH .. \SC.. \EN{0120920091}raaGYo bhaaryaashcha putraashcha baandhavaaH suhR^idastathaa . \EN{0120920093}sametya sarve shochanti yadaa raajaa pramaadyati .. \SC.. \EN{0120920101}hastino.ashvaashcha gaavashchaapyushhTraashvatara gardabhaaH . \EN{0120920103}adharma vR^itte nR^i patau sarve siidanti paarthiva .. \SC.. \EN{0120920111}durbalaarthaM balaM sR^ishhTaM dhaatraa maandhaataruchyate . \EN{0120920113}abalaM tan.h mahad.h bhuutaM yasmin.h sarvaM pratishhThitam.h .. \SC.. \EN{0120920121}yachcha bhuutaM sa bhajate bhuutaa ye cha tad.h anvayaaH . \EN{0120920123}adharma sthe hi nR^i patau sarve siidanti paarthiva .. \SC.. \EN{0120920131}durbalasya hi yachchakshurmuneraashii vishhasya cha . \EN{0120920133}avishhahya tamaM manye maa sma durbalamaasadaH .. \SC.. \EN{0120920141}durbalaa.nstaata budhyethaa nityamevaavimaanitaan.h . \EN{0120920143}maa tvaaM durbala chakshuu.nshhi pradaheyuH sa baandhavam.h .. \SC.. \EN{0120920151}na hi durbala dagdhasya kule ki.nchit.h prarohati . \EN{0120920153}aamuulaM nirdahatyeva maa sma durbalamaasadaH .. \SC.. \EN{0120920161}abalaM vai balaat.h shreyo yachchaati bala vad.h balam.h . \EN{0120920163}balasyaabala dagdhasya na ki.nchid.h avashishhyate .. \SC.. \EN{0120920171}vimaanito hatotkrushhTastraataaraM chen.h na vindati . \EN{0120920173}amaanushha kR^itastatra daNDo hanti naraadhipam.h .. \SC.. \EN{0120920181}maa sma taata bale stheyaa baadhishhThaa maa.api durbalam.h . \EN{0120920183}maa tvaa durbala chakshuu.nshhi dhakshyantyagnirivaashrayam.h .. \SC.. \EN{0120920191}yaani mithyaa.abhishastaanaaM patantyashruuNi rodataam.h . \EN{0120920193}taani putraan.h pashuun.h ghnanti teshhaaM mithyaa.abhishaasataam.h .. \SC.. \EN{0120920201}yadi naatmani putreshhu na chet.h pautreshhu naptR^ishhu . \EN{0120920203}na hi paapaM kR^itaM karma sadyaH phalati gauriva .. \SC.. \EN{0120920211}yatraabalo vadhyamaanastraataaraM naadhigachchhati . \EN{0120920213}mahaan.h daiva kR^itastatra daNDaH patati daaruNaH .. \SC.. \EN{0120920221}yuktaa yadaa jaana padaa bhikshante braahmaNeva . \EN{0120920223}abhiikshNaM bhikshu doshheNa raajaanaM ghnanti taadR^ishaaH .. \SC.. \EN{0120920231}raaGYo yadaa jana pade bahavo raaja puurushhaaH . \EN{0120920233}anayenopavartante tad.h raaGYaH kilbishhaM mahat.h .. \SC.. \EN{0120920241}yadaa yuktaa nayantyarthaan.h kaamaad.h artha vashena vaa . \EN{0120920243}kR^ipaNaM yaachamaanaanaaM tad.h raaGYo vaishasaM mahat.h .. \SC.. \EN{0120920251}mahaa vR^iksho jaayate vardhate cha taM chaiva bhuutaani samaashrayanti . \EN{0120920253}yadaa vR^ikshashchhidyate dahyate vaa tadaa.a.ashrayaa.aniketaa bhavanti .. \SC.. \EN{0120920261}yadaa raashhTre dharmamagryaM charanti sa.nskaaraM vaa raaja guNaM bruvaaNaaH . \EN{0120920263}tairevaadharmashcharito dharma mohaat.h tuurNaM jahyaat.h sukR^itaM dushhkR^itaM cha .. \SC.. \EN{0120920271}yatra paapaa jyaayamaanaashcharanti sataaM kalirvindati tatra raaGYaH . \EN{0120920273}yadaa raajaa shaasti naraan.h nashishhyaan.h na tad.h raaGYya vardhate bhuumi paala .. \SC.. \EN{0120920281}yashchaamaatyaM maanayitvaa yathaa.arhaM mantre cha yuddhe cha nR^ipo niyuGYyaat.h . \EN{0120920283}paravardhate tasya raashhTraM nR^ipasya bhu.nkte mahiiM chaapyakhilaaM chiraaya .. \SC.. \EN{0120920291}atraapi sukR^itaM karma vaachaM chaiva subhaashhitaam.h . \EN{0120920293}samiikshya puujayan.h raajaa dharmaM praapnotyanuttamam.h .. \SC.. \EN{0120920301}saMvibhajya yadaa bhu.nkte na chaanyaan.h avamanyate . \EN{0120920303}nihanti balinaM dR^iptaM sa raaGYo dharmochyate .. \SC.. \EN{0120920311}traayate hi yadaa sarvaM vaachaa kaayena karmaNaa . \EN{0120920313}putrasyaapi na mR^ishhyechcha sa raaGYo dharmochyate .. \SC.. \EN{0120920321}yadaa shaaraNikaan.h raajaa putra vat.h parirakshati . \EN{0120920323}bhinatti na cha maryaadaaM sa raaGYo dharmochyate .. \SC.. \EN{0120920331}yadaa.a.apta dakshiNairyaGYairyajate shraddhayaa.anvitaH . \EN{0120920333}kaama dveshhaavanaadR^itya sa raaGYo dharmochyate .. \SC.. \EN{0120920341}kR^ipaNaanaatha vR^iddhaanaaM yadaa.ashru vyapamaarshhTi vai . \EN{0120920343}harshhaM sa.njanayan.h nR^INaaM sa raaGYo dharmochyate .. \SC.. \EN{0120920351}vivardhayati mitraaNi tathaa.arii.nshchaapakarshhati . \EN{0120920353}saMpuujayati saadhuu.nshcha sa raaGYo dharmochyate .. \SC.. \EN{0120920361}satyaM paalayati praaptyaa nityaM bhuumiM prayachchhati . \EN{0120920363}puujayatyatithiin.h bhR^ityaan.h sa raaGYo dharmochyate .. \SC.. \EN{0120920363}nigrahaanugrahau chobhau yatra syaataaM pratishhThitau . \EN{0120920371}asmim.h.N lloke pare chaiva raajaa tat.h praapnute phalam.h .. \SC.. \EN{0120920381}yamo raajaa dhaarmikaaNaaM maandhaataH parameshvaraH . \EN{0120920383}samyachchhan.h bhavati praaNaan.h na samyachchha.nstu paapakaH .. \SC.. \EN{0120920391}R^itvik.h purohitaachaaryaan.h sat.h kR^ityaanavamanya cha . \EN{0120920393}yadaa samyak.h pragR^ihNaati sa raaGYo dharmochyate .. \SC.. \EN{0120920401}yamo yachchhati bhuutaani sarvaaNyevaavisheshhataH . \EN{0120920403}tasya raaGYaa.anukartavyaM yantavyaa vidhi vat.h prajaaH .. \SC.. \EN{0120920411}sahasraaksheNa raajaa hi sarvaivopamiiyate . \EN{0120920413}sa pashyati hi yaM dharmaM sa dharmaH purushha R^ishhabha .. \SC.. \EN{0120920421}apramaadena shikshethaaH kshamaaM buddhiM dhR^itiM matim.h . \EN{0120920423}bhuutaanaaM sattva jiGYaasaaM saadhvasaadhu cha sarva daa .. \SC.. \EN{0120920431}sa.ngrahaH sarva bhuutaanaaM daanaM cha madhuraa cha vaak.h . \EN{0120920433}paura jaanapadaashchaiva goptavyaaH svaa yathaa prajaaH .. \SC.. \EN{0120920441}na jaatvadaksho nR^i patiH prajaaH shaknoti rakshitum.h . \EN{0120920443}bharo hi sumahaa.nstaata raajyaM naama sudushhkaram.h .. \SC.. \EN{0120920451}tad.h daNDa vin.h nR^ipaH praaGYaH shuuraH shaknoti rakshitum.h . \EN{0120920453}na hi shakyamadaNDena kliibenaabuddhinaa.api vaa .. \SC.. \EN{0120920461}abhiruupaiH kule jaatairdakshairbhaktairbahu shrutaiH . \EN{0120920463}sarvaa buddhiiH pariikshethaastaapasaashramiNaamapi .. \SC.. \EN{0120920471}tatastvaM sarva bhuutaanaaM dharmaM vetsyasi vai param.h . \EN{0120920473}sva deshe para deshe vaa na te dharmo vinashyati .. \SC.. \EN{0120920481}dharmashchaarthashcha kaamashcha dharmaivottaro bhavet.h . \EN{0120920483}asmim.h.N lloke pare chaiva dharma vit.h sukhamedhate .. \SC.. \EN{0120920491}tyajanti daaraan.h praaNaa.nshcha manushhyaaH pratipuujitaaH . \EN{0120920493}sa.ngrahashchaiva bhuutaanaaM daanaM cha madhuraa cha vaak.h .. \SC.. \EN{0120920501}apramaadashcha shauchaM cha taata bhuuti karaM mahat.h . \EN{0120920503}etebhyashchaiva maandhaataH satataM maa pramaadithaaH .. \SC.. \EN{0120920511}apramatto bhaved.h raajaa chhidra darshii paraatmanoH . \EN{0120920513}naasya chhidraM paraH pashyechchhidreshhu paramanviyaat.h .. \SC.. \EN{0120920521}etad.h vR^ittaM vaasavasya yamasya varuNasya cha . \EN{0120920523}raaja R^ishhiiNaaM cha sarveshhaaM tat.h tvamapyanupaalaya .. \SC.. \EN{0120920531}tat.h kurushhva mahaa raaja vR^ittaM raaja R^ishhi sevitam.h . \EN{0120920533}aatishhTha divyaM panthaanamahnaaya bharata R^ishhabha .. \SC.. \EN{0120920541}dharma vR^ittaM hi raajaanaM pretya cheha cha bhaarata . \EN{0120920543}deva R^ishhi pitR^i gandharvaaH kiirtayantyamita ojasaH .. \SC.. \EN{0120920551}saivaM ukto maandhaataa tenotathyena bhaarata . \EN{0120920553}kR^itavaan.h avisha.nkastad.h ekaH praapa cha mediniim.h .. \SC.. \EN{0120920561}bhavaan.h api tathaa sabhyan.h maandhaateva mahii patiH . \EN{0120920563}dharmaM kR^itvaa mahiiM rakshan.h svarge sthaanamavaapsyasi.. \SC.. (iti)\medskip\hrule\medskip %56 \EN{0120930011}kathaM dharme sthaatumichchhan.h raajaa varteta dhaarmikaH . \EN{0120930013}pR^ichchhaami tvaa kuru shreshhTha tan.h me bruuhi pitaa maha.. \SC..(y) \EN{0120930021}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120930023}giitaM dR^ishhTaartha tattvena vaamadevena dhii mataa.. \SC..(bh) \EN{0120930031}raajaa vasu manaa naama kausalyo bala vaan.h shuchiH . \EN{0120930033}maharshhiM paripaprachchha vaamadevaM yasho vinam.h .. \SC.. \EN{0120930041}dharmaartha sahitaM vaakyaM bhagavann.h anushaadhi maam.h . \EN{0120930043}yena vR^ittena vai tishhThan.h na chyaveyaM sva dharma taH .. \SC.. \EN{0120930051}tamabraviid.h vaamadevastapasvii japataaM varaH . \EN{0120930053}hema varNaM upaasiinaM yayaatimiva naahushham.h .. \SC.. \EN{0120930061}dharmamevaanuvartasva na dharmaad.h vidyate param.h . \EN{0120930063}dharme sthitaa hi raajaano jayanti pR^ithiviimimaam.h .. \SC.. \EN{0120930071}artha siddheH paraM dharmaM manyate yo mahii patiH . \EN{0120930073}R^itaaM cha kurute buddhiM sa dharmeNa virochate .. \SC.. \EN{0120930081}adharma dashrii yo raajaa balaad.h eva pravartate . \EN{0120930083}kshipramevaapayaato.asmaad.h ubhau prathama madhyamau .. \SC.. \EN{0120930091}asat.h paapishhTha sachivo vadhyo lokasya dharma haa . \EN{0120930093}sahaiva parivaareNa kshipramevaavasiidati .. \SC.. \EN{0120930101}arthaanaamananushhThaataa kaama chaarii vikatthanaH . \EN{0120930103}api sarvaaM mahiiM labdhvaa kshiprameva vinashyati .. \SC.. \EN{0120930111}athaadadaanaH kalyaaNamanasuuyurjitendriyaH . \EN{0120930113}vardhate mati maan.h raajaa srotobhiriva saagaraH .. \SC.. \EN{0120930121}na puurNo.asmi iti manyeta dharma taH kaama to.artha taH . \EN{0120930123}buddhi to mitra tashchaapi satataM vasudhaa.adhipaH .. \SC.. \EN{0120930131}eteshhveva hi sarveshhu loka yaatraa pratishhThitaa . \EN{0120930133}etaani shR^iNvam.h.N llabhate yashaH kiirtiM shriyaH prajaaH .. \SC.. \EN{0120930141}evaM yo dharma samraMbhii dharmaartha parichintakaH . \EN{0120930143}arthaan.h samiikshyaarabhate sa dhruvaM mahad.h ashnute .. \SC.. \EN{0120930151}adaataa hyanati sneho daNDenaavartayan.h prajaaH . \EN{0120930153}saahasa prakR^itii raajaa kshiprameva vinashyati .. \SC.. \EN{0120930161}atha paapaM kR^itaM buddhyaa na cha pashyatyabuddhi maan.h . \EN{0120930163}akiirtyaa.api samaayukto mR^ito narakamashnute .. \SC.. \EN{0120930171}atha maanayiturdaatuH shuklasya rasa vedinaH . \EN{0120930173}vyasanaM svamivotpannaM vijighaa.nsanti maanavaaH .. \SC.. \EN{0120930181}yasya naasti gururdharme na chaanyaan.h anupR^ichchhati . \EN{0120930183}sukha tantro.artha laabheshhu na chiraM mahad.h ashnute .. \SC.. \EN{0120930191}guru pradhaano dharmeshhu svayamarthaanvavekshitaa . \EN{0120930193}dharma pradhaano lokeshhu suchiraM mahad.h ashnute.. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0120940011}yatraadharmaM praNayate durbale bala vat.h taraH . \EN{0120940013}taaM vR^ittiM upajiivanti ye bhavanti tad.h anvayaaH .. \SC.. \EN{0120940021}raajaanamanuvartante taM paapaabhipravartakam.h . \EN{0120940023}aviniita manushhyaM tat.h kshipraM raashhTraM vinashyati .. \SC.. \EN{0120940031}yad.h vR^ittiM upajiivanti prakR^iti sthasya maanavaaH . \EN{0120940033}tad.h eva vishhama sthasya sva jano.api na mR^ishhyate .. \SC.. \EN{0120940041}saahasa prakR^itiryatra kurute ki.nchid.h ulbaNam.h . \EN{0120940043}ashaastra lakshaNo raajaa kshiprameva vinashyati .. \SC.. \EN{0120940051}yo.atyantaacharitaaM vR^ittiM kshatriyo naanuvartate . \EN{0120940053}jitaanaamajitaanaaM cha kshatra dharmaad.h apaiti saH .. \SC.. \EN{0120940061}dvishhantaM kR^ita karmaaNaM gR^ihiitvaa nR^i patii raNe . \EN{0120940063}yo na maanayate dveshhaat.h kshatra dharmaad.h apaiti saH .. \SC.. \EN{0120940071}shaktaH syaat.h sumukho raajaa kuryaat.h kaaruNyamaapadi . \EN{0120940073}priyo bhavati bhuutaanaaM na cha vibhrashyate shriyaH .. \SC.. \EN{0120940081}apriyaM yasya kurviita bhuuyastasya priyaM charet.h . \EN{0120940083}na chireNa priyaH sa syaad.h yo.apriyaH priyamaacharet.h .. \SC.. \EN{0120940091}mR^ishhaa vaadaM pariharet.h kuryaat.h priyamayaachitaH . \EN{0120940093}na cha kaamaan.h na samraMbhaan.h na dveshhaad.h dharmaM utsR^ijet.h .. \SC.. \EN{0120940101}naapatrapeta prashneshhu naabhibhavyaaM giraM sR^ijet.h . \EN{0120940103}na tvareta na chaasuuyet.h tathaa sa.ngR^ihyate paraH .. \SC.. \EN{0120940111}priye naati bhR^ishaM hR^ishhyed.h apriye na cha sa.njvaret.h . \EN{0120940113}na muhyed.h artha kR^ichchhreshhu prajaa hitamanusmaran.h .. \SC.. \EN{0120940121}yaH priyaM kurute nityaM guNato vasudhaa.adhipaH . \EN{0120940123}tasya karmaaNi sidhyanti na cha sa.ntyajyate shriyaa .. \SC.. \EN{0120940131}nivR^ittaM pratikuulebhyo vartamaanamanupriye . \EN{0120940133}bhaktaM bhajeta nR^i patistad.h vai vR^ittaM sataamiha .. \SC.. \EN{0120940141}aprakiiR^iNendriyaM praaGYamatyantaanugataM shuchim.h . \EN{0120940143}shaktaM chaivaanuraktaM cha yuGYjyaan.h mahati karmaNi .. \SC.. \EN{0120940151}evameva guNairyukto yo na rajyati bhuumi pam.h . \EN{0120940153}bharturartheshhvasuuyantaM na taM yuJNjiita karmaNi .. \SC.. \EN{0120940161}muuDhamendriyakaM lubdhamanaarya charitaM shaTham.h . \EN{0120940163}anatiitopadhaM hi.nsraM durbuddhimabahu shrutam.h .. \SC.. \EN{0120940171}tyaktopaattaM madya rataM dyuuta strii mR^igayaa param.h . \EN{0120940173}kaarye mahati yo yuJNjyaad.h hiiyate sa nR^ipaH shriyaH .. \SC.. \EN{0120940181}rakshitaatmaa tu yo raajaa rakshyaan.h yashchaanurakshati . \EN{0120940183}prajaashcha tasya vardhante dhruvaM cha mahad.h ashnute .. \SC.. \EN{0120940191}ye kechid.h bhuumi patayastaan.h sarvaan.h anvavekshayet.h . \EN{0120940193}suhR^idbhiranabhikhyaataistena raajaa na rishhyate .. \SC.. \EN{0120940201}apakR^itya bala sthasya duura stho.asmi iti naashvaset.h . \EN{0120940203}shyenaanucharitairhyete nipatanti pramaadyataH .. \SC.. \EN{0120940211}dR^iDha muulastvadushhTaatmaa viditvaa balamaatmanaH . \EN{0120940213}abalaan.h abhiyuJNjiita na tu ye bala vat.h taraaH .. \SC.. \EN{0120940221}vikrameNa mahiiM labdhvaa prajaa dharmeNa paalayan.h . \EN{0120940223}aahave nidhanaM kuryaad.h raajaa dharma paraayaNaH .. \SC.. \EN{0120940231}maraNaantamidaM sarvaM neha ki.nchid.h anaamayam.h . \EN{0120940233}tasmaad.h dharme sthito raajaa prajaa dharmeNa paalayet.h .. \SC.. \EN{0120940241}rakshaadhikaraNaM yuddhaM tathaa dharmaanushaasanam.h . \EN{0120940243}mantra chintyaM sukhaM kaale paJNchabhirvardhate mahii .. \SC.. \EN{0120940251}etaani yasya guptaani sa raajaa raaja sattama . \EN{0120940253}satataM vartamaano.atra raajaa bhu.nkte mahiimimaam.h .. \SC.. \EN{0120940261}naitaanyekena shakyaani saatatyenaanvavekshitum.h . \EN{0120940263}eteshhvaaptaan.h pratishhThaapya raajaa bhu.nkte mahiiM chiram.h .. \SC.. \EN{0120940271}daataaraM saMvibhaktaaraM maardavopagataM shuchim.h . \EN{0120940273}asa.ntyakta manushhyaM cha taM janaaH kurvate priyam.h .. \SC.. \EN{0120940281}yastu niHshreyasaM GYaatvaa GYaanaM tat.h pratipadyate . \EN{0120940283}aatmano mataM utsR^ijya taM loko.anuvidhiiyate .. \SC.. \EN{0120940291}yo.artha kaamasya vachanaM praatikuulyaan.h na mR^ishhyate . \EN{0120940293}shR^iNoti pratikuulaani vi manaa na chiraad.h iva .. \SC.. \EN{0120940301}agraamya charitaaM buddhimatyantaM yo na budhyate . \EN{0120940303}jitaanaamajitaanaaM cha kshatra dharmaad.h apaiti saH .. \SC.. \EN{0120940311}mukhyaan.h amaatyaan.h yo hitvaa nihiinaan.h kurute priyaan.h . \EN{0120940313}sa vai vyasanamaasaadya gaadha maarto na vindati .. \SC.. \EN{0120940321}yaH kalyaaNa guNaan.h GYaatiin.h dveshhaan.h naivaabhimanyate . \EN{0120940323}adR^iDhaatmaa dR^iDha krodho naasyaartho ramate antike .. \SC.. \EN{0120940331}atha yo guNa saMpannaan.h hR^idayasyaapriyaan.h api . \EN{0120940333}priyeNa kurute vashyaa.nshchiraM yashasi tishhThati .. \SC.. \EN{0120940341}naakaale praNayed.h arthaan.h naapriye jaatu sa.njvaret.h . \EN{0120940343}priye naati bhR^ishaM hR^ishhyed.h yujyetaarogya karmaNi .. \SC.. \EN{0120940351}ke maa.anuraktaa raajaanaH ke bhayaat.h samupaashritaaH . \EN{0120940353}madhya stha doshhaaH ke chaishhaamiti nityaM vichintayet.h .. \SC.. \EN{0120940361}na jaatu bala vaan.h bhuutvaa durbale vishvaset.h kvachit.h . \EN{0120940363}bhaaruNDa sadR^ishaa hyete nipatanti pramaadyataH .. \SC.. \EN{0120940371}api sarvairguNairyuktaM bhartaaraM priya vaadinam.h . \EN{0120940373}abhidruhyati paapaatmaa tasmaad.h hi vibhishhejjanaat.h .. \SC.. \EN{0120940381}etaaM raajopanishhadaM yayaatiH smaaha naahushhaH . \EN{0120940383}manushhya vijaye yukto hanti shatruun.h anuttamaan.. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0120950011}ayuddhenaiva vijayaM vardhayed.h vasudhaa.adhipah.(vaama) \EN{0120950013}jaghanyamaahurvijayaM yo yuddhena naraadhipa .. \SC.. \EN{0120950021}na chaapyalabdhaM lipseta muule naati dR^iDhe sati . \EN{0120950023}na hi durbala muulasya raaGYo laabho vidhiiyate .. \SC.. \EN{0120950031}yasya sphiito jana padaH saMpannaH priya raajakaH . \EN{0120950033}sa.ntushhTa pushhTa sachivo dR^iDha muulaH sa paarthivaH .. \SC.. \EN{0120950041}yasya yodhaaH susa.ntushhTaaH saantvitaaH suupadhaasthitaaH . \EN{0120950043}alpenaapi sa daNDena mahiiM jayati bhuumi paH .. \SC.. \EN{0120950051}paura jaanapadaa yasya svanuraktaaH supuujitaaH . \EN{0120950053}sa dhanaa dhaanya vantashcha dR^iDha muulaH sa paarthivaH .. \SC.. \EN{0120950061}prabhaava kaalaavadhikau yadaa manyeta chaatmanaH . \EN{0120950063}tadaa lipseta medhaa vii para bhuumiM dhanaanyuta .. \SC.. \EN{0120950071}bhogeshhvadayamaanasya bhuuteshhu cha dayaa vataH . \EN{0120950073}vardhate tvaramaaNasya vishhayo rakshitaatmanaH .. \SC.. \EN{0120950081}takshatyaatmaanamevaishha vanaM parashunaa yathaa . \EN{0120950083}yaH samyag.h vartamaaneshhu sveshhu mithyaa pravartate .. \SC.. \EN{0120950091}na vai dvishhantaH kshiiyante raaGYo nityamapi ghnataH . \EN{0120950093}krodhaM niyantuM yo veda tasya dveshhTaa na vidyate .. \SC.. \EN{0120950101}yad.h aarya jana vidvishhTaM karma tan.h naachared.h budhaH . \EN{0120950103}yat.h kalyaaNamabhidhyaayet.h tatraatmaanaM niyojayet.h .. \SC.. \EN{0120950111}nainamanye avajaananti naatmanaa paritapyate . \EN{0120950113}kR^itya sheshheNa yo raajaa sukhaanyanububhuushhati .. \SC.. \EN{0120950121}idaM vR^ittaM manushhyeshhu vartate yo mahii patiH . \EN{0120950123}ubhau lokau vinirjitya vijaye saMpratishhThate .. \SC.. \EN{0120950131}ityukto vaamadevena sarvaM tat.h kR^itavaan.h nR^ipaH . \EN{0120950133}tathaa kurva.nstvamapyetau lokau jetaa na sa.nshayah.. \SC..(bh)e13 \EN{0120960011}atha yo vijigiishheta kshatriyaH kshatriyaM yudhi . \EN{0120960013}kastasya dharmyo vijayaitat.h pR^ishhTo braviihi me.. \SC..(y) \EN{0120960021}sa sahaayo.asahaayo vaa raashhTramaagamya bhuumi paH . \EN{0120960023}bruuyaad.h ahaM vo raajeti rakshishhyaami cha vaH sadaa.. \SC..(bh) \EN{0120960031}mama dharmyaM baliM datta kiM vaa maaM pratipatsyatha . \EN{0120960033}te chet.h tamaagataM tatra vR^iNuyuH kushalaM bhavet.h .. \SC.. \EN{0120960041}te ched.h akshatriyaaH santo virudhyeyuH kathaM chana . \EN{0120960043}sarvopaayairniyantavyaa vi karma sthaa naraadhipa .. \SC.. \EN{0120960051}ashaktaM kshatriyaM matvaa shastraM gR^ihNaatyathaaparaH . \EN{0120960053}traaNaayaapyasamarthaM taM manyamaanamatiiva cha .. \SC.. \EN{0120960061}atha yaH kshatriyo raajaa kshatriyaM pratyupaavrajet.h . \EN{0120960063}kathaM sa pratiyoddhavyastan.h me bruuhi pitaa maha.. \SC..(y6) \EN{0120960071}naasamnaddho naakavacho yoddhavyaH kshatriyo raNe . \EN{0120960073}ekaikena vaachyashcha visR^ijasva kshipaami cha .. \SC.. \EN{0120960081}sa chet.h samnaddhaagachchhet.h samnaddhavyaM tato bhavet.h . \EN{0120960083}sa chet.h sa sainyaagachchhet.h sa sainyastamathaahvayet.h .. \SC.. \EN{0120960091}sa chen.h nikR^ityaa yudhyeta nikR^ityaa taM prayodhayet.h . \EN{0120960093}atha ched.h dharma to yudhyed.h dharmeNaiva nivaarayet.h .. \SC.. \EN{0120960101}naashvena rathinaM yaayaad.h udiyaad.h rathinaM rathii . \EN{0120960103}vyasane na prahartavyaM na bhiitaaya jitaaya cha .. \SC.. \EN{0120960111}neshhurlipto na karNii syaad.h asataametad.h aayudham.h . \EN{0120960113}jayaarthameva yoddhavyaM na krudhyed.h ajighaa.nsataH .. \SC.. \EN{0120960121}saadhuunaaM tu mitho bhedaat.h saadhushched.h vyasanii bhavet.h . \EN{0120960123}savraNo naabhihantavyo naanapatyaH kathaM chana .. \SC.. \EN{0120960131}bhagna shastro vipannaashvashchhinna jyo hata vaahanaH . \EN{0120960133}chikitsyaH syaat.h sva vishhaye praapyo vaa sva gR^ihaan.h bhavet.h . \EN{0120960135}nirvraNo.api cha moktavyaishha dharmaH sanaatanaH .. \SC.. \EN{0120960141}tasmaad.h dharmeNa yoddhavyaM manuH svaayaMbhuvo.abraviit.h . \EN{0120960143}satsu nityaM sataaM dharmastamaasthaaya na naashayet.h .. \SC.. \EN{0120960151}yo vai jayatyadharmeNa kshatriyo vardhamaanakaH . \EN{0120960153}aatmaanamaatmanaa hanti paapo nikR^iti jiivanaH .. \SC.. \EN{0120960161}karma chaitad.h asaadhuunaamasaadhuM saadhunaa jayet.h . \EN{0120960163}dharmeNa nidhanaM shreyo na jayaH paapa karmaNaa .. \SC.. \EN{0120960171}naadharmashcharito raajan.h sadyaH phalati gauriva . \EN{0120960173}muulaanyasya prashaakhaashcha dahan.h samanugachchhati .. \SC.. \EN{0120960181}paapena karmaNo vittaM labdhvaa paapaH prahR^ishhyati . \EN{0120960183}sa vardhamaanaH steyena paapaH paape prasajjati .. \SC.. \EN{0120960191}na dharmo.asti iti manvaanaH shuchiin.h avahasann.h iva . \EN{0120960193}ashraddadhaana bhaavaachcha vinaashaM upagachchhati .. \SC.. \EN{0120960201}sa baddho vaaruNaiH paashairamartyaiva manyate . \EN{0120960203}mahaa dR^itirivaadhmaataH sva kR^itena vivardhate .. \SC.. \EN{0120960211}tataH sa muulo hriyate nadii kuulaad.h iva drumaH . \EN{0120960213}athainamabhinindanti bhinnaM kuMbhamivaashmani . \EN{0120960215}tasmaad.h dharmeNa vijayaM kaamaM lipseta bhuumi pah.. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0120970011}naadharmeNa mahiiM jetuM lipseta jagatii patiH . \EN{0120970013}adharma vijayaM labdhvaa ko.anumanyeta bhuumi paH .. \SC.. \EN{0120970021}adharma yukto vijayo hyadhruvo.asvargyaiva cha . \EN{0120970023}saadayatyeshha raajaanaM mahiiM cha bharata R^ishhabha .. \SC.. \EN{0120970031}vishiirNa kavachaM chaiva tavaasmi iti cha vaadinam.h . \EN{0120970033}kR^itaaJNjaliM nyasta shastraM gR^ihiitvaa na vihi.nsayet.h .. \SC.. \EN{0120970041}balenaavajito yashcha na taM yudhyeta bhuumi paH . \EN{0120970043}saMvatsaraM vipraNayet.h tasmaajjaataH punarbhavet.h .. \SC.. \EN{0120970051}naarvaak.h saMvatsaraat.h kanyaa sprashhTavyaa vikramaahR^itaa . \EN{0120970053}evameva dhanaM sarvaM yachchaanyat.h sahasaa.a.ahR^itam.h .. \SC.. \EN{0120970061}na tu vandhyaM dhanaM tishhThet.h pibeyurbraahmaNaaH payaH . \EN{0120970063}yuJNjiiran.h vaa.apyanaDuhaH kshantavyaM vaa tadaa bhavet.h .. \SC.. \EN{0120970071}raaGYaa raajaiva yoddhavyastathaa dharmo vidhiiyate . \EN{0120970073}naanyo raajaanamabhyased.h araajanyaH kathaM chana .. \SC.. \EN{0120970081}aniikayoH sa.nhatayoryadi iyaad.h braahmaNo.antaraa . \EN{0120970083}shaantimichchhann.h ubhayato na yoddhavyaM tadaa bhavet.h . \EN{0120970085}maryaadaaM shaashvatiiM bhindyaad.h braahmaNaM yo.abhila.nghayet.h .. \SC.. \EN{0120970091}atha chel la.nghayed.h enaaM maryaadaaM kshatriya bruvaH . \EN{0120970093}aprashasyastad.h uurdhvaM syaad.h anaadeyashcha sa.nsadi .. \SC.. \EN{0120970101}yaa tu dharma vipopena maryaadaa bhedanena cha . \EN{0120970103}taaM vR^ittiM naanuvarteta vijigiishhurmahii patiH . \EN{0120970105}dharma labdhaad.h hi vijayaat.h ko laabho.abhyadhiko bhavet.h .. \SC.. \EN{0120970111}sahasaa naamya bhuutaani kshiprameva prasaadayet.h . \EN{0120970113}saantvena bhoga daanena sa raaGYaaM paramo nayaH .. \SC.. \EN{0120970121}bhujyamaanaa hyayogena sva raashhTraad.h abhitaapitaaH . \EN{0120970123}amitraan.h paryupaasiiran.h vyasana ogha pratiikshiNaH .. \SC.. \EN{0120970131}amitropagrahaM chaasya te kuryuH kshipramaapadi . \EN{0120970133}sa.ndushhTaaH sarva to raajan.h raaja vyasana kaa.nkshiNaH .. \SC.. \EN{0120970141}naamitro vinikartavyo naati chhedyaH kathaM chana . \EN{0120970143}jiivitaM hyapyati chhinnaH sa.ntyajatyeka daa naraH .. \SC.. \EN{0120970151}alpenaapi hi samyuktastushhyatyevaaparaadhikaH . \EN{0120970153}shuddhaM jiivitamevaapi taadR^isho bahu manyate .. \SC.. \EN{0120970161}yasya sphiito jana padaH saMpannaH priya raajakaH . \EN{0120970163}sa.ntushhTa bhR^itya sachivo dR^iDha muulaH sa paarthivaH .. \SC.. \EN{0120970171}R^itvik.h purohitaachaaryaa ye chaanye shruta sammataaH . \EN{0120970173}puujaa.arhaaH puujitaa yasya sa vai loka jid.h uchyate .. \SC.. \EN{0120970181}etenaiva cha vR^ittena mahiiM praapa surottamaH . \EN{0120970183}anveva chaindraM vijayaM vyajigiishhanta paarthivaaH .. \SC.. \EN{0120970191}bhuumi varjaM puraM raajaa jitvaa raajaanamaahave . \EN{0120970193}amR^itaashcha oshhadhiiH shashvad.h aajahaara pratardanaH .. \SC.. \EN{0120970201}agni hotraaNyagni sheshhaM havirbhaajanameva cha . \EN{0120970203}aajahaara divodaasastato viprakR^ito.abhavat.h .. \SC.. \EN{0120970211}sa raajakaani raashhTraaNi naabhaago dakshiNaaM dadau . \EN{0120970213}anya tra shrotriya svaachcha taapasa svaachcha bhaarata .. \SC.. \EN{0120970221}uchchaavachaani vR^ittaani dharma GYaanaaM yudhishhThira . \EN{0120970223}aasan.h raaGYaaM puraaNaanaaM sarvaM tan.h mama rochate .. \SC.. \EN{0120970231}sarva vidyaa.atirekaad.h vaa jayamichchhen.h mahiipatiH . \EN{0120970233}na maayayaa na daMbhena yaichchhed.h bhuutimaatmanah.. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0120980011}kshatra dharmaan.h na paapiiyaan.h dharmo.asti bharata R^ishhabha . \EN{0120980013}abhiyaane cha yuddhe cha raajaa hanti mahaa janam.h .(y) \EN{0120980021}atha sma karmaNaa yena lokaan.h jayati paarthivaH . \EN{0120980023}vidvan.h jiGYaasamaanaaya prabruuhi bharata R^ishhabha .. \SC.. \EN{0120980031}nigraheNa cha paapaanaaM saadhuunaaM pragraheNa cha . \EN{0120980033}yaGYairdaanaishcha raajaano bhavanti shuchayo.amalaaH .. \SC.. \EN{0120980041}uparundhanti raajaano bhuutaani vijayaarthinaH . \EN{0120980043}taiva vijayaM praapya vardhayanti punaH prajaaH .. \SC.. \EN{0120980051}apavidhyanti paapaani daana yaGYa tapo balaiH . \EN{0120980053}anugraheNa bhuutaanaaM puNyameshhaaM pravardhate .. \SC.. \EN{0120980061}yathaiva kshetra nirdaataa nirdan.h vai kshetrameka daa . \EN{0120980063}hinasti kakshaM dhaanyaM cha na cha dhaanyaM vinashyati .. \SC.. \EN{0120980071}evaM shastraaNi muJNchanto ghnanti vadhyaan.h athaika daa . \EN{0120980073}tasyaishhaa nishhkR^itiH kR^itsnaa bhuutaanaaM bhaavanaM punaH .. \SC.. \EN{0120980081}yo bhuutaani dhana jyaanaad.h vadhaat.h kleshaachcha rakshati . \EN{0120980083}dasyubhyaH praaNa daanaat.h sa dhana daH sukha do viraaT .. \SC.. \EN{0120980091}sa sarva yaGYiariijaano raajaathaabhaya dakshiNaiH . \EN{0120980093}anubhuuyeha bhadraaNi praapnot.h indra sa loka taam.h .. \SC.. \EN{0120980101}braahmaNaarthe samutpanne yo.abhiniHsR^itya yudhyate . \EN{0120980103}aatmaanaM yuupaM uchchhritya sa yaGYo.ananta dakshiNaH .. \SC.. \EN{0120980111}abhiito vikiran.h shatruun.h pratigR^ihNan.h sharaa.nstathaa . \EN{0120980113}na tasmaat.h tridashaaH shreyo bhuvi pashyanti ki.nchana .. \SC.. \EN{0120980121}tasya yaavanti shastraaNi tvachaM bhindanti samyuge . \EN{0120980123}taavataH so.ashnute lokaan.h sarva kaamaduho.akshayaan.h .. \SC.. \EN{0120980131}na tasya rudhiraM gaatraad.h aavedhebhyaH pravartate . \EN{0120980133}sa ha tenaiva raktena sarva paapaiH pramuchyate .. \SC.. \EN{0120980141}yaani duHkhaani sahate vraNaanaamabhitaapane . \EN{0120980143}na tato.asti tapo bhuuyaiti dharma vido viduH .. \SC.. \EN{0120980151}pR^ishhTha to bhiiravaH sa.nkhye vartante adhama puurushhaaH . \EN{0120980153}shuuraat.h sharaNamichchhantaH parjanyaad.h iva jiivanam.h .. \SC.. \EN{0120980161}yadi shuurastathaa ksheme pratirakshet.h tathaa bhaye . \EN{0120980163}pratiruupaM janaaH kuryurna cha tad.h vartate tathaa .. \SC.. \EN{0120980171}yadi te kR^itamaaGYaaya namaskuryuH sadaiva tam.h . \EN{0120980173}yuktaM nyaayyaM cha kuryuste na cha tad.h vartate tathaa .. \SC.. \EN{0120980181}purushhaaNaaM samaanaanaaM dR^ishyate mahad.h antaram.h . \EN{0120980183}sa.ngraame aniika velaayaaM utkrushhTe abhipatatsu cha .. \SC.. \EN{0120980191}patatyabhimukhaH shuuraH paraan.h bhiiruH palaayate . \EN{0120980193}aasthaayaasvargyamadhvaanaM sahaayaan.h vishhame tyajan.h .. \SC.. \EN{0120980201}maa sma taa.nstaadR^ishaa.nstaata janishhThaaH purushhaadhamaan.h . \EN{0120980203}ye sahaayaan.h raNe hitvaa svasti manto gR^ihaan.h yayuH .. \SC.. \EN{0120980211}asvasti tebhyaH kurvanti devendra puro gamaaH . \EN{0120980213}tyaagena yaH sahaayaanaaM svaan.h praaNaa.nstraatumichchhati .. \SC.. \EN{0120980221}taM hanyuH kaashhTha loshhTairvaa dayeyurvaa kaTaagninaa . \EN{0120980223}pashu van.h maarayeyurvaa kshatriyaa ye syuriidR^ishaaH .. \SC.. \EN{0120980231}adharmaH kshatriyasyaishha yat.h shayyaa maraNaM bhavet.h . \EN{0120980233}visR^ijan.h shreshhma pittaani kR^ipaNaM paridevayan.h .. \SC.. \EN{0120980241}avikshatena dehena pralayaM yo.adhigachchhati . \EN{0120980243}kshatriyo naasya tat.h karma prasha.nsanti puraa vidaH .. \SC.. \EN{0120980251}na gR^ihe maraNaM taata kshatriyaaNaaM prashasyate . \EN{0120980253}shauTiiraaNaamashauTiiramadharmyaM kR^ipaNaM cha tat.h .. \SC.. \EN{0120980261}idaM duHkhamaho kashhTaM paapiiyaiti nishhTanan.h . \EN{0120980263}pratidhvasta mukhaH puutiramaatyaan.h bahu shochayan.h .. \SC.. \EN{0120980271}arogaaNaaM spR^ihayate muhurmR^ityumapi ichchhati . \EN{0120980273}viiro dR^ipto.abhimaanii cha nedR^ishaM mR^ityumarhati .. \SC.. \EN{0120980281}raNeshhu kadanaM kR^itvaa GYaatibhiH parivaaritaH . \EN{0120980283}tiikshNaiH shastraiH suviklishhTaH kshatriyo mR^ityumarhati .. \SC.. \EN{0120980291}shuuro hi satya manyubhyaamaavishhTo yudhyate bhR^isham.h . \EN{0120980293}kR^ityamaanaani gaatraaNi parairnaivaavabudhyate .. \SC.. \EN{0120980301}sa sa.nkhye nidhanaM praapya prashastaM loka puujitam.h . \EN{0120980303}sva dharmaM vipulaM praapya shakrasyaiti sa loka taam.h .. \SC.. \EN{0120980311}sarvo yodhaH paraM tyaktumaavishhTastyakta jiivitaH . \EN{0120980313}praapnoti indrasya saalokyaM shuuraH pR^ishhThamadarshayan.. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0120990011}ke lokaa yudhyamaanaanaaM shuuraaNaamanivartinaam.h . \EN{0120990013}bhavanti nidhanaM praapya tan.h me bruuhi pitaa maha.. \SC..(y) \EN{0120990021}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0120990023}aMbariishhasya sa.vaadamindrasya cha yudhishhThira.. \SC..(bh) \EN{0120990031}aMbariishho hi naabhaagaH svargaM gatvaa sudurlabham.h . \EN{0120990033}dadarsha sura loka sthaM shakreNa sachivaM saha .. \SC.. \EN{0120990041}sarva tejomayaM divyaM vimaana varamaasthitam.h . \EN{0120990043}uparyupari gachchhantaM svaM vai senaa patiM prabhum.h .. \SC.. \EN{0120990051}sa dR^ishhTvopari gachchhantaM senaa patiM udaara dhiiH . \EN{0120990053}R^iddhiM dR^ishhTvaa sudevasya vismitaH praaha vaasavam.h .. \SC.. \EN{0120990061}saagaraantaaM mahiiM kR^itsnaamanushishhya yathaa vidhi . \EN{0120990063}chaaturvarNye yathaa shaastraM pravR^itto dharma kaamyayaa .. \SC.. \EN{0120990071}brahma charyeNa ghoreNaachaarya kula sevayaa . \EN{0120990073}vedaan.h adhiitya dharmeNa raaja shaastraM cha kevalam.h .. \SC.. \EN{0120990081}atithiin.h anna paanena pitR^I.nshcha svadhayaa tathaa . \EN{0120990083}R^ishhiin.h svaadhyaaya diikshaabhirdevaan.h yaGYairanuttamaiH .. \SC.. \EN{0120990091}kshatra dharme sthito bhuutvaa yathaa shaastraM yathaa vidhi . \EN{0120990093}udiikshamaaNaH pR^itanaaM jayaami yudhi vaasava .. \SC.. \EN{0120990101}deva raaja sudevo.ayaM mama senaa patiH puraa . \EN{0120990103}aasiid.h yodhaH prashaantaatmaa so.ayaM kasmaad.h atiiva maam.h .. \SC.. \EN{0120990111}naanena kratubhirmukhyairishhTaM naiva dvijaatayaH . \EN{0120990113}tarpitaa vidhi vat.h shakra so.ayaM kasmaad.h atiiva maam.h .. \SC.. \EN{0120990121}etasya vitatastaata sudevasya babhuuva ha . \EN{0120990123}sa.ngraama yaGYaH sumahaan.h yashchaanyo yudhyate narah.. \SC..(i) \EN{0120990131}samnaddho diikshitaH sarvo yodhaH praapya chamuumukham.h . \EN{0120990133}yuddha yaGYaadhikaara stho bhavati iti vinishchayaH .. \SC.. \EN{0120990141}kaani yaGYe hamii.nshhyatra kimaajyaM kaa cha dakshiNaa . \EN{0120990143}R^itvijashchaatra ke proktaastan.h me bruuhi shata krato.. \SC..(aMb) \EN{0120990151}R^itvijaH kuJNjaraastatra vaajino.adhvaryavastathaa . \EN{0120990153}havii.nshhi para maa.nsaani rudhiraM tvaajyameva cha .. \SC.. \EN{0120990161}sR^igaala gR^idhra kaakolaaH sadasyaastatra satriNaH . \EN{0120990163}aajya sheshhaM pibantyete haviH praashnanti chaadhvare .. \SC.. \EN{0120990171}praasa tomara sa.nghaataaH khagga shakti parashvadhaaH . \EN{0120990173}jvalanto nishitaaH piitaaH sruchastasyaatha satriNaH .. \SC.. \EN{0120990181}chaapa vegaayatastiikshNaH para kaayaavadaaraNaH . \EN{0120990183}R^ijuH sunishitaH piitaH saayako.asya sruvo mahaan.h . \EN{0120990191}dviipi charmaavanaddhashcha naaga danta kR^ita tsaruH . \EN{0120990193}hasti hasta gataH khaDgaH sphyo bhavet.h tasya samyuge .. \SC.. \EN{0120990201}jvalitairnishitaiH piitaiH praasa shakti parashvadhaiH . \EN{0120990203}shakyaayasa mayaistiikshNairabhighaato bhaved.h vasu .. \SC.. \EN{0120990211}aavegaad.h yat.h tu rudhiraM sa.ngraame syandate bhuvi . \EN{0120990213}saa.asya puurNaahutirhotre samR^iddhaa sarva kaama dhuk.h .. \SC.. \EN{0120990221}chhindhi bhindhi iti yasyaitat.h shruuyate vaahinii mukhe . \EN{0120990223}saamaani saama gaastasya gaayanti yama saadane .. \SC.. \EN{0120990231}havirdhaanaM tu tasyaahuH pareshhaaM vaahinii mukham.h . \EN{0120990233}kuJNjaraaNaaM hayaanaaM cha varmiNaaM cha samuchchayaH . \EN{0120990235}agniH shyena chito naama tasya yaGYe vidhiiyate .. \SC.. \EN{0120990241}uttishhThanti kabandho.atra sahasre nihate tu yaH . \EN{0120990243}sa yuupastasya shuurasya khaadiro.ashhTaashriruchyate .. \SC.. \EN{0120990251}iDopahuutaM kroshanti kuJNjaraa.a.nkusheritaaH . \EN{0120990253}vyaaghushhTa tala naadena vashhaT kaareNa paarthiva . \EN{0120990255}udgaataa tava sa.ngraame tri saamaa dundubhiH smR^itaH .. \SC.. \EN{0120990261}brahma sve hriyamaaNe yaH priyaaM yuddhe tanuM tyajet.h . \EN{0120990263}aatmaanaM yuupaM uchchhritya sa yaGYo.ananta dakshiNaH .. \SC.. \EN{0120990271}bharturarthe tu yaH shuuro vikramed.h vaahinii mukhe .. \SC.. \EN{0120990273}bhayaan.h na cha nivarteta tasya lokaa yathaa mama .. \SC.. \EN{0120990281}niila chandraakR^itaiH khaDgairbaahubhiH parighopamaiH . \EN{0120990285}yasya vedirupastiirNaa tasya lokaa yathaa mama .. \SC.. \EN{0120990291}yastu naavekshate ka.nchit.h sahaayaM vijaye sthitaH . \EN{0120990293}vigaahya vaahinii madhyaM tasya lokaa yathaa mama .. \SC.. \EN{0120990301}yasya tomara sa.nghaaTaa bherii maNDuuka kachchhapaa . \EN{0120990303}viiraasthi sharkaraa durgaa maa.nsa shoNita kardamaa .. \SC.. \EN{0120990311}asi charma plavaa sindhuH kesha shaivala shaadvalaa . \EN{0120990313}ashva naaga rathaishchaivasaMbhinnaiH kR^ita sa.nkramaa .. \SC.. \EN{0120990321}pataakaa dhvaja vaaniiraa hata vaahana vaahinii . \EN{0120990323}shoNitodaa susaMpuurNaa dustaraa paara gairnaraiH .. \SC.. \EN{0120990331}hata naaga mahaa nakraa para loka vahaa.ashivaa . \EN{0120990333}R^ishhTi khaDga dhvajaanuukaa gR^idhra ka.nka vaDa plavaaH .. \SC.. \EN{0120990341}purushhaadaanucharitaa bhiiruuNaaM kashmalaavahaa . \EN{0120990343}nadii yodha mahaa yaGYe tad.h asyaavabhR^ithaM smR^itam.h .. \SC.. \EN{0120990351}vedii yasya tvamitraaNaaM shirobhiravakiiryate . \EN{0120990353}ashva skandhairjaga skandhaistasya lokaa yathaa mama .. \SC.. \EN{0120990361}patnii shaalaa kR^itaa yasya pareshhaaM vaahinii mukham.h . \EN{0120990363}havirdhaanaM sva vaahinyastad.h asyaahurmaniishhiNaH .. \SC.. \EN{0120990371}sadashchaantara yodhaagniraagniidhrashchottaraaM disham.h . \EN{0120990373}shatru senaa kalatrasya sarva lokaan.h aduura taH .. \SC.. \EN{0120990381}yadaa tu ubhaya to vyaaho bhavatyaakaashamagrataH . \EN{0120990383}saa.asya vedii tathaa yaGYe nityaM vedaastrayo.agnayaH .. \SC.. \EN{0120990391}yastu yodhaH paraavR^ittaH sa.ntrasto hanyate paraiH . \EN{0120990393}apratishhThaM sa narakaM yaati naastyatra sa.nshayaH .. \SC.. \EN{0120990401}yasya shoNita vegena nadii syaat.h samabhiplutaa . \EN{0120990403}kesha maa.nsaasthi sa.nkiirNaa sa gachchhet.h paramaaM gatim.h .. \SC.. \EN{0120990411}yastu senaa patiM hatvaa tad.h yaanamadhirohati . \EN{0120990413}sa vishhNu vikrama kraamii bR^ihaspati samaH kratuH .. \SC.. \EN{0120990421}naayakaM vaa pramaaNaM vaa yo vaa syaat.h tatra puujitaH . \EN{0120990423}jiiva graahaM nigR^ihNaati tasya lokaa yathaa mama .. \SC.. \EN{0120990431}aahave nihataM shuuraM nashocheta kadaa chana . \EN{0120990433}ashochyo hi hataH shuuraH svarga loke mahiiyate .. \SC.. \EN{0120990441}na hyannaM nodakaM tasya na snaanaM naapyashauchakam.h . \EN{0120990443}hatasya kartumichchhanti tasya lokaan.h shR^iNushhva me .. \SC.. \EN{0120990451}varaapsaraH sahasraaNi shuuramaayodhane hatam.h . \EN{0120990453}tvaramaaNaa hi dhaavanti mama bhartaa bhaved.h iti .. \SC.. \EN{0120990461}etat.h tapashcha puNyaM cha dharmashchaiva sanaatanaH . \EN{0120990463}chatvaarashchaashramaastasya yo yuddhe na palaayate .. \SC.. \EN{0120990471}vR^iddhaM balaM na hantavyaM naiva strii na cha vai dvijaH . \EN{0120990473}tR^iNa puurNa mukhashchaiva tavaasmi iti cha yo vadet.h .. \SC.. \EN{0120990481}ahaM vR^itraM balaM paakaM shatamaayaM virochanam.h . \EN{0120990483}duravaaryaM cha namuchiM naikamaayaM cha shaMbaram.h .. \SC.. \EN{0120990491}viprachittiM cha daiteyaM danoH putraashcha sarvashaH . \EN{0120990493}prahraadaM cha nihatyaajau tato devaadhipo.abhavam.h .. \SC.. \EN{0120990501}ityetat.h shakra vachanaM nishamya pratigR^ihya cha . \EN{0120990503}yodhaanaamaatmanaH siddhimaMbariishho.abhipannavaan.. \SC.. (iti)\medskip\hrule\medskip %50 \EN{0121000011}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121000013}pratardano maithilashcha sa.ngraamaM yatra chakratuH .. \SC.. \EN{0121000021}yaGYopaviitii sa.ngraame janako maithilo yathaa . \EN{0121000023}yodhaan.h uddharshhayaamaasa tan.h nibodha yudhishhThira .. \SC.. \EN{0121000031}janako maithilo raajaa mahaa.a.atmaa sattva tattva vit.h . \EN{0121000033}yodhaan.h svaan.h darshayaamaasa svargaM narakameva cha .. \SC.. \EN{0121000041}abhiitaanaamime lokaa bhaasvanto hanta pashyata . \EN{0121000043}puurNaa gandharva kanyaabhiH sarva kaama duho.akshayaaH .. \SC.. \EN{0121000051}ime palaayamaanaanaaM narakaaH pratyupasthitaaH . \EN{0121000053}akiirtiH shaashvatii chaiva patitavyamanantaram.h .. \SC.. \EN{0121000061}taan.h dR^ishhTvaa.ariin.h vijayato bhuutvaa sa.ntyaaga buddhayaH . \EN{0121000063}narakasyaapratishhThasya maa bhuuta vasha vartinaH .. \SC.. \EN{0121000071}tyaaga muulaM hi shuuraaNaaM svarga dvaaramanuttamam.h . \EN{0121000073}ityuktaaste nR^i patinaa yodhaaH para puraM jaya .. \SC.. \EN{0121000081}vyajayanta raNe shatruun.h harshhayanto janeshvaram.h . \EN{0121000083}tasmaad.h aatma vataa nityaM sthaatavyaM raNa muurdhani.. \SC.. \EN{0121000091}gajaanaaM rathino madhye rathaanaamanu saadinaH . \EN{0121000093}saadinaamantaraa sthaapyaM paadaatamiha da.nshitam.h .. \SC.. \EN{0121000101}yaivaM vyuuhate raajaa sa nityaM jayate dvishhaH . \EN{0121000103}tasmaad.h evaM vidhaatavyaM nityameva yudhishhThira .. \SC.. \EN{0121000111}sarve sukR^itamichchhantaH suyuddhenaati manyavaH . \EN{0121000113}kshobhayeyuraniikaani saagaraM makareva .. \SC.. \EN{0121000121}harshhayeyurvishhaNNaa.nshcha vyavasthaapya parasparam.h . \EN{0121000123}jitaaM cha bhuumiM raksheta bhagnaan.h naatyanusaarayet.h .. \SC.. \EN{0121000131}punaraavartamaanaanaaM niraashaanaaM cha jiivite . \EN{0121000133}na vegaH susaho raaja.nstasmaan.h naatyanusaarayet.h .. \SC.. \EN{0121000141}na hi prahartumichchhanti shuuraaH praadravataaM bhayaat.h . \EN{0121000143}tasmaat.h palaayamaanaanaaM kuryaan.h naatyanusaaraNam.h .. \SC.. \EN{0121000151}charaNaan.h acharaa hyannamada.nshhTraa da.nshhTriNaamapi . \EN{0121000153}apaaNayaH paaNi mataamannaM shuurasya kaataraaH .. \SC.. \EN{0121000161}samaana pR^ishhThodara paaNi paadaaH pashchaat.h shuuraM bhiiravo.anuvrajanti . \EN{0121000163}ato bhayaartaaH praNipatya bhuuyaH kR^itvaa.aJNjaliin.h upatishhThanti shuuraan.h .. \SC.. \EN{0121000171}shuura baahushhu loko.ayaM laMbate putra vat.h sadaa . \EN{0121000173}tasmaat.h sarvaasvavasthaasu shuuraH sammaanamarhati .. \SC.. \EN{0121000181}na hi shauryaat.h paraM ki.nchit.h trishhu lokeshhu vidyate . \EN{0121000183}shuuraH sarvaM paalayati sarvaM shuure pratishhThitam.h . (iti)\medskip\hrule\medskip %18 \EN{0121010011}yathaa jayaarthinaH senaaM nayanti bharata R^ishhabha . \EN{0121010013}iishhad.h dharmaM prapiiDyaapi tan.h me bruuhi pitaa maha.. \SC..(y) \EN{0121010021}satyena hi sthitaa dharmopapattyaa tathaa.apare . \EN{0121010023}saadhvaachaaratayaa kechit.h tathaivopayikaa.api . \EN{0121010025}upaaya dharmaan.h vakshyaami siddhaarthaan.h artha dharmayoh.. \SC..(bh) \EN{0121010031}nirmaryaadaa dasyavastu bhavanti paripanthinaH . \EN{0121010033}teshhaaM prativighaataarthaM pravakshyaamyatha naigamam.h . \EN{0121010035}kaaryaaNaaM saMprasiddhyarthaM taan.h upaayaan.h nibodha me .. \SC.. \EN{0121010041}ubhe praGYe veditavye . R^ijvii vakraa cha bhaarata . \EN{0121010043}jaanan.h vakraaM na seveta pratibaadheta chaagataam.h .. \SC.. \EN{0121010051}amitraaiva raajaanaM bhedenopacharantyuta . \EN{0121010053}taaM raajaa nikR^itiM jaanan.h yathaa.amitraan.h prabaadhate .. \SC.. \EN{0121010061}gajaanaaM paarshva charmaaNi go vR^ishhaajagaraaNi cha . \EN{0121010063}shalya ka.nkaTa lohaani tanu traaNi mataani cha .. \SC.. \EN{0121010071}shita piitaani shastraaNi samnaahaaH piita lohitaaH . \EN{0121010073}naanaa raJNjana raktaaH syuH pataakaaH ketavashcha te .. \SC.. \EN{0121010081}R^ishhTayastomaraaH khaDgaa nishitaashcha parashvadhaaH . \EN{0121010083}phalakaanyatha charmaaNi pratikalpyaanyanekashaH . \EN{0121010085}abhiiniitaani shastraaNi yodhaashcha kR^ita nishramaaH .. \SC.. \EN{0121010091}chaitryaaM vaa maarga shiirshhyaaM vaa senaa yogaH prashasyate . \EN{0121010093}pakva sasyaa hi pR^ithivii bhavatyaMbu matii tathaa .. \SC.. \EN{0121010101}naivaati shiito naatyushhNaH kaalo bhavati bhaarata . \EN{0121010103}tasmaat.h tadaa yojayeta pareshhaaM vyasaneshhu vaa . \EN{0121010105}eteshhu yogaaH senaayaaH prashastaaH para baadhane .. \SC.. \EN{0121010111}jala vaa.nstR^iNa vaan.h maargaH samo gamyaH prashasyate . \EN{0121010113}chaarairhi vihitaabhyaasaH kushalairvana gocharaiH .. \SC.. \EN{0121010121}navyaaraNyairna shakyeta gantuM mR^iga gaNairiva . \EN{0121010123}tasmaat.h sarvaasu senaasu yojayanti jayaarthinaH .. \SC.. \EN{0121010131}aavaasastoya vaan.h durgaH prayaakaashaH prashasyate . \EN{0121010133}pareshhaaM upasarpaaNaaM pratishhedhastathaa bhavet.h .. \SC.. \EN{0121010141}aakaashaM tu vanaabhyaashe manyante guNa vat.h taram.h . \EN{0121010143}bahubhirguNa jaataistu ye yuddha kushalaa janaaH .. \SC.. \EN{0121010151}upanyaaso.apasarpaaNaaM padaatiinaaM cha guuhanam.h . \EN{0121010153}atha shatru pratiighaatamaapad.h arthaM paraayaNam.h .. \SC.. \EN{0121010161}sapta R^ishhiin.h pR^ishhTha taH kR^itvaa yudhyerann.h achaleva . \EN{0121010163}anena vidhinaa raajan.h jigiishhetaapi durjayaan.h .. \SC.. \EN{0121010171}yo.ato vaayuryataH suuryo yataH shukrastato jayaH . \EN{0121010173}puurvaM puurvaM jyaayaishhaaM sa.nnipaate yudhishhThira .. \SC.. \EN{0121010181}akardamaamanudakaamamaryaadaamaloshhTakaam.h . \EN{0121010183}ashva bhhuumiM prasha.nsanti ye yuddha kushalaa janaaH .. \SC.. \EN{0121010191}samaa nirudakaakaashaa ratha bhuumiH prashasyate . \EN{0121010193}niicha drumaa mahaa kakshaa saudakaa hasti yodhinaam.h .. \SC.. \EN{0121010201}bahu durgaa mahaa vR^ikshaa vetra veNubhiraastR^itaa . \EN{0121010203}padaatiinaaM kshamaa bhuumiH parvatopavanaani cha .. \SC.. \EN{0121010211}padaati bahulaa senaa dR^iDhaa bhavati bhaarata . \EN{0121010213}rathaashva bahulaa senaa sudineshhu prashasyate .. \SC.. \EN{0121010221}padaati naaga bahulaa praavR^iT kaale prashasyate . \EN{0121010223}guNaan.h etaan.h prasa.nkhyaaya desha kaalau prayojayet.h .. \SC.. \EN{0121010231}evaM sa.nchintya yo yaati tithi nakshatra puujitaH . \EN{0121010233}vijayaM labhate nityaM senaaM samyak.h prayojayan.h .. \SC.. \EN{0121010241}prasuptaa.nstR^ishhitaan.h shraantaan.h prakiirNaan.h naabhighaatayet.h . \EN{0121010243}mokshe prayaaNe chalane paana bhojana kaalayoH .. \SC.. \EN{0121010251}ati kshiptaan.h vyatikshiptaan.h vihataan.h pratanuu kR^itaan.h . \EN{0121010253}suvisraMbhaan.h kR^itaaraMbhaan.h upanyaasa prataapinaan.h . \EN{0121010255}bahishcharaan.h upanyaasaan.h kR^itvaa veshmaanusaariNaH .. \SC.. \EN{0121010261}paaraMparyaagate dvaare ye kechid.h anuvartinaH . \EN{0121010263}paricharyaa varoddhaaro ye cha ke chana valginaH .. \SC.. \EN{0121010271}aniikaM ye prabhindanti bhinnaM ye sthagayanti cha . \EN{0121010273}samaanaashana paanaaste kaaryaa dvi guNa vetanaaH .. \SC.. \EN{0121010281}dashaadhipatayaH kaaryaaH shataadhipatayastathaa . \EN{0121010283}teshhaaM sahasraadhipatiM kuryaat.h shuuramatandritam.h .. \SC.. \EN{0121010291}yathaa mukhyaM sa.nnipaatya vaktavyaaH sma shapaamahe . \EN{0121010293}yathaa jayaarthaM sa.ngraame na jahyaama parasparam.h .. \SC.. \EN{0121010301}ihaiva te nivartantaaM ye naH kechana bhiiravaH . \EN{0121010303}na ghaatayeyuH pradaraM kurvaaNaastumule sati .. \SC.. \EN{0121010311}aatmaanaM cha sva pakshaM cha palaayan.h hanti samyuge . \EN{0121010313}dravya naasho vadho.akiirtirayashashcha palaayane .. \SC.. \EN{0121010321}amanoGYaa sukhaa vaachaH purushhasya palaayataH . \EN{0121010323}pratispanda oshhTha dantasya nyasta sarvaayudhasya cha .. \SC.. \EN{0121010331}hitvaa palaayamaanasya sahaayaan.h praaNa sa.nshaye . \EN{0121010333}amitrairanubaddhasya dvishhataamastu nastathaa .. \SC.. \EN{0121010341}manushhyaapasadaa hyete ye bhavanti paraan.h mukhaaH . \EN{0121010343}raashi vardhana maatraaste naiva te pretya no . iha .. \SC.. \EN{0121010351}amitraa hR^ishhTa manasaH pratyudyaanti palaayinam.h . \EN{0121010353}jayinaM suhR^idastaata vandanairma.ngalena cha .. \SC.. \EN{0121010361}yasya sma vyasane raajann.h anumodanti shatravaH . \EN{0121010363}tad.h asahya taraM duHkhamahaM manye vadhaad.h api .. \SC.. \EN{0121010371}shriyaM jaaniita dharmasya muulaM sarva sukhasya cha . \EN{0121010373}saa bhiiruuNaaM paraan.h yaati shuurastaamadhigachchhati .. \SC.. \EN{0121010381}te vayaM svargamichchhantaH sa.ngraame tyakta jiivitaaH . \EN{0121010383}jayanto vadhyamaanaa vaa praaptumarhaama sad.h gatim.h .. \SC.. \EN{0121010391}evaM sa.nshapta shapathaaH samabhityakta jiivitaaH . \EN{0121010393}amitra vaahiniiM viiraaH saMpragaahantyabhiiravaH .. \SC.. \EN{0121010401}agrataH purushhaaniikamasi charma vataaM bhavet.h . \EN{0121010403}pR^ishhTha taH shakaTaaniikaM kalatraM madhya tastathaa .. \SC.. \EN{0121010411}pareshhaaM pratighaataarthaM padaatiinaaM cha guuhanam.h . \EN{0121010413}api hyasmin.h pare gR^iddhaa bhaveyurye puro gamaaH .. \SC.. \EN{0121010421}ye purastaad.h abhimataaH sattva vanto mano vinaH . \EN{0121010423}te puurvamabhivartera.nstaan.h anvageare janaaH .. \SC.. \EN{0121010431}api choddharshhaNaM kaaryaM bhiiruuNaamapi yatna taH . \EN{0121010433}skandha darshana maatraM tu tishhTheyurvaa samiipa taH .. \SC.. \EN{0121010441}sa.nhataan.h yodhayed.h alpaan.h kaamaM vistaarayed.h bahuun.h . \EN{0121010443}suchii mukhamaniikaM syaad.h alpaanaaM bahubhiH saha .. \SC.. \EN{0121010451}saMprayuddhe prahR^ishhTe vaa satyaM vaayadi vaa.anR^itam.h . \EN{0121010453}pragR^ihya baahuun.h krosheta bhagnaa bhagnaaH pareti .. \SC.. \EN{0121010461}aagataM no mitra balaM praharadhvamabhiita vat.h . \EN{0121010463}shabda vanto.anudhaaveyuH kurvanto bhairavaM ravam.h .. \SC.. \EN{0121010471}kshveDaaH kila kilaaH sha.nkhaaH krakachaa go vishhaaNikaan.h . \EN{0121010473}bherii mR^ida.nga paNavaan.h naadayeyurshcha kuJNjaraan.. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0121020011}kiM shiilaaH kiM samutthaanaaH kathaM ruupaashcha bhaarata . {y} \EN{0121020013}kiM samnaahaaH kathaM shastraa janaaH syuH samyuge nR^ipa .. \SC.. \EN{0121020021}yathaa.a.acharitamevaatra shastra patraM vidhiiyate . {bh} \EN{0121020023}aachaaraad.h eva purushhastathaa karmasu vartate .. \SC.. \EN{0121020031}gaandhaaraaH sindhu sauviiraa nakhara praasa yodhinaH . \EN{0121020033}aabhiiravaH subalinastad.h balaM sarva paaragam.h .. \SC.. \EN{0121020041}sarva shastreshhu kushalaaH sattva vanto hyushiinaraaH . \EN{0121020043}praachyaa maata.nga yuddheshhu kushalaaH shaTha yodhinaH .. \SC.. \EN{0121020051}tathaa yavana kaaMbojaa mathuraamabhitashcha ye . \EN{0121020053}ete niyuddha kushalaa daakshiNaatyaa.asi charmiNaH .. \SC..(sa.ndhi) \EN{0121020061}sarvatra shuuraa jaayante mahaa sattvaa mahaa balaaH . \EN{0121020063}praayaishha samuddishhTo lakshaNaani tu me shR^iNu .. \SC.. \EN{0121020071}si.nha shaarduula vaan.h netraaH sinha shaarduula gaaminaH . \EN{0121020073}paaraavata kuli.ngaakshaaH sarve shuuraaH pramaathinaH .. \SC.. \EN{0121020081}mR^iga svaraa dviipi netraaR^ishhabhaakshaastathaa.apare . \EN{0121020083}pravaadinaH suchaNDaashcha krodhinaH kimnarii svanaaH .. \SC.. \EN{0121020091}megha svanaaH kruddha mukhaaH kechit.h karabha nisvanaaH . \EN{0121020093}jihma naasaanuja.nghaashcha duuragaa duura paatinaH .. \SC.. \EN{0121020101}viDaala kubjaastanavastanu keshaastanu tvachaH . \EN{0121020103}shuuraashchapala chittaashcha te bhavanti duraasadaaH .. \SC.. \EN{0121020111}godhaa nimiilitaaH kechin.h mR^idu prakR^itayo.api cha . \EN{0121020113}tura.nga gati nirghoshhaaste naraaH paarayishhNavaH .. \SC.. \EN{0121020121}susa.nhataaH pratanavo vyuuDhoraskaaH susa.nsthitaaH . \EN{0121020123}pravaaditena nR^ityanti hR^ishhyanti kalaheshhu cha .. \SC.. \EN{0121020131}ganbhiiraakshaa niHsR^itaakshaaH pi.ngalaa bhrukuTii mukhaaH . \EN{0121020133}nakulaakshaastathaa chaiva sarve shuuraastanu tyajaH .. \SC.. \EN{0121020141}jihmaakshaaH pralalaaTaashcha nirmaa.nsa hanavo.api cha . \EN{0121020143}vakra baahva.ngulii saktaaH kR^ishaa dhamani sa.ntataaH .. \SC.. \EN{0121020151}pravishantyativegena saMparaaye abhyupasthite . \EN{0121020153}vaaraNeva sammattaaste bhavanti duraasadaaH .. \SC.. \EN{0121020161}diipta sphuTita keshaantaaH sthuula paarshva hanuu mukhaaH . \EN{0121020163}unnataa.nsaa pR^ithu griivaa vikaTaaH sthuula piNDikaa .. \SC.. \EN{0121020171}udvR^ittaashchaiva sugriivaa vinataa vihageva . \EN{0121020173}piNDa shiirshaahi vaktraashcha vR^ishha da.nsha mukheva .. \SC.. \EN{0121020181}ugra svanaa manyumanto yuddheshhvaaraava saariNaH . \EN{0121020183}adharmaGYaavaliptaashcha ghoraa raudra pradarshinaH .. \SC.. \EN{0121020191}tyaktaatmaanaH sarvaite . antyajaa hyanivartinaH . \EN{0121020193}puraskaaryaaH sadaa sainye hanyate ghnanti chaapi te .. \SC.. \EN{0121020201}adhaarmikaa bhinna vR^ittaaH saadhvevaishhaaM paraabhavaH . \EN{0121020203}evameva prakupyanti raaGYo.apyete hyabhiikshNashaH .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0121030011}jaitryaa vaa kaani ruupaaNi bhavanti purushha R^ishhabha . {y} \EN{0121030013}pR^itanaayaaH prashastaani taani ihechchhaami veditum.h .. \SC.. \EN{0121030021}jaitryaa vaa yaani ruupaaNi bhavanti purushha R^ishhabha . {bh} \EN{0121030023}pR^itanaayaaH prashastaani taani vakshyaami sarvashaH .. \SC.. \EN{0121030031}daivaM puurvaM vikurute maanushhe kaala chodite . \EN{0121030033}tad.h vidvaa.nso.anupashyanti GYaana diirgheNa chakshushhaa .. \SC.. \EN{0121030041}praayashchitta vidhiM chaatra japa homaa.nshcha tad.h viduH . \EN{0121030043}ma.ngalaani cha kurvantaH shamayantyahitaanyapi .. \SC.. \EN{0121030051}udiirNa manaso yodhaa vaahanaani cha bhaarata . \EN{0121030053}yasyaaM bhavanti senaayaaM dhruvaM tasyaaM jayaM vadet.h .. \SC.. \EN{0121030061}anvenaaM vaayavo vaanti tathaivendra dhanuu.nshhi cha . \EN{0121030063}anuplavante meghaashcha tathaa.a.adityasya rashmayaH .. \SC.. \EN{0121030071}gomaayavashchaanulomaa vaDaa gR^idhraashcha sarvashaH . \EN{0121030073}aachareyuryadaa senaaM tadaa siddhiranuttamaa .. \SC.. \EN{0121030081}prasanna bhaaH paavakordhva rashmiH pradakshiNaavarta shikho vidhuumaH . \EN{0121030083}puNyaa gandhaashchaahutiinaaM pravaanti jayasyaitad.h bhaavino ruupamaahuH .. \SC.. \EN{0121030091}gaMbhiira shabdaashcha mahaa svanaashcha sha.nkhaashcha bheryashcha nadanti yatra . \EN{0121030093}yuyutsavashchaapratiipaa bhavanti jayasyaitad.h bhaavino ruupamaahuH .. \SC.. \EN{0121030101}ishhTaa mR^igaaH pR^ishhThato vaamatashcha saMprasthitaanaaM cha gamishhyataaM cha . \EN{0121030103}jighaa.nsataaM dakshiNaaH siddhimaahurye tvagrataste pratishhedhayanti .. \SC.. \EN{0121030111}ma.ngalya shabdaaH shakunaa vadanti ha.nsaaH krauJNchaaH shata patraashcha chaashhaaH . \EN{0121030113}hR^ishhTaa yodhaaH sattvavanto bhavanti jayasyaitad.h bhaavino ruupamaahuH .. \SC.. \EN{0121030121}shastraiH pataiH kavachairketubhishcha subhaanubhirmukha varNaishcha yuunaam.h . \EN{0121030123}bhraajishhmatii dushhpratiprekshaNiiyaa yeshhaaM chamuuste abhibhavanti shatruun.h .. \SC.. \EN{0121030131}shushruushhavashchaanabhimaaninashcha parasparaM sauhR^idamaasthitaashcha . \EN{0121030133}yeshhaaM yodhaaH shauchamanushhThitaashcha jayasyaitad.h bhaavino ruupamaahuH .. \SC.. \EN{0121030141}shabdaaH sparshaastathaa gandhaa vicharanti manaH priyaaH . \EN{0121030143}dhairyaM chaavishate yodhaan.h vijayasya mukhaM tu tat.h .. \SC.. \EN{0121030151}ishhTo vaamaH pravishhTasya dakshiNaH pravivikshataH . \EN{0121030153}pashchaat.h sa.nsaadhayatyarthaM purastaat.h pratishhedhati .. \SC.. \EN{0121030161}saMbhR^itya mahatiiM senaaM chatura.ngaaM yudhishhThira . \EN{0121030163}saamnaivaavartane puurvaM prayatethaastatho yudhi .. \SC.. \EN{0121030171}jaghanyaishha vijayo yad.h yuddhaM naama bhaarata . \EN{0121030173}yaadR^ichchhiko yudhi jayo daivo veti vichaaraNam.h .. \SC.. \EN{0121030181}apaamiva mahaa vegastrastaa mR^iga gaNeva . \EN{0121030183}durnivaaryatamaa chaiva prabhagnaa mahatii chamuuH .. \SC.. \EN{0121030191}bhagnetyeva bhajyante vidvaa.nsaapi na kaaraNam.h . \EN{0121030193}udaara saaraa mahatii ruru sa.nghopamaa chamuuH .. \SC.. \EN{0121030201}parasparaGYaaH sa.nhR^ishhTaastyakta praaNaaH sunishchitaaH . \EN{0121030203}api paJNchaashatiH shuuraa mR^idnanti para vaahiniim.h .. \SC.. \EN{0121030211}atha vaa paTcha shhaT sapta sahitaaH kR^ita nishchayaaH . \EN{0121030213}kuliinaaH puujitaaH samyag.h vijayanti iha shaatravaan.h .. \SC.. \EN{0121030221}sa.nnipaato na gantavyaH shakye sati katha.nchana . \EN{0121030223}saantva bheda pradaanaanaaM yuddhaM uttaraM uchyate .. \SC.. \EN{0121030231}sa.nsarpaNaadd.h hi senaayaa bhayaM bhiiruun.h prabaadhate . \EN{0121030233}vajraad.h iva prajvalitaad.h iyaM kva nu patishhyati . \EN{0121030241}abhiprayaataaM samitiM GYaatvaa ye pratiyaantyatha . \EN{0121030243}teshhaaM spandanti gaatraaNi yodhaanaaM vishhayasya cha .. \SC.. \EN{0121030251}vishhayo vyathate raajan.h sarvaH shhasthaaNu ja.ngamaH . \EN{0121030253}shastra prataapa taptaanaaM majjaa siidati dehinaam.h .. \SC.. \EN{0121030261}teshhaaM saantvaM kruura mishraM praNetavyaM punaH punaH . \EN{0121030263}saMpiiDyamaanaa hi pare yogamaayaanti sarvashaH .. \SC.. \EN{0121030271}antaraaNaaM cha bhedaarthaM chaaraan.h abhyavachaarayet.h . \EN{0121030273}yashcha tasmaat.h paro raajaa tena sa.ndhiH prashasyate .. \SC.. \EN{0121030281}na hi tasyaanyathaa piiDaa shakyaa kartuM tathaa vidhaa . \EN{0121030283}yathaa saardhamamitreNa sarvataH pratibaadhanam.h .. \SC.. \EN{0121030291}kshamaa vai saadhu maayaa hi na hi saadhvakshamaa sadaa . \EN{0121030293}kshamaayaashchaakshamaayaashcha viddhi paartha prayojanam.h .. \SC.. \EN{0121030301}vijitya kshamamaaNasya yasho raaGYo.abhivardhate . \EN{0121030303}mahaa.aparaadhaa hyapyasmin.h vishvasanti hi shatravaH .. \SC.. \EN{0121030311}manyate karshayitvaa tu kshamaa saadhviti shaMbaraH .. \SC.. \EN{0121030313}asa.ntaptaM tu yad.h daaru pratyeti prakR^itiM punaH .. \SC.. \EN{0121030321}naitat.h prasha.nsantyaachaaryaa na cha saadhu nidarshanam.h . \EN{0121030323}akleshenaavinaashena niyantavyaaH sva putravat.h .. \SC.. \EN{0121030331}dveshhyo bhavati bhuutaanaaM ugro raajaa yudhishhThira . \EN{0121030333}mR^idumapyavamanyante tasmaad.h ubhaya bhaag.h bhavet.h .. \SC.. \EN{0121030341}praharishhyan.h priyaM bruuyaat.h praharann.h api bhaarata . \EN{0121030343}prahR^itya cha kR^ipaayeta shochann.h iva rudann.h iva .. \SC.. \EN{0121030351}na me priyaM yat.h sa hataH saMpraahaivaM puro vachaH . \EN{0121030353}na chakartha cha me vaakyaM uchyamaanaH punaH punaH .. \SC.. \EN{0121030361}aho jiivitamaakaa.nkshe nedR^isho vadhamarhati . \EN{0121030363}sudurlabhaaH supurushhaaH sa.ngraameshhvapalaayinaH .. \SC.. \EN{0121030371}kR^itaM mamaapriyaM tena yenaayaM nihato mR^idhe . \EN{0121030373}iti vaachaa vadan.h hantR^In.h puujayeta raho gataH .. \SC.. \EN{0121030381}hantR^INaaM chaahataanaaM cha yat.h kuryuraparaadhinaH . \EN{0121030383}kroshed.h baahuM pragR^ihyaapi chikiirshhan.h jana sa.ngraham.h .. \SC.. \EN{0121030391}evaM sarvaasvavasthaasu saantva puurvaM samaacharan.h . \EN{0121030393}priyo bhavati bhuutaanaaM dharmaGYo viita bhiirnR^ipaH .. \SC.. \EN{0121030401}vishvaasaM chaatra gachchhanti sarva bhuutaani bhaarata . \EN{0121030403}vishvastaH shakyate bhoktuM yathaa kaamaM upasthitaH .. \SC.. \EN{0121030411}tasmaad.h vishvaasayed.h raajaa sarva bhuutaanyamaayayaa . \EN{0121030413}sarvataH parirakshechcha yo mahiiM bhoktumichchhati .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0121040011}kathaM mR^idau kathaM tiikshNe mahaa pakshe cha paarthiva . {y} \EN{0121040013}arau varteta nR^ipatistan.h me bruuhi pitaamaha .. \SC.. \EN{0121040021}atraapyudaaharanti imamitihaasaM puraatanam.h . {bh} \EN{0121040023}bR^ihaspateshcha sa.vaadamindrasya cha yudhishhThira .. \SC.. \EN{0121040031}bR^ihaspatiM deva patirabhivaadya kR^itaaJNjaliH . \EN{0121040033}upasa.ngamya paprachchha vaasavaH para viirahaa .. \SC.. \EN{0121040041}ahiteshhu kathaM brahman.h vartayeyamatandritaH . \EN{0121040043}asamuchchhidya chaivainaan.h niyachchheyaM upaayataH .. \SC.. \EN{0121040051}senayorvyatishha.ngeNa jayaH saadhaaraNo bhavet.h . \EN{0121040053}kiM kurvaaNaM na maaM jahyaajjvalitaa shriiH prataapinii .. \SC.. \EN{0121040061}tato dharmaartha kaamaanaaM kushalaH pratibhaanavaan.h . \EN{0121040063}raaja dharma vidhaanaGYaH pratyuvaacha pura.ndaram.h .. \SC.. \EN{0121040071}na jaatu kalahenechchhen.h niyantumapakaariNaH . \EN{0121040073}baala sa.nsevitaM hyetad.h yad.h amarshho yad.h akshamaa . \EN{0121040075}na shatrurvivR^itaH kaaryo vadhamasyaabhikaa.nkshataa .. \SC.. \EN{0121040081}krodhaM balamamarshhaM cha niyamyaatmajamaatmani . \EN{0121040083}amitraM upaseveta vishvastavad.h avishvasan.h .. \SC.. \EN{0121040091}priyameva vaden.h nityaM naapriyaM ki.nchid.h aacharet.h . \EN{0121040093}viramet.h shushhka vairebhyaH kaNThaayaasaM cha varjayet.h .. \SC.. \EN{0121040101}yathaa vaita.nsiko yukto dvijaanaaM sadR^isha svanaH . \EN{0121040103}taan.h dvijaan.h kurute vashyaa.nstathaa yukto mahii patiH . \EN{0121040105}vashaM chopanayet.h shatruun.h nihanyaachcha pura.ndara .. \SC.. \EN{0121040111}na nityaM paribhuuyaariin.h sukhaM svapiti vaasava . \EN{0121040113}jaagartyeva cha dushhTaatmaa sa.nkare agnirivotthitaH .. \SC.. \EN{0121040121}na sa.nnipaataH kartavyaH saamaanye vijaye sati . \EN{0121040123}vishvaasyaivopasa.nnyaasyo vashe kR^itvaa ripuH prabho .. \SC.. \EN{0121040131}saMpradhaarya sahaamaatyairmantravidbhirmahaatmabhiH . \EN{0121040133}upekshamaaNo.avaGYaate hR^idayenaaparaajitaH .. \SC.. \EN{0121040141}athaasya praharet.h kaale ki.nchid.h vichalite pade . \EN{0121040143}daNDaM cha duushhayed.h asya purushhairaapta kaaribhiH .. \SC.. \EN{0121040151}aadi madhyaavasaanaGYaH prachchhannaM cha vichaarayet.h . \EN{0121040153}balaani duushhayed.h asya jaana.nshchaiva pramaaNataH .. \SC.. \EN{0121040161}bhedenopapradaanena sa.nsR^ijann.h aushhadhaistathaa . \EN{0121040163}na tveva chela sa.nsargaM rachayed.h aribhiH saha .. \SC.. \EN{0121040171}diirgha kaalamapi kshaantvaa vihanyaad.h eva shaatavaan.h . \EN{0121040173}kaalaakaa.nkshii yaamayechcha yathaa vishhraMbhamaapnuyuH .. \SC.. \EN{0121040181}na sadyo.ariin.h vinirhanyaad.h dR^ishhTasya vijayo.ajvaraH . \EN{0121040183}na yaH shalyaM ghaTTayati navaM cha kurute vraNam.h .. \SC.. \EN{0121040191}praapte cha praharet.h kaale na sa saMvartate punaH . \EN{0121040193}hantu kaamasya devendra purushhasya ripuM prati .. \SC.. \EN{0121040201}yaH kaalo hi vyatikraamet.h purushhaM kaala kaa.nkshiNam.h . \EN{0121040203}durlabhaH sa punaH kaalaH kaala dharma chikiirshhuNaa .. \SC.. \EN{0121040211}aurjasthyaM vijayed.h evaM sa.ngR^ihNan.h saadhu sammataan.h . \EN{0121040213}kaalena saadhayen.h nityaM naapraapte abhinipiiDayet.h .. \SC.. \EN{0121040221}vihaaya kaamaM krodhaM cha tathaa.aha.nkaarameva cha . \EN{0121040223}yukto vivaramanvichchhed.h ahitaanaaM pura.ndara .. \SC.. \EN{0121040231}maardavaM daNDaalasyaM pramaadashcha surottama . \EN{0121040233}maayaashcha vividhaaH shakra saadhayantyavichakshaNam.h .. \SC.. \EN{0121040241}nihatyaitaani chatvaari maayaaM pratividhaaya cha . \EN{0121040243}tataH shaknoti shatruuNaaM prahartumavichaarayan.h .. \SC.. \EN{0121040251}yadaivaikena shakyeta guhyaM kartuM tadaa.a.acharet.h . \EN{0121040253}yachchhanti sachivaa guhyaM mitho vidraavayantyapi .. \SC.. \EN{0121040261}ashakyamiti kR^itvaa vaa tato.anyaiH saMvidaM charet.h . \EN{0121040263}brahma daNDamadR^ishhTeshhu dR^ishhTeshhu chatura.ngiNiim.h .. \SC.. \EN{0121040271}bhedaM cha prathamaM yuJNjyaat.h tuushhNiiM daNDaM tathaiva cha . \EN{0121040273}kaale prayojayed.h raajaa tasmi.nstasmi.nstadaa tadaa .. \SC.. \EN{0121040281}praNipaataM cha gachchheta kaale shatrorbaliiyasaH . \EN{0121040283}yukto.asya vadhamanvichchhed.h apramattaH pramaadyataH .. \SC.. \EN{0121040291}praNipaatena daanena vaachaa madhurayaa bruvan.h . \EN{0121040293}amitraM upaseveta na tu jaatu visha.nkayet.h .. \SC.. \EN{0121040301}sthaanaani sha.nkitaanaaM cha nityameva vivarjayet.h . \EN{0121040303}na cha teshhvaashvased.h drugdhvaa jaagarti iha niraakR^itaaH .. \SC.. \EN{0121040311}na hyato dushhkaraM karma ki.nchid.h asti surottama . \EN{0121040313}yathaa vividha vR^ittaanaamaishvaryamamaraadhipa .. \SC.. \EN{0121040321}tathaa vividha shiilaanaamapi saMbhavochyate . \EN{0121040323}yateta yogamaasthaaya mitraamitraan.h avaarayan.h .. \SC.. \EN{0121040331}mR^idumapyavamanyante tiikshNaad.h udvijate janaH . \EN{0121040333}maa.atiikshNo maa.amR^idurbhuustvaM tiishhkno bhava mR^idurbhava .. \SC.. \EN{0121040341}yathaa vapre vegavati sarvataH saMplutodake . \EN{0121040343}nityaM vivaraNaad.h baadhastathaa raajyaM pramaadyataH .. \SC.. \EN{0121040351}na banuun.h abhiyuJNjiita yaugapadyena shaatravaan.h . \EN{0121040353}saamnaa daanena bhedena daNDena cha pura.ndara .. \SC.. \EN{0121040361}ekaikameshhaaM nishhpi.nshhan.h shishhTeshhu nipuNaM charet.h . \EN{0121040363}na cha shakto.api medhaavii sarvaan.h evaarabhen.h nR^ipaH .. \SC.. \EN{0121040371}yadaa syaan.h mahatii senaa haya naaga rathaakulaa . \EN{0121040373}padaati yantra bahulaa svanuraktaa shhaD a.nginii .. \SC.. \EN{0121040381}yadaa bahu vidhaaM vR^iddhiM manyate pratilomataH . \EN{0121040383}tadaa vR^ivR^itya prahared.h dasyuunaamavichaarayan.h .. \SC.. \EN{0121040391}na saama daNDopanishhat.h prashasyate na maardavaM shatrushhu yaatrikaM sadaa . \EN{0121040393}sa sasya ghaatona cha sa.nkara kriyaa na chaapi bhuuyaH prakR^itervichaaraNaa .. \SC.. \EN{0121040401}maayaa vibhedaanupasarjanaani paapaM tathaiva spasha saMprayogaat.h . \EN{0121040403}aaptairmanushhyairupachaarayeta pureshhu raashhTreshhu cha saMprayuktaH .. \SC.. \EN{0121040411}puraaNi chaishhaamanusR^itya bhuumipaaH pureshhu bhogaan.h nikhilaan.h ihaajayan.h . \EN{0121040413}pureshhu niitiM vihitaaM yathaa vidhi prayojayanto baha vR^itra suudana .. \SC.. \EN{0121040421}pradaaya guuDhaani vasuuni naama prachchhidya bhogaan.h avadhaaya cha svaan.h . \EN{0121040423}dushhTaaH sva doshhairiti kiirtayitvaa pureshhu raashhTreshhu cha yojayanti .. \SC.. \EN{0121040431}tathaiva chaanyai rati shaastra vedibhiH svala.nkR^itaiH shaastra vidhaana dR^ishhTibhiH . \EN{0121040433}sushikshitairbhaashhya kathaa vishaaradaiH pareshhu kR^ityaan.h upadhaarayasva .. \SC.. \EN{0121040441}kaani li.ngaani dushhTasya bhavanti dvija sattama . {indra} \EN{0121040443}kathaM dushhTaM vijaaniiyaad.h etat.h pR^ishhTo braviihi me .. \SC.. \EN{0121040451}parokshamaguNaan.h aaha sad.h guNaan.h abhyasuuyati . {bR^ihaspati} \EN{0121040453}parairvaa kiirtyamaaneshhu tuushhNiimaaste paraan.h mukhaH .. \SC.. \EN{0121040461}tuushhNiiM bhaave api hi GYaanaM na ched.h bhavati kaaraNam.h . \EN{0121040463}vishvaasamoshhTha sa.nda.nshaM shirasashcha prakaMpanam.h .. \SC.. \EN{0121040471}karotyabhiikshNaM sa.nsR^ishhTamasa.nsR^ishhtashcha bhaashhate . \EN{0121040473}adR^ishhTito vikurute dR^ishhTvaa vaa naabhibhaashhate .. \SC.. \EN{0121040481}pR^ithag.h etya samashnaati nedamadya yathaa vidhi . \EN{0121040483}aasane shayane yaane bhaavaa lakshyaa visheshhataH .. \SC.. \EN{0121040491}aartiraarte priye priitiretaavan.h mitra lakshaNam.h . \EN{0121040493}vipariitaM tu boddhavyamari lakshaNameva tat.h .. \SC.. \EN{0121040501}etaanyevaM yathoktaani budhyethaastridashaadhipa . \EN{0121040503}purushhaaNaaM pradushhTaanaaM svabhaavo balavattaraH .. \SC.. \EN{0121040511}iti dushhTasya viGYaanaM uktaM te sura sattama . \EN{0121040513}nishaamya shaastra tattvaarthaM yathaavad.h amareshvaraH .. \SC.. \EN{0121040521}sa tad.h vachaH shatru nibarhaNe ratastathaa chakaaraavitathaM bR^ihaspateH . {bh} \EN{0121040523}chachaara kaale vijayaaya chaarihaa vashaM cha shatruun.h anayat.h pura.ndaraH .. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0121050011}dhaarmiko.arthaan.h asaMpraapya raajaa.amaatyaiH prabaadhitaH . {y} \EN{0121050013}chyutaH koshaachcha daNDaachcha sukhamichchhan.h kathaM charet.h .. \SC.. \EN{0121050021}atraayaM kshema darshii iyamitihaaso.anugiiyate . {bh} \EN{0121050023}tat.h te ahaM saMpravakshyaami tan.h nibodha yudhishhThira .. \SC.. \EN{0121050031}kshema darshaM nR^ipa sutaM yatra kshiiNa balaM puraa . \EN{0121050033}muniH kaalaka vR^ikshiiyaajagaameti naH shrutam.h .. \SC.. \EN{0121050035}taM paprachchhopasa.ngR^ihya kR^ichchhraamaapadamaasthitaH .. \SC.. \EN{0121050041}artheshhu bhaagii purushhaihamaanaH punaH punaH . \EN{0121050043}alabdhvaa mad.h vidho raajyaM brahman.h kiM kartumarhati .. \SC.. \EN{0121050051}anyatra maraNaat.h steyaad.h anyatra para sa.nshrayaat.h . \EN{0121050053}kshudraad.h anyatra chaachaaraat.h tan.h mamaachakshva sattama .. \SC.. \EN{0121050061}vyaadhinaa chaabhipannasya maanasenetareNa vaa . \EN{0121050063}bahu shrutaH kR^ita praGYastvad.h vidhaH karaNaM bhavet.h .. \SC.. \EN{0121050071}nirvidya hi naraH kaamaan.h niyamya sukhamedhate . \EN{0121050073}tyaktvaa priitiM cha shokaM cha labdhvaa.apriiti mayaM vasu .. \SC.. \EN{0121050081}sukhamarthaashrayaM yeshhaamanushochaami taan.h aham.h . \EN{0121050083}mama hyarthaaH subahavo nashhTaaH svapnaivaagataaH .. \SC.. \EN{0121050091}dushhkaraM bata kurvanti mahato.arthaa.nstyajanti ye . \EN{0121050093}vayaM tvenaan.h parityaktumasato.api na shaknumaH .. \SC.. \EN{0121050101}imaamavasthaaM saMpraaptaM diinamaartaM shriyashchyutam.h . \EN{0121050103}yad.h anyat.h sukhamasti iha tad.h brahmann.h anushaadhi maam.h .. \SC.. \EN{0121050111}kausalyenaivaM uktastu raaja putreNa dhiimataa . \EN{0121050113}muniH kaalaka vR^ikshiiyaH pratyuvaacha mahaa dyutiH .. \SC.. \EN{0121050121}purastaad.h eva te buddhiriyaM kaaryaa vijaanataH . \EN{0121050123}anityaM sarvamevedamahaM cha mama chaasti yat.h .. \SC.. \EN{0121050131}yat.h ki.nchin.h manyase asti iti sarvaM naasti iti viddhi tat.h .(naastika) \EN{0121050133}evaM na vyathate praaGYaH kR^ichchhraamapyaapadaM gataH .. \SC.. \EN{0121050141}yad.h hi bhuutaM bhavishhyachcha dhruvaM tan.h na bhavishhyati . \EN{0121050143}evaM vidita vedyastvamadharmebhyaH pramokshyase .. \SC.. \EN{0121050151}yachcha puurve samaahaare yachcha puurvatare pare . \EN{0121050153}sarvaM tan.h naasti tachchaiva taj.h GYaatvaa ko.anusa.njvaret.h .. \SC.. \EN{0121050161}bhuutvaa cha na bhavatyetad.h abhuutvaa cha bhavatyapi . \EN{0121050163}shoke na hyasti saamarthyaM shokaM kuryaat.h kathaM naraH .. \SC.. \EN{0121050171}kva nu te adya pitaa raajan.h kva nu te adya pitaamaha . \EN{0121050173}na tvaM pashyasi taan.h adya na tvaa pashyanti te api cha .. \SC.. \EN{0121050181}aatmano.adhruvataaM pashya.nstaa.nstvaM kimanushochasi .(buddhism?)<\$) \EN{0121050183}buddhyaa chaivaanubudhyasva dhruvaM hi na bhavishhyasi .. \SC.. \EN{0121050191}ahaM cha tvaM cha nR^ipate shatravaH suhR^idashcha te . \EN{0121050193}avashyaM na bhavishhyaamaH sarvaM cha na bhavishhyati .. \SC.. \EN{0121050201}ye tu vi.nshati varshhaa vai tri.nshad.h varshhaashcha maanavaaH . \EN{0121050203}arvaag.h eva hi te sarve marishhyanti sharachchhataat.h . \EN{0121050211}api chen.h mahato vittaad.h vipramuchyeta puurushhaH . \EN{0121050213}naitan.h mameti tan.h matvaa kurviita priyamaatmanaH .. \SC.. \EN{0121050221}anaagataM ya na mameti vidyaad.h atikraantaM yan.h na mameti vidyaat.h . \EN{0121050223}dishhTaM baliiyaiti manyamaanaaste paNDitaastat.h sataaM sthaanamaahuH .. \SC.. \EN{0121050231}anaaDhyaashchaapi jiivanti raajyaM chaapyanushaasate . \EN{0121050233}buddhi paurushha saMpannaastvayaa tulyaadhikaa janaaH .. \SC.. \EN{0121050241}na cha tvamiva shochanti tasmaat.h tvamapi maa shuchaH . \EN{0121050243}kiM nu tvaM tairna vai shreyaa.nstulyo vaa buddhi paurushhaiH .. \SC.. \EN{0121050251}yaadR^ichchhikaM mamaasiit.h tad.h raajyamityeva chintaye . {R^iaajaputra} \EN{0121050253}hriyate sarvamevedaM kaalena mahataa dvija .. \SC.. \EN{0121050261}tasyaivaM hriyamaaNasya srotaseva tapo dhana . \EN{0121050263}phalametat.h prapashyaami yathaa labdhena vartaye .. \SC.. \EN{0121050271}anaagatamatiitaM cha yathaa tathya vinishchayaat.h . {muni} \EN{0121050273}naanushochasi kausalya sarvaartheshhu tathaa bhava .. \SC.. \EN{0121050281}avaapyaan.h kaamayasvaarthaan.h naanavaapyaan.h kadaachana . \EN{0121050283}pratyutpannaan.h anubhavan.h maa shuchastvamanaagataan.h .. \SC.. \EN{0121050291}yathaa labdhopapannaarthastathaa kausalya ra.nsyase . \EN{0121050293}kachchid.h shuddha svabhaavena shriyaa hiino na shochasi .. \SC.. \EN{0121050301}purastaad.h bhuuta puurvatvaad.h hiina bhaagyo hi durmatiH . \EN{0121050303}dhaataaraM garhate nityaM labdhaarthaa.nshcha na mR^ishhyate .. \SC.. \EN{0121050311}anarhaan.h api chaivaanyaan.h manyate shriimato janaan.h . \EN{0121050313}etasmaat.h kaaraNaad.h etad.h duHkhaM bhuuyo.anuvartate .. \SC.. \EN{0121050321}iirshhyaa.atichchheda saMpannaa raajan.h purushha maaninaH . \EN{0121050323}kachchit.h tvaM na tathaa praaGYa matsarii kosalaadhipa .. \SC.. \EN{0121050331}sahasva shriyamanyeshhaaM yadyapi tvayi naasti saa . \EN{0121050333}anyatraapi satiiM lakshmiiM kushalaa bhuJNjate janaaH . \EN{0121050335}abhivishhyandate shriirhi satyapi dvishhato janaat.h .. \SC.. \EN{0121050341}shriyaM cha putra pautraM cha manushhyaa dharma chaariNaH . \EN{0121050343}tyaaga dharma vido viiraaH svayameva tyajantyuta .. \SC.. \EN{0121050351}bahu sa.nkasukaM dR^ishhTvaa vivitsaa saadhanena cha . \EN{0121050353}tathaa.anye sa.ntyajantyenaM matvaa parama durlabham.h .. \SC.. \EN{0121050361}tvaM punaH praaGYa ruupaH san.h kR^ipaNaM paritapyase . \EN{0121050363}akaamyaan.h kaamayaano.arthaan.h paraachiinaan.h upadrutaan.h .. \SC.. \EN{0121050371}taaM buddhiM upajiGYaasustvamevainaan.h parityaja . \EN{0121050373}anarthaa.nshchaartha ruupeNaarthaa.nshchaanartha ruupataH .. \SC.. \EN{0121050381}arthaayaiva hi keshhaaM chid.h dhana naasho bhavatyuta . \EN{0121050383}anantyaM taM sukhaM matvaa shriyamanyaH pariikshate .. \SC.. \EN{0121050391}ramamaaNaH shriyaa kashchin.h naanyat.h shreyo.abhimanyate . \EN{0121050393}tathaa tasyehamaanasya samaaraMbho vinashyati .. \SC.. \EN{0121050401}kR^ichchhraal labdhamabhipretaM yadaa kausalya nashyati . \EN{0121050403}tadaa nirvidyate so.arthaat.h paribhagna kramo naraH .. \SC.. \EN{0121050411}dharmameke abhipadyante kalyaaNaabhijanaa naraaH . \EN{0121050413}paratra sukhamichhanto nirvidyeyushcha laukikaat.h .. \SC.. \EN{0121050421}jiivitaM sa.ntyajantyeke dhana lobha paraa naraaH . \EN{0121050423}na jiivitaarthaM manyante purushhaa hi dhanaad.h R^ite .. \SC.. \EN{0121050431}pashya teshhaaM kR^ipaNataaM pashya teshhaamabuddhitaam.h . \EN{0121050433}adhruve jiivite mohaad.h artha tR^ishhNaaM upaashritaaH .. \SC.. \EN{0121050441}sa.nchaye cha vinaashaante maraNaante cha jiivite . \EN{0121050443}sa.nyoge viprayogaante ko nu vipraNayen.h manaH .. \SC.. \EN{0121050451}dhanaM vaa purushhaM raajan.h purushho vaa punardhanam.h . \EN{0121050453}avashyaM prajahaatyetat.h tad.h vidvaan.h ko.anusa.njvaret.h .. \SC.. \EN{0121050461}anyeshhaamapi nashyanti suhR^idashcha dhanaani cha . \EN{0121050463}pashya buddhyaa manushhyaaNaaM raajann.h aapadamaatmanaH . \EN{0121050465}niyachchha yachchha samyachchhendriyaaNi mano giram.h .. \SC.. \EN{0121050471}pratishhiddhaan.h avaapyeshhu durlabheshhvahiteshhu cha . \EN{0121050473}pratikR^ishhTeshhu bhaaveshhu vyatikR^ishhTeshhvasaMbhave . \EN{0121050475}praGYaana tR^ipto vikraantastvad.h vidho naanushochati .. \SC.. \EN{0121050481}alpamichchhann.h achapalo mR^idurdaantaH susa.nshitaH . \EN{0121050483}brahmacharyopapannashcha tvad.h vidho naiva muhyati .. \SC.. \EN{0121050491}na tveva jaalmiiM kaapaaliiM vR^ittimeshhitumarhasi . \EN{0121050493}nR^isha.nsa vR^ittiM paapishhThaaM duHkhaaM kaapurushhochitaam.h .. \SC.. \EN{0121050501}api muula phalaajiivo ramasvaiko mahaa vane . \EN{0121050503}vaag.h yataH sa.ngR^ihiitaatmaa sarva bhuuta dayaa.anvitaH .. \SC.. \EN{0121050511}sadR^ishaM paNDitasyaitad.h iishhaa dantena dantinaa . \EN{0121050513}yad.h eko ramate araNye yachchaapyalpena tushhyati .. \SC.. \EN{0121050521}mahaa hradaH sa.nkshubhitaatmanaiva prasiidati . \EN{0121050523}etad.h evaM gatasyaahaM sukhaM pashyaami kevalam.h .. \SC.. \EN{0121050531}asaMbhave shriyo raajan.h hiinasya sachivaadibhiH . \EN{0121050533}daive pratinivishhTe cha kiM shreyo manyate bhavaan.h .. \SC.. (iti)\medskip\hrule\medskip %53 \EN{0121060011}atha chet.h paurushhaM ki.nchit.h kshatriyaatmani pashyasi . {muni} \EN{0121060013}braviimi hanta te niitiM raajyasya pratipattaye .. \SC.. \EN{0121060021}taaM ched.h shakshyasyanushhThaatuM karma chaiva karishhyasi . \EN{0121060023}shR^iNu sarvamasheshheNa yat.h tvaaM vakshyaami tattvataH .. \SC.. \EN{0121060031}aacharishhyasi chet.h karma mahato.arthaan.h avaapsyasi . \EN{0121060033}raajyaM raajyasya mantraM vaa mahatii vaa punaH shriyam.h . \EN{0121060035}yadyetad.h rochate raajan.h punarbruuhi braviimi te .. \SC.. \EN{0121060041}braviitu hagavaan.h niitiM upapanno.asmyahaM prabho . {R^iaajaputra} \EN{0121060043}amoghamidamadyaastu tvayaa saha samaagatam.h .. \SC.. \EN{0121060051}hitvaa staMbhaM cha maanaM cha krodha harshhau bhayaM tathaa . {muni} \EN{0121060053}pratyamitraM nishhevasva praNipatya kR^itaaJNjaliH .. \SC.. \EN{0121060061}taM uttamena shauchena karmaNaa chaabhiraadhaya . \EN{0121060063}daatumarhati te vR^ittiM vaidehaH satya sa.ngaraH .. \SC.. \EN{0121060071}pramaaNaM sarva bhuuteshhu pragrahaM cha gamishhyasi . \EN{0121060073}tataH sahaayaan.h sotsaahaam.h.N llapsyase avyasanaan.h shuchiin.h .. \SC.. \EN{0121060081}vartamaanaH sva shaastre vai sa.nyataatmaa jitendriyaH . \EN{0121060083}abhyuddharati chaatmaanaM prasaadayati cha prajaaH .. \SC.. \EN{0121060091}tenaiva tvaM dhR^itimataa shriimataa chaabhisatkR^itaH . \EN{0121060093}pramaaNaM sarva bhuuteshhu gatvaa pragrahaNaM mahat.h .. \SC.. \EN{0121060101}tataH suhR^id.h balaM labdhvaa mantrayitvaa sumantritam.h . \EN{0121060103}antarairbhedayitvaa.ariin.h bilvaM bilvena shaataya . \EN{0121060105}parairvaa saMvidaM kR^itvaa balamapyasya ghaataya .. \SC.. \EN{0121060111}alabhyaa ye shubhaa bhaavaaH striyashchaachchhaadanaani cha . \EN{0121060113}shayyaa.a.asanaani yaanaani mahaa.arhaani gR^ihaaNi cha .. \SC.. \EN{0121060121}pakshiNo mR^iga jaataani rasaa gandhaaH phalaani cha . \EN{0121060123}teshhveva sajjayethaastvaM yathaa nashyet.h svayaM paraH .. \SC.. \EN{0121060131}yadyeva pratishheddhavyo yadyupekshaNamarhati . \EN{0121060133}na jaatu vivR^itaH kaaryaH shatrurvinayamichchhataa .. \SC.. \EN{0121060141}vasasva paramaamitra vishhaye praaGYa sammate . \EN{0121060143}bhajasva shveta kaakiiyairmitraadhamamanarthakaiH .. \SC.. \EN{0121060151}aaraMbhaa.nshchaasya mahato dushhkaraa.nstvaM prayojaya . \EN{0121060153}nadii bandha virodhaa.nshcha balavadbhirvirudhyataam.h .. \SC.. \EN{0121060161}udyaanaani mahaa.arhaaNi shayanaanyaasanaani cha . \EN{0121060163}pratibhoga sukhenaiva koshamasya virechaya .. \SC.. \EN{0121060171}yaGYa daana prasha.nsaa.asmai braahmaNeshhvanuvarNyataam.h . \EN{0121060173}te tvat.h priyaM karishhyanti taM cheshhyanti vR^ikeva .. \SC.. \EN{0121060181}asa.nshayaM puNya shiilaH praapnoti paramaaM gatim.h . \EN{0121060183}trivishhTape puNyatamaM sthaanaM praapnoti paarthivaH . \EN{0121060185}kosha kshaye tvamitraaNaaM vashaM kausalya gachchhati .. \SC.. \EN{0121060191}ubhayatra prasaktasya dharme chaadharmaiva cha . \EN{0121060193}balaartha muulaM vyuchchhidyet.h tena nandanti shatravaH .. \SC.. \EN{0121060201}nindyaa.asya maanushhaM karma daivamasyopavarNaya . \EN{0121060203}asa.nshayaM daiva paraH kshiprameva vinashyati .. \SC.. \EN{0121060211}yaajayainaM vishva jitaa sarvasvena viyujyataam.h . \EN{0121060213}tato gachchhatvasiddhaarthaH piiDyamaano mahaa janam.h .. \SC.. \EN{0121060221}tyaaga dharma vidaM muNDaM ka.nchid.h asyopavarNaya . \EN{0121060223}api tyaagaM bubhuushheta kachchid.h gachchhed.h anaamayam.h .. \SC.. \EN{0121060231}siddhenoshhadha yogena sarva shatru vinaashinaa . \EN{0121060233}naagaan.h ashvaan.h manushhyaa.nshcha kR^itakairupaghaataya .. \SC.. \EN{0121060241}ete chaanye cha bahavo daMbha yogaaH sunishchitaaH . \EN{0121060243}shakyaa vishhahataa kartuM na kliibena nR^ipaatmaja .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0121070011}na nikR^ityaa na daMbhena brahmann.h ichchhaami jiivitum.h . {R^i} \EN{0121070013}naadharma yuktaani ichchheyamarthaan.h sumahato.apyaham.h .. \SC.. \EN{0121070021}purastaad.h eva bhagavan.h mayaitad.h apavarjitam.h . \EN{0121070023}yena maaM naabhisha.nketa yad.h vaa kR^itsnaM hitaM bhavet.h .. \SC.. \EN{0121070031}aanR^isha.nsyena dharmeNa loke hyasmin.h jijiivishhuH . \EN{0121070033}naahametad.h alaM kartuM naitan.h mayyupapadyate .. \SC.. \EN{0121070041}upapannastvametena yathaa kshatriya bhaashhase . {manu} \EN{0121070043}prakR^ityaa hyupapanno.asi buddhyaa chaadbhuta darshana .. \SC.. \EN{0121070051}ubhayoreva vaamarthe yatishhye tava tasya cha . \EN{0121070053}sa.nshleshhaM vaa karishhyaami shaashvataM hyanapaayinam.h .. \SC.. \EN{0121070061}tvaadR^ishaM hi kule jaatamanR^isha.nsaM bahu shrutam.h . \EN{0121070063}amaatyaM ko na kurviita raajya praNaya kovidam.h .. \SC.. \EN{0121070071}yastvaM pravrajito raajyaad.h vyasanaM chottamaM gataH . \EN{0121070073}aanR^isha.nsyena vR^ittena kshatriyechchhasi jiivitum.h .. \SC.. \EN{0121070081}aagantaa mad.h gR^ihaM taata vaidehaH satya sa.ngaraH . \EN{0121070083}yataa.ahaM taM niyoshhkyaami tat.h karishhyatyasa.nshayam.h .. \SC.. \EN{0121070091}tataahuuya vaidehaM munirvachanamabraviit.h . {bh} \EN{0121070093}ayaM raaja kule jaato viditaabhyantaro mama .. \SC.. \EN{0121070101}aadarshaiva shuddhaatmaa shaaradashchandrameva . \EN{0121070103}naasmin.h pashyaami vR^ijinaM sarvato me pariikshitaH .. \SC.. \EN{0121070111}tena te sa.ndhirevaastu vishvasaasmin.h yathaa mayi . \EN{0121070113}na raajyamanamaatyena shakyaM shaastumamitra han.h .. \SC.. \EN{0121070115}amaatyaH shuuraiva syaad.h buddhi saMpannaiva cha . \EN{0121070121}taabhyaaM chaiva bhayaM raaGYaH pashya raajyasya yojanam.h . \EN{0121070123}dharmaatmanaaM kvachil loke naanyaa.asti gatiriidR^ishii .. \SC.. \EN{0121070125}kR^itaatmaa raaja putro.ayaM sataaM maargamanushhThitaH . \EN{0121070131}susa.ngR^ihiitastvevaishha tvayaa dharma purogamaH . \EN{0121070133}sa.nsevyamaanaH shatruu.nste gR^ihNiiyaan.h mahato gaNaan.h .. \SC.. \EN{0121070141}yadyayaM pratiyudhyet.h tvaaM sva karma kshatriyasya tat.h . \EN{0121070143}jigiishhamaaNastvaaM yuddhe pitR^i paitaamahe pade .. \SC.. \EN{0121070151}tvaM chaapi prati yudhyethaa vijigiishhu vrate sthitaH . \EN{0121070153}ayuddhvaiva niyogaan.h me vashe vaideha te sthitaH .. \SC.. \EN{0121070161}sa tvaM dharmamavekshasva tyaktvaa.adharmamasaaMpratam.h . \EN{0121070163}na hi kaamaan.h na cha drohaat.h sva dharmaM haatumarhasi .. \SC.. \EN{0121070171}naiva nityaM jayastaata naiva nityaM paraajayaH . \EN{0121070173}tasmaad.h bhojayitavyashcha bhoktavyashcha paro janaH .. \SC.. \EN{0121070181}aatmanyeva hi sa.ndR^ishyaavubhau jaya paraajayau . \EN{0121070183}niHsheshha kaariNaaM taata niHsheshha karaNaad.h bhayam.h .. \SC.. \EN{0121070191}ityuktaH pratyuvaachedaM vachanaM braahmaNa R^ishhabham.h . \EN{0121070193}abhipuujyaabhisatkR^itya puujaa.arhamanumaanya cha .. \SC.. \EN{0121070201}yathaa bruuyaan.h mahaa praaGYo yathaa bruuyaad.h bahu shrutaH . \EN{0121070203}shreyaskaamo yathaa bruuyaad.h ubhayoryat.h kshamaM bhavet.h .. \SC.. \EN{0121070211}tathaa vachanaM ukto.asmi karishhyaami cha tat.h tathaa . \EN{0121070213}etadd.h hi paramaM shreyo na me atraasti vichaaraNaa .. \SC.. \EN{0121070221}tataH kaushalyamaahuuya vaideho vaakyamabraviit.h . \EN{0121070223}dharmato niititashchaiva balena cha jito mayaa .. \SC.. \EN{0121070231}so.ahaM tvayaa tvaatma guNairjitaH paarthiva sattama . \EN{0121070233}aatmaanamanavaGYaaya jitavad.h vartataaM bhavaan.h .. \SC.. \EN{0121070241}naavamanye cha te buddhiM naavamanye cha paurushham.h . \EN{0121070243}naavamanye jayaami iti jitavad.h vartataaM bhavaan.h .. \SC.. \EN{0121070251}yathaavat.h puujito raajan.h gR^ihaM gantaa.asi me gR^ihaat.h . \EN{0121070253}tataH saMpuujya tau vipraM vishvastau jagmaturgR^ihaan.h .. \SC.. \EN{0121070261}vaidehastvatha kausalyaM praveshya gR^ihamaJNjasaa . \EN{0121070263}paadyaarghya madhu parkaistaM puujaa.arhaM pratyapuujayat.h .. \SC.. \EN{0121070271}dadau duhitaraM chaasmai ratnaani vividhaani cha . \EN{0121070275}eshha raaGYaaM paro dharmaH sahyau jaya paraajayau .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0121080011}braahmaNa kshatriya vishaaM shuudraaNaaM cha para.ntapa . {y} \EN{0121080013}dharmo vR^ittaM cha vR^ittishcha vR^ittyupaaya phalaani cha .. \SC.. \EN{0121080021}raaGYaaM vR^ittaM cha koshashcha kosha sa.njananaM mahat.h . \EN{0121080023}amaatya guNa vR^iddhishcha prakR^itiinaaM cha vardhanam.h .. \SC.. \EN{0121080031}shhaaDguNya guNa kalpashcha senaa niitistathaiva cha . \EN{0121080033}dushhTasya cha pariGYaanamadushhTasya cha lakshaNam.h .. \SC.. \EN{0121080041}sama hiinaadhikaanaaM cha yathaaval lakshaNochchayaH . \EN{0121080043}madhyamasya cha tushhTyarthaM yathaa stheyaM vivardhataa .. \SC.. \EN{0121080051}kshiiNa sa.ngraha vR^ittishcha yathaavat.h saMprakiirtitaa . \EN{0121080053}labhunaa.a.adesha ruupeNa grantha yogena bhaarata .. \SC.. \EN{0121080061}vijigiishhostathaa vR^ittaM uktaM chaiva tathaiva te . \EN{0121080063}gaNaanaaM vR^ittimichchhaami shrotuM matimataaM vara .. \SC.. \EN{0121080071}yathaa gaNaaH pravardhante na bhidyante cha bhaarata . \EN{0121080073}ariin.h hi vijigiishhante suhR^idaH praapnuvanti cha .. \SC.. \EN{0121080081}bheda muulo vinaasho hi gaNaanaaM upalabhyate . \EN{0121080083}mantra saMvaraNaM duHkhaM bahuunaamiti me matiH .. \SC.. \EN{0121080091}etad.h ichchhaamyahaM shrotuM nikhilena para.ntapa . \EN{0121080093}yathaa cha te na bhidyera.nstachcha me bruuhi paarthiva .. \SC.. \EN{0121080101}gaNaanaaM cha kulaanaaM cha raaGYaaM cha bharata R^ishhabha . {bh} \EN{0121080103}vaira sa.ndiipanaavetau lobhaamarshhau janaadhipa .. \SC.. \EN{0121080111}lobhameko hi vR^iNute tato.amarshhamanantaram.h . \EN{0121080113}tau kshaya vyaya samyuktaavanyonya janitaashrayau .. \SC.. \EN{0121080121}chaara mantra balaadaanaiH saama daana vibhedanaiH . \EN{0121080123}kshaya vyaya bhayopaayaiH karshayanti itaretaram.h .. \SC.. \EN{0121080131}tatra daanena bhidyante gaNaaH sa.nghaata vR^ittayaH . \EN{0121080133}bhinnaa vimanasaH sarve gachchhantyari vashaM bhayaat.h .. \SC.. \EN{0121080141}bhedaad.h gaNaa vinashyanti bhinnaaH suupa japaaH paraiH . \EN{0121080143}tasmaat.h sa.nghaata yogeshhu prayateran.h gaNaaH sadaa .. \SC.. \EN{0121080151}arthaa hyevaadhigamyante sa.nghaata bala paurushhaat.h . \EN{0121080153}baahyaashcha maitriiM kurvanti teshhu sa.nghaata vR^ittishhu .. \SC.. \EN{0121080161}GYaana vR^iddhaan.h prasha.nsantaH shushruushhantaH parasparam.h . \EN{0121080163}vinivR^ittaabhisa.ndhaanaaH sukhamedhanti sarvashaH .. \SC.. \EN{0121080171}dharmishhThaan.h vyavahaaraa.nshcha sthaapayantashcha shaastrataH . \EN{0121080173}yathaavat.h saMpravartanto vivardhante gaNottamaaH .. \SC.. \EN{0121080181}putraan.h bhraatR^In.h nigR^ihNanto vinaye cha sadaa rataaH . \EN{0121080183}viniitaa.nshcha pragR^ihNanto vivardhante gaNottamaaH .. \SC.. \EN{0121080191}chaaraM mantra vidhaaneshhu kosha sa.nnichayeshhu cha . \EN{0121080193}nitya yuktaa mahaa baaho vardhante sarvato gaNaaH .. \SC.. \EN{0121080201}praaGYaan.h shuuraan.h maheshhvaasaan.h karmasu sthira paurushhaan.h . \EN{0121080203}maanayantaH sadaa yuktaa vivardhante gaNaa nR^ipa .. \SC.. \EN{0121080211}dravyavantashcha shuuraashcha shastraGYaaH shaastra paaragaaH . \EN{0121080213}kR^ichchhraasvaapatsu sammuuDhaan.h gaNaan.h uttaarayanti te .. \SC.. \EN{0121080221}krodho bhedo bhayo daNDaH karshanaM nigraho vadhaH . \EN{0121080223}nayantyari vashaM sadyo gaNaan.h bharata sattama .. \SC.. \EN{0121080231}tasmaan.h maanayitavyaaste gaNa mukhyaaH pradhaanataH . \EN{0121080233}loka yaatraa samaayattaa bhuuyasii teshhu paarthiva .. \SC.. \EN{0121080241}mantra guptiH pradhaaneshhu chaarashchaamitra karshana . \EN{0121080243}na gaNaaH kR^itsnasho mantraM shrotumarhanti bhaarata .. \SC.. \EN{0121080251}gaNa mukhyaistu saMbhuuya kaaryaM gaNa hitaM mithaH . \EN{0121080253}pR^ithag.h gaNasya bhinnasya vimatasya tato.anyathaa . \EN{0121080255}arthaaH pratyavasiidanti tathaa.anarthaa bhavanti cha .. \SC.. \EN{0121080261}teshhaamanyonya bhinnaanaaM sva shaktimanutishhThataam.h . \EN{0121080263}nigrahaH paNDitaiH kaaryaH kshiprameva pradhaanataH .. \SC.. \EN{0121080271}kuleshhu kalahaa jaataaH kula vR^iddhairupekshitaaH . \EN{0121080273}gotrasya raajan.h kuvanti gaNa saMbheda kaarikaam.h .. \SC.. \EN{0121080281}aabhyantaraM bhayaM rakshyaM surakshyaM baahyato bhayam.h . \EN{0121080283}abhyantaraad.h bhayaM jaataM sadyo muulaM nikR^intati .. \SC.. \EN{0121080291}akasmaat.h krodha lobhaad.h vaa mohaad.h vaa.api svabhaavajaat.h . \EN{0121080293}anyonyaM naabhibhaashhante tat.h paraabhava lakshaNam.h .. \SC.. \EN{0121080301}jaatyaa cha sadR^ishaaH sarve kulena sadR^ishaastathaa . \EN{0121080303}na tu shauryeNa buddhyaa vaa ruupa dravyeNa vaa punaH .. \SC.. \EN{0121080311}bhedaachchaiva pramaadaachcha naamyante ripubhirgaNaaH . \EN{0121080313}tasmaat.h sa.nghaatamevaahurgaNaanaaM sharaNaM mahat.h .. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0121090011}mahaan.h ayaM dharma patho bahu shaakhashcha bhaarata . {y} \EN{0121090013}kiM svid.h eveha dharmaaNaamanushhTheyatamaM matam.h .. \SC.. \EN{0121090021}kiM kaaryaM sarva dharmaaNaaM gariiyo bhavato matam.h . \EN{0121090023}yathaa.ayaM purushho dharmamiha cha pretya chaapnuyaat.h .. \SC.. \EN{0121090031}maataa pitrorguruuNaaM cha puujaa bahu mataa mama . {bh} \EN{0121090033}atra yukto naro lokaan.h yashashcha mahad.h ashnute .. \SC.. \EN{0121090041}yad.h ete hyabhijaaniiyuH karma taata supuujitaaH . \EN{0121090043}dharmyaM dharma viruddhaM vaa tat.h kartavyaM yudhishhThira .. \SC.. \EN{0121090051}na tairanabhyanuGYaato dharmamanyaM prakalpayet.h . \EN{0121090053}yamete abhyanujaaniiyuH sa dharmaiti nishchayaH .. \SC.. \EN{0121090061}etaiva trayo lokaaitaivaashramaastrayaH . \EN{0121090063}etaiva trayo vedaaitaiva trayo.agnayaH .. \SC.. \EN{0121090071}pitaa hyagnirgaarhapatyo maataa.agnirdakshiNaH smR^itaH . \EN{0121090073}gururaahavaniiyastu saagni tretaa gariiyasii .. \SC.. \EN{0121090081}trishhvapramaadyann.h eteshhu triilM lokaan.h avajeshhyasi . \EN{0121090083}pitR^i vR^ittyaa tvimaM lokaM maatR^i vR^ittyaa tathaa.aparam.h . \EN{0121090085}brahma lokaM purorvR^ittyaa nityameva charishhyasi .. \SC.. \EN{0121090091}samyag.h eteshhu vartasva trishhu lokeshhu bhaarata . \EN{0121090093}yashaH praapsyasi bhadraM te dharmaM cha sumahaa phalam.h .. \SC.. \EN{0121090101}naitaan.h atishayejjaatu naatyashniiyaan.h na duushhayet.h . \EN{0121090103}nityaM paricharechchaiva tad.h vai sukR^itaM uttamam.h . \EN{0121090105}kiirtiM puNyaM yasho lokaan.h praapsyase cha janaadhipa .. \SC.. \EN{0121090111}sarve tasyaadR^itaa lokaa yasyaite trayaadR^itaaH . \EN{0121090113}anaadR^itaastu yasyaite sarvaastasyaaphalaaH kriyaaH .. \SC.. \EN{0121090121}naivaayaM na paro lokastasya chaiva para.ntapa . \EN{0121090123}amaanitaa nityameva yasyaite guravastrayaH .. \SC.. \EN{0121090131}na chaasmin.h na pare loke yashastasya prakaashate . \EN{0121090133}na chaanyad.h api kalyaaNaM paaratraM samudaahR^itam.h .. \SC.. \EN{0121090141}tebhyaiva tu tat.h sarvaM kR^ityayaa visR^ijaamyaham.h . \EN{0121090143}tad.h aasiin.h me shata guNaM sahasra guNameva cha . \EN{0121090145}tasmaan.h me saMprakaashante trayo lokaa yudhishhThira .. \SC.. \EN{0121090151}dashaiva tu sadaa.a.achaaryaH shrotriyaan.h atirichyate . \EN{0121090153}dashaachaaryaan.h upaadhyaayopaadhyaayaan.h pitaa dasha .. \SC.. \EN{0121090161}pitR^In.h dasha tu maataikaa sarvaaM vaa pR^ithiviimapi . \EN{0121090163}gurutvenaabhibhavati naasti maatR^i samo guruH . \EN{0121090165}gururgariiyaan.h pitR^ito maatR^itashcheti me matiH .. \SC.. \EN{0121090171}ubhau hi maataa pitarau janmani vyupayujyataH . \EN{0121090173}shariirametau sR^ijataH pitaa maataa cha bhaarata . \EN{0121090175}aachaarya shishhTaa yaa jaatiH saa divyaa saajaraa maraa . \EN{0121090181}avadhyaa hi sadaa maataa pitaa chaapyapakaariNau . \EN{0121090183}na sa.ndushhyati tat.h kR^itvaa na cha te duushhayanti tam.h . \EN{0121090185}dharmaaya yatamaanaanaaM vidurdevaaH saha R^ishhibhiH .. \SC.. \EN{0121090191}yaavR^iNotyavitathena karNaav R^itaM bruvann.h amR^itaM saMprayachchhan.h . \EN{0121090193}taM vai manye pitaraM maataraM cha tasmai na druhyet.h kR^itamasya jaanan.h .. \SC.. \EN{0121090201}vidyaaM shrutvaa ye guruM naadriyante pratyaasannaM manasaa karmaNaa vaa . \EN{0121090203}yathaiva te gurubhirbhaavaniiyaastathaa teshhaaM guravo.apyarchaniiyaaH .. \SC.. \EN{0121090211}tasmaat.h puujayitavyaashcha saMvibhajyaashcha yatnataH . \EN{0121090213}guravo.archayitavyaashcha puraaNaM dharmamichchhataa .. \SC.. \EN{0121090221}yena priitaashcha pitarastena priitaH pitaamahaH . \EN{0121090223}priNaati maataraM yena pR^ithivii tena puujitaa .. \SC.. \EN{0121090231}yena priiNaatyupaadhyaayaM tena syaad.h brahma puujitam.h . \EN{0121090233}maatR^itaH pitR^itashchaiva tasmaat.h puujyatamo guruH . \EN{0121090235}R^ishhayashcha hi devaaya priiyante pitR^ibhiH saha .. \SC.. \EN{0121090241}na kena chana vR^ittena hyavaGYeyo gururbhavet.h . \EN{0121090243}na cha maataa na cha pitaa taadR^isho yaadR^isho guruH .. \SC.. \EN{0121090251}na te avamaanamarhanti na cha te duushhayanti tam.h . \EN{0121090253}guruuNaameva satkaaraM vidurdevaaH saha R^ishhibhiH .. \SC.. \EN{0121090261}upaadhyaayaM pitaraM maataraM cha ye abhidruhyanti manasaa karmaNaa vaa . \EN{0121090263}teshhaaM paapaM bhruuNa hatyaa vishishhaM tasmaan.h naanyaH paapa kR^id.h asti loke .. \SC.. \EN{0121090271}mitra druhaH kR^itaghnasya striighnasya pishunasya cha . \EN{0121090273}chaturNaaM vayameteshhaaM nishhkR^itiM naanushushrumaH .. \SC.. \EN{0121090281}etat.h sarvamatideshena sR^ishhTaM yat.h kartavyaM purushheNeha loke . \EN{0121090283}etat.h shreyo naanyad.h asmaad.h vishishhTaM sarvaan.h dharmaan.h anusR^ityaitad.h uktam.h .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0121100011}kathaM dharme sthaatumichchhan.h naro varteta bhaarata . {y} \EN{0121100013}vidvan.h jiGYaasamaanaaya prabruuhi bharata R^ishhabha .. \SC.. \EN{0121100021}satyaM chaivaanR^itaM chobhe lokaan.h aavR^itya tishhThataH . \EN{0121100023}tayoH kimaachared.h raajan.h purushho dharma nishchitaaH .. \SC.. \EN{0121100031}kiM svit.h satyaM kR^imanR^itaM kiM svid.h dharmyaM sanaatanam.h . \EN{0121100033}kasmin.h kaale vadet.h satyaM kasmin.h kaale anR^itaM vadet.h .. \SC.. \EN{0121100041}satyasya vachanaM saadhu na satyaad.h vidyate param.h . {bh} \EN{0121100043}yad.h bhuu loke sudurGYaataM tat.h te vakshyaami bhaarata .. \SC.. \EN{0121100051}bhavet.h satyaM na vaktavyaM vaktavyamanR^itaM bhavet.h . \EN{0121100053}yatraanR^itaM bhavet.h satyaM satyaM vaa.apyanR^itaM bhavet.h .. \SC.. \EN{0121100061}taadR^ishe muhyate baalo yatra satyamanishhThitam.h . \EN{0121100063}satyaanR^ite vinishchitya tato bhavati dharmavit.h .. \SC.. \EN{0121100071}apyanaaryo.akR^ita praGYaH purushho.api sudaaruNaH . \EN{0121100073}sumahat.h praapnuyaat.h puNyaM balaako.andha vadhaad.h iva .. \SC.. \EN{0121100081}kimaashcharyaM cha yan.h muuDho dharma kaamo.apyadharmavit.h . \EN{0121100083}sumahat.h praapnuyaat.h paapaM ga.ngaayaamiva kaushikaH .. \SC.. \EN{0121100091}taadR^isho.ayamanuprashno yatra dharmaH sudurvachaH . \EN{0121100093}dushhkaraH pratisa.nkhyaatuM tarkeNaatra vyavasyati .. \SC.. \EN{0121100101}prabhaavaarthaaya bhuutaanaaM dharma pravachanaM kR^itam.h . \EN{0121100103}yat.h syaad.h ahi.nsaa samyuktaM sa dharmaiti nishchayaH .. \SC.. \EN{0121100111}dhaaraNaad.h dharmaityaahurdharmeNa vidhR^itaaH prajaaH . \EN{0121100113}yat.h syaad.h dhaaraNa samyuktaM sa dharmaiti nishchayaH .. \SC.. \EN{0121100121}shruti dharmaiti hyeke netyaahurapare janaaH . \EN{0121100123}na tu tat.h pratyasuuyaamo na hi sarvaM vidhiiyate .. \SC.. \EN{0121100131}ye anyaayena jihiirshhanto dhanamichchhanti karhichit.h . \EN{0121100133}tebhyastan.h na tad.h aakhyeyaM sa dharmaiti nishchayaH .. \SC.. \EN{0121100141}akuujanena chen.h moksho naatra kuujet.h kathaM chana . \EN{0121100143}avashyaM kuujitavyaM vaa sha.nkeran.h vaa.apyakuujanaat.h . \EN{0121100151}shreyastatraanR^itaM vaktuM satyaad.h iti vichaaritam.h . \EN{0121100153}yaH paapaiH saha saMbandhaan.h muchyate shapathaad.h iti .. \SC.. \EN{0121100161}na cha tebhyo dhanaM deyaM shakye sati katha.nchana . \EN{0121100163}paapebhyo hi dhanaM dattaM daataaramapi piiDayet.h .. \SC.. \EN{0121100171}sva shariiroparodhena varamaadaatumichchhataH . \EN{0121100173}satya saMpratipattyarthaM ye bruuyuH saakshiNaH kvachit.h . \EN{0121100175}anuktvaa tatra tad.h vaachyaM sarve te anR^ita vaadinaH .. \SC.. \EN{0121100181}praaNaatyaye vivaahe cha vaktavyamanR^itaM bhavet.h . \EN{0121100183}arthasya rakshaNaarthaaya pareshhaaM dharma kaaraNaat.h . \EN{0121100185}pareshhaaM dharmamaakaa.nkshan.h niichaH syaad.h dharma bhikshukaH .. \SC.. \EN{0121100191}pratishrutya tu daatavyaM shvaH kaaryastu balaat.h kR^itaH . \EN{0121100193}yaH kashchid.h dharma samayaat.h prachyuto.adharmamaasthitaH .. \SC.. \EN{0121100201}shaThaH sva dharmaM utsR^ijya tamichchhed.h upajiivitum.h . \EN{0121100203}sarvopaayairnihantavyaH paapo nikR^iti jiivanaH .. \SC.. \EN{0121100211}dhanamityeva paapaanaaM sarveshhaamiha nishchayaH . \EN{0121100213}ye avishhahyaa hyasaMbhojyaa nikR^ityaa patanaM gataaH .. \SC.. \EN{0121100221}chyutaa deva manushhyebhyo yathaa pretaastathaiva te . \EN{0121100223}dhanaadaanaad.h duHkha taraM jiivitaad.h viprayojanam.h .. \SC.. \EN{0121100231}ayaM vo rochataaM dharmaiti vaachyaH prayatnataH . \EN{0121100233}na kashchid.h asti paapaanaaM dharmaityeshha nishchayaH .. \SC.. \EN{0121100241}tathaa gataM cha yo hanyaan.h naasau paapena lipyate . \EN{0121100243}sva karmaNaa hataM hanti hataiva sa hanyate . \EN{0121100245}teshhu yaH samayaM kashchit.h kurviita hata buddhishhu .. \SC.. \EN{0121100251}yathaa kaakashcha gR^idhrashcha tathaivopadhi jiivinaH . \EN{0121100253}uurdhvaM deha vimokshaante bhavantyetaasu yonishhu .. \SC.. \EN{0121100261}yasmin.h yathaa vartate yo manushhyastasmi.nstathaa vartitavyaM sa dharmaH . \EN{0121100263}maayaa.a.achaaro maayayaa vartitavyaH saadhvaachaaraH saadhunaa pratyudeyaH .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0121110011}klishyamaaneshhu bhuuteshhu taistairbhaavaistatastataH . {y} \EN{0121110013}durgaaNyatitared.h yena tan.h me bruuhi pitaamaha .. \SC.. \EN{0121110021}aashrameshhu yathokteshhu yathoktaM ye dvijaatayaH . {bh} \EN{0121110023}vartante sa.nyataatmaano durgaaNyatitaranti te .. \SC.. \EN{0121110031}ye daMbhaan.h na japanti sma yeshhaaM vR^ittishcha saMvR^itaa . \EN{0121110033}vishhayaa.nshcha nigR^ihNanti durgaaNyatitaranti te .. \SC.. \EN{0121110041}vaasayantyatithiin.h nityaM nityaM ye chaanasuuyakaaH . \EN{0121110043}nityaM svaadhyaaya shiilaashcha durgaaNyatitaranti te .. \SC.. \EN{0121110051}maataa pitroshcha ye vR^ittiM vartante dharma kovidaaH . \EN{0121110053}varjayanti divaa svapnaM durgaaNyatitaranti te .. \SC.. \EN{0121110061}sveshhu daareshhu vartante nyaaya vR^itteshhv R^itaav R^itau . \EN{0121110063}agnihotra paraaH santo durgaaNyatitaranti te .. \SC.. \EN{0121110071}ye na lobhaan.h nayantyarthaan.h raajaano rajasaa.a.avR^itaaH . \EN{0121110073}vishhayaan.h parirakshanto durgaaNyatitaranti te .. \SC.. \EN{0121110081}aahaveshhu cha ye shuuraastyaktvaa maraNajaM bhayam.h . \EN{0121110083}dharmeNa jayamichchhanto durgaaNyatitaranti te .. \SC.. \EN{0121110091}ye paapaani na kurvanti karmaNaa manasaa giraa . \EN{0121110093}nikshipta daNDaa bhuuteshhu durgaaNyatitaranti te .. \SC.. \EN{0121110101}ye vadanti iha satyaani praaNa tyaage apyupasthite . \EN{0121110103}pramaaNa bhuutaa bhuutaanaaM durgaaNyatitaranti te .. \SC.. \EN{0121110111}anadhyaayeshhu ye vipraaH svaadhyaayaM naiva kurvate . \EN{0121110113}tapo nityaaH sutapaso durgaaNyatitaranti te .. \SC.. \EN{0121110121}karmaaNyakuhakaarthaani yeshhaaM vaachashcha suunR^itaaH . \EN{0121110123}yeshhaamarthaashcha saadhvarthaa durgaaNyatitaranti te .. \SC.. \EN{0121110131}ye tapashcha tapasyanti kaumaara brahma chaariNaH . \EN{0121110133}vidyaa veda vratassnaataa durgaaNyatitaranti te .. \SC.. \EN{0121110141}ye cha sa.nshaanta rajasaH sa.nshaanta tamasashcha ye . \EN{0121110143}satye sthitaa mahaa.a.atmaano durgaaNyatitaranti te .. \SC.. \EN{0121110151}yeshhaaM na kashchit.h trasati trasanti na cha kasyachit.h . \EN{0121110153}yeshhaamaatma samo loko durgaaNyatitaranti te .. \SC.. \EN{0121110161}para shriyaa na tapyante ye santaH purushha R^ishhabhaaH . \EN{0121110163}graamyaad.h annaan.h nivR^ittaashcha durgaaNyatitaranti te .. \SC.. \EN{0121110171}sarvaan.h devaan.h namasyanti sarvaan.h dharmaa.nshcha shR^iNvate . \EN{0121110173}ye shraddadhaanaa daantaashcha durgaaNyatitaranti te .. \SC.. \EN{0121110181}ye na maanitamichchhanti maanayanti cha ye param.h . \EN{0121110183}maanyamaanaa na manyante durgaaNyatitaranti te .. \SC.. \EN{0121110191}ye shraaddhaani cha kurvanti tithyaaM tithyaaM prajaa.arthinaH . \EN{0121110193}suvishuddhena manasaa durgaaNyatitaranti te .. \SC.. \EN{0121110201}ye krodhaM naiva kurvanti kruddhaan.h sa.nshamayanti cha . \EN{0121110203}na cha kupyanti bhR^ityebhyo durgaaNyatitaranti te .. \SC.. \EN{0121110211}madhu maa.nsaM cha ye nityaM varjayanti iha maanavaaH . \EN{0121110213}janma prabhR^iti madyaM cha durgaaNyatitaranti te .. \SC.. \EN{0121110221}yaatraa.arthaM bhojanaM yeshhaaM sa.ntaanaarthaM cha maithunam.h . \EN{0121110223}vaak.h satya vachanaarthaaya durgaaNyatitaranti te .. \SC.. \EN{0121110231}iishvaraM sarva bhuutaanaaM jagataH prabhavaapyayam.h . \EN{0121110233}bhaktaa naaraayaNaM ye cha durgaaNyatitaranti te .. \SC.. \EN{0121110241}yaishha rakta padmaakshaH piita vaasaa mahaa bhujaH . \EN{0121110243}suhR^id.h bhraataa cha mitraM cha saMbandhii cha tavaachyutaH .. \SC.. \EN{0121110251}yaimaan.h sakalaam.h.N llokaa.nshcharmavat.h pariveshhTayet.h . \EN{0121110253}ichchhan.h prabhurachintyaatmaa govindaH purushhottamaH .. \SC.. \EN{0121110261}sthitaH priya hite jishhNoH saiva purushha R^ishhabha . \EN{0121110263}raaja.nstava cha durdharshho vaikuNThaH purushhottamaH .. \SC.. \EN{0121110271}yainaM sa.nshrayanti iha bhaktyaa naaraayaNaM harim.h . \EN{0121110273}te taranti iha durgaaNi na me atraasti vichaaraNaa .. \SC.. \EN{0121110281}durgaatitaraNaM ye cha paThanti shraavayanti cha . \EN{0121110283}paaThayanti cha viprebhyo durgaaNyatitaranti te .. \SC.. \EN{0121110291}iti kR^itya samuddeshaH kiirtitaste mayaa.anagha . \EN{0121110293}sa.ntared.h yena durgaaNi paratreha cha maanavaH .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0121120011}asaumyaaH saumya ruupeNa saumyaashchaasaumya darshinaH . {y} \EN{0121120013}iideshaan.h purushhaa.nstaata kathaM vidyaamahe vayam.h .. \SC.. \EN{0121120021}atraapyudaaharanti imamitihaasaM puraatanam.h . {bh} \EN{0121120023}vyaaghra gomaayu sa.vaadaM taM nibodha yudhishhThira .. \SC.. \EN{0121120031}purikaayaaM puri puraa shriimatyaaM pauriko nR^ipaH . \EN{0121120033}para hi.nsaa ruchiH kruuro babhuuva purushhaadhamaH .. \SC.. \EN{0121120041}sa tvaayushhi parikshiiNe jagaamaaniipsitaaM gatim.h . \EN{0121120043}gomaayutvaM cha saMpraapto duushhitaH puurva karmaNaa .. \SC.. \EN{0121120051}sa.nsmR^itya puurva jaatiM sa nivedaM paramaM gataH . \EN{0121120053}na bhakshayati maa.nsaani parairupahR^itaanyapi .. \SC.. \EN{0121120061}ahi.nsraH sarva bhuuteshhu satya vaak.h sudR^iDha vrataH . \EN{0121120063}chakaara cha yathaa kaamamaahaaraM patitaiH phalaiH .. \SC.. \EN{0121120071}shmashaane tasya chaavaaso gomaayoH sammato.abhavat.h . \EN{0121120073}janma bhuumyanurodhaachcha naanyad.h vaasamarochayat.h .. \SC.. \EN{0121120081}tasya shauchamamR^ishhyantaH sarve te saha jaatayaH . \EN{0121120083}chaalayanti sma taaM buddhiM vachanaiH prashrayottaraiH .. \SC.. \EN{0121120091}vasan.h pitR^i vane raudre shauchaM lapsitumichchhasi . \EN{0121120093}iyaM vipratipattiste yadaa tvaM pishitaashanaH .. \SC.. \EN{0121120101}tat.h samo vaa bhavaasmaabhirbhakshyaan.h daasyaamahe vayam.h . \EN{0121120103}bhu.nkshva shauchaM parityajya yad.h hi bhuktaM tad.h asti te .. \SC.. \EN{0121120111}iti teshhaaM vachaH shrutvaa pratyuvaacha samaahitaH . \EN{0121120113}madhuraiH prashritairvaakyairhetumadbhiranishhThuraiH .. \SC.. \EN{0121120121}apramaaNaM prasuutirme shiilataH kriyate kulam.h . \EN{0121120123}praarthayishhye tu tat.h karma yena vistiiryate yashaH .. \SC.. \EN{0121120131}shmashaane yadi vaaso me samaadhirme nishaamyataam.h . \EN{0121120133}aatmaa phalati karmaaNi naashramo dharma lakshaNam.h .. \SC.. \EN{0121120141}aashramye yo dvijaM hanyaad.h gaaM vaa dadyaad.h anaashrame . \EN{0121120143}kiM nu tat.h paatakaM na syaat.h tad.h vaa dattaM vR^ithaa bhavet.h .. \SC.. \EN{0121120151}bhavantaH sarva lobhena kevalaM bhakshaNe rataaH . \EN{0121120153}anubandhe tu ye doshhaastaan.h na pashyanti mohitaaH .. \SC.. \EN{0121120161}apratyaya kR^itaaM garhyaamarthaapanaya duushhitaam.h . \EN{0121120163}iha chaamutra chaanishhTaaM tasmaad.h vR^ittiM na rochaye .. \SC.. \EN{0121120171}taM shuchiM paNDitaM matvaa shaarduulaH khyaata vikramaH . \EN{0121120173}kR^itvaa.a.atma sadR^ishaaM puujaaM saachivye avardhayat.h svayam.h .. \SC.. \EN{0121120181}saumya viGYaata ruupastvaM gachchha yaatraaM mayaa saha . \EN{0121120183}vriyantaamiipsitaa bhogaaH parihaaryaashcha pushhkalaaH .. \SC.. \EN{0121120191}tiikshNaa vayamiti khyaataa bhavato GYaapayaamahe . \EN{0121120193}mR^idu puurvaM ghaatinaste shreyashchaadhigamishhyati .. \SC.. \EN{0121120201}atha saMpuujya tad.h vaakyaM mR^igendrasya mahaatmanaH . \EN{0121120203}gomaayuH prashritaM vaakyaM babhaashhe ki.nchid.h aanataH .. \SC.. \EN{0121120211}sadR^ishaM mR^iga raajaitat.h tava vaakyaM mad.h antare . \EN{0121120213}yat.h sahaayaan.h mR^igayase dharmaartha kushalaan.h shuchiin.h .. \SC.. \EN{0121120221}na shakyamanamaatyena mahattvamanushaasitum.h . \EN{0121120223}dushhTaamaatyena vaa viira shariira paripanthinaa .. \SC.. \EN{0121120231}sahaayaan.h anuraktaa.nstu yatetaanupasa.nhitaan.h . \EN{0121120233}parasparamasa.nghushhTaan.h vijigiishhuun.h alolupaan.h .. \SC.. \EN{0121120241}taan.h atiitopadhaan.h praaGYaan.h hite yuktaan.h manasvinaH . \EN{0121120243}puujayethaa mahaa bhaagaan.h yathaa.a.achaaryaan.h yathaa pitR^In.h .. \SC.. \EN{0121120251}na tvevaM mama sa.ntoshhaad.h rochate anyan.h mR^igaadhipa . \EN{0121120253}na kaamaye sukhaan.h bhogaan.h aishvaryaM vaa tvad.h aashrayam.h .. \SC.. \EN{0121120261}na yokshyati hi me shiilaM tava bhR^ityaiH puraatanaiH . \EN{0121120263}te tvaaM vibhedayishhyanti duHkha shiilaa madantare .. \SC.. \EN{0121120271}sa.nshrayaH shlaaghaniiyastvamanyeshhaamapi bhaasvataam.h . \EN{0121120273}kR^itaatmaa sumahaa bhaagaH paapakeshhvapyadaaruNaH .. \SC.. \EN{0121120281}diirgha darshii mahotsaahaH sthuula lakshyo mahaa balaH . \EN{0121120283}kR^itii chaamogha kartaa.asi bhaavyaishcha samala.nkR^itaH .. \SC.. \EN{0121120291}kiM tu svenaasmi sa.ntushhTo duHkhaa vR^ittiranushhThitaa . \EN{0121120293}sevaayaashchaapi naabhiGYaH svachchhandena vane charaH .. \SC.. \EN{0121120301}raajopakrosha doshhaashcha sarve sa.nshraya vaasinaam.h . \EN{0121120303}vana charyaa cha niHsa.ngaa nirbhayaa niravagrahaa .. \SC.. \EN{0121120311}nR^ipeNaahuuyamaanasya yat.h tishhThati bhayaM hR^idi . \EN{0121120313}na tat.h tishhThati tushhTaanaaM vane muula phalaashinaam.h .. \SC.. \EN{0121120321}paaniiyaM vaa niraayaasaM svaadvannaM vaa bhayottaram.h . \EN{0121120323}vichaarya khalu pashyaami tat.h sukhaM yatra nirvR^itiH .. \SC.. \EN{0121120331}aparaadhairna taavanto bhR^ityaaH shishhTaa naraadhipaiH . \EN{0121120333}upaghaatairyathaa bhR^ityaa duushhitaa nidhanaM gataaH .. \SC.. \EN{0121120341}yadi tvetan.h mayaa kaaryaM mR^igendro yadi manyate . \EN{0121120343}samayaM kR^itamichchhaami vartitavyaM yathaa mayi .. \SC.. \EN{0121120351}madiiyaa maananiiyaaste shrotavyaM cha hitaM vachaH . \EN{0121120353}kalpitaa ya cha te vR^ittiH saa bhavet.h tava susthiraa .. \SC.. \EN{0121120361}na mantrayeyamanyaiste sachivaiH saha karhichit.h . \EN{0121120363}niitimantaH pariipsanto vR^ithaa bruuyuH pare mayi .. \SC.. \EN{0121120371}ekaikena sa.ngamya raho bruuyaaM hitaM tava . \EN{0121120373}na cha te GYaati kaaryeshhu prashhTavyo.ahaM hitaahite .. \SC.. \EN{0121120381}mayaa sammantrya pashchaachcha na hi.nsyaaH sachivaastvayaa . \EN{0121120383}madiiyaanaaM cha kupito maa tvaM daNDaM nipaatayeH .. \SC.. \EN{0121120391}evamastviti tenaasau mR^igendreNaabhipuujitaH . \EN{0121120393}praaptavaan.h mati saachivyaM gomaayurvyaaghra yonitaH .. \SC.. \EN{0121120401}taM tathaa satkR^itaM dR^ishhTvaa yujyamaanaM cha karmaNi . \EN{0121120403}praadvishhan.h kR^ita sa.nghaataaH puurva bhR^ityaa muhurmuhuH .. \SC.. \EN{0121120411}mitra buddhyaa cha gomaayuM saantvayitvaa praveshya cha . \EN{0121120413}doshheshhu samataaM netumaichchhann.h ashubha buddhayaH .. \SC.. \EN{0121120421}anyathaa hyuchitaaH puurvaM para dravyaapahaariNaH . \EN{0121120423}ashaktaaH ki.nchid.h aadaatuM dravyaM gomaayu yantritaaH .. \SC.. \EN{0121120431}vyutthaanaM chaatra kaa.nkshadbhiH kathaabhiH pravilobhyate . \EN{0121120433}dhanena mahataa chaiva buddhirasya vilobhyate .. \SC.. \EN{0121120441}na chaapi sa mahaa praaGYastasmaad.h dhairyaachchachaala ha . \EN{0121120443}athaasya samayaM kR^itvaa vinaashaaya sthitaaH pare .. \SC.. \EN{0121120451}iipsitaM cha mR^igendrasya maa.nsaM yat.h tatra sa.nskR^itam.h . \EN{0121120453}apaniiya svayaM tadd.h hi tairnyastaM tasya veshmani .. \SC.. \EN{0121120461}yad.h arthaM chaapyapahR^itaM yena yachchaiva mantritam.h . \EN{0121120463}tasya tad.h viditaM sarvaM kaaraNaarthaM cha marshhitam.h .. \SC.. \EN{0121120471}samayo.ayaM kR^itastena saachivyaM upagachchhataa . \EN{0121120473}nopaghaatastvayaa graahyo raajan.h maitriimihechchhataa .. \SC.. \EN{0121120481}bhojane chopahartavye tan.h maa.nsaM na sma dR^ishyate . \EN{0121120483}mR^iga raajena chaaGYaptaM mR^igyataaM choraityuta .. \SC.. \EN{0121120491}kR^itakaishchaapi tan.h maa.nsaM mR^igendraayopavarNitam.h . \EN{0121120493}sachivenopaniitaM te vidushhaa praaGYa maanina .. \SC.. \EN{0121120501}sa roshhastvatha shaarduulaH shrutvaa gomaayu chaapalam.h . \EN{0121120503}babhuuvaamarshhito raajaa vadhaM chaasyaabhyarochayat.h .. \SC.. \EN{0121120511}chhidraM tu tasya tad.h dR^ishhTvaa prochuste puurva mantriNaH . \EN{0121120513}sarveshhaameva so.asmaakaM vR^itti bha.ngeshhu vartate .. \SC.. \EN{0121120521}idaM chaasyedR^ishaM karma vaallabhyena tu rakshyate . \EN{0121120523}shrutashcha svaaminaa puurvaM yaadR^isho naiva taadR^ishaH .. \SC.. \EN{0121120531}vaan.h maatreNaiva dharmishhThaH svabhaavena tu daaruNaH . \EN{0121120533}dharmachchhadmaa hyayaM paapo vR^ithaa.a.achaara parigrahaH .. \SC.. \EN{0121120535}kaaryaarthaM bhojanaartheshhu vrateshhu kR^itavaan.h shramam.h .. \SC.. \EN{0121120541}maa.nsaapanayanaM GYaatvaa vyaaghrasteshhaaM tu tad.h vachaH . \EN{0121120543}aaGYaapayaamaasa tadaa gomaayurvadhyataamiti .. \SC.. \EN{0121120551}shaarduula vachanaM shrutvaa shaarduula jananii tataH . \EN{0121120553}mR^iga raajaM hitairvaakyaiH saMbodhayitumaagamat.h .. \SC.. \EN{0121120561}putra naitat.h tvayaa graahyaM kapaTaaraMbha saMvR^itam.h . \EN{0121120563}karma sa.ngharshhajairdoshhairdushhyatyashuchibhiH shuchiH .. \SC.. \EN{0121120571}nochchhritaM sahate kashchit.h prakriyaa vaira kaarikaa . \EN{0121120573}shucherapi hi yuktasya doshhaiva nipaatyate .. \SC.. \EN{0121120581}lubdhaanaaM shuchayo dveshhyaaH kaataraaNaaM tarasvinaH . \EN{0121120583}muurkhaaNaaM paNDitaa dveshhyaa daridraaNaaM mahaa dhanaaH . \EN{0121120585}adhaarmikaaNaaM dharmishhhaa viruupaaNaaM suruupakaaH .. \SC.. \EN{0121120591}bahavaH paNDitaa lubdhaaH sarve maayopajiivinaH . \EN{0121120593}kuryurdoshhamadoshhasya bR^ihaspati materapi .. \SC.. \EN{0121120601}shuunyaat.h tachcha gR^ihaan.h maa.nsaM yad.h adyaapahR^itaM tava . \EN{0121120603}nechchhate diiyamaanaM cha saadhu taavad.h vimR^ishyataam.h .. \SC.. \EN{0121120611}asatyaaH satya sa.nkaashaaH satyaashchaasatya darshinaH . \EN{0121120613}dR^ishyante vidhinaa bhaavaasteshhu yuktaM pariikshaNam.h .. \SC.. \EN{0121120621}talavad.h dR^ishyate vyoma kha dyoto havya vaaD iva . \EN{0121120623}na chaivaasti talaM vyomni na kha dyote hutaashanaH .. \SC.. \EN{0121120631}tasmaat.h pratyaksha dR^ishhTo.api yuktamarthaH pariikshitum.h . \EN{0121120633}pariikshya GYaapayan.h hyarthaan.h na pashchaat.h paritapyate .. \SC.. \EN{0121120641}na dushhkaramidaM putra yat.h prabhurghaatayet.h param.h . \EN{0121120643}shlaaghaniiyaa cha varyaa cha loke prabhavataaM kshamaa .. \SC.. \EN{0121120651}sthaapito.ayaM putra tvayaa saamanteshhvadhi vishrutaH . \EN{0121120653}duHkhenaasaadyate paatraM dhaaryataameshha te suhR^it.h .. \SC.. \EN{0121120661}duushhitaM para doshhairhi gR^ihNiite yo.anyathaa shuchim.h . \EN{0121120663}svayaM sa.nduushhitaamaatyaH kshiprameva vinashyati .. \SC.. \EN{0121120671}tasmaad.h athaari sa.nghaataad.h gomaayoH kashchid.h aagataH . \EN{0121120673}dharmaatmaa tena chaakhyaataM yathaitat.h kapaTaM kR^itam.h .. \SC.. \EN{0121120681}tato viGYaata chaaritraH satkR^itya sa vimokshitaH . \EN{0121120683}parishhvaktashcha sa snehaM mR^igendreNa punaH punaH .. \SC.. \EN{0121120691}anuGYaapya mR^igendraM tu gomaayurniiti shaastravit.h . \EN{0121120693}tenaamarshheNa sa.ntaptaH praayamaasitumaichchhata .. \SC.. \EN{0121120701}shaarduulastatra gomaayuM snehaat.h prasruta lochanaH . \EN{0121120703}avaarayat.h sa dharmishhThaM puujayaa pratipuujayan.h .. \SC.. \EN{0121120711}taM sa gomaayuraalokya snehaad.h aagata saMbhramam.h . \EN{0121120713}babhaashhe praNato vaakyaM baashhpa gadgadayaa giraa .. \SC.. \EN{0121120721}puujito.ahaM tvayaa puurvaM pashchaachchaiva vimaanitaH . \EN{0121120723}pareshhaamaaspadaM niito vastuM naarhaamyahaM tvayi .. \SC.. \EN{0121120731}sva sa.ntushhTaashchyutaaH sthaanaan.h maanaat.h patyavaropitaaH . \EN{0121120733}svayaM chopahR^itaa bhR^ityaa ye chaapyupahR^itaaH paraiH .. \SC.. \EN{0121120741}parikshiiNaashcha lubdhaashcha kruuraaH kaaraabhitaapitaaH . \EN{0121120743}hR^ita svaa maanino ye cha tyaktopaattaa mahepsavaH .. \SC.. \EN{0121120751}sa.ntaapitaashcha ye kechid.h vyasana oga pratiikshiNaH . \EN{0121120753}antarhitaaH sopahitaaH sarve te para saadhanaaH .. \SC.. \EN{0121120761}avamaanena yuktasya sthaapitasya cha me punaH . \EN{0121120763}kathaM yaasyasi vishvaasamahameshhyaami vaa punaH .. \SC.. \EN{0121120771}samarthaiti sa.ngR^ihya sthaapayitvaa pariikshya cha . \EN{0121120773}kR^itaM cha samayaM bhittvaa tvayaa.ahamavamaanitaH .. \SC.. \EN{0121120781}prathamaM yaH samaakhyaataH shiilavaan.h iti sa.nsadi . \EN{0121120783}na vaachyaM tasya vaiguNyaM pratiGYaaM parirakshataa .. \SC.. \EN{0121120791}evaM chaavamatasyeha vishvaasaM kiM prayaasyasi . \EN{0121120793}tvayi chaiva hyavishvaase mamodvego bhavishhyati .. \SC.. \EN{0121120801}sha.nkitastvamahaM bhiitaH pare chhindraanudarshinaH . \EN{0121120803}asnigdhaashchaiva dustoshhaaH karma chaitad.h bahuchchhalam.h .. \SC.. \EN{0121120811}duHkhena shleshhyate bhinnaM shlishhTaM duHkhena bhidyate . \EN{0121120813}bhinna shlishhTaa tu yaa priitirna saa snehena vartate .. \SC.. \EN{0121120821}kashchid.h eva hi bhiitastu dR^ishyate na paraatmanoH . \EN{0121120823}kaaryaapekshaa hi vartante bhaavaaH snigdhaastu durlabhaaH .. \SC.. \EN{0121120831}suduHkhaM purushha GYaanaM chittaM hyeshhaaM chalaachalam.h . \EN{0121120833}samartho vaa.apyashakto vaa shateshhveko.adhigamyate .. \SC.. \EN{0121120841}akasmaat.h prakriyaa nR^INaamakasmaachchaapakarshhaNam.h . \EN{0121120843}shubhaashubhe mahattvaM cha prakartuM buddhi laaghavaat.h .. \SC.. \EN{0121120851}evaM bahu vidhaM saantvaM uktvaa dharmaartha hetumat.h . \EN{0121120853}prasaadayitvaa raajaanaM gomaayurvanamabhyagaat.h .. \SC.. \EN{0121120861}agR^ihyaanunayaM tasya mR^igendrasya sa buddhimaan.h . \EN{0121120863}gomaayuH praayamaasiinastyaktva dehaM divaM yayau .. \SC.. (iti)\medskip\hrule\medskip %86 \EN{0121130011}kiM paarthivena kartavyaM kiM cha kR^itvaa sukhii bhavet.h . {y} \EN{012113}1b0013 tan.h mamaachakshva tattvena sarvaM dharma bhR^itaaM vara .. \SC.. \EN{0121130021}hanta te ahaM pravakshyaami shR^iNu kaaryaika nishchayam.h . {bh} \EN{0121130023}yathaa raaGYeha kartavyaM yachcha kR^itvaa sukhii bhavet.h .. \SC.. \EN{0121130031}na tvevaM vartitavyaM sma yathedamanushushrumaH . \EN{0121130033}ushhTrasya sumahad.h vR^ittaM tan.h nibodha yudhishhThira .. \SC.. \EN{0121130041}jaati smaro mahaan.h ushhTraH praajaapatya yugodbhavaH . \EN{0121130043}tapaH sumahad.h aatishhThad.h araNye sa.nshita vrataH .. \SC.. \EN{0121130051}tapasastasya chaante vai priitimaan.h abhavat.h prabhuH . \EN{0121130053}vareNa chhandayaamaasa tatashchainaM pitaamahaH .. \SC.. \EN{0121130061}bhagava.nstvat.h prasaadaan.h me diirghaa priivaa bhaved.h iyam.h . {u} \EN{0121130063}yojanaanaaM shataM saagraM yaa gachchhed.h charituM vibho .. \SC.. \EN{0121130071}evamastviti choktaH sa varadena mahaatmanaa . {bh} \EN{012113}7b0073 pratilabhya varaM shreshhThaM yayaavushhTraH svakaM vanam.h .. \SC.. \EN{012113}8a0081 sa chakaara tad.h aalasyaM vara daanaat.h sa durmatiH . \EN{012113}8b0083 na chaaichchhachcharituM gantuM duraatmaa kaalamohitaH .. \SC.. \EN{012113}9a0091 sa kadaachid.h prasaaryaivaM taaM griivaaM shata yojanaam.h . \EN{012113}9b0093 chachaaraashraanta hR^idayo vaatashchaagaat.h tato mahaan.h .. \SC.. \EN{0121130101}sa guhaayaaM shiro griivaM nidhaaya pashuraatmanaH . \EN{0121130103}aastaatha varshhamabhyaagaat.h sumahat.h plaavayajjagat.h .. \SC.. \EN{0121130111}atha shiita pariitaa.ngo jaMbukaH kshut.h shramaanvitaH . \EN{0121130113}sa daarastaaM guhaamaashu pravivesha jalaarditaH .. \SC.. \EN{0121130121}sa dR^ishhTvaa maa.nsa jiivii tu subhR^ishaM kshut.h shramaanvitaH . \EN{0121130123}abhakshayat.h tato griivaaM ushhTrasya bharata R^ishhabha .. \SC.. \EN{0121130131}yadyaa tvabudhyataatmaanaM bhakshyamaaNaM sa vai pashuH . \EN{0121130133}tadaa sa.nkochane yatnamakarod.h bhR^isha duHkhitaH .. \SC.. \EN{0121130141}yaavad.h uurdhvamadhashchaiva priivaaM sa.nkshipate pashuH . \EN{0121130143}taavat.h tena sa daareNa jaMbukena sa bhakshitaH .. \SC.. \EN{0121130151}sa hatvaa bhakshayitvaa cha jaMbukoshhTraM tatastadaa . \EN{0121130153}vigate vaata varshhe cha nishchakraama guhaa mukhaat.h .. \SC.. \EN{0121130161}evaM durbuddhinaa praaptaM ushhTreNa nidhanaM tadaa . \EN{0121130163}aalasyasya kramaat.h pashya mahad.h doshhaM upaagatam.h .. \SC.. \EN{0121130171}tvamapyetaM vidhiM tyaktvaa yogena niyatendriyaH . \EN{0121130173}vartasva buddhi muulaM hi vijayaM manurabraviit.h .. \SC.. \EN{0121130181}buddhi shreshhThaani karmaaNi baahu madhyaani bhaarata . \EN{0121130183}taani ja.nghaa jaghanyaani bhaara pratyavaraaNi cha .. \SC.. \EN{0121130191}raajyaM tishhThati dakshasya sa.ngR^ihiitendriyasya cha . \EN{0121130193}gupta mantra shrutavataH susahaayasya chaanagha .. \SC.. \EN{0121130201}pariikshya kaariNo.arthaashcha tishhThanti iha yudhishhThira . \EN{0121130203}sahaaya yuktena mahii kR^itsnaa shakyaa prashaasitum.h .. \SC.. \EN{0121130211}idaM hi sadbhiH kathitaM vidhiGYaiH puraa mahendra pratima prabhaava . \EN{0121130213}mayaa.api choktaM tava shaastra dR^ishhTyaa tvamatra yuktaH pracharasva raajan.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0121140011}raajaa raajyamanupraapya durbalo bharata R^ishhabha . {y} \EN{0121140013}amitrasyaativR^iddhasya kathaM tishhThed.h asaadhanaH .. \SC.. \EN{0121140021}atraapyudaaharanti imamitihaasaM puraatanam.h . {bh} \EN{0121140023}saritaaM chaiva sa.vaadaM saagarasya cha bhaarata .. \SC.. \EN{0121140031}suraari nilayaH shashvat.h saagaraH saritaaM patiH . \EN{0121140033}paprachchha saritaH sarvaaH sa.nshayaM jaatamaatmanaH .. \SC.. \EN{0121140041}sa muula shaakhaan.h pashyaami nihataa.nshchhaayino drumaan.h . \EN{0121140043}yushhpaabhiriha puurNaabhiranyaa.nstatra na vetasam.h .. \SC.. \EN{0121140051}akaayashchaalpa saarashcha vetasaH kuulajashcha vaH . \EN{0121140053}avaGYaaya na shakyo vaa ki.nchid.h vaa tena vaH kR^itam.h .. \SC.. \EN{0121140061}tad.h ahaM shrotumichchhaami sarvaasaameva vo matam.h . \EN{0121140063}yathaa kuulaani chemaani bhittvaa naaniiyate vasham.h .. \SC.. \EN{0121140071}tataH praaha nadii ga.ngaa vaakyaM uttaramarthavat.h . \EN{0121140073}hetumad.h graahakaM chaiva saagaraM saritaaM patim.h .. \SC.. \EN{0121140081}tishhThantyete yathaa sthaanaM nagaa hyeka niketanaaH . \EN{0121140083}tatastyajanti tat.h sthaanaM praatilomyaad.h achetasaH .. \SC.. \EN{0121140091}vetaso vegamaayaantaM dR^ishhTvaa namati netaraH . \EN{0121140093}sa cha vege abhyatikraane sthaanamaasaadya tishhThati .. \SC.. \EN{0121140101}kaalaGYaH samayaGYashcha sadaa vashyashcha no drumaH . \EN{0121140103}anulomastathaa.astabdhastena naabhyeti vetasaH .. \SC.. \EN{0121140111}maarutodaka vegena ye namantyunnamanti cha . \EN{0121140113}oshhadhyaH paadapaa gulmaa na te yaanti paraabhavam.h .. \SC.. \EN{0121140121}yo hi shatrorvivR^iddhasya prabhorvadha vinaashane . \EN{0121140123}puurvaM na sahate vegaM kshiprameva sa nashyati .. \SC.. \EN{0121140131}saaraasaaraM balaM viiryamaatmano dvishhatashcha yaH . \EN{0121140133}jaanan.h vicharati praaGYo na sa yaati paraabhavam.h .. \SC.. \EN{0121140141}evameva yadaa vidvaan.h manyetaatibalaM ripum.h . \EN{0121140143}sa.nshrayed.h vaitasiiM vR^ittimevaM praGYaana lakshaNam.h .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0121150011}vidvaan.h muurkha pragalbhena mR^idustiikshNena bhaarata . {y} \EN{0121150013}aakrushyamaanaH sadasi kathaM kuryaad.h ari.ndama .. \SC.. \EN{0121150021}shruuyataaM pR^ithivii paala yathaishho.artho.anugiiyate . {bh} \EN{0121150023}sadaa suchetaaH sahate narasyehaalpa chetasaH .. \SC.. \EN{0121150031}arushhyan.h krushyamaanasya sukR^itaM naama vindati . \EN{0121150033}dushhkR^itaM chaatmano marshhii rushhyatyevaapamaarshhTi vai .. \SC.. \EN{0121150041}TiTTibhaM taM upeksheta vaashamaanamivaaturam.h . \EN{0121150043}loka vidveshhamaapanno nishhphalaM pratipadyate .. \SC.. \EN{0121150051}iti sa shlaaghate nityaM tena paapena karmaNaa . \EN{0121150053}idaM ukto mayaa kashchit.h sammato jana sa.nsadi . \EN{0121150055}sa tatra vriiDitaH shushhko mR^ita kalpo.avatishhThati .. \SC.. \EN{0121150061}shlaaghann.h ashlaaghaniiyena karmaNaa nirapatrapaH . \EN{0121150063}upekshitavyo daantena taadR^ishaH purushhaadhamaH .. \SC.. \EN{0121150071}yad.h yad.h bruuyaad.h alpa matistat.h tad.h asya sahet.h sadaa . \EN{0121150073}praakR^ito hi prasha.nsan.h vaa nindan.h vaa kiM karishhyati . \EN{0121150075}vane kaakaivaabuddhirvaashamaano nirarthakam.h .. \SC.. \EN{0121150081}yadi vaagbhiH prayogaH syaat.h prayoge paapa karmaNaH . \EN{0121150083}vaag.h evaartho bhavet.h tasya na hyevaartho jighaa.nsataH .. \SC.. \EN{0121150091}nishhekaM vipariitaM saachashhTe vR^itta cheshhTayaa . \EN{0121150093}mayuuraiva kaupiinaM nR^ityan.h sa.ndarshayann.h iva .. \SC.. \EN{0121150101}yasyaavaachyaM na loke asti naakaaryaM vaa.api ki.nchana . \EN{0121150103}vaachanM tena na sa.ndadhyaat.h shuchiH sa.nklishhTa karmaNaa . \EN{0121150111}pratyakshaM guNa vaadii yaH parokshaM tu vinindakaH . \EN{0121150113}sa maanavaH shvaval loke nashhTa loka paraayaNaH .. \SC.. \EN{0121150121}taadR^ig.h jana shatasyaapi yad.h dadaati juhoti cha . \EN{0121150123}paroksheNaapavaadena tan.h naashayati sa kshaNaat.h .. \SC.. \EN{0121150131}tasmaat.h praaGYo naraH sadyastaadR^ishaM paapa chetasam.h . \EN{0121150133}varjayet.h saadhubhirvarjyaM saarameyaamishhaM yathaa .. \SC.. \EN{0121150141}parivaadaM bruvaaNo hi duraatmaa vai mahaatmane . \EN{0121150143}prakaashayati doshhaan.h svaan.h sarpaH phaNamivochchhritam.h .. \SC.. \EN{0121150151}taM sva karmaaNi kurvaaNaM prati kartuM yaichchhati . \EN{0121150153}bhasma kuuTaivaabuddhiH kharo rajasi majjati .. \SC.. \EN{0121150161}manushhya shaalaa vR^ikamaprashaantaM janaapavaade satataM nivishhTam.h . \EN{0121150163}maata.ngaM unmattamivonnadantaM tyajeta taM shvaanamivaatiraudram.h .. \SC.. \EN{0121150171}adhiira jushhTe pathi vartamaanaM damaad.h apetaM vinayaachcha paapam.h . \EN{0121150173}ari vrataM nityamabhuuti kaamaM dhig.h astu taM paapa matiM manushhyam.h .. \SC.. \EN{0121150181}pratyuchyamaanastu hi bhuuyaibhirnishaamya maa bhuustvamathaarta ruupaH . \EN{0121150183}uchchasya niichena hi saMprayogaM vigarhayanti sthira buddhayo ye .. \SC.. \EN{0121150191}R^iddho dashaardhena hi taaDayed.h vaa sa paa.nsubhirvaa.apakiret.h tushhairvaa . \EN{0121150193}vivR^itya dantaashcha vibhiishhayed.h vaa siddhaM hi muurkhe kupite nR^isha.nse .. \SC.. \EN{0121150201}vigarhaNaaM parama duraatmanaa kR^itaaM saheta yaH sa.nsadi durjanaan.h naraH . \EN{0121150203}paThed.h idaM chaapi nidarshanaM sadaa na vaanmayaM sa labhati ki.nchid.h apriyam.h .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0121160011}pitaamaha mahaa praaGYa sa.nshayo me mahaan.h ayan.h . {y} \EN{0121160013}sachchhettavyastvayaa raajan.h bhavaan.h kula karo hi naH .. \SC.. \EN{0121160021}purushhaaNaamayaM taata durvR^ittaanaaM duraatmanaam.h . \EN{0121160023}kathito vaakya sa.nchaarastato viGYaapayaami te .. \SC.. \EN{0121160031}yadd.h hitaM raajya tantrasya kulasya cha sukhodayam.h . \EN{0121160033}aayatyaaM cha tadaatve cha kshema vR^iddhi karaM cha yat.h .. \SC.. \EN{0121160041}putra pautraabhiraamaM cha raashhTra vR^iddhi karaM cha yat.h . \EN{0121160043}anna paane shariire cha hitaM yat.h tad.h braviihi me .. \SC.. \EN{0121160051}abhishhikto hi yo raajaa raajyastho mitra saMvR^itaH . \EN{0121160053}asuhR^it.h samupeto vaa sa kathaM raJNjayet.h prajaaH .. \SC.. \EN{0121160061}yo hyasat.h pragraha ratiH sneha raaga balaat.h kR^itaH . \EN{0121160063}indriyaaNaamaniishatvaad.h asajjana bubhuushhakaH .. \SC.. \EN{0121160071}tasya bhR^ityaa viguNataaM yaanti sarve kulodgataaH . \EN{0121160073}na cha bhR^itya phalairarthaiH sa raajaa saMprayujyate .. \SC.. \EN{0121160081}etaan.h me sa.nshayasthasya raaja dharmaan.h sudurlabhaan.h . \EN{0121160083}bR^ihaspati samo budhyaa bhavaan.h sha.nsitumarhati .. \SC.. \EN{0121160091}sha.nsitaa purushha vyaaghra tvaM naH kula hite rataH . \EN{0121160093}kshattaa chaiva paTu praGYo yo naH sha.nsati sarvadaa .. \SC.. \EN{0121160101}tvattaH kula hitaM vaakyaM shrutvaa raajya hitodayam.h . \EN{0121160103}amR^itasyaavyayasyeva tR^iptaH svapsyaamyahaM sukham.h .. \SC.. \EN{0121160111}kiidR^ishhaaH sa.nnikarshhasthaa bhR^ityaaH syurvaa guNaanvitaaH . \EN{0121160113}kiidR^ishaiH kiM kuliinairvaa saha yaatraa vidhiiyate .. \SC.. \EN{0121160121}na hye eko bhR^itya rahito raajaa bhavati rakshitaa . \EN{0121160123}raajyaM chedaM janaH sarvastat.h kuliino.abhisha.nsati .. \SC.. \EN{0121160131}na hi prashaastuM raajyaM hi shakyamekena bhaarata . \EN{0121160133}asahaayavataa taata naivaarthaaH kechid.h apyuta . \EN{0121160135}labdhuM labdhvaa chaapi sadaa rakshituM bharata R^ishhabha .. \SC.. \EN{0121160141}yasya bhR^itya janaH sarvo GYaana viGYaana kovidaH . {bh} \EN{0121160143}hitaishhii kulajaH snigdhaH sa raajya phalamashnute .. \SC.. \EN{0121160151}mantriNo yasya kulajaa.asa.nhaaryaaH sahoshhitaaH . \EN{0121160153}nR^ipatermatidaaH santi saMbandha GYaana kovidaaH .. \SC.. \EN{0121160161}anaagata vidhaataaraH kaala GYaana vishaaradaaH . \EN{0121160163}atikraantamashochantaH sa raajya phalamashnute .. \SC.. \EN{0121160171}sama duHkha sukhaa yasya sahaayaaH satya kaariNaH . \EN{0121160173}artha chintaa paraa yasya sa raajya phalamashnute .. \SC.. \EN{0121160181}yasya naarto jana padaH sa.nnikarshha gataH sadaa . \EN{0121160183}akshudraH sat.h pathaalaMbii sa raajya phala bhaag.h bhavet.h .. \SC.. \EN{0121160191}koshaaksha paTalaM yasya kosha vR^iddhi karairjanaiH . \EN{0121160193}aaptaistushhTaishcha satataM dhaaryate sa nR^ipottamaH .. \SC.. \EN{0121160201}koshhThaagaaramasa.nhaaryairaaptaiH sa.nchaya tat.h paraiH . \EN{0121160203}paatra bhuutairalubdhaishcha paalyamaanaM guNii bhavet.h .. \SC.. \EN{0121160211}vyavahaarashcha nagare yasya karma phalodayaH . \EN{0121160213}dR^ishyate sha.nkha likhitaH sa dharma phala bhaag.h bhavet.h .. \SC.. \EN{0121160221}sa.ngR^ihiita manushhyashcha yo raajaa raaja dharmavit.h . \EN{0121160223}shhaD vargaM pratigR^ihNan.h sa dharmaat.h phalaM upaashnute .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0121170011}atraapyudaaharanti imamitihaasaM puraatanam.h . {bh} \EN{0121170013}nidarshana karaM loke sajjanaacharitaM sadaa .. \SC.. \EN{0121170021}asyaivaarthasya sadR^ishaM yat.h shrutaM me tapo vane . \EN{0121170023}jaamadagnyasya raamasya yad.h uktaM R^ishhi sattamaiH .. \SC.. \EN{0121170031}vane mahati kasmi.nshchid.h amanushhya nishhevite . \EN{0121170033}R^ishhirmuula phalaahaaro niyato niyato indriyaH .. \SC.. \EN{0121170041}diikshaa dama paraH shaantaH svaadhyaaya paramaH shuchiH . \EN{0121170043}upavaasa vishuddhaatmaa satataM sat.h pathe sthitaH .. \SC.. \EN{0121170051}tasya sa.ndR^ishya sad.h bhaavaM upavishhTasya dhiimataH . \EN{0121170053}sarva sattvaaH samiipasthaa bhavanti vana chaariNaH .. \SC.. \EN{0121170061}si.nha vyaaghraaH sa sharabhaa mattaashchaiva mahaa gajaaH . \EN{0121170063}dviipinaH kha.nga bhalluukaa ye chaanye bhiima darshanaaH .. \SC.. \EN{0121170071}te sukha prashnadaaH sarve bhavanti kshatajaashanaaH . \EN{0121170073}tasya R^ishhershishhyavachchaiva nyag.h bhuutaaH priya kaariNaH .. \SC.. \EN{0121170081}dattvaa cha te sukha prashnaM sarve yaanti yathaa gatam.h . \EN{0121170083}graamyastvekaH pashustatra naajahaat.h shvaa mahaa munim.h .. \SC.. \EN{0121170091}bhakto.anuraktaH satataM upavaasa kR^isho.abalaH . \EN{0121170093}phala muulotkaraahaaraH shaantaH shishhTaakR^itiryathaa .. \SC.. \EN{0121170101}tasya R^ishherupavishhTasya paada muule mahaa muneH . \EN{0121170103}manushhyavad.h gato bhaavaH sneha baddho.abhavad.h bhR^isham.h .. \SC.. \EN{0121170111}tato.abhyayaan.h mahaa viiryo dviipii kshataja bhojanaH . \EN{0121170113}shvaarthamatyanta sa.ndushhTaH kruuraH kaalaivaantakaH .. \SC.. \EN{0121170121}lelihyamaanastR^ishhitaH puchchhaa.a.asphoTana tat.h paraH . \EN{0121170123}vyaaditaasyaH kshudhaa bhagnaH praarthayaanastadaa.a.amishham.h .. \SC.. \EN{0121170131}taM dR^ishhTvaa kruuramaayaantaM jiivitaarthii naraadhipaH . \EN{0121170133}provaacha shvaa muniM tatra yat.h tat.h shR^iNu mahaa mate .. \SC.. \EN{0121170141}shva shatrurbhagavann.h atra dviipii maaM hantumichchhati . \EN{0121170143}tvat.h prasaadaad.h bhayaM na syaat.h tasmaan.h mama mahaa mune .. \SC.. \EN{0121170151}na bhayaM dviipinaH kaaryaM mR^ityutaste katha.nchana . {muni} \EN{0121170153}eshha shva ruupa rahito dviipii bhavasi putraka .. \SC.. \EN{0121170161}tataH shvaa dviipitaaM niito jaaMbuunada nibhaakR^itiH . {bh} \EN{0121170163}chitraa.ngo visphuran.h hR^ishhTo vane vasati nirbhayaH .. \SC.. \EN{0121170171}tato.abhyayaan.h mahaa raudro vyaaditaasyaH kshudhaa.anvitaH . \EN{0121170173}dviipinaM lelihad.h vaktro vyaaghro rudhira laalasaH .. \SC.. \EN{0121170181}vyaaghraM dR^ishhTvaa kshudhaa bhagnaM da.nshhTriNaM vana gocharam.h . \EN{0121170183}dviipii jiivita rakshaa.arthaM R^ishhiM sharaNameyivaan.h .. \SC.. \EN{0121170191}tataH sa.vaasajaM snehaM R^ishhiNaa kurvataa sadaa . \EN{0121170193}sa dviipii vyaaghrataaM niito ripubhirbalavattaraH . \EN{0121170195}tato dR^ishhTvaa sa shaarduulo naabhyaha.nstaM vishaaM pate .. \SC.. \EN{0121170201}sa tu shvaa vyaaghrataaM praapya balavaan.h pishitaashanaH . \EN{0121170203}na muula phala bhogeshhu spR^ihaamapyakarot.h tadaa .. \SC.. \EN{0121170211}yathaa mR^iga patirnityaM prakaa.nkshati vana okasaH . \EN{0121170213}tathaiva sa mahaa raaja vyaaghraH samabhavat.h tadaa .. \SC.. \EN{0121170221}vyaaghrastu uTaja muulasthastR^iptaH supto hatairmR^igaiH . \EN{0121170223}naagashchaagaat.h taM uddeshaM matto meghaivotthitaH .. \SC.. \EN{0121170231}prabhinna karaTaH praa.nshuH padmii vitata mastakaH . \EN{0121170233}suvishhaaNo mahaa kaayo megha gaMbhiira nisvanaH .. \SC.. \EN{0121170241}taM dR^ishhTvaa kuJNjaraM mattamaayaantaM mada garvitam.h . \EN{0121170243}vyaaghro hasti bhayaat.h trastastaM R^ishhiM sharaNaM yayau .. \SC.. \EN{0121170251}tato.anayat.h kuJNjarataaM taM vyaaghraM R^ishhi sattamaH . \EN{0121170253}mahaa meghopamaM dR^ishhTvaa taM sa bhiito.abhavad.h gajaH .. \SC.. \EN{0121170261}tataH kamala shhaNDaani shallakii gahanaani cha . \EN{0121170263}vyacharat.h sa mudaa yuktaH padma reNu vibhuushhitaH .. \SC.. \EN{0121170271}kadaachid.h ramamaaNasya hastinaH sumukhaM tadaa . \EN{0121170273}R^ishhestasyoTajasthasya kaalo.agachchhann.h nishaa nisham.h .. \SC.. \EN{0121170281}athaajagaama taM deshaM kesarii kesaraaruNaH . \EN{0121170283}giri kandarajo bhiimaH si.nho naaga kulaantakaH .. \SC.. \EN{0121170291}taM dR^ishhTvaa si.nhamaayaantaM naagaH si.nha bhayaakulaH . \EN{0121170293}R^ishhiM sharaNamaapede vepamaano bhayaaturaH .. \SC.. \EN{0121170301}tataH sa si.nhataaM niito naagendro muninaa tadaa . \EN{0121170303}vanyaM naagaNayat.h si.nhaM tulya jaati samanvayaat.h .. \SC.. \EN{0121170311}dR^ishhTvaa cha so.anashat.h si.nho vanyo bhii sanna vaag.h balaH . \EN{0121170313}sa chaashrame avasat.h si.nhastasminn.h eva vane sukhii .. \SC.. \EN{0121170321}na tvanye kshudra pashavastapo vana nivaasinaH . \EN{0121170323}vyadR^ishyanta bhaya trastaa jiivitaakaa.nkshiNaH sadaa .. \SC.. \EN{0121170331}kadaachit.h kaala yogena sarva praaNi vihi.nsakaH . \EN{0121170333}balavaan.h kshatajaahaaro naanaa sattva bhaya.nkaraH .. \SC.. \EN{0121170341}ashhTa paad.h uurdhva charaNaH sharabho vana gocharaH . \EN{0121170343}taM si.nhaM hantumaagachchhan.h munestasya niveshanam.h .. \SC.. \EN{0121170351}taM muniH sharabhaM chakre balotkaTamari.ndama . \EN{0121170353}tataH sa sharabho vanyo muneH sharabhamagrataH . \EN{0121170355}dR^ishhTvaa balinamatyugraM drutaM saMpraadravad.h bhayaat.h .. \SC.. \EN{0121170361}saivaM sharabha sthaane nyasto vai muninaa tadaa . \EN{0121170363}muneH paarshva gato nityaM shaarabhyaM sukhamaaptavaan.h .. \SC.. \EN{0121170371}tataH sharabha sa.ntrastaaH sarve mR^iga ganaa vanaat.h . \EN{0121170373}dishaH saMpraadravan.h raajan.h bhayaajjiivita kaa.nkshiNaH .. \SC.. \EN{0121170381}sharabho.apyatisa.ndushhTo nityaM praaNi vadhe rataH . \EN{0121170383}phala muulaashanaM shaantaM naaichchhat.h sa pishitaashanaH .. \SC.. \EN{0121170391}tato rudhira tarshheNa balinaa sharabho.anvitaH . \EN{0121170393}iyeshha taM muniM hantumakR^itaGYaH shva yonijaH .. \SC.. \EN{0121170401}tatastena tapaH shaktyaa vidito GYaana chakshushhaa . \EN{0121170403}viGYaaya cha mahaa praaGYo muniH shvaanaM taM uktavaan.h .. \SC.. \EN{0121170411}shvaa tvaM dviipitvamaapanno dviipii vyaaghratvamaagataH . \EN{0121170413}vyaaghro naago mada paTurnaagaH si.nhatvamaaptavaan.h .. \SC.. \EN{0121170421}si.nho.atibala samyukto bhuuyaH sharabhataaM gataH . \EN{0121170423}mayaa sneha pariitena na vimR^ishhTaH kulaanvayaH .. \SC.. \EN{0121170431}yasmaad.h evamapaapaM maaM paapa hi.nsitumichhasi . \EN{0121170433}tasmaat.h sva yonimaapannaH shvaiva tvaM hi bhavishhyasi . \EN{0121170441}tato muni jana dveshhaad.h dushhTaatmaa shvaa kR^ito.abudhaH . \EN{0121170443}R^ishhiNaa sharabhaH shaptaH svaM ruupaM punaraaptavaan.h .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0121180011}sa shvaa prakR^itimaapannaH paraM dainyaM upaagamat.h . {bh} \EN{0121180013}R^ishhiNaa huM kR^itaH paapastapo vana bahishhkR^itaH .. \SC.. \EN{0121180021}evaM raaGYaa matimataa viditvaa shiila shauchataam.h . \EN{0121180023}aarjavaM prakR^itiM sattvaM kulaM vR^ittaM shrutaM damam.h .. \SC.. \EN{0121180031}anukroshaM balaM viiryaM bhaavaM saMprashamaM kshamaam.h . \EN{0121180033}bhR^ityaa ye yatra yogyaaH syustatra sthaapyaaH sushikshitaaH .. \SC.. \EN{0121180041}naapariikshya mahii paalaH prakartuM bhR^ityamarhati . \EN{0121180043}akuliina naraakiirNo na raajaa sukhamedhate .. \SC.. \EN{0121180051}kulajaH prakR^ito raaGYaa tat.h kuliinatayaa sadaa . \EN{0121180053}na paape kurute buddhiM nindyamaano.apyanaagasi .. \SC.. \EN{0121180061}akuliinastu purushhaH prakR^itaH saadhu sa.nkshayaat.h . \EN{0121180063}durlabhaaishvaryataaM praapto ninditaH shatrutaaM vrajet.h .. \SC.. \EN{0121180071}kuliinaM shikshitaM praaGYaM GYaana viGYaana kovidam.h . \EN{0121180073}sarva shaastraartha tattvaGYaM sahishhNuM deshajaM tathaa .. \SC.. \EN{0121180081}kR^itaGYaM balavantaM cha kshaantaM daantaM jitendriyam.h . \EN{0121180083}alubdhaM labdha sa.ntushhTaM svaami mitra bubhuushhakam.h .. \SC.. \EN{0121180091}sachivaM desha kaalaGYaM sarva sa.ngrahaNe ratam.h . \EN{0121180093}satkR^itaM yukta manasaM hitaishhiNamatandritam.h .. \SC.. \EN{0121180101}yuktaachaaraM sva vishhaye sa.ndhi vigraha kovidam.h . \EN{0121180103}raaGYastri varga vettaaraM paura jaanapada priyam.h .. \SC.. \EN{0121180111}khaataka vyuuha tattvaGYaM bala harshhaNa kovidam.h . \EN{0121180113}i.ngitaakaara tattvaGYaM yaatraa yaana vishaaradam.h .. \SC.. \EN{0121180121}hasti shikshaasu tattvaGYamahaM kaara vivarjitam.h . \EN{0121180123}pragalbhaM dakshiNaM daantaM balinaM yukta kaariNam.h .. \SC.. \EN{0121180131}chokshaM choksha janaakiirNaM suveshhaM sukha darshanam.h . \EN{0121180133}naayakaM niiti kushalaM guNa shhashhTyaa samanvitam.h .. \SC.. \EN{0121180141}astabdhaM prashritaM shaktaM mR^idu vaadinameva cha . \EN{0121180143}dhiiraM shlakshNaM mahaa R^iddhiM cha desha kaalopapaadakam.h .. \SC.. \EN{0121180151}sachivaM yaH prakurute na chainamavamanyate . \EN{0121180153}tasya vistiiryate raajyaM jyotsnaa graha pateriva .. \SC.. \EN{0121180161}etaireva guNairyukto raajaa shaastra vishaaradaH . \EN{0121180163}eshhTavyo dharma paramaH prajaa paalana tat.h paraH .. \SC.. \EN{0121180171}dhiiro marshhii shuchiH shiighraH kaale purushha kaaravit.h . \EN{0121180173}shushruushhuH shrutavaan.h shrotohaapoha vishaaradaH .. \SC.. \EN{0121180181}medhaavii dhaaraNaa yukto yathaa nyaayopapaadakaH . \EN{0121180183}daantaH sadaa priyaabhaashhii kshamaavaa.nshcha viparyaye .. \SC.. \EN{0121180191}daanaachchhede svayaM kaarii sudvaaraH sukha darshanaH . \EN{0121180193}aarta hasta prado nityamaaptaM manyo naye rataH .. \SC.. \EN{0121180201}naahaM vaadii na nirdva.ndvo na yat.h ki.nchana kaarakaH . \EN{0121180203}kR^ite karmaNyamoghaanaaM kartaa bhR^itya jana priyaH .. \SC.. \EN{0121180211}sa.ngR^ihiita jano.astabdhaH prasanna vadanaH sadaa . \EN{0121180213}daataa bhR^itya janaavekshii na krodhii sumahaa manaaH .. \SC.. \EN{0121180221}yukta daNDo na nirdaNDo dharma kaaryaanushaasakaH . \EN{0121180223}chaara netraH paraavekshii dharmaartha kushalaH sadaa .. \SC.. \EN{0121180231}raajaa guNa shataakiirNaishhTavyastaadR^isho bhavet.h . \EN{0121180233}yodhaashchaiva manushhyendra sarvairguNa guNairvR^itaaH .. \SC.. \EN{0121180241}anveshhTavyaaH supurushhaaH sahaayaa raajya dhaaraNaaH . \EN{0121180243}na vimaanayitavyaashcha raaGYaa vR^iddhimabhiipsataa .. \SC.. \EN{0121180251}yodhaaH samara shauTiiraaH kR^itaGYaa.astra kovidaaH . \EN{0121180253}dharma shaastra samaayuktaaH padaati jana samyutaaH .. \SC.. \EN{0121180261}artha maana vivR^iddhaashcha ratha charyaa vishaaradaaH . \EN{0121180263}ishhvastra kushalaa yasya tasyeyaM nR^ipatermahii .. \SC.. \EN{0121180271}sarva sa.ngrahaNe yukto nR^ipo bhavati yaH sadaa . \EN{0121180273}utthaana shiilo mitraaDhyaH sa raajaa raaja sattamaH .. \SC.. \EN{0121180281}shakyaa.ashva sahasreNa viiraaroheNa bhaarata . \EN{0121180283}sa.ngR^ihiita manushhyeNa kR^itsnaa jetuM vasuM dharaa .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0121190011}evaM shunaa samaan.h bhR^ityaan.h sva sthaane yo naraadhipaH . {bh} \EN{0121190013}niyojayati kR^ityeshhu sa raajya phalamashnute .. \SC.. \EN{0121190021}na shvaa sva sthaanaM utkramya pramaaNamabhi satkR^itaH . \EN{0121190023}aaropyaH shvaa svakaat.h sthaanaad.h utkramyaanyat.h prapadyate .. \SC.. \EN{0121190031}sva jaati kula saMpannaaH sveshhu karmasvava sthitaaH . \EN{0121190033}prakartavyaa budhaa bhR^ityaa naasthaane prakriyaa kshamaa .. \SC.. \EN{0121190041}anuruupaaNi karmaaNi bhR^ityebhyo yaH prayachchhati . \EN{0121190043}sa bhR^itya guNa saMpannaM raajaa phalaM upaashnute .. \SC.. \EN{0121190051}sharabhaH sharabha sthaane si.nhaH si.nhaivorjitaH . \EN{0121190053}vyaaghro vyaaghraiva sthaapyo dviipii dviipii yathaa tathaa .. \SC.. \EN{0121190061}karmasvihaanuruupeshhu nyasyaa bhR^ityaa yathaa vidhi . \EN{0121190063}pratilomaM na bhR^ityaaste sthaapyaaH karma phalaishhiNaa .. \SC.. \EN{0121190071}yaH pramaaNamatikramya pratilomaM naraadhipaH . \EN{0121190073}bhR^ityaan.h sthaapayate abuddhirna sa raJNjayate prajaaH .. \SC.. \EN{0121190081}na baalishaa na cha kshudraa na chaapratimitendriyaaH . \EN{0121190083}naakuliinaa naraaH paarshve sthaapyaa raaGYaa hitaishhiNaa .. \SC.. \EN{0121190091}saadhavaH kushalaaH shuuraa GYaanavanto.anasuuyakaaH . \EN{0121190093}akshudraaH shuchayo dakshaa naraaH syuH paaripaarshvakaaH .. \SC.. \EN{0121190101}nyag.h bhuutaastat.h paraaH kshaantaashcha okshaaH prakR^itijaaH shubhaaH . \EN{0121190103}sve sve sthaane aparikrushhTaaste syuu raaGYo bahishcharaaH .. \SC.. \EN{0121190111}si.nhasya satataM paarshve si.nhaiva jano bhavet.h . \EN{0121190113}asi.nhaH si.nha sahitaH si.nhaval labhate phalam.h .. \SC.. \EN{0121190121}yastu si.nhaH shvabhiH kiirNaH si.nha karma phale rataH . \EN{0121190123}na sa si.nha phalaM bhoktuM shaktaH shvabhirupaasitaH .. \SC.. \EN{0121190131}evametairmanushhyendra shuuraiH praaGYairbahu shrutaiH . \EN{0121190133}kuliinaiH saha shakyeta kR^itsnaaM jetuM vasuM dharaam.h .. \SC.. \EN{0121190141}naavaidyo naanR^ijuH paarshve naavidyo naamahaa dhanaH . \EN{0121190143}sa.ngraahyo vasudhaa paalairbhR^ityo bhR^itya vataaM vara .. \SC.. \EN{0121190151}baaNavad.h visR^itaa yaanti svaami kaarya paraa janaaH . \EN{0121190153}ye bhR^ityaaH paarthiva hitaasteshhaaM saantvaM prayojayet.h .. \SC.. \EN{0121190161}koshashcha satataM rakshyo yatnamaasthaaya raajabhiH . \EN{0121190163}kosha muulaa hi raajaanaH kosha muula karo bhava .. \SC.. \EN{0121190171}koshhThaagaaraM cha te nityaM sphiitaM dhaanyaiH susa.nchitam.h . \EN{0121190173}sadaa.astu satsu sa.nnyastaM dhana dhaanya paro bhava .. \SC.. \EN{0121190181}nitya yuktaashcha te bhR^ityaa bhavantu raNa kovidaaH . \EN{0121190183}vaajinaaM cha prayogeshhu vaishaaradyamiheshhyate .. \SC.. \EN{0121190191}GYaati bandhu janaavekshii mitra saMbandhi saMvR^itaH . \EN{0121190193}paura kaarya hitaanveshhii bhava kaurava nandana .. \SC.. \EN{0121190201}eshhaa te naishhThikii buddhiH praGYaa chaabhihitaa mayaa . \EN{0121190203}shvaa te nidarshanaM taata kiM bhuuyaH shrotumichchhasi .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0121200011}raaja vR^ittaanyanekaani tvayaa proktaani bhaarata . {y} \EN{0121200013}puurvaiH puurva niyuktaani raaja dharmaartha vedibhiH .. \SC.. \EN{0121200021}tad.h eva vistareNoktaM puurvairdR^ishhTaM sataaM matam.h . \EN{0121200023}praNayaM raaja dharmaaNaaM prabruuhi bharata R^ishhabha .. \SC.. \EN{0121200031}rakshaNaM sarva bhuutaanaamiti kshatre paraM matam.h . {bh} \EN{0121200033}tad.h yathaa rakshaNaM kuryaat.h tathaa shR^iNu mahii pate .. \SC.. \EN{0121200041}yathaa barhaaNi chitraaNi bibharti bhujagaashanaH . \EN{0121200043}tathaa bahu vidhaM raajaa ruupaM kurviita dharmavit.h .. \SC.. \EN{0121200051}taikshNyaM jihmatvamaadaantyaM satyamaarjavameva cha . \EN{0121200053}madhyasthaH sattvamaatishhTha.nstathaa vai sukhaM R^ichchhati .. \SC.. \EN{0121200061}yasminn.h arthe hitaM yat.h syaat.h tad.h varNaM ruupamaavishet.h . \EN{0121200063}bahu ruupasya raaGYo hi suukshmo.apyartho na siidati .. \SC.. \EN{0121200071}nityaM rakshita mantraH syaad.h yathaa muukaH sharad.h shikhii . \EN{0121200073}shlakshNaakshara tanuH shriimaan.h bhavet.h shaastra vishaaradaH .. \SC.. \EN{0121200081}aapad.h dvaareshhu yattaH syaajjala prasravaNeshhviva . \EN{0121200083}shaila varshhodakaani iva dvijaan.h siddhaan.h samaashrayet.h .. \SC.. \EN{0121200091}artha kaamaH shikhaaM raajaa kuryaad.h dharma dhvajopamaam.h . \EN{0121200093}nityaM udyata daNDaH syaad.h aacharechchaapramaadataH . \EN{0121200095}loke chaaya vyayau dR^ishhTvaa vR^ikshaad.h vR^ikshamivaaplavan.h .. \SC.. \EN{0121200101}mR^ijaavaan.h syaat.h sva yuuthyeshhu bhaavaani charaNaiH kshipet.h . \EN{0121200103}jaata pakshaH parispanded.h rakshed.h vaikalyamaatmanaH .. \SC.. \EN{0121200111}doshhaan.h vivR^iNuyaat.h shatroH para pakshaan.h vidhuunayet.h . \EN{0121200113}kaananeshhviva pushhpaaNi barhii ivaarthaan.h samaacharet.h .. \SC.. \EN{0121200121}uchchhritaan.h aashrayet.h sphiitaan.h narendraan.h achalopamaan.h . \EN{0121200123}shrayet.h chhaayaamaviGYaataaM guptaM sharaNamaashrayet.h .. \SC.. \EN{0121200131}praavR^ishhi ivaasita griivo majjeta nishi nirjane . \EN{0121200133}maayuureNa gunenaiva striibhishchaalakshitashcharet.h . \EN{0121200135}na jahyaachcha tanu traaNaM rakshed.h aatmaanamaatmanaa .. \SC.. \EN{0121200141}chaara bhuumishhvabhigamaan.h paashaa.nshcha parivarjayet.h . \EN{0121200143}piiDayechchaapi taaM bhuumiM praNashyed.h gahane punaH .. \SC.. \EN{0121200151}hanyaat.h kruddhaan.h ativishhaan.h ye jihma gatayo.ahitaan.h . \EN{0121200153}naashrayed.h baala barhaaNi san.h nivaasaani vaasayet.h .. \SC.. \EN{0121200161}sadaa barhi nibhaH kaamaM prasakti kR^itamaacharet.h . \EN{0121200163}sarvatashchaadadet.h praGYaaM pata.ngaan.h gahaneshhviva . \EN{0121200165}evaM mayuuravad.h raajaa sva raashhTraM paripaalayet.h .. \SC.. \EN{0121200171}aatma vR^iddhi kariiM niitiM vidadhiita vichakshaNaH . \EN{0121200173}aatma sa.nyamanaM buddhyaa para buddhyaa.avataaraNam.h . \EN{0121200175}buddhyaa chaatma guNa praaptiretat.h shaastra nidarshanam.h .. \SC.. \EN{0121200181}paraM chaashvaasayet.h saamnaa sva shaktiM chopalakshayet.h . \EN{0121200183}aatmanaH parimarshena buddhiM buddhyaa vichaarayet.h . \EN{0121200185}saantva yoga matiH praaGYaH kaaryaakaarya vichaarakaH .. \SC.. \EN{0121200191}niguuDha buddhirdhiiraH syaad.h vaktavye vakshyate tathaa . \EN{0121200193}sa.nnikR^ishhTaaM kathaaM praaGYo yadi buddhyaa bR^ihaspatiH . \EN{0121200195}svabhaavameshhyate taptaM kR^ishhNaayasamivodake .. \SC.. \EN{0121200201}anuyuJNjiita kR^ityaani sarvaaNyeva mahii patiH . \EN{0121200203}aagamairupadishhTaani svasya chaiva parasya cha .. \SC.. \EN{0121200211}kshudraM kruuraM tathaa praaGYaM shuuraM chaartha vishaaradam.h . \EN{0121200213}sva karmaNi niyuJNjiita ye chaanye vachanaadhikaaH .. \SC.. \EN{0121200221}apyadR^ishhTvaa niyuktaani . anuruupeshhu karmasu . \EN{0121200223}sarvaa.nstaan.h anuvarteta svaraa.nstantriirivaayataa .. \SC.. \EN{0121200231}dharmaaNaamavirodhena sarveshhaaM priyamaacharet.h . \EN{0121200233}mamaayamiti raajaa yaH sa parvataivaachalaH .. \SC.. \EN{0121200241}vyavasaayaM samaadhaaya suuryo rashmimivaayataam.h . \EN{0121200243}dharmamevaabhiraksheta kR^itvaa tulye priyaapriye .. \SC.. \EN{0121200251}kula prakR^iti deshaanaaM dharmaGYaan.h mR^idu bhaashhiNaH . \EN{0121200253}madhye vayasi nirdoshhaan.h hite yuktaan.h jitendriyaan.h .. \SC.. \EN{0121200261}alubhaan.h shikshitaan.h daantaan.h dharmeshhu parinishhThitaan.h . \EN{0121200263}sthaapayet.h sarva kaaryeshhu raajaa dharmaartha rakshiNaH .. \SC.. \EN{0121200271}etenaivaprakaareNa kR^ityaanaamaagatiM gatim.h . \EN{0121200273}yuktaH samanutishhTheta tushhTashchaarairupaskR^itaH .. \SC.. \EN{0121200281}amogha krodha harshhasya svayaM kR^ityaanvavekshiNaH . \EN{0121200283}aatma pratyaya koshasya vasudhaiva vasu.ndharaa .. \SC.. \EN{0121200291}vyaktashchaanugraho yasya yathaa.arthashchaapi nigrahaH . \EN{0121200293}guptaatmaa gupta raashhTrashcha sa raajaa raaja dharma vit.h .. \SC.. \EN{0121200301}nityaM raashhTramaveksheta gobhiH suuryaivotpatan.h . \EN{0121200303}chaaraa.nshcha na charaan.h vidyaat.h tathaa buddhyaa na sa.njvaret.h .. \SC.. \EN{0121200311}kaala praaptaM upaadadyaan.h naarthaM raajaa prasuuchayet.h . \EN{0121200313}ahanyahani sa.nduhyaan.h mahiiM gaamiva buddhimaan.h .. \SC.. \EN{0121200321}yathaa krameNa pushhpebhyashchinoti madhu shhaTpadaH . \EN{0121200323}tathaa dravyaM upaadaaya raajaa kurviita sa.nchayam.h .. \SC.. \EN{0121200331}yadd.h hi guptaavashishhTaM syaat.h tadd.h hitaM dharma kaamayoH . \EN{0121200333}sa.nchayaanuvisargii syaad.h raajaa shaastravid.h aatmavaan.h .. \SC.. \EN{0121200341}naalpamarthaM paribhaven.h naavamanyeta shaatravaan.h . \EN{0121200343}buddhyaa.avabudhyed.h aatmaanaM na chaabuddhishhu vishvaset.h .. \SC.. \EN{0121200351}dhR^itirdaakshyaM sa.nyamo buddhiragryaa dhairyaM shauryaM desha kaalo.apramaadaH . \EN{0121200353}svalpasya vaa mahato vaa.api vR^iddhau dhanasyaitaanyashhTa samindhanaani .. \SC.. \EN{0121200361}agni stoko vardhate hyaajya sikto biijaM chaikaM bahu saahasrameti . \EN{0121200363}kshayodayau vipulau sa.nnishaamya tasmaad.h alpaM naavamanyeta vidvaan.h .. \SC.. \EN{0121200371}baalo.abaalaH sthaviro vaa ripuryaH sadaa pramattaM purushhaM nihanyaat.h . \EN{0121200373}kaalenaanyastasya muulaM hareta kaala GYaataa paarthivaanaaM varishhThaH .. \SC.. \EN{0121200381}haret.h kiirtiM dharmamasyoparundhyaad.h arthe diirghaM viiryamasyopahanyaat.h . \EN{0121200383}ripurdveshhTaa durbalo vaa balii vaa tasmaat.h shatrau naiva heDed.h yataatmaa .. \SC.. \EN{0121200391}kshayaM shatroH sa.nchayaM paalanaM chaapyubhau chaarthau sahitau dharma kaamau . \EN{0121200393}atashchaanyan.h matimaan.h sa.ndadhiita tasmaad.h raajaa buddhimantaM shrayeta .. \SC.. \EN{0121200401}buddhirdiiptaa balavantaM hinasti balaM buddhyaa vardhate paalyamaanam.h . \EN{0121200403}shatrurbuddhyaa siidate vardhamaano buddheH pashchaat.h karma yat.h tat.h prashastam.h .. \SC.. \EN{0121200411}sarvaan.h kaamaan.h kaamayaano hi dhiiraH sattvenaalpenaaplute hiina dehaH . \EN{0121200413}yathaa.a.atmaanaM praarthayate artha maanaiH shreyaH paatraM puurayate hyanalpam.h .. \SC.. \EN{0121200421}tasmaad.h raajaa pragR^ihiitaH pareshhu muulaM lakshmyaaH sarvato.abhyaadadiita . \EN{0121200423}diirghaM kaalamapi saMpiiDyamaano vidyut.h saMpaatamiva maanorjitaH syaat.h .. \SC.. \EN{0121200431}vidyaa tapo vaa vipulaM dhanaM vaa sarvametad.h vyavasaayena shakyam.h . \EN{0121200433}brahma yat.h taM nivasati dehavatsu tasmaad.h vidyaad.h vyavasaayaM prabhuutam.h .. \SC.. \EN{0121200441}yatraasate matimanto manasvinaH shakro vishhNuryatra srasvatii cha . \EN{0121200443}vasanti bhuutaani cha yatra nityaM tasmaad.h vidvaan.h naavamanyeta deham.h .. \SC.. \EN{0121200451}lubdhaM hanyaat.h saMpradaanena nityaM lubdhastR^iptiM para vittasya naiti . \EN{0121200453}sarvo lubdhaH karma guNopabhoge yo.arthairhiino dharma kaamau jahaati .. \SC.. \EN{0121200461}dhanaM bhojyaM putra daaraM samR^iddhiM sarvo lubdhaH praarthayate pareshhaam.h . \EN{0121200463}lubdhe doshhaaH saMbhavanti iha sarve tasmaad.h raajaa na pragR^ihNiita lubdhaan.h .. \SC.. \EN{0121200471}sa.ndarshane sat.h purushhaM jaghanyamapi chodayet.h . \EN{0121200473}aaraMbhaan.h dvishhataaM praaGYaH sarvaan.h arthaa.nstu suudayet.h .. \SC.. \EN{0121200481}dharmaanviteshhu viGYaato mantrii guptashcha paaNDava . \EN{0121200483}aapto raajan.h kuliinashcha paryaapto raajya sa.ngrahe .. \SC.. \EN{0121200491}vidhi pravR^ittaan.h nara deva dharmaan.h uktaan.h samaasena nibodha buddhyaa . \EN{0121200493}imaan.h vidadhyaad.h vyanusR^itya yo vai raajaa mahiiM paalayituM sa shaktaH .. \SC.. \EN{0121200501}aniitijaM yadyavidhaanajaM sukhaM haTha praNiitaM vividhaM pradR^ishyate . \EN{0121200503}na vidyate tasya gatirmahii paterna vidyate raashhTrajaM uttamaM sukham.h .. \SC.. \EN{0121200511}dhanairvishishhTaan.h mati shiila puujitaan.h guNopapannaan.h yudhi dR^ishhTa vikramaan.h . \EN{0121200513}guNeshhu dR^ishhTaan.h achiraad.h ihaatmavaan.h sato.abhisa.ndhaaya nihanti shaatravaan.h .. \SC.. \EN{0121200521}pashyed.h upaayaan.h vividhaiH kriyaa pathairna chaanupaayena matiM niveshayet.h . \EN{0121200523}shriyaM vishishhTaaM vipulaM yasho dhanaM na doshha darshii purushhaH samashnute .. \SC.. \EN{0121200531}priiti pravR^ittau vinivartane tathaa suhR^itsu viGYaaya nivR^itya chobhayoH . \EN{0121200533}yad.h eva mitraM guru bharamaavahet.h tad.h eva susnigdhaM udaahared.h budhaH .. \SC.. \EN{0121200541}etaan.h mayoktaa.nstava raaja dharmaan.h nR^iNaaM cha guptau matimaadadhatsva . \EN{0121200543}avaapsyase puNya phalaM sukhena sarvo hi lokottama dharma muulaH .. \SC.. (iti)\medskip\hrule\medskip %54 \EN{0121210011}ayaM pitaamahenokto raaja dharmaH sanaatanaH . {y} \EN{0121210013}iishvarashcha mahaa daNDo daNDe sarvaM pratishhThitam.h .. \SC.. \EN{0121210021}devataanaaM R^ishhiiNaaM cha pitR^INaaM cha mahaatmanaam.h . \EN{0121210023}yaksha rakshaH pishaachaanaaM martyaanaaM cha visheshhataH .. \SC.. \EN{0121210031}sarveshhaaM praaNinaaM loke tiryakshvapi nivaasinaam.h . \EN{0121210033}sarva vyaapii mahaa tejaa daNDaH shreyaan.h iti prabho .. \SC.. \EN{0121210041}ityetad.h uktaM bhavataa sarvaM daNDyaM charaacharam.h . \EN{0121210043}dR^ishyate lokamaasaktaM sa suraasura maanushham.h .. \SC.. \EN{0121210051}etad.h ichchhaamyahaM GYaatuM tattvena bharata R^ishhabha . \EN{0121210053}ko daNDaH kiidR^isho daNDaH kiM ruupaH kiM paraayaNaH .. \SC.. \EN{0121210061}kimaatmakaH kathaM bhuutaH kati muurtiH kathaM prabhuH . \EN{0121210063}jaagarti sa kathaM daNDaH prajaasvavahitaatmakaH .. \SC.. \EN{0121210071}kashcha puurvaaparamidaM jaagarti paripaalayan.h . \EN{0121210073}kashcha viGYaayate puurvaM ko.aparo daNDa sa.nGYitaH . \EN{0121210075}kiM sa.nsthashcha bhaved.h daNDaH kaa chaasya gatirishhyate .. \SC.. \EN{0121210081}shR^iNu kauravya yo daNDo vyavahaaryo yathaa cha saH . {bh} \EN{0121210083}yasmin.h hi sarvamaayattaM sa daNDaiha kevalaH .. \SC.. \EN{0121210091}dharmasyaakhyaa mahaa raaja vyavahaaraiti ishhyate . \EN{0121210093}tasya lopaH kathaM na syaal lokeshhvavahitaatmanaH . \EN{0121210095}ityarthaM vyavahaarasya vyavahaaratvamishhyate .. \SC.. \EN{0121210101}api chaitat.h puraa raajan.h manunaa proktamaaditaH . \EN{0121210103}supraNiitena daNDena priyaapriya samaatmanaa . \EN{0121210105}prajaa rakshati yaH samyag.h dharmaiva sa kevalaH .. \SC.. \EN{0121210111}athoktametad.h vachanaM praag.h eva manunaa puraa . \EN{0121210113}janma choktaM vasishhThena brahmaNo vachanaM mahat.h .. \SC.. \EN{0121210121}praag.h idaM vachanaM proktamataH praag.h vachanaM viduH . \EN{0121210123}vyavahaarasya chaakhyaanaad.h vyavahaaraihochyate .. \SC.. \EN{0121210131}daNDaat.h tri vargaH satataM supraNiitaat.h pravartate . \EN{0121210133}daivaM hi paramo daNDdo ruupato.agnirivochchhikhaH .. \SC.. \EN{0121210141}niilotpala dala shyaamashchaturda.nshhTrashchaturbhujaH . \EN{0121210143}ashhTa paan.h naika nayanaH sha.nku karNordhva romavaan.h .. \SC.. \EN{0121210151}jaTii dvi jihvastaamraasyo mR^iga raaja tanuchchhadaH . \EN{0121210153}etad.h ruupaM bibhartyugraM daNDo nityaM duraavaraH .. \SC.. \EN{0121210161}asirgadaa dhanuH shaktistri shuulaM mudgaraH sharaH . \EN{0121210163}musalaM parashushchakraM praaso daNDa R^ishhTi tomaraaH .. \SC.. \EN{0121210171}sarva praharaNiiyaani santi yaani iha kaanichit.h . \EN{0121210173}daNDaiva hi sarvaatmaa loke charati muurtimaan.h .. \SC.. \EN{0121210181}bhinda.nshchhindan.h rujan.h kR^intan.h daarayan.h paaTaya.nstathaa . \EN{0121210183}ghaatayann.h abhidhaava.nshcha daNDaiva charatyuta .. \SC.. \EN{0121210191}asirvishasano dharmastiikshNa vartmaa duraasadaH . \EN{0121210193}shrii garbho vijayaH shaastaa vyavahaaraH prajaagaraH .. \SC.. \EN{0121210201}shaastraM raahmaNa mantrashcha shaastaa praag.h vachanaM gataH . \EN{0121210203}dharma paalo.aksharo devaH satyago nityago grahaH .. \SC.. \EN{0121210211}asa.ngo rudra tanayo manu jyeshhThaH shivaM karaH . \EN{0121210213}naamaanyetaani daNDasya kiirtitaani yudhishhThira .. \SC.. \EN{0121210221}daNDo hi bhagavaan.h vishhNuryaGYo naaraayaNaH prabhuH . \EN{0121210223}shashvad.h ruupaM mahad.h bibhran.h mahaa purushhochyate .. \SC.. \EN{0121210231}yathoktaa brahma kanyeti lakshmiirniitiH sarasvatii . \EN{0121210233}daNDa niitirjagad.h dhaatrii daNDo hi bahu vigrahaH .. \SC.. \EN{0121210241}arthaanarthau sukhaM duHkhaM dharmaadharmau balaabale . \EN{0121210243}daurbhaagyaM bhaagadheyaM cha puNyaapuNye guNaaguNau .. \SC.. \EN{0121210251}kaamaakaamaav R^iturmaasaH sharvarii divsasaH kshaNaH . \EN{0121210253}aprasaadaH prasaadashcha harshhaH krodhaH shamo damaH .. \SC.. \EN{0121210261}daivaM purushha kaarashcha mokshaamokshau bhayaabhaye . \EN{0121210263}hi.nsaa.ahi.nse tapo yaGYaH sa.nyamo.atha vishhaavishham.h .. \SC.. \EN{0121210271}antashchaadishcha madhyaM cha kR^ityaanaaM cha prapaJNchanam.h . \EN{0121210273}madaH pramaado darpashcha daMbho dhairyaM nayaanayau .. \SC.. \EN{0121210281}ashaktiH shaktirityeva maana staMbhau vyayaavyayau . \EN{0121210283}vinayashcha visargashcha kaalaakaalau cha bhaarata .. \SC.. \EN{0121210291}anR^itaM GYaaGYataa satyaM shraddhaa.ashraddhe tathaiva cha . \EN{0121210293}kliibataa vyavasaayashcha laabhaalaabhau jayaajayau .. \SC.. \EN{0121210301}tiikshNataa mR^idutaa mR^ityuraagamaanaagamau tathaa .. \SC.. \EN{0121210303}viraaddhishchaiva raadhishcha kaaryaakaarye balaabale .. \SC.. \EN{0121210311}asuuyaa chaanasuuyaa cha dharmaadharmau tathaiva cha . \EN{0121210313}apatrapaanapatrape hriishcha saMpad.h vipachcha ha .. \SC.. \EN{0121210321}tejaH karmaNi paaNDityaM vaak.h shaktistattva buddhitaa . \EN{0121210323}evaM daNDasya kauravya loke asmin.h bahu ruupataa .. \SC.. \EN{0121210331}na syaad.h yadi iha daNDo vai pramatheyuH parasparam.h . \EN{0121210333}bhayaad.h daNDasya chaanyonyaM ghnanti naiva yudhishhThira .. \SC.. \EN{0121210341}daNDena rakshyamaaNaa hi raajann.h aharahaH prajaaH . \EN{0121210343}raajaanaM vardhayanti iha tasmaad.h daNDaH paraayaNam.h .. \SC.. \EN{0121210351}vyavasthaapayati kshipramimaM lokaM nareshvara . \EN{0121210353}satye vyavasthito dharmo braahmaNeshhvavatishhThate .. \SC.. \EN{0121210361}dharma yuktaa dvijaaH shreshhThaa veda yuktaa bhavanti cha . \EN{0121210363}babhuuva yaGYo vedebhyo yaGYaH priiNaati devataaH .. \SC.. \EN{0121210371}priitaashcha devataa nityamindre paridadatyuta . \EN{0121210373}annaM dadaati shakrashchaapyanugR^ihNann.h imaaH prajaaH .. \SC.. \EN{0121210381}praaNaashcha sarva bhuutaanaaM nityamanne pratishhThitaaH . \EN{0121210383}tasmaat.h prajaaH pratishhThante daNDo jaagarti taasu cha .. \SC.. \EN{0121210391}evaM prayojanashchaiva daNDaH kshatriyataaM gataH . \EN{0121210393}rakshan.h prajaaH prajaagarti nityaM suvihito.aksharaH .. \SC.. \EN{0121210401}iishvaraH purushhaH praaNaH sattvaM vittaM prajaapatiH . \EN{0121210403}bhuutaatmaa jiivaityeva naamabhiH prochyate ashhTabhiH .. \SC.. \EN{0121210411}adadad.h daNDaivaasmai dhruvamaishvaryameva cha . \EN{0121210413}bale nayashcha samyuktaH sadaa paJNcha vidhaatmakaH .. \SC.. \EN{0121210421}kula baahu dhanaamaatyaaH praGYaa choktaa balaani cha . \EN{0121210423}aahaaryaM chaashhTakairdravyairbalamanyad.h yudhishhThira .. \SC.. \EN{0121210431}hastino.ashvaa rathaaH pattirnaavo vishhTistathaiva cha . \EN{0121210433}daishikaashchaarakaashchaiva tad.h ashhTaa.ngaM balaM smR^itam.h .. \SC.. \EN{0121210441}ashhTaa.ngasya tu yuktasya hastino hasti yaayinaH . \EN{0121210443}ashvaarohaaH padaataashcha mantriNo rasadaashcha ye .. \SC.. \EN{0121210451}bhikshukaaH praaD vivaakaashcha mauhuurtaa daiva chintakaaH . \EN{0121210453}kosho mitraaNi dhaanyaM cha sarvopakaraNaani cha .. \SC.. \EN{0121210461}sapta prakR^iti chaashhTaa.ngaM shariiramiha yad.h viduH . \EN{0121210463}raajyasya daNDaivaa.ngaM daNDaH prabhavaiva cha .. \SC.. \EN{0121210471}iishvareNa prayatnena dhaaraNe kshatriyasya hi . \EN{0121210473}daNDo datta samaanaatmaa daNDo hi idaM sanaatanam.h . \EN{0121210475}raaGYaaM puujyatamo naanyo yathaa dharma pradarshanaH .. \SC.. \EN{0121210481}brahmaNaa loka rakshaa.arthaM sva dharma sthaapanaaya cha . \EN{0121210483}bhartR^i pratyayotpanno vyavahaarastathaa.aparaH . \EN{0121210485}tasmaad.h yaH sahito dR^ishhTo bhartR^i pratyaya lakshaNaH .. \SC.. \EN{0121210491}vyavahaarastu vedaatmaa veda pratyayochyate . \EN{0121210493}maulashcha nara shaarduula shaastroktashcha tathaa.aparaH .. \SC.. \EN{0121210501}ukto yashchaapi daNDo.asau bhartR^i pratyaya lakshaNaH . \EN{0121210503}GYeyo na sa narendrastho daNDa pratyayaiva cha .. \SC.. \EN{0121210511}daNDa pratyaya dR^ishhTo.api vyavahaaraatmakaH smR^itaH . \EN{0121210513}vyavahaaraH smR^ito yashcha sa veda vishhayaatmakaH .. \SC.. \EN{0121210521}yashcha veda prasuutaatmaa sa dharmo guNa darshakaH . \EN{0121210523}dharma pratyayotpanno yathaa.adharmaH kR^itaatmabhiH .. \SC.. \EN{0121210531}vyavahaaraH prajaa goptaa brahma dishhTo yudhishhThira . \EN{0121210533}triin.h dhaarayati lokaan.h vai satyaatmaa bhuuti vardhanaH .. \SC.. \EN{0121210541}yashcha daNDaH sa dR^ishhTo no vyavahaaraH sanaatanaH . \EN{0121210543}vyavahaarashcha yo dR^ishhTaH sa dharmaiti naH shrutaH . \EN{0121210545}yashcha vedaH sa vai dharmo yashcha dharmaH sa sat.h pathaH .. \SC.. \EN{0121210551}brahmaa prajaapatiH puurvaM babhuuvaatha pitaamahaH . \EN{0121210553}lokaanaaM sa hi sarveshhaaM sa suraasura rakshasaam.h . \EN{0121210555}sa manushhyoraga vataaM kartaa chaiva sa bhuuta kR^it.h .. \SC.. \EN{0121210561}tato no vyavahaaro.ayaM bhartR^i pratyaya lakshaNaH . \EN{0121210563}tasmaad.h idamavochaama vyavahaara nidarshanam.h .. \SC.. \EN{0121210571}maataa pitaa cha bhraataa cha bhaaryaa chaatha purohitaH . \EN{0121210573}naadaNDyo vidyate raaGYaaM yaH sva dharme na tishhThati .. \SC.. (iti)\medskip\hrule\medskip %57 \EN{0121220011}atraapyudaaharanti imamitihaasaM puraatanam.h . {bh} \EN{0121220013}a.ngeshhu raajaa dyutimaan.h vasu homaiti shrutaH .. \SC.. \EN{0121220021}sa raajaa dharma nityaH san.h saha patnyaa mahaa tapaaH . \EN{0121220023}muJNja pR^ishhThaM jagaamaatha deva R^ishhi gaNa puujitam.h .. \SC.. \EN{0121220031}tatra shR^i.nge himavato merau kanaka parvate . \EN{0121220033}yatra muJNjavaTe raamo jaTaa haraNamaadishat.h .. \SC.. \EN{0121220041}tadaa prabhR^iti raajendra R^ishhibhiH sa.nshita vrataiH . \EN{0121220043}muJNja pR^ishhThaiti proktaH sa desho rudra sevitaH .. \SC.. \EN{0121220051}sa tatra bahubhiryuktaH sadaa shrutimayairguNaiH . \EN{0121220053}braahmaNaanaamanumato deva R^ishhi sadR^isho.abhavat.h .. \SC.. \EN{0121220061}taM kadaachid.h adiinaatmaa sakhaa shakrasya maanitaH . \EN{0121220063}abhyaagachchhan.h mahii paalo maandhaataa shatru karshanaH .. \SC.. \EN{0121220071}so.abhisR^itya tu maandhaataa vasu homaM naraadhipam.h . \EN{0121220073}dR^ishhTvaa prakR^ishhTaM tapasaa vinayenaabhyatishhThata .. \SC.. \EN{0121220081}vasu homo.api raaGYo vai gaamarghyaM cha nyavedayat.h . \EN{0121220083}ashhTaa.ngasya cha raajyasya paprachchha kushalaM tadaa .. \SC.. \EN{0121220091}sadbhiraacharitaM puurvaM yathaavad.h anuyaayinam.h . \EN{0121220093}apR^ichchhad.h vasu homastaM raajan.h kiM karavaaNi te .. \SC.. \EN{0121220101}so.abraviit.h parama priito maandhaataa raaja sattamam.h . \EN{0121220103}vasu homaM mahaa praaGYamaasiinaM kuru nandana .. \SC.. \EN{0121220111}bR^ihaspatermataM raajann.h adhiitaM sakalaM tvayaa . \EN{0121220113}tathaivoshanasaM shaastraM viGYaataM te naraadhipa .. \SC.. \EN{0121220121}tad.h ahaM shrotumichchhaami daNDotpadyate katham.h . \EN{0121220123}kiM vaa.api puurvaM jaagarti kiM vaa paramaM uchyate .. \SC.. \EN{0121220131}kathaM kshatriya sa.nsthashcha daNDaH saMpratyavasthitaH . \EN{0121220133}bruuhi me sumahaa praaGYa dadaamyaachaarya vetanam.h .. \SC.. \EN{0121220141}shR^iNu raajan.h yathaa daNDaH saMbhuuto loka sa.ngrahaH . {vasuhoma} \EN{0121220143}prajaa vinaya rakshaa.arthaM dharmasyaatmaa sanaatanaH .. \SC.. \EN{0121220151}brahmaa yiyakshurbhagavaan.h sarva loka pitaamahaH . \EN{0121220153}R^itvijaM naatmanaa tulyaM dadarsheti hi naH shrutam.h .. \SC.. \EN{0121220161}sa garbhaM shirasaa devo varshha puugaan.h adhaarayat.h . \EN{0121220163}puurNe varshha sahasre tu sa garbhaH kshuvato.apatat.h .. \SC.. \EN{0121220171}sa kshupo naama saMbhuutaH prajaapatirari.ndama . \EN{0121220173}R^itvig.h aasiit.h tadaa raajan.h yaGYe tasya mahaatmanaH .. \SC.. \EN{0121220181}tasmin.h pravR^itte satre tu brahmaNaH paarthiva R^ishhabha . \EN{0121220183}hR^ishhTa ruupa prachaaratvaad.h daNDaH so.antarhito.abhavat.h .. \SC.. \EN{0121220191}tasminn.h antarhite chaatha prajaanaaM sa.nkaro.abhavat.h . \EN{0121220193}naiva kaaryaM na chaakaaryaM bhojyaabhojyaM na vidyate .. \SC.. \EN{0121220201}peyaapeyaM kutaH siddhirhisanti cha parasparam.h . \EN{0121220203}gamyaagamyaM tadaa naasiit.h para svaM svaM cha vai samam.h .. \SC.. \EN{0121220211}parasparaM viluMpante saarameyevaamishham.h . \EN{0121220213}abalaM balino jaghnurnirmaryaadamavartata .. \SC.. \EN{0121220221}tataH pitaamaho vishhNuM bhagavantaM sanaatanam.h . \EN{0121220223}saMpuujya varadaM devaM mahaa devamathaabraviit.h .. \SC.. \EN{0121220231}atra saadhvanukaMpaaM vai kartumarhasi kevalam.h . \EN{0121220233}sa.nkaro na bhaved.h atra yathaa vai tad.h vidhiiyataam.h .. \SC.. \EN{0121220241}tataH sa bhagavaan.h dhyaatvaa chiraM shuula jaTaa dharaH . \EN{0121220243}aatmaanamaatmanaa daNDamasR^ijad.h devasattamaH .. \SC.. \EN{0121220251}tasmaachcha dharma charaNaaM niitiM deviiM sarasvatiim.h . \EN{0121220253}asR^ijad.h daNDa niitiH saa trishhu lokeshhu vishrutaa .. \SC.. \EN{0121220261}bhuuyaH sa bhagavaan.h dhyaatvaa chiraM shuula varaayudhaH . \EN{0121220263}tasya tasya nikaayasya chakaaraikaikamiisharam.h .. \SC.. \EN{0121220271}devaanaamiishvaraM chakre devaM dasha shatekshaNam.h . \EN{0121220273}yamaM vaivasvataM chaapi pitR^INaamakarot.h patim.h .. \SC.. \EN{0121220281}dhanaanaaM rakshasaaM chaapi kuberamapi cheshvaram.h . \EN{0121220283}parvataanaaM patiM meruM saritaaM cha mahodadhim.h .. \SC.. \EN{0121220291}apaaM raajye suraaNaaM cha vidadhe varuNaM prabhum.h . \EN{0121220293}mR^ityuM praaNeshvaramatho tejasaaM cha hutaashanam.h .. \SC.. \EN{0121220301}rudraaNaamapi cheshaanaM goptaaraM vidadhe prabhuH . \EN{0121220303}mahaatmaanaM mahaa devaM vishaalaakshaM sanaatanam.h .. \SC.. \EN{0121220311}vasishhThamiishaM vipraaNaaM vasuunaaM jaata vedasam.h . \EN{0121220313}tejasaaM bhaaskaraM chakre nakshatraaNaaM nishaa karam.h .. \SC.. \EN{0121220321}viirudhaama.nshumantaM cha bhuutaanaaM cha prabhuM varam.h . \EN{0121220323}kumaaraM dvaadasha bhujaM skandaM raajaanamaadishat.h .. \SC.. \EN{0121220331}kaalaM sarveshamakarot.h sa.nhaara vinayaatmakam.h . \EN{0121220333}mR^ityoshchaturvibhaagasya duHkhasya cha sukhasya cha .. \SC.. \EN{0121220341}iishvaraH sarva dehastu raaja raajo dhanaadhipaH . \EN{0121220343}sarveshhaameva rudraaNaaM shuula paaNiriti shrutiH .. \SC.. \EN{0121220351}tamekaM brahmaNaH putramanujaataM kshupaM dadau . \EN{0121220353}prajaanaamadhipaM shreshhThaM sarva dharma bhR^itaamapi .. \SC.. \EN{0121220361}mahaa devastatastasmin.h vR^itte yaGYe yathaa vidhi . \EN{0121220363}daNDaM dharmasya goptaaraM vishhNave satkR^itaM dadau .. \SC.. \EN{0121220371}vishhNura.ngirase praadaad.h a.ngiraa muni sattamaH . \EN{0121220373}praadaad.h indra mariichibhyaaM mariichirbhR^igave dadau .. \SC.. \EN{0121220381}bhR^igurdadaav R^ishhibhyastu taM daNDaM dharma sa.nhitam.h . \EN{0121220383}R^ishhayo loka paalebhyo loka paalaaH kshupaaya cha .. \SC.. \EN{0121220391}kshupastu manave praadaad.h aaditya tanayaaya cha . \EN{0121220393}putrebhyaH shraaddha devastu suukshma dharmaartha kaaraNaat.h . \EN{0121220395}taM dadau suurya putrastu manurvai rakshaNaatmakam.h .. \SC.. \EN{0121220401}vibhajya daNDaH kartavyo dharmeNa na yadR^ichchhayaa . \EN{0121220403}durvaachaa nigraho bandho hiraNyaM baahyataH kriyaa .. \SC.. \EN{0121220411}vya.ngatvaM cha shariirasya vadho vaa naalpa kaaraNaat.h . \EN{0121220413}shariira piiDaastaastaastu deha tyaago vivaasanam.h .. \SC.. \EN{0121220421}aanupuurvyaa cha daNDo.asau prajaa jaagarti paalayan.h . \EN{0121220423}indro jaagarti bhagavaan.h indraad.h agnirvibhaavasuH .. \SC.. \EN{0121220431}agnerjaagarti varuNo varuNaachcha prajaapatiH . \EN{0121220433}prajaapatestato dharmo jaagarti vinayaatmakaH .. \SC.. \EN{0121220441}dharmaachcha brahmaNaH putro vyavasaayaH sanaatanaH . \EN{0121220443}vyavasaayaat.h tatastejo jaagarti paripaalayan.h .. \SC.. \EN{0121220451}oshhadhyastejasastasmaad.h oshhadhibhyashcha parvataaH . \EN{0121220453}parvatebhyashcha jaagarti raso rasa guNaat.h tathaa .. \SC.. \EN{0121220461}jaagarti nirR^itirdevii jyotii.nshhi nirR^iterapi . \EN{0121220463}vedaaH pratishhThaa jyotirbhyastato haya shiraaH prabhuH .. \SC.. \EN{0121220471}brahmaa pitaamahastasmaajjaagarti prabhuravyayaH . \EN{0121220473}pitaamahaan.h mahaa devo jaagarti bhagavaan.h shivaH .. \SC.. \EN{0121220481}vishve devaaH shivaachchaapi vishvebhyashcha tathaa R^ishhayaH . \EN{0121220483}R^ishhibhyo bhagavaan.h somaH somaad.h devaaH sanaatanaaH .. \SC.. \EN{0121220491}devebhyo braahmaNaa loke jaagrati ityupadhaaraya . \EN{0121220493}braahmaNebhyashcha raajanyaa lokaan.h rakshanti dharmataH . \EN{0121220495}sthaavaraM jan.h . gamaM chaiva kshatriyebhyaH sanaatanam.h .. \SC.. \EN{0121220501}prajaa jaagrati loke asmin.h daNDo jaagarti taasu cha . \EN{0121220503}sarva sa.nksepako daNDaH pitaamaha samaH prabhuH .. \SC.. \EN{0121220511}jaagarti kaalaH puurvaM cha madhye chaante cha bhaarata . \EN{0121220513}iishvaraH sarva lokasya mahaa devaH prajaapatiH .. \SC.. \EN{0121220521}deva devaH shivaH sharvo jaagarti satataM prabhuH . \EN{0121220523}kapardii sha.nkaro rudro bhavaH sthaaNurumaa patiH .. \SC.. \EN{0121220531}ityeshha daNDo vikhyaataadau madhye tathaa.avare . \EN{0121220533}bhuumi paalo yathaa nyaayaM vartetaanena dharmavit.h .. \SC.. \EN{0121220541}iti idaM vasu homasya shR^iNuyaad.h yo mataM naraH . {bh} \EN{0121220543}shrutvaa cha samyag.h varteta sa kaamaan.h aapnuyaan.h nR^ipaH .. \SC.. \EN{0121220551}iti te sarvamaakhyaataM yo daNDo manuja R^ishhabha . \EN{0121220553}niyantaa sarva lokasya dharmaakraantasya bhaarata .. \SC.. (iti)\medskip\hrule\medskip %55 \EN{0121230011}taata dharmaartha kaamaanaaM shrotumichchhaami nishchayam.h . {y} \EN{0121230013}loka yaatraa hi kaartsnyena trishhveteshhu pratishhThitaa .. \SC.. \EN{0121230021}dharmaartha kaamaaH kiM muulaastrayaaNaaM prabhavashcha kaH . \EN{0121230023}anyonyaM chaanushhajjante vartante cha pR^ithak.h pR^ithak.h .. \SC.. \EN{0121230031}yadaa te syuH sumanaso loka sa.nsthaa.artha nishchaye . {bh} \EN{0121230033}kaala prabhava sa.nsthaasu sajjante cha trayastadaa .. \SC.. \EN{0121230041}dharma muulastu deho.arthaH kaamo.artha phalaM uchyate . \EN{0121230043}sa.nkalpa muulaaste sarve sa.nkalpo vishhayaatmakaH .. \SC.. \EN{0121230051}vishhayaashchaiva kaartsnyena sarvaahaara siddhaye .. \SC.. \EN{0121230053}muulametat.h tri vargasya nivR^ittirmokshochyate .. \SC.. \EN{0121230061}dharmaH shariira sa.nguptirdharmaarthaM chaarthaishhyate . \EN{0121230063}kaamo rati phalashchaatra sarve chaite rajasvalaaH .. \SC.. \EN{0121230071}sa.nnikR^ishhTaa.nshchared.h enaan.h na chainaan.h manasaa tyajet.h . \EN{0121230073}vimuktastamasaa sarvaan.h dharmaadiin.h kaama naishhThikaan.h .. \SC.. \EN{0121230081}shreshhTha buddhistri vargasya yad.h ayaM praapnuyaat.h kshaNaat.h . \EN{0121230083}buddhyaa budhyed.h ihaarthe na tad.h ahnaa tu nikR^ishhTayaa .. \SC.. \EN{0121230091}apadhyaana malo dharmo malo.arthasya niguuhanam.h . \EN{0121230093}saMpramoda malaH kaamo bhuuyaH sva guNa vartitaH .. \SC.. \EN{0121230101}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121230103}kaamandasya cha sa.vaadaman.h . gaarishhThasya chobhayoH .. \SC.. \EN{0121230111}kaamandaM R^ishhimaasiinamabhivaadya naraadhipaH . \EN{0121230113}an.h . gaarishhTho.atha paprachchha kR^itvaa samaya paryayam.h .. \SC.. \EN{0121230121}yaH paapaM kurute raajaa kaama moha balaat.h kR^itaH . \EN{0121230123}pratyaasannasya tasya R^ishhe kiM syaat.h paapa praNaashanam.h .. \SC.. \EN{0121230131}adharmo dharmaiti hi yo.aGYaanaad.h aachared.h iha . \EN{0121230133}taM chaapi prathitaM loke kathaM raajaa nivartayet.h .. \SC.. \EN{0121230141}yo dharmaarthau samutsR^ijya kaamamevaanuvartate . {k} \EN{0121230143}sa dharmaartha parityaagaat.h praGYaa naashamihaarchhati .. \SC.. \EN{0121230151}praGYaa praNaashako mohastathaa dharmaartha naashakaH . \EN{0121230153}tasmaan.h naastikataa chaiva duraachaarashcha jaayate .. \SC.. \EN{0121230161}duraachaaraan.h yadaa raajaa pradushhTaan.h na niyachchhati . \EN{0121230163}tasmaad.h udvijate lokaH sarpaad.h veshma gataad.h iva .. \SC.. \EN{0121230171}taM prajaa naanuvartante braahmaNaa na cha saadhavaH . \EN{0121230173}tataH sa.nkshayamaapnoti tathaa vadhyatvameti cha .. \SC.. \EN{0121230181}apadhvastastvavamato duHkhaM jiivati jiivitam.h . \EN{0121230183}jiivechcha yad.h apadhvastastat.h shuddhaM maraNaM bhavet.h .. \SC.. \EN{0121230191}atraitad.h aahuraachaaryaaH paapasya cha nibarhaNam.h . \EN{0121230193}sevitavyaa trayii vidyaa satkaaro braahmaNeshhu cha .. \SC.. \EN{0121230201}mahaa manaa bhaved.h dharme vivahechcha mahaa kule . \EN{0121230203}braahmaNaa.nshcha pi seveta kshamaa yuktaan.h manasvinaH .. \SC.. \EN{0121230211}japed.h udaka shiilaH syaat.h sumukho naanyad.h aasthitaH . \EN{0121230213}dharmaanvitaan.h saMpravished.h bahiH kR^itvaiva dushhkR^itiin.h .. \SC.. \EN{0121230221}prasaadayen.h madhuraya vaachaa.apyatha cha karmaNaa . \EN{0121230223}ityasmi iti vaden.h nityaM pareshhaaM kiirtayan.h guNaan.h .. \SC.. \EN{0121230231}apaapo hyevamaachaaraH kshipraM bahu mato bhavet.h . \EN{0121230233}paapaanyapi cha kR^ichchhraaNi shamayen.h naatra sa.nshayaH .. \SC.. \EN{0121230241}guravo.api paraM dharmaM yad.h bruuyustat.h tathaa kuru . \EN{0121230243}guruuNaaM hi prasaadaadd.h hi shreyaH paramavaapsyasi .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0121240011}ime janaa nara shreshhtha prasha.nsanti sadaa bhuvi . {y} \EN{0121240013}dharmasya shiilamevaadau tato me sa.nshayo mahaan.h .. \SC.. \EN{0121240021}yadi tat.h shakyamasmaabhirGYaatuM dharma bhR^itaaM vara . \EN{0121240023}shrotumichchhaami tat.h sarvaM yathaitad.h upalabhyate .. \SC.. \EN{0121240031}kathaM nu praapyate shiilaM shrotumichchhaami bhaarata . \EN{0121240033}kiM lakshaNaM cha tat.h proktaM bruuhi me vadataaM vara .. \SC.. \EN{0121240041}puraa duryodhaneneha dhR^itaraashhTraaya maanada . {bh} \EN{0121240043}aakhyaataM tapyamaanena shriyaM dR^ishhTvaa tathaa gataam.h .. \SC.. \EN{0121240051}indra prasthe mahaa raaja tava sa bhraatR^ikasya ha . \EN{0121240053}sabhaayaaM chaavahasanaM tat.h sarvaM shR^iNu bhaarata .. \SC.. \EN{0121240061}bhavatastaaM sabhaaM dR^ishhTvaa samR^iddhiM chaapyanuttamaam.h . \EN{0121240063}duryodhanastadaa.a.asiinaH sarvaM pitre nyavedayat.h .. \SC.. \EN{0121240071}shrutvaa cha dhR^itaraashhTro.api duryodhana vachastadaa . \EN{0121240073}abraviit.h karNa sahitaM duryodhanamidaM vachaH .. \SC.. \EN{0121240081}kimarthaM tapyase putra shrotumichchhaami tattvataH . \EN{0121240083}shrutvaa tvaamanuneshhyaami yadi samyag.h bhavishhyasi .. \SC.. \EN{0121240091}yathaa tvaM mahad.h aishvaryaM praaptaH para pura.njaya . \EN{0121240093}ki.nkaraa bhraataraH sarve mitraaH saMbandhinastathaa .. \SC.. \EN{0121240101}aachchhaadayasi praavaaraan.h ashnaasi pishita odanam.h . \EN{0121240103}aajaaneyaa vahanti tvaaM kasmaat.h shochasi putraka .. \SC.. \EN{0121240111}dasha taani sahasraaNi snaatakaanaaM mahaatmanaam.h . {D} \EN{0121240113}bhuJNjate rukma paatriishhu yudhishhThira niveshane .. \SC.. \EN{0121240121}dR^ishhTvaa cha taaM sabhaaM divyaaM divya pushhpa phalaanvitaam.h . \EN{0121240123}ashvaa.nstittira kalmaashhaan.h ratnaani vividhaani cha .. \SC.. \EN{0121240131}dR^ishhTvaa taaM paaNDaveyaanaaM R^iddhimindropamaaM shubhaam.h . \EN{0121240133}amitraaNaaM sumahatiimanushochaami maanada .. \SC.. \EN{0121240141}yadi ichchhasi shriyaM taata yaadR^ishiiM taaM yudhishhThire . {Dh} \EN{0121240143}vishishhTaaM vaa nara vyaaghra shiilavaan.h bhava putraka .. \SC.. \EN{0121240151}shiilena hi trayo lokaaH shakyaa jetuM na sa.nshayaH .. \SC.. \EN{0121240153}na hi ki.nchid.h asaadhyaM vai loke shiilavataaM bhavet.h .. \SC.. \EN{0121240161}eka raatreNa maandhaataa tryaheNa janamejayaH . \EN{0121240163}sapta raatreNa naabhaagaH pR^ithiviiM pratipedivaan.h .. \SC.. \EN{0121240171}ete hi paarthivaaH sarve shiilavanto damaanvitaaH . \EN{0121240173}atasteshhaaM guNa kriitaa vasudhaa svayamaagamat.h .. \SC.. \EN{0121240181}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121240183}naaradena puraa proktaM shiilamaashritya bhaarata .. \SC.. \EN{0121240191}prahraadena hR^itaM raajyaM mahendrasya mahaatmanaH . \EN{0121240193}shiilamaashritya daityena trailokyaM cha vashii kR^itam.h .. \SC.. \EN{0121240201}tato bR^ihaspatiM shakraH praaJNjaliH samupasthitaH . \EN{0121240203}uvaacha cha mahaa praaGYaH shreyaichchhaami veditum.h .. \SC.. \EN{0121240211}tato bR^ihaspatistasmai GYaanaM naiHshreyasaM param.h . \EN{0121240213}kathayaamaasa bhagavaan.h devendraaya kuru udvaha .. \SC.. \EN{0121240221}etaavach shreyaityeva bR^ihaspatirabhaashhata . \EN{0121240223}indrastu bhuuyaH paprachchha kva visheshho bhaved.h iti .. \SC.. \EN{0121240231}visheshho.asti mahaa.nstaata bhaargavasya mahaatmanaH . {b} \EN{0121240233}tatraagamaya bhadraM te bhuuyaiva pura.ndara .. \SC.. \EN{0121240241}aatmanastu tataH shreyo bhaargavaat.h sumahaa yashaaH . {Dh} \EN{0121240243}GYaanamaagamayat.h priityaa punaH sa parama dyutiH .. \SC.. \EN{0121240251}tenaapi samanuGYaato bhaagaveNa mahaatmanaa . \EN{0121240253}shreyo.asti iti punarbhuuyaH shukramaaha shata kratuH .. \SC.. \EN{0121240261}bhaargavastvaaha dharmaGYaH prahraadasya mahaatmanaH . \EN{0121240263}GYaanamasti visheshheNa tato hR^ishhTashcha so.abhavat.h .. \SC.. \EN{0121240271}sa tato braahmaNo bhuutvaa prahraadaM paaka shaasanaH . \EN{0121240273}sR^itvaa provaacha medhaavii shreyaichchhaami veditum.h .. \SC.. \EN{0121240281}prahraadastvabraviid.h vipraM kshaNo naasti dvija R^ishhabha . \EN{0121240283}trailokya raajye saktasya tato nopadishaami te .. \SC.. \EN{0121240291}braahmaNastvabraviid.h vaakyaM kasmin.h kaale kshaNo bhavet.h . \EN{0121240293}tatopadishhTamichchhaami yad.h yat.h kaaryaantaraM bhavet.h .. \SC.. \EN{0121240301}tataH priito.abhavad.h raajaa prahraado brahma vaadine . \EN{0121240303}tathetyuktvaa shubhe kaale GYaana tattvaM dadau tadaa .. \SC.. \EN{0121240311}braahmaNo.api yathaa nyaayaM guru vR^ittimanuttamaam.h . \EN{0121240313}chakaara sarva bhaavena yadvat.h sa manasechchhati .. \SC.. \EN{0121240321}pR^ishhThashcha tena bahushaH praaptaM kathamari.ndama . \EN{0121240323}trailokya raajyaM dharmaGYa kaaraNaM tad.h braviihi me .. \SC.. \EN{0121240331}naasuuyaami dvija shreshhTha raajaa.asmi iti kadaachana . {p} \EN{0121240333}kavyaani vadataaM taata samyachchhaami vahaami cha .. \SC.. \EN{0121240341}te visrabdhaaH prabhaashhante samyachchhanti cha maaM sadaa . \EN{0121240343}te maa kavya pade saktaM shushruushhumanasuuyakam.h .. \SC.. \EN{0121240351}dharmaatmaanaM jita krodhaM sa.nyataM sa.nyatendriyam.h . \EN{0121240353}samaachinvanti shaastaaraH kshaudraM madhviva makshikaaH .. \SC.. \EN{0121240361}so.ahaM vaag.h agra pishhTaanaaM rasaanaamavalehitaa . \EN{0121240363}sva jaatyaan.h adhitishhThaami nakshatraaNi iva chandramaaH .. \SC.. \EN{0121240371}etat.h pR^ithivyaamamR^itametachchakshuranuttamam.h . \EN{0121240373}yad.h braahmaNa mukhe kavyametat.h shrutvaa pravartate .. \SC.. \EN{0121240381}etaavach shreyaityaaha prahraado brahma vaadinam.h . {Dh} \EN{0121240383}shushruushhitastena tadaa daityendro vaakyamabraviit.h .. \SC.. \EN{0121240391}yathaavad.h guru vR^ittyaa te priito.asmi dvija sattama . \EN{0121240393}varaM vR^iNiishhva bhadraM te pradaataa.asmi na sa.nshayaH .. \SC.. \EN{0121240401}kR^itamityeva daityendraM uvaacha sa cha vai dvijaH . \EN{0121240403}prahraadastvabraviit.h priito gR^ihyataaM varaityuta .. \SC.. \EN{0121240411}yadi raajan.h prasannastvaM mama chechchhasi chedd.h hitam.h . {br} \EN{0121240413}bhavataH shiilamichchhaami praaptumeshha varo mama .. \SC.. \EN{0121240421}tataH priitashcha daityendro bhayaM chaasyaabhavan.h mahat.h . {Dh} \EN{0121240423}vare pradishhTe vipreNa naalpa tejaa.ayamityuta .. \SC.. \EN{0121240431}evamastviti taM praaha prahraado vismitastadaa . \EN{0121240433}upaakR^itya tu vipraaya varaM duHkhaanvito.abhavat.h .. \SC.. \EN{0121240441}datte vare gate vipre chintaa.a.asiin.h mahatii tataH . \EN{0121240443}prahraadasya mahaa raaja nishchayaM na cha jagmivaan.h .. \SC.. \EN{0121240451}tasya chintayatastaata chhaayaa bhuutaM mahaa dyute . \EN{0121240453}tejo vigrahavat.h taata shariiramajahaat.h tadaa .. \SC.. \EN{0121240461}tamapR^ichchhan.h mahaa kaayaM prahraadaH ko bhavaan.h iti . \EN{0121240463}pratyaaha nanu shiilo.asmi tyakto gachchhaamyahaM tvayaa .. \SC.. \EN{0121240471}tasmin.h dvija vare raajan.h vatsyaamyahamaninditam.h . \EN{0121240473}yo.asau shishhyatvamaagamya tvayi nityaM samaahitaH . \EN{0121240473}ityuktvaa.antarhitaM tad.h vai shakraM chaanvavishat.h prabho .. \SC.. \EN{0121240481}tasmi.nstejasi yaate tu taadR^ig.h ruupastato.aparaH . \EN{0121240483}shariiraan.h niHsR^itastasya ko bhavaan.h iti chaabraviit.h .. \SC.. \EN{0121240491}dharmaM prahraada maaM viddhi yatraasau dvija sattamaH . \EN{0121240493}tatra yaasyaami daityendra yataH shiilaM tato hyaham.h .. \SC.. \EN{0121240501}tato.aparo mahaa raaja prajvajann.h iva tejasaa . \EN{0121240503}shariiraan.h niHsR^itastasya prahraadasya mahaatmanaH .. \SC.. \EN{0121240511}ko bhavaan.h iti pR^ishhTashcha tamaaha sa mahaa dyutiH . \EN{0121240513}satyamasmyasurendraagrya yaasye ahaM dharmamanviha .. \SC.. \EN{0121240521}tasminn.h anugate dharmaM purushhe purushho.aparaH . \EN{0121240523}nishchakraama tatastasmaat.h pR^ishhThashchaaha mahaatmanaa . \EN{0121240525}vR^ittaM prahraada maaM viddhi yataH satyaM tato hyaham.h .. \SC.. \EN{0121240531}tasmin.h gate mahaa shvetaH shariiraat.h tasya niryayau . \EN{0121240533}pR^ishhTashchaaha balaM viddhi yato vR^ittamahaM tataH . \EN{0121240535}ityuktvaa cha yayau tatra yato vR^ittaM naraadhipa .. \SC.. \EN{0121240541}tataH prabhaamayii devii shariiraat.h tasya niryayau . \EN{0121240543}taamapR^ichchhat.h sa daityendraH saa shriirityevamabraviit.h .. \SC.. \EN{0121240551}ushhitaa.asmi sukhaM viira tvayi satya paraakrame . \EN{0121240553}tvayaa tyaktaa gamishhyaami balaM yatra tato hyaham.h .. \SC.. \EN{0121240561}tato bhayaM praaduraasiit.h prahraadasya mahaatmanaH . \EN{0121240563}apR^ichchhata cha taaM bhuuyaH kva yaasi kamalaalaye .. \SC.. \EN{0121240571}tvaM hi satya vrataa devii lokasya parameshvarii . \EN{0121240573}kashchaasau braahmaNa shreshhThastattvamichchhaami veditum.h .. \SC.. \EN{0121240581}sa shakro brahma chaarii cha yastvayaa chopashikshitaH . {zrii} \EN{0121240583}trailokye te yad.h aishvaryaM tat.h tenaapahR^itaM prabho .. \SC.. \EN{0121240591}shiilena hi tvayaa lokaaH sarve dharmaGYa nirjitaaH . \EN{0121240593}tad.h viGYaaya mahendreNa tava shiilaM hR^itaM prabho .. \SC.. \EN{0121240601}dharmaH satyaM tathaa vR^ittaM balaM chaiva tathaa hyaham.h . \EN{0121240603}shiila muulaa mahaa praaGYa sadaa naastyatra sa.nshayaH .. \SC.. \EN{0121240611}evaM uktvaa gataa tu shriiste cha sarve yudhishhThira . {bh} \EN{0121240613}duryodhanastu pitaraM bhuuyaivaabraviid.h idam.h .. \SC.. \EN{0121240621}shiilasya tattvamichchhaami vettuM kaurava nandana . \EN{0121240623}praapyate cha yathaa shiilaM taM upaayaM vadasva me .. \SC.. \EN{0121240631}sopaayaM puurvaM uddishhTaM prahraadena mahaatmanaa . {Dh} \EN{0121240633}sa.nkshepatastu shiilasya shR^iNu praaptiM naraadhipa .. \SC.. \EN{0121240641}adrohaH sarva bhuuteshhu karmaNaa manasaa giraa . \EN{0121240643}anugrahashcha daanaM cha shiilametat.h prashasyate .. \SC.. \EN{0121240651}yad.h anyeshhaaM hitaM na syaad.h aatmanaH karma paurushham.h . \EN{0121240653}apatrapeta vaa yena na tat.h kuryaat.h katha.nchana .. \SC.. \EN{0121240661}tat.h tu karma tathaa kuryaad.h yena shlaagheta sa.nsadi . \EN{0121240663}etat.h shiilaM samaasena kathitaM kuru sattama .. \SC.. \EN{0121240671}yadyapyashiilaa nR^ipate praapnuvanti kvachit.h shriyam.h . \EN{0121240673}na bhuJNjate chiraM taata sa muulaashcha patanti te .. \SC.. \EN{0121240681}etad.h viditvaa tattvena shiilavaan.h bhava putraka . \EN{0121240683}yadi ichchhasi shriyaM taata suvishishhTaaM yudhishhThiraat.h .. \SC.. \EN{0121240691}etat.h kathitavaan.h putre dhR^itaraashhTro naraadhipa . {bh} \EN{0121240693}etat.h kurushhva kaunteya tataH praapsyasi tat.h phalam.h .. \SC.. (iti)\medskip\hrule\medskip %69 \EN{0121250011}shiilaM pradhaanaM purushhe kathitaM te pitaamaha . {y} \EN{0121250013}kathamaashaa samutpannaa yaa cha saa tad.h vadasva me .. \SC.. \EN{0121250021}sa.nshayo me mahaan.h eshha samutpannaH pitaamaha . \EN{0121250023}chhettaa cha tasya naanyo.asti tvattaH para pura.njaya .. \SC.. \EN{0121250031}pitaamahaashaa mahatii mamaasiidd.h hi suyodhane . \EN{0121250033}praapte yuddhe tu yad.h yuktaM tat.h kartaayamiti prabho .. \SC.. \EN{0121250041}sarvasyaashaa sumahatii purushhasyopajaayate . \EN{0121250043}tasyaaM vihanyamaanaayaaM duHkho mR^ityurasa.nshayam.h .. \SC.. \EN{0121250051}so.ahaM hataasho durbuddhiH kR^itastena duraatmanaa . \EN{0121250053}dhaartaraashhTreNa raajendra pashya mandaatmataaM mama .. \SC.. \EN{0121250061}aashaaM mahattaraaM manye parvataad.h api sa drumaat.h . \EN{0121250063}aakaashaad.h api vaa raajann.h aprameyaiva vaa punaH .. \SC.. \EN{0121250071}eshhaa chaiva kuru shreshhTha durvichintyaa sudurlabhaa . \EN{0121250073}durlabhatvaachcha pashyaami kimanyad.h durlabhaM tataH .. \SC.. \EN{0121250081}atra te vartayishhyaami yudhishhThira nibodha tat.h . {bh} \EN{0121250083}itihaasaM sumitrasya nirvR^ittaM R^ishhabhasya cha .. \SC.. \EN{0121250091}sumitro nama raaja R^ishhirhaihayo mR^igayaaM gataH . \EN{0121250093}sasaara sa mR^igaM viddhvaa baaNena nata parvaNaa .. \SC.. \EN{0121250101}sa mR^igo baaNamaadaaya yayaavamita vikramaH . \EN{0121250103}sa cha raajaa balii tuurNaM sasaara mR^igamantikaat.h .. \SC.. \EN{0121250111}tato nimnaM sthalaM chaiva sa mR^igo.adravad.h aashugaH . \EN{0121250113}muhuurtameva raajendra samena sa pathaa.agamat.h .. \SC.. \EN{0121250121}tataH sa raajaa taaruNyaad.h aurasena balena cha . \EN{0121250123}sasaara baanaasana bhR^it.h sa kha . ggo ha.nsavat.h tadaa .. \SC.. \EN{0121250131}tiirtvaa nadaan.h nadii.nshchaiva palvalaani vanaani cha . \EN{0121250133}atikramyaabhyatikramya sasaaraiva vane charan.h .. \SC.. \EN{0121250141}sa tu kaamaan.h mR^igo raajann.h aasaadyaasaadya taM nR^ipam.h . \EN{0121250143}punarabhyeti javano javena mahataa tataH .. \SC.. \EN{0121250151}sa tasya baaNairbahubhiH samabhyasto vane charaH . \EN{0121250153}prakriiDann.h iva raajendra punarabhyeti chaantikam.h .. \SC.. \EN{0121250161}punashcha javamaasthaaya javano mR^iga yuuthapaH . \EN{0121250163}atiityaatiitya raajendra punarabhyeti chaantikam.h .. \SC.. \EN{0121250171}tasya marmachchhidaM ghoraM sumitro.amitra karshanaH . \EN{0121250173}samaadaaya shara shreshhThaM kaarmukaan.h niravaasR^ijat.h .. \SC.. \EN{0121250181}tato gavyuuti maatreNa mR^iga yuuthapa yuuthapaH . \EN{0121250183}tasya baana pathaM tyaktvaa tasthivaan.h prahasann.h iva .. \SC.. \EN{0121250191}tasmin.h nipatite baaNe bhuumau prajalite tataH . \EN{0121250193}pravivesha mahaa.araNyaM mR^igo raajaa.apyathaadravat.h .. \SC.. \EN{0121250201}pravishya tu mahaa.araNyaM taapasaanaamathaashramam.h . \EN{0121250203}aasasaada tato raajaa shraantashchopaavishat.h punaH .. \SC.. \EN{0121250211}taM kaarmuka dharaM dR^ishhTvaa shramaartaM kshudhitaM tadaa . \EN{0121250213}sametya R^ishhayastasmin.h puujaaM chakruryathaa vidhi .. \SC.. \EN{0121250221}R^ishhayo raaja shaarduulamapR^ichchhan.h svaM prayojanam.h . \EN{0121250223}kena bhadra mukhaarthena saMpraapto.asi tapo vanam.h .. \SC.. \EN{0121250231}padaatirbaddha nistri.nsho dhanvii baaNii nareshvara . \EN{0121250233}etad.h ichchhaama viGYaatuM kutaH praapto.asi maanada . \EN{0121250235}kasmin.h kule hi jaatastvaM kiM naamaasi braviihi naH .. \SC.. \EN{0121250241}tataH sa raajaa sarvebhyo dvijebhyaH purushha R^ishhabha . \EN{0121250243}aachakhyau tad.h yathaa nyaayaM paricharyaaM cha bhaarata .. \SC.. \EN{0121250251}haihayaanaaM kule jaataH sumitro mitra nandanaH . \EN{0121250253}charaami mR^iga yuuthaani nighnan.h baaNaiH sahasrashaH . \EN{0121250255}balena mahataa guptaH saamaatyaH saavarodhanaH .. \SC.. \EN{0121250261}mR^igastu viddho baaNena mayaa sarati shalyavaan.h . \EN{0121250263}taM dravantamanu praapto vanametad.h yadR^ichchhayaa . \EN{0121250265}bhavat.h sakaashe nashhTa shriirhataashaH shrama karshitaH .. \SC.. \EN{0121250271}kiM nu duHkhamato.anyad.h vai yad.h ahaM shrama karshitaH . \EN{0121250273}bhavataamaashramaM praapto hataasho nashhTa lakshaNaH .. \SC.. \EN{0121250281}na raajya lakshaNa tyaago na purasya tapo dhanaaH . \EN{0121250283}duHkhaM karoti tat.h tiivraM yathaa.a.ashaa vihataa mama .. \SC.. \EN{0121250291}himavaan.h vaa mahaa shailaH samudro vaa mahodadhiH . \EN{0121250293}mahattvaan.h naanvapadyetaaM rodasyorantaraM yathaa . \EN{0121250295}aashaayaastapasi shreshhThaastathaa naantamahaM gataH .. \SC.. \EN{0121250301}bhavataaM viditaM sarvaM sarvaGYaa hi tapo dhanaaH . \EN{0121250303}bhavantaH sumahaa bhaagaastasmaat.h prakshyaami sa.nshayam.h .. \SC.. \EN{0121250311}aashaavaan.h purushho yaH syaad.h antarikshamathaapi vaa . \EN{0121250313}kiM nu jyaayastaraM loke mahattvaat.h pratibhaati vaH . \EN{0121250315}etad.h ichchhaami tattvena shrotuM kimiha durlabham.h .. \SC.. \EN{0121250321}yadi guhyaM tapo nityaa na vo bruuteha maa chiram.h . \EN{0121250323}na hi guhyamataH shrotumichchhaami dvija pu.ngavaaH .. \SC.. \EN{0121250331}bhavat.h tapo vighaato vaa yena syaad.h virame tataH . \EN{0121250333}yadi vaa.asti kathaa yogo yo.ayaM prashno mayeritaH .. \SC.. \EN{0121250341}etat.h kaaraNa saamagryaM shrotumichchhaami tattvataH . \EN{0121250343}bhavanto hi tapo nityaa bruuyuretat.h samaahitaaH .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0121260011}tatasteshhaaM samastaanaaM R^ishhiiNaaM R^ishhi sattamaH . {bh} \EN{0121260013}R^ishhabho naama vipra R^ishhiH smayann.h iva tato.abraviit.h .. \SC.. \EN{0121260021}puraa.ahaM raaja shaarduula tiirthaanyanucharan.h prabho . \EN{0121260023}samaasaaditavaan.h divyaM nara naaraayaNaashramam.h .. \SC.. \EN{0121260031}yatra saa badarii ramyaa hrado vaihaayasastathaa . \EN{0121260033}yatra chaashva shiraa raajan.h vedaan.h paThati shaashvataan.h .. \SC.. \EN{0121260041}tasmin.h sarasi kR^itvaa.ahaM vidhivat.h tarpaNaM puraa . \EN{0121260043}pitR^INaaM devataanaaM cha tato.a.ashramamiyaaM tadaa .. \SC.. \EN{0121260051}remaate yatra tau nityaM nara naaraayaNaav R^ishhii . \EN{0121260053}aduuraad.h aashramaM ka.nchid.h vaasaarthamagamaM tataH .. \SC.. \EN{0121260061}tatashchiiraajina dharaM kR^ishaM uchchamatiiva cha . \EN{0121260063}adraakshaM R^ishhimaayaantaM tanuM naama tapo nidhim.h .. \SC.. \EN{0121260071}anyairnarairmahaa baaho vapushhaa.ashhTa guNaanvitam.h . \EN{0121260073}kR^ishataa chaapi raaja R^ishhe na dR^ishhTaa taadR^ishii kvachit.h .. \SC.. \EN{0121260081}shariiramapi raajendra tasya kaanishhThikaa samam.h . \EN{0121260083}griivaa baahuu tathaa paadau keshaashchaadbhuta darshanaaH .. \SC.. \EN{0121260091}shiraH kaayaanuruupaM cha karNau nete tathaiva cha . \EN{0121260093}tasya vaak.h chaiva cheshhTaa cha saamaanye raaja sattama .. \SC.. \EN{0121260101}dR^ishhTvaa.ahaM taM kR^ishaM vipraM bhiitaH parama durmanaaH . \EN{0121260103}paadau tasyaabhivaadyaatha sthitaH praaJNjaliragrataH .. \SC.. \EN{0121260111}nivedya naama gotraM cha pitaraM cha nara R^ishhabha . \EN{0121260113}pradishhTe chaasane tena shanairahaM upaavisham.h .. \SC.. \EN{0121260121}tataH sa kathayaamaasa kathaa dharmaartha sa.nhitaaH . \EN{0121260123}R^ishhi madhye mahaa raaja tatra dharma bhR^itaaM varaH .. \SC.. \EN{0121260131}tasmi.nstu kathayatyeva raajaa raajiiva lochanaH . \EN{0121260133}upaayaajjavanairashvaiH sa balaH saavarodhanaH .. \SC.. \EN{0121260141}smaran.h putramaraNye vai nashhTaM parama durmanaaH . \EN{0121260143}bhuuridyumna pitaa dhiimaan.h raghu shreshhTho mahaa yashaaH .. \SC.. \EN{0121260151}iha drakshyaami taM putraM drakshyaami iheti paarthivaH . \EN{0121260153}evamaashaa kR^ito raaja.nshcharan.h vanamidaM puraa .. \SC.. \EN{0121260161}durlabhaH sa mayaa drashhTuM nuunaM parama dhaarmikaH . \EN{0121260163}ekaH putro mahaa.araNye nashhTaityasakR^it.h tadaa .. \SC.. \EN{0121260171}durlabhaH sa mayaa drashhTumaashaa cha mahatii mama . \EN{0121260173}tayaa pariita gaatro.ahaM mumuurshhurnaatra sa.nshayaH .. \SC.. \EN{0121260181}etat.h shrutvaa sa bhagavaa.nstanurmuni varottamaH . \EN{0121260183}avaak.h shiraa dhyaana paro muhuurtamiva tasthivaan.h .. \SC.. \EN{0121260191}tamanudhyaantamaalakshya raajaa parama durmanaaH . \EN{0121260193}uvaacha vaakyaM diinaatmaa mandaM mandamivaasakR^it.h .. \SC.. \EN{0121260201}durlabhaM kiM nu vipra R^ishhe . aashaayaashchaiva kiM bhavet.h . \EN{0121260203}braviitu bhagavaan.h etad.h yadi guhyaM na tan.h mayi .. \SC.. \EN{0121260211}maharshhirbhagavaa.nstena puurvamaasiid.h vimaanitaH . \EN{0121260213}baalishaaM buddhimaasthaaya manda bhaagyatayaa.a.atmanaH .. \SC.. \EN{0121260221}arthayan.h kalashaM raajan.h kaaJNchanaM valkalaani cha . \EN{0121260223}nirviNNaH sa tu viprarshhirniraashaH samapadyata .. \SC.. \EN{0121260231}evaM uktvaa.abhivaadyaatha taM R^ishhiM loka puujitam.h . \EN{0121260233}shraanto nyashhiidad.h dharmaatmaa yathaa tvaM nara sattama .. \SC.. \EN{0121260241}arghyaM tataH samaaniiya paadyaM chaiva mahaan.h R^ishhiH . \EN{0121260243}aaraNyakena vidhinaa raaGYe sarvaM nyavedayat.h .. \SC.. \EN{0121260251}tataste munayaH sarve parivaarya nara R^ishhabham.h . \EN{0121260253}upaavishan.h puraskR^itya sapta R^ishhayaiva dhruvam.h .. \SC.. \EN{0121260261}apR^ichchha.nshchaiva te tatra raajaanamaparaajitam.h . \EN{0121260263}prayojanamidaM sarvamaashramasya praveshanam.h .. \SC.. \EN{0121260271}viira dyumnaiti khyaato raajaa.ahaM dikshu vishrutaH . {R^iaajaa} \EN{0121260273}bhuuri dyumnaM sutaM nashhTamanveshhTuM vanamaagataH .. \SC.. \EN{0121260281}eka putraH sa vipraagrya baalaiva cha so.anagha . \EN{0121260283}na dR^ishyate vane chaasmi.nstamanveshhTuM charaamyaham.h .. \SC.. \EN{0121260291}evaM ukte tu vachane raaGYaa muniradho mukhaH . {R^ishhabha} \EN{0121260293}tuushhNiimevaabhavat.h tatra na cha pratyuktavaan.h nR^ipam.h .. \SC.. \EN{0121260301}sa hi tena puraa vipro raaGYaa naatyartha maanitaH . \EN{0121260303}aashaa kR^ishaM cha raajendra tapo diirghaM samaasthitaH .. \SC.. \EN{0121260311}pratigrahamahaM raaGYaaM na karishhye katha.nchana . \EN{0121260313}anyeshhaaM chaiva varNaanaamiti kR^itvaa dhiyaM tadaa .. \SC.. \EN{0121260321}aashaa hi purushhaM baalaM laalaapayati tasthushhii . \EN{0121260323}taamahaM vyapaneshhyaami . iti kR^itvaa vyavasthitaH .. \SC.. \EN{0121260331}aashaayaaH kiM kR^ishatvaM cha kiM cheha bhuvi durlabham.h . {R^i} \EN{0121260333}braviitu bhagavaan.h etat.h tvaM hi dharmaartha darshivaan.h .. \SC.. \EN{0121260341}tataH sa.nsmR^itya tat.h sarvaM smaarayishhyann.h ivaabraviit.h . {R^ishhabha} \EN{0121260343}raajaanaM bhagavaan.h viprastataH kR^isha tanustanuH .. \SC.. \EN{0121260351}kR^ishatve na samaM raajann.h aashaayaa vidyate nR^ipa . \EN{0121260353}tasyaa vai durlabhatvaat.h tu praarthitaaH paarthivaa mayaa .. \SC.. \EN{0121260361}kR^ishaakR^ishe mayaa brahman.h gR^ihiite vachanaat.h tava . {R^i} \EN{0121260363}durlabhatvaM cha tasyaiva veda vaakyamiva dvija .. \SC.. \EN{0121260371}sa.nshayastu mahaa praaGYa sa.njaato hR^idaye mama . \EN{0121260373}tan.h me sattama tattvena vaktumarhasi pR^ichchhataH .. \SC.. \EN{0121260381}tvattaH kR^ishataraM kiM nu braviitu bhagavaan.h idam.h . \EN{0121260383}yadi guhyaM na te vipra loke asmin.h kiM nu durlabham.h .. \SC.. \EN{0121260391}durlabho.apyatha vaa naasti yo.arthii dhR^itimivaapnuyaat.h . {kR^izaa tanu} \EN{0121260393}sudurlabhatarastaata yo.arthinaM naavamanyate .. \SC.. \EN{0121260401}sa.nshrutya nopakriyate paraM shaktyaa yathaa.arhataH . \EN{0121260403}saktaa yaa sarva bhuuteshhu saa.a.ashaa kR^ishatarii mayaa .. \SC.. \EN{0121260411}eka putraH pitaa putre nashhTe vaa proshhite tathaa . \EN{0121260413}pravR^ittiM yo na jaanaati saa.a.ashaa kR^ishatarii mayaa .. \SC.. \EN{0121260421}prasave chaiva naariiNaaM vR^iddhaanaaM putra kaaritaa . \EN{0121260423}tathaa narendra dhaninaamaashaa kR^ishatarii mayaa .. \SC.. \EN{0121260431}etat.h shrutvaa tato raajan.h sa raajaa saavarodhanaH . {R^ishhabha} \EN{0121260433}sa.nspR^ishya paadau shirasaa nipapaata dvija R^ishhabhe .. \SC.. \EN{0121260441}prasaadaye tvaa bhagavan.h putreNechchhaami sa.ngatim.h . {R^iaajaa} \EN{0121260443}vR^iNiishhva cha varaM vipra yamichchhasi yathaa vidhi .. \SC.. \EN{0121260451}abraviichcha hi taM vaakyaM raajaa raajiiva lochanaH . {R^ishhabha} \EN{0121260453}satyametad.h yathaa vipra tvayoktaM naastyato mR^ishhaa .. \SC.. \EN{0121260461}tataH prahasya bhagavaa.nstanurdharma bhR^itaaM varaH . \EN{0121260463}putramasyaanayat.h kshipraM tapasaa cha shrutena cha .. \SC.. \EN{0121260471}taM samaanaayya putraM tu tadopaalabhya paarthivam.h . \EN{0121260473}aatmaanaM darshayaamaasa dharmaM dharma bhR^itaaM varaH .. \SC.. \EN{0121260481}sa.ndarshayitvaa chaatmaanaM divyamadbhuta darshanam.h . \EN{0121260483}vipaapmaa vigata krodhashchachaara vanamantikaat.h .. \SC.. \EN{0121260491}etad.h dR^ishhTaM mayaa raaja.nstatashcha vachanaM shrutam.h . \EN{0121260493}aashaamapanayasvaashu tataH kR^ishatariimimaam.h .. \SC.. \EN{0121260501}sa tatrokto mahaa raaja R^ishhabheNa mahaa.a.atmanaa . {bh} \EN{0121260503}sumitro.apanayat.h kshipramaashaaM kR^ishatariiM tadaa .. \SC.. \EN{0121260511}evaM tvamapi kaunteya shrutvaa vaaNiimimaaM mama . \EN{0121260513}sthiro bhava yathaa raajan.h himavaan.h achalottamaH .. \SC.. \EN{0121260521}tvaM hi drashhTaa cha shrotaa cha kR^ichchhreshhvartha kR^iteshhviha . \EN{0121260523}shrutvaa mama mahaa raaja na sa.ntaptumihaarhasi .. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0121270011}naamR^itasyeva paryaaptirmamaasti bruvati tvayi . {y} \EN{0121270013}tasmaat.h kathaya bhuuyastvaM dharmameva pitaamaha .. \SC.. \EN{0121270021}atraapyudaaharanti imamitihaasaM puraatanam.h . {bh} \EN{0121270023}gautamasya cha sa.vaadaM yamasya cha mahaatmanaH .. \SC.. \EN{0121270031}paariyaatra giriM praapya gautamasyaashramo mahaan.h . \EN{0121270033}uvaasa gautamo yatra kaalaM tad.h api me shR^iNu .. \SC.. \EN{0121270041}shhashhTiM varshha sahasraaNi so.atapyad.h gautamastapaH . \EN{0121270043}taM ugra tapasaM yuktaM tapasaa bhaavitaM munim.h .. \SC.. \EN{0121270051}upayaato nara vyaaghra loka paalo yamastadaa . \EN{0121270053}tamapashyat.h sutapasaM R^ishhiM vai gautamaM munim.h .. \SC.. \EN{0121270061}sa taM viditvaa brahma R^ishhiryamamaagatamojasaa . \EN{0121270063}praaJNjaliH prayato bhuutvopasR^iptastapo dhanaH .. \SC.. \EN{0121270071}taM dharma raajo dR^ishhTvaiva namaskR^itya nara R^ishhabham.h . \EN{0121270073}nyamantrayata dharmeNa kriyataaM kimiti bruvan.h .. \SC.. \EN{0121270081}maataa pitR^ibhyaamaanR^iNyaM kiM kR^itvaa samavaapnuyaat.h . {g} \EN{0121270083}kathaM cha lokaan.h ashnaati purushho durlabhaan.h shubhaan.h .. \SC.. \EN{0121270091}tapaH shauchavataa nityaM satya dharma ratena cha . {y} \EN{0121270093}maataa pitroraharahaH puujanaM kaaryamaJNjasaa .. \SC.. \EN{0121270101}ashvamedhaishcha yashhTavyaM bahubhiH svaapta dakshiNaiH . \EN{0121270103}tena lokaan.h upaashnaati purushho.adbhuta darshanaan.h .. \SC.. (iti)\medskip\hrule\medskip %10 \EN{0121280011}mitraiH prahiiyamaaNasya bahvamitrasya kaa gatiH . {y} \EN{0121280013}raaGYaH sa.nkshiiNa koshasya bala hiinasya bhaarata .. \SC.. \EN{0121280021}dushhTaamatya sahaayasya sruta mantrasya sarvataH . \EN{0121280023}raajyaat.h prachyavamaanasya gatimanyaamapashyataH .. \SC.. \EN{0121280031}para chakraabhiyaatasya durlabhasya baliiyasaa . \EN{0121280033}asaMvihita raashhTrasya desha kaalaavajaanataH .. \SC.. \EN{0121280041}apraapyaM cha bhavet.h saantvaM bhedo vaa.apyatipiiDanaat.h . \EN{0121280043}jiivitaM chaartha hetorvaa tatra kiM sukR^itaM bhavet.h .. \SC.. \EN{0121280051}guhyaM maa dharmamapraakshiiratiiva bharata R^ishhabha . {bh} \EN{0121280053}apR^ishhTo notsahe vaktuM dharmamenaM yudhishhThira .. \SC.. \EN{0121280061}dharmo hyaNiiyaan.h vachanaad.h buddheshcha bharata R^ishhabha . \EN{0121280063}shrutvopaasya sad.h aachaaraiH saadhurbhavati sa kvachit.h .. \SC.. \EN{0121280071}karmaNaa buddhi puurveNa bhavatyaaDhyo na vaa punaH . \EN{0121280073}taadR^isho.ayamanuprashnaH sa vyavasyastvayaa dhiyaa .. \SC.. \EN{0121280081}upaayaM dharma bahulaM yaatraa.arthaM shR^iNu bhaarata . \EN{0121280083}naahametaadR^ishaM dharmaM bubhuushhe dharma kaaraNaat.h . \EN{0121280085}duHkhaadaanaihaaDhyeshhu syaat.h tu pashchaat.h kshamo mataH .. \SC.. \EN{0121280091}anugamya gatiinaaM cha sarvaasaameva nishchayam.h . \EN{0121280093}yathaa yathaa hi purushho nityaM shaastramavekshate . \EN{0121280095}tathaa tathaa vijaanaati viGYaanaM chaasya rochate .. \SC.. \EN{0121280101}aviGYaanaad.h ayogashcha purushhasyopajaayate . \EN{0121280103}aviGYaanaad.h ayogo hi yogo bhuuti karaH punaH .. \SC.. \EN{0121280111}ashan.h . kamaano vachanamanasuuyuridaM shR^iNu . \EN{0121280113}raaGYaH kosha kshayaad.h eva jaayate bala sa.nkshayaH .. \SC.. \EN{0121280121}koshaM sa.njanayed.h raajaa nirjalebhyo yathaa jalam.h . \EN{0121280123}kaalaM praapyaanugR^ihNiiyaad.h eshha dharmo.atra saaMpratam.h .. \SC.. \EN{0121280131}upaaya dharmaM praapyainaM puurvairaacharitaM janaiH . \EN{0121280133}anyo dharmaH samarthaanaamaapatsvanyashcha bhaarata .. \SC.. \EN{0121280141}praak.h koshaH prochyate dharmo buddhirdharmaad.h gariiyasii . \EN{0121280143}dharmaM praapya nyaaya vR^ittimabaliiyaan.h na vindati .. \SC.. \EN{0121280151}yasmaad.h dhanasyopapattirekaantena na vidyate . \EN{0121280153}tasmaad.h aapadyadharmo.api shruuyate dharma lakshaNaH .. \SC.. \EN{0121280161}adharmo jaayate yasminn.h iti vai kavayo viduH . \EN{0121280163}anantaraH kshatriyasyaiti vai vichikitsase .. \SC.. \EN{0121280171}yathaa.asya dharmo na glaayen.h neyaat.h shatru vashaM yathaa . \EN{0121280173}tat.h kartavyamihetyaahurnaatmaanamavasaadayet.h .. \SC.. \EN{0121280181}sann.h aatmaa naiva dharmasya na parasya na chaatmanaH .? \EN{0121280183}sarvopaayairujjihiirshhed.h aatmaanamiti nishchayaH .. \SC..? \EN{0121280191}tatra dharma vidaaM taata nishchayo dharma naupuNe . \EN{0121280193}udyamo jiivanaM kshatre baahu viiryaad.h iti shrutiH .. \SC.. \EN{0121280201}kshatriyo vR^itti samrodhe kasya naadaatumarhati . \EN{0121280203}anyatra taapasa svaachcha braahmaNa svaachcha bhaarata .. \SC.. \EN{0121280211}yathaa vai braahmaNaH siidann.h ayaajyamapi yaajayet.h . \EN{0121280213}abhojyaannaani chaashniiyaat.h tathedaM naatra sa.nshayaH .. \SC.. \EN{0121280221}piiDitasya kimadvaaraM utpatho nidhR^itasya vaa . \EN{0121280223}advaarataH pradravati yadaa bhavati piiDitaH .. \SC.. \EN{0121280231}tasya kosha bala jyaa.anyaa sarva loka paraabhavaH . \EN{0121280233}bhaiksha charyaa na vihitaa na cha viT shuudra jiivikaa .. \SC.. \EN{0121280241}sva dharmaanantaraa vR^ittiryaa.anyaan.h anupajiivataH .. \SC..(?) \EN{0121280243}vahataH prathamaM kalpamanukalpena jiivanam.h .. \SC.. \EN{0121280251}aapad.h gatena dharmaaNaamanyaayenopajiivanam.h . \EN{0121280253}api hyetad.h braahmaNeshhu dR^ishhTaM vR^itti parikshaye . \EN{0121280261}kshatriye sa.nshayaH kaH syaad.h ityetan.h nishchitaM sadaa . \EN{0121280263}aadadiita vishishhTebhyo naavasiidet.h katha.nchana .. \SC.. \EN{0121280271}hantaaraM rakshitaaraM cha prajaanaaM kshatriyaM viduH . \EN{0121280273}tasmaat.h samrakshataa kaaryamaadaanaM kshatra bandhunaa .. \SC.. \EN{0121280281}anyatra raajan.h hi.nsaayaa vR^ittirnehaasti kasyachit.h . \EN{0121280283}apyaraNya samutthasyaikasya charato muneH .. \SC.. \EN{0121280291}na shan.h . kha likhitaaM vR^ittiM shakyamaasthaaya jiivitum.h . \EN{0121280293}visheshhataH kuru shreshhTha prajaa paalanamiipsataa .. \SC.. \EN{0121280301}parasparaabhisamrakshaa raaGYaa raashhTreNa chaapadi . \EN{0121280303}nityameveha kartavyaaishha dharmaH sanaatanaH .. \SC.. \EN{0121280311}raajaa raashhTraM yathaa.a.apatsu dravya oghaiH parirakshati . \EN{0121280313}raashhTreNa raajaa vyasane parirakshyastathaa bhavet.h .. \SC.. \EN{0121280321}koshaM daNDaM balaM mitraM yad.h anyad.h api sa.nchitam.h . \EN{0121280323}na kurviitaantaraM raashhTre raajaa parigate kshudhaa .. \SC.. \EN{0121280331}biijaM bhaktena saMpaadyamiti dharma vido viduH . \EN{0121280333}atraitat.h shaMbarasyaahurmahaa maayasya darshanam.h .. \SC.. \EN{0121280341}dhik.h tasya jiivitaM raaGYo raashhTre yasyaavasiidati . \EN{0121280343}avR^ittyaa.antya manushhyo.api yo vai veda shibervachaH .. \SC.. \EN{0121280351}raaGYaH kosha balaM muulaM kosha muulaM punarbalam.h . \EN{0121280353}tan.h muulaM sarva dharmaaNaaM dharma muulaaH punaH prajaaH .. \SC.. \EN{0121280361}naanyaan.h apiiDayitveha koshaH shakyaH kuto balam.h . \EN{0121280363}tad.h arthaM piiDayitvaa cha doshhaM na praaptumarhati .. \SC.. \EN{0121280371}akaaryamapi yaGYaarthaM kriyate yaGYa karmasu . \EN{0121280373}etasmaat.h kaaraNaad.h raajaa na doshhaM praaptumarhati .. \SC.. \EN{0121280381}arthaarthamanyad.h bhavati vipariitamathaaparam.h . \EN{0121280383}anarthaarthamathaapyanyat.h tat.h sarvaM hyartha lakshaNam.h . \EN{0121280385}evaM buddhyaa saMprapashyen.h medhaavii kaarya nishchayam.h .. \SC.. \EN{0121280391}yaGYaarthamanyad.h bhavati yaGYe naarthastathaa.aparaH . \EN{0121280393}yaGYasyaarthaarthamevaanyat.h tat.h sarvaM yaGYa saadhanam.h .. \SC.. \EN{0121280401}upamaamatra vakshyaami dharma tattva prakaashiniim.h . \EN{0121280403}yuupaM chhindanti yaGYaarthaM tatra ye paripanthinaH .. \SC.. \EN{0121280411}drumaaH kechana saamantaa dhruvaM chhindanti taan.h api . \EN{0121280413}te chaapi nipatanto.anyaan.h nighnanti cha vanaspatiin.h .. \SC.. \EN{0121280421}evaM koshasya mahato ye naraaH paripanthinaH . \EN{0121280423}taan.h ahatvaa na pashyaami siddhimatra para.ntapa .. \SC.. \EN{0121280431}dhanena jayate lokaavubhau paramimaM tathaa .. \SC.. \EN{0121280433}satyaM cha dharma vachanaM yathaa naastyadhanastathaa .. \SC.. \EN{0121280441}sarvopaayairaadadiita dhanaM yaGYa prayojanam.h . \EN{0121280443}na tulya doshhaH syaad.h evaM kaaryaakaaryeshhu bhaarata .. \SC.. \EN{0121280451}naitau saMbhavato raajan.h katha.nchid.h api bhaarata . \EN{0121280453}na hyaraNyeshhu pashyaami dhana vR^iddhaan.h ahaM kvachit.h .. \SC.. \EN{0121280461}yad.h idaM dR^ishyate vittaM pR^ithivyaamiha ki.nchana . \EN{0121280463}mamedaM syaan.h mamedaM syaad.h ityayaM kaan.h . kshate janaH .. \SC.. \EN{0121280471}na cha raajya samo dharmaH kashchid.h asti para.ntapa . \EN{0121280473}dharmaM sha.nsanti te raaGYaamaapad.h arthamito.anyathaa .. \SC.. \EN{0121280481}daanena karmaNaa chaanye tapasaa.anye tapasvinaH . \EN{0121280483}buddhyaa daakshyeNa chaapyanye chinvanti dhana sa.nchayaan.h .. \SC.. \EN{0121280491}adhanaM durbalaM praahurdhanena balavaan.h bhavet.h . \EN{0121280493}sarvaM dhanavataH praapyaM sarvaM tarati koshavaan.h . \EN{0121280495}koshaad.h dharmashcha kaamashcha paro lokastathaapyayam.h .. \SC.. (iti)\medskip\hrule\medskip %49 %\EN{=apaddharma}parvan(129-167) = \EN{0121290011}kshiiNasya diirgha suutrasya saanukroshasya bandhushhu . {y} \EN{0121290013}virakta paura raashhTrasya nirdravya nichayasya cha .. \SC.. \EN{0121290021}parisha.nkita mukhyasya sruta mantrasya bhaarata . \EN{0121290023}asaMbhaavita mitrasya bhinnaamaatyasya sarvashaH .. \SC.. \EN{0121290031}para chakraabhiyaatasya durbalasya baliiyasaa . \EN{0121290033}aapanna chetaso bruuhi kiM kaaryamavashishhyate .. \SC.. \EN{0121290041}baahyashched.h vijigiishhuH syaad.h dharmaartha kushalaH shuchiH . {bh} \EN{0121290043}javena sa.ndhiM kurviita puurvaan.h puurvaa vimokshayan.h .. \SC.. \EN{0121290051}adharma vijigiishhushched.h balavaan.h paapa nishchayaH . \EN{0121290053}aatmanaH sa.nnirodhena sa.ndhiM tenaabhiyojayet.h .. \SC.. \EN{0121290061}apaasya raaja dhaaniiM vaa tared.h anyena vaa.a.apadam.h . \EN{0121290063}tad.h bhaava bhaave dravyaaNi jiivan.h punarupaarjayet.h .. \SC.. \EN{0121290071}yaastu syuH kevala tyaagaat.h shaktyaastaritumaapadaH . \EN{0121290073}kastatraadhikamaatmaanaM sa.ntyajed.h artha dharmavit.h .. \SC.. \EN{0121290081}avarodhaajjugupseta kaa sapatna dhane dayaa . \EN{0121290083}na tvevaatmaa pradaatavyaH shakye sati katha.nchana .. \SC.. \EN{0121290091}aabhyantare prakupite baahye chopanipiiDite . {y} \EN{0121290093}kshiiNe koshe srute mantre kiM kaaryamavashishhyate .. \SC.. \EN{0121290101}kshipraM vaa sa.ndhi kaamaH syaat.h kshipraM vaa tiikshNa vikramaH . {bh} \EN{0121290103}padaapanayanaM kshiprametaavat.h saaMparaayikam.h .. \SC.. \EN{0121290111}anuraktena pushhTena hR^ishhTena jagatii pate . \EN{0121290113}alpenaapi hi sainyena mahiiM jayati paarthivaH .. \SC.. \EN{0121290121}hato vaa divamaarohed.h vijayii kshitimaavaset.h . \EN{0121290123}yuddhe tu sa.ntyajan.h praaNaan.h shakrasyaiti salokataam.h .. \SC.. \EN{0121290131}sarva lokaagamaM kR^itvaa mR^idutvaM gantumeva cha . \EN{0121290133}vishvaasaad.h vinayaM kuryaad.h vyavasyed.h vaa.apyupaanahau .. \SC.. \EN{0121290141}apakramitumichchhed.h vaa yathaa kaamaM tu saantvayet.h . \EN{0121290143}vili.ngamitvaa mitreNa tataH svayaM upakramet.h .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0121300011}hiine paramake dharme sarva lokaatila.nghini . {y} \EN{0121300013}sarvasmin.h dasyu saadbhuute pR^ithivyaaM upajiivane .. \SC.. \EN{0121300021}kenaasmin.h braahmaNo jiivejjaghanye kaalaagate . \EN{0121300023}asa.ntyajan.h putra pautraan.h anukroshaat.h pitaamaha .. \SC.. \EN{0121300031}viGYaana balamaasthaaya jiivitavyaM tathaa gate . {bh} \EN{0121300033}sarvaM saadhvarthamevedamasaadhvarthaM na ki.nchana .. \SC.. \EN{0121300041}asaadhubhyo niraadaaya saadhubhyo yaH prayachchhati . \EN{0121300043}aatmaanaM sa.nkramaM kR^itvaa kR^itsna dharmavid.h eva saH .. \SC.. \EN{0121300051}suroshheNaatmano raajan.h raajye sthitimakopayan.h . \EN{0121300053}adattamapyaadadiita daaturvittaM mameti vaa .. \SC.. \EN{0121300061}viGYaana bala puuto yo vartate ninditeshhvapi . \EN{0121300063}vR^itta viGYaanavaan.h dhiiraH kastaM kiM vaktumarhasi .. \SC.. \EN{0121300071}yeshhaaM bala kR^itaa vR^ittirnaishhaamanyaa.abhirochate . \EN{0121300073}tejasaa.abhipravardhante balavanto yudhishhThira .. \SC.. \EN{0121300081}yad.h eva prakR^itaM shaastramavisheshheNa vindati . \EN{0121300083}tad.h eva madhyaaH sevante medhaavii chaapyathottaram.h .. \SC.. \EN{0121300091}R^itvik.h purohitaachaaryaan.h satkR^itairabhipuujitaan.h . \EN{0121300093}na braahmaNaan.h yaatayeta doshhaan.h praapnoti yaatayan.h .. \SC.. \EN{0121300101}etat.h pramaaNaM lokasya chakshureta sanaatanam.h . \EN{0121300103}tat.h pramaaNo.avagaaheta tena tat.h saadhvasaadhu vaa .. \SC.. \EN{0121300111}bahuuni graama vaastavyaa roshhaad.h bruuyuH parasparam.h . \EN{0121300113}na teshhaaM vachanaad.h raajaa satkuryaad.h yaatayeta vaa .. \SC.. \EN{0121300121}na vaachyaH parivaado vai na shrotavyaH katha.nchana . \EN{0121300123}karNaaveva pidhaatavyau prastheyaM vaa tato.anyataH .. \SC.. \EN{0121300131}na vai sataaM vR^ittametat.h parivaado na paishunam.h . \EN{0121300133}guNaanaameva vaktaaraH santaH satsu yudhishhThira .. \SC.. \EN{0121300141}yathaa samadhurau damyau sudaantau saadhu vaahinau . \EN{0121300143}dhuraM udyamya vahatastathaa varteta vai nR^ipaH . \EN{0121300145}yathaa yathaa.asya vahataH sahaayaaH syustathaa.apare .. \SC.. \EN{0121300151}aachaarameva manyante gariiyo dharma lakshaNam.h . \EN{0121300153}apare naivamichchhanti ye sha.nkha likhita priyaaH . \EN{0121300155}maardavaad.h atha lobhaad.h vaa te bruuyurvaakyamiidR^isham.h .. \SC.. \EN{0121300161}aarshhamapyatra pashyanti vikarmasthasya yaapanam.h . \EN{0121300163}na chaarshhaat.h sadR^ishaM ki.nchit.h pramaaNaM vidyate kvachit.h .. \SC.. \EN{0121300171}devaa.api vikarmasthaM yaatayanti naraadhamam.h . \EN{0121300173}vyaajena vindan.h vittaM hi dharmaat.h tu parihiiyate .. \SC.. \EN{0121300181}sarvataH satkR^itaH sadbhirbhuuti prabhava kaaraNaiH . \EN{0121300183}hR^idayenaabhyanuGYaato yo dharmastaM vyavasyati .. \SC.. \EN{0121300191}yashchaturguNa saMpannaM dharmaM veda sa dharmavit.h . \EN{0121300193}aheriva hi dharmasya padaM duHkhaM gaveshhitum.h .. \SC.. \EN{0121300201}yathaa mR^igasya viddhasya mR^iga vyaadhaH padaM nayet.h . \EN{0121300203}kakshe rudhira paatena tathaa dharma padaM nayet.h .. \SC.. \EN{0121300211}evaM sadbhirviniitena pathaa gantavyamachyuta . \EN{0121300213}raaja R^ishhiiNaaM vR^ittametad.h avagachchha yudhishhThira .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0121310011}sva raashhTraat.h para raashhTraachcha koshaM sa.njanayen.h nR^ipaH . {bh} \EN{0121310013}koshaadd.h hi dharmaH kaunteya raajya muulaH pravartate .. \SC.. \EN{0121310021}tasmaat.h sa.njanayet.h koshaM sa.nhR^itya paripaalayet.h . \EN{0121310023}paripaalyaanugR^ihNiiyaad.h eshha dharmaH sanaatanaH .. \SC.. \EN{0121310031}na koshaH shuddha shauchena na nR^isha.nsena jaayate . \EN{0121310033}padaM madhyamamaasthaaya kosha sa.ngrahaNaM charet.h .. \SC.. \EN{0121310041}abalasya kutaH kosho hyakoshasya kuto balam.h . \EN{0121310043}abalasya kuto raajyamaraaGYaH shriiH kuto bhavet.h .. \SC.. \EN{0121310051}uchchairvR^itteH shriyo haaniryathaiva maraNaM tathaa . \EN{0121310053}tasmaat.h koshaM balaM mitraaNyatha raajaa vivardhayet.h .. \SC.. \EN{0121310061}hiina koshaM hi raajaanamavajaananti maanavaaH . \EN{0121310063}na chaasyaalpena tushhyanti kaaryamabhyutsahanti cha .. \SC.. \EN{0121310071}shriyo hi kaaraNaad.h raajaa satkriyaaM labhate paraam.h . \EN{0121310073}saa.asya guuhati paapaani vaaso guhyamiva striyaaH .. \SC.. \EN{0121310081}R^iddhimasyaanuvartante puraa viprakR^itaa janaaH . \EN{0121310083}shaalaa vR^ikevaajasraM jighaa.nsuun.h iva vindati . \EN{0121310085}iidR^ishasya kuto raaGYaH sukhaM bharata sattama .. \SC.. \EN{0121310091}udyachchhed.h eva na glaayed.h udyamo hyeva paurushham.h . \EN{0121310093}apyaparvaNi bhajyeta na nameteha kasyachit.h .. \SC.. \EN{0121310101}apyaraNyaM samaashritya charerdasyu gaNaiH saha . \EN{0121310103}na tvevoddhR^ita maryaadairdasyubhiH sahitashcharet.h . \EN{0121310105}dasyuunaaM sulabhaa senaa raudra karmasu bhaarata .. \SC.. \EN{0121310111}ekaantena hyamaryaadaat.h sarvo.apyudvijate janaH . \EN{0121310113}dasyavo.apyupasha.nkante niranukrosha kaariNaH .. \SC.. \EN{0121310121}sthaapayed.h eva maryaadaaM jana chitta prasaadiniim.h . \EN{0121310123}alpaa.apyatheha maryaadaa loke bhavati puujitaa .. \SC.. \EN{0121310131}naayaM loko.asti na paraiti vyavasito janaH . \EN{0121310133}naalaM gantuM cha vishvaasaM naastike bhaya sha.nkini .. \SC.. \EN{0121310141}yathaa sadbhiH paraadaanamahi.nsaa dasyubhistathaa . \EN{0121310143}anurajyanti bhuutaani samaryaadeshhu dasyushhu .. \SC.. \EN{0121310151}ayudhyamaanasya vadho daaraamarshaH kR^ita ghnataa . \EN{0121310153}brahmavit.h tasya chaadaanaM niHsheshha karaNaM tathaa . \EN{0121310155}striyaa moshhaH paristhaanaM dasyushhvetad.h vigarhitam.h .. \SC.. \EN{0121310161}saishhaiva bhavati dasyuretaani varjayan.h . \EN{0121310163}abhisa.ndadhate ye na vinaashaayaasya bhaarata . \EN{0121310165}nasheshhamevopaalabhya na kurvanti iti nishchayaH .. \SC.. \EN{0121310171}tasmaat.h sasheshhaM kartavyaM svaadhiinamapi dasyubhiH . \EN{0121310173}na balastho.ahamasmi iti nR^isha.nsaani samaacharet.h .. \SC.. \EN{0121310181}sasheshha kaariNastaata sheshhaM pashyanti sarvataH . \EN{0121310183}niHsheshha kaariNo nityamasheshha karaNaad.h bhayam.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0121320011}atra karmaanta vachanaM kiirtayanti puraavidaH . {bh} \EN{0121320013}pratyakshaaveva dharmaarthau kshatriyasya vijaanataH . \EN{0121320015}tatra na vyavadhaatavyaM parokshaa dharma yaapanaa .. \SC.. \EN{0121320021}adharmo dharmaityetad.h yathaa vR^ika padaM tathaa . \EN{0121320023}dharmaadharma phale jaatu na dadarsheha kashchana .. \SC.. \EN{0121320031}bubhuushhed.h balavaan.h eva sarvaM balavato vashe . \EN{0121320033}shriyaM balamamaatyaa.nshcha balavaan.h iha vindati .. \SC.. \EN{0121320041}yo hyanaaDhyaH sa patitastad.h uchchhishhTaM yad.h alpakam.h . \EN{0121320043}bahvapathyaM balavati na ki.nchit.h traayate bhayaat.h .. \SC.. \EN{0121320051}ubhau satyaadhikaarau tau traayete mahato bhayaat.h . \EN{0121320053}ati dharmaad.h balaM manye balaad.h dharmaH pravartate .. \SC.. \EN{0121320061}bale pratishhThito dharmo dharaNyaamiva ja.ngamaH . \EN{0121320063}dhuumo vaayoriva vashaM balaM dharmo.anuvartate .. \SC.. \EN{0121320071}aniishvare balaM dharmo drumaM vallii iva sa.nshritaa . \EN{0121320073}vashyo balavataaM dharmaH sukhaM bhogavataamiva . \EN{0121320075}naastyasaadhyaM balavataaM sarvaM balavataaM shuchi .. \SC.. \EN{0121320081}duraachaaraH kshiiNa balaH parimaaNaM niyachchhati . \EN{0121320083}atha tasmaad.h udvijate sarvo loko vR^ikaad.h iva .. \SC.. \EN{0121320091}apadhvasto hyavamato duHkhaM jiivati jiivitam.h . \EN{0121320093}jiivitaM yad.h avakshiptaM yathaiva maraNaM tathaa .. \SC.. \EN{0121320101}yad.h enamaahuH paapena chaaritreNa vinikshatam.h . \EN{0121320103}sa bhR^ishaM tapyate anena vaak.h shalyena parikshataH .. \SC.. \EN{0121320111}atraitad.h aahuraachaaryaaH paapasya parimokshaNe . \EN{0121320113}trayiiM vidyaaM nishheveta tathopaasiita sa dvijaan.h .. \SC.. \EN{0121320121}prasaadayen.h madhurayaa vaachaa.apyatha cha karmaNaa . \EN{0121320123}mahaa manaashchaiva bhaved.h vivahechcha mahaa kule .. \SC.. \EN{0121320131}ityasmi iti vaded.h evaM pareshhaaM kiirtayan.h guNaan.h . \EN{0121320133}japed.h udaka shiilaH syaat.h peshalo naatijalpanaH .. \SC.. \EN{0121320141}brahma kshatraM saMpravished.h bahu kR^itvaa sudushhkaram.h . \EN{0121320143}uchyamaano.api lokena bahu tat.h tad.h achintayan.h .. \SC.. \EN{0121320151}apaapo hyevamaachaaraH kshipraM bahu mato bhavet.h . \EN{0121320153}sukhaM vittaM cha bhuJNjiita vR^ittenaanena gopayet.h . \EN{0121320155}loke cha labhate puujaaM paratra cha mahat.h phalam.h .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0121330011}atraapyudaaharanti imamitihaasaM puraatanam.h . {bh} \EN{0121330013}yathaa dasyuH samaryaadaH pretya bhaave na nashyati .. \SC.. \EN{0121330021}prahartaa matimaan.h shuuraH shrutavaan.h anR^isha.nsavaan.h . \EN{0121330023}rakshann.h akshayiNaM dharmaM brahmaNyo guru puujakaH .. \SC.. \EN{0121330031}nishhaadyaaM kshatriyaajjaataH kshatra dharmaanupaalakaH . \EN{0121330033}kaapavyo naama naishhaadirdasyutvaat.h siddhimaaptavaan.h .. \SC.. \EN{0121330041}araNye saaya puurvaahNe mR^iga yuutha prakopitaa . \EN{0121330043}vidhiGYo mR^iga jaatiinaaM nipaanaanaaM cha kovidaH .. \SC.. \EN{0121330051}sarva kaanana deshaGYaH paariyaatra charaH sadaa . \EN{0121330053}dharmaGYaH sarva bhuutaanaamamogheshhurdR^iDhaayudhaH .. \SC.. \EN{0121330061}apyaneka shataaH senaaikaiva jigaaya saH . \EN{0121330063}sa vR^iddhaavandha pitarau mahaa.araNye abhyapuujayat.h .. \SC.. \EN{0121330071}madhu maa.nsairmuula phalairannairuchchaavachairapi . \EN{0121330073}satkR^itya bhojayaamaasa samyak.h parichachaara cha .. \SC.. \EN{0121330081}aaraNyakaan.h pravrajitaan.h braahmaNaan.h paripaalayan.h . \EN{0121330083}api tebhyo mR^igaan.h hatvaa ninaaya cha mahaa vane .. \SC.. \EN{0121330091}ye sma na pratigR^ihNanti dasyu bhojana sha.nkayaa . \EN{0121330093}teshhaamaasajya geheshhu kaalyaiva sa gachchhati .. \SC.. \EN{0121330101}taM bahuuni sahasraaNi graamaNitve abhivavrire . \EN{0121330103}nirmaryaadaani dasyuunaaM niranukrosha kaariNaam.h .. \SC.. \EN{0121330111}muhuurta desha kaalaGYa praaGYa shiila dR^iDhaayudha . {Dasyavah} \EN{0121330113}graamaNiirbhava no mukhyaH sarveshhaameva sammataH .. \SC.. \EN{0121330121}yathaa yathaa vakshyasi naH karishhyaamastathaa tathaa . \EN{0121330123}paalayaasmaan.h yathaa nyaayaM yathaa maataa yathaa pitaa .. \SC.. \EN{0121330131}maa vadhiistvaM striyaM bhiiruM maa shishuM maa tapasvinam.h . {k} \EN{0121330133}naayudhyamaano hantavyo na cha graahyaa balaat.h striyaH .. \SC.. \EN{0121330141}sarvathaa strii na hantavyaa sarva sattveshhu yudhyataa . \EN{0121330143}nityaM go braahmaNe svasti yoddhavyaM cha tad.h arthataH .. \SC.. \EN{0121330151}sasyaM cha naapahantavyaM siira vighnaM cha maa kR^ithaaH . \EN{0121330153}puujyante yatra devaashcha pitaro.atithayastathaa .. \SC.. \EN{0121330161}sarva bhuuteshhvapi cha vai braahmaNo mokshamarhati . \EN{0121330163}kaaryaa chaapachitisteshhaaM sarva svenaapi yaa bhavet.h .. \SC.. \EN{0121330171}yasya hyete saMprarushhTaa mantrayanti paraabhavam.h . \EN{0121330173}na tasya trishhu lokeshhu traataa bhavati kashchana .. \SC.. \EN{0121330181}yo braahmaNaan.h paribhaved.h vinaashaM vaa.api rochayet.h . \EN{0121330183}suuryodayaivaavashyaM dhruvaM tasya paraabhavaH .. \SC.. \EN{0121330191}ihaiva phalamaasiinaH pratyaakaa.nkshati shaktitaH . \EN{0121330193}ye ye no na pradaasyanti taa.nstaan.h senaa.abhiyaasyati .. \SC.. \EN{0121330201}shishhTyarthaM vihito daNDo na vadhaarthaM vinishchayaH . \EN{0121330203}ye cha shishhTaan.h prabaadhante dharmasteshhaaM vadhaH smR^itaH .. \SC.. \EN{0121330211}ye hi raashhTroparodhena vR^ittiM kurvanti kechana . \EN{0121330213}tad.h eva te anu miiyante kuNapaM kR^imayo yathaa .. \SC.. \EN{0121330221}ye punardharma shaastreNa varterann.h iha dasyavaH . \EN{0121330223}api te dasyavo bhuutvaa kshipraM siddhimavaapnuyuH .. \SC.. \EN{0121330231}tat.h sarvaM upachakruste kaapavyasyaanushaasanam.h . {bh} \EN{0121330233}vR^ittiM cha lebhire sarve paapebhyashchaapyupaaraman.h .. \SC.. \EN{0121330241}kaapavyaH karmaNaa tena mahatiiM siddhimaaptavaan.h . \EN{0121330243}saadhuunaamaacharay.nkshemaM dasyuun.h paapaan.h nivartayan.h .. \SC.. \EN{0121330251}idaM kaapavya charitaM yo nityamanukiirtayet.h . \EN{0121330253}naaraNyebhyaH sa bhuutebhyo bhayamaarchhet.h kadaachana .. \SC.. \EN{0121330261}bhayaM tasya na martyebhyo naamartyebhyaH katha.nchana . \EN{0121330263}na sato naasato raajan.h sa hyaraNyeshhu gopatiH .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0121340011}atra gaathaa brahma giitaaH kiirtayanti puraavidaH . {bh} \EN{0121340013}yena maargeNa raajaanaH koshaM sa.njanayanti cha .. \SC.. \EN{0121340021}na dhanaM yaGYa shiilaanaaM haaryaM deva svameva tat.h . \EN{0121340023}dasyuunaaM nishhkriyaaNaaM cha kshatriyo hartumarhati .. \SC.. \EN{0121340031}imaaH prajaaH kshatriyaaNaaM rakshyaashchaadyaashcha bhaarata . \EN{0121340033}dhanaM hi kshatriyasyeha dvitiiyasya na vidyate .. \SC.. \EN{0121340041}tad.h asya syaad.h balaarthaM vaa dhanaM yaGYaarthameva vaa . \EN{0121340043}abhogyaa hyoshhadhiishchhittvaa bhogyaaiva pachantyuta .. \SC.. \EN{0121340051}yo vai na devaan.h na pitR^In.h na martyaan.h havishhaa.archati . \EN{0121340053}aanantikaaM taaM dhanitaamaahurveda vido janaaH .. \SC.. \EN{0121340061}haret.h tad.h draviNaM raajan.h dhaarmikaH pR^ithivii patiH . \EN{0121340063}na hi tat.h priiNayel lokaan.h na koshaM tad.h vidhaM nR^ipaH .. \SC.. \EN{0121340071}asaadhubhyo niraadaaya saadhubhyo yaH prayachchhati . \EN{0121340073}aatmaanaM sa.nkramaM kR^itvaa manye dharmavid.h eva saH .. \SC.. \EN{0121340081}audbhijjaa jantavaH kechid.h yukta vaacho yathaa tathaa . \EN{0121340083}anishhTataH saMbhavanti tathaa yaGYaH prataayate .. \SC.. \EN{0121340091}yathaiva da.nsha mashakaM yathaa chaaNDa pipiilikam.h . \EN{0121340093}saiva vR^ittirayaGYeshhu tathaa dharmo vidhiiyate .. \SC.. \EN{0121340101}yathaa hyakasmaad.h bhavati bhuumau paa.nsu tR^iNolapam.h . \EN{0121340103}tathaiveha bhaved.h dharmaH suukshmaH suukshmataro.api cha .. \SC.. (iti)\medskip\hrule\medskip %10 \EN{0121350011}atraiva chedamavyagraH shR^iNvaakhyaanamanuttamam.h . {bh} \EN{0121350013}diirgha suutraM samaashritya kaaryaakaarya vinishchaye .. \SC.. \EN{0121350021}naatigaadhe jala sthaaye suhR^idaH shakulaastrayaH . \EN{0121350023}prabhuuta matsye kaunteya babhuuvuH saha chaariNaH .. \SC.. \EN{0121350031}atraikaH praapta kaalaGYo diirgha darshii tathaa.aparaH . \EN{0121350033}diirgha suutrashcha tatraikastrayaaNaaM jala chaariNaam.h .. \SC.. \EN{0121350041}kadaachit.h tajjala sthaayaM matsya bandhaaH samantataH . \EN{0121350043}niHsraavayaamaasuratho nimneshhu vividhairmukhaiH .. \SC.. \EN{0121350051}prakshiiyamaaNaM taM buddhvaa jala sthaayaM bhayaagame . \EN{0121350053}avraviid.h diirgha darshii tu taavubhau suhR^idau tadaa .. \SC.. \EN{0121350061}iyamaapat.h samutpannaa sarveshhaaM salila okasaam.h . \EN{0121350063}shiighramanyatra gachchhaamaH panthaa yaavan.h na dushhyati .. \SC.. \EN{0121350071}anaagatamanarthaM hi sunayairyaH prabaadhate . \EN{0121350073}na sa sa.nshayamaapnoti rochataaM vaaM vrajaamahe .. \SC.. \EN{0121350081}diirgha suutrastu yastatra so.abraviit.h samyag.h uchyate . \EN{0121350083}na tu kaaryaa tvaraa yaavad.h iti me nishchitaa matiH .. \SC.. \EN{0121350091}atha saMpratipattiGYaH praabraviid.h diirgha darshinam.h . \EN{0121350093}praapte kaale na me ki.nchin.h nyaayataH parihaasyate .. \SC.. \EN{0121350101}evaM ukto niraakraamad.h diirgha darshii mahaa matiH . \EN{0121350103}jagaama srotasaikena gaMbhiira salilaashayam.h .. \SC.. \EN{0121350111}tataH prasruta toyaM taM samiikshya salilaashayam.h . \EN{0121350113}babandhurvividhairyogairmatsyaan.h matsyopajiivinaH .. \SC.. \EN{0121350121}viloDyamaane tasmi.nstu srota toye jalaashaye . \EN{0121350123}agachchhad.h grahaNaM tatra diirgha suutraH sahaaparaiH .. \SC.. \EN{0121350131}uddaanaM kriyamaaNaM cha matsyaanaaM viikshya rajjubhiH . \EN{0121350133}pravishyaantaramanyeshhaamagrasat.h pratipattimaan.h .. \SC.. \EN{0121350141}grastameva tad.h uddaanaM gR^ihiitvaa.a.asta tathaiva saH . \EN{0121350143}sarvaan.h eva tu taa.nstatra te vidurgrathiteti .. \SC.. \EN{0121350151}tataH prakshaalyamaaneshhu matsyeshhu vimale jale . \EN{0121350153}taktvaa rajjuM vimukto.abhuut.h shiighraM saMpratipattimaan.h .. \SC.. \EN{0121350161}diirgha suutrastu mandaatmaa hiina buddhirachetanaH . \EN{0121350163}maraNaM praaptavaan.h muuDho yathaivopahatendriyaH .. \SC.. \EN{0121350171}evaM praaptatamaM kaalaM yo mohaan.h naavabudhyate . \EN{0121350173}sa vinashyati vai kshipraM diirgha suutro yathaa jhashhaH .. \SC.. \EN{0121350181}aadau na kurute shreyaH kushalo.asmi iti yaH pumaan.h . \EN{0121350183}sa sa.nshayamavaapnoti yathaa saMpratipattimaan.h .. \SC.. \EN{0121350191}anaagata vidhaanaM tu yo naraH kurute kshamam.h . \EN{0121350193}shreyaH praapnoti so.atyarthaM diirgha darshii yathaa hyasau .. \SC.. \EN{0121350201}kalaaH kaashhThaa muhuurtaashcha dinaa naaDyaH kshaNaa lavaaH . \EN{0121350203}pakshaa maasaashcha R^itavastulyaaH saMvatsaraaNi cha .. \SC.. \EN{0121350211}pR^ithivii deshaityuktaH kaalaH sa cha na dR^ishyate . \EN{0121350213}abhipretaartha siddhyarthaM nyaayato yachcha tat.h tathaa .. \SC.. \EN{0121350221}etau dharmaartha shaastreshhu moksha shaastreshhu cha R^ishhibhiH . \EN{0121350223}pradhaanaaviti nirdishhTau kaameshaabhimatau nR^iNaam.h .. \SC.. \EN{0121350231}pariikshya kaarii yuktastu samyak.h samupapaadayet.h . \EN{0121350233}desha kaalaavabhipretau taabhyaaM phalamavaapnuyaat.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0121360011}sarvatra buddhiH kathitaa shreshhThaa te bharata R^ishhabha . {y} \EN{0121360013}anaagataa tathotpannaa diirgha suutraa vinaashinii .. \SC.. \EN{0121360021}tad.h ichchhaami paraaM buddhiM shrotuM bharata sattama . \EN{0121360023}yathaa raajan.h na muhyeta shatrubhiH parivaaritaH .. \SC.. \EN{0121360031}dharmaartha kushala praaGYa sarva shaastra vishaarada . \EN{0121360033}pR^ichchhaami tvaa kuru kshreshhTha tan.h me vyaakhyaatumarhasi .. \SC.. \EN{0121360041}shatrubhirbahubhirgrasto yathaa varteta paarthivaH . \EN{0121360043}etad.h ichchhaamyahaM shrotuM sarvameva yathaa vidhi .. \SC.. \EN{0121360051}vishhamasthaM hi raajaanaM shatravaH paripanthinaH . \EN{0121360053}bahavo.apyekaM uddhartuM yatante puurva taapitaaH .. \SC.. \EN{0121360061}sarvataH praarthyamaanena durbalena mahaa balaiH . \EN{0121360063}ekenaivaasahaayena shakyaM sthaatuM kathaM bhavet.h .. \SC.. \EN{0121360071}kathaM mitramariM chaiva vindeta bharata R^ishhabha . \EN{0121360073}cheshhTitavyaM kathaM chaatha shatrormitrasya chaantare .. \SC.. \EN{0121360081}praGYaata lakshaNe raajann.h amitre mitrataaM gate . \EN{0121360083}kathaM nu purushhaH kuryaat.h kiM vaa kR^itvaa sukhii bhavet.h .. \SC.. \EN{0121360091}vigrahaM kena vaa kuryaat.h sa.ndhiM vaa kena yojayet.h . \EN{0121360093}kathaM vaa shatru madhyastho vartetaabalavaan.h iti .. \SC.. \EN{0121360101}etad.h vai sarva kR^ityaanaaM paraM kR^ityaM para.ntapa . \EN{0121360103}naitasya kashchid.h vaktaa.asti shrotaa chaapi sudurlabhaH .. \SC.. \EN{0121360111}R^ite shaantanavaad.h bhiishhmaat.h satya sa.ndhaajjitendriyaat.h . \EN{0121360113}tad.h anvishhya mahaa baaho sarvametad.h vadasva me .. \SC.. \EN{0121360121}tvad.h yukto.ayamanuprashno yudhishhThira guNodayaH . {bh} \EN{0121360123}shR^iNu me putra kaartsnyena guhyamaapatsu bhaarata .. \SC.. \EN{0121360131}amitro mitrataaM yaati mitraM chaapi pradushhyati . \EN{0121360133}saamarthya yogaat.h kaaryaaNaaM tad.h gatyaa hi sadaa gatiH .. \SC.. \EN{0121360141}tasmaad.h vishvasitavyaM cha vigrahaM cha samaacharet.h . \EN{0121360143}deshaM kaalaM cha viGYaaya kaaryaakaarya vinishchaye .. \SC.. \EN{0121360151}sa.ndhaatavyaM budhairnityaM vyavasyaM cha hitaarthibhiH . \EN{0121360153}amitrairapi sa.ndheyaM praaNaa rakshyaashcha bhaarata .. \SC.. \EN{0121360161}yo hyamitrairnaro nityaM na sa.ndadhyaad.h apaNDitaH . \EN{0121360163}na so.arthamaapnuyaat.h ki.nchit.h phalaanyapi cha bhaarata .. \SC.. \EN{0121360171}yastvamitreNa sa.ndhatte mitreNa cha virudhyate . \EN{0121360173}artha yuktiM samaalokya sumahad.h vindate phalam.h .. \SC.. \EN{0121360181}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121360183}maarjaarasya cha sa.vaadaM nyagrodhe muushhakasya cha .. \SC.. \EN{0121360191}vane mahati kasmi.nshchin.h nyagrodhaH sumahaan.h abhuut.h . \EN{0121360193}lataa jaala parichchhanno naanaa dvija gaNaayutaH .. \SC.. \EN{0121360201}skandhavaan.h megha sa.nkaashaH shiitachchhaayo mano ramaH . \EN{0121360203}vairantyamabhito jaatastarurvyaala mR^igaakulaH .. \SC.. \EN{0121360211}tasya muulaM samaashritya kR^itvaa shata mukhaM bilam.h . \EN{0121360213}vasati sma mahaa praaGYaH palito naama muushhakaH .. \SC.. \EN{0121360221}shaakhaashcha tasya sa.nshritya vasati sma sukhaM puraH . \EN{0121360223}lomasho naama maarjaaraH pakshi sattvaavasaadakaH .. \SC.. \EN{0121360231}tatra chaagatya chaaNDaalo vairantya kR^ita ketanaH . \EN{0121360233}ayojayat.h taM unmaathaM nityamastaM gate ravau .. \SC.. \EN{0121360241}tatra snaayumayaan.h paashaan.h yathaavat.h sa.nnidhaaya saH . \EN{0121360243}gR^ihaM gatvaa sukhaM shete prabhaataameti sharvariim.h .. \SC.. \EN{0121360251}tatra sma nityaM badhyante naktaM bahu vidhaa mR^igaaH . \EN{0121360253}kadaachit.h tatra maarjaarastvapramatto.apyabadhyata .. \SC.. \EN{0121360261}tasmin.h baddhe mahaa praaGYaH shatrau nityaatataayini . \EN{0121360263}taM kaalaM palito GYaatvaa vichachaara sunirbhayaH .. \SC.. \EN{0121360271}tenaanucharataa tasmin.h vane vishvasta chaariNaa . \EN{0121360273}bhakshaM vicharamaaNena na chiraad.h dR^ishhTamaamishham.h .. \SC.. \EN{0121360281}sa taM unmaathamaaruhya tad.h aamishhamabhakshayat.h . \EN{0121360283}tasyopari sapatnasya baddhasya manasaa hasan.h .. \SC.. \EN{0121360291}aamishhe tu prasaktaH sa kadaachid.h avalokayan.h . \EN{0121360293}apashyad.h aparaM ghoramaatmanaH shatrumaagatam.h .. \SC.. \EN{0121360301}shara prasuuna sa.nkaashaM mahii vivara shaayinam.h . \EN{0121360303}nakulaM harikaM naama chapalaM taamra lochanam.h .. \SC.. \EN{0121360311}tena muushhaka gandhena tvaramaaNaM upaagatam.h . \EN{0121360313}bhakshaarthaM lelihad.h vaktraM bhuumaavuurdhva mukhaM sthitam.h .. \SC.. \EN{0121360321}shakhaa gatamariM chaanyad.h apashyat.h koTaraalayam.h . \EN{0121360323}uluukaM chandrakaM naama tiikshNa tuNDaM kshapaa charam.h .. \SC.. \EN{0121360331}gatasya vishhayaM tasya nakuloluukayostadaa . \EN{0121360333}athaasyaasiid.h iyaM chintaa tat.h praapya sumahad.h bhayam.h .. \SC.. \EN{0121360341}aapadyasyaaM sukashhTaayaaM maraNe samupasthite . \EN{0121360343}samantaad.h bhayotpanne kathaM kaaryaM hitaishhiNaa .. \SC.. \EN{0121360351}sa tathaa sarvato ruddhaH sarvatra sama darshanaH . \EN{0121360353}abhavad.h bhaya sa.ntaptashchakre chemaaM paraaM gatim.h .. \SC.. \EN{0121360361}aapad.h vinaasha bhuuyishhThaa shataaikiiyaM cha jiivitam.h . \EN{0121360363}samanta sa.nshayaa cheyamasmaan.h aapad.h upasthitaa .. \SC.. \EN{0121360371}gataM hi sahasaa bhuumiM nakulo maaM samaapnuyaat.h . \EN{0121360373}uluukashcheha tishhThantaM maarjaaraH paasha sa.nkshayaat.h .. \SC.. \EN{0121360381}na tvevaasmad.h vidhaH praaGYaH sammohaM gantumarhati . \EN{0121360383}karishhye jiivite yatnaM yaavad.h uchchhvaasa nigraham.h .. \SC.. \EN{0121360391}na hi buddhyaa.anvitaaH praaGYaa niiti shaastra vishaaradaaH . \EN{0121360393}saMbhramantyaapadaM praapya mahato.arthaan.h avaapya cha .. \SC.. \EN{0121360401}na tvanyaamiha maarjaaraad.h gatiM pashyaami saaMpratam.h . \EN{0121360403}vishhamastho hyayaM jantuH kR^ityaM chaasya mahan.h mayaa .. \SC.. \EN{0121360411}jiivitaarthii kathaM tvadya praarthitaH shatrubhistribhiH . \EN{0121360413}tasmaad.h imamahaM shatruM maarjaaraM sa.nshrayaami vai .. \SC.. \EN{0121360421}kshatra vidyaaM samaashritya hitamasyopadhaaraye . \EN{0121360423}yenemaM shatru sa.nghaataM mati puurveNa vaJNchaye .. \SC.. \EN{0121360431}ayamatyanta shatrurme vaishhamyaM paramaM gataH . \EN{0121360433}muuDho graahayituM svaarthaM sa.ngatyaa yadi shakyate .. \SC.. \EN{0121360441}kadaachid.h vyasanaM praapya sa.ndhiM kuryaan.h mayaa saha. \EN{0121360443}balinaa sa.nnivishhTasya shatrorapi parigrahaH . \EN{0121360445}kaaryaityaahuraachaaryaa vishhame jiivitaarthinaa .. \SC.. \EN{0121360451}shreyaan.h hi paNDitaH shatrurna cha mitramapaNDitam.h . \EN{0121360453}mama hyamitre maarjaare jiivitaM saMpratishhThitam.h .. \SC.. \EN{0121360461}hantainaM saMpravakshyaami hetumaatmaabhirakshaNe . \EN{0121360463}api idaaniimayaM shatruH sa.ngatyaa paNDito bhavet.h .. \SC.. \EN{0121360471}tato.artha gati tattvaGYaH sa.ndhi vigraha kaala vit.h . \EN{0121360473}saantva puurvamidaM vaakyaM maarjaaraM muushhako.abraviit.h .. \SC.. \EN{0121360481}sauhR^idena bhibhaashhe tvaa kachchin.h maarjaara jiivasi . \EN{0121360483}jiivitaM hi tavechchhaami shreyaH saadhaaraNaM hi nau .. \SC.. \EN{0121360491}na te saumya vishhattavyaM jiivishhyasi yathaa puraa . \EN{0121360493}ahaM tvaaM uddharishhyaami praaNaan.h jahyaaM hi te kR^ite .. \SC.. \EN{0121360501}asti kashchid.h upaayo.atra pushhkalaH pratibhaati maam.h . \EN{0121360503}yena shakyastvayaa mokshaH praaptuM shreyo yathaa mayaa .. \SC.. \EN{0121360511}mayaa hyupaayo dR^ishhTo.ayaM vichaarya matimaatmanaH . \EN{0121360513}aatmaarthaM cha tvad.h arthaM cha shreyaH saadhaaraNaM hi nau .. \SC.. \EN{0121360521}idaM hi nakuloluukaM paapa buddhyabhitaH sthitam.h . \EN{0121360523}na dharshhayati maarjaara tena me svasti saaMpratam.h .. \SC.. \EN{0121360531}kuuja.nshchapala netro.ayaM kaushiko maaM niriikshate . \EN{0121360533}naga shaakhaa grahastishhTha.nstasyaahaM bhR^ishaM udvije .. \SC.. \EN{0121360541}sataaM saaptapadaM sakhyaM sa vaaso me asi paNDitaH . \EN{0121360543}saaMvaasyakaM karishhyaami naasti te mR^ityuto bhayam.h .. \SC.. \EN{0121360551}na hi shaknoshhi maarjaara paashaM chhettuM vinaa mayaa . \EN{0121360553}ahaM chhetsyaami te paashaM yadi maaM tvaM na hi.nsasi .. \SC.. \EN{0121360561}tvamaashrito nagasyaagraM muulaM tvahaM upaashritaH . \EN{0121360563}chiroshhitaavihaavaaM vai vR^ikshe asmin.h viditaM hi te .. \SC.. \EN{0121360571}yasminn.h aashvasate kashchid.h yashcha naashvasate kvachit.h . \EN{0121360573}na tau dhiiraaH prasha.nsanti nityaM udvigna chetasau .. \SC.. \EN{0121360581}tasmaad.h vivardhataaM priitiH satyaa sa.ngatirastu nau . \EN{0121360583}kaalaatiitamapaarthaM hi na prasha.nsanti paNDitaaH .. \SC.. \EN{0121360591}artha yuktimimaaM taavad.h yathaa bhuutaaM nishaamaya . \EN{0121360593}tava jiivitamichchhaami tvaM mamechchhasi jiivitam.h .. \SC.. \EN{0121360601}kashchid.h tarati kaashhThena sugaMbhiiraaM mahaa nadiim.h . \EN{0121360603}sa taarayati tat.h kaashhThaM sa cha kaashhThena taaryate .. \SC.. \EN{0121360611}iidR^isho nau samaayogo bhavishhyati sunistaram.h . \EN{0121360613}ahaM tvaaM taarayishhyaami tvaM cha maaM taarayishhyasi .. \SC.. \EN{0121360621}evaM uktvaa tu palitastad.h arthaM ubhayorhitam.h . \EN{0121360623}hetumad.h grahaNiiyaM cha kaalaakaa.nkshii vyapaikshata .. \SC.. \EN{0121360631}atha suvyaahR^itaM tasya shrutvaa shatrurvichakshaNaH . \EN{0121360633}hetumad.h grahaNiiyaarthaM maarjaaro vaakyamabraviit.h .. \SC.. \EN{0121360641}buddhimaan.h vaakya saMpannastad.h vaakyamanuvarNayan.h . \EN{0121360643}taamavasthaamavekshyaantyaaM saamnaiva pratyapuujayat.h .. \SC.. \EN{0121360651}tatastiikshNaagra dashano vauDuurya maNi lochanaH . \EN{0121360653}muushhakaM mandaM udviikshya maarjaaro lomasho.abraviit.h .. \SC.. \EN{0121360661}nandaami saumya bhadraM te yo maaM jiivantamichchhasi . \EN{0121360663}shreyashcha yadi jaaniishhe kriyataaM maa vichaaraya .. \SC.. \EN{0121360671}ahaM hi dR^iDhamaapannastvamaapannataro mayaa . \EN{0121360673}dvayoraapannayoH sa.ndhiH kriyataaM maa vichaaraya .. \SC.. \EN{0121360681}vidhatsva praapta kaalaM yat.h kaaryaM sidhyatu chaavayoH . \EN{0121360683}mayi kR^ichchhraad.h vinirmukte na vina.nkshyati te kR^itam.h .. \SC.. \EN{0121360691}nyasta maano.asmi bhakto.asmi shishhyastvadd.h hita kR^it.h tathaa . \EN{0121360693}nidesha vasha vartii cha bhavantaM sharaNaM gataH .. \SC.. \EN{0121360701}ityevaM uktaH palito maarjaaraM vashamaagatam.h . \EN{0121360703}vaakyaM hitaM uvaachedamabhiniitaarthamarthavat.h .. \SC.. \EN{0121360711}udaaraM yad.h bhavaan.h aaha naitat.h chitraM bhavad.h vidhe . \EN{0121360713}vidito yastu maargo me hitaarthaM shR^iNu taM mama .. \SC.. \EN{0121360721}ahaM tvaa.anupravekshyaami nakulaan.h me mahad.h bhayam.h . \EN{0121360723}traayasva maaM maa vadhiishcha shakto.asmi tava mokshaNe .. \SC.. \EN{0121360731}uluukaachchaiva maaM raksha kshudraH praarthayate hi maam.h . \EN{0121360733}ahaM chhetsyaami te paashaan.h sakhe satyena te shape .. \SC.. \EN{0121360741}tad.h vachaH sa.ngataM shrutvaa lomasho yuktamarthavat.h . \EN{0121360743}harshhaad.h udviikshya palitaM svaagatenaabhyapuujayat.h .. \SC.. \EN{0121360751}sa taM saMpuujya palitaM maarjaaraH sauhR^ide sthitaH . \EN{0121360753}suvichintyaabraviid.h dhiiraH priitastvaritaiva hi .. \SC.. \EN{0121360761}kshipramaagachchha bhadraM te tvaM me praaNa samaH sakhaa . \EN{0121360763}tava praaGYa prasaadaadd.h hi kshipraM praapsyaami jiivitam.h .. \SC.. \EN{0121360771}yad.h yad.h evaM gatenaadya shakyaM kartuM mayaa tava . \EN{0121360773}tad.h aaGYaapaya kartaa.ahaM sa.ndhirevaastu nau sakhe .. \SC.. \EN{0121360781}asmaat.h te sa.nshayaan.h muktaH sa mitra gaNa baandhavaH . \EN{0121360783}sarva kaaryaaNi kartaa.ahaM priyaaNi cha hitaani cha .. \SC.. \EN{0121360791}muktashcha vyasanaad.h asmaat.h saumyaahamapi naama te . \EN{0121360793}priitiM utpaadayeyaM cha pratikartuM cha shaknuyaam.h .. \SC.. \EN{0121360801}graahayitvaa tu taM svaarthaM maarjaaraM muushhakastadaa . \EN{0121360803}pravivesha suvisrabdhaH samyag.h arthaa.nshchachaara ha .. \SC.. \EN{0121360811}evamaashvasito vidvaan.h maarjaareNa sa muushhakaH . \EN{0121360813}maarjaarorasi visrabdhaH sushhvaapa pitR^i maatR^ivat.h .. \SC.. \EN{0121360821}liinaM tu tasya gaatreshhu maarjaarasyaatha muushhakam.h . \EN{0121360823}tau dR^ishhTvaa nakuloluukau niraashau jagmaturgR^ihaan.h .. \SC.. \EN{0121360831}liinastu tasya gaatreshhu palito desha kaalavit.h . \EN{0121360833}chichchheda paashaan.h nR^ipate kaalaakaa.nkshii shanaiH shanaiH .. \SC.. \EN{0121360841}atha bandha pariklishhTo maarjaaro viikshya muushhakam.h . \EN{0121360843}chhindantaM vai tadaa paashaan.h atvarantaM tvaraa.anvitaH .. \SC.. \EN{0121360851}tamatvarantaM palitaM paashaanaaM chhedane tadaa . \EN{0121360853}sa.nchodayitumaarebhe maarjaaro muushhakaM tadaa .. \SC.. \EN{0121360861}kiM saumya naabhitvarase kiM kR^itaartho.avamanyase . \EN{0121360863}chhindhi paashaan.h amitraghna puraa shva pachaiti saH .. \SC.. \EN{0121360871}ityuktastvarataa tena matimaan.h palito.abraviit.h . \EN{0121360873}maarjaaramakR^ita praGYaM vashyamaatma hitaM vachaH .. \SC.. \EN{0121360881}tuushhNiiM bhava na te saumya tvaraa kaaryaa na saMbhramaH . \EN{0121360883}vayamevaatra kaalaGYaa na kaalaH parihaasyate .. \SC.. \EN{0121360891}akaale kR^ityamaarabdhaM kartuM naarthaaya kalpate . \EN{0121360893}tad.h eva kaalaarabdhaM mahate arthaaya kalpate .. \SC.. \EN{0121360901}akaala vipramuktaan.h me tvattaiva bhayaM bhavet.h . \EN{0121360903}tasmaat.h kaalaM pratiikshasva kimiti tvarase sakhe .. \SC.. \EN{0121360911}yaavat.h pashyaami chaNDaalamaayaantaM shastra paaNinam.h . \EN{0121360913}tatashchhetsyaami te paashaM praapte saadhaaraNe bhaye .. \SC.. \EN{0121360921}tasmin.h kaale pramuktastvaM tarumevaadhirohasi . \EN{0121360923}na hi te jiivitaad.h anyat.h ki.nchit.h kR^ityaM bhavishhyati .. \SC.. \EN{0121360931}tato bhavatyatikraante traste bhiite cha lomasha . \EN{0121360933}ahaM bilaM pravekshyaami bhavaaT shaakhaaM gamishhyati .. \SC.. \EN{0121360941}evaM uktastu maarjaaro muushhakeNaatmano hitam.h . \EN{0121360943}vachanaM vaakya tattvaGYo jiivitaarthii mahaa matiH .. \SC.. \EN{0121360951}athaatma kR^itya tvaritaH samyak.h prashrayamaacharan.h . \EN{0121360953}uvaacha lomasho vaakyaM muushhakaM chira kaariNam.h .. \SC.. \EN{0121360961}na hyevaM mitra kaaryaaNi priityaa kurvanti saadhavaH . \EN{0121360963}yathaa tvaM mokshitaH kR^ichchhraat.h tvaramaaNena vai mayaa .. \SC.. \EN{0121360971}taathaiva tvaramaaNena tvayaa kaaryaM hitaM mama . \EN{0121360973}yatnaM kuru mahaa praaGYa yathaa svastyaavayorbhavet.h .. \SC.. \EN{0121360981}atha vaa puurva vairaM tvaM smaran.h kaalaM vikarshhasi . \EN{0121360983}pashya dushhkR^ita karmatvaM vyaktamaayuH kshayo mama .. \SC.. \EN{0121360991}yachcha ki.nchin.h mayaa.aGYaanaat.h purastaad.h vipriyaM kR^itam.h . \EN{0121360993}na tan.h manasi kartavyaM kshamaye tvaaM prasiida me .. \SC.. \EN{0121361001}tamevaM vaadinaM praaGYaH shaastravid.h buddhi sammataH . \EN{0121361003}uvaachedaM vachaH shreshhThaM maarjaaraM muushhakastadaa .. \SC.. \EN{0121361011}shrutaM me tava maarjaara svamarthaM parigR^ihNataH . \EN{0121361013}mamaapi tvaM vijaaniihi svamarthaM parigR^ihNataH .. \SC.. \EN{0121361021}yan.h mitraM bhiitavat.h saadhyaM yan.h mitra bhaya sa.nhitam.h . \EN{0121361023}surakshitaM tataH kaaryaM paaNiH sarpa mukhaad.h iva .. \SC.. \EN{0121361031}kR^itvaa balavataa sa.ndhimaatmaanaM yo na rakshati . \EN{0121361033}apathyamiva tad.h bhuktaM tasyaanarthaaya kalpate .. \SC.. \EN{0121361041}na kashchid.h kasyachin.h mitraM na kashchit.h kasyachit.h suhR^it.h . \EN{0121361043}arthairarthaa nibadhyante gajairvana gajeva .. \SC.. \EN{0121361051}na hi kashchit.h kR^ite kaarye kartaaraM samavekshate . \EN{0121361053}tasmaat.h sarvaaNi kaaryaaNi saavasheshhaaNi kaarayet.h .. \SC.. \EN{0121361061}tasmin.h kaale api cha bhavaan.h divaa kiirti bhayaanvitaH . \EN{0121361063}mama na grahaNe shaktaH palaayana paraayaNaH .. \SC.. \EN{0121361071}chhinnaM tu tantu baahulyaM tantureko.avasheshhitaH . \EN{0121361073}chhetsyaamyahaM tad.h apyaashu niR^ivR^ito bhava lomasha .. \SC.. \EN{0121361081}tayoH saMvadatorevaM tathaivaapannayordvayoH . \EN{0121361083}kshayaM jagaama saa raatrirlomashaM chaavishad.h bhayam.h .. \SC.. \EN{0121361091}tataH prabhaata samaye vikR^itaH kR^ishhNa pi.ngalaH . \EN{0121361093}sthuula sphig.h vikacho ruukshaH shva chakra parivaaritaH .. \SC.. \EN{0121361101}sha.nku karNo mahaa vaktraH palito ghora darshanaH . \EN{0121361103}parigho naama chaNDaalaH shastra paaNiradR^ishyata .. \SC.. \EN{0121361111}taM dR^ishhTvaa yama duutaabhaM maarjaarastrasta chetanaH . \EN{0121361113}uvaacha palitaM bhiitaH kimidaaniiM karishhyasi .. \SC.. \EN{0121361121}atha chaapi susa.ntrastau taM dR^ishhTvaa ghora darshanam.h . \EN{0121361123}kshaNena nakuloluukau nairaashyaM jagmatustadaa .. \SC.. \EN{0121361131}balinau matimantau cha sa.nghaataM chaapyupaagatau . \EN{0121361133}ashakyau sunayaat.h tasmaat.h saMpradharshhayituM balaat.h .. \SC.. \EN{0121361141}kaaryaarthaM kR^ita sa.ndhii tau dR^ishhTvaa maarjaara muushhakau . \EN{0121361143}uluuka nakulau tuurNaM jagmatuH svaM svamaalayam.h .. \SC.. \EN{0121361151}tatashchichchheda taM tantuM maarjaarasya sa muushhakaH . \EN{0121361153}vipramukto.atha maarjaarastamevaabhyapatad.h drumam.h .. \SC.. \EN{0121361161}sa cha tasmaad.h bhayaan.h mukto mukto ghoreNa shatruNaa . \EN{0121361163}bilaM vivesha palitaH shaakhaaM bheje cha lomashaH .. \SC.. \EN{0121361171}unmaathamapyathaadaaya chaNDaalo viikshya sarvashaH . \EN{0121361173}vihataashaH kshaNenaatha tasmaad.h deshaad.h apaakramat.h . \EN{0121361175}jagaama cha sva bhavanaM chaNDaalo bharata R^ishhabha .. \SC.. \EN{0121361181}tatastasmaad.h bhayaan.h mukto durlabhaM praapya jiivitam.h . \EN{0121361183}bilasthaM paadapaagrasthaH palitaM lomasho.abraviit.h .. \SC.. \EN{0121361191}akR^itvaa saMvidaM kaa.nchit.h sahasaa.ahaM upaplutaH . \EN{0121361193}kR^itaGYaM kR^ita kalyaaNaM kachchin.h maaM naabhisha.nkase .. \SC.. \EN{0121361201}gatvaa cha mama vishvaasaM dattvaa cha mama jiivitam.h . \EN{0121361203}mitropabhoga samaye kiM tvaM naivopasarpasi .. \SC.. \EN{0121361211}kR^itvaa hi puurvaM mitraaNi yaH pashchaan.h naanutishhThati . \EN{0121361213}na sa mitraaNi labhate kR^ichchhraasvaapatsu durmatiH .. \SC.. \EN{0121361221}tat.h kR^ito.ahaM tvayaa mitraM saamarthyaad.h aatmanaH sakhe . \EN{0121361223}sa maaM mitratvamaapannaM upabhoktuM tvamarhasi .. \SC.. \EN{0121361231}yaani me santi mitraaNi ye cha me santi baandhavaaH . \EN{0121361233}sarve tvaaM puujayishhyanti shishhyaa gurumiva priyam.h .. \SC.. \EN{0121361241}ahaM cha puujayishhye tvaaM samitra gaNa baandhavam.h . \EN{0121361243}jiivitasya pradaataaraM kR^itaGYaH ko na puujayet.h .. \SC.. \EN{0121361251}iishravo me bhavaan.h astu shariirasya gR^ihasya cha . \EN{0121361253}arthaanaaM chaiva sarveshhaamanushaastaa cha me bhava .. \SC.. \EN{0121361261}amaatyo me bhava praaGYa piteva hi prashaadhi maam.h . \EN{0121361263}na te asti bhayamasmatto jiivitenaatmanaH shape .. \SC.. \EN{0121361271}buddhyaa tvaM ushanaaH saakshaad.h bale tvadhikR^itaa vayam.h . \EN{0121361273}tvan.h mantra bala yukto hi vindeta jayameva ha .. \SC.. \EN{0121361281}evaM uktaH paraM saantvaM maarjaareNa sa muushhakaH . \EN{0121361283}uvaacha paramaartha GYaH shlakshNamaatma hitaM vachaH .. \SC.. \EN{0121361291}yad.h bhavaan.h aaha tat.h sarvaM mayaa te lomasha shrutam.h . \EN{0121361293}mamaapi taavad.h bruvataH shR^iNu yat.h pratibhaati maam.h .. \SC.. \EN{0121361301}veditavyaani mitraaNi boddhavyaashchaapi shatravaH . \EN{0121361303}etat.h susuukshmaM loke asmin.h dR^ishyate praaGYa sammatam.h .. \SC.. \EN{0121361311}shatru ruupaashcha suhR^ido mitra ruupaashcha shatravaH . \EN{0121361313}saantvitaaste na budhyante raaga lobha vashaM gataaH .. \SC.. \EN{0121361321}naasti jaatyaa ripurnaama mitraM naama na vidyate . \EN{0121361323}saamarthya yogaajjaayante mitraaNi ripavastathaa .. \SC.. \EN{0121361331}yo yasmin.h jiivati svaarthaM pashyet.h taavat.h sa jiivati . \EN{0121361333}sa tasya taavan.h mitraM syaad.h yaavan.h na syaad.h viparyayaH .. \SC.. \EN{0121361341}naasti maitrii sthiraa naama na cha dhruvamasauhR^idam.h . \EN{0121361343}artha yuktyaa hi jaayante mitraaNi ripavastathaa .. \SC.. \EN{0121361351}mitraM cha shatrutaameti kasmi.nshchit.h kaala paryaye . \EN{0121361353}shatrushcha mitrataameti svaartho hi balavattaraH .. \SC.. \EN{0121361361}yo vishvasati mitreshhu na chaashvasati shatrushhu . \EN{0121361363}artha yuktimaviGYaaya chalitaM tasya jiivitam.h .. \SC.. \EN{0121361371}artha yuktimaviGYaaya yaH shubhe kurute matim.h . \EN{0121361373}mitre vaa yadi vaa shatrua tasyaapi chalitaa matiH .. \SC.. \EN{0121361381}na vishvased.h avishvaste vishvaste api na vishvaset.h . \EN{0121361383}vishvaasaad.h bhayaM utpannaM muulaanyapi nikR^intati .. \SC.. \EN{0121361391}artha yuktyaa hi deshyante pitaa maataa sutaastathaa . \EN{0121361393}maatulaa bhaagineyaashcha tathaa saMbandhi baandhavaaH .. \SC.. \EN{0121361401}putraM hi maataa pitaru tyajataH patitaM priyam.h . \EN{0121361403}loko rakshati chaatmaanaM pashya svaarthasya saarataam.h .. \SC.. \EN{0121361411}taM manye nikR^iti praGYaM yo mokshaM pratyanantaram.h . \EN{0121361413}kR^ityaM mR^igayase kartuM sukhopaayamasa.nshayam.h .. \SC.. \EN{0121361421}asmin.h nilayaiva tvaM nyagrodhaad.h avataaritaH . \EN{0121361423}puurvaM nivishhTaM unmaathaM chapalatvaan.h na buddhivaan.h .. \SC.. \EN{0121361431}aatmanashchapalo naasti kuto.anyeshhaaM bhavishhyati . \EN{0121361433}tasmaat.h sarvaaNi kaaryaaNi chapalo hantyasa.nshayam.h .. \SC.. \EN{0121361441}braviiti madhuraM ka.nchit.h priyo me ha bhavaan.h iti . \EN{0121361443}tan.h mithyaa karaNaM sarvaM vistareNaapi me shR^iNu .. \SC.. \EN{0121361451}kaaraNaat.h priyataameti dveshhyo bhavati kaaraNaat.h . \EN{0121361453}arthaarthii jiiva loko.ayaM na kashchit.h kasyachit.h priyaH .. \SC.. \EN{0121361461}sakhyaM sodarayorbhraatrordaMpatyorvaa parasparam.h . \EN{0121361463}kasyachin.h naabhijaanaami priitiM nishhkaaraNaamiha .. \SC.. \EN{0121361471}yadyapi bhraataraH kruddhaa maaryaa vaa kaaraNaantare . \EN{0121361473}svabhaavataste priiyante netaraH priiyate janaH .. \SC.. \EN{0121361481}priyo bhavati daanena priya vaadena chaaparaH . \EN{0121361483}mantra homa japairanyaH kaaryaarthaM priiyate janaH .. \SC.. \EN{0121361491}utpanne kaaraNe priitirnaasti nau kaaraNaantare . \EN{0121361493}pradhvaste kaaraNa sthaane saa priitirvinivartate .. \SC.. \EN{0121361501}kiM nu tat.h kaaraNaM manye yanaahaM bhavataH priyaH . \EN{0121361503}anyatraabhyavahaaraarthaat.h tatraapi cha budhaa vayam.h .. \SC.. \EN{0121361511}kaalo hetuM vikurute svaarthastamanuvartate . \EN{0121361513}svaarthaM praaGYo.abhijaanaati praaGYaM loko.anuvartate .. \SC.. \EN{0121361521}na tviidR^ishaM tvayaa vaachyaM vidushhi svaartha paNDite . \EN{0121361523}akaale avishhamasthasya svaartha heturayaM tava .. \SC.. \EN{0121361531}tasmaan.h naahaM chale svaarthaat.h sushitaH sa.ndhi vigrahe . \EN{0121361533}abhraaNaamiva ruupaaNi vikurvanti kshaNe kshaNe .. \SC.. \EN{0121361541}adyaiva hi ripurbhuutvaa punaradyaiva sauhR^idam.h . \EN{0121361543}punashcha ripuradyaiva yuktiinaaM pashya chaapalam.h .. \SC.. \EN{0121361551}aasiit.h taavat.h tu maitrii nau yaavadd.h heturabhuut.h puraa . \EN{0121361553}saa gataa saha tenaiva kaala yuktena hetunaa .. \SC.. \EN{0121361561}tvaM hi me atyantataH shatruH saamarthyaan.h mitrataaM gataH . \EN{0121361563}tat.h kR^ityamabhinirvR^ittaM prakR^itiH shatrutaaM gataa .. \SC.. \EN{0121361571}so.ahamevaM praNiitaani GYaatvaa shaastraaNi tattvataH . \EN{0121361573}pravisheyaM kathaM paashaM tvat.h kR^itaM tad.h vadasva me .. \SC.. \EN{0121361581}tvad.h viiryeNa vimukto.ahaM mad.h viiryeNa tathaa bhavaan.h . \EN{0121361583}anyonyaanugrahe vR^itte naasti bhuuyaH samaagamaH .. \SC.. \EN{0121361591}tvaM hi saumya kR^itaartho.adya nirvR^ittaarthaastathaa vayam.h . \EN{0121361593}na te astyanyan.h mayaa kR^ityaM ki.nchid.h anyatra bhakshaNaat.h .. \SC.. \EN{0121361601}ahamannaM bhavaan.h bhoktaa durbalo.ahaM bhavaan.h balii . \EN{0121361603}naavayorvidyate sa.ndhirniyukte vishhame bale .. \SC.. \EN{0121361611}sammanye ahaM tava praGYaaM yan.h mokshaat.h pratyanantaram.h . \EN{0121361613}bhakshyaM mR^igayase nuunaM sukhopaayamasa.nshayam.h .. \SC.. \EN{0121361621}bhakshyaarthameva baddhastvaM sa muktaH prasR^itaH kshudhaa . \EN{0121361623}shaastraGYamabhisa.ndhaaya nuunaM bhakshayitaa.adya maam.h .. \SC.. \EN{0121361631}jaanaami kshudhitaM hi tvaamaahaara samayashcha te . \EN{0121361633}sa tvaM maamabhisa.ndhaaya bhakshyaM mR^igayase punaH .. \SC.. \EN{0121361641}yachchaapi putra daaraM svaM tat.h sa.nnisR^ijase mayi . \EN{0121361643}shushruushhaaM naama me kartuM sakhe mama na tat.h kshamam.h .. \SC.. \EN{0121361651}tvayaa maaM sahitaM dR^ishhTvaa priyaa bhaaryaa sutaashcha ye . \EN{0121361653}kasmaan.h maaM te na khaadeyurhR^ishhTaaH praNayinastvayi .. \SC.. \EN{0121361661}naahaM tvayaa sameshhyaami vR^itto hetuH samaagame . \EN{0121361663}shivaM dhyaayasva me atrasthaH sukR^itaM smaryate yadi .. \SC.. \EN{0121361671}shatrorannaadya bhuutaH san.h klishhTasya kshudhitasya cha . \EN{0121361673}bhakshyaM mR^igayamaaNasya kaH praaGYo vishhayaM vrrajet.h .. \SC.. \EN{0121361681}svasti te astu gamishhyaami duuraad.h api tavodvije . \EN{0121361683}naahaM tvayaa sameshhyaami nirvR^ito bhava lomasha .. \SC.. \EN{0121361691}balavat.h sa.nnikarshho hi na kadaachid.h prashasyate . \EN{0121361693}prashaantaad.h api me praaGYa bhetavyaM balinaH sadaa .. \SC.. \EN{0121361701}yadi tvarthena me kaaryaM bruuhi kiM karavaaNi te . \EN{0121361703}kaamaM sarvaM pradaasyaami na tvaatmaanaM kadaachana .. \SC.. \EN{0121361711}aatmaarthe sa.ntatistyaajyaa raajyaM ratnaM dhanaM tathaa . \EN{0121361713}api sarva svaM utsR^ijya rakshed.h aatmaanamaatmanaa .. \SC.. \EN{0121361721}aishvarya dhana ratnaanaaM pratyamitre api tishhThataam.h . \EN{0121361723}dR^ishhTaa hi punaraavR^ittirjiivitaamiti naH shrutam.h .. \SC.. \EN{0121361731}na tvaatmanaH saMpradaanaM dhana ratnavad.h ishhyate . \EN{0121361733}aatmaa tu sarvato rakshyo daarairapi dhanairapi .. \SC.. \EN{0121361741}aatma rakshita tantraaNaaM supariikshita kaariNaam.h . \EN{0121361743}aapado nopapadyante purushhaaNaaM sva doshhajaaH .. \SC.. \EN{0121361751}shatruun.h samyag.h vijaananti durbalaa ye baliiyasaH . \EN{0121361753}teshhaaM na chaalyate buddhiraatmaarthaM kR^ita nishchayaa .. \SC.. \EN{0121361761}ityabhivyaktamevaasau palitenaavabhartsitaH . \EN{0121361763}maarjaaro vriiDito bhuutvaa muushhakaM vaakyamabraviit.h .. \SC.. \EN{0121361771}sammanye ahaM tava praGYaaM yastvaM mama hite rataH . \EN{0121361773}uktavaan.h artha tattvena mayaa saMbhinna darshanaH .. \SC.. \EN{0121361781}na tu maamanyathaa saadho tvaM viGYaatumihaarhasi . \EN{0121361783}praaNa pradaanajaM tvatto mama sauhR^idamaagatam.h .. \SC.. \EN{0121361791}dharmaGYo.asmi guNaGYo.asmi kR^itaGYo.asmi visheshhataH . \EN{0121361793}mitreshhu vatsalashchaasmi tvad.h vidheshhu visheshhataH .. \SC.. \EN{0121361801}tan.h maamevaM gate saadho na yaavayitumarhasi . \EN{0121361803}tvayaa hi yaavyamaano.ahaM praaNaan.h jahyaaM sabaandhavaH .. \SC.. \EN{0121361811}dhik.h shabdo hi budhairdR^ishhTo mad.h vidheshhu manasvishhu . \EN{0121361813}maraNaM dharma tattvaGYa na maaM sha.nkitumarhasi .. \SC.. \EN{0121361821}iti sa.nstuuyamaano hi maarjaareNa sa muushhakaH . \EN{0121361823}manasaa bhaava gaMbhiiraM maarjaaraM vaakyamabraviit.h .. \SC.. \EN{0121361831}saadhurbhavaan.h shrutaartho.asmi priiyate na cha vishvase . \EN{0121361833}sa.nstavairvaa dhana oghairvaa naahaM shakyaH punastvayaa .. \SC.. \EN{0121361841}na hyamitra vashaM yaanti praaGYaa nishhkaraNaM sakhe . \EN{0121361843}asminn.h arthe cha gaathe dve nibodhoshanasaa kR^ite .. \SC.. \EN{0121361851}shatru saadhaaraNe kR^itye kR^itvaa sa.ndhiM baliiyasaa . \EN{0121361853}samaahitashchared.h yuktyaa kR^itaarthashcha na vishvaset.h .. \SC.. \EN{0121361861}tasmaat.h sarvaasvavasthaasu rakshen.h jiivitamaatmanaH . \EN{0121361863}dravyaaNi sa.ntatishchaiva sarvaM bhavati jiivataH .. \SC.. \EN{0121361871}sa.nkshepo niiti shaastraaNaamavishvaasaH paro mataH . \EN{0121361873}nR^ishhu tasmaad.h avishvaasaH pushhkalaM hitamaatmanaH .. \SC.. \EN{0121361881}vadhyante na hyavishvastaaH shatrubhirdurbalaa.api . \EN{0121361883}vishvastaastvaashu vadhyante balavanto.api durbalaiH .. \SC.. \EN{0121361891}tvad.h vidhebhyo mayaa hyaatmaa rakshyo maarjaara sarvadaa . \EN{0121361893}raksha tvamapi chaatmaanaM chaNDaalaan.h jaati kilbishhaat.h .. \SC.. \EN{0121361901}sa tasya bruvatastvevaM sa.ntraasaan.h jaata saadhvasaH . \EN{0121361903}sva baliM hi javenaashu maarjaaraH prayayau tataH .. \SC.. \EN{0121361911}tataH shaastraartha tattva GYo buddhi saamarthyamaatmanaH . \EN{0121361913}vishraavya palitaH praaGYo bilamanyan.h jagaama ha .. \SC.. \EN{0121361921}evaM praGYaavataa buddhyaa durbalena mahaa balaaH . \EN{0121361923}ekena bahavo.amitraaH sa.ndhiM kurviita paNDitaH . \EN{0121361931}ariNaa.api samarthena sa.ndhiM kurviita paNDitaH . \EN{0121361935}muushhakashcha viDaalashcha muktaavanyonya sa.nshrayaat.h .. \SC.. \EN{0121361941}ityeshha kshatra dharmasya mayaa maargo.anudarshitaH . \EN{0121361943}vistareNa mahii paala sa.nkshepeNa punaH shR^iNu .. \SC.. \EN{0121361951}anyonya kR^ita vairau tu chakratuH priitiM uttamaam.h . \EN{0121361953}anyonyamabhisa.ndhaatumabhuuchchaiva tayormatiH .. \SC.. \EN{0121361961}tatra praaGYo.abhisa.ndhatte samyag.h buddhi balaashrayaat.h . \EN{0121361963}abhisa.ndhiiyate praaGYaH pramaadaad.h api chaabudhaiH .. \SC.. \EN{0121361971}tasmaad.h abhiitavad.h bhiito vishvastavad.h avishvasan.h . \EN{0121361973}na hyapramattashchalati chalito vaa vinashyati .. \SC.. \EN{0121361981}kaalena ripuNaa sa.ndhiH kaale mitreNa vigrahaH . \EN{0121361983}kaaryaityeva tattvaGYaaH praajurnityaM yudhishhThira .. \SC.. \EN{0121361991}evaM matvaa mahaa raaja shaastraarthamabhigamya cha . \EN{0121361993}abhiyukto.apramattashcha praag.h bhayaad.h bhiitavachcharet.h .. \SC.. \EN{0121362001}bhiitavat.h saMvidhiH kaaryaH pratisa.ndhistathaiva cha . \EN{0121362003}bhayaad.h utpadyate buddhirapramattaabhiyogajaa .. \SC.. \EN{0121362011}na bhayaM vidyate raajan.h bhiitasyaanaagate bhaye . \EN{0121362013}abhiitasya tu visraMbhaat.h sumahaan.h jaayate bhayam.h .. \SC.. \EN{0121362021}na bhiiruriti chaatyantaM mantro.adeyaH katha.nchana . \EN{0121362023}aviGYaanaadd.h hi viGYaate gachchhed.h aaspada darshishhu .. \SC.. \EN{0121362031}tasmaad.h abhiitavad.h bhiito vishvastavad.h avishvasan.h . \EN{0121362033}kaaryaaNaaM gurutaaM buddhvaa naanR^itaM ki.nchid.h aacharet.h .. \SC.. \EN{0121362041}evametan.h mayaa proktamitihaasaM yudhishhThira . \EN{0121362043}shrutvaa tvaM suhR^idaaM madhye yathaavat.h samupaachara .. \SC.. \EN{0121362051}upalabhya matiM chaagryaamari mitraantaraM tathaa . \EN{0121362053}sa.ndhi vigraha kaalaM cha mokshopaayaM tathaa.a.apadi .. \SC.. \EN{0121362061}shatru saadhaaraNe kR^itye kR^itvaa sa.ndhiM baliiyasaa . \EN{0121362063}samaagamaM chared.h yuktyaa kR^itaartho na cha vishvaset.h .. \SC.. \EN{0121362071}aviruddhaaM trivargeNa niitimetaaM yudhishhThira . \EN{0121362073}abhyuttishhTha shrutaad.h asmaad.h bhuuyastvaM raJNjayan.h prajaaH .. \SC.. \EN{0121362081}braahmaNaishchaapi te saardhaM yaatraa bhavatu paaNDava . \EN{0121362083}braahmaNaa hi paraM shreyo divi cheha cha bhaarata .. \SC.. \EN{0121362091}ete dharmasya vettaaraH kR^itaGYaaH satataM prabho . \EN{0121362093}puujitaaH shubha karmaaNaH puurva jityaa naraadhipa .. \SC.. \EN{0121362101}raajyaM shreyaH paraM raajan.h yashaH kiirtiM cha lapsyase . \EN{0121362103}kulasya sa.ntatiM chaiva yathaa nyaayaM yathaa kramam.h .. \SC.. \EN{0121362111}dvayorimaM bhaarata sa.ndhi vigrahaM subhaashhitaM buddhi visheshha kaaritam.h . \EN{0121362113}tathaa.anvavekshya kshitipena sarvadaa nishhevitavyaM nR^ipa shatru maNDale .. \SC.. (iti)\medskip\hrule\medskip %211 \EN{0121370011}ukto mantro mahaa baaho na vishvaaso.asti shatrushhu . {y} \EN{0121370013}kathaM hi raajaa varteta yadi sarvatra naashvaset.h .. \SC.. \EN{0121370021}vishvaasaadd.h hi paraM raaGYo raajann.h utpadyate bhayam.h . \EN{0121370023}kathaM vai naashvasan.h raajaa shatruun.h jayati paarthiva .. \SC.. \EN{0121370031}etan.h me sa.nshayaM chhindhi mano me saMpramuhyati . \EN{0121370033}avishvaasa kathaametaaM upashrutya pitaamaha .. \SC.. \EN{0121370041}shR^iNu kaunteya yo vR^itto brahma datta niveshane . {bh} \EN{0121370043}puujan.h yaa saha sa.vaado brahma dattasya paarthiva .. \SC.. \EN{0121370051}kaaMpilye brahma dattasyaantaH pura nivaasinii . \EN{0121370053}puujanii naama shakunii diirgha kaalaM sahoshhitaa .. \SC.. \EN{0121370061}rutaGYaa sarva bhuutaanaaM yathaa vai jiiva jiivakaH . \EN{0121370063}sarvaGYaa sarva dharmaGYaa tiryag.h yoni gataa.api saa .. \SC.. \EN{0121370071}abhiprajaataa saa tatra putramekaM suvarchasam.h . \EN{0121370073}sama kaalaM cha raaGYo.api devyaaH putro vyajaayata .. \SC.. \EN{0121370081}samudra tiiraM gatvaa saa tvaajahaara phala dvayam.h . \EN{0121370083}pushhTyarthaM cha sva putrasya raaja putrasya chaiva ha .. \SC.. \EN{0121370091}phalamekaM sutaayaadaad.h raaja putraaya chaaparam.h . \EN{0121370093}amR^itaasvaada sadR^ishaM bala tejo vivardhanam.h . \EN{0121370095}tatraagachchhat.h paraaM vR^iddhiM raaja putraH phalaashanaat.h .. \SC.. \EN{0121370101}dhaatryaa hasta gatashchaapi tenaakriiData pakshiNaa . \EN{0121370103}shuunye tu taM upaadaaya pakshiNaM sama jaatakam.h . \EN{0121370105}hatvaa tataH sa raajendra dhaatryaa hastaM upaagamat.h .. \SC.. \EN{0121370111}atha saa shakunii raajann.h aagamat.h phala haarikaa . \EN{0121370113}apashyan.h nihataM putraM tena baalena bhuu tale .. \SC.. \EN{0121370121}baashhpa puurNa mukhii diinaa dR^ishhTvaa saa tu hataM sutam.h . \EN{0121370123}puujanii duHkha sa.ntaptaa rudatii vaakyamabraviit.h .. \SC.. \EN{0121370131}kshatriye sa.ngataM naasti na priitirna cha sauhR^idam.h . \EN{0121370133}kaaraNe saMbhajanti iha kR^itaarthaaH sa.ntyajanti cha .. \SC.. \EN{0121370141}kshatriyeshhu na vishvaasaH kaaryaH sarvopaghaatishhu . \EN{0121370143}apakR^ityaapi satataM saantvayanti nirarthakam.h .. \SC.. \EN{0121370151}ahamasya karomyadya sadR^ishiiM vaira yaatanaam.h . \EN{0121370153}kR^itaghnasya nR^isha.nsasya bhR^ishaM vishvaasa ghaatinaH .. \SC.. \EN{0121370161}saha sa.njaata vR^iddhasya tathaiva saha bhojinaH . \EN{0121370163}sharaNaa gatasya cha vadhastrividhaM hyasya kilbishham.h .. \SC.. \EN{0121370171}ityuktvaa charaNaabhyaaM tu netre nR^ipa sutasya saa . \EN{0121370173}bhittvaa svasthaa tataidaM puujanii vaakyamabraviit.h .. \SC.. \EN{0121370181}ichchhayaiva kR^itaM paapaM sadyaivopasarpati . \EN{0121370183}kR^ita pratikriyaM teshhaaM na nashyati shubhaashubham.h .. \SC.. \EN{0121370191}paapaM karma kR^itaM ki.nchin.h na tasmin.h yadi vidyate . \EN{0121370193}nipaatyate asya putreshhu na chet.h pautreshhu naptR^ishhu .. \SC.. \EN{0121370201}asti vai kR^itamasmaabhirasti pratikR^itaM tvayaa . {b} \EN{0121370203}ubhayaM tat.h samii bhuutaM vasa puujani maa gamaH .. \SC.. \EN{0121370211}sakR^it.h kR^itaaparaadhasya tatraiva parilaMbataH . {p} \EN{0121370213}na tad.h budhaaH prasha.nsanti shreyastatraapasarpaNam.h .. \SC.. \EN{0121370221}saantve prayukte nR^ipate kR^ita vaire na vishvaset.h . \EN{0121370223}kshipraM prabadhyate muuDho na hi vairaM prashaamyati .. \SC.. \EN{0121370231}anyonyaM kR^ita vairaaNaaM putra pautraM nigachchhati . \EN{0121370233}putra pautre vinashhTe tu para lokaM nigachchhati .. \SC.. \EN{0121370241}sarveshhaaM kR^ita vairaaNaamavishvaasaH sukhaavahaH . \EN{0121370243}ekaantato na vishvaasaH kaaryo vishvaasa ghaatakaH .. \SC.. \EN{0121370251}na vishvased.h avishvaste vishvaste api na vishvaset.h . \EN{0121370253}kaamaM vishvaasayed.h anyaan.h pareshhaaM tu na vishvaset.h .. \SC.. \EN{0121370261}maataa pitaa baandhavaanaaM parishhThau bhaaryaa jaraa biija maatraM tu putraH . \EN{0121370263}bhraataa shatruH klinna paaNirvayasyaatmaa hyekaH sukha duHkhasya vettaa .. \SC.. \EN{0121370271}anyonya kR^ita vairaaNaaM na sa.ndhirupapadyate . \EN{0121370273}sa cha heturatikraanto yad.h arthamahamaavasam.h .. \SC.. \EN{0121370281}puujitasyaartha maanaabhyaaM jantoH puurvaapakaariNaH . \EN{0121370283}cheto bhavatyavishvastaM puurvaM traasayate balaat.h .. \SC.. \EN{0121370291}puurvaM sammaananaa yatra pashchaachchaiva vimaananaa . \EN{0121370293}jahyaat.h taM sattvavaan.h vaasaM sammaanita vimaanitaH .. \SC.. \EN{0121370301}ushhitaa.asmi tavaagaare diirgha kaalamahi.nsitaa . \EN{0121370303}tad.h idaM vairaM utpannaM sukhamaassva vrajaamyaham.h .. \SC.. \EN{0121370311}yat.h kR^ite pratikuryaad.h vai na sa tatraaparaadhnuyaat.h . {b} \EN{0121370313}anR^iNastena bhavati vasa puujaani maa gamaH .. \SC.. \EN{0121370321}na kR^itasya na kartushcha sakhyaM sa.ndhiiyate punaH . {p} \EN{0121370323}hR^idayaM tatra jaanaati kartushchaiva kR^itasya cha .. \SC.. \EN{0121370331}kR^itasya chaiva kartushcha sakhyaM sa.ndhiiyate punaH . {b} \EN{0121370333}vairasyopashamo dR^ishhTaH paapaM nopaashnute punaH .. \SC.. \EN{0121370341}naasti vairaM upakraantaM saantvito.asmi iti naashvaset.h . {p} \EN{0121370343}vishvaasaad.h badhyate baalastasmaat.h shreyo hyadarshanam.h .. \SC.. \EN{0121370351}tarasaa ye na shakyante shastraiH sunishitairapi . \EN{0121370353}saamnaa te vinigR^ihyante gajeva kareNubhiH .. \SC.. \EN{0121370361}sa.vaasaajjaayate sneho jiivitaanta kareshhvapi . {b} \EN{0121370363}anyonyasya cha vishvaasaH shva pachena shuno yathaa .. \SC.. \EN{0121370371}anyonya kR^ita vairaaNaaM sa.vaasaan.h mR^idutaaM gatam.h . \EN{0121370373}naiva tishhThati tad.h vairaM pushhkarasthamivodakam.h .. \SC.. \EN{0121370381}vairaM paJNcha samutthaanaM tachcha budhyanti paNDitaaH . {p} \EN{0121370383}strii kR^itaM vaastujaM vaagjaM sasapatnaaparaadhajam.h .. \SC.. \EN{0121370391}tatra daataa nihantavyaH kshatriyeNa visheshhataH . \EN{0121370393}prakaashaM vaa.aprakaashaM vaa buddhvaa desha balaadikam.h .. \SC.. \EN{0121370401}kR^ita vaire na vishvaasaH kaaryastviha suhR^idyapi . \EN{0121370403}chhannaM sa.ntishhThate vairaM guuDho.agniriva daarushhu .. \SC.. \EN{0121370411}na vittena na paarushhyairna saantvena na cha shrutaiH . \EN{0121370413}vairaagniH shaamyate raajann.h aurvaagniriva saagare .. \SC.. \EN{0121370421}na hi vairaagnirudbhuutaH karma vaa.apyaparaadhajam.h . \EN{0121370423}shaamyatyadagdhvaa nR^i pate vinaa hyekatara kshayaat.h .. \SC.. \EN{0121370431}satkR^itasyaartha maanaabhyaaM syaat.h tu puurvaapakaariNaH . \EN{0121370433}naiva shaantirna vishvaasaH karma traasayate balaat.h .. \SC.. \EN{0121370441}naivaapakaare kasmi.nshchid.h ahaM tvayi tathaa bhavaan.h . \EN{0121370443}vishvaasaad.h ushhitaa puurvaM nedaaniiM vishvasaamyaham.h .. \SC.. \EN{0121370451}kaalena kriyate kaaryaM tathaiva vividhaaH kriyaaH . {b} \EN{0121370453}kaalenaiva pravartante kaH kasyehaaparaadhyati .. \SC.. \EN{0121370461}tulyaM chobhe pravartete maraNaM janma chaiva ha . \EN{0121370463}kaaryate chaiva kaalena tan.h nimittaM hi jiivati .. \SC.. \EN{0121370471}badhyante yugapat.h kechid.h ekaikasya na chaapare . \EN{0121370473}kaalo dahati puutaani saMpraapyaagnirivendhanam.h .. \SC.. \EN{0121370481}naahaM pramaaNaM naiva tvamanyonya karaNe shubhe . \EN{0121370483}kaalo nityaM upaadhatte sukhaM duHkhaM cha dehinaam.h .. \SC.. \EN{0121370491}evaM vaseha sa snehaa yathaa kaalamahi.nsitaa . \EN{0121370493}yat.h kR^itaM tachcha me kshaantaM tvaM chaiva kshama puujani .. \SC.. \EN{0121370501}yadi kaalaH pramaaNaM te na vairaM kasyachid.h bhavet.h . {p} \EN{0121370503}kasmaat.h tvapachitiM yaanti baandhavaa baandhave hate .. \SC.. \EN{0121370511}kasmaad.h devaasuraaH puurvamanyonyamabhijaghnire . \EN{0121370513}yadi kaalena niryaaNaM sukha duHkhe bhavaabhavau .. \SC.. \EN{0121370521}bhishhajo bheshhajaM kartuM kasmaad.h ichchhanti rogiNe . \EN{0121370523}yadi kaalena pachyante bheshhajaiH kiM prayojanam.h .. \SC.. \EN{0121370531}pralaapaH kriyate kasmaat.h sumahaan.h shoka muurchhitaiH . \EN{0121370533}yadi kaalaH pramaaNaM te kasmaad.h dharmo.asti kartR^ishhu .. \SC.. \EN{0121370541}tava putrao mamaapatyaM hatavaan.h hi.nsito mayaa . \EN{0121370543}anantaraM tvayaa chaahaM bandhaniiyaa mahii pate .. \SC.. \EN{0121370551}ahaM hi putra shokena kR^ita paapaa tavaatmaje . \EN{0121370553}tathaa tvayaa prahartavyaM mayi tattvaM cha me shR^iNu .. \SC.. \EN{0121370561}bhakshaarthaM kriiDanaarthaM vaa naraa vaaJNchhanti pakshiNaH . \EN{0121370563}tR^itiiyo naasti sa.nyogo vadha bandhaad.h R^ite kshamaH .. \SC.. \EN{0121370571}vadha bandha bhayaad.h eke moksha tantraM upaagataaH . \EN{0121370573}maraNotpaatajaM duHkhamaahurdharma vido janaaH .. \SC.. \EN{0121370581}sarvasya dayitaaH praaNaaH sarvasya dayitaaH sutaaH . \EN{0121370583}duHkhaad.h udvijate sarvaH sarvasya sukhamiipsitam.h .. \SC.. \EN{0121370591}duHkhaM jaraa brahma datta duHkhamartha viparyayaH . \EN{0121370593}duHkhaM chaanishhTa sa.vaaso duHkhamishhTa viyogajam.h .. \SC.. \EN{0121370601}vaira bandha kR^itaM duHkhaM hi.nsaajaM strii kR^itaM tathaa . \EN{0121370603}duHkhaM sukhena satataM janaad.h viparivartate .. \SC.. \EN{0121370611}na duHkhaM para duHkhe vai kechid.h aahurabuddhayaH . \EN{0121370613}yo duHkhaM naabhijaanaati sa jalpati mahaa jane .. \SC.. \EN{0121370621}yastu shochati duHkhaartaH sa kathaM vaktuM utsahet.h . \EN{0121370623}rasaGYaH sarva duHkhasya yathaa.a.atmani tathaa pare .. \SC.. \EN{0121370631}yat.h kR^itaM te mayaa raaja.nstvayaa cha mama yat.h kR^itam.h . \EN{0121370633}na tad.h varshha shataiH shakyaM vyapohitumari.ndama .. \SC.. \EN{0121370641}aavayoH kR^itamanyonyaM tatra sa.ndhirna vidyate . \EN{0121370643}smR^itvaa smR^itvaa hi te putraM navaM vairaM bhavishhyati .. \SC.. \EN{0121370651}vairamantikamaasajya yaH priitiM kartumichchhati . \EN{0121370653}mR^inmayasyeva bhagnasya tasya sa.ndhirna vidyate .. \SC.. \EN{0121370661}nishchitashchaartha shaastraGYairavishvaasaH sukhodayaH . \EN{0121370663}ushanaashchaatha gaathe dve prahraadaayaabraviit.h puraa .. \SC.. \EN{0121370671}ye vairiNaH shraddadhate satye satyetare api vaa . \EN{0121370673}te shraddadhaanaa vadhyante madhu shushhka kR^iNairyathaa .. \SC.. \EN{0121370681}na hi vairaaNi shaamyanti kuleshhvaa dashamaad.h yugaat.h . \EN{0121370683}aakhyaataarashcha vidyante kule ched.h vidyate pumaan.h .. \SC.. \EN{0121370691}upaguhya hi vairaaNi saantvayanti naraadhipaaH . \EN{0121370693}athainaM pratipi.nshhanti puurNaM ghaTamivaashmani .. \SC.. \EN{0121370701}sadaa na vishvased.h raajan.h paapaM kR^itveha kasyachit.h . \EN{0121370703}apakR^itya pareshhaaM hi vishvaasaad.h duHkhamashnute .. \SC.. \EN{0121370711}naavishvaasaachchinvate arhaan.h nehante chaapi ki.nchana . {b} \EN{0121370713}bhayaad.h ekataraan.h nityaM mR^ita kalpaa bhavanti cha .. \SC.. \EN{0121370721}yasyeha vraNinau paadau padbhyaaM cha parisarpati . {p} \EN{0121370723}kshaNyete tasya tau paadau suguptamabhidhaavataH .. \SC.. \EN{0121370731}netraabhyaaM sa rujaabhyaaM yaH prativaataM udiikshate . \EN{0121370733}tasya vaayu rujaatyarthaM netrayorbhavati dhruvam.h .. \SC.. \EN{0121370741}dushhTaM panthaanamaashritya yo mohaad.h abhipadyate . \EN{0121370743}aatmano balamaGYatvaa tad.h antaM tasya jiivitam.h .. \SC.. \EN{0121370751}yastu varshhamaviGYaaya kshetraM kR^ishhati maanavaH . \EN{0121370753}hiinaM purushha kaareNa sasyaM naivaapnute punaH .. \SC.. \EN{0121370761}yashcha tiktaM kashhaayaM vaa.apyaasvaada vidhuraM hitam.h . \EN{0121370763}aahaaraM kurute nityaM so.amR^itatvaaya kalpate .. \SC.. \EN{0121370771}pathyaM bhuktvaa naro lobhaad.h yo.anyad.h ashnaati bhojanam.h . \EN{0121370773}pariNaamamaviGYaaya tad.h antaM tasya jiivitam.h .. \SC.. \EN{0121370781}daivaM purushha kaarashcha sthitaavanyonya sa.nshrayaat.h . \EN{0121370783}udaattaanaaM karma tantraM daivaM kliibopaasate .. \SC.. \EN{0121370791}karma chaatma hitaM kaaryaM tiikshNaM vaa yadi vaa mR^idu . \EN{0121370793}grasyate akarma shiilastu sadaa.anarthairaki.nchanaH .. \SC.. \EN{0121370801}tasmaat.h sa.nshayite apyarthe kaaryaiva paraakramaH . \EN{0121370803}sarva svamapi sa.ntyajya kaaryamaatma hitaM naraiH .. \SC.. \EN{0121370811}vidyaa shauryaM cha daakshyaM cha balaM dhairyaM cha paJNchakam.h . \EN{0121370813}mitraaNi sahajaanyaahurvartayanti iha yairbudhaaH .. \SC.. \EN{0121370821}niveshanaM cha kupyaM cha kshetraM bhaaryaa suhR^ijjanaH . \EN{0121370821}etaanyupachitaanyaahuH sarvatra labhate pumaan.h .. \SC.. \EN{0121370831}sarvatra ramate praaGYaH sarvatra cha virochate . \EN{0121370833}na vibhiishhayate ka.nchid.h bhiishhito na bibheti cha .. \SC.. \EN{0121370841}nityaM buddhimato hyarthaH svalpako.api vivardhate . \EN{0121370843}daakshyeNa kurute karma sa.nyamaat.h pratitishhThati .. \SC.. \EN{0121370851}gR^iha snehaavabaddhaanaaM naraaNaamalpa medhasaam.h . \EN{0121370853}kustrii khaadati maa.nsaani maaghamaa segavaamiva .. \SC.. \EN{0121370861}gR^ihaM kshetraaNi mitraaNi sva deshaiti chaapare . \EN{0121370863}ityevamavasiidanti naraa buddhi viparyaye .. \SC.. \EN{0121370871}utpatet.h sarujaad.h deshaad.h vyaadhi durbhiksha piiDitaat.h . \EN{0121370873}anyatra vastuM gachchhed.h vaa vased.h vaa nitya maanitaH .. \SC.. \EN{0121370881}tasmaad.h anyatra yaasyaami vastuM naahamihotsahe . \EN{0121370883}kR^itametad.h anaahaaryaM tava putreNa paarthiva .. \SC.. \EN{0121370891}kubhaaryaaM cha kuputraM cha kuraajaanaM kusauhR^idam.h . \EN{0121370893}kusaMbandhaM kudeshaM cha duurataH parivarjayet.h .. \SC.. \EN{0121370901}kumitre naasti vishvaasaH kubhaaryaayaaM kuto ratiH . \EN{0121370903}kuraajye nirvR^itirnaasti kudeshe na prajiivyate .. \SC.. \EN{0121370911}kumitre sa.ngataM naasti nityamasthira sauhR^ide . \EN{0121370913}avamaanaH kusaMbandhe bhavatyartha viparyaye .. \SC.. \EN{0121370921}saa bhaaryaa yaa priyaM bruute sa putro yatra nirvR^itiH . \EN{0121370923}tan.h mitraM yatra vishvaasaH sa desho yatra jiivyate .. \SC.. \EN{0121370931}yatra naasti balaat.h kaaraH sa raajaa tiivra shaasanaH . \EN{0121370933}na chaiva hyabhisaMbandho daridraM yo bubhuushhati .. \SC.. \EN{0121370941}bhaaryaa desho.atha mitraaNi putra saMbandhi baandhavaaH . \EN{0121370943}etat.h sarvaM guNavati dharma netre mahii patau .. \SC.. \EN{0121370951}adharma GYasya vilayaM prajaa gachchhantyanigrahaat.h . \EN{0121370953}raajaa muulaM tri vargasyaapramatto.anupaalayan.h .. \SC.. \EN{0121370961}bali shhaD bhaagaM uddhR^itya baliM taM upayojayet.h . \EN{0121370963}na rakshati prajaaH samyag.h yaH sa paarthiva taskaraH .. \SC.. \EN{0121370971}dattvaa.abhayaM yaH svayameva raajaa na tat.h pramaaNaM kurute yathaavat.h \EN{0121370973}sa sarva lokaad.h upalabhyaapamadharma buddhirnirayaM prayaati .. \SC.. \EN{0121370981}dattvaa.abhayaM yaH sma raajaa pramaaNaM kurute sadaa . \EN{0121370983}sa sarva sukha kR^ij.h GYeyaH prajaa dharmeNa paalayan.h .. \SC.. \EN{0121370991}pitaa maataa gururgoptaa vahnirvaishravaNo yamaH . \EN{0121370993}sapta raaGYo guNaan.h etaan.h manuraaha prajaapatiH .. \SC.. \EN{0121371001}pitaa hi raajaa raashhTrasya prajaanaaM yo.anukaMpalaH . \EN{0121371003}tasmin.h mithyaa praNiite hi tiryag.h gachchhati maanavaH .. \SC.. \EN{0121371011}saMbhaavayati maateva diinamabhyavapadyate . \EN{0121371013}dahatyagnirivaanishhTaan.h yamayan.h bhavate yamaH .. \SC.. \EN{0121371021}ishhTeshhu visR^ijatyarthaan.h kuberaiva kaamadaH . \EN{0121371023}gururdharmopadeshena goptaa cha paripaalanaat.h .. \SC.. \EN{0121371031}yastu raJNjayate raajaa paura jaanapadaan.h guNaiH . \EN{0121371033}na tasya bhrashyate raajyaM guNa dharmaanupaalanaat.h .. \SC.. \EN{0121371041}svayaM samupajaanan.h hi paura jaanapada kriyaaH . \EN{0121371043}sa sukhaM modate bhuupaiha loke paratra cha . \EN{0121371051}nityodvignaaH prajaa yasya kara bhaara prapiiDitaaH . \EN{0121371053}anarthairvipralupyante sa gachchhati paraabhavam.h .. \SC.. \EN{0121371061}prajaa yasya vivardhante sarasi iva mahotpalam.h . \EN{0121371063}sa sarva yaGYa phala bhaag.h raajaa loke mahiiyate .. \SC.. \EN{0121371071}balinaa vigraho raajan.h na katha.nchit.h prashasyate . \EN{0121371073}balinaa vigR^ihiitasya kuto raajyaM kutaH sukham.h .. \SC.. \EN{0121371081}saivaM uktvaa shakunikaa brahma dattaM naraadhipam.h . {bh} \EN{0121371083}raajaanaM samanuGYaapya jagaamaathepsitaaM disham.h .. \SC.. \EN{0121371091}etat.h te brahma dattasya puujanyaa saha bhaashhitam.h . \EN{0121371093}mayoktaM bharata shreshhTha kimanyat.h shrotumichchhasi .. \SC.. (iti)\medskip\hrule\medskip %109 \EN{0121380011}yuga kshayaat.h parikshiiNe dharme loke cha bhaarata . {y} \EN{0121380013}dasyubhiH piiDyamaane cha kathaM stheyaM pitaamaha .. \SC.. \EN{0121380021}hanta te kathyayishhyaami niitimaapatsu bhaarata . {bh} \EN{0121380023}utsR^ijyaapi ghR^iNaaM kaale yathaa varteta bhuumipaH .. \SC.. \EN{0121380031}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121380033}bharadvaajasya sa.vaadaM raaGYaH shatruM tapasya cha .. \SC.. \EN{0121380041}raajaa shatruM tapo naama sauviiraaNaaM mahaa rathaH . \EN{0121380043}kaNi.nkaM upasa.ngamya paprachchhaartha vinishchayam.h .. \SC.. \EN{0121380051}alabdhasya kathaM lipsaa labdhaM kena vivardhate . \EN{0121380053}vardhitaM paalayet.h kena paalitaM praNayet.h katham.h .. \SC.. \EN{0121380061}tasmai vinishchayaarthaM sa paripR^ishhTaartha nishchayaH . \EN{0121380063}uvaacha braahmaNo vaakyamidaM hetumad.h uttaram.h .. \SC.. \EN{0121380071}nityaM udyata daNDaH syaan.h nityaM vivR^ita paurushhaH . \EN{0121380073}achchhidrashchhidra darshii cha pareshhaaM vivaraanugaH .. \SC.. \EN{0121380081}nityaM udyata daNDasya bhR^ishaM udvijate janaH . \EN{0121380083}tasmaat.h sarvaaNi bhuutaani daNDenaiva prarodhayet.h .. \SC.. \EN{0121380091}evameva prasha.nsanti paNDitaastattva darshinaH . \EN{0121380093}tasmaachchatushhTaye tasmin.h pradhaano daNDochyate .. \SC.. \EN{0121380101}chhinna muule hyadhishhThaane sarve tajjiivino hataaH . \EN{0121380103}kathaM hi shaakhaastishhTheyushchhinna muule vanaspatau .. \SC.. \EN{0121380111}muulamevaaditashchhindyaat.h para pakshasya paNDitaH . \EN{0121380113}tataH sahaayaan.h pakshaM cha sarvamevaanusaarayet.h .. \SC.. \EN{0121380121}sumantritaM suvikraantaM suyuddhaM supalaayitam.h . \EN{0121380123}aapadaaM pada kaaleshhu kurviita na vichaarayet.h .. \SC.. \EN{0121380131}vaan.h maatreNa viniitaH syaadd.h hR^idayena yathaa kshuraH . \EN{0121380133}shlakshNa puurvaabhibhaashhii cha kaama krodhau vivarjayet.h .. \SC.. \EN{0121380141}sapatna sahite kaarye kR^itvaa sa.ndhiM na vishvaset.h . \EN{0121380143}apakraamet.h tataH kshipraM kR^ita kaaryo vichakshaNaH .. \SC.. \EN{0121380151}shatruM cha mitra ruupeNa saantvenaivaabhisaantvayet.h . \EN{0121380153}nityashashchodvijet.h tasmaat.h sarpaad.h veshma gataad.h iva .. \SC.. \EN{0121380161}yasya buddhiM paribhavet.h tamatiitena saantvayet.h . \EN{0121380163}anaagatena dushhpraGYaM pratyutpannena paNDitam.h .. \SC.. \EN{0121380171}aJNjaliM shapathaM saantvaM praNamya shirasaa vadet.h . \EN{0121380173}ashru prapaatanaM chaiva kartavyaM bhuutimichchhataa .. \SC.. \EN{0121380181}vahed.h amitraM skandhena yaavat.h kaala viparyayaH . \EN{0121380183}athainamaagate kaale bhindyaad.h ghaTamivaashmani .. \SC.. \EN{0121380191}muhuurtamapi raajendra tindukaalaatavajjvalet.h . \EN{0121380193}na tushhaagnirivaanarchirdhuumaayeta narashchiram.h .. \SC.. \EN{0121380201}naanarthakenaarthavattvaM kR^itaghnena samaacharet.h . \EN{0121380203}arthe tu shakyate bhoktuM kR^ita kaaryo.avamanyate . \EN{0121380205}tasmaat.h sarvaaNi kaaryaaNi saavasheshhaaNi kaarayet.h .. \SC.. \EN{0121380211}kokilasya varaahasya meroH shuunyasya veshmanaH . \EN{0121380213}vyaaDasya bho.akti chitrasya yat.h shreshhThaM tat.h samaacharet.h .. \SC.. \EN{0121380221}utthaayotthaaya gachchhechcha nitya yukto riporgR^ihaan.h . \EN{0121380223}kushalaM chaapi pR^ichchheta yadyapyakushalaM bhavet.h .. \SC.. \EN{0121380231}naalasaaH praapnuvantyarthaan.h na kliibaa na cha maaninaH . \EN{0121380233}na cha loka ravaad.h bhiitaa na cha shashvat.h pratiikshiNaH .. \SC.. \EN{0121380241}naasya chhidraM paro vidyaad.h vidyaachchhidraM parasya tu . \EN{0121380243}guuhet.h kuurmaivaa.ngaani rakshed.h vivaramaatmanaH .. \SC.. \EN{0121380251}bakavachchintayed.h arthaan.h si.nhavachcha paraakramet.h . \EN{0121380253}vR^ikavachchaavaluMpeta shashavachcha nivishhpatet.h .. \SC.. \EN{0121380261}paanamakshaastathaa naaryo mR^igayaa giita vaaditam.h . \EN{0121380263}etaani yuktyaa seveta prasa.ngo hyatra doshhavaan.h .. \SC.. \EN{0121380271}kuryaat.h kR^iNamayaM chaapaM shayiita mR^iga shaayikaam.h . \EN{0121380273}andhaH syaad.h andha velaayaaM baadhiryamapi sa.nshrayet.h .. \SC.. \EN{0121380281}deshaM kaalaM samaasaadya vikrameta vichakshaNaH . \EN{0121380283}desha kaalaabhyatiito hi vikramo nishhphalo bhavet.h .. \SC.. \EN{0121380291}kaalaakaalau saMpradhaarya balaabalamathaatmanaH . \EN{0121380293}paraspara balaM GYaatvaa tathaa.a.atmaanaM niyojayet.h .. \SC.. \EN{0121380301}daNDenopanataM shatruM yo raajaa na niyachchhati . \EN{0121380303}sa mR^ityuM upaguuhyaaste garbhamashvatarii yathaa .. \SC.. \EN{0121380311}supushhpitaH syaad.h aphalaH phalavaan.h syaad.h duraaruhaH . \EN{0121380313}aamaH syaat.h pakva sa.nkaasho na cha shiiryeta kasyachit.h .. \SC.. \EN{0121380321}aashaaM kaalavatiiM kuryaat.h taaM cha vighnena yojayet.h . \EN{0121380323}vighnaM nimittato bruuyaan.h nimittaM chaapi hetutaH .. \SC.. \EN{0121380331}bhiitavat.h saMvidhaatavyaM yaavad.h bhayamanaagatam.h . \EN{0121380333}aagataM tu bhayaM dR^ishhTvaa prahartavyamabhiitavat.h .. \SC.. \EN{0121380341}na sa.nshayamanaaruhya naro bhadraaNi pashyati . \EN{0121380343}sa.nshayaM punaraaruhya yadi jiivati pashyati .. \SC.. \EN{0121380351}anaagataM vijaaniiyaad.h yachchhed.h bhayaM upasthitam.h . \EN{0121380353}punarvR^iddhi kshayaat.h ki.nchid.h abhivR^ittaM nishaamayet.h .. \SC.. \EN{0121380361}pratyupasthita kaalasya sukhasya parivarjanam.h . \EN{0121380363}anaagata sukhaashaa cha naishha buddhimataaM nayaH .. \SC.. \EN{0121380371}yo.ariNaa saha sa.ndhaaya sukhaM svapiti vishvasan.h . \EN{0121380373}sa vR^ikshaagra prasupto vaa patitaH pratibudhyate .. \SC.. \EN{0121380381}karmaNaa yena teneha mR^idunaa daaruNena vaa . \EN{0121380383}uddhared.h diinamaatmaanaM samartho dharmamaacharet.h .. \SC.. \EN{0121380391}ye sapatnaaH sapatnaanaaM sarvaa.nstaan.h apavatsayet.h . \EN{0121380393}aatmanashchaapi boddhavyaashchaaraaH praNihitaH paraiH .. \SC.. \EN{0121380401}chaaraH suvihitaH kaaryaatmano.atha parasya cha . \EN{0121380403}paashhaNDaa.nstaapasaadii.nshcha para raashhTraM praveshayet.h .. \SC.. \EN{0121380411}udyaaneshhu vihaareshhu prapaasvaavasatheshhu cha . \EN{0121380413}paanaagaareshhu vesheshhu tiirtheshhu cha sabhaasu cha .. \SC.. \EN{0121380421}dharmaabhichaariNaH paapaashchaaraa lokasya kaNTakaaH . \EN{0121380423}samaagachchhanti taan.h buddhvaa niyachchhet.h shamayed.h api .. \SC.. \EN{0121380431}na vishvased.h avishvaste vishvaste naapi vishvaset.h . \EN{0121380433}vishvastaM bhayamanveti naapariikshya cha vishvaset.h .. \SC.. \EN{0121380441}vishvaasayitvaa tu paraM tattva bhuutena hetunaa . \EN{0121380443}athaasya praharet.h kaale ki.nchid.h vichalite pade .. \SC.. \EN{0121380451}asha.nkyamapi sha.nketa nityaM sha.nketa sha.nkitaat.h . \EN{0121380453}bhayaM hi sha.nkitaajjaataM sa muulamapi kR^intati .. \SC.. \EN{0121380461}avadhaanena maunena kaashhaayeNa jaTaa.ajinaiH . \EN{0121380463}vishvaasayitvaa dveshhTaaramavaluMped.h yathaa vR^ikaH .. \SC.. \EN{0121380471}putro vaa yadi vaa bhraataa pitaa vaa yadi vaa suhR^it.h . \EN{0121380473}arthasya vighnaM kurvaaNaa hantavyaa bhuuti vardhanaaH .. \SC.. \EN{0121380481}gurorapyavaliptasya kaaryaakaaryamajaanataH . \EN{0121380483}utpatha pratipannasya daNDo bhavati shaasanam.h .. \SC.. \EN{0121380491}pratyutthaanaabhivaadaabhyaaM saMpradaanena kasyachit.h . \EN{0121380493}pratipushhkala ghaatii syaat.h tiikshNa tuNDaiva dvijaH .. \SC.. \EN{0121380501}naachhittvaa para marmaaNi naakR^itvaa karma daaruNam.h . \EN{0121380503}naahatvaa matsya ghaatii iva praapnoti paramaaM shriyam.h .. \SC.. \EN{0121380511}naasti jaatyaa ripurnaama mitraM naama na vidyate . \EN{0121380513}saamarthya yogaajjaayante mitraaNi ripavastathaa .. \SC.. \EN{0121380521}amitraM naiva muJNcheta bruvantaM karuNaanyapi . \EN{0121380523}duHkhaM tatra na kurviita hanyaat.h puurvaapakaariNam.h .. \SC.. \EN{0121380531}sa.ngrahaanugrahe yatnaH sadaa kaaryo.anasuuyataa . \EN{0121380533}nigrahashchaapi yatnena kartavyo bhuutimichchhataa .. \SC.. \EN{0121380541}praharishhyan.h priyaM bruuyaat.h prahR^ityaapi priyottaram.h . \EN{0121380543}api chaasya shirashchhittvaa rudyaat.h shoched.h athaapi vaa .. \SC.. \EN{0121380551}nimantrayeta saantvena sammaanena titikshayaa . \EN{0121380553}aashaa kaaraNamityetat.h kartavyaM bhuutimichchhataa .. \SC.. \EN{0121380561}na shushhka vairaM kurviita na baahubhyaaM nadiiM taret.h . \EN{0121380563}apaarthakamanaayushhyaM go vishhaaNasya bhakshaNam.h . \EN{0121380565}dantaashcha parighR^ishhyante rasashchaapi na labhyate .. \SC.. \EN{0121380571}tri varge trividhaa piiDaa.anubandhaastrayaiva cha . \EN{0121380573}anubandha vadhau GYaatvaa piiDaaM hi parivarjayet.h .. \SC.. \EN{0121380581}R^iNa sheshho.agni sheshhashcha shatru sheshhastathaiva cha . \EN{0121380583}punaH punarvivardheta svalpo.apyanivaaritaH .. \SC..(!) \EN{0121380591}vardhamaanaM R^iNaM tishhThat.h paribhuutaashcha shatravaH . \EN{0121380593}aavahantyanayaM tiivraM vyaadhayashchaapyupekshitaaH .. \SC.. \EN{0121380601}naasamyak.h kR^ita kaarii syaad.h apramattaH sadaa bhavet.h . \EN{0121380603}kaNTako.api hi dushchhinno vikaaraM kurute chiram.h .. \SC.. \EN{0121380611}vadhena cha manushhyaaNaaM maargaaNaaM duushhaNena cha . \EN{0121380613}aakaraaNaaM vinaashaishcha para raashhTraM vinaashayet.h .. \SC.. \EN{0121380621}gR^idhra dR^ishhTirbalaaliinaH shva cheshhTaH si.nha vikramaH . \EN{0121380623}anudvignaH kaaka sha.nkii bhuja.nga charitaM charet.h .. \SC.. \EN{0121380631}shreNi mukhyopajaapeshhu vallabhaanunayeshhu cha . \EN{0121380633}amaatyaan.h pariraksheta bheda sa.nghaatayorapi .. \SC.. \EN{0121380641}mR^idurityavamanyante tiikshNaityudvijanti cha . \EN{0121380643}tiikshNa kaale cha tiikshNaH syaan.h mR^idu kaale mR^idurbhavet.h .. \SC.. \EN{0121380651}mR^idunaa sumR^idaM hanti mR^idunaa hanti daaruNam.h . \EN{0121380653}naasaadhyaM mR^idunaa ki.nchit.h tasmaat.h tiikshNataraM mR^idu .. \SC.. \EN{0121380661}kaale mR^iduryo bhavati kaale bhavati daaruNaH . \EN{0121380663}sa saadhayati kR^ityaani shatruu.nshchaivaadhitishhThati .. \SC.. \EN{0121380671}paNDitena viruddhaH san.h duure asmi iti na vishvaset.h . \EN{0121380673}diirghau buddhimato baahuu yaabhyaaM hi.nsati hi.nsitaH .. \SC.. \EN{0121380681}na tat.h tared.h yasya na paaraM uttaren.h na tadd.h hared.h yat.h punaraaharet.h paraH . \EN{0121380683}na tat.h khaned.h yasya na muulaM utkhanen.h na taM hanyaad.h yasya shiro na paatayet.h .. \SC.. \EN{0121380691}iti idaM uktaM vR^ijinaabhisa.nhitaM na chaitad.h evaM purushhaH samaacharet.h . \EN{0121380693}para prayuktaM tu kathaM nishaamayed.h ato mayoktaM bhavato hitaarthinaa .. \SC.. \EN{0121380701}yathaavad.h uktaM vachanaM hitaM tadaa nishamya vipreNa suviira raashhTriyaH . \EN{0121380703}tathaa.akarod.h vaakyamadiina chetanaH shriyaM cha diiptaaM bubhuje sa baandhavaH .. \SC.. (iti)\medskip\hrule\medskip %70 \EN{0121390011}hiine paramake dharme sarva lokaatila.nghini . {y} \EN{0121390013}adharme dharmataaM niite dharme chaadharmataaM gate .. \SC.. \EN{0121390021}maryaadaasu prabhinnaasu kshubhite dharma nishchaye . \EN{0121390023}raajabhiH piiDite loke chorairvaa.api vishaaM pate .. \SC.. \EN{0121390031}sarvaashrameshhu muuDheshhu karmasu upahatesu cha . \EN{0121390033}kaamaan.h mohaachcha lobhaachcha bhayaM pashyatsu bhaarata .. \SC.. \EN{0121390041}avishvasteshhu sarveshhu nitya bhiiteshhu paarthiva . \EN{0121390043}nikR^ityaa hanyamaaneshhu vaJNchayatsu parasparam.h .. \SC.. \EN{0121390051}saMpradiipteshhu desheshhu braahmaNye chaabhipiiDite . \EN{0121390053}avarshhati cha parjanye mitho bhede samutthite .. \SC.. \EN{0121390061}sarvasmin.h dasyu saadbhuute pR^ithivyaaM upajiivane . \EN{0121390063}kena svid.h braahmaNo jiivejjaghanye kaalaagate .. \SC.. \EN{0121390071}atityakshuH putra pautraan.h anukroshaan.h naraadhipa . \EN{0121390073}kathamaapatsu varteta tan.h me bruuhi pitaamaha .. \SC.. \EN{0121390081}kathaM cha raajaa varteta loke kalushhataaM gate . \EN{0121390083}kathamarthaachcha dharmaachcha na hiiyeta para.ntapa .. \SC.. \EN{0121390091}raaja muulaa mahaa raaja yoga kshema suvR^ishhTayaH . {bh} \EN{0121390093}prajaasu vyaadhayashchaiva maraNaM cha bhayaani cha .. \SC.. \EN{0121390101}kR^itaM tretaa dvaaparashcha kalishcha bharata R^ishhabha . \EN{0121390103}raaja muulaani sarvaaNi mama naastyatra sa.nshayaH .. \SC.. \EN{0121390111}tasmi.nstvabhyaagate kaale prajaanaaM doshha kaarake . \EN{0121390113}viGYaana balamaasthaaya jiivitavyaM tadaa bhavet.h .. \SC.. \EN{0121390121}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121390123}vishvaamitrasya sa.vaadaM chaNDaalasya cha pakkaNe .. \SC.. \EN{0121390131}tretaa dvaaparayoH sa.ndhau puraa daiva vidhi kramaat.h . \EN{0121390133}anaavR^ishhTirabhuud.h ghoraa raajan.h dvaadasha vaarshhikii .. \SC.. \EN{0121390141}prajaanaamabhivR^iddhaanaaM yugaante paryupasthite . \EN{0121390143}tretaa nirmoksha samaye dvaapara pratipaadane .. \SC.. \EN{0121390151}na vavarshha sahasraakshaH pratilomo.abhavad.h guruH . \EN{0121390153}jagaama dakshiNaM maargaM somo vyaavR^itta lakshaNaH .. \SC.. \EN{0121390161}naavashyaayo.api raatryante kutaivaabhra raajayaH . \EN{0121390163}nadyaH sa.nkshipta toya oghaaH kvachid.h antargataa.abhavan.h .. \SC..(sa.ndhi) \EN{0121390171}saraa.nsi saritashchaiva kuupaaH prasravaNaani cha . \EN{0121390173}hata tviTkaanyalakshyanta nisargaad.h daiva kaaritaat.h .. \SC.. \EN{0121390181}upashushhka jala sthaayaa vinivR^itta sabhaa prapaa . \EN{0121390183}nivR^itta yaGYa svaadhyaayaa nirvashhaT kaara ma.ngalaa .. \SC.. \EN{0121390191}utsanna kR^ishhi go rakshyaa nivR^itta vipaNaapaNaa . \EN{0121390193}nivR^itta puuga samayaa saMpranashhTa mahotsavaa .. \SC.. \EN{0121390201}asthi ka.nkaala sa.nkiirNaa haahaa bhuuta janaakulaa . \EN{0121390203}shuunya bhuuyishhTha nagaraa dagdha graama niveshanaa .. \SC.. \EN{0121390211}kvachichchoraiH kvachit.h shastraiH kvachid.h raajabhiraaturaiH . \EN{0121390213}paraspara bhayaachchaiva shuunya bhuuyishhTha nirjanaa .. \SC.. \EN{0121390221}gata daivata sa.nkalpaa vR^iddha baala vinaakR^itaa . \EN{0121390223}go jaavi mahishhairhiinaa paraspara haraa haraa .. \SC.. \EN{0121390231}hata vipraa hataa rakshaa pranashhTa osadhi sa.nchayaa . \EN{0121390233}shyaava bhuuta nara praayaa babhuuva vasudhaa tadaa .. \SC.. \EN{0121390241}tasmin.h pratibhaye kaale kshiiNe dharme yudhishhThira . \EN{0121390243}babhramuH kshudhitaa martyaaH khaadantaH sma parasparam.h .. \SC.. \EN{0121390251}R^ishhayo niyamaa.nstyaktvaa parityaktaagni daivataaH . \EN{0121390253}aashramaan.h saMparityajya paryadhaavann.h itastataH .. \SC.. \EN{0121390261}vishvaamitro.atha bhagavaan.h maharshhiraniketanaH . \EN{0121390263}kshudhaa parigato dhiimaan.h samantaat.h paryadhaavata .. \SC.. \EN{0121390271}sa kadaachit.h paripatan.h shva pachaanaaM niveshanam.h . \EN{0121390273}hi.nsraaNaaM praaNi hantR^INaamaasasaada vane kvachit.h .. \SC.. \EN{0121390281}vibhinna kalashaakiirNaM shva charmaachchhaadanaayutam.h . \EN{0121390283}varaaha khara bhagnaasthi kapaala ghaTa sa.nkulam.h .. \SC.. \EN{0121390291}mR^ita chela paristiirNaM nirmaalya kR^ita bhuushhaNam.h . \EN{0121390293}sarpa nirmoka maalaabhiH kR^ita chihna kuTii maTham.h .. \SC.. \EN{0121390301}uluuka paksha dhvajibhirdevataa.a.ayatanairvR^itam.h . \EN{0121390303}loha ghaNTaa parishhkaaraM shva yuutha parivaaritam.h .. \SC.. \EN{0121390311}tat.h pravishya kshudhaa.a.avishhTo gaadheH putro mahaan.h R^ishhiH . \EN{0121390313}aahaaraanveshhaNe yuktaH paraM yatnaM samaasthitaH .. \SC.. \EN{0121390321}na cha kvachid.h avindat.h sa bhikshamaaNo.api kaushikaH . \EN{0121390323}maa.nsamannaM muula phalamanyad.h vaa tatra ki.nchana .. \SC.. \EN{0121390331}aho kR^ichchhraM mayaa praaptamiti nishchitya kaushikaH . \EN{0121390333}papaata bhuumau daurbaalyaat.h tasmi.nshchaNDaala pakkaNe .. \SC.. \EN{0121390341}chintayaamaasa sa muniH kiM nu me sukR^itaM bhavet.h . \EN{0121390343}kathaM vR^ithaa na mR^ityuH syaad.h iti paarthiva sattama .. \SC.. \EN{0121390351}sa dadarsha shva maa.nsasya kutantiiM vitataaM muniH . \EN{0121390353}chaNDaalasya gR^ihe raajan.h sadyaH shastra hatasya cha .. \SC.. \EN{0121390361}sa chintayaamaasa tadaa steyaM kaaryamito mayaa . \EN{0121390363}na hi idaaniiM upaayo.anyo vidyate praaNa dhaaraNe .. \SC.. \EN{0121390371}aapatsu vihitaM steyaM vishishhTa sama hiinataH . \EN{0121390373}paraM paraM bhavet.h puurvamasteyamiti nishchayaH .. \SC.. \EN{0121390381}hiinaad.h aadeyamaadau syaat.h samaanaat.h tad.h anantaram.h . \EN{0121390383}asaMbhavaad.h aadadiita vishishhTaad.h api dhaarmikaat.h .. \SC.. \EN{0121390391}so.ahamantaavasaanaanaaM haramaaNaH parigrahaat.h . \EN{0121390393}na steya doshhaM pashyaami harishhyaametad.h aamishham.h .. \SC.. \EN{0121390401}etaaM buddhiM samaasthaaya vishvaamitro mahaa muniH . \EN{0121390403}tasmin.h deshe prasushhvaapa patito yatra bhaarata .. \SC.. \EN{0121390411}sa vigaaDhaaM nishaaM dR^ishhTvaa supte chaNDaala pakkaNe . \EN{0121390413}shanairutthaaya bhagavaan.h pravivesha kuTii maTham.h .. \SC.. \EN{0121390421}sa suptaiva chaNDaalaH shreshhmaapihita lochanaH . \EN{0121390423}paribhinna svaro ruukshovaachaapriya darshanaH .. \SC.. \EN{0121390431}kaH kutantiiM ghaTTayati supte chaNDaala pakkaNe . \EN{0121390433}jaagarmi naavasupto.asmi hato.asi iti cha daaruNaH .. \SC.. \EN{0121390441}vishvaamitro.ahamityeva sahasaa taM uvaacha saH . \EN{0121390443}sahasaa.abhyaagata bhayaH sodvegastena karmaNaa .. \SC.. \EN{0121390451}chaNDaalastad.h vachaH shrutvaa maharshherbhaavitaatmanaH . \EN{0121390453}shayanaad.h upasaMbhraantaiyeshhotpatituM tataH .. \SC.. \EN{0121390461}sa visR^ijyaashru netraabhyaaM bahu maanaat.h kR^itaaJNjaliH . \EN{0121390463}uvaacha kaushikaM raatrau brahman.h kiM te chikiirshhitam.h .. \SC.. \EN{0121390471}vishvaamitrastu maata.ngaM uvaacha parisaantvayan.h . \EN{0121390473}kshudhito.ahaM gata praaNo harishhyaami shva jaaghaniim.h .. \SC.. \EN{0121390481}avasiidanti me praaNaaH smR^itirme nashyati kshudhaa . \EN{0121390483}sva dharmaM budhyamaano.api harishhyaami shva jaaghaniim.h .. \SC.. \EN{0121390491}aTan.h bhaikshaM na vindaami yadaa yushhmaakamaalaye . \EN{0121390493}tadaa buddhiH kR^itaa paape harishhyaami shva jaaghaniim.h .. \SC.. \EN{0121390501}tR^ishhitaH kalushhaM paataa naasti hriirashanaarthinaH . \EN{0121390503}kshud.h dharmaM duushhayatyatra harishhyaami shva jaaghaniim.h .. \SC.. \EN{0121390511}agnirmukhaM purodhaashcha devaanaaM shuchi paad.h vibhuH . \EN{0121390513}yathaa sa sarva bhug.h brahmaa tathaa maaM viddhi dharmataH .. \SC.. \EN{0121390521}taM uvaacha sa chaNDaalo maharshhe shR^iNu me vachaH . \EN{0121390523}shrutvaa tathaa samaatishhTha yathaa dharmaan.h na hiiyase .. \SC.. \EN{0121390531}mR^igaaNaamadhamaM shvaanaM pravadanti maniishhiNaH . \EN{0121390533}tasyaapyadhamoddeshaH shariirasyoru jaaghanii .. \SC.. \EN{0121390541}nedaM samyag.h vyavasitaM maharshhe karma vaikR^itam.h . \EN{0121390543}chaNDaala svasya haraNamabhakshyasya visheshhataH .. \SC.. \EN{0121390551}saadhvanyamanupashya tvaM upaayaM praaNa dhaaraNe . \EN{0121390553}na maa.nsa lobhaat.h tapaso naashaste syaan.h mahaa mune .. \SC.. \EN{0121390561}jaanato.avihito maargo na kaaryo dharma sa.nkaraH . \EN{0121390563}maa sma dharmaM parityaakshiistvaM hi dharmavid.h uttamaH .. \SC.. \EN{0121390571}vishvaamitrastato raajann.h ityukto bharata R^ishhabha . \EN{0121390573}kshudhaa.a.artaH pratyuvaachedaM punareva mahaa muniH .. \SC.. \EN{0121390581}niraahaarasya sumahaan.h mama kaalo.abhidhaavataH . \EN{0121390583}na vidyate abhyupaayashcha kashchin.h me praaNa dhaaraNe .. \SC.. \EN{0121390591}yena tena visheshheNa karmaNaa yena kenachit.h . \EN{0121390593}abhyujjiivet.h siidamaanaH samartho dharmamaacharet.h .. \SC.. \EN{0121390601}endro dharmaH kshatriyaaNaaM braahmaNaanaamathaagnikaH . \EN{0121390603}brahma vahnirmama balaM bhakshyaami samayaM kshudhaa .. \SC.. \EN{0121390611}yathaa yathaa vai jiivedd.h hi tat.h kartavyamapiiDayaa . \EN{0121390613}jiivitaM maraNaat.h shreyo jiivan.h dharmamavaapnuyaat.h .. \SC.. \EN{0121390621}so.ahaM jiivitamaakaa.nkshann.h abhakshasyaapi bhakshaNam.h . \EN{0121390623}vyavasye buddhi puurvaM vai tad.h bhavaan.h anumanyataam.h .. \SC.. \EN{0121390631}jiivan.h dharmaM charishhyaami praNotsyaamyashubhaani cha . \EN{0121390633}tapobhirvidyayaa chaiva jyotii.nshhi iva mahat.h tamaH .. \SC.. \EN{0121390641}naitat.h khaadan.h praapsyase praaNamanyaM naayurdiirghaM naamR^itasyeva tR^iptim.h . {zvapacha} \EN{0121390643}bhikshaamanyaaM bhiksha maate mano.astu shva bhakshaNe shvaa hyabhaksho dvijaanaam.h .. \SC.. \EN{0121390651}na durbhikshe sulabhaM maa.nsamanyat.h shva paaka naannaM na cha me asti vittam.h . {vi} \EN{0121390653}kshudhaa.a.artashchaahamagatirniraashaH shva maa.nse chaasmin.h shhaD rasaan.h saadhu manye .. \SC.. \EN{0121390661}paJNcha paJNcha nakhaa bhakshyaa brahma kshatrasya vai dvija . {z} \EN{0121390663}yadi shaastraM pramaaNaM te maa.abhakshye maanasaM kR^ithaaH .. \SC.. \EN{0121390671}agastyenaasuro jagdho vaataapiH kshudhitena vai . {v} \EN{0121390673}ahamaapad.h gataH kshubdho bhakshayishhye shva jaaghaniim.h .. \SC.. \EN{0121390681}bhikshaamanyaamaahareti na chaitat.h kartumarhasi . {z} \EN{0121390683}na nuunaM kaaryametad.h vai hara kaamaM shva jaaghaniim.h .. \SC.. \EN{0121390691}shishhTaa vai kaaraNaM dharme tad.h vR^ittamanuvartaye . {vi} \EN{0121390693}paraaM medhyaashanaad.h etaaM bhakshyaaM manye shva jaaghaniim.h .. \SC.. \EN{0121390701}asataa yat.h samaachiirNaM na sa dharmaH sanaatanaH . {z} \EN{0121390703}naavR^ittamanukaaryaM vai maa chhalenaanR^itaM kR^ithaaH .. \SC.. \EN{0121390711}na paatakaM naavamataM R^ishhiH san.h kartumarhasi . {vi} \EN{0121390713}samau cha shva mR^igau manye tasmaad.h bhakshyaa shva jaaghanii .. \SC.. \EN{0121390721}yad.h braahmaNaarthe kR^itamarthitena tena R^ishhiNaa tachcha bhakshyaadhikaaram.h . {z} \EN{0121390723}sa vai dharmo yatra na paapamasti sarvairupaayairhi sa rakshitavyaH .. \SC.. \EN{0121390731}mitraM cha me braahmaNashchaayamaatmaa priyashcha me puujyatamashcha loke . {vi} \EN{0121390733}taM bhartu kaamo.ahamimaaM harishhye nR^isha.nsaanaamiidR^ishaanaaM na bibhye .. \SC.. \EN{0121390741}kaamaM naraa jiivitaM sa.ntyajanti na chaabhakshyaiH pratikurvanti tatra . {z} \EN{0121390743}sarvaan.h kaamaan.h praapnuvanti iha vidvan.h priyasva kaamaM sahitaH kshudhaa vai .. \SC.. \EN{0121390751}sthaane taavat.h sa.nshayaH pretya bhaave niHsa.nshayaM karmaNaaM vaa vinaashaH . {vi} \EN{0121390753}ahaM punarvartaityaashayaatmaa muulaM rakshan.h bhakshayishhyaamyabhakshyam.h .. \SC.. \EN{0121390761}buddhyaa.a.atmake vyastamasti iti tushhTo mohaad.h ekatvaM yathaa charma chakshuH . \EN{0121390763}yadyapyenaH sa.nshayaad.h aacharaami naahaM bhavishhyaami yathaa tvameva .. \SC.. \EN{0121390771}pataniiyamidaM duHkhamiti me vartate matiH . {z} \EN{0121390773}dushhkR^itii braahmaNaM santaM yastvaamahaM upaalabhe .. \SC.. \EN{0121390781}pibantyevodakaM gaavo maNDuukeshhu ruvatsvapi . {vi} \EN{0121390783}na te adhikaaro dharme asti maa bhuuraatma prasha.nsakaH .. \SC.. \EN{0121390791}suhR^id.h bhuutvaa.anushaasmi tvaa kR^ipaa hi tvayi me dvija . {z} \EN{0121390793}tad.h evaM shreyaadhatsva maa lobhaat.h shvaanamaadithaaH .. \SC.. \EN{0121390801}suhR^in.h me tvaM sukhepsushched.h aapado maaM samuddhara . {vi} \EN{0121390803}jaane ahaM dharmato.a.atmaanaM shvaaniiM utsR^ija jaaghaniim.h .. \SC.. \EN{0121390811} naivotsahe bhavate daatumetaaM nopekshituM hriyamaaNaM svamannam.h . {z} \EN{0121390813}ubhau syaavaH sva malenaavaliptau daataa.ahaM cha tvaM cha vipra pratiichchhan.h .. \SC.. \EN{0121390821}adyaahametad.h vR^ijinaM karma kR^itvaa jiiva.nshcharishhyaami mahaa pavitram.h . {vi} \EN{0121390823}prapuutaatmaa dharmamevaabhipatsye yad.h etayorguru tad.h vai braviihi .. \SC.. \EN{0121390831}aatmaiva saakshii kila loka kR^itye tvameva jaanaasi yad.h atra dushhTam.h . {z} \EN{0121390833}yo hyaadriyed.h bhakshyamiti shva maa.nsaM manye na tasyaasti vivarjaniiyam.h .. \SC.. \EN{0121390841}upaadaane khaadane vaa.asya doshhaH kaaryo nyaayairnityamatraapavaadaH . {vi} \EN{0121390843}yasmin.h na hi.nsaa naanR^ite vaakya lesho bhakshya kriyaa tatra na tad.h gariiyaH .. \SC.. \EN{0121390851}yadyeshha hetustava khaadanasya na te vedaH kaaraNaM naanya dharmaH . {z} \EN{0121390853}tasmaad.h abhakshye bhakshaNaad.h vaa dvijendra doshhaM na pashyaami yathedamaattha .. \SC.. \EN{0121390861}na paatakaM bhakshaNamasya dR^ishhTaM suraaM piitvaa patati iti iha shabdaH . {vi} \EN{0121390863}anyonya karmaaNi tathaa tathaiva na lesha maatreNa kR^ityaM hinasti .. \SC.. \EN{0121390871}asthaanato hiinataH kutsitaad.h vaa taM vidvaa.nsaM baadhate saadhu vR^ittam.h . {z} \EN{0121390873}sthaanaM punaryo labhate nishha.ngaat.h tenaapi daNDaH sahitavyaiva .. \SC.. \EN{0121390881}evaM uktvaa nivavR^ite maata.ngaH kaushikaM tadaa . {bh} \EN{0121390883}vishvaamitro jahaaraiva kR^ita buddhiH shva jaaghaniim.h .. \SC.. \EN{0121390891}tato jagraaha paJNchaa.ngiiM jiivitaarthii mahaa muniH . \EN{0121390893}sa daarastaaM upaakR^itya vane yaato mahaa muniH .. \SC.. \EN{0121390901}etasminn.h eva kaale tu pravavarshhaatha vaasavaH . \EN{0121390903}sa.njiivayan.h prajaaH sarvaa janayaamaasa cha oshhadhiiH .. \SC.. \EN{0121390911}vishvaamitro.api bhagavaa.nstapasaa dagdha kilbishhaH . \EN{0121390913}kaalena mahataa siddhimavaapa paramaadbhutaam.h .. \SC.. \EN{0121390921}evaM vidvaan.h adiinaatmaa vyasanastho jijiivishhuH . \EN{0121390923}sarvopaayairupaayaGYo diinamaatmaanaM uddharet.h .. \SC.. \EN{0121390931}etaaM buddhiM samaasthaaya jiivitavyaM sadaa bhavet.h . \EN{0121390933}jiivan.h puNyamavaapnoti naro bhadraaNi pashyati .. \SC.. \EN{0121390941}tasmaat.h kaunteya vidushhaa dharmaadharma vinishchaye . \EN{0121390943}buddhimaasthaaya loke asmin.h vartitavyaM yataatmanaa .. \SC.. (iti)\medskip\hrule\medskip %94 \EN{0121400011}yad.h idaM ghoraM uddishhTamashraddheyamivaanR^itam.h . {y} \EN{0121400013}asti svid.h dasyu maryaadaa yaamahaM parivarjaye .. \SC.. \EN{0121400021}sammuhyaami vishhiidaami dharmo me shithilii kR^itaH . \EN{0121400023}udyamaM naadhigachchhaami kutashchit.h parichintayan.h .. \SC.. \EN{0121400031}naitat.h shuddhaagamaad.h eva tava dharmaanushaasanam.h . {bh} \EN{0121400033}praGYaa samavataaro.ayaM kavibhiH saMbhR^itaM madhu .. \SC.. \EN{0121400041}bahvyaH pratividhaatavyaaH praGYaa raaGYaa tatastataH . \EN{0121400043}naika shaakhena dharmeNa yaatraishhaa saMpravartate .. \SC.. \EN{0121400051}buddhi sa.njananaM raaGYaaM dharmamaacharataaM sadaa . \EN{0121400053}jayo bhavati kauravya tadaa tad.h viddhi me vachaH .. \SC.. \EN{0121400061}buddhi shreshhThaa hi raajaano jayanti vijayaishhiNaH . \EN{0121400063}dharmaH pratividhaatavyo buddhyaa raaGYaa tatastataH .. \SC.. \EN{0121400071}naika shaakena dharmeNa raaGYaaM dharmo vidhiiyate . \EN{0121400073}durbalasya kutaH praGYaa purastaad.h anudaahR^itaa .. \SC.. \EN{0121400081}advaidhaGYaH pathi dvaidhe sa.nshayaM praaptumarhati . \EN{0121400083}buddhi dvaidhaM veditavyaM purastaad.h eva bhaarata .. \SC.. \EN{0121400091}paarshvataH karaNaM praGYaa vishhuuchii tvaapageva . \EN{0121400093}janastu uchchaaritaM dharmaM vijaanaatyanyathaa.anyathaa .. \SC.. \EN{0121400101}samyag.h viGYaaninaH kechin.h mithyaa viGYaanino.apare . \EN{0121400103}tad.h vai yathaa tathaM buddhvaa GYaanamaadadate sataam.h .. \SC.. \EN{0121400111}parimushhNanti shaastraaNi dharmasya paripanthinaH . \EN{0121400113}vaishhamyamartha vidyaanaaM nairarthyaat.h khyaapayanti te .. \SC.. \EN{0121400121}aajijiivishhavo vidyaaM yashaskaamaaH samantataH . \EN{0121400123}te sarve nara paapishhThaa dharmasya paripanthinaH .. \SC.. \EN{0121400131}apakva matayo mandaa na jaananti yathaa tatham.h . \EN{0121400133}sadaa hyashaastra kushalaaH sarvatraaparinishhThitaaH .. \SC.. \EN{0121400141}parimushhNanti shaastraaNi shaastra doshhaanudarshinaH . \EN{0121400143}viGYaanamatha vidyaanaaM na samyag.h iti vartate .. \SC.. \EN{0121400151}nindayaa para vidyaanaaM svaaM vidyaaM khyaapayanti ye . \EN{0121400153}vaag.h astraa vaakchhuriimattvaa dugdha vidyaa phaleva . \EN{0121400161}taan.h vidyaa vaNijo viddhi rakshasaan.h iva bhaarata . \EN{0121400163}vyaajena kR^itsno vidito dharmaste parihaasyate . \EN{0121400165}na dharma vachanaM vaachaa na buddhyaa cheti naH shrutam.h .. \SC.. \EN{0121400171}iti baarhaspataM GYaanaM provaacha maghavaa svayam.h . \EN{0121400173}na tveva vachanaM ki.nchid.h animittaad.h ihochyate .. \SC.. \EN{0121400181}sva viniitena shaastreNa vyavasyanti tathaa.apare . \EN{0121400183}loka yaatraamihaike tu dharmamaahurmaniishhiNaH .. \SC.. \EN{0121400191}samuddishhTaM sataaM dharmaM svayaM uuhen.h na paNDitaH . \EN{0121400193}amarshhaat.h shaastra sammohaad.h aviGYaanaachcha bhaarata .. \SC.. \EN{0121400201}shaastraM praaGYasya vadataH samuuhe yaatyadarshanam.h . \EN{0121400203}aagataagamayaa buddhyaa vachanena prashasyate .. \SC.. \EN{0121400211}aGYaanaaj.h GYaana hetutvaad.h vachanaM saadhu manyate . \EN{0121400213}anapaahatamevedaM nedaM shaastramapaarthakam.h .. \SC.. \EN{0121400221}daiteyaan.h ushanaaH praaha sa.nshayachchhedane puraa . \EN{0121400223}GYaanamavyapadeshyaM hi yathaa naasti tathaiva tat.h .. \SC.. \EN{0121400231}tena tvaM chhinna muulena kaM toshhayitumarhasi . \EN{0121400233}atathya vihitaM yo vaa nedaM vaakyaM upaashnuyaat.h .. \SC.. \EN{0121400241}ugraayaiva hi sR^ishhTo.asi karmaNe na tvavekshase . \EN{0121400243}a.ngemaamanvavekshasva raaja niitiM bubhuushhitam.h . \EN{0121400245}yayaa pramuchyate tvanyo yad.h arthaM cha pramodate .. \SC.. \EN{0121400251}ajo.ashvaH kshatramityetat.h sadR^ishaM brahmaNaa kR^itam.h . \EN{0121400253}tasmaad.h abhiishhNa bhuutaanaaM yaatraa kaachit.h prasidhyati .. \SC.. \EN{0121400261}yastvavadhya vadhe doshhaH sa vadhyasyaavadhe smR^itaH . \EN{0121400263}eshhaiva khalu maryaadaa yaamayaM parivarjayet.h .. \SC.. \EN{0121400271}tasmaat.h tiikshNaH prajaa raajaa sva dharme sthaapayed.h uta . \EN{0121400273}anyonyaM bhakshayanto hi prachareyurvR^ikeva .. \SC.. \EN{0121400281}yasya dasyu gaNaa raashhTre dhvaa.nkshaa matsyaan.h jalaad.h iva . \EN{0121400283}viharanti para svaani sa vai kshatriya paa.nsanaH .. \SC.. \EN{0121400291}kuliinaan.h sachivaan.h kR^itvaa veda vidyaa samanvitaan.h . \EN{0121400293}prashaadhi pR^ithiviiM raajan.h prajaa dharmeNa paalayan.h .. \SC.. \EN{0121400301}vihiinajamakarmaaNaM yaH pragR^ihNaati bhuumipaH . \EN{0121400303}ubhayasyaavisheshhaGYastad.h vai kshatraM napu.nsakam.h .. \SC.. \EN{0121400311}naivograM naiva chaanugraM dharmeNeha prashasyate . \EN{0121400313}ubhayaM na vyatikraamed.h ugro bhuutvaa mR^idurbhava .. \SC.. \EN{0121400321}kashhTaH kshatriya dharmo.ayaM sauhR^idaM tvayi yat.h sthitam.h . \EN{0121400323}ugre karmaNi sR^ishhTo.asi tasmaad.h raajyaM prashaadhi vai .. \SC.. \EN{0121400331}ashishhTa nigraho nityaM shishhTasya paripaalanam.h . \EN{0121400333}iti shakro.abraviid.h dhiimaan.h aapatsu bharata R^ishhabha .. \SC.. \EN{0121400341}asti svid.h dasyu maryaadaa yaamanyo naatila.nghayet.h . {y} \EN{0121400343}pR^ichchhaami tvaaM sataaM shreshhTha tan.h me bruuhi pitaamaha .. \SC.. \EN{0121400351}braahmaNaan.h eva seveta vidyaa vR^iddhaa.nstapasvinaH . {bh} \EN{0121400353}shruta chaaritra vR^ittaaDhyaan.h pavitraM hyetad.h uttamam.h .. \SC.. \EN{0121400361}yaa devataasu vR^ittiste saa.astu vipreshhu sarvadaa . \EN{0121400363}kruddhairhi vipraiH karmaaNi kR^itaani bahudhaa nR^ipa .. \SC.. \EN{0121400371}teshhaaM priityaa yasho mukhyamapriityaa tu viparyayaH . \EN{0121400373}priityaa hyamR^itavad.h vipraaH kruddhaashchaiva yathaa vishham.h .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0121410011}pitaamaha mahaa praaGYa sarva shaastra vishaarada . {y} \EN{0121410013}sharaNaM paalayaanasya yo dharmastaM vadasva me .. \SC.. \EN{0121410021}mahaan.h dharmo mahaa raaja sharaNaagata paalane . {bh} \EN{0121410023}arhaH prashhTuM bhavaa.nshchaiva prashnaM bharata sattama .. \SC.. \EN{0121410031}nR^iga prabhR^itayo raajan.h raajaanaH sharaNaagataan.h . \EN{0121410033}paripaalya mahaa raaja sa.nsiddhiM paramaaM gataaH .. \SC.. \EN{0121410041}shruuyate hi kapotena shatruH sharaNamaagataH . \EN{0121410043}puujitashcha yathaa nyaayaM svaishcha maa.nsairnimantritaH .. \SC.. \EN{0121410051}kathaM kapotena puraa shatruH sharaNamaagataH . {y} \EN{0121410053}sva maa.nsairbhojitaH kaaM cha gatiM lebhe sa bhaarata .. \SC.. \EN{0121410061}shR^iNu raajan.h kathaaM divyaaM sarva paapa praNaashiniim.h . {bh} \EN{0121410063}nR^ipatermuchukundasya kathitaaM bhaargaveNa ha .. \SC.. \EN{0121410071}imamarthaM puraa paartha muchukundo naraadhipaH . \EN{0121410073}bhaargavaM paripaprachchha praNato bharata R^ishhabha .. \SC.. \EN{0121410081}tasmai shushruushhamaaNaaya bhaargavo.akathayat.h kathaam.h . \EN{0121410083}iyaM yathaa kapotena siddhiH praaptaa naraadhipa .. \SC.. \EN{0121410091}dharma nishchaya samyuktaaM kaamaartha sahitaaM kathaam.h . \EN{0121410093}shR^iNushhvaavahito raajan.h gadato me mahaa bhuja .. \SC.. \EN{0121410101}kashchid.h kshudra samaachaaraH pR^ithivyaaM kaala sammataH . \EN{0121410103}chachaara pR^ithiviiM paapo ghoraH shakuni lubdhakaH .. \SC.. \EN{0121410111}kaakolaiva kR^ishhNaa.ngo ruukshaH paapa samaahitaH . \EN{0121410113}yava madhyaH kR^isha griivo hrasva paado mahaa hanuH .. \SC.. \EN{0121410121}naiva tasya suhR^it.h kashchin.h na saMbandhii na baandhavaH . \EN{0121410123}sa hi taiH saMparityaktastena ghoreNa karmaNaa .. \SC.. \EN{0121410131}sa vai kshaarakamaadaaya dvijaan.h hatvaa vane sadaa . \EN{0121410133}chakaara vikrayaM teshhaaM pata.ngaanaaM naraadhipa .. \SC.. \EN{0121410141}evaM tu vartamaanasya tasya vR^ittiM duraatmanaH . \EN{0121410143}agamat.h sumahaan.h kaalo na chaadharmamabudhyata . \EN{0121410151}tasya bhaaryaa sahaayasya ramamaaNasya shaashvatam.h . \EN{0121410153}daiva yoga vimuuDhasya naanyaa vR^ittirarochata .. \SC.. \EN{0121410161}tataH kadaachit.h tasyaatha vanasthasya samudgataH . \EN{0121410163}paatayann.h iva vR^ikshaa.nstaan.h sumahaan.h vaata saMbhramaH .. \SC.. \EN{0121410171}megha sa.nkulamaakaashaM vidyun.h maNDala maNDitam.h . \EN{0121410173}sa.nchhannaM sumuhuurtena nau sthaaneneva saagaraH .. \SC.. \EN{0121410181}vaari dhaaraa samuuhaishcha saMprahR^ishhTaH shata kratuH . \EN{0121410183}kshaNena puurayaamaasa salilena vasuM dharaam.h .. \SC.. \EN{0121410191}tato dhaaraa.a.akule loke saMbhraman.h nashhTa chetanaH . \EN{0121410193}shiitaartastad.h vanaM sarvamaakulenaantaraatmanaa .. \SC.. \EN{0121410201}naiva nimnaM sthalaM vaa.api so.avindata viha.ngahaa . \EN{0121410203}puurito hi jala oghena maargastasya vanasya vai .. \SC.. \EN{0121410211}pakshiNo vaata vegena hataa liinaastadaa.abhavan.h . \EN{0121410213}mR^igaaH si.nhaa varaahaashcha sthalaanyaashritya tasthire .. \SC.. \EN{0121410221}mahataa vaata varshheNa traasitaaste vana okasaH . \EN{0121410223}bhayaartaashcha kshudhaa.a.artaashcha babhramuH sahitaa vane .. \SC.. \EN{0121410231}sa tu shiita hatairgaatrairjagaamaiva na tasthivaan.h . \EN{0121410233}so.apashyad.h vana shhaNDeshhu megha niilaM vanaspatim.h .. \SC.. \EN{0121410241}taaraa.a.aDhyaM kumudaakaaramaakaashaM nirmalaM cha ha . \EN{0121410243}meghairmuktaM nabho dR^ishhTvaa lubdhakaH shiita vihvalaH .. \SC.. \EN{0121410251}disho.avalokayaamaasa velaaM chaiva duraatmavaan.h . \EN{0121410253}duure graama niveshashcha tasmaad.h deshaad.h iti prabho . \EN{0121410255}kR^ita buddhirvane tasmin.h vastuM taaM rajaniiM tadaa .. \SC.. \EN{0121410261}so.aJNjaliM prayataH kR^itvaa vaakyamaaha vanaspatim.h . \EN{0121410263}sharaNaM yaami yaanyasmin.h daivataani iha bhaarata .. \SC.. \EN{0121410271}sa shilaayaaM shiraH kR^itvaa parNaanyaastiirya bhuu tale . \EN{0121410273}duHkhena mahataa.a.avishhTastataH sushhvaapa pakshihaa .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0121420011}atha vR^ikshasya shaakhaayaaM viha.ngaH sa suhR^id.h janaH . {bh} \EN{0121420013}diirgha kaaloshhito raaja.nstatra chitra tanuu ruhaH .. \SC.. \EN{0121420021}tasya kaalyaM gataa bhaaryaa charituM naabhyavartata . \EN{0121420023}praaptaaM cha rajaniiM dR^ishhTvaa sa pakshii paryatapyata .. \SC.. \EN{0121420031}vaata varshhaM mahachchaasiin.h na chaagachchhati me priyaa . \EN{0121420033}kiM nu tat.h kaaraNaM yena saa.adyaapi na nivartate .. \SC.. \EN{0121420041}api svasti bhavet.h tasyaaH priyaayaa mama kaanane . \EN{0121420043}tayaa virahitaM hi idaM shuunyamadya gR^ihaM mama .. \SC.. \EN{0121420051}yadi saa rakta netraantaa chitraa.ngii madhura svaraa . \EN{0121420053}adya naabhyeti me kaantaa na kaaryaM jiivitena me .. \SC.. \EN{0121420061}pati dharma rataa saadhvii praaNebhyo.api gariiyasii . \EN{0121420063}saa hi shraantaM kshudhaa.a.artaM cha jaaniite maaM tapasvinii .. \SC.. \EN{0121420071}anuraktaa hitaa chaiva snigdhaa chaiva pati vrataa . \EN{0121420073}yasya vai taadR^ishii bhaaryaa dhanyaH sa manujo bhuvi .. \SC.. \EN{0121420081}bhaaryaa hi paramo naathaH purushhasyeha paThyate . \EN{0121420083}asahaayasya loke asmim.h.N lloka yaatraa sahaayinii .. \SC.. \EN{0121420091}tathaa rogaabhibhuutasya nityaM kR^ichchhra gatasya cha . \EN{0121420093}naasti bhaaryaa samaM ki.nchin.h narasyaartasya bheshhajam.h .. \SC.. \EN{0121420101}naasti bhaaryaa samo bandhurnaasti bhaaryaa samaa gatiH . \EN{0121420103}naasti bhaaryaa samo loke sahaayo dharma saadhanaH .. \SC.. \EN{0121420111}evaM vipalatastasya dvijasyaartasya tatra vai . \EN{0121420113}gR^ihiitaa shakunaghnena bhaaryaa shushraava bhaaratiim.h .. \SC.. \EN{0121420121}na saa strii ityabhibhaashhaa syaad.h yasyaa bhartaa na tushhyati . \EN{0121420123}agni saakshikamapyetad.h bhartaa hi sharaNaM striyaH .. \SC.. \EN{0121420131}iti sa.nchintya duHkhaartaa bhartaaraM duHkhitaM tadaa . \EN{0121420133}kapotii lubdhakenaatha yattaa vachanamabraviit.h .. \SC.. \EN{0121420141}hanta vakshyaami te shreyaH shrutvaa cha kuru tat.h tathaa . \EN{0121420143}sharaNaagata sa.ntraataa bhava kaanta visheshhataH .. \SC.. \EN{0121420151}eshha shaakunikaH shete tava vaasaM samaashritaH . \EN{0121420153}shiitaartashcha kshudhaa.a.artashcha puujaamasmai prayojaya .. \SC.. \EN{0121420161}yo hi kashchid.h dvijaM hanyaad.h gaaM vaa lokasya maataram.h . \EN{0121420163}sharaNaagataM cha yo hanyaat.h tulyaM teshhaaM cha paatakam.h .. \SC.. \EN{0121420171}yaa.asmaakaM vihitaa vR^ittiH kaapotii jaati dharmataH . \EN{0121420173}saa nyaayyaa.a.atmavataa nityaM tvadvidhenaabhivartitum.h .. \SC.. \EN{0121420181}yastu dharmaM yathaa shakti gR^ihastho hyanuvartate . \EN{0121420183}sa pretya labhate lokaan.h akshayaan.h iti shushruma .. \SC.. \EN{0121420191}sa tvaM sa.ntaanavaan.h adya putravaan.h api cha dvija . \EN{0121420193}tat.h sva dehe dayaaM tyaktvaa dharmaarthau parigR^ihya vai . \EN{0121420195}puujaamasmai prayu.nkshva tvaM priiyetaasya mano yathaa .. \SC.. \EN{0121420201}iti saa shakunii vaakyaM kshaarakasthaa tapasvinii . \EN{0121420203}atiduHkhaanvitaa prochya bhartaaraM samudaikshata .. \SC.. \EN{0121420211}sa patnyaa vachanaM shrutvaa dharma yukti samanvitam.h . \EN{0121420213}harshheNa mahataa yukto baashhpa vyaakula lochanaH .. \SC.. \EN{0121420221}taM vai shaakunikaM dR^ishhTvaa vidhi dR^ishhTena karmaNaa . \EN{0121420223}puujayaamaasa yatnena sa pakshii pakshi jiivinam.h .. \SC.. \EN{0121420231}uvaacha cha svaagataM te bruuhi kiM karavaaNyaham.h . \EN{0121420233}sa.ntaapashcha na kartavyaH sva gR^ihe vartate bhavaan.h .. \SC.. \EN{0121420241}tad.h braviitu bhavaan.h kshipraM kiM karomi kimichchhasi . \EN{0121420243}praNayena braviimi tvaaM tvaM hi naH sharaNaagataH .. \SC.. \EN{0121420251}sharaNaagatasya kartavyamaatithyamiha yatnataH . \EN{0121420253}paJNcha yaGYa pravR^ittena gR^ihasthena visheshhataH .. \SC.. \EN{0121420261}paJNcha yaGYaa.nstu yo mohaan.h na karoti gR^ihaashramii . \EN{0121420263}tasya naayaM nacha paro loko bhavati dharmataH .. \SC.. \EN{0121420271}tad.h bruuhi tvaM suvisrabdho yat.h tvaM vaachaa vadishhyasi . \EN{0121420273}tat.h karishhyaamyahaM sarvaM maa tvaM loke manaH kR^ithaaH .. \SC.. \EN{0121420281}tasya tad.h vachanaM shrutvaa shakunerlubdhako.abraviit.h . \EN{0121420283}baadhate khalu maa shiitaM hima traaNaM vidhiiyataam.h .. \SC.. \EN{0121420291}evaM uktastataH pakshii parNaanyaastiirya bhuu tale . \EN{0121420293}yathaa shushhkaaNi yatnena jvalanaarthaM drutaM yayau .. \SC.. \EN{0121420301}sa gatvaa.a.ngaara karmaantaM gR^ihiitvaa.agnimathaagamat.h . \EN{0121420303}tataH shushhkeshhu parNeshhu paavakaM so.abhyadiidipat.h .. \SC.. \EN{0121420311}susa.ndiiptaM mahat.h kR^itvaa tamaaha sharaNaagatam.h . \EN{0121420313}prataapaya suvisrabdhaM sva gaatraaNyakuto bhayaH .. \SC.. \EN{0121420321}sa tathoktastathetyuktvaa lubdho gaatraaNyataapayat.h . \EN{0121420323}agni pratyaagata praaNastataH praaha viha.ngamam.h .. \SC.. \EN{0121420331}dattamaahaaramichchhaami tvayaa kshud.h baadhate hi maam.h . \EN{0121420333}tad.h vachaH sa pratishrutya vaakyamaaha viha.ngamaH .. \SC.. \EN{0121420341}na me asti vibhavo yena naashayaami tava kshudhaam.h . \EN{0121420343}utpannena hi jiivaamo vayaM nityaM vana okasaH .. \SC.. \EN{0121420351}sa.nchayo naasti chaasmaakaM muniinaamiva kaanane . \EN{0121420353}ityuktvaa sa tadaa tatra vivarNa vadano.abhavat.h .. \SC.. \EN{0121420361}kathaM nu khalu kartavyamiti chintaa paraH sadaa . \EN{0121420363}babhuuva bharata shreshhTha garhayan.h vR^ittimaatmanaH .. \SC.. \EN{0121420371}muhuurtaal labdha sa.nGYastu sa pakshii pakshi ghaatakam.h . \EN{0121420373}uvaacha tarpayishhye tvaaM muhuurtaM pratipaalaya .. \SC.. \EN{0121420381}ityuktvaa shushhka parNaiH sa saMprajvaalya hutaashanam.h . \EN{0121420383}harshheNa mahataa yuktaH kapotaH punarabraviit.h .. \SC.. \EN{0121420391}devaanaaM cha muniinaaM cha pitR^INaaM cha mahaatmanaam.h . \EN{0121420393}shruta puurvo mayaa dharmo mahaan.h atithi puujane .. \SC.. \EN{0121420401}kurushhvaanugrahaM me adya satyametad.h braviimi te . \EN{0121420403}nishchitaa khalu me buddhiratithi pratipuujane .. \SC.. \EN{0121420411}tataH satya pratiGYo vai sa pakshii prahasann.h iva . \EN{0121420413}tamagniM triH parikramya pravivesha mahii pate .. \SC.. \EN{0121420421}agni madhyaM pravishhTaM ta lubdho dR^ishhTvaa.atha pakshiNam.h . \EN{0121420423}chintayaamaasa manasaa kimidaM nu kR^itaM mayaa .. \SC.. \EN{0121420431}aho mama nR^isha.nsasya garhitasya sva karmaNaa . \EN{0121420433}adharmaH sumahaan.h ghoro bhavishhyati na sa.nshayaH .. \SC.. \EN{0121420441}evaM bahu vidhaM bhuuri vilalaapa sa lubdhakaH . \EN{0121420443}garhayan.h svaani karmaaNi dvijaM dR^ishhTvaa tathaa gatam.h .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0121430011}tatastaM lubdhakaH pashyan.h kR^ipayaa.abhipariplutaH . {bh} \EN{0121430013}kapotamagnau patitaM vaakyaM punaruvaacha ha .. \SC.. \EN{0121430021}kimiidR^ishaM nR^isha.nsena mayaa kR^itamabuddhinaa . \EN{0121430023}bhavishhyati hi me nityaM paatakaM hR^idi jiivataH .. \SC.. \EN{0121430031}sa vinindann.h athaatmaanaM punaH punaruvaacha ha . \EN{0121430033}dhin.h maamastu sudurbuddhiM sadaa nikR^iti nishchayam.h . \EN{0121430035}shubhaM karma parityajya yo.ahaM shakuni lubdhakaH .. \SC.. \EN{0121430041}nR^isha.nsasya mamaadyaayaM pratyaadesho na sa.nshayaH . \EN{0121430043}dattaH sva maa.nsaM dadataa kapotena mahaa.a.atmanaa .. \SC.. \EN{0121430051}so.ahaM tyakshye priyaan.h praaNaan.h putra daaraM visR^ijya cha . \EN{0121430053}upadishhTo hi me dharmaH kapotenaatidharmiNaa .. \SC.. \EN{0121430061}adya prabhR^iti dehaM svaM sarva bhogairvivarjitam.h . \EN{0121430063}yathaa svalpaM jalaM griishhme shoshhayishhyaamyahaM tathaa .. \SC.. \EN{0121430071}kshut.h pipaasaa.a.atapa sahaH kR^isho dhamani sa.ntataH . \EN{0121430073}upavaasairbahuvidhaishcharishhye paaralaukikam.h .. \SC.. \EN{0121430081}aho deha pradaanena darshitaa.atithi puujanaa . \EN{0121430083}tasmaad.h dharmaM charishhyaami dharmo hi paramaa gatiH . \EN{0121430085}dR^ishhTo hi dharmo dharmishhThairyaadR^isho vihagottame .. \SC.. \EN{0121430091}evaM uktvaa vinishchitya raudra karmaa sa lubdhakaH . \EN{0121430093}mahaa prasthaanamaashritya prayayau sa.nshita vrataH .. \SC.. \EN{0121430101}tato yashhTiM shalaakaashcha kshaarakaM paJNjaraM tathaa . \EN{0121430103}taa.nshcha baddhaa kapotaan.h sa saMpramuchyotsasarja ha .. \SC.. (iti)\medskip\hrule\medskip %10 \EN{0121440011}tato gate shaakunike kapotii praaha duHkhitaa . {bh} \EN{0121440013}sa.nsmR^itya bhartaaramatho rudatii shoka muurchhitaa .. \SC.. \EN{0121440021}naahaM te vipriyaM kaanta kadaachid.h api sa.nsmare . \EN{0121440023}sarvaa vai vidhavaa naarii bahu putraa.api khe chara . \EN{0121440025}shochyaa bhavati bandhuunaaM pati hiinaa manasvinii .. \SC.. \EN{0121440031}laalitaa.ahaM tvayaa nityaM bahu maanaachcha saantvitaa . \EN{0121440033}vachanairmadhuraiH snigdhairasakR^it.h sumano haraiH .. \SC.. \EN{0121440041}kandareshhu cha shailaanaaM nadiinaaM nirjhareshhu cha . \EN{0121440043}drumaagreshhu cha ramyeshhu ramitaa.ahaM tvayaa priya .. \SC.. \EN{0121440051}aakaasha gamane chaiva sukhitaa.ahaM tvayaa sukham.h . \EN{0121440053}vihR^itaa.asmi tvayaa kaanta tan.h me naadyaasti ki.nchana .. \SC.. \EN{0121440061}mitaM dadaati hi pitaa mitaM maataa mitaM sutaH . \EN{0121440063}amitasya tu daataaraM bhartaaraM kaa na puujayet.h .. \SC.. \EN{0121440071}naasti bhartR^i samo naatho na cha bhartR^i samaM sukham.h . \EN{0121440073}visR^ijya dhana sarvasvaM bhartaa vai sharaNaM striyaaH .. \SC.. \EN{0121440081}na kaaryamiha me naatha jiivitena tvayaa vinaa . \EN{0121440083}pati hiinaa.api kaa naarii satii jiivituM utsahet.h .. \SC.. \EN{0121440091}evaM vilapya bahudhaa karuNaM saa suduHkhitaa . \EN{0121440093}pati vrataa saMpradiiptaM pravivesha hutaashanam.h .. \SC.. \EN{0121440101}tatashchitraaMbara dharaM bhartaaraM saa.anvapashyata . \EN{0121440103}vimaanasthaM sukR^itibhiH puujyamaanaM mahaatmabhiH .. \SC.. \EN{0121440111}chitra maalyaaMbara dharaM sarvaabharaNa bhuushhitam.h . \EN{0121440113}vimaana shakta koTiibhiraavR^itaM puNya kiirtibhiH .. \SC.. \EN{0121440121}tataH svarga gataH pakshii bhaaryayaa saha sa.ngataH . \EN{0121440123}karmaNaa puujitastena reme tatra sa bhaaryayaa .. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0121450011}vimaanasthau tu tau raajam.h.N llubdhako vai dadarsha ha . {bh} \EN{0121450013}dR^ishhTvaa tau daMpatii duHkhaad.h achintayata sad.h gatim.h .. \SC.. \EN{0121450021}kiidR^isheneha tapasaa gachchheyaM paramaaM gatim.h . \EN{0121450023}iti buddhyaa vinishchitya gamanaayopachakrame .. \SC.. \EN{0121450031}mahaa prasthaanamaashritya lubdhakaH pakshi jiivanaH . \EN{0121450033}nishcheshhTo maarutaahaaro nirmamaH svarga kaa.nkshayaa .. \SC.. \EN{0121450041}tato.apashyat.h suvistiirNaM hR^idyaM padma vibhuushhitam.h . \EN{0121450043}naanaa dvija gaNaakiirNaM saraH shiita jalaM shubham.h . \EN{0121450045}pipaasaa.a.artho.api tad.h dR^ishhTvaa tR^iptaH syaan.h naatra sa.nshayaH .. \SC.. \EN{0121450051}upavaasa kR^isho.atyarthaM sa tu paarthiva lubdhakaH . \EN{0121450053}upasarpata sa.nhR^ishhTaH shvaa padaadhyushhitaM vanam.h .. \SC.. \EN{0121450061}mahaantaM nishchayaM kR^itvaa lubdhakaH pravivesha ha . \EN{0121450063}pravishann.h eva cha vanaM nigR^ihiitaH sa kaNTakaiH .. \SC.. \EN{0121450071}sa kaNTaka vibhugnaa.ngo lohitaardrii kR^itachchhaviH . \EN{0121450073}babhraama tasmin.h vijane naanaa mR^iga samaakule .. \SC.. \EN{0121450081}tato drumaaNaaM mahataaM pavanena vane tadaa . \EN{0121450083}udatishhThata sa.ngharshhaat.h sumahaan.h havya vaahanaH .. \SC.. \EN{0121450091}tad.h vanaM vR^ishhka sa.nkiirNaM lataa viTapa sa.nkulam.h . \EN{0121450093}dadaaha paavakaH kruddho yugaantaagni sama prabhaH .. \SC.. \EN{0121450101}sa jvaalaiH pavanoddhuutairvisphuli.ngaiH samanvitaH . \EN{0121450103}dadaaha tad.h vanaM ghoraM mR^iga pakshi samaakulam.h .. \SC.. \EN{0121450111}tataH sa deha mokshaarthaM saMprahR^ishhTena chetasaa . \EN{0121450113}abhyadhaavata saMvR^iddhaM paavakaM lubdhakastadaa .. \SC.. \EN{0121450121}tatastenaagninaa dagdho lubdhako nashhTa kilbishhaH . \EN{0121450123}jagaama paramaaM siddhiM tadaa bharata sattama .. \SC.. \EN{0121450131}tataH svargasthamaatmaanaM so.apashyad.h vigata jvaraH . \EN{0121450133}yaksha gandharva siddhaanaaM madhye bhraajantamindravat.h .. \SC.. \EN{0121450141}evaM khalu kapotashcha kapotii cha pati vrataa . \EN{0121450143}lubdhakena saha svargaM gataaH puNyena karmaNaa .. \SC.. \EN{0121450151}yaa.api chaivaM vidhaa naarii bhartaaramanuvartate . \EN{0121450153}viraajate hi saa kshipraM kapotii iva divi sthitaaH .. \SC.. \EN{0121450161}evametat.h puraa vR^ittaM lubdhakasya mahaatmanaH . \EN{0121450163}kapotasya cha dharmishhThaa gatiH puNyena karmaNaa .. \SC.. \EN{0121450171}yashchedaM shR^iNuyaan.h nityaM yashchedaM parikiirtayet.h . \EN{0121450173}naashubhaM vidyate tasya manasaa.api pramaadyataH .. \SC.. \EN{0121450181}yudhishhThira mahaan.h eshha dharmo dharma bhR^itaaM vara . \EN{0121450183}goghneshhvapi bhaved.h asmin.h nishhkR^itiH paapa karmaNaH . \EN{0121450185}nishhkR^itirna bhavet.h tasmin.h yo hanyaat.h sharaNaagatam.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0121460011}abuddhi puurvaM yaH paapaM kuryaad.h bharata sattama . {y} \EN{0121460013}muchyate sa kathaM tasmaad.h enasastad.h vadasva me .. \SC.. \EN{0121460021}atra te varNayishhye ahamitihaasaM puraatanam.h . {bh} \EN{0121460023}indrotaH shaunako vipro yad.h aaha janamejayam.h .. \SC.. \EN{0121460031}aasiid.h raajaa mahaa viiryaH paarikshijjanamejayaH . \EN{0121460033}abuddhi puurvaM brahma hatyaa tamaagachchhan.h mahii patim.h .. \SC.. \EN{0121460041}taM braahmaNaaH sarvaiva tatyajuH sa purohitaaH . \EN{0121460043}jagaama sa vanaM raajaa dahyamaano divaa nisham.h .. \SC.. \EN{0121460051}sa prajaabhiH parityaktashchakaara kushalaM mahat.h . \EN{0121460053}ativelaM tapastepe dahyamaanaH sa manyunaa .. \SC.. \EN{0121460061}tatretihaasaM vakshyaami dharmasyaasyopabR^i.nhaNam.h . \EN{0121460063}dahyamaanaH paapa kR^ityaa jagaama janamejayaH .. \SC.. \EN{0121460071}varishhyamaaNendrotaM shaunakaM sa.nshita vratam.h . \EN{0121460073}samaasaadyopajagraaha paadayoH paripiiDayan.h .. \SC.. \EN{0121460081}tato bhiito mahaa praGYo jagarhe subhR^ishaM tadaa . \EN{0121460083}kartaa paapasya mahato bhruuNahaa kimihaagataH .. \SC.. \EN{0121460091}kiM tavaasmaasu kartavyaM maamaa spraakshiiH katha.nchana . \EN{0121460093}gachchha gachchha na te sthaanaM priiNaatyasmaan.h iha dhruvam.h .. \SC.. \EN{0121460101}rudhirasyeva te gandhaH shavasyeva cha darshanam.h . \EN{0121460103}ashivaH shiva sa.nkaasho mR^ito jiivann.h ivaaTasi .. \SC.. \EN{0121460111}antarmR^ityurashuddhaatmaa paapamevaanuchintayan.h . \EN{0121460113}prabudhyase prasvapishhi vartase charase sukhii .. \SC.. \EN{0121460121}moghaM te jiivitaM raajan.h pariklishhTaM cha jiivasi . \EN{0121460123}paapaayeva cha sR^ishhTo.asi karmaNe ha yaviiyase .. \SC.. \EN{0121460131}bahu kalyaaNamichchhantaihante pitaraH sutaan.h . \EN{0121460133}tapasaa devatejyaabhirvandanena titikshayaa .. \SC.. \EN{0121460141}pitR^i va.nshamimaM pashya tvat.h kR^ite narakaM gatam.h . \EN{0121460143}nirarthaaH sarvaivaishhaamaashaa bandhaastvad.h aashrayaaH .. \SC.. \EN{0121460151}yaan.h puujayanto vindanti svargamaayuryashaH sukham.h . \EN{0121460153}teshhu te satataM dveshho braahmaNeshhu nirarthakaH .. \SC.. \EN{0121460161}imaM lokaM vimuchya tvamavaan.h muurdhaa patishhyasi . \EN{0121460163}ashaashvatiiH shaashvatiishcha samaaH paapena karmaNaa .. \SC.. \EN{0121460171}adyamaano jantu gR^idhraiH shiti kaNThairayo mukhair. \EN{0121460173}tato.api punaraavR^ittaH paapa yoniM gamishhyasi .. \SC.. \EN{0121460181}yad.h idaM manyase raajan.h naayamasti paraH kutaH . \EN{0121460183}pratismaarayitaarastvaaM yama duutaa yama kshaye .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0121470011}evaM uktaH pratyuvaacha taM muniM janamejayaH . {bh} \EN{0121470013}garhyaM bhavaan.h garhayati nindyaM nindati maa bhavaan.h .. \SC.. \EN{0121470021}dhik.h kaaryaM maa dhik.h kurute tasmaat.h tvaa.ahaM prasaadaye . \EN{0121470023}sarvaM hi idaM sva kR^itaM me jvalaamyagnaavivaahitaH .. \SC.. \EN{0121470031}sva karmaaNyabhisa.ndhaaya naabhinandati me manaH . \EN{0121470033}praaptaM nuunaM mayaa ghoraM bhayaM vaivasvataad.h api .. \SC.. \EN{0121470041}tat.h tu shalyamanirhR^itya kathaM shakshyaami jiivitum.h . \EN{0121470043}sarva manyuun.h viniiya tvamabhi maa vada shaunaka .. \SC.. \EN{0121470051}mahaa.anasaM braahmaNaanaaM bhavishhyaamyarthavaan.h punaH . \EN{0121470053}astu sheshhaM kulasyaasya maa paraabhuud.h idaM kulam.h .. \SC.. \EN{0121470061}na hi no brahma shaptaanaaM sheshho bhavitumarhati . \EN{0121470063}shrutiiralabhamaanaanaaM saMvidaM veda nishchayaat.h .. \SC.. \EN{0121470071}nirvidyamaanaH subhR^ishaM bhuuyo vakshyaami saaMpratam.h . \EN{0121470073}bhuuyashchaivaabhina.nkshanti nirdharmaa nirjapeva .. \SC.. \EN{0121470081}arvaak.h cha pratitishhThanti pulinda shabareva . \EN{0121470083}na hyayaGYaa.amuM lokaM praapnuvanti katha.nchana .. \SC.. \EN{0121470091}aviGYaayaiva me praGYaaM baalasyeva supaNDitaH . \EN{0121470093}brahman.h piteva putrebhyaH prati maaM vaaJNchha shaunakaH .. \SC.. \EN{0121470101}kimaashcharyaM yataH praaGYo bahu kuryaadd.h hi saaMpratam.h . {z} \EN{0121470103}iti vai paNDito bhuutvaa bhuutaanaaM nopatapyati .. \SC.. \EN{0121470111}praGYaa praasaadamaaruhyaashochyaH shochate janaan.h . \EN{0121470113}jagatiisthaan.h ivaadristhaH praGYayaa pratipashyati .. \SC.. \EN{0121470121}na chopalabhate tatra na cha kaaryaaNi pashyati . \EN{0121470123}nirviNNaatmaa paroksho vaa dhik.h kR^itaH sarva saadhushhu .. \SC.. \EN{0121470131}viditvobhayato viiryaM maahaatmyaM vedaagame . \EN{0121470133}kurushhveha mahaa shaantiM brahmaa sharaNamastu te .. \SC.. \EN{0121470141}tad.h vai paaratrikaM chaaru braahmaNaanaamakupyataam.h . \EN{0121470143}atha chet.h tapyase paapairdharmaM ched.h anupashyasi .. \SC.. \EN{0121470151}anutapye cha paapena na chaadharmaM charaamyaham.h . {j} \EN{0121470153}bubhuushhuM bhajamaanaM cha prativaaJNchhaami shaunaka .. \SC.. \EN{0121470161}chhittvaa staMbhaM cha maanaM cha priitimichchhaami te nR^ipa . {z} \EN{0121470163}sarva bhuuta hite tishhTha dharmaM chaiva pratismara .. \SC.. \EN{0121470171}na bhayaan.h na cha kaarpaNyaan.h na lobhaat.h tvaaM upaahvaye . \EN{0121470173}taaM me devaa giraM satyaaM shR^iNvantu braahmaNaiH saha .. \SC.. \EN{0121470181}so.ahaM na kenachichchaarthii tvaaM cha dharmaM upaahvaye . \EN{0121470183}kroshataaM sarva bhuutaanaamaho dhig.h iti kurvataam.h .. \SC.. \EN{0121470191}vakshyanti maamadharmaGYaa vakshyantyasuhR^ido janaaH . \EN{0121470193}vaachastaaH suhR^idaH shrutvaa sa.njvarishhyanti me bhR^isham.h .. \SC.. \EN{0121470201}kechid.h eva mahaa praaGYaaH pariGYaasyanti kaaryataam.h . \EN{0121470203}jaaniihi me kR^itaM taata braahmaNaan.h prati bhaarata .. \SC.. \EN{0121470211}yathaa te mat.h kR^ite kshemaM labhera.nstat.h tathaa kuru . \EN{0121470213}pratijaaniihi chaadrohaM braahmaNaanaaM naraadhipa .. \SC.. \EN{0121470221}naiva vaachaa na manasaa na punarjaatu karmaNaa . {j} \EN{0121470223.drogdhaa}asmi braahmaNaan.h vipra charaNaaveva te spR^ishe .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0121480011}tasmaat.h te ahaM pravakshyaami dharmamaavR^itta chetase . {z} \EN{0121480013}shriimaan.h mahaa balastushhTo yastvaM dharmamavekshase . \EN{0121480013}purastaad.h daaruNo bhuutvaa suchitratarameva tat.h .. \SC.. \EN{0121480021}anugR^ihNanti bhuutaani svena vR^ittena paarthiva . \EN{0121480023}kR^itsne nuunaM sad.h asatii . iti loko vyavasyati . \EN{0121480025}yatra tvaM taadR^isho bhuutvaa dharmamadyaanupashyasi .. \SC.. \EN{0121480031}hitvaa suruchiraM bhakshyaM bhogaa.nshcha tapaasthitaH . \EN{0121480033}ityetad.h api bhuutaanaamadbhutaM janamejaya .. \SC.. \EN{0121480041}yo durbalo bhaved.h daataa kR^ipaNo vaa tapo dhanaH . \EN{0121480043}anaashcharyaM tad.h ityaahurnaatiduure hi vartate .. \SC.. \EN{0121480051}etad.h eva hi kaarpaNyaM samagramasamiikshitam.h . \EN{0121480053}tasmaat.h samiikshayaiva syaad.h bhavet.h tasmi.nstato guNaH .. \SC.. \EN{0121480061}yaGYo daanaM dayaa vedaaH satyaM cha pR^ithivii pate . \EN{0121480063}paJNchaitaani pavitraaNi shhashhThaM sucharitaM tapaH .. \SC.. \EN{0121480071}tad.h eva raaGYaaM paramaM pavitraM janamejaya . \EN{0121480073}tena samyag.h gR^ihiitena shreyaa.nsaM dharmamaapsyasi .. \SC.. \EN{0121480081}puNya deshaabhigamanaM pavitraM paramaM smR^itam.h . \EN{0121480083}api hyudaaharanti imaa gaathaa giitaa yayaatinaa .. \SC.. \EN{0121480091}yo martyaH pratipadyetaayurjiiveta vaa punaH . \EN{0121480093}yaGYamekaantataH kR^itvaa tat.h sa.nnyasya tapashcharet.h .. \SC.. \EN{0121480101}puNyamaahuH kuru kshetraM sarasvatyaaM pR^ithu udakam.h . \EN{0121480103}yatraavagaahya piitvaa vaa naivaM shvo maraNaM tapet.h .. \SC.. \EN{0121480111}mahaa.asuraH pushhkaraaNi prabhaasottara maanase . \EN{0121480113}kaalodaM tveva gantaa.asi labdhaayurjiivite punaH .. \SC.. \EN{0121480121}sarasvatii dR^ishhadvatyau sevamaano.anusa.nchareH . \EN{0121480123}svaadhyaaya shiilaH sthaaneshhu sarveshhu samupaspR^isheH .. \SC.. \EN{0121480131}tyaaga dharmaM pavitraaNaaM sa.nnyaasaM paramabraviit.h . \EN{0121480133}atraapyudaaharanti imaa gaathaaH satyavataa kR^itaaH .. \SC.. \EN{0121480141}yathaa kumaaraH satyo vai na puNyo na cha paapa kR^it.h . \EN{0121480143}na hyasti sarva bhuuteshhu duHkhamasmin.h kutaH sukham.h .. \SC.. \EN{0121480151}evaM prakR^iti bhuutaanaaM sarva sa.nsarga yaayinaam.h . \EN{0121480153}tyajataaM jiivitaM praayo vivR^ite puNya paatake .. \SC.. \EN{0121480161}yat.h tveva raaGYo jyaayo vai kaaryaaNaaM tad.h vadaami te . \EN{0121480163}balena saMvibhaagaishcha jaya svargaM puniishhva cha .. \SC.. \EN{0121480171}yasyaivaM balamojashcha sa dharmasya prabhurnaraH . \EN{0121480173}braahmaNaanaaM sukhaarthaM tvaM paryehi pR^ithiviimimaam.h .. \SC.. \EN{0121480181}yathaivainaan.h puraakshaipsiistathaivainaan.h prasaadaya . \EN{0121480183}api dhik.h kriyamaaNo.api tyajyamaano.apyanekadhaa .. \SC.. \EN{0121480191}aatmano darshanaM vidvan.h naahantaa.asmi iti maa krudhaH . \EN{0121480193}ghaTamaanaH sva kaaryeshhu kuru naiHshreyasaM param.h .. \SC.. \EN{0121480201}hima gni ghora sadR^isho raajaa bhavati kashchana . \EN{0121480203}laa.ngalaashani kalpo vaa bhavatyanyaH para.ntapa .. \SC.. \EN{0121480211}na niHsheshheNa mantavyamachikitsyena vaa punaH . \EN{0121480213}na jaatu naahamasmi iti prasaktavyamasaadhushhu .. \SC.. \EN{0121480221}vikarmaNaa tapyamaanaH paadaat.h paapasya muchyate . \EN{0121480223}naitat.h kaaryaM punariti dvitiiyaat.h parimuchyate . \EN{0121480225}charishhye dharmameveti tR^itiiyaat.h parimuchyate .. \SC.. \EN{0121480231}kalyaaNan.h anumantavyaM purushheNa bubhuushhataa . \EN{0121480233}ye sugandhiini sevante tathaa gandhaa bhavanti te . \EN{0121480235}ye durgandhiini sevante tathaa gandhaa bhavanti te .. \SC.. \EN{0121480241}tapashcharyaa paraH sadyaH paapaadd.h hi parimuchyate . \EN{0121480243}saMvatsaraM upaasyaagnimabhishastaH pramuchyate . \EN{0121480245}triiNi varshhaaNyupaasyaagniM bhruuNahaa vipramuchyate .. \SC.. \EN{0121480251}yaavataH praaNino hanyaat.h tajjaatiiyaan.h svabhaavataH . \EN{0121480253}pramiiyamaaNaan.h unmochya bhruuNahaa vipramuchyate .. \SC.. \EN{0121480261}api vaa.apsu nimajjeta trirjapann.h agha marshhaNam.h . \EN{0121480263}yathaa.ashvamedhaavabhR^ithastathaa tan.h manurabraviit.h .. \SC.. \EN{0121480271}kshipraM praNudate paapaM satkaaraM labhate tathaa . \EN{0121480273}api chainaM prasiidanti bhuutaani jaDa muukavat.h .. \SC.. \EN{0121480281}bR^ihaspatiM deva guruM suraasuraaH sametya sarve nR^ipate anvayuJNjan.h . \EN{0121480283}dharme phalaM vettha kR^ite maharshhe tathetarasmin.h narake paapa loke .. \SC.. \EN{0121480291}ubhe tu yasya sukR^ite bhavetaaM kiM svit.h tayostatra jayottaraM syaat.h . \EN{0121480293}aachakshva naH karma phalaM maharshhe kathaM paapaM nudate puNya shiilaH .. \SC.. \EN{0121480301}kR^itvaa paapaM puurvamabuddhi puurvaM puNyaani yaH kurute buddhi puurvam.h . {b} \EN{0121480303}sa tat.h paapaM nudate puNya shiilo vaaso yathaa malinaM kshaara yuktyaa .. \SC.. \EN{0121480311}paapaM kR^itvaa na manyeta naahamasmi iti puurushhaH . \EN{0121480313}chikiirshhed.h eva kalyaaNaM shraddadhaano.anasuuyakaH .. \SC.. \EN{0121480321}chhidraaNi vasanasyeva saadhunaa vivR^iNoti yaH . \EN{0121480323}yaH paapaM purushhaH kR^itvaa kalyaaNamabhipadyate .. \SC.. \EN{0121480331}yathaa.a.adityaH punarudya.nstamaH sarvaM vyapohati . \EN{0121480333}kalyaaNamaacharann.h evaM sarvaM paapaM vyapohati .. \SC.. \EN{0121480341}evaM uktvaa sa raajaanamindroto janamejayam.h . {bh} \EN{0121480343}yaajayaamaasa vidhivad.h vaajimedhena shaunakaH .. \SC.. \EN{0121480351}tataH sa raajaa vyapaniita kalmashhaH shriyaa yutaH prajvalitaagni ruupayaa . \EN{0121480353}vivesha raajyaM svamamitra karshano divaM yathaa puurNa vapurnishaa karaH .. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0121490011}shR^iNu paartha yathaa vR^ittamitihaasaM puraatanam.h . {bh} \EN{0121490013}gR^idhra jaMbuka sa.vaadaM yo vR^itto vaidishe puraa .. \SC.. \EN{0121490021}duHkhitaaH kechid.h aadaaya baalamapraapta yauvanam.h . \EN{0121490023}kula sarvasva bhuutaM vai rudantaH shoka vihvalaaH .. \SC.. \EN{0121490031}baalaM mR^itaM gR^ihiitvaa.atha shmashaanaabhimukhaaH sthitaaH . \EN{0121490033}a.nkenaa.nkaM cha sa.nkramya rurudurbuu tale tadaa .. \SC.. \EN{0121490041}teshhaaM rudita shabdena gR^idhro.abhyetya vacho.abraviit.h . \EN{0121490043}ekaatmakamimaM loke tyaktvaa gachchhata maa chiram.h .. \SC.. \EN{0121490051}iha pu.nsaaM sahasraaNi strii sahasraaNi chaiva hi . \EN{0121490053}samaaniitaani kaalena kiM te vai jaatvabaandhavaaH .. \SC.. \EN{0121490061}saMpashyata jagat.h sarvaM sukha duHkhairadhishhThitam.h . \EN{0121490063}sa.nyogo viprayogashcha paryaayeNopalabhyate .. \SC.. \EN{0121490071}gR^ihiitvaa ye cha gachchhanti ye anuyaanti cha taan.h mR^itaan.h . \EN{0121490073}te apyaayushhaH pramaaNena svena gachchhanti jantavaH .. \SC.. \EN{0121490081}alaM sthitvaa shmashaane asmin.h gR^idhra gomaayu sa.nkule . \EN{0121490083}ka.nkaala bahule ghore sarva praaNi bhayaM kare .. \SC.. \EN{0121490091}na punarjiivitaH kashchit.h kaala dharmaM upaagataH . \EN{0121490093}priyo vaa yadi vaa dveshhyaH praaNinaaM gatiriidR^ishii .. \SC.. \EN{0121490101}sarveNa khalu martavyaM martya loke prasuuyataa . \EN{0121490103}kR^itaanta vihite maarge ko mR^itaM jiivayishhyati .. \SC.. \EN{0121490111}karmaanta vihite loke chaastaM gachchhati bhaaskare .(cha) \EN{0121490113}gamyataaM svamadhishhThaanaM suta snehaM visR^ijya vai .. \SC.. \EN{0121490121}tato gR^idhra vachaH shrutvaa vikroshantastadaa nR^ipa . \EN{0121490123}baandhavaaste abhyagachchhanta putraM utsR^ijya bhuu tale .. \SC.. \EN{0121490131}vinishchityaatha cha tataH sa.ntyajantaH svamaatmajam.h . \EN{0121490133}niraashaa jiivite tasya maargamaaruhya dhishhThitaaH .. \SC.. \EN{0121490141}dhvaa.nkshaabhra sama varNastu bilaan.h niHsR^itya jaMbukaH . \EN{0121490143}gachchhamaanaan.h sma taan.h aaha nirghR^iNaaH khalu maanavaaH .. \SC.. \EN{0121490151}aadityo.ayaM sthito muuDhaaH snehaM kuruta maa bhayam.h . \EN{0121490153}bahu ruupo muhuurtashcha jiivetaapi kadaachana .. \SC.. \EN{0121490161}yuuyaM bhuumau vinikshipya putra sneha vinaakR^itaaH . \EN{0121490163}shmashaane putraM utsR^ijya kasmaad.h gachchhatha nirghR^iNaaH .. \SC.. \EN{0121490171}na vo.astyasmin.h sute sneho baale madhura bhaashhiNi . \EN{0121490173}yasya bhaashhita maatreNa prasaadaM upagachchhatha .. \SC.. \EN{0121490181}na pashyatha suta snehaM yaadR^ishaH pashu pakshiNaam.h . \EN{0121490183}na yeshhaaM dhaarayitvaa taan.h kashchid.h asti phalaagamaH .. \SC.. \EN{0121490191}chatushhpaat.h pakshi kiiTaanaaM praaNinaaM sneha sa.nginaam.h . \EN{0121490193}para loka gati sthaanaaM muni yaGYa kriyeva .. \SC.. \EN{0121490201}teshhaaM putraabhiraamaaNaamiha loke paratra cha . \EN{0121490203}na guNo dR^ishyate kashchit.h prajaaH sa.ndhaarayanti cha .. \SC.. \EN{0121490211}apashyataaM priyaan.h putraan.h naishhaaM shoko.anutishhThati . \EN{0121490213}na cha pushhNanti saMvR^iddhaaste maataa pitarau kvachit.h .. \SC.. \EN{0121490221}maanushhaaNaaM kutaH sneho yeshhaaM shoko bhavishhyati . \EN{0121490223}imaM kula karaM putraM kathaM tyaktvaa gamishhyatha .. \SC.. \EN{0121490231}chiraM muJNchata baashhpaM cha chiraM snehena pashyata . \EN{0121490233}evaM vidhaani hi ishhTaani dustyajaani visheshhataH .. \SC.. \EN{0121490241}kshiiNasyaathaabhiyuktasya shmashaanaabhimukhasya cha . \EN{0121490243}baandhavaa yatra tishhThanti tatraanyo naavatishhThate .. \SC.. \EN{0121490251}sarvasya dayitaaH praaNaaH sarvaH snehaM cha vindati \EN{0121490253}tiryag.h yonishhvapi sataaM snehaM pashyata yaadR^isham.h .. \SC.. \EN{0121490261}tyaktvaa kathaM gachchhethemaM padma lolaayataakshakam.h . \EN{0121490263}yathaa navodvaaha kR^itaM snaana maalya vibhuushhitam.h .. \SC.. \EN{0121490271}jaMbukasya vachaH shrutvaa kR^ipaNaM paridevataH . {bh} \EN{0121490273}nyavartanta tadaa sarve shavaarthaM te sma maanushhaaH .. \SC.. \EN{0121490281}aho dhik.h sunR^isha.nsena jaMbukenaalpa medhasaa . {gR^idhra} \EN{0121490283}kshudreNoktaa hiina sattvaa maanushhaaH kiM nivartatha .. \SC.. \EN{0121490291}paJNcha bhuuta parityaktaM shuunyaM kaashhThatvamaagatam.h . \EN{0121490293}kasmaat.h shochatha nishcheshhTamaatmaanaM kiM na shochatha .. \SC.. \EN{0121490301}tapaH kuruta vai tiivraM muchyadhvaM yena kilbishhaat.h . \EN{0121490303}tapasaa labhyate sarvaM vilaapaH kiM karishhyati .. \SC.. \EN{0121490311}anishhTaani cha bhaagyaani jaaniita saha muurtibhiH . \EN{0121490313}yena gachchhati loko.ayaM dattvaa shokamanantakam.h .. \SC.. \EN{0121490321}dhanaM gaashcha suvarNaM cha maNi ratnamathaapi cha . \EN{0121490323}apatyaM cha tapo muulaM tapo yogaachcha labhyate .. \SC.. \EN{0121490331}yathaa kR^itaa cha bhuuteshhu praapyate sukha duHkhitaa . \EN{0121490333}gR^ihiitvaa jaayate janturduHkhaani cha sukhaani cha .. \SC.. \EN{0121490341}na karmaNaa pituH putraH pitaa vaa putra karmaNaa . \EN{0121490343}maargeNaanyena gachchhanti tyaktvaa sukR^ita dushhkR^ite .. \SC.. \EN{0121490351}dharmaM charata yatnena tathaa.adharmaan.h nivartata . \EN{0121490353}vartadhvaM cha yathaa kaalaM daivateshhu dvijeshhu cha .. \SC.. \EN{0121490361}shokaM tyajata dainyaM cha suta snehaan.h nivartata . \EN{0121490363}tyajyataamayamaakaashe tataH shiighraM nivartata .. \SC.. \EN{0121490371}yat.h karoti shubhaM karma tathaa.adharmaM sudaaruNam.h . \EN{0121490373}tat.h kartaiva samashnaati baandhavaanaaM kimatra hi .. \SC.. \EN{0121490381}iha tyaktvaa na tishhThanti baandhavaa baandhavaM priyam.h . \EN{0121490383}snehaM utsR^ijya gachchhanti baashhpa puurNaavilekshaNaaH .. \SC.. \EN{0121490391}praaGYo vaa yadi vaa muurkhaH sa dhano nirdhano.api vaa . \EN{0121490393}sarvaH kaala vashaM yaati shubhaashubha samanvitaH .. \SC.. \EN{0121490401}kiM karishhyatha shochitvaa mR^itaM kimanushochatha . \EN{0121490403}sarvasya hi prabhuH kaalo dharmataH sama darshanaH .. \SC.. \EN{0121490411}yauvanasthaa.nshcha baalaa.nshcha vR^iddhaan.h garbha gataan.h api . \EN{0121490413}sarvaan.h aavishate mR^ityurevaM bhuutamidaM jagat.h .. \SC.. \EN{0121490421}aho mandii kR^itaH sneho gR^idhreNehaalpa medhasaa . {j} \EN{0121490423}putra snehaabhibhuutaanaaM yushhmaakaM shochataaM bhR^isham.h .. \SC.. \EN{0121490431}samaiH samyak.h prayuktaishcha vachanaiH prashrayottaraiH . \EN{0121490433}yad.h gachchhatha jala sthaayaM snehaM utsR^ijya dustyajam.h .. \SC.. \EN{0121490441}aho putra viyogena mR^ita shuunyopasevanaat.h . \EN{0121490443}kroshataaM vai bhR^ishaM duHkhaM vivatsaanaaM gavaamiva .. \SC.. \EN{0121490451}adya shokaM vijaanaami maanushhaaNaaM mahii tale . \EN{0121490453}snehaM hi karuNaM dR^ishhTvaa mamaapyashruuNyathaagaman.h .. \SC.. \EN{0121490461}yatno hi satataM kaaryaH kR^ito daivena sidhyati . \EN{0121490463}daivaM purushha kaarashcha kR^itaantenopapadyate .. \SC.. \EN{0121490471}anirvedaH sadaa kaaryo nirvedaadd.h hi kutaH sukham.h . \EN{0121490473}prayatnaat.h praapyate hyarthaH kasmaad.h gachchhatha nirdayaaH .. \SC.. \EN{0121490481}aatma maa.nsopavR^ittaM cha shariiraardhamayiiM tanum.h . \EN{0121490483}pitR^INaaM va.nsha kartaaraM vane tyaktvaa kva yaasyatha .. \SC.. \EN{0121490491}atha vaa.astaM gate suurye sa.ndhyaa kaalopasthite . \EN{0121490493}tato neshhyatha vaa putramihasthaa vaa bhavishhyatha .. \SC.. \EN{0121490501}adya varshha sahasraM me saagraM jaatasya maanushhaaH . {g} \EN{0121490503}na cha pashyaami jiivantaM mR^itaM strii puM napu.nsakam.h .. \SC.. \EN{0121490511}mR^itaa garbheshhu jaayante mriyante jaata maatrakaaH . \EN{0121490513}vikramanto mriyante cha yauvanasthaastathaa.apare .. \SC.. \EN{0121490521}anityaani iha bhaagyaani chatushhpaat.h pakshiNaamapi . \EN{0121490523}ja.ngamaaja.ngamaanaaM chaapyaayuragre avatishhThate .. \SC.. \EN{0121490531}ishhTa daara viyuktaashcha putra shokaanvitaastathaa . \EN{0121490533}dahyamaanaaH sma shokena gR^ihaM gachchhanti nityadaa .. \SC.. \EN{0121490541}anishhTaanaaM sahasraaNi tatheshhTaanaaM shataani cha . \EN{0121490543}utsR^ijyeha prayaataa vai baandhavaa bhR^isha duHkhitaaH .. \SC.. \EN{0121490551}tyajyataameshha nistejaaH shuunyaH kaashhTha tvamaagataH . \EN{0121490553}anya deha vishhakto hi shaavaM kaashhThaM upaasate .. \SC.. \EN{0121490561}bhraanta jiivasya vai baashhpaM kasmaadd.h hitvaa na gachchhata . \EN{0121490563}nirarthako hyayaM sneho nirarthashcha parigrahaH .. \SC.. \EN{0121490571}na chakshurbhyaaM na karNaabhyaaM sa.nshR^iNoti samiikshate . \EN{0121490573}tasmaad.h enaM samutsR^ijya sva gR^ihaan.h gachchhataashu vai .. \SC.. \EN{0121490581}moksha dharmaashritairvaakyairhetumadbhiranishhTuraiH . \EN{0121490583}mayoktaa gachchhata kshipraM svaM svameva niveshanam.h .. \SC.. \EN{0121490591}praGYaa viGYaana yuktena buddhi sa.nGYaa pradaayinaa . \EN{0121490593}vachanaM shraavitaa ruukshaM maanushhaaH sa.nnivartate .. \SC.. \EN{0121490601}imaM kanaka varNaabhaM bhuushhaNaiH samala.nkR^itam.h . {j} \EN{0121490603}gR^idhra vaakyaat.h kathaM putraM tyajadhvaM pitR^i piNDadam.h .. \SC.. \EN{0121490611}na snehasya virodho.asti vilaapa ruditasya vai . \EN{0121490613}mR^itasyaasya parityaagaat.h taapo vai bhavitaa dhruvam.h .. \SC.. \EN{0121490621}shruuyate shaMbuke shuudre hate braahmaNa daarakaH . \EN{0121490623}jiivito dharmamaasaadya raamaat.h satya paraakramaat.h .. \SC.. \EN{0121490631}tathaa shvetasya raaja R^ishherbaalo dishhTaantamaagataH . \EN{0121490633}shvo.abhuute dharma nityena mR^itaH sa.njiivitaH punaH .. \SC.. \EN{0121490641}tathaa kashchid.h bhavet.h siddho munirvaa devataa.api vaa . \EN{0121490643}kR^ipaNaanaamanukroshaM kuryaad.h vo rudataamiha .. \SC.. \EN{0121490651}ityuktaaH sa.nnyavartanta shokaartaaH putra vatsalaaH . {bh} \EN{0121490653}a.nke shiraH samaadhaaya rurudurbahu vistaram.h .. \SC.. \EN{0121490661}ashru paata pariklinnaH paaNisparshana piiDitaH . {g} \EN{0121490663}dharma raaja prayogaachcha diirghaaM nidraaM praveshitaH .. \SC.. \EN{0121490671}tapasaa.api hi samyukto na kaale nopahanyate . \EN{0121490673}sarva snehaavasaanaM tad.h idaM tat.h preta pattanam.h .. \SC.. \EN{0121490681}baala vR^iddha sahasraaNi sadaa sa.ntyajya baandhavaaH . \EN{0121490683}dinaani chaiva raatriishcha duHkhaM tishhThanti bhuu tale .. \SC.. \EN{0121490691}alaM nirbandhamaagamya shokasya parivaaraNam.h . \EN{0121490693}apratyayaM kuto hyasya punaradyeha jiivitam.h .. \SC.. \EN{0121490701}naishha jaMbuka vaakyena punaH praapsyati jiivitam.h . \EN{0121490703}mR^itasyotsR^ishhTa dehasya punardeho na vidyate .. \SC.. \EN{0121490711}na vai muurti pradaanena na jaMbuka shatairapi . \EN{0121490713}shakyo jiivayituM hyeshha baalo varshha shatairapi .. \SC.. \EN{0121490721}api rudraH kumaaro vaa brahmaa vaa vishhNureva vaa . \EN{0121490723}varamasmai prayachchheyustato jiived.h ayaM shishuH .. \SC.. \EN{0121490731}na cha baashhpa vimoksheNa na chaashvaasa kR^itena vai . \EN{0121490733}na diirgha ruditeneha punarjiivo bhavishhyati .. \SC.. \EN{0121490741}ahaM cha kroshhTukashchaiva yuuyaM chaivaasya baandhavaaH . \EN{0121490743}dharmaadharmau gR^ihiitveha sarve vartaamahe adhvani .. \SC.. \EN{0121490751}apriyaM parushhaM chaapi para drohaM para striyam.h . \EN{0121490753}adharmamanR^itaM chaiva duuraat.h praaGYo nivartayet.h .. \SC.. \EN{0121490761}satyaM dharmaM shubhaM nyaayyaM praaNinaaM mahatiiM dayaam.h . \EN{0121490763}ajihmatvamashaaThyaM cha yatnataH parimaargata .. \SC.. \EN{0121490771}maataraM pitaraM chaiva baandhavaan.h suhR^idastathaa . \EN{0121490773}jiivato ye na pashyanti teshhaaM dharma viparyayaH .. \SC.. \EN{0121490781}yo na pashyati chakshurbhyaaM ne.ngate cha katha.nchana . \EN{0121490783}tasya nishhThaa.avasaanaante rudantaH kiM karishhyatha .. \SC.. \EN{0121490791}ityuktaastaM sutaM tyaktvaa bhuumau shoka pariplutaaH . {bh} \EN{0121490793}dahyamaanaaH suta snehaat.h prayayurbaandhavaa gR^ihaan.h .. \SC.. \EN{0121490801}daaruNo martya loko.ayaM sarva praaNi vinaashanaH . {j} \EN{0121490803}ishhTa bandhu viyogashcha tathaivaalpaM cha jiivitam.h .. \SC.. \EN{0121490811}bahvaliikamasatyaM cha prativaadaapriyaM vadam.h . \EN{0121490813}imaM prekshya punarbhaavaM duHkha shokaabhivardhanam.h .. \SC.. \EN{0121490821}na me maanushha loko.ayaM muhuurtamapi rochate . \EN{0121490823}aho dhig.h gR^idhra vaakyena sa.nnivartatha maanushhaaH .. \SC.. \EN{0121490831}pradiiptaaH putra shokena yathaivaabuddhayastathaa . \EN{0121490833}kathaM gachchhatha sa snehaaH suta snehaM visR^ijya cha . \EN{0121490835}shrutvaa gR^idhrasya vachanaM paapasyehaakR^itaatmanaH .. \SC.. \EN{0121490841}sukhasyaanantaraM duHkhaM duHkhasyaanantaraM sukham.h . \EN{0121490843}sukha duHkhaanvite loke nehaastyekamanantakam.h .. \SC.. \EN{0121490851}imaM kshiti tale nyasya baalaM ruupa samanvitam.h . \EN{0121490853}kula shokaakaraM muuDhaaH putraM tyaktvaa kva yaasyatha .. \SC.. \EN{0121490861}ruupa yauvana saMpannaM dyotamaanamiva shriyaa . \EN{0121490863}jiiva.ntamevaM pashyaami manasaa naatra sa.nshayaH .. \SC.. \EN{0121490871}vinaashashchaapyanarho.asya sukhaM praapsyatha maanushhaaH . \EN{0121490873}putra shokaagnidagdhaanaaM mR^itamapyadya vaH kshamam.h .. \SC.. \EN{0121490881}duHkha saMbhaavanaaM kR^itvaa dhaarayitvaa svayaM sukham.h . \EN{0121490883}tyaktvaa gamishhyatha kvaadya samutsR^ijyaalpa buddhivat.h .. \SC.. \EN{0121490891}tathaa dharma virodhena priya mithyaa.abhidhyaayinaa . {bh} \EN{0121490893}shmashaana vaasinaa nityaM raatriM mR^igayataa tadaa .. \SC.. \EN{0121490901}tato madhyasthataaM niitaa vachanairamR^itopamaiH . \EN{0121490903}jaMbukena sva kaaryaarthaM baandhavaastasya dhishhThitaaH .. \SC.. \EN{0121490911}ayaM preta samaakiirNo yaksha raakshasa sevitaH . {g} \EN{0121490913}daaruNaH kaananoddeshaH kaushikairabhinaaditaH .. \SC.. \EN{0121490921}bhiimaH sughorashcha tathaa niila megha sama prabhaH . \EN{0121490923}asmin.h shavaM parityajya preta kaaryaaNyupaasata .. \SC.. \EN{0121490931}bhaanuryaavan.h na yaatyastaM yaavachcha vimalaa dishaH . \EN{0121490933}taavad.h enaM parityajya preta kaaryaaNyupaasata .. \SC.. \EN{0121490941}nadanti parushhaM shyenaaH shivaaH kroshanti daaruNaaH . \EN{0121490943}mR^igendraaH pratinandanti ravirastaM cha gachchhati .. \SC.. \EN{0121490951}chitaadhuumena niilena samrajyante cha paadapaaH . \EN{0121490953}shmashaane cha niraahaaraaH pratinandanti dehinaH .. \SC.. \EN{0121490961}sarve vikraanta viiryaashchaasmin.h deshe sudaaruNaaH . \EN{0121490963}yushhmaan.h pradharshhayishhyanti vikR^itaa maa.nsa bhojanaaH .. \SC.. \EN{0121490971}duuraachchaayaM vanoddesho bhayamatra bhavishhyati . \EN{0121490973}tyajyataaM kaashhTha bhuuto.ayaM mR^ishhyataaM jaaMbulaM vachaH .. \SC.. \EN{0121490981}yadi jaMbuka vaakyaani nishhphalaanyanR^itaani cha . \EN{0121490983}shroshhyatha bhrashhTa viGYaanaastataH sarve vina.nkshyatha .. \SC.. \EN{0121490991}sthiiyataaM neha bhetavyaM yaavat.h tapati bhaaskaraH . {j} \EN{0121490993}taavad.h asmin.h suta snehaad.h anirvedena vartata .. \SC.. \EN{0121491001}svairaM rudata visrabdhaaH svairaM snehena pashyata . \EN{0121491003}sthiiyataaM yaavad.h aadityaH kiM vaH kravyaada bhaashhitaiH .. \SC.. \EN{0121491011}yadi gR^idhrasya vaakyaani tiivraaNi rabhasaani cha . \EN{0121491013}gR^ihNiita mohitaatmaanaH suto vo na bhavishhyati .. \SC.. \EN{0121491021}gR^idhro.anastamite tvaaha gate astamiti jaMbukaH . {bh} \EN{0121491023}mR^itasya taM parijanaM uuchatustau kshudhaa.anvitau .. \SC.. \EN{0121491031}sva kaarya dakshiNau raajan.h gR^idhro jaMbukaiva cha . \EN{0121491033}kshut.h pipaasaa parishraantau shaastramaalaMbya jalpataH .. \SC.. \EN{0121491041}tayorviGYaana vidushhordvayorjaMbuka patriNoH . \EN{0121491043}vaakyairamR^ita kalpairhi praatishhThanta vrajanti cha .. \SC.. \EN{0121491051}shoka dainya samaavishhTaa rudantastasthire tadaa . \EN{0121491053}sva kaarya kushalaabhyaaM te saMbhraamyante ha naipuNaat.h .. \SC.. \EN{0121491061}tathaa tayorvivadatorviGYaana vidushhordvayoH . \EN{0121491063}baandhavaanaaM sthitaanaaM chopaatishhThata sha.nkaraH .. \SC.. \EN{0121491071}tatastaan.h aaha manujaan.h varado.asmi iti shuula bhR^it.h . \EN{0121491073}te pratyuuchuridaM vaakyaM duHkhitaaH praNataaH sthitaaH .. \SC.. \EN{0121491081}eka putra vihiinaanaaM sarveshhaaM jiivitaarthinaam.h . \EN{0121491083}putrasya no jiiva daanaajjivitaM daatumarhasi .. \SC.. \EN{0121491091}evaM uktaH sa bhagavaan.h vaari puurNena paaNinaa . \EN{0121491093}jiivaM tasmai kumaaraaya praadaad.h varshha shataaya vai .. \SC.. \EN{0121491101}tathaa gomaayu gR^idhraabhyaamadadat.h kshud.h vinaashanam.h . \EN{0121491103}varaM pinaakii bhagavaan.h sarva bhuuta hite rataH .. \SC.. \EN{0121491111}tataH praNamya taM devaM shreyo harshha samanvitaaH . \EN{0121491113}kR^ita kR^ityaaH sukhaM hR^ishhTaaH praatishhThanta tadaa vibho .. \SC.. \EN{0121491121}anirvedena diirgheNa nishchayena dhruveNa cha . \EN{0121491123}deva deva prasaadaachcha kshipraM phalamavaapyate .. \SC.. \EN{0121491131}pashya devasya sa.nyogaM baandhavaanaaM cha nishchayam.h . \EN{0121491133}kR^ipaNaanaaM hi rudataaM kR^itamashru pramaarjanam.h .. \SC.. \EN{0121491141}pashya chaalpena kaalena nishchayaanveshhaNena cha . \EN{0121491143}prasaadaM sha.nkaraat.h praapya duHkhitaaH sukhamaapnuvan.h .. \SC.. \EN{0121491151}te vismitaaH prahR^ishhTaashcha putra sa.njiivanaat.h punaH . \EN{0121491153}babhuuvurbharata shreshhTha prasaadaat.h sha.nkarasya vai .. \SC.. \EN{0121491161}tataste tvaritaa raajan.h shrutvaaM shokamaghodbhavam.h . \EN{0121491163}vivishuH putramaadaaya nagaraM hR^ishhTa maanasaaH . \EN{0121491165}eshhaa buddhiH samastaanaaM chaaturvarNye nidarshitaa .. \SC.. \EN{0121491171}dharmaartha moksha samyuktamitihaasamimaM shubham.h . \EN{0121491173}shrutvaa manushhyaH satatamiha pretya cha modate .. \SC.. (iti)\medskip\hrule\medskip %117 \EN{0121500011}atraapyudaaharanti imamitihaasaM puraatanam.h . {bh} \EN{0121500013}sa.vaadaM bharata shreshhTha shalmaleH pavanasya cha .. \SC.. \EN{0121500021}himavantaM samaasaadya mahaan.h aasiid.h vanaspatiH . \EN{0121500023}varshha puugaabhisaMvR^iddhaH shaakhaa skandha palaashavaan.h .. \SC.. \EN{0121500031}tatra sma mattaa maata.ngaa dharmaartaaH shrama karshitaaH . \EN{0121500033}vishramanti mahaa baaho tathaa.anyaa mR^iga jaatayaH .. \SC.. \EN{0121500041}nalva maatra pariiNaaho ghanachchhaayo vanaspatiH . \EN{0121500043}shuka shaarika sa.nghushhTaH phalavaan.h pushhpavaan.h api .. \SC.. \EN{0121500051}saarthikaa vaNijashchaapi taapasaashcha vana okasaH . \EN{0121500053}vasanti vaasaan.h maargasthaaH suramye taru sattame .. \SC.. \EN{0121500061}tasyaa taa vipulaaH shaakhaa dR^ishhTvaa skandhaa.nshcha sarvataH . \EN{0121500063}abhigamyaabraviid.h enaM naarado bharata R^ishhabha .. \SC.. \EN{0121500071}aho nu ramaNiiyastvamaho chaasi mano ramaH . \EN{0121500073}priiyaamahe tvayaa nityaM taru pravara shalmale .. \SC.. \EN{0121500081}sadaiva shakunaastaata mR^igaashchaadhastathaa gajaaH . \EN{0121500083}vasanti tava sa.nhR^ishhTaa mano harataraastathaa .. \SC.. \EN{0121500091}tava shaakhaa mahaa shaakha skandhaM cha vipulaM tathaa . \EN{0121500093}na vai prabhagnaan.h pashyaami maarutena katha.nchana .. \SC.. \EN{0121500101}kiM nu te maarutastaata priitimaan.h atha vaa suhR^it.h . \EN{0121500103}tvaaM rakshati sadaa yena vane asmin.h pavano dhruvam.h .. \SC.. \EN{0121500111}vivaan.h hi pavanaH sthaanaad.h vR^ikshaan.h uchchaavachaan.h api . \EN{0121500113}parvataanaaM cha shikharaaNyaachaalayati vegavaan.h .. \SC.. \EN{0121500121}shoshhayatyeva paataalaM vivaan.h gandha vahaH shuchiH . \EN{0121500123}hradaa.nshcha saritashchaiva saagaraa.nshcha tathaiva ha .. \SC.. \EN{0121500131}tvaaM samraksheta pavanaH sakhitvena na sa.nshayaH . \EN{0121500133}tasmaad.h bahala shaakho.asi parNavaan.h pushhpavaan.h api .. \SC.. \EN{0121500141}idaM cha ramaNiiyaM te pratibhaati vanaspate . \EN{0121500143}yad.h ime vihagaastaata ramante muditaastvayi .. \SC.. \EN{0121500151}eshhaaM pR^ithak.h samastaanaaM shruuyate madhuraH svaraH . \EN{0121500153}pushhpa sammodane kaale vaashataaM sumano haram.h .. \SC.. \EN{0121500161}tatheme muditaa naagaaH sva yuutha kula shobhinaH . \EN{0121500163}dharmaartaastvaaM samaasaadya sukhaM vindanti shalmale .. \SC.. \EN{0121500171}tathaiva mR^iga jaatiibhiranyaabhirupashobhase . \EN{0121500173}tathaa saarthaadhivaasaishcha shobhase meruvad.h druma .. \SC.. \EN{0121500181}braahmaNaishcha tapaH siddhaistaapasaiH shramaNairapi . \EN{0121500183}trivishhTapa samaM manye tavaayatanameva ha .. \SC.. \EN{0121500191}bandhutvaad.h atha vaa sakhyaat.h shalmale naatra sa.nshayaH . \EN{0121500193}paalayatyeva satataM bhiimaH sarvatra go.anilaH .. \SC.. \EN{0121500201}nyag.h bhaavaM paramaM vaayoH shalmale tvaM upaagataH . \EN{0121500203}tavaahamasmi iti sadaa yena rakshati maarutaH .. \SC.. \EN{0121500211}na taM pashyaamyahaM vR^ikshaM parvataM vaa.api taM dR^iDham.h . \EN{0121500213}yo na vaayu balaad.h bhagnaH pR^ithivyaamiti me matiH .. \SC.. \EN{0121500221}tvaM punaH kaaraNairnuunaM shalmale rakshyase sadaa . \EN{0121500223}vaayunaa sa pariivaarastena tishhThasyasa.nshayam.h .. \SC.. \EN{0121500231}na me vaayuH sakhaa brahman.h na bandhurna cha me suhR^it.h . {zalmali} \EN{0121500233}parameshhThii tathaa naiva yena rakshati maa.anilaH .. \SC.. \EN{0121500241}mama tejo balaM vaayorbhiimamapi hi naarada . \EN{0121500243}kalaamashhTaadashiiM praaNairna me praapnoti maarutaH .. \SC.. \EN{0121500251}aagachchhan.h paramo vaayurmayaa vishhTaMbhito balaat.h . \EN{0121500253}rujan.h drumaan.h parvataa.nshcha yachchaanyad.h api ki.nchana .. \SC.. \EN{0121500261}sa mayaa bahusho bhagnaH prabhaJNjan.h vai prabhaJNjanaH . \EN{0121500263}tasmaan.h na bibhye deva R^ishhe kruddhaad.h api samiiraNaat.h .. \SC.. \EN{0121500271}shalmale vipariitaM te darshanaM naatra sa.nshayaH . {N} \EN{0121500273}na hi vaayorbalenaasti bhuutaM tulya balaM kvachit.h .. \SC.. \EN{0121500281}indro yamo vaishravaNo varuNashcha jaleshvaraH . \EN{0121500283}na te api tulyaa marutaH kiM punastvaM vanaspate .. \SC.. \EN{0121500291}yadd.h hi ki.nchid.h iha praaNi shalmale cheshhTate bhuvi . \EN{0121500293}sarvatra bhagavaan.h vaayushcheshhTaa praaNa karaH prabhuH .. \SC.. \EN{0121500301}eshha cheshhTayate samyak.h praaNinaH samyag.h aayataH . \EN{0121500303}asamyag.h aayato bhuuyashcheshhTate vikR^ito nR^ishhu .. \SC.. \EN{0121500311}sa tvamevaM vidhaM vaayuM sarva sattva bhR^itaaM varam.h . \EN{0121500313}na puujayasi puujyaM taM kimanyad.h buddhi laaghavaat.h .. \SC.. \EN{0121500321}asaarashchaasi durbuddhe kevalaM bahu bhaashhase . \EN{0121500323}krodhaadibhiravachchhanno mithyaa vadasi shalmale .. \SC.. \EN{0121500331}mama roshhaH samutpannastvayyevaM saMprabhaashhati . \EN{0121500333}braviimyeshha svayaM vaayostava durbhaashhitaM bahu .. \SC.. \EN{0121500341}chandanaiH spandanaiH shaalaiH saralairdeva daarubhiH . \EN{0121500343}vetasairbandhanaishchaapi ye chaanye balavattaraaH .. \SC.. \EN{0121500351}taishchaapi naivaM durbuddhe kshipto vaayuH kR^itaatmabhiH . \EN{0121500353}te hi jaananti vaayoshcha balamaatmanaiva cha .. \SC.. \EN{0121500361}tasmaat.h te vai namasyanti shvasanaM druma sattamaaH . \EN{0121500363}tvaM tu mohaan.h na jaaniishhe vaayorbalamanantakam.h .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0121510011}evaM uktvaa tu raajendra shalmaliM brahmavittamaH . {bh} \EN{0121510013}naaradaH pavane sarvaM shalmalervaakyamabraviit.h .. \SC.. \EN{0121510021}himavat.h pR^ishhThajaH kashchit.h shalmaliH parivaaravaan.h . \EN{0121510023}bR^ihan.h muulo bR^ihat.h shaakhaH sa tvaaM vaayo.avamanyate .. \SC.. \EN{0121510031}bahuunyaakshepa yuktaani tvaamaaha vachanaani saH . \EN{0121510033}na yuktaani mayaa vaayo taani vaktuM tvayi prabho .. \SC.. \EN{0121510041}jaanaami tvaamahaM vaayo sarva praaNa bhR^itaaM varam.h . \EN{0121510043}varishhThaM cha garishhThaM cha krodhe vaivasvataM yathaa .. \SC.. \EN{0121510051}evaM tu vachanaM shrutvaa naaradasya samiiraNaH . \EN{0121510053}shalmaliM taM upaagamya kruddho vachanamabraviit.h .. \SC.. \EN{0121510061}shalmale naarade yat.h tat.h tvayoktaM mad.h vigarhaNam.h . \EN{0121510063}ahaM vaayuH prabhaavaM te darshayaamyaatmano balam.h .. \SC.. \EN{0121510071}naahaM tvaa naabhijaanaami viditashchaasi me druma . \EN{0121510073}pitaamahaH prajaa sarge tvayi vishraantavaan.h prabhuH .. \SC.. \EN{0121510081}tasya vishramaNaad.h eva prasaado yaH kR^itastava . \EN{0121510083}rakshyase tena durbuddhe naatma viiryaad.h drumaadhama .. \SC.. \EN{0121510091}yan.h maa tvamavajaaniishhe yathaa.anyaM praakR^itaM tathaa . \EN{0121510093}darshayaamyeshhaatmaanaM yathaa maamavabhotsyase .. \SC.. \EN{0121510101}evaM uktastataH praaha shalmaliH prahasann.h iva . \EN{0121510103}pavana tvaM vane kruddho darshayaatmaanamaatmanaa .. \SC.. \EN{0121510111}mayi vai tyajyataaM krodhaH kiM me kruddhaH karishhyasi . \EN{0121510113}na te bibhemi pavana yadyapi tvaM svayaM prabhuH .. \SC.. \EN{0121510121}ityevaM uktaH pavanaH shvaityevaabraviid.h vachaH . \EN{0121510123}darshayishhyaami te tejastato raatrirupaagamat.h .. \SC.. \EN{0121510131}atha nishchitya manasaa shalmalirvaata kaaritam.h . \EN{0121510133}pashyamaanastadaa.a.atmaanamasamaM maatarishvanaH .. \SC.. \EN{0121510141}naarade yan.h mayaa proktaM pavanaM prati tan.h mR^ishhaa . \EN{0121510143}asamartho hyahaM vaayorbalena balavaan.h hi saH .. \SC.. \EN{0121510151}maaruto balavaan.h nityaM yathainaM naarado.abraviit.h . \EN{0121510153}ahaM hi durbalo.anyebhyo vR^ikshebhyo naatra sa.nshayaH .. \SC.. \EN{0121510161}kiM tu buddhyaa samo naasti mama kashchid.h vanaspatiH . \EN{0121510163}tad.h ahaM buddhimaasthaaya bhayaM mokshye samiiraNaat.h .. \SC.. \EN{0121510171}yadi taaM buddhimaasthaaya chareyuH parNino vane . \EN{0121510173}arishhTaaH syuH sadaa kruddhaat.h pavanaan.h naatra sa.nshayaH .. \SC.. \EN{0121510181}te atra baalaa na jaananti yathaa nainaan.h samiiraNaH . \EN{0121510183}samiirayeta sa.nkruddho yathaa jaanaamyahaM tathaa .. \SC.. \EN{0121510191}tato nishchitya manasaa shalmaliH kshubhitastat.h tadaa . \EN{0121510193}shaakhaaH skandhaan.h prashaakhaashcha svayameva vyashaatayat.h .. \SC.. \EN{0121510201}sa parityajya shaakhaashcha patraaNi kusumaani cha . \EN{0121510203}prabhaate vaayumaayaantaM pratyaikshata vanaspatiH .. \SC.. \EN{0121510211}tataH kruddhaH shvasan.h vaayuH paatayan.h vai mahaa drumaan.h . \EN{0121510213}aajagaamaatha taM deshaM sthito yatra sa shalmaliH .. \SC.. \EN{0121510221}taM hiina parNaM patitaagra shaakhaM vishiirNa pushhpaM prasamiikshya vaayuH . \EN{0121510223}uvaacha vaakyaM smayamaanainaM mudaa yutaM shalmaliM rugNa shaakham.h .. \SC.. \EN{0121510231}ahamapyevameva tvaaM kurvaaNaH shalmale rushhaa . \EN{0121510233}aatmanaa yat.h kR^itaM kR^itsnaM shaakhaanaamapakarshhaNam.h .. \SC.. \EN{0121510241}hiina pushhpaagra shaakhastvaM shiirNaa.nkura palaashavaan.h . \EN{0121510243}aatma durmantriteneha mad.h viirya vashago.abhavaH .. \SC.. \EN{0121510251}etat.h shrutvaa vacho vaayoH shalmalirvriiDitastadaa . \EN{0121510253}atapyata vachaH smR^itvaa naarado yat.h tad.h abraviit.h .. \SC.. \EN{0121510261}evaM yo raaja shaarduula durbalaH san.h baliiyasaa . \EN{0121510263}vairamaasajjate baalastapyate shalmaliryathaa .. \SC.. \EN{0121510271}tasmaad.h vairaM na kurviita durbalo balavattaraiH . \EN{0121510273}shochedd.h hi vairaM kurvaaNo yathaa vai shalmalistathaa .. \SC.. \EN{0121510281}na hi vairaM mahaa.a.atmaano vivR^iNvantyapakaarishhu . \EN{0121510283}shanaiH shanairmahaa raaja darshayanti sma te balam.h .. \SC.. \EN{0121510291}vairaM na kurviita naro durbuddhirbuddhi jiivinaa . \EN{0121510293}buddhirbuddhimato yaati tuuleshhviva hutaashanaH .. \SC.. \EN{0121510301}na hi buddhyaa samaM ki.nchid.h vidyate purushhe nR^ipa . \EN{0121510303}tathaa balena raajendra na samo.asti iti chintayet.h .. \SC.. \EN{0121510311}tasmaat.h kshameta baalaaya jaDaaya badhiraaya cha . \EN{0121510313}balaadhikaaya raajendra tad.h dR^ishhTaM tvayi shatruhan.h .. \SC.. \EN{0121510321}akshohiNyo dashaikaa cha sapta chaiva mahaa dyute . \EN{0121510323}balena na samaa raajann.h arjunasya mahaatmanaH .. \SC.. \EN{0121510331}hataastaashchaiva bhagnaashcha paaNDavena yashasvinaa . \EN{0121510333}charataa balamaasthaaya paaka shaasaninaa mR^idhe .. \SC.. \EN{0121510341}uktaaste raaja dharmaashchaapad.h dharmaashcha bhaarata . \EN{0121510343}vistareNa mahaa raaja kiM bhuuyaH prabraviimi te .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0121520011}paapasya yad.h adhishhThaanaM yataH paapaM pravartate . {y} \EN{0121520013}etad.h ichchhaamyahaM GYaatuM tattvena bharata R^ishhabha .. \SC.. \EN{0121520021}paapasya yad.h adhishhThaanaM tat.h shR^iNushhva naraadhipa . {bh} \EN{0121520023}eko lobho mahaa graaho lobhaat.h paapaM pravartate .. \SC.. \EN{0121520031}ataH paapamadharmashcha tathaa duHkhamanuttamam.h . \EN{0121520033}nikR^ityaa muulametadd.h hi yena paapa kR^ito janaaH .. \SC.. \EN{0121520041}lobhaat.h krodhaH prabhavati lobhaat.h kaamaH pravartate . \EN{0121520043}lobhaan.h mohashcha maayaa cha maana staMbhaH paraasutaa .. \SC.. \EN{0121520051}akshamaa hrii parityaagaH shrii naasho dharma sa.nkshayaH . \EN{0121520053}abhidhyaa praGYataa chaiva sarvaM lobhaat.h pravartate .. \SC.. \EN{0121520061}anyaayashchaavitarkashcha vikarmasu cha yaaH kriyaaH . \EN{0121520063}kuuTa vidyaa.a.adayashchaiva ruupaaishvarya madastathaa .. \SC.. \EN{0121520071}sarva bhuuteshhvavishvaasaH sarva bhuuteshhvanaarjavam.h . \EN{0121520073}sarva bhuuteshhvabhidrohaH sarva bhuuteshhvayuktataa . \EN{0121520075}haraNaM para vittaanaaM para daaraabhimarshanam.h .. \SC.. \EN{0121520081}vaag.h vego maanaso vego nindaa vegastathaiva cha . \EN{0121520083}upasthodarayorvego mR^ityu vegashcha daaruNaH .. \SC.. \EN{0121520091}iirshhyaa vegashcha balavaan.h mithyaa vegashcha dustyajaH . \EN{0121520093}rasa vegashcha durvaaraH shrotra vegashcha duHsahaH .. \SC.. \EN{0121520101}kutsaa vikatthaa maatsaryaM paapaM dushhkara kaaritaa . \EN{0121520103}saahasaanaaM cha sarveshhaamakaaryaaNaaM kriyaastathaa .. \SC.. \EN{0121520111}jaatau baalye atha kaumaare yauvane chaapi maanavaH . \EN{0121520113}na sa.ntyajatyaatma karma yan.h na jiiryati jiiryataH .. \SC.. \EN{0121520121}yo na puurayituM shakyo lobhaH praaptyaa kuru udvaha . \EN{0121520123}nityaM gaMbhiira toyaabhiraapagaabhirivodadhiH . \EN{0121520125}na prahR^ishhyati laabhairyo yashcha kaamairna tR^ipyati .. \SC.. \EN{0121520131}yo na devairna gandharvairnaasurairna mahoragaiH . \EN{0121520133}GYaayate nR^ipa tattvena sarvairbhuuta gaNaistathaa . \EN{0121520135}sa lobhaH saha mohena vijetavyo jitaatmanaa .. \SC.. \EN{0121520141}daMbho drohashcha nindaa cha paishunyaM matsarastathaa . \EN{0121520143}bhavantyetaani kauravya lubdhaanaamakR^itaatmanaam.h .. \SC.. \EN{0121520151}sumahaantyapi shaastraaNi dhaarayanti bahu shrutaaH . \EN{0121520153}chhettaaraH sa.nshayaanaaM cha klishyanti ihaalpa buddhayaH .. \SC.. \EN{0121520161}dveshha krodha prasaktaashcha shishhTaachaara bahishhkR^itaaH . \EN{0121520163}antaH kshuraa vaan.h madhuraaH kuupaashchhannaastR^iNairiva . \EN{0121520165}dharma vaita.nsikaaH kshudraa mushhNanti dhvajino jagat.h .. \SC.. \EN{0121520171}kurvate cha bahuun.h maargaa.nstaa.nstaan.h hetu balaashritaaH . \EN{0121520173}sarvaM maargaM viluMpanti lobhaaGYaaneshhu nishhThitaaH .. \SC.. \EN{0121520181}dharmasyaahriyamaaNasya lobha grastairduraatmabhiH . \EN{0121520183}yaayaa vikriyate sa.nsthaa tataH saa.abhiprapadyate .. \SC.. \EN{0121520191}darpaH krodho madaH svapno harshhaH shoko.atimaanitaa . \EN{0121520193}tataiva hi kauravya dR^ishyante lubdha buddhishhu . \EN{0121520195}etaan.h ashishhTaan.h budhyasva nityaM lobha samanvitaan.h .. \SC.. \EN{0121520201}shishhTaa.nstu paripR^ichchhethaa yaan.h vakshyaami shuchi vrataan.h . \EN{0121520203}yeshhu vR^itti bhayaM naasti para loka bhayaM na cha .. \SC.. \EN{0121520211}naamishheshhu prasa.ngo.asti na priyeshhvapriyeshhu cha . \EN{0121520213}shishhTaachaaraH priyo yeshhu damo yeshhu pratishhThitaH .. \SC.. \EN{0121520221}sukhaM duHkhaM paraM yeshhaaM satyaM yeshhaaM paraayaNam.h . \EN{0121520223}daataaro na gR^ihiitaaro dayaavantastathaiva cha .. \SC.. \EN{0121520231}pitR^i devaatitheyaashcha nityodyuktaastathaiva cha . \EN{0121520233}sarvopakaariNo dhiiraaH sarva dharmaanupaalakaaH .. \SC.. \EN{0121520241}sarva bhuuta hitaashchaiva sarva deyaashcha bhaarata . \EN{0121520243}na te chaalayituM shakyaa dharma vyaapaara paaragaaH .. \SC.. \EN{0121520251}na teshhaaM bhidyate vR^ittaM yat.h puraa saadhubhiH kR^itam.h . \EN{0121520253}na traasino na chapalaa na raudraaH sat.h pathe sthitaaH .. \SC.. \EN{0121520261}te sevyaaH saadhubhirnityaM yeshhvahi.nsaa pratishhThitaa . \EN{0121520263}kaama krodha vyapetaa ye nirmamaa niraha.nkR^itaaH . \EN{0121520265}suvrataaH sthira maryaadaastaan.h upaassva cha pR^ichchha cha .. \SC.. \EN{0121520271}na gavaarthaM yasho.arthaM vaa dharmasteshhaaM yudhishhThira . \EN{0121520273}avashya kaaryaityeva shariirasya kriyaastathaa .. \SC.. \EN{0121520281}na bhayaM krodha chaapalyaM na shokasteshhu vidyate . \EN{0121520283}na dharma dhvajinashchaiva na guhyaM ki.nchid.h aasthitaaH .. \SC.. \EN{0121520291}yeshhvalobhastathaa.amoho ye cha satyaarjave rataaH . \EN{0121520293}teshhu kaunteya rajyethaa yeshhvatandrii kR^itaM manaH .. \SC.. \EN{0121520301}ye na hR^ishhyanti laabheshhu naalaabheshhu vyathanti cha . \EN{0121520303}nirmamaa niraha.nkaaraaH sattvasthaaH sama darshinaH .. \SC.. \EN{0121520311}laabhaalaabhau sukha duHkhe cha taata priyaapriye maraNaM jiivitaM cha . \EN{0121520313}samaani yeshhaaM sthira vikramaaNaaM buddhaatmanaaM sattvamavasthitaanaam.h .. \SC.. \EN{0121520321}sukha priyaistaan.h sumahaa prataapaan.h yatto.apramattashcha samarthayethaaH . \EN{0121520323}daivaat.h sarve guNavanto bhavanti shubhaashubhaa vaak.h pralaapaa yathaiva .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0121530011}anarthaanaamadhishhThaanaM ukto lobhaH pitaamaha . {y} \EN{0121530013}aGYaanamapi vai taata shrotumichchhaami tattvataH .. \SC.. \EN{0121530021}karoti paapaM yo.aGYaanaan.h naatmano vetti cha kshamam.h . {bh} \EN{0121530023}pradveshhTi saadhu vR^ittaa.nshcha sa lokasyaiti vaachyataam.h .. \SC.. \EN{0121530031}aGYaanaan.h nirayaM yaati tathaa.aGYaanena durgatim.h . \EN{0121530033}aGYaanaat.h kleshamaapnoti tathaa.a.apatsu nimajjati .. \SC.. \EN{0121530041}aGYaanasya pravR^ittiM cha sthaanaM vR^iddhiM kshayodayau . {y} \EN{0121530043}muulaM yogaM gatiM kaalaM kaaraNaM hetumeva cha .. \SC.. \EN{0121530051}shrotumichchhaami tattvena yathaavad.h iha paarthiva . \EN{0121530053}aGYaana prabhavaM hi idaM yad.h duHkhaM upalabhyate .. \SC.. \EN{0121530061}raago dveshhastathaa moho harshhaH shoko.abhimaanitaa . {bh} \EN{0121530063}kaamaH krodhashcha darpashcha tandriiraalasyameva cha .. \SC.. \EN{0121530071}ichchhaa dveshhastathaa taapaH para vR^iddhyupataapitaa . \EN{0121530073}aGYaanametan.h nirdishhTaM paapaanaaM chaiva yaaH kriyaaH .. \SC.. \EN{0121530081}etayaa yaa pravR^ittishcha vR^iddhyaadiin.h yaa.nshcha pR^ichchhasi . \EN{0121530083}vistareNa mahaa baaho shR^iNu tachcha vishaaM pate .. \SC.. \EN{0121530091}ubhaavetau sama phalau sama doshhau cha bhaarata . \EN{0121530093}aGYaanaM chaatilobhashchaapyekaM jaaniihi paarthiva .. \SC.. \EN{0121530101}lobha prabhavamaGYaanaM vR^iddhaM bhuuyaH pravardhate . \EN{0121530103}sthaane sthaanaM kshaye kshaiNyaM upaiti vividhaaM gatim.h .. \SC.. \EN{0121530111}muulaM lobhasya mahataH kaalaatma gatireva cha . \EN{0121530113}chhinne achchhinne tathaa lobhe kaaraNaM kaalaiva hi .. \SC.. \EN{0121530121}tasyaaGYaanaat.h tu lobho hi lobhaad.h aGYaanameva cha . \EN{0121530123}sarve doshhaastathaa lobhaat.h tasmaal lobhaM vivarjayet.h .. \SC.. \EN{0121530131}janako yuvanaashvashcha vR^ishhaadarbhiH prasenajit.h . \EN{0121530133}lobha kshayaad.h divaM praaptaastathaivaanye janaadhipaaH .. \SC.. \EN{0121530141}pratyakshaM tu kuru shreshhTha tyaja lobhamihaatmanaa . \EN{0121530143}tyaktvaa lobhaM sukhaM loke pretya chaanucharishhyasi .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0121540011}svaadhyaaya kR^ita yatnasya braahmaNasya pitaamaha . {y} \EN{0121540013}dharma kaamasya dharmaatman.h kiM nu shreyaihochyate .. \SC.. \EN{0121540021}bahudhaa dharshane loke shreyo yad.h iha manyase . \EN{0121540023}asmim.h.N lloke pare chaiva tan.h me bruuhi pitaamaha .. \SC.. \EN{0121540031}mahaan.h ayaM dharma patho bahu shaakhashcha bhaarata . \EN{0121540033}kiM svid.h eveha dharmaaNaamanushhTheyatamaM matam.h .. \SC.. \EN{0121540041}dharmasya mahato raajan.h bahu shaakhasya tattvataH . \EN{0121540043}yan.h muulaM paramaM taata tat.h sarvaM bruuhyatandritaH .. \SC.. \EN{0121540051}hanta te kathayishhyaami yena shreyaH prapatsyase . {bh} \EN{0121540053}piitvaa.amR^itamiva praaGYo GYaana tR^ipto bhavishhyasi .. \SC.. \EN{0121540061}dharmasya vidhayo naike te te proktaa maharshhibhiH . \EN{0121540063}svaM svaM viGYaanamaashritya damasteshhaaM paraayaNam.h .. \SC.. \EN{0121540071}damaM niHshreyasaM praahurvR^iddhaa nishchaya darshinaH . \EN{0121540073}braahmaNasya visheshheNa damo dharmaH sanaatanaH .. \SC.. \EN{0121540081}naadaan.h tasya kriyaa siddhiryathaavad.h upalabhyate . \EN{0121540083}damo daanaM tathaa yaGYaan.h adhiitaM chaativartate .. \SC.. \EN{0121540091}damastejo vardhayati pavitraM cha damaH param.h . \EN{0121540093}vipaapmaa tejasaa yuktaH purushho vindate mahat.h .. \SC.. \EN{0121540101}damena sadR^ishaM dharmaM naanyaM lokeshhu shushruma . \EN{0121540103}damo hi paramo loke prashastaH sarma dharmiNaam.h .. \SC.. \EN{0121540111}pretya chaapi manushhyendra paramaM vindate sukham.h . \EN{0121540113}damena hi samaayukto mahaantaM dharmamashnute .. \SC.. \EN{0121540121}sukhaM daantaH prasvapiti sukhaM cha pratibudhyate . \EN{0121540123}sukhaM paryeti lokaa.nshcha manashchaasya prasiidati .. \SC.. \EN{0121540131}adaantaH purushhaH kleshamabhiikshNaM pratipadyate . \EN{0121540133}anarthaa.nshcha bahuun.h anyaan.h prasR^ijatyaatma doshhajaan.h .. \SC.. \EN{0121540141}aashrameshhu chaturshhvaahurdamamevottamaM vratam.h . \EN{0121540143}tasya li.ngaani vakshyaami yeshhaaM samudayo damaH .. \SC.. \EN{0121540151}kshamaa dhR^itirahi.nsaa cha samataa satyamaarjavam.h . \EN{0121540153}indriyaavajayo daakshyaM maardavaM hriirachaapalam.h .. \SC.. \EN{0121540161}akaarpaNyamasamraMbhaH sa.ntoshhaH priya vaaditaa . \EN{0121540163}avivitsaa.anasuuyaa chaapyeshhaaM samudayo damaH .. \SC.. \EN{0121540171}guru puujaa cha kauravya dayaa bhuuteshhvapaishunam.h . \EN{0121540173}jana vaado.amR^ishhaa vaadaH stuti nindaa vivarjanam.h .. \SC.. \EN{0121540181}kaamaH krodhashcha lobhashcha darpaH staMbho vikatthanam.h . \EN{0121540183}mohairshhyaa.avamaanashchetyetad.h daanto na sevate .. \SC.. \EN{0121540191}anindito hyakaamaatmaa.athaalpechchho.athaanasuuyakaH . \EN{0121540193}samudra kalpaH sa naro na kadaachana puuryate .. \SC.. \EN{0121540201}ahaM tvayi mama tvaM cha mayi te teshhu chaapyaham.h . \EN{0121540203}puurva saMbandhi sa.nyogaan.h naitad.h daanto nishhevate .. \SC.. \EN{0121540211}sarvaa graamyaastathaa.a.araNyaa yaashcha loke pravR^ittayaH . \EN{0121540213}nindaaM chaiva prasha.nsaaM cha yo naashrayati muchyate .. \SC.. \EN{0121540221}maitro.atha shiila saMpannaH susahaaya parashcha yaH . \EN{0121540223}muktashcha vividhaiH sa.ngaistasya pretya mahat.h phalam.h .. \SC.. \EN{0121540231}suvR^ittaH shiila saMpannaH prasannaatmaa.a.atmavid.h budhaH . \EN{0121540233}praapyeha loke satkaaraM sugatiM pratipadyate .. \SC.. \EN{0121540241}karma yat.h shubhameveha sadbhiraacharitaM cha yat.h . \EN{0121540243}tad.h eva GYaana yuktasya munerdharmo na hiiyate .. \SC.. \EN{0121540251}nishhkramya vanamaasthaaya GYaana yukto jitendriyaH . \EN{0121540253}kaalaakaa.nkshii charann.h evaM brahma bhuuyaaya kalpate .. \SC.. \EN{0121540261}abhayaM yasya bhuutebhyo bhuutaanaamabhayaM yataH . \EN{0121540263}tasya dehaad.h vimuktasya bhayaM naasti kutashchana .. \SC.. \EN{0121540271}avaachinoti karmaaNi na cha saMprachinoti ha . \EN{0121540273}samaH sarveshhu bhuuteshhu maitraayaNa gatishcharet.h .. \SC.. \EN{0121540281}shakuniinaamivaakaashe jale vaari charasya vaa . \EN{0121540283}yathaa gatirna dR^ishyeta tathaa tasya na sa.nshayaH .. \SC.. \EN{0121540291}gR^ihaan.h utsR^ijya yo raajan.h mokshamevaabhipadyate . \EN{0121540293}lokaastejomayaastasya kalpante shaashvatiiH samaaH .. \SC.. \EN{0121540301}sa.nnyasya sarva karmaaNi sa.nnyasya vidhivat.h tapaH . \EN{0121540303}sa.nnyasya vividhaa vidyaaH sarvaM sa.nnyasya chaiva ha .. \SC.. \EN{0121540311}kaameshhu chaapyanaavR^ittaH prasannaatmaa.a.atmavit.h shuchiH . \EN{0121540313}praapyeha loke satkaaraM svargaM samabhipadyate .. \SC.. \EN{0121540321}yachcha paitaamahaM sthaanaM brahma raashi samudbhavam.h . \EN{0121540323}guhaayaaM pihitaM nityaM tad.h damenaabhipadyate .. \SC.. \EN{0121540331}GYaanaaraamasya buddhasya sarva bhuutaavirodhinaH . \EN{0121540333}naavR^itti bhayamasti iha para loke bhayaM kutaH .. \SC.. \EN{0121540341}ekaiva dame doshho dvitiiyo nopapadyate . \EN{0121540343}yad.h enaM kshamayaa yuktamashaktaM manyate janaH .. \SC.. \EN{0121540351}etasya tu mahaa praaGYa doshhasya sumahaan.h guNaH . \EN{0121540353}kshamaayaaM vipulaa lokaaH sulabhaa hi sahishhNunaa .. \SC.. \EN{0121540361}daantasya kimaraNyena tathaa.adaantasya bhaarata . \EN{0121540363}yatraiva hi vased.h daantastad.h araNyaM saashramaH .. \SC.. \EN{0121540371}etad.h bhiishhmasya vachanaM shrutvaa raajaa yudhishhThiraH . {v} \EN{0121540373}amR^iteneva sa.ntR^iptaH prahR^ishhTaH samapadyata .. \SC.. \EN{0121540381}punashcha paripaprachchha bhiishhmaM dharma bhR^itaaM varam.h . \EN{0121540383}tapaH prati sa chovaacha tasmai sarvaM kuru udvaha .. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0121550011}sarvametat.h tapo muulaM kavayaH parichakshate . {bh} \EN{0121550013}na hyatapta tapaa muuDhaH kriyaa phalamavaapyate .. \SC.. \EN{0121550021}prajaapatiridaM sarvaM tapasaivaasR^ijat.h prabhuH . \EN{0121550023}tathaiva vedaan.h R^ishhayastapasaa pratipedire .. \SC.. \EN{0121550031}tapaso hyaanupuurvyeNa phala muulaanilaashanaaH . \EN{0121550033}triim.h.N llokaa.nstapasaa siddhaaH pashyanti susamaahitaaH .. \SC.. \EN{0121550041}aushhadhaanyagadaadiini tisro vidyaashcha sa.nskR^itaaH . \EN{0121550043}tapasaiva hi sidhyanti tapo muulaM hi saadhanam.h .. \SC.. \EN{0121550051}yad.h duraapaM duraamnaayaM duraadharshhaM durutsaham.h . \EN{0121550053}sarvaM tat.h tapasaa shakyaM tapo hi duratikramam.h .. \SC.. \EN{0121550061}suraapo.asammataadaayii bhruuNahaa guru talpagaH . \EN{0121550063}tapasaiva sutaptena naraH paapaad.h vimuchyate .. \SC.. \EN{0121550071}tapaso bahu ruupasya taistairdvaaraiH pravartataH . \EN{0121550073}nivR^ittyaa vartamaanasya tapo naanashanaat.h param.h .. \SC.. \EN{0121550081}ahi.nsaa satya vachanaM daanamindriya nigrahaH . \EN{0121550083}etebhyo hi mahaa raaja tapo naanashanaat.h param.h .. \SC.. \EN{0121550091}na dushhkarataraM daanaan.h naatimaataramaashramaH . \EN{0121550093}traividyebhyaH paraM naasti sa.nnyaasaH paramaM tapaH .. \SC.. \EN{0121550101}indriyaaNi iha rakshanti dhana dhaanyaabhiguptaye . \EN{0121550103}tasmaad.h arthe cha dharme cha tapo naanashanaat.h param.h .. \SC.. \EN{0121550111}R^ishhayaH pitaro devaa manushhyaa mR^iga sattamaaH . \EN{0121550113}yaani chaanyaani bhuutaani sthaavaraaNi charaaNi cha .. \SC.. \EN{0121550121}tapaH paraayaNaaH sarve sidhyanti tapasaa cha te . \EN{0121550123}ityevaM tapasaa devaa mahattvaM chaapyavaapnuvan.h .. \SC.. \EN{0121550131}imaani ishhTa vibhaagaani phalaani tapasaa sadaa . \EN{0121550133}tapasaa shakyate praaptuM devatvamapi nishchayaat.h .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0121560011}satyaM dharme prasha.nsanti vipra R^ishhi pitR^i devataaH . {y} \EN{0121560013}satyamichchhaamyahaM shrotuM tan.h me bruuhi pitaamaha .. \SC.. \EN{0121560021}satyaM kiM lakshaNaM raajan.h kathaM vaa tad.h avaapyate . \EN{0121560023}satyaM praapya bhavet.h kiM cha kathaM chaiva tad.h uchyate .. \SC.. \EN{0121560031}chaaturvarNyasya dharmaaNaaM sa.nkaro na prashasyate . {bh} \EN{0121560033}avikaaritamaM satyaM sarva varNeshhu bhaarata .. \SC.. \EN{0121560041}satyaM satu sadaa dharmaH satyaM dharmaH sanaatanaH . \EN{0121560043}satyameva namasyeta satyaM hi paramaa gatiH .. \SC.. \EN{0121560051}satyaM dharmastapo yogaH satyaM brahma sanaatanam.h . \EN{0121560053}satyaM yaGYaH paraH proktaH satye sarvaM pratishhThitam.h .. \SC.. \EN{0121560061}aachaaraan.h iha satyasya yathaavad.h anupuurvashaH . \EN{0121560063}lakshaNaM cha pravakshyaami satyasyeha yathaa kramam.h .. \SC.. \EN{0121560071}praapyate hi yathaa satyaM tachcha shrotuM tvamarhasi . \EN{0121560073}satyaM trayodasha vidhaM sarva lokeshhu bhaarata .. \SC.. \EN{0121560081}satyaM cha samataa chaiva damashchaiva na sa.nshayaH . \EN{0121560083}amaatsaryaM kshamaa chaiva hriistitikshaa.anasuuyataa .. \SC.. \EN{0121560091}tyaago dhyaanamathaaryatvaM dhR^itishcha satataM sthiraa . \EN{0121560093}ahi.nsaa chaiva raajendra satyaakaaraastrayodasha .. \SC.. \EN{0121560101}satyaM naamaavyayaM nityamavikaari tathaiva cha . \EN{0121560103}sarva dharmaaviruddhaM cha yogenaitad.h avaapyate .. \SC.. \EN{0121560111}aatmani ishhTe tathaa.anishhTe ripau cha samataa tathaa . \EN{0121560113}ichchhaa dveshha kshayaM praapya kaama krodha kshayaM tathaa .. \SC.. \EN{0121560121}damo naanya spR^ihaa nityaM dhairyaM gaaMbhiiryameva cha . \EN{0121560123}abhayaM krodha shamanaM GYaanenaitad.h avaapyate .. \SC.. \EN{0121560131}amaatsaryaM budhaaH praahurdaanaM dharme cha sa.nyamam.h . \EN{0121560133}avasthitena nityaM cha satyenaamatsarii bhavet.h .. \SC.. \EN{0121560141}akshamaayaaH kshamaayaashcha priyaaNi ihaapriyaaNi cha . \EN{0121560143}kshamate sarvataH saadhuH saadhvaapnoti cha satyavaan.h .. \SC.. \EN{0121560151}kalyaaNaM kurute gaaDhaM hriimaan.h na shlaaghate kvachit.h . \EN{0121560153}prashaanta vaan.h manaa nityaM hriistu dharmaad.h avaapyate .. \SC.. \EN{0121560161}dharmaartha hetoH kshamate titikshaa kshaantiruchyate . \EN{0121560163}loka sa.ngrahaNaarthaM tu saa tu dhairyeNa labhyate .. \SC.. \EN{0121560171}tyaagaH snehasya yastyaago vishhayaaNaaM tathaiva cha . \EN{0121560173}raaga dveshha prahiiNasya tyaago bhavati naanyathaa .. \SC.. \EN{0121560181}aaryataa naama bhuutaanaaM yaH karoti prayatnataH . \EN{0121560183}shubhaM karma niraakaaro viita raagatvameva cha .. \SC.. \EN{0121560191}dhR^itirnaama sukhe duHkhe yathaa naapnoti vikriyaam.h . \EN{0121560193}taaM bhajeta sadaa praaGYo yaichchhed.h bhuutimaatmanaH .. \SC.. \EN{0121560201}sarvathaa kshamiNaa bhaavyaM tathaa satya pareNa cha . \EN{0121560203}viita harshha bhaya krodho dhR^itimaapnoti paNDitaH .. \SC.. \EN{0121560211}adrohaH sarva bhuuteshhu karmaNaa manasaa giraa . \EN{0121560213}anugrahashcha daanaM cha sataaM dharmaH sanaatanaH .. \SC.. \EN{0121560221}ete trayodashaakaaraaH pR^ithak.h satyaika lakshaNaaH . \EN{0121560223}bhajante satyameveha bR^i.nhayanti cha bhaarata .. \SC.. \EN{0121560231}naantaH shakyo guNaanaaM hi vaktuM satyasya bhaarata . \EN{0121560233}ataH satyaM prasha.nsanti vipraaH sa pitR^i devataaH .. \SC.. \EN{0121560241}naasti satyaat.h paro dharmo naanR^itaat.h paatakaM param.h . \EN{0121560243}sthitirhi satyaM dharmasya tasmaat.h satyaM na lopayet.h .. \SC.. \EN{0121560251}upaiti satyaad.h daanaM hi tathaa yaGYaaH sa dakshiNaaH . \EN{0121560253}vrataagni hotraM vedaashcha ye chaanye dharma nishchayaaH .. \SC.. \EN{0121560261}ashva medha sahasraM cha satyaM cha tulayaa dhR^itam.h . \EN{0121560263}ashva medha sahasraadd.h hi satyamevaatirichyate .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0121570011}yataH prabhavati krodhaH kaamashcha bharata R^ishhabha . {y} \EN{0121570013}shoka mohau vivitsaa cha paraasutvaM tathaa madaH .. \SC.. \EN{0121570021}lobho maatsaryamiirshhyaa cha kutsaa.asuuyaa kR^ipaa tathaa . \EN{0121570023}etat.h sarvaM mahaa praaGYa yaathaatathyena me vada .. \SC.. \EN{0121570031}trayodashaite atibalaaH shatravaH praaNinaaM smR^itaaH . {bh} \EN{0121570033}upaasate mahaa raaja samastaaH purushhaan.h iha .. \SC.. \EN{0121570041}ete pramattaM purushhamapramattaa nudanti hi . \EN{0121570043}vR^ikeva viluMpanti dR^ishhTvaiva purushhetaraan.h .. \SC.. \EN{0121570051}ebhyaH pravartate duHkhamebhyaH paapaM pravartate . \EN{0121570053}iti martyo vijaaniiyaat.h satataM bharata R^ishhabha .. \SC.. \EN{0121570061}eteshhaaM udayaM sthaanaM kshayaM cha purushhottama . \EN{0121570063}hanta te vartayishhyaami tan.h me nigadataH shR^iNu .. \SC.. \EN{0121570071}lobhaat.h krodhaH prabhavati para doshhairudiiryate . \EN{0121570073}kshamayaa tishhThate raajan.h shriimaa.nshcha vinivartate .. \SC.. \EN{0121570081}sa.nkalpaajjaayate kaamaH sevyamaano vivardhate . \EN{0121570083}avadya darshanaad.h vyeti tattva GYaanaa cha dhiimataam.h .. \SC.. \EN{0121570091}viruddhaani hi shaastraaNi pashyanti ihaalpa buddhayaH . \EN{0121570093}vivitsaa jaayate tatra tattva GYaanaan.h nivartate .. \SC.. \EN{0121570101}priiteH shokaH prabhavati viyogaat.h tasya dehinaH . \EN{0121570103}yadaa nirarthakaM vetti tadaa sadyaH praNashyati .. \SC.. \EN{0121570111}paraasutaa krodha lobhaad.h abhyaasaachcha pravartate . \EN{0121570113}dayayaa sarva bhuutaanaaM nirvedaat.h saa nivartate .. \SC.. \EN{0121570121}sattva tyaagaat.h tu maatsaryamahitaani cha sevate . \EN{0121570123}etat.h tu kshiiyate taata saadhuunaaM upasevanaat.h .. \SC.. \EN{0121570131}kulaaj.h GYaanaat.h tathaa.aishvaryaan.h mado bhavati dehinaam.h . \EN{0121570133}ebhireva tu viGYaatairmadaH sadyaH praNashyati .. \SC.. \EN{0121570141}iirshhyaa kaamaat.h prabhavati sa.ngharshhaachchaiva bhaarata . \EN{0121570143}itareshhaaM tu martyaanaaM praGYayaa saa praNashyati .. \SC.. \EN{0121570151}vibhramaal loka baahyaanaaM dveshhyairvaakyairasa.ngataiH . \EN{0121570153}kutsaa sa.njaayate raajann.h upekshaabhiH prashaamyati .. \SC.. \EN{0121570161}pratikartumashakyaaya balasthaayaapakaariNe . \EN{0121570163}asuuyaa jaayate tiivraa kaaruNyaad.h vinivartate .. \SC.. \EN{0121570171}kR^ipaNaan.h satataM dR^ishhTvaa tataH sa.njaayate kR^ipaa . \EN{0121570173}dharma nishhThaaM yadaa vetti tadaa shaamyati saa kR^ipaa .. \SC.. \EN{0121570181}etanyeva jitaanyaahuH prashamaachcha trayodasha . \EN{0121570183}ete hi dhaartaraashhTraaNaaM sarve doshhaastrayodasha . \EN{0121570185}tvayaa sarvaatmanaa nityaM vijitaa jeshhyase cha taan.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0121580011}aanR^isha.nsyaM vijaanaami darshanena sataaM sadaa . {y} \EN{0121580013}nR^isha.nsaan.h na vijaanaami teshhaaM karma cha bhaarata .. \SC.. \EN{0121580021}kaNTakaan.h kuupamagniM cha varjayanti yathaa naraaH . \EN{0121580023}tathaa nR^isha.nsa karmaaNaM varjayanti naraa naram.h .. \SC.. \EN{0121580031}nR^isha.nso hyadhamo nityaM pretya cheha cha bhaarata . \EN{0121580033}tasmaad.h braviihi kauravya tasya dharma vinishchayam.h .. \SC.. \EN{0121580041}spR^ihaa.asyaantarhitaa chaiva viditaarthaa cha karmaNaa . {bh} \EN{0121580043}aakroshhTaa krushyate chaiva bandhitaa badhyate cha yaH .. \SC.. \EN{0121580051}dattaanukiirti vishhamaH kshudro naikR^itikaH shaThaH . \EN{0121580053}asaMbhogii cha maanii cha tathaa sa.ngii vikatthanaH .. \SC.. \EN{0121580061}sarvaatisha.nkii parushho baalishaH kR^ipaNastathaa . \EN{0121580063}varga prasha.nsii satatamaashrama dveshha sa.nkarii .. \SC.. \EN{0121580071}hi.nsaa vihaarii satatamavisheshha guNaaguNaH . \EN{0121580073}bahvaliiko manasvii cha lubdho.atyarthaM nR^isha.nsakR^it.h .. \SC.. \EN{0121580081}dharma shiilaM guNopetaM paapaityavagachchhati . \EN{0121580083}aatma shiilaanumaanena na vishvasiti kasyachit.h .. \SC.. \EN{0121580091}pareshhaaM yatra doshhaH syaat.h tad.h guhyaM saMprakaashayet.h . \EN{0121580093}samaaneshhveva doshheshhu vR^ittyarthaM upaghaatayet.h .. \SC.. \EN{0121580101}tathopakaariNaM chaiva manyate vaJNchitaM param.h . \EN{0121580103}dattvaa.api cha dhanaM kaale sa.ntapatyupakaariNe .. \SC.. \EN{0121580111}bhakshyaM bhojyamatho lehyaM yachchaanyat.h saadhu bhojanam.h . \EN{0121580113}prekshamaaNeshhu yo.ashniiyaan.h nR^isha.nsaiti taM viduH .. \SC.. \EN{0121580121}braahmaNebhyaH pradaayaagraM yaH suhR^idbhiH sahaashnute . \EN{0121580123}sa pretya labhate svargamiha chaanantyamashnute .. \SC.. \EN{0121580131}eshha te bharata shreshhTha nR^isha.nsaH parikiirtitaH . \EN{0121580133}sadaa vivarjaniiyo vai purushheNa bubhuushhataa .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0121590011}kR^itaartho yashhkyamaaNashcha sarva vedaantagashcha yaH . {bh} \EN{0121590013}aachaarya pitR^i bhaaryaarthaM svaadhyaayaarthamathaapi vaa .. \SC.. \EN{0121590021}ete vai saadhavo dR^ishhTaa braahmaNaa dharma bhikshavaH . \EN{0121590023}asvebhyo deyametebhyo daanaM vidyaa visheshhataH .. \SC.. \EN{0121590031}anyatra dakshiNaa yaatu deyaa bharata sattama . \EN{0121590033}anyebhyo hi bahirvedyaaM naakR^itaannaM vidhiiyate .. \SC.. \EN{0121590041}sarva ratnaani raajaa cha yathaa.arhaM pratipaadayet.h . \EN{0121590043}braahmaNaashchaiva yaGYaashcha sahaannaaH saha dakshiNaaH .. \SC.. \EN{0121590051}yasya traivaarshhikaM bhaktaM paryaaptaM bhR^itya vR^ittaye . \EN{0121590053}adhikaM vaa.api vidyeta sa somaM paatumarhati .. \SC.. \EN{0121590061}yaGYashchet.h pratividdhaH syaad.h a.ngenaikena yajvanaH . \EN{0121590063}braahmaNasya visheshheNa dhaarmike sati raajani .. \SC.. \EN{0121590071}yo vaishyaH syaad.h bahu pashurhiina kraturasomapaH . \EN{0121590073}kuTuMbaat.h tasya tad.h dravyaM yaGYaarthaM paarthivo haret.h .. \SC.. \EN{0121590081}aahared.h veshmataH ki.nchit.h kaamaM shuudrasya dravyataH . \EN{0121590083}na hi veshmani shuudrasya kashchid.h asti parigrahaH .. \SC.. \EN{0121590091}yo.anaahitaagniH shatagurayajvaa cha sahasraguH . \EN{0121590093}tayorapi kuTuMbaabhyaamaahared.h avichaarayan.h .. \SC.. \EN{0121590101}adaatR^ibhyo haren.h nityaM vyaakhyaapya nR^i patiH prabho . \EN{0121590103}tathaa hyaacharato dharmo nR^i pateH syaad.h athaakhilaH .. \SC.. \EN{0121590111}tathaiva saptame bhakte bhaktaani shhaD anashnataa . \EN{0121590113}ashva stana vidhaanena hartavyaM hiina karmaNaH . \EN{0121590115}khalaat.h kshetraat.h tathaa.a.agaaraad.h yato vaa.apyupapadyate .. \SC.. \EN{0121590121}aakhyaatavyaM nR^ipasyaitat.h pR^ichchhato.apR^ichchhato.api vaa . \EN{0121590123}na tasmai dhaarayed.h daNDaM raajaa dharmeNa dharmavit.h .. \SC.. \EN{0121590131}kshatriyasya hi baalishyaad.h braahmaNaH klishyate kshudhaa . \EN{0121590133}shruta shiile samaaGYaaya vR^ittimasya prakalpayet.h . \EN{0121590135}athainaM pariraksheta pitaa putramivorasam.h .. \SC.. \EN{0121590141}ishhTiM vaishvaanariiM nityaM nirvaped.h abda paryaye . \EN{0121590143}avikalpaH puraa dharmo dharma vaadaistu kevalam.h .. \SC.. \EN{0121590151}vishvaistu devaiH saadhyaishcha braahmaNaishcha maharshhibhiH . \EN{0121590153}aapatsu maraNaad.h bhiitairli.nga pratinidhiH kR^itaH .. \SC.. \EN{0121590161}prabhuH prathama kalpasya yo.anukalpena vartate . \EN{0121590163}na saaMparaayikaM tasya durmatervidyate phalam.h .. \SC.. \EN{0121590171}na braahmaNaan.h vedayeta kashchid.h raajani maanavaH . \EN{0121590173}aviiryo vedanaad.h vidyaat.h suviiryo viiryavattaram.h .. \SC.. \EN{0121590181}tasmaad.h raaGYaa sadaa tejo duHsahaM brahma vaadinaam.h . \EN{0121590183}mantaa shaastaa vidhaataa cha braahmaNo devochyate . \EN{0121590185}tasmin.h naakushalaM bruuyaan.h na shuktaamiirayed.h giram.h .. \SC.. \EN{0121590191}kshatriyo baahu viiryeNa taratyaapadamaatmanaH . \EN{0121590193}dhanena vaishyaH shuudrashcha mantrairhomaishcha vai dvijaH .. \SC.. \EN{0121590201}na vai kanyaa na yuvatirnaamantro na cha baalishaH . \EN{0121590203}pariveshhTaa.agni hotrasya bhaven.h naasa.nskR^itastathaa . \EN{0121590205}narake nipatantyete juhvaanaaH sa cha yasya tat.h .. \SC.. \EN{0121590211}praajaapatyamadattvaa.ashvamagnyaadheyasya dakshiNaam.h . \EN{0121590213}anaahitaagniriti sa prochyate dharma darshibhiH .. \SC.. \EN{0121590221}puNyaanyanyaani kurviita shraddadhaano jitendriyaH . \EN{0121590223}anaapta dakshiNairyaGYairna yajeta katha.nchana .. \SC.. \EN{0121590231}prajaaH pashuu.nshcha svargaM cha hanti yaGYo hyadakshiNaH . \EN{0121590233}indriyaaNi yashaH kiirtimaayushchaasyopakR^intati .. \SC.. \EN{0121590241}udakyaa hyaasate ye cha ye cha kechid.h anagnayaH . \EN{0121590243}kulaM chaashrotriyaM yeshhaaM sarve te shuudra dharmiNaH .. \SC.. \EN{0121590251}uda paanodake graame braahmaNo vR^ishhalii patiH . \EN{0121590253}ushhitvaa dvaadasha samaaH shuudra karmeha gachchhati .. \SC.. \EN{0121590261}anaryaaM shayane bibhrad.h ujjhan.h bibhrachcha yo dvijaam.h . \EN{0121590263}abraahmaNo manyamaanastR^iNeshhvaasiita pR^ishhThataH . \EN{0121590265}tathaa sa shudhyate raajan.h shR^iNu chaatra vacho mama .. \SC.. \EN{0121590271}yad.h eka raatreNa karoti paapaM kR^ishhNaM varNaM braahmaNaH sevamaanaH . \EN{0121590273}sthaanaasanaabhyaaM vicharan.h vratii sa.nstribhirvarshhaiH shamayed.h aatma paapam.h .. \SC.. \EN{0121590281}na narma yuktaM vachanaM hinasti na striishhu raajan.h na vivaaha kaale . \EN{0121590285}na gurvarthe naatmano jiivitaarthe paJNchaanR^itaanyaahurapaatakaani .. \SC.. \EN{0121590291}shraddadhaanaH shubhaaM vidyaaM hiinaad.h api samaacharet.h . \EN{0121590293}suvarNamapi chaamedhyaad.h aadadiiteti dhaaraNaa .. \SC.. \EN{0121590301}strii ratnaM dushhkulaachchaapi vishhaad.h apyamR^itaM pibet.h . \EN{0121590303}adushhTaa hi striyo ratnamaapaityeva dharmataH .. \SC.. \EN{0121590311}go braahmaNa hitaarthaM cha varNaanaaM sa.nkareshhu cha . \EN{0121590313}gR^ihNiiyaat.h tu dhanurvaishyaH paritraaNaaya chaatmanaH .. \SC.. \EN{0121590321}suraa paanaM brahmahatyaa guru talpamathaapi vaa . \EN{0121590323}anirdeshyaani manyante praaNaantaani iti dhaaraNaa .. \SC.. \EN{0121590331}suvarNa haraNaM stainyaM vipraa sa.ngashcha paatakam.h . \EN{0121590333}viharan.h madya paanaM chaapyagamyaa gamanaM tathaa .. \SC.. \EN{0121590341}patitaiH saMprayogaachcha braahmaNairyonitastathaa . \EN{0121590343}achireNa mahaa raaja taadR^isho vai bhavatyuta .. \SC.. \EN{0121590351}saMvatsareNa patati patitena sahaacharan.h . \EN{0121590353}yaajana dhyaapanaad.h yaunaan.h na tu yaanaasanaashanaat.h .. \SC.. \EN{0121590361}etaani cha tato.anyaani nirdeshyaani iti dhaaraNaa . \EN{0121590363}nirdeshyakena vidhinaa kaalenaavyasanii bhavet.h .. \SC.. \EN{0121590371}annaM tiryan.h na hotavyaM preta karmaNyapaatite . \EN{0121590373}trishhu tveteshhu puurveshhu na kurviita vichaaraNaam.h .. \SC.. \EN{0121590381}amaatyaan.h vaa guruun.h vaa.api jahyaad.h dharmeNa dhaarmikaH . \EN{0121590383}praayashchittamakurvaaNairnaitairarhati saMvidam.h .. \SC.. \EN{0121590391}adharma kaarii dharmeNa tapasaa hanti kilbishham.h . \EN{0121590393}bruvan.h stenaiti stenaM taavat.h praapnoti kilbishham.h . \EN{0121590395}astenaM stenaityuktvaa dvi guNaM paapamaapnuyaat.h .. \SC.. \EN{0121590401}tri bhaagaM brahma hatyaayaaH kanyaa praapnoti dushhyatii . \EN{0121590403}yastu duushhayitaa tasyaaH sheshhaM praapnoti kilbishham.h .. \SC.. \EN{0121590411}braahmaNaayaavaguuryeha spR^ishhTvaa gurutaraM bhavet.h . \EN{0121590413}varshhaaNaaM hi shataM paapaH pratishhThaaM naadhigachchhati .. \SC.. \EN{0121590421}sahasraM tveva varshhaaNaaM nipaatya narake vaset.h . \EN{0121590423}tasmaan.h naivaavaguuryaadd.h hi naiva jaatu nipaatayet.h .. \SC.. \EN{0121590431}shoNitaM yaavataH paa.nsuun.h sa.ngR^ihNiiyaad.h dvija kshataat.h . \EN{0121590433}taavatiiH sa sabhaa raajan.h narake parivartate .. \SC.. \EN{0121590441}bhruuNahaa.a.ahava madhye tu shudhyate shastra paatitaH . \EN{0121590443}aatmaanaM juhuyaad.h vahnau samiddhe tena shudhyati .. \SC.. \EN{0121590451}suraapo vaaruNiiM ushhNaaM piitvaa paapaad.h vimuchyate . \EN{0121590453}tayaa sa kaaye nirdagdhe mR^ityunaa pretya shudhyati . \EN{0121590455}lokaa.nshcha labhate vipro naanyathaa labhate hi saH .. \SC.. \EN{0121590461}guru talpamadhishhThaaya duraatmaa paapa chetanaH . \EN{0121590463}suuurmiiM jvalantiimaashlishhya mR^ityunaa sa vishudhyati .. \SC.. \EN{0121590471}atha vaa shishhna vR^ishhaNaavaadaayaaJNjalinaa svayam.h . \EN{0121590473}nairR^itiiM dishamaasthaaya nipatet.h sa tvajihmagaH .. \SC.. \EN{0121590481}braahmaNaarthe api vaa praaNaan.h sa.ntyajet.h tena shudhyati . \EN{0121590483}ashva medhena vaa.api ishhTvaa go medhenaapi vaa punaH . \EN{0121590485}agnishhTomena vaa samyag.h iha pretya cha puuyate .. \SC.. \EN{0121590491}tathaiva dvaadasha samaaH kapaalii brahmahaa bhavet.h . \EN{0121590493}brahma chaari chared.h bhaikshaM sva karmodaaharan.h muniH .. \SC.. \EN{0121590501}evaM vaa tapasaa yukto brahmahaa savanii bhavet.h . \EN{0121590503}evaM vaa garbhamaGYaataa chaatreyiiM yo.abhigachchhati . \EN{0121590505}dvi guNaa brahma hatyaa vayaatreyii vyasane bhavet.h .. \SC.. \EN{0121590511}suraapo niyataahaaro brahma chaarii kshamaa charaH . \EN{0121590513}uurdhvaM tribhyo.atha varshhebhyo jayetaagni shhTutaa param.h . \EN{0121590515}R^ishhabhaika sahasraM gaa dattvaa shubhamavaapnuyaat.h .. \SC.. \EN{0121590521}vaishyaM hatvaa tu varshhe dve . R^ishhabhaika shataashcha gaaH . \EN{0121590523}shuudraM hatvaa.abdamevaikaM R^ishhabhaikaadashaashcha gaaH .. \SC.. \EN{0121590531}shva barbara kharaan.h hatvaa shaudrameva vrataM charet.h . \EN{0121590533}maarjaara chaashha maNDuukaan.h kaakaM bhaasaM cha muushhakam.h .. \SC.. \EN{0121590541}uktaH pashu samo dharmo raajan.h praaNi nipaatanaat.h . \EN{0121590543}praayashchittaanyathaanyaani pravakshyaamyanupuurvashaH .. \SC.. \EN{0121590551}talpe chaanyasya chaurye cha pR^ithak.h saMvatsaraM charet.h . \EN{0121590553}triiNi shrotriya bhaaryaayaaM para daare tu dve smR^ite .. \SC.. \EN{0121590561}kaale chaturthe bhuJNjaano brahma chaarii vratii bhavet.h . \EN{0121590563}sthaanaasanaabhyaaM viharet.h trirahno.abhyuditaad.h apaH . \EN{0121590565}evameva niraachaanto yashchaagniin.h apavidhyati .. \SC.. \EN{0121590571}tyajatyakaaraNe yashcha pitaraM maataraM tathaa . \EN{0121590573}patitaH syaat.h sa kauravya tathaa dharmeshhu nishchayaH .. \SC.. \EN{0121590581}graasaachchhaadanamatyarthaM dadyaad.h iti nidarshanam.h . \EN{0121590583}bhaaryaayaaM vyabhichaariNyaaM niruddhaayaaM visheshhataH . \EN{0121590585}yat.h pu.nsaaM para daareshhu tachchainaaM chaarayed.h vratam.h .. \SC.. \EN{0121590591}shreyaa.nsaM shayane hitvaa yaa paapiiyaa.nsaM R^ichchhati . \EN{0121590593}shvabhistaaM khaadayed.h raajaa sa.nsthaane bahu saMvR^ite .. \SC.. \EN{0121590601}pumaa.nsaM bandhayet.h praaGYaH shayane taptaayase . \EN{0121590603}apyaadadhiita daaruuNi tatra dahyeta paapakR^it.h .. \SC.. \EN{0121590611}eshha daNDo mahaa raaja striiNaaM bhartR^i vyatikrame . \EN{0121590613}saMvatsaraabhishastasya dushhTasya dvi guNo bhavet.h .. \SC.. \EN{0121590621}dve tasya triiNi varshhaaNi chatvaari saha sevinaH . \EN{0121590623}kucharaH paJNcha varshhaaNi chared.h bhaikshaM muni vrataH .. \SC.. \EN{0121590631}parivittiH parivettaa yayaa cha parividyate . \EN{0121590633}paaNi graahashcha dharmeNa sarve te patitaaH smR^itaaH .. \SC.. \EN{0121590641}chareyuH sarvaivaite viirahaa yad.h vrataM charet.h . \EN{0121590643}chaandraayaNaM charen.h maasaM kR^ichchhraM vaa paapa shuddhaye .. \SC.. \EN{0121590651}parivettaa prayachchheta parivittaaya taaM snushhaam.h . \EN{0121590653}jyeshhThena tvabhyanuGYaato yaviiyaan.h pratyanantaram.h . \EN{0121590655}enaso mokshamaapnoti saa cha tau chaiva dharmataH .. \SC.. \EN{0121590661}amaanushhiishhu go varjamanaavR^ishhTirna dushhyati . \EN{0121590663}adhishhThaataaramattaaraM pashuunaaM purushhaM viduH .. \SC.. \EN{0121590671}paridhaayordhva vaalaM tu paatramaadaaya mR^inmayam.h . \EN{0121590673}charet.h sapta gR^ihaan.h bhaikshaM sva karma parikiirtayan.h .. \SC.. \EN{0121590681}tatraiva labdha bhojii syaad.h dvaadashaahaat.h sa shudhyati . \EN{0121590683}charet.h saMvatsaraM chaapi tad.h vrataM yan.h niraakR^iti .. \SC.. \EN{0121590691}bhavet.h tu maanushheshhvevaM praayashchittamanuttamam.h . \EN{0121590693}daanaM vaa.adaana sakteshhu sarvameva prakalpayet.h . \EN{0121590695}anaastikeshhu go maatraM praaNamekaM prachakshate .. \SC.. \EN{0121590701}shva varaaha manushhyaaNaaM kukkuTasya kharasya cha . \EN{0121590703}maa.nsaM muutra puriishhaM cha praashya sa.nskaaramarhati .. \SC.. \EN{0121590711}braahmaNasya suraapasya gandhamaaghraaya somapaH . \EN{0121590713}apastryahaM pibed.h ushhNaastryahaM ushhNaM payaH pibet.h . \EN{0121590715}tryahaM ushhNaM ghR^itaM piitvaa vaayu bhaksho bhavet.h tryaham.h .. \SC.. \EN{0121590721}evametat.h samuddishhTaM praayashchittaM sanaatanam.h . \EN{0121590723}braahmaNasya visheshheNa tattva GYaanena jaayate .. \SC.. (iti)\medskip\hrule\medskip %72 \EN{0121600011}kathaa.antaramathaasaadya khaDga yuddha vishaaradaH . {v} \EN{0121600013}nakulaH shara talpasthamidamaaha pitaamaham.h .. \SC.. \EN{0121600021}dhanuH praharaNaM shreshhThamiti vaadaH pitaamaha . \EN{0121600023}matastu mama dharmaGYa khaDgaiva susa.nshitaH .. \SC.. \EN{0121600031}vishiirNe kaarmuke raajan.h prakshiiNeshhu cha vaajishhu . \EN{0121600033}khaDgena shakyate yuddhe saadhvaatmaa parirakshitum.h .. \SC.. \EN{0121600041}sharaasana dharaa.nshchaiva gadaa shakti dharaa.nstathaa . \EN{0121600043}ekaH khaDga dharo viiraH samarthaH pratibaadhitum.h .. \SC.. \EN{0121600051}atra me sa.nshayashchaiva kautuuhalamatiiva cha . \EN{0121600053}kiM svit.h praharaNaM shreshhThaM sarva yuddheshhu paarthiva .. \SC.. \EN{0121600061}kathaM chotpaaditaH khaDgaH kasyaarthaaya cha kena vaa . \EN{0121600063}puurvaachaaryaM cha khaDgasya prabruuhi prapitaamaha .. \SC.. \EN{0121600071}tasya tad.h vachanaM shrutvaa maadrii putrasya dhiimataH . \EN{0121600073}sarva kaushala samyuktaM suukshma chitraarthavat.h shubham.h .. \SC.. \EN{0121600081}tatastasyottaraM vaakyaM svara varNopapaaditam.h . \EN{0121600083}shikshaa nyaayopasaMpannaM droNa shishhyaaya pR^ichchhate .. \SC.. \EN{0121600091}uvaacha sarva dharmaGYo dhanurvedasya paaragaH . \EN{0121600093}shara talpa gato bhiishhmo nakulaaya mahaatmane .. \SC.. \EN{0121600101}tattvaM shR^iNushhva maadreya yad.h etat.h paripR^ichchhasi . \EN{0121600103}prabodhito.asmi bhavataa dhaatumaan.h iva parvataH .. \SC.. \EN{0121600111}salilaikaarNavaM taata puraa sarvamabhuud.h idam.h . \EN{0121600113}nishhprakaMpamanaakaashamanirdeshya mahii talam.h .. \SC.. \EN{0121600121}tamaH saMvR^itamasparshamatigaMbhiira darshanam.h . \EN{0121600123}niHshabdaM chaaprameyaM cha tatra jaGYe pitaamahaH .. \SC.. \EN{0121600131}so.asR^ijad.h vaayumagniM cha bhaaskaraM chaapi viiryavaan.h . \EN{0121600133}aakaashamasR^ijachchordhvamadho bhuumiM cha nairR^itim.h .. \SC.. \EN{0121600141}nabhaH sa chandra taaraM cha nakshatraaNi grahaa.nstathaa . \EN{0121600143}saMvatsaraan.h ahoraatraan.h R^ituun.h atha lavaan.h kshaNaan.h .. \SC.. \EN{0121600151}tataH shariiraM lokasthaM sthaapayitvaa pitaamahaH . \EN{0121600153}janayaamaasa bhagavaan.h putraan.h uttama tejasaH .. \SC.. \EN{0121600161}mariichiM R^ishhimatriM cha pulastyaM pulahaM kratum.h . \EN{0121600163}vasishhThaa.ngirasau chobhau rudraM cha prabhumiishvaram.h .. \SC.. \EN{0121600171}praachetasastathaa dakshaH kanyaa shhashhThimajiijanat.h . \EN{0121600173}taa vai brahma R^ishhayaH sarvaaH prajaa.arthaM pratipedire .. \SC.. \EN{0121600181}taabhyo vishvaani bhuutaani devaaH pitR^i gaNaastathaa . \EN{0121600183}gandharvaapsarasashchaiva rakshaa.nsi vividhaani cha .. \SC.. \EN{0121600191}patatri mR^iga miinaashcha plava.ngaashcha mahoragaaH . \EN{0121600193}naanaa.a.akR^iti balaashchaanye jala kshiti vichaariNaH .. \SC.. \EN{0121600201}audbhidaaH svedajaashchaivaaNDajaashcha jaraayujaaH . \EN{0121600203}jaGYe taata tathaa sarvaM jagat.h sthaavara ja.ngamam.h .. \SC.. \EN{0121600211}bhuuta sargamimaM kR^itvaa sarva loka pitaamahaH . \EN{0121600213}shaashvataM veda paThitaM dharmaM cha yuyuje punaH .. \SC.. \EN{0121600221}tasmin.h dharme sthitaa devaaH sahaachaarya purohitaaH . \EN{0121600223}aadityaa vasavo rudraaH sa saadhyaa marud.h ashvinaH .. \SC.. \EN{0121600231}bhR^igvatrya.ngirasaH siddhaaH kaashyapashcha tapo dhanaH . \EN{0121600233}vasishhTha gautamaagastyaastathaa naarada parvatau .. \SC.. \EN{0121600241}R^ishhayo vaalakhilyaashcha prabhaasaaH sikataastathaa . \EN{0121600243}ghR^itaachaaH soma vaayavyaa vaikhaanasa mariichipaaH .. \SC.. \EN{0121600251}akR^ishhTaashchaiva ha.nsaashcha R^ishhayo.athaagni yonijaaH . \EN{0121600253}vaanaprasthaaH pR^ishnayashcha sthitaa brahmaanushaasane .. \SC.. \EN{0121600261}daanavendraastvatikramya tat.h pitaamaha shaasanam.h . \EN{0121600263}dharmasyaapachayaM chakruH krodha lobha samanvitaaH .. \SC.. \EN{0121600271}hiraNya kashipushchaiva hiraNyaaksho virochanaH . \EN{0121600273}shaMbaro viprachittishcha prahraado namuchirbaliH .. \SC.. \EN{0121600281}ete chaanye cha bahavaH sa gaNaa daitya daanavaaH . \EN{0121600283}dharma setumatikramya remire adharma nishchayaaH .. \SC.. \EN{0121600291}sarve sma tulya jaatiiyaa yathaa devaastathaa vayam.h . \EN{0121600293}ityevaM hetumaasthaaya spardhamaanaaH sura R^ishhibhiH .. \SC.. \EN{0121600301}na priyaM naapyanukroshaM chakrurbhuuteshhu bhaarata . \EN{0121600303}triin.h upaayaan.h atikramya daNDena rurudhuH prajaaH . \EN{0121600305}na jagmuH saMvidaM taishcha darpaad.h asura sattamaaH .. \SC.. \EN{0121600311}atha vai bhagavaan.h brahmaa brahma R^ishhibhirupasthitaH . \EN{0121600313}tadaa himavataH pR^ishhThe suramye padma taarake .. \SC.. \EN{0121600321}shata yojana vistaare maNi muktaa chayaachite . \EN{0121600323}tasmin.h giri vare putra pushhpita druma kaanane . \EN{0121600325}tasthau sa vibudha shreshhTho brahmaa lokaartha siddhaye .. \SC.. \EN{0121600331}tato varshha sahasraante vitaanamakarot.h prabhuH . \EN{0121600333}vidhinaa kalpa dR^ishhTena yathoktenopapaaditam.h .. \SC.. \EN{0121600341}R^ishhibhiryaGYa paTubhiryathaavat.h karma kartR^ibhiH . \EN{0121600343}marudbhiH parisa.nstiirNaM diipyamaanaishcha paavakaiH .. \SC.. \EN{0121600351}kaaJNchanairyaGYa bhaaNDaishcha bhraajishhNubhirala.nkR^itam.h . \EN{0121600353}vR^itaM deva gaNaishchaiva prababhau yaGYa maNDalam.h .. \SC.. \EN{0121600361}tathaa brahma R^ishhibhishchaiva sadasyairupashobhitam.h . \EN{0121600363}tatra ghoratamaM vR^ittaM R^ishhiiNaaM me parishrutam.h .. \SC.. \EN{0121600371}chandramaa vimalaM vyoma yathaa.abhyudita taarakam.h . \EN{0121600373}vidaaryaagniM tathaa bhuutaM utthitaM shruuyate tataH .. \SC.. \EN{0121600381}niilotpala savarNaabhaM tiikshNa da.nshhTraM kR^ishodaram.h . \EN{0121600383}praa.nshu durdarshanaM chaivaapyatitejastathaiva cha .. \SC.. \EN{0121600391}tasminn.h utpatamaane cha prachachaala vasuM dharaa . \EN{0121600393}tatrormi kalilaavartashchukshubhe cha mahaa.arNavaH .. \SC.. \EN{0121600401}peturulkaa mahotpaataaH shaakhaashcha mumuchurdrumaaH . \EN{0121600403}aprasannaa dishaH sarvaaH pavanashchaashivo vavau . \EN{0121600405}muhurmuhushcha bhuutaani praavyathanta bhayaat.h tathaa .. \SC.. \EN{0121600411}tataH sutumulaM dR^ishhTvaa tad.h adbhutaM upasthitam.h . \EN{0121600413}maharshhi sura gandharvaan.h uvaachedaM pitaamahaH .. \SC.. \EN{0121600421}mayaitachchintitaM bhuutamasirnaamaishha viiryavaan.h . \EN{0121600423}rakshaNaarthaaya lokasya vadhaaya cha sura dvishhaam.h .. \SC.. \EN{0121600431}tatastad.h ruupaM utsR^ijya babhau nistri.nshaiva saH . \EN{0121600433}vimalastiikshNa dhaarashcha kaalaantakaivodyataH .. \SC.. \EN{0121600441}tatastaM shiti kaNThaaya rudraaya R^ishhabha ketave . \EN{0121600443}brahmaa dadaavasiM diiptamadharma prativaaraNam.h .. \SC.. \EN{0121600451}tataH sa bhagavaan.h rudro brahma R^ishhi gaNa sa.nstutaH . \EN{0121600453}pragR^ihyaasimameyaatmaa ruupamanyachchakaara ha .. \SC.. \EN{0121600461}chaturbaahuH spR^ishan.h muurdhnaa bhuu sthito.api nabhastalam.h . \EN{0121600463}uurdhva dR^ishhTirmahaa li.ngo mukhaajjvaalaaH samutsR^ijan.h . \EN{0121600465}vikurvan.h bahudhaa varNaan.h niila paaNDura lohitaan.h .. \SC.. \EN{0121600471}bibhrat.h kR^ishhNaajinaM vaaso hema pravara taarakam.h . \EN{0121600473}netraM chaikaM lalaaTena bhaaskara pratimaM mahat.h . \EN{0121600475}shushubhaate cha vimale dve netre kR^ishhNa pi.ngale .. \SC.. \EN{0121600481}tato devo mahaa devaH shuula paaNirbhagaakshi haa . \EN{0121600483}saMpragR^ihya tu nistri.nshaM kaalaarkaanala sa.nnibham.h .. \SC.. \EN{0121600491}tri kuuTaM charma chodyamya sa vidyutamivaaMbudam.h . \EN{0121600493}chachaara vividhaan.h maargaan.h mahaa bala paraakramaH . \EN{0121600495}vidhunvann.h asimaakaashe daanavaanta chikiirshhayaa .. \SC.. \EN{0121600501}tasya naadaM vinadato mahaa haasaM cha muJNchataH . \EN{0121600503}babhau pratibhayaM ruupaM tadaa rudrasya bhaarata .. \SC.. \EN{0121600511}tad.h ruupa dhaariNaM rudraM raudra karma chikiirshhavaH . \EN{0121600513}nishamya daanavaaH sarve hR^ishhTaaH samabhidudruvuH .. \SC.. \EN{0121600521}ashmabhishchaapyavarshhanta pradiiptaishcha tatholmukaiH . \EN{0121600523}ghoraiH praharaNaishchaanyaiH shita dhaarairayo mukhaiH .. \SC.. \EN{0121600531}tatastad.h daanavaaniikaM saMpraNetaaramachyutam.h . \EN{0121600533}rudra khaDga baloddhuutaM prachachaala mumoha cha .. \SC.. \EN{0121600541}chitraM shiighrataratvaachcha charantamasi dhaariNam.h . \EN{0121600543}tamekamasuraaH sarve sahasramiti menire .. \SC.. \EN{0121600551}chhindan.h bhindan.h rujan.h kR^intan.h daarayan.h pramathann.h api . \EN{0121600553}acharad.h daitya sa.ngheshhu rudro.agniriva kakshagaH .. \SC.. \EN{0121600561}asi vega prarugNaaste chhinna baahu uuru vakshasaH . \EN{0121600563}saMprakR^ittottamaa.ngaashcha petururvyaaM mahaa.asuraaH .. \SC.. \EN{0121600571}apare daanavaa bhagnaa rudra ghaataavapiiDitaaH . \EN{0121600573}anyonyamabhinardanto dishaH saMpratipedire .. \SC.. \EN{0121600581}bhuumiM kechit.h pravivishuH parvataan.h apare tathaa . \EN{0121600583}apare jagmuraakaashamapare aMbhaH samaavishan.h .. \SC.. \EN{0121600591}tasmin.h mahati saMvR^itte samare bhR^isha daaruNe . \EN{0121600593}babhau bhuumiH pratibhayaa tadaa rudhira kardamaa .. \SC.. \EN{0121600601}daanavaanaaM shariiraishcha mahadbhiH shoNitokshitaiH . \EN{0121600603}samaakiirNaa mahaa baaho shailairiva sa ki.nshukaiH .. \SC.. \EN{0121600611}rudhireNa pariklinnaa prababhau vasudhaa tadaa . \EN{0121600613}raktaardra vasanaa shyaamaa naarii iva mada vihvalaa .. \SC.. \EN{0121600621}sa rudro daanavaan.h hatvaa kR^itvaa dharmottaraM jagat.h . \EN{0121600623}raudraM ruupaM vihaayaashu chakre ruupaM shivaM shivaH .. \SC.. \EN{0121600631}tato maharshhayaH sarve sarve deva gaNaastathaa . \EN{0121600633}jayenaadbhuta kalpena deva devamathaarchayan.h .. \SC.. \EN{0121600641}tataH sa bhagavaan.h rudro daanava kshatajokshitam.h . \EN{0121600643}asiM dharmasya goptaaraM dadau satkR^itya vishhNave .. \SC.. \EN{0121600651}vishhNurmariichaye praadaan.h mariichirbhagavaa.nshcha tam.h . \EN{0121600653}maharshhibhyo dadau khaDgaM R^ishhayo vaasavaaya tu .. \SC.. \EN{0121600661}mahendro loka paalebhyo loka paalaastu putraka . \EN{0121600663}manave suurya putraaya daduH khaDgaM suvistaram.h .. \SC.. \EN{0121600671}uuchushchainaM tathaivaadyaM maanushhaaNaaM tvamiishvaraH . \EN{0121600673}asinaa dharma garbheNa paalayasva prajeti .. \SC.. \EN{0121600681}dharma setumatikraantaaH suukshma sthuulaartha kaaraNaat.h . \EN{0121600683}vibhajya daNDaM rakshyaaH syurdharmato na yadR^ichchhayaa .. \SC.. \EN{0121600691}durvaachaa nigraho daNDo hiraNya bahulastathaa . \EN{0121600693}vya.nganaM cha shariirasya vadho vaa.analpa kaaraNaat.h .. \SC.. \EN{0121600701}aseretaani ruupaaNi durvaachaadiini nirdishet.h . \EN{0121600703}asereva pramaaNaani parimaaNa vyatikramaat.h .. \SC.. \EN{0121600711}adhisR^ijyaatha putraM svaM prajaanaamadhipaM tataH . \EN{0121600713}manuH prajaanaaM rakshaa.arthaM kshupaaya pradadaavasim.h .. \SC.. \EN{0121600721}kshupaajjagraaha chekshvaakurishhkvaakoshcha puruuravaaH . \EN{0121600723}aayushcha tasmaal lebhe taM nahushhashcha tato bhuvi .. \SC.. \EN{0121600731}yayaatirnahushhaachchaapi puurustasmaachcha labdhavaan.h . \EN{0121600733}aamuurtarayasastasmaat.h tato bhuumi shayo nR^ipaH .. \SC.. \EN{0121600741}bharatashchaapi dauHshhantirlebhe bhuumi shayaad.h asim.h . \EN{0121600743}tasmaachcha lebhe dharmaGYo raajann.h aiDabiDastathaa .. \SC.. \EN{0121600751}tatashchaaiDabiDaal lebhe dhundhumaaro janeshvaraH . \EN{0121600753}dhundhumaaraachcha kaaMbojo muchukundastato.alabhat.h .. \SC.. \EN{0121600761}muchukundaan.h maruttashcha maruttaad.h api raivataH . \EN{0121600763}raivataad.h yuvanaashvashcha yuvanaashvaat.h tato raghuH .. \SC.. \EN{0121600771}ishhkvaaku va.nshajastasmaadd.h hariNaashvaH prataapavaan.h . \EN{0121600773}hariNaashvaad.h asiM lebhe shunakaH shunakaad.h api .. \SC.. \EN{0121600781}ushiinaro vai dharmaatmaa tasmaad.h bhojaaH sa yaadavaaH . \EN{0121600783}yadubhyashcha shibirlebhe shibeshchaapi pratardanaH .. \SC.. \EN{0121600791}pratardanaad.h ashhTakashcha rushad.h ashvo.ashhTakaad.h api . \EN{0121600793}rushad.h ashvaad.h bharadvaajo droNastasmaat.h kR^ipastataH . \EN{0121600795}tatastvaM bhraatR^ibhiH saardhaM paramaasimavaaptavaan.h .. \SC.. \EN{0121600801}kR^ittikaashchaasya nakshatramaseragnishcha daivatam.h . \EN{0121600803}rohiNyo gotramasyaatha rudrashcha gururuttamaH .. \SC.. \EN{0121600811}aserashhTau cha naamaani rahasyaani nibodha me . \EN{0121600813}paaNDaveya sadaa yaani kiirtayam.h.N llabhate jayam.h .. \SC.. \EN{0121600821}asirvishasanaH khaDgastiikshNa vartmaa duraasadaH . \EN{0121600823}shrii garbho vijayashchaiva dharma paalastathaiva cha .. \SC.. \EN{0121600831}agryaH praharaNaanaaM cha khaDgo maadravatii suta . \EN{0121600833}maheshvara praNiitashcha puraaNe nishchayaM gataH .. \SC.. \EN{0121600841}pR^ithustu utpaadayaamaasa dhanuraadyamari.ndama . \EN{0121600843}teneyaM pR^ithivii puurvaM vainyena parirakshitaa .. \SC.. \EN{0121600851}tad.h etad.h aarshhaM maadreya pramaaNaM kartumarhasi . \EN{0121600853}aseshcha puujaa kartavyaa sadaa yuddha vishaaradaiH .. \SC.. \EN{0121600861}ityeshha prathamaH kalpo vyaakhyaataste suvistaraH . \EN{0121600863}aserutpatti sa.nsargo yathaavad.h bharata R^ishhabha .. \SC.. \EN{0121600871}sarvathaitad.h iha shrutvaa khaDga saadhanaM uttamam.h . \EN{0121600873}labhate purushhaH kiirtiM pretya chaanantyamashnute .. \SC.. (iti)\medskip\hrule\medskip %87 \EN{0121610011}ityuktavati bhiishhme tu tuushhNii bhuute yudhishhThiraH . {v} \EN{0121610013}paprachchhaavasaraM gatvaa bhraatR^In.h vidura paJNchamaan.h .. \SC.. \EN{0121610021}dharme chaarthe cha kaame cha loka vR^ittiH samaahitaa . \EN{0121610023}teshhaaM gariiyaan.h katamo madhyamaH ko laghushcha kaH .. \SC.. \EN{0121610031}kasmi.nshchaatmaa niyantavyastri varga vijayaaya vai . \EN{0121610033}sa.ntushhTaa naishhThikaM vaakyaM yathaavad.h vaktumarhatha .. \SC.. \EN{0121610041}tato.artha gati tattvaGYaH prathamaM pratibhaanavaan.h . \EN{0121610043}jagaada virudo vaakyaM dharma shaastramanusmaran.h .. \SC.. \EN{0121610051}baahushrutyaM tapastyaagaH shraddhaa yaGYa kriyaa kshamaa . \EN{0121610053}bhaava shuddhirdayaa satyaM sa.nyamashchaatma saMpadaH .. \SC.. \EN{0121610061}etad.h evaabhipadyasva maa te bhuuchchalitaM manaH . \EN{0121610063}etan.h muulau hi dharmaarthaavetad.h eka padaM hitam.h .. \SC.. \EN{0121610071}dharmeNaiva R^ishhayastiirNaa dharme lokaaH pratishhThitaaH . \EN{0121610073}dharmeNa devaa divigaa dharme chaarthaH samaahitaH .. \SC.. \EN{0121610081}dharmo raajan.h guNa shreshhTho madhyamo hyarthochyate . \EN{0121610083}kaamo yaviiyaan.h iti cha pravadanti maniishhiNaH . \EN{0121610085}tasmaad.h dharma pradhaanena bhavitavyaM yataatmanaa .. \SC.. \EN{0121610091}samaapta vachane tasminn.h artha shaastra vishaaradaH . \EN{0121610093}paartho vaakyaartha tattvaGYo jagau vaakyamatandritaH .. \SC.. \EN{0121610101}karma bhuumiriyaM raajann.h iha vaartaa prashasyate . \EN{0121610103}kR^ishhi vaaNijya go rakshyaM shilpaani vividhaani cha .. \SC.. \EN{0121610111}arthaityeva sarveshhaaM karmaNaamavyatikramaH . \EN{0121610113}na R^ite arthena vartete dharma kaamaaviti shrutiH .. \SC.. \EN{0121610121}vijayii hyarthavaan.h dharmamaaraadhayituM uttamam.h . \EN{0121610123}kaamaM cha charituM shakto dushhpraapamakR^itaatmabhiH .. \SC.. \EN{0121610131}arthasyaavayavaavetau dharma kaamaaviti shrutiH . \EN{0121610133}artha siddhyaa hi nirvR^ittaavubhaavetau bhavishhyataH .. \SC.. \EN{0121610141}udbhuutaarthaM hi purushhaM vishishhTatara yonayaH . \EN{0121610143}brahmaaNamiva bhuutaani satataM paryupaasate .. \SC.. \EN{0121610151}jaTaa.ajina dharaa daantaaH pa.nka digdhaa jitendriyaaH . \EN{0121610153}muNDaa nistantavashchaapi vasantyarthaarthinaH pR^ithak.h .. \SC.. \EN{0121610161}kaashhaaya vasanaashchaanye shmashrulaa hrii susaMvR^itaaH . \EN{0121610163}vidvaa.nsashchaiva shaantaashcha muktaaH sarva parigrahaiH .. \SC.. \EN{0121610171}arthaarthinaH santi kechid.h apare svarga kaa.nkshiNaH . \EN{0121610173}kula pratyaagamaashchaike svaM svaM maargamanushhThitaaH .. \SC.. \EN{0121610181}aastikaa naastikaashchaiva niyataaH sa.nyame pare . \EN{0121610183}apraGYaanaM tamo bhuutaM praGYaanaM tu prakaashataa .. \SC.. \EN{0121610191}bhR^ityaan.h bhogairdvishho daNDairyo yojayati so.arthavaan.h . \EN{0121610193}etan.h matimataaM shreshhTha mataM mama yathaa tatham.h . \EN{0121610195}anayostu nibodha tvaM vachanaM vaakya kaNThayoH .. \SC.. \EN{0121610201}tato dharmaartha kushalau maadrii putraavaNantaram.h . \EN{0121610203}nakulaH sahadevashcha vaakyaM jagadatuH param.h .. \SC.. \EN{0121610211}aasiinashcha shayaanashcha vicharann.h api cha sthitaH . \EN{0121610213}artha yogaM dR^iDhaM kuryaad.h yogairuchchaavachairapi .. \SC.. \EN{0121610221}asmi.nstu vai susaMvR^itte durlabhe parama priya . \EN{0121610223}iha kaamaan.h avaapnoti pratyakshaM naatra sa.nshayaH .. \SC.. \EN{0121610231}yo.artho dharmeNa samyukto dharmo yashchaartha samyutaH . \EN{0121610233}madhvivaamR^ita samyuktaM tasmaad.h etau mataaviha .. \SC.. \EN{0121610241}anarthasya na kaamo.asti tathaa.artho.adharmiNaH kutaH . \EN{0121610243}tasmaad.h udvijate loko dharmaarthaad.h yo bahishhkR^itaH .. \SC.. \EN{0121610251}tasmaad.h dharma pradhaanena saadhyo.arthaH sa.nyataatmanaa . \EN{0121610253}vishvasteshhu cha bhuuteshhu kalpate sarvaiva hi .. \SC.. \EN{0121610261}dharmaM samaacharet.h puurvaM tathaa.arthaM dharma samyutam.h . \EN{0121610263}tataH kaamaM charet.h pashchaat.h siddhaarthasya hi tat.h phalam.h .. \SC.. \EN{0121610271}virematustu tad.h vaakyaM uktvaa taavashvinoH sutau . \EN{0121610273}bhiimasenastadaa vaakyamidaM vaktuM prachakrame .. \SC.. \EN{0121610281}naakaamaH kaamayatyarthaM naakaamo dharmamichchhati . \EN{0121610283}naakaamaH kaamayaano.asti tasmaat.h kaamo vishishhyate .. \SC.. \EN{0121610291}kaamena yuktaaR^ishhayastapasyeva samaahitaaH . \EN{0121610293}palaasha phala muulaashaa vaayu bhakshaaH susa.nyataaH .. \SC.. \EN{0121610301}vedopavaadeshhvapare yuktaaH svaadhyaaya paaragaaH . \EN{0121610303}shraaddha yaGYa kriyaayaaM cha tathaa daana pratigrahe .. \SC.. \EN{0121610311}vaNijaH karshhakaa gopaaH kaaravaH shilpinastathaa . \EN{0121610313}daiva karma kR^itashchaiva yuktaaH kaamena karmasu .. \SC.. \EN{0121610321}samudraM chaavishantyanye naraaH kaamena samyutaaH . \EN{0121610323}kaamo hi vividhaakaaraH sarvaM kaamena sa.ntatam.h .. \SC.. \EN{0121610331}naasti naasiin.h naabhavishhyad.h bhuutaM kaamaatmakaat.h param.h . \EN{0121610333}etat.h saaraM mahaa raaja dharmaarthaavatra sa.nshritau .. \SC.. \EN{0121610341}nava niitaM yathaa dadhnastathaa kaamo.artha dharmataH . \EN{0121610343}shreyastailaM cha piNyaakaad.h dhR^itaM shreyodashvitaH .. \SC.. \EN{0121610351}shreyaH pushhpa phalaM kaashhThaat.h kaamo dharmaarthayorvaraH . \EN{0121610353}pushhpito madhviva rasaH kaamaat.h sa.njaayate sukham.h .. \SC.. \EN{0121610361}suchaaru veshhaabhirala.nkR^itaabhirmadotkaTaabhiH priya vaadiniibhiH . \EN{0121610363}ramasva yoshhaabhirupetya kaamaM kaamo hi raaja.nstarasaa.abhipaatii .. \SC.. \EN{0121610371}buddhirmamaishhaa parishhat.h sthitasya maa bhuud.h vichaarastava dharma putra . \EN{0121610373}syaat.h sa.nhitaM sadbhiraphalgu saaraM sametya vaakyaM paramaanR^isha.nsyam.h .. \SC.. \EN{0121610381}dharmaartha kaamaaH samameva sevyaa yastveka sevii sa naro jaghanyaH . \EN{0121610383}dvayostu dakshaM pravadanti madhyaM sottamo yo niratistri varge .. \SC.. \EN{0121610391}praaGYaH suhR^ichchandana saara lipto vichitra maalyaabharaNairupetaH . \EN{0121610393}tato vachaH sa.ngraha vigraheNa proktvaa yaviiyaan.h viraraama bhiimaH .. \SC.. \EN{0121610401}tato muhuurtaad.h atha dharma raajo vaakyaani teshhaamanuchintya samyak.h . \EN{0121610403}uvaacha vaachaa.avitathaM smayan.h vai bahu shruto dharma bhR^itaaM varishhThaH .. \SC.. \EN{0121610411}niHsa.nshayaM nishchita dharma shaastraaH sarve bhavanto vidita pramaaNaaH . \EN{0121610413}viGYaatu kaamasya mameha vaakyaM uktaM yad.h vai naishhThikaM tat.h shrutaM me . \EN{0121610415}iha tvavashyaM gadato mamaapi vaakyaM nibodhadhvamananya bhaavaaH .. \SC.. \EN{0121610421}yo vai na paape nirato na puNye naarthe na dharme manujo na kaame . \EN{0121610423}vimukta doshhaH sama loshhTa kaaJNchanaH sa . muchyate duHkha sukhaartha siddheH .. \SC.. \EN{0121610431}bhuutaani jaatii maraNaanvitaani jaraa vikaaraishcha samanvitaani . \EN{0121610433}bhuuyashcha taistaiH pratibodhitaani mokshaM prasha.nsanti na taM cha vidmaH .. \SC.. \EN{0121610441}snehe na buddhasya na santi taani ityevaM svayaMbhuurbhagavaan.h uvaacha . \EN{0121610443}budhaashcha nirvaaNa paraa vadanti tasmaan.h na kuryaat.h priyamapriyaM cha .. \SC.. \EN{0121610451}etat.h pradhaanaM na tu kaama kaaro yathaa niyukto.asmi tathaa charaami . \EN{0121610453}bhuutaani sarvaaNi vidhirniyu.nkte vidhirbaliiyaan.h iti vitta sarve .. \SC.. \EN{0121610461}na karmaNaa.a.apnotyanavaapyamarthaM yad.h bhaavi sarvaM bhavati iti vitta . \EN{0121610463}tri varga hiino.api hi vindate arthaM tasmaad.h idaM loka hitaaya guhyam.h .. \SC.. \EN{0121610471}tatastad.h agryaM vachanaM mano.anugaM samastamaaGYaaya tato.atihetumat.h . \EN{0121610473}tadaa praNedushcha jaharshhire cha te kuru praviiraaya cha chakruraJNjaliin.h .. \SC.. \EN{0121610481}suchaaru varNaakshara shabda bhuushhitaaM mano.anugaaM nirdhuta vaakya kaNTakaam.h . \EN{0121610483}nishamya taaM paarthiva paartha bhaashhitaaM giraM narendraaH prashasha.nsureva te . \EN{0121610485}punashcha paprachchha sarid.h varaa sutaM tataH paraM dharmamahiina sattvaH .. \SC.. (iti)\medskip\hrule\medskip %48 \EN{0121620011}pitaamaha mahaa praaGYa kuruuNaaM kiirti vardhana . {y} \EN{0121620013}prashnaM ka.nchit.h pravakshyaami tan.h me vyaakhyaatumarhasi .. \SC.. \EN{0121620021}kiidR^ishaa maanavaaH saumyaaH kaiH priitiH paramaa bhavet.h . \EN{0121620023}aayatyaaM cha tadaatve cha ke kshamaastaan.h vadasva me .. \SC.. \EN{0121620031}na hi tatra dhanaM sphiitaM na cha saMbandhi baandhavaaH . \EN{0121620033}tishhThanti yatra suhR^idastishhThanti iti matirmama .. \SC.. \EN{0121620041}durlabho hi suhR^it.h shrotaa durlabhashcha hitaH suhR^it.h . \EN{0121620043}etad.h dharma bhR^itaaM shreshhTha sarvaM vyaakhyaatumarhasi .. \SC.. \EN{0121620051}sa.ndheyaan.h purushhaan.h raajann.h asa.ndheyaa.nshcha tattvataH . {bh} \EN{0121620053}vadato me nibodha tvaM nikhilena yudhishhThira .. \SC.. \EN{0121620061}lubdhaH kruurastyakta dharmaa nikR^itaH shaThaiva cha . \EN{0121620063}kshudraH paapa samaachaaraH sarva sha.nkii tathaa.alasaH .. \SC.. \EN{0121620071}diirgha suutro.anR^ijuH kashhTo guru daara pradharshhakaH . \EN{0121620073}vyasane yaH parityaagii duraatmaa nirapatrapaH .. \SC.. \EN{0121620081}sarvataH paapa darshii cha naastiko veda nindakaH . \EN{0121620083}saMprakiirNendriyo loke yaH kaama niratashcharet.h .. \SC.. \EN{0121620091}asatyo loka vidvishhTaH samaye chaanavasthitaH . \EN{0121620093}pishuno.athaakR^ita praGYo matsarii paapa nishchayaH .. \SC.. \EN{0121620101}duHshiilo.athaakR^itaatmaa cha nR^isha.nsaH kitavastathaa . \EN{0121620103}mitrairartha kR^itii nityamichchhatyartha parashcha yaH .. \SC.. \EN{0121620111}vahatashcha yathaa shakti yo na tushhyati manda dhiiH . \EN{0121620113}amitramiva yo bhu.nkte sadaa mitraM nara R^ishhabha .. \SC.. \EN{0121620121}asthaana krodhano yashchaakasmaachcha virajyate . \EN{0121620123}suhR^idashchaiva kalyaaNaan.h aashu tyajati kilbishhii .. \SC.. \EN{0121620131}alpe apyapakR^ite muuDhastathaa.aGYaanaat.h kR^ite api cha . \EN{0121620133}kaaryopasevii mitreshhu mitra dveshhii naraadhipa .. \SC.. \EN{0121620141}shatrurmitra mukho yashcha jihma prekshii vilobhanaH . \EN{0121620143}na rajyati cha kalyaaNe yastyajet.h taadR^ishaM naram.h .. \SC.. \EN{0121620151}paanapo dveshhaNaH kruuro niR^ighR^iNaH parushhastathaa . \EN{0121620153}paropataapii mitradhruk.h tathaa praaNi vadhe rataH .. \SC.. \EN{0121620161}kR^itaghnashchaadhamo loke na sa.ndheyaH katha.nchana . \EN{0121620163}chhidraanveshhii na sa.ndheyaH sa.ndheyaan.h api me shR^iNu .. \SC.. \EN{0121620171}kuliinaa vaakya saMpannaa GYaana viGYaana kovidaaH . \EN{0121620173}mitraGYaashcha kR^itaGYaashcha sarvaGYaaH shoka varjitaaH .. \SC.. \EN{0121620181}maadhurya guNa saMpannaaH satya sa.ndhaa jitendriyaaH . \EN{0121620183}vyaayaama shiilaaH satataM bhR^ita putraaH kulodgataaH .. \SC.. \EN{0121620191}ruupavanto guNopetaastathaa.alubdhaa jita shramaaH . \EN{0121620193}doshhairviyuktaaH prathitaiste graahyaaH paarthivena ha .. \SC.. \EN{0121620201}yathaa shakti samaachaaraaH santastushhyanti hi prabho . \EN{0121620203}naasthaane krodhavantashcha na chaakasmaad.h viraagiNaH .. \SC.. \EN{0121620211}viraktaashcha na rushhyanti manasaa.apyartha kovidaaH . \EN{0121620213}aatmaanaM piiDayitvaa.api suhR^it.h kaarya paraayaNaaH . \EN{0121620215}na virajyanti mitrebhyo vaaso raktamivaavikam.h .. \SC.. \EN{0121620221}doshhaa.nshcha lobha mohaadiin.h artheshhu yuvatishhvatha . \EN{0121620223}na darshayanti suhR^idaaM vishvastaa bandhu vatsalaaH .. \SC.. \EN{0121620231}loshhTa kaaJNchana tulyaarthaaH suhR^itsvashaTha buddhayaH . \EN{0121620233}ye charantyanabhiimaanaa nisR^ishhTaartha vibhuushhaNaaH . \EN{0121620235}sa.ngR^ihNantaH parijanaM svaamyartha paramaaH sadaa .. \SC.. \EN{0121620241}iidR^ishaiH purushha shreshhThaiH sa.ndhiM yaH kurute nR^ipaH . \EN{0121620243}tasya vistiiryate raashhTraM jyotsnaa graha pateriva .. \SC.. \EN{0121620251}shaastra nityaa jita krodhaa balavanto raNa priyaaH . \EN{0121620253}kshaantaaH shiila guNopetaaH sa.ndheyaaH purushhottamaaH .. \SC.. \EN{0121620261}ye cha doshha samaayuktaa naraaH proktaa mayaa.anagha . \EN{0121620263}teshhaamapyadhamo raajan.h kR^itaghno mitra ghaatakaH . \EN{0121620265}tyaktavyaH sa duraachaaraH sarveshhaamiti nishchayaH .. \SC.. \EN{0121620271}vistareNaartha saMbandhaM shrotumichchhaami paarthiva . {y} \EN{0121620273}mitra drohii kR^itaghnashcha yaH proktastaM cha me vada .. \SC.. \EN{0121620281}hanta te vartayishhye ahamitihaasaM puraatanam.h . {bh} \EN{0121620283}udiichyaaM dishi yad.h vR^ittaM mlechchheshhu manujaadhipa .. \SC.. \EN{0121620291}braahmaNo madhya deshiiyaH kR^ishhNaa.ngo brahma varjitaH . \EN{0121620293}graamaM prekshya janaakiirNaM praavishad.h bhaiksha kaa.nkshayaa .. \SC.. \EN{0121620301}tatra dasyurdhana yutaH sarva varNa visheshhavit.h . \EN{0121620303}brahmaNyaH satya sa.ndhashcha daane cha nirato.abhavat.h .. \SC.. \EN{0121620311}tasya kshayaM upaagamya tato bhikshaamayaachata . \EN{0121620313}pratishrayaM cha vaasaarthaM bhikshaaM chaivaatha vaarshhikiim.h .. \SC.. \EN{0121620321}praadaat.h tasmai sa vipraaya vastraM cha sadR^ishaM navam.h . \EN{0121620323}naariiM chaapi vayo petaaM bhartraa virahitaaM tadaa .. \SC.. \EN{0121620331}etat.h saMpraapya hR^ishhTaatmaa dasyoH sarvaM dvijastadaa . \EN{0121620333}tasmin.h gR^iha vare raaja.nstayaa reme sa gautamaH .. \SC.. \EN{0121620341}kuTuMbaartheshhu dasyoH sa saahaayyaM chaapyathaakarot.h . \EN{0121620343}tatraavasat.h so.atha varshhaaH samR^iddhe shabaraalaye . \EN{0121620345}baaNa vedhye paraM yatnamakarochchaiva gautamaH .. \SC.. \EN{0121620351}vakraa.ngaa.nstu sa nityaM vai sarvato baaNa gochare . \EN{0121620353}jaghaana gautamo raajan.h yathaa dasyu gaNastathaa .. \SC.. \EN{0121620361}hi.nsaa paro ghR^iNaa hiinaH sadaa praaNi vadhe rataH . \EN{0121620363}gautamaH sa.nnikarshheNa dasyubhiH samataamiyaat.h .. \SC.. \EN{0121620371}tathaa tu vasatastasya dasyu graame sukhaM tadaa . \EN{0121620373}agachchhan.h bahavo maasaa nighnataH pakshiNo bahuun.h .. \SC.. \EN{0121620381}tataH kadaachid.h aparo dvijastaM deshamaagamat.h . \EN{0121620383}jaTii chiiraajina dharaH svaadhyaaya paramaH shuchiH .. \SC.. \EN{0121620391}viniito niyataahaaro brahmaNyo veda paaragaH . \EN{0121620393}sa brahma chaarii tad.h deshyaH sakhaa tasyaiva supriyam.h . \EN{0121620395}taM dasyu graamamagamad.h yatraasau gautamo.abhavat.h .. \SC.. \EN{0121620401}sa tu vipra gR^ihaanveshhii shuudraanna parivarjakaH . \EN{0121620403}graame dasyu janaakiirNe vyacharat.h sarvato disham.h .. \SC.. \EN{0121620411}tataH sa gautama gR^ihaM pravivesha dvijottamaH . \EN{0121620413}gautamashchaapi saMpraaptastaavanyonyena sa.ngatau .. \SC.. \EN{0121620421}vakraa.nga bhaara hastaM taM dhanushh paaNiM kR^itaagasam.h . \EN{0121620423}rudhireNaavasiktaa.ngaM gR^iha dvaaraM upaagatam.h .. \SC.. \EN{0121620431}taM dR^ishhTvaa purushhaadaabhamapadhvastaM kshayaagatam.h . \EN{0121620433}abhiGYaaya dvijo vriiDaamagamad.h vaakyamaaha cha .. \SC.. \EN{0121620441}kimidaM kurushhe mauDhyaad.h viprastvaM hi kulodgataH . \EN{0121620443}madhya desha pariGYaato dasyu bhaavaM gataH katham.h .. \SC.. \EN{0121620451}puurvaan.h smara dvijaagryaa.nstaan.h prakhyaataan.h veda paaragaan.h . \EN{0121620453}yeshhaaM va.nshe abhijaatastvamiidR^ishaH kula paa.nsanaH .. \SC.. \EN{0121620461}avabudhyaatmanaa.a.atmaanaM satyaM shiilaM shrutaM damam.h . \EN{0121620463}anukroshaM cha sa.nsmR^itya tyaja vaasamimaM dvija .. \SC.. \EN{0121620471}evaM uktaH sa suhR^idaa tadaa tena hitaishhiNaa . \EN{0121620473}pratyuvaacha tato raajan.h vinishchitya tadaa.a.artavat.h .. \SC.. \EN{0121620481}adhano.asmi dvija shreshhTha na cha vedavid.h apyaham.h . \EN{0121620483}vR^ittyarthamiha saMpraaptaM viddhi maaM dvija sattama .. \SC.. \EN{0121620491}tvad.h darshanaat.h tu vipra R^ishhe kR^itaarthaM vedmyahaM dvija . \EN{0121620493}aatmaanaM saha yaasyaavaH shvo vasaadyeha sharvariim.h .. \SC.. (iti)\medskip\hrule\medskip %49 \EN{0121630011}tasyaaM nishaayaaM vyushhTaayaaM gate tasmin.h dvijottame . {bh} \EN{0121630013}nishhkramya gautamo.agachchhat.h samudraM prati bhaarata .. \SC.. \EN{0121630021}saamudrakaan.h sa vaNijastato.apashyat.h sthitaan.h pathi . \EN{0121630023}sa tena saarthena saha prayayau saagaraM prati .. \SC.. \EN{0121630031}sa tu saartho mahaa raaja kasmi.nshchid.h giri gahvare . \EN{0121630033}mattena dviradenaatha nihataH praayasho.abhavat.h .. \SC.. \EN{0121630041}sa katha.nchit.h tatastasmaat.h saarthaan.h mukto dvijastadaa . \EN{0121630043}kaa.ndig.h bhuuto jiivitaarthii pradudraavottaraaM disham.h .. \SC.. \EN{0121630051}sa sarvataH paribhrashhTaH saarthaad.h deshaat.h tathaa.arthataH . \EN{0121630053}ekaakii vyadravat.h tatra vane kiM purushho yathaa .. \SC.. \EN{0121630061}sa panthaanamathaasaadya samudraabhisaraM tadaa . \EN{0121630063}aasasaada vanaM ramyaM mahat.h pushhpita paadapam.h .. \SC.. \EN{0121630071}sarva R^itukairaamra vanaiH pushhpitairupashobhitam.h . \EN{0121630073}nandanoddesha sadR^ishaM yaksha kimnara sevitam.h .. \SC.. \EN{0121630081}shaala taala dhavaashvattha tvachaaguru vanaistathaa . \EN{0121630083}chandanasya cha mukhyasya paadapairupashobhitam.h . \EN{0121630085}giri prastheshhu ramyeshhu shubheshhu susugandhishhu .. \SC.. \EN{0121630091}samantato dvija shreshhThaa valgu kuujanti tatra vai . \EN{0121630093}manushhya vadanaastvanye bhaaruNDeti vishrutaaH . \EN{0121630095}bhuu li.nga shakunaashchaanye samudraM sarvato.abhavan.h .. \SC.. \EN{0121630101}sa taanyatimanoGYaani viha.ngaabhirutaani vai . \EN{0121630103}shR^iNvan.h suramaNiiyaani vipro.agachchhata gautamaH .. \SC.. \EN{0121630111}tato.apashyat.h suramye sa suvarNa sikataachite . \EN{0121630113}desha bhaage same chitre svargoddesha sama prabhe .. \SC.. \EN{0121630121}shriyaa jushhTaM mahaa vR^ikshaM nyagrodhaM parimaNDalam.h . \EN{0121630123}shaakhaabhiranuruupaabhirbhuushhitaM chhatra sa.nnibham.h .. \SC.. \EN{0121630131}tasya muulaM susa.nsiktaM vara chandana vaariNaa . \EN{0121630133}divya pushhpaanvitaM shriimat.h pitaamaha sadopamam.h .. \SC.. \EN{0121630141}taM dR^ishhTvaa gautamaH priito muni kaantamanuttamam.h . \EN{0121630143}medhyaM sura gR^iha prakhyaM pushhpitaiH paadapairvR^itam.h . \EN{0121630145}tamaagamya mudaa yuktastasyaadhastaad.h upaavishat.h .. \SC.. \EN{0121630151}tatraasiinasya kauravya gautamasya sukhaH shivaH . \EN{0121630153}pushhpaaNi samupaspR^ishya pravavaavanilaH shuchiH . \EN{0121630155}hlaadayan.h sarva gaatraaNi gautamasya tadaa nR^ipa .. \SC.. \EN{0121630161}sa tu vipraH parishraantaH spR^ishhTaH puNyena vaayunaa . \EN{0121630163}sukhamaasaadya sushhvaapa bhaaskarashchaastamabhyagaat.h .. \SC.. \EN{0121630171}tato.astaM bhaaskare yaate sa.ndhyaa kaalopasthite . \EN{0121630173}aajagaama sva bhavanaM brahma lokaat.h khagottamaH .. \SC.. \EN{0121630181}naaDii ja.nghaiti khyaato dayito brahmaNaH sakhaa . \EN{0121630183}baka raajo mahaa praaGYaH kashyapasyaatma saMbhavaH .. \SC.. \EN{0121630191}raaja dharmeti vikhyaato babhuuvaapratimo bhuvi .(sa.ndhi) \EN{0121630193}deva kanyaa sutaH shriimaan.h vidvaan.h deva pati prabhaH .. \SC.. \EN{0121630201}mR^ishhTa haaTaka sa.nchhanno bhuushhaNairarka sa.nnibhaiH . \EN{0121630203}bhuushhitaH sarva gaatreshhu deva garbhaH shriyaa jvalan.h .. \SC.. \EN{0121630211}tamaagataM dvijaM dR^ishhTvaa vismito gautamo.abhavat.h . \EN{0121630213}kshut.h pipaasaa pariitaatmaa hi.nsaa.arthii chaapyavaikshata .. \SC.. \EN{0121630221}svaagataM bhavate vipra dishhTyaa praapto.asi me gR^iham.h . {R^iaajadharma} \EN{0121630223}astaM cha savitaa yaataH sa.ndhyeyaM samupasthitaa .. \SC.. \EN{0121630231}mama tvaM nilayaM praaptaH priyaatithiraninditaH . \EN{0121630233}puujito yaasyasi praatarvidhi dR^ishhTena karmaNaa .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0121640011}giraM taaM madhuraaM shrutvaa gautamo vismitastadaa . {bh} \EN{0121640013}kautuuhalaanvito raajan.h raaja dharmaaNamaikshata .. \SC.. \EN{0121640021}bhoH kashyapasya putro.ahaM maataa daakshaayaNii cha me . {R^i} \EN{0121640023}atithistvaM guNopetaH svaagataM te dvija R^ishhabha .. \SC.. \EN{0121640031}tasmai dattvaa sa satkaaraM vidhi dR^ishhTena karmaNaa . {bh} \EN{0121640033}shaala pushhpamayiiM divyaaM bR^isiiM samupakalpayat.h .. \SC.. \EN{0121640041}bhagiiratha rathaakraantaan.h deshaan.h ga.ngaa nishhevitaan.h . \EN{0121640043}ye charanti mahaa miinaastaa.nshcha tasyaanvakalpayat.h .. \SC.. \EN{0121640051}vahniM chaapi susa.ndiiptaM miinaa.nshchaiva supiivaraan.h . \EN{0121640053}sa gautamaayaatithaye nyavedayata kaashyapaH .. \SC.. \EN{0121640061}bhuktavantaM cha taM vipraM priitaatmaanaM mahaa manaaH . \EN{0121640063}klamaapanayanaarthaM sa pakshaabhyaamabhyaviijayat.h .. \SC.. \EN{0121640071}tato vishraantamaasiinaM gotra prashnamapR^ichchhata . \EN{0121640073}so.abraviid.h gautamo.asmi iti braahma naanyad.h udaaharat.h .. \SC.. \EN{0121640081}tasmai parNa mayaM divyaM divya pushhpaadhivaasitam.h . \EN{0121640083}gandhaaDhyaM shayanaM praadaat.h sa shishye tatra vai sukham.h .. \SC.. \EN{0121640091}athopavishhTaM shayane gautamaM baka raaT tadaa . \EN{0121640093}paprachchha kaashyapo vaagmii kimaagamana kaaraNam.h .. \SC.. \EN{0121640101}tato.abraviid.h gautamastaM daridro.ahaM mahaa mate . \EN{0121640103}samudra gamanaakaa.nkshii dravyaarthamiti bhaarata .. \SC.. \EN{0121640111}taM kaashyapo.abraviit.h priito notkaNThaaM kartumarhasi . \EN{0121640113}kR^ita kaaryo dvija shreshhTha sa dravyo yaasyase gR^ihaan.h .. \SC.. \EN{0121640121}chaturvidhaa hyartha gatirbR^ihaspati mataM yathaa . \EN{0121640123}paaraMparyaM tathaa daivaM karma mitramiti prabho .. \SC.. \EN{0121640131}praadurbhuuto.asmi te mitraM suhR^it.h tvaM cha mama tvayi . \EN{0121640133}so.ahaM tathaa yatishhyaami bhavishhyasi yathaa.arthavaan.h .. \SC.. \EN{0121640141}tataH prabhaata samaye sukhaM pR^ishhTvaa.abraviid.h idam.h . \EN{0121640143}gachchha saumya pathaa.anena kR^ita kR^ityo bhavishhyasi .. \SC.. \EN{0121640151}itastri yojanaM gatvaa raakshasaadhipatirmahaan.h . \EN{0121640153}viruupaakshaiti khyaataH sakhaa mama mahaa balaH .. \SC.. \EN{0121640161}taM gachchha dvija mukhya tvaM mama vaakya prachoditaH . \EN{0121640163}kaamaan.h abhiipsitaa.nstubhyaM daataa naastyatra sa.nshayaH .. \SC.. \EN{0121640171}ityuktaH prayayau raajan.h gautamo vigata klamaH . \EN{0121640173}phalaanyamR^ita kalpaani bhakshayan.h sma yatheshhTataH .. \SC.. \EN{0121640181}chandanaaguru mukhyaani tvak.h patraaNaaM vanaani cha . \EN{0121640183}tasmin.h pathi mahaa raaja sevamaano drutaM yayau .. \SC.. \EN{0121640191}tato meru vrajaM naama nagaraM shaila toraNam.h . \EN{0121640193}shaila praakaara vapraM cha shaila yantraargalaM tathaa .. \SC.. \EN{0121640201}viditashchaabhavat.h tasya raakshasendrasya dhiimataH . \EN{0121640203}prahitaH suhR^idaa raajan.h priiyataa vai priyaatithiH .. \SC.. \EN{0121640211}tataH sa raakshasendraH svaan.h preshhyaan.h aaha yudhishhThira . \EN{0121640213}gautamo nagara dvaaraat.h shiighramaaniiyataamiti .. \SC.. \EN{0121640221}tataH pura varaat.h tasmaat.h purushhaaH shveta veshhTanaaH . \EN{0121640223}gautametyabhibhaashhantaH pura dvaaraM upaagaman.h .. \SC.. \EN{0121640231}te taM uuchurmahaa raaja preshhyaa rakshaH paterdvijam.h . \EN{0121640233}tvarasva tuurNamaagachchha raajaa tvaaM drastumichchhati .. \SC.. \EN{0121640241}raakshasaadhipatirviiro viruupaakshaiti shrutaH . \EN{0121640243}sa tvaaM tvarati vai drashhTuM tat.h kshipraM saMvidhiiyataam.h .. \SC.. \EN{0121640251}tataH sa praadravad.h vipro vismayaad.h vigata klamaH . \EN{0121640253}gautamo nagara R^iddhiM taaM pashyan.h parama vismitaH .. \SC.. \EN{0121640261}taireva sahito raaGYo veshma tuurNaM upaadravat.h . \EN{0121640263}darshanaM raakshasendrasya kaa.nkshamaaNo dvijastadaa .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0121650011}tataH sa vidito raaGYaH pravishya gR^ihaM uttamam.h . {bh} \EN{0121650013}puujito raakshasendreNa nishhasaadaasanottame .. \SC.. \EN{0121650021}pR^ishhTashcha gotra charaNaM svaadhyaayaM brahma chaarikam.h . \EN{0121650023}na tatra vyaajahaaraanyad.h gotra maatraad.h R^ite dvijaH .. \SC.. \EN{0121650031}brahma varchasa hiinasya svaadhyaaya viratasya cha . \EN{0121650033}gotra maatravido raajaa nivaasaM samapR^ichchhata .. \SC.. \EN{0121650041}kva te nivaasaH kalyaaNa kiM gotraa braahmaNii cha te . \EN{0121650043}tattvaM bruuhi na bhiiH kaaryaa vishramasva yathaa sukham.h .. \SC.. \EN{0121650051}madhya desha prasuuto.ahaM vaaso me shabaraalaye . {g} \EN{0121650053}shuudraa punarbhuurbhaaryaa me satyametad.h braviimi te .. \SC.. \EN{0121650061}tato raajaa vimamR^ishe kathaM kaaryamidaM bhavet.h . {bh} \EN{0121650063}kathaM vaa sukR^itaM me syaad.h iti buddhyaa.anvachintayat.h .. \SC.. \EN{0121650071}ayaM vai jananaad.h vipraH suhR^it.h tasya mahaatmanaH . \EN{0121650073}saMpreshhitashcha tenaayaM kaashyapena mamaantikam.h .. \SC.. \EN{0121650081}tasya priyaM karishhyaami sa hi maamaashritaH sadaa . \EN{0121650083}bhraataa me baandhavashchaasau sakhaa cha hR^idayaM gamaH .. \SC.. \EN{0121650091}kaarttikyaamadya bhoktaaraH sahasraM me dvijottamaaH . \EN{0121650093}tatraayamapi bhoktaa vai deyamasmai cha me dhanam.h .. \SC.. \EN{0121650101}tataH sahasraM vipraaNaaM vidushhaaM samala.nkR^itam.h . \EN{0121650103}snaataanaamanusaMpraaptamahata kshauma vaasasaam.h .. \SC.. \EN{0121650111}taan.h aagataan.h dvija shreshhThaan.h viruupaaksho vishaaM pate . \EN{0121650113}yathaa.arhaM pratijagraaha vidhi dR^ishhTena karmaNaa .. \SC.. \EN{0121650121}bR^isyasteshhaaM tu sa.nnyastaa raakshasendrasya shaasanaat.h . \EN{0121650123}bhuumau vara kuthaa.a.astiirNaaH preshhyairbharata sattama .. \SC.. \EN{0121650131}taasu te puujitaa raaGYaa nishhaNNaa dvija sattamaaH . \EN{0121650133}vyaraajanta mahaa raaja nakshatra patayo yathaa .. \SC.. \EN{0121650141}tato jaaMbuu nadaaH paatriirvajraa.nkaa vimalaaH shubhaaH . \EN{0121650143}varaanna puurNaa viprebhyaH praadaan.h madhu ghR^itaaplutaaH .. \SC.. \EN{0121650151}tasya nityaM tathaa.a.ashhaaDhyaaM maaghyaaM cha bahavo dvijaaH . \EN{0121650153}iipsitaM bhojana varaM labhante satkR^itaM sadaa .. \SC.. \EN{0121650161}visheshhatastu kaarttikyaaM dvijebhyaH saMprayachchhati . \EN{0121650163}sharad.h vyapaaye ratnaani paurNamaasyaamiti shrutiH .. \SC.. \EN{0121650171}suvarNaM rajataM chaiva maNiin.h atha cha mauktikam.h . \EN{0121650173}varjaan.h mahaa dhanaa.nshchaiva vaiDuuryaajina raa.nkavaan.h .. \SC.. \EN{0121650181}ratna raashiin.h vinikshipya dakshiNaarthe sa bhaarata . \EN{0121650183}tataH praaha dvija shreshhThaan.h viruupaaksho mahaa yashaaH .. \SC.. \EN{0121650191}gR^ihNiita ratnaanyetaani yathotsaahaM yatheshhTataH . \EN{0121650193}yeshhu yeshhu cha bhaaNDeshhu bhuktaM vo dvija sattamaaH . \EN{0121650195}taanyevaadaaya gachchhadhvaM sva veshmaani iti bhaarata .. \SC.. \EN{0121650201}ityukta vachane tasmin.h raakshasendre mahaatmani . \EN{0121650203}yatheshhTaM taani ratnaani jagR^ihurbraahmaNa R^ishhabhaaH .. \SC.. \EN{0121650211}tato mahaa.arhaiste sarve ratnairabhyarchitaaH shubhaiH . \EN{0121650213}braahmaNaa mR^ishhTa vasanaaH supriitaaH sma tadaa.abhavan.h .. \SC.. \EN{0121650221}tatastaan.h raakshasendraashcha dvijaan.h aaha punarvachaH . \EN{0121650223}naanaa dig.h aagataan.h raajan.h raakshasaan.h pratishhidhya vai .. \SC.. \EN{0121650231}adhyaika divasaM vipraa na vo.asti iha bhayaM kvachit.h . \EN{0121650233}raakshasebhyaH pramodadhvamishhTato yaata maa chiram.h .. \SC.. \EN{0121650241}tataH pradudruvuH sarve vipra sa.nghaaH samantataH . \EN{0121650243}gautamo.api suvarNasya bhaaramaadaaya sa tvaraH .. \SC.. \EN{0121650251}kR^ichchhraat.h samudvahan.h viira nyagrodhaM samupaagamat.h . \EN{0121650253}nyashhiidachcha parishraantaH klaantashcha kshudhitashcha ha .. \SC.. \EN{0121650261}tatastamaabhyagaad.h raajan.h raaja dharmaa khagottamaH . \EN{0121650263}svaagatenaabhyanandachcha gautamaM mitra vatsalaH .. \SC.. \EN{0121650271}tasya pakshaagra vikshepaiH klamaM vyapanayat.h khagaH . \EN{0121650273}puujaaM chaapyakarod.h dhiimaan.h bhojanaM chaapyakalpayat.h .. \SC.. \EN{0121650281}sa bhuktavaan.h suvishraanto gautamo.achintayat.h tadaa . \EN{0121650283}haaTakasyaabhiruupasya bhaaro.ayaM sumahaan.h mayaa . \EN{0121650285}gR^ihiito lobha mohaad.h vai duuraM cha gamanaM mama .. \SC.. \EN{0121650291}na chaasti pathi bhoktavyaM praaNa sa.ndhaaraNaM mama . \EN{0121650293}kiM kR^itvaa dhaarayeyaM vai praNaan.h ityabhyachintayat.h .. \SC.. \EN{0121650301}tataH sa pathi bhoktavyaM prekshamaaNo na ki.nchana . \EN{0121650303}kR^itaghnaH purushha vyaaghra manasedamachintayat.h .. \SC.. \EN{0121650311}ayaM baka patiH paarshve maa.nsa raashiH sthito mama . \EN{0121650313}imaM hatvaa gR^ihiitvaacha yaasye ahaM samabhidrutam.h .. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0121660011}atha tatra mahaa.archishhmaan.h analo vaata saarathiH . {bh} \EN{0121660013}tasyaaviduure rakshaa.arthaM khagendreNa kR^ito.abhavat.h .. \SC.. \EN{0121660021}sa chaapi paarshve sushhvaapa vishvasto baka raaT tadaa . \EN{0121660023}kR^itaghnastu sa dushhTaatmaa taM jighaa.nsurajaagarat.h .. \SC.. \EN{0121660031}tato.alaatena diiptena vishvastaM nijaghaana tam.h . \EN{0121660033}nihatya cha mudaa yuktaH so.anubandhaM na dR^ishhTavaan.h .. \SC.. \EN{0121660041}sa taM vipaksha romaaNaM kR^itvaa.agnaavapachat.h tadaa . \EN{0121660043}taM gR^ihiitvaa suvarNaM cha yayau drutataraM dvijaH .. \SC.. \EN{0121660051}tato.anyasmin.h gate chaahni viruupaaksho.abraviit.h sutam.h . \EN{0121660053}na prekshe raaja dharmaaNamadya putra khagottamam.h .. \SC.. \EN{0121660061}sa puurva sa.ndhyaaM brahmaaNaM vandituM yaati sarvadaa . \EN{0121660063}maaM chaadR^ishhTvaa kadaachit.h sa na gachchhati gR^ihaan.h khagaH .. \SC.. \EN{0121660071}ubhe dvi raatraM sa.ndhye vai naabhyagaat.h sa mamaalayam.h . \EN{0121660073}tasmaan.h na shudhyate bhaavo mama sa GYaayataaM suhR^it.h .. \SC.. \EN{0121660081}svaadhyaayena viyukto hi brahma varchasa varjitaH . \EN{0121660083}taM gatastatra me sha.nkaa hanyaat.h taM sa dvijaadhamaH .. \SC.. \EN{0121660091}duraachaarastu durbuddhiri.ngitairlakshito mayaa . \EN{0121660093}nishhkriyo daaruNaakaaraH kR^ishhNo dasyurivaadhamaH .. \SC.. \EN{0121660101}gautamaH sa gatastatra tenodvignaM mano mama . \EN{0121660103}putra shiighramito gatvaa raaja dharma niveshanam.h . \EN{0121660105}GYaayataaM sa vishuddhaatmaa yadi jiivati maa chiram.h .. \SC.. \EN{0121660111}saivaM uktastvarito rakshobhiH sahito yayau . \EN{0121660113}nyagrodhaM tatra chaapashyat.h ka.nkaalaM raaja dharmaNaH .. \SC.. \EN{0121660121}sa rudann.h agamat.h putro raakshasendrasya dhiimataH . \EN{0121660123}tvaramaaNaH paraM shaktyaa gautama grahaNaaya vai .. \SC.. \EN{0121660131}tato.aviduure jagR^ihurgautamaM raakshasaastadaa . \EN{0121660133}raaja dharma shariiraM cha pakshaasthi charaNojjhitam.h .. \SC.. \EN{0121660141}tamaadaayaatha rakshaa.nsi drutaM meru vrajaM yayuH . \EN{0121660143}raaGYashcha darshayaamaasuH shariiraM raaja dharmaNaH . \EN{0121660145}kR^itaghnaM purushhaM taM cha gautamaM paapa chetasam.h .. \SC.. \EN{0121660151}ruroda raajaa taM dR^ishhTvaa saamaatyaH sa purohitaH . \EN{0121660153}aarta naadashcha sumahaan.h abhuut.h tasya niveshane .. \SC.. \EN{0121660161}sa strii kumaaraM cha puraM babhuuvaasvastha maanasam.h . \EN{0121660163}athaabraviin.h nR^ipaH putraM paapo.ayaM vadhyataamiti .. \SC.. \EN{0121660171}asya maa.nsairime sarve viharantu yatheshhTataH . \EN{0121660173}paapa chaaraH paapa karmaa paapaatmaa paapa nishchayaH . \EN{0121660175}hantavyo.ayaM mama matirbhavadbhiriti raakshasaaH .. \SC.. \EN{0121660181}ityuktaa raakshasendreNa raakshasaa ghora vikramaaH . \EN{0121660183}naaichchhanta taM bhakshayituM paapa karmaa.ayamityuta .. \SC.. \EN{0121660191}dasyuunaaM diiyataameshha saadhvadya purushhaadhamaH . \EN{0121660193}ityuuchustaM mahaa raaja raakshasendraM nishaa charaaH .. \SC.. \EN{0121660201}shirobhishcha gataa bhuumiM uuchuu raksho gaNaadhipam.h . \EN{0121660203}na daatumarhasi tvaM no bhakshaNaayaasya kilbishham.h .. \SC.. \EN{0121660211}evamastviti taan.h aaha raakshasendro nishaa charaan.h . \EN{0121660213}dasyuunaaM diiyataameshha kR^itaghno.adyaiva raakshasaaH .. \SC.. \EN{0121660221}ityukte tasya te daasaaH shuula mudgara paaNayaH . \EN{0121660223}chhittvaa taM khaNDashaH paapaM dasyubhyaH pradadustadaa .. \SC.. \EN{0121660231}dasyavashchaapi naaichchhanta tamattuM paapa kaariNam.h . \EN{0121660233}kravyaadaa.api raajendra kR^itaghnaM nopabhuJNjate .. \SC.. \EN{0121660241}brahmaghne cha suraape cha chore bhagna vrate tathaa . \EN{0121660243}nishhkR^itirvihitaa raajan.h kR^itaghne naasti nishhkR^itiH .. \SC.. \EN{0121660251}mitra drohii nR^isha.nsashcha kR^itaghnashcha naraadhamaH . \EN{0121660253}kravyaadaiH kR^imibhishchaanyairna bhujyante hi taadR^ishaaH .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0121670011}tatashchitaaM baka pateH kaarayaamaasa raakshasaH . {bh} \EN{0121670013}ratnairgandhaishcha bahubhirvastraishcha samala.nkR^itaam.h .. \SC.. \EN{0121670021}tatra prajvaalya nR^ipate baka raajaM prataavapaan.h . \EN{0121670023}preta kaaryaaNi vidhivad.h raakshasendrashchakaara ha .. \SC.. \EN{0121670031}tasmin.h kaale atha surabhirdevii daakshaayaNii shubhaa . \EN{0121670033}uparishhTaat.h tatastasya saa babhuuva payasvinii .. \SC.. \EN{0121670041}tasyaa vaktraachchyutaH phenaH kshiira mishrastadaa.anagha . \EN{0121670043}so.apatad.h vai tatastasyaaM chitaayaaM raaja dharmaNaH .. \SC.. \EN{0121670051}tataH sa.njiivitastena baka raajastadaa.anagha . \EN{0121670053}utpatya cha sameyaaya viruupaakshaM bakaadhipaH .. \SC.. \EN{0121670061}tato.abhyayaad.h deva raajo viruupaaksha puraM tadaa . \EN{0121670063}praaha chedaM viruupaakshaM dishhTyaa.ayaM jiivati ityuta .. \SC.. \EN{0121670071}shraavayaamaasa chendrastaM viruupaakshaM puraatanam.h . \EN{0121670073}yathaa shaapaH puraa datto brahmaNaa raaja dharmaNaH .. \SC.. \EN{0121670081}yadaa baka patii raajan.h brahmaaNaM nopasarpati . \EN{0121670083}tato roshhaad.h idaM praaha bakendraaya pitaamahaH .. \SC.. \EN{0121670091}yasmaan.h muuDho mama sado naagato.asau bakaadhamaH . \EN{0121670093}tasmaad.h vadhaM sa dushhTaatmaa na chiraat.h samavaapsyati .. \SC.. \EN{0121670101}tadaa.ayaM tasya vachanaan.h nihato gautamena vai . \EN{0121670103}tenaivaamR^ita siktashcha punaH sa.njiivito bakaH .. \SC.. \EN{0121670111}raaja dharmaa tataH praaha praNipatya pura.ndaram.h . \EN{0121670113}yadi te anugraha kR^itaa mayi buddhiH pura.ndara . \EN{0121670115}sakhaayaM me sudayitaM gautamaM jiivayetyuta .. \SC.. \EN{0121670121}tasya vaakyaM samaaGYaaya vaasavaH purushha R^ishhabha . \EN{0121670123}sa.njiivayitvaa sakhye vai praadaat.h taM gautamaM tadaa .. \SC.. \EN{0121670131}sa bhaaNDopaskaraM raaja.nstamaasaadya bakaadhipaH . \EN{0121670133}saMparishhvajya suhR^idaM priityaa paramayaa yutaH .. \SC.. \EN{0121670141}atha taM paapa karmaaNaM raaja dharmaa bakaadhipaH . \EN{0121670143}visarjayitvaa sa dhanaM pravivesha svamaalayam.h .. \SC.. \EN{0121670151}yathochitaM cha sa bako yayau brahma sadastadaa . \EN{0121670153}brahmaa cha taM mahaatmaanamaatithyenaabhyapuujayat.h .. \SC.. \EN{0121670161}gautamashchaapi saMpraapya punastaM shabaraalayam.h . \EN{0121670163}shuudraayaaM janayaamaasa putraan.h dushhkR^ita kaariNaH .. \SC.. \EN{0121670171}shaapashcha sumahaa.nstasya dattaH sura gaNaistadaa . \EN{0121670173}kukshau punarbhvaaM bhaaryaayaaM janayitvaa chiraat.h sutaan.h . \EN{0121670175}nirayaM praapsyati mahat.h kR^itaghno.ayamiti prabho .. \SC.. \EN{0121670181}etat.h praaha puraa sarvaM naarado mama bhaarata . \EN{0121670183}sa.nsmR^itya chaapi sumahad.h aakhyaanaM purushha R^ishhabha . \EN{0121670185}mayaa.api bhavate sarvaM yathaavad.h upavarNitam.h .. \SC.. \EN{0121670191}kutaH kR^itaghnasya yashaH kutaH sthaanaM kutaH sukham.h . \EN{0121670193}ashraddheyaH kR^itaghno hi kR^itaghne naasti nishhkR^itiH .. \SC.. \EN{0121670201}mitra droho na kartavyaH purushheNa visheshhataH . \EN{0121670203}mitra dhrun.h nirayaM ghoramanantaM pratipadyate .. \SC.. \EN{0121670211}kR^itaGYena sadaa bhaavyaM mitra kaamena chaanagha . \EN{0121670213}mitraat.h prabhavate satyaM mitraat.h prabhavate balam.h . \EN{0121670215}satkaarairuttamairmitraM puujayeta vichakshaNaH .. \SC.. \EN{0121670221}parityaajyo budhaiH paapaH kR^itaghno nirapatrapaH . \EN{0121670223}mitra drohii kulaa.ngaaraH paapa karmaa naraadhamaH .. \SC.. \EN{0121670231}eshha dharma bhR^itaaM shreshhTha proktaH paapo mayaa tava . \EN{0121670233}mitra drohii kR^itaghno vai kiM bhuuyaH shrotumichchhasi .. \SC.. \EN{0121670241}etat.h shrutvaa tadaa vaakyaM bhiishhmeNoktaM mahaatmanaa . {v} \EN{0121670243}yudhishhThiraH priita manaa babhuuva janamejaya .. \SC.. (iti)\medskip\hrule\medskip %24=samaaptamapad.h dharma parvan= %\EN{=}moksha DhaR^ima paR^iva pR^iaaR^iaMbhah = \EN{0121680011}dharmaaH pitaamahenoktaa raaja dharmaashritaaH shubhaaH . {y} \EN{0121680013}dharmamaashraminaaM shresthaM vaktumarhasi paarthiva .. \SC.. \EN{0121680021}sarvatra vihito dharmaH svargyaH satya phalaM tapaH . {bhiishhma} \EN{0121680023}bahu dvaarasya dharmasya nehaasti viphalaa kriyaa .. \SC.. \EN{0121680031}yasmin.h yasminstu vinaye yo yo yaati vinishchayam.h . \EN{0121680033}sa tamevaabhijaanaati naanyaM bharata sattama .. \SC.. \EN{0121680041}yathaa yathaa cha paryeti loka tantramasaaravat.h . \EN{0121680043}tathaa tathaa viraago.atra jaayate naatra sa.nshayaH .. \SC.. \EN{0121680051}evaM vyavasite loke bahu dose yudhisthira . \EN{0121680053}aatma moksa nimittaM vai yateta matimaan.h naraH .. \SC.. \EN{0121680061}naste dhane vaa daare vaa putre pitari vaa mR^ite . {y} \EN{0121680063}yayaa buddhyaa nudet.h shokaM tan.h me bruuhi pitaamaha .. \SC.. \EN{0121680071}naste dhane vaa daare vaa putre pitari vaa mR^ite . {bhii} \EN{0121680073}aho duHkhamiti dhyaayan.h shokasyaapachitiM charet.h .. \SC.. \EN{0121680081}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121680083}yathaa senajitaM vipraH kashchid.h ityabraviid.h vachaH .. \SC.. \EN{0121680091}putra shokaabhisa.ntaptaM raajaanaM shoka vihvalam.h . \EN{0121680093}visanna vadanaM dR^istvaa vipro vachanamabraviit.h .. \SC.. \EN{0121680101}kiM nu khalvasi muudhastvaM shochyaH kimanushochasi . \EN{0121680103}yadaa tvamapi shochantaH shochyaa yaasyanti taaM gatim.h .. \SC.. \EN{0121680111}tvaM chaivaahaM cha ye chaanye tvaaM raajan.h paryupaasate . \EN{0121680113}sarve tatra gamisyaamo yataivaagataa vayam.h .. \SC.. \EN{0121680121}kaa buddhiH kiM tapo vipra kaH samaadhistapo dhana . {shhenajit} \EN{0121680123}kiM GYaanaM kiM shrutaM vaa te yat.h praapya na visiidasi .. \SC.. \EN{0121680131}pashya bhuutaani duHkhena vyatisaktaani sarvashaH . {braahmaNa} \EN{0121680133}aatmaa.api chaayaM na mama sarvaa vaa pR^ithivii mama .. \SC.. \EN{0121680141}yathaa mama tathaa.anyesaamiti buddhyaa na me vyathaa . \EN{0121680143}etaaM buddhimahaM praapya na prahR^isye na cha vyathe .. \SC.. \EN{0121680151}yathaa kaasthaM cha kaasthaM cha sameyaataaM mahodadhau . \EN{0121680153}sametya cha vyapeyaataaM tadvad.h bhuuta samaagamaH .. \SC.. \EN{0121680161}evaM putraashcha pautraashcha GYaatayo baandhavaastathaa . \EN{0121680163}tesu sneho na kartavyo viprayogo hi tairdhruvam.h .. \SC.. \EN{0121680171}adarshanaad.h aapatitaH punashchaadarshanaM gataH . \EN{0121680173}na tvaa.asau veda na tvaM taM kaH san.h kamanushochasi .. \SC.. \EN{0121680181}tR^isnaa.a.arti prabhavaM duHkhaM duHkhaarti prabhavaM sukham.h . \EN{0121680183}sukhaat.h sa.njaayate duHkhamevametat.h punaH punaH . \EN{0121680185}sukhasyaanantaraM duHkhaM duHkhasyaanantaraM sukham.h .. \SC.. \EN{0121680191}sukhaat.h tvaM duHkhamaapannaH punaraapatsyase sukham.h . \EN{0121680193}na nityaM labhate duHkhaM na nityaM labhate sukham.h .. \SC.. \EN{0121680201}naalaM sukhaaya suhR^ido naalaM duHkhaaya shatravaH . \EN{0121680203}na cha praGYaa.alamarthaanaaM na sukhaanaamalaM dhanam.h .. \SC.. \EN{0121680211}na buddhirdhana laabhaaya na jaadyamasamR^iddhaye . \EN{0121680213}loka paryaaya vR^ittaantaM praaGYo jaanaati netaraH .. \SC.. \EN{0121680221}buddhimantaM cha muudhaM cha shuuraM bhiiruM jadaM kavim.h . \EN{0121680223}durbalaM balavantaM cha bhaaginaM bhajate sukham.h .. \SC.. \EN{0121680231}dhenurvatsasya gopasya svaaminastaskarasya cha . \EN{0121680233}payaH pibati yastasyaa dhenustasyeti nishchayaH .. \SC.. \EN{0121680241}ye cha muudhatamaa loke ye cha buddheH paraM gataaH . \EN{0121680243}te naraaH sukhamedhante klishyatyantarito janaH .. \SC.. \EN{0121680251}antyesu remire dhiiraa na te madhyesu remire . \EN{0121680253}antya praaptiM sukhaamaahurduHkhamantaramantayoH .. \SC.. \EN{0121680261}ye tu buddhi sukhaM praaptaa dvandvaatiitaa vimatsaraaH . \EN{0121680263}taan.h naivaarthaa na chaanarthaa vyathayanti kadaachana .. \SC.. \EN{0121680271}atha ye budhimapraaptaa vyatikraantaashcha muudhataam.h . \EN{0121680273}te ativelaM prahR^isyanti sa.ntaapaM upayaanti cha .. \SC.. \EN{0121680281}nitya pramuditaa muudhaa divi deva ganeva . \EN{0121680283}avalepena mahataa paridR^ibdhaa vichetasaH .. \SC.. \EN{0121680291}sukhaM duHkhaantamaalasyaM duHkhaM daaksyaM sukhodayam.h . \EN{0121680293}bhuutishchaiva shriyaa saardhaM dakse vasati naalase .. \SC.. \EN{0121680301}sukhaM vaa yadi vaa duHkhaM dvesyaM vaa yadi vaa priyam.h . \EN{0121680303}praaptaM praaptaM upaasiita hR^idayenaaparaajitaH .. \SC.. \EN{0121680311}shoka sthaana sahasraani harsa sthaana shataani cha . \EN{0121680313}divase divase muudhamaavishanti na panditam.h .. \SC.. \EN{0121680321}buddhimantaM kR^ita praGYaM shushruusumanasuuyakam.h . \EN{0121680323}daantaM jitendriyaM chaapi shoko na spR^ishate naram.h .. \SC.. \EN{0121680331}etaaM buddhiM samaasthaaya gupta chittashchared.h budhaH . \EN{0121680333}udayaastamayaGYaM hi na shokaH sprastumarhati .. \SC.. \EN{0121680341}yat.h nimittaM bhavet.h shokastraaso vaa duHkhameva vaa . \EN{0121680343}aayaaso vaa yato muulastad.h ekaa.ngamapi tyajet.h .. \SC.. \EN{0121680351}yad.h yat.h tyajati kaamaanaaM tat.h sukhasyaabhipuuryate . \EN{0121680353}kaamaanusaarii purusaH kaamaan.h anu vinashyati .. \SC.. \EN{0121680361}yachcha kaama sukhaM loke yachcha divyaM mahat.h sukham.h . \EN{0121680363}tR^isnaa ksaya sukhasyaite naarhataH sodashiiM kalaam.h .. \SC.. \EN{0121680371}puurva deha kR^itaM karma shubhaM vaa yadi vaa.ashubham.h . \EN{0121680373}praaGYaM muudhaM tathaa shuuraM bhajate yaadR^ishaM kR^itam.h .. \SC.. \EN{0121680381}evameva kilaitaani priyaanyevaapriyaani cha . \EN{0121680383}jiivesu parivartante duHkhaani cha sukhaani cha .. \SC.. \EN{0121680391}tad.h evaM buddhimaasthaaya sukhaM jiived.h gunaanvitaH . \EN{0121680393}sarvaan.h kaamaan.h jugupseta sa.ngaan.h kurviita pR^isthataH . \EN{0121680395}vR^ittaisa hR^idi praudho mR^ityuresa manomayaH .. \SC.. \EN{0121680401}yadaa sa.nharate kaamaan.h kuurmo.a.ngaani iva sarvashaH . \EN{0121680403}tad.h aatma jyotisaatmaa chaatmanyeva prasiidati .. \SC.. \EN{0121680411}ki.nchid.h eva mamatvena yadaa bhavati kalpitam.h . \EN{0121680413}tad.h eva paritaapaarthaM sarvaM saMpadyate tadaa .. \SC.. \EN{0121680421}na bibhieti yadaa chaayaM yadaa chaasmaan.h na bibhyati . \EN{0121680423}yadaa nechchhati na dvesti brahma saMpadyate tadaa .. \SC.. \EN{0121680431}ubhe satyaanR^ite tyaktvaa shokaanandau bhayaabhaye . \EN{0121680433}priyaapriye parityajya prashaantaatmaa bhavisyasi .. \SC.. \EN{0121680441}yadaa na kurute dhiiraH sarva bhuutesu paapakam.h . \EN{0121680443}karmanaa manasaa vaachaa brahma saMpadyate tadaa .. \SC.. \EN{0121680451}yaa dustyajhaa durmatibhiryaa na jiiryati jiiryataH . \EN{0121680453}yo.asau praanaantiko rogastaaM tR^isnaaM tyajataH sukham.h .. \SC.. \EN{0121680461}atra pi.ngalayaa giitaa gaathaaH shruuyanti paarthiva . \EN{0121680463}yathaa saa kR^ichchhra kaale api lebhe dharmaM sanaatanam.h .. \SC.. \EN{0121680471}sa.nkete pi.ngalaa veshyaa kaantenaasiid.h vinaakR^itaa . \EN{0121680473}atha kR^ichchhra gataa shaantaaM buddhimaasthaapayat.h tadaa .. \SC.. \EN{0121680481}unmattaa.ahamanunmattaM kaantamanvavasaM chiram.h . {pi.ngalaa} \EN{0121680483}antike ramanaM santaM nainamadhyagamaM puraa .. \SC.. \EN{0121680491}eka sthuunaM nava dvaaramapidhaasyaamyagaarakam.h . \EN{0121680493}kaa hi kaantamihaayaantamayaM kaanteti mansyate .. \SC.. \EN{0121680501}akaamaaH kaama ruupena dhuurtaa naraka ruupinaH . \EN{0121680503}na punarvaJNchayisyanti pratibuddhaa.asmi jaagR^imi .. \SC.. \EN{0121680511}anartho.api bhavatyartho daivaat.h puurva kR^itena vaa . \EN{0121680513}saMbuddhaa.ahaM niraakaaraa naahamadyaajitendriyaa .. \SC.. \EN{0121680521}sukhaM niraashaH svapiti nairaashyaM paramaM sukham.h . \EN{0121680523}aashaamanaashaaM kR^itvaa hi sukhaM svapiti pi.ngalaa .. \SC.. \EN{0121680531}etaishchaanyairshcha viprasya hetumadbhiH prabhaasitaiH . {bhii} \EN{0121680533}paryavasthaapito raajaa senajit.h mumude sukham.h .. \SC.. (iti)\medskip\hrule\medskip %53 \EN{0121690011}atikraamati kaale asmin.h sarva bhuuta ksayaavahe . {y} \EN{0121690013}kiM shreyaH pratipadyeta tat.h me bruuhi pitaamaha .. \SC.. \EN{0121690021}atraapyudaaharanti imamitihaasaM puraatanam.h . {bhiishhma} \EN{0121690023}pituH putrena sa.vaadaM tat.h nibodha yudhisthira .. \SC.. \EN{0121690031}dvijaateH kasyachit.h paartha svaadhyaaya niratasya vai . \EN{0121690033}babhuuva putro medhaavii medhaavii naama naamataH .. \SC.. \EN{0121690041}so.abraviit.h pitaraM putraH svaadhyaaya karane ratam.h . \EN{0121690043}moksa dharmaartha kushalo loka tattva vichaksanaH .. \SC.. \EN{0121690051}dhiiraH kiM svit.h taata kuryaat.h prajaanan.h ksipraM hyaayusbhrashyate maanavaanaam.h . \EN{0121690053}pitastad.h aachaksva yathaa.artha yogaM mamaanupuurvyaa yena dharmaM chareyam.h .. \SC.. \EN{0121690061}vedaan.h adhiitya brahmacharyena putra putraan.h ichchhet.h paavanaarthaM pitR^Inaam.h . {pitaa} \EN{0121690063}agniin.h aadhaaya vidhivat.h chesta yaGYo vanaM pravishyaatha munirbubhuuset.h .. \SC.. \EN{0121690071}evamabhyaahate loke samantaat.h parivaarite . {putra} \EN{0121690073}amoghaasu patantiisu kiM dhiiraiva bhaasase .. \SC.. \EN{0121690081}kathamabhyaahato lokaH kena vaa parivaaritaH . {pitaa} \EN{0121690083}amoghaaH kaaH patanti iha kiM nu bhiisayasi iva maam.h .. \SC.. \EN{0121690091}mR^ityunaa.abhyaahato loko jarayaa parivaaritaH . {putra} \EN{0121690093}ahoraatraaH patantyete nanu kasmaat.h na budhyase .. \SC.. \EN{0121690101}yadaa.ahametat.h jaanaami na mR^ityustishhThati iti ha . \EN{0121690103}so.ahaM kathaM pratiiksisye jaalenaapihitashcharan.h .. \SC.. \EN{0121690111}raatryaaM raatryaaM vyatiitaayaamaayusalpataraM yadaa . \EN{0121690113}gaadhodake matsyaiva sukhaM vindeta kastadaa . \EN{0121690115}tad.h eva vandhyaM divasamiti vidyaad.h vichaksanaH .. \SC.. \EN{0121690121}anavaaptesu kaamesu mR^ityurabhyeti maanavam.h . \EN{0121690123}shaspaani iva vichinvantamanyatra gata maanasam.h . \EN{0121690125}vR^ikii ivoranamaasaadya mR^ityuraadaaya gachchhati .. \SC.. \EN{0121690131}adyaiva kuru yat.h shreyo maa tvaa kaalo.atyagaad.h ayam.h . \EN{0121690133}akR^itesveva kaaryesu mR^ityurvai saMprakarsati .. \SC.. \EN{0121690141}shvaH kaaryamadya kurviita puurvaahne chaaparaahnikam.h . \EN{0121690143}na hi pratiiksate mR^ityuH kR^itaM vaa.asya na vaa kR^itam.h . \EN{0121690145}ko hi jaanaati kasyaadya mR^ityu senaa niveksyate .. \SC.. \EN{0121690151}yuvaiva dharma shiilaH syaad.h animittaM hi jiivitam.h . \EN{0121690153}kR^ite dharme bhavet.h kiirtiriha pretya cha vai sukham.h .. \SC.. \EN{0121690161}mohena hi samaavistaH putra daaraarthaM udyataH . \EN{0121690163}kR^itvaa kaaryamakaaryaM vaa pustimesaaM prayachchhati .. \SC.. \EN{0121690171}taM putra pashu sammattaM vyaasakta manasaM naram.h . \EN{0121690173}suptaM vyaaghraM mahaa ogho vaa mR^ityuraadaaya gachchhati .. \SC.. \EN{0121690181}sa.nchinvaanakamevaikaM kaamaanaamavitR^iptakam.h . \EN{0121690183}vyaaghraH pashumivaadaaya mR^ityuraadaaya gachchhati .. \SC.. \EN{0121690191}idaM kR^itamidaM kaaryamidamanyat.h kR^itaakR^itam.h . \EN{0121690193}evamiihaa sukhaasaktaM kR^itaantaH kurute vashe .. \SC.. \EN{0121690201}kR^itaanaaM phalamapraaptaM karmanaaM phala sa.nginam.h . \EN{0121690203}ksetraapana gR^ihaasaktaM mR^ityuraadaaya gachchhati .. \SC.. \EN{0121690211}mR^ityurjaraa cha vyaadhishcha duHkhaM chaaneka kaaranam.h . \EN{0121690213}anusaktaM yadaa dehe kiM svasthaiva tisthasi .. \SC.. \EN{0121690221}jaatamevaantako.antaaya jaraa chaanveti dehinam.h . \EN{0121690223}anusaktaa dvayenaite bhaavaaH sthaavara ja.ngamaaH .. \SC.. \EN{0121690231}mR^ityorvaa gR^ihamevaitad.h yaa graame vasato ratiH . \EN{0121690233}devaamaamesa vai gostho yad.h aranyamiti shrutiH .. \SC.. \EN{0121690241}nibandhanii rajjuresaa yaa graame vasato ratiH . \EN{0121690243}chhittvainaaM sukR^ito yaanti nainaaM chhindanti duskR^itaH .. \SC.. \EN{0121690251}na hi.nsayati yaH praanaan.h mano vaach kaaya hetubhiH . \EN{0121690253}jiivitaarthaapanayanaiH karmabhirna sa badhyate .. \SC.. \EN{0121690261}na mR^ityu senaamaayaantiiM jaatu kashchit.h prabaadhate . \EN{0121690263}R^ite satyamasa.ntyaajyaM satye hyamR^itamaashritam.h .. \SC.. \EN{0121690271}tasmaat.h satya vrataachaaraH satya yoga paraayanaH . \EN{0121690273}satyaaraamaH samo daantaH satyenaivaantakaM jayet.h .. \SC.. \EN{0121690281}amR^itaM chaiva mR^ityushcha dvayaM dehe pratisthitam.h . \EN{0121690283}mR^ityumaapadyate mohaat.h satyenaapadyate amR^itam.h .. \SC.. \EN{0121690291}so.ahaM hyahi.nsraH satyaarthii kaama krodha bahiskR^itaH . \EN{0121690293}sama duHkha sukhaH ksemii mR^ityuM haasyaamyamartyavat.h .. \SC.. \EN{0121690301}shaanti yaGYa rato daanto brahma yaGYe sthito muniH . \EN{0121690303}vaach manaH karma yaGYashcha bhavisyaamyudagaayane .. \SC.. \EN{0121690311}pashu yaGYaiH kathaM hi.nsrairmaadR^isho yastumarhati . \EN{0121690313}antavadbhiruta praaGYaH ksatra yaGYaiH pishaachavat.h .. \SC.. \EN{0121690321}yasya vach manasii syaataaM samyak.h pranihite sadaa . \EN{0121690323}tapastyaagashcha yogashcha sa vai sarvamavaapnuyaat.h .. \SC.. \EN{0121690331}naasti vidyaa samaM chaksusnaasti vidyaa samaM balam.h . \EN{0121690333}naasti raaga samaM duHkhaM naasti tyaaga samaM sukham.h .. \SC.. \EN{0121690341}aatmanyevaatmanaa jaataatma nistho.aprajo.api vaa . \EN{0121690343}aatmanyeva bhavisyaami na maaM taarayati prajaa .. \SC.. \EN{0121690351}naitaadR^ishaM braahmanasyaasti vittaM yathaikataa samataa satyataa cha . \EN{0121690353}shiile sthitirdanda nidhaanamaarjavaM tatastatashchoparamaH kriyaabhyaH .. \SC.. \EN{0121690361}kiM te dhanairbaandhavairvaa.api kiM te kiM te daarairbraahmana yo marisyasi . \EN{0121690363}aatmaanamanvichchha guhaaM pravistaM pitaamahaste kva gataH pitaa cha .. \SC.. \EN{0121690371}putrasyaitad.h vachaH shrutvaa tathaa.akaarsiit.h pitaa nR^ipa . {bhiishhma} \EN{0121690373}tathaa tvamapi vartasya satya dharma paraayanaH .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0121700011}dhanino vaa.adhanaa ye cha vartayanti sva tantrinaH . {y} \EN{0121700013}sukha duHkhaagamastesaaM kaH kathaM vaa pitaamaha .. \SC.. \EN{0121700021}atraapyudaaharanti imamitihaasaM puraatanam.h . {bhiishhma} \EN{0121700023}shamyaakena vimuktena giitaM shaanti gatena ha .. \SC.. \EN{0121700031}abraviit.h maaM puraa kashchid.h braahmanastyaagamaasthitaH . \EN{0121700033}klishyamaanaH kudaarena kuchailena bubhuksayaa .. \SC.. \EN{0121700041}utpannamiha loke vai janma prabhR^iti maanavam.h . \EN{0121700043}vividhaanyupavartante duHkhaani cha sukhaani cha .. \SC.. \EN{0121700051}tayorekatare maarge yadyenamabhisamnayet.h . \EN{0121700053}na sukhaM praapya sa.nhR^isyet.h na duHkhaM praapya sa.njvaret.h .. \SC.. \EN{0121700061}na vai charasi yat.h shreyaatmano vaa yad.h iihase . \EN{0121700063}akaamaatmaa.api hi sadaa dhuraM udyamya chaiva hi .. \SC.. \EN{0121700071}aki.nchanaH paripatan.h sukhamaasvaadayisyasi . \EN{0121700073}aki.nchanaH sukhaM shete samuttishhThati chaiva hi .. \SC.. \EN{0121700081}aaki.nchanyaM sukhaM loke pathyaM shivamanaamayam.h . \EN{0121700083}anamitramatho hyetad.h durlabhaM sulabhaM sataam.h .. \SC.. \EN{0121700091}aki.nchanasya shuddhasyopapannasya sarvashaH . \EN{0121700093}aveksamaanastriim.h.N llokaan.h na tulyaM upalaksaye .. \SC.. \EN{0121700101}aaki.nchanyaM cha raajyaM cha tulayaa samatolayam.h . \EN{0121700103}atyarichyata daaridryaM raajyaad.h api gunaadhikam.h .. \SC.. \EN{0121700111}aaki.nchanye cha raajye cha vishesaH sumahaan.h ayam.h . \EN{0121700113}nityodvigno hi dhanavaan.h mR^ityoraasya gato yathaa .. \SC.. \EN{0121700121}naivaasyaagnirna chaadityo na mR^ityurna cha dasyavaH . \EN{0121700123}prabhavanti dhana jyaani nirmuktasya niraashisaH .. \SC.. \EN{0121700131}taM vai sadaa kaama charamanupastiirna shaayinam.h . \EN{0121700133}baahu upadhaanaM shaamyantaM prasha.nsanti diva okasaH .. \SC.. \EN{0121700141}dhanavaan.h krodha lobhaabhyaamaavisto nasta chetanaH . \EN{0121700143}tiryag.h iiksaH shuska mukhaH paapako bhrukutii mukhaH .. \SC.. \EN{0121700151}nirdasha.nshchaadhara osthaM cha kruddho daaruna bhaasitaa . \EN{0121700153}kastamichchhet.h paridrastuM daatumichchhati chet.h mahiim.h .. \SC.. \EN{0121700161}shriyaa hyabhiisknaM sa.vaaso mohayatyavichaksanam.h . \EN{0121700163}saa tasya chittaM harati shaaradaabhramivaanilaH .. \SC.. \EN{0121700171}athainaM ruupa maanashcha dhana maanashcha vindati . \EN{0121700173}abhijaato.asmi siddho.asmi naasmi kevala maanusaH . \EN{0121700175}ityebhiH kaaranaistasya tribhirchittaM prasichyate .. \SC.. \EN{0121700181}sa prasikta mano bhogaan.h visR^ijya pitR^i sa.nchitaan.h . \EN{0121700183}pariksiinaH para svaanaamaadaanaM saadhu manyate .. \SC.. \EN{0121700191}tamatikraanta maryaadamaadadaanaM tatastataH . \EN{0121700193}pratisedhanti raajaano lubdhaa mR^igamivesubhiH .. \SC.. \EN{0121700201}evametaani duHkhaani taani taani iha maanavam.h . \EN{0121700203}vividhaanyupavartante gaatra sa.nsparshajaani cha .. \SC.. \EN{0121700211}tesaaM parama duHkhaanaaM buddhyaa bhaisajyamaacharet.h . \EN{0121700213}loka dharmaM samaaGYaaya dhruvaanaamadhruvaiH saha .. \SC.. \EN{0121700221}naatyaktvaa sukhamaapnoti naatyaktvaa vindate param.h . \EN{0121700223}naatyaktvaa chaabhayaH shete tyaktvaa sarvaM sukhii bhava .. \SC.. \EN{0121700231}ityetad.h haastinapure braahmanenopavarnitam.h . \EN{0121700233}shamyaakena puraa mahyaM tasmaat.h tyaagaH paro mataH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0121710011}iihamaanaH samaaraMbhaan.h yadi naasaadayed.h dhanam.h . {yudhisthira} \EN{0121710013}dhana tR^isnaa.abhibhuutashcha kiM kurvan.h sukhamaapnuyaat.h .. \SC.. \EN{0121710021}sarva saamyamanaayaasaH satya vaakyaM cha bhaarata . {bhiishhma} \EN{0121710023}nirvedashchaavivitsaa cha yasya syaat.h sa sukhii naraH .. \SC.. \EN{0121710031}etaanyeva padaanyaahuH paJNcha vR^iddhaaH prashaantaye . \EN{0121710033}esa svargashcha dharmashcha sukhaM chaanuttamaM sataam.h .. \SC.. \EN{0121710041}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121710043}nirvedaan.h ma.nkinaa giitaM tat.h nibodha yudhisthira .. \SC.. \EN{0121710051}iihamaano dhanaM ma.nkirbhagnehashcha punaH punaH . \EN{0121710053}kenachid.h dhana shesena kriitavaan.h damya go yugam.h .. \SC.. \EN{0121710061}susaMbaddhau tu tau damyau damanaayaabhiniHsR^itau . \EN{0121710063}aasiinaM ustraM madhyena sahasaivaabhyadhaavataam.h .. \SC.. \EN{0121710071}tayoH saMpraaptayorustraH skandha deshamamarsanaH . \EN{0121710073}utthaayotksipya tau damyau prasasaara mahaa javaH .. \SC.. \EN{0121710081}hriyamaanau tu tau damyau tenostrena pramaathinaa . \EN{0121710083}mriyamaanau cha saMpreskya ma.nkistatraabraviid.h idam.h .. \SC.. \EN{0121710091}na chaivaavihitaM shakyaM daksenaapi iihituM dhanam.h . \EN{0121710093}yuktena shraddhayaa samyak.h ihaaM samanutishhThataa .. \SC.. \EN{0121710101}kR^itasya puurvaM chaanarthairyuktasyaapyanutishhThataH . \EN{0121710103}imaM pashyata sa.ngatyaa mama daivaM upaplavam.h .. \SC.. \EN{0121710111}udyamyodyamya me damyau visameneva gachchhati . \EN{0121710113}utksipya kaakataaliiyaM unmaatheneva jaMbukaH .. \SC.. \EN{0121710121}manii vostrasya laMbete priyau vatsatarau mama . \EN{0121710123}shuddhaM hi daivamevedamato naivaasti paurusam.h .. \SC.. \EN{0121710131}yadi vaa.apyupapadyeta paurusaM naama karhichit.h . \EN{0121710133}anvisyamaanaM tad.h api daivamevaavatishhThate .. \SC.. \EN{0121710141}tasmaat.h nirvedaiveha gantavyaH sukhamiipsataa . \EN{0121710143}sukhaM svapiti nirvinno niraashashchaartha saadhane .. \SC.. \EN{0121710151}aho samyak.h shukenoktaM sarvataH parimuchyataa . \EN{0121710153}pratishhThataa mahaa.aranyaM janakasya niveshanaat.h .. \SC.. \EN{0121710161}yaH kaamaan.h praapnuyaat.h sarvaan.h yashchainaan.h kevalaa.nstyajet.h . \EN{0121710163}praapanaat.h sarva kaamaanaaM parityaago vishisyate .. \SC.. \EN{0121710171}naantaM sarva vivitsaanaaM gata puurvo.asti kashchana . \EN{0121710173}shariire jiivite chaiva tR^isnaa mandasya vardhate .. \SC.. \EN{0121710181}nivartasva vivitsaabhyaH shaamya nirvidya maamaka . \EN{0121710183}asakR^it.h chaasi nikR^ito na cha nirvidyase tano .. \SC.. \EN{0121710191}yadi naahaM vinaashyaste yadyevaM ramase mayaa . \EN{0121710193}maa maaM yojaya lobhena vR^ithaa tvaM vitta kaamuka .. \SC.. \EN{0121710201}sa.nchitaM sa.nchitaM dravyaM nastaM tava punaH punaH . \EN{0121710203}kadaa vimoksyase muudha dhanehaaM dhana kaamuka .. \SC.. \EN{0121710211}aho nu mama baalishyaM yo.ahaM kriidanakastava . \EN{0121710213}kiM naiva jaatu purusaH paresaaM presyataamiyaat.h .. \SC.. \EN{0121710221}na puurve naapare jaatu kaamaanaamantamaapnuvan.h . \EN{0121710223}tyaktvaa sarva samaaraMbhaan.h pratibuddho.asmi jaagR^imi .. \SC.. \EN{0121710231}nuunaM te hR^idayaM kaama vajra saaramayaM dR^idham.h . \EN{0121710233}yad.h anartha shataavistaM shatadhaa na vidiiryate .. \SC.. \EN{0121710241}tyajaami kaama tvaaM chaiva yachcha ki.nchit.h priyaM tava . \EN{0121710243}tavaahaM sukhamanvichchhann.h aatmanyupalabhe sukham.h .. \SC.. \EN{0121710251}kaama jaanaami te muulaM sa.nkalpaat.h kila jaayase . \EN{0121710253}na tvaaM sa.nkalpayisyaami samuulo na bhavisyati .. \SC.. \EN{0121710261}iihaa dhanasya na sukhaa labdhvaa chintaa cha bhuuyasii . \EN{0121710263}labdhaanaasho yathaa mR^ityurlabdhaM bhavati vaa na vaa .. \SC.. \EN{0121710271}paretya yo na labhate tato duHkhataraM nu kim.h . \EN{0121710273}na cha tusyati labdhena bhuuyaiva cha maargati .. \SC.. \EN{0121710281}anutarsulaivaarthaH svaadu gaa.ngamivodakam.h . \EN{0121710283}mad.h vilaapanametat.h tu pratibuddho.asmi sa.ntyaja .. \SC.. \EN{0121710291}yaimaM maamakaM dehaM bhuuta graamaH samaashritaH . \EN{0121710293}sa yaatvito yathaa kaamaM vasataaM vaa yathaa sukham.h .. \SC.. \EN{0121710301}na yusmaasviha me priitiH kaama lobhaanusaarisu . \EN{0121710303}tasmaad.h utsR^ijya sarvaan.h vaH satyamevaashrayaamyaham.h .. \SC.. \EN{0121710311}sarva bhuutaanyahaM dehe pashyan.h manasi chaatmanaH . \EN{0121710313}yoge buddhiM shrute sattvaM mano brahmani dhaarayan.h .. \SC.. \EN{0121710321}viharisyaamyanaasaktaH sukhii lokaan.h niraamayaH . \EN{0121710323}yathaa maa tvaM punarnaivaM duHkhesu pranidhaasyasi .. \SC.. \EN{0121710331}tvayaa hi me pranunnasya gatiranyaa na vidyate . \EN{0121710333}tR^isnaa shoka shramaanaaM hi tvaM kaama prabhavaH sadaa .. \SC.. \EN{0121710341}dhana naasho.adhikaM duHkhaM manye sarva mahattaram.h . \EN{0121710343}GYaatayo hyavamanyante mitraani cha dhana chyutam.h .. \SC.. \EN{0121710351}avaGYaana sahasraistu dosaaH kastataraa.adhane . \EN{0121710353}dhane sukha kalaa yaa cha saa.api duHkhairvidhiiyate .. \SC.. \EN{0121710361}dhanamasyeti purusaM puraa nighnanti dasyavaH . \EN{0121710363}klishyanti vividhairdandairnityaM udvejayanti cha .. \SC.. \EN{0121710371}manda lolupataa duHkhamiti buddhiM chiraat.h mayaa . \EN{0121710373}yad.h yad.h aalaMbase kaama tat.h tad.h evaanurudhyase .. \SC.. \EN{0121710381}atattvaGYo.asi baalashcha dustoso.apuurano.analaH . \EN{0121710383}naiva tvaM vettha sulabhaM naiva tvaM vettha durlabham.h .. \SC.. \EN{0121710391}paataalamiva duspuuro maaM duHkhairyoktumichchhasi . \EN{0121710393}naahamadya samaavestuM shakyaH kaama punastvayaa .. \SC.. \EN{0121710401}nirvedamahamaasaadya dravya naashaad.h yadR^ichchhayaa . \EN{0121710403}nirvR^itiM paramaaM praapya naadya kaamaan.h vichintaye .. \SC.. \EN{0121710411}atikleshaan.h sahaami iha naahaM budhyaamyabuddhimaan.h . \EN{0121710413}nikR^ito dhana naashena shaye sarvaa.nga vijvaraH .. \SC.. \EN{0121710421}parityajaami kaama tvaaM hitvaa sarva mano gatiiH . \EN{0121710423}na tvaM mayaa punaH kaama nasyoteneva ra.nsyase .. \SC.. \EN{0121710431}ksamisye aksamamaanaanaaM na hi.nsisye cha hi.nsitaH . \EN{0121710433}dvesya muktaH priyaM vaksyaamyanaadR^itya tad.h apriyam.h .. \SC.. \EN{0121710441}tR^iptaH svasthendriyo nityaM yathaa labdhena vartayan.h . \EN{0121710443}na sakaamaM karisyaami tvaamahaM shatrumaatmanaH .. \SC..? \EN{0121710451}nirvedaM nirvR^itiM tR^iptiM shaantiM satyaM damaM ksamaam.h . \EN{0121710453}sarva bhuuta dayaaM chaiva viddhi maaM sharanaagatam.h .. \SC.. \EN{0121710461}tasmaat.h kaamashcha lobhashcha tR^isnaa kaarpanyameva cha . \EN{0121710463}tyajantu maaM pratisthantaM sattva stho hyasmi saaMpratam.h .. \SC.. \EN{0121710471}prahaaya kaamaM lobhaM cha krodhaM paarusyameva cha . \EN{0121710473}naadya lobha vashaM praapto duHkhaM praapsyaamyanaatmavaan.h .. \SC.. \EN{0121710481}yad.h yat.h tyajati kaamaanaaM tat.h sukhasyaabhipuuryate . \EN{0121710483}kaamasya vashago nityaM duHkhameva prapadyate .. \SC.. \EN{0121710491}kaamaan.h vyudasya dhunute yat.h ki.nchit.h puruso rajaH . \EN{0121710493}kaama krodhodbhavaM duHkhamahriiraratireva cha .. \SC.. \EN{0121710501}esa brahma pravisto.ahaM griisme shiitamiva hradam.h . \EN{0121710503}shaamyaami parinirvaami sukhamaase cha kevalam.h .. \SC.. \EN{0121710511}yachcha kaama sukhaM loke yat.h cha divyaM mahat.h sukham.h . \EN{0121710513}tR^isnaa ksaya sukhasyaite naarhataH sodashiiM kalaam.h .. \SC.. \EN{0121710521}aatmanaa saptamaM kaamaM hatvaa shatrumivottamam.h . \EN{0121710523}praapyaavadhyaM brahma puraM raajeva syaamahaM sukhii .. \SC.. \EN{0121710531}etaaM buddhiM samaasthaaya ma.nkirnirvedamaagataH . \EN{0121710533}sarvaan.h kaamaan.h parityajya praapya brahma mahat.h sukham.h .. \SC.. \EN{0121710541}damya naasha kR^ite ma.nkiramaratvaM kilaagamat.h . \EN{0121710543}achhinat.h kaama muulaM sa tena praapa mahat.h sukham.h .. \SC.. \EN{0121710551}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121710553}giitaM videha raajena janakena prashaamyataa .. \SC.. \EN{0121710561}anantaM bata me vittaM yasya me naasti ki.nchana . \EN{0121710563}mithilaayaaM pradiiptaayaaM na me dahyati ki.nchana .. \SC.. \EN{0121710571}atraivodaaharanti imaM bodhyasya pada sa.nchayam.h . \EN{0121710573}nirvedaM prati vinyastaM pratibodha yudhisthira .. \SC.. \EN{0121710581}bodhyaM daantaM R^isiM raajaa nahusaH paryapR^ichchhata . \EN{0121710583}nirvedaat.h shaantimaapannaM shaantaM praGYaana tarpitam.h .. \SC.. \EN{0121710591}upadeshaM mahaa praaGYa shamasyopadishasva me . \EN{0121710593}kaaM buddhiM samanudhyaaya shaantashcharasi nirvR^itaH .. \SC.. \EN{0121710601}upadeshena vartaami naanushaasmi iha ka.nchana . {bodhya} \EN{0121710603}laksanaM tasya vaksye ahaM tat.h svayaM pravimR^ishyataam.h .. \SC.. \EN{0121710611}pi.ngalaa kuraraH sarpaH saara.ngaanvesanaM vane . \EN{0121710613}isu kaaraH kumaarii cha saite guravo mama .. \SC.. (iti)\medskip\hrule\medskip %61 \EN{0121720011}kena vR^ittena vR^ittaGYa viita shokashcharen.h mahiim.h . {yudhishhThira} \EN{0121720013}kiM cha kurvan.h naro loke praapnoti paramaaM gatim.h .. \SC.. \EN{0121720021}atraapyudaaharanti imamitihaasaM puraatanam.h . {bhiishhma} \EN{0121720023}prahraadasya cha sa.vaadaM muneraajagarasya cha .. \SC.. \EN{0121720031}charantaM braahmanaM ka.nchit.h kalya chittamanaamayam.h . \EN{0121720033}paprachchha raajan.h prahraado buddhimaan.h praaGYa sammataH .. \SC.. \EN{0121720041}svasthaH shakto mR^idurdaanto nirvivitso.anasuuyakaH . \EN{0121720043}suvaach bahumato loke praaGYashcharasi baalavat.h .. \SC.. \EN{0121720051}naiva praarthayase laabhaM naalaabhesvanushochasi . \EN{0121720053}nitya tR^iptaiva brahman.h na ki.nchid.h avamanyase .. \SC.. \EN{0121720061}srotasaa hriyamaanaasu prajaasvavimaneva . \EN{0121720063}dharma kaamaartha kaaryesu kuutasthaiva laksyase .. \SC.. \EN{0121720071}naanutisthasi dharmaardhau na kaame chaapi vartase . \EN{0121720073}indriyaarthaan.h anaadR^itya muktashcharasi saaksivat.h .. \SC.. \EN{0121720081}kaa nu praGYaa shrutaM vaa kiM vR^ittirvaa kaa nu te mune . \EN{0121720083}ksipramaachaksva me brahman.h shreyo yad.h iha manyase .. \SC.. \EN{0121720091}anuyuktaH sa medhaavii loka dharma vidhaanavit.h . \EN{0121720093}uvaacha shlaksnayaa vaachaa prahraadamanapaarthayaa .. \SC.. \EN{0121720101}pashyan.h prahraada bhuutaanaaM utpattimanimittataH . \EN{0121720103}hraasaM vR^iddhiM vinaashaM cha na prahR^isye na cha vyathe .. \SC.. \EN{0121720111}svabhaavaad.h eva sa.ndR^ishya vartamaanaaH pravR^ittayaH . \EN{0121720113}svabhaava nirataaH sarvaaH paritapye na kenachit.h .. \SC.. \EN{0121720121}pashyan.h prahraada sa.nyogaan.h viprayoga paraayanaan.h . \EN{0121720123}sa.nchayaa.nshcha vinaashaan.h taan.h na kvachid.h vidadhe manaH .. \SC..??? \EN{0121720131}antavanti cha bhuutaani guna yuktaani pashyataH .??? \EN{0121720133}utpatti nidhanaGYasya kiM kaaryamavashisyate .. \SC..??? \EN{0121720141}jalajaanaamapi hyantaM paryaayenopalaksaye . \EN{0121720143}mahataamapi kaayaanaaM suuksmaanaaM cha mahodadhau .. \SC.. \EN{0121720151}ja.ngama sthaavaraanaaM cha bhuutaanaamasuraadhipa . \EN{0121720153}paarthivaanaamapi vyaktaM mR^ityuM pashyaami sarvashaH .. \SC.. \EN{0121720161}antariksa charaanaaM cha daanavottama paksinaam.h . \EN{0121720163}uttishhThati yathaa kaalaM mR^ityurbalavataamapi .. \SC.. \EN{0121720171}divi sa.nsharamaanaani hrasvaani cha mahaanti cha . \EN{0121720173}jyotiii.nsi cha yathaa kaalaM patamaanaani laksaye .. \SC.. \EN{0121720181}iti bhuutaani saMpashyann.h anusaktaani mR^ityunaa . \EN{0121720183}sarva saamaanyato vidvaan.h kR^ita kR^ityaH sukhaM svape .. \SC.. \EN{0121720191}sumahaantamapi graasaM grase labdhaM yadR^ichchhayaa . \EN{0121720193}shaye punarabhuJNjaano divasaani bahuunyapi .. \SC.. \EN{0121720201}aasravatyapi maamannaM punarbahu gunaM bahu . \EN{0121720203}punaralpa gunaM stokaM punarnaivopapadyate .. \SC.. \EN{0121720211}kanaan.h kadaachit.h khaadaami pinyaakamapi cha grase . \EN{0121720213}bhaksaye shaali maa.nsaani bhaksaa.nshchochaa.avachaan.h punaH .. \SC.. \EN{0121720221}shaye kadaachit.h parya.nke bhuumaavapi punaH shaye . \EN{0121720223}praasaade api cha me shayyaa kadaachit.h upapadyate .. \SC.. \EN{0121720231}dhaarayaami cha chiiraani shaaniiM ksaumaajinaani cha . \EN{0121720233}mahaa.arhaani cha vaasaa.nsi dhaarayaamyahamekadaa .. \SC.. \EN{0121720241}na sa.nnipatitaM dharmyaM upabhogaM yadR^ichchhayaa . \EN{0121720243}pratyaachakse na chaapyenamanurudhye sudurlabham.h .. \SC.. \EN{0121720251}achalamanidhanaM shivaM vishokaM shuchimatulaM vidusaaM mate nivistam.h . \EN{0121720253}anabhimatamaseitaM cha muddhiarvratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720261}achalita matirachyutaH sva ddharmaat.h parimita sa.nsaranaH paraavaraGYaH . \EN{0121720263}vigata bhaya kasaaya lobha moho vratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720271}aniyata phala bhaksya bhojya peyaM vidhi pariNaama vibhakta desha kaalam.h . \EN{0121720273}hR^idaya sukhamasevitaM kadaryairvratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720281}idamidamiti tR^ishhNayaa.abhibhuutaM janamanavaaptadhanaM vishhiida maanam.h . \EN{0121720283}nipunamanunishaamya tattva buddhyaa vratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720291}bahu vidhamanudR^ishya chaartha hetoH kR^ipanamihaaryamanaaryamaashrayantam.h . \EN{0121720293}upashama ruchiraatmavaan.h prashaanto vratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720301}sukhamasukhamanarthamartha laabhaM ratimaratiM maranaM cha jiivitaM cha . \EN{0121720303}vidhi niyatamaveksya tattvato.ahaM vratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720311}apagata bhaya raaga moha darpo dhR^iti mati buddhi samanvitaH prashaantaH . \EN{0121720313}upagata phala bhogino nishaamya vratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720321}aniyata shayanaasanaH prakR^ityaa dama niyama vrata satya shaucha yuktaH . \EN{0121720323}apagata phala sa.nchayaH prahR^isto vratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720331}abhigatamasukhaarthamiihanaarthiarupagata buddhiraveksya chaatma sa.nsthaH . \EN{0121720333}tR^isitamaniyataM mano niyantuM vratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720341}na hR^idayamanurudhyate mano vaa priya sukha durlabhataamanityataaM cha . \EN{0121720343}tad.h ubhayaM upalaksayann.h ivaahaM vratamidamaajagaraM shuchishcharaami .. \SC.. \EN{0121720351}bahu kathitamidaM hi buddhimadbhiH kavibhirabhiprathayadbhiraatma kiirtim.h . \EN{0121720353}idamidamiti tatra tatra tat.h tat.h sva para matairgahanaM pratarkayadbhiH .. \SC.. \EN{0121720361}tad.h ahamanunishaamya viprayaataM pR^ithak.h abhipannamihaabudhairmanusyaiH . \EN{0121720363}anavasitamananta dosa paaraM nR^isu viharaami viniita rosa tR^isnaH .. \SC.. \EN{0121720371}ajagara charitaM vrataM mahaa.a.atmaa yeha naro.anuchared.h viniita raagaH . {bhii} \EN{0121720373}apagata bhaya manyu lobha mohaH sa khalu sukhii vihared.h imaM vihaaram.h .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0121730011}baandhavaaH karma vittaM vaa praGYaa veha pitaamaha . {yudhishhThira} \EN{0121730013}narasya kaa pratisthaa syaad.h etat.h pR^istho vadasva me .. \SC.. \EN{0121730021}praGYaa pratisthaa bhuutaanaaM praGYaa laabhaH paro mataH . {bhiisma} \EN{0121730023}praGYaa niaHshreyasii loke praGYaa svargo mataH sataam.h .. \SC.. \EN{0121730031}praGYayaa praapitaartho hi baliraishvarya sa.nksaye . \EN{0121730033}prahraado namuchirma.nkistasyaaH kiM vidyate param.h .. \SC.. \EN{0121730041}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0121730043}indra kaashyapa sa.vaadaM tat.h nibodha yudhisthira .. \SC.. \EN{0121730051}vaishyaH kashchid.h R^isiM taata kaashyapaM sa.nshita vratam.h . \EN{0121730053}rathena paatayaamaasa shriimaan.h dR^iptastapasvinam.h .. \SC.. \EN{0121730061}aartaH sa patitaH kruddhastyaktvaa.a.atmaanamathaabraviit.h . \EN{0121730063}marisyaamyadhanasyeha jiivitaartho na vidyate .. \SC.. \EN{0121730071}tathaa mumuursamaasiinamakuujantamachetasam.h . \EN{0121730073}indraH sR^igaala ruupena babhaase kruddha maanasam.h .. \SC.. \EN{0121730081}manusya yonimichchhanti sarva bhuutaani sarvashaH . \EN{0121730083}manusyatve cha vipratvaM sarvaivaabhinandati .. \SC.. \EN{0121730091}manusyo braahmanashchaapi shrotriyashchaasi kaashyapa . \EN{0121730093}sudurlabhamavaapyaitad.h adosaan.h martumichchhasi .. \SC.. \EN{0121730101}sarve laabhaaH saabhimaaneti satyaa bata shrutiH . \EN{0121730103}sa.ntosaniiya ruupo.asi lobhaad.h yad.h abhimanyase .. \SC.. \EN{0121730111}aho siddhaarthataa tesaaM yesaaM santi iha paanayaH . \EN{0121730113}paanimadbhyaH spR^ihaasmaakaM yathaa tava dhanasya vai .. \SC.. \EN{0121730121}na paani laabhaad.h adhiko laabhaH kashchana vidyate . \EN{0121730123}apaanitvaad.h vayaM brahman.h kantakaan.h noddharaamahe .. \SC.. \EN{0121730131}atha yesaaM punaH paanii deva dattau dashaa.ngulii . \EN{0121730133}uddharanti kR^imiin.h a.ngaad.h dashamaanaan.h kasanti cha .. \SC.. \EN{0121730141}hima varsaatapaanaaM cha paritraanaani kurvate . \EN{0121730143}chelamannaM sukhaM shayyaaM nivaataM chopabhuGYate .. \SC.. \EN{0121730151}adhisthaaya cha gaaM loke bhuGYate vaahayanti cha . \EN{0121730153}upaayairbahubhishchaiva vashyaan.h aatmani kurvate .. \SC.. \EN{0121730161}ye khalvajihvaaH kR^ipanaa.alpa praanaa.apaanayaH . \EN{0121730163}sahante taani duHkhaani distyaa tvaM na tathaa mune .. \SC.. \EN{0121730171}distyaa tvaM na sR^igaalo vai na kR^imirna cha muusakaH . \EN{0121730173}na sarpo na cha manduuko na chaanyaH paapa yonijaH .. \SC.. \EN{0121730181}etaavataa.api laabhena tostumarhasi kaashyapa . \EN{0121730183}kiM punaryo.asi sattvaanaaM sarvesaaM braahmanottamaH .. \SC.. \EN{0121730191}ime maaM kR^imayo.adanti tesaaM uddharanaaya me . \EN{0121730193}naasti shaktirapaanitvaat.h pashyaavasthaamimaaM mama .. \SC.. \EN{0121730201}akaaryamiti chaivemaM naatmaanaM sa.ntyajaamyaham.h . \EN{0121730203}netaH paapiiyasiiM yoniM pateyamaparaamiti .. \SC.. \EN{0121730211}madhye vai paapa yoniinaaM saargaalii yaamahaM gataH . \EN{0121730213}paapiiyasyo bahutareto.anyaaH paapa yonayaH .. \SC.. \EN{0121730221}jaatyaivaike sukhataraaH santyanye bhR^isha duHkhitaaH . \EN{0121730223}naikaanta sukhameveha kvachit.h pashyaami kasyachit.h .. \SC.. \EN{0121730231}manusyaa hyaadhyataaM praapya raajyamichchhantyanantaram.h . \EN{0121730233}raajyaad.h devatvamichchhanti devatvaad.h indrataamapi .. \SC.. \EN{0121730241}bhavestvaM yadyapi tvaadhyo na raajaa na cha daivatam.h . \EN{0121730243}devatvaM praapya chendratvaM naiva tusyestathaa sati .. \SC.. \EN{0121730251}na tR^iptiH priya laabhe asti tR^isnaa naadbhiH prashaamyati . \EN{0121730253}saMprajvalati saa bhuuyaH samidbhiriva paavakaH .. \SC.. \EN{0121730261}astyeva tvayi shoko vai harsashchaasti tathaa tvayi . \EN{0121730263}sukha duHkhe tathaa chobhe tatra kaa paridevanaa .. \SC.. \EN{0121730271}parichchhidyaiva kaamaanaaM sarvesaaM chaiva karmanaam.h . \EN{0121730273}muulaM rundhi indriya graamaM shakuntaan.h iva paJNjare .. \SC.. \EN{0121730281}na khalvapyarasaGYasya kaamaH kvachana jaayate . \EN{0121730283}sa.nsparshaad.h darshanaad.h vaa.api shravanaad.h vaapi jaayate .. \SC.. \EN{0121730291}na tvaM smarasi vaarunyaa latvaakaanaaM cha paksinaam.h . \EN{0121730293}taabhyaaM chaabhyadhiko bhaksyo na kashchid.h vidyate kvachit.h .. \SC.. \EN{0121730301}yaani chaanyaani duuresu bhaksya bhojyaani kaashyapa . \EN{0121730303}yesaamabhukta puurvaM te tesaamasmR^itireva cha .. \SC.. \EN{0121730311}apraashanamasa.nsparshamasa.ndarshanameva cha . \EN{0121730313}purusasyaisa niyamo manye shreyo na sa.nshayaH .. \SC.. \EN{0121730321}paanimanto dhanairyuktaa balavanto na sa.nshayaH . \EN{0121730323}manusyaa maanusaireva daasattvaM upapaaditaaH .. \SC.. \EN{0121730331}vadha bandha parikleshaiH klishyante cha punaH punaH . \EN{0121730333}te khalvapi ramante cha modante cha hasanti cha .. \SC.. \EN{0121730341}apare baahu balinaH kR^ita vidyaa manasvinaH . \EN{0121730343}jugupsitaaM sukR^ipanaaM paapaaM vR^ittiM upaasate .. \SC.. \EN{0121730351}utsahante cha te vR^ittimanyaamapyupasevitum.h . \EN{0121730353}sva karmanaa tu niyataM bhavitavyaM tu tat.h tathaa .. \SC.. \EN{0121730361}na pulkaso na chandaalaatmaanaM tyaktumichchhati . \EN{0121730363}asa.ntustaH svayaa yonyaa maayaaM pashyasva yaadR^ishiim.h .. \SC.. \EN{0121730371}dR^istvaa kuniin.h paksa hataan.h manusyaan.h aamayaavinaH . \EN{0121730373}susaMpuurnaH svayaa yonyaa labdha laabho.asi kaashyapa .. \SC.. \EN{0121730381}yadi braahmana dehaste niraata.nko niraamayaH . \EN{0121730383}a.ngaani cha samagraani na cha lokesu dhik.h kR^itaH .. \SC.. \EN{0121730391}na kenachit.h pravaadena satyenaivaapahaarinaa . \EN{0121730393}dharmaayottistha vipra R^ise naatmaanaM tyaktumarhasi .. \SC.. \EN{0121730401}yadi brahman.h shR^iNosyetat.h shraddadhaasi cha me vachaH . \EN{0121730403}vedoktasya cha dharmasya phalaM mukhyamavaapsyasi .. \SC.. \EN{0121730411}svaadhyaayamagnisa.nskaaramapramatto.anupaalaya . \EN{0121730413}satyaM damaM cha daanaM cha spardhisthaa maa cha kenachit.h .. \SC.. \EN{0121730421}ye kechana svadhyayanaaH praaptaa yajana yaajanam.h . \EN{0121730423}kathaM te jaatu shocheyurdhyaayeyurvaapyashobhanam.h .. \SC.. \EN{0121730431}ichchhantaste vihaaraaya sukhaM mahat.h avaapnuyuH . \EN{0121730433}uta jaataaH sunaksatre sutiirthaaH sumuhuurtajaaH .. \SC.. \EN{0121730441}naksatresvaasuresvanye dustiirthaa durmuhuurtajaaH . \EN{0121730443}saMpatantyaasuriiM yoniM yaGYa prasava varjitaam.h .. \SC.. \EN{0121730451}ahamaasaM panditako haituko veda nindakaH . \EN{0121730453}aanviiksikiiM tarka vidyaamanurakto nirarthikaam.h .. \SC.. \EN{0121730461}hetu vaadaan.h pravaditaa vaktaa sa.nsatsu hetumat.h . \EN{0121730463}aakrostaa chaabhivaktaa cha brahma yaGYesu vai dvijaan.h .. \SC.. \EN{0121730471}naastikaH sarva sha.nkii cha muurkhaH pandita maanikaH . \EN{0121730473}tasyeyaM phala nirvR^ittiH sR^igaalatvaM mama dvija .. \SC.. \EN{0121730481}api jaatu tathaa tat.h syaad.h ahoraatra shatairapi . \EN{0121730483}yad.h ahaM maanusiiM yoniM sR^igaalaH praapnuyaaM punaH .. \SC.. \EN{0121730491}sa.ntustashchaapramattashcha yaGYa daana tapo ratiH . \EN{0121730493}GYeya GYaataa bhaveyaM vai varjya varjayitaa tathaa .. \SC.. \EN{0121730501}tataH sa munirutthaaya kaashyapastaM uvaacha ha . \EN{0121730503}aho bahaasi kushalo buddhimaan.h iti vismitaH .. \SC.. \EN{0121730511}samavaiksata taM vipro GYaana diirghena chaksusaa . \EN{0121730513}dadarsha chainaM devaanaamindraM devaM shachii patim.h .. \SC.. \EN{0121730521}tataH saMpuujayaamaasa kaashyapo hari vaahanam.h . \EN{0121730523}anuGYaatashcha tenaatha pravivesha svamaashramam.h .. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0121740011}yadyasti dattamistaM vaa tapastaptaM tathaiva cha . {yudhishhThira} \EN{0121740013}guruunaaM chaapi shushruusaa tat.h me bruuhi pitaamaha .. \SC.. \EN{0121740021}aatmanaa.anartha yuktena paape nivishate manaH . {bhiishhma} \EN{0121740023}sa karma kalusaM kR^itvaa kleshe mahati dhiiyate .. \SC.. \EN{0121740031}durbhiksaad.h eva durbhiksaM kleshaat.h kleshaM bhayaad.h bhayam.h . \EN{0121740033}mR^itebhyaH pramR^itaM yaanti daridraaH paapa kaarinaH .. \SC.. \EN{0121740041}utsavaad.h utsavaM yaanti svargaat.h svargaM sukhaat.h sukham.h . \EN{0121740043}shraddadhaanaashcha daantaashcha dhanaadhyaaH shubha kaarinaH .. \SC.. \EN{0121740051}vyaala kuJNjara durgesu sarpa chora bhayesu cha . \EN{0121740053}hastaavaapena gachchhanti naastikaaH kimataH param.h .. \SC.. \EN{0121740061}priya devaatitheyaashcha vadaanyaaH priya saadhavaH . \EN{0121740063}ksemyamaatmavataaM maargamaasthitaa hasta daksinam.h .. \SC.. \EN{0121740071}pulaakeva dhaanyesu puttikeva paksisu . \EN{0121740073}tadvidhaaste manusyesu yesaaM dharmo na kaaranam.h .. \SC.. \EN{0121740081}sushiighramapi dhaavantaM vidhaanamanudhaavati . \EN{0121740083}shete saha shayaanena yena yena yathaa kR^itam.h .. \SC.. \EN{0121740091}upatishhThati tisthantaM gachchhantamanugachchhati . \EN{0121740093}karoti kurvataH karma chhaayevaanuvidhiiyate .. \SC.. \EN{0121740101}yena yena yathaa yad.h yat.h puraa karma samaachitam.h . \EN{0121740103}tat.h tad.h eva naro bhu.nkte nityaM vihitamaatmanaa .. \SC.. \EN{0121740111}sva karma phala viksiptaM vidhaana pariraksitam.h . \EN{0121740113}bhuuta graamamimaM kaalaH samantaat.h parikarsati .. \SC.. \EN{0121740121}achodyamaanaani yathaa puspaani cha phalaani cha . \EN{0121740123}sva kaalaM naativartante tathaa karma puraa kR^itam.h .. \SC.. \EN{0121740131}sammaanashchaavamaanashcha laabhaalaabhau ksayodayau . \EN{0121740133}pravR^ittaa vinivartante vidhaanaante punaH punaH .. \SC.. \EN{0121740141}aatmanaa vihitaM duHkhamaatmanaa vihitaM sukham.h . \EN{0121740143}garbha shayyaaM upaadaaya bhujyate paurva dehikam.h .. \SC.. \EN{0121740151}baalo yuvaa cha vR^iddhashcha yat.h karoti shubhaashubham.h . \EN{0121740153}tasyaaM tasyaamavasthaayaaM bhu.nkte janmani janmani .. \SC.. \EN{0121740161}yathaa dhenu sahasresu vatso vindati maataram.h . \EN{0121740163}tathaa puurva kR^itaM karma kartaaramanugachchhati .. \SC.. \EN{0121740171}samunnamagrato vastraM pashchaat.h shudhyati karmanaa . \EN{0121740173}upavaasaiH prataptaanaaM diirghaM sukhamanantakam.h .. \SC.. \EN{0121740181}diirgha kaalena tapasaa sevitena tapo vane . \EN{0121740183}dharma nirdhuuta paapaanaaM sa.nsidhyante manorathaaH .. \SC.. \EN{0121740191}shakuniinaamivaakaashe matsyaanaamiva chodake . \EN{0121740193}padaM yathaa na dR^ishyeta tathaa GYaanavidaaM gatiH .. \SC.. \EN{0121740201}alamanyairupaalaMbhairkiirtitaishcha vyatikramaiH . \EN{0121740203}peshalaM chaanuruupaM cha kartavyaM hitamaatmanaH .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0121750011}kutaH sR^istamidaM vishvaM jagat.h sthaavara ja.ngamam.h . {y} \EN{0121750013}pralaye cha kamabhyeti tan.h me bruuhi pitaamaha .. \SC.. \EN{0121750021}sasaagaraH sagaganaH sashailaH sabalaahakaH . \EN{0121750023}sabhuumiH saagni pavano loko.ayaM kena nirmitaH .. \SC.. \EN{0121750031}sathaM sR^istaani bhuutaani kathaM varna vibhaktayaH . \EN{0121750033}shauchaashauchaM kathaM tesaaM dharmaadharmaavatho katham.h .. \SC.. \EN{0121750041}kiidR^isho jiivataaM jiivaH kva vaa gachchhanti ye mR^itaaH . \EN{0121750043}asmaat.h lokaad.h amuM lokaM sarvaM sha.nsatu no bhavaan.h .. \SC.. \EN{0121750051}atraapyudaaharanti imamitihaasaM puraatanam.h . {bHshh} \EN{0121750053}bhR^igunaa.abhihitaM shresthaM bharadvaajaaya pR^ichchhate .. \SC.. \EN{0121750061}kailaasa shikhare dR^istvaa diipyamaanamiva ojasaa . \EN{0121750063}bhR^iguM maha R^isimaasiinaM bharadvaajo.anvapR^ichchhata .. \SC.. \EN{0121750071}sasaagaraH sagaganaH sashailaH sabalaahakaH . \EN{0121750073}sabhuumiH saagni pavano loko.ayaM kena nirmitaH .. \SC.. \EN{0121750081}kathaM sR^istaani bhuutaani kathaM varna vibhaktayaH . \EN{0121750083}shauchaashauchaM kathaM tesaaM dharmaadharmaavatho katham.h .. \SC.. \EN{0121750091}kiidR^isho jiivataaM jiivaH kva vaa gachchhanti ye mR^itaaH . \EN{0121750093}para lokamimaM chaapi sarvaM sha.nsatu no bhagaan.h .. \SC.. \EN{0121750101}evaM sa bhagavaan.h pR^isto bharadvaajena sa.nshayam.h . \EN{0121750103}mahaa R^isirbrahma sa.nkaashaH sarvaM tasmai tato.abraviit.h .. \SC.. \EN{0121750111}maanaso naama vikhyaataH shruta puurvo maha R^isibhiH . \EN{0121750113}anaadi nidhano devastathaa.abhedyo.ajaraa.amaraH .. \SC.. \EN{0121750121}avyaktaiti vikhyaataH shaashvato.athaaksaro.avyayaH . \EN{0121750123}yataH sR^istaani bhuutaani jaayante cha mriyanti cha .. \SC.. \EN{0121750131}so.asR^ijat.h prathamaM devo mahaantaM naama naamataH . \EN{0121750133}aakaashamiti vikhyaataM sarva bhuuta dharaH prabhuH .. \SC.. \EN{0121750141}aakaashaad.h abhavad.h vaari salilaad.h agni maarutau . \EN{0121750143}agni maaruta sa.nyogaat.h tataH samabhavan.h mahii .. \SC.. \EN{0121750151}tatastejomayaM divyaM padmaM sR^istaM svayaMbhuvaa . \EN{0121750153}tasmaat.h padmaat.h samabhavad.h brahmaa vedamayo nidhiH .. \SC.. \EN{0121750161}aha.nkaaraiti khyaataH sarva bhuutaatma bhuuta kR^it.h . \EN{0121750163}brahmaa vai sumahaa tejaa yaite paJNcha dhaatavaH .. \SC.. \EN{0121750171}shailaastasyaasthi sa.nGYaastu medo maa.nsaM va medinii . \EN{0121750173}samudraastasya rudhiramaakaashaM udaraM tathaa .. \SC.. \EN{0121750181}pavanashchaiva niHshvaasastejo.agnirnimnagaaH siraaH . \EN{0121750183}agniisomau tu chandraarkau nayane tasya vishrute .. \SC.. \EN{0121750191}nabhashchordhvaM shirastasya ksitiH paadau disho bhujau . \EN{0121750193}durviGYeyo hyanantatvaat.h siddhairapi na sa.nshayaH .. \SC.. \EN{0121750201}saiva bhagavaan.h vishhNuranantaiti vishrutaH . \EN{0121750203}sarva bhuutaatma bhuutastho durviGYeyo.akR^itaatmabhiH .. \SC.. \EN{0121750211}aha.nkaarasya yaH srastaa sarva bhuuta bhavaaya vai . \EN{0121750213}yataH samabhavad.h vishvaM pR^isto.ahaM yad.h iha tvayaa .. \SC.. \EN{0121750221}gaganasya dishaaM chaiva bhuutalasyaanilasya cha . {bharadvaaja} \EN{0121750223}kaanyatra parimaanaani sa.nshayaM chhindhi me arthataH .. \SC.. \EN{0121750231}anantametad.h aakaashaM siddha chaarana sevitam.h . {bhR^igu} \EN{0121750233}ramyaM naanaa.a.ashrayaakiirnaM yasyaanto naadhigamyate .. \SC.. \EN{0121750241}uurdhvaM gateradhastaat.h tu chandraadityau na dR^ishyataH . \EN{0121750243}tatra devaaH svayaM diiptaa bhaasvaraashchaagni varchasaH .. \SC.. \EN{0121750251}te chaapyantaM na pashyanti nabhasaH prathita ojasaH . \EN{0121750253}durgamatvaad.h anantatvaad.h iti me viddhi maanada .. \SC.. \EN{0121750261}uparistoparistaat.h tu prajvaladbhiH svayaM prabhaiH . \EN{0121750263}niruddhametad.h aakaashamaprameyaM surairapi .. \SC.. \EN{0121750271}pR^ithivyante samudraastu samudraante tamaH smR^itam.h . \EN{0121750273}tamaso.ante jalaM praahurjalasyaante agnireva cha .. \SC.. \EN{0121750281}rasaatalaante salilaM jalaante pannagaadhipaH . \EN{0121750283}tad.h ante punaraakaashamaakaashaante punarjalam.h .. \SC.. \EN{0121750291}evamantaM bhagavataH pramaanaM salilasya cha . \EN{0121750293}agni maaruta toyebhyo durGYeyaM daivatairapi .. \SC.. \EN{0121750301}agni maaruta toyaanaaM varnaaH ksiti talasya cha . \EN{0121750303}aakaasha sadR^ishaa hyete bhidyante tattva darshanaat.h .. \SC.. \EN{0121750311}pathanti chaiva munayaH shaastresu vividhesu cha . \EN{0121750313}trailokye saagare chaiva pramaanaM vihitaM yathaa . \EN{0121750315}adR^ishyaaya tvagamyaaya kaH pramaanaM udaaharet.h .. \SC.. \EN{0121750321}siddhaanaaM devataanaaM cha yadaa parimitaa gatiH . \EN{0121750323}tadaa gaunamanantasya naamaananteti vishrutam.h . \EN{0121750325}naamadheyaanuruupasya maanasasya mahaa.a.atmanaH .. \SC.. \EN{0121750331}yadaa tu divyaM tad.h ruupaM hrasate vardhate punaH . \EN{0121750333}ko.anyastad.h vedituM shakto yo.api syaat.h tadvidho.aparaH .. \SC.. \EN{0121750341}tataH puskarataH sR^istaH sarvaGYo muurtimaan.h prabhuH . \EN{0121750343}brahmaa dharmamayaH puurvaH prajaapatiranuttamaH .. \SC.. \EN{0121750351}puskaraad.h yadi saMbhuuto jyesthaM bhavati puskaram.h . {bha} \EN{0121750353}brahmaanaM puurvajaM chaaha bhavaan.h sa.ndehaiva me .. \SC.. \EN{0121750361}maanasasyeha yaa muurtirbrahmatvaM samupaagataa . {bh} \EN{0121750363}tasyaasana vidhaanaarthaM pR^ithivii padmaM uchyate .. \SC.. \EN{0121750371}kanikaa tasya padyasya merurgaganaM uchchhritaH . \EN{0121750373}tasya madhye sthito lokaan.h sR^ijate jagataH prabhuH .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0121760011}prajaa visargaM vividhaM kathaM sa sR^ijate prabhuH . {bharadvaaja} \EN{0121760013}meru madhye sthito brahmaa tad.h bruuhi dvija sattama .. \SC.. \EN{0121760021}prajaa visargaM vividhaM maanaso manasaa.asR^ijat.h . {bhR^igu} \EN{0121760023}sa.ndhuksanaarthaM bhuutaanaaM sR^istaM prathamato jalam.h .. \SC.. \EN{0121760031}yat.h praanaaH sarva bhuutaanaaM vardhante yena cha prajaaH . \EN{0121760033}parityaktaashcha nashyanti tenedaM sarvamaavR^itam.h .. \SC.. \EN{0121760041}pR^ithivii parvataa meghaa muurtimantashcha ye pare . \EN{0121760043}sarvaM tad.h vaarunaM GYeyamaapastastaMbhire punaH .. \SC.. \EN{0121760051}kathaM salilaM utpannaM kathaM chaivaagni maarutau . {bha} \EN{0121760053}kathaM cha medinii sR^istetyatra me sa.nshayo mahaan.h .. \SC..(ity) \EN{0121760061}brahma kalpe puraa brahman.h brahma R^isiinaaM samaagame . {bh} \EN{0121760063}loka saMbhava sa.ndehaH samutpanno mahaa.a.atmanaam.h .. \SC.. \EN{0121760071}te atisthan.h dhyaanamaalaMbya maunamaasthaaya nishchalaaH . \EN{0121760073}tyaktaahaaraaH pavanapaa divyaM varsa shataM dvijaaH .. \SC.. \EN{0121760081}tesaaM dharmamayii vaanii sarvesaaM shrotramaagamat.h . \EN{0121760083}divyaa sarasvatii tatra saMbabhuuva nabhastalaat.h .. \SC.. \EN{0121760091}puraa stimita niHshabdamaakaashamachalopamam.h . \EN{0121760093}nasta chandraarka pavanaM prasuptamiva saMbabhau .. \SC.. \EN{0121760101}tataH salilaM utpannaM tamasi ivaaparaM tamaH . \EN{0121760103}tasmaat.h cha salilotpiidaad.h udatishhThata maarutaH .. \SC.. \EN{0121760111}yathaa bhaajanamachchhidraM niHshabdamiva laksyate . \EN{0121760113}tat.h chaaMbhasaa puuryamaanaM sashaMbdaM kurute anilaH .. \SC.. \EN{0121760121}tathaa salila samruddhe nabhaso.ante nirantare . \EN{0121760123}bhittvaa.arnava talaM vaayuH samutpatati ghosavaan.h .. \SC.. \EN{0121760131}saisa charate vaayurarnavotpiida saMbhavaH . \EN{0121760133}aakaasha sthaanamaasaadya prashaantiM naadhigachchhati .. \SC.. \EN{0121760141}tasmin.h vaayvaMbu sa.ngharse diipta tejaa mahaa balaH . \EN{0121760143}praadurbhavatyuurdhva shikhaH kR^itvaa vitimiraM nabhaH .. \SC.. \EN{0121760151}agniH pavana samyuktaH khaat.h samutpatate jalam.h . \EN{0121760153}so.agnirmaaruta sa.nyogaad.h ghanatvaM upapadyate .. \SC.. \EN{0121760161}tasyaakaashe nipatitaH snehastishhThati yo.aparaH . \EN{0121760163}sa sa.nghaatatvamaapanno bhuumitvaM upagachchhati .. \SC.. \EN{0121760171}rasaanaaM sarva gandhaanaaM snehaanaaM praaninaaM tathaa . \EN{0121760173}bhuumiryoniriha GYeyaa yasyaaM sarvaM prasuuyate .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0121770011}ete te dhaatavaH paJNcha brahmaa yaan.h asR^ijat.h puraa . {bharadvaaja} \EN{0121770013}aavR^itaa yairime lokaa mahaa bhuutaabhisa.nGYitaiH .. \SC.. \EN{0121770021}yad.h aasR^ijat.h sahasraani bhuutaanaaM sa mahaa matiH . \EN{0121770023}paJNchaanaameva bhuutatvaM kathaM samupapadyate .. \SC.. \EN{0121770031}amitaanaaM mahaa shabdo yaanti bhuutaani saMbhavam.h . {bhR^igu} \EN{0121770033}tatastesaaM mahaa bhuuta shabdo.ayaM upapadyate .. \SC.. \EN{0121770041}chestaa vayuuH khamaakaasaM uusmaa.agniH salilaM dravaH . \EN{0121770043}pR^ithivii chaatra sa.nghaataH shariiraM paaJNcha bhautikam.h .. \SC.. \EN{0121770051}ityetaiH paJNchabhirbhuutairyuktaM sthaavara ja.ngamam.h . \EN{0121770053}shrotraM ghraanaM rasaH sparsho dR^istishchendriya sa.nGYitaaH .. \SC.. \EN{0121770061}paJNchabhiryadi bhuutaistu yuktaaH sthaavara ja.ngamaaH . {bha} \EN{0121770063}sthaavaraanaaM na dR^ishyante shariire paJNcha dhaatavaH .. \SC.. \EN{0121770071}anuusmanaamachestaanaaM ghanaanaaM chaiva tattvataH . \EN{0121770073}vR^iksaanaaM nopalabhyante shariire paJNcha dhaatavaH .. \SC.. \EN{0121770081}na shR^iNvanti na pashyanti na gandha rasa vedinaH . \EN{0121770083}na cha sparshaM vijaananti te kathaM paaJNcha bhautikaaH .. \SC.. \EN{0121770091}adravatvaad.h anagnitvaad.h abhaumatvaad.h avaayutaH . \EN{0121770093}aakaashasyaaprameyatvaad.h vR^iksaanaaM naasti bhautikam.h .. \SC.. \EN{0121770101}ghanaanaamapi vR^iksaanaamaakaasho.asti na sa.nshayaH . {bh} \EN{0121770103}tesaaM puspa phale vyaktirnityaM samupalabhyate .. \SC.. \EN{0121770111}uusmato glaana parnaanaaM tvak.h phalaM puspameva cha . \EN{0121770113}mlaayate chaiva shiitena sparshastenaatra vidyate .. \SC.. \EN{0121770121}vaayvagnyashani nispesaiH phala puspaM vishiiryate . \EN{0121770123}shrotrena gR^ihyate shabdastasmaat.h shR^iNvanti paadapaaH .. \SC.. \EN{0121770131}vallii vestayate vR^iksaM sarvatashchaiva gachchhati . \EN{0121770133}na hyadR^isteshcha maargo.asti tasmaat.h pashyanti paadapaaH .. \SC.. \EN{0121770141}punyaapunyaistathaa gandhairdhuupaishcha vividhairapi . \EN{0121770143}arogaaH puspitaaH santi tasmaat.h jighranti paadapaaH .. \SC.. \EN{0121770151}paadaiH salila paanaM cha vyaadhiinaamapi darshanam.h . \EN{0121770153}vyaadhi pratikriyatvaachcha vidyate rasanaM drume .. \SC.. \EN{0121770161}vaktrenotpala naalena yathordhvaM jalamaadadet.h . \EN{0121770163}tathaa pavana samyuktaH paadaiH pibati paadapaaH .. \SC.. \EN{0121770171}grahanaat.h sukha duHkhasya chhinnasya cha virohanaat.h . \EN{0121770173}jiivaM pashyaami vR^iksaanaamachaitanyaM na vidyate .. \SC.. \EN{0121770181}tena tat.h jalamaadattaM jarayatyagni maarutau . \EN{0121770183}aahaara pariNaamaat.h cha sneho vR^iddhishcha jaayate .. \SC.. \EN{0121770191}ja.ngamaanaaM cha sarvesaaM shariire paJNcha dhaatavaH . \EN{0121770193}pratyekashaH prabhidyante yaiH shariiraM vichestate .. \SC.. \EN{0121770201}tvak.h cha maa.nsaM tathaa.asthiini majjaa snaayu cha paJNchamam.h . \EN{0121770203}ityetad.h iha sa.nkhyaataM shariire pR^ithivii mayam.h .. \SC.. \EN{0121770211}tejo.agnishcha tathaa krodhashchaksusuusmaa tathaiva cha . \EN{0121770213}agnirjarayate chaapi paJNchaagneyaaH shariiriNaH .. \SC.. \EN{0121770221}shrotraM ghraanamathaasyaM cha hR^idayaM kosthameva cha . \EN{0121770223}aakaashaat.h praaninaamete shariire paJNcha dhaatavaH .. \SC.. \EN{0121770231}shlesmaa pittamatha svedo vasaa shonitameva cha . \EN{0121770233}ityaapaH paJNchadhaa dehe bhavanti praaninaaM sadaa .. \SC.. \EN{0121770241}praanaat.h praaniiyate praanii vyaanaad.h vyaayachchhate tathaa . \EN{0121770243}gachchhatyapaano.avaak.h chaiva samaano hR^idyavasthitha .. \SC.. \EN{0121770251}udaanaad.h uchchhvasiti cha pratibhedaat.h cha bhaasate . \EN{0121770253}ityete vaayavaH paJNcha chestayanti iha dehinam.h .. \SC.. \EN{0121770261}bhuumergandha gunaan.h vetti rasaM chaadbhyaH shariiravaan.h . \EN{0121770263}jyotispashyati chaksusbhyaaM sparshaM vetti cha vaayunaa .. \SC.. \EN{0121770271}tasya gandhasya vaksyaami vistaraabhihitaan.h gunaan.h . \EN{0121770273}istashchaanista gandhashcha madhuraH katureva cha .. \SC.. \EN{0121770281}nirhaarii sa.nhataH snigdho ruukso vishadaiva cha . \EN{0121770283}evaM navavidho GYeyaH paarthivo gandha vistaraH .. \SC.. \EN{0121770291}shabdaH sparshashcha ruupaM cha rasashchaapaaM gunaaH smR^itaaH . \EN{0121770293}rasa GYaanaM tu vaksyaami tan.h me nigadataH shR^iNu .. \SC.. \EN{0121770301}raso bahu vidhaH proktaH suuribhiH prathitaatmabhiH . \EN{0121770303}madhuro lavanastiktaH kasaayo.amlaH katustathaa . \EN{0121770305}esa shhaDvidha vistaaro raso vaari mayaH smR^itaH .. \SC.. \EN{0121770311}shabdaH sparshashcha ruupaM cha tri gunaM jyotisuchyate . \EN{0121770313}jyotispashyati ruupaani ruupaM cha bahudhaa smR^itam.h .. \SC.. \EN{0121770321}hrasvo diirghastathaa sthuulashchaturasro.anu vR^ittavaan.h . \EN{0121770323}shuklaH kR^isnastathaa rakto niilaH piito.arunastathaa . \EN{0121770325}evaM dvaadasha vistaaro jyotii ruupa guna smR^itaH .. \SC.. \EN{0121770331}shabda sparshau tu viGYeyau dvi guno vaayuruchyate . \EN{0121770333}vaayavyastu gunaH sparshaH sparshashcha bahudhaa smR^itaH .. \SC.. \EN{0121770341}kathinashchikkanaH shlaksnaH pichchhalo mR^idu daarunaH . \EN{0121770343}usnaH shiitaH sukho duHkhaH snigdho vishadaiva cha . \EN{0121770345}evaM dvaadasha vistaaro vaayavyo gunochyate .. \SC.. \EN{0121770351}tatraika gunamaakaashaM shabdaityeva tat.h smR^itam.h . \EN{0121770353}tasya shabdasya vaksyaami vistaraM vividhaatmakam.h .. \SC.. \EN{0121770361}shhaDja R^isabha gaandhaarau madhyamaH paJNchamastathaa . \EN{0121770363}dhaivatashchaapi viGYeyastathaa chaapi nisaadakaH .. \SC.. \EN{0121770371}esa sapta vidhaH prokto gunaakaasha laksanaH . \EN{0121770373}traisvaryena tu sarvatra sthito.api patahaadisu .. \SC.. \EN{0121770381}aakaashajaM shabdamaahurebhirvaayu gunaiH saha . \EN{0121770383}avyaahataishchetayate na vetti visamaagataiH .. \SC.. \EN{0121770391}aapyaayante cha te nityaM dhaatavastaistu dhaatubhiH . \EN{0121770393}aapo.agnirmaarutashchaiva nityaM jaagrati dehisu .. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0121780011}paarthivaM dhaatumaashritya shaariiro.agniH kathaM bhavet.h . {bharadvaaja} \EN{0121780013}avakaasha vishesena kathaM vartayate anilaH .. \SC.. \EN{0121780021}vaayorgatimahaM brahman.h kiirtayisyaami te anagha . {bhR^igu} \EN{0121780023}praaninaamanilo dehaan.h yathaa chestayate balii .. \SC.. \EN{0121780031}shrito muurdhaanamagnistu shariiraM paripaalayan.h . \EN{0121780033}praano muurdhani chaagnau cha vartamaano vichestate .. \SC.. \EN{0121780041}sa jantuH sarva bhuutaatmaa purusaH sa sanaatanaH . \EN{0121780043}mano buddhiraha.nkaaro bhuutaani visayaashcha saH .. \SC.. \EN{0121780051}evaM tviha sa sarvatra praanena paripaalyate . \EN{0121780053}pR^isthatashcha samaanena svaaM svaaM gatiM upaashritaH .. \SC.. \EN{0121780061}vasti muulaM gudaM chaiva paavakaM cha samaashritaH . \EN{0121780063}vahan.h muutraM puriisaM chaapyapaanaH parivartate .. \SC.. \EN{0121780071}prayatne karmani bale yaikastrisu vartate . \EN{0121780073}udaanaiti taM praahuradhyaatma viduso janaaH .. \SC.. \EN{0121780081}sa.ndhisvapi cha sarvesu sa.nnivistastathaa.anilaH . \EN{0121780083}shariiresu manusyaanaaM vyaanaityupadishyate .. \SC.. \EN{0121780091}dhaatusvagnistu vitataH samaanena samiiritaH . \EN{0121780093}rasaan.h dhaatuu.nshcha dosaa.nshcha vartayann.h avatishhThati .. \SC.. \EN{0121780101}apaana praanayormadhye praanaapaana samaahitaH . \EN{0121780103}samanvitaH svadhisthaanaH samyak.h pachati paavakaH .. \SC.. \EN{0121780111}aasyaM hi paayu samyuktamante syaad.h guda sa.nGYitam.h . \EN{0121780113}srotastasmaat.h prajaayante sarva srotaa.nsi dehinaam.h .. \SC.. \EN{0121780121}praanaanaaM sa.nnipaataachcha sa.nnipaataH prajaayate . \EN{0121780123}uusmaa chaagniriti GYeyo yo.annaM pachati dehinaam.h .. \SC.. \EN{0121780131}agni vega vahaH praano gudaante pratihanyate . \EN{0121780133}sordhvamaagamya punaH samutksipati paavakam.h .. \SC.. \EN{0121780141}pakvaashayastvadho naabheruurdhvamaamaashayaH sthitaH . \EN{0121780143}naabhi madhye shariirasya sarve praanaaH samaahitaaH .. \SC.. \EN{0121780151}prasR^itaa hR^idayaat.h sarve tiryak.h uurdhamadhastathaa . \EN{0121780153}vahantyanna rasaannaadyo.adasha praana prachoditaaH .. \SC.. \EN{0121780161}esa maargo.atha yogaanaaM yena gachchhanti tat.h padam.h . \EN{0121780163}jita klamaasanaa dhiiraa muurdhanyaatmaanamaadadhuH .. \SC.. \EN{0121780171}evaM sarvesu vihitaH praanaapaanesu dehinaam.h . \EN{0121780173}tasmin.h sthito nityamagniH sthaalyaamiva samaahitaH .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0121790011}yadi praanaayate vaayurvaayureva vichestate . {bharadvaaja} \EN{0121790013}shvasityaabhaasate chaiva tasmaat.h jiivo nirarthakaH .. \SC.. \EN{0121790021}yadyuusma bhaavaagneyo vahninaa pachyate yadi . \EN{0121790023}agnirjarayate chaiva tasmaat.h jiivo nirarthakaH .. \SC.. \EN{0121790031}jantoH pramiiyamaanasya jiivo naivopalabhyate . \EN{0121790033}vaayureva jahaatyenaM uusma bhaavashcha nashyati .. \SC.. \EN{0121790041}yadi vaatopamo jiivaH sa.nshleso yadi vaayunaa . \EN{0121790043}vaayu mandalavad.h dR^ishyo gachchhet.h saha marut.h ganaH .. \SC.. \EN{0121790051}shleso yadi cha vaatena yadi tasmaat.h pranashyati . \EN{0121790053}mahaa.arnava vimuktatvaad.h anyat.h salila bhaajanam.h .. \SC.. \EN{0121790061}kuupe vaa salilaM dadyaat.h pradiipaM vaa hutaashane . \EN{0121790063}praksiptaM nashyati ksipraM yathaa nashyatyasau tathaa .. \SC.. \EN{0121790071}paJNcha saadhaarane hyasmin.h shariire jiivitaM kutaH . \EN{0121790073}yesaamanyatara tyaagaachchaturnaaM naasti sa.ngrahaH .. \SC.. \EN{0121790081}nashyantyaapo hyanaahaaraad.h vaayuruchchhvaasa nigrahaat.h . \EN{0121790083}nashyate kostha bhedaat.h khamagnirnashyatyabhojanaat.h .. \SC.. \EN{0121790091}vyaadhi vrana parikleshairmedinii chaiva shiiryate . \EN{0121790093}piiDite anyatare hyesaaM saghaato yaati paJNchadhaa .. \SC.. \EN{0121790101}tasmin.h paJNchatvamaapanne jiivaH kimanudhaavati . \EN{0121790103}kiM vedayati vaa jiivaH kiM shR^iNoti braviiti vaa .. \SC.. \EN{0121790111}esaa gauH para lokasthaM taarayisyati maamiti . \EN{0121790113}yo dattvaa mriyate jantuH saa gauH kaM taarayisyati .. \SC.. \EN{0121790121}gaushcha pratigrahiitaa cha daataa chaiva samaM yadaa . \EN{0121790123}ihaiva vilayaM yaanti kutastesaaM samaagamaH .. \SC.. \EN{0121790131}vihagairupayuktasya shailaagraat.h patitasya vaa . \EN{0121790133}agninaa chopayuktasya kutaH sa.njiivanaM punaH .. \SC.. \EN{0121790141}chhinnasya yadi vR^iksasya na muulaM pratirohati . \EN{0121790143}biijaanyasya pravartante mR^itaH kva punaresyati .. \SC.. \EN{0121790151}biija maatraM puraa sR^istaM yad.h etat.h parivartate . \EN{0121790153}mR^itaa mR^itaaH pranashyanti biijaad.h biijaM pravartate .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0121800011}na pranaasho.asti jiivaanaaM dattasya cha kR^itasya cha . {bhR^igu} \EN{0121800013}yaati dehaantaraM praanii shariiraM tu vishiiryate .. \SC.. \EN{0121800021}na shariiraashrito jiivastasmin.h naste pranashyati . \EN{0121800023}yathaa samitsu dagdhaasu na pranashyati paavakaH .. \SC.. \EN{0121800031}agneryathaa tathaa tasya yadi naasho na vidyate . {bharadvaaja} \EN{0121800033}indhanasyopayogaante sa chaagnirnopalabhyate .. \SC.. \EN{0121800041}nashyati ityeva jaanaami shaantamagnimanindhanam.h . \EN{0121800043}gatiryasya pramaanaM vaa sa.nsthaanaM vaa na dR^ishyate .. \SC.. \EN{0121800051}samidhaaM upayogaante sann.h evaagnirna dR^ishyate . {bh} \EN{0121800053}aakaashaanugatatvaadd.h hi durgrahaH sa niraashrahaH .. \SC.. \EN{0121800061}tathaa shariira sa.ntyaage jiivo hyaakaashavat.h sthitaH . \EN{0121800063}na gR^ihyate susuuksmatvaad.h yathaa jyotisna sa.nshayaH .. \SC.. \EN{0121800071}praanaan.h dhaarayate hyagniH sa jiivopadhaaryataam.h . \EN{0121800073}vaayu sa.ndhaarano hyagnirnashyatyuchchhvaasa nigrahaat.h .. \SC.. \EN{0121800081}tasmin.h naste shariiraagnau shariiraM tad.h achetanam.h . \EN{0121800083}patitaM yaati bhuumitvamayanaM tasya hi ksitiH .. \SC.. \EN{0121800091}ja.ngamaanaaM hi sarvesaaM sthaavaraanaaM tathaiva cha . \EN{0121800093}aakaashaM pavano.abhyeti jyotistamanugachchhati . \EN{0121800095}tatra trayaanaamekatvaM dvayaM bhuumau pratisthitam.h .. \SC.. \EN{0121800101}yatra khaM tatra pavanastatraagniryatra maarutaH . \EN{0121800103}amuurtayaste viGYeyaa.a.apo muurtaastathaa ksitiH .. \SC.. \EN{0121800111}yadyagni maarutau bhuumiH khamaapashcha shariirisu . {bha} \EN{0121800113}jiivaH kiM laksanastatretyetad.h aachaksva me anagha .. \SC.. \EN{0121800121}paJNchaatmake paJNcha ratau paJNcha viGYaana samyute . \EN{0121800123}shariire praaninaaM jiivaM GYaatumichchhaami yaadR^isham.h .. \SC.. \EN{0121800131}maa.nsa shonita sa.nghaate medaH snaayvasthi sa.nchaye . \EN{0121800133}bhidyamaane shariire tu jiivo naivopalabhyate .. \SC.. \EN{0121800141}yadyajiivaM shariiraM tu paJNcha bhuuta samanvitam.h . \EN{0121800143}shaariire maanase duHkhe kastaaM vedayate rujam.h .. \SC.. \EN{0121800151}shR^iNoti kathitaM jiivaH karnaabhyaaM na shR^iNoti tat.h . \EN{0121800153}maha R^ise manasi vyagre tasmaat.h jiivo nirarthakaH .. \SC.. \EN{0121800161}sarvaM pashyati yad.h dR^ishyaM mano yuktena chaksusaa . \EN{0121800163}manasi vyaakule tadd.h hi pashyann.h api na pashyati .. \SC.. \EN{0121800171}na pashyati na cha bruute na shR^iNoti na jighrati . \EN{0121800173}na cha sparsha rasau vetti nidraa vasha gataH punaH .. \SC.. \EN{0121800181}hR^isyati krudhyati cha kaH shochatyudvijate cha kaH . \EN{0121800183}ichchhati dhyaayati dvesti vaachamiirayate cha kaH .. \SC.. \EN{0121800191}na paJNcha saadhaaranamatra ki.nchit.h shariirameko vahate antaraatmaa . {bh} \EN{0121800193}sa vetti gandhaa.nshcha rasaan.h shrutiM cha sparshaM cha ruupaM cha gunaashcha ye anye.. \SC.. \EN{0121800201}paJNchaatmake paJNcha guna pradarshii sa sarva gaatraanugato.antaraatmaa . \EN{0121800203}sa vetti duHkhaani sukhaani chaatra tad.h viprayogaat.h tu na vetti dehaH .. \SC.. \EN{0121800211}yadaa na ruupaM na sparsho nosma bhaavashcha paavake . \EN{0121800213}tadaa shaante shariiraagnau dehaM tyaktvaa sa nashyati .. \SC.. \EN{0121800221}ap mayaM sarvamevedamaapo muurtiH shariiriNaam.h . \EN{0121800223}tatraatmaa maanaso brahmaa sarva bhuutesu loka kR^it.h .. \SC.. \EN{0121800231}aatmaanaM taM vijaaniihi sarva loha hitaatmakam.h . \EN{0121800233}tasmin.h yaH sa.nshrito dehe hyap binduriva puskare .. \SC.. \EN{0121800241}ksetraGYaM taM vijaaniihi nityaM loka hitaatmakam.h . \EN{0121800243}tamo rajashcha sattvaM cha viddhi jiiva gunaan.h imaan.h .. \SC.. \EN{0121800251}sachetanaM jiiva gunaM vadanti sa chestate chestayate cha sarvam.h . \EN{0121800253}tataH paraM ksetravidaM vadanti praavatayad.h yo bhuvanaani sapta .. \SC.. \EN{0121800261}na jiiva naasho.asti hi deha bhede mithyaitad.h aahurmR^itaityabuddhaaH . \EN{0121800263}jiivastu dehaantaritaH prayaati dashaardhataivaasya shariira bhedaH .. \SC.. \EN{0121800271}evaM sarvesu bhuutesu guudhashcharati saMvR^itaH . \EN{0121800273}dR^ishyate tvagryayaa buddhyaa suuksmayaa tattva darshibhiH .. \SC.. \EN{0121800281}taM puurvaapara raatresu yuGYaanaH satataM budhaH . \EN{0121800283}laghvaahaaro vishuddhaatmaa pashyatyaatmaanamaatmani .. \SC.. \EN{0121800291}chittasya hi prasaadena hitvaa karma shubhaashubham.h .(maiup) \EN{0121800293}prasannaatmaa.a.atmani sthitvaa sukhamaksayamashnute .. \SC.. \EN{0121800301}maanaso.agniH shariiresu jiivaityabhidhiiyate . \EN{0121800303}sR^istiH prajaapateresaa bhuutaadhyaatma vinishchaye .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0121810011}asR^ijad.h braahmanaan.h eva puurvaM brahmaa prajaapatiH . {bhR^igu} \EN{0121810013}aatma tejo.abhinirvR^ittaan.h bhaaskaraagni sama prabhaan.h .. \SC.. \EN{0121810021}tataH satyaM cha dharmaM cha tapo brahma cha shaashvatam.h . \EN{0121810023}aachaaraM chaiva shauchaM cha svargaaya vidadhe prabhuH .. \SC.. \EN{0121810031}deva daanava gandharva daityaasura mahoragaaH . \EN{0121810033}yaksa raaskasa naagaashcha pishaachaa manujaastathaa .. \SC.. \EN{0121810041}braahmanaaH ksatriyaa vaishyaaH shuudraashcha dvija sattama . \EN{0121810043}ye chaanye bhuuta sa.nghaanaaM sa.nghaastaa.nshchaapi nirmame .. \SC.. \EN{0121810051}braahmanaanaaM sito varnaH ksatriyaanaaM tu lohitaH . \EN{0121810053}vaishyaanaaM piitako varnaH shuudraanaamasitastathaa .. \SC.. \EN{0121810061}chaaturvarnyasya varnena yadi varno vibhajyate . {bha} \EN{0121810063}sarvesaaM khalu varnaanaaM dR^ishyate varna sa.nkaraH .. \SC.. \EN{0121810071}kaamaH krodho bhayaM lobhaH shokashchintaa ksudhaa shramaH . \EN{0121810073}sarvesaaM naH prabhavati kasmaad.h varno vibhajyate .. \SC.. \EN{0121810081}sveda mutra puriisaani shlesmaa pittaM sashonitam.h . \EN{0121810083}tanuH ksarati sarvesaaM kasmaad.h varno vibhajyate .. \SC.. \EN{0121810091}ja.ngamaanaamasa.nkhyeyaaH sthaavaraanaaM cha jaatayaH . \EN{0121810093}tesaaM vividha varnaanaaM kuto varna vinishchayaH .. \SC.. \EN{0121810101}na visheso.asti varnaanaaM sarvaM braahmamidaM jagat.h . {bh} \EN{0121810103}brahmanaa puurva sR^istaM hi karmabhirvarnataaM gatam.h .. \SC.. \EN{0121810111}kaama bhoga priyaastiiksnaaH krodhanaaH priya saahasaaH . \EN{0121810113}tyakta sva dharmaa raktaa.ngaaste dvijaaH ksatrataaM gataaH .. \SC.. \EN{0121810121}gosu vR^ittidM samaadhaaya piitaaH kR^isyupajiivinaH . \EN{0121810123}svadharmaM naanutisthanti te dvijaa vaishyataaM gataaH .. \SC.. \EN{0121810131}hi.nsaa.anR^ita priyaa lubdhaaH sarva karmopajiivinaH . \EN{0121810133}kR^isnaaH shaucha paribhrasta te dvijaaH shuudrataaM gataaH .. \SC.. \EN{0121810141}ityetairkarmabhirvyastaa dvijaa varnaantaraM gataaH . \EN{0121810143}dharmo yaGYa kriyaa chaisaaM nityaM na pratisidhyate .. \SC.. \EN{0121810151}varnaashchatvaaraite hi yesaaM braahmii sarasvatii . \EN{0121810153}vihitaa brahmanaa puurvaM lobhaat.h tvaGYaanataaM gataaH .. \SC.. \EN{0121810161}braahmanaa dharma tantrasthaastapastesaaM na nashyati . \EN{0121810163}brahma dhaarayataaM nityaM vrataani niyamaa.nstathaa .. \SC.. \EN{0121810171}brahma chaitat.h puraa sR^istaM ye na jaanantyatadvidaH . \EN{0121810173}tesaaM bahu vidhaastvanyaastatra tatra hi jaatayaH .. \SC.. \EN{0121810181}pishaachaa raaksasaaH pretaa bahudhaa mlechchha jaatayaH . \EN{0121810183}pranasta GYaana viGYaanaaH svachchhandaachaara chestitaaH .. \SC.. \EN{0121810191}prajaa braahmana sa.nskaaraaH sva dharma kR^ita nishchayaaH . \EN{0121810193}R^isibhiH svena tapasaa sR^ijyante chaapare paraiH .. \SC.. \EN{0121810201}aadi deva samudbhuutaa brahma muulaa.aksayaa.avyayaa . \EN{0121810203}saa sR^istirmaanasii naama dharma tantra paraayanaa .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0121820011}braahmanaH kena bhavati ksatriyo vaa dvijottama . {bharadvaaja} \EN{0121820013}vaishyaH shuudrashcha vipra R^ise tad.h bruuhi vadataaM vara .. \SC.. \EN{0121820021}jaata karmaadibhiryastu sa.nskaaraiH sa.nskR^itaH shuchiH . {bhR^igu} \EN{0121820023}vedaadhyayana saMpannaH saH sukarmasvavasthitaH .. \SC.. \EN{0121820031}shauchaachaara sthitaH samyak.h vighasaasii guru priyaH . \EN{0121820033}nitya vratii satya paraH sa vai braahmanochyate .. \SC.. \EN{0121820041}satyaM daanaM damo drohaanR^isha.nsyaM ksamaa ghR^inaa . \EN{0121820043}tapashcha dR^ishyate yatra sa braahmanaiti smR^itaH .. \SC.. \EN{0121820051}ksatrajaM sevate karma vedaadhyayana sammataH . \EN{0121820053}daanaadaana ratiryashcha sa vai ksatriyochyate .. \SC.. \EN{0121820061}kR^isi go rakshya vaanijyaM yo vishatyanishaM shuchiH . \EN{0121820063}vedaadhyayana saMpannaH sa vaishyaiti sa.nGYitaH .. \SC.. \EN{0121820071}sarva bhaksa ratirnityaM sarva karma karo.ashuchiH . \EN{0121820073}tyakta vedastvanaachaaraH sa vai shuudraiti smR^itaH .. \SC.. \EN{0121820081}shuudre chaitad.h bhavet.h laksyaM dvije chaitat.h na vidyate . \EN{0121820083}na vai shuudro bhavet.h shuudro braahmano na cha braahmanaH .. \SC.. \EN{0121820091}sarvopaayaistu lobhasya krodhasya cha vinigrahaH . \EN{0121820093}etat.h pavitraM GYaatavyaM tathaa chaivaatma sa.nyamaH .. \SC.. \EN{0121820101}nityaM krodhaat.h tapo rakshet.h shriyaM raksheta matsaraat.h . \EN{0121820103}vidyaaM maanaavamaanaabhyaamaatmaanaM tu pramaadataH .. \SC.. \EN{0121820111}yasya sarve samaaraMbhaa niraashiirbandhanaastviha . \EN{0121820113}tyaage yasya hutaM sarvaM sa tyaagii sa cha buddhimaan.h .. \SC.. \EN{0121820121}ahi.nsraH sarva bhuutaanaaM maitraayana gatashcharet.h . \EN{0121820123}avisraMbhe na gantavyaM visraMbhe dhaarayet.h manaH .. \SC.. \EN{0121820131}parigrahaan.h parityajya bhaved.h buddhyaa jitendriyaH . \EN{0121820133}ashokaM sthaanamaatisthed.h iha chaamutra chaabhayam.h .. \SC.. \EN{0121820141}tapo nityena daantena muninaa sa.nyataatmanaa . \EN{0121820143}ajitaM jetu kaamena bhaavyaM sa.ngesvasa.nginaa .. \SC.. \EN{0121820151}indriyairgR^ihyate yad.h yat.h tat.h tad.h vyaktamiti sthitiH . \EN{0121820153}avyaktamiti viGYeyaM li.nga graahyamatiindriyam.h .. \SC.. \EN{0121820161}manaH praane nigR^ihniiyaat.h praanaM brahmnani dhaarayet.h . \EN{0121820163}nirvaanaad.h eva nirvaano na cha ki.nchid.h vichintayet.h . \EN{0121820165}sukhaM vai braahmano brahma sa vai tenaadhigachchhati .. \SC.. \EN{0121820171}shauchena satataM yuktastathaa.a.achaara samanvitaH . \EN{0121820173}saanukroshashcha bhuutesu tad.h dvijaatisu laksanam.h .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0121830011}satyaM brahma tapaH satyaM satyaM sR^ijati cha prajaaH . {bhR^igu} \EN{0121830013}satyena dhaaryate lokaH svargaM satyena gachchhati .. \SC.. \EN{0121830021}anR^itaM tamaso ruupaM tamasaa niiyate hyadhaH . \EN{0121830023}tamo grastaa na pashyanti prakaashaM tamasaa.a.avR^itam.h .. \SC.. \EN{0121830031}svargaH prakaashaityaahurnarakaM tamaiva cha . \EN{0121830033}satyaanR^itaat.h tad.h ubhayaM praapyate jagatiicharaiH .. \SC.. \EN{0121830041}tatra tvevaM vidhaa vR^ittirloke satyaanR^itaa bhavet.h . \EN{0121830043}dharmaadharmau prakaashashcha tamo duHkhaM sukhaM tathaa .. \SC.. \EN{012183}5 1 tatra yat.h satyaM sa dharmo yo dharmaH sa prakaasho yaH prakaashastat.h sukhamiti . \EN{012183}5 2 tatra yad.h anR^itaM so.adhamo yo.adharmastat.h tamo yat.h tamastad.h duHkhamiti .. \SC.. \EN{012183}6 atrochyate . \EN{0121830061}shaariirairmaanasairduHkhairH sukhairshchaapyasukhodayaiH . \EN{0121830063}loka sR^istiM prapashyanto na muhyanti vichaksanaaH .. \SC.. \EN{0121830071}tatra duHkha vimoksaarthaM prayateta vichaksanaH . \EN{0121830073}sukhaM hyanityaM bhuutaanaamiha loke paratra cha .. \SC.. \EN{0121830081}raahu grastasya somasya yathaa jyotsnaa na bhaasate . \EN{0121830083}tathaa tamo.abhibhuutaanaaM bhuutaanaaM bhrashyate sukham.h .. \SC.. %\EN{12}183 9 1 tat.h khalu dvividhaM sukhaM uchyate shaariiraM maanasaM cha . %\EN{12}183 9 2 iha khalvamusmi.nshcha loke sarvaaraMbha pravR^ittayaH sukhaarthaa.abhidhiiyante . %\EN{12}183 9 3 na hyatastrivarga phalaM vishistataramasti .. \SC.. %\EN{12}183 9 4 saisa kaamyo guna visheso dharmaarthayoraaraMbhastadd.h heturasyotpattiH sukha prayojanaa .. \SC.. %\EN{