%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %aashramavaasika parva.n \EN{0150010011}praapya raajyaM mahaa bhaagaaH paaNDavaa me pitaamahaaH . {j} \EN{0150010013}kathamaasan.h mahaa raaje dhR^itaraashhTre mahaatmani .. \SC.. \EN{0150010021}sa hi raajaa hataamaatyo hata putro naraashrayaH . \hash \EN{0150010023}kathamaasiidd.h hataaishvaryo gaandhaarii cha yashasvinii .. \SC.. \EN{0150010031}kiyantaM chaiva kaalaM te pitaro mama puurvakaaH . \EN{0150010033}sthitaa raajye mahaatmaanastan.h me vyaakhyaatumarhasi .. \SC.. \EN{0150010041}praapya raajyaM mahaatmaanaH paaNDavaa hata shatravaH . {vai} \EN{0150010043}dhR^itaraashhTraM puraskR^itya pR^ithiviiM paryapaalayan.h .. \SC.. \EN{0150010051}dhR^itaraashhTraM upaatishhThad.h viduraH sa.njayastathaa . \EN{0150010053}yuyutsushchaapi medhaavii vaishyaa putraH sa kauravaH .. \SC.. \EN{0150010061}paaNDavaH sarva kaaryaaNi saMpR^ichchhanti sma taM nR^ipam.h . \hash \EN{0150010063}chakrustenaabhyanuGYaataa varshhaaNi dasha paJNcha cha .. \SC.. \EN{0150010071}sadaa hi gatvaa te viiraaH paryupaasanta taM nR^ipam.h . \EN{0150010073}paadaabhivandanaM kR^itvaa dharma raaja mate sthitaaH . \EN{0150010075}te muurdhni samupaaghraataaH sarva kaaryaaNi chakrire .. \SC.. \EN{0150010081}kunti bhoja sutaa chaiva gandhaariimanvavartata . \EN{0150010083}draupadii cha subhadraa cha yaashchaanyaaH paaNDava striyaH . \EN{0150010085}samaaM vR^ittimavartanta tayoH shvashroryathaa vidhi .. \SC.. \EN{0150010091}shayanaani mahaarhaaNi vaasaa.nsyaabharaNaani cha . \EN{0150010093}raajaarhaaNi cha sarvaaNi bhakshya bhojyaanyanekashaH . \EN{0150010095}yudhishhThiro mahaa raaja dhR^itaraashhTre abhyupaaharat.h .. \SC.. \EN{0150010101}tathaiva kuntii gaandhaaryaaM guru vR^ittimavartata . \EN{0150010103}viduraH sa.njayashchaiva yuyutsushchaiva kauravaH . \EN{0150010105}upaasate sma taM vR^iddhaM hata putraM janaadhipam.h .. \SC..10 \EN{0150010111}syaalo druNasya yashchaiko dayito braahmaNo mahaan.h . \EN{0150010113}sa cha tasmin.h maheshhvaasaH kR^ipaH samabhavat.h tadaa .. \SC.. \EN{0150010121}vyaasasya bhagavaan.h nityaM vaasaM chakre nR^ipeNa ha . \EN{0150010123}kathaaH kurvan.h puraaNa R^ishhirdeva R^ishhi nR^ipa rakshasaam.h .. \SC.. \EN{0150010131}dharma yuktaani kaaryaaNi vyavayhaaraanvitaani cha . \EN{0150010133}dhR^itaraashhTraabhyanuGYaato vidurastaanyakaarayat.h .. \SC.. \EN{0150010141}saamantebhyaH priyaaNyasya kaaryaaNi suguruuNyapi . \EN{0150010143}praapyante arthaiH sulaghubhiH prabhaavaad.h vidurasya vai .. \SC.. \EN{0150010151}akarod.h bandha mokshaa.nshcha vadhyaanaaM mokshaNaM tathaa . \EN{0150010153}na cha dharmaatmajo raajaa kadaachit.h ki.nchid.h abraviit.h .. \SC.. \EN{0150010161}vihaara yaatraasu punaH kuru raajo yudhishhThiraH . \EN{0150010163}sarvaan.h kaamaan.h mahaa tejaaH pradadaavaMbikaa sute .. \SC.. \EN{0150010171}aaraalikaaH suupa kaaraa raaga khaaNDavikaastathaa . \EN{0150010173}upaatishhThanta raajaanaM dhR^itaraashhTraM yathaa puraa .. \SC.. \EN{0150010181}vaasaa.nsi cha mahaa.arhaaNi maalyaani vividhaani cha . \EN{0150010183}upaajahruryathaa nyaayaM dhR^itaraashhTrasya paaNDavaaH .. \SC.. \EN{0150010191}maireyaM madhu maa.nsaani paanakaani laghuuni cha . \EN{0150010193}chitraan.h bhakshya vikaaraa.nshcha chakrurasya yathaa puraa .. \SC.. \EN{0150010201}ye chaapi pR^ithivii paalaaH samaajagmuH samantataH . \EN{0150010203}upaatishhThanta te sarve kauravendraM yathaa puraa .. \SC..20 \EN{0150010211}kuntii cha draupadii chaiva saatvatii chaiva bhaaminii . \EN{0150010213}uluupii naaga kanyaa cha devii chitra.ngadaa tathaa .. \SC.. \EN{0150010221}dhR^ishhTa ketoshcha bhaginii jaraa sandhasya chaatmajaa . \EN{0150010223}ki.nkaraaH smopatishhThanti sarvaaH subalajaaM tathaa .. \SC.. \hash \EN{0150010231}yathaa putra viyukto.ayaM na ki.nchid.h duHkhamaapnuyaat.h . \EN{0150010233}iti raajan.h vashaad.h bhraatR^In.h nityameva yudhishhThiraH .. \SC.. \EN{0150010241}evaM te dharma raajasya shrutvaa vachanamarthavat.h . \EN{0150010243}savisheshhamavartanta bhiimamekaM vinaa tadaa .. \SC.. \hash \EN{0150010251}na hi tat.h tasya viirasya hR^idayaad.h apasarpati . \EN{0150010253}dhR^itaraashhTrasya durbuddheryad.h vR^ittaM dyuuta kaaritam.h .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0150020011}evaM saMpuujito raajaa paaNDavairaMbikaa sutaH . {vai} \EN{0150020013}vijahaara yathaa puurvaM R^ishhibhiH paryupaasitaH .. \SC.. \EN{0150020021}brahma deyaagra haaraa.nshcha pradadau sa kuru udvahaH . \EN{0150020023}tachcha kuntii suto raajaa sarvamevaanvamodata .. \SC.. \EN{0150020031}aanR^isha.nsya paro raajaa priiyamaaNo yudhishhThiraH . \EN{0150020033}uvaacha sa tadaa bhraatR^IR^in.h amaatyaa.nshcha mahii patiH .. \SC.. \EN{0150020041}mayaa chaiva bhavadbhishcha maanyaishha naraadhipaH . \hash \EN{0150020043}nideshe dhR^itaraashhTrasya yaH sthaasyati sa me suhR^it.h . \EN{0150020045}vipariitashcha me shatrurnirasyashcha bhaven.h naraH .. \SC.. \EN{0150020051}paridR^ishhTeshhu chaahaHsu putraaNaaM shraaddha karmaNi . \EN{0150020053}dadaatu raajaa sarveshhaaM yaavad.h asya chikiirshhitam.h .. \SC.. \EN{0150020061}tataH sa raajaa kauravyo dhR^itaraashhTro mahaa manaaH . \EN{0150020063}braahmaNebhyo mmahaa.arhebhyo dadau vittaanyanekashaH .. \SC.. \EN{0150020071}dharma raajashcha bhiimashcha savya saachii yamaavapi . \EN{0150020073}tat.h sarvamanvavartanta dhR^itaraashhTra vyapekshayaa .. \SC.. \EN{0150020081}kathaM nu raajaa vR^iddhaH san.h putra shoka samaahataH . \hash \EN{0150020083}shokamasmat.h kR^itaM praapya na mriyeteti chintyate .. \SC.. \EN{0150020091}yaavadd.h hi kuru mukhyasya jiivat.h putrasya vai sukham.h . \hash \EN{0150020093}babhuuva tad.h avaapnotu bhogaa.nshcheti vyavasthitaaH .. \SC.. \EN{0150020101}tataste sahitaaH sarve bhraataraH paJNcha paaNDavaaH . \EN{0150020103}tathaa shiilaaH samaatasthurdhR^itaraashhTrasya shaasane .. \SC..10 \EN{0150020111}dhR^itaraashhTrashcha taan.h viiraan.h viniitaan.h vinaye sthitaan.h . \EN{0150020113}shishhya vR^ittau sthitaan.h nityaM guruvat.h paryapashyata .. \SC.. \EN{0150020121}gaandhaarii chaiva putraaNaaM vividhaiH shraaddha karmabhiH . \EN{0150020123}aanR^ishhyamagamat.h kaamaan.h viprebhyaH pratipaadya vai .. \SC.. \EN{0150020131}evaM dharma bhR^itaaM shreshhTho dharma raajo yudhishhThiraH . \EN{0150020133}bhraatR^ibhiH sahito dhiimaan.h puujayaamaasa taM nR^ipam.h .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0150030011}sa raajaa sumahaa tejaa vR^iddhaH kuru kulodvahaH . {vai} \EN{0150030013}naapashyata tadaa ki.nchid.h apriyaM paaNDu nandane .. \SC.. \EN{0150030021}vartamaaneshhu sad.h vR^ittiM paaNDaveshhu mahaatmasu . \EN{0150030023}priitimaan.h abhavad.h raajaa dhR^itaraashhTro.aMbikaa sutaH .. \SC.. \EN{0150030031}saubaleyii cha gaandhaarii putra shokamapaasya tam.h . \EN{0150030033}sadaiva priitimatyaasiit.h tanayeshhu nijeshhviva .. \SC.. \EN{0150030041}priyaaNyeva tu kauravyo naapriyaaNi kuru udvaha . \EN{0150030043}vaichitraviirye nR^ipatau samaacharati nityadaa .. \SC.. \EN{0150030051}yad.h yad.h bruute cha ki.nchit.h saa dhR^itaraashhTro naraadhipaH . \EN{0150030053}guru vaa laghu vaa kaaryaM gaandhaarii cha yashasvinii .. \SC.. \EN{0150030061}tat.h sa raajaa mahaa raaja paaNNDavaanaaM dhuraM dharaH . \EN{0150030063}puujayitvaa vachastat.h tad.h akaarshhiit.h para viirahaa .. \SC.. \EN{0150030071}tena tasyaabhavat.h priito vR^ittena sa naraadhipaH . \EN{0150030073}anvatapyachcha sa.nsmR^itya putraM mandamachetasam.h .. \SC.. \EN{0150030081}sadaa cha praatarutthaaya kR^ita japyaH shuchirnR^ipaH . \EN{0150030083}aashaaste paaNDu putraaNaaM samareshhvaparaajayam.h .. \SC.. \EN{0150030091}braahmaNaan.h vaachayitvaa cha hutvaa chaiva hutaashanam.h . \EN{0150030093}aayushhyaM paaNDu putraaNaamaashaaste sa naraadhipaH .. \SC.. \EN{0150030101}na taaM priitiM maraamaapa putrebhyaH sa mahii patiH . \EN{0150030103}yaaM priitiM paaNDu putrebhyaH samavaapa tadaa nR^ipaH .. \SC..10 \EN{0150030111}braahmaNaanaaM cha vR^iddhaanaaM kshatriyaaNaaM cha bhaarata . \EN{0150030113}tathaa viT shuudra sa.nghaanaamabhavat.h supriyastadaa .. \SC.. \EN{0150030121}yachcha ki.nchit.h puraa paapaM dhR^itaraashhTra sutaiH kR^itam.h . \EN{0150030123}akR^itvaa hR^idi tad.h raajaa taM nR^ipaM so.anvavartata .. \SC.. \EN{0150030131}yashcha kashchin.h naraH ki.nchid.h apriyaM chaaMbikaa sute . \EN{0150030133}kurute dveshhyataameti sa kaunteyasya dhiimataH .. \SC.. \EN{0150030141}na raaGYo dhR^itaraashhTrasya na cha duryodhanasya vai . \EN{0150030143}uvaacha dushhkR^itaM ki.nchid.h yudhishhThira bhayaan.h naraH .. \SC.. \EN{0150030151}dhR^ityaa tushhTo narendrasya gaandhaarii vidurastathaa . \EN{0150030153}shauchena chaajaata shatrorna tu bhiimasya shatruhan.h .. \SC.. \EN{0150030161}anvavartata bhiimo.api nishhTanan.h dharmajaM nR^ipam.h . \EN{0150030163}dhR^itaraashhTraM cha saMprekshya sadaa bhavati durmanaaH .. \SC.. \EN{0150030171}raajaanamanuvartantaM dharma putraM mahaa matim.h . \EN{0150030173}anvavartata kauravyo hR^idayena paraan.h mukhaH .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0150040011}yudhishhThirasya nR^ipate duryodhana pitustathaa . {vai} \EN{0150040013}naantaraM dadR^ishuu raajan.h purushhaaH praNayaM prati .. \SC.. \EN{0150040021}yadaa tu kauravo raajaa putraM sasmaara baalisham.h . \EN{0150040023}tadaa bhiimaM hR^idaa raajann.h apadhyaati sa paarthivaH .. \SC.. \EN{0150040031}tathaiva bhiima seno.api dhR^ItaraashhTraM janaadhipam.h . \EN{0150040033}naamarshhayata raajendra sadaivaatushhTavadd.h hR^idaa .. \SC.. \EN{0150040041}aprakaashaanyapriyaaNi chakaaraasya vR^ikodaraH . \EN{0150040043}aaGYaaM pratyaharachchaapi kR^itakaiH purushhaiH sadaa .. \SC.. \EN{0150040051}atha bhiimaH suhR^in.h madhye baahu shabdaM tathaa.akarot.h . \EN{0150040053}sa.nshrave dhR^itaraashhTrasya gaandhaaryaashchaapyamarshhaNaH .. \SC.. \EN{0150040061}smR^itvaa duryodhanaM shatruM karNa duHshaasanaavapi . \EN{0150040063}provaachaatha susamrabdho bhiimaH sa parushhaM vachaH .. \SC.. \EN{0150040071}andhasya nR^ipateH putraa mayaa parigha baahunaa . \EN{0150040073}niitaa lokamamuM sarve naanaa shastraatta jiivitaaH .. \SC.. \EN{0150040081}imau tau parigha prakhyau bhujau mama duraasadau . \EN{0150040083}yayorantaramaasaadya dhaartaraashhTraaH kshayaM gataaH .. \SC.. \EN{0150040091}taavimau chandanenaaktau vandaniiyau cha me bhujau . \EN{0150040093}yaabhyaaM duryodhano niitaH kshayaM sasuta baandhavaH .. \SC.. \EN{0150040101}etaashchaanyaashcha vividhaaH shalya bhuutaa janaadhipaH . \EN{0150040103}vR^ikodarasya taa vaachaH shrutvaa nirvedamaagamat.h .. \SC..10 \EN{0150040111}saa cha buddhimatii devii kaala paryaaya vedinii . \EN{0150040113}gaandhaarii sarva dharmaGYaa taanyaliikaani shushruve .. \SC.. \EN{0150040121}tataH paJNcha dashe varshhe samatiite naraadhipaH . \EN{0150040123}raajaa nirvedamaapede bhiima vaag.h baaNa piiDitaH .. \SC.. \EN{0150040131}naanvabudhyata tad.h raajaa kuntii putro yudhishhThiraH . \EN{0150040133}shvetaashvo vaa.atha kuntii vaa draupadii va yashasvinii .. \SC.. \EN{0150040141}maadrii putrau cha bhiimasya chittaGYaavanvamodataam.h . \EN{0150040143}raaGYastu chittaM rakshantau nochatuH ki.nchid.h apriyam.h .. \SC.. \EN{0150040151}tataH samaanayaamaasa dhR^itaraashhTraH suhR^ijjanam.h . \EN{0150040153}baashhpa sa.ndigdhamatyarthamidamaaha vacho bhR^isham.h .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0150050011}viditaM bhavataametad.h yathaa vR^ittaH kuru kshayaH . {DhR^i} \EN{0150050013}mamaaparaadhaat.h tat.h sarvamiti GYeyaM tu kauravaaH .. \SC.. \EN{0150050021}yo.ahaM dushhTa matiM muuDhaM GYaatiinaaM bhaya vardhanam.h . \EN{0150050023}duryodhanaM kauravaaNaamaadhipatye abhyashhechayam.h .. \SC.. \EN{0150050031}yachchaahaM vaasudevasya vaakyaM naashraushhamarthavat.h . \EN{0150050033}vadhyataaM saadhvayaM paapaH saamaatyaiti durmatiH .. \SC.. \EN{0150050041}putra sneaabhibhuutashcha hita mukto maniishhibhiH . \EN{0150050043}vidureNaatha bhiishhmeNa droNena cha kR^ipeNa cha .. \SC.. \EN{0150050051}pade pade bhagavataa vyaasena cha mahaatmanaa . \EN{0150050053}sa.njayenaatha gaandhaaryaa tad.h idaM tapyate adya maam.h .. \SC.. \EN{0150050061}yachchaahaM paaNDu putreNa guNavatsu mahaatmasu . \EN{0150050063}na dattavaan.h shriyaM diiptaaM pitR^i paitaamahiimimaam.h .. \SC.. \EN{0150050071}vinaashaM pashyamaano hi sarva raaGYaaM gadaa.agrajaH . \EN{0150050073}etat.h shreyaH sa paramamamanyata janaardanaH .. \SC.. \EN{0150050081}so.ahametaanyaliikaani nivR^ittaanyaatmanaH sadaa . \EN{0150050083}hR^idaye shalya bhuutaani dhaarayaami sahasrashaH .. \SC.. \EN{0150050091}visheshhatastu dahyaami varshhaM paJNcha dashaM hi vai . \EN{0150050093}asya paapasya shuddhyarthaM niyato.asmi sudurmatiH .. \SC.. \EN{0150050101}chaturthe niyate kaale kadaachid.h api chaashhTame . \EN{0150050103}tR^ishhNaa vinayanaM bhuJNje gaandhaarii veda tan.h mama .. \SC..10 \EN{0150050111}karotyaahaaramiti maaM sarvaH parijanaH sadaa . \EN{0150050113}yudhishhThira bhayaad.h vetti bhR^ishaM tapyati paaNDavaH .. \SC.. \EN{0150050121}bhuumau shaye japya paro darbheshhvajina saMvR^itaH . \EN{0150050123}niyama vyapadeshena gaandhaarii cha yashasvinii .. \SC.. \EN{0150050131}hataM putra shataM shuuraM sa.ngraameshhvapalaayinam.h . \EN{0150050133}naanutapyaami tachchaahaM kshatra dharmaM hi taM viduH . \EN{0150050135}ityuktvaa dharma raajaanamabhyabhaashhata kauravaH .. \SC.. \EN{0150050141}bhadraM te yaadavii maatarvaakyaM chedaM nibodha me . \EN{0150050143}sukhamasmyushhitaH putra tvayaa suparipaalitaH .. \SC.. \EN{0150050151}mahaa daanaani dattaani shraaddhaani cha punaH punaH . \EN{0150050153}prakR^ishhTaM me vayaH putra puNyaM chiirNaM yathaa balam.h . \EN{0150050155}gaandhaarii hata putreyaM dhairyeNodiikshate cha maam.h .. \SC.. \EN{0150050161}draupadyaa hyapakartaarastava chaaishvarya haariNaH . \EN{0150050163}samatiitaa nR^isha.nsaaste dharmeNa nihataa yudhi .. \SC.. \EN{0150050171}na teshhu pratikartavyaM pashyaami kuru nandana . \EN{0150050173}sarve shastra jitaam.h.N llokaan.h gataaste abhimukhaM hataaH .. \SC.. \EN{0150050181}aatmanastu hitaM mukhyaM pratikartavyamadya me . \EN{0150050183}gaandhaaryaashchaiva raajendra tad.h anuGYaatumarhasi .. \SC.. \EN{0150050191}tvaM hi dharma bhR^itaaM shreshhThaH satataM dharma vatsalaH . \EN{0150050193}raajaa guruH praaNa bhR^itaaM tasmaad.h etad.h braviimyaham.h .. \SC.. \EN{0150050201}anuGYaatastvayaa viira sa.nshrayeyaM vanaanyaham.h . \EN{0150050203}chiira valkala bhR^id.h raajan.h gaandhaaryaa sahito.anayaa . \EN{0150050205}tavaashishhaH prayuJNjaano bhavishhyaami vane charaH .. \SC..20 \EN{0150050211}uchitaM naH kule taata sarveshhaaM bharata R^ishhabha . \EN{0150050213}putreshhvaishvaryamaadhaaya vayaso.ante vanaM nR^ipa .. \SC.. \EN{0150050221}tatraahaM vaayu bhaksho vaa niraahaaro.api vaa vasan.h . \EN{0150050223}patnyaa sahaanayaa viira charishhyaami tapaH param.h .. \SC.. \EN{0150050231}tvaM chaapi phala bhaak.h taata tapasaH paarthivo hyasi . \EN{0150050233}phala bhaajo hi raajaanaH kalyaaNasyetarasya vaa .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0150060011}na maaM priiNayate raajyaM tvayyevaM duHkhite nR^ipa . \hash {y} \EN{0150060013}dhin.h maamastu sudurbuddhiM raajya saktaM pramaadinam.h .. \SC.. \EN{0150060021}yo.ahaM bhavantaM duHkhaartaM upavaasa kR^ishaM nR^ipa . \EN{0150060023}yataahaaraM kshiti shayaM naavindaM bhraatR^ibhiH saha .. \SC.. \EN{0150060031}aho.asmi vaJNchito muuDho bhavataa guuDha buddhinaa . \EN{0150060033}vishvaasayitvaa puurvaM maaM yad.h idaM duHkhamashnuthaaH .. \SC.. \EN{0150060041}kiM me raajyena bhogairvaa kiM yaGYaiH kiM sukhena vaa . \EN{0150060043}yasya me tvaM mahii paala duHkhaanyetaanyavaaptavaan.h .. \SC.. \EN{0150060051}piiDitaM chaapi jaanaami raajyamaatmaanameva cha . \EN{0150060053}anena vachasaa tubhyaM duHkhitasya janeshvara .. \SC.. \EN{0150060061}bhavaan.h pitaa bhavaan.h maataa bhavaan.h naH paramo guruH . \EN{0150060063}bhavataa viprahiiNaa hi kva nu tishhThaamahe vayam.h .. \SC.. \EN{0150060071}auraso bhavataH putro yuyutsurnR^ipa sattama . \EN{0150060073}astu raajaa mahaa raaja yaM chaanyaM manyate bhavaan.h .. \SC.. \EN{0150060081}ahaM vanaM gamishhyaami bhavaan.h raajyaM prashaastvidam.h . \EN{0150060083}na maamayashasaa dagdhaM bhuuyastvaM dagdhumarhasi .. \SC.. \EN{0150060091}naahaM raajaa bhavaan.h raajaa bhavataa paravaan.h aham.h . \EN{0150060093}kathaM guruM tvaaM dharmaGYamanuGYaatumihotsahe .. \SC.. \EN{0150060101}na manyurhR^idi naH kashchid.h duryodhana kR^ite anagha . \EN{0150060103}bhavitavyaM tathaa tadd.h hi vayaM te chaiva mohitaaH .. \SC..10 \EN{0150060111}vayaM hi putraa bhavato yathaa duryodhanaadayaH . \EN{0150060113}gaandhaarii chaiva kuntii cha nirvesheshhe mate mama .. \SC.. \EN{0150060121}sa maaM tvaM yadi raajendra parityajya gamishhyasi . \EN{0150060123}pR^ishhThatastvaa.anuyaasyaami satyenaatmaanamaalabhe .. \SC.. \EN{0150060131}iyaM hi vasu saMpuurNaa mahii saagara mekhalaa . \EN{0150060133}bhavataa viprahiiNasya na me priiti karii bhavet.h .. \SC.. \EN{0150060141}bhavadiiyamidaM sarvaM shirasaa tvaaM prasaadaye . \EN{0150060143}tvad.h adhiinaaH sma raajendra vyetu te maanaso jvaraH .. \SC.. \hash \EN{0150060151}bhavitavyamanupraaptaM manye tvaaM tajjanaadhipa . \hash \EN{0150060153}dishhTyaa shushruushhamaaNastvaaM mokshyaami manaso jvaram.h .. \SC.. \EN{0150060161}taapasye me manastaata vartate kuru nandana . {DhR^i} \EN{0150060163}uchitaM hi kule asmaakamaraNya gamanaM prabho .. \SC.. \EN{0150060171}chiramasmyushhitaH putra chiraM shushruushhitastvayaa . \EN{0150060173}vR^iddhaM maamabhyanuGYaatuM tvamarhasi janaadhipa .. \SC.. \EN{0150060181}ityuktvaa dharma raajaanaM vepamaanaH kR^itaaJNjalim.h . {vai} \EN{0150060183}uvaacha vachanaM raajaa dhR^itaraashhTro.aMbikaa sutaH .. \SC.. \EN{0150060191}sa.njayaM cha mahaa maatraM kR^ipaM chaapi mahaa ratham.h . \EN{0150060193}anunetumihechchhaami bhavadbhiH pR^ithivii patim.h .. \SC.. \EN{0150060201}glaayate me mano hi idaM mukhaM cha parishushhyati . \EN{0150060203}vayasaa cha prakR^ishhTena vaag.h vyaayaamena chaiva hi .. \SC..20 \EN{0150060211}ityuktvaa sa tu dharmaatmaa vR^iddho raajaa kuru udvahaH . \EN{0150060213}gaandhaariiM shishriye dhiimaan.h sahasaiva gataasuvat.h .. \SC.. \EN{0150060221}taM tu dR^ishhTvaa tathaa.a.asiinaM nishcheshhTaM kuru paarthivam.h . \EN{0150060223}aartiM raajaa yayau tuurNaM kaunteyaH para viirahaa .. \SC.. \EN{0150060231}yasya naaga sahasreNa dasha sa.nkhyena vai balam.h . {y} \EN{0150060233}so.ayaM naariiM upaashritya shete raajaa gataasuvat.h .. \SC.. \EN{0150060241}aayasii pratimaa yena bhiima senasya vai puraa . \EN{0150060243}chuurNii kR^itaa balavataa sa balaarthii shritaH striyam.h .. \SC.. \EN{0150060251}dhig.h astu maamadharmaGYaM dhig.h buddhiM dhik.h cha me shrutam.h . \hash \EN{0150060253}yat.h kR^ite pR^ithivii paalaH shete ayamatathochitaH .. \SC.. \EN{0150060261}ahamapyupavatsyaami yathaivaayaM gururmama . \EN{0150060263}yadi raajaa na bhu.nkte ayaM gaandhaarii cha yashasvinii .. \SC.. \EN{0150060271}tato.asya paaNinaa raajaa jala shiitena paaNDavaH . {vai} \EN{0150060273}uro mukhaM cha shanakaiH paryamaarjata dharmavit.h .. \SC.. \EN{0150060281}tena ratna oshhadhimataa puNyenacha sugandhinaa . \EN{0150060283}paaNi sparshena raaGYastu raajaa sa.nGYaamavaapa ha .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0150070011}spR^isha maaM paaNinaa bhuuyaH parishhvaja cha paaNDava . {DhR^i} \EN{0150070013}jiivaami iva hi sa.nsparshaat.h tava raajiiva lochana .. \SC.. \EN{0150070021}muurdhaanaM cha tavaaghraatumichchhaami manujaadhipa . \EN{0150070023}paaNibhyaaM cha parisprashhTuM praaNaa hi na jahurmama .. \SC.. \EN{0150070031}ashhTamo hyadya kaalo.ayamaahaarasya kR^itasya me . \EN{0150070033}yenaahaM kuru shaarduula na shaknomi vicheshhTitum.h .. \SC.. \EN{0150070041}vyaayaamashchaayamatyarthaM kR^itastvaamabhiyaachataa . \EN{0150070043}tato glaana manaastaata nashhTa sa.nGYaivaabhavam.h .. \SC.. \hash \EN{0150070051}tavaamR^ita samasparshaM hasta sparshamimaM vibho . \EN{0150070053}labdhvaa sa.njiivito.asmi iti manye kuru kulodvaha .. \SC.. \EN{0150070061}evaM uktastu kaunteyaH pitraa jyeshhThena bhaarata . {vai} \EN{0150070063}pasparsha sarva gaatreshhu sauhaardaat.h taM shanaistadaa .. \SC.. \EN{0150070071}upalabhya tatha praaNaan.h dhR^itaraashhTro mahii patiH . \EN{0150070073}baahubhyaaM saMparishhvajya muurdhnyaajighrata paaNDavam.h .. \SC.. \EN{0150070081}viduraadayashcha te sarve rurudurduHkhitaa bhR^isham.h . \EN{0150070083}atiduHkhaachcha raajaanaM nochuH ki.nchana paaNDavaaH .. \SC.. \EN{0150070091}gaandhaarii tveva dharmaGYaa manasodvahatii bhR^isham.h . \EN{0150070093}duHkhaanyavaarayad.h raajan.h maivamityeva chaabraviit.h .. \SC.. \EN{0150070101}itaraastu striyaH sarvaaH kuntyaa saha suduHkhitaaH . \EN{0150070103}netrairaagata vikleshaiH parivaarya sthitaa.abhavan.h .. \SC..10 \hash \EN{0150070111}athaabraviit.h punarvaakyaM dhR^itaraashhTro yudhishhThiram.h . \EN{0150070113}anujaaniihi maaM raaja.nstaapasye bharata R^ishhabha .. \SC.. \EN{0150070121}glaayate me manastaata bhuuyo bhuuyaH prajalpataH . \EN{0150070123}na maamataH paraM putra parikleshhTumihaarhasi .. \SC.. \EN{0150070131}tasmi.nstu kauravendre taM tathaa bruvati paaNDavam.h . \EN{0150070133}sarveshhaamavarodhaanaamaarta naado mahaan.h abhuut.h .. \SC.. \EN{0150070141}dR^ishhTvaa kR^ishaM vivarNaM cha raajaanamatathochitam.h . \EN{0150070143}upavaasa parishraantaM tvag.h asthi parivaaritam.h .. \SC.. \EN{0150070151}dharma putraH sa pitaraM parishhvajya mahaa bhujaH . \EN{0150070153}shokajaM baashhpaM utsR^ijya punarvachanamabraviit.h .. \SC.. \EN{0150070161}na kaamaye nara shreshhTha jiivitaM pR^ithiviiM tathaa . \EN{0150070163}yathaa tava priyaM raaja.nshchikiirshhaami paraM tapa .. \SC.. \EN{0150070171}yadi tvahamanugraahyo bhavato dayito.api vaa . \EN{0150070173}kriyataaM taavad.h aahaarastato vetsyaamahe vayam.h .. \SC.. \hash \EN{0150070181}tato.abraviin.h mahaa tejaa dharma putraM sa paarthivaH . \EN{0150070183}anuGYaatastvayaa putra bhuJNjiiyaamiti kaamaye .. \SC.. \EN{0150070191}iti bruvati raajendre dhR^itaraashhTre yudhishhThiram.h . \EN{0150070193}R^ishhiH satyavatii putro vyaaso.abhyetya vacho.abraviit.h .. \SC.. (iti)\medskip\hrule\medskip %19 \hash \EN{0150080011}yudhishhThira mahaa baaho yad.h aaha kuru nandanaH . \hash {vyaasa} \EN{0150080013}dhR^itaraashhTro mahaatmaa tvaaM tat.h kurushhvaavvichaarayan.h .. \SC.. \EN{0150080021}ayaM hi vR^iddho nR^ipatirhata putro visheshhataH . \hash \EN{0150080023}nedaM kR^ichchhraM chirataraM sahed.h iti matirmama .. \SC.. \EN{0150080031}gaandhaarii cha mahaa bhaagaa praaGYaa karuNa vedinii . \EN{0150080033}putra shokaM mahaa raaja dhairyeNodvahate bhR^isham.h .. \SC.. \EN{0150080041}ahaamapyetad.h eva tvaaM braviimi kuru me vachaH . \EN{0150080043}ajuGYaaM labhataaM raajaa maa vR^itheha marishhyati .. \SC.. \EN{0150080051}raaja R^ishhiiNaaM puraaNaanaamanuyaatu gatiM nR^ipaH . \EN{0150080053}raaja R^ishhiiNaaM hi sarveshhaamante vanaM upaashrayaH .. \SC.. \EN{0150080061}ityuktaH sa tadaa raajaa vyaasenaadbhuta karmaNaa . \hash {vai} \EN{0150080063}pratyuvaacha mahaa tejaa dharma raajo yudhishhThiraH .. \SC.. \EN{0150080071}bhagavaan.h eva no maanyo bhagavaan.h eva no guruH . \EN{0150080073}bhagavaan.h asya raajyasya kulasya cha paraayaNam.h .. \SC.. \EN{0150080081}ahaM tu putro bhagavaan.h pitaa raajaa gurushcha me . \EN{0150080083}nidesha vartii cha pituH putro bhavati dharmataH .. \SC.. \EN{0150080091}ityuktaH sa tu taM praaha vyaaso dharma bhR^itaaM varaH . \EN{0150080093}yudhishhThiraM mahaa tejaaH punareva vishaaM pate .. \SC.. \EN{0150080101}evametan.h mahaa baaho yathaa vadasi bhaarata . \EN{0150080103}raajaa.ayaM vR^iddhataaM praaptaH pramaaNe parame sthitaH .. \SC..10 \EN{0150080111}so.ayaM mayaa.abhyanuGYaatastvayaa cha pR^ithivii pate . \EN{0150080113}karotu svamabhipraaya maa.asya vighna karo bhava .. \SC.. \EN{0150080121}eshhaiva paro dharmo raaja R^ishhiiNaaM yudhishhThira . \EN{0150080123}samare vaa bhaven.h mR^ityurvane vaa vidhi puurvakam.h .. \SC.. \EN{0150080131}pitraa tu tava raajendra paaNDunaa pR^ithivii kshitaa . \EN{0150080133}shishhya bhuutena raajaa.ayaM guruvat.h paryupaasitaH .. \SC.. \EN{0150080141}kratubhirdakshiNaavadbhiranna parvata shobhitaiH . \EN{0150080143}mahadbhirishhTaM bhogashcha bhuktaash putrashcha paalitaaH .. \SC.. \EN{0150080151}putra sa.nsthaM cha vipulaM raajyaM viproshhite tvayi . \hash \EN{0150080153}trayodasha samaa bhuktaM dattaM cha vividhaM vasu .. \SC.. \hash \EN{0150080161}tvayaa chaayaM nara vyaaghra guru shushruushhayaa nR^ipaH . \EN{0150080163}aaraadhitaH sabhR^ityena gaandhaarii cha yashasvinii .. \SC.. \EN{0150080171}anujaaniihi pitaraM samayo.asya tapo vidhau . \EN{0150080173}na manyurvidyate chaasya susuukshmo.api yudhishhThira .. \SC.. \EN{0150080181}etaavad.h uktvaa vachanamanuGYaapya cha paarthivam.h . \EN{0150080183}tathaa.astviti cha tenoktaH kaunteyena yayau vanam.h .. \SC.. \EN{0150080191}gate bhagavati vyaase raajaa paaNDu sutastataH . \EN{0150080193}provaacha pitaraM vR^iddhaM mandaM mandamivaanataH .. \SC.. \EN{0150080201}yad.h aaha bhagavaan.h vyaaso yachchaapi bhavato matam.h . \EN{0150080203}yad.h aaha cha maheshhvaasaH kR^ipo viduraiva cha .. \SC..20 \hash \EN{0150080211}yuyutsuH sa.njayashchaiva tat.h kartaa.asmyahamaJNjasaa . \EN{0150080213}sarve hyete anumaanyaa me kulasyaasya hitaishhiNaH .. \SC.. \EN{0150080221}idaM tu yaache nR^ipate tvaamahaM shirasaa nataH . \EN{0150080223}kriyataaM taavad.h aahaarastato gachchhaashramaM prati .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0150090011}tato raaGYaa.abhyanuGYaato dhR^itaraashhTraH prataapavaan.h . {vai} \EN{0150090013}yayau sva bhavanaM raajaa gaandhaaryaa.anugatastadaa .. \SC.. \EN{0150090021}manda praaNa gatirdhiimaan.h kR^ichchhraad.h iva samuddharan.h . \EN{0150090023}padaatiH sa mahii paalo jiirNo gaja patiryathaa .. \SC.. \EN{0150090031}tamanvagachchhad.h viduro vidvaan.h suutashcha sa.njayaH . \EN{0150090033}sa chaapi parameshhvaasaH kR^ipaH shaaradvatastathaa .. \SC.. \EN{0150090041}sa pravishya gR^ihaM raajaa kR^ita puurvaahNika kriyaH . \EN{0150090043}tarpayitvaa dvija shreshhThaan.h aahaaramakarot.h tadaa .. \SC.. \EN{0150090051}gaandhaarii chaiva dharmaGYaa kuntyaa saha manasvinii . \EN{0150090053}vadhuubhirupachaareNa puujitaa.abhu.nkta bhaarata .. \SC.. \hash \EN{0150090061}kR^itaahaaraM kR^itaahaaraaH sarve te viduraadayaH . \EN{0150090063}paaNDavaashcha kuru shreshhThaM upaatishhThanta taM nR^ipam.h .. \SC.. \EN{0150090071}tato.abraviin.h mahaa raaja kuntii putraM upahvare . \EN{0150090073}nishhaNNaM paaNinaa pR^ishhThe sa.nspR^ishann.h aMbikaa sutaH .. \SC.. \EN{0150090081}apramaadastvayaa kaaryaH sarvathaa kuru nandana . \EN{0150090083}ashhTaa.nge raaja shaarduula raajye dharma puraskR^ite .. \SC.. \EN{0150090091}tat.h tu shakyaM yathaa taata rakshituM paaNDu nandana . \EN{0150090093}raajyaM dharmaM cha kaunteya vidvaan.h asi nibodha tat.h .. \SC.. \EN{0150090101}vidyaa vR^iddhaan.h sadaiva tvaM upaasiithaa yudhishhThira . \EN{0150090103}shR^iNuyaaste cha yad.h bruuyuH kuryaashchaivaavichaarayan.h .. \SC..10 \EN{0150090111}praatarutthaaya taan.h raajan.h puujayitvaa yathaa vidhi . \EN{0150090113}kR^itya kaale samutpanne pR^ichchhethaaH kaaryamaatmanaH .. \SC.. \EN{0150090121}te tu sammaanitaa raaja.nstvayaa raajya hitaarthinaa . \EN{0150090123}pravakshyanti hitaM taata sarvaM kaurava nandana .. \SC.. \EN{0150090131}indriyaaNi cha sarvaaNi vaajivat.h paripaalaya . \EN{0150090133}hitaaya vai bhavishhyanti rakshitaM draviNaM yathaa .. \SC.. \EN{0150090141}amaatyaan.h upadhaa.atiitaan.h pitR^i paitaamahaan.h shuchiin.h . \EN{0150090143}daantaan.h karmasu sarveshhu mukhyaan.h mukhyeshhu yojayeH .. \SC.. \EN{0150090151}chaarayethaashcha satataM chaarairavviditaiH paraan.h . \EN{0150090153}pariikshitairbahu vidhaM sva raashhTreshhu pareshhu cha .. \SC.. \EN{0150090161}puraM cha te suguptaM syaad.h dR^iDha praakaara toraNam.h . \EN{0150090163}aTTaaTTaalaka saMbaadhaM shhaT pathaM sarvato disham.h .. \SC.. \EN{0150090171}tasya dvaaraaNi kaaryaaNi paryaaptaani bR^ihanti cha . \EN{0150090173}sarvataH suvibhaktaani yantrairaarakshitaani cha .. \SC.. \hash \EN{0150090181}purushhairalamarthaGYairviditaiH kula shiilataH . \EN{0150090183}aatmaa cha rakshyaH satataM bhojanaadishhu bhaarata .. \SC.. \EN{0150090191}vihaaraahaara kaaleshhu maalya shayyaa.a.asaneshhu cha . \EN{0150090193}striyashcha te suguptaaH syurvR^iddhairaaptairadhishhThitaaH . \EN{0150090195}shiilavadbhiH kuliinaishcha vidvadbhishcha yudhishhThira .. \SC.. \EN{0150090201}mantriNashchaiva kurviithaa dvijaan.h vidyaa vishaaradaan.h . \EN{0150090203}viniitaa.nshcha kuliinaa.nshcha dharmaartha kushalaan.h R^ijuun.h .. \SC..20 \EN{0150090211}taiH saardhaM mantrayethaastvaM naatyarthaM bahubhiH saha . \hash \EN{0150090213}samastairapi cha vyastairvyapadeshena kenachit.h .. \SC.. \EN{0150090221}susaMvR^itaM mantra gR^ihaM sthalaM chaaruhya mantrayeH . \EN{0150090223}araNye niHshalaake vaa na cha raatrau katha.nchana .. \SC.. \EN{0150090231}vaanaraaH pakshiNashchaiva ye manushhyaanukaariNaH . \EN{0150090233}sarve mantra gR^ihe varjyaa ye chaapi jaDa pa.ngukaaH .. \SC.. \EN{0150090241}mantra bhede hi ye doshhaa bhavanti pR^ithivii kshitaam.h . \EN{0150090243}na te shakyaaH samaadhaatuM katha.nchid.h iti me matiH .. \SC.. \EN{0150090251}doshhaa.nshcha mantra bhedeshhu bruuyaastvaM mantri maNDale . \EN{0150090253}abhede cha guNaan.h raajan.h punaH punarariM dama .. \SC.. \EN{0150090261}paura jaanapadaanaaM cha shauchaashauchaM yudhishhThiraH . \EN{0150090263}yathaa syaad.h viditaM raaja.nstathaa kaaryamariM dama .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0150100011}vyavahaaraashcha te taata nityamaaptairadhishhThitaaH . {DhR^i} \EN{0150100013}yojyaastushhTairhitai raajan.h nityaM chaarairanushhThitaaH .. \SC.. \EN{0150100021}parimaaNaM viditvaa cha daNDaM daNDyeshhu bhaarata . \EN{0150100023}praNayeyuryathaa nyaayaM purushhaaste yudhishhThira .. \SC.. \EN{0150100031}aadaana ruchayashchaiva para daaraabhimarshanaH . \EN{0150100033}ugra daNDa pradhaanaashcha mithyaa vyaahaariNastathaa .. \SC.. \EN{0150100041}aakroshhTaarashcha lubdhaashcha hantaaraH saahasa priyaaH . \EN{0150100043}sabhaa vihaara bhettaaro varNaanaaM cha praduushhakaaH . \EN{0150100045}hiraNya daNDyaa vadhyaashcha kartavyaa desha kaalataH .. \SC.. \EN{0150100051}praatareva hi pashyethaa ye kuryurvyaya karma te . \EN{0150100053}ala.nkaaramatho bhojyamatordhvaM samaachareH .. \SC.. \hash \EN{0150100061}pashyethaashcha tato yodhaan.h sadaa tvaM pariharshhayan.h . \EN{0150100063}duutaanaaM cha charaaNaaM cha pradoshhaste sadaa bhavet.h .. \SC.. \EN{0150100071}sadaa chaapara raatraM te bhavet.h kaaryaartha nirNaye . \EN{0150100073}madhya raatre vihaaraste madhyaahne cha sadaa bhavet.h .. \SC.. \EN{0150100081}sarve tvaatyayikaaH kaalaaH kaaryaaNaaM bharata R^ishhabha . \EN{0150100083}tathaivaala.nkR^itaH kaale tishhThethaa bhuuri rakshiNaH . \EN{0150100085}chakravat.h karmaNaaM taatha paryaayo hyeshha nityashaH .. \SC.. \EN{0150100091}koshasya sa.nchchaye yatnaM kurviithaa nyaayataH sadaa . \EN{0150100093}dvividhasya mahaa raaja vipariitaM vivarjayeH .. \SC.. \EN{0150100101}chaarairviditvaa shatruu.nshcha ye te raajyaantaraayiNaH . \EN{0150100103}taan.h aaptaiH purushhairduuraad.h ghaatayethaaH parasparam.h .. \SC..10 \EN{0150100111}karma dR^ishhTyaa.atha bhR^ityaa.nstvaM varayethaaH kuru udvaha . \EN{0150100113}kaarayethaashcha karmaaNi yuktaayuktairadhishhThitaiH .. \SC.. \EN{0150100121}senaa praNetaa cha bhavet.h tava taata dR^iDha vrataH . \EN{0150100123}shuuraH klesha sahashchaiva priyashcha tava maanavaH .. \SC.. \EN{0150100131}sarve jaanapadaashchaiva tava karmaaNi paaNDava . \EN{0150100133}paurogavaashcha sabhyaashcha kuryurye vyavahaariNaH .. \SC.. \EN{0150100141}sva randhraM para randhraM cha sveshhu chaiva pareshhu cha . \EN{0150100143}upalakshayitavyaM te nityameva yudhishhThira .. \SC.. \EN{0150100151}deshaantarasthaashcha naraa vikraantaaH sarva karmasu . \EN{0150100153}maatraabhiranuruupaabhiranugraahyaa hitaastvayaa .. \SC.. \EN{0150100161}guNaarthinaaM guNaH kaaryo vidushhaaM te janaadhipa . \EN{0150100163}avichaalyaashcha te te syuryathaa merurmahaa giriH .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0150110011}maNDalaani cha budhyethaaH pareshhaamaatmanastathaa . {DhR^i} \EN{0150110013}udaasiina guNaanaaM cha madhyamaanaaM tathaiva cha .. \SC.. \EN{0150110021}chaturNaaM shatru jaataanaaM sarveshhaamaatataayinaam.h . \EN{0150110023}mitraM chaamitra mitraM cha boddhavyaM te ari karshana .. \SC.. \EN{0150110031}tathaa.amaatyaa jana padaa durgaaNi vishhamaaNi cha . \EN{0150110033}balaanicha kuru shreshhTha bhavantyeshhaaM yathechchchhakam.h .. \SC.. \EN{0150110041}te cha dvaadasha kaunteya raaGYaaM vai vividhaatmakaaH . \EN{0150110043}mantri pradhaanaashcha guNaaH shhashhTirdvaadasha cha prabho .. \SC.. \EN{0150110051}etaan.h maNDalamityaahuraachaaryaa niiti kovidaaH . \EN{0150110053}atra shhaaDguNyamaayattaM yudhishhThira nibodha tat.h .. \SC.. \EN{0150110061}vR^iddhi kshayau cha viGYeyau sthaanaM cha kuru nandana . \EN{0150110063}dvi saptatyaa mahaa baaho tataH shhaaDguNya chaariNaH .. \SC.. \hash \EN{0150110071}yadaa sva paksho balavaan.h para pakshastathaa balaH . \EN{0150110073}vigR^ihya shatruun.h kaunteya yaayaat.h kshiti patistadaa . \EN{0150110075}yadaa sva pakshe abalavaa.nstadaa sa.ndhiM samaashrayet.h .. \SC.. \EN{0150110081}dravyaaNaaM sa.nchayashchaiva kartavyaH syaan.h mahaa.nstathaa . \EN{0150110083}yadaa samartho yaanaaya nachireNaiva bhaarata .. \SC.. \hash \EN{0150110091}tadaa sarvaM vidheyaM syaat.h sthaanaM cha na vibhaajayet.h . \EN{0150110093}bhuumiralpa phalaa deyaa vipariitasya bhaarata .. \SC.. \EN{0150110101}hiraNyaM kupya bhuuyishhThaM mitraMkshiiNamakoshavat.h . \hash \EN{0150110103}vipariitaan.h na gR^ihNiiyaat.h svayaM sa.ndhi vishaaradaH .. \SC..10 \EN{0150110111}sa.ndhyarthaM raaja putraM cha lipsethaa bharata R^ishhabha . \EN{0150110113}vvipariitastu te adeyaH putra kasyaa.nchid.h aapadi . \EN{0150110115}tasya pramokshe yatnaM cha kuryaaH sopaaya mantravit.h .. \SC.. \EN{0150110121}prakR^itiinaaM cha kaunteya raajaa diinaaM vibhaavayet.h . \EN{0150110123}krameNa yuga pad.h dva.ndvaM vyasanaanaaM balaabalam.h .. \SC.. \EN{0150110131}piiDanaM staMbhanaM chaiva kosha bha.ngastathaiva cha . \EN{0150110133}kaaryaM yatnena shatruuNaaM sva raashhTraM rakshataa svayam.h .. \SC.. \EN{0150110141}na cha hi.nsyo.abhyupagataH saamanto vR^iddhimichhataa . \EN{0150110143}kaunteya taM na hi.nseta yo mahiiM vijigiishhate .. \SC.. \EN{0150110151}gaNaanaaM bhedane yogaM gachchhethaaH saha mantribhiH . \EN{0150110153}saadhu sa.ngrahaNaachchaiva paapa nigrahaNaat.h tathaa .. \SC.. \EN{0150110161}durbalaashchaapi satataM naavashhTabhyaa baliiyasaa . \EN{0150110163}tishhThethaa raaja shaarduula vaitasiiM vR^ittimaasthitaH .. \SC.. \EN{0150110171}yadyevamabhiyaayaachcha durbalaM balavaan.h nR^ipaH . \EN{0150110173}saamaadibhirupaayaistaM krameNa vinivartayet.h .. \SC.. \EN{0150110181}ashaknuva.nstu yuddhaaya nispatet.h saha mantribhiH . \EN{0150110183}koshena paurairdaNDena ye chaanye priya kaariNaH .. \SC.. \EN{0150110191}asaMbhave tu sarvasya yathaa mukhyena nishhpatet.h . \EN{0150110193}krameNaanena mokshaH syaat.h shariiramapi kevalam.h .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0150120011}sa.ndhi vigrahamapyatra pashyethaa raaja sattama . {DhR^i} \EN{0150120013}dvi yoniM trividhopaayaM bahu kalpaM yudhishhThira .. \SC.. \EN{0150120021}raajendra paryupaasiithaashchhittvaa dvaividhyamaatmanaH . \EN{0150120023}tushhTa pushhTa balaH shatruraatmavaan.h iti cha smaret.h .. \SC.. \hash \EN{0150120031}paryupaasana kaale tu vipariitaM vidhiiyate . \EN{0150120033}aamarda kaale raajendra vyapasarpastato varaH .. \SC.. \EN{0150120041}vyasanaM bhedanaM chaiva shatruuNaaM kaarayet.h tataH . \EN{0150120043}karshanaM bhiishhaNaM chaiva yuddhi chaapi bahu kshayam.h .. \SC.. \EN{0150120051}prayaasyamaano nR^ipatistrividhaM parichintayet.h . \EN{0150120053}aatmanashchaiva shatroshcha shaktiM shaastra vishaaradaH .. \SC.. \EN{0150120061}utsaaha prabhu shaktibhyaaM mantra shaktyaa cha bhaarata . \EN{0150120063}upapanno naro yaayaad.h vipariitamato.anyathaa .. \SC.. \EN{0150120071}aadadiita balaM raajaa maulaM mitra balaM tathaa . \EN{0150120073}aTavii balaM bhR^itaM chaiva tathaa shreNii balaM cha yat.h .. \SC.. \EN{0150120081}tatra mitra balaM raajan.h maulena na vishishhyate . \EN{0150120083}shreNii balaM bhR^itaM chaiva tulyaiveti me matiH .. \SC.. \EN{0150120091}tathaa chaara balaM chaiva paraspara samaM nR^ipa . \EN{0150120093}viGYeyaM bala kaaleshhu raGYaa kaalopasthite .. \SC.. \EN{0150120101}aapadashchaapi boddhyavyaa bahu ruupaa naraadhipa . \EN{0150120103}bhavanti raaGYaaM kauravya yaastaaH pR^ithag.h ataH shR^iNu .. \SC..10 \EN{0150120111}vikalpaa bahavo raajann.h aapadaaM paaNDu nandana . \EN{0150120113}saamaadibhirupanyasya shamayet.h taan.h nR^ipaH sadaa .. \SC.. \EN{0150120121}yaatraaM yaayaad.h balairyukto raajaa shhaDbhiH paraM tapa . \EN{0150120123}samyukto desha kaalaabhyaaM balairaatma guNaistathaa .. \SC.. \hash \EN{0150120131}tushhTa pushhTa balo yaayaad.h raajaa vR^iddhyudaye rataH . \EN{0150120133}aahuutashchaapyatho yaayaad.h anR^itaavapi paarthivaH .. \SC.. \EN{0150120141}sthuuNaashmaanaM vaaji ratha pradhaanaam.h . dhvaja drumaiH saMvR^ita kuula rodhasam.h . \EN{0150120143}padaati naagairbahu kardamaaM nadiim.h . sapatna naashe nR^ipatiH prayaayaat.h .. \SC.. \EN{0150120151}athopapattyaa shakaTaM padmaM vajraM cha bhaarata . \EN{0150120153}ushanaa veda yat.h shaastraM tatraitad.h vihitaM vibho .. \SC.. \EN{0150120161}saadayitvaa para balaM kR^itvaa cha bala harshhaNam.h . \EN{0150120163}sva bhuumau yojayed.h yuddhaM para bhuumau tathaiva cha .. \SC.. \EN{0150120171}labdhaM prashamayed.h raajaa nikshiped.h dhanino naraan.h . \EN{0150120173}GYaatvaa sva vishhayaM taM cha saamaadibhirupakramet.h .. \SC.. \EN{0150120181}sartathaiva mahaa raaja shariiraM dhaarayed.h iha . \EN{0150120183}pretyeha chaiva kartavyamaatma niHshreyasaM param.h .. \SC.. \hash \EN{0150120191}evaM kurvan.h shubhaa vaacho loke asmin.h shR^iNute nR^ipaH . \EN{0150120193}pretya svargaM tathaa.a.apnoti prajaa dharmeNa paalayan.h .. \SC.. \EN{0150120201}evaM tvayaa kuru shreTha vartitavyaM prajaa hitam.h . \EN{0150120203}ubhayorlokayostaata praaptaye nityameva ch a.. \SC..20 \EN{0150120211}bhiishhmeNa puurvaM ukto.asi kR^ishhNena vidureNa cha . \hash \EN{0150120213}mayaa.apyavashyaM vaktavyaM priityaa te nR^ipa sattama .. \SC.. \EN{0150120221}etat.h sarvaM yathaa nyaayaM kurviithaa bhuuri dakshiNa . \EN{0150120223}priyastathaa prajaanaaM tvaM svarge sukhamavaapsyasi .. \SC.. \EN{0150120231}ashva medha sahasreNa yo yajet.h pR^ithivii patiH . \EN{0150120233}paalayed.h vaa.api dharmeNa prajaastulyaM phalaM labhet.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0150130011}evametat.h karishhyaami yathaa.a.attha pR^ithivii pate . {y} \EN{0150130013}bhuuyashchaivaanushaasyo.ahaM bhavataa paarthiva R^ishhabha .. \SC.. \EN{0150130021}bhiishhme svargamanupraapte gate cha madhu suudane . \EN{0150130023}vidure sa.njaye chaiva ko.anyo maaM vaktumarhati .. \SC.. \EN{0150130031}yat.h tu maamanushaasti iha bhavaan.h adya hite sthitaH . \EN{0150130033}kartaa.asmyetan.h mahii paala nirvR^ito bhava bhaarata .. \SC.. \EN{0150130041}evaM uktaH sa raaja R^ishhirdharma raajena dhiimataa . {vai} \EN{0150130043}kaunteyaM samanuGYaatumiyeshha bharata R^ishhabha .. \SC.. \hash \EN{0150130051}putra vishramyataaM taavan.h mamaapi balavaan.h shramaH . \EN{0150130053}ityuktvaa praavishad.h raajaa gaandhaaryaa bhavanaM tadaa .. \SC.. \EN{0150130061}tamaasana gataM devii gaandhaarii dharma chaariNii . \EN{0150130063}uvaacha kaale kaalaGYaa prajaapati samaM patim.h .. \SC.. \EN{0150130071}anuGYaataH svayaM tena vyaasenaapi maharshhiNaa . \EN{0150130073}yudhishhThirasyaanumate kadaa.araNyaM gamishhyasi .. \SC.. \EN{0150130081}gaandhaaryahamanuGYaataH svayaM pitraa mahaatmanaa . {DhR^i} \EN{0150130083}yudhishhThirasyaanumate gantaa.asmi nachiraad.h vanam.h .. \SC.. \EN{0150130091}ahaM hi naama sarveshhaaM teshhaaM durdyuuta devinaam.h . \EN{0150130093}putraaNaaM daatumichchhaami pretya bhaavaanugaM vasum.h . \EN{0150130095}sarva prakR^iti saamnidhyaM kaarayitvaa sva veshmani .. \SC.. \EN{0150130101}ityuktvaa dharma raajaaya preshhayaamaasa paarthivaH . {vai} \EN{0150130103}sa cha tad.h vachanaat.h sarvaM samaaninye mahii patiH .. \SC..10 \EN{0150130111}tato nishhkramya nR^ipatistasmaad.h antaH puraat.h tadaa . \EN{0150130113}sarvaM suhR^ijjanaM chaiva sarvashcha prakR^itiistathaa . \EN{0150130115}samavetaa.nshcha taan.h sarvaan.h paura jaana padaan.h atha .. \SC.. \EN{0150130121}braahmaNaa.nshcha mahii paalaan.h naanaa desha samaagataan.h . \EN{0150130123}tataH praaha mahaa tejaa dhR^itaraashhTro mahii patiH .. \SC.. \EN{0150130131}shR^iNvantyekaagra manaso braahmaNaaH kuru jaa.ngalaaH . \EN{0150130133}kshatriyaashchaiva vaishyaashcha shuudraashchaiva samaagataaH .. \SC.. \EN{0150130141}bhavantaH kuravashchaiva bahu kaalaM sahoshhitaaH . \EN{0150130143}parasparasya suhR^idaH paraspara hite rataaH .. \SC.. \EN{0150130151}yad.h idaaniimahaM bruuyaamasmin.h kaalopasthite . \hash \EN{0150130153}tathaa bhavadbhiH kartavyamavichaarya vacho mama .. \SC.. \EN{0150130161}araNya gamane buddhirgaandhaarii sahitasya me . \EN{0150130163}vyaasasyaanumate raaGYastathaa kuntii sutasya cha . \EN{0150130165}bhavanto.apyanujaanantu maa vo.anyaa bhuud.h vichaaraNaa .. \SC.. \EN{0150130171}asmaakaM bhavataaM chaiva yeyaM priitirhi shaashvatii . \EN{0150130173}na chaanyeshhvasti desheshhu raaGYaamiti matirmama .. \SC.. \EN{0150130181}shraanto.asmi vayasaa.anena tathaa putra vinaakR^itaH . \EN{0150130183}upavaasa kR^ishashchaasmi gaandhaarii sahito.anaghaaH .. \SC.. \EN{0150130191}yudhishhThira gate raajye praaptashchaasmi sukhaM mahat.h . \EN{0150130193}manye duryodhanaaishvaryaad.h vishishhTamiti sattamaaH .. \SC.. \EN{0150130201}mama tvandhasya vR^iddhasya hata putrasya kaagatiH . \EN{0150130203}R^ite vanaM mahaa bhaagaastan.h maa.anuGYaatumarhatha .. \SC..20 \EN{0150130211}tasya tad.h vachanaM shrutvaa sarve te kuru jaa.ngalaaH . \EN{0150130213}baashhpa sa.ndigdhayaa vaachaa rurudurbharata R^ishhabha .. \SC.. \EN{0150130221}taan.h avibruvataH ki.nchid.h duHkha shoka paraayaNaan.h . \EN{0150130223}punareva mahaa tejaa dhR^itaraashhTro.abraviid.h idam.h .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0150140011}sha.ntanuH paalayaamaasa yathaavat.h pR^ithiviimimaam.h . {DhR^i} \EN{0150140013}tathaa vichitra viiryashcha bhiishhmeNa paripaalitaH . \EN{0150140015}paalayaamaasa vastaato viditaM vo nasa.nshayaH .. \SC.. \EN{0150140021}yathaa cha paaNDurbhraataa me dayito bhavataamabhuut.h . \EN{0150140023}sa chaapi paalayaamaasa yathaavat.h tachcha vettha ha .. \SC.. \EN{0150140031}mayaa cha bhavataaM samyak.h shushruushhaa yaa kR^itaa.anaghaaH . \EN{0150140033}asamyag.h vaa mahaa bhaagaastat.h kshantavyamatandritaiH .. \SC.. \EN{0150140041}yachcha duryodhanenedaM raajyaM bhuktamakaNTalam.h . \EN{0150140043}api tatra na vo mando durbuddhiraparaaddhavaan.h .. \SC.. \EN{0150140051}tasyaaparaadhaad.h durbuddherabhimaanaan.h mahii kshitaam.h . \EN{0150140053}vimardaH sumahaan.h aasiid.h anayaan.h mat.h kR^itaad.h atha .. \SC.. \EN{0150140061}tan.h mayaa saadhu vaapii idaM yadi vaa.asaadhu vai kR^itam.h . \EN{0150140063}tad.h vo hR^idi na kartavyaM maamanuGYaatumarhatha .. \SC.. \EN{0150140071}vR^iddko.ayaM hata putro.ayaM duHkhito.ayaM janaadhipaH . \EN{0150140073}puurva raaGYaaM cha putro.ayamiti kR^itvaa.anujaanata .. \SC.. \EN{0150140081}iyaM cha kR^ipaNaa vR^iddhaa hata putraa tapasvinii . \EN{0150140083}gaandhaarii putra shokaartaa tulyaM yaachati vo mayaa .. \SC.. \EN{0150140091}hata putraavimau vR^iddhau viditvaa duHkhitau tathaa . \EN{0150140093}anujaaniita bhadraM vo vrajaavaH sharaNaM cha vaH .. \SC.. \EN{0150140101}ayaM cha kauravo raajaa kuntii putro yudhishhThiraH . \EN{0150140103}sarvairbhavadbhirdrashhTavyaH sameshhu vishhameshhu cha . \EN{0150140105}na jaatu vishhamaM chaiva gamishhyati kadaachana .. \SC..10 \EN{0150140111}chatvaaraH sachivaa yasya bhraataro vipula ojasaH . \hash \EN{0150140113}loka paalopamaa hyete sarve dharmaartha darshinaH .. \SC.. \EN{0150140121}brahmeva bhagavaan.h eshha sarva bhuuta jagat.h patiH . \EN{0150140123}yudhishhThiro mahaa tejaa bhavataH paalayishhyati .. \SC.. \EN{0150140131}avashyameva vaktavyamiti kR^itvaa braviimi vaH . \EN{0150140133}eshha nyaaso mayaa dattaH sarveshhaaM vo yudhishhThiraH . \EN{0150140135}bhavanto.asya cha viirasya nyaasa bhuutaa mayaa kR^itaaH .. \SC.. \EN{0150140141}yadyeva taiH kR^itaM ki.nchid.h vyaliikaM vaa sutairmama . \EN{0150140143}yadyanyena madiiyena tad.h anuGYaatumarhatha .. \SC.. \EN{0150140151}bhavadbhirhi na me manyuH kR^ita puurvaH katha.nchana . \EN{0150140153}atyanta guru bhaktaanaameshho.aJNjaliridaM namaH .. \SC.. \EN{0150140161}teshhaamasthira buddhiinaaM lubdhaanaaM kaama chaariNaam.h . \EN{0150140163}kR^ite yaachaami vaH sarvaan.h gaandhaarii sahito.anaghaaH .. \SC.. \EN{0150140171}ityuktaastena te raaGYaa paura jaanapadaa janaaH . \EN{0150140173}nochurbaashhpa kalaaH ki.nchid.h viikshaaM chakruH parasparam.h .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0150150011}evaM uktaastu te tena paura jaanapadaa janaaH . {vai} \EN{0150150013}vR^iddhena raaGYaa kauravya nashhTa sa.nGYevaabhavan.h .. \SC.. \hash \EN{0150150021}tuushhNiiM bhuutaa.nstatastaa.nstu baashhpa kaNThaan.h mahii patiH . \EN{0150150023}dhR^itaraashhTro mahii paalaH punarevaabhyabhaashhata .. \SC.. \EN{0150150031}vR^iddhaM maaM hata putraM cha dharma patnyaa sahaanayaa . \EN{0150150033}vilapantaM bahu vidhaM kR^ipaNaM chaiva sattamaaH .. \SC.. \EN{0150150041}pitraa svayamanuGYaataM kR^ishhNa dvaipaayanena vai . \EN{0150150043}vana vaasaaya dharmaGYaa dharmaGYena nR^ipena cha .. \SC.. \EN{0150150051}so.ahaM punaH punaryaache shirasaa.avanato.anaghaaH . \EN{0150150053}gaandhaaryaa sahitaM tan.h maaM samanuGYaatumarhatha .. \SC.. \EN{0150150061}shrutvaa tu kuru raajasya vaakyaani karuNaani te . \EN{0150150063}ruruduH sarvato raajan.h sametaaH kuru jaa.ngalaaH .. \SC.. \EN{0150150071}uttariiyaiH karaishchaapi sa.nchhaadya vadanaani te . \EN{0150150073}ruruduH shoka sa.ntaptaa muhuurtaM pitR^i maatR^ivat.h .. \SC.. \EN{0150150081}hR^idayaiH shuunya bhuutaiste dhR^itaraashhTra pravaasajam.h . \EN{0150150083}duHkhaM sa.ndhaarayantaH sma nashhTa sa.nGYevaabhavan.h .. \SC.. \hash \EN{0150150091}te viniiya tamaayaasaM kuru raaja viyogajam.h . \EN{0150150093}shanaiH shanaistadaa.anyonyamabruvan.h sva mataanyuta .. \SC.. \EN{0150150101}tataH sa.ndhaaya te sarve vaakyaanyatha samaasataH . \EN{0150150103}ekasmin.h braahmaNe raajann.h aaveshyochurnaraadhipam.h .. \SC..10 \EN{0150150111}tataH sva charaNe vR^iddhaH sammato.artha vishaaradaH . \EN{0150150113}saaMbaakhyo bahv R^icho raajan.h vaktuM samupachakrame .. \SC.. \EN{0150150121}anumaanya mahaa raajaM tat.h sadaH saMprabhaashhya cha . \hash \EN{0150150123}vipraH pragalbho medhaavii sa raajaanaM uvaacha ha .. \SC.. \EN{0150150131}raajan.h vaakyaM janasyaasya mayi sarvaM samarpitam.h . \EN{0150150133}vakshyaami tad.h ahaM viira tajjushhasva naraadhipa .. \SC.. \EN{0150150141}yathaa vadasi raajendra sarvametat.h tathaa vibho . \EN{0150150143}naatra mithyaa vachaH ki.nchit.h suhR^it.h tvaM naH parasparam.h .. \SC.. \hash \EN{0150150151}na jaatvasya tu va.nshasya raaGYaaM kashchit.h kadaachana . \EN{0150150153}raajaa.a.asiid.h yaH prajaa paalaH prajaanaamapriyo bhavet.h .. \SC.. \EN{0150150161}pitR^ivad.h bhraatR^ivachchaiva bhavantaH paalayanti naH . \EN{0150150163}na cha duryodhanaH ki.nchid.h ayuktaM kR^itavaan.h nR^ipa .. \SC.. \EN{0150150171}yathaa braviiti dharmaGYo muniH satyavatii sutaH . \hash \EN{0150150173}tathaa kuru mahaa raaja sa hi naH paramo guruH .. \SC.. \EN{0150150181}tyaktaa vayaM tu bhavataa duHkha shoka paraayaNaaH . \EN{0150150183}bhavishhyaamashchiraM raajan.h bhavad.h guNa shatairhR^itaaH .. \SC.. \EN{0150150191}yathaa sha.ntanunaa guptaa raaGYaa chitraa.ngadena cha . \EN{0150150193}bhiishhma viiryopaguuDhena pitraa cha tava paarthiva .. \SC.. \EN{0150150201}bhavad.h buddhi yujaa chaiva paaNDunaa pR^ithivii kshitaa . \hash \EN{0150150203}tathaa duryodhanenaapi raaGYaa suparipaalitaaH .. \SC.. \EN{0150150211}na svalpamapi putraste vyaliikaM kR^itavaan.h nR^ipa . \EN{0150150213}pitari iva suvishvastaastasminn.h api naraadhipe . \EN{0150150215}vayamaasma yathaa samyag.h bhavato viditaM tathaa .. \SC.. \EN{0150150221}tathaa varshha sahasraaya kuntii putreNa dhiimataa . \EN{0150150223}paalyamaanaa dhR^itimataa sukhaM vindaamahe nR^ipa .. \SC.. \EN{0150150231}raaja rshhiiNaaM puraaNaanaaM bhavataaM va.nsha dhaariNaam.h . \hash \EN{0150150233}kuru saMvaraNaadiinaaM bharatasya cha dhiimataH .. \SC.. \EN{0150150241}vR^ittaM samanuyaatyeshha dharmaatmaa bhuuri dakshiNaH . \EN{0150150243}naatra vaachyaM mahaa raaja susuukshmamapi vidyate .. \SC.. \EN{0150150251}ushhitaaH ssma sukhaM nityaM bhavataa paripaalitaaH . \EN{0150150253}susuukshmaM cha vyaliikaM te saputrasya na vidyate .. \SC.. \EN{0150150261}yat.h tu GYaati vimarde asminn.h aattha duryodhanaM prati . \EN{0150150263}bhavantamanuneshhyaami tatraapi kuru nandana .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0150160011}na tad.h duryodhana kR^itaM na cha tad.h bhavataa kR^itam.h . {braahmaNa} \EN{0150160013}na karNa saubalaabhyaaM cha kuravo yat.h kshayaM gataaH .. \SC.. \EN{0150160021}daivaM tat.h tu vijaaniimo yan.h na shakyaM prabaadhitum.h . \hash \EN{0150160023}daivaM purushha kaareNa na shakyamativartitum.h .. \SC.. \EN{0150160031}akshauhiNyo mahaa raaja dashaashhTau cha samaagataaH . \EN{0150160033}ashhTaadashaahena hataa dashabhiryodha pu.ngavaiH .. \SC.. \EN{0150160041}bhiishhma droNa kR^ipaadyaishcha karNena cha mahaatmanaa . \EN{0150160043}yuyudhaanena viireNa dhR^ishhTa dyumnena chaiva ha .. \SC.. \EN{0150160051}chaturbhiH paaNDu putraishcha bhiimaarjuna yamairnR^ipa . \EN{0150160053}jana kshayo.ayaM nR^ipate kR^ito daiva balaat.h kR^itaiH .. \SC.. \EN{0150160061}avashyameva sa.ngraame kshatriyeNa visheshhataH . \EN{0150160063}kartavyaM nidhanaM loke shastreNa kshatra bandhunaa .. \SC.. \EN{0150160071}tairiyaM purushha vyaaghrairvidyaa baahu balaanvitaiH . \EN{0150160073}pR^ithivii nihataa sarvaa sahayaa saratha dvipaa .. \SC.. \EN{0150160081}na sa raajaa.aparaadhnoti putrastava mahaa manaaH . \EN{0150160083}na bhavaan.h na cha te bhR^ityaa na karNo na cha saubalaH .. \SC.. \EN{0150160091}yad.h vinashhTaaH kuru shreshhThaa raajaanashcha .nsahasrashaH . \EN{0150160093}sarvaM daiva kR^itaM tad.h vai ko.atra kiM vaktumarhati .. \SC.. \EN{0150160101}gururmato bhavaan.h asya kR^itsnasya jagataH prabhuH . \EN{0150160103}dharmaatmaanamatastubhyamanujaaniiimahe sutam.h .. \SC..10 \hash \EN{0150160111}labhataaM viira lokaan.h sa sasahaayo naraadhipaH . \EN{0150160113}dvijaagryaiH samanuGYaatastridive modataaM sukhii .. \SC.. \EN{0150160121}praapsyate cha bhavaan.h puNyaM dharme cha paramaaM sthitim.h . \EN{0150160123}veda puNyaM cha kaartsnyena samyag.h bharata sattama .. \SC.. \EN{0150160131}dR^ishhTaapadaanaashchaasmaabhiH paaNDavaaH purushha R^ishhabhaaH . \EN{0150160133}samarthaastridivasyaapi paalane kiM punaH kshiteH .. \SC.. \EN{0150160141}anuvatsyanti chaapi imaaH sameshhu vishhameshhu cha . \EN{0150160143}prajaaH kuru kula shreshhTha paaNDavaan.h shiila bhuushhaNaan.h .. \SC.. \EN{0150160151}brahma deyaagrahaaraa.nshcha parihaaraa.nshcha paarthiva . \EN{0150160153}puurva raajaatisargaa.nshcha paalayatyeva paaNDavaH .. \SC.. \EN{0150160161}diirgha darshii kR^ita praGYaH sadaa vaishravaNo yathaa . \EN{0150160163}akshudra sachchivashchaayaM kuntii putro mahaa manaaH .. \SC.. \EN{0150160171}apyamitre dayaavaa.nshcha shuchishcha bharata R^ishhabha . \EN{0150160173}R^iju pashyati meghaavii putravat.h paati naH sadaa .. \SC.. \hash \EN{0150160181}vipriyaM cha janasyaasya sa.nsargaad.h dharmajasya vai . \EN{0150160183}na karishhyanti raaja R^ishhe tathaa bhiimaarjunaadayaH .. \SC.. \EN{0150160191}mandaa mR^idushhu kauravyaastiikshNeshhvaashii vishhopamaaH . \EN{0150160193}viiryavanto mahaatmaano pauraaNaaM cha hite rataaH .. \SC.. \EN{0150160201}na kuntii na cha paaJNchaalii na choluupii na saatvatii . \EN{0150160203}asmin.h jane karishhyanti pratikuulaani karhichit.h .. \SC..20 \EN{0150160211}bhavat.h kR^itamimaM snehaM yudhishhThira vivardhitam.h . \EN{0150160213}na pR^ishhThataH karishhyanti paura jaanapadaa janaaH .. \SC.. \EN{0150160221}adharmishhThaan.h api sataH kuntii putraa mahaa rathaaH . \hash \EN{0150160223}maanavaan.h paalayishhyanti bhuutvaa dharma paraayaNaaH .. \SC.. \EN{0150160231}sa raajan.h maanasaM duHkhamapaniiya yudhishhThiraat.h . \EN{0150160233}kuru kaaryaaNi dharmyaaNi namaste bharata R^ishhabha .. \SC.. \EN{0150160241}tasya tad.h vachanaM dharmyamanubandha guNottaram.h . {vai} \EN{0150160243}saadhu saadhviti sarvaH sa janaH pratigR^ihiitavaan.h .. \SC.. \hash \EN{0150160251}dhR^itaraashhTrashcha tad.h vaakyamabhipuujya punaH punaH . \EN{0150160253}visarjayaamaasa tadaa sarvaastu prakR^itiiH shanaiH .. \SC.. \EN{0150160261}sa taiH saMpuujito raajaa shivenaavekshitastadaa . \hash \EN{0150160263}praaJNjaliH puujayaamaasa sa janaM bharata R^ishhabha .. \SC.. \EN{0150160271}tato vivesha bhuvanaM gaandhaaryaa sahito nR^ipaH . \EN{0150160273}vyushhTaayaaM chaiva sharvaryaa yachchakaara nibodha tat.h .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0150170011}vyushhitaayaaM rajanyaaM tu dhR^itaraashhTro.aMbikaa sutaH . {vai} \EN{0150170013}viduraM preshhayaamaasa yudhishhThira niveshanam.h .. \SC.. \EN{0150170021}sa gatvaa raaja vachanaad.h uvaachaachyutamiishvaram.h . \EN{0150170023}yudhishhThiraM mahaa tejaaH sarva buddhimataaM varaH .. \SC.. \EN{0150170031}dhR^itaraashhTro mahaa raaja vana vaasaaya diikshitaH . \EN{0150170033}gamishhyati vanaM raajan.h kaartikiimaagataamimaam.h .. \SC.. \EN{0150170041}sa tvaa kuru kula shreshhTha ki.nchid.h arthamabhiipsati . \EN{0150170043}shraaddhamichchhati daatuM sa gaa.ngeyasya mahaatmanaH .. \SC.. \EN{0150170051}droNasya soma dattasya baahliikasya cha dhiimataH . \EN{0150170053}putraaNaaM chaiva sarveshhaaM ye chaasya suhR^ido hataaH . \EN{0150170055}yadi chaabhyanujaaniishhe sendhavaapasadasya cha .. \SC.. \EN{0150170061}etat.h shrutvaa tu vachanaM vidurasya yudhishhThiraH . \EN{0150170063}hR^ishhTaH saMpuujayaamaasa guDaa keshashcha paaNDavaH .. \SC.. \EN{0150170071}na tu bhiimo dR^iDha krodhastad.h vacho jagR^ihe tadaa . \EN{0150170073}vidurasya mahaa tejaa duryodhana kR^itaM smaran.h .. \SC.. \EN{0150170081}abhipraayaM viditvaa tu bhiima senasya phalgunaH . \EN{0150170083}kiriiTii ki.nchid.h aanamya bhiimaM vachanamabraviit.h .. \SC.. \EN{0150170091}bhiima raajaa pitaa vR^iddho vana vaasaaya diikshitaH . \EN{0150170093}daatumichchhati sarveshhaaM suhR^idaamaurdhva dehikaam.h .. \SC.. \EN{0150170101}bhavataa nirjitaM vittaM daatumichchhati kauravaH . \EN{0150170103}bhiishhmaadiinaaM mahaa baaho tad.h anuGYaatumarhasi .. \SC..10 \EN{0150170111}dishhTyaa tvadya mahaa baaho dhR^itaraashhTraH prayaachati . \EN{0150170113}yaachito yaH puraa.asmaabhiH pashya kaalasya paryayam.h .. \SC.. \EN{0150170121}yo.asau pR^ithivyaaH kR^itsnaayaa bhartaa bhuutvaa naraadhipaH . \EN{0150170123}parairvinihataapatyo vanaM gantumabhiipsati .. \SC.. \EN{0150170131}maa te anyat.h purushha vyaaghra daanaad.h bhavatu darshanam.h . \EN{0150170133}ayashasyamato.anyat.h syaad.h adharmyaM cha mahaa bhuja .. \SC.. \EN{0150170141}raajaanaM upatishhThasva jyeshhThaM bhraataramiishvaram.h . \EN{0150170143}arhastvamasi daatuM vai naadaatuM bharata R^ishhabha . \EN{0150170145}evaM bruvaaNaM kaunteyaM dharma raajo.abhyapuujayat.h .. \SC.. \EN{0150170151}bhiima senastu sakrodhaH provaachedaM vachastadaa . \EN{0150170153}vayaM bhiishhmasya kurmeha preta kaaryaaNi phalguna .. \SC.. \EN{0150170161}soma dattasya nR^ipaterbhuuri shravasaiva cha . \EN{0150170163}baahliikasya cha raaja R^ishherdroNasya cha mahaatmanaH .. \SC.. \EN{0150170171}anyeshhaaM chaiva suhR^idaaM kuntii karNaaya daasyati . \EN{0150170173}shraaddhaani purushha vyaaghra maa.adaat.h kauravako nR^ipaH .. \SC.. \EN{0150170181}iti me vartate buddhirmaa vo nandantu shatravaH . \EN{0150170183}kashhTaat.h kashhTataraM yaantu sarve duryodhanaadayaH . \EN{0150170185}yairiyaM pR^ithivii sarvaa ghaatitaa kula paa.nsanaiH .. \SC.. \EN{0150170191}kutastvamadya vismR^itya vairaM dvaadasha vaarshhikam.h . \EN{0150170193}aGYaata vaasa gamanaM druapadii shoka vardhanam.h . \EN{0150170195}kva tadaa dhR^itaraashhTrasya sneho.asmaasvabhavat.h tadaa .. \SC.. \EN{0150170201}kR^ishhNaajinopasaMvviito hR^itaabharaNa bhuushhaNaH . \EN{0150170203}saardhaM paaJNchaala putryaa tvaM raajaanaM upajagmivaan.h . \EN{0150170205}kva tadaa droNa bhiishhmau tau soma datto.api vaa.abhavat.h .. \SC..20 \EN{0150170211}yatra trayodasha samaa vane vanyena jiivasi . \EN{0150170213}na tadaa tvaa pitaa jyeshhThaH pitR^itvenaabhiviikshate .. \SC.. \EN{0150170221}kiM te tad.h vismR^itaM paartha yad.h eshha kula paa.nsanaH . \EN{0150170223}durvR^itto viduraM praaha dyuute kiM jitamityuta .. \SC.. \EN{0150170231}tamevaM vaadinaM raajaa kuntii putro yudhishhThiraH . \EN{0150170233}uvaacha bhraataraM dhiimaan.h joshhamaasveti bhartsayan.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0150180011}bhiima jyeshhTho gururme tvaM naato.anyad.h vaktuM utsahe . {arj} \EN{0150180013}dhR^itaraashhTro hi raaja R^ishhiH sarvathaa maanamarhati .. \SC.. \EN{0150180021}na smarantyaparaaddhaani smaranti sukR^itaani cha . \EN{0150180023}asaMbhinnaartha maryaadaaH saadhavaH purushhottamaaH .. \SC.. \EN{0150180031}idaM mad.h vachanaat.h kshattaH kauravaM bruuhi paarthivam.h . \EN{0150180033}yaavad.h ichchhati putraaNaaM daatuM taavad.h dadaamyaham.h .. \SC.. \EN{0150180041}bhiishhmaadiinaaM cha sarveshhaaM suhR^idaaM upakaariNaam.h . \EN{0150180043}mama koshaad.h iti vibho maa bhuud.h bhiimaH sudurmanaaH .. \SC.. \EN{0150180051}ityukte dharma raajastamarjunaM pratyapuujayat.h . {vai} \EN{0150180053}bhiima senaH kaTaaksheNa viikshaaM chakre dhana.njayam.h .. \SC.. \EN{0150180061}tataH sa viduraM dhiimaan.h vaakyamaaha yudhishhThiraH . \EN{0150180063}na bbhiima sene kopaM sa nR^ipatiH kartumarhati .. \SC.. \EN{0150180071}pariklishhTo hi bhiimo.ayaM hima vR^ishhTyaatapaadibhiH . \EN{0150180073}duHkhairbahu vidhairdhiimaan.h araNye viditaM tava .. \SC.. \EN{0150180081}kiM tu mad.h vachanaad.h bruuhi raajaanaM bharata R^ishhabham.h . \EN{0150180083}yad.h yad.h ichchhasi yaavachcha gR^ihyataaM mad.h gR^ihaad.h iti .. \SC.. \EN{0150180091}yan.h maatsaryamayaM bhiimaH karoti bhR^isha duHkhitaH . \EN{0150180093}na tan.h manasi kartavyamiti vaachyaH sa paarthivaH .. \SC.. \EN{0150180101}yan.h mamaasti dhanaM ki.nchid.h arjunasya cha veshmani . \EN{0150180103}tasya svaamii mahaa raajaiti vaachyaH sa paarthivaH .. \SC..10 \EN{0150180111}dadaatu raajaa viprebhyo yatheshhTaM kriyataaM vyayaH . \EN{0150180113}putraaNaaM suhR^idaaM chaiva gachchhatvaanR^iNyamadya saH .. \SC.. \EN{0150180121}idaM chaapi shariiraM me tavaayattaM janaadhipa . \EN{0150180123}dhanaani cheti viddhi tvaM kshattarnaastyatra sa.nshayaH .. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0150190011}evaM uktastu raaGYaa sa viduro buddhi sattamaH . {vai} \EN{0150190013}dhR^itaraashhTraM upetyedaM vaakyamaaha mahaa.arthavat.h .. \SC.. \EN{0150190021}ukto yudhishhThiro raajaa bhavad.h vachanamaaditaH . \hash \EN{0150190023}sa cha sa.nshrutya vaakyaM te prashasha.nsa mahaa dyutiH .. \SC.. \EN{0150190031}biibhatsushcha mahaa tejaa nivedayati te gR^ihaan.h . \EN{0150190033}vasu tasya gR^ihe yachcha praaNaan.h api cha kevalaan.h .. \SC.. \EN{0150190041}dharma raajashcha putraste raajyaM praaNaan.h dhanaani cha . \EN{0150190043}anujaanaati raaja R^ishhe yachchaanyad.h api ki.nchana .. \SC.. \EN{0150190051}bhiimastu sarva duHkhaani sa.nsmR^itya bahulaanyuta . \EN{0150190053}kR^ichchhraad.h iva mahaa baahuranumanya viniHshvasan.h .. \SC.. \EN{0150190061}sa raaGYaa dharma shiilena bhraatraa biibhatsunaa tathaa . \EN{0150190063}anuniito mahaa baahuH sauhR^ide sthaapito.api cha .. \SC.. \EN{0150190071}na cha manyustvayaa kaaryaiti tvaaM praaha dharma raaT . \EN{0150190073}sa.nsmR^itya bhiimastad.h vairaM yad.h anyaayavad.h aacharet.h .. \SC.. \EN{0150190081}evaM praayo hi dharmo.ayaM kshatriyaaNaaM naraadhipa . \EN{0150190083}yuddhe kshatriya dharme cha nirato.ayaM vR^ikodaraH .. \SC.. \EN{0150190091}vR^ikodara kR^ite chaahamarjunashcha punaH punaH . \EN{0150190093}prasaadayaava nR^ipate bhavaan.h prabhurihaasti yat.h .. \SC.. \EN{0150190101}pradadaatu bhavaan.h vittaM yaavad.h ichchhasi paarthiva . \EN{0150190103}tvamiishvaro no raajyasya praaNaanaaM cheti bhaarata .. \SC.. \EN{0150190111}brahma deyaagrahaaraa.nshcha putraaNaaM chordhva dehikam.h . \EN{0150190113}ito ratnaani gaashchaiva daasii daasamajaavikam.h .. \SC.. \EN{0150190121}aanayitvaa kuru shreshhTho braahmaNebhyaH prayachchhatu . \EN{0150190123}diinaandha kR^ipaNebhyashcha tatra tatra nR^ipaaGYayaa .. \SC.. \EN{0150190131}bahvanna rasa paanaaDhyaaH sabhaa vidura kaaraya . \EN{0150190133}gavaaM nipaanaanyanyachcha vividhaM puNya karma yat.h .. \SC.. \EN{0150190141}iti maamabraviid.h raajaa paarthaishchaiva dhana.njayaH . \EN{0150190143}yad.h atraanantaraM kaaryaM tad.h bhavaan.h vaktumarhati .. \SC.. \EN{0150190151}ityukto vidureNaatha dhR^itaraashhTro.abhinandya tat.h . \EN{0150190153}manashchakre mahaa daane kaartikyaaM janamejaya .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0150200011}vidureNaivaM uktastu dhR^itaraashhTro janaadhipaH . {vai} \EN{0150200013}priitimaan.h abhavad.h raajaa raaGYo jishhNoshcha karmaNaa .. \SC.. \EN{0150200021}tato.abhiruupaan.h bhiishhmaaya braahmaNaan.h R^ishhi sattamaan.h . \hash \EN{0150200023}putraarthe suhR^idaaM chaiva sa samiikshya sahasrashaH .. \SC.. \EN{0150200031}kaarayitvaa.anna paanaani yaanaanyaachchhaadanaani cha . \hash \EN{0150200033}suvarNa maNi ratnaani daasii daasa parichchhadaan.h .. \SC.. \EN{0150200041}kaMbalaajina ratnaani graamaan.h kshetraan.h ajaavikam.h . \EN{0150200043}ala.nkaaraan.h gajaan.h ashvaan.h kanyaashchaiva vara striyaH . \EN{0150200045}aadishyaadishya viprebhyo dadau sa nR^ipa sattamaH .. \SC.. \EN{0150200051}droNaM sa.nkiirtya bhiishhmaM cha soma dattaM cha baahlikam.h . \EN{0150200053}duryodhanaM cha raajaanaM putraa.nshchaiva pR^ithak.h pR^ithak.h . \EN{0150200055}jayadratha purogaashcha suhR^idashchaiva sarvashaH .. \SC.. \EN{0150200061}sa shraaddha yaGYo vavR^idhe bahu go dhana dakshiNaH . \hash \EN{0150200063}aneka dhana ratna ogho yudhishhThira mate tadaa .. \SC.. \EN{0150200071}anishaM yatra purushhaa gaNakaa lekhakaastathaa . \EN{0150200073}yudhishhThirasya vachanaat.h tad.h aapR^ichchhanti taM nR^ipam.h .. \SC.. \EN{0150200081}aaGYaapaya kimetebhyaH pradeyaM diiyataamiti . \EN{0150200083}tad.h upasthitamevaatra vachanaante pradR^ishyate .. \SC.. \EN{0150200091}shate deye dasha shataM sahasre chaayutaM tathaa . \EN{0150200093}diiyate vachanaad.h raaGYaH kuntii putrasya dhiimataH .. \SC.. \EN{0150200101}evaM sa vasu dhaaraabhirvarshhamaaNo nR^ipaaMbudaH . \hash (chhechked) \EN{0150200103}tarpayaamaasa vipraa.nstaan.h varshhan.h bhuumimivaaMbudaH .. \SC..10 \EN{0150200111}tato.anantaramevaatra sarva varNaan.h mahii patiH . \EN{0150200113}anna paana rasa oghena plaavayaamaasa paarthivaH .. \SC.. \EN{0150200121}savastra phena ratna ogho mR^id.h a.nga ninada svanaH . \EN{0150200123}gavaashva makaraavarto naarii ratna mahaa.a.akaraH .. \SC.. \EN{0150200131}graamaagrahaara kulyaaDhyo maNi hema jalaarNavaH . \EN{0150200133}jagat.h saMplaavayaamaasa dhR^itaraashhTra dayaa.aMbudhiH .. \SC.. \EN{0150200141}evaM sa putra pautraaNaaM pitR^INaamaatmanastathaa . \EN{0150200143}gaandhaaryaashcha mahaa raaja pradadaavaurdhva dehikam.h .. \SC.. \EN{0150200151}parishraanto yadaa.a.asiit.h sa dadad.h daanaanyanekashaH . \EN{0150200153}tato nirvartayaamaasa daana yaGYaM kuru udvahaH .. \SC.. \EN{0150200161}evaM sa raajaa kauravyashchakre daana mahotsavam.h . \EN{0150200163}naTa nartaka laasyaaDhyaM bahvanna rasa dakshiNam.h .. \SC.. \EN{0150200171}dashaahamevaM daanaani dattvaa raajaa.aMbikaa sutaH . \EN{0150200173}babhuuva putra pautraaNaamanR^iNo bharata R^ishhabha .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0150210011}tataH prabhaate raajaa sa dhR^itaraashhTro.aMbikaa sutaH . {vai} \EN{0150210013}aahuuya paaNDavaan.h viiraan.h vana vaasa kR^ita kshaNaH .. \SC.. \EN{0150210021}gaandhaarii sahito dhiimaan.h abhinandya yathaa vidhi . \EN{0150210023}kaarttikyaaM kaarayitveshhTiM braahmaNairveda paaragaiH .. \SC.. \EN{0150210031}agni hotraM puraskR^itya valkalaajina saMvR^itaH . \EN{0150210033}vadhuu parivR^ito raajaa niryayau bhavanaat.h tataH .. \SC.. \EN{0150210041}tataH striyaH kurava paaNDavaanaam.h . yaashchaapyanyaaH kaurava raaja va.nshyaaH . \EN{0150210043}taasaaM naadaH praaduraasiit.h tadaaniim.h . vaichitraviirye nR^ipatau prayaate .. \SC.. \EN{0150210051}tato laajaiH sumanobhishcha raajaa . vichitraabhistad.h gR^ihaM puujayitvaa . \EN{0150210053}sa.nyojyaarthairbhR^itya janaM cha sarvam.h . tataH samutsR^ijya yayau narendraH .. \SC.. \EN{0150210061}tato raajaa praaJNjalirvepamaano . yudhishhThiraH sasvanaM baashhpa kaNThaH . \EN{0150210063}vilapyochchairhaa mahaa raaja saadho . kva gantaa.asi ityapatat.h taata bhuumau .. \SC.. \EN{0150210071}tathaa.arjunastiivra duHkhaabhitapto . muhurmuhurniHshvasan.h bharataagryaH . \EN{0150210073}yudhishhThiraM maivamityevaM uktvaa . nigR^ihyaathodiidharat.h siidamaanaH .. \SC.. \EN{0150210081}vR^ikodaraH phalgunashchaiva viirau . maadrii putrau viduraH sa.njayashcha . \EN{0150210083}vaishyaa putraH sahito gautamena . dhaumyo vipraashchaanvayurbaashhpa kaNThaaH .. \SC.. \EN{0150210091}kuntii gaandhaariiM baddha netraaM vrajantiim.h . skandhaasaktaM hastamathodvahantii . \EN{0150210093}raajaa gaandhaaryaaH skandha deshe avasajya . paaNiM yayau dhR^itaraashhTraH pratiitaH .. \SC.. \EN{0150210101}tathaa kR^ishhNaa draupadii yaadavii cha . baalaapatyaa chottaraa kauravii cha . \EN{0150210103}chitraa.ngadaa yaashcha kaashchit.h striyo.anyaaH . saardhaM raaGYaa prasthitaastaa vadhuubhiH .. \SC..10 \hash \EN{0150210111}taasaaM naado rudatiinaaM tadaa.a.asiid.h . raajan.h duHkhaat.h kurariiNaamivochchaiH . \EN{0150210113}tato nishhpeturbraahmaNa kshatriyaaNaam.h . viT shuudraaNaaM chaiva naaryaH samantaat.h .. \SC.. \EN{0150210121}tan.h niryaaNe duHkhitaH paura vargo . gahaahvaye atiiva babhuuva raajan.h . \EN{0150210123}yathaa puurvaM gachchhataaM paaNDavaanaam.h . dyuute raajan.h kauravaaNaaM sabhaayaam.h .. \SC.. \EN{0150210131}yaa naapashyachchandramaa naiva suuryo . raamaaH kadaachid.h api tasmin.h narendre . \EN{0150210133}mahaa vanaM gachchhati kauravendre . shokenaartaa raaja maargaM prapeduH .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0150220011}tataH praasaada harmyeshhu vasudhaayaaM cha paarthiva . {vai} \EN{0150220013}striiNaaM cha purushhaaNaaM cha sumahaan.h niHsvano.abhavat.h .. \SC.. \EN{0150220021}sa raajaa raaja maargeNa nR^i naarii sa.nkulena cha . \EN{0150220023}katha.nchin.h niryayau dhiimaan.h vepamaanaH kR^itaaJNjaliH .. \SC.. \EN{0150220031}sa vardhamaana dvaareNa niryayau gaja saahvayaat.h . \EN{0150220033}visarjayaamaasa cha taM jana oghaM sa muhurmuhuH .. \SC.. \EN{0150220041}vanaM gantuM cha viduro raaGYaa saha kR^ita kshaNaH . \EN{0150220043}sa.njayashcha mahaa maatraH suuto gaavalgaNistathaa .. \SC.. \EN{0150220051}kR^ipaM nivartayaamaasa yuyutsuM cha mahaa ratham.h . \EN{0150220053}dhR^itaraashhTro mahii paalaH paridaaya yudhishhThire .. \SC.. \EN{0150220061}nivR^itte paura varge tu raajaa saantahpurastadaa . \EN{0150220063}dhR^itaraashhTraabhyanuGYaato nivartitumiyeshha saH .. \SC.. \EN{0150220071}so.abraviin.h maataraM kuntiiM upetya bharata R^ishhabha . \EN{0150220073}ahaM raajaanamanvishhye bhavatii vinivartataam.h .. \SC.. \EN{0150220081}vadhuu parivR^itaa raaGYi nagaraM gantumarhasi . \EN{0150220083}raajaa yaatveshha dharmaatmaa tapase dhR^ita nishchayaH .. \SC.. \EN{0150220091}ityuktaa dharma raajena baashhpa vyaakula lochanaa . \EN{0150220093}jagaadaivaM tadaa kuntii gaandhaariiM parigR^ihya ha .. \SC.. \EN{0150220101}sahadeve mahaa raaja maa pramaadaM kR^ithaaH kvachit.h . \EN{0150220103}eshha maamanurakto hi raaja.nstvaaM chaiva nityadaa .. \SC..10 \EN{0150220111}karNaM smarethaaH satataM sa.ngraameshhvapalaayinam.h . \EN{0150220113}avakiirNo hi sa mayaa viiro dushhpraGYayaa tadaa .. \SC.. \EN{0150220121}aayasaM hR^idayaM nuunaM mandaayaa mama putraka . \EN{0150220123}yat.h suuryajamapashyantyaaH shatadhaa na vidiiryate .. \SC.. \EN{0150220131}evaM gate tu kiM shakyaM mayaa kartumariM dama . \EN{0150220133}mama doshho.ayamatyarthaM khyaapito yan.h na suuryajaH . \hash \EN{0150220135}tan.h nimittaM mahaa baaho daanaM dadyaastvaM uttamam.h .. \SC.. \EN{0150220141}sadaiva bhraatR^ibhiH saardhamagrajasyaari mardana . \EN{0150220143}draupadyaashcha priye nityaM sthaatavyamari karshana .. \SC.. \EN{0150220151}bhiima senaarjunau chaiva nakulashcha kuru udvaha . \EN{0150220153}samaadheyaastvayaa viira tvayyadya kula dhuurgataa .. \SC.. \EN{0150220161}shvashruu shvashurayoH paadaan.h shushruushhantii vane tvaham.h . \EN{0150220163}gaandhaarii sahitaa vatsye taapasii mala pa.nkinii .. \SC.. \EN{0150220171}evaM uktaH sa dharmaatmaa bhraatR^ibhiH sahito vashii . \EN{0150220173}vishhaadamagamat.h tiivraM na cha ki.nchid.h uvaacha ha .. \SC.. \EN{0150220181}sa muhuurtamiva dhyaatvaa dharma putro yudhishhThiraH . \EN{0150220183}uvaacha maataraM diinashchintaa shoka paraayaNaH .. \SC.. \EN{0150220191}kimidaM te vyavasitaM naivaM tvaM vaktumarhasi . \EN{0150220193}na tvaamabhyanujaanaami prasaadaM kartumarhasi .. \SC.. \EN{0150220201}vyarochayaH puraa hyasmaan.h utsaahya priya darshane . \EN{0150220203}viduraayaa vachobhistvamasmaan.h na tyaktumarhasi .. \SC..20 \EN{0150220211}nihatya pR^ithivii paalaan.h raajyaM praaptamidaM mayaa . \hash \EN{0150220213}tava praGYaaM upashrutya vaasudevaan.h nara R^ishhabhaat.h .. \SC.. \EN{0150220221}kva saa buddhiriyaM chaadya bhavatyaa yaa shrutaa mayaa . \EN{0150220223}kshatra dharme sthitiM hyuktvaa tasyaashchalitumichchhasi .. \SC.. \EN{0150220231}asmaan.h utsR^ijya raajyaM cha snushhaaM chemaaM yashasviniim.h . \EN{0150220233}kathaM vatsyasi shuunyeshhu vaneshhvaMba prasiida me .. \SC.. \EN{0150220241}iti baashhpa kalaaM vaachaM kuntii putrasya shR^iNvatii . \EN{0150220243}jagaamaivaashru puurNaakshii bhiimastaamidamabraviit.h .. \SC.. \EN{0150220251}yadaa raajyamidaM kunti bhoktavyaM putra nirjitam.h . \EN{0150220253}praaptavyaa raaja dharmaashcha tadeyaM te kuto matiH .. \SC.. \EN{0150220261}kiM vayaM kaaritaaH puurvaM bhavatyaa pR^ithivii kshayam.h . \EN{0150220263}kasya hetoH parityajya vanaM gantumabhiipsasi .. \SC.. \EN{0150220271}vanaachchaapi kimaaniitaa bhavatyaa baalakaa vayam.h . \EN{0150220273}duHkha shoka samaavishhTau maadrii putraavimau tathaa .. \SC.. \EN{0150220281}prasiida maatarmaa gaastvaM vanamadya yashasvini . \EN{0150220283}shriyaM yaudhishhThiriiM taavad.h bhu.nkshva paartha balaarjitaam.h .. \SC.. \EN{0150220291}iti saa nishchitaivaatha vana vaasa kR^ita kshaNaa . \EN{0150220293}laalapyataaM bahu vidhaM putraaNaaM naakarod.h vachaH .. \SC.. \EN{0150220301}draupadii chaanvayaat.h shvashruuM vishhaNNa vadanaa tadaa . \EN{0150220303}vana vaasaaya gachchhantiiM rudatii bhadrayaa saha .. \SC..30 \EN{0150220311}saa putraan.h rudataH sarvaan.h muhurmuhuravekshatii . \EN{0150220313}jagaamaiva mahaa praaGYaa vanaaya kR^ita nishchayaa .. \SC.. \EN{0150220321}anvayuH paaNDavaastaaM tu sabhR^ityaantahpuraastadaa . \EN{0150220323}tataH pramR^ijya saa.ashruuNi putraan.h vachanamabraviit.h .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0150230011}evametan.h mahaa baaho yathaa vadasi paaNDava . {kuntii} \EN{0150230013}kR^itaM uddharshhaNaM puurvaM mayaa vaH siidataaM nR^ipa .. \SC.. \EN{0150230021}dyuutaapahR^ita raajyaanaaM patitaanaaM sukhaad.h api . \EN{0150230023}GYaatibhiH paribhuutaanaaM kR^itaM uddharshhaNaM mayaa .. \SC.. \EN{0150230031}kathaM paaNDorna nashyeta sa.ntatiH purushha R^ishhabhaaH . \EN{0150230033}yashashcha vo na nashyetaiti choddharshhaNaM kR^itam.h .. \SC.. \EN{0150230041}yuuyamindra samaaH sarve deva tulya paraakramaaH . \EN{0150230043}maa pareshhaaM mukha prekshaaH sthetyevaM tat.h kR^itaM mayaa .. \SC.. \EN{0150230051}kathaM dharma bhR^itaaM shreshhTho raajaa tvaM vaasavopamaH . \EN{0150230053}punarvane na duHkhii syeti choddharshhaNaM kR^itam.h .. \SC.. \EN{0150230061}naagaayuta sama praaNaH khyaati vikrama paurushhaH . \EN{0150230063}naayaM bhiimo.atyayaM gachchhed.h iti choddharshhaNaM kR^itam.h .. \SC.. \hash \EN{0150230071}bhiimasenaad.h avarajastathaa.ayaM vaasavopamaH . \EN{0150230073}vijayo naavasiidetaiti choddharshhaNaM kR^itam.h .. \SC.. \EN{0150230081}nakulaH sahadevashcha tathemau guru vartinau . \EN{0150230083}kshudhaa kathaM na siidetaamiti choddharshhaNaM kR^itam.h .. \SC.. \EN{0150230091}iyaM cha bR^ihatii shyaamaa shriimatyaayata lochanaa . \EN{0150230093}vR^ithaa sabhaa tale klishhTaa maa bhuud.h iti cha tat.h kR^itam.h .. \SC.. \EN{0150230101}prekshantyaa me tadaa hi imaaM vepantiM kadaliimiva . \EN{0150230103}strii dharmiNiimanindyaa.ngiiM tathaa dyuuta paraajitaam.h .. \SC..10 \EN{0150230111}duHshaasano yadaa mauDhyaad.h daasiivat.h paryakarshhata . \EN{0150230113}tadaiva viditaM mahyaM paraabhuutamidaM kulam.h .. \SC.. \EN{0150230121}vishhaNNaaH kuravashchaiva tadaa me shvashuraadayaH . \EN{0150230123}yathaishhaa naathamichchhantii vyalapat.h kurarii yathaa .. \SC.. \EN{0150230131}kesha pakshe paraamR^ishhTaa paapena hata buddhinaa . \EN{0150230133}yadaa duHshaasaneneshhaa tadaa muhyaamyahaM nR^ipa .. \SC.. \EN{0150230141}yushhmat.h tejo vivR^iddhyarthaM mayaa hyuddharshhaNaM kR^itam.h . \EN{0150230143}tadaaniiM viduraa vaakyairiti tad.h vitta putrakaaH .. \SC.. \EN{0150230151}kathaM na raaja va.nsho.ayaM nashyet.h praapya sutaan.h mama . \EN{0150230153}paaNDoriti mayaa putra tasmaad.h uddharshhaNaM kR^itam.h .. \SC.. \EN{0150230161}na tasya putraH pautrau vaa kR^itaiva sa paarthiva . \EN{0150230163}labhate sukR^itaam.h.N llokaan.h yasmaad.h va.nshaH praNashyati .. \SC.. \EN{0150230171}bhuktaM raajya phalaM putraa bharturme vipulaM puraa . \EN{0150230173}mahaa daanaani dattaani piitaH somo yathaa vidhi .. \SC.. \EN{0150230181}saa.ahaM naatma phalaarthaM vai vaasudevamachuuchudam.h . \EN{0150230183}viduraayaaH pralaapaistaiH plaavanaartha tu tat.h kR^itam.h .. \SC.. \EN{0150230191}naahaM raajya phalaM putra kaamaye putra nirjitam.h . \EN{0150230193}pati lokaan.h ahaM puNyaan.h kaamaye tapasaa vibho .. \SC.. \EN{0150230201}shvashruu shvashurayoH kR^itvaa shushruushhaaM vana vaasinoH . \EN{0150230203}tapasaa shoshhayishhyaami yudhishhThira kalevaram.h .. \SC..20 \EN{0150230211}nivartasva kuru shreshhTha bhiima senaadibhiH saha . \EN{0150230213}dharme te dhiiyataaM buddhirmanaste mahad.h astu cha .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0150240011}kuntyaastu vachanaM shrutvaa paNDavaa raaja sattnama . {vai} \EN{0150240013}vriiDitaaH sa.nnyavartanta paaJNchaalyaa saahitaa.anaghaaH .. \SC.. \EN{0150240021}tataH shabdo mahaan.h aasiit.h sarveshhaameva bhaarata . \hash \EN{0150240023}antahpuraaNaaM rudataaM dR^ishhTvaa kuntiiM tathaa gataam.h .. \SC.. \EN{0150240031}pradakshiNamathaavR^itya raajaanaM paaNDavaastadaa . \EN{0150240033}abhivaadya nyavartanta pR^ithaaM taamanivartya vai .. \SC.. \EN{0150240041}tato.abraviin.h mahaa raajo dhR^itaraashhTro.aMbikaa sutaH . \EN{0150240043}gaandhaariiM viduraM chaiva samaabhaashhya nigR^ihya cha .. \SC.. \EN{0150240051}yudhishhThirasya jananii devii saadhu nivartyataam.h . \EN{0150240053}yathaa yudhishhThiraH praaha tat.h sarvaM satyameva hi .. \SC.. \EN{0150240061}putraaishvaryaM mahad.h idamapaasyaa cha mahaa phalam.h . \EN{0150240063}kaa nu gachchhed.h vanaM durgaM putraan.h utsR^ijya muuDhavat.h .. \SC.. \EN{0150240071}raajyasthayaa tapastaptaM daanaM dattaM vrataM kR^itam.h . \EN{0150240073}anayaa shakyamadyeha shruuyataaM cha vacho mama .. \SC.. \EN{0150240081}gaandhaari paritushhTo.asmi vadhvaaH shushruushhaNena vai . \EN{0150240083}tasmaat.h tvamenaaM dharmaGYe samanuGYaatumarhasi .. \SC.. \EN{0150240091}ityuktaa saubaleyii tu raaGYaa kuntiiM uvaacha ha . \EN{0150240093}tat.h sarvaM raaja vachanaM svaM cha vaakyaaM visheshhavat.h .. \SC.. \EN{0150240101}na cha saa vana vaasaaya deviiM kR^ita matiM tadaa . \EN{0150240103}shaknotyupaavartayituM kuntiiM dharma paraaM satiim.h .. \SC..10 \EN{0150240111}tasyaastu taM sthiraM GYaatvaa vyavasaayaM kuru striyaH . \EN{0150240113}nivR^ittaa.nshcha kuru shreshhThaan.h dR^ishhTvaa prarurudustadaa .. \SC.. \EN{0150240121}upaavR^itteshhu paartheshHshhu sarveshhvantahpureshhu cha . \EN{0150240123}yayau raajaa mahaa praaGYo dhR^itaraashhTro vanaM tadaa .. \SC.. \EN{0150240131}paaNDavaa.api diinaaste duHkha shoka paraayaNaaH . \EN{0150240133}yaanaiH strii sahitaaH sarve puraM pravivishustadaa .. \SC.. \EN{0150240141}tamahR^ishhtamivaakuujaM gatotsaavamivaabhavat.h . \EN{0150240143}nagaraM haastina puraM sastrii vR^iddha kumaarakam.h .. \SC.. \EN{0150240151}sarve chaasan.h nirutsaahaaH paaNDavaa jaata manyavaH . \EN{0150240153}kuntyaa hiinaaH suduHkhaartaa vatseva vinaa kR^itaaH .. \SC.. \EN{0150240161}dhR^itaraashhTrastu tenaahnaa gatvaa sumahad.h antaram.h . \EN{0150240163}tato bhaagii rathii tiire nivaasamakarot.h prabhuH .. \SC.. \hash \EN{0150240171}praadushh kR^itaa yaathaa nyaayamagnayo veda paaragaiH . \EN{0150240173}vyaraajanta dvija shreshHshhThaistatra tatra tapo dhanaiH . \EN{0150240175}praadushh kR^itaagnirabhavat.h sa cha vR^iddho naraadhipaH .. \SC.. \EN{0150240181}sa raajaa.agniin.h paryupaasya hutvaa cha vidhivat.h tadaa . \EN{0150240183}sa.ndhyaa gataM sahasraa.nshuM uupaatishhThata bhaarata .. \SC.. \EN{0150240191}viduraH sa.njayashchaiva raaGYaH shayyaaM kushaistataH . \EN{0150240193}chakratuH kuru viirasya gaandhaaryaa chaaviduurataH .. \SC.. \hash \EN{0150240201}gaandhaaryaaH sa.nnikarshhe tu nishhasaada kusheshhvatha . \EN{0150240203}yudhishhThirasya jananii kuntii saadhu vrate sthitaa .. \SC..20 \EN{0150240211}teshhaaM saa.nshravaNe chaapi nishHshhedurvviduraadayaH . \EN{0150240213}yaajakashcha yathoddeshaM dvijaa ye chaanuyaayinaH .. \SC.. \EN{0150240221}praadhiita dvija mukhyaa saa saMprajvaalita paavakaa . \EN{0150240223}babhuuva teshhaaM rajanii brahmii iva priiti vardhanii .. \SC.. \EN{0150240231}tato raatryaaM vyatiitaayaaM kR^ita puurvaahNika kriyaaH . \EN{0150240233}hutvaa.agniM vidhivat.h sarve prayayuste yathaa kramam.h . \EN{0150240235}udan.h mukhaa niriikshantopavaasaa paraayaNaaH .. \SC.. \EN{0150240241}sa teshhaamatiduHkho.abbhuun.h nivaasaH prathame ahani . \EN{0150240243}shochataaM shochyamaanaanaaM paura jaanapadairjanaiH .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0150250011}tato bhaagii rathii tiire medhye puNya janochite . {vai} \EN{0150250013}nivaasamakarod.h raajaa vidurasyaa mate sthitaaH .. \SC.. \EN{0150250021}tatrainaM paryupaatishhThan.h braahmaNaa raashhTra vaasinaH . \EN{0150250023}kshatra viT shuudra sa.nghaashcha bahavo bharata R^ishhabha .. \SC.. \EN{0150250031}sa taiH parivR^ito raajaa kathaabhirabhinandya taan.h . \EN{0150250033}anujaGYe sashishhyaan.h vai vidhivat.h pratipuujya cha .. \SC.. \EN{0150250041}saayaahne sa mahii paalastato ga.ngaaM upetya ha . \EN{0150250043}chakaara vidhivat.h shauchaM gaandhaariii cha yashasvinii .. \SC.. \EN{0150250051}tathaivaanye pR^ithak.h sarve tiirtheshhvaaplutya bhaarata . \EN{0150250053}chakruH sarvaaH kriyaastatra purushhaa viduraadayaH .. \SC.. \EN{0150250061}kR^ita shauchaM tato vR^iddhaM shvashuraM kunti bhojajaa . \EN{0150250063}gaandhaariiM cha pR^ithaa raajan.h ga.ngaa tiiraM upaanayat.h .. \SC.. \EN{0150250071}raaGYastu yaajakaistatra kR^ito vedii paristaraH . \EN{0150250073}juhaava tatra vahniM sa nR^ipatiH satya sa.ngaraH .. \SC.. \EN{0150250081}tato bhaagii rathii tiiraat.h kuru ksHshhetraM jagaama saH . \EN{0150250083}saanugo nR^ipatirvidvaan.h niyataH sa.nyatendriyaH .. \SC.. \EN{0150250091}tatraashrama padaM dhiimaan.h abhigamya sa paarthivaH . \EN{0150250093}aasasaadaatha raaja R^ishhiH shata yuupaM maniishhiNam.h .. \SC.. \EN{0150250101}sa hi raajaa mahaan.h aasiit.h kekayeshhu paraM tapaH . \EN{0150250103}sa putraM manujaaishvarye niveshya vanamaavishat.h .. \SC..10 \EN{0150250111}tenaasau sahito raajaa yayau vyaasaashramaM tadaa . \EN{0150250113}tatrainaM vidhivad.h raajan.h pratyagR^ihNaat.h kuru udvaham.h .. \SC.. \EN{0150250121}sa diikshaaM tatra saMpraapya raajaa kaurava nandanaH . \EN{0150250123}shata yuupaashrame tasmin.h nnivaasamakarot.h tadaa .. \SC.. \EN{0150250131}tasmai sarvaM vidhiM raajan.h raajaa.a.achakhyau mahaa matiH . \EN{0150250133}aaraNyakaM mahaa raaja vyaasaasyaanumate tadaa .. \SC.. \EN{0150250141}evaM sa tapasaa raajaa dhR^itaraashhTro mahaa manaaH . \EN{0150250143}yojayaamaasa chaatmaanaM taa.nshchaapyanucharaa.nstadaa .. \SC.. \EN{0150250151}tathaiva devii gaandhaarii valkalaajina vaasinii . \EN{0150250153}kuntyaa saha mahaa raaja samaana vrata chaariNii .. \SC.. \EN{0150250161}karmaNaa manasaa vaachaa chakshushhaa chaapi te nR^ipa . \EN{0150250163}sa.nniyamyendriya graamamaasthitaaH paramaM tapaH .. \SC.. \EN{0150250171}tvag.h asthi bhuutaH parishushhka maa.nso . jaTaa.ajinii valkala saMvR^itaa.ngaH . \EN{0150250173}sa paarthivastatra tapashchakaara . maharshhivat.h tiivramapeta doshhaH .. \SC.. \EN{0150250181}kshattaa cha dharmaa.arthavid.h agrya buddhiH . sasa.njayastaM nR^ipatiM sadaaram.h . \EN{0150250183}upaacharad.h ghora tapo jitaatmaa . tadaa kR^isho valkala chiira vaasaaH .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0150260011}tatastasmin.h muni shreshhThaa raajaanaM drashhTumabhyayuH . {vai} \EN{0150260013}naaradaH parvatashchaiva devalashcha mahaa tapaaH .. \SC.. \EN{0150260021}dvaipaayanaH sashishhyashcha siddhaashchaanye maniishhiNaH . \EN{0150260023}shata yuupashcha raaja R^ishhirvR^iddhaH parama dhaarmikaH .. \SC.. \EN{0150260031}teshhaaM kuntii mahaa raaja puujaaM chakre yathaa vidhi . \EN{0150260033}te chaapi tutushhustasyaastaapasaaH paricharyayaa .. \SC.. \EN{0150260041}tatra dharmyaaH kathaastaata chakruste parama R^ishhayaH . \EN{0150260043}ramayanto mahaatmaanaM dhR^itaraashhTraM janaadhipam.h .. \SC.. \EN{0150260051}kathaa.antare tu kasmi.nshchid.h deva R^ishhirnaaradastadaa . \EN{0150260053}kathaamimaamakathayat.h sarva pratyaksha darshivaan.h .. \SC.. \EN{0150260061}puraa prajaapati samo raajaa.a.asiid.h akuto bhayaH . \EN{0150260063}sahasra chityaityuktaH shata yuupa pitaamahaH .. \SC.. \EN{0150260071}saa putre raajyamaasajya jyeshhThe parama dhaarmike . \EN{0150260073}sahasra chityo dharmaatmaa pravivesha vanaM nR^ipaH .. \SC.. \EN{0150260081}sa gatvaa tapasaH paaraM diiptasya sa naraadhipaH . \EN{0150260083}pura.ndarasya sa.nsthaanaM pratipede mahaa manaaH .. \SC.. \EN{0150260091}dR^ishhTa puurvaH sa bahusho raajan.h saMpatataa mayaa . \EN{0150260093}mahendra sadane raajaa tapasaa dagdha kilbishhaH .. \SC.. \EN{0150260101}tathaa shailaalayo raajaa bhaga datta pitaamahaaH . \EN{0150260103}tapo balenaiva nR^ipo mahendra sadanaM gataH .. \SC..10 \EN{0150260111}tathaa pR^ishhadhro naamaasiid.h raajaa vajra dharopamaH . \hash \EN{0150260113}sa chaapi tapasaa lebhe naaka pR^ishhThamito nR^ipaH .. \SC.. \EN{0150260121}asminn.h araNye nR^ipate maandhaaturapi chaatmajaH . \EN{0150260123}puru kutso nR^ipaH siddhiM mahatiiM samavaaptavaan.h .. \SC.. \EN{0150260131}bhaaryaa saamabhavad.h yasya narmadaa saritaaM varaa . \EN{0150260133}so.asminn.h araNye nR^ipatistapastaptvaa divaM gataH .. \SC.. \EN{0150260141}shasha lomaa cha naamaasiid.h raajaa parama dhaarmikaH . \EN{0150260143}sa chaapyasmin.h vane taptvaa tapo divamavaaptavaan.h .. \SC.. \EN{0150260151}dvaipaayana prasaadaachcha tvamapi idaM tapo vanam.h . \EN{0150260153}raajann.h avaapya dushhpraapaaM siddhimagryaaM gamishhyasi .. \SC.. \EN{0150260161}tvaM chaapi raaja shaarduula tapaso.ante shriyaa vR^itaH . \EN{0150260163}gaandhaarii saahito gantaa gatiM teshhaaM mahaatmanaam.h .. \SC.. \EN{0150260171}paaNDuH smaratinityaM cha bala hantuH samiipataH . \EN{0150260173}tvaaM sadaiva mahii paala sa tvaaM shreyasi yokshyati .. \SC.. \EN{0150260181}tava shushruushhayaa chaiva gaandhaaryaashcha yashasvinii . \EN{0150260183}bhartuH saalokataaM kuntii gamishhyati vadhuustava .. \SC.. \EN{0150260191}yudhishHshhThirasya jananii sa hi dhaarmaH sanaatanaH . \EN{0150260193}vayametat.h prapashyaamo nR^ipate divya chakshushhaa .. \SC.. \EN{0150260201}pravekshyati mahaatmaanaM vidurashcha yudhishhThiram.h . \EN{0150260203}sa.njayastvad.h anudhyaanaat.h puutaH svargamavaapsyati .. \SC..20 \EN{0150260211}etat.h shrutvaa kauravendro mahaatmaa . sahaiva patnyaa priitimaan.h pratyagR^ihNaat.h . \EN{0150260213}vidvaan.h vaakyaM naaradasyaa prashasya . chakre puujaaM chaatulaaM naaradaaya .. \SC.. \EN{0150260221}tathaa sarve naaradaM viprasa.nghaaH . saMpuujayaamaasuratiiva raajan.h . \EN{0150260223}raaGYaH priityaa dhR^itaraashhTrasya te vai . punaH punaH samahR^ishhTaastadaaniim.h .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0150270011}naaradasya tu tad.h vaakyaM prashasha.nsurdvijottamaaH . {vai} \EN{0150270013}shata yuupastu raaja R^ishhirnaaradaM vaakyamabraviit.h .. \SC.. \EN{0150270021}aho bhagavataa shraddhaa kuru raajasya vardhitaa . \EN{0150270023}sarvasyaa cha janasyaasya mama chaiva mahaa dyute .. \SC.. \EN{0150270031}asti kaachid.h vivakshaa tu mama taaM gadataH shR^iNu . \EN{0150270033}dhR^itaraashhTraM prati nR^ipaM deva R^ishhe loka puujita .. \SC.. \EN{0150270041}sarva vR^ittaanta tattvaGYo bhavaan.h divyena chakshushhaa . \EN{0150270043}yuktaH pashyasi deva R^ishhe gatiirvai vividhaa nR^iNaam.h .. \SC.. \EN{0150270051}uktavaan.h nR^ipatiinaaM tvaM mahendrasya salokataam.h . \EN{0150270053}na tvasya nR^ipaterlokaaH kathitaaste mahaa mune .. \SC.. \EN{0150270061}sthaanamasya kshiti pateH shrotumichchhaamyahaM vibho . \EN{0150270063}tvattaH kiidR^ik.h kadaa veti tan.h mamaachakshva pR^ichchhataH .. \SC.. \EN{0150270071}ityukto naaradastena vaakyaM saarva mano.anugam.h . \EN{0150360073}vyaajahaara sataaM madhye divya darshii mahaa tapaaH .. \SC.. \EN{0150270081}yadR^ichchhayaa shakra sado gatvaa shakraM shachii patim.h . \EN{0150270083}dR^ishhTavaan.h asmi raaja R^ishhe tatra paaNDuM naraadhipam.h .. \SC.. \EN{0150270091}tatreyaM dhR^itaraashhTrasya kathaa samabhavan.h nR^ipa . \EN{0150270093}tapaso dushcharasyaasya yad.h ayaM tapyate nR^ipaH .. \SC.. \EN{0150270091}tatraahamidamashraushhaM shakrasya vadato nR^ipa . \EN{0150270103}varshhaaNi triiNi shishhTaani raaGYo.asya paramaayushhaH .. \SC..10 \EN{0150270111}tataH kubera bhavanaM gaandhaariii saahito nR^ipaH . \EN{0150270113}vihartaa dhR^itaraashhTro.ayaM raaja raajaabhipuujitaH .. \SC.. \hash \EN{0150270121}kaamagena vimaanena divyaabharaNa bhuushhitaH . \EN{0150270123}R^ishhi putro mahaa bhaagastapasaa dagdha kilbishhaH .. \SC.. \EN{0150270131}sa.ncharishhyati lokaa.nshcha deva gandharva rakshasaam.h . \EN{0150270133}svachchhandeneti dharmaatmaa yan.h maaM tvaM paripR^ichchhasi .. \SC.. \EN{0150270141}deva guhyamidaaM priityaa mayaa vaH kathitaM mahat.h . \EN{0150270143}bhavanto hi shruta dhanaastapasaa dagdha kilbishhaaH .. \SC.. \EN{0150270151}iti te tasya tat.h shrutvaa deva R^ishhermadhuraM vachaH . \EN{0150270153}sarve sumanasaH priitaa babhuuvuH sa cha paarthivaH .. \SC.. \EN{0150270161}evaM kathaabhiranvaasya dhR^itaraashhTraM maniishhiNaH . \EN{0150270163}viprajagmuryathaa kaamaM te siddha gatimaasthitaaH .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0150280011}vanaM gate kauravendre duHkha shoka samaahataaH . \hash {vai} \EN{0150280013}babhuuvuH paaNDavaa raajan.h maatR^i shokena chaarditaaH .. \SC.. \EN{0150280021}tathaa paura janaH sarvaH shochann.h aaste janaadhipam.h . \EN{0150280023}kurvaaNaashcha kathaastatra braahmaNaa nR^ipatiM prati .. \SC.. \EN{0150280031}kathaM nu raajaa vR^iddhaH sa vane vasati nirjane . \EN{0150280033}gaandhaarii cha mahaa bhaagaa saa cha kuntii pR^ithaa katham.h .. \SC.. \EN{0150280041}sukhaarhaH sa hi raaja R^ishhirna sukhaM tan.h mahaa vanam.h . \EN{0150280043}kimavasthaH samaasaadya praGYaa chakshurhataatmajaH .. \SC.. \EN{0150280051}sudushhkaraM kR^itavatii kuntii putraan.h apashyatii . \EN{0150280053}raajya shriyaM parityajya vana vaasamarochayat.h .. \SC.. \EN{0150280061}viduraH kimavasthashcha bhraatuH shushruushhuraatmavaan.h . \EN{0150280063}sa cha gaavalgaNirdhiimaan.h bhartR^i piNDaanupaalakaH .. \SC.. \EN{0150280071}aakumaaraM cha pauraaste chintaa shoka samaahataaH . \EN{0150280073}tatra tatra kathaashchakruH samaasaadya parasparam.h .. \SC.. \EN{0150280081}paaNDavaashchaiva te sarve bhR^ishaM shoka paraayaNaaH . \EN{0150280083}shochanto maataraM vR^iddhaaM uushhurnaatichiraM pure .. \SC.. \EN{0150280091}tathaiva pitaraM vR^iddhaM hata putraM janeshvaram.h . \EN{0150280093}gaandhaariiM cha mahaa bhaagaaM viduraM cha mahaa matim.h .. \SC.. \EN{0150280101}naishhaaM babhuuva saMpriitistaan.h vichintayataaM tadaa . \EN{0150280103}na raajye na cha naariishhu na vedaadhyayane tathaa .. \SC..10 \EN{0150280111}paraM nirvedamagama.nshchintayanto naraadhipam.h . \EN{0150280113}tachcha GYaati vadhaM ghoraM sa.nsmarantaH punaH punaH .. \SC.. \EN{0150280121}abhimanyoshcha baalasya vinaashaM raNa muurdhani . \EN{0150280123}karNasya cha mahaa baahoH sa.ngraameshhvapalaayinaH .. \SC.. \EN{0150280131}tathaiva druapadeyaanaamanyeshhaaM suhR^idaamapi . \EN{0150280133}vadhaM sa.nsmR^itya te viiraa naatipramanaso.abhavan.h .. \SC.. \EN{0150280141}hata praviiraaM pR^ithiviiM hata ratnaaM cha bhaarata . \EN{0150280143}sadaiva chintayantaste na nidraaM upalebhire .. \SC.. \EN{0150280151}draupadii hata putraa cha subhadraa chaiva bhaaminii . \EN{0150280153}naatipriiti yute devyau tadaa.a.astaamaprahR^ishhTavat.h .. \SC.. \EN{0150280161}vairaaTyaastu sutaM dR^ishhTvaa pitaraM te parikshitam.h . \EN{0150280163}dhaarayanti sma te praaNaa.nstava puurva pitaamahaa .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0150290011}evaM te purushha vyaaghraaH paaNDavaa maatR^i nandanaaH . {vai} \EN{0150290013}smaranto maataraM viiraa babhuuvurbhR^isha duHkhitaaH .. \SC.. \EN{0150290021}ye raaja kaaryeshhu puraa vyaasaktaa nityasho.abhavan.h . \EN{0150290023}te raaja kaaryaaNi tadaa naakaarshhuH sarvataH pure .. \SC.. \EN{0150290031}aavishhTeva shokena naabhyanandanta ki.nchana . \EN{0150290033}saMbhaashhyamaaNaa.api te na ki.nchit.h pratyapuujayan.h .. \SC.. \EN{0150290041}te sma viiraa duraadharshhaa gaaMbhiirye saagaropamaaH . \EN{0150290043}shokopahata viGYaanaa nashhTa saa.nGYevaabhavan.h .. \SC.. \hash \EN{0150290051}anusmaranto jananiiM tataste kuru nandanaaH . \EN{0150290053}kathaM nu vR^iddha mithunaM vahatyadya pR^ithaa kR^ishaa .. \SC.. \EN{0150290061}kathaM cha sa mahii paalo hata putro niraashrayaH . \EN{0150290063}patnyaa saha vasatyeko vane shvaapada sevite .. \SC.. \EN{0150290071}saa cha devii mahaa bhaagaa gaandhaarii hata baandhavaa . \EN{0150290073}patimandhaM kathaM vR^iddhamanveti vijane vane .. \SC.. \EN{0150290081}evaM teshhaaM kathayataamautsukyamabhavat.h tadaa . \EN{0150290083}gamane chaabhavad.h buddhirdhR^itaraashhTra didR^ikshayaa .. \SC.. \EN{0150290091}sahadevaastu raajaanaM praNipatyedamabraviit.h . \EN{0150290093}aho me bhavato dR^ishhTaM hR^idayaM gamanaM prati .. \SC.. \EN{0150290101}na hi tvaa gauraveNaahamashakaM vaktumaatmanaa . \EN{0150290103}gamanaM prati raajendra tad.h idaM samupasthitam.h .. \SC..10 \EN{0150290111}dishhTyaa drakshyaami taaM kuntiiM vartayantiiM tapasviniim.h . \EN{0150290113}jaTilaaM taapasiiM vR^iddhaaM kusha kaasha parikshataam.h .. \SC.. \EN{0150290121}praasaada harmya saMvR^iddhaamatyanta sukha bhaaginiim.h . \EN{0150290123}kadaa nu jananiiM shraantaaM drakshyaami bhR^isha duHkhitaam.h .. \SC.. \EN{0150290131}anityaaH khalu martyaanaaM gatayo bharata R^ishhabha . \EN{0150290133}kuntii raaja sutaa yatra vasatyasukhinii vane .. \SC.. \EN{0150290141}sahadeva vachaH shrutvaa draupadii yoshhitaaM varaa . \EN{0150290143}uvaacha devii raajaanamabhipuujyaabhinandya cha .. \SC.. \EN{0150290151}kadaa drakshyaami taaM deviiM yadi jiivati saa pR^ithaa . \EN{0150290153}jiivantyaa hyadya naH priitirbhavishhyati naraadhipa .. \SC.. \EN{0150290161}eshhaa te astu matirnityaM dharme te ramataaM manaH . \EN{0150290163}yo.adya tvamasmaan.h raajendra shreyasaa yojayishhyasi .. \SC.. \EN{0150290171}agra paada sthitaM chemaM viddhi raajan.h vadhuu janam.h . \EN{0150290173}kaa.nkshantaM darshanaaM kuntyaa gaandhaaryaaH shvashurasya cha .. \SC.. \EN{0150290181}ityuktaH saa nR^ipo devyaa paaJNchaalyaa bharata R^ishhabha . \EN{0150290183}senaa.adhyakshaan.h samaanaayya sarvaan.h idamathaabraviit.h .. \SC.. \EN{0150290191}niryaatayata me senaaM prabhuuta ratha kuJNjaraam.h . \EN{0150290193}drakshyaami vana sa.nsthaM cha dhR^itaraashhTraM mahii patim.h .. \SC.. \EN{0150290201}stryadhyakshaa.nshchaabraviid.h raajaa yaanaani vividhaani me . \EN{0150290203}sajjii kriyantaaM sarvaaNi shibikaashcha sahasrashaH .. \SC..20 \EN{0150290211}shakaTaapaNa veshaashcha kosha shilpinaiva cha . \EN{0150290213}niryaantu kopa paalaashcha kuru kshetraashramaM prati .. \SC.. \EN{0150290221}yashcha pora janaH kashchid.h drashhTumichchhati paarthivam.h . \EN{0150290223}anaavR^itaH suvihitaH sa cha yaatu surakshitaH .. \SC.. \EN{0150290231}suudaaH paurogavashchaiva sarvaM chaiva mahaa.anama . \EN{0150290233}vividhaM bhakshya bhojyaM cha shakaTairuhyataaM mama .. \SC.. \EN{0150290241}prayaaNaM ghushhyataaM chaiva shvo bhuutaiti maa chiram.h . \EN{0150290243}kriyantaaM pathi chaapyadya veshmaani vividhaani cha .. \SC.. \EN{0150290251}evamaaGYaapya raajaa sa bhraatR^ibhiH saha paaNDavaH . \EN{0150290253}shvo bhuute niryayau raajaa sastrii baala puraskR^itaH .. \SC.. \EN{0150290261}sa bahirdivasaan.h evaM jana oghaM paripaalayan.h . \EN{0150290263}nyavasan.h nR^ipatiH paJNcha tato.agachchhad.h vanaM prati .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0150300011}aaGYaapayaamaasa tataH senaaM bharata sattamaH . {vai} \EN{0150300013}arjuna pramukhairguptaaM loka paalopamairnaraiH .. \SC.. \EN{0150300021}yogo yogaiti priityaa tataH shabdo mmahaan.h abhuut.h . \EN{0150300023}kroshataaM saadinaaM tatra yujyataaM yujyataamiti .. \SC.. \EN{0150300031}kechid.h yaanairnaraa jagmuH kechid.h ashvairmano javaiH . \EN{0150300033}rathaishcha nagaraakaaraiH pradiipta jvalanopamaiH .. \SC.. \EN{0150300041}gajendraishcha tathaivaanye kechid.h ushhTrairnaraadhipa . \hash \EN{0150300043}padaatinastathaivaanye nakhara praasa yodhinaH .. \SC.. \EN{0150300051}paura jaanapadaashchaiva yaanairbahu vidhaistathaa . \EN{0150300053}anvayuH kuru raajaanaM dhR^itaraashhTra didR^ikshayaa .. \SC.. \EN{0150300061}sa chaapi raaja vachanaamaachaaryo gautamaH kR^ipaH . \EN{0150300063}senaamaadaaya senaanii prayayaavaashramaM prati .. \SC.. \EN{0150300071}tato dvijairvR^itaH shriimaan.h kuru raajo yudhishhThiraH . \EN{0150300073}sa.nstuuyamaano bahubhiH suuta maagadha bandibhiH .. \SC.. \hash \EN{0150300081}paaNDureNaatapatreNa dhriyamaaNena muurdhani . \EN{0150300083}rathaaniikena mahataa niryayau kuru nandanaH .. \SC.. \EN{0150300091}gajaishchaachala sa.nkaashairbhiima karmaa vR^ikodaraH . \EN{0150300093}sajja yantraayudhopetaiH prayayau maarutaatmajaH .. \SC.. \EN{0150300101}maadrii putraavapi tathaa hayaarohaiH susaMvR^itau . \hash \EN{0150300103}jagmatuH priiti jananau samnaddha kavacha dhvajau .. \SC..10 \EN{0150300111}arjunashcha mahaa tejaa rathenaaditya varchasaa . \EN{0150300113}vashii shvetairhayairdivyairyuktenaanvagaman.h nR^ipam.h .. \SC.. \EN{0150300121}draupadii pramukhaashchaapi strii sa.ngghaaH shibikaa gataaH . \EN{0150300123}stryadhyaksha yuktaaH prayayurvisR^ijanto.amitaM vasu .. \SC.. \EN{0150300131}samR^iddha nara naagaashvaM veNu viiNaa ninaaditam.h . \EN{0150300133}shushubhe paaNDavaM sainyaM tat.h tadaa bharata R^ishhabha .. \SC.. \EN{0150300141}nadii tiireshhu ramyeshhu saratsu cha vishaaM pate . \EN{0150300143}vaasaan.h kR^itvaa krameNaatha jagmuste kuru pu.ngavaaH .. \SC.. \EN{0150300151}yuyutsushcha mahaa tejaa dhaumyashchaiva purohitaH . \EN{0150300153}yudhishhThirasya vachanaat.h pura guptiM prachakratuH .. \SC.. \EN{0150300161}tato yudhishhThiro raajaa kuru kshetramavaatarat.h . \hash \EN{0150300163}krameNottiirya yamunaaM nadiiM parama paavaniim.h .. \SC.. \EN{0150300171}sa dadarshaashramaM duuraad.h raaja R^ishhestasya dhiimataH . \EN{0150300173}shata yuupasya kauravya dhR^ita raashHshhTrasya chaiva ha .. \SC.. \EN{0150300181}tataH pramuditaH sarvo janastad.h vanamaJNjasaa . \EN{0150300183}vivesha sumahaa naadairaapuurya bharata R^ishhabha .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0150310011}tataste paaNDavaa duuraad.h avatiirya padaatayaH . {vai} \EN{0150310013}abhijagmurnara pateraashramaM vinayaanataaH .. \SC.. \EN{0150310021}sa cha paura janaH sarvo ye cha raashhTra nivaasinaH . \EN{0150310023}striyashcha kuru mukhyaanaaM padbhirevaanvayustadaa .. \SC.. \EN{0150310031}aashramaM te tato jagmurddhR^itaraashhTrasya paaNDavaaH . \EN{0150310033}shuunyaM mR^Iga gaNaakiirNaM kadalii vana shobhitam.h .. \SC.. \EN{0150310041}tatastatra samaajagmustaapasaa vividha vrataaH . \EN{0150310043}paaNDavaan.h aagataan.h drashhTuM kautuuhala samanvitaaH .. \SC.. \EN{0150310051}taan.h apR^ichchhat.h tato raajaa kvaasau kaurava va.nsha bhR^it.h . \EN{0150310053}pitaa jyeshhTho gato.asmaakamiti baashhpa pariplutaH .. \SC.. \EN{0150310061}taM uuchuste tato vaakyaM yamunaamavagaahitum.h . \EN{0150310063}pushhpaaNaaM uda kuMbhasya chaarthe gataiti prabho .. \SC.. \EN{0150310071}tairaakhyaatena maargeNa tataste prayayustadaa . \EN{0150310073}dadR^ishushchaaviduure taan.h sarvaan.h atha padaatayaH .. \SC.. \EN{0150310081}tataste sattvaraa jagmuH piturdarshana kaa.nkshiNaH . \EN{0150310083}sahadevastu vegena praadhaavvad.h yena saa pR^ithaa .. \SC.. \EN{0150310091}sasvanaM prarudan.h dhiimaan.h maatuH paadaavupaspR^ishan.h . \EN{0150310093}saa cha baashhpaavila mukhii pradadarsha priyaM sutam.h .. \SC.. \EN{0150310101}baahubhyaaM saMparishhvajya samunnaamya cha putrakam.h . \EN{0150310103}gaandhaaryaaH kathayaamaasa sahadevaM upasthitam.h .. \SC..10 \EN{0150310111}anantaraM cha raajaanaM bhiimasenamathaarjunam.h . \EN{0150310113}nakulaM cha pR^ithaa dR^ishhTvaa tvaramaaNopachakrame .. \SC.. \EN{0150310121}saa hyagre agachchhata tayordaMpatyorhata putrayoH . \EN{0150310123}karshhantii tau tataste taaM dR^ishhTvaa sa.nnyapatan.h bhuvi .. \SC.. \EN{0150310131}taan.h raajaa svara yogena sparshena cha mahaa manaaH . \EN{0150310133}pratyabhiGYaaya medhaavii samaashvaasaayata prabhuH .. \SC.. \EN{0150310141}tataste baashhpaM utsR^ijya gaandhaarii sahitaM nR^ipam.h . \EN{0150310143}upatasthurmahaatmaano mataraM cha yathaa vidhi .. \SC.. \EN{0150310151}sarveshhaaM toya kalashaan.h jaghR^ihuste svayaM tadaa . \EN{0150310153}paaNDavaa labdha sa.nGYaaste maatraa chaashvaasitaaH punaH .. \SC.. \EN{0150310161}tato naaryo nR^i si.nhaanaaM sa cha yodha janastadaa . \hash \EN{0150310163}paura jaanapadaashchaiva dadR^ishustaM naraadhipam.h .. \SC.. \EN{0150310171}nivedayaamaasa tadaa janaM taM naama gotrataH . \EN{0150310173}yudhishhThiro nara patiH sa chainaan.h pratyapuujayat.h .. \SC.. \EN{0150310181}sa taiH parivR^ito mene harshHshha baashhpaavilekshaNaH . \EN{0150310183}raajaa.a.atmaanaM gR^iha gataM puraa via gaja saahvaye .. \SC.. \EN{0150310191}abhivaadito vadhuubhishcha kR^ishhNaadyaabhiH sa paarthivaH . \EN{0150310193}gaandhaaryaa sahito dhiimaan.h kuntyaa cha pratyanandata .. \SC.. \EN{0150310201}tatashchaashramamaagachchhat.h siddha chaaraNa sevitam.h . \EN{0150310203}didR^ikshubhiH samaakiirNaM nabhastaaraa gaNairiva .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0150320011}sa taiH saha nara vyaaghrairbhraatR^ibhirbharata R^ishhabha . {vai} \EN{0150320013}raajaa ruchira padmaakshairaasaaM chakre tadaa.a.ashrame .. \SC.. \EN{0150320021}taapasaishcha mahaa bhaagairnaanaa desha samaagataiH . \EN{0150320023}drashhTuM kuru pateH putraan.h paaNDavaan.h pR^ithu vakshasaH .. \SC.. \EN{0150320031}te abruvan.h GYaatumichchhaamaH katamo.atra yudhishhThiraH . \EN{0150320033}bhimaarjuna yamaashchaiva draupadii cha yashasvinii .. \SC.. \EN{0150320041}taan.h aachakhyau tadaa suutaH sarvaan.h naamaabhinaamataH . \EN{0150320043}sa.njayo draupadiiM chaiva sarvaashchaanyaaH kuru striyaH .. \SC.. \EN{0150320051}yaishha jaaMbuunada shuddha gaura . tanurmahaa si.nhaiva pravR^iddhaH . \EN{0150320053}prachaNDa ghoNaH pR^ithu diirgha netraH . taamraayataasyaH kuru raajaishhaH .. \SC.. \EN{0150320061}ayaM punarmatta gajendra gaamii . pratapta chaamiikara shuddha gauraH . \EN{0150320063}pR^ithvaayataa.nsaH pR^ithu diirgha baahuH . vR^ikodaraH pashyata pashyatainam.h .. \SC.. \EN{0150320071}yastveshha paarshve asya mahaa dhanushhmaan.h . shyaamo yuvaa vaaraNa yuuthapaabhaH . \EN{0150320073}si.nhonnataa.nso gaja khela gaamii . padmaayataaksho.arjunaishha viiraH .. \SC.. \EN{0150320081}kuntii samiipe purushhottamau tu . yamaavimau vishhNu mahendra kalpau . \EN{0150320083}manushhya loke sakale samo.asti . yayorna ruupe na bale na shiile .. \SC.. \EN{0150320091}iyaM punaH padma dalaayataakshii . madhyaM vayaH ki.nchid.h iva spR^ishantii . \EN{0150320093}niilotpalaabhaa pura devateva . kR^ishhNaa sthitaa muurtimatii iva lakshmiiH .. \SC.. \EN{0150320101}asyaastu paarshve kanakottamaabhaa . yaishhaa prabhaa muurtimatii iva gaurii . \EN{0150320103}madhye sthitaishhaa bhaginii dvijaagryaa . chakraayudhasyaapratimasya tasya .. \SC..10 \EN{0150320111}iyaM svasaa raaja chamuu patestu . pravR^iddha niilotpala daama varNaa . \hash \EN{0150320113}paspardha kR^ishhNena nR^ipaH sadaa yo . vR^ikodarasyaishha pariggraho.agryaH .. \SC.. \EN{0150320121}iyaM cha raaGYo magadhaadhipasya . sutaa jaraa sa.ndhaiti shrutasya . \EN{0150320123}yaviiiyaso maadravatii sutasya . bhaaryaa mataa chaMpaka daama gaurii .. \SC.. \EN{0150320131}indiivara shyaama tanuH sthitaa tu . yaishhaa.aparaa.a.asanna mahii tale cha . \EN{0150320133}bhaaryaa mataa maadravatii sutasya . jyeshhThasya seyaM kamalaayataakshii .. \SC.. \EN{0150320141}iyaM tu nishhTapta suvarNa gaurii . raaGYo viraaTasya sutaa saputraa . \EN{0150320143}bhaaryaa.abhimanyornihato raNe yo . droNaadibhistairviratho rathasthaiH .. \SC.. \EN{0150320151}etaastu siimanta shiro ruhaa yaa . shuklottariiyaa nara raaja patnyaH . \EN{0150320153}raaGYo.asya vR^iddhasya paraM shataakhyaaH . snushhaa viviiraa hata putra naathaaH .. \SC.. \EN{0150320161}etaa yathaa mukhyaM udaahR^itaa vo . braahmaNya bhaavaad.h R^iju buddhi sattvaaH . \EN{0150320163}sarvaa bhavadbhiH paripR^ichchhyamaanaa . narendra patnyaH suvishuddha sattvaaH .. \SC.. \EN{0150320171}evaM sa raajaa kuru vR^iddha varyaH . samaagatastairnara deva putraiH . \EN{0150320173}paprachchha sarvaan.h kushalaM tadaaniim.h . gateshhu sarveshhvatha taapaseshhu .. \SC.. \EN{0150320181}yodheshhu chaapyaashrama maNDalaM tam.h . muktvaa nivishhTeshhu vimuchya patram.h . \EN{0150320183}strii vR^iddha baale cha susa.nnivishhTe . yathaa.arhataH kushalaM paryapR^ichchhat.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0150330011}yudhishhThira mahaa baaho kachchit.h taata kushalyasi . {DhR^i} \EN{0150330013}sahito bhraatR^ibhiH sarvaiH paura jaanapadaistathaa .. \SC.. \EN{0150330021}ye cha tvaaM upajiivanti kachchit.h te api niraamayaaH . \hash \EN{0150330023}sachivaa bhR^Itya vargaashcha guravashchaiva te vibho .. \SC.. \EN{0150330031}kachchid.h vartasi pauraaNaaM vR^ittiM raaja R^ishhi sevitaam.h . \EN{0150330033}kachchid.h daayaan.h anuchchhidya koshaste abhiprapuuryate .. \SC.. \EN{0150330041}ari madhyastha mitreshhu vartase chaanuruupataH . \EN{0150330043}braahmaNaan.h agra haarairvaa yathaa vad.h anupashyasi .. \SC.. \EN{0150330051}kachchit.h te paritushhyanti shiilena bharata R^ishhabha . \EN{0150330053}shatravo guravaH pauraa bhR^ityaa va sva jano.api vaa .. \SC.. \EN{0150330061}kachchid.h yajasi raajendra shraddhaavaan.h pitR^i devataaH . \EN{0150330063}atithii.nshchaanna paanena kachchid.h archasi bhaarata .. \SC.. \EN{0150330071}kachchichcha vishhaye vipraaH sva karma nirataastava . \EN{0150330073}kshatriyaa vaishya vargaa vaa shuudraa vaa.api kuDuMbinaH .. \SC.. \EN{0150330081}kachchit.h strii baala vR^iddhaM te na shochati na yaachate . \hash \EN{0150330083}jaamayaH puujitaaH kachchit.h tava gehe nara R^ishhabha .. \SC.. \EN{0150330091}kachchchid.h raaja R^ishhi va.nsho.ayaM taamaasaadya mahii patim.h . \EN{0150330093}yathochitaM mahaa raaja yashasaa naavasiidati .. \SC.. \EN{0150330101}ityevma vaadinaM taM sa nyaayavat.h pratyabhaashhata . {vai} \EN{0150330103}kushala prashna samyuktaM kushalo vaakya karmaNi .. \SC..10 \EN{0150330111}kachchit.h te vardhate raaja.nstapo manda shramasya te . \EN{0150330113}api me jananii cheyaM shushruushhurvigata klamaa . \EN{0150330115}apyasyaaH saphalo raajan.h vana vaaso bhavishhyati .. \SC.. \EN{0150330121}iyaM cha maataa jyeshhThaa me viita vaataadhva karshitaa . \EN{0150330123}ghoreNa tapasaa yuktaa devii kachchin.h na shochati .. \SC.. \EN{0150330131}hataan.h putraan.h mahaa viiryaan.h kshatra dharma paraayaNaan.h . \EN{0150330133}naapadhyaayati vaa kachchid.h asmaan.h paapa kR^itaH sadaa .. \SC.. \EN{0150330141}kva chaasau viduro raajan.h nainaM pashyaamahe vayam.h . \EN{0150330143}sa.njayaH kushalii chaayaM kachchin.h nu tapasi sthitaH .. \SC.. \EN{0150330151}ityuktaH pratyuvaachedaM dhR^itaraashhTro janaadhipam.h . \EN{0150330153}kushalii viduraH putra tapo ghoraM samaasthitaH .. \SC.. \EN{0150330161}vaayu bhaksho niraahaaraH kR^isho dhamani sa.ntataH . \EN{0150330163}kadaachid.h dR^ishyate vipraiH shuunye asmin.h kaanane kvachit.h .. \SC.. \EN{0150330171}ityevaM vadatastasya jaTii viiTaa mukhaH kR^ishaH . \EN{0150330173}dig.h vaasaa mala digdhaa.ngo vana reNu samukshitaH .. \SC.. \EN{0150330181}duuraad.h aarakshitaH kshattaa tatraakhyaato mahii pateH . \EN{0150330183}nivartamaanaH sahasaa janaM dR^ishhTvaa.a.ashramaM prati .. \SC.. \EN{0150330191}tamanvadhaavan.h nR^ipatirekaiva yudhishhThiraH . \EN{0150330193}pravishantaM vanaM ghoraM lakshyaalakshyaM kvachit.h kvachit.h .. \SC.. \EN{0150330201}bho bho vidura raajaa.ahaM dayitaste yudhishhThiraH . \EN{0150330203}iti bruvan.h nara patistaM yatnaad.h abhyadhaavata .. \SC..20 \EN{0150330211}tato viviktaikaante tasthau buddhimataaM varaH . \EN{0150330213}viduro vR^ikshamaashritya ka.nchit.h tatra vanaantare .. \SC.. \EN{0150330221}taM raajaa kshiiNa bhuuyishhThamaakR^itii maatra suuchitam.h . \EN{0150330223}abhijaGYe mahaa buddhiM mahaa buddhiryudhishhThiraH .. \SC.. \EN{0150330231}yudhishhThiro.ahamasmi iti vaakyaM uktvaa.agrataH sthitaH . \EN{0150330233}vidurasyaashrave raajaa sa cha pratyaaha sa.nGYayaa .. \SC.. \EN{0150330241}tataH so.animishho bhuutvaa raajaanaM samudaikshata . \EN{0150330243}sa.nyojya vidurastasmin.h dR^ishhTiM dR^ishhTyaa samaahitaH .. \SC.. \EN{0150330251}vivesha viduro dhiimaan.h gaatrairgaatraaNi chaiva ha . \EN{0150330253}praaNaan.h praaNeshhu cha dadhad.h indriyaaNi indriyeshhu cha .. \SC.. \EN{0150330261}sa yoga balamaasthaaya vivesha nR^ipatestanum.h . \EN{0150330263}viduro dharma raajasya tejasaa prajvalann.h iva .. \SC.. \EN{0150330271}vidurasya shariiraM tat.h tathaiva stabdha lochanam.h . \EN{0150330273}vR^ikshaashritaM tadaa raajaa dadarsha gata chetanam.h .. \SC.. \EN{0150330281}balavantaM tathaa.a.atmaanaM mene bahu guNaa tadaa . \hash \EN{0150330283}dharma raajo mahaa tejaastachcha sasmaara paaNDavaH .. \SC.. \EN{0150330291}pauraaNamaatmanaH sarvaM vidyaavaan.h sa vishaaM pate . \EN{0150330293}yoga dharmaM mahaa tejaa vyaasena kathitaM yathaa .. \SC.. \EN{0150330301}dharma raajastu tatrainaM sa.nchaskaarayishhustadaa . \EN{0150330303}dagdhu kaamo.abhavad.h vidvaan.h atha vai vaag.h abhaashhata .. \SC..30 \EN{0150330311}bho bho raajan.h na dagdhavyametad.h vidura sa.nGYikam.h . \EN{0150330313}kalevaramihaitat.h te dharmaishha sanaatanaH .. \SC.. \EN{0150330321}lokaaH santaanakaa naama bhavishhyantyasya paarthiva . \EN{0150330323}yati dharmamavaapto.asau naiva shochyaH paraM tapa .. \SC.. \EN{0150330331}ityukto dharma raajaH sa vinivR^itya tataH punaH . \EN{0150330333}raaGYo vaichitra viiryasya tat.h sarvaM pratyavedayat.h .. \SC.. \EN{0150330341}tataH sa raajaa dyutimaan.h sa cha sarvo janastadaa . \EN{0150330343}bhiima senaadayashchaiva paraM vismayamaagataaH .. \SC.. \EN{0150330351}tat.h shrutvaa priitimaan.h raajaa bhuutva dharmajamabraviit.h . \hash \EN{0150330353}aapo muulaM phalaM chaiva mamedaM pratigR^ihyataam.h .. \SC.. \EN{0150330361}yad.h anno hi naro raaja.nstad.h anno.asyaatithiH smR^itaH . \EN{0150330363}ityuktaH saa tathetyeva praaha dharmaatmajo nR^ipam.h . \EN{0150330365}phalaM muulaM cha bubhuje raaGYaa dattaM sahaanujaH .. \SC.. \EN{0150330371}tataste vR^iksha muuleshhu kR^ita vaasa parigrahaaH . \EN{0150330373}taaM raatriM nyavasan.h sarve phala muula jalaashanaaH .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0150340011}evaM saa rajanii teshhaamaashrame puNya karmaNaam.h . {vai} \EN{0150340013}shivaa nakshatra saMpannaa saa vyatiiyaaya bhaarata .. \SC.. \EN{0150340021}tatra tatra kathaashchaasa.nsteshhaaM dharmaartha lakshaNaaH . \EN{0150340023}vichitra pada sa.nchaaraa naanaa shrutibhiranvitaaH .. \SC.. \EN{0150340031}paaNDavaastvabhito maaturdharaNyaaM sushhupustadaa . \EN{0150340033}utsR^ijya sumahaa.arhaaNi shayanaani naraadhipa .. \SC.. \EN{0150340041}yad.h aahaaro.abhavad.h raajaa dhR^itaraashhTro mahaa manaaH . \EN{0150340043}tad.h aahaaraa nR^ipiiraaste nyavasa.nstaaM nishaM tadaa .. \SC.. \EN{0150340051}vyatiitaayaaM tu sharvaryaaM kR^ita puurvaahNika kriyaH . \EN{0150340053}bhraatR^ibhiH saha kaunteyo dadarshaashrama maNDalam.h .. \SC.. \EN{0150340061}saantahpura pariivaaraH sabhR^ityaH sapurohitaH . \EN{0150340063}yathaa sukhaM yathoddeshaM dhR^itaraashhTraabhyanuGYayaa .. \SC.. \EN{0150340071}dadarsha tatra vediishcha saMprajvalita paavakaaH . \EN{0150340073}kR^itaabhishhekairmunibhirhutaagnibhirupasthitaaH .. \SC.. \EN{0150340081}vaaneya pushhpa nikarairaajya dhuumodgamairapi . \EN{0150340083}braahmeNa vapushhaa yuktaa yuktaa muni gaNaishcha taaH .. \SC.. \EN{0150340091}mR^iga yuuthairanudvignaistatra tatra samaashritaiH . \EN{0150340093}asha.nkitaiH pakshi gaNaH pragiitairiva cha prabho .. \SC.. \EN{0150340101}kekaabhirniila kaNThaanaaM daatyuuhaanaaM cha kuujitaiH . \EN{0150340103}kokolaanaaM cha kuharaiH shubhaiH shruti mano haraiH .. \SC..10 \EN{0150340111}praadhiita dvija ghoshhaishcha kvachit.h kvachid.h ala.nkR^itam.h . \EN{0150340113}phala muula samudvaahairmahadbhishchopashobhitam.h .. \SC.. \EN{0150340121}tataH sa raajaa pradadau taapasaarthaM upaahR^itaan.h . \EN{0150340123}kalashaan.h kaaJNchanaan.h raaja.nstathaivoduMbaraan.h api .. \SC.. \EN{0150340131}ajinaani praveNiishcha sruk.h sruvaM cha mahii patiH . \EN{0150340133}kamaNDaluu.nstathaa sthaaliiH piTharaaNi cha bhaarata .. \SC.. \EN{0150340141}bhaajanaani cha lauhaani paatriishcha vividhaa nR^ipa . \EN{0150340143}yad.h yad.h ichchhati yaavachcha yad.h anyad.h api kaa.nkshitam.h .. \SC.. \EN{0150340151}evaM sa raajaa dharmaatmaa pariityaashrama maNDalam.h . \EN{0150340153}vasu vishraaNya tat.h sarvaM punaraayaan.h mahii patiH .. \SC.. \EN{0150340161}kR^itaahnikaM cha raajaanaM dhR^ita raashhTraM maniishhiNam.h . \EN{0150340163}dadarshaasiinamavyagraM gaandhaarii sahitaM tadaa .. \SC.. \EN{0150340171}maataraM chaaviduurasthaaM shishhyavat.h praNataaM sthitaam.h . \EN{0150340173}kuntiiM dadarsha dharmaatmaa satataM dharma chaariNiim.h .. \SC.. \EN{0150340181}sa tamabhyarchya raajaanaM naama sa.nshraavya chaatmanaH . \EN{0150340183}nishhiidetyabhyanuGYaato bR^isyaaM upavivesha ha .. \SC.. \EN{0150340191}bhiima senaadayashchaiva paaNDavaaH kaurava R^ishhabham.h . \EN{0150340193}abhivaadyopasa.ngR^ihya nishheduH paarthivaaGYayaa .. \SC.. \EN{0150340201}sa taiH parivR^ito raajaa shushubhe atiiva kauravaH . \EN{0150340203}bibhrad.h braahmiiM shriyaM diiptaaM devairiva bR^ihaspatiH .. \SC..20 \EN{0150340211}tathaa teshhu upavishhTeshhu samaajagmurmaharshhayaH . \EN{0150340213}shata yuupa prabhR^itayaH kuru kshetra nivaasinaH .. \SC.. \EN{0150340221}vyaasashcha bhagavaan.h vipro deva R^ishhi gaNa puujitaH . \EN{0150340223}vR^itaH shishhyairmahaa tejaa darshayaamaasa taM nR^ipam.h .. \SC.. \hash \EN{0150340231}tataH sa raajaa kauravyaH kuntii putrashcha viiryavaan.h . \EN{0150340233}bhiima senaadayashchaiva samutthaayaabhyapuujayan.h .. \SC.. \EN{0150340241}samaagatastato vyaasaH shata yuupaadibhirvR^itaH . \EN{0150340243}dhR^itaraashhTraM mahii paalamasyataamityabhaashhata .. \SC.. \EN{0150340251}navaM tu vishhTaaraM kaushyaM kR^ishhNaajina kushottaram.h . \EN{0150340253}pratipede tadaa vyaasaastad.h arthaM upakalpitam.h .. \SC.. \EN{0150340261}te cha saarve dvija shreshhThaa vishhTareshhu samantataH . \EN{0150340263}dvaipaayanaabhyanuGYaataa nishhedurvipula ojasaH .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0150350011}tathaa samupavishhTeshhu paaNDaveshhu mahaatmasu . {vai} \EN{0150350013}vyaasaH satyavatii putraH provaachaamantrya paarthivam.h .. \SC.. \EN{0150350021}dhR^itaraashhTra mahaa baaho kachchit.h te vardhate tapaH . \EN{0150350023}kachchin.h manaste priiNaani vana vaase naraadhipa .. \SC.. \EN{0150350031}kachchidd.h hR^idi na te shoko raajaan.h putra vinaashajaH . \EN{0150350033}kachchchij.h GYaanaani sarvaaNi prasannaani tavaanagha .. \SC.. \EN{0150350041}kachchid.h buddhiM dR^iDhaaM kR^itvaa charasyaaraNyakaM vidhim.h . \hash \EN{0150350043}kachchchid.h vadhuushcha gaandhaarii na shokenaabhibhuuyate .. \SC.. \EN{0150350051}mahaa praGYaa buddhimatii devii dharmaartha darshinii . \EN{0150350053}aagamaapaaya tattvaGYaa kachchid.h eshhaa na shochati .. \SC.. \EN{0150350061}kachchit.h kuntii cha raaja.nstvaaM shushruushhuranaha.nkR^itaa . \EN{0150350063}yaa parityajya raajyaM svaM guru shushruushhaNe rataa .. \SC.. \EN{0150350071}kachchid.h dharma suto raajaa tvayaa priityaa.abhinanditaH . \hash \EN{0150350073}bhiimaarjuna yamaashchaiva kachchid.h ete api saantvitaaH .. \SC.. \EN{0150350081}kachchin.h nandasi dR^ishhTvaitaan.h kachchit.h te nirmalaM manaH . \EN{0150350083}kachchid.h vishuddha bhaavo.asi jaata GYaano naraadhipa .. \SC.. \EN{0150350091}etadd.h hi tritayaM shreshhThaM sarva bhuuteshhu bhaarata . \EN{0150350093}nirvairataa mahaa raaja satyamadrohaiva cha .. \SC.. \EN{0150350101}kachchit.h te naanutaapo.asti vana vaasena bhaarata . \EN{0150350103}svadate vanyamannaM vaa muni vaasaa.nsi vaa vibho .. \SC..10 \EN{0150350111}viditaM chaapi me raajan.h vidurasya mahaatmanaH . \EN{0150350113}gamanaM vidhinaa yena dharmasya sumahaatmanaH .. \SC.. \EN{0150350121}maaNDavya shaapaadd.h hi sa vai dharmo vidurataaM gataH . \EN{0150350123}mahaa buddhirmahaa yogii mahaatmaa sumahaa manaaH .. \SC.. \EN{0150350131}bR^ihaspatirvaa deveshhu shukro vaa.apyasureshhu yaH . \EN{0150350133}na tathaa buddhi saMpanno yathaa sa purushha R^ishhabhaH .. \SC.. \EN{0150350141}tapo bala vyayaM kR^itvaa sumahachchira saMbhR^itam.h . \EN{0150350143}maaNDavyena R^ishhiNaa dharmo hyabhibhuutaH sanaatanaH .. \SC.. \EN{0150350151}niyogaad.h brahmaNaH puurvaM mayaa svena balena cha . \EN{0150350153}vaichitra viiryake kshetre jaataH sa sumahaa matiH .. \SC.. \EN{0150350161}bhraataa tava mahaa raaja deva devaH sanaatanaH . \EN{0150350163}dhaaraNaat.h shreyaso dhyaanaad.h yaM dharmaM kavayo viduH .. \SC.. \EN{0150350171}satyena saMvardhayati damena niyamena cha . \EN{0150350173}ahi.nsayaa cha daanena tapasaa cha sanaatanaH .. \SC.. \EN{0150350181}yena yoga balaajjaataH kuru raajo yudhishhThiraH . \EN{0150350183}dharmaityeshha nR^ipate praaGYenaamita buddhinaa .. \SC.. \EN{0150350191}yathaa hyagniryathaa vaayuryathaa.a.apaH pR^ithivii yathaa . \EN{0150350193}yathaa.a.akaashaM tathaa dharmaiha chaamutra cha sthitaH .. \SC.. \EN{0150350201}sarvagashchaiva kauravya sarvaM vyaapya charaacharam.h . \EN{0150350203}dR^ishyate deva devaH sa siddhairnirdagdha kilbishhaiH .. \SC..20 \EN{0150350211}yo hi dharmaH sa viduro viduro yaH sa paaNDavaH . \hash \EN{0150350213}saishha raajan.h vashyaste paaNDavaH preshhyavat.h sthitaH .. \SC.. \EN{0150350221}pravishhTaH sa svamaatmaanaM bhraataa te buddhi sattamaH . \EN{0150350223}dishhTyaa mahaatmaa kaunteyaM mahaa yoga balaanvitaH .. \SC.. \EN{0150350231}tvaaM chaapi shreyasaa yokshye nachiraad.h bharata R^ishhabha . \EN{0150350233}sa.nshayachchhedanaarthaM hi praaptaM maaM viddhi putraka .. \SC.. \EN{0150350241}na kR^itaM yat.h puraa kaishchit.h karma loke maharshhibhiH . \EN{0150350243}aashcharya bhuutaM tapasaH phalaM sa.ndarshayaami vaH .. \SC.. \EN{0150350251}kimichchhasi mahii paala mattaH praaptumamaanushham.h . \EN{0150350253}drashhTuM sprashhTumatha shrotuM vada kartaa.asmi tat.h tathaa .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0150360011}vana vaasaM gate vipra dhR^itaraashhTre mahii patau . {j} \EN{0150360013}sabhaaryee nR^ipa shaarduula vadhvaa kuntyaa samanvite .. \SC.. \EN{0150360021}vidure chaapi sa.nsiddhe dharma raajaM vyapaashrite . \EN{0150360023}vasatsu paaNDu putreshhu sarveshhvaashrama maNDale .. \SC.. \EN{0150360031}yat.h tad.h ashcharyamiti vai kaarishhyaammi ityuvaacha ha . \EN{0150360033}vyaasaH parama tejjasvii maharshhistad.h vadasva me .. \SC.. \hash \EN{0150360041}vana vaase cha kauravyaH kiyantaM kaalamachyutaH . \hash \EN{0150360043}yudhishhThiro nara patirnyavasat.h saajano dvija .. \SC.. \EN{0150360051}kimaahaaraashcha te tatra sasainyaa nyavasan.h prabho . \hash \EN{0150360053}saantahpuraa mahaatmaanaiti tad.h bruuhi me anagha .. \SC.. \EN{0150360061}te anuGYaataastadaa raajan.h kuru raajena paaNDavaaH . {vai} \EN{0150360063}vividhaanyanna paanaani vishraamyaanubhavanti te .. \SC.. \EN{0150360071}maasamekaM vijahruste sasainyaantahpuraa vane . \EN{0150360073}atha tatraagamad.h vyaaso yathoktaM te mayaa.anagha .. \SC.. \EN{0150360081}tathaa tu teshhaaM sarveshhaaM kathaabhirnR^ipa sa.nnidhau . \EN{0150360083}vyaasamanvaasataaM raajann.h aajagmurmunayo.apare .. \SC.. \EN{0150360091}naaradaaH parvatashchaiva devalashcha mahaa tapaaH . \EN{0150360093}vishvaavasustuMburushcha chitra senashcha bhaarata .. \SC.. \EN{0150360101}teshhaamapi yathaa nyaayaM puujaaM chakre mahaa manaaH . \EN{0150360103}dhR^itaraashhTraabhyanuGYaataH kuru raajo yudhishhThiraH .. \SC..10 \EN{0150360111}nishheduste tataH sarve puujaaM praapya yudhishhThiraat.h . \EN{0150360113}aasaneshhvatha puNyeshhu barhishhkeshhu vareshhu cha .. \SC.. \EN{0150360121}teshhu tatropavishhTeshhu sa tu raajaa mahaa matiH . \hash \EN{0150360123}paaNDu putraiH parivR^ito nishhasaadaa kuru udvahaH .. \SC.. \EN{0150360131}gaandhaarii chaivva kuntii cha draupadii saatvatii tathaa . \EN{0150360133}striyashchaanyaastathaa.anyaabhiH sahopavivishustataH .. \SC.. \EN{0150360141}teshhaaM tatra kathaa divyaa dharmishhThaashchaabhavan.h nR^ipa . \EN{0150360143}R^ishhiiNaaM cha puraaNaanaaM devaasura vimishritaaH .. \SC.. \EN{0150360151}tataH kathaa.ante vyaasastaM praGYaa chakshushhamiishvaram.h . \EN{0150360153}provaacha vadataaM shreshhThaH punareva sa tad.h vachaH . \EN{0150360155}priiyamaaNo mahaa tejaaH sarva vedavidaaM varaH .. \SC.. \EN{0150360161}viditaM mama raajenddra yat.h te hR^idi vivakshitam.h . \EN{0150360163}dahyamaanasya shokena tava putra kR^itena vai .. \SC.. \EN{0150360171}gaandhaaryaashchaiva yad.h duHkhaM hR^idi tishhThati paarthiva . \EN{0150360173}kuntyaashcha yan.h mahaa raaja draupadyaashcha hR^idi sthitam.h .. \SC.. \EN{0150360181}yachcha dhaarayate tiivraM duHkhaM putraa vinaashajaam.h . \EN{0150360183}subhadraa kR^ishhNa bhaginii tachchaapi viditaM mama .. \SC.. \EN{0150360191}shrutvaa samaagamamimaM sarveshhaaM vastato nR^ipa . \EN{0150360193}sa.nshaya chhedanaayaahaM praaptaH kaurava nandana .. \SC.. \EN{0150360201}ime cha deva gandharvaaH sarve chaiva maharshhayaH . \EN{0150360203}pashyantu tapaso viiryamadya me chira saMbhR^itam.h .. \SC..20 \EN{0150360211}tad.h uchyataaM mahaa baaho kaM kaamaM pradishaami te . \EN{0150360213}pravaNo.asmi varaM daatuM pashyaM me tapaso balam.h .. \SC.. \EN{0150360221}evaM uktaH sa raajendro vyaasenaamita buddhinaa . \EN{0150360223}muhuurtamiva sa.nchchintya vachanaayopachakrame .. \SC.. \EN{0150360231}dhanyo.asmyanugR^ihiito.asmi saphalaM jiivitaM cha me . \EN{0150360233}yan.h me samagamo.adyeha bhavadbhiH saha saadhubhi .. \SC.. \EN{0150360241}adya chaapyavagachchhaami gatimishhTaamihaatmanaH . \EN{0150360243}bhavadbhirbrahma kalpairyat.h sameto.ahaM tapo dhanaaH .. \SC.. \EN{0150360251}darshanaad.h eva bhavataaM puuto.ahaM naatra sa.nshayaH . \EN{0150360253}vidyate na bhayaM chaapi para lokaan.h mamaanaghaaH .. \SC.. \EN{0150360261}kiM tu tasya sudurbuddhermandasyaapanayairbhR^ishham.h . \EN{0150360263}duuyate me mano nityaM smarataH putra gR^iddhinaH .. \SC.. \EN{0150360271}apaapaaH paaNDavaa yena nikR^itaaH paapa buddhinaa . \EN{0150360273}ghaatitaa pR^ithivii cheyaM sahasaa sanara dvipaa .. \SC.. \EN{0150360281}raajaanashcha mahaatmaano naanaa jana padeshvaraaH . \EN{0150360283}aagamya mama putraarthe sarve mR^ityu vashaM gataaH .. \SC.. \EN{0150360291}ye te putraa.nshcha daaraa.nshcha praaNaa.nshcha manasaH priyaan.h . \EN{0150360293}parityajya gataaH shuuraaH preta raaja niveshanam.h .. \SC.. \EN{0150360301}kaa nu teshhaaM gatirbrahman.h mitraarthe ye hataa mR^idhe . \EN{0150360303}tathaiva putra pautraaNaaM mama ye nihataa yudhi .. \SC..30 \EN{0150360311}duuyate me mano.aabhiikshNaM ghaatayitvaa mahaa balam.h . \EN{0150360313}bhiishhmaM shaa.ntanavaM vR^iddhaM droNaM cha dvija sattamam.h .. \SC.. \EN{0150360321}mama putreNa muuDhena paapena suhR^ida dvishhaa . \EN{0150360323}kshayaM niitaM kulaM diiptaM pR^ithivii raajyamichchhataa .. \SC.. \EN{0150360331}etat.h sarvamanusmR^itya dahyamaano divaa nisham.h . \EN{0150360333}na shaantimadhigachchhaami duHkha shoka samaahataH . \EN{0150360335}iti me chintayaanasya pitaH sharma na vidyate .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0150370011}tat.h shrutvaa vividhaM tasya raaja R^ishheH paridevitam.h . {vai} \EN{0150370245}punarnavii kR^itaH shoko gaandhaaryaa janamejaya .. \SC.. \EN{0150370251}kuntyaa drupada putryaashcha subhadraayaastathaiva cha . \EN{0150370253}taasaaM cha vvara naariiNaaM vadhuunaaM kauravasya ha .. \SC.. \EN{0150370261}putra shoka samaavishhTaa gaandhaarii tvidamabraviiit.h . \EN{0150370263}shvashuraM baddha nayanaa devii praaJNjalirutthitaa .. \SC.. \EN{0150370271}shhoDashhemaani varshhaaNi gataani muni pu.ngava . \EN{0150370273}asya raaGYo hataan.h putraan.h shochato na shamo vibho .. \SC.. \EN{0150370281}putra shoka samaavishhTo niHshvasan.h hyeshha bhuumipaH . \EN{0150370283}na shete vasatiiH sarvaa dhR^itaraashhTro mahaa mune .. \SC.. \EN{0150370291}lokaan.h anyaan.h samartho.asi srashhTuM sarvaa.nstapo balaat.h . \EN{0150370293}kiM u lokaantara gataan.h raaGYo darshayituM sutaan.h .. \SC.. \EN{0150370301}iyaM cha draupadii kR^ishhNaa hata GYaati sutaa bhR^isham.h . \EN{0150370303}shochaatyatiiva saadhvii te snushhaaNaaM dayitaa snushhaa .. \SC.. \EN{0150370311}tathaa kR^ishhNasya bhaginii subhadraa bhadra bhaashhiNii .. \SC.. \EN{0150370321}saubhadra vadha sa.ntaptaa bhR^ishaM shochchati bhaaminii . \EN{0150370323}iyaM cha bhuuri shvaraso bhaaryaa parama duHkhitaa . \EN{0150370325}bhartR^i vyasana shokaartaa na shete vasatiiH prabho .. \SC.. \EN{0150370331}yasyaastu shvashuro dhiimaan.h baahliikaH sa kuru udvahaH . \EN{0150370103}nihataH soma dattashcha pitraa saha mahaa raNe .. \SC..10 \hash \EN{0150370111}shriimachchaasya mahaa buddheH sa.nggraameshhvapalaayinaH . \EN{0150370113}putrasya te putra shataM nihaataM yad.h raNaajire .. \SC.. \EN{0150370121}tasya bhaaryaa shatamidaM putra shoka samaahatam.h . \EN{0150370123}punaH punarvardhayaanaM shokaM raaGYo mamaiva cha . \EN{0150370125}tenaaraMbheNa mahataa maaM upaaste mahaa mune .. \SC.. \EN{0150370131}ye cha shuuraa mahaatmaanaH shvashuraa me mahaa rathaaH . \EN{0150370133}soma datta prabhR^itayaH kaa nu teshhaaM gatiH prabho .. \SC.. \EN{0150370141}tava prasaadaad.h bhagavaan.h vishoko.ayaM mahii patiH . \EN{0150370143}kuryaat.h kaalamahaM chaiva kuntii cheyaM vadhuustava .. \SC.. \EN{0150370151}ityuktavatyaaM gaandhaaryaaM kuntii vrata kR^ishhaananaa . \EN{0150370153}prachchhanna jaataM putraM taM sasmaaraaditya saMbhavam.h .. \SC.. \EN{0150370161}taaM R^ishhirvarado vyaaso duura shravaNa darshanaH . \EN{0150370163}apashyad.h duHkhitaaM deviiM maataraM savya saachinaH .. \SC.. \EN{0150370171}taaM uvaacha tato vyaaso yat.h te kaaryaM vivakshitam.h . \EN{0150370173}tad.h bruuhi tvaM mahaa praaGYe yat.h te manasi vartate .. \SC.. \hash \EN{0150370181}tataH kuntii shvashurayoH praNamya shirasaa tadaa . \EN{0150370183}uvaacha vaakyaM savriiDaM vivR^iNvaanaa puraatanam.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0150380011}bhagavan.h shvashuro me asi daivatasyaapi daivatam.h . {kuntii} \EN{0150380013}saa me devaatidevastvaaM shR^iNu satyaaM giraM mama .. \SC.. \EN{0150380021}tapasvii kopano vipro durvaasaa naama me pituH . \EN{0150380023}bhikshaaM upaagato bhoktuM tamahaM paryatoshhayam.h .. \SC.. \EN{0150380031}shauchena tvaagasastyaagaiH shuddhena manasaa tathaa . \EN{0150380033}kopa sthaaneshhvapi mahatsvakupyaM na kadaachana .. \SC.. \EN{0150380041}sa me varamadaat.h priitaH kR^itamityahamabruvam.h . \EN{0150380043}avashyaM te gR^ihiitavyamiti maaM so.abraviid.h vachaH .. \SC.. \EN{0150380051}tataH shaapa bhayaad.h vipramavochaM punareva tam.h . \EN{0150380053}evamastviti cha praaha punareva sa maaM dvijaH .. \SC.. \EN{0150380061}dharmasya jananii bhadre bhavitrii tvaM varaanane . \EN{0150380063}vashe sthaasyanti te devaa yaa.nstvamaavaahayishhyasi .. \SC.. \EN{0150380071}ityuktvaa.antarhito viprastato.ahaM vismitaa.abhavam.h . \EN{0150380073}na cha saarvaasvavasthaasu smR^itirme vipraNashyati .. \SC.. \EN{0150380081}atha harmya talasthaa.ahaM raviM udyantamiikshatii . \EN{0150380083}sa.nsmR^itya tad.h R^ishhervaakyaM spR^ihayantii divaa karam.h . \EN{0150380085}sthitaa.ahaM baala bhaavena tatra doshhamabudhyatii .. \SC.. \EN{0150380091}atha devaH sahasraa.nshurmat.h samiipa gato.abhavat.h . \EN{0150380093}dvidhaa kR^itvaa.a.atmano dehaM bhuumau cha gagane api cha . \EN{0150380095}tataapa lokaan.h ekena dvitiiyenaagamachcha maam.h .. \SC.. \EN{0150380101}sa maaM uvaacha vepantiiiM varaM matto vR^iNiishhva ha . \hash \EN{0150380103}gamyataamiti taM chaahaM praNamya shirasaa.avadam.h .. \SC..10 \EN{0150380111}sa maaM uvaacha tigmaa.nshurvR^ithaa.a.ahvaanaM na te kshamam.h . \EN{0150380113}dhakshyaami tvaaM cha vipraM cha yena datto varastava .. \SC.. \EN{0150380121}tamahaM rakshatii vipraM shaapaad.h anaparaadhinam.h . \EN{0150380123}putro me tvat.h samoo deva bhaved.h iti tato.abruvam.h .. \SC.. \EN{0150380131}tato maaM tejasaa.a.avishya mohayitvaa cha bhaanumaan.h . \EN{0150380133}uvaacha bhavitaa putrastavetyabhyagamad.h divam.h .. \SC.. \EN{0150380141}tato.ahamantarbhavane piturvR^ittaanta rakshiNii . \EN{0150380143}guuDhotpannaM sutaM baalaM jale karNamavaasR^ijam.h .. \SC.. \EN{0150380151}nuunaM tasyaiva devasya prasaadaat.h punareva tu . \EN{0150380153}kanyaa.ahamabhavaM vipra yathaa praaha sa maaM R^ishhiH .. \SC.. \EN{0150380161}sa mayaa muuDhayaa putro GYaayamaano.apyupekshitaH . \EN{0150380163}tan.h maaM dahati viprarshhe yathaa suviditaM tava .. \SC.. \EN{0150380171}yadi paapamapaapaM vaa tad.h etad.h vivR^itaM mayaa . \EN{0150380173}tan.h me bhayaM tvaM bhagavan.h vyapanotumihaarhasi .. \SC.. \EN{0150380181}yachchaasya raaGYo viditaM hR^idisthaM bhavato.anagha . \EN{0150380183}taM chaayaM labhataaM kaamamadyaiva muni saattama .. \SC.. \EN{0150380191}ityuktaH pratyuvaachedaM vyaaso vedavidaaM varaH . \EN{0150380193}saadhu sarvamidaM tathyamevameva yathaa.a.attha maam.h .. \SC.. \EN{0150380201}aparaadhashcha te naasti kanyaa bhaavaM gataa hyasi . \EN{0150380203}devaashchaaishvaryavanto vai shariiraaNyaavishanti vai .. \SC..20 \EN{0150380211}santi deva nikaayaashcha sa.nkalpaan.h janayanti ye . \EN{0150380213}vaachaa dR^ishhTyaa tathaa sparshaat.h sa.ngharshheNeti paJNchadhaa .. \SC.. \EN{0150380221}manushhya dharmo daivena dharmeNa na hi yujyate . \EN{0150380223}iti kunti vyajaaniihi vyetu te maanaso jvaraH .. \SC.. \EN{0150380231}sarvaM balavataaM pathyaM sarvaM balavataaM shuchi . \EN{0150380233}sarvaM balavataaM dharmaH sarvaM balavataaM svakam.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0150390011}bhadre drakshyasi gaandhaari putraan.h bhraatR^In.h sakhii.nstathaa . {vyaasa} \EN{0150390013}vadhuushcha patibhiH saardhaM nishi suptotthiteva .. \SC.. \EN{0150390021}karNaM drakshyati kuntii cha saubhadraM chaapi yaadavii . \EN{0150390023}draupadii paJNcha putraa.nshcha pitR^In.h bhraatR^I.nstathaiva cha .. \SC.. \EN{0150390031}puurvamevaishha hR^idaye vyavasaayo.abhavan.h mama . \EN{0150390033}yathaa.asmi chodito raaGYaa bhavatyaa pR^ithayaiva cha .. \SC.. \EN{0150390041}na te shochyaa mahaatmaanaH sarvaiva nara R^ishhabhaaH . \EN{0150390043}kshatra dharma paraaH santastathaa hi nidhanaM gataaH .. \SC.. \EN{0150390051}bhavitavyamavashyaM tat.h sura kaaryamanindite . \EN{0150390053}avaterurtataH sarve deva bhaagairmahii talam.h .. \SC.. \EN{0150390061}gandharvaapsarasashchaiva pishaachaa guhya raakshasaaH . \EN{0150390063}tathaa puNya janaashchaiva siddhaa deva R^ishhayo.api cha .. \SC.. \EN{0150390071}devaashcha daanavaashchaiva tathaa brahma R^ishhayo.amalaaH . \EN{0150390073}taite nidhanaM praaptaaH kuru kshetre raNaajire .. \SC.. \EN{0150390081}gandharva raajo yo dhiimaan.h dhR^itaraashhTraiti shrutaH . \EN{0150390083}saiva maanushhe loke dhR^itaraashhTraH patistava .. \SC.. \EN{0150390091}paaNDuM marud.h gaNaM viddhi vishishhTatamamachyutam.h . \EN{0150390093}dharmasyaa.nsho.abhavat.h kshattaa raajaa chaayaM yudhishhThiraH .. \SC.. \EN{0150390101}kaliM duryodhanaM viddhi shakuniM dvaaparaM tathaa . \EN{0150390103}duHshaasanaadiin.h viddhi tvaM raakshasaan.h shubha darshane .. \SC..10 \EN{0150390111}marud.h gaNaad.h bhiimasenaM balavantamariM damam.h . \hash \EN{0150390113}viddhi cha tvvaM naraM R^ishhimimaM paarthaM dhana.njayam.h . \EN{0150390115}naaraayaNaM hR^ishhiikeshamashvinau yamajaavubhau .. \SC.. \EN{0150390121}dvidhaa kR^itvaa.a.atmano dehamaadityaM tapasaa varam.h . \EN{0150390123}lokaa.nshcha taapayaanaM vai viddhi karNaM cha shobhane . \EN{0150390125}yashcha vairaarthaM udbhuutaH sa.ngharshha jananastathaa .. \SC.. \EN{0150390131}yashcha paaNDava daayaado hataH shhaDbhirmahaa rathaiH .. \SC.. \EN{0150390133}sa somaiha saubhadro yogaad.h evaabhavad.h dvidhaa .. \SC.. \EN{0150390141}draupadyaa saha saMbhuutaM dhR^ishhTadyumnaM cha paavakaat.h . \EN{0150390143}agnerbhaagaM shubhaM viddhi raakshasaM tu shikhaNDinam.h .. \SC.. \EN{0150390151}droNaM bR^ihaspaterbhaagaM viddhi drauNiM cha rudrajam.h . \hash \EN{0150390153}bhiishhmaM cha viddhi gaa.ngeyaM vasuM maanushhataaM gatam.h .. \SC.. \EN{0150390161}evamete mahaa praaGYe devaa maanushhyametya hi . \EN{0150390163}tataH punargataaH svargaM kR^ite karmaNi shobhane .. \SC.. \EN{0150390171}yachcha vo hR^idi sarveshhaaM duHkhamenachchiraM sthitam.h . \EN{0150390173}tad.h adya vyapaneshhyaami para loka kR^itaad.h bhayaat.h .. \SC.. \EN{0150390181}sarve bhavanto gachchhantu nadiiM bhaagiirathiiM prathi . \EN{0150390183}tatra drakshyatha taan.h sarvaan.h ye hataa.asmin.h raNaajire . \hash \EN{0150390191}iti vyaasasya vachanaM shrutvaa sarve janastadaa . {vai} \EN{0150390193}mahataa si.nha naadena ga.ngaamabhimukho yayau .. \SC.. \EN{0150390201}dhR^itaraashhTrashcha saamaatyaH prayayau saha paaNDavaiH . \EN{0150390203}sahito muni shaarduulairgandharvaishcha samaagataiH .. \SC..20 \EN{0150390211}tato ga.ngaaM samaasaadya krameNa sa janaarNavaH . \EN{0150390213}nivaasamakarot.h saarvo yathaa priiti yathaa sukham.h .. \SC.. \EN{0150390221}raajaa cha paaNDavaiH saardhamishhTe deshe sahaanugaH . \EN{0150390223}nivaasamakarod.h dhiimaan.h sastrii vR^iddha puraHsaraH .. \SC.. \EN{0150390231}jagaama tad.h ahashchaapi teshhaaM varshha shataM yathaa . \EN{0150390233}nishaaM pratiikshamaaNaanaaM didR^ikshuuNaaM mR^itaan.h nR^ipaan.h .. \SC.. \EN{0150390241}atha puNyaM giri varamastamabhyagamad.h raviH . \EN{0150390243}tataH kR^itaabhishhekaaste naishaM karma samaacharan.h .. \SC.. (iti)\medskip\hrule\medskip %24 \hash \EN{0150400011}tato nishaayaaM praaptaayaaM kR^ita saayaahnika kriyaaH . {vai} \EN{0150400013}vyaasamabhyagaman.h sarve ye tatraasan.h samaagataaH .. \SC.. \EN{0150400021}dhR^itaraashhTrastu dharmaatmaa paaNDavaiH sahitastadaa . \EN{0150400023}shuchireka manaaH saardhaM R^ishhibhistairupaavishat.h .. \SC.. \EN{0150400031}gaandhaaryaa saha naaryastu sahitaaH samupaavishan.h . \EN{0150400033}paura jaanapadashchaapi janaH saarvo yathaa vayaH .. \SC.. \EN{0150400041}tato vyaaso mahaa tejaaH puNyaM bhaagiirathii jalam.h . \EN{0150400043}avagaahyaajuhaavaatha sarvaam.h.N llokaan.h mahaa muniH .. \SC.. \EN{0150400051}paaNDavaanaaM cha ye yodhaaH kauravaaNaaM cha sarvashaH . \EN{0150400053}raajaanashcha mahaa bhaagaa naanaa desha nivaasinaH .. \SC.. \EN{0150400061}tataH sutumulaH shabdo janaantarjanamejaya . \EN{0150400063}praaduraasiid.h yathaa puurvaM kuru paaNDava senayoH .. \SC.. \EN{0150400071}tataste paarthivaaH sarve bhiishhma droNa purogamaaH . \EN{0150400073}sasainyaaH salilaat.h tasmaat.h samuttasthuH sahasrashaH .. \SC.. \EN{0150400081}viraaTa drupadau chobhau saputrau saha sainikau . \EN{0150400083}druapadeyaashcha saubhadro raakshasashcha ghaTotkachaH .. \SC.. \EN{0150400091}karNa duryodhanau chobhau shakunishcha mahaa rathaH . \EN{0150400093}duHshaasanaadayashchaiva dhaartaraashhTraa mahaa rathaaH .. \SC.. \EN{0150400101}jaaraasa.ndhirbhaga datto jala sa.ndhashcha paarthivaH . \EN{0150400103}bhuuri shravaaH shalaH shalyo vR^ishha senashcha saanujaH .. \SC..10 \EN{0150400111}lakshmaNo raaja putrashcha dhR^ishhTadyumnasya chaatmajaaH . \hash \EN{0150400113}shikhaNDi putraaH sarve cha dhR^ishhTaketushcha saanujaH .. \SC.. \EN{0150400121}achalo vR^ishhakashchaiva raakshasashchaapyalaayudhaH . \EN{0150400123}baahliikaH soma dattashcha chekitaanashcha paarthivaH .. \SC.. \EN{0150400131}ete chaanye cha bahavo bahutvaad.h ye na kiirtitaaH . \EN{0150400133}sarve bhaasura dehaaste samuttasthurjalaat.h tataH .. \SC.. \EN{0150400141}yasya viirasya yo veshho yo dhvajo yachcha vaahanam.h . \EN{0150400143}tena tena vyadR^ishyanta samupetaa naraadhipaaH .. \SC.. \EN{0150400151}divyaaMbara dharaaH sarve sarve bhraajishhNu kuNDalaaH . \EN{0150400153}nirvairaa niraha.nkaaraa vigata krodha manyavaH .. \SC.. \EN{0150400161}gandharvairupagiiyantaH stuuyamaanaashcha bandibhiH . \EN{0150400163}divya maalyaaMbara dharaa vR^itaashchaapsarasaaM gaNaiH .. \SC.. \EN{0150400171}dhR^itaraashhTrasya cha tadaa divyaM chakshurnaraadhipa . \EN{0150400173}muniH satyavatii putraH priitaH praadaat.h tapo balaat.h .. \SC.. \EN{0150400181}divya GYaana balopetaa gaandhaarii cha yashasvinii . \EN{0150400183}dadarsha putraa.nstaan.h sarvaan.h ye chaanye api raNe hataaH .. \SC.. \EN{0150400191}tad.h adbhutamachintyaM cha sumahad.h roma harshhaNam.h . \EN{0150400193}vismitaH sa janaH sarvo dadarshaanimishhekshaNaH .. \SC.. \EN{0150400201}tad.h utsava madodagraM hR^ishhTa naarii naraakulam.h . \EN{0150400203}dadR^ishe balamaayaantaM chitraM paTa gataM yathaa .. \SC..20 \EN{0150400211}dhR^itaraashhTrastu taan.h sarvvaan.h pashyan.h divyena chakshushhaa . \EN{0150400213}mumude bharata shreshhTha prasaadaat.h tasya vai muneH .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0150410011}tataste bharata shreshhThaaH samaajagmuH parasparam.h . {vai} \EN{0150410013}vigata krodha maatsaryaaH sarve vigata kalmashhaaH .. \SC.. \EN{0150410021}vidhiM paramamaasthaaya brahma R^ishhi vihitaM shubham.h . \EN{0150410023}saaMpriita manasaH sarve deva lokaivaamaraaH .. \SC.. \EN{0150410031}putraH pitraa cha maatraa cha bhaaryaa cha patinaa saha . \EN{0150410033}bhraataa bhraatraa sakhaa chaiva sakhyaa raajan.h samaagataaH .. \SC.. \EN{0150410041}paaNDavaastu maheshhvaasaM karNaM saubhadrameva cha . \EN{0150410043}saMpraharshhaat.h samaajagmurdraupadeyaa.nshcha sarvashaH .. \SC.. \EN{0150410051}tataste priiyamaaNaa vai karNena saha paaNDavaaH . \EN{0150410053}sametya pR^ithivii paalaaH sauhR^ide avasthitaa.abhavan.h .. \SC.. \EN{0150410061}R^ishhi prasaadaat.h te anye cha kshatriyaa nashhTa manyavaH . \EN{0150410063}asauhR^idaM parityajya sauhR^ide paryavasthitaaH .. \SC.. \EN{0150410071}evaM samaagataaH sarve gurubhirbaandhavaistathaa . \EN{0150410073}putraishcha purushha vyaaghraaH kuravo.anye cha maanavaaH .. \SC.. \EN{0150410081}taaM raatrimekaaM kR^itsnaaM te vihR^itya priita maanasaaH . \EN{0150410083}menire paritoshheNa nR^ipaaH svarga sado yathaa .. \SC.. \EN{0150410091}naatra shoko bhayaM traaso naaratirnaayasho.abhavat.h . \EN{0150410093}parasparaM samaagamya yodhaanaaM bharata R^ishhabha .. \SC.. \EN{0150410101}samaagataastaaH pitR^ibhirbhraatR^ibhiH patibhiH sutaiH . \EN{0150410103}mudaM paramikaaM praapya naaryo duHkhamathaatyajan.h .. \SC..10 \EN{0150410111}ekaaM raatriM vihR^ityaivaM te viiraastaashcha yoshhitaH . \EN{0150410113}aamantryaanyonyamaashlishhya tato jagmuryathaa.a.agatam.h .. \SC.. \EN{0150410121}tato visarjayaamaasa lokaa.nstaan.h muni pu.ngavaH . \EN{0150410123}kshaNenaantarhitaashchaiva prekshataameva te abhavan.h .. \SC.. \EN{0150410131}avagaahya mahaatmaanaH puNyaaM tripathagaaM nadiim.h . \EN{0150410133}sarathaaH sadhvajaashchaiva svaani sthaanaani bhejire .. \SC.. \EN{0150410141}deva lokaM yayuH kechit.h kechid.h brahma sadastathaa . \EN{0150410143}kechichcha vaaruNaM lokaM kechit.h kauberamaapnuvan.h .. \SC.. \EN{0150410151}tathaa vaivasvataM lokaM kechichchaivaapnuvan.h nR^ipaaH . \EN{0150410153}raakshasaanaaM pishaachaanaaM kechichchaapyuttaraan.h kuruun.h .. \SC.. \EN{0150410161}vichitra gatayaH sarve yaa.avaapyaamaraiH saha . \EN{0150410163}aajagmuste mahaatmaanaH savaahaaH sapadaanugaaH .. \SC.. \EN{0150410171}gateshhu teshhu sarveshhu salilastho mahaa muniH . \EN{0150410173}dharma shiilo mahaa tejaaH kuruuNaaM hitakR^it.h sadaa . \EN{0150410175}tataH provaacha taaH sarvaaH kshatriyaa nihateshvaraaH .. \SC.. \EN{0150410181}yaa yaaH pati kR^itaam.h.N llokaan.h ichchhanti parama striyaH . \EN{0150410183}taa jaahnavii jalaM kshipramavagaahantvatandritaaH .. \SC.. \EN{0150410191}tatastasya vachaH shrutvaa shraddadhaanaa varaa.nganaaH . \EN{0150410193}shvashuraM samanuGYaapya vivishurjaahnavii jalam.h .. \SC.. \EN{0150410201}vimuktaa maanushhairdehaistatastaa bhartR^ibhiH saha . \EN{0150410203}samaajagmustadaa saadhvyaaH sarvaaiva vishaaM pate .. \SC..20 \EN{0150410211}evaM krameNa sarvaastaaH shiilavatyaH kula striyaH . \EN{0150410213}pravishya toyaM nirmuktaa jagmurbhartR^i salokataam.h .. \SC.. \EN{0150410221}divya ruupa samaayuktaa divyaabharata bhuushhitaaH . \EN{0150410223}divya maalyaaMbara dharaa yathaa.a.asaaM patayastathaa .. \SC.. \EN{0150410231}taaH shiila sattva saMpannaa vitamaskaa gala klamaaH . \EN{0150410233}sarvaaH sarva guNairyuktaaH svaM svaM sthaanaM prapedire .. \SC.. \EN{0150410241}yasya yasya cha yaH kaamastasmin.h kaale abhavat.h tadaa . \EN{0150410243}taM taM visR^ishhTavaan.h vyaasoo varado dharma vatsalaH .. \SC.. \EN{0150410251}tat.h shrutvaa nara devaanaaM punaraagamanaM naraaH . \EN{0150410253}jarhR^ishhurmuditaashchaasann.h anya deha gataa.api .. \SC.. \EN{0150410261}priyaiH samaagamaM teshhaaM yaimaM shR^iNuyaan.h naraH . \EN{0150410263}priyaaNi labhate nityamiha cha pretya chaiva ha .. \SC.. \EN{0150410271}ishhTa baandhava sa.nyogamanaayaasamanaamayam.h . \EN{0150410273}yaimaM shraavayed.h vidvaan.h sa.nsiddhiM praapnuyaat.h paraam.h .. \SC.. \EN{0150410281}svaadhyaaya yuktaaH purushhaaH kriyaa yuktaashcha bhaarata . \EN{0150410283}adhyaatma yoga yuktaashcha dhR^itimantashcha maanavaaH . \EN{0150410285}shrutvaa parva tvidaM nityamavaapsyanti paraaM gatim.h .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0150420011}etat.h shrutva nR^ipo vidvaan.h hR^ishhTo.abhuujjanamejayaH . {shhuuta} \EN{0150420013}pitaamahaanaaM sarveshhaaM gamanaagamanaM tadaa .. \SC.. \EN{0150420021}abraviid.h cha mudaa yuktaH punaraagamanaM prati . \EN{0150420023}kathaM nu tyakta dehaanaaM punastad.h ruupa darshanam.h .. \SC.. \EN{0150420031}ityuktaH sa dvija shreshhTho vyaasa shishhyaH prataapavaan.h . \EN{0150420033}provaacha vadataaM shreshhThastaM nR^ipaM janamejayam.h .. \SC.. \EN{0150420041}avipraNaashaH sarveshhaaM karmaNaamiti nishchayaH . \EN{0150420043}karmajaani shariiraaNi tathaivaakR^itayo nR^ipa .. \SC.. \EN{0150420051}mahaa bhuutaani nityaani bhuutaadhipati sa.nshrayaat.h . \EN{0150420053}teshhaaM cha nitya sa.vaaso na vinaasho viyujyataam.h .. \SC.. \EN{0150420061}anaashaaya kR^itaM karma tasya cheshhTaH phalaagamaH . \EN{0150420063}aatmaa chaibhiH samaayuktaH sukha duHkhaM upaashnute .. \SC.. \EN{0150420071}avinaashii tathaa nityaM kshetraGYaiti nishchayaH . \EN{0150420073}bhuutaanaamaatma bhaavo yo dhruvo.asau saMvijaanataam.h .. \SC.. \EN{0150420081}yaavan.h na kshiiyate karma taavad.h asya svaruupataa . \EN{0150420083}sa.nkshiiNa karmaa purushho ruupaanyatvaM niyachchhati .. \SC.. \EN{0150420091}naanaa bhaavaastathaikatvaM shariiraM praapya sa.nhataaH . \EN{0150420093}bhavanti te tathaa nityaaH pR^ithag.h bhaavaM vijaanataam.h .. \SC.. \EN{0150420101}ashva medhe shrutishcheyamashva sa.nGYapanaM prati . \EN{0150420103}lokaantara gataa nityaM praaNaa nityaa hi vaajinaH .. \SC..10 \EN{0150420111}ahaM hitaM vadaamyetat.h priyaM chet.h tava paarthiva . \EN{0150420113}deva yaanaa hi panthaanaH shrutaaste yaGYa sa.nstare .. \SC.. \EN{0150420121}sukR^ito yatra te yaGYastatra devaa hitaastava . \EN{0150420123}yadaa samanvitaa devaaH pashuunaaM gamaneshvaraaH . \EN{0150420125}gatimantashcha teneshhTvaa naanye nityaa bhavanti te .. \SC.. \EN{0150420131}nitye asmin.h paJNchake varge nitye chaatmani yo naraH . \EN{0150420133}asya naanaa samaayogaM yaH pashyati vR^ithaa matiH . \EN{0150420135}viyoge shochate atyarthaM sa baalaiti me matiH .. \SC.. \hash \EN{0150420141}viyoge doshha darshii yaH sa.nyogamiha varjayet.h . \EN{0150420143}asa.nge sa.ngamo naasti duHkhaM bhuvi viyogajam.h .. \SC.. \EN{0150420151}paraaparaGYastu naro naabhimaanaad.h udiiritaH . \EN{0150420153}aparaGYaH paraaM buddhiM spR^ishhTvaa mohaad.h vimuchyate .. \SC.. \EN{0150420161}adarshanaad.h aapatitaH punashchaadarshanaM gataH . \EN{0150420163}naahaM taM vedmi naasau maaM na cha me asti viraagataa .. \SC.. \EN{0150420171}yena yena shariireNa karotyayamaniishvaraH . \EN{0150420173}tena tena shariireNa tad.h avashyaM upaashnute . \EN{0150420175}maanasaM manasaa.a.apnoti shaariiraM cha shariiravaan.h .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0150430011}adR^ishhTvaa tu nR^ipaH putraan.h darshanaM pratilabdhavaan.h . {vai} \EN{0150430013}R^ishhi prasaadaat.h putraaNaaM svaruupaaNaaM kuru udvaha .. \SC.. \EN{0150430021}sa raajaa raaja dharmaa.nshcha brahmopanishhadaM tathaa . \EN{0150430023}avaaptavaan.h nara shreshhTho buddhi nishchayameva cha .. \SC.. \EN{0150430031}vidurashcha mahaa praaGYo yayau siddhiM tapo balaat.h . \EN{0150430033}dhR^itaraashhTraH samaasaadya vyaasaM chaapi tapasvinam.h .. \SC.. \EN{0150430041}mamaapi varado vyaaso darshayet.h pitaraM yadi . {j} \EN{0150430043}tad.h ruupa veshha vayasaM shraddadhyaaM sarvameva te .. \SC.. \EN{0150430051}priyaM me syaat.h kR^itaarthashcha syaamahaM kR^ita nishchayaH . \EN{0150430053}prasaadaad.h R^ishhi putrasya mama kaamaH samR^idhyataam.h .. \SC.. \EN{0150430061}ityukta vachane tasmin.h nR^ipe vyaasaH prataapavaan.h . {shhuuta} \EN{0150430063}prasaadamakarod.h dhiimaan.h aanayachcha parikshitam.h .. \SC.. \EN{0150430071}tatastad.h ruupa vayasamaagataM nR^ipatiM divaH . \EN{0150430073}shriimantaM pitaraM raajaa dadarsha janamejayaH .. \SC.. \EN{0150430081}shamiikaM cha mahaatmaanaM putraM taM chaasya shR^i.ngiNam.h . \EN{0150430083}amaatyaa ye babhuuvushcha raaGYastaa.nshcha dadarsha ha .. \SC.. \EN{0150430091}tataH so.avabhR^ithe raajaa mudito janamejayaH . \EN{0150430093}pitaraM snaapayaamaasa svayaM sasnau cha paarthivaH .. \SC.. \EN{0150430101}snaatvaa cha bharata shreshhThaH so.a.astiikamidamabraviit.h . \EN{0150430103}yaayaavara kulotpannaM jaratkaaru sutaM tadaa .. \SC..10 \EN{0150430111}aastiika vividhaashcharyo yaGYo.ayamiti me matiH . \EN{0150430113}yad.h adyaayaM pitaa praapto mama shoka praNaashanaH .. \SC.. \EN{0150430121}R^ishherdvaipaayano yatra puraaNastapaso nidhiH . {aastiika} \EN{0150430123}yaGYe kuru kula shreshhTha tasya lokaavubhau jitau .. \SC.. \EN{0150430131}shrutaM vichitramaakhyaanaM tvayaa paaNDava nandana . \EN{0150430133}sarpaashcha bhasmasaan.h niitaa gataashcha padaviiM pituH .. \SC.. \EN{0150430141}katha.nchit.h takshako muktaH satyatvaat.h tava paarthiva . \EN{0150430143}R^ishhayaH puujitaaH sarve gatiM dR^ishhTvaa mahaatmanaH .. \SC.. \EN{0150430151}praaptaH suvipulo dharmaH shrutvaa paapa vinaashanam.h . \EN{0150430153}vimukto hR^idaya granthirudaara jana darshanaat.h .. \SC.. \EN{0150430161}ye cha paksha dharaa dharme sad.h vR^itta ruchayashcha ye . \EN{0150430163}yaan.h dR^ishhTvaa hiiyate paapaM tebhyaH kaaryaa namaskriyaaH .. \SC.. \EN{0150430171}etat.h shrutvaa dvija shreshhThaat.h sa raajaa janamejayaH . {shhuuta} \EN{0150430173}puujayaamaasa taM R^ishhimanumaanya punaH punaH .. \SC.. \EN{0150430181}papR^ichchha taM R^ishhiM chaapi vaishaMpaayanamachyutam.h . \EN{0150430183}kathaa visheshhaM dharmaGYo vana vaasasya sattama .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0150440011}dR^ishhTvaa putraa.nstathaa pautraan.h saanubandhaan.h janaadhipaH . {j} \EN{0150440013}dhR^itaraashhTraH kimakarod.h raajaa chaiva yudhishhThiraH .. \SC.. \EN{0150440021}tad.h dR^ishhTvaa mahad.h aashcharyaM putraaNaaM darshanaM punaH . {vai} \EN{0150440023}viita shokaH sa raaja R^ishhiH punaraashramamaagamat.h .. \SC.. \EN{0150440031}itarastu janaH sarvaste chaiva parama R^ishhayaH . \EN{0150440033}pratijagmuryathaa kaamaM dhR^itaraashhTraabhyanuGYayaa .. \SC.. \EN{0150440041}paaNDavaastu mahaatmaano laghu bhuuyishhTha sainikaaH . \EN{0150440043}anujagmurmahaatmaanaM sadaaraM taM mahii patim.h .. \SC.. \EN{0150440051}tamaashrama gataM dhiimaan.h brahma R^ishhirloka puujitaH . \EN{0150440053}muniH satyavatii putro dhR^itaraashhTramabhaashhata .. \SC.. \EN{0150440061}dhR^itaraashhTra mahaa baaho shR^iNu kaurava nandana . \EN{0150440063}shrutaM te GYaana vR^iddhaanaaM R^ishhiiNaaM puNya karmaNaam.h .. \SC.. \EN{0150440071}R^iddhaabhijana vR^iddhaanaaM veda vedaa.nga vedinaam.h . \EN{0150440073}dharmaGYaanaaM puraaNaanaaM vadataaM vividhaaH kathaaH .. \SC.. \EN{0150440081}maa sma shoke manaH kaarshhiid.h ishhTena vyathate budhaH . \EN{0150440083}shrutaM deva rahasyaM te naaradaad.h deva darshanaat.h .. \SC.. \hash \EN{0150440091}gataaste kshatra dharmeNa shastra puutaaM gatiM shubhaam.h . \EN{0150440093}yathaa dR^ishhTaastvayaa putraa yathaa kaama vihaariNaH .. \SC.. \EN{0150440101}yudhishhThirastvayaM dhiimaan.h bhavantamanurudhyate . \EN{0150440103}sahito bhraatR^ibhiH sarvaiH sadaaraH sasuhR^ijjanaH .. \SC..10 \EN{0150440111}visarjayainaM yaatveshha sva raajyamanushaasataam.h . \EN{0150440113}maasaH samadhiko hyeshhaamatiito vasataaM vane .. \SC.. \EN{0150440121}etadd.h hi nityaM yatnena padaM rakshyaM paraM tapa . \EN{0150440123}bahu pratyarthikaM hyetad.h raajyaM naama naraadhipa .. \SC.. \EN{0150440131}ityuktaH kauravo raajaa vyaasenaamita buddhinaa . \EN{0150440133}yudhishhThiramathaahuuya vaagmii vachanamabraviit.h .. \SC.. \EN{0150440141}ajaata shatro bhadraM te shR^iNu me bhraatR^ibhiH saha . \EN{0150440143}tvat.h prasaadaan.h mahii paala shoko naasmaan.h prabaadhate .. \SC.. \EN{0150440151}rame chaahaM tvayaa putra pureva gaja saahvaye . \EN{0150440153}naathenaanugato vidvaan.h priyeshhu parivartinaa .. \SC.. \EN{0150440161}praaptaM putra phalaM tvattaH priitirme vipulaa tvayi . \EN{0150440163}na me manyurmahaa baaho gamyataaM putra maa chiram.h .. \SC.. \EN{0150440171}bhavantaM cheha saMprekshya tapo me parihiiyate . \EN{0150440173}tapo yuktaM shariiraM cha tvaaM dR^ishhTvaa dhaaritaM punaH .. \SC.. \EN{0150440181}maatarau te tathaiveme shiirNa parNa kR^itaashane . \EN{0150440183}mama tulya vrate putra nachiraM vartayishhyataH .. \SC.. \EN{0150440191}duryodhana prabhR^itayo dR^ishhTaa lokaantaraM gataaH . \hash \EN{0150440193}vyaasasya tapaso viiryaad.h bhavatashcha samaagamaat.h .. \SC.. \EN{0150440201}prayojanaM chiraM vR^ittaM jiivitasya cha me anagha . \EN{0150440203}ugraM tapaH samaasthaasye tvamanuGYaatumarhasi .. \SC..20 \EN{0150440211}tvayyadya piNDaH kiirtishcha kulaM chedaM pratishhThitam.h . \EN{0150440213}shvo vaa.adya vaa mahaa baaho gamyataaM putra maa chiram.h .. \SC.. \EN{0150440221}raaja niitiH subahushaH shrutaa te bharata R^ishhabha . \EN{0150440223}sa.ndeshhTavyaM na pashyaami kR^itametaavataa vibho .. \SC.. \EN{0150440231}ityukta vachanaM taata nR^ipo raajaanamabraviit.h . \EN{0150440233}na maamarhasi dharmaGYa parityaktumanaagasam.h .. \SC.. \EN{0150440241}kaamaM gachchhantu me sarve bhraataro.anucharaastathaa . \EN{0150440243}bhavantamahamanvishhye maatarau cha yata vrate .. \SC.. \EN{0150440251}taM uvaachaatha gaandhaarii maivaM putra shR^iNushhva me . \EN{0150440253}tvayyadhiinaM kuru kulaM piNDashcha shvashurasya me .. \SC.. \EN{0150440261}gamyataaM putra paryaaptametaavat.h puujitaa vayam.h . \EN{0150440263}raajaa yad.h aaha tat.h kaaryaM tvayaa putra piturvachaH .. \SC.. \EN{0150440271}ityuktaH saa tu gaandhaaryaa kuntiimidaM uvaacha ha . \EN{0150440273}sneha baashhpaakule netre pramR^ijya rudatiiM vachaH .. \SC.. \EN{0150440281}visarjayati maaM raajaa gaandhaarii cha yashasvinii . \EN{0150440283}bhavatyaaM baddha chittastu kathaM yaasyaami duHkhitaH .. \SC.. \EN{0150440291}na chotsahe tapo vighnaM kartuM te dharma chaariNi . \EN{0150440293}tapaso hi paraM naasti tapasaa vindate mahat.h .. \SC.. \EN{0150440301}mamaapi na tathaa raaGYi raajye buddhiryathaa puraa . \EN{0150440303}tapasyevaanuraktaM me manaH saarvaatmanaa tathaa .. \SC..30 \EN{0150440311}shuunyeyaM cha mahii sarvaa na me priiti karii shubhe . \EN{0150440313}baandhavaa naH parikshiiNaa balaM no na yathaa puraa .. \SC.. \EN{0150440321}paaJNchaalaaH subhR^ishaM kshiiNaaH kanyaa maatraavasheshhitaaH . \hash \EN{0150440323}na teshhaaM kura kartaaraM ka.nchit.h pashyaamyahaM shubhe .. \SC.. \EN{0150440331}sarve hi bhasmasaan.h niitaa droNenaikena samyuge . \EN{0150440333}avasheshhaastu nihataa droNa putreNa vai nishi .. \SC.. \EN{0150440341}chedayashchaiva matsyaashcha ddR^ishhTa puurvaastathaiva naH . \EN{0150440343}kevalaM vR^ishhNi chakraM tu vaasudeva parigrahaat.h . \EN{0150440345}yaM dR^ishhTvaa sthaatumichchhaami dharmaarthaM naanya hetukam.h .. \SC.. \EN{0150440351}shivena pashya naH sarvaan.h durlabhaM darshanaM tava . \EN{0150440353}bhavishhyatyaMba raajaa hi tiivramaarapsyate tapaH .. \SC.. \EN{0150440361}etat.h shrutvaa mahaa baahuH sahadevo yudhaaM patiH . \EN{0150440363}yudhishhThiraM uvaachedaM baashhpa vyaakula lochanaH .. \SC.. \EN{0150440371}notsahe ahaM parityaktuM tapastapsyaamyahaM vane .. \SC.. \EN{0150440381}ihaiva shoshhayishhyaami tapasaa.ahaM kalevaram.h . \EN{0150440383}paada shushruushhaNe yukto raaGYo maatrostathaa.anayoH .. \SC.. \EN{0150440391}taM uvaacha tathaa kuntii parishhvajya mahaa bhujam.h . \EN{0150440393}gamyataaM putra maiva tvaM vochaH kuru vacho mama .. \SC.. \hash \EN{0150440401}aagamaa vaH shivaaH santu svasthaa bhavata putrakaaH . \EN{0150440403}uparodho bhaved.h evamasmaakaM tapasaH kR^ite .. \SC..40 \hash \EN{0150440411}tvat.h ssnehaa paasha baddhaa cha hiiyeyaM tapasaH paraat.h . \EN{0150440413}tasmaat.h putraka gachchha tvaM shishhTamalpaM hi naH prabho .. \SC.. \EN{0150440421}evaM sa.nstaMbhitaM vaakyaiH kuntyaa bahu vidhairmanaH . \EN{0150440423}sahadevasya raajendra raaGYashchaiva visheshhataH .. \SC.. \EN{0150440431}te maatraa samanuGYaataa raaGYaa cha kuru pu.ngavaaH . \EN{0150440433}abhivaadya kuru shreshhThamaamantrayitumaarabhan.h .. \SC.. \EN{0150440441}raajan.h pratigamishhyaamaH shivena pratinanditaaH . \EN{0150440443}anuGYaataastvayaa raajan.h gamishhyaamo vikalmashhaaH .. \SC.. \EN{0150440451}evaM uktaH sa raaja R^ishhirdharma raaGYaa mahaatmanaa . \EN{0150440453}anujaGYe jayaashiirbhirabhinandyaa yudhishhThiram.h .. \SC.. \EN{0150440461}bhiimaM cha balinaaM shreshhThaM saa.ntvayaamaasa paarthivaH . \EN{0150440463}sa chaasya samyan.h medhaavii pratyapadyata viiryavaan.h .. \SC.. \EN{0150440471}arjunaM cha samaashlishhya yamau cha purushha R^ishhabhau . \EN{0150440473}anujaGYe sa kauravyaH parishhvajyaabhinandya cha .. \SC.. \EN{0150440481}gaandhaaryaa chaabhyanuGYaataH kR^ita paadaabhivandanaaH . \EN{0150440483}jananyaa samupaaghraataaH parishhvaktashcha te nR^ipam.h . \EN{0150440485}chakruH pradakshiNaM sarve vatseva nivaaraNe .. \SC.. \EN{0150440491}punaH punarniriikshantaH prajagmuste pradakshiNam.h . \EN{0150440493}tathaiva draupadii saadhvii sarvaaH kaurava yoshhitaH .. \SC.. \EN{0150440501}nyaayataH shvashure vR^ittiM prayujya prayayustataH . \EN{0150440503}shvashruubhyaaM saamanuGYaataaH parishhvajyaabhinanditaaH . \EN{0150440505}sa.ndishhTaashchetikartavyaM prayayurbhartR^ibhiH saha .. \SC..50 \EN{0150440511}tatha prajaGYe ninadaH suutaanaaM yujyataamiti . \EN{0150440513}ushhTraaNaaM kroshataaM chaiva hayaanaaM heshhataamapi .. \SC.. \EN{0150440521}tato yudhishhThiro raajaa sadaaraH sahasainikaH . \EN{0150440523}nagaraM haastina puraM punaraayaat.h sabaandhavaH .. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0150450011}dvi varshhopanivR^itteshhu paaNDaveshhu yadR^ichchhayaa . {vai} \EN{0150450013}deva R^ishhirnaarado raajann.h aajagaama yudhishhThiram.h .. \SC.. \EN{0150450021}tamabhyarchya mahaa baahuH kuru raajo yudhishhThiraH . \EN{0150450023}aasiinaM parivishvastaM provaacha vadataaM varaH .. \SC.. \EN{0150450031}chchirasya khalu pashyaami bhagavantaM upasthitam.h . \EN{0150450033}kachchit.h te kushalaM vipra shubhaM vaa pratyupasthitam.h .. \SC.. \EN{0150450041}ke deshaaH paridR^ishhTaaste kiM cha kaaryaM karomi te . \EN{0150450043}tad.h bruuhi dvija mukhya tvamasmaakaM cha priyo.atithiH .. \SC.. \EN{0150450051}chira dR^ishhTo.asi me raajann.h aagato.asmi tapo vanaat.h . {Naarada} \EN{0150450053}paridR^ishhTaani tiirthaani ga.ngaa chaiva mayaa nR^ipa .. \SC.. \EN{0150450061}vadanti purushhaa me adya ga.ngaa tiira nivaasinaH . {y} \EN{0150450063}dhR^itaraashhTraM mahaatmaanamaasthitaM paramaM tapaH .. \SC.. \EN{0150450071}api dR^ishhTastvayaa tatra kushalii sa kuru udvahaH . \EN{0150450073}gaandhaarii cha pR^ithaa chaiva suuta putrashcha sa.njayaH .. \SC.. \EN{0150450081}kathaM cha vartate chaadya pitaa mama sa paarthivaH . \EN{0150450083}shrotumichchhaami bhagavan.h yadi dR^ishhTastvayaa nR^ipaH .. \SC.. \EN{0150450091}sthirii bhuuya mahaa raaja shR^iNu sarvaM yathaa tatham.h . {Naarada} \EN{0150450093}yathaa shrutaM cha dR^ishhTaM cha mayaa tasmi.nstapo vane .. \SC.. \EN{0150450101}vana vaasa nivR^itteshhu bhavatsu kuru nandana . \EN{0150450103}kuru kshetraat.h pitaa tubhyaM ga.ngaa dvaaraM yayau nR^ipa .. \SC..10 \EN{0150450111}gaandhaaryaa sahito dhiimaan.h vadhvaa kuntyaa samanvitaH . \hash \EN{0150450113}sa.njayena cha suutena saagni hottraH sayaajakaH .. \SC.. \EN{0150450121}aatasthe sa tapastiivraM pitaa tava tapo dhanaH . \EN{0150450123}viiTaaM mukhe samaadhaaya vaayu bhaksho.abhavan.h muniH .. \SC.. \EN{0150450131}vane sa munibhiH sarvaiH puujyamaano mahaa tapaaH . \hash \EN{0150450133}tvag.h asthi maatra sheshhaH sa shhaN maasaan.h abhavan.h nR^ipaH .. \SC.. \EN{0150450141}gaandhaarii tu jalaahaaraa kuntii maasopavaasinii . \EN{0150450143}sa.njayaH shhashhTha bhaktena vartayaamaasa bhaarata .. \SC.. \hash \EN{0150450151}agnii.nstu yaajakaastatra juhuvurvidhivat.h prabho . \EN{0150450153}dR^ishyato.adR^ishyatashchaiva vane tasmin.h nR^ipasya ha .. \SC.. \hash \EN{0150450161}aniketo.atha raajaa sa babhuuva vana gocharaH . \EN{0150450163}te chaapi sahite devyau sa.njayashcha tamanvayuH .. \SC.. \EN{0150450171}sa.njayo nR^ipaternetaa sameshhu vishhameshhu cha . \EN{0150450173}gaandhaaryaastu pR^ithaa raaja.nshchakshuraasiid.h aninditaa .. \SC.. \EN{0150450181}tataH kadaachid.h ga.ngaayaaH kachchhe sa nR^ipa sattamaH . \EN{0150450183}ga.ngaayaamaapluto dhiimaan.h aashramaabhimukho.abhavat.h .. \SC.. \EN{0150450191}atha vaayuH samudbhuuto daavaagnirabhavan.h mahaan.h . \EN{0150450193}dadaaha tad.h vanaM sarvaM parigR^ihya samantataH .. \SC.. \EN{0150450201}dahyatsu mR^iga yuutheshhu dvi jihveshhu samantataH . \EN{0150450203}varaahaaNaaM cha yuutheshhu sa.nshrayatsu jalaashayaan.h .. \SC..20 \EN{0150450211}samaaviddhe vane tasmin.h praapte vyasanottame . \EN{0150450213}niraahaaratayaa raajaa manda praaNa vicheshhTitaH . \EN{0150450215}asamartho.apasaraNe sukR^ishau maatarau cha te .. \SC.. \EN{0150450221}tataH sa nR^ipatirdR^ishhTvaa vahnimaayaantamantikaat.h . \EN{0150450223}idamaaha tataH suutaM sa.njayaM pR^ithivii pate .. \SC.. \EN{0150450231}gachchha sa.njaya yatraagnirna tvaaM dahati karhichit.h . \EN{0150450233}vayamatraagninaa yuktaa gamishhyaamaH paraaM gatim.h .. \SC.. \EN{0150450241}taM uvaacha kilodvignaH sa.njayo vadataaM varaH . \EN{0150450243}raajan.h mR^ityuranishhTo.ayaM bhavitaa te vR^ithaa.agninaa .. \SC.. \EN{0150450251}na chopaayaM prapashyaami mokshaNe jaata vedasaH . \EN{0150450253}yad.h atraanantaraM kaaryaM tad.h bhavaan.h vaktumarhati .. \SC.. \EN{0150450261}ityuktaH sa.njayenedaM punaraaha sa paarthivaH . \EN{0150450263}naishha mR^ityuranishhTo no niHsR^itaanaaM gR^ihaat.h svayam.h .. \SC.. \EN{0150450271}jalamagnistathaa vaayuratha vaa.api vikarshanam.h . \EN{0150450273}taapasaanaaM prashasyante gachchaH sa.njaya maachiram.h .. \SC.. \EN{0150450281}ityuktvaa sa.njayaM raajaa samaadhaaya manastadaa . \EN{0150450283}praan.h mukhaH saha gaandhaaryaa kuntyaa chopaavishat.h tadaa .. \SC.. \EN{0150450291}sa.njayastaM tathaa dR^ishhTvaa pradakshiNamathaakarot.h . \EN{0150450293}uvaacha chainaM medhaavii yu.nkshvaatmaanamiti prabho .. \SC.. \EN{0150450301}R^ishhi putro maniishhii sa raajaa chakre asya tad.h vachaH . \EN{0150450303}sa.nnirudhyendriya graamamaasiit.h kaashhThopamastadaa .. \SC..30 \EN{0150450311}gaandhaarii cha mahaa bhaagaa jananii cha pR^ithaa tava . \EN{0150450313}daavaagninaa samaayukte sa cha raajaa pitaa tava .. \SC.. \EN{0150450321}sa.njayastu mahaa maatrastasmaad.h daavaad.h amuchyata . \EN{0150450323}ga.ngaa kuule mayaa dR^ishhTastaapasaiH parivaaritaH .. \SC.. \EN{0150450331}sa taan.h aamantrya tejasvii nivedyaitachcha sarvashaH . \EN{0150450333}prayayau sa.njayaH suuto himavantaM mahii dharam.h .. \SC.. \EN{0150450341}evaM sa nidhanaM praaptaH kuru raajo mahaa manaaH . \EN{0150450343}gaandhaarii cha pR^ithaa chaiva jananyau te naraadhipa .. \SC.. \EN{0150450351}yadR^ichchhayaa.anuvrajataa mayaa raaGYaH kalevaram.h . \EN{0150450353}tayoshcha devyorubhayordR^ishhTaani bharata R^ishhabha .. \SC.. \EN{0150450361}tatastapo vane tasmin.h samaajagmustapo dhanaaH . \EN{0150450363}shrutvaa raaGYastathaa nishhThaaM na tvashochan.h gatiM cha te .. \SC.. \EN{0150450371}tatraashraushhamahaM sarvametat.h purushha sattama . \EN{0150450373}yathaa cha nR^ipatirdagdho devyau te cheti paaNDava .. \SC.. \EN{0150450381}na shochitavyaM raajendra svantaH sa pR^ithivii patiH . \hash \EN{0150450383}praaptavaan.h agni sa.nyogaM gaandhaarii jananii cha te .. \SC.. \EN{0150450391}etat.h shrutvaa tu sarveshhaaM paaNDavaanaaM mahaatmanaam.h . {vai} \EN{0150450393}niryaaNaM dhR^itaraashhTrasya shokaH samabhavan.h mahaan.h .. \SC.. \EN{0150450401}antahpuraaNaaM cha tadaa mahaan.h aarta svaro.abhavat.h . \EN{0150450403}pauraaNaaM cha mahaa raaja shrutvaa raaGYastadaa gatim.h .. \SC..40 \EN{0150450411}aho dhig.h iti raajaa tu vikrushya bhR^isha duHkhitaH . \EN{0150450413}uurdhva baahuH smaran.h maatuH praruroda yudhishhThiraH . \EN{0150450415}bhiima sena purogashcha bhraataraH sarvaiva te .. \SC.. \EN{0150450421}antahpureshhu cha tadaa sumahaan.h rudita svanaH . \EN{0150450423}praaduraasiin.h mahaa raaja pR^ithaaM shrutvaa tathaa gataam.h .. \SC.. \EN{0150450431}taM cha vR^iddhaaM tathaa dagdhaM hata putraM naraadhipam.h . \EN{0150450433}anvashochanta te sarve gaandhaariiM cha tapasviniim.h .. \SC.. \EN{0150450441}tasminn.h uparate shabde muhuurtaad.h iva bhaarata . \EN{0150450443}nigR^ihya baashhpaM dhairyeNa dharma raajo.abraviid.h idam.h .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0150460011}tathaa mahaatmanastasya tapasyugre cha vartataH . {y} \EN{0150460013}anaathasyeva nidhanaM tishhThatsvasmaasu bandhushhu .. \SC.. \EN{0150460021}durviGYeyaa hi gatayaH purushhaaNaaM mataa mama . \EN{0150460023}yatra vaichitraviiryo.asau dagdhaivaM davaagninaa .. \SC.. \EN{0150460031}yasya putra shataM shriimad.h abhavad.h baahu shaalinaH . \EN{0150460033}naagaayuta balo raajaa sa dagdho hi davaagninaa .. \SC.. \EN{0150460041}yaM puraa paryaviijanta taala vR^intairvara striyaH . \EN{0150460043}taM gR^idhraaH paryaviijanta daavaagni parikaalitam.h .. \SC.. \EN{0150460051}suuta maagadha sa.nghaishcha shayaano yaH prabodhyate . \EN{0150460053}dharaNyaaM sa nR^ipaH shete paapasya mama karmabhiH .. \SC.. \EN{0150460061}na tu shochaami gaandhaariiM hata putraaM yashasviniim.h . \EN{0150460063}pati lokamanupraaptaaM tathaa bhartR^i vrate sthitaam.h .. \SC.. \EN{0150460071}pR^ithaameva tu shochaami yaa putraaishvaryaM R^iddhimat.h . \EN{0150460073}utsR^ijya sumahad.h diiptaM vana vaasamarochayat.h .. \SC.. \EN{0150460081}dhig.h raajyamidamasmaakaM dhig.h balaM dhik.h paraakramam.h . \EN{0150460083}kshatra dharma cha dhig.h yasmaan.h mR^itaa jiivaamahe vayam.h .. \SC.. \EN{0150460091}susuukshmaa kila kaalasya gatirdvija varottama . \EN{0150460093}yat.h samutsR^ijya raajyaM saa vana vaasamarochayat.h .. \SC.. \EN{0150460101}yudhishhThirasya jananii bhiimasya vijayasya cha . \EN{0150460103}anaathavat.h kathaM dagdheti muhyaami chintayan.h .. \SC..10 \EN{0150460111}vR^ithaa sa.ntoshhito vahniH khaaNDave savya saachinaa . \EN{0150460113}upakaaramajaanan.h sa kR^itaghnaiti me matiH .. \SC.. \EN{0150460121}yatraadahat.h sa bhagavaan.h maataraM savya saachinaH . \EN{0150460123}kR^itvaa yo braahmaNachchhadma bhikshaa.arthii samupaagataH . \EN{0150460125}dhig.h agniM dhik.h cha paarthasya vishrutaaM satya sa.ndhataam.h .. \SC.. \EN{0150460131}idaM kashhTataraM chaanyad.h bhagavan.h pratibhaati me . \EN{0150460133}vR^ithaa.agninaa samaayogo yad.h abhuut.h pR^ithivii pateH .. \SC.. \EN{0150460141}tathaa tapasvinastasya raaja R^ishheH kauravasya ha . \EN{0150460143}kathamevaM vidho mR^ityuH prashaasya pR^ithiviimimaam.h .. \SC.. \EN{0150460151}tishhThatsu mantra puuteshhu tasyaagnishhu mahaa vane . \EN{0150460153}vR^ithaa.agninaa samaayukto nishhThaaM praaptaH pitaa mama .. \SC.. \EN{0150460161}manye pR^ithaa vepamaanaa kR^ishhaa dhamani sa.ntataa . \EN{0150460163}haa taata dharma raajeti samaakrandan.h mahaa bhaye .. \SC.. \EN{0150460171}bhiima paryaapnuhi bhayaad.h iti chaivaabhivaashatii . \EN{0150460173}samantataH parikshiptaa maataa me abhuud.h davaagninaa .. \SC.. \EN{0150460181}sahadevaH priyastasyaaH putrebhyo.adhikaiva tu . \EN{0150460183}na chainaaM mokshayaamaasa viiro maadravatii sutaH .. \SC.. \EN{0150460191}tat.h shrutvaa ruruduH sarve samaali.ngya parasparam.h . \EN{0150460193}paaNDavaaH paJNcha duHkhaartaa bhuutaani iva yuga kshaye .. \SC.. \EN{0150460201}teshhaaM tu purushhendraaNaaM rudataaM rudhita svanaH . \EN{0150460203}praasaadaabhoga samruddho . anvarautsiit.h sa rodasii .. \SC.. (iti)\medskip\hrule\medskip %20 \hash \EN{0150470011}naasau vR^ithaa.agninaa dagdho yathaa tatra shrutaM mayaa . {Naarada} \EN{0150470013}vaichitraviiryo nR^ipatistat.h te vakshyaami bhaarata .. \SC.. \EN{0150470021}vanaM pravishataa tena vaayu bhaksheNa dhiimataa . \EN{0150470023}agnayaH kaarayitveshhTiM utsR^ishhTeti naH shrutam.h .. \SC.. \EN{0150470031}yaajakaastu tatastasya taan.h agniin.h nirjane vane . \hash \EN{0150470033}samutsR^ijya yathaa kaamaM jagmurbharata sattama .. \SC.. \EN{0150470041}sa vivR^iddhastadaa vahnirvane tasminn.h abhuut.h kila . \EN{0150470043}tena tad.h vanamaadiiptamiti me taapasaa.abruvan.h .. \SC.. \EN{0150470051}sa raajaa jaahnavii kachchhe yathaa te kathitaM mayaa . \EN{0150470053}tenaa.nginaa samaayuktaH svenaiva bharata R^ishhabha .. \SC.. \EN{0150470061}evamaavedayaamaasurmunayaste mamaanagha . \EN{0150470063}ye te bhaagiirathii tiire mayaa dR^ishhTaa yudhishhThira .. \SC.. \EN{0150470071}evaM svenaagninaa raajaa samaayukto mahii pate . \EN{0150470073}maa shochithaastvaM nR^ipatiM gataH sa paramaaM gatim.h .. \SC.. \EN{0150470081}guru shushruushhayaa chaiva jananii tava paaNDava . \EN{0150470083}praaptaa sumahatiiM siddhimiti me naatra sa.nshayaH .. \SC.. \EN{0150470091}kartumarhasi kauravya teshhaaM tvaM udaka kriyaam.h . \EN{0150470093}bhraatR^ibhiH sahitaH sarvairetad.h atra vidhiiyataam.h .. \SC.. \EN{0150470101}tathaa sa pR^ithivii paalaH paaNDavaanaaM dhuraM dharaH . {vai} \EN{0150470103}niryayau saha sodaryaiH sadaaro bharata R^ishhabha .. \SC..10 \EN{0150470111}paura jaana padaashchaiva raaja bhakti puraskR^itaaH . \EN{0150470113}ga.ngaaM prajagmurabhito vaasasaikena saMvR^itaaH .. \SC.. \EN{0150470121}tato.avagaahya salilaM sarve te kuru pu.ngavaaH . \EN{0150470123}yuyutsumagrataH kR^itvaa dadustoyaM mahaatmane .. \SC.. \EN{0150470131}gaandhaaryaashcha pR^ithaayaashcha vidhivan.h naama gotrataH . \EN{0150470133}shauchaM nivartayantaste tatroshhurnagaraad.h bahiH .. \SC.. \EN{0150470141}preshhayaamaasa sa naraan.h vidhi GYaanaapta kaariNaH . \hash \EN{0150470143}ga.ngaa dvaaraM kuru shreshhTho yatra dagdho.abhavan.h nR^ipaH .. \SC.. \EN{0150470151}tatraiva teshhaaM kulyaani ga.ngaa dvaare anvashaat.h tadaa . \EN{0150470153}kartavyaani iti purushhaan.h datta deyaan.h mahii patiH .. \SC.. \EN{0150470161}dvaadashe ahani tebhyaH sa kR^ita shaucho naraadhipaH . \EN{0150470163}dadau shraaddhaani vidhivad.h dakshiNaavanti paaNDavaH .. \SC.. \EN{0150470171}dhR^itaraashhTraM samuddishya dadau sa pR^ithivii patiH . \EN{0150470173}suvarNaM rajataM gaashcha shayyaashcha sumahaa dhanaaH .. \SC.. \EN{0150470181}gaandhaaryaashchaiva tejasvii pR^ithaayaashcha pR^ithak.h pR^ithak.h . \EN{0150470183}sa.nkiirtya naamanii raajaa dadau daanamanuttamam.h .. \SC.. \EN{0150470191}yo yad.h ichchhati yaavachcha taavat.h sa labhate dvijaH . \EN{0150470193}shayanaM bhojanaM yaanaM maNi ratnamatho dhanam.h .. \SC.. \EN{0150470201}yaanamaachchhaadanaM bhogaan.h daasiishcha parichaarikaaH . \EN{0150470203}dadau raajaa samuddishya tayormaatrormahii patiH .. \SC..20 \EN{0150470211}tataH sa pR^ithivii paalo dattvaa shraaddhaanyanekashaH . \EN{0150470213}pravivesha punardhiimaan.h nagaraM vaaraNaahvayam.h .. \SC.. \EN{0150470221}te chaapi raaja vachanaat.h purushhaa ye gataa.abhavan.h . \EN{0150470223}sa.nkalpya teshhaaM kulyaani punaH pratyaagama.nstataH .. \SC.. \EN{0150470231}maalyairgandhaishcha vividhaiH puujayitvaa yathaa vidhi . \EN{0150470233}kulyaani teshhaaM sa.nyojya tadaa.a.achakhyurmahii pateH .. \SC.. \EN{0150470241}samaashvaasya cha raajaanaM dharmaatmaanaM yudhishhThiram.h . \EN{0150470243}naarado.apyagamad.h raajan.h parama R^ishhiryathepsitam.h .. \SC.. \EN{0150470251}evaM varshhaaNyatiitaani dhR^itaraashhTrasya dhiimataH . \EN{0150470253}vana vaase tadaa triiNi nagare dasha paJNcha cha .. \SC.. \EN{0150470261}hata putrasya sa.ngraame daanaani dadataH sadaa . \EN{0150470263}GYaati saMbandhi mitraaNaaM bhraatR^INaaM svajanasya cha .. \SC.. \EN{0150470271}yudhishhThirastu nR^ipatirnaatipriita manaastadaa . \EN{0150470273}dhaarayaamaasa tad.h raajyaM nihata GYaati baandhavaH .. \SC.. (iti)\medskip\hrule\medskip %27 %samaaptaM aashramavaasika parva.n % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}