%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %mausala parva.n \EN{0160010011}shhaT tri.nshe tvatha saMpraapte varshhe kaurava nandana . {vai} \EN{0160010013}dadarsha vipariitaani nimittaani yudhishhThiraH .. \SC.. \EN{0160010021}vavurvaataaH sanirghaataa ruukshaaH sharkara varshhiNaH . \EN{0160010023}apasavyaani shakunaa maNDalaani prachakrire .. \SC.. \hash \EN{0160010031}prratyaguuhurmahaa nadyo disho niihaara saMvR^itaaH . \EN{0160010033}ulkaashchaa.ngaara varshhiNyaH prapeturgaganaad.h bhuvi .. \SC.. \EN{0160010041}aadityo rajasaa raajan.h samavachchhanna maNDalaH . \EN{0160010043}virashmirudaye nityaM kabandhaiH samadR^ishyata .. \SC.. \EN{0160010051}pariveshhaashcha dR^ishyante daaruNaaH chandra suuryayoH . \EN{0160010053}trivarNaaH shyaama ruukshaantaastathaa bhasmaaruNa prabhaaH .. \SC.. \EN{0160010061}ete chaanye cha bahavotpaataa bhaya sa.nsinaH . \EN{0160010063}deshyante aharaho raajan.h hR^idayodvega kaarakaaH .. \SC.. \EN{0160010071}kasyachit.h tvatha kaalasya kuru raajo yudhishhThiraH . \EN{0160010073}shushraava vR^ishhNi chakrasya mausale kadanaM kR^itam.h .. \SC.. \EN{0160010081}vimuktaM vaasudevaM cha shrutvaa raamaM cha paaNDavaH . \EN{0160010083}samaaniiyaabraviid.h bhraatR^In.h kiM karishhyaamaityuta .. \SC.. \EN{0160010091}parasparaM samaasaadya brahma daNDa balat.h kR^itaan.h . \EN{0160010093}vR^ishhNiin.h vinashhTaa.nste shrutvaa vyathitaaH paaNDavaa.abhavan.h .. \SC.. \EN{0160010101}nidhanaM vaasudevasya samudrasyeva shoshhaNam.h .. \SC..10 \hash \EN{0160010111}mausalaM te parishrutya duHkha shoka samanvitaaH . \EN{0160010113}vishhaNNaa hata sa.nkalpaaH paaNDavaaH samupaavishan.h .. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0160020011}kathaM vinashhTaa bhagavann.h andhakaa vR^ishhNibhiH saha . {j} \EN{0160020013}pashyato vaasudevasya bhojaashchaiva mahaa rathaaH .. \SC.. \EN{0160020021}shhaT tri.nshe atha tato varshhe vR^ishhNiinaamanayo mahaan.h . {vai} \EN{0160020023}anyonyaM musalaiste tu nijaghnuH kaala choditaaH .. \SC.. \EN{0160020031}kenaanushaptaaste viiraaH kshayaM vR^ishhNyandhakaa yayuH . {j} \EN{0160020033}bhojaashcha dvija varya tvaM vistareNa vadasva me .. \SC.. \EN{0160020041}vishvaamitraM cha kaNvaM cha naaradaM cha tapo dhanam.h . {vai} \EN{0160020043}saaraNa pramukhaa viiraa dadR^ishurdvaarakaagataan.h .. \SC.. \EN{0160020051}te vai saaMbaM puraskR^itya bhuushhayitvaa striyaM yathaa . \EN{0160020053}abruvann.h upasa.ngamya daiva daNDa nipiiDitaaH .. \SC.. \EN{0160020061}iyaM strii putra kaamasya babhroramita tejasaH . \EN{0160020063}R^ishhayaH saadhu jaaniita kimiyaM janayishhyati .. \SC.. \EN{0160020071}ityuktaaste tadaa raajan.h vipralaMbha pradharshhitaaH . \EN{0160020073}pratyabruva.nstaan.h munayo yat.h tat.h shR^iNu naraadhipa .. \SC.. \EN{0160020081}vR^ishhNyandhaka vinaashaaya musalaM ghoramaayasam.h . \EN{0160020083}vaasudevasya daayaadaaH saaMbo.ayaM janayishhyati .. \SC.. \EN{0160020091}yena yuuyaM sudurvR^ittaa nR^isha.nsaa jaata manyavaH . \EN{0160020093}uchchhetaaraH kulaM kR^itsnaM R^ite raama janaardanau .. \SC.. \EN{0160020101}samudraM yaasyati shriimaa.nstyaktvaa dehaM halaayudhaH . \EN{0160020103}jaraa kR^ishhNaM mahaatmaanaM shayaanaM bhuvi bhetsyati .. \SC..10 \EN{0160020111}ityabruvanta te raajan.h pralabdhaastairduraatmabhiH . \EN{0160020113}munayaH krodha raktaakshaaH samiikshyaatha parasparam.h .. \SC.. \EN{0160020121}tathoktaa munayaste tu tataH keshavamabhyayuH .. \SC.. \EN{0160020131}athaabraviit.h tadaa vR^ishhNiin.h shrutvaivaM madhu suudanaH . \EN{0160020133}antaGYo matimaa.nstasya bhavitavyaM tatheti taan.h .. \SC.. \EN{0160020141}evaM uktvaa hR^ishhiikeshaH pravivesha punargR^ihaan.h . \EN{0160020143}kR^itaantamanyathaa naaichchhat.h kartuM sa jagataH prabhuH .. \SC.. \EN{0160020151}shvo bhuute atha tataH saaMbo musaalaM tad.h asuuta vai . \EN{0160020153}vR^ishhNyandhaaka vinaashaaya ki.nkara pratimaM mahat.h .. \SC.. \EN{0160020161}prasuutaM shaapajaM ghoraM tachcha raaGYe nyavedayan.h . \EN{0160020163}vishhaNNa ruupastad.h raajaa suukshmaM chuurNamakaarayat.h .. \SC.. \EN{0160020171}praakshipan.h saagare tachcha purushhaa raaja shaasanaat.h . \EN{0160020173}aghoshhaya.nshcha nagare vachanaad.h aahukasya cha .. \SC.. \EN{0160020181}adya prabhR^iti sarveshhu vR^ishhNyandhaka gR^iheshhviha . \EN{0160020183}suraasavo na kartavyaH sarvairnagara vaasibhiH .. \SC.. \EN{0160020191}yashcha no.aviditaM kuryaat.h peyaM kashchin.h naraH kvachit.h . \EN{0160020193}jiivan.h sa shuulamaarohet.h svayaM kR^itvaa sabaandhavaH .. \SC.. \EN{0160020201}tato raaja bbhayaat.h sarve niyamaM chakrire tadaa . \EN{0160020203}naraaH shaasanamaaGYaaya tasya raaGYo mahaatmanaH .. \SC.. (iti)\medskip\hrule\medskip %20 \hash \EN{0160030011}evaM prayatamaanaanaaM vR^ishhNiinaamandhakaiH saha . {vai} \EN{0160030013}kaalo gR^ihaaNi saarveNaaM parichakraama nityashaH .. \SC.. \EN{0160030021}karaalo vikaTo muNDaH purushhaH kR^ishhNa pi.ngalaH . \EN{0160030023}gR^ihaaNyavekshya vR^ishhNiinaaM naadR^ishyata punaH kvachit.h .. \SC.. \EN{0160030031}utpedire mahaa vaataa daaruNaashchaa dine dine . \EN{0160030033}vR^ishhNyandhaka vinaashaaya bahavo roma harshhaNaaH .. \SC.. \EN{0160030041}vivR^iddha muushhakaa rathyaa vibhinna maNikaastathaa . \EN{0160030043}chiichii kuuchii iti vaashyantyaH saarikaa vR^ishhNi veshmasu . \EN{0160030045}nopashaamyati shabdashcha sa divaa raatrameva hi .. \SC.. \EN{0160030051}anukurvann.h uluukaanaaM saarasaa virutaM tathaa . \EN{0160030053}ajaaH shivaanaaM cha rutamanvakurvata bhaarata .. \SC.. \EN{0160030061}paaNDuraa rakta paadaashcha vihagaaH kaala choditaaH . \EN{0160030063}vR^ishhNyandhakaanaaM geheshhu kapotaa vyachara.nstadaa .. \SC.. \EN{0160030071}vyajaayanta kharaa goshhu karabhaashvatariishhu cha . \EN{0160030073}shuniishhvapi biDaalaashcha muushhakaa nakuliishhu cha .. \SC.. \EN{0160030081}naapatrapanta paapaani kurvanto vR^ishhNayastadaa . \EN{0160030083}praadvishhan.h braahmaNaa.nshchaapi pitR^In.h ddevaa.nstathaiva cha .. \SC.. \EN{0160030091}guruu.nshchaapyavamanyanta na tu raama janaardanau . \EN{0160030093}patnyaH patiin.h vyuchcharanta patniishcha patayaash tathaa .. \SC.. \EN{0160030101}vibhaavasuH prajvalito vaamaM viparivartate . \EN{0160030103}niila lohita maaJNjishhThaa visR^ijann.h archishhaH pR^ithak.h .. \SC..10 \hash \EN{0160030111}udayaasta mane nityaM puryaaM tasyaaM divaa karaH . \EN{0160030113}vyadR^ishyataasakR^it.h puMbhiH kabandhaiH parivaaritaH .. \SC.. \EN{0160030121}mahaa.anaseshhu siddhe anne sa.nskR^ite atiiva bhaarata . \EN{0160030123}aahaaryamaaNe kR^imayo vyadR^ishyanta naraadhipa .. \SC.. \EN{0160030131}puNyaahe vaachyamaane cha japatsu cha mahaatmasu . \EN{0160030133}abhidhaavantaH shruuyante na chaadR^ishyata kashchana .. \SC.. \EN{0160030141}parasparaM cha naakshatraM hanyamaanaM punaH punaH . \EN{0160030143}grahairapashyan.h saarve te naatmaanastu katha.nchana .. \SC.. \EN{0160030151}nadantaM paaJNchajanyaM cha vR^ishhNyandhaka niveshane . \EN{0160030153}samantat.h pratyavaashyanta raasabhaa daaruNa svaraaH .. \SC.. \EN{0160030161}evaM pashyan.h hR^ishhiikeshaH saMpraaptaM kaala paryayam.h . \EN{0160030163}trayodashyaamamaavaasyaaM taan.h dR^ishhTvaa praabraviid.h idam.h .. \SC.. \EN{0160030171}chaturdashii paJNchadashii kR^iteyaM raahuNaa punaH . \EN{0160030173}tadaa cha bharate yuddhe praaptaa chaadya kshayaaya naH .. \SC.. \EN{0160030181}vimR^ishann.h eva kaalaM taM parichintya janaardanaH . \EN{0160030183}mene praaptaM sa shhaTtri.nshaM varvaM vai keshi suudanaH .. \SC.. \EN{0160030191}putra shokaabhisa.ntaptaa gaandhaarii hata baandhavaa . \hash \EN{0160030193}yad.h anuvyaajahaaraartaa tad.h idaM samupaagatam.h .. \SC.. \EN{0160030201}idaM cha tad.h anupraaptamabraviid.h yad.h yudhishhhiraH . \EN{0160030203}puraa vyuuTheshhvaniikeshhu dR^ishhTvotpaataan.h sudaaruNaan.h .. \SC..20 \EN{0160030211}ityuktvaa vaasudevastu chikiirshhan.h satyameva tat.h . \EN{0160030213}aaGYaapayaamaasa tadaa tiirtha yaatramariM dama .. \SC.. \EN{0160030221}aghoshhayanta purushhaastatra keshava shaasanaat.h . \hash \EN{0160030223}tiirtha yaatraa samudre vaH kaaryeti purushha R^ishhabhaaH .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0160040011}kaalii strii paaNDurairdantaiH pravishya hasatii nishi . \hash {vai} \EN{0160040013}striyaH svapneshhu mushhNantii dvaarakaaM paridhaavati .. \SC.. \EN{0160040021}ala.nkaaraashcha chhattraM cha dhvajaashcha kavachaani cha . \EN{0160040023}hriyamaaNaanyadR^ishyanta rakshobhiH subhayaanakaiH .. \SC.. \EN{0160040031}tachchaaggni dattaM kR^ishhNasya vajra naabhamayasmayam.h . \EN{0160040033}divamaachakrame chakraM vR^ishhNiinaaM pashyataaM tadaa .. \SC.. \EN{0160040041}yuktaM rathaM divyamaaditya varNam.h . hayaa.aharan.h pashyato daarukasya . \EN{0160040043}te saagarasyoparishhThaad.h avartan.h . mano javaashchaturo vaaji mukhyaaH .. \SC.. \hash \EN{0160040051}taalaH suparNashcha mahaa dhvajau tau . supuujitau raama janaardanaabhyaam.h . \EN{0160040053}uchchairjahrurapsaraso divaa nisham.h . vaachashchochurgamyataaM tiirtha yaatraa .. \SC.. \EN{0160040061}tato jigamishhantaste vR^ishhNyandhaka mahaa rathaaH . \EN{0160040063}saantahpuraastadaa tiirtha yaatraamaichchhan.h nara rshhabhaaH .. \SC.. \hash \EN{0160040071}tato bhojyaM cha bhakshyaaM cha peyaM chaandhaka vR^ishhNayaH . \EN{0160040073}bahu naanaa vidhaM chakrurmadyaM maa.nsamanekashaH .. \SC.. \EN{0160040081}tataH siidhushhu saktaashcha niryaayurnagaraad.h bahiH . \EN{0160040083}yaanairashvairgajaishchaiva shriimantastigma tejasaH .. \SC.. \EN{0160040091}tataH prabhaashe nyavasan.h yathoddeshaM yathaa gR^iham.h . \hash \EN{0160040093}prabhuuta bhakshya peyaste sadaaraa yaadavaastadaa .. \SC.. \EN{0160040101}nivishhTaa.nstaan.h nishamyaatha saa.nduraante sa yogavit.h . \EN{0160040103}jagaamaamantrya taan.h viiraan.h uddhavo.artha vishaaradaH .. \SC..10 \EN{0160040111}taM prasthitaM mahaatmaanamabhivaadya kR^itaaJNjalim.h . \EN{0160040113}jaanan.h vinaashaM vR^ishhNiinaaM naaichchhad.h vaarayituM hariH .. \SC.. \EN{0160040121}tataH kaala pariitaaste vR^ishhNyandhaka mahaa rathaaH . \EN{0160040123}apashyann.h uddhavaM yaantaM tejasaa.a.avR^itya rodasii .. \SC.. \EN{0160040131}braahmaNaartheshhu yat.h siddhamannaM teshhaaM mahaatmanaam.h . \EN{0160040133}tad.h vaanarebhyaH pradaduH suraa gandha samanvitam.h .. \SC.. \EN{0160040141}tatastuurya shataakiirNaM naTa nartaka sa.nkulam.h . \EN{0160040143}praavartata mahaa paanaM prabhaashe tigma tejasaam.h .. \SC.. \EN{0160040151}kR^ishhNasya sa.nnidhau raamaH sahitaH kR^ita varmaNaa . \EN{0160040153}apibad.h yuyudhaanashcha gado babhrustathaiva cha .. \SC.. \EN{0160040161}tataH parishhado madhye yuyudhaano madotkaTaH . \EN{0160040163}abraviit.h kR^ita varmaaNamavahasyaavamanya cha .. \SC.. \EN{0160040171}kaH kshatriyo manyamaanaH suptaan.h hanyaan.h mR^itaan.h iva . \EN{0160040173}na tan.h mR^ishhyanti haardikya yaadavaa yat.h tvayaa kR^itam.h .. \SC.. \EN{0160040181}ityukte yuyudhaanena puujayaamaasa tad.h vachaH . \EN{0160040183}pradyumno rathinaaM shreshhTho haardikyamavamanya cha .. \SC.. \EN{0160040191}tataH parama sa.nkruddhaH kR^ita varmaa tamabraviit.h . \EN{0160040193}nirdishann.h iva saavaGYaM tadaa savyena paaNinaa .. \SC.. \EN{0160040201}bhuuri shravaashchhinna baahuryuddhe praaya gatastvayaa . \EN{0160040203}vadhena sunR^isha.nsena kathaM viireNa paatitaH .. \SC..20 \EN{0160040211}iti tasyaa vachaH shrutvaa keshavaH para viirahaa . \EN{0160040213}tiryak.h saroshhayaa dR^ishhTyaa viikshaaM chakre sa manyumaan.h .. \SC.. \EN{0160040221}maNiH syamantakashchaiva yaH sa satraajito.abhavat.h . \EN{0160040223}taaM kathaaM smaarayaamaasa saatyakirmadhu suudanam.h .. \SC.. \hash \EN{0160040231}tat.h shrutvaa keshavasyaa.ngamagamad.h rudatii tadaa . \EN{0160040233}satya bhaamaa prakupitaa kopayantii janaardanam.h .. \SC.. \EN{0160040241}tatotthaaya sakrodhaH saatyakirvaakyamabraviit.h . \EN{0160040243}paJNchaanaaM draupadeyaanaaM dhR^ishhTadyumna shikhaNDinoH .. \SC.. \EN{0160040251}eshha gachchhaami padaviiM satyena cha tathaa shape . \hash \EN{0160040253}sauptike ye cha nihataaH suptaa.anena duraatmanaa .. \SC.. \EN{0160040261}droNa putra sahaayena paapena kR^ita varmaNaa . \EN{0160040263}samaaptamaayurasyaadya yashashchaapi sumadhyame .. \SC.. \EN{0160040271}iti idaM uktvaa khaDgena keshavasya samiipataH . \EN{0160040273}abhidrutya shiraH kruddhashchichchheda kR^ita varmaNaH .. \SC.. \EN{0160040281}tathaa.anyaan.h api nighnantaM yuyudhaanaM samantataH . \EN{0160040283}abhyadhaavadd.h hR^ishhiikesho vinivaarayishhustadaa .. \SC.. \EN{0160040291}ekii bhuutaastataH sarve kaala paryaaya choditaaH . \EN{0160040293}bhojaandhakaa mahaa raaja shaineyaM paryavaarayan.h .. \SC.. \EN{0160040301}taan.h dR^ishhTvaa patatastuurNamabhikruddhaan.h janaardanaH . \EN{0160040303}na chukrodha mahaa tejaa jaanan.h kaalasya paryayam.h .. \SC..30 \EN{0160040311}te tu paana madaavishhTaashchoditaashchaiva manyunaa . \EN{0160040313}yuyudhaanamathaabhyaghnann.h uchchishhTairbhaajanaistadaa .. \SC.. \EN{0160040321}hanyamaane tu shaineye kruddho rukmiNi nandanaH . \EN{0160040323}tad.h antaraM upaadhaavan.h mokshayishhyan.h shineH sutam.h .. \SC.. \EN{0160040331}sa bhojaiH saha samyuktaH saatyakishchaandhakaiH saha . \EN{0160040333}bahutvaan.h nihatau tatrobhau kR^ishhNasya pashyataH .. \SC.. \hash \EN{0160040341}hataM dR^ishhTvaa tu shaineyaM putraM cha yadu nandanaH . \EN{0160040343}erakaaNaaM tadaa mushhTiM kopaajjagraaha keshavaH .. \SC.. \EN{0160040351}tad.h abhuun.h musalaM ghoraM vajra kalpamayo mayam.h . \EN{0160040353}jaghaana tena kR^ishhNastaan.h ye asya pramukhato.abhavan.h .. \SC.. \EN{0160040361}tato.andhakaashcha bhojaashcha shaineyaa vR^ishhNayastathaa . \EN{0160040363}jaghnuranyonyamaakrande musalaiH kaala choditaaH .. \SC.. \EN{0160040371}yasteshhaamerakaaM kashchijjagraaha rushhito nR^ipa . \EN{0160040373}vajra bhuuteva saa raajann.h adR^ishyata tadaa vibho .. \SC.. \EN{0160040381}tR^iNaM cha musalii bhuutamapi tatra vyadR^ishyata . \EN{0160040383}brahmaa daNDa kR^itaM sarvamiti tad.h viddhi paarthiva .. \SC.. \EN{0160040391}aavidhyaavidhya te raajan.h prakshipanti sma yat.h tR^iNam.h . \EN{0160040393}tad.h vajra bhuutaM musalaM vyadR^ishyanta tadaa dR^iDham.h .. \SC.. \EN{0160040401}avadhiit.h pitaraM putraH pitaa putraM cha bhaarata . \EN{0160040403}mattaaH paripatanti sma pothayantaH parasparam.h .. \SC..40 \EN{0160040411}pata.ngeva chaagnau te nyapatan.h kukuraandhakaaH . \EN{0160040413}naasiit.h palaayane buddhirvadhyamaanasya kasyachit.h .. \SC.. \hash \EN{0160040421}taM tu pashyan.h mahaa baahurjaanan.h kaalasya paryayam.h . \EN{0160040423}musalaM saamavashhTabhya tasthau sa madhu suudanaH .. \SC.. \EN{0160040431}saaMbaM cha nihataM dR^ishhTvaa chaarudeshhNaM cha maadhavaH . \hash \EN{0160040433}pradyumnaM chaaniruddhaM cha tatashchukrodha bhaarata .. \SC.. \hash \EN{0160040441}gadaM viikshya shayaanaM cha bhR^ishaM kopa samanvitaH . \EN{0160040443}sa niHsheshhaM tadaa chakre shaar.nga chakra gadaa dharaH .. \SC.. \EN{0160040451}taM nighnantaM mahaa tejaa babhruH para pura.njayaH . \EN{0160040453}daarukashchaiva daashaarhaM uuchaturyan.h nibodha tat.h .. \SC.. \EN{0160040461}bhagavan.h sa.nhR^itaM sarvaM tvayaa bhuuyishhThamachyuta . \EN{0160040463}raamasya padamanvichchha tatra gachchhaama yatra saH .. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0160050011}tato yayurdaarukaH keshavashcha . babhrushcha raamasya padaM patantaH . {vai} \EN{0160050013}athaapashyan.h raamamananta viiryam.h . vR^ikshe sthitaM chintayaanaM vivikte .. \SC.. \EN{0160050021}tataH samaasaadya mahaa.anubhaavaH . kR^ishhNastadaa daarukamanvashaasat.h . \hash \EN{0160050023}gatvaa kuruun.h shiighramimaM mahaantam.h . paarthaaya sha.nsasva vadhaM yaduunaam.h .. \SC.. \EN{0160050031}tato.arjunaH kshipramihopayaatu . shrutvaa mR^itaan.h yaadavaan.h brahma shaapaat.h . \EN{0160050033}ityevaM uktaH saa yayau rathena . kuruu.nstadaa daaruko nashhTa chetaaH .. \SC.. \EN{0160050041}tato gate daaruke keshavo.atha . dR^ishhTvaa.antike babhruM uvaacha vaakyam.h . \EN{0160050043}striyo bhavaan.h rakshatu yaatu shiighram.h . naitaa hismyurdasyavo vitta lobhaat.h .. \SC.. \EN{0160050051}saa prasthitaH keshavenaanushishhTo . madaaturo GYaati vadhaarditashcha . \EN{0160050053}taM vai yaantaM sa.nnidhau keshavasya . tvarantamekaM sahasaiva babhrum.h . \EN{0160050055}brahmaanushaptamavadhiin.h mahad.h vai . kuuTonmuktaM musalaM lubdhakasya .. \SC.. \EN{0160050061}tato dR^ishhTvaa nihataM babhrumaaha . kR^ishhNo vaakyaM bhraataramagrajaM tu . \EN{0160050063}ihaiva tvaM maaM pratiikshasva raama . yaavat.h striyo GYaati vashaaH karomi .. \SC.. \EN{0160050071}tataH puriiM dvaaravatiiM pravishya . janaardanaH pitaraM praaha vaakyam.h . \EN{0160050073}striyo bhavaan.h rakshatu naH samagraa . dhana.njayasyaagamanaM pratiikshan.h . \EN{0160050075}raamo vanaante pratipaalayan.h maam.h . aaste adyaahaM tena samaagamishhye .. \SC.. \EN{0160050081}dR^ishhTaM mayedaM nidhanaM yaduunaam.h . raaGYaaM cha puurvaM kuru pu.ngavaanaam.h . \EN{0160050083}naahaM vinaa yadubhiryaadavaanaam.h . puriimimaaM drashhTumihaadya shaktaH .. \SC.. \EN{0160050091}tapashcharishhyaami nibodha tan.h me . raameNa saardhaM vanamabhyupetya . \EN{0160050093}iti idaM uktvaa shirasaa.asya paadau . sa.nspR^ishya kR^ishhNastvarito jagaama .. \SC.. \EN{0160050101}tato mahaan.h ninadaH praaduraasiit.h . sastrii kumaarasya purasya tasya . \hash \EN{0160050103}athaabraviit.h keshavaH sa.nnivartya . shabdaaM shrutvaa yoshhitaaM kroshatiinaam.h .. \SC..10 \EN{0160050111}puriimimaameshhyati saavya saachii . sa vo duHkhaan.h mochayitaa naraagryaH . \EN{0160050113}tato gatvaa keshavastaM dadarsha . raamaM vane sthitamekaM vivikte .. \SC.. \EN{0160050121}athaapashyad.h yoga yuktasya tasya . naagaM mukhaan.h niHsaarantaM mahaantam.h . \EN{0160050123}shvetaM yayau sa tataH prekshyamaaNo . mahaarNavo yena mahaa.anubhaavaH .. \SC.. \EN{0160050131}sahasra shiirshhaH parvataabhoga varshhmaa . raktaananaH svaaM tanuM taaM vimuchya . \EN{0160050133}samyak.h cha taM saagaraH pratyagR^ihNaan.h . naaga divyaaH saritashchaiva puNyaaH .. \SC.. \EN{0160050141}karkoTako vasukistakshakashcha . pR^ithu shravaa varuNaH kuJNjarashcha . \EN{0160050143}mishrii sha.nkhaH kumudaH puNDariikaH . tathaa naago dhR^itaraashhTro mahaatmaa .. \SC.. \EN{0160050151}hraadaH kraathaH shiti kaNTho.agra tejaaH . tathaa naagau chakra mandaatishhaaNDau . \EN{0160050153}naaga shreshhTho durmukhashchaaMbariishhaH . svayaM raajaa varuNashchaapi raajan.h . \EN{0160050155}pratyudgamya svaagatenaabhyanandamH . te apuujaya.nshchaarghya paadya kriyaabhiH .. \SC.. \EN{0160050161}tato gate bhraatari vaasudevo . jaanan.h sarvaa gatayo divya dR^ishhTiH . \EN{0160050163}vane shuunye vichara.nshchintayaano . bhuumau tataH saMviveshaagrya tejaaH .. \SC.. \hash \EN{0160050171}sarvaM hi tena praak.h tadaa vittamaasiid.h . gaandhaaryaa yad.h vaakyaM uktaH sa puurvam.h . \EN{0160050173}durvaasasaa paayasochchhishhTa lipte . yachchaapyuka tachcha sasmaara kR^ishhNaH .. \SC.. \EN{0160050181}sa chintayaano.andhaka vR^ishhNi naasham.h . kuru kshayaM chaiva mahaa.anubhaavaH . \EN{0160050183}mene tataH sa.nkramaNasya kaalam.h . tatashchakaarendriya sa.nnirodham.h .. \SC.. \EN{0160050191}sa sa.nniruddhendriya vaan.h manaastu . shishye mahaa yogaM upetya kR^ishhNaH . \EN{0160050193}jaraa.atha taM deshaM upaajagaama . lubdhastadaaniiM mR^iga lipsurugraH .. \SC.. \EN{0160050201}sa keshavaM yoga yuktaM shayaanam.h . mR^igaasha.nkii lubdhakaH saayakena . \EN{0160050203}jaraa.avidhyat.h paada tale tvaraavaamH . taM chaabhitastajjighR^ikshurjagaama . \EN{0160050205}athaapashyat.h purushhaM yoga yuktam.h . piitaaMbaraM lubdhako.aneka baahum.h .. \SC..20 \hash \EN{0160050211}matvaa.a.atmaanamaparaadhaM sa tasya . jagraaha paadau shirasaa chaarta ruupaH . \EN{0160050213}aashvaasayat.h taM mahaatmaa tadaaniim.h . gachchhann.h uurdhvaM rodasii vyaapya lakshmyaa .. \SC.. \hash \EN{0160050221}divaM praaptaM vaasavo.athaashvinau cha . rudraadityaa vasavashchaatha vishve . \EN{0160050223}pratyudyayurmunayashchaapi siddhaa . gandharva mukhyaashcha sahaapsarobhiH .. \SC.. \EN{0160050231}tato raajan.h bhagavaan.h ugra tejaa . naaraayaNaH prabhavashchaavyayashcha . \EN{0160050233}yogaachaaryo rodasii vyaapya lakshmyaa . sthaanaM praapa svaM mahaatmaa.aprameyam.h .. \SC.. \EN{0160050241}tato devairR^ishhibhishchaapi kR^ishhNaH . samagatashchaaraNaishchaiva raajan.h . \EN{0160050243}gandharvaagryairapsarobhirvaraabhiH . siddhaiH saadhyaishchaanataiH puujyamaanaH .. \SC.. \EN{0160050251}te vai devaaH pratyanandanta raajan.h . muni shreshhThaa vaagbhiraanarchuriisham.h . \EN{0160050253}gandharvaashchaapyupatasthuH stuvantaH . priityaa chainaM puru huuto.abhyanandat.h .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0160060011}daaruko.api kuruun.h gatvaa dR^ishhTvaa paarthaan.h mahaa rathaan.h . {vai} \EN{0160060013}aachashhTa mausaale vR^ishhNiin.h anyonyenopasa.nhR^itaan.h .. \SC.. \EN{0160060021}shrutvaa vinashhTaan.h vaarshhNeyaan.h sabhoja kukuraandhakaan.h . \EN{0160060023}paaNDavaaH shoka sa.ntaptaa vitrasta manaso.abhavan.h .. \SC.. \hash \EN{0160060031}tato.arjunastaan.h aamantrya keshavasya priyaH sakhaa . \EN{0160060033}prayayau maatulaM drashhTuM nedamasti iti chaabraviit.h .. \SC.. \hash \EN{0160060041}saa vR^ishhNi nilayaM gatvaa daarukeNa saha prabho . \EN{0160060043}dadarsha dvaarakaaM viiro mR^ita naathaamiva striyam.h .. \SC.. \EN{0160060051}yaaH sma taa loka naathena naathavatyaH puraa.abhavan.h . \EN{0160060053}taastvanaathaastadaa naathaM paarthaM dR^ishhTvaa vichukrushuH .. \SC.. \EN{0160060061}shhoDashasstrii sahasraaNi vaasudeva parigrahaH . \EN{0160060063}taasaamaasiin.h mahaan.h naado dR^ishhTvaivaarjunamaagatam.h .. \SC.. \EN{0160060071}taastu dR^ishhTvaiva kauravyo baashhpeNa pihito.arjunaH . \EN{0160060073}hiinaaH kR^ishhNena putraishcha naashakaat.h so.abhiviikshitum.h .. \SC.. \EN{0160060081}taaM sa vR^ishhNyandhaka jalaaM haya miinaaM rathoDupaam.h . \hash \EN{0160060083}vaaditra ratha ghoshha oghaaM veshma tiirtha mahaa grahaam.h .. \SC.. \EN{0160060091}ratna shaivala sa.nghaaTaaM vajra praakaara maaliniim.h . \EN{0160060093}rathyaa sroto jalaavartaaM chatvara stimita hradaam.h .. \SC.. \EN{0160060101}raama kR^ishhNa mahaa graahaaM dvaarakaa saritaM tadaa . \EN{0160060103}kaala paasha grahaaM ghoraaM nadiiM vaitaraNiimiva .. \SC..10 \EN{0160060111}taaM dadarshaarjuno dhiimaan.h vihiinaaM vR^ishhNi pu.ngavaiH . \EN{0160060113}gata shriyaM niraanandaaM padminiiM shishire yathaa .. \SC.. \EN{0160060121}taaM dR^ishhTvaa dvaarakaaM paarthastaashcha kR^ishhNasya yoshhitaH . \EN{0160060123}sasvanaM baashhpaM utsR^ijya nipapaata mahii tale .. \SC.. \EN{0160060131}satraajitii tataH satyaa rukmiNii cha vishaaM pate . \EN{0160060133}abhipatya praruruduH parivaarya dhana.njayam.h .. \SC.. \EN{0160060141}tatastaaH kaaJNchane piiThe samutthaayopaveshya cha . \EN{0160060143}abruvantyo mahaatmaanaM parivaaryopatasthire .. \SC.. \EN{0160060151}tataH sa.nstuuya govindaM kathayitvaa cha paaNDavaH . \hash \EN{0160060153}aashvaasya taaH striyashchaapi maatulaM drashhTumabhyagaat.h .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0160070011}taM shayaanaM mahaatmaanaM viiramaanaka dundubhim.h . {vai} \EN{0160070013}putra shokaabhisa.ntaptaM dadarsha kuru pu.ngavaH .. \SC.. \EN{0160070021}tasyaashru paripuurNaaksho vyuuDhorasko mahaa bhujaH . \EN{0160070023}aartasyaartataraH paarthaH paadau jagraaha bhaarata .. \SC.. \hash \EN{0160070031}samaali.ngyaarjunaM vR^iddhaH sa bhujaabhyaaM mahaa bhujaH . \EN{0160070033}rudan.h putraan.h smaran.h saarvaan.h vilalaapa suvihvalaH . \EN{0160070035}bhraatR^In.h putraa.nshcha pautraa.nshcha dauhitraa.nshcha sakhiin.h api .. \SC.. \EN{0160070041}yairjitaa bhuumi paalaashcha daityaashcha shatasho.arjuna . {vaasu} \EN{0160070043}taan.h dR^ishhTvaa neha pashyaami jiivaamyarjuna durmaraH .. \SC.. \EN{0160070051}yau taavarjuna shishhyau te priyau bahu matau sadaa . \EN{0160070053}tayorapanayaat.h paartha vR^ishhNayo nidhanaM gataaH .. \SC.. \EN{0160070061}yau tau vR^ishhNi praviiraaNaaM dvaavevaatirathau matau . \EN{0160070063}pradyumno yuyudhaanashcha kathayan.h katthase cha yau .. \SC.. \EN{0160070071}nityaM tvaM kuru shaarduula kR^ishhNashcha mama putrakaH . \EN{0160070073}taavubhau vR^ishhNi naashasya mukhamaastaaM dhana.njaya .. \SC.. \EN{0160070081}na tu garhaami shaineyaM haardikyaaM chaahamarjuna . \EN{0160070083}akruuraM raukmiNeyaM cha shapao hyevaatra kaaraNam.h .. \SC.. \EN{0160070091}keshinaM yastu ka.nsaM cha vikramya jagataH prabhuH . \EN{0160070093}videhaavakarot.h paartha chaidyaM cha bbala garvitam.h .. \SC.. \EN{0160070101}naishhaadimeka lavyaM cha chakre kaali.nga maagadhaan.h . \EN{0160070103}gaandhaaraan.h kaashi raajaM cha maru bhuumau cha paarthivaan.h .. \SC..10 \EN{0160070111}praachyaa.nshcha daakshiNaatya.nshcha paarvatiiyaa.nstathaa nR^ipaan.h . \EN{0160070113}so.abhyupekshitavaan.h etamanayaM madhu suudanaH .. \SC.. \hash \EN{0160070121}tataH putraa.nshcha pautraa.nshcha bhraatR^In.h atha sakhiin.h api . \EN{0160070123}shayaanaan.h nihataan.h dR^ishhTvaa tato maamabraviid.h idam.h .. \SC.. \hash \EN{0160070131}saMpraapto.adyaayamasyantaH kulasya purushha R^ishhabha . \EN{0160070133}aagamishhyati biibhatsurimaaM dvaravatiiM puriim.h .. \SC.. \EN{0160070141}aakhyeyaM tasya yad.h vR^ittaM vR^ishhNiinaaM vaishasaM mahat.h . \EN{0160070143}sa tu shrutvaa mahaa tejaa yaduunaamanayaM prabho . \EN{0160070145}aagantaa kshiprameveha na me atraasti vichaaraNaa .. \SC.. \EN{0160070151}yo.ahaM tamarjunaM viddhi yo.arjunaH so.ahameva tu . \EN{0160070153}yad.h bruuyaat.h tat.h tathaa kaaryamiti budhyasva maadhava .. \SC.. \EN{0160070161}sa striishhu praapta kaalaM vaH paaNDavo baalakeshhu cha . \EN{0160070163}pratipatsyati biibhatsurbhavatashchordhva dehikam.h .. \SC.. \EN{0160070171}imaaM cha nagariiM sadyaH pratiyaate dhana.njaye . \EN{0160070173}praakaaraaTTaakalopetaaM samudraH plaavayishhyati .. \SC.. \EN{0160070181}ahaM hi deshe kasmi.nshchit.h puNye niyamamaasthitaH . \EN{0160070183}kaalaM kartaa sadyaiva raameNa saha dhiimataa .. \SC.. \hash \EN{0160070191}evaM uktvaa hR^ishhiikesho maamachintya paraakramaH . \EN{0160070193}hitvaa maaM baalakaiH saardhaM dishaM kaamapyagaat.h prabhuH .. \SC.. \EN{0160070201}so.ahaM tau cha mahaatmaanau chintayan.h bhraatarau tava . \EN{0160070203}ghoraM GYaati vadhaM chaiva na bhuJNje shoka karshitaH .. \SC..20 \EN{0160070211}na cha bhokshye na jiivishhye dishhTyaa praapto.asi paaNDava . \EN{0160070213}yad.h uktaM paartha kR^ishhNena tat.h sarvamakhilaM kuru .. \SC.. \EN{0160070221}etat.h te paartha raajyaM cha striyo ratnaani chaiva ha . \EN{0160070223}ishhTaan.h praaNaan.h ahaM hi imaa.nstyakshyaami ripu suudana .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0160080011}evaM uktaH sa biibhatsurmaatulena paraM tapaH . {vai} \EN{0160080013}durmanaa diina manasaM vasudevaM uvaacha ha .. \SC.. \EN{0160080021}naahaM vR^ishhNi praviireNa madhubhishchaiva maatula . \EN{0160080023}vihiinaaM pR^ithiviiM drashhTuM shaktashchiramiha prabho .. \SC.. \EN{0160080031}raajaa cha bhiimasenashcha sahadevashcha paaNDavaH . \EN{0160080033}nakulo yaaGYasenii cha shhaD eka manaso vayam.h .. \SC.. \EN{0160080041}raaGYaH sa.nkramaNe chaapi kaalo.ayaM vartate dhruvam.h . \EN{0160080043}tamimaM viddhi saMpraaptaM kaalaM kaalavidaaM vara .. \SC.. \EN{0160080051}sarvathaa vR^ishhNi daaraa.nstu baala vR^iddhaa.nstathaiva cha . \EN{0160080053}nayishhye parigR^ihyaahamindra prasthamariM dama .. \SC.. \EN{0160080061}ityuktvaa daarukamidaM vaakyamaaha dhana.njayaH . \EN{0160080063}amaatyaan.h vR^ishhNi viiraaNaaM drashhTumichchhaami maachiram.h .. \SC.. \EN{0160080071}ityevaM uktvaa vachanaM sudharmaaM yaadaviiM sabhaam.h . \EN{0160080073}praviveshaarjunaH shuuraH shochamaano mahaa rathaan.h .. \SC.. \EN{0160080081}tamaasana gataM tatra sarvaaH prakR^itayastathaa . \EN{0160080083}braahmaNaa naigamaashchaiva parivaaryopatasthire .. \SC.. \EN{0160080091}taan.h diina manasaH sarvaan.h nibhR^itaan.h gata chetasaH . \EN{0160080093}uvaachedaM vachaH paarthaH svayaM diinatarastadaa .. \SC.. \EN{0160080101}shakra prasthamahaM neshhye vR^ishhNyandhaka janaM svayam.h . \EN{0160080103}idaM tu nagaraM sarvaM samudraH plaavayishhyati .. \SC..10 \EN{0160080111}sajjii kuruta yaanaani ratnaani vividhaani cha . \EN{0160080113}vajro.ayaM bhavataaM raajaa shakra prasthe bhavishhyati .. \SC.. \EN{0160080121}saptame divase chaiva ravau vimalodgate . \EN{0160080123}bahirvatsyaamahe sarve sajjii bhavata maa chiram.h .. \SC.. \EN{0160080131}ityuktaastena te pauraaH paarthenaaklishhTa karmaNaa . \EN{0160080133}sajjamaashu tatashchakruH sva siddhyartha samutsukaaH .. \SC.. \EN{0160080141}taaM raatrimavasat.h paarthaH keshavasya niveshane . \hash \EN{0160080143}mahataa shoka mohena sahasaa.abhipariplutaH .. \SC.. \EN{0160080151}shvo bhuute atha tataH shaurirvasudevaH prataapavaan.h . \EN{0160080153}ykutvaa.a.atmaanaM mahaa tejaa jagaama gatiM uttamaam.h .. \SC.. \EN{0160080161}tataH shabdo mahaan.h aasiid.h vasudevasya veshmani . \EN{0160080163}daaruNaH kroshatiinaaM cha rudaatiinaaM cha yoshhitaam.h .. \SC.. \EN{0160080171}prakiirNa muurdhajaaH sarvaa vimuktaabharaNa vrajaH . \EN{0160080173}uraa.nsi paaNibhirghnantyo vyalapan.h karuNaM striyaH .. \SC.. \EN{0160080181}taM devakii cha bhadraa cha rohiNii madiraa tathaa . \EN{0160080183}anvaroDhuM vyavasitaa bhartaaraM yoshhitaaM varaaH .. \SC.. \EN{0160080191}tataH shauriM nR^i yuktena bahu maalyena bhaarata . \hash \EN{0160080193}yaanena mahataa paartho bahirnishhkraamayat.h tadaa .. \SC.. \EN{0160080201}tamanvayustatra tatra duHkha shoka samaahitaaH . \EN{0160080203}dvaarakaa vaasinaH pauraaH sarvaiva nara R^ishhabha .. \SC..20 \EN{0160080211}tasyaashvamedhikaM chhatraM diipyamaanaashcha paavakaaH . \EN{0160080213}purastaat.h tasya yaanasya yaajakaashcha tato yayuH .. \SC.. \EN{0160080221}anujagmushcha taM viiraM devyastaa vai svala.nkR^itaaH . \EN{0160080223}strii sahasraiH parivR^itaa vadhuubhishcha sahasrashaH .. \SC.. \EN{0160080231}yastu deshaH priyastasya jiivato.abhuun.h mahaatmanaH . \hash \EN{0160080233}tatrainaM upasa.nkalya pitR^i medhaM prachakrire .. \SC.. \EN{0160080241}taM chitaagni gataM viiraM shuura putraM varaa.nganaaH . \hash \EN{0160080243}tato.anvaaruruhuH patnyashchatasraH pati lokagaaH .. \SC.. \EN{0160080251}taM vai chatasR^ibhiH striibhiranvitaM paaNDu nandanaH . \EN{0160080253}adaahayachchandaanaishcha gandhairuchchaavachairapi .. \SC.. \EN{0160080261}tataH praadurabhuut.h shabdaH samiddhasya vibhaavasoH . \hash \EN{0160080263}samagaanaaM cha nirghoshho naraaNaaM rudataamapi .. \SC.. \EN{0160080271}tato vajra pradhaanaaste vR^ishhNi viira kumaarakaaH . \EN{0160080273}sarvaivodakaM chakruH striyashchaiva mahaatmanaH .. \SC.. \EN{0160080281}alupta dharmastaM dharmaM kaarayitvaa sa phalgunaH . \hash \EN{0160080283}jagaama vR^ishhNayo yatra vinashhTaa bharata R^ishhabha .. \SC.. \hash \EN{0160080291}sa taan.h dR^ishhTvaa nipatitaan.h kadane bhR^isha duHkhitaH . \hash \EN{0160080293}babbhuuvaatiiva kauravyaH praapta kaalaM chakaara cha .. \SC.. \EN{0160080301}yathaa pradhaanatashchaiva chakre saarvaaH kriyaastadaa . \EN{0160080303}ye hataa brahma shaapena musalairerakodbhavaiH .. \SC..30 \EN{0160080311}tataH shariire raamasya vaasudevasya chobhayoH . \EN{0160080313}anvishhya daahayaamaasa purushhairaapta kaaribhiH .. \SC.. \EN{0160080321}sa teshhaaM vidhivat.h kR^itvaa preta kaaryaaNi paaNDavaH . \EN{0160080323}saptame divase praayaad.h rathamaaruhya sattvaraH . \EN{0160080325}ashva yuktai rathaishchaapi go kharoshhTra yutairapi .. \SC.. \EN{0160080331}striyastaa vR^ishhNi viiraaNaaM rudatyaH shoka karshitaaH . \EN{0160080333}anujagmurmahaatmaanaM paaNDu putraM dhana.njayam.h .. \SC.. \EN{0160080341}bhR^ityaastvandhaka vR^ishhNiinaaM sadino rathinashcha ye . \EN{0160080343}viira hiinaM vR^iddha baalaM paura jaanapadaastathaa . \EN{0160080345}yayuste parivaryaatha kalatraM paartha shaasanaat.h .. \SC.. \EN{0160080351}kuJNjaraishcha gajaarohaa yayuH shaila nibhaistathaa . \hash \EN{0160080353}sapaada rakshaiH samyuktaaH suttaraayudhikaa yayuH .. \SC.. \EN{0160080361}putraashchaandhaka vR^ishhNiinaaM save paarthamanuvrataaH . \EN{0160080363}braahmaNaaH kshatriyaa vaishyaaH shuudraashchaiva mahaa dhanaaH .. \SC.. \EN{0160080371}dasha shhaT cha sahasraaNi vaasudevaavarodhanam.h . \EN{0160080373}puraskR^itya yayurvajraM pautraM kR^ishhNasya dhiimataH .. \SC.. \EN{0160080381}bahuuni cha sahasraaNi prayutaanyarbudaani cha . \EN{0160080383}bhoja vR^ishhNyandhaka striiNaaM hata naathaani niryayuH .. \SC.. \EN{0160080391}tat.h saagara sama prakhyaM vR^ishhNi chakraM mahaa R^iddhimat.h . \EN{0160080393}uvaaha rathinaaM shreshhThaH paarthaH para puraM jayaH .. \SC.. \EN{0160080401}niryaate tu jane tasmin.h saagaro makaraalayaH . \EN{0160080403}dvaarakaaM ratna saMpuurNaaM jalenaaplaavayat.h tadaa .. \SC..40 \EN{0160080411}tad.h adbhutamabhiprekshya dvaarakaa vaasino janaaH . \EN{0160080413}tuurNaat.h tuurNataraM jagmuraho daivamiti bruvan.h .. \SC.. \EN{0160080421}kaananeshhu cha ramyeshhu parvateshhu nadiishhu cha . \EN{0160080423}nivasann.h aanayaamaasa vR^ishhNi daaraan.h dhana.njayaH .. \SC.. \EN{0160080431}sa paJNcha nadamaasaadya dhiimaan.h atisamR^iddhimat.h . \EN{0160080433}deshe go pashu dhaanyaaDhye nivaasamakarot.h prabhuH .. \SC.. \EN{0160080441}tato lobhaH samabhavad.h dasyuunaaM nihateshvaraaH . \EN{0160080443}dR^ishhTvaa striyo niiyamaanaaH paarthenaikena bhaarata .. \SC.. \EN{0160080451}tataste paapa karmaaNo lobhopahata chetasaH . \EN{0160080453}aabhiiraa mantrayaamaasuH sametyaashubbha darshanaah.. \SC.. \EN{0160080461}ayameko.arjuno yoddhaa vR^iddha baalaM hateshvaram.h . \EN{0160080463}nayatyasmaan.h atikramya yodhaashcheme hata ojasaH .. \SC.. \EN{0160080471}tato yashhTi praharaNaa dasyavaste sahasrashaH . \EN{0160080473}abhyadhaavanta vR^ishhNiinaaM taM janaM loptra haariNaH .. \SC.. \EN{0160080481}mahataa si.nha naadena draavayantaH pR^ithag.h janam.h . \hash \EN{0160080483}abhipeturdhanaarthaM te kaala paryaaya choditaaH .. \SC.. \EN{0160080491}tato nivR^ittaH kaunteyaH sahasaa sapadaanugaH . \EN{0160080493}uvaacha taan.h mahaa baahurarjunaH prahasann.h iva .. \SC.. \EN{0160080501}nivartadhvamadharmaGYaa yadi stha na mumuurshhavaH . \EN{0160080503}nedaaniiM shara nirbhinnaaH shochadhvaM nihataa mayaa .. \SC..50 \EN{0160080511}tathoktaastena viireNa kadarthii kR^itya tad.h vachaH . \EN{0160080513}abhipeturjanaM muuDhaa vaaryamaaNaaH punaH punaH .. \SC.. \EN{0160080521}tato.arjuno dhanurdivyaM gaaNDiiivamajaraM mahat.h . \EN{0160080523}aaropayitumaarebhe yatnaad.h iva katha.nchana .. \SC.. \EN{0160080531}chakaara sajyaM kR^ichchhreNa saMbhrame tumule sati . \EN{0160080533}chintayaamaasa chaastraaNi na cha sasmaara taanyapi .. \SC.. \EN{0160080541}vaikR^ityaM tan.h mahad.h dR^ishhTvaa bhuja viirye tathaa yudhi . \EN{0160080543}divyaanaaM cha mahaa.astraaNaaM vinaashaad.h vriiDito.abhavat.h .. \SC.. \EN{0160080551}vR^ishhNi yodhaashcha te sarve gajaashva ratha yaayinaH . \EN{0160080553}na shekuraavartayituM hriyamaaNaM cha taM janam.h .. \SC.. \EN{0160080561}kalatrasya bahutvaat.h tu saMpatatsu tatastataH . \EN{0160080563}prayatnamakarot.h paartho janasya parirakshaNe .. \SC.. \EN{0160080571}mishhataaM sarva yodhaanaaM tatastaaH pramadottamaaH . \EN{0160080573}samantato.avakR^ishhyanta kaamaachchchaanyaaH pravavrajuH .. \SC.. \EN{0160080581}tato gaaNDiiva nirmuktaiH sharairpaartho dhana.njayaH . \hash \EN{0160080583}jaghaana dasyuun.h sodvego vR^ishhNi bhR^ityaiH saha prabhuH .. \SC.. \EN{0160080591}kshaNena tasya te raajan.h kshayaM jagmurajihmagaaH . \EN{0160080593}akshayaa hi puraa bhuutvaa kshiiNaaH kshataja bhojanaaH .. \SC.. \EN{0160080601}sa shara kshayamaasaadya duHkha shoka samaahataH . \EN{0160080603}dhanushh koTyaa tadaa dasyuun.h avadhit.h paaka shaasaniH .. \SC..60 \EN{0160080611}prekshatastveva paarthasya vR^ishhNyandhaka vara striyaH . \EN{0160080613}jagmuraadaaya te mlechchhaaH samantaajjanamejaya .. \SC.. \hash \EN{0160080621}dhana.njayastu daivaM tan.h manassaa.achintayat.h prabhuH . \EN{0160080623}duHkha shoka samaavishhTo niHshvaasa paramo.abhavat.h .. \SC.. \EN{0160080631}astraaNaaM cha praNaashena baahu viiryasya sa.nkshayaat.h . \EN{0160080633}dhanushhashchaavidheyatvaat.h sharaaNaaM sa.nkshayeNa cha .. \SC.. \EN{0160080641}babhuuva vimanaaH paartho daivamityanuchintayan.h . \EN{0160080643}nyavartata tato raajan.h nedamasti iti chaabraviit.h .. \SC.. \EN{0160080651}tataH sa sheshhamaadaaya kalatrasya mahaa matiH . \EN{0160080653}hR^ita bhuuyishhTha ratnasya kuru kshetramavaatarat.h .. \SC.. \EN{0160080661}evaM kalatramaaniiya vR^ishhNiinaaM hR^ita sheshhitam.h . \EN{0160080663}nyaveshayata kauravyastatra tatra dhana.njayaH .. \SC.. \EN{0160080671}haardikya tanayaM paartho nagaraM maartikaavatam.h . \EN{0160080673}bhoja raaja kalatraM cha hR^ita sheshhaM narottamaH .. \SC.. \EN{0160080681}tato vR^iddhaa.nshcha baalaa.nshcha striyashchaadaaya paaNDavaH . \EN{0160080683}viirairvihiinaan.h sarvaa.nstaan.h shakra prasthe nyaveshayat.h .. \SC.. \EN{0160080691}yauyudhaaniM sarasvatyaaM putraM saatyakinaH priyam.h . \EN{0160080693}nyaveshayata dharmaatmaa vR^iddhaa baala puraskR^itam.h .. \SC.. \EN{0160080701}inra prasthe dadau raajyaM vajraaya para viirahaa . \EN{0160080703}vajreNaakrura daaraastu vaaryamaaNaaH pravavrajuH .. \SC..70 \EN{0160080711}rukmiNii tvatha gaandhaarii shaibyaa haimavatii ityapi . \EN{0160080713}devii jaaMbavatii chaiva vivishurjaata vedasam.h .. \SC.. \EN{0160080721}satya bhaamaa tathaivaanyaa devyaaH kR^ishhNasya sammataaH . \EN{0160080723}vanaM pravivishuu raaja.nstaapasye kR^ita nishchayaaH .. \SC.. \EN{0160080731}dvaarakaa vaasino ye tu purushhaaH paarthamanvayuH . \EN{0160080733}yathaa.arhaM saMvibhajyainaan.h vajre paryadadajjayaH .. \SC.. \EN{0160080741}sa tat.h kR^itvaa praapta kaalaM baashhpeNaapihito.arjunaH . \EN{0160080743}kR^ishhNa dvaipaayanaM raajan.h dadarshaasiinamaashrame .. \SC.. (iti)\medskip\hrule\medskip %74 \EN{0160090011}pravishann.h arjuno raajann.h aashramaM satya vaadinaH . \hash {vai} \EN{0160090013}dadarshaasiinamekaante muniM satyavatii sutam.h .. \SC.. \EN{0160090021}sa tamaasaadya dharmaGYaM upatasthe mahaa vratam.h . \EN{0160090023}arjuno.asmi iti naamaasmai nivedyaabhyavadad.h tataH .. \SC.. \EN{0160090031}svaagataM te asviti praaha muniH satyavatiii sutaH . \EN{0160090033}aasyataamiti chovaacha prasannaatmaa mahaa muniH .. \SC.. \EN{0160090041}tamapratiita manasaM niHshvasantaM punaH punaH . \EN{0160090043}nirviNNa manasaM dR^ishhTvaa paarthaM vyaaso.abraviid.h idam.h .. \SC.. \hash \EN{0160090051}aviirajo.abhighaataste braahmaNo vaa hatastvayaa . \EN{0160090053}yuddhe paraajito vaa.asi gata shriiriva lakshyase .. \SC.. \EN{0160090061}na tvaa pratyabhijaanaami kimidaM bharata R^ishhabha . \EN{0160090063}shrotavyaM chen.h mayaa paartha kshipramaakhyaatumarhasi .. \SC.. \EN{0160090071}yaH sa medha vapuH shriimaan.h bR^ihat.h pa.nkaja lochanaH . {arj} \EN{0160090073}sa kR^ishhNaH saha raameNa tyaktvaa dehaM divaM gataH .. \SC.. \EN{0160090081}mausale vR^ishhNi viiraaNaaM vinaasho brahma shaapajaH . \EN{0160090083}babhuuva viiraanta karaH prabhaashe roma harshhaNaH .. \SC.. \EN{0160090091}ye ye shuuraa mahaatmaanaH si.nha darpaa mahaa balaaH . \EN{0160090093}bhoja vR^ishhNyandhakaa brahmann.h anyonyaM tairhataM yudhi .. \SC.. \EN{0160090101}gadaa parigha shaktiinaaM sahaaH parigha baahavaH . \EN{0160090103}tairakaabhirnihataaH pashya kaalasya paryayam.h .. \SC..10 \EN{0160090111}hataM paJNcha shataM teshhaaM sahasraM baahu shaalinam.h . \EN{0160090113}nidhanaM samanupraaptaM samaasaadyetaretaram.h .. \SC.. \EN{0160090121}punaH punarna mR^ishyaami vinaashamamita ojasaam.h . \EN{0160090123}chintayaano yaduunaaM cha kR^ishhNasya cha yashasvinaH .. \SC.. \EN{0160090131}shoshhaNaM saagarasyeva parvatasyeva chaalanam.h . \EN{0160090133}nabhasaH patanaM chaiva shaityamagnestathaiva cha .. \SC.. \EN{0160090141}ashraddheyamahaM manye vinaashaM shaar.nga dhanvanaH . \EN{0160090143}na cheha sthaatumichchhaami loke keshhNa vinaa kR^itaH .. \SC.. \EN{0160090151}itaH kashhTataraM chaanyat.h shR^iNu tad.h vai tapo dhana . \EN{0160090153}mano me diiryate yena chintayaanasya vai muhuH .. \SC.. \EN{0160090161}pashyato vR^ishhNi daaraashcha mama brahman.h sahasrashaH . \EN{0160090163}aabhiirairanusR^ityaajau hR^itaaH paJNcha nadaalayaiH .. \SC.. \EN{0160090171}dhanuraadaaya tatraahaM naashakaM tasya puuraNe . \EN{0160090173}yathaa puraa cha me viiryaM bhujayorna tathaa.abhavat.h .. \SC.. \EN{0160090181}astraaNi me pranashhTaani vividhaani mahaa mune . \EN{0160090183}sharaashcha kshayamaapannaaH kshaNenaiva samantataH .. \SC.. \EN{0160090191}purushhashchaaprameyaatmaa sha.nkha chakra gadaa dharaH . \EN{0160090193}chaturbhujaH piita vaasaa shyaamaH padmaayatekshaNaH .. \SC.. \EN{0160090201}yaH sa yaatii purastaan.h me rathasya sumahaa dyutiH . \EN{0160090203}pradahan.h ripu sainyaani na pashyaamyahamadya tam.h .. \SC..20 \EN{0160090211}yena puurvaM pradagdhaani shatru sainyaani tejasaa . \EN{0160090213}sharairgaaNDiiva nirmuktairahaM pashchaad.h vyanaashayam.h .. \SC.. \EN{0160090221}tamapashyan.h vishhiidaami ghuurNaami iva cha sattama . \EN{0160090223}parinirviNNa chetaashcha shaantiM nopalabhe api cha .. \SC.. \EN{0160090231}vinaa janaardanaM viiraM naahaM jiivituM utsahe . \EN{0160090233}shrutvaiva hi gataM vishhNuM mamaapi mumuhurdishaH .. \SC.. \EN{0160090241}pranashhTa GYaati viiryasya shuunyasya paridhaavataH . \EN{0160090243}upadeshhTuM mama shreyo bhavaan.h arhati sattama .. \SC.. \EN{0160090251}brahma shaapa vinirdagdhaa vR^ishhNyandhaka mahaa rathaaH . {vyaasa} \EN{0160090253}vinashhTaaH kuru shaarduula na taan.h shochitumarhasi .. \SC.. \hash \EN{0160090261}bhavitavyaM tathaa tadd.h hi dishhTametan.h mahaatmanaam.h . \EN{0160090263}upekshitaM cha kR^ishhNena shaktenaapi vyapohitum.h .. \SC.. \EN{0160090271}traylokyamapi kR^ishhNo hi kR^itsnaM sthaavara ja.ngamam.h . \EN{0160090273}prasahed.h anyathaa kartuM kiM u shaapaM maniishhiNaam.h .. \SC.. \EN{0160090281}rathasya purato yaati yaH sa chakra gadaa dharaH . \EN{0160090283}tava snehaat.h puraaNa R^ishhirvaasudevashchaturbhujaH .. \SC.. \EN{0160090291}kR^itvaa bhaaraavataraNaM pR^ithivyaaH pR^ithu lochanaH . \EN{0160090293}mokshayitvaa jagat.h sarvaM gataH sva sthaanaM uttamam.h .. \SC.. \EN{0160090301}tvayaa tviha mahat.h karma devaanaaM purushha R^ishhabha . \EN{0160090303}kR^itaM bhiima sahaayena yamaabhyaaM cha mahaa bhuja .. \SC..30 \EN{0160090311}kR^ita kR^ityaa.nshcha vo manye sa.nsiddhaan.h kuru pu.nggava . \EN{0160090313}gamanaM praapta kaalaM cha tadd.h hi shreyo mataM mama .. \SC.. \EN{0160090321}balaM buddhishcha tejashcha pratipattishcha bhaarata . \EN{0160090323}bhavanti bhava kaaleshhu vipadyante viparyaye .. \SC.. \EN{0160090331}kaala muulamidaM sarvaM jagad.h biijaM dhana.njaya . \EN{0160090333}kaalaiva samaadatte punareva yadR^ichchhayaa .. \SC.. \EN{0160090341}saiva balavaan.h bhuutvaa punarbhavati durbalaH . \EN{0160090343}saiveshashcha bhuutveha parairaaGYaapyate punaH .. \SC.. \EN{0160090351}kR^ita kR^ityaani chaastraaNi gataanyadya yathaa gatam.h . \EN{0160090353}punareshhyanti te hastaM yadaa kaalo bhavishhyati .. \SC.. \EN{0160090361}kaalo gantuM gatiM mukhyaaM bhavataamapi bhaarata . \EN{0160090363}etat.h shreyo hi vo manye paramaM bharata R^ishhabha .. \SC.. \EN{0160090371}etad.h vachanamaaGYaaya vyaasasyaamita tejasaH . \EN{0160090373}anuGYaato yayau paartho nagaraM naaga saahvayam.h .. \SC.. \EN{0160090381}pravishya cha puriiM viiraH samaasaadya yudhishhThiram.h . \EN{0160090383}aachashhTa tad.h yathaa vR^ittaM vR^ishhNyandhaka janaM prati .. \SC.. (iti)\medskip\hrule\medskip %38 %samaaptaM mausala parva.n % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}