%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the raamaayaNaa % % produced by muneo tokunaga % kyoto, japan % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled %raamaayaNaM bhaaga 1$:$ baalakaaNDa raamaayaNaM bhaaga 2$:$ ayoddhyaakaaNDa %raamaayaNaM bhaaga 3$:$ araNYakaaNDa %raamaayaNaM bhaaga 4$:$ kishhki.ndhaakaaNDa %raamaayaNaM bhaaga 5$:$ sundarakaaNDa %raamaayaNaM bhaaga 6$-$1$:$ yuddhakaaNDa 1 %raamaayaNaM bhaaga 6$-$2$:$ yuddhakaaNDa 2 #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% % %ayodhyaa kaaNDa \EN{200100112}kasyachit.h tvatha kaalasya raajaa dasharathaH sutam.h . \EN{200100134}bharataM kekayiiputramabraviid.h raghunandanaH .. \SC.. \EN{200100212}ayaM kekayaraajasya putro vasati putraka . \EN{200100234}tvaaM netumaagato viira yudhaajin.h maatulastava .. \SC.. \EN{200100312}shrutvaa dasharathasyaitad.h bharataH kekayiisutaH . \EN{200100334}gamanaayaabhichakraama shatrughnasahitastadaa .. \SC.. \EN{200100412}aapR^ichchhya pitaraM shuuro raamaM chaaklishhTakaariNam.h . \EN{200100434}maatR^I.nshchaapi narashreshhThaH shatrughnasahito yayau .. \SC.. \EN{200100512}yudhaajit.h praapya bharataM sashatrughnaM praharshhitaH . \EN{200100534}svapuraM praavishad.h viiraH pitaa tasya tutoshha ha .. \SC.. \EN{200100612}sa tatra nyavasad.h bhraatraa saha satkaarasatkR^itaH . \EN{200100634}maatulenaashvapatinaa putrasnehena laalitaH .. \SC.. \EN{200100712}tatraapi nivasantau tau tarpyamaaNau cha kaamataH . \EN{200100734}bhraatarau smarataaM viirau vR^iddhaM dasharathaM nR^ipam.h .. \SC.. \EN{200100812}raajaa.api tau mahaatejaaH sasmaara proshhitau sutau . \EN{200100834}ubhau bharatashatrughnau mahendravaruNopamau .. \SC.. \EN{200100912}sarvaiva tu tasyeshhTaashchatvaaraH purushharshhabhaaH . \EN{200100934}svashariiraad.h vinirvR^ittaashchatvaaraiva baahavaH .. \SC.. \EN{200101012}teshhaamapi mahaatejaa raamo ratikaraH pituH . \EN{200101034}svayaMbhuuriva bhuutaanaaM babhuuva guNavattaraH .. \SC.. \EN{200101112}gate cha bharate raamo lakshmaNashcha mahaabalaH . \EN{200101134}pitaraM devasa.nkaashaM puujayaamaasatustadaa .. \SC.. \EN{200101212}pituraaGYaaM puraskR^itya paurakaaryaaNi sarvashaH . \EN{200101234}chakaara raamo dharmaatmaa priyaaNi cha hitaani cha .. \SC.. \EN{200101312}maatR^ibhyo maatR^ikaaryaaNi kR^itvaa paramayantritaH . \EN{200101334}guruuNaaM gurukaaryaaNi kaale kaale anvavaikshata .. \SC.. \EN{200101412}evaM dasharathaH priito braahmaNaa naigamaastathaa . \EN{200101434}raamasya shiilavR^ittena sarve vishhayavaasinaH .. \SC.. \EN{200101512}sa hi nityaM prashaantaatmaa mR^idupuurvaM cha bhaashhate . \EN{200101534}uchyamaano.api parushhaM nottaraM pratipadyate .. \SC.. \EN{200101612}katha.nchid.h upakaareNa kR^itenaikena tushhyati . \EN{200101634}na smaratyapakaaraaNaaM shatamapyaatmavattayaa .. \SC.. \EN{200101712}shiilavR^iddhairGYaanavR^iddhairvayovR^iddhaishcha sajjanaiH . \EN{200101734}kathayann.h aasta vai nityamastrayogyaantareshhvapi .. \SC.. \EN{200101812}kalyaaNaabhijanaH saadhuradiinaH satyavaag.h R^ijuH . \EN{200101834}vR^iddhairabhiviniitashcha dvijairdharmaarthadarshibhiH .. \SC.. \EN{200101912}dharmaarthakaamatattvaGYaH smR^itimaan.h pratibhaavanaan.h . \EN{200101934}laukike samayaachare kR^itakalpo vishaaradaH .. \SC.. \EN{200102012}shaastraGYashcha kR^itaGYashcha purushhaantarakovidaH . \EN{200102034}yaH pragrahaanugrahayoryathaanyaayaM vichakshaNaH .. \SC.. \EN{200102112}aayakarmaNyupaayaGYaH sa.ndR^ishhTavyayakarmavit.h . \EN{200102134}shraishhThyaM shaastrasamuuheshhu praapto vyaamishrakeshhvapi .. \SC.. \EN{200102212}arthadharmau cha sa.ngR^ihya sukhatantro na chaalasaH . \EN{200102234}vaihaarikaaNaaM shilpaanaaM viGYaataarthavibhaagavit.h .. \SC.. \EN{200102312}aarohe vinaye chaiva yukto vaaraNavaajinaam.h . \EN{200102334}dhanurvedavidaaM shreshhTho loke atirathasammataH .. \SC.. \EN{200102412}abhiyaataa prahartaa cha senaanayavishaaradaH . \EN{200102434}apradhR^ishhyashcha sa.ngraame kruddhairapi suraasuraiH .. \SC.. \EN{200102512}anasuuyo jitakrodho na dR^ipto na cha matsarii . \EN{200102534}na chaavamantaa bhuutaanaaM na cha kaalavashaanugaH .. \SC.. \EN{200102612}evaM shraishhThairguNairyuktaH prajaanaaM paarthivaatmajaH . \EN{200102634}sammatastrishhu lokeshhu vasudhaayaaH kshamaaguNaiH . \EN{200102656}buddhyaa bR^ihaspatestulyo viiryeNaapi shachiipateH .. \SC..( \hash ) \EN{200102712}tathaa sarvaprajaakaantaiH priitisa.njananaiH pituH . \EN{200102734}guNairviruruche raamo diiptaH suuryaivaa.nshubhiH .. \SC.. \EN{200102812}tamevaMvR^ittasaMpannamapradhR^ishhya paraakramam.h . \EN{200102834}lokapaalopamaM naathamakaamayata medinii .. \SC.. \EN{200102912}etaistu bahubhiryuktaM guNairanupamaiH sutam.h . \EN{200102934}dR^ishhTvaa dasharatho raajaa chakre chintaaM para.ntapaH .. \SC.. \EN{200103012}eshhaa hyasya paraapriitirhR^idi saMparivartate . \EN{200103034}kadaa naama sutaM drakshyaamyabhishhiktamahaM priyam.h .. \SC.. \EN{200103112}vR^iddhikaamo hi lokasya sarvabhuutaanukaMpanaH . \EN{200103134}mattaH priyataro loke parjanyaiva vR^ishhTimaan.h .. \SC.. \EN{200103212}yamashakrasamo viirye bR^ihaspatisamo matau .( \hash ) \EN{200103234}mahiidharasamo dhR^ityaaM mattashcha guNavattaraH .. \SC.. \EN{200103312}mahiimahamimaaM kR^itsnaamadhitishhThantamaatmajam.h . \EN{200103334}anena vayasaa dR^ishhTvaa yathaa svargamavaapnuyaam.h .. \SC.. \EN{200103412}taM samiikshya mahaaraajo yuktaM samuditairguNaiH . \EN{200103434}nishchitya sachivaiH saardhaM yuvaraajamamanyata .. \SC.. \EN{200103512}naanaanagaravaastavyaan.h pR^ithagjaanapadaan.h api . \EN{200103534}samaaninaaya medinyaaH pradhaanaan.h pR^ithiviipatiH .. \SC.. \EN{200103612}atha raajavitiirNeshhu vividheshhvaasaneshhu cha . \EN{200103634}raajaanamevaabhimukhaa nishhedurniyataa nR^ipaaH .. \SC.. \EN{200103701}sa labdhamaanairvinayaanvitairnR^ipaiH sa labdhamaanairvinayaanvitairnR^ipaiH . \hash \EN{200103702}puraalayairjaanapadaishcha maanavaiH puraalayairjaanapadaishcha maanavaiH . \hash \EN{200103703}upopavishhTairnR^ipatirvR^ito babhau upopavishhTairnR^ipatirvR^ito babhau . \hash \EN{200103704}sahasrachakshurbhagavaan.h ivaamaraiH sahasrachakshurbhagavaan.h ivaamaraiH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{200200112}tataH parishhadaM sarvaamaamantrya vasudhaa.adhipaH . \EN{200200134}hitaM uddharshhaNaM chedaM uvaachaapratimaM vachaH .. \SC.. \EN{200200212}dundubhisvanakalpena gaMbhiireNaanunaadinaa . \EN{200200234}svareNa mahataa raajaa jiigmuutaiva naadayan.h .. \SC.. \EN{200200312}so.ahamikshvaakubhiH puurvairnarendraiH paripaalitam.h . \EN{200200334}shreyasaa yoktukaamo.asmi sukhaarhamakhilaM jagat.h .. \SC.. \EN{200200412}mayaa.apyaacharitaM puurvaiH panthaanamanugachchhataa . \EN{200200434}prajaa nityamatandreNa yathaashaktyabhirakshataa .. \SC.. \EN{200200512}idaM shariiraM kR^itsnasya lokasya charataa hitam.h . \EN{200200534}paaNDurasyaatapatrasyachchhaayaayaaM jaritaM mayaa .. \SC.. \EN{200200612}praapya varshhasahasraaNi bahuunyaayuu.nshhi jiivitaH . \EN{200200634}jiirNasyaasya shariirasya vishraantimabhirochaye .. \SC.. \EN{200200712}raajaprabhaavajushhTaaM hi durvahaamajitendriyaiH . \EN{200200734}parishraanto.asmi lokasya gurviiM dharmadhuraM vahan.h .. \SC.. \EN{200200812}so.ahaM vishramamichchhaami putraM kR^itvaa prajaahite . \EN{200200834}sa.nnikR^ishhTaan.h imaan.h sarvaan.h anumaanya dvijaR^ishhabhaan.h .. \SC.. \EN{200200912}anujaato hi me sarvairguNairjyeshhTho mamaatmajaH . \EN{200200934}pura.ndarasamo viirye raamaH parapura.njayaH .. \SC.. \EN{200201012}taM chandramiva pushhyeNa yuktaM dharmabhR^itaaM varam.h . \EN{200201034}yauvaraajyena yoktaa.asmi priitaH purushhapu.ngavam.h .. \SC.. \EN{200201112}anuruupaH sa vo naatho lakshmiivaam.h.N llakshmaNaagrajaH . \EN{200201134}trailokyamapi naathena yena syaan.h naathavattaram.h .. \SC.. \EN{200201212}anena shreyasaa sadyaH sa.nyojyaahamimaaM mahiim.h . \EN{200201234}gataklesho bhavishhyaami sute tasmin.h niveshya vai .. \SC.. \EN{200201312}iti bruvantaM muditaaH pratyanandan.h nR^ipaa nR^ipam.h . \EN{200201334}vR^ishhTimantaM mahaameghaM nardantamiva barhiNaH .. \SC.. \EN{200201412}tasya dharmaarthavidushho bhaavamaaGYaaya sarvashaH . \EN{200201434}uuchushcha manasaa GYaatvaa vR^iddhaM dasharathaM nR^ipam.h .. \SC.. \EN{200201512}anekavarshhasaahasro vR^iddhastvamasi paarthiva . \EN{200201534}sa raamaM yuvaraajaanamabhishhiJNchasva paarthivam.h .. \SC.. \EN{200201612}iti tadvachanaM shrutvaa raajaa teshhaaM manaHpriyam.h . \EN{200201634}ajaanann.h iva jiGYaasuridaM vachanamabraviit.h .. \SC.. \EN{200201712}kathaM nu mayi dharmeNa pR^ithiviimanushaasati . \EN{200201734}bhavanto drashhTumichchhanti yuvaraajaM mamaatmajam.h .. \SC.. \EN{200201812}te taM uuchurmahaatmaanaM paurajaanapadaiH saha . \EN{200201834}bahavo nR^ipa kalyaaNaa guNaaH putrasya santi te .. \SC.. \EN{200201912}divyairguNaiH shakrasamo raamaH satyaparaakramaH . \EN{200201934}ikshvaakubhyo hi sarvebhyo.apyatirakto vishaaMpate .. \SC..(pd) \EN{200202012}raamaH satpurushho loke satyadharmaparaayaNaH . \EN{200202034}dharmaGYaH satyasa.ndhashcha shiilavaan.h anasuuyakaH .. \SC.. \EN{200202112}kshaantaH saantvayitaa shlakshNaH kR^itaGYo vijitendriyaH . \EN{200202134}mR^idushcha sthirachittashcha sadaa bhavyo.anasuuyakaH .. \SC.. \EN{200202212}priyavaadii cha bhuutaanaaM satyavaadii cha raaghavaH . \EN{200202234}bahushrutaanaaM vR^iddhaanaaM braahmaNaanaaM upaasitaa .. \SC.. \EN{200202312}tenaasyehaatulaakiirtiryashastejashcha vardhate . \EN{200202334}devaasuramanushhyaaNaaM sarvaastreshhu vishaaradaH .. \SC.. \EN{200202412}yadaa vrajati sa.ngraamaM graamaarthe nagarasya vaa . \EN{200202434}gatvaa saumitrisahito naavijitya nivartate .. \SC.. \EN{200202512}sa.ngraamaat.h punaraagamya kuJNjareNa rathena vaa . \EN{200202534}pauraan.h svajanavan.h nityaM kushalaM paripR^ichchhati .. \SC.. \EN{200202612}putreshhvagnishhu daareshhu preshhyashishhyagaNeshhu cha . \EN{200202634}nikhilenaanupuurvyaa cha pitaa putraan.h ivorasaan.h .. \SC.. \EN{200202712}shushruushhante cha vaH shishhyaaH kachchit.h karmasu da.nshitaaH . \EN{200202734}iti naH purushhavyaaghraH sadaa raamo.abhibhaashhate .. \SC.. \EN{200202812}vyasaneshhu manushhyaaNaaM bhR^ishaM bhavati duHkhitaH . \EN{200202834}utsaveshhu cha sarveshhu piteva paritushhyati .. \SC.. \EN{200202912}satyavaadii mahaishhvaaso vR^iddhasevii jitendriyaH . \EN{200202934}vatsaH shreyasi jaataste dishhTyaa.asau tava raaghavaH . \EN{200202956}dishhTyaa putraguNairyukto maariichaiva kashyapaH .. \SC.. \EN{200203012}balamaarogyamaayushcha raamasya viditaatmanaH . \EN{200203034}aasha.nsate janaH sarvo raashhTre puravare tathaa .. \SC.. \EN{200203112}abhyantarashcha baahyashcha paurajaanapado janaH . \EN{200203134}striyo vR^iddhaastaruNyashcha saayaMpraataH samaahitaaH .. \SC.. \EN{200203212}sarvaan.h devaan.h namasyanti raamasyaarthe yashasvinaH . \EN{200203234}teshhaamaayaachitaM deva tvatprasaadaat.h samR^idhyataam.h .. \SC.. \EN{200203312}raamamindiivarashyaamaM sarvashatrunibarhaNam.h . \EN{200203334}pashyaamo yauvaraajyasthaM tava raajottamaatmajam.h .. \SC.. \EN{200203401}taM devadevopamamaatmajaM te taM devadevopamamaatmajaM te . \hash \EN{200203402}sarvasya lokasya hite nivishhTaM sarvasya lokasya hite nivishhTam.h . \hash \EN{200203403}hitaaya naH kshipraM udaarajushhTaM hitaaya naH kshipraM udaarajushhTam.h . \hash \EN{200203404}mudaa.abhishhektuM varada tvamarhasi mudaa.abhishhektuM varada tvamarhasi .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{200300112}teshhaamaGYalipadmaani pragR^ihiitaani sarvashaH . \EN{200300134}pratigR^ihyaabraviid.h raajaa tebhyaH priyahitaM vachaH .. \SC.. \EN{200300212}aho.asmi paramapriitaH prabhaavashchaatulo mama . \EN{200300234}yan.h me jyeshhThaM priyaM putraM yauvaraajyasthamichchhatha .. \SC.. \EN{200300312}iti pratyarchya taan.h raajaa braahmaNaan.h idamabraviit.h . \EN{200300334}vasishhThaM vaamadevaM cha teshhaamevopashR^iNvataam.h .. \SC.. \EN{200300412}chaitraH shriimaan.h ayaM maasaH puNyaH pushhpitakaananaH . \EN{200300434}yauvaraajyaaya raamasya sarvamevopakalpyataam.h .. \SC.. \EN{200300512}kR^itamityeva chaabruutaamabhigamya jagatpatim.h . \EN{200300534}yathoktavachanaM priitau harshhayuktau dvijaR^ishhabhau .. \SC.. \EN{200300612}tataH sumantraM dyutimaan.h raajaa vachanamabraviit.h . \EN{200300634}raamaH kR^itaatmaa bhavataa shiighramaaniiiyataamiti .. \SC.. \EN{200300712}sa tatheti pratiGYaaya sumantro raajashaasanaat.h . \EN{200300734}raamaM tatraanayaa.nchakre rathena rathinaaM varam.h .. \SC.. \EN{200300812}atha tatra samaasiinaastadaa dasharathaM nR^ipam.h . \EN{200300834}praachyodiichyaaH pratiichyaashcha daakshiNaatyaashcha bhuumipaaH .. \SC.. \EN{200300912}mlechchhaashchaaryaashcha ye chaanye vanashailaantavaasinaH . \EN{200300934}upaasaa.nchakrire sarve taM deveva vaasavam.h .. \SC.. \EN{200301012}teshhaaM madhyee sa raajarshhirmarutaamiva vaasavaH . \EN{200301034}praasaadastho rathagataM dadarshaayaantamaatmajam.h .. \SC.. \EN{200301112}gandharvaraajapratimaM loke vikhyaatapaurushham.h . \EN{200301134}diirghabaahuM mahaasattvaM mattamaata.ngagaaminam.h .. \SC.. \EN{200301212}chandrakaantaananaM raamamatiivapriyadarshanam.h . \EN{200301234}ruupodaaryaguNaiH pu.nsaaM dR^ishhTichittaapahaariNam.h .. \SC.. \EN{200301312}gharmaabhitaptaaH parjanyaM hlaadayantamiva prajaaH . \EN{200301334}na tatarpa samaayaantaM pashyamaano naraadhipaH .. \SC.. \EN{200301412}avataarya sumantrastaM raaghavaM syandanottamaat.h . \EN{200301434}pituH samiipaM gachchhantaM praaJNjaliH pR^ishhThato.anvagaat.h .. \SC.. \EN{200301512}sa taM kailaasashR^i.ngaabhaM praasaadaM narapu.ngavaH . \EN{200301534}aaruroha nR^ipaM drashhTuM saha suutena raaghavaH .. \SC.. \EN{200301612}sa praaJNjalirabhipretya praNataH piturantike . \EN{200301634}naama svaM shraavayan.h raamo vavande charaNau pituH .. \SC.. \EN{200301712}taM dR^ishhTvaa praNataM paarshve kR^itaaJNjalipuTaM nR^ipaH . \EN{200301734}gR^ihyaaJNjalau samaakR^ishhya sasvaje priyamaatmajam.h .. \SC.. \EN{200301812}tasmai chaabhyudyataM shriimaan.h maNikaaJNchanabhuushhitam.h . \EN{200301834}didesha raajaa ruchiraM raamaaya paramaasanam.h .. \SC.. \EN{200301912}tad.h aasanavaraM praapya vyadiipayata raaghavaH . \EN{200301934}svayeva prabhayaa meruM udaye vimalo raviH .. \SC.. \EN{200302012}tena vibhraajitaa tatra saa sabhaa.abhivyarochata . \EN{200302034}vimalagrahanakshatraa shaaradii dyaurivendunaa .. \SC.. \EN{200302112}taM pashyamaano nR^ipatistutoshha priyamaatmajam.h . \EN{200302134}ala.nkR^itamivaatmaanamaadarshatalasa.nsthitam.h .. \SC.. \EN{200302212}sa taM sasmitamaabhaashhya putraM putravataaM varaH . \EN{200302234}uvaachedaM vacho raajaa devendramiva kashyapaH .. \SC.. \EN{200302312}jyeshhThaayaamasi me patnyaaM sadR^ishyaaM sadR^ishaH sutaH . \EN{200302334}utpannastvaM guNashreshhTho mama raamaatmajaH priyaH .. \SC.. \EN{200302412}tvayaa yataH prajaashchemaaH svaguNairanuraJNjitaaH . \EN{200302434}tasmaat.h tvaM pushhyayogena yauvaraajyamavaapnuhi .. \SC.. \EN{200302512}kaamatastvaM prakR^ityaiva viniito guNavaan.h asi . \EN{200302534}guNavatyapi tu snehaat.h putra vakshyaami te hitam.h .. \SC.. \EN{200302612}bhuuyo vinayamaasthaaya bhava nityaM jitendriyaH . \EN{200302634}kaamakrodhasamutthaani tyajethaa vyasanaani cha .. \SC.. \EN{200302712}parokshayaa vartamaano vR^ittyaa pratyakshayaa tathaa . \EN{200302734}amaatyaprabhR^itiiH sarvaaH prakR^itiishchaanuraJNjaya .. \SC.. \EN{200302812}tushhTaanuraktaprakR^itiryaH paalayati mediniim.h . \EN{200302834}tasya nandanti mitraaNi labdhvaa.amR^itamivaamaraaH . \EN{200302856}tasmaat.h putra tvamaatmaanaM niyamyaiva samaachara .. \SC.. \EN{200302912}tat.h shrutvaa suhR^idastasya raamasya priyakaariNaH . \EN{200302934}tvaritaaH shiighramabhyetya kausalyaayai nyavedayan.h .. \SC.. \EN{200303012}saa hiraNyaM cha gaashchaiva ratnaani vividhaani cha . \EN{200303034}vyaadidesha priyaakhyebhyaH kausalyaa pramadottamaa .. \SC.. \EN{200303112}athaabhivaadya raajaanaM rathamaaruhya raaghavaH . \EN{200303134}yayau svaM dyutimad.h veshma janaoghaiH pratipuujitaH .. \SC.. \EN{200303201}te chaapi pauraa nR^ipatervachastat.h te chaapi pauraa nR^ipatervachastat.h . \hash \EN{200303202}shrutvaa tadaa laabhamiveshhTamaapya shrutvaa tadaa laabhamiveshhTamaapya . \hash \EN{200303203}narendramaamantya gR^ihaaNi gatvaa narendramaamantya gR^ihaaNi gatvaa . \hash \EN{200303204}devaan.h samaanarchuratiivahR^ishhTaaH devaan.h samaanarchuratiivahR^ishhTaaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{200400112}gateshhvatha nR^ipo bhuuyaH paureshhu saha mantribhiH . \EN{200400134}mantrayitvaa tatashchakre nishchayaGYaH sa nishchayam.h .. \SC.. \EN{200400212}shvaiva pushhyo bhavitaa shvo.abhishhechyeta me sutaH . \EN{200400234}raamo raajiivataamraaksho yauvaraajyaiti prabhuH .. \SC.. \EN{200400312}athaantargR^ihamaavishya raajaa dasharathastadaa . \EN{200400334}suutamaaGYaapayaamaasa raamaM punarihaanaya .. \SC.. \EN{200400412}pratigR^ihya sa tadvaakyaM suutaH punarupaayayau . \EN{200400434}raamasya bhavanaM shiighraM raamamaanayituM punaH .. \SC.. \EN{200400512}dvaaHsthairaaveditaM tasya raamaayaagamanaM punaH . \EN{200400534}shrutvaiva chaapi raamastaM praaptaM sha.nkaa.anvito.abhavat.h .. \SC.. \EN{200400612}praveshya chainaM tvaritaM raamo vachanamabraviit.h . \EN{200400634}yad.h aagamanakR^ityaM te bhuuyastad.h bruuhyasheshhataH .. \SC.. \EN{200400712}taM uvaacha tataH suuto raajaa tvaaM drashhTumichchhati . \EN{200400734}shrutvaa pramaaNamatra tvaM gamanaayetaraaya vaa .. \SC.. \EN{200400812}iti suutavachaH shrutvaa raamo.atha tvarayaa.anvitaH . \EN{200400834}prayayau raajabhavanaM punardrashhTuM naraishvaram.h .. \SC.. \EN{200400912}taM shrutvaa samanupraaptaM raamaM dasharatho nR^ipaH . \EN{200400934}praveshayaamaasa gR^ihaM vivikshuH priyaM uttamam.h .. \SC.. \EN{200401012}pravishann.h eva cha shriimaan.h raaghavo bhavanaM pituH . \EN{200401034}dadarsha pitaraM duuraat.h praNipatya kR^itaaJNjaliH .. \SC.. \EN{200401112}praNamantaM samutthaapya taM parishhvajya bhuumipaH . \EN{200401134}pradishya chaasmai ruchiramaasanaM punarabraviit.h .. \SC.. \EN{200401212}raama vR^iddho.asmi diirghaayurbhuktaa bhogaa mayepsitaaH . \EN{200401234}annavadbhiH kratushataistatheshhTaM bhuuridakshiNaiH .. \SC.. \EN{200401312}jaatamishhTamapatyaM me tvamadyaanupamaM bhuvi . \EN{200401334}dattamishhTamadhiitaM cha mayaa purushhasattama .. \SC.. \EN{200401412}anubhuutaani cheshhTaani mayaa viira sukhaani cha . \EN{200401434}devarshhi pitR^ivipraaNaamanR^iNo.asmi tathaa.a.atmanaH .. \SC.. \EN{200401512}na ki.nchin.h mama kartavyaM tavaanyatraabhishhechanaat.h . \EN{200401534}ato yat.h tvaamahaM bruuyaaM tan.h me tvaM kartumarhasi .. \SC.. \EN{200401612}adya prakR^itayaH sarvaastvaamichchhanti naraadhipam.h . \EN{200401634}atastvaaM yuvaraajaanamabhishhekshyaami putraka .. \SC.. \EN{200401712}api chaadyaashubhaan.h raama svapnaan.h pashyaami daaruNaan.h . \EN{200401734}sanirghaataa maholkaashcha patanti iha mahaasvanaaH .. \SC.. \EN{200401812}avashhTabdhaM cha me raama nakshatraM daaruNaiH grahaiH . \EN{200401834}aavedayanti daivaGYaaH suuryaa.ngaarakaraahubhiH .. \SC.. \EN{200401912}praayeNa hi nimittaanaamiidR^ishaanaaM samudbhave . \EN{200401934}raajaa vaa mR^ityumaapnoti ghoraaM vaa.a.apadaM R^ichchhati .. \SC.. \EN{200402012}tad.h yaavad.h eva me cheto na vimuhyati raaghava . \EN{200402034}taavad.h evaabhishhiJNchasva chalaa hi praaNinaaM matiH .. \SC.. \EN{200402112}adya chandro.abhyupagataH pushhyaat.h puurvaM punarvasum.h . \EN{200402134}shvaH pushhya yogaM niyataM vakshyante daivachintakaaH .. \SC.. \EN{200402212}tatra pushhye abhishhiJNchasva manastvarayati iva maam.h . \EN{200402234}shvastvaa.ahamabhishhekshyaami yauvaraajye para.ntapa .. \SC.. \EN{200402312}tasmaat.h tvayaa.adya vratinaa nisheyaM niyataatmanaa . \EN{200402334}saha vadhvopavastavyaa darbhaprastarashaayinaa .. \SC.. \EN{200402412}suhR^idashchaapramattaastvaaM rakshantvadya samantataH . \EN{200402434}bhavanti bahuvighnaani kaaryaaNyevaMvidhaani hi .. \SC.. \EN{200402512}viproshhitashcha bharato yaavad.h eva puraad.h itaH . \EN{200402534}taavad.h evaabhishhekaste praaptakaalo mato mama .. \SC.. \EN{200402612}kaamaM khalu sataaM vR^itte bhraataa te bharataH sthitaH . \EN{200402634}jyeshhThaanuvartii dharmaatmaa saanukrosho jitendriyaH .. \SC.. \EN{200402712}kiM tu chittaM manushhyaaNaamanityamiti me matiH . \EN{200402734}sataaM cha dharmanityaanaaM kR^itashobhi cha raaghava .. \SC.. \EN{200402812}ityuktaH so.abhyanuGYaataH shvobhaavinyabhishhechane . \EN{200402834}vrajeti raamaH pitaramabhivaadyaabhyayaad.h gR^iham.h .. \SC.. \EN{200402912}pravishya chaatmano veshma raaGYoddishhTe abhishhechane . \EN{200402934}tasmin.h kshaNe vinirgatya maaturantaHpuraM yayau .. \SC.. \EN{200403012}tatra taaM pravaNaameva maataraM kshaumavaasiniim.h . \EN{200403034}vaagyataaM devataa.a.agaare dadarsha yaachatiiM shriyam.h .. \SC.. \EN{200403112}praag.h eva chaagataa tatra sumitraa lakshmaNastathaa . \EN{200403134}siitaa chaanaayitaa shrutvaa priyaM raamaabhishhechanam.h .. \SC.. \EN{200403212}tasmin.h kaale hi kausalyaa tasthaavaamiilitaikshaNaa . \EN{200403234}sumitrayaa.anvaasyamaanaa siitayaa lakshmaNena cha .. \SC.. \EN{200403312}shrutvaa pushhyeNa putrasya yauvaraajyaabhishhechanam.h . \EN{200403334}praaNaayaamena purushhaM dhyaayamaanaa janaardanam.h .. \SC.. \EN{200403412}tathaa saniyamaameva so.abhigamyaabhivaadya cha . \EN{200403434}uvaacha vachanaM raamo harshhaya.nstaamidaM tadaa .. \SC.. \EN{200403512}aMba pitraa niyukto.asmi prajaapaalanakarmaNi . \EN{200403534}bhavitaa shvo.abhishheko me yathaa me shaasanaM pituH .. \SC.. \EN{200403612}siitayaa.apyupavastavyaa rajanii iyaM mayaa saha . \EN{200403634}evaM R^itvigupaadhyaayaiH saha maaM uktavaan.h pitaa .. \SC.. \EN{200403712}yaani yaanyatra yogyaani shvobhaavinyabhishhechane . \EN{200403734}taani me ma.ngalaanyadya vaidehyaashchaiva kaaraya .. \SC.. \EN{200403812}etat.h shrutvaa tu kausalyaa chirakaalaabhikaa.nkshitam.h . \EN{200403834}harshhabaashhpakalaM vaakyamidaM raamamabhaashhata .. \SC.. \EN{200403912}vatsa raama chiraM jiiva hataaste paripanthinaH . \EN{200403934}GYaatiin.h me tvaM shriyaa yuktaH sumitraayaashcha nandaya .. \SC.. \EN{200404012}kalyaaNe bata nakshatre mayi jaato.asi putraka . \EN{200404034}yena tvayaa dasharatho guNairaaraadhitaH pitaa .. \SC.. \EN{200404112}amoghaM bata me kshaantaM purushhe pushhkaraikshaNe . \EN{200404134}yeyamikshvaakuraajyashriiH putra tvaaM sa.nshrayishhyati .. \SC.. \EN{200404212}ityevaM ukto maatredaM raamo bhaaratamabraviit.h . \EN{200404234}praaJNjaliM prahvamaasiinamabhiviikshya smayann.h iva .. \SC.. \EN{200404312}lakshmaNemaaM mayaa saardhaM prashaadhi tvaM vasu.ndharaam.h . \EN{200404334}dvitiiyaM me antaraatmaanaM tvaamiyaM shriirupasthitaa .. \SC.. \EN{200404412}saumitre bhu.nkshva bhogaa.nstvamishhTaan.h raajyaphalaani cha . \EN{200404434}jiivitaM cha hi raajyaM cha tvadarthamabhikaamaye .. \SC.. \EN{200404512}ityuktvaa lakshmaNaM raamo maataraavabhivaadya cha . \EN{200404534}abhyanuGYaapya siitaaM cha jagaama svaM niveshanam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{200500112}sa.ndishya raamaM nR^ipatiH shvobhaavinyabhishhechane . \EN{200500134}purohitaM samaahuuya vasishhThamidamabraviit.h .. \SC.. \EN{200500212}gachchhopavaasaM kaakutsthaM kaarayaadya tapodhana . \EN{200500234}shriiyashoraajyalaabhaaya vadhvaa saha yatavratam.h .. \SC.. \EN{200500312}tatheti cha sa raajaanaM uktvaa vedavidaaM varaH . \EN{200500334}svayaM vasishhTho bhagavaan.h yayau raamaniveshanam.h .. \SC.. \EN{200500412}sa raamabhavanaM praapya paaNDuraabhraghanaprabham.h . \EN{200500434}tisraH kakshyaa rathenaiva vivesha munisattamaH .. \SC.. \EN{200500512}tamaagataM R^ishhiM raamastvarann.h iva sasaMbhramaH . \EN{200500534}maanayishhyan.h sa maanaarhaM nishchakraama niveshanaat.h .. \SC.. \EN{200500612}abhyetya tvaramaaNashcha rathaabhyaashaM maniishhiNaH . \EN{200500634}tato.avataarayaamaasa parigR^ihya rathaat.h svayam.h .. \SC.. \EN{200500712}sa chainaM prashritaM dR^ishhTvaa saMbhaashhyaabhiprasaadya cha . \EN{200500734}priyaa.arhaM harshhayan.h raamamityuvaacha purohitaH .. \SC.. \EN{200500812}prasannaste pitaa raama yauvaraajyamavaapsyasi . \EN{200500834}upavaasaM bhavaan.h adya karotu saha siitayaa .. \SC.. \EN{200500912}praatastvaamabhishhektaa hi yauvaraajye naraadhipaH . \EN{200500934}pitaa dasharathaH priityaa yayaatiM nahushho yathaa .. \SC.. \EN{200501012}ityuktvaa sa tadaa raamaM upavaasaM yatavratam.h . \EN{200501034}mantravat.h kaarayaamaasa vaidehyaa sahitaM muniH .. \SC.. \EN{200501112}tato yathaavad.h raameNa sa raaGYo gururarchitaH . \EN{200501134}abhyanuGYaapya kaakutsthaM yayau raamaniveshanaat.h .. \SC.. \EN{200501212}suhR^idbhistatra raamo.api taan.h anuGYaapya sarvashaH .. \SC.. \EN{200501234}sabhaajito viveshaatha taan.h anuGYaapya sarvashaH .. \SC.. \EN{200501312}hR^ishhTanaarii narayutaM raamaveshma tadaa babhau . \EN{200501334}yathaa mattadvijagaNaM praphullanalinaM saraH .. \SC.. \EN{200501412}sa raajabhavanaprakhyaat.h tasmaad.h raamaniveshanaat.h . \EN{200501434}nirgatya dadR^ishe maargaM vasishhTho janasaMvR^itam.h .. \SC.. \EN{200501512}vR^indavR^indairayodhyaayaaM raajamaargaaH samantataH . \EN{200501534}babhuuvurabhisaMbaadhaaH kutuuhalajanairvR^itaaH .. \SC.. \EN{200501612}janavR^indaurmisa.ngharshhaharshhasvanavatastadaa .(pd) \EN{200501634}babhuuva raajamaargasya saagarasyeva nisvanaH .. \SC.. \EN{200501712}siktasammR^ishhTarathyaa hi tad.h aharvanamaalinii . \EN{200501734}aasiid.h ayodhyaa nagarii samuchchhritagR^ihadhvajaa .. \SC.. \EN{200501812}tadaa hyayodhyaa nilayaH sastriibaalaabalo janaH . \EN{200501834}raamaabhishhekamaakaa.nkshann.h aakaa.nkshann.h udayaM raveH .. \SC.. \EN{200501912}prajaa.ala.nkaarabhuutaM cha janasyaanandavardhanam.h . \EN{200501934}utsuko.abhuujjano drashhTuM tamayodhyaa mahotsavam.h .. \SC.. \EN{200502012}evaM taM janasaMbaadhaM raajamaargaM purohitaH . \EN{200502034}vyuuhann.h iva janaoghaM taM shanai raaja kulaM yayau .. \SC.. \EN{200502112}sitaabhrashikharaprakhyaM praasadamadhiruhya saH . \EN{200502134}samiyaaya narendreNa shakreNeva bR^ihaspatiH .. \SC.. \EN{200502212}tamaagatamabhiprekshya hitvaa raajaa.a.asanaM nR^ipaH . \EN{200502234}paprachchha sa cha tasmai tat.h kR^itamityabhyavedayat.h .. \SC.. \EN{200502312}guruNaa tvabhyanuGYaato manujaoghaM visR^ijya tam.h . \EN{200502334}viveshaantaHpuraM raajaa si.nho giriguhaamiva .. \SC.. \EN{200502401}tad.h agryaveshhapramadaajanaakulaM tad.h agryaveshhapramadaajanaakulam.h . \hash \EN{200502402}mahendraveshmapratimaM niveshanaM mahendraveshmapratimamniveshanam.h . \hash \EN{200502403}vyadiipaya.nshchaaru vivesha paarthivaH vyadiipaya.nshchaaru vivesha paarthivaH . \hash \EN{200502404}shashii iva taaraagaNasa.nkulaM nabhaH shashii iva taaraagaNasa.nkulaM nabhaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{200600112}gate purohite raamaH snaato niyatamaanasaH . \EN{200600134}saha patnyaa vishaalaakshyaa naaraayaNaM upaagamat.h .. \SC.. \EN{200600212}pragR^ihya shirasaa paatriiM havishho vidhivat.h tadaa . \EN{200600234}mahate daivataayaajyaM juhaava jvalite anale .. \SC.. \EN{200600312}sheshhaM cha havishhastasya praashyaashaasyaatmanaH priyam.h . \EN{200600334}dhyaayan.h naaraayaNaM devaM svaastiirNe kushasa.nstare .. \SC.. \EN{200600412}vaagyataH saha vaidehyaa bhuutvaa niyatamaanasaH . \EN{200600434}shriimatyaayatane vishhNoH shishye naravaraatmajaH .. \SC.. \EN{200600512}ekayaamaavashishhTaayaaM raatryaaM prativibudhya saH . \EN{200600534}ala.nkaaravidhiM kR^itsnaM kaarayaamaasa veshmanaH .. \SC.. \EN{200600612}tatra shR^iNvan.h sukhaa vaachaH suutamaagadhabandinaam.h . \EN{200600634}puurvaaM sa.ndhyaaM upaasiino jajaapa yatamaanasaH .. \SC.. \EN{200600712}tushhTaava praNatashchaiva shirasaa madhusuudanam.h . \EN{200600734}vimalakshaumasaMviito vaachayaamaasa cha dvijaan.h .. \SC.. \EN{200600812}teshhaaM puNyaahaghoshho.atha gaMbhiiramadhurastadaa . \EN{200600834}ayodhyaaM puurayaamaasa tuuryaghoshhaanunaaditaH .. \SC.. \EN{200600912}kR^itopavaasaM tu tadaa vaidehyaa saha raaghavam.h . \EN{200600934}ayodhyaa nilayaH shrutvaa sarvaH pramudito janaH .. \SC.. \EN{200601012}tataH paurajanaH sarvaH shrutvaa raamaabhishhechanam.h . \EN{200601034}prabhaataaM rajaniiM dR^ishhTvaa chakre shobhaaM paraaM punaH .. \SC.. \EN{200601112}sitaabhrashikharaabheshhu devataa.a.ayataneshhu cha . \EN{200601134}chatushhpatheshhu rathyaasu chaityeshhvaTTaalakeshhu cha .. \SC.. \EN{200601212}naanaapaNyasamR^iddheshhu vaNijaamaapaNeshhu cha . \EN{200601234}kuTuMbinaaM samR^iddheshhu shriimatsu bhavaneshhu cha .. \SC.. \EN{200601312}sabhaasu chaiva sarvaasu vR^iksheshhvaalakshiteshhu cha . \EN{200601334}dhvajaaH samuchchritaashchitraaH pataakaashchaabhava.nstadaa .. \SC.. \EN{200601412}naTanartakasa.nghaanaaM gaayakaanaaM cha gaayataam.h . \EN{200601434}manaHkarNasukhaavaachaH shushruvushcha tatastataH .. \SC.. \EN{200601512}raamaabhishhekayuktaashcha kathaashchakrurmitho janaaH . \EN{200601534}raamaabhishheke saMpraapte chatvareshhu gR^iheshhu cha .. \SC.. \EN{200601612}baalaa.api kriiDamaanaa gR^ihadvaareshhu sa.nghashaH . \EN{200601634}raamaabhishhekasamyuktaashchakrureva mithaH kathaaH .. \SC.. \EN{200601712}kR^itapushhpopahaarashcha dhuupagandhaadhivaasitaH . \EN{200601734}raajamaargaH kR^itaH shriimaan.h paurai raamaabhishhechane .. \SC.. \EN{200601812}prakaashiikaraNaarthaM cha nishaagamanasha.nkayaa . \EN{200601834}diipavR^ikshaa.nstathaa chakruranu rathyaasu sarvashaH .. \SC.. \EN{200601912}ala.nkaaraM purasyaivaM kR^itvaa tat.h puravaasinaH . \EN{200601934}aakaa.nkshamaaNaa raamasya yauvaraajyaabhishhechanam.h .. \SC.. \EN{200602012}sametya sa.nghashaH sarve chatvareshhu sabhaasu cha . \EN{200602034}kathayanto mithastatra prashasha.nsurjanaadhipam.h .. \SC.. \EN{200602112}aho mahaatmaa raajaa.ayamikshvaakukulanandanaH . \EN{200602134}GYaatvaa yo vR^iddhamaatmaanaM raamaM raajye ahbishhekshyati .. \SC.. \EN{200602212}sarve hyanugR^ihiitaaH sma yan.h no raamo mahiipatiH . \EN{200602234}chiraaya bhavitaa goptaa dR^ishhTalokaparaavaraH .. \SC.. \EN{200602312}anuddhatamanaa vidvaan.h dharmaatmaa bhraatR^ivatsalaH . \EN{200602334}yathaa cha bhraatR^ishhu snigdhastathaa.asmaasvapi raaghavaH .. \SC.. \EN{200602412}chiraM jiivatu dharmaatmaa raajaa dasharatho.anaghaH . \EN{200602434}yatprasaadenaabhishhiktaM raamaM drakshyaamahe vayam.h .. \SC.. \EN{200602512}evaMvidhaM kathayataaM pauraaNaaM shushruvustadaa . \EN{200602534}digbhyo.api shrutavR^ittaantaaH praaptaa jaanapadaa janaaH .. \SC.. \EN{200602612}te tu digbhyaH puriiM praaptaa drashhTuM raamaabhishhechanam.h . \EN{200602634}raamasya puurayaamaasuH puriiM jaanapadaa janaaH .. \SC.. \EN{200602712}janaoghaistairvisarpadbhiH shushruve tatra nisvanaH . \EN{200602734}parvasu udiirNavegasya saagarasyeva nisvanaH .. \SC.. \EN{200602801}tatastad.h indrakshayasa.nnibhaM puraM tatastad.h indrakshayasa.nnibhaM puram.h . \hash \EN{200602802}didR^ikshubhirjaanapadairupaagataiH didR^ikshubhirjaanapadairupaagataiH . \hash \EN{200602803}samantataH sasvanamaakulaM babhau samantataH sasvanamaakulaM babhau . \hash \EN{200602804}samudrayaadobhirivaarNavodakaM samudrayaadobhirivaarNavodakam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{200700112}GYaatidaasii yato jaataa kaikeyyaastu sahoshhitaa . \EN{200700134}praasaadaM chandrasa.nkaashamaaruroha yadR^ichchhayaa .. \SC.. \EN{200700212}siktaraajapathaaM kR^itsnaaM prakiirNakamalotpalaam.h . \EN{200700234}ayodhyaaM mantharaa tasmaat.h praasaadaad.h anvavaikshata .. \SC.. \EN{200700312}pataakaabhirvaraarhaabhirdhvajaishcha samala.nkR^itaam.h . \EN{200700334}siktaaM chandanatoyaishcha shiraHsnaatajanairvR^itaam.h .. \SC.. \EN{200700412}aviduure sthitaaM dR^ishhTvaa dhaatriiM paprachchha mantharaa . \EN{200700434}uttamenaabhisamyuktaa harshheNaarthaparaa satii .. \SC.. \EN{200700512}raamamaataa dhanaM kiM nu janebhyaH saMprayachchhati . \EN{200700534}atimaatraM praharshho.ayaM kiM janasya cha sha.nsa me . \EN{200700556}kaarayishhyati kiM vaa.api saMprahR^ishhTo mahiipatiH .. \SC.. \EN{200700612}vidiiryamaaNaa harshheNa dhaatrii paramayaa mudaa . \EN{200700634}aachachakshe atha kubjaayai bhuuyasiiM raaghave shriyam.h .. \SC.. \EN{200700712}shvaH pushhyeNa jitakrodhaM yauvaraajyena raaghavam.h . \EN{200700734}raajaa dasharatho raamamabhishhechayitaa.anagham.h .. \SC.. \EN{200700812}dhaatryaastu vachanaM shrutvaa kubjaa kshipramamarshhitaa . \EN{200700834}kailaasa shikharaakaaraat.h praasaadaad.h avarohata .. \SC.. \EN{200700912}saa dahyamaanaa kopena mantharaa paapadarshinii . \EN{200700934}shayaanaametya kaikeyiimidaM vachanamabraviit.h .. \SC.. \EN{200701012}uttishhTha muuDhe kiM sheshhe bhayaM tvaamabhivartate . \EN{200701034}upaplutamahaughena kimaatmaanaM na budhyase .. \SC.. \EN{200701112}anishhTe subhagaakaare saubhaagyena vikatthase . \EN{200701134}chalaM hi tava saubhaagyaM nadyaH srotaivoshhNage .. \SC.. \EN{200701212}evaM uktaa tu kaikeyii rushhTayaa parushhaM vachaH . \EN{200701234}kubjayaa paapadarshinyaa vishhaadamagamat.h param.h .. \SC.. \EN{200701312}kaikeyii tvabraviit.h kubjaaM kachchit.h kshemaM na manthare . \EN{200701334}vishhaNNavadanaaM hi tvaaM lakshaye bhR^ishaduHkhitaam.h .. \SC.. \EN{200701412}mantharaa tu vachaH shrutvaa kaikeyyaa madhuraaksharam.h . \EN{200701434}uvaacha krodhasamyuktaa vaakyaM vaakyavishaaradaa .. \SC.. \EN{200701512}saa vishhaNNataraa bhuutvaa kubjaa tasyaa hitaishhiNii . \EN{200701534}vishhaadayantii provaacha bhedayantii cha raaghavam.h .. \SC.. \EN{200701612}akshemaM sumahad.h devi pravR^ittaM tvadvinaashanam.h . \EN{200701634}raamaM dasharatho raajaa yauvaraajye abhishhekshyati .. \SC.. \EN{200701712}saa.asmyagaadhe bhaye magnaa duHkhashokasamanvitaa . \EN{200701734}dahyamaanaa.analeneva tvaddhitaarthamihaagataa .. \SC.. \EN{200701812}tava duHkhena kaikeyi mama duHkhaM mahad.h bhavet.h . \EN{200701834}tvadvR^iddhau mama vR^iddhishcha bhaved.h atra na sa.nshayaH .. \SC.. \EN{200701912}naraadhipakule jaataa mahishhii tvaM mahiipateH . \EN{200701934}ugratvaM raajadharmaaNaaM kathaM devi na budhyase .. \SC.. \EN{200702012}dharmavaadii shaTho bhartaa shlakshNavaadii cha daaruNaH . \EN{200702034}shuddhabhaave na jaaniishhe tenaivamatisa.ndhitaa .. \SC.. \EN{200702112}upasthitaM payuJNjaanastvayi saantvamanarthakam.h . \EN{200702134}arthenaivaadya te bhartaa kausalyaaM yojayishhyati .. \SC.. \EN{200702212}apavaahya sa dushhTaatmaa bharataM tava bandhushhu . \EN{200702234}kaalyaM sthaapayitaa raamaM raajye nihatakaNTake .. \SC.. \EN{200702312}shatruH patipravaadena maatreva hitakaamyayaa . \EN{200702334}aashiivishhaivaa.nkena baale paridhR^itastvayaa .. \SC.. \EN{200702412}yathaa hi kuryaat.h sarpo vaa shatrurvaa pratyupekshitaH . \EN{200702434}raaGYaa dasharathenaadya saputraa tvaM tathaa kR^itaa .. \SC.. \EN{200702512}paapenaanR^itasantvena baale nityaM sukhochite . \EN{200702534}raamaM sthaapayataa raajye saanubandhaa hataa hyasi .. \SC.. \EN{200702612}saa praaptakaalaM kaikeyi kshipraM kuru hitaM tava . \EN{200702634}traayasva putramaatmaanaM maaM cha vismayadarshane .. \SC.. \EN{200702712}mantharaayaa vachaH shrutvaa shayanaat.h sa shubhaananaa . \EN{200702734}evamaabharaNaM tasyai kubjaayai pradadau shubham.h .. \SC.. \EN{200702812}dattvaa tvaabharaNaM tasyai kubjaayai pramadottamaa . \EN{200702834}kaikeyii mantharaaM hR^ishhTaa punarevaabraviid.h idam.h .. \SC.. \EN{200702912}idaM tu manthare mahyamaakhyaasi paramaM priyam.h . \EN{200702934}etan.h me priyamaakhyaatuH kiM vaa bhuuyaH karomi te .. \SC.. \EN{200703012}raame vaa bharate vaa.ahaM visheshhaM nopalakshaye . \EN{200703034}tasmaat.h tushhTaa.asmi yad.h raajaa raamaM raajye abhishhekshyati .. \SC.. \EN{200703101}na me paraM ki.nchid.h itastvayaa punaH na me paraM ki.nchid.h itastvayaa punaH . \hash \EN{200703102}priyaM priyaarhe suvachaM vacho varaM priyaM priyaarhe suvachaM vacho varam.h . \hash \EN{200703103}tathaa hyavochastvamataH priyottaraM tathaa hyavochastvamataH priyottaram.h . \hash \EN{200703104}varaM paraM te pradadaami taM vR^iNu varaM paraM te pradadaami taM vR^iNu .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{200800112}mantHaraa tvabhyasuuyyainaaM utsR^ijyaabharaNaM cha tat.h . \EN{200800134}uvaachedaM tato vaakyaM kopaduHkhasamanvitaa .. \SC.. \EN{200800212}harshhaM kimidamasthaane kR^itavatyasi baalishe . \EN{200800234}shokasaagaramadhyasthamaatmaanaM naavabudhyase .. \SC.. \EN{200800312}subhagaa khalu kausalyaa yasyaaH putro.abhishhekshyate . \EN{200800334}yauvaraajyena mahataa shvaH pushhyeNa dvijottamaiH .. \SC.. \EN{200800412}praaptaaM sumahatiiM priitiM pratiitaaM taaM hatadvishham.h . \EN{200800434}upasthaasyasi kausalyaaM daasii iva tvaM kR^itaaJNjaliH .. \SC.. \EN{200800512}hR^ishhTaaH khalu bhavishhyanti raamasya paramaaH striyaH . \EN{200800534}aprahR^ishhTaa bhavishhyanti snushhaaste bharatakshaye .. \SC.. \EN{200800612}taaM dR^ishhTvaa paramapriitaaM bruvantiiM mantharaaM tataH . \EN{200800634}raamasyaiva guNaan.h devii kaikeyii prashasha.nsa ha .. \SC.. \EN{200800712}dharmaGYo gurubhirdaantaH kR^itaGYaH satyavaak.h shuchiH . \EN{200800734}raamo raaGYaH suto jyeshhTho yauvaraajyamato.arhati .. \SC.. \EN{200800812}bhraatR^In.h bhR^ityaa.nshcha diirghaayuH pitR^ivat.h paalayishhyati . \EN{200800834}sa.ntapyase kathaM kubje shrutvaa raamaabhishhechanam.h .. \SC.. \EN{200800912}bharatashchaapi raamasya dhruvaM varshhashataat.h param.h . \EN{200800934}pitR^ipaitaamahaM raajyamavaapsyati naraR^ishhabhaH .. \SC.. \EN{200801012}saa tvamabhyudaye praapte vartamaane cha manthare . \EN{200801034}bhavishhyati cha kalyaaNe kimarthaM paritapyase . \EN{200801056}kausalyaato.atiriktaM cha sa tu shushruushhate hi maam.h .. \SC.. \EN{200801112}kaikeyyaavachanaM shrutvaa mantharaa bhR^ishaduHkhitaa . \EN{200801134}diirghaM ushhNaM viniHshvasya kaikeyiimidamabraviit.h .. \SC.. \EN{200801212}anarthadarshinii maurkhyaan.h naatmaanamavabudhyase . \EN{200801234}shokavyasanavistiirNe majjantii duHkhasaagare .. \SC.. \EN{200801312}bhavitaa raaghavo raajaa raaghavasya cha yaH sutaH . \EN{200801334}raajava.nshaat.h tu bharataH kaikeyi parihaasyate .. \SC.. \EN{200801412}na hi raaGYaH sutaaH sarve raajye tishhThanti bhaamini . \EN{200801434}sthaapyamaaneshhu sarveshhu sumahaan.h anayo bhavet.h .. \SC.. \EN{200801512}tasmaajjyeshhThe hi kaikeyi raajyatantraaNi paarthivaaH . \EN{200801534}sthaapayantyanavadyaa.ngi guNavatsvitareshhvapi .. \SC.. \EN{200801612}asaavatyantanirbhagnastava putro bhavishhyati . \EN{200801634}anaathavat.h sukhebhyashcha raajava.nshaachcha vatsale .. \SC.. \EN{200801712}saa.ahaM tvadarthe saMpraaptaa tvaM tu maaM naavabudhyase . \EN{200801734}sapatnivR^iddhau yaa me tvaM pradeyaM daatumichchhasi .. \SC.. \EN{200801812}dhruvaM tu bharataM raamaH praapya raajyamakaNTakam.h . \EN{200801834}deshaantaraM naayayitvaa lokaantaramathaapi vaa .. \SC.. \EN{200801912}baalaiva hi maatulyaM bharato naayitastvayaa . \EN{200801934}sa.nnikarshhaachcha sauhaardaM jaayate sthaavareshhvapi .. \SC.. \EN{200802012}goptaa hi raamaM saumitrirlakshmaNaM chaapi raaghavaH . \EN{200802034}ashvinoriva saubhraatraM tayorlokeshhu vishrutam.h .. \SC.. \EN{200802112}tasmaan.h na lakshmaNe raamaH paapaM ki.nchit.h karishhyati . \EN{200802134}raamastu bharate paapaM kuryaad.h iti na sa.nshayaH .. \SC.. \EN{200802212}tasmaad.h raajagR^ihaad.h eva vanaM gachchhatu te sutaH . \EN{200802234}etadd.h hi rochate mahyaM bhR^ishaM chaapi hitaM tava .. \SC.. \EN{200802312}evaM te GYaatipakshasya shreyashchaiva bhavishhyati . \EN{200802334}yadi ched.h bharato dharmaat.h pitryaM raajyamavaapsyati .. \SC.. \EN{200802412}sa te sukhochito baalo raamasya sahajo ripuH . \EN{200802434}samR^idhaarthasya nashhTaartho jiivishhyati kathaM vashe .. \SC.. \EN{200802512}abhidrutamivaaraNye si.nhena gajayuuthapam.h . \EN{200802534}prachchhaadyamaanaM raameNa bharataM traatumarhasi .. \SC.. \EN{200802612}darpaan.h niraakR^itaa puurvaM tvayaa saubhaagyavattayaa . \EN{200802634}raamamaataa sapatnii te kathaM vairaM na yaatayet.h .. \SC.. \EN{200802701}yadaa hi raamaH pR^ithiviimavaapsyati yadaa hi raamaH pR^ithiviimavaapsyati . \hash \EN{200802702}dhruvaM pranashhTo bharato bhavishhyati dhruvaM pranashhTo bharato bhavishhyati . \hash \EN{200802703}ato hi sa.nchintaya raajyamaatmaje ato hi sa.nchintaya raajyamaatmaje . \hash \EN{200802704}parasya chaadyaiva vivaasa kaaraNaM parasya chaadyaiva vivaasa kaaraNam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{200900112}evaM uktaa tu kaikeyii krodhena jvalitaananaa . \EN{200900134}diirghaM ushhNaM viniHshvasya mantharaamidamabraviit.h .. \SC.. \EN{200900212}adya raamamitaH kshipraM vanaM prasthaapayaamyaham.h . \EN{200900234}yauvaraajyena bharataM kshipramevaabhishhechaye .. \SC.. \EN{200900312}idaM tvidaaniiM saMpashya kenopaayena manthare . \EN{200900334}bharataH praapnuyaad.h raajyaM na tu raamaH katha.nchana .. \SC.. \EN{200900412}evaM uktaa tayaa devyaa mantharaa paapadarshinii . \EN{200900434}raamaarthaM upahi.nsantii kaikeyiimidamabraviit.h .. \SC.. \EN{200900512}hantedaaniiM pravakshyaami kaikeyi shruuyataaM cha me . \EN{200900534}yathaa te bharato raajyaM putraH praapsyati kevalam.h .. \SC.. \EN{200900612}shrutvaivaM vachanaM tasyaa mantharaayaastu kaikayii . \EN{200900634}ki.nchid.h utthaaya shayanaat.h svaastiirNaad.h idamabraviit.h . \EN{200900712}kathaya tvaM mamopaayaM kenopaayena manthare . \EN{200900734}bharataH praapnuyaad.h raajyaM na tu raamaH katha.nchana .. \SC.. \EN{200900812}evaM uktaa tayaa devyaa mantharaa paapadarshinii . \EN{200900834}raamaarthaM upahi.nsantii kubjaa vachanamabraviit.h .. \SC.. \EN{200900912}tava devaasure yuddhe saha raajarshhibhiH patiH . \EN{200900934}agachchhat.h tvaaM upaadaaya devaraajasya saahyakR^it.h .. \SC.. \EN{200901012}dishamaasthaaya kaikeyi dakshiNaaM daNDakaan.h prati . \EN{200901034}vaijayantamiti khyaataM puraM yatra timidhvajaH .. \SC.. \EN{200901112}sa shaMbaraiti khyaataH shatamaayo mahaa.asuraH . \EN{200901134}dadau shakrasya sa.ngraamaM devasa.nghairanirjitaH .. \SC.. \EN{200901212}tasmin.h mahati sa.ngraame raajaa dasharathastadaa . \EN{200901234}apavaahya tvayaa devi sa.ngraamaan.h nashhTachetanaH .. \SC.. \EN{200901312}tatraapi vikshataH shastraiH patiste rakshitastvayaa . \EN{200901334}tushhTena tena dattau te dvau varau shubhadarshane .. \SC.. \EN{200901412}sa tvayoktaH patirdevi yadechchheyaM tadaa varau . \EN{200901434}gR^ihNiiyaamiti tat.h tena tathetyuktaM mahaatmanaa . \EN{200901456}anabhiGYaa hyahaM devi tvayaiva kathitaM puraa .. \SC.. \EN{200901512}tau varau yaacha bhartaaraM bharatasyaabhishhechanam.h . \EN{200901534}pravraajanaM cha raamasya tvaM varshhaaNi chaturdasha .. \SC.. \EN{200901612}krodhaagaaraM pravishyaadya kruddhevaashvapateH sute . \EN{200901634}sheshhvaanantarhitaayaaM tvaM bhuumau malinavaasinii . \EN{200901656}maa smainaM pratyudiikshethaa maa chainamabhibhaashhathaaH .. \SC.. \EN{200901712}dayitaa tvaM sadaa bharturatra me naasti sa.nshayaH . \EN{200901734}tvatkR^ite cha mahaaraajo vished.h api hutaashanam.h .. \SC.. \EN{200901812}na tvaaM krodhayituM shakto na kruddhaaM pratyudiikshitum.h . \EN{200901834}tava priyaarthaM raajaa hi praaNaan.h api parityajet.h .. \SC.. \EN{200901912}na hyatikramituM shaktastava vaakyaM mahiipatiH . \EN{200901934}mandasvabhaave budhyasva saubhaagyabalamaatmanaH .. \SC.. \EN{200902012}maNimuktaasuvarNaani ratnaani vividhaani cha . \EN{200902034}dadyaad.h dasharatho raajaa maa sma teshhu manaH kR^ithaaH .. \SC.. \EN{200902112}yau tau devaasure yuddhe varau dasharatho.adadaat.h . \EN{200902134}tau smaaraya mahaabhaage so.artho maa tvaamatikramet.h .. \SC.. \EN{200902212}yadaa tu te varaM dadyaat.h svayaM utthaapya raaghavaH . \EN{200902234}vyavasthaapya mahaaraajaM tvamimaM vR^iNuyaa varam.h .. \SC.. \EN{200902312}raamaM pravraajayaaraNye nava varshhaaNi paJNcha cha . \EN{200902334}bharataH kriyataaM raajaa pR^ithivyaaM paarthivaR^ishhabhaH .. \SC.. \EN{200902412}evaM pravraajitashchaiva raamo.araamo bhavishhyati . \EN{200902434}bharatashcha hataamitrastava raajaa bhavishhyati .. \SC.. \EN{200902512}yena kaalena raamashcha vanaat.h pratyaagamishhyati . \EN{200902534}tena kaalena putraste kR^itamuulo bhavishhyati . \EN{200902556}sa.ngR^ihiitamanushhyashcha suhR^idbhiH saardhamaatmavaan.h .. \SC.. \EN{200902612}praaptakaalaM tu te manye raajaanaM viitasaadhvasaa . \EN{200902634}raamaabhishhekasa.nkalpaan.h nigR^ihya vinivartaya .. \SC.. \EN{200902712}anarthamartharuupeNa graahitaa saa tatastayaa . \EN{200902734}hR^ishhTaa pratiitaa kaikeyii mantharaamidamabraviit.h .. \SC.. \EN{200902812}kubje tvaaM naabhijaanaami shreshhThaaM shreshhThaabhidhaayiniim.h . \EN{200902834}pR^ithivyaamasi kubjaanaaM uttamaa budhinishchaye .. \SC.. \EN{200902912}tvameva tu mamaartheshhu nityayuktaa hitaishhiNii . \EN{200902934}naahaM samavabudhyeyaM kubje raaGYashchikiirshhitam.h .. \SC.. \EN{200903012}santi duHsa.nsthitaaH kubjaa vakraaH paramapaapikaaH . \EN{200903034}tvaM padmamiva vaatena samnataa priyadarshanaa .. \SC.. \EN{200903112}uraste abhinivishhTaM vai yaavat.h skandhaat.h samunnatam.h . \EN{200903134}adhastaachchodaraM shaantaM sunaabhamiva lajjitam.h .. \SC.. \EN{200903212}jaghanaM tava nirghushhTaM rashanaadaamashobhitam.h . \EN{200903234}ja.nghe bhR^ishaM upanyaste paadau chaapyaayataavubhau .. \SC.. \EN{200903312}tvamaayataabhyaaM sakthibhyaaM manthare kshaumavaasini . \EN{200903334}agrato mama gachchhantii raajaha.nsii iva raajase .. \SC.. \EN{200903412}tavedaM sthagu yad.h diirghaM raghaghoNamivaayatam.h . \EN{200903434}matayaH kshatravidyaashcha maayaashchaatra vasanti te .. \SC.. \EN{200903512}atra te pratimokshyaami maalaaM kubje hiraNmayiim.h . \EN{200903534}abhishhikte cha bharate raaghave cha vanaM gate .. \SC.. \EN{200903612}jaatyena cha suvarNena sunishhTaptena sundari . \EN{200903634}labdhaarthaa cha pratiitaa cha lepayishhyaami te sthagu .. \SC.. \EN{200903712}mukhe cha tilakaM chitraM jaataruupamayaM shubham.h . \EN{200903734}kaarayishhyaami te kubje shubhaanyaabharaNaani cha .. \SC.. \EN{200903812}paridhaaya shubhe vastre devadeva charishhyasi . \EN{200903834}chandramaahvayamaanena mukhenaapratimaananaa . \EN{200903856}gamishhyasi gatiM mukhyaaM garvayantii dvishhajjanam.h .. \SC.. \EN{200903912}tavaapi kubjaaH kubjaayaaH sarvaabharaNabhuushhitaaH . \EN{200903934}paadau paricharishhyanti yathaiva tvaM sadaa mama .. \SC.. \EN{200904012}iti prashasyamaanaa saa kaikeyiimidamabraviit.h . \EN{200904034}shayaanaaM shayane shubhre vedyaamagnishikhaamiva .. \SC.. \EN{200904112}gatodake setubandho na kalyaaNi vidhiiyate . \EN{200904134}uttishhTha kuru kalyaaNaM raajaanamanudarshaya .. \SC.. \EN{200904212}tathaa protsaahitaa devii gatvaa mantharayaa saha . \EN{200904234}krodhaagaaraM vishaalaakshii saubhaagyamadagarvitaa .. \SC.. \EN{200904312}anekashatasaahasraM muktaahaaraM varaa.nganaa . \EN{200904334}avamuchya varaarhaaNi shubhaanyaabharaNaani cha .. \SC.. \EN{200904412}tato hemopamaa tatra kubjaa vaakyaM vashaM gataa . \EN{200904434}saMvishya bhuumau kaikeyii mantharaamidamabraviit.h .. \SC.. \EN{200904512}iha vaa maaM mR^itaaM kubje nR^ipaayaavedayishhyasi . \EN{200904534}vanaM tu raaghave praapte bharataH praapsyati kshitim.h .. \SC.. \EN{200904601}athaitad.h uktvaa vachanaM sudaaruNamathaitad.h uktvaa vachanaM sudaaruNam.h . \hash \EN{200904602}nidhaaya sarvaabharaNaani bhaaminii nidhaaya sarvaabharaNaani bhaaminii . \hash \EN{200904603}asaMvR^itaamaastaraNena mediniimasaMvR^itaamaastaraNena mediniim.h . \hash \EN{200904604}tadaa.adhishishye patiteva kinnarii tadaa.adhishishye patiteva kinnarii .. \SC.. \hash \EN{200904701}udiirNasamraMbhatamovR^itaananodiirNasamraMbhatamovR^itaananaa . \hash \EN{200904702}tathaa.avamuktottamamaalyabhuushhaNaa tathaa.avamuktottamamaalyabhuushhaNaa . \hash \EN{200904703}narendrapatnii vimanaa babhuuva saa narendrapatnii vimanaa babhuuva saa . \hash \EN{200904704}tamovR^itaa dyauriva magnataarakaa tamovR^itaa dyauriva magnataarakaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{201000112}aaGYaapya tu mahaaraajo raaghavasyaabhishhechanam.h . \EN{201000134}priyaarhaaM priyamaakhyaatuM viveshaantaHpuraM vashii .. \SC.. \EN{201000212}taaM tatra patitaaM bhuumau shayaanaamatathochitaam.h . \EN{201000234}prataptaiva duHkhena so.apashyajjagatiipatiH .. \SC.. \EN{201000312}sa vR^iddhastaruNiiM bhaaryaaM praaNebhyo.api gariiyasiim.h . \EN{201000334}apaapaH paapasa.nkalpaaM dadarsha dharaNiitale .. \SC.. \EN{201000412}kareNumiva digdhena viddhaaM mR^igayunaa vane . \EN{201000434}mahaagajaivaaraNye snehaat.h parimamarsha taam.h .. \SC.. \EN{201000512}parimR^ishya cha paaNibhyaamabhisa.ntrastachetanaH . \EN{201000534}kaamiikamalapatraakshiiM uvaacha vanitaamidam.h .. \SC.. \EN{201000612}na te ahamabhijaanaami krodhamaatmani sa.nshritam.h . \EN{201000634}devi kenaabhiyuktaa.asi kena vaa.asi vimaanitaa .. \SC.. \EN{201000712}yad.h idaM mama duHkhaaya sheshhe kalyaaNi paa.nsushhu . \EN{201000734}bhuumau sheshhe kimarthaM tvaM mayi kalyaaNa chetasi . \EN{201000756}bhuutopahatachitteva mama chittapramaathinii .. \SC.. \EN{201000812}santi me kushalaa vaidyaa.abhitushhTaashcha sarvashaH . \EN{201000834}sukhitaaM tvaaM karishhyanti vyaadhimaachakshva bhaamini .. \SC.. \EN{201000912}kasya vaa te priyaM kaaryaM kena vaa vipriyaM kR^itam.h . \EN{201000934}kaH priyaM labhataamadya ko vaa sumahad.h apriyam.h .. \SC.. \EN{201001012}avadhyo vadhyataaM ko vaa vadhyaH ko vaa vimuchyataam.h . \EN{201001034}daridraH ko bhavatvaaDhyo dravyavaan.h vaa.apyaki.nchanaH .. \SC.. \EN{201001112}ahaM chaiva madiiyaashcha sarve tava vashaanugaaH . \EN{201001134}na te ka.nchid.h abhipraayaM vyaahantumahaM utsahe .. \SC.. \EN{201001212}aatmano jiivitenaapi bruuhi yan.h manasechchhasi . \EN{201001234}yaavad.h aavartate chakraM taavatii me vasu.ndharaa .. \SC.. \EN{201001312}tathoktaa saa samaashvastaa vaktukaamaa tad.h apriyam.h . \EN{201001334}paripiiDayituM bhuuyo bhartaaraM upachakrame .. \SC.. \EN{201001412}naasmi viprakR^itaa deva kenachin.h na vimaanitaa . \EN{201001434}abhipraayastu me kashchit.h tamichchhaami tvayaa kR^itam.h .. \SC.. \EN{201001512}pratiGYaaM pratijaaniishhva yadi tvaM kartumichchhasi . \EN{201001534}atha tad.h vyaaharishhyaami yad.h abhipraarthitaM mayaa .. \SC.. \EN{201001612}evaM uktastayaa raajaa priyayaa striivashaM gataH . \EN{201001634}taaM uvaacha mahaatejaaH kaikeyiimiishhadutsmitaH .. \SC.. \EN{201001712}avalipte na jaanaasi tvattaH priyataro mama . \EN{201001734}manujo manujavyaaghraad.h raamaad.h anyo na vidyate .. \SC.. \EN{201001812}bhadre hR^idayamapyetad.h anumR^isHshyoddharasva me . \EN{201001834}etat.h samiikshya kaikeyi bruuhi yat.h saadhu manyase .. \SC.. \EN{201001912}balamaatmani pashyantii na maaM sha.nkitumarhasi . \EN{201001934}karishhyaami tava priitiM sukR^itenaapi te shape .. \SC.. \EN{201002012}tena vaakyena sa.nhR^ishhTaa tamabhipraayamaatmanaH . \EN{201002034}vyaajahaara mahaaghoramabhyaagatamivaantakam.h .. \SC.. \EN{201002112}yathaakrameNa shapasi varaM mama dadaasi cha . \EN{201002134}tat.h shR^iNvantu trayastri.nshad.h devaaH sendrapurogamaaH .. \SC.. \EN{201002212}chandraadityau nabhashchaiva grahaa raatryahanii dishaH . \EN{201002234}jagachcha pR^ithivii chaiva sagandharvaa saraakshasaa .. \SC.. \EN{201002312}nishaacharaaNi bhuutaani gR^iheshhu gR^ihadevataaH . \EN{201002334}yaani chaanyaani bhuutaani jaaniiyurbhaashhitaM tava .. \SC.. \EN{201002412}satyasa.ndho mahaatejaa dharmaGYaH susamaahitaH . \EN{201002434}varaM mama dadaatyeshha tan.h me shR^iNvantu devataaH .. \SC.. \EN{201002512}iti devii mahaishhvaasaM parigR^ihyaabhishasya cha . \EN{201002534}tataHparaM uvaachedaM varadaM kaamamohitam.h .. \SC.. \EN{201002612}varau yau me tvayaa deva tadaa dattau mahiipate . \EN{201002634}tau taavad.h ahamadyaiva vakshyaami shR^iNu me vachaH .. \SC.. \EN{201002712}abhishheka samaaraMbho raaghavasyopakalpitaH . \EN{201002734}anenaivaabhishhekeNa bharato me abhishhichyataam.h .. \SC.. \EN{201002812}nava paJNcha cha varshhaaNi daNDakaaraNyamaashritaH . \EN{201002834}chiiraajinajaTaadhaarii raamo bhavatu taapasaH .. \SC.. \EN{201002912}bharato bhajataamadya yauvaraajyamakaNTakam.h . \EN{201002934}adya chaiva hi pashyeyaM prayaaNtaM raaghavaM vane .. \SC.. \EN{201003012}tataH shrutvaa mahaaraaja kaikeyyaa daaruNaM vachaH . \EN{201003034}vyathito vilavashchaiva vyaaghriiM dR^ishhTvaa yathaa mR^igaH .. \SC.. \EN{201003112}asaMvR^itaayaamaasiino jagatyaaM diirghaM uchchhvasan.h . \EN{201003134}aho dhig.h iti saamarshho vaachaM uktvaa naraadhipaH . \EN{201003156}mohamaapedivaan.h bhuuyaH shokopahatachetanaH .. \SC.. \EN{201003212}chireNa tu nR^ipaH sa.nGYaaM pratilabhya suduHkhitaH . \EN{201003234}kaikeyiimabraviit.h kruddhaH pradahann.h iva chakshushhaa .. \SC.. \EN{201003312}nR^isha.nse dushhTachaaritre kulasyaasya vinaashini . \EN{201003334}kiM kR^itaM tava raameNa paape paapaM mayaa.api vaa .. \SC.. \EN{201003412}sadaa te jananii tulyaaM vR^ittiM vahati raaghavaH . \EN{201003434}tasyaiva tvamanarthaaya kimnimittamihodyataa .. \SC.. \EN{201003512}tvaM mayaa.a.atmavinaashaaya bhavanaM svaM praveshitaa . \EN{201003534}aviGYaanaan.h nR^ipasutaa vyaalii tiikshNavishhaa yathaa .. \SC.. \EN{201003612}jiivaloko yadaa sarvo raamasyeha guNastavam.h . \EN{201003634}aparaadhaM kaM uddishya tyakshyaami ishhTamahaM sutam.h .. \SC.. \EN{201003712}kausalyaaM vaa sumitraaM vaa tyajeyamapi vaa shriyam.h . \EN{201003734}jiivitaM vaa.a.atmano raamaM na tveva pitR^ivatsalam.h .. \SC.. \EN{201003812}paraa bhavati me priitirdR^ishhTvaa tanayamagrajam.h . \EN{201003834}apashyatastu me raamaM nashhTaa bhavati chetanaa .. \SC.. \EN{201003912}tishhThel loko vinaa suuryaM sasyaM vaa salilaM vinaa . \EN{201003934}na tu raamaM vinaa dehe tishhThet.h tu mama jiivitam.h .. \SC.. \EN{201004012}tad.h alaM tyajyataameshha nishchayaH paapanishchaye . \EN{201004034}api te charaNau muurdhnaa spR^ishaamyeshha prasiida me .. \SC.. \EN{201004101}sa bhuumipaalo vilapann.h anaathavat.h sa bhuumipaalo vilapann.h anaathavat.h . \hash \EN{201004102}striyaa gR^ihiito dR^ihaye atimaatrataa striyaa gR^ihiito dR^ihaye atimaatrataa . \hash \EN{201004103}papaata devyaashcharaNau prasaaritaav papaata devyaashcharaNau prasaaritaav . \hash \EN{201004104}ubhaavasa.nspR^ishya yathaa.a.aturastathobhaavasa.nspR^ishya yathaa.a.aturastathaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{201100112}atadarhaM mahaaraajaM shayaanamatathochitam.h . \EN{201100134}yayaatimiva puNyaante devalokaat.h parichyutam.h .. \SC.. \EN{201100212}anartharuupaa siddhaarthaa.abhiitaa bhayadarshinii . \EN{201100234}punaraakaarayaamaasa tameva varama.nganaa .. \SC.. \EN{201100312}tvaM katthase mahaaraaja satyavaadii dR^iDhavrataH . \EN{201100334}mama chemaM varaM kasmaad.h vidhaarayitumichchhasi .. \SC.. \EN{201100412}evaM uktastu kaikeyyaa raajaa dasharathastadaa . \EN{201100434}pratyuvaacha tataH kruddho muhuurtaM vihvalann.h iva .. \SC.. \EN{201100512}mR^ite mayi gate raame vanaM manujapu.ngave . \EN{201100534}hantaanaarye mamaamitre raamaH pravraajito vanam.h . \EN{201100612}yadi satyaM braviimyetat.h tad.h asatyaM bhavishhyati . \EN{201100634}akiirtiratulaa loke dhruvaM paribhavashcha me .. \SC.. \EN{201100712}tathaa vilapatastasya paribhramitachetasaH . \EN{201100734}astamabhyagamat.h suuryo rajanii chaabhyavartata .. \SC.. \EN{201100812}sa triyaamaa tathaa.a.artasya chandramaNDalamaNDitaa . \EN{201100834}raaGYo vilapamaanasya na vyabhaasata sharvarii .. \SC.. \EN{201100912}tathaivoshhNaM viniHshvasya vR^iddho dasharatho nR^ipaH . \EN{201100934}vilalaapaartavad.h duHkhaM gaganaasaktalochanaH .. \SC.. \EN{201101012}na prabhaataM tvayechchhaami mayaa.ayaM rachito.aJNjaliH . \EN{201101034}athavaa gamyataaM shiighraM naahamichchhaami nirghR^iNaam.h . \EN{201101056}nR^isha.nsaaM kaikeyiiM drashhTuM yatkR^ite vyasanaM mahat.h .. \SC.. \EN{201101112}evaM uktvaa tato raajaa kaikeyiiM sa.nyataaJNjaliH . \EN{201101134}prasaadayaamaasa punaH kaikeyiiM chedamabraviit.h .. \SC.. \EN{201101212}saadhuvR^ittasya diinasya tvadgatasya gataayushhaH . \EN{201101234}prasaadaH kriyataaM devi bhadre raaGYo visheshhataH .. \SC.. \EN{201101312}shuunyena khalu sushroNi mayedaM samudaahR^itam.h . \EN{201101334}kuru saadhu prasaadaM me baale sahR^idayaa hyasi .. \SC.. \EN{201101401}vishuddhabhaavasya hi dushhTabhaavaa vishuddhabhaavasya hi dushhTabhaavaa . \hash \EN{201101402}taamraikshaNasyaashrukalasya raaGYaH taamraikshaNasyaashrukalasya raaGYaH . \hash \EN{201101403}shrutvaa vichitraM karuNaM vilaapaM shrutvaa vichitraM karuNaM vilaapam.h . \hash \EN{201101404}bharturnR^isha.nsaa na chakaara vaakyaM bharturnR^isha.nsaa na chakaara vaakyam.h .. \SC.. \hash \EN{201101501}tataH sa raajaa punareva muurchhitaH tataH sa raajaa punareva muurchhitaH . \hash \EN{201101502}priyaamatushhTaaM pratikuulabhaashhiNiiM priyaamatushhTaaM pratikuulabhaashhiNiim.h . \hash \EN{201101503}samiikshya putrasya vivaasanaM prati samiikshya putrasya vivaasanaM prati . \hash \EN{201101504}kshitau visa.nGYo nipapaata duHkhitaH kshitau visa.nGYo nipapaata duHkhitaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{201200112}putrashokaarditaM paapaa visa.nGYaM patitaM bhuvi . \EN{201200134}viveshhTamaanaM udiikshya saa.aikshvaakamidamabraviit.h .. \SC.. \EN{201200212}paapaM kR^itveva kimidaM mama sa.nshrutya sa.nshravam.h . \EN{201200234}sheshhe kshititale sannaH sthityaaM sthaatuM tvamarhasi .. \SC.. \EN{201200312}aahuH satyaM hi paramaM dharmaM dharmavido janaaH . \EN{201200334}satyamaashritya hi mayaa tvaM cha dharmaM prachoditaH .. \SC.. \EN{201200412}sa.nshrutya shaibyaH shyenaaya svaaM tanuM jagatiipatiH . \EN{201200434}pradaaya pakshiNo raajan.h jagaama gatiM uttamaam.h .. \SC.. \EN{201200512}tatha hyalarkastejasvii braahmaNe vedapaarage . \EN{201200534}yaachamaane svake netre uddhR^ityaavimanaa dadau .. \SC.. \EN{201200612}saritaaM tu patiH svalpaaM maryaadaaM satyamanvitaH . \EN{201200634}satyaanurodhaat.h samaye velaaM khaaM naativartate .. \SC.. \EN{201200712}samayaM cha mamaaryemaM yadi tvaM na karishhyasi . \EN{201200734}agrataste parityaktaa parityakshyaami jiivitam.h .. \SC.. \EN{201200812}evaM prachodito raajaa kaikeyyaa nirvisha.nkayaa . \EN{201200834}naashakat.h paashaM unmoktuM balirindrakR^itaM yathaa .. \SC.. \EN{201200912}udbhraantahR^idayashchaapi vivarNavanado.abhavat.h . \EN{201200934}sa dhuryo vai parispandan.h yugachakraantaraM yathaa .. \SC.. \EN{201201012}vihvalaabhyaaM cha netraabhyaamapashyann.h iva bhuumipaH . \EN{201201034}kR^ichchhraad.h dhairyeNa sa.nstabhya kaikeyiimidamabraviit.h .. \SC.. \EN{201201112}yaste mantrakR^itaH paaNiragnau paape mayaa dhR^itaH . \EN{201201134}taM tyajaami svajaM chaiva tava putraM saha tvayaa .. \SC.. \EN{201201212}tataH paapasamaachaaraa kaikeyii paarthivaM punaH . \EN{201201234}uvaacha parushhaM vaakyaM vaakyaGYaa roshhamuurchhitaa .. \SC.. \EN{201201312}kimidaM bhaashhase raajan.h vaakyaM gararujopamam.h . \EN{201201334}aanaayayitumaklishhTaM putraM raamamihaarhasi .. \SC.. \EN{201201412}sthaapya raajye mama sutaM kR^itvaa raamaM vanecharam.h . \EN{201201434}niHsapatnaaM cha maaM kR^itvaa kR^itakR^ityo bhavishhyasi .. \SC.. \EN{201201512}sa nunnaiva tiikshena pratodena hayottamaH . \EN{201201534}raajaa pradochito.abhiikshNaM kaikeyiimidamabraviit.h .. \SC.. \EN{201201612}dharmabandhena baddho.asmi nashhTaa cha mama chetanaa . \EN{201201634}jyeshhThaM putraM priyaM raamaM drashhTumichchhaami dhaarmikam.h .. \SC.. \EN{201201712}iti raaGYo vachaH shrutvaa kaikeyii tadanantaram.h . \EN{201201734}svayamevaabraviit.h suutaM gachchha tvaM raamamaanaya .. \SC.. \EN{201201812}tataH sa raajaa taM suutaM sannaharshhaH sutaM prati . \EN{201201834}shokaaraktekshaNaH shriimaan.h udviikshyovaacha dhaarmikaH .. \SC.. \EN{201201912}sumantraH karuNaM shrutvaa dR^ishhTvaa diinaM cha paarthivam.h . \EN{201201934}pragR^ihiitaaJNjaliH ki.nchit.h tasmaad.h deshaad.h apaakraman.h .. \SC.. \EN{201202012}yadaa vaktuM svayaM dainyaan.h na shashaaka mahiipatiH . \EN{201202034}tadaa sumantraM mantraGYaa kaikeyii pratyuvaacha ha .. \SC.. \EN{021202112}sumantra raamaM drakshyaami shiighramaanaya sundaram.h . \EN{201202134}sa manyamaanaH kalyaaNaM hR^idayena nananda cha .. \SC.. \EN{201202212}sumantrashchintayaamaasa tvaritaM choditastayaa . \EN{201202234}vyaktaM raamo.abhishhekaarthamihaayaasyati dharmavit.h .. \SC.. \EN{201202312}iti suuto matiM kR^itvaa harshheNa mahataa punaH . \EN{201202334}nirjagaama mahaatejaa raaghavasya didR^ikshayaa .. \SC.. \EN{201202401}tataH purastaat.h sahasaa vinirgato tataH purastaat.h sahasaa vinirgato . \hash \EN{201202402}mahiipatiin.h dvaaragataan.h vilokayan.h mahiipatiin.h dvaaragataan.h vilokayan.h . \hash \EN{201202403}dadarsha pauraan.h vividhaan.h mahaadhanaan.h dadarsha pauraan.h vividhaan.h mahaadhanaan.h . \hash \EN{201202404}upasthitaan.h dvaaraM upetya vishhThitaan.h upasthitaan.h dvaaraM upetya vishhThitaan.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{21300112}te tu taaM rajaniiM ushhya braahmaNaa vedapaaragaaH . \EN{201300134}upatasthurupasthaanaM saharaajapurohitaaH .. \SC.. \EN{201300212}amaatyaa balamukhyaashcha mukhyaa ye nigamasya cha . \EN{201300234}raaghavasyaabhishhekaarthe priiyamaaNaastu sa.ngataaH .. \SC.. \EN{201300312}udite vimale suurye pushhye chaabhyaagate ahani . \EN{201300334}abhishhekaaya raamasya dvijendrairupakalpitam.h .. \SC.. \EN{201300412}kaaJNchanaa jalakuMbhaashcha bhadrapiiThaM svala.nkR^itam.h . \EN{201300434}raamashcha samyagaastiirNo bhaasvaraa vyaaghracharmaNaa .. \SC.. \EN{201300512}ga.ngaayamunayoH puNyaat.h sa.ngamaad.h aahR^itaM jalam.h . \EN{201300534}yaashchaanyaaH saritaH puNyaa hradaaH kuupaaH saraa.nsi cha .. \SC.. \EN{201300612}praagvaahaashchordhvavaahaashcha tiryagvaahaaH samaahitaaH . \EN{201300634}taabhyashchaivaahR^itaM toyaM samudrebhyashcha sarvashaH .. \SC.. \EN{201300712}kshaudraM dadhighR^itaM laajaa dharbhaaH sumanasaH payaH . \EN{201300734}salaajaaH kshiiribhishchhannaaghaTaaH kaaJNchanaraajataaH . \EN{201300756}padmotpalayutaa bhaanti puurNaaH paramavaariNaa .. \SC.. \EN{201300812}chandraa.nshuvikachaprakhyaM paaNDuraM ratnabhuushhitam.h . \EN{201300834}sajjaM tishhThati raamasya vaalavyajanaM uttamam.h .. \SC.. \EN{201300912}chandramaNDalasa.nkaashamaatapatraM cha paaNDuram.h . \EN{201300934}sajjaM dyutikaraM shriimad.h abhishhekapuraskR^itam.h .. \SC.. \EN{201301012}paaNDurashcha vR^ishhaH sajjaH paaNDuraashvashcha susthitaH . \EN{201301034}prasrutashcha gajaH shriimaan.h aupavaahyaH pratiikshate .. \SC.. \EN{201301112}ashhTau kanyaashcha ma.ngalyaaH sarvaabharaNabhuushhitaaH . \EN{201301134}vaaditraaNi cha sarvaaNi bandinashcha tathaa.apare .. \SC.. \EN{201301212}ikshvaakuuNaaM yathaa raajye saMbhriyetaabhishhechanam.h . \EN{201301234}tathaa jaatiiyaamaadaaya raajaputraabhishhechanam.h .. \SC.. \EN{201301312}te raajavachanaat.h tatra samavetaa mahiipatim.h . \EN{201301334}apashyanto.abruvan.h ko nu raaGYo naH prativedayet.h .. \SC.. \EN{201301412}na pashyaamashcha raajaanaM uditashcha divaakaraH . \EN{201301434}yauvaraajyaabhishhekashcha sajjo raamasya dhiimataH .. \SC.. \EN{201301512}iti teshhu bruvaaNeshhu saarvabhaumaan.h mahiipatiin.h . \EN{201301534}abraviit.h taan.h idaM sarvaan.h sumantro raajasatkR^itaH .. \SC.. \EN{201301612}ayaM pR^ichchhaami vachanaat.h sukhamaayushhmataamaham.h . \EN{201301634}raaGYaH saMpratibuddhasya yachchaagamanakaaraNam.h .. \SC.. \EN{201301712}ityuktvaa.antaHpuradvaaramaajagaama puraaNavit.h . \EN{201301734}aashiirbhirguNayuktaabhirabhitushhTaava raaghavam.h .. \SC.. \EN{201301812}gataa bhagavatii raatrirahaH shivaM upasthitam.h . \EN{201301834}budhyasva nR^ipashaarduula kuru kaaryamanantaram.h .. \SC.. \EN{201301912}braahmaNaa balamukhyaashcha naigamaashchaagataa nR^ipa . \EN{201301934}darshanaM pratikaa.nkshante pratibudhyasva raaghava .. \SC.. \EN{201302012}stuvantaM taM tadaa suutaM sumantraM mantrakovidam.h . \EN{201302034}pratibudhya tato raajedaM vachanamabraviit.h .. \SC.. \EN{201302112}na chaiva saMprasuto.ahamaanayed.h aashu raaghavam.h . \EN{201302134}iti raajaa dasharathaH suutaM tatraanvashaat.h punaH .. \SC.. \EN{201302212}sa raajavachanaM shrutvaa shirasaa pratipuujya tam.h . \EN{201302234}nirjagaama nR^ipaavaasaan.h manyamaanaH priyaM mahat.h .. \SC.. \EN{201302312}prapanno raajamaargaM cha pataakaa dhvajashobhitam.h . \EN{201302334}sa suutastatra shushraava raamaadhikaraNaaH kathaaH .. \SC.. \EN{201302412}tato dadarsha ruchiraM kailaasasadR^ishaprabham.h . \EN{201302434}raamaveshma sumantrastu shakraveshmasamaprabham.h .. \SC.. \EN{201302512}mahaakapaaTapihitaM vitardishatashobhitam.h . \EN{201302534}kaaJNchanapratimaikaagraM maNividrumatoraNam.h .. \SC.. \EN{201302612}shaaradaabhraghanaprakhyaM diiptaM meruguhopamam.h . \EN{201302634}daamabhirvaramaalyaanaaM sumahadbhirala.nkR^itam.h .. \SC.. \EN{201302701}sa vaajiyuktena rathena saarathirsa vaajiyuktena rathena saarathir. \hash \EN{201302702}naraakulaM raajakulaM vilokayan.h naraakulaM raajakulaM vilokayan.h . \hash \EN{201302703}tataH samaasaadya mahaadhanaM mahat.h tataH samaasaadya mahaadhanaM mahat.h . \hash \EN{201302704}prahR^ishhTaromaa sa babhuuva saarathiH prahR^ishhTaromaa sa babhuuva saarathiH .. \SC.. \hash \EN{201302801}tad.h adrikuuTaachalameghasa.nnibhaM tad.h adrikuuTaachalameghasa.nnibham.h . \hash \EN{201302802}mahaavimaanottamaveshmasa.nghavat.h mahaavimaanottamaveshmasa.nghavat.h . \hash \EN{201302803}avaaryamaaNaH pravivesha saarathiH avaaryamaaNaH pravivesha saarathiH . \hash \EN{201302804}prabhuutaratnaM makaro yathaa.arNavaM prabhuutaratnaM makaro yathaa.arNavam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{201400112}sa tad.h antaHpuradvaaraM samatiitya janaakulam.h . \EN{201400134}praviviktaaM tataH kakshyaamaasasaada puraaNavit.h .. \SC.. \EN{201400212}praasakaarmukabibhradbhiryuvabhirmR^ishhTakuNDalaiH . \EN{201400234}apramaadibhirekaagraiH svanuraktairadhishhThitaam.h .. \SC.. \EN{201400312}tatra kaashhaayiNo vR^iddhaan.h vetrapaaNiin.h svala.nkR^itaan.h . \EN{201400334}dadarsha vishhThitaan.h dvaari stryadhyakshaan.h susamaahitaan.h .. \SC.. \EN{201400412}te samiikshya samaayaantaM raamapriyachikiirshhavaH . \EN{201400434}sahabhaaryaaya raamaaya kshipramevaachachakshire .. \SC.. \EN{201400512}prativeditamaaGYaaya suutamabhyantaraM pituH . \EN{201400534}tatraivaanaayayaamaasa raaghavaH priyakaamyayaa .. \SC.. \EN{201400612}taM vaishravaNasa.nkaashaM upavishhTaM svala.nkR^itam.h . \EN{201400634}daadarsha suutaH parya.nke sauvaNo sottarachchhade .. \SC.. \EN{201400712}varaaharudhiraabheNa shuchinaa cha sugandhinaa . \EN{201400734}anuliptaM paraardhyena chandanena para.ntapam.h .. \SC.. \EN{201400812}sthitayaa paarshvatashchaapi vaalavyajanahastayaa . \EN{201400834}upetaM siitayaa bhuuyashchitrayaa shashinaM yathaa .. \SC.. \EN{201400912}taM tapantamivaadityaM upapannaM svatejasaa . \EN{201400934}vavande varadaM bandii niyamaGYo viniitavat.h .. \SC.. \EN{201401012}praaJNjalistu sukhaMpR^ishhTvaa vihaarashayanaasane . \EN{201401034}raajaputraM uvaachedaM sumantro raajasatkR^itaH .. \SC.. \EN{201401112}kausalyaa suprabhaa deva pitaa tvaM drashhTumichchhati . \EN{201401134}mahishhyaa saha kaikeyyaa gamyataaM tatra maachiram.h .. \SC.. \EN{201401212}evaM uktastu sa.nhR^ishhTo narasi.nho mahaadyutiH . \EN{201401234}tataH sammaanayaamaasa siitaamidaM uvaacha ha .. \SC.. \EN{201401312}devi devashcha devii cha samaagamya madantare . \EN{201401334}mantreyete dhruvaM ki.nchid.h abhishhechanasa.nhitam.h .. \SC.. \EN{201401412}lakshayitvaa hyabhipraayaM priyakaamaa sudakshiNaa . \EN{201401434}sa.nchodayati raajaanaM madarthaM madiraikshaNaa .. \SC.. \EN{201401512}yaadR^ishii parishhat.h tatra taadR^isho duutaagataH . \EN{201401534}dhruvamadyaiva maaM raajaa yauvaraajye abhishhekshyati .. \SC.. \EN{201401612}hanta shiighramito gatvaa drakshyaami cha mahiipatiH . \EN{201401634}saha tvaM parivaareNa sukhamaassva ramasya cha .. \SC.. \EN{201401712}patisammaanitaa siitaa bhartaaramasitaikshaNaa . \EN{201401734}aadvaaramanuvavraaja ma.ngalaanyabhidadhyushhii .. \SC.. \EN{201401812}sa sarvaan.h arthino dR^ishhTvaa sametya pratinandya cha . \EN{201401834}tataH paavakasa.nkaashamaaruroha rathottamam.h . \EN{201401912}mushhNantamiva chakshuu.nshhi prabhayaa hemavarchasam.h . \EN{201401934}kareNushishukalpaishcha yuktaM paramavaajibhiH .. \SC.. \EN{201402012}hariyuktaM sahasraaksho rathamindraivaashugam.h . \EN{201402034}prayayau tuurNamaasthaaya raaghavo jvalitaH shriyaa .. \SC.. \EN{201402112}sa parjanyaivaakaashe svanavaan.h abhinaadayan.h . \EN{201402134}niketaan.h niryayau shriimaan.h mahaa.abhraad.h iva chandramaaH .. \SC.. \EN{201402212}chhatrachaamarapaaNistu lakshmaNo raaghavaanujaH . \EN{201402234}jugopa bhraataraM bhraataa rathamaasthaaya pR^ishhThataH .. \SC.. \EN{201402312}tato halahalaashabdastumulaH samajaayata . \EN{201402334}tasya nishhkramamaaNasya janaoghasya samantataH .. \SC.. \EN{201402401}sa raaghavastatra kathaapralaapaM sa raaghavastatra kathaapralaapam.h . \hash \EN{201402402}shushraava lokasya samaagatasya shushraava lokasya samaagatasya . \hash \EN{201402403}aatmaadhikaaraa vividhaashcha vaachaH aatmaadhikaaraa vividhaashcha vaachaH . \hash \EN{201402404}prahR^ishhTaruupasya pure janasya prahR^ishhTaruupasya pure janasya .. \SC.. \hash \EN{201402501}eshha shriyaM gachchhati raaghavo.adyaishha shriyaM gachchhati raaghavo.adya . \hash \EN{201402502}raajaprasaadaad.h vipulaaM gamishhyan.h raajaprasaadaad.h vipulaaM gamishhyan.h . \hash \EN{201402503}ete vayaM sarvasamR^iddhakaamaaite vayaM sarvasamR^iddhakaamaa . \hash \EN{201402504}yeshhaamayaM no bhavitaa prashaastaa yeshhaamayaM no bhavitaa prashaastaa . \hash \EN{201402505}laabho janasyaasya yad.h eshha sarvaM laabho janasyaasya yad.h eshha sarvam.h . \hash \EN{201402506}prapatsyate raashhTramidaM chiraaya prapatsyate raashhTramidaM chiraaya .. \SC.. \hash \EN{201402601}sa ghoshhavadbhishcha hayaiH sanaagaiH sa ghoshhavadbhishcha hayaiH sanaagaiH . \hash \EN{201402602}puraHsaraiH svastikasuutamaagadhaiH puraHsaraiH svastikasuutamaagadhaiH . \hash \EN{201402603}mahiiyamaanaH pravaraishcha vaadakairmahiiyamaanaH pravaraishcha vaadakair. \hash \EN{201402604}abhishhTuto vaishravaNo yathaa yayau abhishhTuto vaishravaNo yathaa yayau .. \SC.. \hash \EN{201402701}kareNumaata.ngarathaashvasa.nkulaM kareNumaata.ngarathaashvasa.nkulam.h . \hash \EN{201402702}mahaajanaoghaiH paripuurNachatvaraM mahaajanaoghaiH paripuurNachatvaram.h . \hash \EN{201402703}prabhuutaratnaM bahupaNyasa.nchayaM prabhuutaratnaM bahupaNyasa.nchayam.h . \hash \EN{201402704}dadarsha raamo ruchiraM mahaapathaM dadarsha raamo ruchiraM mahaapatham.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{201500112}sa raamo rathamaasthaaya saMprahR^ishhTasuhR^ijjanaH . \EN{201500134}apashyan.h nagaraM shriimaan.h naanaajanasamaakulam.h .. \SC.. \EN{201500212}sa gR^ihairabhrasa.nkaashaiH paaNDurairupashobhitam.h . \EN{201500234}raajamaargaM yayau raamo madhyenaagarudhuupitam.h .. \SC..(aguru?) \EN{201500312}shobhamaanamasaMbaadhaM taM raajapathaM uttamam.h . \EN{201500334}saMvR^itaM vividhaiH paNyairbhakshyairuchchaavachairapi .. \SC.. \EN{201500412}aashiirvaadaan.h bahuun.h shR^iNvan.h suhR^idbhiH samudiiritaan.h . \EN{201500434}yathaa.arhaM chaapi saMpuujya sarvaan.h eva naraan.h yayau .. \SC.. \EN{201500512}pitaamahairaacharitaM tathaiva prapitaamahaiH . \EN{201500534}adyopaadaaya taM maargamabhishhikto.anupaalaya .. \SC.. \EN{201500612}yathaa sma laalitaaH pitraa yathaa puurvaiH pitaamahaiH . \EN{201500634}tataH sukhataraM sarve raame vatsyaama raajani .. \SC.. \EN{201500712}alamadya hi bhuktena paramaarthairalaM cha naH . \EN{201500734}yathaa pashyaama niryaantaM raamaM raajye pratishhThitam.h .. \SC.. \EN{201500812}ato hi na priyataraM naanyat.h ki.nchid.h bhavishhyati . \EN{201500834}yathaa.abhishheko raamasya raajyenaamitatejasaH .. \SC.. \EN{201500912}etaashchaanyaashcha suhR^idaaM udaasiinaH kathaaH shubhaaH . \EN{201500934}aatmasaMpuujaniiH shR^iNvan.h yayau raamo mahaapatham.h .. \SC.. \EN{201501012}na hi tasmaan.h manaH kashchichchakshushhii vaa narottamaat.h . \EN{201501034}naraH shaknotyapaakrashhTumatikraante api raaghave .. \SC.. \EN{201501112}sarveshhaaM sa hi dharmaatmaa varNaanaaM kurute dayaam.h . \EN{201501134}chaturNaaM hi vayaHsthaanaaM tena te tamanuvrataaH .. \SC.. \EN{201501212}sa raajakulamaasaadya mahendrabhavanopamam.h . \EN{201501234}raajaputraH piturveshma pravivesha shriyaa jvalan.h .. \SC.. \EN{201501312}sa sarvaaH samatikramya kakshyaa dasharathaatmajaH . \EN{201501334}sa.nnivartya janaM sarvaM shuddhaantaHpuramabhyagaat.h .. \SC.. \EN{201501401}tataH pravishhTe piturantikaM tadaa tataH pravishhTe piturantikaM tadaa . \hash \EN{201501402}janaH sa sarvo mudito nR^ipaatmaje janaH sa sarvo mudito nR^ipaatmaje . \hash \EN{201501403}pratiikshate tasya punaH sma nirgamaM pratiikshate tasya punaH sma nirgamam.h . \hash \EN{201501404}yathodayaM chandramasaH saritpatiH yathodayaM chandramasaH saritpatiH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{201600112}sa dadarshaasane raamo nishhaNNaM pitaraM shubhe . \EN{201600134}kaikeyiisahitaM diinaM mukhena parishushhyataa .. \SC.. \EN{201600212}sa pitushcharaNau puurvamabhivaadya viniitavat.h . \EN{201600234}tato vavande charaNau kaikeyyaaH susamaahitaH .. \SC.. \EN{201600312}raametyuktvaa cha vachanaM vaashhpaparyaakulaikshaNaH . \EN{201600334}shashaaka nR^ipatirdiino nekshituM naabhibhaashhitum.h .. \SC.. \EN{201600412}tad.h apuurvaM narapaterdR^ishhTvaa ruupaM bhayaavaham.h . \EN{201600434}raamo.api bhayamaapannaH padaa spR^ishhTveva pannagam.h .. \SC.. \EN{201600512}indriyairaprahR^ishhTaistaM shokasa.ntaapakarshitam.h . \EN{201600534}niHshvasantaM mahaaraajaM vyathitaakulachetasam.h .. \SC.. \EN{201600612}uurmi maalinamakshobhyaM kshubhyantamiva saagaram.h . \EN{201600634}upaplutamivaadityaM uktaanR^itaM R^ishhiM yathaa .. \SC.. \EN{201600712}achintyakalpaM hi pitustaM shokaM upadhaarayan.h . \EN{201600734}babhuuva samrabdhataraH samudraiva parvaNi .. \SC.. \EN{201600812}chintayaamaasa cha tadaa raamaH pitR^ihite rataH . \EN{201600834}ki.nsvid.h adyaiva nR^ipatirna maaM pratyabhinandati .. \SC.. \EN{201600912}anyadaa maaM pitaa dR^ishhTvaa kupito.api prasiidati . \EN{201600934}tasya maamadya saMprekshya kimaayaasaH pravartate .. \SC.. \EN{201601012}sa diinaiva shokaarto vishhaNNavadanadyutiH . \EN{201601034}kaikeyiimabhivaadyaiva raamo vachanamabraviit.h .. \SC.. \EN{201601112}kachchin.h mayaa naaparaadhamaGYaanaad.h yena me pitaa . \EN{201601134}kupitastan.h mamaachakshva tvaM chaivainaM prasaadaya .. \SC.. \EN{201601212}vivarNavadano diino na hi maamabhibhaashhate . \EN{201601234}shaariiro maanaso vaa.api kachchid.h enaM na baadhate . \EN{201601256}sa.ntaapo vaa.abhitaapo vaa durlabhaM hi sadaa sukham.h .. \SC.. \EN{201601312}kachchin.h na ki.nchid.h bharate kumaare priyadarshane . \EN{201601334}shatrughne vaa mahaasattve maatR^INaaM vaa mamaashubham.h .. \SC.. \EN{201601412}atoshhayan.h mahaaraajamakurvan.h vaa piturvachaH . \EN{201601434}muhuurtamapi nechchheyaM jiivituM kupite nR^ipe .. \SC.. \EN{201601512}yatomuulaM naraH pashyet.h praadurbhaavamihaatmanaH . \EN{201601534}kathaM tasmin.h na varteta pratyakshe sati daivate .. \SC.. \EN{201601612}kachchit.h te parushhaM ki.nchid.h abhimaanaat.h pitaa mama . \EN{201601634}ukto bhavatyaa kopena yatraasya lulitaM manaH .. \SC.. \EN{201601712}etad.h aachakshva me devi tattvena paripR^ichchhataH . \EN{201601734}kimnimittamapuurvo.ayaM vikaaro manujaadhipe .. \SC.. \EN{201601812}ahaM hi vachanaad.h raaGYaH pateyamapi paavake . \EN{201601834}bhakshayeyaM vishhaM tiikshNaM majjeyamapi chaarNave . \EN{201601856}niyukto guruNaa pitraa nR^ipeNa cha hitena cha .. \SC.. (iti)\medskip\hrule\medskip % \EN{201601912}tad.h bruuhi vachanaM devi raaGYo yad.h abhikaa.nkshitam.h . \EN{201601934}karishhye pratijaane cha raamo dvirnaabhibhaashhate .. \SC.. \EN{201602012}tamaarjavasamaayuktamanaaryaa satyavaadinam.h . \EN{201602034}uvaacha raamaM kaikeyii vachanaM bhR^ishadaaruNam.h .. \SC.. \EN{201602112}puraa devaasure yuddhe pitraa te mama raaghava . \EN{201602134}rakshitena varau dattau sashalyena mahaaraNe .. \SC.. \EN{201602212}tatra me yaachito raajaa bharatasyaabhishhechanam.h . \EN{201602234}gamanaM daNDakaaraNye tava chaadyaiva raaghava .. \SC.. \EN{201602312}yadi satyapratiGYaM tvaM pitaraM kartumichchhasi . \EN{201602334}aatmaanaM cha narareshhTha mama vaakyamidaM shR^iNu .. \SC.. \EN{201602412}sa nideshe pitustishhTha yathaa tena pratishrutam.h . \EN{201602434}tvayaa.araNyaM praveshhTavyaM nava varshhaaNi paJNcha cha .. \SC.. \EN{201602512}sapta sapta cha varshhaaNi daNDakaaraNyamaashritaH . \EN{201602534}abhishhekamimaM tyaktvaa jaTaachiiradharo vasa .. \SC.. \EN{201602612}bharataH kosalapure prashaastu vasudhaamimaam.h . \EN{201602634}naanaaratnasamaakiirNa.nsavaajirathakuJNjaraam.h .. \SC.. \EN{201602712}tad.h apriyamamitraghno vachanaM maraNopamam.h . \EN{201602734}shrutvaa na vivyathe raamaH kaikeyiiM chedamabraviit.h .. \SC.. \EN{201602812}evamastu gamishhyaami vanaM vastumahaM tvataH . \EN{201602834}jaTaachiiradharo raaGYaH pratiGYaamanupaalayan.h .. \SC.. \EN{201602912}idaM tu GYaatumichchhaami kimarthaM maaM mahiipatiH . \EN{201602934}naabhinandati durdharshho yathaapuramari.ndamaH .. \SC.. \EN{201603012}manyurna cha tvayaa kaaryo devi bruuhi tavaagrataH . \EN{201603034}yaasyaami bhava supriitaa vanaM chiirajaTaadharaH .. \SC.. \EN{201603112}hitena guruNaa pitraa kR^itaGYena nR^ipeNa cha . \EN{201603134}niyujyamaano vishrabdhaM kiM na kuryaad.h ahaM priyam.h .. \SC.. \EN{201603212}aliikaM maanasaM tvekaM hR^idayaM dahati iva me . \EN{201603234}svayaM yan.h naaha maaM raajaa bharatasyaabhishhechanam.h .. \SC.. \EN{201603312}ahaM hi siitaaM raajyaM cha praaNaan.h ishhTaan.h dhanaani cha . \EN{201603334}hR^ishhTo bhraatre svayaM dadyaaM bharataayaaprachoditaH .. \SC.. \EN{201603412}kiM punarmanujendreNa svayaM pitraa prachoditaH . \EN{201603434}tava cha priyakaamaarthaM pratiGYaamanupaalayan.h .. \SC.. \EN{201603512}tad.h aashvaasaya hi imaM tvaM kiM nvidaM yan.h mahiipatiH . \EN{201603534}vasudhaa.a.asaktanayano mandamashruuNi muJNchati .. \SC.. \EN{201603612}gachchhantu chaivaanayituM duutaaH shiighrajavairhayaiH . \EN{201603634}bharataM maatulakulaad.h adyaiva nR^ipashaasanaat.h .. \SC.. \EN{201603712}daNDakaaraNyameshho.ahamito gachchhaami sattvaraH . \EN{201603734}avichaarya piturvaakyaM samaavastuM chaturdasha .. \SC.. \EN{201603812}saa hR^ishhTaa tasya tadvaakyaM shrutvaa raamasya kaikayii . \EN{201603834}prasthaanaM shraddadhaanaa hi tvarayaamaasa raaghavam.h .. \SC.. \EN{201603912}evaM bhavatu yaasyanti duutaaH shiighrajavairhayaiH . \EN{201603934}bharataM maatulakulaad.h upaavartayituM naraaH .. \SC.. \EN{201604012}tava tvahaM kshamaM manye notsukasya vilaMbanam.h . \EN{201604034}raama tasmaad.h itaH shiighraM vanaM tvaM gantumarhasi .. \SC.. \EN{201604112}vriiDaa.anvitaH svayaM yachcha nR^ipastvaaM naabhibhaashhate . \EN{201604134}naitat.h ki.nchin.h narashreshhTha manyureshho.apaniiyataam.h .. \SC.. \EN{201604212}yaavat.h tvaM na vanaM yaataH puraad.h asmaad.h abhitvaran.h . \EN{201604234}pitaa taavan.h na te raama snaasyate bhokshyate api vaa .. \SC.. \EN{201604312}dhik.h kashhTamiti niHshvasya raajaa shokapariplutaH . \EN{201604334}muurchhito nyapatat.h tasmin.h parya.nke hemabhuushhite .. \SC.. \EN{201604412}raamo.apyutthaapya raajaanaM kaikeyyaa.abhiprachoditaH . \EN{201604434}kashayevaahato vaajii vanaM gantuM kR^itatvaraH .. \SC.. \EN{201604512}tad.h apriyamanaaryaayaa vachanaM daaruNodaram.h . \EN{201604534}shrutvaa gatavyatho raamaH kaikeyiiM vaakyamabraviit.h .. \SC.. \EN{201604612}naahamarthaparo devi lokamaavastuM utsahe . \EN{201604634}viddhi maaM R^ishhibhistulyaM kevalaM dharmamaasthitam.h .. \SC.. \EN{201604712}yad.h atrabhavataH ki.nchit.h shakyaM kartuM priyaM mayaa . \EN{201604734}praaNaan.h api parityajya sarvathaa kR^itameva tat.h .. \SC.. \EN{201604812}na hyato dharmacharaNaM ki.nchid.h asti mahattaram.h . \EN{201604834}yathaa pitari shushruushhaa tasya vaa vachanakriyaa .. \SC.. \EN{201604912}anukto.apyatrabhavataa bhavatyaa vachanaad.h aham.h . \EN{201604934}vane vatsyaami vijane varshhaaNi iha chaturdasha .. \SC.. \EN{201605012}na nuunaM mayi kaikeyi ki.nchid.h aasha.nsase guNam.h . \EN{201605034}yad.h raajaanamavochastvaM mameshvarataraa satii .. \SC.. \EN{201605112}yaavan.h maataramaapR^ichchhe siitaaM chaanunayaamyaham.h . \EN{201605134}tato.adyaiva gamishhyaami daNDakaanaaM mahadvanam.h .. \SC.. \EN{201605212}bharataH paalayed.h raajyaM shushruushhechcha pituryathaa . \EN{201605234}tahaa bhavatyaa kartavyaM sa hi dharmaH sanaatanaH .. \SC.. \EN{201605312}sa raamasya vachaH shrutvaa bhR^ishaM duHkhahataH pitaa . \EN{201605334}shokaad.h ashaknuvan.h baashhpaM praruroda mahaasvanam.h .. \SC.. \EN{201605412}vanditvaa charaNau raamo visa.nGYasya pitustadaa . \EN{201605434}kaikeyyaashchaapyanaaryaayaa nishhpapaata mahaadyutiH .. \SC.. \EN{201605512}sa raamaH pitaraM kR^itvaa kaikeyiiM cha pradakshiNam.h . \EN{201605534}nishhkramyaantaHpuraat.h tasmaat.h svaM dadarsha suhR^ijjanam.h .. \SC.. \EN{201605612}taM baashhpaparipuurNaakshaH pR^ishhThato.anujagaama ha . \EN{201605634}lakshmaNaH paramakruddhaH sumitraanandavardhanaH .. \SC.. \EN{201605712}aabhishhechanikaM bhaaNDaM kR^itvaa raamaH pradakshiNam.h . \EN{201605734}shanairjagaama saapeksho dR^ishhTiM tatraavichaalayan.h .. \SC.. \EN{201605812}na chaasya mahatiiM lakshmiiM raajyanaasho.apakarshhati . \EN{201605834}lokakaantasya kaantatvaM shiitarashmeriva kshapaa .. \SC.. \EN{201605912}na vanaM gantukaamasya tyajatashcha vasu.ndharaam.h . \EN{201605934}sarvalokaatigasyeva lakshyate chittavikriyaa . \EN{201606012}dhaarayan.h manasaa duHkhamindriyaaNi nigR^ihya cha . \EN{201606034}praviveshaatmavaan.h veshma maaturapriyasha.nsivaan.h .. \SC.. \EN{201606101}pravishya veshmaatibhR^ishaM mudaa.anvitaM pravishya veshmaatibhR^ishaM mudaa.anvitam.h . \hash \EN{201606102}samiikshya taaM chaarthavipattimaagataaM samiikshya taaM chaarthavipattimaagataam.h . \hash \EN{201606103}na chaiva raamo.atra jagaama vikriyaaM na chaiva raamo.atra jagaama vikriyaam.h . \hash \EN{201606104}suhR^ijjanasyaatmavipattisha.nkayaa suhR^ijjanasyaatmavipattisha.nkayaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{201700112}raamastu bhR^ishamaayasto niHshvasann.h iva kuJNjaraH . \EN{201700134}jagaama sahito bhraatraa maaturantaHpuraM vashii .. \SC.. \EN{201700212}so.apashyat.h purushhaM tatra vR^iddhaM paramapuujitam.h . \EN{201700234}upavishhTaM gR^ihadvaari tishhThatashchaaparaan.h bahuun.h .. \SC.. \EN{201700312}pravishya prathamaaM kakshyaaM dvitiiyaayaaM dadarsha saH . \EN{201700334}braahmaNaan.h vedasaMpannaan.h vR^iddhaan.h raaGYaa.abhisatkR^itaan.h .. \SC.. \EN{201700412}praNamya raamastaan.h vR^iddhaa.nstR^itiiyaayaaM dadarsha saH . \EN{201700434}striyo vR^iddhaashcha baalaashcha dvaararakshaNatatparaaH .. \SC.. \EN{201700512}vardhayitvaa prahR^ishhTaastaaH pravishya cha gR^ihaM striyaH . \EN{201700534}nyavedayanta tvaritaa raama maatuH priyaM tadaa .. \SC.. \EN{201700612}kausalyaa.api tadaa devii raatriM sthitvaa samaahitaa . \EN{201700634}prabhaate tvakarot.h puujaaM vishhNoH putrahitaishhiNii .. \SC.. \EN{201700712}saa kshaumavasanaa hR^ishhTaa nityaM vrataparaayaNaa . \EN{201700734}agniM juhoti sma tadaa mantravat.h kR^itama.ngalaa .. \SC.. \EN{201700812}pravishya cha tadaa raamo maaturantaHpuraM shubham.h . \EN{201700834}dadarsha maataraM tatra haavayantiiM hutaashanam.h .. \SC.. \EN{201700912}saa chirasyaatmajaM dR^ishhTvaa maatR^inandanamaagatam.h . \EN{201700934}abhichakraama sa.nhR^ishhTaa kishoraM vaDavaa yathaa .. \SC.. \EN{201701012}taM uvaacha duraadharshhaM raaghavaM sutamaatmanaH . \EN{201701034}kausalyaa putravaatsalyaad.h idaM priyahitaM vachaH .. \SC.. \EN{201701112}vR^iddhaanaaM dharmashiilaanaaM raajarshhiiNaaM mahaatmanaam.h . \EN{201701134}praapnuhyaayushcha kiirtiM cha dharmaM chopahitaM kule .. \SC.. \EN{201701212}satyapratiGYaM pitaraM raajaanaM pashya raaghava . \EN{201701234}adyaiva hi tvaaM dharmaatmaa yauvaraajye abhishhekshyati .. \SC.. \EN{201701312}maataraM raaghavaH ki.nchit.h prasaaryaaJNjalimabraviit.h . \EN{201701334}sa svabhaavaviniitashcha gauravaachcha tadaa.a.anataH .. \SC.. \EN{201701412}devi nuunaM na jaaniishhe mahadbhayaM upasthitam.h . \EN{201701434}idaM tava cha duHkhaaya vaidehyaa lakshmaNasya cha .. \SC.. \EN{201701512}chaturdasha hi varshhaaNi vatsyaami vijane vane . \EN{201701534}madhumuulaphalairjiivan.h hitvaa munivad.h aamishham.h .. \SC.. \EN{201701612}bharataaya mahaaraajo yauvaraajyaM prayachchhati . \EN{201701634}maaM punardaNDakaaraNyaM vivaasayati taapasam.h .. \SC.. \EN{201701712}taamaduHkhochitaaM dR^ishhTvaa patitaaM kadaliimiva . \EN{201701734}raamastu utthaapayaamaasa maataraM gatachetasam.h .. \SC.. \EN{201701812}upaavR^ityotthitaaM diinaaM vaDavaamiva vaahitaam.h . \EN{201701834}paa.nshuguNThitasarvaagniiM vimamarsha cha paaNinaa .. \SC.. \EN{201701912}saa raaghavaM upaasiinamasukhaartaa sukhochitaa . \EN{201701934}uvaacha purushhavyaaghraM upashR^iNvati lakshmaNe .. \SC.. \EN{201702012}yadi putra na jaayethaa mama shokaaya raaghava . \EN{201702034}na sma duHkhamato bhuuyaH pashyeyamahamaprajaa .. \SC.. \EN{201702112}ekaiva hi vandhyaayaaH shoko bhavati maanavaH . \EN{201702134}aprajaa.asmi iti sa.ntaapo na hyanyaH putra vidyate .. \SC.. \EN{201702212}na dR^ishhTapuurvaM kalyaaNaM sukhaM vaa patipaurushhe . \EN{201702234}api putre vipashyeyamiti raamaasthitaM mayaa .. \SC.. \EN{201702312}saa bahuunyamanoGYaani vaakyaani hR^idayachchhidaam.h . \EN{201702334}ahaM shroshhye sapatniinaamavaraaNaaM varaa satii . \EN{201702356}ato duHkhataraM kiM nu pramadaanaaM bhavishhyati .. \SC.. \EN{201702412}tvayi sa.nnihite apyevamahamaasaM niraakR^itaa . \EN{201702434}kiM punaH proshhite taata dhruvaM maraNameva me .. \SC.. \EN{201702512}yo hi maaM sevate kashchid.h athavaa.apyanuvartate . \EN{201702534}kaikeyyaaH putramanviikshya sa jano naabhibhaashhate .. \SC.. \EN{201702612}dasha sapta cha varshhaaNi tava jaatasya raaghava . \EN{201702634}atiitaani prakaa.nkshantyaa mayaa duHkhaparikshayam.h .. \SC.. \EN{201702712}upavaasaishcha yogaishcha bahubhishcha parishramaiH . \EN{201702734}duHkhaM saMvardhito moghaM tvaM hi durgatayaa mayaa .. \SC.. \EN{201702812}sthiraM tu hR^idayaM manye mamedaM yan.h na diiryate . \EN{201702834}praavR^ishhi iva mahaanadyaaH spR^ishhTaM kuulaM navaaMbhasaa .. \SC.. \EN{201702901}mamaiva nuunaM maraNaM na vidyate mamaiva nuunaM maraNaM na vidyate . \hash \EN{201702902}na chaavakaasho.asti yamakshaye mama na chaavakaasho.asti yamakshaye mama . \hash \EN{201702903}yad.h antako.adyaiva na maaM jihiirshhati yad.h antako.adyaiva na maaM jihiirshhati . \hash \EN{201702904}prasahya si.nho rudatiiM mR^igiimiva prasahya si.nho rudatiiM mR^igiimiva .. \SC.. \hash \EN{201703001}sthiraM hi nuunaM hR^idayaM mamaayasaM sthiraM hi nuunaM hR^idayaM mamaayasam.h . \hash \EN{201703002}na bhidyate yad.h bhuvi naavadiiryate na bhidyate yad.h bhuvi naavadiiryate . \hash \EN{201703003}anena duHkhena cha dehamarpitamanena duHkhena cha dehamarpitam.h . \hash \EN{201703004}dhruvaM hyakaale maraNaM na vidyate dhruvaM hyakaale maraNaM na vidyate .. \SC.. \hash \EN{201703101}idaM tu duHkhaM yad.h anarthakaani me idaM tu duHkhaM yad.h anarthakaani . \hash \EN{201703102}vrataani daanaani cha sa.nyamaashcha hi vrataani daanaani cha sa.nyamaashcha hi . \hash \EN{201703103}tapashcha taptaM yad.h apatyakaaraNaat.h tapashcha taptaM yad.h apatyakaaraNaat.h . \hash \EN{201703104}sunishhphalaM biijamivoptaM uushhare sunishhphalaM biijamivoptaM uushhare .. \SC.. \hash \EN{201703201}yadi hyakaale maraNaM svayechchhayaa yadi hyakaale maraNaM svayechchhayaa . \hash \EN{201703202}labheta kashchid.h guruduHkhakarshitaH labheta kashchid.h guru duHkha karshitaH . \hash \EN{201703203}gataa.ahamadyaiva pareta sa.nsadaM gataa.ahamadyaiva pareta sa.nsadam.h . \hash \EN{201703204}vinaa tvayaa dhenurivaatmajena vai vinaa tvayaa dhenurivaatmajena vai .. \SC.. \hash \EN{201703312}bhR^ishamasukhamamarshhitaa tadaa bahu vilalaapa samiikshya raaghavam.h .. \SC.. \EN{201703334}vyasanaM upanishaamya saa mahat.h sutamiva baddhamavekshya kimnarii .. \SC.. (iti)\medskip\hrule\medskip % \EN{201800112}tathaa tu vilapantiiM taaM kausalyaaM raamamaataram.h . \EN{201800134}uvaacha lakshmaNo diinastat.h kaalasadR^ishaM vachaH .. \SC.. \EN{201800212}na rochate mamaapyetad.h aarye yad.h raaghavo vanam.h . \EN{201800234}tyaktvaa raajyashriyaM gachchhet.h striyaa vaakyavashaM gataH .. \SC.. \EN{201800312}vipariitashcha vR^iddhashcha vishhayaishcha pradharshhitaH . \EN{201800334}nR^ipaH kimiva na bruuyaachchodyamaanaH samanmathaH .. \SC.. \EN{201800412}naasyaaparaadhaM pashyaami naapi doshhaM tathaa vidham.h . \EN{201800434}yena nirvaasyate raashhTraad.h vanavaasaaya raaghavaH .. \SC.. \EN{201800512}na taM pashyaamyahaM loke parokshamapi yo naraH . \EN{201800534}amitro.api nirasto.api yo.asya doshhaM udaaharet.h .. \SC.. \EN{201800612}devakalpaM R^ijuM daantaM ripuuNaamapi vatsalam.h . \EN{201800634}avekshamaaNaH ko dharmaM tyajet.h putramakaaraNaat.h .. \SC.. \EN{201800712}tad.h idaM vachanaM raaGYaH punarbaalyaM upeyushhaH . \EN{201800734}putraH ko hR^idaye kuryaad.h raajavR^ittamanusmaran.h .. \SC.. \EN{201800812}yaavad.h eva na jaanaati kashchid.h arthamimaM naraH . \EN{201800834}taavad.h eva mayaa saadhamaatmasthaM kuru shaasanam.h .. \SC.. \EN{201800912}mayaa paarshve sadhanushhaa tava guptasya raaghava . \EN{201800934}kaH samartho.adhikaM kartuM kR^itaantasyeva tishhThataH .. \SC.. \EN{201801012}nirmanushhyaamimaaM sarvaamayodhyaaM manujaR^ishhabha . \EN{201801034}karishhyaami sharaistiikshNairyadi sthaasyati vipriye .. \SC.. \EN{201801112}bharatasyaatha pakshyo vaa yo vaa.asya hitamichchhati . \EN{201801134}sarvaan.h etaan.h vadhishhyaami mR^idurhi paribhuuyate .. \SC.. \EN{201801212}tvayaa chaiva mayaa chaiva kR^itvaa vairamanuttamam.h . \EN{201801234}kasya shaktiH shriyaM daatuM bharataayaarishaasana .. \SC.. \EN{201801312}anurakto.asmi bhaavena bhraataraM devi tattvataH . \EN{201801334}satyena dhanushhaa chaiva datteneshhTena te shape .. \SC.. \EN{201801412}diiptamagnimaraNyaM vaa yadi raamaH pravekshyate . \EN{201801434}pravishhTaM tatra maaM devi tvaM puurvamavadhaaraya .. \SC.. \EN{201801512}haraami viiryaad.h duHkhaM te tamaH suuryaivoditaH . \EN{201801534}devii pashyatu me viiryaM raaghavashchaiva pashyatu .. \SC.. \EN{201801612}etat.h tu vachanaM shrutvaa lakshmaNasya mahaatmanaH . \EN{201801634}uvaacha raamaM kausalyaa rudantii shokalaalasaa .. \SC.. \EN{201801712}bhraatuste vadataH putra lakshmaNasya shrutaM tvayaa . \EN{201801734}yad.h atraanantaraM tat.h tvaM kurushhva yadi rochate .. \SC.. \EN{201801812}na chaadharmyaM vachaH shrutvaa sapatnyaa mama bhaashhitam.h . \EN{201801834}vihaaya shokasa.ntaptaaM gantumarhasi maamitaH .. \SC.. \EN{201801912}dharmaGYa yadi dharmishhTho dharmaM charitumichchhasi . \EN{201801934}shushruushha maamihasthastvaM chara dharmamanuttamam.h .. \SC.. \EN{201802012}shushruushhurjananiiM putra svagR^ihe niyato vasan.h . \EN{201802034}pareNa tapasaa yuktaH kaashyapastridivaM gataH .. \SC.. \EN{201802112}yathaiva raajaa puujyaste gauraveNa tathaa hyaham.h . \EN{201802134}tvaaM naahamanujaanaami na gantavyamito vanam.h .. \SC.. \EN{201802212}tvadviyogaan.h na me kaaryaM jiivitena sukhena vaa . \EN{201802234}tvayaa saha mama shreyastR^iNaanaamapi bhakshaNam.h .. \SC.. \EN{201802312}yadi tvaM yaasyasi vanaM tyaktvaa maaM shokalaalasaam.h . \EN{201802334}ahaM praayamihaasishhye na hi shakshyaami jiivitum.h .. \SC.. \EN{201802412}tatastvaM praapsyase putra nirayaM lokavishrutam.h . \EN{201802434}brahmahatyaamivaadharmaat.h samudraH saritaaM patiH .. \SC.. \EN{201802512}vilapantiiM tathaa diinaaM kausalyaaM jananiiM tataH . \EN{201802534}uvaacha raamo dharmaatmaa vachanaM dharmasa.nhitam.h .. \SC.. \EN{201802612}naasti shaktiH piturvaakyaM samatikramituM mama . \EN{201802634}prasaadaye tvaaM shirasaa gantumichchhaamyahaM vanam.h .. \SC.. \EN{201802712}R^ishhiNaa cha piturvaakyaM kurvataa vratachaariNaa . \EN{201802734}gaurhataa jaanataa dharmaM kaNDunaa.api vipashchitaa . \EN{201802812}asmaakaM cha kule puurvaM sagarasyaaGYayaa pituH . \EN{201802834}khanadbhiH saagarairbhuutimavaaptaH sumahaan.h vadhaH .. \SC.. \EN{201802912}jaamadagnyena raameNa reNukaa jananii svayam.h . \EN{201802934}kR^ittaa parashunaa.araNye piturvachanakaariNaa .. \SC.. \EN{201803012}na khalvetan.h mayaikena kriyate pitR^ishaasanam.h . \EN{201803034}puurvairayamabhipreto gato maargo.anugamyate .. \SC.. \EN{201803112}tad.h etat.h tu mayaa kaaryaM kriyate bhuvi naanyathaa . \EN{201803134}piturhi vachanaM kurvan.h na kashchin.h naama hiiyate .. \SC.. \EN{201803212}taamevaM uktvaa jananiiM lakshmaNaM punarabraviit.h . \EN{201803234}tava lakshmaNa jaanaami mayi snehamanuttamam.h . \EN{201803256}abhipraayamaviGYaaya satyasya cha shamasya cha .. \SC.. \EN{201803312}dharmo hi paramo loke dharme satyaM pratishhThitam.h . \EN{201803334}dharmasa.nshritametachcha piturvachanaM uttamam.h .. \SC.. \EN{201803412}sa.nshrutya cha piturvaakyaM maaturvaa braahmaNasya vaa . \EN{201803434}na kartavyaM vR^ithaa viira dharmamaashritya tishhThataa .. \SC.. \EN{201803512}so.ahaM na shakshyaami piturniyogamativartitum.h . \EN{201803534}piturhi vachanaad.h viira kaikeyyaa.ahaM prachoditaH .. \SC.. \EN{201803612}tad.h enaaM visR^ijaanaaryaaM kshatradharmaashritaaM matim.h . \EN{201803634}dharmamaashraya maa taikshNyaM madbuddhiranugamyataam.h .. \SC.. \EN{201803712}tamevaM uktvaa sauhaardaad.h bhraataraM lakshmaNaagrajaH . \EN{201803734}uvaacha bhuuyaH kausalyaaM praaJNjaliH shirasaa.a.anataH .. \SC.. \EN{201803812}anumanyasva maaM devi gamishhyantamito vanam.h . \EN{201803834}shaapitaa.asi mama praaNaiH kuru svastyayanaani me . \EN{201803856}tiirNapratiGYashcha vanaat.h punareshhyaamyahaM puriim.h .. \SC.. \EN{201803901}yasho hyahaM kevalaraajyakaaraNaan.h yasho hyahaM kevalaraajyakaaraNaan.h . \hash \EN{201803902}na pR^ishhThataH kartumalaM mahodayaM na pR^ishhThataH kartumalaM mahodayam.h . \hash \EN{201803903}adiirghakaale na tu devi jiivite adiirghakaale na tu devi jiivite . \hash \EN{201803904}vR^iNe avaraamadya mahiimadharmataH vR^iNe avaraamadya mahiimadharmataH . \hash \EN{201804012}prasaadayan.h naravR^ishhabhaH sa maataraM paraakramaajjigamishhureva daNDakaan.h . \EN{201804034}athaanujaM bhR^ishamanushaasya darshanaM chakaara taaM hR^idi jananiiM pradakshiNam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{201900112}atha taM vyathayaa diinaM savisheshhamamarshhitam.h . \EN{201900134}shvasantamiva naagendraM roshhavisphaaritaikshaNam.h .. \SC.. \EN{021900212}aasadya raamaH saumitriM suhR^idaM bhraataraM priyam.h . \EN{201900234}uvaachedaM sa dhairyeNa dhaarayan.h sattvamaatmavaan.h .. \SC.. \EN{201900312}saumitre yo.abhishhekaarthe mama saMbhaarasaMbhramaH . \EN{201900334}abhishhekanivR^ittyarthe so.astu saMbhaarasaMbhramaH .. \SC.. \EN{201900412}yasyaa madabhishhekaarthaM maanasaM paritapyate . \EN{201900434}maataa naH saa yathaa na syaat.h savisha.nkaa tathaa kuru .. \SC.. \EN{201900512}tasyaaH sha.nkaamayaM duHkhaM muhuurtamapi notsahe . \EN{201900534}manasi pratisa.njaataM saumitre ahaM upekshitum.h .. \SC.. \EN{201900612}na buddhipuurvaM naabuddhaM smaraami iha kadaachana . \EN{201900634}maatR^INaaM vaa piturvaahaM kR^itamalpaM cha vipriyam.h .. \SC.. \EN{201900712}satyaH satyaabhisa.ndhashcha nityaM satyaparaakramaH . \EN{201900734}paralokabhayaad.h bhiito nirbhayo.astu pitaa mama .. \SC.. \EN{201900812}tasyaapi hi bhaved.h asmin.h karmaNyapratisa.nhR^ite . \EN{201900834}satyaM neti manastaapastasya taapastapechcha maam.h .. \SC.. \EN{201900912}abhishhekavidhaanaM tu tasmaat.h sa.nhR^itya lakshmaNa . \EN{201900934}anvag.h evaahamichchhaami vanaM gantumitaH punaH .. \SC.. \EN{201901012}mama pravraajanaad.h adya kR^itakR^ityaa nR^ipaatmajaa . \EN{201901034}sutaM bharatamavyagramabhishhechayitaa tataH .. \SC.. \EN{201901112}mayi chiiraajinadhare jaTaamaNDaladhaariNi . \EN{201901134}gate araNyaM cha kaikeyyaa bhavishhyati manaHsukham.h .. \SC.. \EN{201901212}buddhiH praNiitaa yeneyaM manashcha susamaahitam.h . \EN{201901234}tat.h tu naarhaami sa.nkleshhTuM pravrajishhyaami maachiram.h .. \SC.. \EN{201901312}kR^itaantastveva saumitre drashhTavyo matpravaasane . \EN{201901334}raajyasya cha vitiirNasya punareva nivartane .. \SC.. \EN{201901412}kaikeyyaaH pratipattirhi kathaM syaan.h mama piiDane . \EN{201901434}yadi bhaavo na daivo.ayaM kR^itaantavihito bhavet.h .. \SC.. \EN{201901512}jaanaasi hi yathaa saumya na maatR^ishhu mamaantaram.h . \EN{201901534}bhuutapuurvaM visheshho vaa tasyaa mayi sute api vaa .. \SC.. \EN{201901612}so.abhishhekanivR^ittyarthaiH pravaasaarthaishcha durvachaiH . \EN{201901634}ugrairvaakyairahaM tasyaa naanyad.h daivaat.h samarthaye .. \SC.. \EN{201901712}kathaM prakR^itisaMpannaa raajaputrii tathaa.aguNaa . \EN{201901734}bruuyaat.h saa praakR^iteva strii matpiiDaaM bhartR^isa.nnidhau .. \SC.. \EN{201901812}yad.h achintyaM tu tad.h daivaM bhuuteshhvapi na hanyate . \EN{201901834}vyaktaM mayi cha tasyaaM cha patito hi viparyayaH .. \SC.. \EN{201901912}kashchid.h daivena saumitre yoddhuM utsahate pumaan.h . \EN{201901934}yasya na grahaNaM ki.nchit.h karmaNo.anyatra dR^ishyate .. \SC.. \EN{201902012}sukhaduHkhe bhayakrodhau laabhaalaabhau bhavaabhavau . \EN{201902034}yasya ki.nchit.h tathaa bhuutaM nanu daivasya karma tat.h .. \SC.. \EN{201902112}vyaahate apyabhishheke me paritaapo na vidyate . \EN{201902134}tasmaad.h aparitaapaH sa.nstvamapyanuvidhaaya maam.h . \EN{201902156}pratisa.nhaaraya kshipramaabhishhechanikiiM kriyaam.h .. \SC.. \EN{201902201}na lakshmaNaasmin.h mama raajyavighne na lakshmaNaasmin.h mama raajyavighne . \hash \EN{201902202}maataa yaviiyasyatisha.nkaniiyaa maataa yaviiyasyatisha.nkaniiyaa . \hash \EN{201902203}daivaabhipannaa hi vadantyanishhTaM daivaabhipannaa hi vadantyanishhTam.h . \hash \EN{201902204}jaanaasi daivaM cha tathaa prabhaavaM jaanaasi daivaM cha tathaa prabhaavam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202000112}iti bruvati raame tu lakshmaNo.adhaHshiraa muhuH . \EN{202000134}shrutvaa madhyaM jagaameva manasaa duHkhaharshhayoH .. \SC.. \EN{202000212}tadaa tu baddhvaa bhrukuTiiM bhruvormadhye naraR^ishhabha . \EN{202000234}nishashvaasa mahaasarpo bilasyaiva roshhitaH .. \SC.. \EN{202000312}tasya dushhprativiikshyaM tad.h bhrukuTiisahitaM tadaa . \EN{202000334}babhau kruddhasya si.nhasya mukhasya sadR^ishaM mukham.h .. \SC.. \EN{202000412}agrahastaM vidhunva.nstu hastii hastamivaatmanaH . \EN{202000434}tiryag.h uurdhvaM shariire cha paatayitvaa shirodharaam.h .. \SC.. \EN{202000512}agraakshNaa viikshamaaNastu tiryag.h bhraataramabraviit.h . \EN{202000534}asthaane saMbhramo yasya jaato vai sumahaan.h ayam.h .. \SC.. \EN{202000612}dharmadoshhaprasa.ngena lokasyaanatisha.nkayaa . \EN{202000634}kathaM hyetad.h asaMbhraantastvadvidho vaktumarhati .. \SC.. \EN{202000712}yathaa daivamashauNDiiraM shauNDiiraH kshatriyaR^ishhabhaH . \EN{202000734}kiM naama kR^ipaNaM daivamashaktamabhisha.nsati .. \SC.. \EN{202000812}paapayostu kathaM naama tayoH sha.nkaa na vidyate . \EN{202000834}santi dharmopadhaaH shlakshNaa dharmaatman.h kiM na budhyase .. \SC.. \EN{202000912}lokavidvishhTamaarabdhaM tvadanyasyaabhishhechanam.h . \EN{202000934}yeneyamaagataa dvaidhaM tava buddhirmahiipate . \EN{202000956}sa hi dharmo mama dveshhyaH prasa.ngaad.h yasya muhyasi .. \SC.. \EN{202001012}yadyapi pratipattiste daivii chaapi tayormatam.h . \EN{202001034}tathaa.apyupekshaNiiyaM te na me tad.h api rochate .. \SC.. \EN{202001112}viklavo viiryahiino yaH sa daivamanuvartate . \EN{202001134}viiraaH saMbhaavitaatmaano na daivaM paryupaasate .. \SC.. \EN{202001212}daivaM purushhakaareNa yaH samarthaH prabaadhitum.h . \EN{202001234}na daivena vipannaarthaH purushhaH so.avasiidati .. \SC.. \EN{202001312}drakshyanti tvadya daivasya paurushhaM purushhasya cha . \EN{202001334}daivamaanushhayoradya vyaktaa vyaktirbhavishhyati .. \SC..( \hash ) \EN{202001412}adya matpaurushhahataM daivaM drakshyanti vai janaaH . \EN{202001434}yad.h daivaad.h aahataM te adya dR^ishhTaM raajyaabhishhechanam.h .. \SC.. \EN{202001512}atya.nkushamivoddaamaM gajaM madabaloddhatam.h . \EN{202001534}pradhaavitamahaM daivaM paurushheNa nivartaye .. \SC.. \EN{202001612}lokapaalaaH samastaaste naadya raamaabhishhechanam.h . \EN{202001634}na cha kR^itsnaastrayo lokaa vihanyuH kiM punaH pitaa .. \SC.. \EN{202001712}yairvivaasastavaaraNye mitho raajan.h samarthitaH . \EN{202001734}araNye tu vivatsyanti chaturdashasamaastathaa .. \SC.. \EN{202001812}ahaM tadaa.a.ashaaM chhetsyaami pitustasyaashcha yaa tava . \EN{202001834}abhishhekavighaatena putraraajyaaya vartate .. \SC.. \EN{202001912}madbalena viruddhaaya na syaad.h daivabalaM tathaa . \EN{202001934}prabhavishhyati duHkhaaya yathograM paurushhaM mama .. \SC.. \EN{202002012}uurdhvaM varshhasahasraante prajaapaalyamanantaram.h . \EN{202002034}aaryaputraaH karishhyanti vanavaasaM gate tvayi .. \SC.. \EN{202002112}puurvaraajarshhivR^ittyaa hi vanavaaso vidhiiyate . \EN{202002134}prajaa nikshipya putreshhu putravat.h paripaalane .. \SC.. \EN{202002212}sa ched.h raajanyanekaagre raajyavibhramasha.nkayaa . \EN{202002234}naivamichchhasi dharmaatman.h raajyaM raama tvamaatmani .. \SC.. \EN{202002312}pratijaane cha te viira maa bhuuvaM viiralokabhaak.h . \EN{202002334}raajyaM cha tava raksheyamahaM veleva saagaram.h .. \SC.. \EN{202002412}ma.ngalairabhishhiJNchasva tatra tvaM vyaapR^ito bhava . \EN{202002434}ahameko mahiipaalaan.h alaM vaarayituM balaat.h .. \SC.. \EN{202002512}na shobhaarthaavimau baahuu na dhanurbhuushhaNaaya me . \EN{202002534}naasiraabandhanaarthaaya na sharaaH staMbhahetavaH .. \SC..(?) \EN{202002612}amitradamanaarthaM me sarvametachchatushhTayam.h . \EN{202002634}na chaahaM kaamaye atyarthaM yaH syaat.h shatrurmato mama .. \SC.. \EN{202002712}asinaa tiikshNadhaareNa vidyuchchalitavarchasaa . \EN{202002734}pragR^ihiitena vai shatruM vajriNaM vaa na kalpaye .. \SC.. \EN{202002812}khaDganishhpeshhanishhpishhTairgahanaa dushcharaa cha me . \EN{202002834}hastyashvanarahastaurushirobhirbhavitaa mahii .. \SC..(pd) \EN{202002912}khaDgadhaaraa hataa me adya diipyamaanevaadrayaH . \EN{202002934}patishhyanti dvipaa bhuumau megheva savidyutaH .. \SC.. \EN{202003012}baddhagodhaa.a.ngulitraaNe pragR^ihiitasharaasane . \EN{202003034}kathaM purushhamaanii syaat.h purushhaaNaaM mayi sthite .. \SC.. \EN{202003112}bahubhishchaikamatyasyann.h ekena cha bahuun.h janaan.h . \EN{202003134}viniyokshyaamyahaM baaNaan.h nR^ivaajigajamarmasu .. \SC.. \EN{202003212}adya me astraprabhaavasya prabhaavaH prabhavishhyati . \EN{202003234}raaGYashchaaprabhutaaM kartuM prabhutvaM cha tava prabho .. \SC.. \EN{202003312}adya chandanasaarasya keyuuraamokshaNasya cha . \EN{202003334}vasuunaaM cha vimokshasya suhR^idaaM paalanasya cha .. \SC.. \EN{202003412}anuruupaavimau baahuu raama karma karishhyataH . \EN{202003434}abhishhechanavighnasya kartR^INaaM te nivaaraNe .. \SC.. \EN{202003501}braviihi ko.adyaiva mayaa viyujyataaM braviihi ko.adyaiva mayaa viyujyataam.h . \hash \EN{202003502}tavaasuhR^id.h praaNayashaH suhR^ijjanaiH tavaasuhR^id.h praaNayashaH suhR^ijjanaiH . \hash \EN{202003503}yathaa taveyaM vasudhaa vashe bhavet.h yathaa taveyaM vasudhaa vashe bhavet.h . \hash \EN{202003504}tathaiva maaM shaadhi tavaasmi ki.nkaraH tathaiva maaM shaadhi tavaasmi ki.nkaraH .. \SC.. \hash \EN{202003601}vimR^ijya baashhpaM parisaantvya chaasakR^it.h vimR^ijya baashhpaM parisaantvya chaasakR^it.h . \hash \EN{202003602}sa lakshmaNaM raaghavava.nshavardhanaH sa lakshmaNaM raaghavava.nshavardhanaH . \hash \EN{202003603}uvaacha pitrye vachane vyavasthitaM uvaacha pitrye vachane vyavasthitam.h . \hash \EN{202003604}nibodha maameshha hi saumya satpathaH nibodha maameshha hi saumya satpathaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202100112}taM samiikshya tvavahitaM piturnirdeshapaalane . \EN{202100134}kausalyaa baashhpasamruddhaa vacho dharmishhThamabraviit.h .. \SC.. \EN{202100212}adR^ishhTaduHkho dharmaatmaa sarvabhuutapriyaMvadaH . \EN{202100234}mayi jaato dasharathaat.h kathaM uJNchhena vartayet.h .. \SC.. \EN{202100312}yasya bhR^ityaashcha daasaashcha mR^ishhTaanyannaani bhuJNjate . \EN{202100334}kathaM sa bhokshyate naatho vane muulaphalaanyayam.h .. \SC.. \EN{202100412}kaitat.h shraddadhet.h shrutvaa kasya vaa na bhaved.h bhayam.h . \EN{202100434}guNavaan.h dayito raaGYo raaghavo yad.h vivaasyate .. \SC.. \EN{202100512}tvayaa vihiinaamiha maaM shokaagniratulo mahaan.h . \EN{202100534}pradhakshyati yathaa kakshaM chitrabhaanurhimaatyaye .. \SC.. \EN{202100612}kathaM hi dhenuH svaM vatsaM gachchhantaM naanugachchhati . \EN{202100634}ahaM tvaa.anugamishhyaami yatra putra gamishhyasi .. \SC.. \EN{202100712}tathaa nigaditaM maatraa tad.h vaakyaM purushharshhabhaH . \EN{202100734}shrutvaa raamo.abraviid.h vaakyaM maataraM bhR^ishaduHkhitaam.h .. \SC.. \EN{202100812}kaikeyyaa vaJNchito raajaa mayi chaaraNyamaashrite . \EN{202100834}bhavatyaa cha parityakto na nuunaM vartayishhyati .. \SC.. \EN{202100912}bhartuH kila parityaago nR^isha.nsaH kevalaM striyaaH . \EN{202100934}sa bhavatyaa na kartavyo manasaa.api vigarhitaH .. \SC.. \EN{202101012}yaavajjiivati kaakutsthaH pitaa me jagatiipatiH . \EN{202101034}shushruushhaa kriyataaM taavat.h sa hi dharmaH sanaatanaH .. \SC.. \EN{202101112}evaM uktaa tu raameNa kausalyaa shubha darshanaa . \EN{202101134}tathetyuvaacha supriitaa raamamaklishhTakaariNam.h .. \SC.. \EN{202101212}evaM uktastu vachanaM raamo dharmabhR^itaaM varaH . \EN{202101234}bhuuyastaamabraviid.h vaakyaM maataraM bhR^ishaduHkhitaam.h .. \SC.. \EN{202101312}mayaa chaiva bhavatyaa cha kartavyaM vachanaM pituH . \EN{202101334}raajaa bhartaa guruH shreshhThaH sarveshhaamiishvaraH prabhuH .. \SC.. \EN{202101412}imaani tu mahaa.araNye vihR^itya nava paJNcha cha . \EN{202101434}varshhaaNi paramapriitaH sthaasyaami vachane tava .. \SC.. \EN{202101512}evaM uktaa priyaM putraM baashhpapuurNaananaa tadaa . \EN{202101534}uvaacha paramaartaa tu kausalyaa putravatsalaa .. \SC.. \EN{202101612}aasaaM raama sapatniinaaM vastuM madhye na me kshamam.h . \EN{202101634}naya maamapi kaakutstha vanaM vanyaM mR^igiiM yathaa . \EN{202101656}yadi te gamane buddhiH kR^itaa piturapekshayaa .. \SC.. \EN{202101712}taaM tathaa rudatiiM raamo rudan.h vachanamabraviit.h . \EN{202101734}jiivantyaa hi striyaa bhartaa daivataM prabhureva cha . \EN{202101756}bhavatyaa mama chaivaadya raajaa prabhavati prabhuH .. \SC.. \EN{202101812}bharatashchaapi dharmaatmaa sarvabhuutapriyaMvadaH . \EN{202101834}bhavatiimanuvarteta sa hi dharmarataH sadaa .. \SC.. \EN{202101912}yathaa mayi tu nishhkraante putrashokena paarthivaH . \EN{202101934}shramaM naavaapnuyaat.h ki.nchid.h apramattaa tathaa kuru .. \SC.. \EN{202102012}vratopavaasanirataa yaa naarii paramottamaa . \EN{202102034}bhartaaraM naanuvarteta saa cha paapagatirbhavet.h .. \SC.. \EN{202102112}shushruushhameva kurviita bhartuH priyahite rataa . \EN{202102134}eshha dharmaH puraa dR^ishhTo loke vede shrutaH smR^itaH .. \SC.. \EN{202102212}puujyaaste matkR^ite devi braahmaNaashchaiva suvrataaH . \EN{202102234}evaM kaalaM pratiikshasva mamaagamanakaa.nkshiNii .. \SC.. \EN{202102312}praapsyase paramaM kaamaM mayi pratyaagate sati . \EN{202102334}yadi dharmabhR^itaaM shreshhTho dhaarayishhyati jiivitam.h .. \SC.. \EN{202102412}evaM uktaa tu raameNa baashhpaparyaakulaikshaNaa . \EN{202102434}kausalyaa putrashokaartaa raamaM vachanamabraviit.h . \EN{202102456}gachchha putra tvamekaagro bhadraM te astu sadaa vibho .. \SC.. \EN{202102501}tathaa hi raamaM vanavaasanishchitaM tathaa hiraamaM vanavaasanishchitam.h . \hash \EN{202102502}samiikshya devii parameNa chetasaa samiikshya devii parameNa chetasaa . \hash \EN{202102503}uvaacha raamaM shubhalakshaNaM vacho.auvaacha raamaM shubhalakshaNaM vacho . \hash \EN{202102504}babhuuva cha svastyayanaabhikaa.nkshiNii babhuuva cha svastyayanaabhikaa.nkshiNii .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202200112}saa.apaniiya tamaayaasaM upaspR^ishya jalaM shuchi . \EN{202200134}chakaara maataa raamasya ma.ngalaani manasvinii .. \SC.. \EN{202200212}svasti saadhyaashcha vishve cha marutashcha maharshhayaH . \EN{202200234}svasti dhaataa vidhaataa cha svasti puushhaa bhago.aryamaa .. \SC.. \EN{202200312}R^itavashchaiva pakshaashcha maasaaH saMvatsaraaH kshapaaH . \EN{202200334}dinaani cha muhuurtaashcha svasti kurvantu te sadaa .. \SC.. \EN{202200412}smR^itirdhR^itishcha dharmashcha paantu tvaaM putra sarvataH . \EN{202200434}skandashcha bhagavaan.h devaH somashcha sabR^ihaspatiH .. \SC.. \EN{202200512}saptaR^ishhayo naaradashcha te tvaaM rakshantu sarvataH . \EN{202200534}nakshatraaNi cha sarvaaNi grahaashcha sahadevataaH . \EN{202200556}mahaavanaani charato muniveshhasya dhiimataH .. \SC.. \EN{202200612}plavagaa vR^ishchikaa da.nshaa mashakaashchaiva kaanane . \EN{202200634}sariisR^ipaashcha kiiTaashcha maa bhuuvan.h gahane tava .. \SC.. \EN{202200712}mahaadvipaashcha si.nhaashcha vyaaghraaR^ikshaashcha da.nshhTriNaH . \EN{202200734}mahishhaaH shR^i.ngiNo raudraa na te druhyantu putraka .. \SC.. \EN{202200812}nR^imaa.nsabhojanaa raudraa ye chaanye sattvajaatayaH . \EN{202200834}maa cha tvaaM hi.nsishhuH putra mayaa saMpuujitaastviha .. \SC.. \EN{202200912}aagamaaste shivaaH santu sidhyantu cha paraakramaaH . \EN{202200934}sarvasaMpattayo raama svastimaan.h gachchha putraka .. \SC.. \EN{202201012}svasti te astvaantarikshebhyaH paarthivebhyaH punaH punaH . \EN{202201034}sarvebhyashchaiva devebhyo ye cha te paripanthinaH .. \SC.. \EN{202201112}sarvalokaprabhurbrahmaa bhuutabhartaa tathaa R^ishhayaH . \EN{202201134}ye cha sheshhaaH suraaste tvaaM rakshantu vanavaasinam.h .. \SC.. \EN{202201212}iti maalyaiH suragaNaan.h gandhaishchaapi yashasvinii . \EN{202201234}stutibhishchaanuruupaabhiraanarchaayatalochanaa .. \SC.. \EN{202201312}yan.h ma.ngalaM sahasraakshe sarvadevanamaskR^ite . \EN{202201334}vR^itranaashe samabhavat.h tat.h te bhavatu ma.ngalam.h .. \SC.. \EN{202201412}yan.h ma.ngalaM suparNasya vinataa.akalpayat.h puraa . \EN{202201434}amR^itaM praarthayaanasya tat.h te bhavatu ma.ngalam.h .. \SC.. \EN{202201512}oshhadhiiM chaapi siddhaarthaaM vishalyakaraNiiM shubhaam.h . \EN{202201534}chakaara rakshaaM kausalyaa mantrairabhijajaapa cha . \EN{202201612}aanamya muurdhni chaaghraaya parishhvajya yashasvinii . \EN{202201634}avadat.h putra siddhaartho gachchha raama yathaasukham.h .. \SC.. \EN{202201712}arogaM sarvasiddhaarthamayodhyaaM punaraagatam.h . \EN{202201734}pashyaami tvaaM sukhaM vatsa susthitaM raajaveshmani .. \SC.. \EN{202201801}mayaa.architaa devagaNaaH shivaadayo mayaa.architaa devagaNaaH shivaadayo . \hash \EN{202201802}maharshhayo bhuutamahaa.asuroragaaH maharshhayo bhuutamahaa.asuroragaaH . \hash \EN{202201803}abhiprayaatasya vanaM chiraaya te abhiprayaatasya vanaM chiraaya te . \hash \EN{202201804}hitaani kaa.nkshantu dishashcha raaghava hitaani kaa.nkshantu dishashcha raaghava .. \SC.. \hash \EN{202201901}iti iva chaashrupratipuurNalochaneti iva chaashrupratipuurNalochanaa . \hash \EN{202201902}samaapya cha svastyayanaM yathaavidhi samaapya cha svastyayanaM yathaavidhi .. \SC.. \hash \EN{202201903}pradakshiNaM chaiva chakaara raaghavaM pradakshiNaM chaiva chakaara raaghavam.h . \hash \EN{202201904}punaH punashchaapi nipiiDya sasvaje punaH punashchaapi nipiiDya sasvaje .. \SC.. \hash \EN{202202001}tathaa tu devyaa sa kR^itapradakshiNo tathaa tu devyaa sa kR^itapradakshiNo . \hash \EN{202202002}nipiiDya maatushcharaNau punaH punaH nipiiDya maatushcharaNau punaH punaH . \hash \EN{202202003}jagaama siitaanilayaM mahaayashaaH jagaama siitaanilayaM mahaayashaaH . \hash \EN{202202004}sa raaghavaH prajvalitaH svayaa shriyaa sa raaghavaH prajvalitaH svayaa shriyaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202300112}abhivaadya tu kausalyaaM raamaH saMprasthito vanam.h . \EN{202300134}kR^itasvastyayano maatraa dharmishhThe vartmani sthitaH .. \SC.. \EN{202300212}viraajayan.h raajasuto raajamaargaM narairvR^itam.h . \EN{202300234}hR^idayaanyaamamantheva janasya guNavattayaa .. \SC.. \EN{202300312}vaidehii chaapi tat.h sarvaM na shushraava tapasvinii . \EN{202300334}tad.h eva hR^idi tasyaashcha yauvaraajyaabhishhechanam.h .. \SC.. \EN{202300412}devakaaryaM sma saa kR^itvaa kR^itaGYaa hR^ishhTachetanaa . \EN{202300434}abhiGYaa raajadharmaanaaM raajaputraM pratiikshate .. \SC.. \EN{202300512}praviveshaatha raamastu svaveshma suvibhuushhitam.h . \EN{202300534}prahR^ishhTajanasaMpuurNaM hriyaa ki.nchid.h avaanmukhaH .. \SC.. \EN{202300612}atha siitaa samutpatya vepamaanaa cha taM patim.h . \EN{202300634}apashyat.h shokasa.ntaptaM chintaavyaakulilendriyam.h .. \SC.. \EN{202300712}vivarNavadanaM dR^ishhTvaa taM prasvinnamamarshhaNam.h . \EN{202300734}aaha duHkhaabhisa.ntaptaa kimidaaniimidaM prabho .. \SC.. \EN{202300812}adya baarhaspataH shriimaan.h yuktaH pushhyo na raaghava . \EN{202300834}prochyate braahmaNaiH praaGYaiH kena tvamasi durmanaaH .. \SC.. \EN{202300912}na te shatashalaakena jalaphenanibhena cha . \EN{202300934}aavR^itaM vadanaM valgu chhatreNaabhiviraajate .. \SC.. \EN{202301012}vyajanaabhyaaM cha mukhyaabhyaaM shatapatranibhaikshaNam.h . \EN{202301034}chandraha.nsaprakaashaabhyaaM viijyate na tavaananam.h .. \SC.. \EN{202301112}vaagmino bandinashchaapi prahR^ishhTaastvaM naraR^ishhabha . \EN{202301134}stuvanto naadya dR^ishyante ma.ngalaiH suutamaagadhaaH .. \SC.. \EN{202301212}na te kshaudraM cha dadhi cha braahmaNaa vedapaaragaaH . \EN{202301234}muurdhni muurdhaavasiktasya dadhati sma vidhaanataH .. \SC.. \EN{202301312}na tvaaM prakR^itayaH sarvaa shreNiimukhyaashcha bhuushhitaaH . \EN{202301334}anuvrajitumichchhanti paurajaapapadaastathaa .. \SC.. \EN{202301412}chaturbhirvegasaMpannairhayaiH kaaJNchanabhuushhaNaiH . \EN{202301434}mukhyaH pushhyaratho yuktaH kiM na gachchhati te agrataH .. \SC.. \EN{202301512}na hastii chaagrataH shriimaa.nstava lakshaNapuujitaH . \EN{202301534}prayaaNe lakshyate viira kR^ishhNameghagiri prabhaH .. \SC.. \EN{202301612}na cha kaaJNchanachitraM te pashyaami priyadarshana . \EN{202301634}bhadraasanaM puraskR^itya yaantaM viirapuraHsaram.h .. \SC.. \EN{202301712}abhishheko yadaa sajjaH kimidaaniimidaM tava . \EN{202301734}apuurvo mukhavarNashcha na praharshhashcha lakshyate .. \SC.. \EN{202301812}iti iva vilapantiiM taaM provaacha raghunandanaH . \EN{202301834}siite tatrabhavaa.nstaata pravraajayati maaM vanam.h .. \SC.. \EN{202301912}kule mahati saMbhuute dharmaGYe dharmachaariNi . \EN{202301934}shR^iNu jaanaki yenedaM krameNaabhyaagataM mama .. \SC.. \EN{202302012}raaGYaa satyapratiGYena pitraa dasharathena me . \EN{202302034}kaikeyyai priitamanasaa puraa dattau mahaavarau .. \SC.. \EN{202302112}tayaa.adya mama sajje asminn.h abhishheke nR^ipodyate . \EN{202302134}prachoditaH sa samayo dharmeNa pratinirjitaH .. \SC.. \EN{202302212}chaturdasha hi varshhaaNi vastavyaM daNDake mayaa . \EN{202302234}pitraa me bharatashchaapi yauvaraajye niyojitaH . \EN{202302256}so.ahaM tvaamaagato drashhTuM prasthito vijanaM vanam.h .. \SC.. \EN{202302312}bharatasya samiipe te naahaM kathyaH kadaachana . \EN{202302334}R^iddhiyuktaa hi purushhaa na sahante parastavam.h . \EN{202302356}tasmaan.h na te guNaaH kathyaa bharatasyaagrato mama .. \SC.. \EN{202302412}naapi tvaM tena bhartavyaa visheshheNa kadaachana . \EN{202302434}anukuulatayaa shakyaM samiipe tasya vartitum.h .. \SC.. \EN{202302512}ahaM chaapi pratiGYaaM taaM guroH samanupaalayan.h . \EN{202302534}vanamadyaiva yaasyaami sthiraa bhava manasvini .. \SC.. \EN{202302612}yaate cha mayi kalyaaNi vanaM muninishhevitam.h . \EN{202302634}vratopavaasaratayaa bhavitavyaM tvayaa.anaghe .. \SC.. \EN{202302712}kaalyaM utthaaya devaanaaM kR^itvaa puujaaM yathaavidhi . \EN{202302734}vanditavyo dasharathaH pitaa mama naraishvaraH .. \SC.. \EN{202302812}maataa cha mama kausalyaa vR^iddhaa sa.ntaapakarshitaa . \EN{202302834}dharmamevaagrataH kR^itvaa tvattaH sammaanamarhati .. \SC.. \EN{202302912}vanditavyaashcha te nityaM yaaH sheshhaa mama maataraH . \EN{202302934}snehapraNayasaMbhogaiH samaa hi mama maataraH .. \SC.. \EN{202303012}bhraatR^iputrasamau chaapi drashhTavyau cha visheshhataH . \EN{202303034}tvayaa lakshmaNashatrughnau praaNaiH priyatarau mama .. \SC.. \EN{202303112}vipriyaM na cha kartavyaM bharatasya kadaachana . \EN{202303134}sa hi raajaa prabhushchaiva deshasya cha kulasya cha .. \SC.. \EN{202303212}aaraadhitaa hi shiilena prayatnaishchopasevitaaH . \EN{202303234}raajaanaH saMprasiidanti prakupyanti viparyaye .. \SC.. \EN{202303312}aurasaan.h api putraan.h hi tyajantyahitakaariNaH . \EN{202303334}samarthaan.h saMpragR^ihNanti janaan.h api naraadhipaaH .. \SC.. \EN{202303401}ahaM gamishhyaami mahaavanaM priye ahaM gamishhyaami mahaavanaM priye . \hash \EN{202303402}tvayaa hi vastavyamihaiva bhaamini tvayaa hi vastavyamihaiva bhaamini . \hash \EN{202303403}yathaa vyaliikaM kurushhe na kasyachit.h yathaa vyaliikaM kurushhe na kasyachit.h . \hash \EN{202303404}tathaa tvayaa kaaryamidaM vacho mama tathaa tvayaa kaaryamidaM vacho mama .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202400112}evaM uktaa tu vaidehii priyaarhaa priyavaadinii . \EN{202400134}praNayaad.h eva sa.nkruddhaa bhartaaramidamabraviit.h .. \SC.. \EN{202400212}aaryaputra pitaa maataa bhraataa putrastathaa snushhaa . \EN{202400234}svaani puNyaani bhuJNjaanaaH svaM svaM bhaagyaM upaasate .. \SC.. \EN{202400312}bharturbhaagyaM tu bhaaryaikaa praapnoti purushharshhabha . \EN{202400334}atashchaivaahamaadishhTaa vane vastavyamityapi .. \SC.. \EN{202400412}na pitaa naatmajo naatmaa na maataa na sakhiijanaH . \EN{202400434}iha pretya cha naariiNaaM patireko gatiH sadaa .. \SC.. \EN{202400512}yadi tvaM prasthito durgaM vanamadyaiva raaghava . \EN{202400534}agrataste gamishhyaami mR^idnantii kushakaNTakaan.h .. \SC.. \EN{202400612}iirshhyaa roshhau bahishhkR^itya bhuktasheshhamivodakam.h . \EN{202400634}naya maaM viira vishrabdhaH paapaM mayi na vidyate .. \SC.. \EN{202400712}praasaadaagrairvimaanairvaa vaihaayasagatena vaa . \EN{202400734}sarvaavasthaagataa bhartuH paadachchhaayaa vishishhyate .. \SC.. \EN{202400812}anushishhTaa.asmi maatraa cha pitraa cha vividhaashrayam.h . \EN{202400834}naasmi saMprati vaktavyaa vartitavyaM yathaa mayaa .. \SC.. \EN{202400912}sukhaM vane nivatsyaami yathaiva bhavane pituH . \EN{202400934}achintayantii triim.h.N llokaa.nshchintayantii pativratam.h .. \SC.. \EN{202401012}shushruushhamaaNaa te nityaM niyataa brahmachaariNii . \EN{202401034}saha ra.nsye tvayaa viira vaneshhu madhugandhishhu .. \SC.. \EN{202401112}tvaM hi kartuM vane shakto raama saMparipaalanam.h . \EN{202401134}anyasya pai janasyeha kiM punarmama maanada .. \SC.. \EN{202401212}phalamuulaashanaa nityaM bhavishhyaami na sa.nshayaH . \EN{202401234}na te duHkhaM karishhyaami nivasantii saha tvayaa .. \SC.. \EN{202401312}ichchhaami saritaH shailaan.h palvalaani vanaani cha . \EN{202401334}drashhTuM sarvatra nirbhiitaa tvayaa naathena dhiimataa .. \SC.. \EN{202401412}ha.nsakaaraNDavaakiirNaaH padminiiH saadhupushhpitaaH . \EN{202401434}ichchheyaM sukhinii drashhTuM tvayaa viireNa sa.ngataa .. \SC.. \EN{202401512}saha tvayaa vishaalaaksha ra.nsye paramanandinii . \EN{202401534}evaM varshhasahasraaNaaM shataM vaa.ahaM tvayaa saha .. \SC.. \EN{202401612}svarge api cha vinaa vaaso bhavitaa yadi raaghava . \EN{202401634}tvayaa mama naravyaaghra naahaM tamapi rochaye .. \SC.. \EN{202401701}ahaM gamishhyaami vanaM sudurgamamahaM gamishhyaami vanaM sudurgamam.h . \hash \EN{202401702}mR^igaayutaM vaanaravaaraNairyutaM mR^igaayutaM vaanaravaaraNairyutam.h . \hash \EN{202401703}vane nivatsyaami yathaa piturgR^ihe vane nivatsyaami yathaa piturgR^ihe . \hash \EN{202401704}tavaiva paadaavupagR^ihya sammataa tavaiva paadaavupagR^ihya sammataa .. \SC.. \hash \EN{202401801}ananyabhaavaamanuraktachetasamananyabhaavaamanuraktachetasam.h . \hash \EN{202401802}tvayaa viyuktaaM maraNaaya nishchitaaM tvayaa viyuktaaM maraNaaya nishchitaam.h . \hash \EN{202401803}nayasva maaM saadhu kurushhva yaachanaaM nayasva maaM saadhu kurushhva yaachanaam.h . \hash \EN{202401804}na te mayaa.ato gurutaa bhavishhyati na te mayaa.ato gurutaa bhavishhyati .. \SC.. \hash \EN{202401901}tathaa bruvaaNaamapi dharmavatsalo tathaa bruvaaNaamapi dharmavatsalo . \hash \EN{202401902}na cha sma siitaaM nR^ivaro niniishhati na cha sma siitaaM nR^ivaro niniishhati . \hash \EN{202401903}uvaacha chainaaM bahu sa.nnivartane uvaacha chainaaM bahu sa.nnivartane . \hash \EN{202401904}vane nivaasasya cha duHkhitaaM prati vane nivaasasya cha duHkhitaaM prati .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202500112}saivaM bruvatiiM siitaaM dharmaGYo dharmavatsalaH . \EN{202500134}nivartanaarthe dharmaatmaa vaakyametad.h uvaacha ha .. \SC.. \EN{202500212}siite mahaakuliinaa.asi dharme cha nirataa sadaa . \EN{202500234}ihaachara svadharmaM tvaM maa yathaa manasaH sukham.h .. \SC.. \EN{202500312}siite yathaa tvaaM vakshyaami tathaa kaaryaM tvayaa.abale . \EN{202500334}vane doshhaa hi bahavo vadatastaan.h nibodha me .. \SC.. \EN{202500412}siite vimuchyataameshhaa vanavaasakR^itaa matiH . \EN{202500434}bahudoshhaM hi kaantaaraM vanamityabhidhiiyate .. \SC.. \EN{202500512}hitabuddhyaa khalu vacho mayaitad.h abhidhiiyate . \EN{202500534}sadaa sukhaM na jaanaami duHkhameva sadaa vanam.h .. \SC.. \EN{202500612}girinirjharasaMbhuutaa girikandaravaasinaam.h . \EN{202500634}si.nhaanaaM ninadaa duHkhaaH shrotuM duHkhamato vanam.h .. \SC.. \EN{202500712}supyate parNashayyaasu svayaM bhagnaasu bhuutale . \EN{202500734}raatrishhu shramakhinnena tasmaad.h duHkhataraM vanam.h .. \SC.. \EN{202500812}upavaasashcha kartavyaa yathaapraaNena maithili . \EN{202500834}jaTaabhaarashcha kartavyo valkalaaMbaradhaariNaa .. \SC.. \EN{202500912}atiiva vaatastimiraM bubhukshaa chaatra nityashaH . \EN{202500934}bhayaani cha mahaantyatra tato duHkhataraM vanam.h .. \SC.. \EN{202501012}sariisR^ipaashcha bahavo bahuruupaashcha bhaamini . \EN{202501034}charanti pR^ithiviiM darpaad.h ato dukhataraM vanam.h .. \SC.. \EN{202501112}nadiinilayanaaH sarpaa nadiikuTilagaaminaH . \EN{202501134}tishhThantyaavR^itya panthaanamato duHkhataraM vanam.h .. \SC.. \EN{202501212}pata.ngaa vR^ishchikaaH kiiTaa da.nshaashcha mashakaiH saha . \EN{202501234}baadhante nityamabale sarvaM duHkhamato vanam.h .. \SC.. \EN{202501312}drumaaH kaNTakinashchaiva kushakaashaashcha bhaamini . \EN{202501334}vane vyaakulashaakhaa.agraastena duHkhataraM vanam.h .. \SC.. \EN{202501412}tad.h alaM te vanaM gatvaa kshamaM na hi vanaM tava . \EN{202501434}vimR^ishann.h iha pashyaami bahudoshhataraM vanam.h .. \SC.. \EN{202501501}vanaM tu netuM na kR^itaa matistadaa vanaM tu netuM na kR^itaa matistadaa . \hash \EN{202501502}babhuuva raameNa yadaa mahaatmanaa babhuuva raameNa yadaa mahaatmanaa . \hash \EN{202501503}na tasya siitaa vachanaM chakaara tat.h na tasya siitaa vachanaM chakaara tat.h . \hash \EN{202501504}tato.abraviid.h raamamidaM suduHkhitaa tato.abraviid.h raamamidaM suduHkhitaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202600112}etat.h tu vachanaM shrutvaa siitaa raamasya duHkhitaa . \EN{202600134}prasaktaashrumukhii mandamidaM vachanamabraviit.h .. \SC.. \EN{202600212}ye tvayaa kiirtitaa doshhaa vane vastavyataaM prati . \EN{202600234}guNaan.h ityeva taan.h viddhi tava snehapuraskR^itaan.h .. \SC.. \EN{202600312}tvayaa cha saha gantavyaM mayaa gurujanaaGYayaa . \EN{202600334}tvadviyogena me raama tyaktavyamiha jiivitam.h .. \SC.. \EN{202600412}na cha maaM tvatsamiipasthamapi shaknoti raaghava . \EN{202600434}suraaNaamiishvaraH shakraH pradharshhayitumojasaa .. \SC.. \EN{202600512}patihiinaa tu yaa naarii na saa shakshyati jiivitum.h . \EN{202600534}kaamamevaMvidhaM raama tvayaa mama vidarshitam.h .. \SC.. \EN{202600612}atha chaapi mahaapraaGYa braahmaNaanaaM mayaa shrutam.h . \EN{202600634}puraa pitR^igR^ihe satyaM vastavyaM kila me vane .. \SC.. \EN{202600712}lakshaNibhyo dvijaatibhyaH shrutvaa.ahaM vachanaM gR^ihe . \EN{202600734}vanavaasakR^itotsaahaa nityameva mahaabala .. \SC.. \EN{202600812}aadesho vanavaasasya praaptavyaH sa mayaa kila . \EN{202600834}saa tvayaa saha tatraahaM yaasyaami priya naanyathaa .. \SC.. \EN{202600912}kR^itaadeshaa bhavishhyaami gamishhyaami saha tvayaa . \EN{202600934}kaalashchaayaM samutpannaH satyavaag.h bhavatu dvijaH .. \SC.. \EN{202601012}vanavaase hi jaanaami duHkhaani bahudhaa kila . \EN{202601034}praapyante niyataM viira purushhairakR^itaatmabhiH .. \SC... \EN{202601112}kanyayaa cha piturgehe vanavaasaH shruto mayaa . \EN{202601134}bhikshiNyaaH saadhuvR^ittaayaa mama maaturihaagrataH .. \SC.. \EN{202601212}prasaaditashcha vai puurvaM tvaM vai bahuvidhaM prabho . \EN{202601234}gamanaM vanavaasasya kaa.nkshitaM hi saha tvayaa .. \SC.. \EN{202601312}kR^itakshaNaa.ahaM bhadraM te gamanaM prati raaghava . \EN{202601334}vanavaasasya shuurasya charyaa hi mama rochate .. \SC.. \EN{202601412}shuddhaatman.h premabhaavaadd.h hi bhavishhyaami vikalmashhaa . \EN{202601434}bhartaaramanugachchhantii bhartaa hi mama daivatam.h .. \SC.. \EN{202601512}pretyabhaave api kalyaaNaH sa.ngamo me saha tvayaa . \EN{202601534}shrutirhi shruuyate puNyaa braahmaNaanaaM yashasvinaam.h .. \SC.. \EN{202601612}ihaloke cha pitR^ibhiryaa strii yasya mahaamate . \EN{202601634}adbhirdattaa svadharmeNa pretyabhaave api tasya saa .. \SC.. \EN{202601712}evamasmaat.h svakaaM naariiM suvR^ittaaM hi pativrataam.h . \EN{202601734}naabhirochayase netuM tvaM maaM keneha hetunaa .. \SC.. \EN{202601812}bhaktaaM pativrataaM diinaaM maaM samaaM sukhaduHkhayoH . \EN{202601834}netumarhasi kaakutstha samaanasukhaduHkhiniim.h .. \SC.. \EN{202601912}yadi maaM duHkhitaamevaM vanaM netuM na chechchhasi . \EN{202601934}vishhamagniM jalaM vaa.ahamaasthaasye mR^ityukaaraNaat.h .. \SC.. \EN{202602012}evaM bahuvidhaM taM saa yaachate gamanaM prati . \EN{202602034}naanumene mahaabaahustaaM netuM vijanaM vanam.h .. \SC.. \EN{202602112}evaM uktaa tu saa chintaaM maithilii samupaagataa . \EN{202602134}snaapayantii iva gaaM ushhNairashrubhirnayanachyutaiH .. \SC.. \EN{202602212}chintayantiiM tathaa taaM tu nivartayitumaatmavaan.h . \EN{202602234}krodhaavishhTaaM tu vaidehiiM kaakutstho bahvasaantvayat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{202700112}saantvyamaanaa tu raameNa maithilii janakaatmajaa . \EN{202700134}vanavaasanimittaaya bhartaaramidamabraviit.h .. \SC.. \EN{202700212}saa taM uttamasaMvignaa siitaa vipulavakshasam.h . \EN{202700234}praNayaachchaabhimaanaachcha parichikshepa raaghavam.h .. \SC.. \EN{202700312}kiM tvaa.amanyata vaidehaH pitaa me mithilaa.adhipaH . \EN{202700334}raama jaamaataraM praapya striyaM purushhavigraham.h .. \SC.. \EN{202700412}anR^itaM balaloko.ayamaGYaanaad.h yadd.h hi vakshyati . \EN{202700434}tejo naasti paraM raame tapati iva divaakare .. \SC.. \EN{202700512}kiM hi kR^itvaa vishhaNNastvaM kuto vaa bhayamasti te . \EN{202700534}yat.h parityaktukaamastvaM maamananyaparaayaNaam.h .. \SC.. \EN{202700612}dyumatsenasutaM viira satyavantamanuvrataam.h . \EN{202700634}saavitriimiva maaM viddhi tvamaatmavashavartiniim.h .. \SC.. \EN{202700712}na tvahaM manasaa.apyanyaM drashhTaa.asmi tvadR^ite anagha . \EN{202700734}tvayaa raaghava gachchheyaM yathaa.anyaa kulapaa.nsanii .. \SC.. \EN{202700812}svayaM tu bhaaryaaM kaumaariiM chiramadhyushhitaaM satiim.h . \EN{202700834}shailuushhaiva maaM raama parebhyo daatumichchhasi .. \SC.. \EN{202700912}sa maamanaadaaya vanaM na tvaM prasthaatumarhasi . \EN{202700934}tapo vaa yadi vaa.araNyaM svargo vaa syaat.h saha tvayaa .. \SC.. \EN{202701012}na cha me bhavitaa tatra kashchit.h pathi parishramaH . \EN{202701034}pR^ishhThatastava gachchhantyaa vihaarashayaneshhvapi .. \SC.. \EN{202701112}kushakaashasharaishhiikaa ye cha kaNTakino drumaaH . \EN{202701134}tuulaajinasamasparshaamaarge mama saha tvayaa .. \SC.. \EN{202701212}mahaavaata samuddhuutaM yan.h maamavakarishhyati . \EN{202701234}rajo ramaNa tan.h manye paraardhyamiva chandanam.h .. \SC.. \EN{202701312}shaadvaleshhu yad.h aasishhye vanaante vanagorachaa . \EN{202701334}kuthaa.a.astaraNatalpeshhu kiM syaat.h sukhataraM tataH .. \SC.. \EN{202701412}patraM muulaM phalaM yat.h tvamalpaM vaa yadi vaa bahu . \EN{202701434}daasyasi svayamaahR^itya tan.h me amR^itarasopamam.h .. \SC.. \EN{202701512}na maaturna pitustatra smarishhyaami na veshmanaH . \EN{202701534}aartavaanyupabhuJNjaanaa pushhpaaNi cha phalaani cha .. \SC.. \EN{202701612}na cha tatra gataH ki.nchid.h drashhTumarhasi vipriyam.h . \EN{022701634}matkR^ite na cha te shoko na bhavishhyaami durbharaa .. \SC.. \EN{202701712}yastvayaa saha sa svargo nirayo yastvayaa vinaa . \EN{202701734}iti jaanan.h paraaM priitiM gachchha raama mayaa saha .. \SC.. \EN{202701812}atha maamevamavyagraaM vanaM naiva nayishhyasi . \EN{202701834}vishhamadyaiva paasyaami maa vishaM dvishhataaM vasham.h .. \SC.. \EN{202701912}pashchaad.h api hi duHkhena mama naivaasti jiivitam.h . \EN{202701934}ujjhitaayaastvayaa naatha tadaiva maraNaM varam.h .. \SC.. \EN{202702012}idaM hi sahituM shokaM muhuurtamapi notsahe . \EN{202702034}kiM punardashavarshhaaNi triiNi chaikaM cha duHkhitaa .. \SC.. \EN{202702112}iti saa shokasa.ntaptaa vilapya karuNaM bahu . \EN{202702134}chukrosha patimaayastaa bhR^ishamaali.ngya sasvaram.h .. \SC.. \EN{202702212}saa viddhaa bahubhirvaakyairdigdhairiva gajaa.nganaa . \EN{202702234}chira sa.nniyataM baashhpaM mumochaagnimivaaraNiH .. \SC.. \EN{202702312}tasyaaH sphaTikasa.nkaashaM vaari sa.ntaapasaMbhavam.h . \EN{202702334}netraabhyaaM parisusraava pa.nkajaabhyaamivodakam.h .. \SC.. \EN{202702412}taaM parishhvajya baahubhyaaM visa.nGYaamiva duHkhitaam.h . \EN{202702434}uvaacha vachanaM raamaH parivishvaasaya.nstadaa .. \SC.. \EN{202702512}na devi tava duHkhena svargamapyabhirochaye . \EN{202702534}na hi me asti bhayaM ki.nchit.h svayaMbhoriva sarvataH .. \SC.. \EN{202702612}tava sarvamabhipraayamaviGYaaya shubhaanane . \EN{202702634}vaasaM na rochaye araNye shaktimaan.h api rakshaNe .. \SC.. \EN{202702712}yat.h sR^ishhTaa.asi mayaa saardhaM vanavaasaaya maithili . \EN{202702734}na vihaatuM mayaa shakyaa kiirtiraatmavataa yathaa .. \SC.. \EN{202702812}dharmastu gajanaasauru sadbhiraacharitaH puraa . \EN{202702834}taM chaahamanuvarte adya yathaa suuryaM suvarchalaa .. \SC.. \EN{202702912}eshha dharmastu sushroNi piturmaatushcha vashyataa . \EN{202702934}atashchaaGYaaM vyatikramya naahaM jiivituM utsahe .. \SC.. \EN{202703012}sa maaM pitaa yathaa shaasti satyadharmapathe sthitaH . \EN{202703034}tathaa vartitumichchhaami sa hi dharmaH sanaatanaH . \EN{202703056}anugachchhasva maaM bhiiru sahadharmacharii bhava .. \SC.. \EN{202703112}braahmaNebhyashcha ratnaani bhikshukebhyashcha bhojanam.h . \EN{202703134}dehi chaasha.nsamaanebhyaH sa.ntvarasva cha maachiram.h .. \SC.. \EN{202703212}anukuulaM tu saa bharturGYaatvaa gamanamaatmanaH . \EN{202703234}kshipraM pramuditaa devii daatumevopachakrame .. \SC.. \EN{202703301}tataH prahR^ishhTaa paripuurNamaanasaa tataH prahR^ishhTaa paripuurNamaanasaa . \hash \EN{202703302}yashasvinii bharturavekshya bhaashhitaM yashasvinii bharturavekshya bhaashhitam.h . \hash \EN{202703303}dhanaani ratnaani cha daatuma.nganaa dhanaani ratnaani cha daatuma.nganaa . \hash \EN{202703304}prachakrame dharmabhR^itaaM manasvinii prachakrame dharmabhR^itaaM manasvinii .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202800112}tato.abraviin.h mahaatejaa raamo lakshmaNamagrataH . \EN{202800134}sthitaM praaggaaminaM viiraM yaachamaanaM kR^itaaJNjalim.h .. \SC.. \EN{202800212}mayaa.adya saha saumitre tvayi gachchhati tad.h vanam.h . \EN{202800234}ko bharishhyati kausalyaaM sumitraaM vaa yashasviniim.h .. \SC.. \EN{202800312}abhivarshhati kaamairyaH parjanyaH pR^ithiviimiva . \EN{202800334}sa kaamapaashaparyasto mahaatejaa mahiipatiH .. \SC.. \EN{202800412}saa hi raajyamidaM praapya nR^ipasyaashvapateH sutaa . \EN{202800434}duHkhitaanaaM sapatniinaaM na karishhyati shobhanam.h .. \SC.. \EN{202800512}evaM uktastu raameNa lakshmaNaH shlakshNayaa giraa . \EN{202800534}pratyuvaacha tadaa raamaM vaakyaGYo vaakyakovidam.h .. \SC.. \EN{202800612}tavaiva tejasaa viira bharataH puujayishhyati . \EN{202800634}kausalyaaM cha sumitraaM cha prayato naatra sa.nshayaH .. \SC.. \EN{202800712}kausalyaa bibhR^iyaad.h aaryaa sahasramapi madvidhaan.h . \EN{202800734}yasyaaH sahasraM graamaaNaaM saMpraaptaM upajiivanam.h .. \SC.. \EN{202800812}dhanuraadaaya sasharaM khanitrapiTakaadharaH . \EN{202800834}agrataste gamishhyaami panthaanamanudarshayan.h .. \SC.. \EN{202800912}aaharishhyaami te nityaM muulaani cha phalaani cha . \EN{202800934}vanyaani yaani chaanyaani svaahaaraaNi tapasvinaam.h .. \SC.. \EN{202801012}bhavaa.nstu saha vaidehyaa girisaanushhu ra.nsyate . \EN{202801034}ahaM sarvaM karishhyaami jaagrataH svapatashcha te .. \SC.. \EN{202801112}raamastvanena vaakyena supriitaH pratyuvaacha tam.h . \EN{202801134}vrajaapR^ichchhasva saumitre sarvameva suhR^ijjanam.h .. \SC.. \EN{202801212}ye cha raaGYo dadau divye mahaatmaa varuNaH svayam.h . \EN{202801234}janakasya mahaayaGYe dhanushhii raudradarshane .. \SC.. \EN{202801312}abhedyakavache divye tuuNii chaakshayasaayakau . \EN{202801334}aadityavimalau chobhau khaDgau hemaparishhkR^itau .. \SC.. \EN{202801412}satkR^itya nihitaM sarvametad.h aachaaryasadmani . \EN{202801434}sa tvamaayudhamaadaaya kshipramaavraja lakshmaNa .. \SC.. \EN{202801512}sa suhR^ijjanamaamantrya vanavaasaaya nishchitaH . \EN{202801534}ishhkvaakugurumaamantrya jagraahaayudhaM uttamam.h .. \SC.. \EN{202801612}tad.h divyaM raajashaarduulaH satkR^itaM maalyabhuushhitam.h . \EN{202801634}raamaaya darshayaamaasa saumitriH sarvamaayudham.h .. \SC.. \EN{202801712}taM uvaachaatmavaan.h raamaH priityaa lakshmaNamaagatam.h . \EN{202801734}kaale tvamaagataH saumya kaa.nkshite mama lakshmaNa .. \SC.. \EN{202801812}ahaM pradaatumichchhaami yad.h idaM maamakaM dhanam.h . \EN{202801834}braahmaNebhyastapasvibhyastvayaa saha para.ntapa .. \SC.. \EN{202801912}vasanti iha dR^iDhaM bhaktyaa gurushhu dvijasattamaaH . \EN{202801934}teshhaamapi cha me bhuuyaH sarveshhaaM chopajiivinaam.h .. \SC.. \EN{202802001}vasishhThaputraM tu suyaGYamaaryaM vasishhTha putraM tu suyaGYamaaryam.h . \hash \EN{202802002}tvamaanayaashu pravaraM dvijaanaaM tvamaanayaashu pravaraM dvijaanaam.h . \hash \EN{202802003}abhiprayaasyaami vanaM samastaan.h abhiprayaasyaami vanaM samastaan.h . \hash \EN{202802004}abhyarchya shishhTaan.h aparaan.h dvijaatiin.h abhyarchya shishhTaan.h aparaan.h dvijaatiin.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{202900112}tataH shaasanamaaGYaaya bhraatuH shubhataraM priyam.h . \EN{202900134}gatvaa sa praviveshaashu suyaGYasya niveshanam.h .. \SC.. \EN{202900212}taM vipramagnyagaarasthaM vanditvaa lakshmaNo.abraviit.h . \EN{202900234}sakhe abhyaagachchha pashya tvaM veshma dushhkarakaariNaH .. \SC.. \EN{202900312}tataH sa.ndhyaaM upaasyaashu gatvaa saumitriNaa saha . \EN{202900334}jushhTaM tat.h praavishal lakshmyaa ramyaM raamaniveshanam.h .. \SC.. \EN{202900412}tamaagataM vedavidaM praaJNjaliH siitayaa saha . \EN{202900434}suyaGYamabhichakraama raaghavo.agnimivaarchitam.h .. \SC.. \EN{202900512}jaataruupamayairmukhyaira.ngadaiH kuNDalaiH shubhaiH . \EN{202900534}sahema suutrairmaNibhiH keyuurairvalayairapi .. \SC.. \EN{202900612}anyaishcha ratnairbahubhiH kaakutsthaH pratyapuujayat.h . \EN{202900634}suyaGYaM sa tadovaacha raamaH siitaaprachoditaH .. \SC.. \EN{202900712}haaraM cha hemasuutraM cha bhaaryaayai saumya haaraya . \EN{202900734}rashanaaM chaadhunaa siitaa daatumichchhati te sakhe .. \SC.. \EN{202900812}parya.nkamagryaastaraNaM naanaaratnavibhuushhitam.h . \EN{202900834}tamapi ichchhati vaidehii pratishhThaapayituM tvayi .. \SC.. \EN{202900912}naagaH shatruM jayo naama maatulo yaM dadau mama . \EN{202900934}taM te gajasahasreNa dadaami dvijapu.ngava .. \SC.. \EN{202901012}ityuktaH sa hi raameNa suyaGYaH pratigR^ihya tat.h . \EN{202901034}raamalakshmaNasiitaanaaM prayuyojaashishhaH shivaaH .. \SC.. \EN{202901112}atha bhraataramavyagraM priyaM raamaH priyaMvadaH . \EN{202901134}saumitriM taM uvaachedaM brahmeva tridashaishvaram.h .. \SC.. \EN{202901212}agastyaM kaushikaM chaiva taavubhau braahmaNottamau . \EN{202901234}archayaahuuya saumitre ratnaiH sasyamivaaMbubhiH .. \SC.. \EN{202901312}kausalyaaM cha yaashiirbhirbhaktaH paryupatishhThati . \EN{202901334}aachaaryastaittiriiyaaNaamabhiruupashcha vedavit.h .. \SC.. \EN{202901412}tasya yaanaM cha daasiishcha saumitre saMpradaapaya . \EN{202901434}kausheyaani cha vastraaNi yaavat.h tushhyati sa dvijaH .. \SC.. \EN{202901512}suutashchitrarathashchaaryaH sachivaH suchiroshhitaH . \EN{202901534}toshhayainaM mahaa.arhaishcha ratnairvastrairdhanaistathaa .. \SC.. \EN{202901612}shaalivaahasahasraM cha dve shate bhadrakaa.nstathaa . \EN{202901634}vyaJNjanaarthaM cha saumitre gosahasraM upaakuru .. \SC.. \EN{202901712}tataH sa purushhavyaaghrastad.h dhanaM lakshmaNaH svayam.h . \EN{202901734}yathoktaM braahmaNendraaNaamadadaad.h dhanado yathaa .. \SC.. \EN{202901812}athaabraviid.h baashhpakalaa.nstishhThatashchopajiivinaH . \EN{202901834}saMpradaaya bahu dravyamekaikasyopajiivinaH .. \SC.. \EN{202901912}lakshmaNasya cha yad.h veshma gR^ihaM cha yad.h idaM mama . \EN{202901934}ashuunyaM kaaryamekaikaM yaavadaagamanaM mama .. \SC.. \EN{202902012}ityuktvaa duHkhitaM sarvaM janaM taM upajiivinam.h . \EN{202902034}uvaachedaM dhanadhyakshaM dhanamaaniiyataamiti . \EN{202002056}tato.asya dhanamaajahruH sarvamevopajiivinaH .. \SC.. \EN{202902112}tataH sa purushhavyaaghrastad.h dhanaM sahalakshmaNaH . \EN{202902134}dvijebhyo baalavR^iddhebhyaH kR^ipaNebhyo.abhyadaapayat.h .. \SC.. \EN{202902212}tatraasiit.h pi.ngalo gaargyastrijaTo naama vai dvijaH . \EN{202902234}aapaJNchamaayaaH kakshyaayaa nainaM kashchid.h avaarayat.h .. \SC.. \EN{202902312}sa raajaputramaasaadya trijaTo vaakyamabraviit.h . \EN{202902334}nirdhano bahuputro.asmi raajaputra mahaayashaH . \EN{202902356}uJNchhavR^ittirvane nityaM pratyavekshasva maamiti .. \SC.. \EN{202902412}taM uvaacha tato raamaH parihaasasamanvitam.h . \EN{202902434}gavaaM sahasramapyekaM na tu vishraaNitaM mayaa . \EN{202902456}parikshipasi daNDena yaavat.h taavad.h avaapsyasi .. \SC.. \EN{202902512}sa shaaTiiM tvaritaH kaTyaaM saMbhraantaH pariveshhTya taam.h . \EN{202902534}aavidhya daNDaM chikshepa sarvapraaNena vegitaH .. \SC.. \EN{202902612}uvaacha cha tato raamastaM gaargyamabhisaantvayan.h . \EN{202902634}manyurna khalu kartavyaH parihaaso hyayaM mama .. \SC.. \EN{202902701}tataH sabhaaryastrijaTo mahaamunirtataH sabhaaryastrijaTo mahaamunir. \hash \EN{202902702}gavaamaniikaM pratigR^ihya moditaH gavaamaniikaM pratigR^ihya moditaH . \hash \EN{202902703}yashobalapriitisukhopabR^i.nhiNiisyashobalapriitisukhopabR^i.nhiNiis. \hash \EN{202902704}tad.h aashishhaH pratyavadan.h mahaatmanaH tad.h aashishhaH pratyavadan.h mahaatmanaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203000112}dattvaa tu saha vaidehyaa braahmaNebhyo dhanaM bahu . \EN{203000134}jagmatuH pitaraM drashhTuM siitayaa saha raaghavau .. \SC.. \EN{203000212}tato gR^ihiite dushhprekshye ashobhetaaM tadaa.a.ayudhe . \EN{203000234}maalaadaamabhiraasakte siitayaa samala.nkR^ite .. \SC.. \EN{203000312}tataH praasaadaharmyaaNi vimaanashikharaaNi cha . \EN{203000334}adhiruhya janaH shriimaan.h udaasiino vyalokayat.h .. \SC.. \EN{203000412}na hi rathyaaH sma shakyante gantuM bahujanaakulaaH . \EN{203000434}aaruhya tasmaat.h praasaadaan.h diinaaH pashyanti raaghavam.h .. \SC.. \EN{203000512}padaatiM varjitachchhatraM raamaM dR^ishhTvaa tadaa janaaH . \EN{203000534}uuchurbahuvidhaa vaachaH shokopahatachetasaH .. \SC.. \EN{203000612}yaM yaantamanuyaati sma chatura.ngabalaM mahat.h . \EN{203000634}tamekaM siitayaa saardhamanuyaati sma lakshmaNaH .. \SC.. \EN{203000712}aishvaryasya rasaGYaH san.h kaaminaaM chaiva kaamadaH . \EN{203000734}nechchhatyevaanR^itaM kartuM pitaraM dharmagauravaat.h .. \SC.. \EN{203000812}yaa na shakyaa puraa drashhTuM bhuutairaakaashagairapi . \EN{203000834}taamadya siitaaM pashyanti raajamaargagataa janaaH .. \SC.. \EN{203000912}a.ngaraagochitaaM siitaaM raktachandana seviniim.h . \EN{203000934}varshhaM ushhNaM cha shiitaM cha neshhyatyaashu vivarNataam.h .. \SC.. \EN{203001012}adya nuunaM dasharathaH sattvamaavishya bhaashhate . \EN{203001034}na hi raajaa priyaM putraM vivaasayitumarhati .. \SC.. \EN{203001112}nirguNasyaapi putrasyaa kaathaM syaad.h vipravaasanam.h . \EN{203001134}kiM punaryasya loko.ayaM jito vR^ittena kevalam.h .. \SC.. \EN{203001212}aanR^isha.nsyamanukroshaH shrutaM shiilaM damaH shamaH . \EN{203001234}raaghavaM shobhayantyete shhaDguNaaH purushhottamam.h .. \SC.. \EN{203001312}tasmaat.h tasyopaghaatena prajaaH paramapiiDitaaH . \EN{203001334}audakaani iva sattvaani griishhme salilasa.nkshayaat.h .. \SC.. \EN{203001412}piiDayaa piiDitaM sarvaM jagad.h asya jagatpateH . \EN{203001434}muulasyevopaghaatena vR^ikshaH pushhpaphalopagaH .. \SC.. \EN{203001512}te lakshmaNaiva kshipraM sapatnyaH sahabaandhavaaH . \EN{203001534}gachchhantamanugachchhaamo yena gachchhati raaghavaH .. \SC.. \EN{203001612}udyaanaani parityajya kshetraaNi cha gR^ihaaNi cha . \EN{203001634}ekaduHkhasukhaa raamamanugachchhaama dhaarmikam.h .. \SC.. \EN{203001712}samuddhR^itanidhaanaani paridhvastaajiraaNi cha . \EN{203001734}upaattadhanadhaanyaani hR^itasaaraaNi sarvashaH .. \SC.. \EN{203001812}rajasaa.abhyavakiirNaani parityaktaani daivataiH . \EN{203001834}asmattyaktaani veshmaani kaikeyii pratipadyataam.h .. \SC.. \EN{203001912}vanaM nagaramevaastu yena gachchhati raaghavaH . \EN{203001934}asmaabhishcha parityaktaM puraM saMpadyataaM vanam.h .. \SC.. \EN{203002012}bilaani da.nshhTriNaH sarve saanuuni mR^igapakshiNaH . \EN{203002034}asmattyaktaM prapadyantaaM sevyamaanaM tyajantu cha .. \SC.. \EN{203002112}ityevaM vividhaa vaacho naanaajanasamiiritaaH . \EN{203002134}shushraava raamaH shrutvaa cha na vichakre asya maanasam.h .. \SC.. \EN{203002201}pratiikshamaaNo.abhijanaM tadaa.a.artaM pratiikshamaaNo.abhijanaM tadaa.a.artam.h . \hash \EN{203002202}anaartaruupaH prahasann.h ivaathaanaartaruupaH prahasann.h ivaatha . \hash \EN{203002203}jagaama raamaH pitaraM didR^ikshuH jagaama raamaH pitaraM didR^ikshuH . \hash \EN{203002204}piturnideshaM vidhivachchikiirshhuH piturnideshaM vidhivachchikiirshhuH .. \SC.. \hash \EN{203002301}tat.h puurvamaikshvaakasuto mahaatmaa tat.h puurvamaikshvaakasuto mahaatmaa . \hash \EN{203002302}raamo gamishhyan.h vanamaartaruupaM raamo gamishhyan.h vanamaarta ruupam.h . \hash \EN{203002303}vyatishhThata prekshya tadaa sumantraM vyatishhThata prekshya tadaa sumantram.h . \hash \EN{203002304}piturmahaatmaa pratihaaraNaarthaM piturmahaatmaa pratihaaraNaartham.h .. \SC.. \hash \EN{203002401}piturnideshena tu dharmavatsalo.apiturnideshena tu dharmavatsalo . \hash \EN{203002402}vanapraveshe kR^itabuddhinishchayaH vanapraveshe kR^itabuddhinishchayaH . \hash \EN{203002403}sa raaghavaH prekshya sumantramabraviin.h sa raaghavaH prekshya sumantramabraviin.h . \hash \EN{203002404}nivedayasvaagamanaM nR^ipaaya me nivedayasvaagamanaM nR^ipaaya me .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203100112}sa raamapreshhitaH kshipraM sa.ntaapakalushhendriyaH . \EN{203100134}pravishya nR^ipatiM suuto niHshvasantaM dadarsha ha .. \SC.. \EN{203100212}aalokya tu mahaapraaGYaH paramaakula chetasam.h . \EN{203100234}raamamevaanushochantaM suutaH praaJNjaliraasadat.h .. \SC.. \EN{203100312}ayaM sa purushhavyaaghra dvaari tishhThati te sutaH . \EN{203100334}braahmaNebhyo dhanaM dattvaa sarvaM chaivopajiivinaam.h .. \SC.. \EN{203100412}sa tvaa pashyatu bhadraM te raamaH satyaparaakramaH . \EN{203100434}sarvaan.h suhR^idaapR^ichchhya tvaamidaaniiM didR^ikshate .. \SC.. \EN{203100512}gamishhyati mahaa.araNyaM taM pashya jagatiipate . \EN{203100534}vR^itaM raajaguNaiH sarvairaadityamiva rashmibhiH .. \SC.. \EN{203100612}sa satyavaadii dharmaatmaa gaaMbhiiryaat.h saagaropamaH . \EN{203100634}aakaashaiva nishhpa.nko narendraH pratyuvaacha tam.h .. \SC.. \EN{203100712}sumantraanaya me daaraan.h ye kechid.h iha maamakaaH . \EN{203100734}daaraiH parivR^itaH sarvairdrashhTumichchhaami raaghavam.h .. \SC.. \EN{203100812}so.antaHpuramatiityaiva striyastaa vaakyamabraviit.h . \EN{203100834}aaryo hvayati vo raajaa gamyataaM tatra maachiram.h .. \SC.. \EN{203100912}evaM uktaaH striyaH sarvaaH sumantreNa nR^ipaaGYayaa . \EN{203100934}prachakramustad.h bhavanaM bharturaaGYaaya shaasanam.h .. \SC.. \EN{203101012}ardhasaptashataastaastu pramadaastaamralochanaaH . \EN{203101034}kausalyaaM parivaaryaatha shanairjagmurdhR^itavrataaH .. \SC.. \EN{203101112}aagateshhu cha daareshhu samavekshya mahiipatiH . \EN{203101134}uvaacha raajaa taM suutaM sumantraanaya me sutam.h .. \SC.. \EN{203101212}sa suuto raamamaadaaya lakshmaNaM maithiliiM tadaa . \EN{203101234}jagaamaabhimukhastuurNaM sakaashaM jagatiipateH .. \SC.. \EN{203101312}sa raajaaputramaayaantaM dR^ishhTvaa duuraat.h kR^itaaJNjalim.h . \EN{203101334}utpapaataasanaat.h tuurNamaartaH striijanasaMvR^itaH .. \SC.. \EN{203101412}so.abhidudraava vegena raamaM dR^ishhTvaa vishaaM patiH . \EN{203101434}tamasaMpraapya duHkhaartaH papaata bhuvi muurchhitaH .. \SC.. \EN{203101512}taM raamo.abhyapaatat.h kshipraM lakshmaNashcha mahaarathaH . \EN{203101534}visa.nGYamiva duHkhena sashokaM nR^ipatiM tadaa .. \SC.. \EN{203101612}striisahasraninaadashcha sa.njaGYe raajaveshmani . \EN{203101634}haahaa raameti sahasaa bhuushhaNadhvanimuurchhitaH .. \SC.. \EN{203101712}taM parishhvajya baahubhyaaM taavubhau raamalakshmaNau . \EN{203101734}parya.nke siitayaa saardhaM rudantaH samaveshayan.h .. \SC.. \EN{203101812}atha raamo muhuurtena labdhasa.nGYaM mahiipatim.h . \EN{203101834}uvaacha praaJNjalirbhuutvaa shokaarNavapariplutam.h .. \SC.. \EN{203101912}aapR^ichchhe tvaaM mahaaraaja sarveshhaamiishvaro.asi naH . \EN{203101934}prasthitaM daNDakaaraNyaM pashya tvaM kushalena maam.h .. \SC.. \EN{203102012}lakshmaNaM chaanujaaniihi siitaa chaanveti maaM vanam.h . \EN{203102034}kaaraNairbahubhistathyairvaaryamaaNau na chechchhataH .. \SC.. \EN{203102112}anujaaniihi sarvaan.h naH shokaM utsR^ijya maanada . \EN{203102134}lakshmaNaM maaM cha siitaaM cha prajaapatiriva prajaaH .. \SC.. \EN{203102212}pratiikshamaaNamavyagramanuGYaaM jagatiipateH . \EN{203102234}uvaacha rarjaa saMprekshya vanavaasaaya raaghavam.h .. \SC.. \EN{203102312}ahaM raaghava kaikeyyaa varadaanena mohitaH . \EN{203102334}ayodhyaayaastvamevaadya bhava raajaa nigR^ihya maam.h .. \SC.. \EN{203102412}evaM ukto nR^ipatinaa raamo dharmabhR^itaaM varaH . \EN{203102434}pratyuvaachaaJNjaliM kR^itvaa pitaraM vaakyakovidaH .. \SC.. \EN{203102512}bhavaan.h varshhasahasraaya pR^ithivyaa nR^ipate patiH . \EN{203102534}ahaM tvaraNye vatsyaami na me kaaryaM tvayaa.anR^itam.h .. \SC.. \EN{203102612}shreyase vR^iddhaye taata punaraagamanaaya cha . \EN{203102634}gachchhasvaarishhTamavyagraH panthaanamakutobhayam.h .. \SC.. \EN{203102712}adya tvidaaniiM rajaniiM putra maa gachchha sarvathaa . \EN{203102734}maataraM maaM cha saMpashyan.h vasemaamadya sharvariim.h . \EN{203102756}tarpitaH sarvakaamaistvaM shvaHkaale saadhayishhyasi .. \SC.. \EN{203102812}atha raamastathaa shrutvaa pituraartasya bhaashhitam.h . \EN{203102834}lakshmaNena saha bhraatraa diino vachanamabraviit.h .. \SC.. \EN{203102912}praapsyaami yaan.h adya guNaan.h ko me shvastaan.h pradaasyati . \EN{203102934}apakramaNamevaataH sarvakaamairahaM vR^iNe .. \SC.. \EN{203103012}iyaM saraashhTraa sajanaa dhanadhaanyasamaakulaa . \EN{203103034}mayaa visR^ishhTaavasudhaa bharataaya pradiiyataam.h .. \SC.. \EN{203103112}apagachchhatu te duHkhaM maa bhuurbaashhpapariplutaH . \EN{203103134}na hi kshubhyati durdharshhaH samudraH saritaaM patiH .. \SC.. \EN{203103212}naivaahaM raajyamichchhaami na sukhaM na cha maithiliim.h . \EN{203103234}tvaamahaM satyamichchhaami naanR^itaM purushharshhabha .. \SC.. \EN{203103301}puraM cha raashhTraM cha mahii cha kevalaa puraM cha raashhTraM cha mahii cha kevalaa . \hash \EN{203103302}mayaa nisR^ishhTaa bharataaya diiyataaM mayaa nisR^ishhTaa bharataaya diiyataam.h . \hash \EN{203103303}ahaM nideshaM bhavato.anupaalayan.h ahaM nideshaM bhavato.anupaalayan.h . \hash \EN{203103304}vanaM gamishhyaami chiraaya sevituM vanaM gamishhyaami chiraaya sevitum.h . \hash \EN{203103401}mayaa nisR^ishhTaaM bharato mahiimimaaM mayaa nisR^ishhTaaM bharato mahiimimaam.h . \hash \EN{203103402}sashailakhaNDaaM sapuraaM sakaananaaM sashailakhaNDaaM sapuraaM sakaananaam.h . \hash \EN{203103403}shivaaM susiimaamanushaastu kevalaM shivaaM susiimaamanushaastu kevalam.h . \hash \EN{203103404}tvayaa yad.h uktaM nR^ipate yathaa.astu tat.h tvayaa yad.h uktaM nR^ipate yathaa.astu tat.h .. \SC.. \hash \EN{203103501}na me tathaa paarthiva dhiiyate mano na me tathaa paarthiva dhiiyate mano . \hash \EN{203103502}mahatsu kaameshhu na chaatmanaH priye mahatsu kaameshhu na chaatmanaH priye . \hash \EN{203103503}yathaa nideshe tava shishhTasammate yathaa nideshe tava shishhTasammate . \hash \EN{203103504}vyapaitu duHkhaM tava matkR^ite anagha vyapaitu duHkhaM tava matkR^ite anagha .. \SC.. \hash \EN{203103601}tad.h adya naivaanagha raajyamavyayaM tad.h adya naivaanagha raajyamavyayam.h . \hash \EN{203103602}na sarvakaamaan.h na sukhaM na maithiliiM na sarvakaamaan.h na sukhaM na maithiliim.h . \hash \EN{203103603}na jiivitaM tvaamanR^itena yojayan.h na jiivitaM tvaamanR^itena yojayan.h . \hash \EN{203103604}vR^iNiiya satyaM vratamastu te tathaa vR^iNiiya satyaM vratamastu te tathaa .. \SC.. \hash \EN{203103701}phalaani muulaani cha bhakshayan.h vane phalaani muulaani cha bhakshayan.h vane . \hash \EN{203103702}girii.nshcha pashyan.h saritaH saraa.nsi cha girii.nshcha pashyan.h saritaH saraa.nsi cha . \hash \EN{203103703}vanaM pravishyaiva vichitrapaadapaM vanaM pravishyaiva vichitrapaadapam.h . \hash \EN{203103704}sukhii bhavishhyaami tavaastu nirvR^itiH sukhii bhavishhyaami tavaastu nirvR^itiH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203200112}tataH sumantramaikshvaakaH piiDito.atra pratiGYayaa . \EN{203200134}sabaashhpamatiniHshvasya jagaadedaM punaHpunaH .. \SC.. \EN{203200212}suuta ratnasusaMpuurNaa chaturvidhabalaa chamuuH . \EN{203200234}raagavasyaanuyaatraa.arthaM kshipraM pratividhiiyataam.h .. \SC.. \EN{203200312}ruupaajiivaa cha shaalinyo vaNijashcha mahaadhanaaH . \EN{203200334}shobhayantu kumaarasya vaahiniiM suprasaaritaaH .. \SC.. \EN{203200412}ye chainaM upajiivanti ramate yaishcha viiryataH . \EN{203200434}teshhaaM bahuvidhaM dattvaa taan.h apyatra niyojaya .. \SC.. \EN{203200512}nighnan.h mR^igaan.h kuJNjaraa.nshcha piba.nshchaaraNyakaM madhu . \EN{203200534}nadiishcha vividhaaH pashyan.h na raajyaM sa.nsmarishhyati .. \SC.. \EN{203200612}dhaanyakoshashcha yaH kashchid.h dhanakoshashcha maamakaH . \EN{203200634}tau raamamanugachchhetaaM vasantaM nirjane vane .. \SC.. \EN{203200712}yajan.h puNyeshhu desheshhu visR^ija.nshchaaptadakshiNaaH . \EN{203200734}R^ishhibhishcha samaagamya pravatsyati sukhaM vane .. \SC.. \EN{203200812}bharatashcha mahaabaahurayodhyaaM paalayishhyati . \EN{203200834}sarvakaamaiH punaH shriimaan.h raamaH sa.nsaadhyataamiti .. \SC.. \EN{203200912}evaM bruvati kaakutsthe kaikeyyaa bhayamaagatam.h . \EN{203200934}mukhaM chaapyagamaat.h sheshhaM svarashchaapi nyarudhyata .. \SC.. \EN{203201012}saa vishhaNNaa cha sa.ntrastaa kaikeyii vaakyamabraviit.h . \EN{203201034}raajyaM gatajanaM saadho.apiitamaNDaaM suraamiva . \EN{203201056}niraasvaadyatamaM shuunyaM bharato naabhipatsyate .. \SC.. \EN{203201112}kaikeyyaaM muktalajjaayaaM vadantyaamatidaaruNam.h . \EN{203201134}raajaa dasharatho vaakyaM uvaachaayatalochanaam.h . \EN{203201156}vahantaM kiM tudasi maaM niyujya dhuri maa.a.ahite .. \SC.. \EN{203201212}kaikeyii dviguNaM kruddhaa raajaanamidamabraviit.h . \EN{203201234}tavaiva va.nshe sagaro jyeshhThaM putraM upaarudhat.h . \EN{203201256}asamaJNjaiti khyaataM tathaa.ayaM gantumarhati .. \SC.. \EN{203201312}evaM ukto dhig.h ityeva raajaa dasharatho.abraviit.h . \EN{203201434}vriiDitashcha janaH sarvaH saa cha tan.h naavabudhyata .. \SC.. \EN{203201412}tatra vR^iddho mahaamaatraH siddhaartho naama naamataH . \EN{203201434}shuchirbahumato raaGYaH kaikeyiimidamabraviit.h .. \SC.. \EN{203201512}asamaJNjo gR^ihiitvaa tu kriiDitaH pathi daarakaan.h . \EN{203201534}sarayvaaH prakshipann.h apsu ramate tena durmatiH .. \SC.. \EN{203201612}taM dR^ishhTvaa naagaraH sarve kruddhaa raajaanamabruvan.h . \EN{203201634}asamaJNjaM vR^ishhiiNvaikamasmaan.h vaa raashhTravardhana .. \SC.. \EN{203201712}taan.h uvaacha tato raajaa kimnimittamidaM bhayam.h . \EN{203201734}taashchaapi raaGYaa saMpR^ishhTaa vaakyaM prakR^itayo.abruvan.h .. \SC.. \EN{203201812}kriiDitastveshha naH putraan.h baalaan.h udbhraantachetanaH . \EN{203201834}sarayvaaM prakshipan.h maurkhyaad.h atulaaM priitimashnute .. \SC.. \EN{203201912}sa taasaaM vachanaM shrutvaa prakR^itiinaaM naraadhipa . \EN{203201934}taM tatyaajaahitaM putraM taasaaM priyachikiirshhayaa .. \SC.. \EN{203202012}ityevamatyajad.h raajaa sagaro vai sudhaarmikaH . \EN{203202034}raamaH kimakarot.h paapaM yenaivaM uparudhyate .. \SC.. \EN{203202112}shrutvaa tu siddhaarthavacho raajaa shraantatarasvanaH . \EN{203202134}shokopahatayaa vaachaa kaikeyiimidamabraviit.h .. \SC.. \EN{203202201}anuvrajishhyaamyahamadya raamamanuvrajishhyaamyahamadya raamam.h . \hash \EN{203202202}raajyaM parityajya sukhaM dhanaM cha raajyaM parityajya sukhaM dhanaM cha . \hash \EN{203202203}sahaiva raaGYaa bharatena cha tvaM sahaiva raaGYaa bharatena cha tvam.h . \hash \EN{203202204}yathaa sukhaM bhu.nkshva chiraaya raajyaM yathaa sukhaM bhu.nkshva chiraaya raajyam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203300112}mahaamaatravachaH shrutvaa raamo dasharathaM tadaa . \EN{203300134}anvabhaashhata vaakyaM tu vinayaGYo viniitavat.h .. \SC.. \EN{203300212}tyaktabhogasya me raajan.h vane vanyena jiivataH . \EN{203300234}kiM kaaryamanuyaatreNa tyaktasa.ngasya sarvataH .. \SC.. \EN{203300312}yo hi dattvaa dvipashreshhThaM kakshyaayaaM kurute manaH . \EN{203300334}rajjusnehena kiM tasya tyajataH kuJNjarottamam.h .. \SC.. \EN{203300412}tathaa mama sataaM shreshhTha kiM dhvajinyaa jagatpate . \EN{203300434}sarvaaNyevaanujaanaami chiiraaNyevaanayantu me .. \SC.. \EN{203300512}khanitrapiTake chobhe mamaanayata gachchhataH . \EN{203300534}chaturdasha vane vaasaM varshhaaNi vasato mama .. \SC.. \EN{203300612}atha chiiraaNi kaikeyii svayamaahR^itya raaghavam.h . \EN{203300634}uvaacha paridhatsveti janaoghe nirapatrapaa .. \SC.. \EN{203300712}sa chiire purushhavyaaghraH kaikeyyaaH pratigR^ihya te . \EN{203300734}suukshmavastramavakshipya munivastraaNyavasta ha .. \SC.. \EN{203300812}lakshmaNashchaapi tatraiva vihaaya vasane shubhe . \EN{203300834}taapasaachchhaadane chaiva jagraaha pituragrataH .. \SC.. \EN{203300912}athaatmaparidhaanaarthaM siitaa kausheyavaasinii . \EN{203300934}samiikshya chiiraM sa.ntrastaa pR^ishhatii vaaguraamiva .. \SC.. \EN{203301012}saa vyapatrapamaaNeva pratigR^ihya cha durmanaaH . \EN{203301034}gandharvaraajapratimaM bhartaaramidamabraviit.h . \EN{203301056}kathaM nu chiiraM badhnanti munayo vanavaasinaH .. \SC.. \EN{203301112}kR^itvaa kaNThe cha saa chiiramekamaadaaya paaNinaa . \EN{203301134}tasthau hyakushhalaa tatra vriiDitaa janakaatmaja .. \SC.. \EN{203301212}tasyaastat.h kshipramaagamya raamo dharmabhR^itaaM varaH . \EN{203301234}chiiraM babandha siitaayaaH kausheyasyopari svayam.h .. \SC.. \EN{203301312}tasyaaM chiiraM vasaanaayaaM naathavatyaamanaathavat.h . \EN{203301334}prachukrosha janaH sarvo dhig.h tvaaM dasharathaM tviti .. \SC.. \EN{203301412}sa niHshvasyoshhNamaikshvaakastaaM bhaaryaamidamabraviit.h . \EN{203301434}kaikeyi kushachiireNa na siitaa gantumarhati .. \SC.. \EN{203301512}nanu paryaaptametat.h te paape raamavivaasanam.h . \EN{203301534}kimebhiH kR^ipaNairbhuuyaH paatakairapi te kR^itaiH .. \SC.. \EN{203301612}evaM bruvantaM pitaraM raamaH saMprasthito vanam.h . \EN{203301634}avaakshirasamaasiinamidaM vachanamabraviit.h .. \SC.. \EN{203301712}iyaM dhaarmika kausalyaa mama maataa yashasvinii . \EN{203301734}vR^iddhaa chaakshudrashiilaa cha na cha tvaaM devagarhite .. \SC.. \EN{203301812}mayaa vihiinaaM varada prapannaaM shokasaagaram.h . \EN{203301834}adR^ishhTapuurvavyasanaaM bhuuyaH sammantumarhasi .. \SC.. \EN{203301901}imaaM mahendropamajaatagarbhiniimimaaM mahendropama jaata garbhiniim.h . \hash \EN{203301902}tathaa vidhaatuM janamiiM mamaarhasi tathaa vidhaatuM janamiiM mamaarhasi . \hash \EN{203301903}yathaa vanasthe mayi shokakarshitaa yathaa vanasthe mayi shokakarshitaa . \hash \EN{203301904}na jiivitaM nyasya yamakshayaM vrajet.h na jiivitaM nyasya yamakshayaM vrajet.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203400112}raamasya tu vachaH shrutvaa muniveshhadharaM cha tam.h . \EN{203400134}samiikshya saha bhaaryaabhii raajaa vigatachetanaH .. \SC.. \EN{203400212}nainaM duHkhena sa.ntaptaH pratyavaikshata raaghavam.h . \EN{203400234}na chainamabhisaMprekshya pratyabhaashhata durmanaaH .. \SC.. \EN{203400312}sa muhuurtamivaasa.nGYo duHkhitashcha mahiipatiH . \EN{203400334}vilalaapa mahaabaahuu raamamevaanuchintayan.h .. \SC.. \EN{203400412}manye khalu mayaa puurvaM vivatsaa bahavaH kR^itaaH . \EN{203400434}praaNino hi.nsitaa vaa.api tasmaad.h idaM upasthitam.h .. \SC.. \EN{203400512}na tvevaanaagate kaale dehaachchyavati jiivitam.h . \EN{203400534}kaikeyyaa klishyamaanasya mR^ityurmama na vidyate .. \SC.. \EN{203400612}yo.ahaM paavakasa.nkaashaM pashyaami purataH sthitam.h . \EN{203400634}vihaaya vasane suukshme taapasaachchhaadamaatmajam.h .. \SC.. \EN{203400712}ekasyaaH khalu kaikeyyaaH kR^ite ayaM klishyate janaH . \EN{203400734}svaarthe prayatamaanaayaaH sa.nshritya nikR^itiM tvimaam.h .. \SC.. \EN{203400812}evaM uktvaa tu vachanaM baashhpeNa pihitaikshNaha . \EN{203400834}raameti sakR^id.h evoktvaa vyaahartuM na shashaaka ha .. \SC.. \EN{203400912}sa.nGYaaM tu pratilabhyaiva muhuurtaat.h sa mahiipatiH . \EN{203400934}netraabhyaamashrupuurNaabhyaaM sumantramidamabraviit.h .. \SC.. \EN{203401012}aupavaahyaM rathaM yuktvaa tvamaayaahi hayottamaiH . \EN{203401034}praapayainaM mahaabhaagamito janapadaat.h param.h .. \SC.. \EN{203401112}evaM manye guNavataaM guNaanaaM phalaM uchyate . \EN{203401134}pitraa maatraa cha yat.h saadhurviiro nirvaasyate vanam.h .. \SC.. \EN{203401212}raaGYo vachanamaaGYaaya sumantraH shiighravikramaH . \EN{203401234}yojayitvaa.a.ayayau tatra rathamashvairala.nkR^itam.h .. \SC.. \EN{203401312}taM rathaM raajaputraaya suutaH kanakabhuushhitam.h . \EN{203401334}aachachakshe aJNjaliM kR^itvaa yuktaM paramavaajibhiH .. \SC.. \EN{203401412}raajaa sattvaramaahuuya vyaapR^itaM vittasa.nchaye . \EN{203401434}uvaacha deshakaalaGYo nishchitaM sarvataH shuchi .. \SC.. \EN{203401512}vaasaa.nsi cha mahaa.arhaaNi bhuushhaNaani varaaNi cha . \EN{203401534}varshhaaNyetaani sa.nkhyaaya vaidehyaaH kshipramaanaya .. \SC.. \EN{203401612}narendreNaivaM uktastu gatvaa koshagR^ihaM tataH . \EN{203401634}praayachchhat.h sarvamaahR^itya siitaayai kshiprameva tat.h .. \SC.. \EN{203401712}saa sujaataa sujaataani vaidehii prasthitaa vanam.h . \EN{203401734}bhuushhayaamaasa gaatraaNi tairvichitrairvibhuushhaNaiH .. \SC.. \EN{203401812}vyaraajayata vaidehii veshma tat.h suvibhuushhitaa . \EN{203401834}udyato.a.nshumataH kaale khaM prabheva vivasvataH .. \SC.. \EN{203401912}taaM bhujaabhyaaM parishhvajya shvashruurvachanamabraviit.h . \EN{203401934}anaacharantiiM kR^ipaNaM muudhnyupaaghraaya maithiliim.h .. \SC.. \EN{203402012}asatyaH sarvaloke asmin.h satataM satkR^itaaH priyaiH . \EN{203402034}bhartaaraM naanumanyante vinipaatagataM striyaH .. \SC.. \EN{203402112}sa tvayaa naavamantavyaH putraH pravraajito mama . \EN{203402134}tava daivatamastveshha nirdhanaH sadhano.api vaa .. \SC.. \EN{203402212}viGYaaya vachanaM siitaa tasyaa dharmaarthasa.nhitam.h . \EN{203402234}kR^itaaJNjaliruvaachedaM shvashruumabhimukhe sthitaa .. \SC.. \EN{203402312}karishhye sarvamevaahamaaryaa yad.h anushaasti maam.h . \EN{203402334}abhiGYaa.asmi yathaa bharturvartitavyaM shrutaM cha me .. \SC.. \EN{203402412}na maamasajjanenaaryaa samaanayitumarhati . \EN{203402434}dharmaad.h vichalituM naahamalaM chandraad.h iva prabhaa .. \SC.. \EN{203402512}naatantrii vaadyate viiNaa naachakro vartate rathaH . \EN{203402534}naapatiH sukhamedhate yaa syaad.h api shataatmajaa .. \SC.. \EN{203402612}mitaM dadaati hi pitaa mitaM maataa mitaM sutaH . \EN{203402634}amitasya hi daataaraM bhartaaraM kaa na puujayet.h .. \SC.. \EN{203402712}saa.ahameva.ngataa shreshhThaa shrutadharmaparaavaraa . \EN{203402734}aarye kimavamanyeyaM striiNaaM bhartaa hi daivatam.h .. \SC.. \EN{203402812}siitaayaa vachanaM shrutvaa kausalyaa hR^idaya.ngamam.h . \EN{203402834}shuddhasattvaa mumochaashru sahasaa duHkhaharshhajam.h .. \SC.. \EN{203402912}taaM praaJNjalirabhikramya maatR^imadhye atisatkR^itaam.h . \EN{203402934}raamaH paramadharmaGYo maataraM vaakyamabraviit.h .. \SC.. \EN{203403012}aMba maa duHkhitaa bhuustvaM pashya tvaM pitaraM mama . \EN{203403034}kshayo hi vanavaasasya kshiprameva bhavishhyati .. \SC.. \EN{203403112}suptaayaaste gamishhyanti navavarshhaaNi paJNcha cha . \EN{203403134}saa samagramiha praaptaM maaM drakshyasi suhR^idvR^itam.h .. \SC.. \EN{203403212}etaavad.h abhiniitaarthaM uktvaa sa jananiiM vachaH . \EN{203403234}trayaH shatashataardhaa hi dadarshaavekshya maataraH .. \SC.. \EN{203403312}taashchaapi sa tathaivaartaa maatR^IrdasharathaatmajaH . \EN{203403334}dharmayuktamidaM vaakyaM nijagaada kR^itaaJNjaliH .. \SC.. \EN{203403412}sa.vaasaat.h parushhaM ki.nchid.h aGYaanaad.h vaa.api yat.h kR^itam.h . \EN{203403434}tan.h me samanujaaniita sarvaashchaamantrayaami vaH .. \SC.. \EN{203403512}jaGYe atha taasaaM samnaadaH krauJNchiinaamiva niHsvanaH . \EN{203403534}maanavendrasya bhaaryaaNaamevaM vadati raaghave .. \SC.. \EN{203403612}murajapaNavameghaghoshhavad.h dasharathaveshma babhuuva yat.h puraa . \EN{203403634}vilapita paridevanaakulaM vyasana gataM tad.h abhuut.h suduHkhitam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{203500112}atha raamashcha siitaa cha lakshmaNashcha kR^itaaJNjaliH . \EN{203500134}upasa.ngR^ihya raajaanaM chakrurdiinaaH pradakshiNam.h .. \SC.. \EN{203500212}taM chaapi samanuGYaapya dharmaGYaH siitayaa saha . \EN{203500234}raaghavaH shokasammuuDho jananiimabhyavaadayat.h .. \SC.. \EN{203500312}anvakshaM lakshmaNo bhraatuH kausalyaamabhyavaadayat.h . \EN{203500334}atha maatuH sumitraayaa jagraaha charaNau punaH .. \SC.. \EN{203500412}taM vandamaanaM rudatii maataa saumitrimabraviit.h . \EN{203500434}hitakaamaa mahaabaahuM muurdhnyupaaghraaya lakshmaNam.h .. \SC.. \EN{203500512}sR^ishhTastvaM vanavaasaaya svanuraktaH suhR^ijjane .. \SC.. \EN{203500534}raame pramaadaM maa kaarshhiiH putra bhraatari gachchhati .. \SC.. \EN{203500612}vyasanii vaa samR^iddho vaa gatireshha tavaanagha . \EN{203500634}eshha loke sataaM dharmo yajjyeshhThavashago bhavet.h .. \SC.. \EN{203500712}idaM hi vR^ittaM uchitaM kulasyaasya sanaatanam.h . \EN{203500734}daanaM diikshaa cha yaGYeshhu tanutyaago mR^idheshhu cha .. \SC.. \EN{203500812}raamaM dasharathaM viddhi maaM viddhi janakaatmajaam.h . \EN{203500834}ayodhyaamaTaviiM viddhi gachchha taata yathaasukham.h .. \SC.. \EN{203500912}tataH sumantraH kaakutsthaM praaJNjalirvaakyamabraviit.h . \EN{203500934}viniito vinayaGYashcha maatalirvaasavaM yathaa .. \SC.. \EN{203501012}rathamaaroha bhadraM te raajaputra mahaayashaH . \EN{203501034}kshipraM tvaaM praapayishhyaami yatra maaM raama vakshyasi .. \SC.. \EN{203501112}chaturdasha hi varshhaaNi vastavyaani vane tvayaa . \EN{203501134}taanyupakramitavyaani yaani devyaa.asi choditaH .. \SC.. \EN{203501212}taM rathaM suuryasa.nkaashaM siitaa hR^ishhTena chetasaa . \EN{203501234}aaruroha varaarohaa kR^itvaa.ala.nkaaramaatmanaH .. \SC.. \EN{203501312}tathaivaayudhajaataani bhraatR^ibhyaaM kavachaani cha . \EN{203501334}rathopasthe pratinyasya sacharmakaThinaM cha tat.h .. \SC.. \EN{203501412}siitaatR^itiiyaan.h aaruuDhaan.h dR^ishhTvaa dhR^ishhTamachodayat.h . \EN{203501434}sumantraH sammataan.h ashvaan.h vaayuvegasamaan.h jave .. \SC.. \EN{203501512}prayaate tu mahaa.araNyaM chiraraatraaya raaghave . \EN{203501534}babhuuva nagare muurchchhaa balamuurchchhaa janasya cha .. \SC.. \EN{203501612}tat.h samaakulasaMbhraantaM mattasa.nkupita dvipam.h . \EN{203501634}hayashiJNjitanirghoshhaM puramaasiin.h mahaasvanam.h .. \SC.. \EN{203501712}tataH sabaalavR^iddhaa saa purii paramapiiDitaa . \EN{203501734}raamamevaabhidudraava gharmaartaH salilaM yathaa .. \SC.. \EN{203501812}paarshvataH pR^ishhThatashchaapi laMbamaanaastadunmukhaaH . \EN{203501834}baashhpapuurNamukhaaH sarve taM uuchurbhR^ishaduHkhitaaH .. \SC.. \EN{203501912}samyachchha vaajinaaM rashmiin.h suuta yaahi shanaiHshanaiH . \EN{203501934}mukhaM drakshyaami raamasya durdarshaM no bhavishhyati .. \SC.. \EN{203502012}aayasaM hR^idayaM nuunaM raamamaaturasa.nshayam.h . \EN{203502034}yad.h devagarbhapratime vanaM yaati na bhidyate .. \SC.. \EN{203502112}kR^itakR^ityaa hi vaidehii chhaayevaanugataa patim.h . \EN{203502134}na jahaati rataa dharme merumarkaprabhaa yathaa .. \SC.. \EN{203502212}aho lakshmaNa siddhaarthaH satataaM priyavaadinam.h . \EN{203502234}bhraataraM devasa.nkaashaM yastvaM paricharishhyasi .. \SC.. \EN{203502312}mahatyeshhaa hi te siddhireshha chaabhyudayo mahaan.h . \EN{203502334}eshha svargasya maargashcha yad.h enamanugachchhasi . \EN{203502356}evaM vadantaste soDhuM na shekurbaashhpamaagatam.h .. \SC.. \EN{203502412}atha raajaa vR^itaH striibhirdiinaabhirdiinachetanaH . \EN{203502434}nirjagaama priyaM putraM drakshyaami iti bruvan.h gR^ihaat.h .. \SC.. \EN{203502512}shushruve chaagrataH striinaaM rudantiinaaM mahaasvanaH . \EN{203502534}yathaa naadaH kareNuunaaM baddhe mahati kuJNjare .. \SC.. \EN{203502612}pitaa cha raajaa kaakutsthaH shriimaan.h sannastadaa babhau . \EN{203502634}paripuurNaH shashii kaale graheNopapluto yathaa .. \SC.. \EN{203502712}tato halahalaashabdo jaGYe raamasya pR^ishhThataH . \EN{203502734}naraaNaaM prekshya raajaanaM siidantaM bhR^ishaduHkhitam.h .. \SC.. \EN{203502812}haa raameti janaaH kechid.h raamamaateti chaapare . \EN{203502834}antaHpuraM samR^iddhaM cha kroshantaM paryadevayan.h .. \SC.. \EN{203502912}anviikshamaaNo raamastu vishhaNNaM bhraantachetasam.h . \EN{203502934}raajaanaM maataraM chaiva dadarshaanugatau pathi . \EN{203502956}dharmapaashena sa.nkshiptaH prakaashaM naabhyudaikshata .. \SC.. \EN{203503012}padaatinau cha yaanaarhaavaduHkhaarhau sukhochitau . \EN{203503034}dR^ishhTvaa sa.nchodayaamaasa shiighraM yaahi iti saarathim.h .. \SC.. \EN{203503112}na hi tat.h purushhavyaaghro duHkhadaM darshanaM pituH . \EN{203503134}maatushcha sahituM shaktastotraarditaiva dvipaH .. \SC.. \EN{203503212}tathaa rudantiiM kausalyaaM rathaM tamanudhaavatiim.h . \EN{203503234}kroshantiiM raama raameti haa siite lakshmaNeti cha . \EN{203503256}asakR^it.h praikshata tadaa nR^ityantiimiva maataram.h .. \SC.. \EN{203503312}tishhTheti raajaa chukroshha yaahi yaahi iti raaghavaH . \EN{203503334}sumantrasya babhuuvaatmaa chakrayoriva chaantaraa .. \SC.. \EN{203503412}naashraushhamiti raajaanaM upaalabdho.api vakshyasi . \EN{203503434}chiraM duHkhasya paapishhThamiti raamastamabraviit.h .. \SC.. \EN{203503512}raamasya sa vachaH kurvann.h anuGYaapya cha taM janam.h . \EN{203503534}vrajato.api hayaan.h shiighraM chodayaamaasa saarathiH .. \SC.. \EN{203503612}nyavartata jano raaGYo raamaM kR^itvaa pradakshiNam.h . \EN{203503634}manasaa.apyashruvegaishcha na nyavartata maanushham.h .. \SC.. \EN{203503712}yamichchhet.h punaraayaantaM nainaM duuramanuvrajet.h . \EN{203503734}ityamaatyaa mahaaraajaM uuchurdasharathaM vachaH .. \SC.. \EN{203503801}teshhaaM vachaH sarvaguNopapannaM teshhaaM vachaH sarvaguNopapannam.h . \hash \EN{203503802}prasvinna gaatraH pravishhaNNaruupaH prasvinnagaatraH pravishhaNNaruupaH . \hash \EN{203503803}nishamya raajaa kR^ipaNaH sabhaaryo nishamya raajaa kR^ipaNaH sabhaaryo . \hash \EN{203503804}vyavasthitastaM sutamiikshamaaNaH vyavasthitastaM sutamiikshamaaNaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203600112}tasmi.nstu purushhavyaaghre nishhkraamati kR^itaaJNjalau . \EN{203600134}aartashabdo hi sa.njaGYe striiNaamantaHpure mahaan.h .. \SC.. \EN{203600212}anaathasya janasyaasya durbalasya tapasvinaH . \EN{203600234}yo gatiM sharaNaM chaasiit.h sa naathaH kva nu gachchhati .. \SC.. \EN{203600312}na krudhyatyabhishasto.api krodhaniiyaani varjayan.h . \EN{203600334}kruddhaan.h prasaadayan.h sarvaan.h samaduHkhaH kva gachchhati .. \SC.. \EN{203600412}kausalyaayaaM mahaatejaa yathaa maatari vartate . \EN{203600434}tathaa yo vartate asmaasu mahaatmaa kva nu gachchhati .. \SC.. \EN{203600512}kaikeyyaa klishyamaanena raaGYaa sa.nchodito vanam.h . \EN{203600534}paritraataa janasyaasya jagataH kva nu gachchhati .. \SC.. \EN{203600612}aho nishchetano raajaa jiivalokasya saMpriyam.h . \EN{203600634}dharmyaM satyavrataM raamaM vanavaaso pravatsyati .. \SC.. \EN{203600712}iti sarvaa mahishhyastaa vivatseva dhenavaH . \EN{203600734}rurudushchaiva duHkhaartaaH sasvaraM cha vichukrushuH .. \SC.. \EN{203600812}sa tamantaHpure ghoramaartashabdaM mahiipatiH . \EN{203600834}putrashokaabhisa.ntaptaH shrutvaa chaasiit.h suduHkhitaH .. \SC.. \EN{203600912}naagnihotraaNyahuuyanta suuryashchaantaradhiiyata . \EN{203600934}vyasR^ijan.h kavalaan.h naagaa gaavo vatsaan.h na paayayan.h .. \SC.. \EN{203601012}trisha.nkurlohitaa.ngashcha bR^ihaspatibudhaavapi . \EN{203601034}daaruNaaH somamabhyetya grahaaH sarve vyavasthitaaH .. \SC.. \EN{203601112}nakshatraaNi gataarchii.nshhi grahaashcha gatatejasaH . \EN{203601134}vishaakhaashcha sadhuumaashcha nabhasi prachakaashire .. \SC.. \EN{203601212}akasmaan.h naagaraH sarvo jano dainyaM upaagamat.h . \EN{203601234}aahaare vaa vihaare vaa na kashchid.h akaron.h manaH .. \SC.. \EN{203601312}baashhpaparyaakulamukho raajamaargagato janaH . \EN{203601334}na hR^ishhTo lakshyate kashchit.h sarvaH shokaparaayaNaH .. \SC.. \EN{203601412}na vaati pavanaH shiito na shashii saumyadarshanaH . \EN{203601434}na suuryastapate lokaM sarvaM paryaakulaM jagat.h .. \SC.. \EN{203601512}anarthinaH sutaaH striiNaaM bhartaaro bhraatarastathaa . \EN{203601534}sarve sarvaM parityajya raamamevaanvachintayan.h .. \SC.. \EN{203601612}ye tu raamasya suhR^idaH sarve te muuDhachetasaH . \EN{203601634}shokabhaareNa chaakraantaaH shayanaM na juhustadaa .. \SC.. \EN{203601701}tatastvayodhyaa rahitaa mahaatmanaa tatastvayodhyaa rahitaa mahaatmanaa . \hash \EN{203601702}pura.ndareNeva mahii saparvataa pura.ndareNeva mahii saparvataa . \hash \EN{203601703}chachaala ghoraM bhayabhaarapiiDitaa chachaala ghoraM bhayabhaarapiiDitaa . \hash \EN{203601704}sanaagayodhaashvagaNaa nanaada cha sanaagayodhaashvagaNaa nanaada cha .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203700112}yaavat.h tu niryatastasya rajoruupamadR^ishyata . \EN{203700134}naivekshvaakuvarastaavat.h sa.njahaaraatmachakshushhii .. \SC.. \EN{203700212}yaavad.h raajaa priyaM putraM pashyatyatyantadhaarmikam.h . \EN{203700234}taavad.h vyavardhatevaasya dharaNyaaM putradarshane .. \SC.. \EN{203700312}na pashyati rajo.apyasya yadaa raamasya bhuumipaH . \EN{203700334}tadaa.a.artashcha vishhaNNashcha papaata dharaNiitale .. \SC.. \EN{203700412}tasya dakshiNamanvagaat.h kausalyaa baahuma.nganaa . \EN{203700434}vaamaM chaasyaanvagaat.h paarshvaM kaikeyii bharatapriyaa .. \SC.. \EN{203700512}taaM nayena cha saMpanno dharmeNa nivayena cha . \EN{203700534}uvaacha raajaa kaikeyiiM samiikshya vyathitendriyaH .. \SC.. \EN{203700612}kaikeyi maa mamaa.ngaani spraakshiistvaM dushhTachaariNii . \EN{203700634}na hi tvaaM drashhTumichchhaami na bhaaryaa na cha baandhavii .. \SC.. \EN{203700712}ye cha tvaaM upajiivanti naahaM teshhaaM na te mama . \EN{203700734}kevalaarthaparaaM hi tvaaM tyaktadharmaaM tyajaamyaham.h .. \SC.. \EN{203700812}agR^ihNaaM yachcha te paaNimagniM paryaNayaM cha yat.h . \EN{203700834}anujaanaami tat.h sarvamasmim.h.N lloke paratra cha .. \SC.. \EN{203700912}bharatashchet.h pratiitaH syaad.h raajyaM praapyedamavyayam.h . \EN{203700934}yan.h me sa dadyaat.h pitrarthaM maa maa tad.h dattamaagamat.h .. \SC.. \EN{203701012}atha reNusamudhvastaM taM utthaapya naraadhipam.h . \EN{203701034}nyavartata tadaa devii kausalyaa shokakarshitaa .. \SC.. \EN{203701112}hatveva braahmaNaM kaamaat.h spR^ishhTvaa.agnimiva paaNinaa . \EN{203701134}anvatapyata dharmaatmaa putraM sa.nchintya taapasam.h .. \SC.. \EN{203701212}nivR^ityaiva nivR^ityaiva siidato rathavartmasu . \EN{203701234}raaGYo naatibabhau ruupaM grastasyaa.nshumato yathaa .. \SC.. \EN{203701312}vilalaapa cha duHkhaartaH priyaM putramanusmaran.h . \EN{203701334}nagaraantamanupraaptaM buddhvaa putramathaabraviit.h .. \SC.. \EN{203701412}vaahanaanaaM cha mukhyaanaaM vahataaM taM mamaatmajam.h . \EN{203701434}padaani pathi dR^ishyante sa mahaatmaa na dR^ishyate .. \SC.. \EN{203701512}sa nuunaM kvachid.h evaadya vR^ikshamuulaM upaashritaH . \EN{203701534}kaashhThaM vaa yadi vaa.ashmaanaM upadhaaya shayishhyate .. \SC.. \EN{203701612}utthaasyati cha medinyaaH kR^ipaNaH paa.nshuguNThitaH . \EN{203701634}viniHshvasan.h prasravaNaat.h kareNuunaamivaR^ishhabhaH .. \SC.. \EN{203701712}drakshyanti nuunaM purushhaa diighabaahuM vanecharaaH . \EN{203701734}raamaM utthaaya gachchhantaM lokanaathamanaathavat.h .. \SC.. \EN{203701812}sakaamaa bhava kaikeyi vidhavaa raajyamaavasa . \EN{203701834}na hi taM purushhavyaaghraM vinaa jiivituM utsahe .. \SC.. \EN{203701912}ityevaM vilapan.h raajaa janaoghenaabhisaMvR^itaH . \EN{203701934}apasnaataivaarishhTaM pravivesha purottamam.h .. \SC.. \EN{203702012}shuunyachatvaraveshmaantaaM saMvR^itaapaNadevataam.h . \EN{203702034}klaantadurbaladuHkhaartaaM naatyaakiirNamahaapathaam.h .. \SC.. \EN{203702112}taamavekshya puriiM sarvaaM raamamevaanuchintayan.h . \EN{203702134}vilapan.h praavishad.h raajaa gR^ihaM suuryaivaaMbudam.h .. \SC.. \EN{203702212}mahaahradamivaakshobhyaM suparNena hR^itoragam.h . \EN{203702234}raameNa rahitaM veshma vaidehyaa lakshmaNena cha .. \SC.. \EN{203702312}kausalyaayaa gR^ihaM shiighraM raama maaturnayantu maam.h . \EN{203702334}iti bruvantaM raajaanamanayan.h dvaaradarshitaH .. \SC.. \EN{203702412}tatastatra pravishhTasya kausalyaayaa niveshanam.h . \EN{203702434}adhiruhyaapi shayanaM babhuuva lulitaM manaH .. \SC.. \EN{203702512}tachcha dR^ishhTvaa mahaaraajo bhujaM udyamya viiryavaan.h . \EN{203702534}uchchaiH svareNa chukrosha haa raaghava jahaasi maam.h .. \SC.. \EN{203702612}sukhitaa bata taM kaalaM jiivishhyanti narottamaaH . \EN{203702634}parishhvajanto ye raamaM drakshyanti punaraagatam.h .. \SC.. \EN{203702712}na tvaaM pashyaami kausalye saadhu maaM paaNinaa spR^isha . \EN{203702734}raamaM me anugataa dR^ishhTiradyaapi na nivartate .. \SC.. \EN{203702801}taM raamamevaanuvichintayantaM taM raamamevaanuvichintayantam.h . \hash \EN{203702802}samiikshya devii shayane narendraM samiikshya devii shayane narendram.h . \hash \EN{203702803}upopavishyaadhikamaartaruupopopavishyaadhikamaartaruupaa . \hash \EN{203702803}viniHshvasantii vilalaapa kR^ichchhraM viniHshvasantii vilalaapa kR^ichchhram.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203800112}tataH samiikshya shayane sannaM shokena paarthivam.h . \EN{203800134}kausalyaa putrashokaartaa taM uvaacha mahiipatim.h .. \SC.. \EN{203800212}raaghavo narashaarduula vishhaM uptvaa dvijihvavat.h . \EN{203800234}vicharishhyati kaikeyii nirmukteva hi pannagii .. \SC.. \EN{203800312}vivaasya raamaM subhagaa labdhakaamaa samaahitaa . \EN{203800334}traasayishhyati maaM bhuuyo dushhTaahiriva veshmani .. \SC.. \EN{203800412}atha sma nagare raamashcharan.h bhaikshaM gR^ihe vaset.h . \EN{203800434}kaamakaaro varaM daatumapi daasaM mamaatmajam.h .. \SC.. \EN{203800512}paatayitvaa tu kaikeyyaa raamaM sthaanaad.h yathaishhTataH . \EN{203800534}pradishhTo rakshasaaM bhaagaH parvaNi ivaahitaagninaa .. \SC.. \EN{203800612}gajaraajagatirviiro mahaabaahurdhanurdharaH . \EN{203800634}vanamaavishate nuunaM sabhaaryaH sahalakshmaNaH .. \SC.. \EN{203800712}vane tvadR^ishhTaduHkhaanaaM kaikeyyaa.anumate tvayaa . \EN{203800734}tyaktaanaaM vanavaasaaya kaa nvavasthaa bhavishhyati .. \SC.. \EN{203800812}te ratnahiinaastaruNaaH phalakaale vivaasitaaH . \EN{203800834}kathaM vatsyanti kR^ipaNaaH phalamuulaiH kR^itaashanaaH .. \SC.. \EN{203800912}api idaaniiM sa kaalaH syaan.h mama shokakshayaH shivaH . \EN{203800934}sabhaaryaM yat.h saha bhraatraa pashyeyamiha raaghavam.h .. \SC.. \EN{203801012}shrutvaivopasthitau viirau kadaa.ayodhyaa bhavishhyati . \EN{203801034}yashasvinii hR^ishhTajanaa suuchchhritadhvajamaalinii .. \SC.. \EN{203801112}kadaa prekshya naravyaaghraavaraNyaat.h punaraagatau . \EN{203801134}nandishhyati purii hR^ishhTaa samudraiva parvaNi .. \SC.. \EN{203801212}kadaa.ayodhyaaM mahaabaahuH puriiM viiraH pravekshyati . \EN{203801234}puraskR^itya rathe siitaaM vR^ishhabho govadhuumiva .. \SC.. \EN{203801312}kadaa praaNisahasraaNi raajamaarge mamaatmajau . \EN{203801334}laajairavakarishhyanti pravishantaavari.ndamau .. \SC.. \EN{203801412}kadaa sumanasaH kanyaa dvijaatiinaaM phalaani cha . \EN{203801434}pradishantyaH puriiM hR^ishhTaaH karishhyanti pradakshiNam.h .. \SC.. \EN{203801512}kadaa pariNato buddhyaa vayasaa chaamaraprabhaH . \EN{203801534}abhyupaishhyati dharmaGYastrivarshhaiva maaM lalan.h .. \SC.. \EN{203801612}niHsa.nshayaM mayaa manye puraa viira kadaryayaa . \EN{203801634}paatu kaameshhu vatseshhu maatR^INaaM shaatitaaH stanaaH .. \SC.. \EN{203801712}saa.ahaM gauriva si.nhena vivatsaa vatsalaa kR^itaa . \EN{203801734}kaikeyyaa purushhavyaaghra baalavatseva gaurbalaat.h .. \SC.. \EN{203801812}na hi taavad.h guNairjushhTaM sarvashaastravishaaradam.h . \EN{203801834}ekaputraa vinaa putramahaM jiivituM utsahe .. \SC.. \EN{203801912}na hi me jiivite ki.nchit.h saamarthamiha kalpyate . \EN{203801934}apashyantyaaH priyaM putraM mahaabaahuM mahaabalam.h .. \SC.. \EN{203802001}ayaM hi maaM diipayate samutthitasayaM hi maaM diipayate samutthitas. \hash \EN{203802002}tanuujashokaprabhavo hutaashanaH tanuujashokaprabhavo hutaashanaH . \hash \EN{203802003}mahiimimaaM rashmibhiruttamaprabho mahiimimaaM rashmibhiruttamaprabho . \hash \EN{203802004}yathaa nidaaghe bhagavaan.h divaakaraH yathaa nidaaghe bhagavaan.h divaakaraH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{203900112}vilapantiiM tathaa taaM tu kausalyaaM pramadottamaam.h . \EN{203900134}idaM dharme sthitaa dharmyaM sumitraa vaakyamabraviit.h .. \SC.. \EN{203900212}tavaarye sadguNairyuktaH putraH sa purushhottamaH . \EN{203900234}kiM te vilapitenaivaM kR^ipaNaM ruditena vaa .. \SC.. \EN{203900312}yastavaarye gataH putrastyaktvaa raajyaM mahaabalaH . \EN{203900334}saadhu kurvan.h mahaatmaanaM pitaraM satyavaadinaam.h .. \SC.. \EN{203900412}shishhTairaacharite samyak.h shashvat.h pretya phalodaye . \EN{203900434}raamo dharme sthitaH shreshhTho na sa shochyaH kadaachana .. \SC.. \EN{203900512}vartate chottamaaM vR^ittiM lakshmaNo.asmin.h sadaa.anaghaH . \EN{203900534}dayaavaan.h sarvabhuuteshhu laabhastasya mahaatmanaH .. \SC.. \EN{203900612}araNyavaase yad.h duHkhaM jaanatii vai sukhochitaa . \EN{203900634}anugachchhati vaidehii dharmaatmaanaM tavaatmajam.h .. \SC.. \EN{203900712}kiirtibhuutaaM pataakaaM yo loke bhraamayati prabhuH . \EN{203900734}damasatyavrataparaH kiM na praaptastavaatmajaH .. \SC.. \EN{203900812}vyaktaM raamasya viGYaaya shauchaM maahaatmyamuttamam.h . \EN{203900834}na gaatrama.nshubhiH suuryaH sa.ntaapayitumarhati .. \SC.. \EN{203900912}shivaH sarveshhu kaaleshhu kaananebhyo viniHsR^itaH . \EN{203900934}raaghavaM yuktashiitoshhNaH sevishhyati sukho.anilaH .. \SC.. \EN{203901012}shayaanamanaghaM raatrau pitevaabhiparishhvajan.h . \EN{203901034}rashmibhiH sa.nspR^ishan.h shiitaishchandramaa hlaadayishhyati .. \SC.. \EN{203901112}dadau chaastraaNi divyaani yasmai brahmaa mahaujase . \EN{203901134}daanavendraM hataM dR^ishhTvaa timidhvajasutaM raNe .. \SC.. \EN{203901212}pR^ithivyaa saha vaidehyaa shriyaa cha purushharshhabhaH . \EN{203901234}kshipraM tisR^ibhiretaabhiH saha raamo.abhishhekshyate .. \SC.. \EN{203901312}duHkhajaM visR^ijantyasraM nishhkraamantaM udiikshya yam.h . \EN{203901334}samutsrakshyasi netraabhyaaM kshipramaanandajaM payaH .. \SC.. \EN{203901412}abhivaadayamaanaM taM dR^ishhTvaa sasuhR^idaM sutam.h . \EN{203901434}mudaa.ashrumokshyase kshipraM meghalekeva vaarshhikii .. \SC.. \EN{203901512}putraste varadaH kshipramayodhyaaM punaraagataH . \EN{203901534}karaabhyaaM mR^idupiinaabhyaaM charaNau piiDayishhyati .. \SC.. \EN{203901601}nishamya tal lakshmaNamaatR^ivaakyaM nishamya tal lakshmaNamaatR^ivaakyam.h . \hash \EN{203901602}raamasya maaturnaradevapatnyaaH raamasya maaturnaradevapatnyaaH . \hash \EN{203901603}sadyaH shariire vinanaasha shokaH sadyaH shariire vinanaasha shokaH . \hash \EN{203901634}sharadgato meghaivaalpatoyaH sharadgato meghaivaalpatoyaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{204000112}anuraktaa mahaatmaanaM raamaM satyaparakramam.h . \EN{204000134}anujagmuH prayaaNtaM taM vanavaasaaya maanavaaH .. \SC.. \EN{204000212}nivartite api cha balaat.h suhR^idvarge cha raajini . \EN{204000234}naiva te sa.nnyavartanta raamasyaanugataa ratham.h .. \SC.. \EN{204000312}ayodhyaanilayaanaaM hi purushhaaNaaM mahaayashaaH . \EN{204000334}babhuuva guNasaMpannaH puurNachandraiva priyaH .. \SC.. \EN{204000412}sa yaachyamaanaH kaakutsthaH svaabhiH prakR^itibhistadaa . \EN{204000434}kurvaaNaH pitaraM satyaM vanamevaanvapadyata .. \SC.. \EN{204000512}avekshamaaNaH sasnehaM chakshushhaa prapibann.h iva . \EN{204000534}uvaacha raamaH snehena taaH prajaaH svaaH prajeva .. \SC.. \EN{204000612}yaa priitirbahumaanashcha mayyayodhyaanivaasinaam.h . \EN{204000634}matpriyaarthaM visheshheNa bharate saa niveshyataam.h .. \SC.. \EN{204000712}sa hi kalyaaNa chaaritraH kaikeyyaa.a.anandavardhanaH . \EN{204000734}karishhyati yathaavad.h vaH priyaaNi cha hitaani cha .. \SC.. \EN{204000812}GYaanavR^iddho vayobaalo mR^idurviiryaguNaanvitaH . \EN{204000834}anuruupaH sa vo bhartaa bhavishhyati bhayaapahaH .. \SC.. \EN{204000912}sa hi raajaguNairyukto yuvaraajaH samiikshitaH . \EN{204000934}api chaapi mayaa shishhTaiH kaaryaM vo bhartR^ishaasanam.h .. \SC.. \EN{204001012}na cha tapyed.h yathaa chaasau vanavaasaM gate mayi . \EN{204001034}mahaaraajastathaa kaaryo mama priyachikiirshhayaa .. \SC.. \EN{204001112}yathaa yathaa daasharathirdharmamevaasthito.abhavat.h . \EN{204001134}tathaa tathaa prakR^itayo raamaM patimakaamayan.h .. \SC.. \EN{204001212}baashhpeNa pihitaM diinaM raamaH saumitriNaa saha . \EN{204001234}chakarshheva guNairbaddhvaa janaM punarivaasanam.h .. \SC.. \EN{204001312}te dvijaastrividhaM vR^iddhaa GYaanena vayasaa ojasaa . \EN{204001334}vayaHprakaMpashiraso duuraad.h uuchuridaM vachaH .. \SC.. \EN{204001412}vahanto javanaa raamaM bho bho jaatyaastura.ngamaaH . \EN{204001434}nivartadhvaM na gantavyaM hitaa bhavata bhartari . \EN{204001456}upavaahyastu vo bhartaa naapavaahyaH puraad.h vanam.h . \EN{204001512}evamaartapralaapaa.nstaan.h vR^iddhaan.h pralapato dvijaan.h . \EN{204001534}avekshya sahasaa raamo rathaad.h avatataara ha .. \SC.. \EN{204001612}padbhyaameva jagaamaatha sasiitaH sahalakshmaNaH . \EN{204001634}sa.nnikR^ishhTapadanyaaso raamo vanaparaayaNaH .. \SC.. \EN{204001712}dvijaatii.nstu padaatii.nstaan.h raamashchaaritravatsalaH . \EN{204001734}na shashaaka ghR^iNaachakshuH parimoktuM rathena saH .. \SC.. \EN{204001812}gachchhantameva taM dR^ishhTvaa raamaM saMbhraantamaanasaaH . \EN{204001834}uuchuH paramasa.ntaptaa raamaM vaakyamidaM dvijaaH .. \SC.. \EN{204001912}braahmaNyaM kR^itsnametat.h tvaaM brahmaNyamanugachchhati . \EN{204001934}dvijaskandhaadhiruuDhaastvaamagnayo.apyanuyaantyamii .. \SC.. \EN{204002012}vaajapeyasamutthaani chhatraaNyetaani pashya naH . \EN{204002034}pR^ishhThato.anuprayaataani ha.nsaan.h iva jalaatyaye .. \SC.. \EN{204002112}anavaaptaatapatrasya rashmisa.ntaapitasya te . \EN{204002134}ebhishchhaayaaM karishhyaamaH svaishchhatrairvaajapeyikaiH .. \SC.. \EN{204002212}yaa hi naH satataM buddhirvedamantraanusaariNii . \EN{204002234}tvatkR^ite saa kR^itaa vatsa vanavaasaanusaariNii .. \SC.. \EN{204002312}hR^idayeshhvavatishhThante vedaa ye naH paraM dhanam.h . \EN{204002334}vatsyantyapi gR^iheshhveva daaraashchaaritrarakshitaaH .. \SC.. \EN{204002412}na punarnishchayaH kaaryastvadgatau sukR^itaa matiH . \EN{204002434}tvayi dharmavyapekshe tu kiM syaad.h dharmamavekshitum.h .. \SC.. \EN{204002512}yaachito no nivartasva ha.nsashuklashiroruhaiH . \EN{204002534}shirobhirnibhR^itaachaara mahiipatanapaa.nshulaiH .. \SC.. \EN{204002612}bahuunaaM vitataa yaGYaa dvijaanaaM yaihaagataaH . \EN{204002634}teshhaaM samaaptiraayattaa tava vatsa nivartane .. \SC.. \EN{204002712}bhaktimanti hi bhuutaani ja.ngamaaja.ngamaani cha . \EN{204002734}yaachamaaneshhu teshhu tvaM bhaktiM bhakteshhu darshaya .. \SC.. \EN{204002812}anuga.ntumashaktaastvaaM muulairuddhiR^itavegibhiH . \EN{204002834}unnataa vaayuvegena vikroshanti iva paadapaaH .. \SC.. \EN{204002912}nishcheshhTaahaarasa.nchaaraa vR^ikshaikasthaanavishhThitaaH . \EN{204002934}pakshiNo.api prayaachante sarvabhuutaanukaMpinam.h .. \SC.. \EN{204003012}evaM vikroshataaM teshhaaM dvijaatiinaaM nivartane . \EN{204003034}dadR^ishe tamasaa tatra vaarayanti iva raaghavam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{204100112}tatastu tamasaa tiiraM ramyamaashritya raaghavaH . \EN{204100134}siitaaM udviikshya saumitrimidaM vachanamabraviit.h .. \SC.. \EN{204100212}iyamadya nishaa puurvaa saumitre prasthitaa vanam.h . \EN{204100234}vanavaasasya bhadraM te sa notkaNThitumarhasi .. \SC.. \EN{204100312}pashya shuunyaanyaraNyaani rudanti iva samantataH . \EN{204100334}yathaanilayamaayadbhirniliinaani mR^igadvijaiH .. \SC.. \EN{204100412}adyaayodhyaa tu nagarii raajadhaanii piturmama . \EN{204100434}sastriipu.nsaa gataan.h asmaan.h shochishhyati na sa.nshayaH .. \SC.. \EN{204100512}bharataH khalu dharmaatmaa pitaraM maataraM cha me . \EN{204100534}dharmaarthakaamasahitairvaakyairaashvaasayishhyati .. \SC.. \EN{204100612}bharatasyaanR^isha.nsattvaM sa.nchintyaahaM punaHpunaH . \EN{204100634}naanushochaami pitaraM maataraM chaapi lakshmaNa .. \SC.. \EN{204100712}tvayaa kaaryaM naravyaaghra maamanuvrajataa kR^itam.h . \EN{204100734}anveshhTavyaa hi vaidehyaa rakshaNaarthe sahaayataa .. \SC.. \EN{204100812}adbhireva tu saumitre vatsyaamyadya nishaamimaam.h . \EN{204100834}etadd.h hi rochate mahyaM vanye api vividhe sati .. \SC.. \EN{204100912}evaM uktvaa tu saumitraM sumantramapi raaghavaH . \EN{204100934}apramattastvamashveshhu bhava saumyetyuvaacha ha .. \SC.. \EN{204101012}so.ashvaan.h sumantraH sa.nyamya suurye astaM samupaagate . \EN{204101034}prabhuutayavasaan.h kR^itvaa babhuuva pratyanantaraH .. \SC.. \EN{204101112}upaasyatu shivaaM sa.ndhyaaM dR^ishhTvaa raatriM upasthitaam.h . \EN{204101134}raamasya shayanaM chakre suutaH saumitriNaa saha .. \SC.. \EN{204101212}taaM shayyaaM tamasaatiire viikshya vR^ikshadalaiH kR^itaam.h . \EN{204101234}raamaH saumitriNaaM saardhaM sabhaaryaH saMvivesha ha .. \SC.. \EN{204101312}sabhaaryaM saMprasuptaM taM bhraataraM viikshya lakshmaNaH . \EN{204101334}kathayaamaasa suutaaya raamasya vividhaan.h guNaan.h .. \SC.. \EN{204101412}jaagrato hyeva taaM raatriM saumitrerudito raviH . \EN{204101434}suutasya tamasaatiire raamasya bruvato guNaan.h .. \SC.. \EN{204101512}gokulaakulatiiraayaastamasaayaaH viduurataH . \EN{204101534}avasat.h tatra taaM raatriM raamaH prakR^itibhiH saha .. \SC.. \EN{204101612}utthaaya tu mahaatejaaH prakR^itiistaa nishaamya cha . \EN{204101634}abraviid.h bhraataraM raamo lakshmaNaM puNyalakshaNam.h .. \SC.. \EN{204101712}asmadvyapekshaan.h saumitre nirapekshaan.h gR^iheshhvapi . \EN{204101734}vR^ikshamuuleshhu sa.nsuptaan.h pashya lakshmaNa saaMpratam.h .. \SC.. \EN{204101812}yathaite niyamaM pauraaH kurvantyasmannivartane . \EN{204101834}api praaNaan.h asishhyanti na tu tyakshyanti nishchayam.h .. \SC.. \EN{204101912}yaavad.h eva tu sa.nsuptaastaavad.h eva vayaM laghu . \EN{204101934}rathamaaruhya gachchhaamaH panthaanamakutobhayam.h .. \SC.. \EN{204102012}ato bhuuyo.api nedaaniimikshvaakupuravaasinaH . \EN{204102034}svapeyuranuraktaa maaM vR^ishhkamuulaani sa.nshritaaH .. \SC.. \EN{204102112}pauraa hyaatmakR^itaad.h duHkhaad.h vipramochyaa nR^ipaatmajaiH . \EN{204102134}na tu khalvaatmanaa yojyaa duHkhena puravaasinaH .. \SC.. \EN{204102212}abraviil lakshmaNo raamaM saakshaad.h dharmamiva sthitam.h . \EN{204102234}rochate me mahaapraaGYa kshipramaaruhyataamiti .. \SC.. \EN{204102312}suutastataH sa.ntvaritaH syandanaM tairhayottamaiH . \EN{204102334}yojayitvaa.atha raamaaya praaJNjaliH pratyavedayat.h .. \SC.. \EN{204102412}mohanaarthaM tu pauraaNaaM suutaM raamo.abraviid.h vachaH . \EN{204102434}udanmukhaH prayaahi tvaM rathamaasthaaya saarathe .. \SC.. \EN{204102512}muhuurtaM tvaritaM gatvaa nirgataya rathaM punaH . \EN{204102534}yathaa na vidyuH pauraa maaM tathaa kuru samaahitaH .. \SC.. \EN{204102612}raamasya vachanaM shrutvaa tathaa chakre sa saarathiH . \EN{204102634}pratyaagamya cha raamasya syandanaM pratyavedayat.h .. \SC.. \EN{204102712}taM syandanamadhishhThaaya raaghavaH saparichchhadaH . \EN{204102734}shiighragaamaakulaavartaaM tamasaamataran.h nadiim.h .. \SC.. \EN{204102812}sa sa.ntiirya mahaabaahuH shriimaan.h shivamakaNTakam.h . \EN{204102834}praapadyata mahaamaargamabhayaM bhayadarshinaam.h .. \SC.. \EN{204102912}prabhaataayaaM tu sharvaryaaM pauraaste raaghavo vinaa . \EN{204102934}shokopahatanishcheshhTaa babhuuvurhatachetasaH .. \SC.. \EN{204103012}shokajaashruparidyuunaa viikshamaaNaastatastataH . \EN{204103034}aalokamapi raamasya na pashyanti sma duHkhitaaH .. \SC.. \EN{204103112}tato maargaanusaareNa gatvaa ki.nchit.h kshaNaM punaH . \EN{204103134}maarganaashaad.h vishhaadena mahataa samabhiplutaH .. \SC.. \EN{204103212}rathasya maarganaashena nyavartanta manasvinaH . \EN{204103234}kimidaM kiM karishhyaamo daivenopahateti .. \SC.. \EN{204103312}tato yathaa.a.agatenaiva maargeNa klaantachetasaH . \EN{204103334}ayodhyaamagaman.h sarve puriiM vyathitasajjanaam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{204200112}anugamya nivR^ittaanaaM raamaM nagaravaasinaam.h . \EN{204200134}udgataani iva sattvaani babhuuvuramanasvinaam.h .. \SC.. \EN{204200212}svaM svaM nilayamaagamya putradaaraiH samaavR^itaaH . \EN{204200234}ashruuNi mumuchuH sarve baashhpeNa pihitaananaaH .. \SC.. \EN{204200312}na chaahR^ishhyan.h na chaamodan.h vaNijo na prasaarayan.h . \EN{204200334}na chaashobhanta paNyaani naapachan.h gR^ihamedhinaH .. \SC.. \EN{204200412}nashhTaM dR^ishhTvaa naabhyanandan.h vipulaM vaa dhanaagamam.h . \EN{204200434}putraM prathamajaM labdhvaa jananii naabhyanandata .. \SC.. \EN{204200512}gR^ihegR^ihe rudantyashcha bhartaaraM gR^ihamaagatam.h . \EN{204200534}vyagarhayantaH duHkhaartaa vaagbhistotrairiva dvipaan.h .. \SC.. \EN{204200612}kiM nu teshhaaM gR^ihaiH kaaryaM kiM daaraiH kiM dhanena vaa . \EN{204200634}putrairvaa kiM sukhairvaa.api ye na pashyanti raaghavam.h .. \SC.. \EN{204200712}ekaH satpurushho loke lakshmaNaH saha siitayaa . \EN{204200734}yo.anugachchhati kaakutsthaM raamaM paricharan.h vane .. \SC.. \EN{204200812}aapagaaH kR^itapuNyaastaaH padminyashcha saraa.nsi cha . \EN{204200834}yeshhu snaasyati kaakutstho vigaahya salilaM shuchi .. \SC.. \EN{204200912}shobhayishhyanti kaakutsthamaTavyo ramyakaananaaH . \EN{204200934}aapagaashcha mahaa.anuupaaH saanumantashcha parvataaH .. \SC.. \EN{204201012}kaananaM vaa.api shailaM vaa yaM raamo.abhigamishhyati . \EN{204201034}priyaatithimiva praaptaM nainaM shakshyantyanarchitum.h .. \SC.. \EN{204201112}vichitrakusumaapiiDaa bahumaJNjalidhaariNaH . \EN{204201134}akaale chaapi mukhyaani pushhpaaNi cha phalaani cha . \EN{204201156}darshayishhyantyanukroshaad.h girayo raamamaagatam.h .. \SC.. \EN{204201212}vidarshayanto vividhaan.h bhuuyashchitraa.nshcha nirjharaan.h . \EN{204201234}paadapaaH parvataagreshhu ramayishhyanti raaghavam.h .. \SC.. \EN{204201312}yatra raamo bhayaM naatra naasti tatra paraabhavaH . \EN{204201334}sa hi shuuro mahaabaahuH putro dasharathasya cha .. \SC.. \EN{204201412}puraa bhavati no duuraad.h anugachchhaama raaghavam.h . \EN{204201434}paadachchhaayaa sukhaa bhartustaadR^ishasya mahaatmanaH . \EN{204201456}sa hi naatho janasyaasya sa gatiH sa paraayaNam.h .. \SC.. \EN{204201512}vayaM paricharishhyaamaH siitaaM yuuyaM tu raaghavam.h . \EN{204201534}iti paurastriyo bhartR^In.h duHkhaartaastat.h tad.h abruvan.h .. \SC.. \EN{204201612}yushhmaakaM raaghavo.araNye yogakshemaM vidhaasyati . \EN{204201634}siitaa naariijanasyaasya yogakshemaM karishhyati .. \SC.. \EN{204201712}ko nvanenaapratiitena sotkaNThitajanena cha . \EN{204201734}saMpriiyetaamanoGYena vaasena hR^itachetasaa .. \SC.. \EN{204201812}kaikeyyaa yadi ched.h raajyaM syaad.h adharmyamanaathavat.h . \EN{204201834}na hi no jiivitenaarthaH kutaH putraiH kuto dhanaiH .. \SC.. \EN{204201912}yayaa putrashcha bhartaa cha tyaktaavaishvaryakaaraNaat.h . \EN{204202934}kaM saa parihared.h anyaM kaikeyii kulapaa.nsanii .. \SC.. \EN{204202012}kaikeyyaa na vayaM raajye bhR^itakaa nivasemahi . \EN{204202034}jiivantyaa jaatu jiivantyaH putrairapi shapaamahe .. \SC.. \EN{204202112}yaa putraM paarthivendrasya pravaasayati nirghR^iNaa . \EN{204202134}kastaaM praapya sukhaM jiived.h adharmyaaM dushhTachaariNiim.h .. \SC.. \EN{204202212}na hi pravrajite raame jiivishhyati mahiipatiH . \EN{204202234}mR^ite dasharathe vyaktaM vilopastadanantaram.h .. \SC.. \EN{204202312}te vishhaM pibataaloDya kshiiNapuNyaaH sudurgataaH . \EN{204202334}raaghavaM vaa.anugachchhadhvamashrutiM vaa.api gachchhata .. \SC.. \EN{204202412}mithyaa pravraajito raamaH sabhaaryaH sahalakshmaNaH . \EN{204202434}bharate sa.nnishhR^ishhTaaH smaH saunike pashavo yathaa .. \SC.. \EN{204202512}taastathaa vilapantyastu nagare naagarastriyaH . \EN{204202534}chukrushurbhR^ishasa.ntaptaa mR^ityoriva bhayaagame .. \SC.. \EN{204202601}tathaa striyo raamanimittamaaturaa tathaa striyo raamanimittamaaturaa . \hash \EN{204202602}yathaa sute bhraatari vaa vivaasite yathaa sute bhraatari vaa vivaasite . \hash \EN{204202603}vilapya diinaa rurudurvichetasaH vilapya diinaa rurudurvichetasaH . \hash \EN{204202604}sutairhi taasaamadhiko hi so.abhavat.h sutairhi taasaamadhiko hi so.abhavat.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{204300112}raamo.api raatrisheshheNa tenaiva mahadantaram.h . \EN{204300134}jagaama purushhavyaaghraH pituraaGYaamanusmaran.h .. \SC.. \EN{204300212}tathaiva gachchhatastasya vyapaayaad.h rajanii shivaa . \EN{204300234}upaasya sa shivaaM sa.ndhyaaM vishhayaantaM vyagaahata .. \SC.. \EN{204300312}graamaan.h vikR^ishhTasiimaan.h taan.h pushhpitaani vanaani cha . \EN{204300334}pashyann.h atiyayau shiighraM sharairiva hayottamaiH .. \SC.. \EN{204300412}shR^iNvan.h vaacho manushhyaaNaaM graamasa.vaasavaasinaam.h . \EN{204300434}raajaanaM dhig.h dasharathaM kaamasya vashamaagatam.h .. \SC.. \EN{204300512}haa nR^isha.nsaadya kaikeyii paapaa paapaanubandhinii . \EN{204300534}tiikshNaa saMbhinnamaryaadaa tiikshNe karmaNi vartate .. \SC.. \EN{204300612}yaa putramiidR^ishaM raaGYaH pravaasayati dhaarmikam.h . \EN{204300634}vana vaase mahaapraaGYaM saanukroshamatandritam.h .. \SC.. \EN{204300712}etaa vaacho manushhyaaNaaM graamasa.vaasavaasinaam.h . \EN{204300734}shR^iNvann.h atiyayau viiraH kosalaan.h kosalaishvaraH .. \SC..(preverb) \EN{204300812}tato vedashrutiM naama shivavaarivahaaM nadiim.h . \EN{204300834}uttiiryaabhimukhaH praayaad.h agastyaadhyushhitaaM disham.h .. \SC.. \EN{204300912}gatvaa tu suchiraM kaalaM tataH shiitajalaaM nadiim.h . \EN{204300934}gomatiiM goyutaanuupaamatarat.h saagara.ngamaam.h .. \SC.. \EN{204301012}gomatiiM chaapyatikramya raaghavaH shiighragairhayaiH . \EN{204301034}mayuuraha.nsaabhirutaaM tataara syandikaaM nadiim.h .. \SC.. \EN{204301112}sa mahiiM manunaa raaGYaa dattaamikshvaakave puraa . \EN{204301134}sphiitaaM raashhTraavR^itaaM raamo vaidehiimanvadarshayat.h .. \SC.. \EN{204301212}suutaityeva chaabhaashhya saarathiM tamabhiikshNashaH . \EN{204301234}ha.nsamattasvaraH shriimaan.h uvaacha purushharshhabhaH .. \SC.. \EN{204301312}kadaa.ahaM punaraagamya sarayvaaH pushhpite vane . \EN{204301334}mR^igayaaM paryaaTashhyaami maatraa pitraa cha sa.ngataH .. \SC.. \EN{204301412}naatyarthamabhikaa.nkshaami mR^igayaaM sarayuuvane . \EN{204301434}ratirhyeshhaa.atulaa loke raajarshhigaNasammataa .. \SC.. \EN{204301512}sa tamadhvaanamaikshvaakaH suutaM madhurayaa giraa . \EN{204301534}taM tamarthamabhipretya yayauvaakyaM udiirayan.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{204400112}vishaalaan.h kosalaan.h ramyaan.h yaatvaa lakshmaNapuurvajaH . \EN{024400134}aasasaada mahaabaahuH shR^i.ngaverapuraM prati .. \SC.. \EN{204400212}tatra tripathagaaM divyaaM shivatoyaamashaivalaam.h . \EN{204400234}dadarsha raaghavo ga.ngaaM puNyaaM R^ishhinisevitaam.h .. \SC.. \EN{204400312}ha.nsasarasasa.nghushhTaaM chakravaakopakuujitaam.h . \EN{204400334}shi.nshumaraishcha nakraishcha bhuja.ngaishcha nishhevitaam.h .. \SC.. \EN{204400412}taaM uurmikalilaavartaamanvavekshya mahaarathaH . \EN{204400434}sumantramabraviit.h suutamihaivaadya vasaamahe .. \SC.. \EN{204400512}aviduuraad.h ayaM nadyaa bahupushhpapravaalavaan.h . \EN{204400534}sumahaan.h i.ngudiivR^iksho vasaamo.atraiva saarathe .. \SC.. \EN{204400612}lakshaNashcha sumantrashcha baaDhamityeva raaghavam.h . \EN{204400634}uktvaa tami.ngudiivR^ikshaM tadopayayaturhayaiH .. \SC.. \EN{204400712}raamo.abhiyaaya taM ramyaM vR^ikshamikshvaakunandanaH . \EN{204400734}rathaad.h avaatarat.h tasmaat.h sabhaaryaH sahalakshmaNaH .. \SC.. \EN{204400812}sumantro.apyavatiiryaiva mochayitvaa hayottamaan.h . \EN{204400834}vR^ikshamuulagataM raamaM upatasthe kR^itaaJNjaliH .. \SC.. \EN{204400912}tatra raajaa guho naama raamasyaatmasamaH sakhaa . \EN{204400934}nishhaadajaatyo balavaan.h sthapatishcheti vishrutaH .. \SC.. \EN{204401012}sa shrutvaa purushhavyaaghraM raamaM vishhayamaagatam.h . \EN{204401034}vR^iddhaiH parivR^ito.amaatyairGYaatibhishchaapyupaagataH .. \SC.. \EN{204401112}tato nishhaadaadhipatiM dR^ishhTvaa duuraad.h avasthitam.h . \EN{204401134}saha saumitriNaa raamaH samaagachchhad.h guhena saH .. \SC.. \EN{204401212}tamaartaH saMparishhvajya guho raaghavamabraviit.h . \EN{204401234}yathaa.ayodhyaa tathedaM te raama kiM karavaaNi te .. \SC.. \EN{204401312}tato guNavadannaadyaM upaadaaya pR^ithagvidham.h . \EN{204401334}arghyaM chopaanayat.h kshipraM vaakyaM chedaM uvaacha ha .. \SC.. \EN{204401412}svaagataM te mahaabaaho taveyamakhilaa mahii . \EN{204401434}vayaM preshhyaa bhavaan.h bhartaa saadhu raajyaM prashaadhi naH .. \SC.. \EN{204401512}bhakshyaM bhojyaM cha peyaM cha lehyaM chedaM upasthitam.h . \EN{204401534}shayanaani cha mukhyaani vaajinaaM khaadanaM cha te .. \SC.. \EN{204401612}guhameva bruvaaNaM taM raaghavaH pratyuvaacha ha . \EN{204401634}architaashchaiva hR^ishhTaashcha bhavataa sarvathaa vayam.h .. \SC.. \EN{204401712}padbhyaamabhigamaachchaiva snehasa.ndarshanena cha . \EN{204401734}bhujaabhyaaM saadhuvR^ittaabhyaaM piiDayan.h vaakyamabraviit.h .. \SC.. \EN{204401812}dishhTyaa tvaaM guha pashyaami arogaM saha baandhavaiH . \EN{204401834}api te kuushalaM raashhTre mitreshhu cha dhaneshhu cha .. \SC.. \EN{204401912}yat.h tvidaM bhavataa ki.nchit.h priityaa samupakalpitam.h . \EN{204401934}sarvaM tad.h anujaanaami na hi varte pratigrahe .. \SC.. \EN{204402012}kushachiiraajinadharaM phalamuulaashanaM cha maam.h . \EN{204402034}viddhi praNihitaM dharme taapasaM vanagocharam.h .. \SC.. \EN{204402112}ashvaanaaM khaadanenaahamarthii naanyena kenachit.h . \EN{204402134}etaavataa.atrabhavataa bhavishhyaami supuujitaH .. \SC.. \EN{204402212}ete hi dayitaa raaGYaH piturdasharathasya me . \EN{204402234}etaiH suvihitairashvairbhavishhyaamyahamarchitaH .. \SC.. \EN{204402312}ashvaanaaM pratipaanaM cha khaadanaM chaiva so.anvashaat.h . \EN{204402334}guhastatraiva purushhaa.nstvaritaM diiyataamiti .. \SC.. \EN{204402412}tatashchiirottaraasa.ngaH sa.ndhyaamanvaasya pashchimaam.h . \EN{204402434}jalamevaadade bhojyaM lakshmaNenaahR^itaM svayam.h .. \SC.. \EN{204402512}tasya bhuumau shayaanasya paadau prakshaalya lakshmaNaH . \EN{204402534}sabhaaryasya tato.abhyetya tasthau vR^ishhkaM upaashritaH .. \SC.. \EN{204402612}guho.api saha suutena saumitrimanubhaashhayan.h . \EN{204402634}anvajaagrat.h tato raamamapramatto dhanurdharaH .. \SC.. \EN{204402701}tathaa shayaanasya tato.asya dhiimato tathaa shayaanasya tato.asya dhiimato . \hash \EN{204402702}yashasvino daasharathermahaatmanaH yashasvino daasharathermahaatmanaH . \hash \EN{204402703}adR^ishhTaduHkhasya sukhochitasya saa.adR^ishhTaduHkhasya sukhochitasya saa . \hash \EN{204402704}tadaa vyatiiyaaya chireNa sharvarii tadaa vyatiiyaaya chireNa sharvarii .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{204500112}taM jaagratamadaMbhena bhraaturarthaaya lakshmaNam.h . \EN{204500134}guhaH sa.ntaapasa.ntapto raaghavaM vaakyamabraviit.h .. \SC.. \EN{204500212}iyaM taata sukhaa shayyaa tvadarthaM upakalpitaa . \EN{204500234}pratyaashvasihi saadhvasyaaM raajaputra yathaasukham.h .. \SC.. \EN{204500312}uchito.ayaM janaH sarvaH kleshaanaaM tvaM sukhochitaH . \EN{204500334}guptyarthaM jaagarishhyaamaH kaakutsthasya vayaM nishaam.h .. \SC.. \EN{204500412}na hi raamaat.h priyataro mamaasti bhuvi kashchana . \EN{204500434}braviimyetad.h ahaM satyaM satyenaiva cha te shape .. \SC.. \EN{204500512}asya prasaadaad.h aasha.nse loke asmin.h sumahadyashaH . \EN{204500534}dharmaavaaptiM cha vipulaamarthaavaaptiM cha kevalaam.h .. \SC.. \EN{204500612}so.ahaM priyasakhaM raamaM shayaanaM saha siitayaa . \EN{204500634}rakshishhyaami dhanushhpaaNiH sarvato GYaatibhiH saha .. \SC.. \EN{204500712}na hi me aviditaM ki.nchid.h vane asmi.nshcharataH sadaa . \EN{204500734}chatura.ngaM hyapi balaM sumahat.h prasahemahi .. \SC.. \EN{204500812}lakshmaNastaM tadovaacha rakshyamaaNaastvayaa.anagha . \EN{204500834}naatra bhiitaa vayaM sarve dharmamevaanupashyataa .. \SC.. \EN{204500912}kathaM daasharathau bhuumau shayaane saha siitayaa . \EN{204500934}shakyaa nidraa mayaa labdhuM jiivitaM vaa sukhaani vaa .. \SC.. \EN{204501012}yo na devaasuraiH sarvaiH shakyaH prasahituM yudhi . \EN{204501034}taM pashya sukhasaMvishhTaM tR^iNeshhu saha siitayaa .. \SC.. \EN{204501112}yo mantra tapasaa labdho vividhaishcha parishramaiH . \EN{204501134}eko dasharathasyaishha putraH sadR^ishalakshaNaH .. \SC.. \EN{204501212}asmin.h pravrajito raajaa na chiraM vartayishhyati . \EN{204501234}vidhavaa medinii nuunaM kshiprameva bhavishhyati .. \SC.. \EN{204501312}vinadya sumahaanaadaM shrameNoparataaH striyaH . \EN{204501334}nirghoshhoparataM taata manye raajaniveshanam.h .. \SC.. \EN{204501412}kausalyaa chaiva raajaa cha tathaiva jananii mama . \EN{204501434}naasha.nse yadi jiivanti sarve te sharvariimimaam.h .. \SC.. \EN{204501512}jiived.h api hi me maataa shatrughnasyaanvavekshayaa . \EN{204501534}tad.h duHkhaM yat.h tu kausalyaa viirasuurvinashishhyati .. \SC.. \EN{204501612}anuraktajanaakiirNaa sukhaalokapriyaavahaa . \EN{204501634}raajavyasanasa.nsR^ishhTaa saa purii vinashishhyati .. \SC.. \EN{204501712}atikraantamatikraantamanavaapya manoratham.h . \EN{204501734}raajye raamamanikshipya pitaa me vinashishhyati .. \SC.. \EN{204501812}siddhaarthaaH pitaraM vR^ittaM tasmin.h kaale hyupasthite . \EN{204501834}pretakaaryeshhu sarveshhu sa.nskarishhyanti bhuumipam.h .. \SC.. \EN{204501912}ramyachatvarasa.nsthaanaaM suvibhaktamahaapathaam.h . \EN{204501934}harmyaprasaadasaMpannaaM gaNikaavarashobhitaam.h .. \SC.. \EN{204502012}rathaashvagajasaMbaadhaaM tuuryanaadavinaaditaam.h . \EN{204502034}sarvakalyaaNasaMpuurNaaM hR^ishhTapushhTajanaakulaam.h .. \SC.. \EN{204502112}aaraamodyaanasaMpannaaM samaajotsavashaaliniim.h . \EN{204502134}sukhitaa vicharishhyanti raajadhaaniiM piturmama .. \SC.. \EN{204502212}api satyapratiGYena saardhaM kushalinaa vayam.h . \EN{204502234}nivR^itte vanavaase asminn.h ayodhyaaM pravishemahi .. \SC.. \EN{204502312}paridevayamaanasya duHkhaartasya mahaatmanaH . \EN{204502334}tishhThato raajaputrasya sharvarii saa.atyavartata .. \SC.. \EN{204502401}tathaa hi satyaM bruvati prajaahite tathaa hi satyaM bruvati prajaahite . \hash \EN{204502402}narendraputre gurusauhR^idaad.h guhaH narendraputre gurusauhR^idaad.h guhaH . \hash \EN{204502403}mumocha baashhpaM vyasanaabhipiiDito mumocha baashhpaM vyasanaabhipiiDito . \hash \EN{204502404}jvaraa.a.aturo naagaiva vyathaa.a.aturaH jvaraa.a.aturo naagaiva vyathaa.a.aturaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{204600112}prabhaataayaaM tu sharvaryaaM pR^ithu vR^ikshaa mahaayashaaH . \EN{204600134}uvaacha raamaH saumitriM lakshmaNaM shubhalakshaNam.h .. \SC.. \EN{204600212}bhaaskarodayakaalo.ayaM gataa bhagavatii nishaa . \EN{204600234}asau sukR^ishhNo vihagaH kokilastaata kuujati .. \SC.. \EN{204600312}barhiNaanaaM cha nirghoshhaH shruuyate nadataaM vane . \EN{204600334}taraama jaahnaviiM saumya shiighragaaM saagara.ngamaam.h .. \SC.. \EN{204600412}viGYaaya raamasya vachaH saumitrirmitranandanaH . \EN{204600434}guhamaamantrya suutaM cha so.atishhThad.h bhraaturagrataH .. \SC.. \EN{204600512}tataH kalaapaan.h samnahya khaDgau baddhvaa cha dhanvinau . \EN{204600534}jagmaturyena tau ga.ngaaM siitayaa saha raaghavau .. \SC.. \EN{204600612}raamameva tu dharmaGYaM upagamya viniitavat.h . \EN{204600634}kimahaM karavaaNi iti suutaH praaJNjalirabraviit.h .. \SC.. \EN{204600712}nivartasvetyuvaachainametaavadd.h hi kR^itaM mama . \EN{204600734}yaanaM vihaaya padbhyaaM tu gamishhyaamo mahaavanam.h .. \SC.. \EN{204600812}aatmaanaM tvabhyanuGYaatamavekshyaartaH sa saarathiH . \EN{204600834}sumantraH purushhavyaaghramaikshvaakamidamabraviit.h .. \SC.. \EN{204600912}naatikraantamidaM loke purushheNeha kenachit.h . \EN{204600934}tava sabhraatR^ibhaaryasya vaasaH praakR^itavad.h vane .. \SC.. \EN{204601012}na manye brahmacharye asti svadhiite vaa phalodayaH . \EN{204601034}maardavaarjavayorvaa.api tvaaM ched.h vyasanamaagatam.h .. \SC.. \EN{204601112}saha raaghava vaidehyaa bhraatraa chaiva vane vasan.h . \EN{204601134}tvaM gatiM praapsyase viira triim.h.N llokaa.nstu jayann.h iva .. \SC.. \EN{204601212}vayaM khalu hataa raama ye tayaa.apyupavaJNchitaaH . \EN{204601234}kaikeyyaa vashameshhyaamaH paapaayaa duHkhabhaaginaH .. \SC.. \EN{204601312}iti bruvann.h aatma samaM sumantraH saarathistadaa . \EN{204601334}dR^ishhTvaa dura gataM raamaM duHkhaarto rurude chiram.h .. \SC.. \EN{204601412}tatastu vigate baashhpe suutaM spR^ishhTodakaM shuchim.h . \EN{204601434}raamastu madhuraM vaakyaM punaHpunaruvaacha tam.h .. \SC.. \EN{204601512}ikshvaakuuNaaM tvayaa tulyaM suhR^idaM nopalakshaye . \EN{204601534}yathaa dasharatho raajaa maaM na shochet.h tathaa kuru .. \SC.. \EN{204601612}shokopahata chetaashcha vR^iddhashcha jagatiipatiH . \EN{204601634}kaama bhaaraavasannashcha tasmaad.h etad.h braviimi te .. \SC.. \EN{204601712}yad.h yad.h aaGYaapayet.h ki.nchit.h sa mahaatmaa mahiipatiH . \EN{204601734}kaikeyyaaH priyakaamaarthaM kaaryaM tad.h avikaa.nkshayaa .. \SC.. \EN{204601812}etadarthaM hi raajyaani prashaasati naraishvaraaH . \EN{204601834}yad.h eshhaaM sarvakR^ityeshhu mano na pratihanyate .. \SC.. \EN{204601912}tad.h yathaa sa mahaaraajo naaliikamadhigachchhati . \EN{204601934}na cha taamyati duHkhena sumantra kuru tat.h tathaa .. \SC.. \EN{204602012}adR^ishhTaduHkhaM raajaanaM vR^iddhamaaryaM jitendriyam.h . \EN{204602034}bruuyaastvamabhivaadyaiva mamahetoridaM vachaH .. \SC.. \EN{204602112}naivaahamanushochaami lakshmaNo na cha maithilii . \EN{204602134}ayodhyaayaashchyutaashcheti vane vatsyaamaheti vaa .. \SC..(maheti!) \EN{204602212}chaturdashasu varshheshhu nivR^itteshhu punaHpunaH . \EN{204602234}lakshmaNaM maaM cha siitaaM cha drakshyasi kshipramaagataan.h .. \SC.. \EN{204602312}evaM uktvaa tu raajaanaM maataraM cha sumantra me . \EN{204602334}anyaashcha deviiH sahitaaH kaikeyiiM cha punaHpunaH .. \SC.. \EN{204602412}aarogyaM bruuhi kausalyaamatha paadaabhivandanam.h . \EN{204602434}siitaayaa mama chaaryasya vachanaal lakshmaNasya cha .. \SC.. \EN{204602512}bruuyaashcha hi mahaaraajaM bharataM kshipramaanaya . \EN{204602534}aagatashchaapi bharataH sthaapyo nR^ipamate pade .. \SC.. \EN{204602612}bharataM cha parishhvajya yauvaraajye abhishhichya cha . \EN{204602634}asmatsa.ntaapajaM duHkhaM na tvaamabhibhavishhyati .. \SC.. \EN{204602712}bharatashchaapi vaktavyo yathaa raajani vartase . \EN{204602734}tathaa maatR^ishhu vartethaaH sarvaasvevaavisheshhataH .. \SC.. \EN{204602812}yathaa cha tava kaikeyii sumitraa chaavisheshhataH . \EN{204602834}tathaiva devii kausalyaa mama maataa visheshhataH .. \SC.. \EN{204602912}nivartyamaano raameNa sumantraH shokakarshitaH . \EN{204602934}tat.h sarvaM vachanaM shrutvaa snehaat.h kaakutsthamabraviit.h .. \SC.. \EN{204603012}yad.h ahaM nopachaareNa bruuyaaM snehaad.h aviklavaH . \EN{204603034}bhaktimaan.h iti tat.h taavad.h vaakyaM tvaM kshantumarhasi .. \SC.. \EN{204603112}kathaM hi tvadvihiino.ahaM pratiyaasyaami taaM puriim.h . \EN{204603134}tava taata viyogena putrashokaakulaamiva .. \SC.. \EN{204603212}saraamamapi taavan.h me rathaM dR^ishhTvaa tadaa janaH . \EN{204603234}vinaa raamaM rathaM dR^ishhTvaa vidiiryetaapi saa purii .. \SC.. \EN{204603312}dainyaM hi nagarii gachchhed.h dR^ishhTvaa shuunyamimaM ratham.h . \EN{204603334}suutaavasheshhaM svaM sainyaM hataviiramivaahave .. \SC.. \EN{204603412}duure api nivasantaM tvaaM maanasenaagrataH sthitam.h . \EN{204603434}chintayantyo.adya nuunaM tvaaM niraahaaraaH kR^itaaH prajaaH .. \SC.. \EN{204603512}aartanaado hi yaH paurairmuktastadvipravaasane . \EN{204603534}rathasthaM maaM nishaamyaiva kuryuH shataguNaM tataH .. \SC.. \EN{204603612}ahaM kiM chaapi vakshyaami deviiM tava suto mayaa . \EN{204603634}niito.asau maatulakulaM sa.ntaapaM maa kR^itheti .. \SC.. \EN{204603712}asatyamapi naivaahaM bruuyaaM vachanamiidR^isham.h . \EN{204603734}kathamapriyamevaahaM bruuyaaM satyamidaM vachaH .. \SC.. \EN{204603812}mama taavan.h niyogasthaastvadbandhujanavaahinaH . \EN{204603834}kathaM rathaM tvayaa hiinaM pravakshyanti hayottamaaH .. \SC.. \EN{204603912}yadi me yaachamaanasya tyaagameva karishhyasi . \EN{204603934}saratho.agniM pravekshyaami tyakta maatraiha tvayaa .. \SC.. \EN{204604012}bhavishhyanti vane yaani tapovighnakaraaNi te . \EN{204604034}rathena pratibaadhishhye taani sattvaani raaghava .. \SC.. \EN{204604112}tat.h kR^itena mayaa praaptaM ratha charyaa kR^itaM sukham.h . \EN{204604134}aasha.nse tvatkR^itenaahaM vanavaasakR^itaM sukham.h .. \SC.. \EN{204604212}prasiidechchhaami te araNye bhavituM pratyanantaraH . \EN{204604234}priityaa.abhihitamichchhaami bhava me patyanantaraH .. \SC.. \EN{204604312}tava shushruushhaNaM muurdhnaa karishhyaami vane vasan.h . \EN{204604334}ayodhyaaM devalokaM vaa sarvathaa prajahaamyaham.h .. \SC.. \EN{204604412}na hi shakyaa praveshhTuM saa mayaa.ayodhyaa tvayaa vinaa . \EN{204604434}raajadhaanii mahendrasya yathaa dushhkR^itakarmaNaa .. \SC.. \EN{204604512}ime chaapi hayaa viira yadi te vanavaasinaH . \EN{204604534}paricharyaaM karishhyanti praapsyanti paramaaM gatim.h .. \SC.. \EN{204604612}vanavaase kshayaM praapte mamaishha hi manorathaH . \EN{204604634}yad.h anena rathenaiva tvaaM vaheyaM puriiM punaH .. \SC.. \EN{204604712}chaturdasha hi varshhaaNi sahitasya tvayaa vane . \EN{204604734}kshaNabhuutaani yaasyanti shatashastu tato.anyathaa .. \SC.. \EN{204604812}bhR^ityavatsala tishhThantaM bhartR^iputragate pathi . \EN{204604834}bhaktaM bhR^ityaM sthitaM sthityaaM tvaM na maaM haatumarhasi .. \SC.. \EN{204604912}evaM bahuvidhaM diinaM yaachamaanaM punaH punaH . \EN{204604934}raamo bhR^ityaanukaMpii tu sumantramidamabraviit.h .. \SC.. \EN{204605012}jaanaami paramaaM bhaktiM mayi te bhartR^ivatsala . \EN{204605034}shR^iNu chaapi yadarthaM tvaaM preshhayaami puriimitaH .. \SC.. \EN{204605112}nagariiM tvaaM gataM dR^ishhTvaa jananii me yaviiyasii . \EN{204605134}kaikeyii pratyayaM gachchhed.h iti raamo vanaM gataH .. \SC.. \EN{204605212}paritushhTaa hi saa devi vanavaasaM gate mayi . \EN{204605234}raajaanaM naatisha.nketa mithyaavaadii iti dhaarmikam.h .. \SC.. \EN{204605312}eshha me prathamaH kalpo yad.h aMbaa me yaviiyasii . \EN{204605334}bharataarakshitaM sphiitaM putraraajyamavaapnuyaat.h .. \SC.. \EN{204605412}mama priyaarthaM raaGYashcha sarathastvaM puriiM vraja . \EN{204605434}sa.ndishhTashchaasi yaa.anarthaa.nstaa.nstaan.h bruuyaastathaatathaa .. \SC.. \EN{204605512}ityuktvaa vachanaM suutaM saantvayitvaa punaHpunaH . \EN{204605534}guhaM vachanamakliibaM raamo hetumad.h abraviit.h . \EN{204605556}jaTaaH kR^itvaa gamishhyaami nyagrodhakshiiramaanaya .. \SC.. \EN{204605612}tat.h kshiiraM raajaputraaya guhaH kshipraM upaaharat.h . \EN{204605634}lakshmaNasyaatmanashchaiva raamastenaakarojjaTaaH .. \SC.. \EN{204605712}tau tadaa chiiravasanau jaTaamaNDaladhaariNau . \EN{204605734}ashobhetaaM R^ishhisamau bhraatarau raamarakshmaNau .. \SC.. \EN{204605812}tato vaikhaanasaM maargamaasthitaH sahalakshmaNaH . \EN{204605834}vratamaadishhTavaan.h raamaH sahaayaM guhamabraviit.h .. \SC.. \EN{204605912}apramatto bale koshe durge janapade tathaa . \EN{204605934}bhavethaa guha raajyaM hi duraarakshatamaM matam.h .. \SC.. \EN{204606012}tatastaM samanuGYaaya guhamikshvaakunandanaH . \EN{204606034}jagaama tuurNamavyagraH sabhaaryaH sahalakshmaNaH .. \SC.. \EN{204606112}sa tu dR^ishhTvaa nadiitiire naavamikshvaakunandanaH . \EN{204606134}titiirshhuH shiighragaaM ga.ngaamidaM lakshmaNamabraviit.h .. \SC.. \EN{204606212}aaroha tvaM nara vyaaghra sthitaaM naavamimaaM shanaiH . \EN{204606234}siitaaM chaaropayaanvakshaM parigR^ihya manasviniim.h .. \SC.. \EN{204606312}sa bhraatuH shaasanaM shrutvaa sarvamapratikuulayan.h . \EN{204606334}aaropya maithiliiM puurvamaarurohaatmavaa.nstataH .. \SC.. \EN{204606412}athaaruroha tejasvii svayaM lakshmaNapuurvajaH . \EN{204606434}tato nishhaadaadhipatirguho GYaatiin.h achodayat.h .. \SC.. \EN{204606512}anuGYaaya sumantraM cha sabalaM chaiva taM guham.h . \EN{204606534}aasthaaya naavaM raamastu chodayaamaasa naavikaan.h .. \SC.. \EN{204606612}tatastaishchoditaa saa nauH karNadhaarasamaahitaa . \EN{204606634}shubhasphyavegaabhihataa shiighraM salilamatyagaat.h .. \SC.. \EN{204606712}madhyaM tu samanupraapya bhaagiirathyaastvaninditaa . \EN{204606734}vaidehii praaJNjalirbhuutvaa taaM nadiimidamabraviit.h .. \SC.. \EN{204606812}putro dasharathasyaayaM mahaaraajasya dhiimataH . \EN{204606834}nideshaM paalayatvenaM ga.nge tvadabhirakshitaH .. \SC.. \EN{204606912}chaturdasha hi varshhaaNi samagraaNyushhya kaanane . \EN{204606934}bhraatraa saha mayaa chaiva punaH pratyaagamishhyati .. \SC.. \EN{204607012}tatastvaaM devi subhage kshemeNa punaraagataa . \EN{204607034}yakshye pramuditaa ga.nge sarvakaamasamR^iddhaye .. \SC.. \EN{204607112}tvaM hi tripathagaa devi brahma lokaM samiikshase . \EN{204607134}bhaaryaa chodadhiraajasya loke asmin.h saMpradR^ishyase .. \SC.. \EN{204607212}saa tvaaM devi namasyaami prasha.nsaami cha shobhane . \EN{204607234}praapta raajye naravyaaghra shivena punaraagate .. \SC.. \EN{204607312}gavaaM shatasahasraaNi vastraaNyannaM cha peshalam.h . \EN{204607334}braahmaNebhyaH pradaasyaami tava priyachikiirshhayaa .. \SC.. \EN{204607412}tathaa saMbhaashhamaaNaa saa siitaa ga.ngaamaninditaa . \EN{204607434}dakshiNaa dakshiNaM tiiraM kshipramevaabhyupaagamat.h .. \SC.. \EN{204607512}tiiraM tu samanupraapya naavaM hitvaa naraR^ishhabhaH . \EN{204607534}praatishhThatasaha bhraatraa vaidehyaa cha para.ntapaH .. \SC.. \EN{204607612}athaabraviin.h mahaabaahuH sumitraanandavardhanam.h . \EN{204607634}agrato gachchha saumitre siitaa tvaamanugachchhatu .. \SC.. \EN{204607712}pR^ishhThato.ahaM gamishhyaami tvaaM cha siitaaM cha paalayan.h . \EN{204607734}adya duHkhaM tu vaidehii vanavaasasya vetsyati .. \SC.. \EN{204607801}gataM tu ga.ngaa parapaaramaashu gataM tu ga.ngaapara paaramaashu . \hash \EN{204607802}raamaM sumantraH pratataM niriikshya raamaM sumantraH pratataM niriikshya . \hash \EN{204607803}adhvaprakarshhaad.h vinivR^ittadR^ishhTiradhvaprakarshhaad.h vinivR^ittadR^ishhTir. \hash \EN{204607804}mumocha baashhpaM vyathitastapasvii mumocha baashhpaM vyathitastapasvii .. \SC.. \hash \EN{204607901}tau tatra hatvaa chaturo mahaamR^igaan.h tau tatra hatvaa chaturo mahaamR^igaan.h . \hash \EN{204607902}varaahaM R^ishyaM pR^ishhataM mahaaruruM varaahaM R^ishyaM pR^ishhataM mahaarurum.h . \hash \EN{204607903}aadaaya medhyaM tvaritaM bubhukshitau aadaaya medhyaM tvaritaM bubhukshitau . \hash \EN{204607904}vaasaaya kaale yayaturvanaspatiM vaasaaya kaale yayaturvanaspatim.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{204700134}sa taM vR^ikshaM samaasaadya sa.ndhyaamanvaasya pashchimaam.h . \EN{204700134}raamo ramayataaM shreshhThaiti hovaacha lakshmaNam.h .. \SC.. \EN{204700212}adyeyaM prathamaa raatriryaataa janapadaad.h bahiH . \EN{204700234}yaa sumantreNa rahitaa taaM notkaNThitumarhasi .. \SC.. \EN{204700312}jaagartavyamatandribhyaamadyaprabhR^iti raatrishhu . \EN{204700334}yogakshemo hi siitaayaa vartate lakshmaNaavayoH .. \SC.. \EN{204700412}raatriM katha.nchid.h evemaaM saumitre vartayaamahe . \EN{204700434}upaavartaamahe bhuumaavaastiirya svayamaarjitaiH .. \SC.. \EN{204700512}sa tu saMvishya medinyaaM mahaa.arhashayanochitaH . \EN{204700534}imaaH saumitraye raamo vyaajahaara kathaaH shubhaaH .. \SC.. \EN{204700612}dhruvamadya mahaaraajo duHkhaM svapiti lakshmaNa . \EN{204700634}kR^itakaamaa tu kaikeyii tushhTaa bhavitumarhati .. \SC.. \EN{204700712}saa hi devii mahaaraajaM kaikeyii raajyakaaraNaat.h . \EN{204700734}api na chyaavayet.h praaNaan.h dR^ishhTvaa bharatamaagatam.h .. \SC.. \EN{204700812}anaathashchaiva vR^iddhashcha mayaa chaiva vinaakR^itaH . \EN{204700834}kiM karishhyati kaamaatmaa kaikeyyaa vashamaagataH .. \SC.. \EN{204700912}idaM vyasanamaalokya raaGYashcha mativibhramam.h . \EN{204700934}kaamaivaardhadharmaabhyaaM gariiyaan.h iti me matiH .. \SC.. \EN{204701012}ko hyavidvaan.h api pumaan.h pramadaayaaH kR^ite tyajet.h . \EN{204701034}chhandaanuvartinaM putraM taato maamiva lakshmaNa .. \SC.. \EN{204701112}sukhii bata sabhaaryashcha bharataH kekayiisutaH . \EN{204701134}muditaan.h kosalaan.h eko yo bhokshyatyadhiraajavat.h .. \SC.. \EN{204701212}sa hi sarvasya raajyasya mukhamekaM bhavishhyati . \EN{204701234}taate cha vayasaa.atiite mayi chaaraNyamaashrite .. \SC.. \EN{204701312}arthadharmau parityajya yaH kaamamanuvartate . \EN{204701334}evamaapadyate kshipraM raajaa dasharatho yathaa .. \SC.. \EN{204701412}manye dasharathaantaaya mama pravraajanaaya cha . \EN{204701434}kaikeyii saumya saMpraaptaa raajyaaya bharatasya cha .. \SC.. \EN{204701512}api idaaniiM na kaikeyii saubhaagyamadamohitaa . \EN{204701534}kausalyaaM cha sumitraaM cha saMprabaadheta matkR^ite .. \SC.. \EN{204701612}maa sma matkaaraNaad.h devii sumitraa duHkhamaavaset.h . \EN{204701634}ayodhyaamitaiva tvaM kaale pravisha lakshmaNa .. \SC.. \EN{204701712}ahameko gamishhyaami siitayaa saha daNDakaan.h . \EN{204701734}anaathaayaa hi naathastvaM kausalyaayaa bhavishhyasi .. \SC.. \EN{204701812}kshudrakarmaa hi kaikeyii dveshhaad.h anyaayyamaacharet.h . \EN{204701834}paridadyaa hi dharmaGYe bharate mama maataram.h .. \SC.. \EN{204701912}nuunaM jaatyantare kasmi.nsstriyaH putrairviyojitaaH . \EN{204701934}jananyaa mama saumitre tad.h apyetad.h upasthitam.h .. \SC.. \EN{204702012}mayaa hi chirapushhTena duHkhasaMvardhitena cha . \EN{204702034}vipraayujyata kausalyaa phalakaale dhig.h astu maam.h .. \SC.. \EN{204702112}maa sma siimantinii kaachijjanayet.h putramiidR^isham.h . \EN{204702134}saumitre yo.ahamaMbaayaa dadmi shokamanantakam.h .. \SC.. \EN{204702212}manye priitivishishhTaa saa matto lakshmaNasaarikaa . \EN{204702234}yasyaastat.h shruuyate vaakyaM shuka paadamarerdasha .. \SC.. \EN{204702312}shochantyaashchaalpabhaagyaayaa na ki.nchid.h upakurvataa . \EN{204702334}purtreNa kimaputraayaa mayaa kaaryamari.ndama .. \SC.. \EN{204702412}alpabhaagyaa hi me maataa kausalyaa rahitaa mayaa . \EN{204702434}shete paramaduHkhaartaa patitaa shokasaagare .. \SC.. \EN{204702512}eko hyahamayodhyaaM cha pR^ithiviiM chaapi lakshmaNa . \EN{204702534}tareyamishhubhiH kruddho nanu viiryamakaaraNam.h .. \SC.. \EN{204702612}adharmabhaya bhiitashcha paralokasya chaanagha . \EN{204702634}tena lakshmaNa naadyaahamaatmaanamabhishhechaye .. \SC.. \EN{204702712}etad.h anyachcha karuNaM vilapya vijane bahu . \EN{204702734}ashrupuurNamukho raamo nishi tuushhNiiM upaavishat.h .. \SC.. \EN{204702812}vilapyoparataM raamaM gataarchishhamivaanalam.h . \EN{204702834}samudramiva nirvegamaashvaasayata lakshmaNaH .. \SC.. \EN{204702912}dhruvamadya purii raamaayodhyaa yudhinaaM vara . \EN{204702934}nishhprabhaa tvayi nishhkraante gatachandreva sharvarii .. \SC.. \EN{204703012}naitad.h aupayikaM raama yad.h idaM paritapyase . \EN{204703034}vishhaadayasi siitaaM cha maaM chaiva purushharshhabha .. \SC.. \EN{204703112}na cha siitaa tvayaa hiinaa na chaahamapi raaghava . \EN{204703134}muhuurtamapi jiivaavo jalaan.h matsyaavivoddhR^itau .. \SC.. \EN{204703212}na hi taataM na shatrughnaM na sumitraaM para.ntapa . \EN{204703234}drashhTumichchheyamadyaahaM svargaM vaa.api tvayaa vinaa .. \SC.. \EN{204703301}sa lakshmaNasyottama pushhkalaM vacho sa lakshmaNasyottama pushhkalaM vacho . \hash \EN{204703302}nishamya chaivaM vanavaasamaadaraat.h nishamya chaivaM vanavaasamaadaraat.h . \hash \EN{204703303}samaaH samastaa vidadhe para.ntapaH samaaH samastaa vidadhe para.ntapaH . \hash \EN{204703304}prapadya dharmaM suchiraaya raaghavaH prapadya dharmaM suchiraaya raaghavaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{204800112}te tu tasmin.h mahaavR^ikshoshhitvaa rajaniiM shivaam.h . \EN{204800134}vimale abhyudite suurye tasmaad.h deshaat.h pratasthire .. \SC.. \EN{204800212}yatra bhaagiirathii ga.ngaa yamunaamabhivartate . \EN{204800234}jagmustaM deshaM uddishya vigaahya sumahad.h vanam.h .. \SC.. \EN{204800312}te bhuumimaagaan.h vividhaan.h deshaa.nshchaapi manoramaan.h . \EN{204800334}adR^ishhTapuurvaan.h pashyantastatratatra yashasvinaH .. \SC.. \EN{204800412}yathaakshemeNa gachchhan.h sa pashya.nshcha vividhaan.h drumaan.h . \EN{204800434}nivR^ittamaatre divase raamaH saumitrimabraviit.h .. \SC.. \EN{204800512}prayaagamabhitaH pashya saumitre dhuumaM unnatam.h . \EN{204800534}agnerbhagavataH ketuM manye sa.nnihito muniH .. \SC.. \EN{204800612}nuunaM praaptaaH sma saMbhedaM ga.ngaayamunayorvayam.h . \EN{204800634}tathaa hi shruuyate shaMbdo vaariNaa vaarighaTTitaH .. \SC.. \EN{204800712}daaruuNi paribhinnaani vanajairupajiivibhiH . \EN{204800734}bharadvaajaashrame chaite dR^ishyante vividhaa drumaaH .. \SC.. \EN{204800812}dhanvinau tau sukhaM gatvaa laMbamaane divaakare . \EN{204800834}ga.ngaayamunayoH sa.ndhau praapaturnilayaM muneH .. \SC.. \EN{204800912}raamastvaashramamaasaadya traasayan.h mR^igapakshiNaH . \EN{204800934}gatvaa muhuurtamadhvaanaM bharadvaajaM upaagamat.h .. \SC.. \EN{204801012}tatastvaashramamaasaadya munerdarshanakaa.nkshiNau . \EN{204801034}siitayaa.anugatau viirau duuraad.h evaavatasthatuH .. \SC.. \EN{204801112}hutaagnihotraM dR^ishhTvaiva mahaabhaagaM kR^itaaJNjaliH . \EN{204801134}raamaH saumitriNaa saardhaM siitayaa chaabhyavaadayat.h .. \SC.. \EN{204801212}nyavedayata chaatmaanaM tasmai lakshmaNapuurvajaH . \EN{204801234}putrau dasharathasyaavaaM bhagavan.h raamalakshmaNau .. \SC.. \EN{204801312}bhaaryaa mameyaM vaidehii kalyaaNii janakaatmajaa . \EN{204801334}maaM chaanuyaataa vijanaM tapovanamaninditaa .. \SC.. \EN{204801412}pitraa pravraajyamaanaM maaM saumitriranujaH priyaH . \EN{204801434}ayamanvagamad.h bhraataa vanameva dR^iDhavrataH .. \SC.. \EN{204801512}pitraa niyuktaa bhagavan.h praveshhyaamastapovanam.h . \EN{204801534}dharmamevaacharishhyaamastatra muulaphalaashanaaH .. \SC.. \EN{204801612}tasya tadvachanaM shrutvaa raajaputrasya dhiimataH . \EN{204801634}upaanayata dharmaatmaa gaamarghyaM udakaM tataH .. \SC.. \EN{204801712}mR^igapakshibhiraasiino munibhishcha samantataH . \EN{204801734}raamamaagatamabhyarchya svaagatenaaha taM muniH .. \SC.. \EN{204801812}pratigR^ihya cha taamarchaaM upavishhTaM saraaghavam.h . \EN{204801834}bharadvaajo.abraviid.h vaakyaM dharmayuktamidaM tadaa .. \SC.. \EN{204801912}chirasya khalu kaakutstha pashyaami tvaamihaagatam.h . \EN{204801934}shrutaM tava mayaa chedaM vivaasanamakaaraNam.h .. \SC.. \EN{204802012}avakaasho vivikto.ayaM mahaanadyoH samaagame . \EN{204802034}puNyashcha ramaNiiyashcha vasatviha bhagaan.h sukham.h .. \SC.. \EN{204802112}evaM uktastu vachanaM bharadvaajena raaghavaH . \EN{204802134}pratyuvaacha shubhaM vaakyaM raamaH sarvahite rataH .. \SC.. \EN{204802212}bhagavann.h itaasannaH paurajaanapado janaH . \EN{204802234}aagamishhyati vaidehiiM maaM chaapi prekshako janaH . \EN{204802256}anena kaaraNenaahamiha vaasaM na rochaye .. \SC.. \EN{204802312}ekaante pashya bhagavann.h aashramasthaanaM uttamam.h . \EN{204802334}ramate yatra vaidehii sukhaarhaa janakaatmajaa .. \SC.. \EN{204802412}etat.h shrutvaa shubhaM vaakyaM bharadvaajo mahaamuniH . \EN{204802434}raaghavasya tato vaakyamartha graahakamabraviit.h .. \SC.. \EN{204802512}dashakroshaitastaata giriryasmin.h nivatsyasi . \EN{204802534}maharshhisevitaH puNyaH sarvataH sukha darshanaH .. \SC.. \EN{204802612}golaa.nguulaanucharito vaanaraR^ishhkanishhevitaH . \EN{204802634}chitrakuuTaiti khyaato gandhamaadanasa.nnibhaH .. \SC.. \EN{204802712}yaavataa chitra kuuTasya naraH shR^i.ngaaNyavekshate . \EN{204802734}kalyaaNaani samaadhatte na paape kurute manaH .. \SC.. \EN{204802812}R^ishhayastatra bahavo vihR^itya sharadaaM shatam.h . \EN{204802834}tapasaa divamaaruuDhaaH kapaalashirasaa saha .. \SC.. \EN{204802912}praviviktamahaM manye taM vaasaM bhavataH sukham.h . \EN{204802934}iha vaa vanavaasaaya vasa raama mayaa saha .. \SC.. \EN{204803012}sa raamaM sarvakaamaistaM bharadvaajaH priyaatithim.h . \EN{204803034}sabhaaryaM saha cha bhraatraa pratijagraaha dharmavit.h .. \SC.. \EN{204803112}tasya prayaage raamasya taM maharshhiM upeyushhaH . \EN{204803134}prapannaa rajanii puNyaa chitraaH kathayataH kathaaH .. \SC.. \EN{204803212}prabhaataayaaM rajanyaaM tu bharadvaajaM upaagamat.h . \EN{204803234}uvaacha narashaarduulo muniM jvalitatejasam.h .. \SC.. \EN{204803312}sharvariiM bhavanann.h adya satyashiila tavaashrame . \EN{204803334}ushhitaaH smeha vasatimanujaanaatu no bhavaan.h .. \SC.. \EN{204803412}raatryaaM tu tasyaaM vyushhTaayaaM bharadvaajo.abraviid.h idam.h . \EN{204803434}madhumuulaphalopetaM chitrakuuTaM vrajeti ha .. \SC.. \EN{204803512}tatra kuJNjarayuuthaani mR^igayuuthaani chaabhitaH . \EN{204803534}vicharanti vanaanteshhu taani drakshyasi raaghava .. \SC.. \EN{204803601}prahR^ishhTakoyashhTikakokilasvanairprahR^ishhTakoyashhTikakokilasvanair. \hash \EN{204803602}vinaaditaM taM vasudhaadharaM shivaM vinaaditaM taM vasudhaadharaM shivam.h .. \SC.. \hash \EN{204803603}mR^igaishcha mattairbahubhishcha kuJNjaraiH mR^igaishcha mattairbahubhishcha kuJNjaraiH . \hash \EN{204803604}suramyamaasaadya samaavasaashramaM suramyamaasaadya samaavasaashramam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{204900112}ushhitvaa rajaniiM tatra raajaputraavari.ndamau . \EN{204900134}maharshhimabhivaadyaatha jagmatustaM giriM prati .. \SC.. \EN{204900212}prasthitaa.nshchaiva taan.h prekshya pitaa putraan.h ivaanvagaat.h . \EN{204900234}tataH prachakrame vaktuM vachanaM sa mahaamuniH .. \SC.. \EN{204900312}athaasaadya tu kaalindiiM shiighrasrotasamaapagaam.h . \EN{204900334}tatra yuuyaM plavaM kR^itvaa tarataa.nshumatiiM nadiim.h .. \SC.. \EN{204900412}tato nyagrodhamaasaadya mahaantaM haritachchhadam.h . \EN{204900434}vivR^iddhaM bahubhirvR^ishhkaiH shyaamaM siddhopasevitam.h .. \SC.. \EN{204900512}kroshamaatraM tato gatvaa niilaM drakshyatha kaananam.h . \EN{204900534}palaashabadariimishraM raama va.nshaishcha yaamunaiH .. \SC.. \EN{204900612}sa panthaashchitrakuuTasya gataH subahusho mayaa . \EN{204900634}ramyo maardavayuktashcha vanadaavairvivarjitaH . \EN{204900656}iti panthaanamaavedya maharshhiH sa nyavartata .. \SC.. \EN{204900712}upaavR^itte munau tasmin.h raamo lakshmaNamabraviit.h . \EN{204900734}kR^itapuNyaaH sma saumitre muniryan.h no.anukaMpate .. \SC.. \EN{204900812}iti tau purushhavyaaghrau mantrayitvaa manasvinau . \EN{204900834}siitaamevaagrataH kR^itvaa kaalindiiM jagmaturnadiim.h .. \SC.. \EN{204900912}tau kaashhThasa.nghaaTamatho chakratuH sumahaaplavam.h . \EN{204900934}chakaara lakshmaNashchhittvaa siitaayaaH sukhamaanasam.h .. \SC.. \EN{204901012}tatra shriyamivaachintyaaM raamo daasharathiH priyaam.h . \EN{204901034}iishhatsamlajjamaanaaM taamadhyaaropayata plavam.h .. \SC.. \EN{204901112}tataH plavenaa.nshumatiiM shiighragaaM uurmimaaliniim.h . \EN{204901134}tiirajairbahubhirvR^ikshaiH sa.nteruryamunaaM nadiim.h .. \SC.. \EN{204901212}te tiirNaaH plavaM utsR^ijya prasthaaya yamunaavanaat.h . \EN{204901234}shyaamamnyagrodhamaaseduH shiitalaM haritachchhadam.h .. \SC.. \EN{204901312}kausalyaaM chaiva pashyeyaM sumitraaM cha yashasviniim.h . \EN{204901334}iti siitaa.aJNjaliM kR^itvaa paryagachhad.h vanaspatim.h .. \SC.. \EN{204901412}kroshamaatraM tato gatvaa bhraatarau raamalakshmaNau . \EN{204901434}bahuun.h medhyaan.h mR^igaan.h hatvaa cheraturyamunaavane .. \SC.. \EN{204901501}vihR^itya te barhiNapuuganaadite vihR^itya te barhiNapuuganaadite . \hash \EN{204901502}shubhe vane vaaraNavaanaraayute shubhe vane vaaraNavaanaraayute . \hash \EN{204901503}samaM nadiivapraM upetya sammataM samaM nadiivapraM upetya sammatam.h . \hash \EN{204901504}nivaasamaajagmuradiinadarshanaH nivaasamaajagmuradiinadarshanaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{205000112}atha raatryaaM vyatiitaayaamavasuptamanantaram.h . \EN{205000134}prabodhayaamaasa shanairlakshmaNaM raghunandanaH .. \SC.. \EN{205000212}saumitre shR^iNu vanyaanaaM valgu vyaaharataaM svanam.h . \EN{205000234}saMpratishhThaamahe kaalaH prasthaanasya para.ntapa .. \SC.. \EN{205000312}sa suptaH samaye bhraatraa lakshmaNaH pratibodhitaH . \EN{205000334}jahau nidraaM cha tandriiM cha prasaktaM cha pathi shramam.h .. \SC.. \EN{205000412}tatotthaaya te sarve spR^ishhTvaa nadyaaH shivaM jalam.h . \EN{205000434}panthaanaM R^ishhiNoddishhTaM chitrakuuTasya taM yayuH .. \SC.. \EN{205000512}tataH saMprasthitaH kaale raamaH saumitriNaa saha . \EN{205000534}siitaaM kamalapatraakshiimidaM vachanamabraviit.h .. \SC.. \EN{205000612}aadiiptaan.h iva vaidehi sarvataH pushhpitaan.h nagaan.h . \EN{205000634}svaiH pushhpaiH ki.nshukaan.h pashya maalinaH shishiraatyaye .. \SC.. \EN{205000712}pashya bhallaatakaan.h phullaan.h narairanupasevitaan.h . \EN{205000734}phalapatrairavanataan.h nuunaM shakshyaami jiivitum.h .. \SC.. \EN{025000812}pashya droNapramaaNaani laMbamaanaani lakshmaNa . \EN{205000834}madhuuni madhukaariibhiH saMbhR^itaani nage nage .. \SC.. \EN{205000912}eshha kroshati natyuuhastaM shikhii pratikuujati . \EN{205000934}ramaNiiye vanoddeshe pushhpasa.nstarasa.nkaTe .. \SC.. \EN{205001012}maata.ngayuuthaanusR^itaM pakshisa.nghaanunaaditam.h . \EN{205001034}chitrakuuTamimaM pashya pravR^iddhashikharaM girim.h .. \SC.. \EN{205001112}tatastau paadachaareNa gachchhantau saha siitayaa . \EN{205001134}ramyamaasedatuH shailaM chitrakuuTaM manoramam.h .. \SC.. \EN{205001212}taM tu parvatamaasaadya naanaapakshigaNaayutam.h . \EN{205001234}ayaM vaaso bhavet.h taavad.h atra saumya ramemahi .. \SC.. \EN{205001312}lakshmaNaanaya daaruuNi dR^iDhaani cha varaaNi cha . \EN{205001334}kurushhvaavasathaM saumya vaase me abhirataM manaH .. \SC.. \EN{205001412}tasya tadvachanaM shrutvaa saumitrirvividhaan.h drumaan.h . \EN{205001434}aajahaara tatashchakre parNa shaalaamariM dama .. \SC.. \EN{205001512}shushruushhamaaNamekaagramidaM vachanamabraviit.h . \EN{205001534}aiNeyaM maa.nsamaahR^itya shaalaaM yakshyaamahe vayam.h .. \SC.. \EN{205001612}sa lakshmaNaH kR^ishhNamR^igaM hatvaa medhyaM pataapavaan.h . \EN{205001634}atha chikshepa saumitriH samiddhe jaatavedasi .. \SC.. \EN{205001712}taM tu pakvaM samaaGYaaya nishhTaptaM chhinnashoNitam.h . \EN{205001734}lakshmaNaH purushhavyaaghramatha raaghavamabraviit.h .. \SC.. \EN{205001812}ayaM kR^ishhNaH samaaptaa.ngaH shR^itaH kR^ishhNa mR^igo yathaa . \EN{205001834}devataa devasa.nkaasha yajasva kushalo hyasi .. \SC.. \EN{205001912}raamaH snaatvaa tu niyato guNavaan.h japyakovidaH . \EN{205001934}paapasa.nshamanaM raamashchakaara balimuttamam.h .. \SC.. \EN{205002001}taaM vR^ikshaparNachchhadanaaM manoGYaaM taaM vR^ikshaparNachchhadanaaM manoGYaam.h . \hash \EN{205002002}yathaapradeshaM sukR^itaaM nivaataaM yathaapradeshaM sukR^itaaM nivaataam.h . \hash \EN{205002003}vaasaaya sarve vivishuH sametaaH vaasaaya sarve vivishuH sametaaH . \hash \EN{205002004}sabhaaM yathaa deva gaNaaH sudharmaaM sabhaaM yathaa deva gaNaaH sudharmaam.h .. \SC.. \hash \EN{205002101}anekanaanaamR^igapakshisa.nkule anekanaanaamR^igapakshisa.nkule . \hash \EN{205002102}vichitrapushhpastabalairdrumairyute vichitrapushhpastabalairdrumairyute . \hash \EN{205002103}vanottame vyaalamR^igaanunaadite vanottame vyaalamR^igaanunaadite . \hash \EN{205002104}tathaa vijahruH susukhaM jitendriyaaH tathaa vijahruH susukhaM jitendriyaaH .. \SC.. \hash \EN{205002201}suramyamaasaadya tu chitrakuuTaM suramyamaasaadya tu chitrakuuTam.h . \hash \EN{205002202}nadiiM cha taaM maalyavatiiM sutiirthaaM nadiiM cha taaM maalyavatiiM sutiirthaam.h . \hash \EN{205002203}nananda hR^ishhTo mR^igapakshijushhTaaM nananda hR^ishhTo mR^igapakshijushhTaam.h . \hash \EN{205002204}jahau cha duHkhaM puravipravaasaat.h jahau cha duHkhaM puravipravaasaat.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{205100112}kathayitvaa suduHkhaartaH sumantreNa chiraM saha . \EN{205100134}raame dakshiNa kuulasthe jagaama svagR^ihaM guhaH .. \SC.. \EN{205100212}anuGYaataH sumantro.atha yojayitvaa hayottamaan.h . \EN{205100234}ayodhyaameva nagariiM prayayau gaaDhadurmanaaH .. \SC.. \EN{205100312}sa vanaani sugandhiini saritashcha saraa.nsi cha . \EN{205100334}pashyann.h atiyayau shiighraM graamaaNi nagaraaNi cha .. \SC.. \EN{205100412}tataH saayaahnasamaye tR^itiiye ahani saarathiH . \EN{205100434}ayodhyaaM samanupraapya niraanandaaM dadarsha ha .. \SC.. \EN{205100512}sa shuunyaamiva niHshabdaaM dR^ishhTvaa paramadurmanaaH . \EN{205100534}sumantrashchintayaamaasa shokavegasamaahataH .. \SC.. \EN{205100612}kachchin.h na sagajaa saashvaa sajanaa sajanaadhipaa . \EN{205100634}raama sa.ntaapaduHkhena dagdhaa shokaagninaa purii . \EN{205100656}iti chintaaparaH suutastvaritaH pravivesha ha .. \SC.. \EN{205100712}sumantramabhiyaantaM taM shatasho.atha sahasrashaH . \EN{205100734}kva raamaiti pR^ichchhantaH suutamabhyadravan.h naraaH .. \SC.. \EN{205100812}teshhaaM shasha.nsa ga.ngaayaamahamaapR^ichchhya raaghavam.h . \EN{205100834}anuGYaato nivR^itto.asmi dhaarmikeNa mahaatmanaa .. \SC.. \EN{205100912}te tiirNeti viGYaaya baashhpapuurNamukhaa janaaH . \EN{205100934}aho dhig.h iti niHshvasya haa raameti cha chukrushuH .. \SC.. \EN{205101012}shushraava cha vachasteshhaaM vR^indaM vR^indaM cha tishhThataam.h . \EN{205101034}hataaH sma khalu ye neha pashyaamaiti raaghavam.h .. \SC.. \EN{205101112}daanayaGYavivaaheshhu samaajeshhu mahatsu cha . \EN{205101134}na drakshyaamaH punarjaatu dhaarmikaM raamamantaraa .. \SC.. \EN{205101212}kiM samarthaM janasyaasya kiM priyaM kiM sukhaavaham.h . \EN{205101234}iti raameNa nagaraM pitR^ivat.h paripaalitam.h .. \SC.. \EN{205101312}vaataayanagataanaaM cha striiNaamanvantaraapaNam.h . \EN{205101334}raamashokaabhitaptaanaaM shushraava paridevanam.h .. \SC.. \EN{205101412}sa raajamaargamadhyena sumantraHpihitaananaH . \EN{205101434}yatra raajaa dasharathastad.h evopayayau gR^iham.h .. \SC.. \EN{205101512}so.avatiirya rathaat.h shiighraM raajaveshma pravishya cha . \EN{205101534}kakshyaaH saptaabhichakraama mahaajanasamaakulaaH .. \SC.. \EN{205101612}tato dasharathastriiNaaM praasaadebhyastatastataH . \EN{205101634}raamashokaabhitaptaanaaM mandaM shushraava jalpitam.h .. \SC.. \EN{205101712}saha raameNa niryaato vinaa raamamihaagataH . \EN{205101734}suutaH kiM naama kausalyaaM shochantiiM prativakshyati .. \SC.. \EN{205101812}yathaa cha manye durjiivamevaM na sukaraM dhruvam.h . \EN{205101834}aachchhidya putre niryaate kausalyaa yatra jiivati .. \SC.. \EN{205101912}satya ruupaM tu tadvaakyaM raaGYaH striiNaaM nishaamayan.h . \EN{205101934}pradiiptamiva shokena vivesha sahasaa gR^iham.h .. \SC.. \EN{205102012}sa pravishyaashhTamiiM kakshyaaM raajaanaM diinamaatulam.h . \EN{205102034}putrashokaparidyuunamapashyat.h paaNDare gR^ihe .. \SC.. \EN{205102112}abhigamya tamaasiinaM narendramabhivaadya cha . \EN{205102134}sumantro raamavachanaM yathoktaM pratyavedayat.h .. \SC.. \EN{205102212}sa tuushhNiimeva tat.h shrutvaa raajaa vibhraanta chetanaH . \EN{205102234}muurchhito nyapatad.h bhuumau raamashokaabhipiiDitaH .. \SC.. \EN{205102312}tato.antaHpuramaaviddhaM muurchhite pR^ithiviipatau . \EN{205102334}uddhR^itya baahuu chukrosha nR^ipatau patite kshitau .. \SC.. \EN{205102412}sumitrayaa tu sahitaa kausalyaa patitaM patim.h . \EN{205102434}utthaapayaamaasa tadaa vachanaM chedamabraviit.h .. \SC.. \EN{205102512}imaM tasya mahaabhaaga duutaM dushhkarakaariNaH . \EN{205102534}vanavaasaad.h anupraaptaM kasmaan.h na pratibhaashhase .. \SC.. \EN{205102612}adyemamanayaM kR^itvaa vyapatrapasi raaghava . \EN{205102634}uttishhTha sukR^itaM te astu shoke na syaat.h sahaayataa .. \SC.. \EN{205102712}deva yasyaa bhayaad.h raamaM naanupR^ichchhasi saarathim.h . \EN{205102734}neha tishhThati kaikeyii vishrabdhaM pratibhaashhyataam.h .. \SC.. \EN{205102812}saa tathoktvaa mahaaraajaM kausalyaa shokalaalasaa . \EN{205102834}dharaNyaaM nipapaataashu baashhpaviplutabhaashhiNii .. \SC.. \EN{205102912}evaM vilapatiiM dR^ishhTvaa kausalyaaM patitaaM bhuvi . \EN{205102934}patiM chaavekshya taaH sarvaaH sasvaraM ruruduH striyaH .. \SC.. \EN{205103001}tatastamantaHpuranaadaM utthitaM tatastamantaHpuranaadaM utthitam.h . \hash \EN{205103002}samiikshya vR^iddhaastaruNaashcha maanavaaH samiikshya vR^iddhaastaruNaashcha maanavaaH .. \SC.. \hash \EN{205103003}striyashcha sarvaa ruruduH samantataH striyashcha sarvaa ruruduH samantataH . \hash \EN{205103004}puraM tadaa.a.asiit.h punareva sa.nkulaM puraM tadaa.a.asiit.h punareva sa.nkulam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{205200112}pratyaashvasto yadaa raajaa mohaat.h pratyaagataH punaH . \EN{205200134}athaajuhaava taM suutaM raamavR^ittaantakaaraNaat.h .. \SC.. \EN{205200212}vR^iddhaM paramasa.ntaptaM navagrahamiva dvipam.h . \EN{205200234}viniHshvasantaM dhyaayantamasvasthamiva kuJNjaram.h .. \SC.. \EN{205200312}raajaa tu rajasaa suutaM dhvastaa.ngaM samupasthitam.h . \EN{205200334}ashru puurNamukhaM diinaM uvaacha paramaartavat.h .. \SC.. \EN{205200412}kva nu vatsyati dharmaatmaa vR^ikshamuulaM upaashritaH . \EN{205200434}so.atyantasukhitaH suuta kimashishhyati raaghavaH . \EN{205200456}bhuumipaalaatmajo bhuumau shete kathamanaathavat.h .. \SC.. \EN{205200512}yaM yaantamanuyaanti sma padaati rathakuJNjaraaH . \EN{205200534}sa vatsyati kathaM raamo vijanaM vanamaashritaH .. \SC.. \EN{205200612}vyaalairmR^igairaacharitaM kR^ishhNasarpanishhevitam.h . \EN{205200634}kathaM kumaarau vaidehyaa saardhaM vanaM upasthitau .. \SC.. \EN{205200712}sukumaaryaa tapasvinyaa sumantra saha siitayaa . \EN{205200734}raajaputrau kathaM paadairavaruhya rathaad.h gatau .. \SC.. \EN{205200812}siddhaarthaH khalu suuta tvaM yena dR^ishhTau mamaatmajau . \EN{205200834}vanaantaM pravishantau taavashvinaaviva mandaram.h .. \SC.. \EN{205200912}kiM uvaacha vacho raamaH kiM uvaacha cha lakshmaNaH . \EN{205200934}sumantra vanamaasaadya kiM uvaacha cha maithilii . \EN{205200956}aasitaM shayitaM bhuktaM suuta raamasya kiirtaya .. \SC.. \EN{205201012}iti suuto narendreNa choditaH sajjamaanayaa . \EN{205201034}uvaacha vaachaa raajaanaM sabaashhpaparirabdhayaa .. \SC.. \EN{205201112}abraviin.h maaM mahaaraaja dharmamevaanupaalayan.h . \EN{205201134}aJNjaliM raaghavaH kR^itvaa shirasaa.abhipraNamya cha .. \SC.. \EN{205201212}suuta madvachanaat.h tasya taatasya viditaatmanaH . \EN{205201234}shirasaa vandaniiyasya vandyau paadau mahaatmanaH .. \SC.. \EN{205201312}sarvamantaHpuraM vaachyaM suuta mad.h vachanaat.h tvayaa . \EN{205201334}aarogyamavisheshheNa yathaa.arhaM chaabhivaadanam.h .. \SC.. \EN{205201412}maataa cha mama kausalyaa kushalaM chaabhivaadanam.h . \EN{205201434}devi devasya paadau cha devavat.h paripaalaya .. \SC.. \EN{205201512}bharataH kushalaM vaachyo vaachyo madvachanena cha . \EN{205201534}sarvaasveva yathaanyaayaM vR^ittiM vartasva maatR^ishhu .. \SC.. \EN{205201612}vaktavyashcha mahaabaahurikshvaakukulanandanaH . \EN{205201634}pitaraM yauvaraajyastho raajyasthamanupaalaya .. \SC.. \EN{205201712}ityevaM maaM mahaaraaja bruvann.h eva mahaayashaaH . \EN{205201734}raamo raajiivataamraaksho bhR^ishamashruuNyavartayat.h .. \SC.. \EN{205201812}lakshmaNastu susa.nkruddho niHshvasan.h vaakyamabraviit.h . \EN{205201834}kenaayamaparaadhena raajaputro vivaasitaH .. \SC.. \EN{205201912}yadi pravraajito raamo lobhakaaraNakaaritam.h . \EN{205201934}varadaananimittaM vaa sarvathaa dushhkR^itaM kR^itam.h . \EN{205201956}raamasya tu parityaage na hetuM upalakshaye .. \SC.. \EN{205202012}asamiikshya samaarabdhaM viruddhaM buddhilaaghavaat.h . \EN{205202034}janayishhyati sa.nkroshaM raaghavasya vivaasanam.h .. \SC.. \EN{205202112}ahaM taavan.h mahaaraaje pitR^itvaM nopalakshaye . \EN{205202134}bhraataa bhartaa cha bandhushcha pitaa cha mama raaghavaH .. \SC.. \EN{205202212}sarvalokapriyaM tyaktvaa sarvalokahite ratam.h . \EN{205202234}sarvaloko.anurajyeta kathaM tvaa.anena karmaNaa .. \SC.. \EN{205202312}jaanakii tu mahaaraaja niHshvasantii tapasvinii . \EN{205202334}bhuutopahatachitteva vishhThitaa vR^ishhmR^itaa sthitaa .. \SC.. \EN{205202412}adR^ishhTapuurvavyasanaa raajaputrii yashasvinii . \EN{205202434}tena duHkhena rudatii naiva maaM ki.nchid.h abraviit.h .. \SC.. \EN{205202512}udviikshamaaNaa bhartaaraM mukhena parishushhyataa . \EN{205202534}mumocha sahasaa baashhpaM maaM prayaaNtaM udiikshya saa .. \SC.. \EN{205202601}tathaiva raamo.ashrumukhaH kR^itaaJNjaliH tathaiva raamo.ashrumukhaH kR^itaaJNjaliH . \EN{205202602}sthito.abhaval lakshmaNabaahupaalitaH sthito.abhaval lakshmaNabaahupaalitaH . \EN{205202603}tathaiva siitaa rudatii tapasvinii tathaiva siitaa rudatii tapasvinii . \EN{205202604}niriikshate raajarathaM tathaiva maaM niriikshate raajarathaM tathaiva maam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{205300112}mama tvashvaa nivR^ittasya na praavartanta vartmani . \EN{205300134}ushhNamashru vimuJNchanto raame saMprasthite vanam.h .. \SC.. \EN{205300212}ubhaabhyaaM raajaputraabhyaamatha kR^itvaa.ahamaGYalim.h . \EN{205300234}prasthito rathamaasthaaya tad.h duHkhamapi dhaarayan.h .. \SC.. \EN{205300312}guheva saardhaM tatraiva sthito.asmi divasaan.h bahuun.h . \EN{205300334}aashayaa yadi maaM raamaH punaH shabdaapayed.h iti .. \SC.. \EN{205300412}vishhaye te mahaaraaja raamavyasanakarshitaaH . \EN{205300434}api vR^ikshaaH parimlaanaH sapushhpaa.nkurakorakaaH .. \SC.. \EN{205300512}na cha sarpanti sattvaani vyaalaa na prasaranti cha . \EN{205300534}raamashokaabhibhuutaM tan.h nishhkuujamabhavad.h vanam.h .. \SC.. \EN{205300612}liinapushhkarapatraashcha narendra kalushhodakaaH . \EN{205300634}sa.ntaptapadmaaH padminyo liinamiinaviha.ngamaaH .. \SC.. \EN{205300712}jalajaani cha pushhpaaNi maalyaani sthalajaani cha . \EN{205300734}naadya bhaantyalpagandhiini phalaani cha yathaa puram.h .. \SC.. \EN{205300812}pravishantamayodhyaaM maaM na kashchid.h abhinandati . \EN{205300834}naraa raamamapashyanto niHshvasanti muhurmuhuH .. \SC.. \EN{205300912}harmyairvimaanaiH praasaadairavekshya rathamaagatam.h . \EN{205300934}haahaakaarakR^itaa naaryo raamaadarshanakarshitaaH .. \SC.. \EN{205301012}aayatairvimalairnetrairashruvegapariplutaiH . \EN{205301034}anyonyamabhiviikshante vyaktamaartataraaH striyaH .. \SC.. \EN{205301112}naamitraaNaaM na mitraaNaaM udaasiinajanasya cha . \EN{205301134}ahamaartatayaa ka.nchid.h visheshhaM nopalakshaye .. \SC.. \EN{205301212}aprahR^ishhTamanushhyaa cha diinanaagatura.ngamaa . \EN{205301234}aartasvaraparimlaanaa viniHshvasitaniHsvanaa .. \SC.. \EN{205301312}niraanandaa mahaaraaja raamapravraajanaatulaa . \EN{205301334}kausalyaa putra hiinevaayodhyaa pratibhaati maa .. \SC..(maa!) \EN{205301412}suutasya vachanaM shrutvaa vaachaa paramadiinayaa . \EN{205301434}baashhpopahatayaa raajaa taM suutamidamabraviit.h .. \SC.. \EN{205301512}kaikeyyaa viniyuktena paapaabhijanabhaavayaa . \EN{205301534}mayaa na mantrakushalairvR^iddhaiH saha samarthitam.h .. \SC.. \EN{205301612}na suhR^idbhirna chaamaatyairmantrayitvaa na naigamaiH . \EN{205301634}mayaa.ayamarthaH sammohaat.h striihetoH sahasaa kR^itaH .. \SC.. \EN{205301712}bhavitavyatayaa nuunamidaM vaa vyasanaM mahat.h . \EN{205301734}kulasyaasya vinaashaaya praaptaM suuta yadR^ichchhayaa .. \SC.. \EN{205301812}suuta yadyasti te ki.nchin.h mayaa.api sukR^itaM kR^itam.h . \EN{205301834}tvaM praapayaashu maaM raamaM praaNaaH sa.ntvarayanti maam.h .. \SC.. \EN{205301912}yad.h yad.h yaa.api mamaivaaGYaa nivartayatu raaghavam.h . \EN{205301934}na shakshyaami vinaa raama muhuurtamapi jiivitum.h .. \SC.. \EN{205302012}athavaa.api mahaabaahurgato duuraM bhavishhyati . \EN{205302034}maameva rathamaaropya shiighraM raamaaya darshaya .. \SC.. \EN{205302112}vR^ittada.nshhTro mahaishhvaasaH kvaasau lakshmaNapuurvajaH . \EN{205302134}yadi jiivaami saadhvenaM pashyeyaM saha siitayaa .. \SC.. \EN{205302212}lohitaakshaM mahaabaahumaamuktamaNikuNDalam.h . \EN{205302234}raamaM yadi na pashyaami gamishhyaami yamakshayam.h .. \SC.. \EN{205302312}ato nu kiM duHkhataraM yo.ahamikshvaakunandanam.h . \EN{205302334}imaamavasthaamaapanno neha pashyaami raaghavam.h .. \SC.. \EN{205302412}haa raama raamaanuja haa haa vaidehi tapasvinii . \EN{205302434}na maaM jaaniita duHkhena mriyamaaNamanaathavat.h . \EN{205302456}dustaro jiivataa devi mayaa.ayaM shokasaagaraH .. \SC.. \EN{205302501}ashobhanaM yo.ahamihaadya raaghavamashobhanaM yo.ahamihaadya raaghavam.h . \hash \EN{205302502}didR^ikshamaaNo na labhe salakshmaNaM didR^ikshamaaNo na labhe salakshmaNam.h . \hash \EN{205302503}iti iva raajaa vilapan.h mahaayashaaH iti iva raajaa vilapan.h mahaayashaaH . \hash \EN{205302504}papaata tuurNaM shayane sa muurchhitaH papaata tuurNaM shayane sa muurchhitaH .. \SC.. \hash \EN{205302612}iti vilapati paarthive pranashhTe karuNataraM dviguNaM cha raamahetoH . \EN{205302634}vachanamanunishamya tasya devii bhayamagamat.h punareva raamamaataa .. \SC.. (iti)\medskip\hrule\medskip % \EN{205400112}tato bhuutopasR^ishhTeva vepamaanaa punaHpunaH . \EN{205400134}dharaNyaaM gatasattveva kausalyaa suutamabraviit.h .. \SC.. \EN{205400212}naya maaM yatra kaakutsthaH siitaa yatra cha lakshmaNaH . \EN{205400234}taan.h vinaa kshaNamapyatra jiivituM notsahe hyaham.h .. \SC.. \EN{205400312}nivartaya rathaM shiighraM daNDakaan.h naya maamapi . \EN{205400334}atha taan.h naanugachchhaami gamishhyaami yamakshayam.h .. \SC.. \EN{205400412}baashhpavegaupahatayaa sa vaachaa sajjamaanayaa . \EN{205400434}idamaashvaasayan.h deviiM suutaH praaJNjalirabraviit.h .. \SC.. \EN{205400512}tyaja shokaM cha mohaM cha saMbhramaM duHkhajaM tathaa . \EN{205400534}vyavadhuuya cha sa.ntaapaM vane vatsyati raaghavaH .. \SC.. \EN{205400612}lakshmaNashchaapi raamasya paadau paricharan.h vane . \EN{205400634}aaraadhayati dharmaGYaH paralokaM jitendriyaH .. \SC.. \EN{205400712}vijane api vane siitaa vaasaM praapya gR^iheshhviva . \EN{205400734}visraMbhaM labhate abhiitaa raame sa.nnyasta maanasaa .. \SC.. \EN{205400812}naasyaa dainya.nkR^itaM ki.nchit.h susuukshmamapi lakshaye . \EN{205400834}uchiteva pravaasaanaaM vaidehii pratibhaati maa .. \SC..(maa!) \EN{205400912}nagaropavanaM gatvaa yathaa sma ramate puraa . \EN{205400934}tathaiva ramate siitaa nirjaneshhu vaneshhvapi .. \SC.. \EN{205401012}baaleva ramate siitaa baalachandranibhaananaa . \EN{205401034}raamaa raame hyadiinaatmaa vijane api vane satii .. \SC.. \EN{205401112}tadgataM hR^idayaM hyasyaastad.h adhiinaM cha jiivitam.h . \EN{205401134}ayodhyaa.api bhavet.h tasyaa raama hiinaa tathaa vanam.h .. \SC.. \EN{205401212}pathi pR^ichchhati vaidehii graamaa.nshcha nagaraaNi cha . \EN{205401234}gatiM dR^ishhTvaa nadiinaaM cha paadapaan.h vividhaan.h api .. \SC.. \EN{205401312}adhvanaa vaata vegena saMbhrameNaatapena cha . \EN{205401334}na hi gachchhati vaidehyaashchandraa.nshusadR^ishii prabhaa .. \SC.. \EN{205401412}sadR^ishaM shatapatrasya puurNachandropamaprabham.h . \EN{205401434}vadanaM tadvadaanyaayaa vaidehyaa na vikaMpate .. \SC.. \EN{205401512}alaktarasaraktaabhaavalaktarasavarjitau .(pd)(!) \EN{205401534}adyaapi charaNau tasyaaH padmakoshasamaprabhau .. \SC.. \EN{205401612}nuupurodghushhTaheleva khelaM gachchhati bhaaminii . \EN{205401634}idaaniimapi vaidehii tadraagaa nyastabhuushhaNaa .. \SC..(!) \EN{205401712}gajaM vaa viikshya si.nhaM vaa vyaaghraM vaa vanamaashritaa . \EN{205401734}naahaarayati sa.ntraasaM baahuu raamasya sa.nshritaa .. \SC.. \EN{205401812}na shochyaaste na chaatmaa te shochyo naapi janaadhipaH . \EN{205401834}idaM hi charitaM loke pratishhThaasyati shaashvatam.h .. \SC.. \EN{205401901}vidhuuya shokaM parihR^ishhTamaanasaa vidhuuya shokaM parihR^ishhTamaanasaa . \hash \EN{205401902}maharshhiyaate pathi suvyavasthitaaH maharshhiyaate pathi suvyavasthitaaH . \hash \EN{205401903}vane rataa vanyaphalaashanaaH pituH vane rataa vanyaphalaashanaaH pituH . \hash \EN{205401904}shubhaaM pratiGYaaM paripaalayanti te shubhaaM pratiGYaaM paripaalayanti te .. \SC.. \hash \EN{205402001}tathaa.api suutena suyuktavaadinaa tathaa.api suutena suyuktavaadinaa . \hash \EN{205402002}nivaaryamaaNaa sutashokakarshitaa nivaaryamaaNaa sutashokakarshitaa . \hash \EN{205402003}na chaiva devii viraraama kuujitaat.h na chaiva devii viraraama kuujitaat.h . \hash \EN{205402004}priyeti putreti cha raaghaveti cha priyeti putreti cha raaghaveti cha .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{205500112}vana.ngate dharmapare raame ramayataaM vare . \EN{205500134}kausalyaa rudatii svaartaa bhartaaramidamabraviit.h .. \SC.. \EN{205500212}yadyapitrishhu lokeshhu prathitaM te mayad.h yashaH . \EN{205500234}saanukrosho vadaanyashcha priyavaadii cha raaghavaH .. \SC.. \EN{205500312}kathaM naravarashreshhTha putrau tau saha siitayaa . \EN{205500334}duHkhitau sukhasaMvR^iddhau vane duHkhaM sahishhyataH .. \SC.. \EN{205500412}saa nuunaM taruNii shyaamaa sukumaarii sukhochitaa . \EN{205500434}kathaM ushhNaM cha shiitaM cha maithilii prasahishhyate .. \SC.. \EN{205500512}bhuktvaa.ashanaM vishaalaakshii suupada.nshaanvitaM shubham.h . \EN{205500534}vanyaM naivaaramaahaaraM kathaM siitopabhokshyate .. \SC.. \EN{205500612}giitavaaditranirghoshhaM shrutvaa shubhamaninditaa . \EN{205500634}kathaM kravyaadasi.nhaanaaM shabdaM shroshhyatyashobhanam.h .. \SC.. \EN{205500712}mahendradhvajasa.nkaashaH kva nu shete mahaabhujaH . \EN{205500734}bhujaM parighasa.nkaashaM upadhaaya mahaabalaH .. \SC.. \EN{205500812}padmavarNaM sukeshaantaM padmaniHshvaasaM uttamam.h . \EN{205500834}kadaa drakshyaami raamasya vadanaM pushhkaraikshaNam.h .. \SC.. \EN{205500912}vajrasaaramayaM nuunaM hR^idayaM me na sa.nshayaH . \EN{205500934}apashyantyaa na taM yad.h vai phalati idaM sahasradhaa .. \SC.. \EN{205501012}yadi paJNchadashevarshhe raaghavaH punareshhyati . \EN{205501034}jahyaad.h raajyaM cha koshaM cha bharatenopabhokshyate .. \SC.. \EN{205501112}evaM kaniiyasaa bhraatraa bhuktaM raajyaM vishaaM pate . \EN{205501134}bhraataa jyeshhThaa varishhThaashcha kimarthaM naavama.nsyate .. \SC.. \EN{205501212}na pareNaahR^itaM bhakshyaM vyaaghraH khaaditumichchhati . \EN{205501234}evameva naravyaaghraH paraliiDhaM na ma.nsyate .. \SC.. \EN{205501312}haviraajyaM puroDaashaaH kushaa yuupaashcha khaadiraaH . \EN{205501334}naitaani yaatayaamaani kurvanti punaradhvare .. \SC.. \EN{205501412}tathaa hyaattamidaM raajyaM hR^itasaaraaM suraamiva . \EN{205501434}naabhimantumalaM raamo nashhTasomamivaadhvaram.h .. \SC.. \EN{205501512}naivaMvidhamasatkaaraM raaghavo marshhayishhyati . \EN{205501534}balavaan.h iva shaarduulo baaladherabhimarshanam.h .. \SC.. \EN{205501612}sa taadR^ishaH si.nhabalo vR^ishhabhaaksho naraR^ishhabhaH . \EN{205501634}svayameva hataH pitraa jalajenaatmajo yathaa .. \SC.. \EN{205501712}dvijaati charito dharmaH shaastradR^ishhTaH sanaatanaH . \EN{205501734}yadi te dharmanirate tvayaa putre vivaasite .. \SC.. \EN{205501812}gatirevaak.h patirnaaryaa dvitiiyaa gatiraatmajaH . \EN{205501834}tR^itiiyaa GYaatayo raaja.nshchaturthii neha vidyate .. \SC.. \EN{205501912}tatra tvaM chaiva me naasti raamashcha vanamaashritaH . \EN{205501934}na vanaM gantumichchhaami sarvathaa hi hataa tvayaa .. \SC.. \EN{205502001}hataM tvayaa raajyamidaM saraashhTraM hataM tvayaa raajyamidaM saraashhTram.h . \hash \EN{205502002}hatastathaa.a.atmaa saha mantribhishcha hatastathaa.a.atmaa saha mantribhishcha . \hash \EN{205502003}hataa saputraa.asmi hataashcha pauraaH hataa saputraa.asmi hataashcha pauraaH . \hash \EN{205502004}sutashcha bhaaryaa cha tava prahR^ishhTau sutashcha bhaaryaa cha tava prahR^ishhTau .. \SC.. \hash \EN{205502101}imaaM giraM daaruNashabdasa.nshritaamimaaM giraM daaruNashabdasa.nshritaam.h . \hash \EN{205502102}nishamya raajaa.api mumoha duHkhitaH nishamya raajaa.api mumoha duHkhitaH . \hash \EN{205502103}tataH sa shokaM pravivesha paarthivaH tataH sa shokaM pravivesha paarthivaH . \hash \EN{205502104}svadushhkR^itaM chaapi punastadaa.asmarat.h svadushhkR^itaM chaapi punastadaa.asmarat.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{205600112}evaM tu kruddhayaa raajaa raamamaatraa sashokayaa . \EN{205600134}shraavitaH parushhaM vaakyaM chintayaamaasa duHkhitaH .. \SC.. \EN{205600212}tasya chintayamaanasya pratyabhaat.h karma dushhkR^itam.h . \EN{205600234}yad.h anena kR^itaM puurvamaGYaanaat.h shabdavedhinaa .. \SC.. \EN{205600312}amanaastena shokena raamashokena cha prabhuH . \EN{205600334}dahyamaanastu shokaabhyaaM kausalyaamaaha bhuupatiH .. \SC.. \EN{205600412}prasaadaye tvaaM kausalye rachito.ayaM mayaa.aJNjaliH . \EN{205600434}vatsalaa chaanR^isha.nsaa cha tvaM hi nityaM pareshhvapi .. \SC.. \EN{205600512}bhartaa tu khalu naariiNaaM guNavaan.h nirguNo.api vaa . \EN{205600534}dharmaM vimR^ishamaanaanaaM pratyakshaM devi daivatam.h .. \SC.. \EN{205600612}saa tvaM dharmaparaa nityaM dR^ishhTalokaparaavara . \EN{205600634}naarhase vipriyaM vaktuM duHkhitaa.api suduHkhitam.h .. \SC.. \EN{205600712}tad.h vaakyaM karuNaM raaGYaH shrutvaa diinasya bhaashhitam.h . \EN{205600734}kausalyaa vyasR^ijad.h baashhpaM praNaalii iva navodakam.h .. \SC.. \EN{205600812}sa muudrhni baddhvaa rudatii raaGYaH padmamivaaJNjalim.h . \EN{205600834}saMbhramaad.h abraviit.h trastaa tvaramaaNaaksharaM vachaH .. \SC.. \EN{205600912}prasiida shirasaa yaache bhuumau nitatitaa.asmi te . \EN{205600934}yaachitaa.asmi hataa deva hantavyaa.ahaM na hi tvayaa .. \SC.. \EN{205601012}naishhaa hi saa strii bhavati shlaaghaniiyena dhiimataa . \EN{205601034}ubhayorlokayorviira patyaa yaa saMprasaadyate .. \SC.. \EN{205601112}jaanaami dharmaM dharmaGYa tvaaM jaane satyavaadinam.h . \EN{205601134}putrashokaartayaa tat.h tu mayaa kimapi bhaashhitam.h .. \SC.. \EN{205601212}shoko naashayate dhairyaM shoko naashayate shrutam.h . \EN{205601234}shoko naashayate sarvaM naasti shokasamo ripuH .. \SC.. \EN{205601312}shayamaapatitaH soDhuM praharo ripuhastataH . \EN{205601334}soDhumaapatitaH shokaH susuukshmo.api na shakyate .. \SC.. \EN{205601412}vanavaasaaya raamasya paJNcharaatro.adya gaNyate . \EN{205601434}yaH shokahataharshhaayaaH paJNchavarshhopamo mama .. \SC.. \EN{205601512}taM hi chintayamaanaayaaH shoko.ayaM hR^idi vardhate . \EN{205601534}adiinaamiva vegena samudrasalilaM mahat.h .. \SC.. \EN{205601612}evaM hi kathayantyaastu kausalyaayaaH shubhaM vachaH . \EN{205601634}mandarashmirabhuut.h suryo rajanii chaabhyavartata .. \SC.. \EN{205601712}atha prahlaadito vaakyairdevyaa kausalyayaa nR^ipaH . \EN{205601734}shokena cha samaakraanto nidraayaa vashameyivaan.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{205700112}pratibuddho muhurtena shokopahatachetanaH . \EN{205700134}atha raajaa dasharathaH sa chintaamabhyapadyata .. \SC.. \EN{205700212}raamalakshmaNayoshchaiva vivaasaad.h vaasavopamam.h . \EN{205700234}aaviveshopasargastaM tamaH suuryamivaasuram.h .. \SC.. \EN{205700312}sa raajaa rajaniiM shhashhThiiM raame pravrajite vanam.h . \EN{205700334}ardharaatre dasharathaH sa.nsmaran.h dushhkR^itaM kR^itam.h . \EN{205700356}kausalyaaM putrashokaartaamidaM vachanamabraviit.h .. \SC.. \EN{205700412}yad.h aacharati kalyaaNi shubhaM vaa yadi vaa.ashubham.h . \EN{205700434}tad.h eva labhate bhadre kartaa karmajamaatmanaH .. \SC.. \EN{205700512}guru laaghavamarthaanaamaaraMbhe karmaNaaM phalam.h . \EN{205700534}doshhaM vaa yo na jaanaati sa baalaiti hochyate .. \SC.. \EN{205700612}kashchid.h aamravaNaM chhittvaa palaashaa.nshcha nishhiJNchati . \EN{205700634}pushhpaM dR^ishhTvaa phale gR^idhnuH sa shochati phalaagame .. \SC.. \EN{205700712}so.ahamaamravaNaM chhittvaa palaashaa.nshcha nyashhechayam.h . \EN{205700734}raamaM phalaagame tyaktvaa pashchaat.h shochaami durmatiH .. \SC.. \EN{205700812}labdhashabdena kausalye kumaareNa dhanushhmataa . \EN{205700834}kumaaraH shabdavedhii iti mayaa paapamidaM kR^itam.h . \EN{205700856}tad.h idaM me anusaMpraaptaM devi duHkhaM svayaM kR^itam.h .. \SC.. \EN{205700912}sammohaad.h iha baalena yathaa syaad.h bhakshitaM vishham.h . \EN{205700934}evaM mamaapyaviGYaataM shabdavedhyamayaM phalam.h .. \SC.. \EN{205701012}devyanuuDhaa tvamabhavo yuvaraajo bhavaamyaham.h . \EN{205701034}tataH praavR^iD anupraaptaa madakaamavivardhinii .. \SC.. \EN{205701112}upaasyahi rasaan.h bhaumaa.nstaptvaa cha jagad.h a.nshubhiH . \EN{205701134}paretaacharitaaM bhiimaaM raviraavishate disham.h .. \SC.. \EN{205701212}ushhNamantardadhe sadyaH snigdhaa dadR^ishire ghanaaH . \EN{205701234}tato jahR^ishhire sarve bhekasaara.ngabarhiNaH .. \SC.. \EN{205701312}patitenaaMbhasaa chhannaH patamaanena chaasakR^it.h . \EN{205701334}aababhau mattasaara.ngastoyaraashirivaachalaH .. \SC.. \EN{205701412}tasminn.h atisukhe kaale dhanushhmaan.h ishhumaan.h rathii . \EN{205701434}vyaayaama kR^itasa.nkalpaH sarayuumanvagaaM nadiim.h .. \SC.. \EN{205701512}nipaane mahishhaM raatrau gajaM vaa.abhyaagataM nadiim.h . \EN{205701534}anyaM vaa shvaapadaM ka.nchijjighaa.nsurajitendriyaH .. \SC.. \EN{205701612}athaandhakaare tvashraushhaM jale kuMbhasya paryataH . \EN{205701634}achakshurvishhaye ghoshhaM vaaraNasyeva nardataH .. \SC.. \EN{205701712}tato.ahaM sharaM uddhR^itya diiptamaashiivishhopamam.h . \EN{205701734}amuJNchaM nishitaM baaNamahamaashiivishhopamam.h .. \SC.. \EN{205701812}tatra vaag.h ushhasi vyaktaa praaduraasiid.h vanaukasaH . \EN{205701834}haa heti patatastoye vaag.h abhuut.h tatra maanushhii . \EN{205701856}kathamasmadvidhe shastraM nipatet.h tu tapasvini .. \SC.. \EN{205701912}praviviktaaM nadiiM raatraavudaahaaro.ahamaagataH . \EN{205701934}ishhuNaa.abhihataH kena kasya vaa kiM kR^itaM mayaa .. \SC.. \EN{205702012}R^ishherhi nyasta daNDasya vane vanyena jiivataH . \EN{205702034}kathaM nu shastreNa vadho madvidhasya vidhiiyate .. \SC.. \EN{205702112}jaTaabhaaradharasyaiva valkalaajinavaasasaH . \EN{205702134}ko vadhena mamaarthii syaat.h kiM vaa.asyaapakR^itaM mayaa .. \SC.. \EN{205702212}evaM nishhphalamaarabdhaM kevalaanarthasa.nhitam.h . \EN{205702234}na kashchit.h saadhu manyeta yathaiva gurutalpagam.h .. \SC.. \EN{205702312}nemaM tathaa.anushochaami jiivitakshayamaatmanaH . \EN{205702334}maataraM pitaraM chobhaavanushochaami madvidhe .. \SC.. \EN{205702412}tad.h etaan.h mithunaM vR^iddhaM chirakaalabhR^itaM mayaa . \EN{205702434}mayi paJNchatvamaapanne kaaM vR^ittiM vartayishhyati .. \SC.. \EN{205702512}vR^iddhau cha maataapitaraavahaM chaikaishhuNaa hataH . \EN{205702534}kena sma nihataaH sarve subaalenaakR^itaatmanaa .. \SC.. \EN{205702612}taM giraM karuNaaM shrutvaa mama dharmaanukaa.nkshiNaH . \EN{205702634}karaabhyaaM sasharaM chaapaM vyathitasyaapatad.h bhuvi .. \SC.. \EN{205702712}taM deshamahamaagamya diinasattvaH sudurmanaaH . \EN{205702734}apashyamishhuNaa tiire sarayvaastaapasaM hatam.h .. \SC.. \EN{205702812}sa maaM udviikshya netraabhyaaM trastamasvasthachetasam.h . \EN{205702834}ityuvaacha vachaH kruuraM didhakshann.h iva tejasaa .. \SC.. \EN{205702912}kiM tavaapakR^itaM raajan.h vane nivasataa mayaa . \EN{205702934}jihiirshhiuraMbho gurvarthaM yad.h ahaM taaDitastvayaa .. \SC.. \EN{205703012}ekena khalu baaNena marmaNyabhihate mayi . \EN{205703034}dvaavandhau nihatau vR^iddhau maataa janayitaa cha me .. \SC.. \EN{205703112}tau nuunaM durbalaavandhau matpratiikshau pipaasitau . \EN{205703134}chiramaashaakR^itaaM tR^ishhNaaM kashhTaaM sa.ndhaarayishhyataH .. \SC.. \EN{205703212}na nuunaM tapaso vaa.asti phalayogaH shrutasya vaa . \EN{205703234}pitaa yan.h maaM na jaanaati shayaanaM patitaM bhuvi .. \SC.. \EN{205703312}jaanann.h api cha kiM kuryaad.h ashaktiraparikramaH . \EN{205703334}bhidyamaanamivaashaktastraatumanyo nago nagam.h .. \SC.. \EN{205703412}pitustvameva me gatvaa shiighramaachakshva raaghava . \EN{205703434}na tvaamanudahet.h kruddho vanaM vahnirivaidhitaH .. \SC.. \EN{205703512}iyamekapadii raajan.h yato me pituraashramaH . \EN{205703534}taM prasaadaya gatvaa tvaM na tvaaM sa kupitaH shapet.h .. \SC.. \EN{205703612}vishalyaM kuru maaM raajan.h marma me nishitaH sharaH . \EN{205703634}ruNaddhi mR^idu sotsedhaM tiiramaMburayo yathaa .. \SC.. \EN{205703712}na dvijaatirahaM raajan.h maa bhuut.h te manaso vyathaa . \EN{205703734}shuudraayaamasmi vaishyena jaato janapadaadhipa .. \SC.. \EN{205703812}iti iva vadataH kR^ichchhraad.h baaNaabhihatamarmaNaH . \EN{205703834}tasya tvaanamyamaanasya taM baaNamahaM uddharam.h .. \SC.. \EN{205703901}jalaardragaatraM tu vilapya kR^ichchhaan.h jalaardragaatraM tu vilapya kR^ichchhaan.h . \hash \EN{205703902}marmavraNaM sa.ntataM uchchhasantaM marmavraNaM sa.ntataM uchchhasantam.h . \hash \EN{205703903}tataH sarayvaaM tamahaM shayaanaM tataH sarayvaaM tamahaM shayaanam.h . \hash \EN{205703904}samiikshya bhadre subhR^ishaM vishhaNNaH samiikshya bhadre subhR^ishaM vishhaNNaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{205800112}tad.h aGYaanaan.h mahat.h paapaM kR^itvaa sa.nkulitendriyaH . \EN{205800134}ekastvachintayaM buddhyaa kathaM nu sukR^itaM bhavet.h .. \SC.. \EN{205800212}tatastaM ghaTamaadaya puurNaM paramavaariNaa . \EN{205800234}aashramaM tamahaM praapya yathaa.a.akhyaatapathaM gataH .. \SC.. \EN{205800312}tatraahaM durbalaavandhau vR^iddhaavapariNaayakau . \EN{205800334}apashyaM tasya pitarau luunapakshaaviva dvijau .. \SC.. \EN{205800412}tannimittaabhiraasiinau kathaabhiraparikramau . \EN{205800434}taamaashaaM matkR^ite hiinaavudaasiinaavanaathavat.h .. \SC.. \EN{205800512}padashabdaM tu me shrutvaa munirvaakyamabhaashhata . \EN{205800534}kiM chiraayasi me putra paaniiyaM kshipramaanaya .. \SC.. \EN{205800612}yannimittamidaM taata salile kriiDitaM tvayaa . \EN{205800634}utkaNThitaa te maateyaM pravisha kshipramaashramam.h .. \SC.. \EN{205800712}yad.h vyaliikaM kR^itaM putra maatraa te yadi vaa mayaa . \EN{205800734}na tan.h manasi kartavyaM tvayaa taata tapasvinaa .. \SC.. \EN{205800812}tvaM gatistvagatiinaaM cha chakshustvaM hiinachakshushhaam.h . \EN{205800834}samaasaktaastvayi praaNaaH ki.nchin.h nau naabhibhaashhase .. \SC.. \EN{205800912}munimavyaktayaa vaachaa tamahaM sajjamaanayaa . \EN{205800934}hiinavyaJNjanayaa prekshya bhiito bhiitaivaabruvam.h .. \SC.. \EN{205801012}manasaH karma cheshhTaabhirabhisa.nstabhya vaagbalam.h . \EN{205801034}aachachakshe tvahaM tasmai putravyasanajaM bhayam.h .. \SC.. \EN{205801112}kshatriyo.ahaM dasharatho naahaM putro mahaatmanaH . \EN{205801134}sajjanaavamataM duHkhamidaM praaptaM svakarmajam.h .. \SC.. \EN{205801212}bhagava.nshchaapahasto.ahaM sarayuutiiramaagataH . \EN{205801234}jighaa.nsuH shvaapadaM ki.nchin.h nipaane vaa.a.agataM gajam.h .. \SC.. \EN{205801312}tatra shruto mayaa shabdo jale kuMbhasya puuryataH . \EN{205801334}dvipo.ayamiti matvaa hi baaNenaabhihato mayaa .. \SC.. \EN{205801412}gatvaa nadyaastatastiiramapashyamishhuNaa hR^idi . \EN{205801434}vinirbhinnaM gatapraaNaM shayaanaM bhuvi taapasam.h .. \SC.. \EN{205801512}bhagavan.h shabdamaalakshya mayaa gajajighaa.nsunaa . \EN{205801534}visR^ishhTo.aMbhasi naaraachastena te nihataH sutaH .. \SC.. \EN{205801612}sa choddhR^itena baaNena tatraiva svargamaasthitaH . \EN{205801634}bhagavantaavubhau shochann.h andhaaviti vilapya cha .. \SC.. \EN{205801712}aGYaanaad.h bhavataH putraH sahasaa.abhihato mayaa . \EN{205801734}sheshhameva.ngate yat.h syaat.h tat.h prasiidatu me muniH .. \SC.. \EN{025801812}sa tat.h shrutvaa vachaH kruuraM niHshvasan.h shokakarshitaH . \EN{205801834}maaM uvaacha mahaatejaaH kR^itaaJNjaliM upasthitam.h .. \SC.. \EN{205801912}yadyetad.h ashubhaM karma na sma me kathayeH svayam.h . \EN{205801934}phalen.h muurdhaa sma te raajan.h sadyaH shatasahasradhaa .. \SC.. \EN{205802012}kshatriyeNa vadho raajan.h vaanaprasthe visheshhataH . \EN{205802034}GYaanapuurvaM kR^itaH sthaanaachchyaavayed.h api vajriNam.h .. \SC.. \EN{205802112}aGYaanaadd.h hi kR^itaM yasmaad.h idaM tenaiva jiivasi . \EN{205802134}api hyadya kulaM nasyaad.h raaghavaaNaaM kuto bhavaan.h .. \SC.. \EN{205802212}naya nau nR^ipa taM deshamiti maaM chaabhyabhaashhata . \EN{205802234}adya taM drashhTumichchhaavaH putraM pashchimadarshanam.h .. \SC.. \EN{205802312}rudhireNaavasitaa.ngaM prakiirNaajinavaasasam.h . \EN{205802334}shayaanaM bhuvi niHsa.nGYaM dharmaraajavashaM gatam.h .. \SC.. \EN{205802412}athaahamekastaM deshaM niitvaa tau bhR^ishaduHkhitau . \EN{205802434}asparshayamahaM putraM taM muniM saha bhaaryayaa .. \SC.. \EN{205802512}tau putramaatmanaH spR^ishhTvaa tamaasaadya tapasvinau . \EN{205802534}nipetatuH shariire asya pitaa chaasyedamabraviit.h .. \SC.. \EN{205802612}na nvahaM te priyaH putra maataraM pashya dhaarmika . \EN{205802634}kiM nu naali.ngase putra sukumaara vacho vada .. \SC.. \EN{205802712}kasya vaa.apararaatre ahaM shroshhyaami hR^idaya.ngamam.h . \EN{205802734}adhiiyaanasya madhuraM shaastraM vaa.anyad.h visheshhataH .. \SC.. \EN{205802812}ko maaM sa.ndhyaaM upaasyaiva snaatvaa hutahutaashanaH . \EN{205802834}shlaaghayishhyatyupaasiinaH putrashokabhayaarditam.h .. \SC..(bhaaya Txt) \EN{205802912}kandamuulaphalaM hR^itvaa ko maaM priyamivaatithim.h . \EN{205802934}bhojayishhyatyakarmaNyamapragrahamanaayakam.h .. \SC.. \EN{205803012}imaamandhaaM cha vR^iddhaaM cha maataraM te tapasviniim.h . \EN{205803034}kathaM putra bharishhyaami kR^ipaNaaM putragardhiniim.h .. \SC.. \EN{205803112}tishhTha maa maa gamaH putra yamasyasadanaM prati . \EN{205803134}shvo mayaa saha gantaa.asi jananyaa cha samedhitaH .. \SC.. \EN{205803212}ubhaavapi cha shokaartaavanaathau kR^ipaNau vane . \EN{205803234}kshiprameva gamishhyaavastvayaa hiinau yamakshayam.h .. \SC.. \EN{205803312}tato vaivasvataM dR^ishhTvaa taM pravakshyaami bhaaratiim.h . \EN{205803334}kshamataaM dharmaraajo me bibhR^iyaat.h pitaraavayam.h .. \SC.. \EN{205803412}apaapo.asi yathaa putra nihataH paapakarmaNaa . \EN{205803434}tena satyena gachchhaashu ye lokaaH shastrayodhinaam.h .. \SC.. \EN{205803512}yaanti shuuraa gatiM yaaM cha sa.ngraameshhvanivartinaH . \EN{205803534}hataastvabhimukhaaH putra gatiM taaM paramaaM vraja .. \SC.. \EN{205803612}yaaM gatiM sagaraH shaibyo diliipo janamejayaH . \EN{205803634}nahushho dhundhumaarashcha praaptaastaaM gachchha putraka .. \SC.. \EN{205803712}yaa gatiH sarvasaadhuunaaM svaadhyaayaat.h patasashcha yaa . \EN{205803734}bhuumidasyaahitaagneshchaikapatniivratasya cha .. \SC.. \EN{205803812}gosahasrapradaatR^INaaM yaa yaa gurubhR^itaamapi . \EN{205803834}dehanyaasakR^itaaM yaa cha taaM gatiM gachchha putraka . \EN{205803856}na hi tvasmin.h kule jaato gachchhatyakushalaaM gatim.h .. \SC.. \EN{205803912}evaM sa kR^ipaNaM tatra paryadevayataasakR^it.h . \EN{205803934}tato.asmai kartuM udakaM pravR^ittaH saha bhaaryayaa .. \SC.. \EN{205804012}sa tu divyena ruupeNa muniputraH svakarmabhiH . \EN{205804034}aashvaasya cha muhuurtaM tu pitarau vaakyamabraviit.h .. \SC.. \EN{205804112}sthaanamasmi mahat.h praapto bhavatoH parichaaraNaat.h . \EN{205804134}bhavantaavapi cha kshipraM mama muulaM upaishhyataH .. \SC.. \EN{205804212}evaM uktvaa tu divyena vimaanena vapushhmataa . \EN{205804234}aaruroha divaM kshipraM muniputro jitendriyaH .. \SC.. \EN{205804312}sa kR^itvaa tu udakaM tuurNaM taapasaH saha bhaaryayaa . \EN{205804334}maaM uvaacha mahaatejaaH kR^itaaJNjaliM upasthitam.h .. \SC.. \EN{205804412}adyaiva jahi maaM raajan.h maraNe naasti me vyathaa . \EN{205804434}yat.h shareNaikaputraM maaM tvamakaarshhiiraputrakam.h .. \SC.. \EN{205804512}tvayaa tu yad.h aviGYaanaan.h nihato me sutaH shuchiH . \EN{205804534}tena tvaamabhishapsyaami suduHkhamatidaaruNam.h .. \SC.. \EN{205804612}putravyasanajaM duHkhaM yad.h etan.h mama saaMpratam.h . \EN{205804634}evaM tvaM putrashokena raajan.h kaalaM karishhyasi .. \SC.. \EN{205804712}tasmaan.h maamaagataM bhadre tasyodaarasya tadvachaH . \EN{205804734}yad.h ahaM putrashokena sa.ntyakshyaamyadya jiivitam.h .. \SC.. \EN{205804812}yadi maaM sa.nspR^ished.h raamaH sakR^id.h adyaalabheta vaa . \EN{205804834}na tan.h me sadR^ishaM devi yan.h mayaa raaghave kR^itam.h .. \SC.. \EN{205804912}chakshushhaa tvaaM na pashyaami smR^itirmama vilupyate . \EN{205804934}duutaa vaivasvatasyaite kausalye tvarayanti maam.h .. \SC.. \EN{205805012}atastu kiM duHkhataraM yad.h ahaM jiivitakshaye . \EN{205805034}na hi pashyaami dharmaGYaM raamaM satyaparaakyamam.h .. \SC.. \EN{205805112}na te manushhyaa devaaste ye chaarushubhakuNDalam.h . \EN{205805134}mukhaM drakshyanti raamasya varshhe paJNchadashe punaH .. \SC.. \EN{205805212}padmapatraikshaNaM subhru suda.nshhTraM chaarunaasikam.h . \EN{205805234}dhanyaa drakshyanti raamasya taaraa.adhipanibhaM mukham.h .. \SC.. \EN{205805312}sadR^ishaM shaaradasyendoH phullasya kamalasya cha . \EN{205805334}sugandhi mama naathasya dhanyaa drakshyanti tanmukham.h .. \SC.. \EN{205805412}nivR^ittavanavaasaM tamayodhyaaM punaraagatam.h . \EN{205805434}drakshyanti sukhino raamaM shukraM maargagataM yathaa .. \SC.. \EN{205805512}ayamaatmabhavaH shoko maamanaathamachetanam.h . \EN{205805534}sa.nsaadayati vegena yathaa kuulaM nadiirayaH .. \SC.. \EN{205805612}haa raaghava mahaabaaho haa mamaayaasa naashana . \EN{205805634}raajaa dasharathaH shochan.h jiivitaantaM upaagamat.h .. \SC.. \EN{205805701}tathaa tu diinaM kathayan.h naraadhipaH tathaa tu diinaM kathayan.h naraadhipaH . \hash \EN{205805702}priyasya putrasya vivaasanaaturaH priyasya putrasyavivaasanaaturaH . \hash \EN{205805703}gate ardharaatre bhR^ishaduHkhapiiDitasgate ardharaatre bhR^ishaduHkhapiiDitas. \hash \EN{205805704}tadaa jahau praaNaM udaaradarshanaH tadaa jahau praaNaM udaaradarshanaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{205900112}atha raatryaaM vyatiitaayaaM praatarevaapare ahani . \EN{205900134}bandinaH paryupaatishhTha.nstat.h paarthivaniveshanam.h .. \SC.. \EN{205900212}tataH shuchisamaachaaraaH paryupasthaana kovidaH . \EN{205900234}striivarshhavarabhuuyishhThopatasthuryathaapuram.h .. \SC.. \EN{205900312}harichandanasaMpR^iktaM udakaM kaaJNchanairghaTaiH . \EN{205900334}aaninyuH snaanashikshaa.a.aGYaa yathaakaalaM yathaavidhi .. \SC.. \EN{205900412}ma.ngalaalaMbhaniiyaani praashaniiyaan.h upaskaraan.h . \EN{205900434}upaninyustathaa.apyanyaaH kumaarii bahulaaH striyaH .. \SC.. \EN{205900512}atha yaaH kosalendrasya shayanaM pratyanantaraaH . \EN{205900534}taaH striyaH tu samaagamya bhartaaraM pratyabodhayan.h .. \SC.. \EN{205900612}taa vepathupariitaashcha raaGYaH praaNeshhu sha.nkitaaH . \EN{205900634}pratisrotastR^iNaagraaNaaM sadR^ishaM sa.nchakaMpire .. \SC.. \EN{205900712}atha saMvepamanaanaaM striiNaaM dR^ishhTvaa cha paarthivam.h . \EN{205900734}yat.h tad.h aasha.nkitaM paapaM tasya jaGYe vinishchayaH .. \SC.. \EN{205900812}tataH prachukrushurdiinaaH sasvaraM taa varaa.nganaaH . \EN{205900834}kareNavaivaaraNye sthaanaprachyutayuuthapaaH .. \SC.. \EN{205900912}taasaamaakranda shabdena sahasodgatachetane . \EN{205900934}kausalyaa cha sumitraacha tyaktanidre babhuuvatuH .. \SC.. \EN{205901012}kausalyaa cha sumitraa cha dR^ishhTvaa spR^ishhTvaa cha paarthivam.h . \EN{205901034}haa naatheti parikrushya petaturdharaNiitale .. \SC.. \EN{205901112}saa kosalendraduhitaa veshhTamaanaa mahiitale . \EN{205901134}na babhraaja rajodhvastaa taareva gaganachyutaa .. \SC.. \EN{205901212}tat.h samuttrastasaMbhraantaM paryutsukajanaakulam.h . \EN{205901234}sarvatastumulaakrandaM paritaapaartabaandhavam.h .. \SC.. \EN{205901312}sadyo nipatitaanandaM diinaviklavadarshanam.h . \EN{205901334}babhuuva naradevasya sadma dishhTaantamiiyushhaH .. \SC.. \EN{205901401}atiitamaaGYaaya tu paarthivaR^ishhabhamatiitamaaGYaaya tu paarthivaR^ishhabham.h . \hash \EN{205901402}yashasvinaM saMparivaarya patnayaH yashasvinaM saMparivaarya patnayaH . \hash \EN{205901403}bhR^ishaM rudantyaH karuNaM suduHkhitaaH bhR^ishaM rudantyaH karuNaM suduHkhitaaH . \hash \EN{205901404}pragR^ihya baahuu vyalapann.h anaathavat.h pragR^ihya baahuu vyalapann.h anaathavat.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206000112}tamagnimiva sa.nshaantamaMbuhiinamivaarNavam.h . \EN{206000134}hataprabhamivaadityaM svargathaM prekshya bhuumipam.h .. \SC.. \EN{206000212}kausalyaa baashhpapuurNaakshii vividhaM shokakarshitaa . \EN{206000234}upagR^ihya shiro raaGYaH kaikeyiiM pratyabhaashhata .. \SC.. \EN{206000312}sakaamaa bhava kaikeyi bhu.nkshva raajyamakaNTakam.h . \EN{206000334}tyaktvaa raajaanamekaagraa nR^isha.nse dushhTachaariNi .. \SC.. \EN{206000412}vihaaya maaM gato raamo bhartaa cha svargato mama . \EN{206000434}vipathe saarthahiineva naahaM jiivituM utsahe .. \SC.. \EN{206000512}bhartaaraM taM parityajya kaa strii daivatamaatmanaH . \EN{206000534}ichchhejjiivitumanyatra kaikeyyaastyaktadharmaNaH .. \SC.. \EN{206000612}na lubdho budhyate doshhaan.h kiM paakamiva bhakshayan.h . \EN{206000634}kubjaanimittaM kaikeyyaa raaghavaaNaan.h kulaM hatam.h .. \SC.. \EN{206000712}aniyoge niyuktena raaGYaa raamaM vivaasitam.h . \EN{206000734}sabhaaryaM janakaH shrutvaa patitapsyatyahaM yathaa .. \SC.. \EN{206000812}raamaH kamalapatraaksho jiivanaashamito gataH . \EN{206000834}videharaajasya sutaa tahaa siitaa tapasvinii . \EN{206000856}duHkhasyaanuchitaa duHkhaM vane paryudvijishhyati .. \SC.. \EN{206000912}nadataaM bhiimaghoshhaaNaaM nishaasu mR^igapakshiNaam.h . \EN{206000934}nishamya nuunaM sa.nstrastaa raaghavaM sa.nshrayishhyati .. \SC.. \EN{206001012}vR^iddhashchaivaalpaputrashcha vaidehiimanichintayan.h . \EN{206001034}saapi shokasamaavishhTo nanu tyakshyati jiivitam.h .. \SC.. \EN{206001112}taaM tataH saMparishhvajya vilapantiiM tapasviniim.h . \EN{206001134}vyapaninyuH suduHkhaartaaM kausalyaaM vyaavahaarikaaH .. \SC.. \EN{206001212}tailadroNyaamathaamaatyaaH saMveshya jagatiipatim.h . \EN{206001234}raaGYaH sarvaaNyathaadishhTaashchakruH karmaaNyanantaram.h .. \SC.. \EN{206001312}na tu sa.nkalanaM raaGYo vinaa putreNa mantriNaH . \EN{206001334}sarvaGYaaH kartumiishhuste tato rakshanti bhuumipam.h .. \SC.. \EN{206001412}tailadroNyaaM tu sachivaiH shaayitaM taM naraadhipam.h . \EN{206001434}haa mR^ito.ayamiti GYaatvaa striyastaaH paryadevayan.h .. \SC.. \EN{206001512}baahuun.h udyamya kR^ipaNaa netraprasravaNairmukhaiH . \EN{206001534}rudantyaH shokasa.ntaptaaH kR^ipaNaM paryadevayan.h .. \SC.. \EN{206001612}nishaanakshatrahiineva strii iva bhartR^ivivarjitaa . \EN{206001634}purii naaraajataayodhyaa hiinaa raaGYaa mahaatmanaa .. \SC.. \EN{206001712}baashhpaparyaakulajanaa haahaabhuutakulaa.nganaa . \EN{206001734}shuunyachatvaraveshmaantaa na babhraaja yathaapuram.h .. \SC.. \EN{206001801}gataprabhaa dyauriva bhaaskaraM vinaa gataprabhaa dyauriva bhaaskaraM vinaa . \hash \EN{206001802}vyapetanakshatragaNeva sharvarii vyapetanakshatragaNeva sharvarii . \hash \EN{206001803}purii babhaase rahitaa mahaatmanaa purii babhaase rahitaamahaatmanaa . \hash \EN{206001804}na chaasrakaNThaakulamaargachatvaraa na chaasrakaNThaakulamaargachatvaraa .. \SC.. \hash \EN{206001901}naraashcha naaryashcha sametya sa.nghasho naraashcha naaryashcha sametya sa.nghasho . \hash \EN{206001902}vigarhamaaNaa bharatasya maataraM vigarhamaaNaa bharatasya maataram.h . \hash \EN{206001903}tadaa nagaryaaM naradevasa.nkshaye tadaa nagaryaaM naradevasa.nkshaye . \hash \EN{206001904}babhuuvuraartaa na cha sharma lebhire babhuuvuraartaa na cha sharma lebhire .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206100112}vyatiitaayaaM tu sharvaryaamaadityasyodaye tataH . \EN{206100134}sametya raajakartaaraH sabhaamiiyurdvijaatayaH .. \SC.. \EN{206100212}maarkaNDeyo.atha maudgalyo vaamadevashcha kaashyapaH . \EN{206100234}kaatyayano gautamashcha jaabaalishcha mahaayashaaH .. \SC.. \EN{206100312}ete dvijaaH sahaamaatyaiH pR^ithag.h vaachaM udiirayan.h . \EN{206100334}vasishhThamevaabhimukhaaH shreshhThaH raajapurohitam.h .. \SC.. \EN{206100412}atiitaa sharvarii duHkhaM yaa no varshhashatopamaa . \EN{206100434}asmin.h paJNchatvamaapanne putrashokena paarthive .. \SC.. \EN{206100512}svargatashcha mahaaraajo raamashchaaraNyamaashritaH . \EN{206100534}lakshmaNashchaapi tejasvii raameNaiva gataH saha .. \SC.. \EN{206100612}ubhau bharatashatrughnau kkekayeshhu para.ntapau . \EN{206100634}pure raajagR^ihe ramye maataamahaniveshane .. \SC.. \EN{206100712}ikshvaakuuNaamihaadyaiva kashchid.h raajaa vidhiiyataam.h . \EN{206100734}araajakaM hi no raashhTraM na vinaashamavaapnuyaat.h .. \SC.. \EN{206100812}naaraajale janapade vidyunmaalii mahaasvanaH . \EN{206100834}abhivarshhati parjanyo mahiiM divyena vaariNaa .. \SC.. \EN{206100912}naaraajake janapade biijamushhTiH prakiiryate . \EN{206100934}naaraakake pituH putro bhaaryaa vaa vartate vashe . \EN{206101012}araajake dhanaM naasti naasti bhaaryaa.apyaraajake . \EN{206101034}idamatyaahitaM chaanyat.h kutaH satyamaraajake .. \SC.. \EN{206101112}naaraajake janapade kaarayanti sabhaaM naraaH . \EN{206101134}udyaanaani cha ramyaaNi hR^ishhTaaH puNyagR^ihaaNi cha .. \SC.. \EN{206101212}naaraajake janapade yaGYashiilaa dvijaatayaH . \EN{206101234}satraaNyanvaasate daantaa braahmaNaaH sa.nshitavrataaH .. \SC.. \EN{206101312}naaraajake janapade prabhuutanaTanartakaaH . \EN{206101334}utsavaashcha samaajaashcha vardhante raashhTravardhanaaH .. \SC.. \EN{206101412}naarajake janapade siddhaarthaa vyavahaariNaH . \EN{206101434}kathaabhiranurajyante kathaashiilaaH kathaapriyaiH .. \SC.. \EN{206101512}naaraajake janapade vaahanaiH shiighragaamibhiH . \EN{206101534}naraa niryaantyaraNyaani naariibhiH saha kaaminaH .. \SC.. \EN{206101612}naaraakaje janapade dhanavantaH surakshitaaH . \EN{206101634}sherate vivR^ita dvaaraaH kR^ishhigorakshajiivinaH .. \SC.. \EN{206101712}naaraajake janapade vaNijo duuragaaminaH . \EN{206101734}gachchhanti kshemamadhvaanaM bahupuNyasamaachitaaH .. \SC.. \EN{206101812}naaraajake janapade charatyekacharo vashii . \EN{206101834}bhaavayann.h aatmanaa.a.atmaanaM yatrasaaya.ngR^iho muniH .. \SC.. \EN{206101912}naaraajake janapade yogakshemaM pravartate . \EN{206101934}na chaapyaraajake senaa shatruun.h vishhahate yudhi .. \SC.. \EN{206102012}yathaa hyanudakaa nadyo yathaa vaa.apyatR^iNaM vanam.h . \EN{206102034}agopaalaa yathaa gaavastathaa raashhTramaraajakam.h .. \SC.. \EN{206102112}naaraajake janapade svakaM bhavati kasyachit.h . \EN{206102134}matsyeva naraa nityaM bhakshayanti parasparam.h .. \SC.. \EN{206102212}yehi saMbhinnamaryaadaa naastikaashchhinnasa.nshayaaH . \EN{206102234}te api bhaavaaya kalpante raajadaNDanipiiDitaaH .. \SC.. \EN{206102312}aho tamaivedaM syaan.h na praGYaayeta ki.nchana . \EN{206102334}raajaa chen.h na bhaven.h loke vibhajan.h saadhvasaadhunii .. \SC.. \EN{206102412}jiivatyapi mahaaraaje tavaiva vachanaM vayam.h . \EN{206102434}naatikramaamahe sarve velaaM praapyeva saagaraH .. \SC.. \EN{206102501}sa naH samiikshya dvijavaryavR^ittaM sa naH samiikshya dvijavaryavR^ittam.h . \hash \EN{206102502}nR^ipaM vinaa raajyamaraNyabhuutaM nR^ipaM vinaa raajyamaraNyabhuutam.h . \hash \EN{206102503}kumaaramikshvaakusutaM vadaanyaM kumaaramikshvaakusutaM vadaanyam.h . \hash \EN{206102504}tvameva raajaanamihaabhishhiJNchaya tvameva raajaanamihaabhishhiJNchaya .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206200112}teshhaaM tadvachanaM shrutvaa vasishhThaH pratyuvaacha ha . \EN{206200134}mitraamaatyagaNaan.h sarvaan.h braahmaNaa.nstaan.h idaM vachaH .. \SC.. \EN{206200212}yad.h asau maatulakule pure raajagR^ihe sukhii . \EN{206200234}bharato vasati bhraatraa shatrughnena samanvitaH .. \SC.. \EN{206200312}tat.h shiighraM javanaa duutaa gachchhantu tvaritairhayaiH . \EN{206200334}aanetuM bhraatarau viirau kiM samiikshaamahe vayam.h .. \SC.. \EN{206200412}gachchhantviti tataH sarve vasishhThaM vaakyamabruvan.h . \EN{206200434}teshhaaM tadvachanaM shrutvaa vasishhTho vaakyamabraviit.h .. \SC.. \EN{206200512}ehi siddhaartha vijaya jayantaashokanandana . \EN{206200534}shruuyataamitikartavyaM sarvaan.h eva braviimi vaH .. \SC.. \EN{206200612}puraM raajagR^ihaM gatvaa shiighraM shiighrajavairhayaiH . \EN{206200634}tyaktashokairidaM vaachyaH shaasanaad.h bharato mama .. \SC.. \EN{206200712}purohitastvaaM kushalaM praaha sarve cha mantriNaH . \EN{206200734}tvaramaaNashcha niryaahi kR^ityamaatyayikaM tvayaa .. \SC.. \EN{206200812}maa chaasmai proshhitaM raamaM maa chaasmai pitaraM mR^itam.h . \EN{206200834}bhavantaH sha.nsishhurgatvaa raaghavaaNaamimaM kshayam.h .. \SC.. \EN{206200912}kausheyaani cha vastraaNi bhuushhaNaani varaaNi cha . \EN{206200934}kshipramaadaaya raaGYashcha bharatasya cha gachchhata . \EN{206200956}vasishhThenaabhyanuGYaataa duutaaH sa.ntvaritaa yayuH .. \SC.. \EN{206201012}te hastina pure ga.ngaaM tiirtvaa pratyanmukhaa yayuH . \EN{206201034}paaJNchaaladeshamaasaadya madhyena kurujaa.ngalam.h .. \SC.. \EN{206201112}te prasannodakaaM divyaaM naanaavihagasevitaam.h . \EN{206201134}upaatijagmurvegena sharadaNDaaM janaakulaam.h .. \SC.. \EN{206201212}nikuulavR^ikshamaasaadya divyaM satyopayaachanam.h . \EN{206201234}abhigamyaabhivaadyaM taM kuli.ngaaM praavishan.h puriim.h .. \SC.. \EN{206201312}abhikaalaM tataH praapya tejo.abhibhavanaachchyutaaH . \EN{206201334}yayurmadhyena baahliikaan.h sudaamaanaM cha parvatam.h . \EN{206201356}vishhNoH padaM prekshamaaNaa vipaashaaM chaapi shaalmaliim.h .. \SC.. \EN{206201412}te shraantavaahanaa duutaa vikR^ishhTena sataa pathaa . \EN{206201434}giri vrajaM pura varaM shiighramaaseduraJNjasaa .. \SC.. \EN{206201501}bhartuH priyaarthaM kularakshaNaarthaM bhartuH priyaarthaM kularakshaNaartham.h . \hash \EN{206201502}bhartushcha va.nshasya parigrahaarthaM bhartushcha va.nshasya parigrahaartham.h . \hash \EN{206201503}aheDamaanaastvarayaa sma duutaa.aheDamaanaastvarayaa sma duutaa . \hash \EN{206201504}raatryaaM tu te tat.h purameva yaataaH raatryaaM tu te tat.h purameva yaataaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206300112}yaameva raatriM te duutaaH pravishanti sma taaM puriim.h . \EN{206300134}bharatenaapi taaM raatriM svapno dR^ishhTo.ayamapriyaH .. \SC.. \EN{206300212}vyushhTaameva tu taaM raatriM dR^ishhTvaa taM svapnamapriyam.h . \EN{206300234}putro raajaadhiraajasya subhR^ishaM paryatapyata .. \SC.. \EN{206300312}tapyamaanaM samaaGYaaya vayasyaaH priyavaadinaH . \EN{206300334}aayaasaM hi vineshhyantaH sabhaayaaM chakrire kathaaH .. \SC.. \EN{206300412}vaadayanti tathaa shaantiM laasayantyapi chaapare . \EN{206300434}naaTakaanyapare praahurhaasyaani vividhaani cha . \EN{206300512}sa tairmahaatmaa bharataH sakhibhiH priya vaadibhiH . \EN{206300534}goshhThiihaasyaani kurvadbhirna praahR^ishhyata raaghavaH .. \SC..(?) \EN{206300612}tamabraviit.h priyasakho bharataM sakhibhirvR^itam.h . \EN{206300634}suhR^idbhiH paryupaasiinaH kiM sakhe naanumodase .. \SC.. \EN{206300712}evaM bruvaaNaM suhR^idaM bharataH pratyuvaacha ha . \EN{206300734}shR^iNu tvaM yan.h nimittamme dainyametad.h upaagatam.h .. \SC.. \EN{206300812}svapne pitaramadraakshaM malinaM muktamuurdhajam.h . \EN{206300834}patantamadrishikharaat.h kalushhe gomaye hrade .. \SC.. \EN{206300912}plavamaanashcha me dR^ishhTaH sa tasmin.h gomayahrade . \EN{206300934}pibann.h aJNjalinaa tailaM hasann.h iva muhurmuhuH .. \SC.. \EN{206301012}tatastilodanaM bhuktvaa punaHpunaradhaHshiraaH .(?) \EN{206301034}tailenaabhyaktasarvaa.ngastailamevaavagaahata .. \SC.. \EN{206301112}svapne api saagaraM shushhkaM chandraM cha patitaM bhuvi . \EN{206301134}sahasaa chaapi sa.nshantaM jvalitaM jaatavedasam.h .. \SC.. \EN{206301212}avadiirNaaM cha pR^ithiviiM shushhkaa.nshcha vividhaan.h drumaan.h . \EN{206301234}ahaM pashyaami vidhvastaan.h sadhuumaa.nshchaiva paarvataan.h .. \SC.. \EN{206301312}piiThe kaarshhNaayase chainaM nishhaNNaM kR^ishhNavaasasam.h . \EN{206301334}prahasanti sma raajaanaM pramadaaH kR^ishhNapi.ngalaaH .. \SC.. \EN{206301412}tvaramaaNashcha dharmaatmaa raktamaalyaanulepanaH . \EN{206301434}rathena kharayuktena prayaato dakshiNaamukhaH .. \SC.. \EN{206301512}evametan.h mayaa dR^ishhTamimaaM raatriM bhayaavahaam.h . \EN{206301534}ahaM raamo.atha vaa raajaa lakshmaNo vaa marishhyati .. \SC.. \EN{206301612}naro yaanena yaH svapne kharayuktena yaati hi . \EN{206301634}achiraat.h tasya dhuumaagraM chitaayaaM saMpradR^ishyate . \EN{206301656}etannimittaM diino.ahaM tan.h na vaH pratipuujaye .. \SC.. \EN{206301712}shushhyati iva cha me kaNTho na svasthamiva me manaH . \EN{206301734}jugupsann.h iva chaatmaanaM na cha pashyaami kaaraNam.h .. \SC.. \EN{206301801}imaaM hi duHsvapnagatiM nishaamya taamimaaM hi duHsvapnagatiM nishaamya taam.h . \hash \EN{206301802}anekaruupaamavitarkitaaM puraa.anekaruupaamavitarkitaaM puraa . \hash \EN{206301803}bhayaM mahat.h tadd.h hR^idayaan.h na yaati me bhayaM mahat.h tadd.h hR^idayaan.h na yaati me . \hash \EN{206301804}vichintya raajaanamachintyadarshanaM vichintya raajaanamachintyadarshanam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206400112}bharate bruvati svapnaM duutaaste klaantavaahanaaH . \EN{206400134}pravishyaasahyaparikhaM ramyaM raajagR^ihaM puram.h .. \SC.. \EN{206400212}samaagamya tu raaGYaa cha raajaputreNa chaarchitaaH . \EN{206400234}raaGYaH paadau gR^ihiitvaa tu taM uuchurbharataM vachaH .. \SC.. \EN{206400312}purohitastvaa kushalaM praaha sarve cha mantriNaH . \EN{206400334}tvaramaaNashcha niryaahi kR^ityamaatyayikaM tvayaa .. \SC.. \EN{206400412}atra vi.nshatikoTyastu nR^ipatermaatulasya te . \EN{206400434}dashakoTyastu saMpuurNaastathaiva cha nR^ipaatmaja .. \SC.. \EN{206400512}pratigR^ihya cha tat.h sarvaM svanuraktaH suhR^ijjane . \EN{206400534}duutaan.h uvaacha bharataH kaamaiH saMpratipuujya taan.h .. \SC.. \EN{206400612}kachchit.h sukushalii raajaa pitaa dasharatho mama . \EN{206400634}kachchichchaaraagataa raame lakshmaNe vaa mahaatmani .. \SC.. \EN{206400712}aaryaa cha dharmanirataa dharmaGYaa dharmadarshinii . \EN{206400734}arogaa chaapi kausalyaa maataa raamasya dhiimataH .. \SC.. \EN{206400812}kachchit.h sumitraa dharmaGYaa jananii lakshmaNasya yaa . \EN{206400834}shatrughnasya cha viirasya saarogaa chaapi madhyamaa .. \SC.. \EN{206400912}aatmakaamaa sadaa chaNDii krodhanaa praaGYamaaninii . \EN{206400934}arogaa chaapi kaikeyii maataa me kiM uvaacha ha .. \SC.. \EN{206401012}evaM uktaastu te duutaa bharatena mahaatmanaa . \EN{206401034}uuchuH saMprashritaM vaakyamidaM taM bharataM tadaa . \EN{206401056}kushalaaste naravyaaghra yeshhaaM kushalamichchhasi .. \SC.. \EN{206401112}bharatashchaapi taan.h duutaan.h evaM ukto.abhyabhaashhata . \EN{206401134}aapR^ichchhe ahaM mahaaraajaM duutaaH sa.ntvarayanti maam.h .. \SC.. \EN{206401212}evaM uktvaa tu taan.h duutaan.h bharataH paarthivaatmajaH . \EN{206401234}duutaiH sa.nchodito vaakyaM maataamahaM uvaacha ha .. \SC.. \EN{206401312}raajan.h piturgamishhyaami sakaashaM duutachoditaH . \EN{206401334}punarapyahameshhyaami yadaa me tvaM smarishhyasi .. \SC.. \EN{206401412}bharatenaivaM uktastu nR^ipo maataamahastadaa . \EN{206401434}taM uvaacha shubhaM vaakyaM shirasyaaghraaya raaghavam.h .. \SC.. \EN{206401512}gachchha taataanujaane tvaaM kaikeyii suprajaastvayaa . \EN{206401534}maataraM kushalaM bruuyaaH pitaraM cha para.ntapa .. \SC.. \EN{206401612}purohitaM cha kushalaM ye chaanye dvijasattamaaH . \EN{206401634}tau cha taata mahaishhvaasau bhraataru raamalakshmaNau .. \SC.. \EN{206401712}tasmai hastyuttamaa.nshchitraan.h kaMbalaan.h ajinaani cha . \EN{206401734}abhisatkR^itya kaikeyo bharataaya dhanaM dadau .. \SC.. \EN{206401812}rukma nishhkasahasre dve shhoDashaashvashataani cha . \EN{206401834}satkR^itya kaikeyii putraM kekayo dhanamaadishat.h .. \SC.. \EN{206401912}tathaa.amaatyaan.h abhipretaan.h vishvaasyaa.nshcha guNaanvitaan.h . \EN{206401934}dadaavashvapatiH shiighraM bharataayaanuyaayinaH .. \SC.. \EN{206402012}airaavataan.h endrashiraan.h naagaan.h vai priyadarshanaan.h . \EN{206402034}kharaan.h shiighraan.h susamyuktaan.h maatulo.asmai dhanaM dadau .. \SC.. \EN{206402112}antaHpure atisaMvR^iddhaan.h vyaaghraviiryabalaanvitaan.h . \EN{206402134}da.nshhTraayudhaan.h mahaakaayaan.h shunashchopaayanaM dadau .. \SC.. \EN{206402212}sa maataamahamaapR^ichchhya maatulaM cha yudhaajitam.h . \EN{206402234}rathamaaruhya bharataH shatrughnasahito yayau .. \SC.. \EN{206402312}rathaan.h maNDalachakraa.nshcha yojayitvaa paraHshatam.h . \EN{206402334}ushhTrago.ashvakharairbhR^ityaa bharataM yaantamanvayuH .. \SC.. \EN{206402401}balena gupto bharato mahaatmaa balena gupto bharato mahaatmaa . \hash \EN{206402402}sahaaryakasyaatmasamairamaatyaiH sahaaryakasyaatmasamairamaatyaiH . \hash \EN{206402403}aadaaya shatrughnamapetashatruraadaaya shatrughnamapetashatrur. \hash \EN{206402404}gR^ihaad.h yayau siddhaivendralokaat.h gR^ihaad.h yayau siddhaivendralokaat.h .. \SC.. \hash \EN{206500112}sa praanmukho raajagR^ihaad.h abhiniryaaya viiryavaan.h . \EN{206500134}hraadiniiM duurapaaraaM cha pratyaksrotastara.ngiNiim.h .(tara.ngiNiiM Tshht) \EN{206500156}shatadruumatarat.h shriimaan.h nadiimikshvaakunandanaH .. \SC.. \EN{206500212}eladhaane nadiiM tiirtvaa praapya chaaparaparpaTaan.h .(parvata?) \EN{206500234}shilaamaakurvatiiM tiirtvaa.a.agneyaM shalyakartanam.h .. \SC.. \EN{206500312}satyasa.ndhaH shuchiH shriimaan.h prekshamaaNaH shilaavahaam.h . \EN{206500334}atyayaat.h sa mahaashailaan.h vanaM chaitrarathaM prati .. \SC.. \EN{206500412}veginiiM cha kuli.ngaakhyaaM hraadiniiM parvataavR^itaam.h . \EN{206500434}yamunaaM praapya sa.ntiirNo balamaashvaasayat.h tadaa .. \SC.. \EN{206500512}shiitiikR^itya tu gaatraaNi klaantaan.h aashvaasya vaajinaH . \EN{206500534}tatra snaatvaa cha piitvaa cha praayaad.h aadaaya chodakam.h .. \SC.. \EN{206500612}raajaputro mahaa.araNyamanabhiikshNopasevitam.h . \EN{206500634}bhadro bhadreNa yaanena maarutaH khamivaatyayaat.h .. \SC.. \EN{206500712}toraNaM dakshiNaardhena jaMbuuprasthaM upaagamat.h . \EN{206500734}varuuthaM cha yayau ramyaM graamaM dasharathaatmajaH .. \SC.. \EN{206500812}tatra ramye vanevaasaM kR^itvaa.asau praanmukho yayau . \EN{206500834}udyaanaM ujjihaanaayaaH priyakaa yatra paadapaaH .. \SC.. \EN{206500912}saalaa.nstu priyakaan.h praapya shiighraan.h aasthaaya vaajinaH . \EN{206500934}anuGYaapyaatha bharato vaahiniiM tvarito yayau .. \SC.. \EN{206501012}vaasaM kR^itvaa sarvatiirthe tiirtvaa chottaanakaaM nadiim.h . \EN{206501034}anyaa nadiishcha vividhaaH paarvatiiyaistura.ngamaiH .. \SC.. \EN{206501112}hastipR^ishhThakamaasaadya kuTikaamatyavartata . \EN{206501134}tataara cha naravyaaghro lauhitye sa kapiivatiim.h . \EN{206501156}ekasaale sthaaNumatiiM vinate gomatiiM nadiim.h .. \SC.. \EN{206501212}kali.nga nagare chaapi praapya saalavanaM tadaa . \EN{206501234}bharataH kshipramaagachchhat.h suparishraantavaahanaH .. \SC.. \EN{206501312}vanaM cha samatiityaashu sharvaryaamaruNodaye . \EN{206501334}ayodhyaaM manunaa raaGYaa nirmitaaM sa dadarsha ha .. \SC.. \EN{206501412}taaM puriiM purushhavyaaghraH saptaraatroshhiTaH pathi . \EN{206501434}ayodhyaamagrato dR^ishhTvaa rathe saarathimabraviit.h .. \SC.. \EN{206501512}eshhaa naatipratiitaa me puNyodyaanaa yashasvinii . \EN{206501534}ayodhyaa dR^ishyate duuraat.h saarathe paaNDumR^ittikaa .. \SC.. \EN{206501612}yajvabhirguNasaMpannairbraahmaNairvedapaaragaiH . \EN{206501634}bhuuyishhThaM R^ishhhairaakiirNaa raajarshhivarapaalitaa .. \SC.. \EN{206501712}ayodhyaayaaM puraashabdaH shruuyate tumulo mahaan.h . \EN{206501734}samantaan.h naranaariiNaaM tamadya na shR^iNomyaham.h .. \SC.. \EN{206501812}udyaanaani hi saayaahne kriiDitvoparatairnaraiH . \EN{206501834}samantaad.h vipradhaavadbhiH prakaashante mamaanyadaa .. \SC.. \EN{206501912}taanyadyaanurudanti iva parityaktaani kaamibhiH . \EN{206501934}araNyabhuuteva purii saarathe pratibhaati me .. \SC.. \EN{206502012}na hyatra yaanairdR^ishyante na gajairna cha vaajibhiH . \EN{206502034}niryaanto vaa.abhiyaanto vaa naramukhyaa yathaapuram.h .. \SC.. \EN{206502112}anishhTaani cha paapaani pashyaami vividhaani cha . \EN{206502134}nimittaanyamanoGYaani tena siidati te manaH .. \SC.. \EN{206502212}dvaareNa vaijayantena praavishat.h shraantavaahanaH . \EN{206502234}dvaaHsthairutthaaya vijayaM pR^ishhTastaiH sahito yayau .. \SC.. \EN{206502312}sa tvanekaagrahR^idayo dvaaHsthaM pratyarchya taM janam.h . \EN{206502334}suutamashvapateH klaantamabraviit.h tatra raaghavaH .. \SC.. \EN{206502412}shrutaa no yaadR^ishaaH puurvaM nR^ipatiinaaM vinaashane . \EN{206502434}aakaaraastaan.h ahaM sarvaan.h iha pashyaami saarathe .. \SC.. \EN{206502512}malinaM chaashrupuurNaakshaM diinaM dhyaanaparaM kR^isham.h . \EN{206502534}sastrii pu.nsaM cha pashyaami janaM utkaNThitaM pure .. \SC.. \EN{206502612}ityevaM uktvaa bharataH suutaM taM diinamaanasaH . \EN{206502634}taanyanishhTaanyayodhyaayaaM prekshya raajagR^ihaM yayau .. \SC.. \EN{206502701}taaM shuunyashR^i.ngaaTakaveshmarathyaaM taaM shuunyashR^i.ngaaTakaveshma rathyaam.h . \hash \EN{206502702}rajo.aruNadvaarakapaaTayantraaM rajo.aruNadvaarakapaaTayantraam.h . \hash \EN{206502703}dR^ishhTvaa puriimindrapurii prakaashaaM dR^ishhTvaa puriimindrapurii prakaashaam.h . \hash \EN{206502704}duHkhena saMpuurNataro babhuuva duHkhena saMpuurNataro babhuuva .. \SC.. \hash \EN{206502801}bahuuni pashyan.h manaso.apriyaaNi bahuuni pashyan.h manaso.apriyaaNi . \hash \EN{206502802}yaanyannyadaa naasya pure babhuuvuH yaanyannyadaa naasya pure babhuuvuH . \hash \EN{206502803}avaakshiraa diinamanaa nahR^ishhTaH avaakshiraa diinamanaa nahR^ishhTaH . \hash \EN{206502804}piturmahaatmaa pravivesha veshma piturmahaatmaa pravivesha veshma .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206600112}apashya.nstu tatastatra pitaraM pituraalaye . \EN{206600134}jagaama bharato drashhTuM maataraM maaturaalaye .. \SC.. \EN{206600212}anupraaptaM tu taM dR^ishhTvaa kaikeyii proshhitaM sutam.h . \EN{206600234}utpapaata tadaa hR^ishhTaa tyaktvaa sauvarNamaanasam.h .. \SC.. \EN{206600312}sa pravishyaiva dharmaatmaa svagR^ihaM shriivivarjitam.h . \EN{206600334}bharataH prekshya jagraaha jananyaashcharaNau shubhau .. \SC.. \EN{206600412}taM muurdhni samupaaghraaya parishhvajya yashasvinam.h . \EN{206600434}a.nke bharatamaaropya prashhTuM samupachakrame .. \SC.. \EN{206600512}adya te katichid.h raatryashchyutasyaaryakaveshmanaH . \EN{206600534}api naadhvashramaH shiighraM rathenaapatatastava .. \SC.. \EN{206600612}aaryakaste sukushalo yudhaajin.h maatulastava . \EN{206600634}pravaasaachcha sukhaM putra sarvaM me vaktumarhasi .. \SC.. \EN{206600712}evaM pR^ishhThastu kaikeyyaa priyaM paarthivanandanaH . \EN{206600734}aachashhTa bharataH sarvaM maatre raajiivalochanaH .. \SC.. \EN{206600812}adya me saptamii raatrishchyutasyaaryakaveshmanaH . \EN{206600834}aMbaayaaH kushalii taato yudhaajin.h maatulashcha me .. \SC.. \EN{206600912}yan.h me dhanaM cha ratnaM cha dadau raajaa para.ntapaH . \EN{206600934}parishraantaM pathyabhavat.h tato.ahaM puurvamaagataH .. \SC.. \EN{206601012}raajavaalyaharairduutaistvaryamaaNo.ahamaagataH . \EN{206601034}yad.h ahaM prashhTumichchhaami tad.h aMbaa vaktumarhasi .. \SC.. \EN{206601112}shuunyo.ayaM shayaniiyaste parya.nko hemabhuushhitaH . \EN{206601134}na chaayamikshvaakujanaH prahR^ishhTaH pratibhaati me .. \SC.. \EN{206601212}raajaa bhavati bhuuyishhThgamihaaMbaayaa niveshane . \EN{206601234}tamahaM naadya pashyaami drashhTumichchhann.h ihaagataH .. \SC.. \EN{206601312}piturgrahiishhye charaNau taM mamaakhyaahi pR^ichchhataH . \EN{206601334}aahosvid.h aMba jyeshhThaayaaH kausalyaayaa niveshane .. \SC.. \EN{206601412}taM pratyuvaacha kaikeyii priyavad.h ghoramapriyam.h . \EN{206601434}ajaanantaM prajaanantii raajyalobhena mohitaa . \EN{206601456}yaa gatiH sarvabhuutaanaaM taaM gatiM te pitaa gataH .. \SC.. \EN{206601512}tat.h shrutvaa bharato vaakyaM dharmaabhijanavaan.h shuchiH . \EN{206601534}papaata sahasaa bhuumau pitR^ishokabalaarditaH .. \SC.. \EN{206601612}tataH shokena saMviitaH piturmaraNaduHkhitaH . \EN{206601634}vilalaapa mahaatejaa bhraantaakulitachetanaH .. \SC.. \EN{206601712}etat.h suruchiraM bhaati piturme shayanaM puraa . \EN{206601734}tad.h idaM na vibhaatyadya vihiinaM tena dhiimataa .. \SC.. \EN{206601812}tamaartaM devasa.nkaashaM samiikshya patitaM bhuvi . \EN{206601834}utthaapayitvaa shokaartaM vachanaM chedamabraviit.h .. \SC.. \EN{206601912}uttishhThottishhTha kiM sheshhe raajaputra mahaayashaH . \EN{206601934}tvadvidhaa na hi shochanti santaH sadasi sammataaH .. \SC.. \EN{206602012}sa rudatyaa chiraM kaalaM bhuumau viparivR^itya cha . \EN{206602034}jananiiM pratyuvaachedaM shokairbahubhiraavR^itaH .. \SC.. \EN{206602112}abhishhekshyati raamaM tu raajaa yaGYaM nu yakshyati . \EN{206602134}ityahaM kR^itasa.nkalpo hR^ishhTo yaatraamayaasishham.h .. \SC.. \EN{206602212}tad.h idaM hyanyathaa bhuutaM vyavadiirNaM mano mama . \EN{206602234}pitaraM yo na pashyaami nityaM priyahite ratam.h .. \SC.. \EN{206602312}aMba kenaatyagaad.h raajaa vyaadhinaa mayyanaagate . \EN{206602334}dhanyaa raamaadayaH sarve yaiH pitaa sa.nskR^itaH svayam.h .. \SC.. \EN{206602412}na nuunaM maaM mahaaraajaH praaptaM jaanaati kiirtimaan.h . \EN{206602434}upajighredd.h hi maaM muurdhni taataH samnamya sattvaram.h .. \SC.. \EN{206602512}kva sa paaNiH sukhasparshastaatasyaaklishhTakarmaNaH . \EN{206602534}yena maaM rajasaa dhvastamabhiikshNaM parimaarjati .. \SC.. \EN{206602612}yo me bhraataa pitaa bandhuryasya daaso.asmi dhiimataH . \EN{206602634}tasya maaM shiighramaakhyaahi raamasyaaklishhTa karmaNaH .. \SC.. \EN{206602712}pitaa hi bhavati jyeshhTho dharmamaaryasya jaanataH . \EN{206602734}tasya paadau grahiishhyaami sa hi idaaniiM gatirmama .. \SC.. \EN{026602812}aarye kimabraviid.h raajaa pitaa me satyavikramaH . \EN{206602834}pashchimaM saadhusa.ndeshamichchhaami shrotumaatmanaH .. \SC.. \EN{206602912}iti pR^ishhTaa yathaatattvaM kaikeyii vaakyamabraviit.h . \EN{206602934}raameti raajaa vilapan.h haa siite lakshmaNeti cha . \EN{206602956}sa mahaatmaa paraM lokaM gato gatimataaM varaH .. \SC.. \EN{206603012}imaaM tu pashchimaaM vaachaM vyaajahaara pitaa tava . \EN{206603034}kaala dharmaparikshiptaH paashairiva mahaagajaH .. \SC.. \EN{206603112}siddhaarthaastu naraa raamamaagataM siitayaa saha . \EN{206603134}lakshmaNaM cha mahaabaahuM drakshyanti punaraagatam.h .. \SC.. \EN{206603212}tat.h shrutvaa vishhasaadaiva dvitiiyaa priyasha.nsanaat.h . \EN{206603234}vishhaNNavadano bhuutvaa bhuuyaH paprachchha maataram.h .. \SC.. \EN{206603312}kva chedaaniiM sa dharmaatmaa kausalyaanandavardhanaH . \EN{206603334}lakshmaNena saha bhraatraa siitayaa cha samaM gataH .. \SC.. \EN{206603412}tathaa pR^ishhTaa yathaatattvamaakhyaatuM upachakrame . \EN{206603434}maataa.asya yugapad.h vaakyaM vipriyaM priyasha.nkayaa .. \SC.. \EN{206603512}sa hi raajasutaH putra chiiravaasaa mahaavanam.h . \EN{206603534}daNDakaan.h saha vaidehyaa lakshmaNaanucharo gataH .. \SC.. \EN{206603612}tat.h shrutvaa bharatastrasto bhraatushchaaritrasha.nkayaa . \EN{206603634}svasya va.nshasya maahaatmyaat.h prashhTuM samupachakrame .. \SC.. \EN{206603712}kachchin.h na braahmaNavadhaM hR^itaM raameNa kasyachit.h . \EN{206603734}kachchin.h naaDhyo daridro vaa tenaapaapo vihi.nsitaH .. \SC.. \EN{206603812}kachchin.h na paradaaraan.h vaa raajaputro.abhimanyate . \EN{206603834}kasmaat.h sa daNDakaaraNye bhruuNaheva vivaasitaH .. \SC.. \EN{206603912}athaasya chapalaa maataa tat.h svakarma yathaatatham.h . \EN{206603934}tenaiva striisvabhaavena vyaahartuM upachakrame .. \SC.. \EN{206604012}na braahmaNa dhanaM ki.nchidd.h hR^itaM raameNa kasyachit.h . \EN{206604034}kashchin.h naaDhyo daridro vaa tenaapaapo vihi.nsitaH . \EN{206604056}na raamaH paradaaraa.nshcha chakshurbhyaamapi pashyati .. \SC.. \EN{206604112}mayaa tu putra shrutvaiva raamasyaivaabhishhechanam.h . \EN{206604134}yaachitaste pitaa raajyaM raamasya cha vivaasanam.h .. \SC.. \EN{206604212}sa svavR^ittiM samaasthaaya pitaa te tat.h tathaa.akarot.h . \EN{206604234}raamashcha sahasaumitriH preshhitaH saha siitayaa .. \SC.. \EN{206604312}tamapashyan.h priyaM putraM mahiipaalo mahaayashaaH . \EN{206604334}putrashokaparidyuunaH paJNchatvaM upapedivaan.h .. \SC.. \EN{206604412}tvayaa tvidaaniiM dharmaGYa raajatvamavalaMbyataam.h . \EN{206604434}tvatkR^ite hi mayaa sarvamidamevaMvidhaM kR^itam.h .. \SC.. \EN{206604501}tat.h putra shiighraM vidhinaa vidhiGYairtat.h putra shiighraM vidhinaa vidhiGYair. \hash \EN{206604502}vasishhThamukhyaiH sahito dvijendraiH vasishhThamukhyaiH sahito dvijendraiH . \hash \EN{206604503}sa.nkaalya raajaanamadiinasattvaM sa.nkaalya raajaanamadiinasattvam.h . \hash \EN{206604504}aatmaanaM urvyaamabhishhechayasvaatmaanaM urvyaamabhishhechayasva .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206700112}shrutvaa tu pitaraM vR^ittaM bhraataru cha vivaasitau . \EN{206700134}bharato duHkhasa.ntaptaidaM vachanamabraviit.h .. \SC.. \EN{206700212}kiM nuNkaaryaM hatasyeha mama raajyena shochataH . \EN{206700234}vihiinasyaatha pitraa cha bhraatraa pitR^isamena cha .. \SC.. \EN{206700312}duHkhe me duHkhamakarorvraNe kshaaramivaadadhaaH . \EN{206700334}raajaanaM pretabhaavasthaM kR^itvaa raamaM cha taapasam.h .. \SC.. \EN{206700412}kulasya tvamabhaavaaya kaalaraatririvaagataa . \EN{206700434}a.ngaaraM upaguuhya sma pitaa me naavabuddhavaan.h .. \SC.. \EN{206700512}kausalyaa cha sumitraa cha putrashokaabhipiiDite . \EN{206700534}dushhkaraM yadi jiivetaaM praapya tvaaM jananiiM mama .. \SC.. \EN{206700612}nanu tvaaryo.api dharmaatmaa tvayi vR^ittimanuttamaam.h . \EN{206700634}vartate guruvR^ittiGYo yathaa maatari vartate .. \SC.. \EN{206700712}tathaa jyeshhThaa hi me maataa kausalyaa diirghadarshinii . \EN{206700734}tvayi dharmaM samaasthaaya bhaginyaamiva vartate .. \SC.. \EN{206700812}tasyaaH putraM kR^itaatmaanaM chiiravalkalavaasasam.h . \EN{206700834}prasthaapya vanavaasaaya kathaM paape na shochasi .. \SC.. \EN{206700912}apaapadarshinaM shuuraM kR^itaatmaanaM yashasvinam.h . \EN{206700934}pravraajya chiiravasanaM kiM nu pashyasi kaaraNam.h .. \SC.. \EN{206701012}lubdhaayaa vidito manye na te ahaM raaghavaM prati . \EN{206701034}tathaa hyanartho raajyaarthaM tvayaa niito mahaan.h ayam.h .. \SC.. \EN{206701112}ahaM hi purushhavyaaghraavapashyan.h raamalakshmaNau . \EN{206701134}kena shaktiprabhaavena raajyaM rakshituM utsahe .. \SC.. \EN{206701212}taM hi nityaM mahaaraajo balavantaM mahaabalaH . \EN{206701234}apaashrito.abhuud.h dharmaatmaa merurmeruvanaM yathaa .. \SC.. \EN{206701312}so.ahaM kathamimaM bhaaraM mahaadhuryasamudyatam.h . \EN{206701334}damyo dhuramivaasaadya saheyaM kena cha ojasaa .. \SC.. \EN{206701412}athavaa me bhavet.h shaktiryogairbuddhibalena vaa . \EN{206701434}sakaamaaM na karishhyaami tvaamahaM putragardhiniim.h . \EN{206701456}nivartayishhyaami vanaad.h bhraataraM svajanapriyam.h .. \SC.. \EN{206701501}ityevaM uktvaa bharato mahaatmetyevaM uktvaa bharato mahaatmaa . \hash \EN{206701502}priyaitarairvaakyagaNaistuda.nstaaM priyaitarairvaakyagaNaistuda.nstaam.h . \hash \EN{206701503}shokaaturashchaapi nanaada bhuuyaH shokaaturashchaapi nanaada bhuuyaH . \hash \EN{206701504}si.nho yathaa parvatagahvarasthaH si.nho yathaa parvatagahvarasthaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206800112}taaM tathaa garhayitvaa tu maataraM bharatastadaa . \EN{206800134}roshheNa mahataa.a.avishhTaH punarevaabraviid.h vachaH .. \SC.. \EN{206800212}raajyaad.h bhra.nshasva kaikeyi nR^isha.nse dushhTachaariNi . \EN{206800234}parityaktaa cha dharmeNa maa mR^itaM rudatii bhava .. \SC.. \EN{206800312}kiM nu te aduushhayad.h raajaa raamo vaa bhR^ishadhaarmikaH . \EN{206800334}yayormR^ityurvivaasashcha tvatkR^ite tulyamaagatau .. \SC.. \EN{206800412}bhruuNahatyaamasi praaptaa kulasyaasya vinaashanaat.h . \EN{206800434}kaikeyi narakaM gachchha maa cha bhartuH salokataam.h .. \SC.. \EN{206800512}yat.h tvayaa hi iidR^ishaM paapaM kR^itaM ghoreNa karmaNaa . \EN{206800534}sarvalokapriyaM hitvaa mamaapyaapaaditaM bhayam.h .. \SC.. \EN{206800612}tvatkR^ite me pitaa vR^itto raamashchaaraNyamaashritaH . \EN{206800634}ayasho jiivaloke cha tvayaa.ahaM pratipaaditaH .. \SC.. \EN{206800712}maatR^iruupe mamaamitre nR^isha.nse raajyakaamuke . \EN{206800734}na te ahamabhibhaashhyo.asmi durvR^itte patighaatini .. \SC.. \EN{206800812}kausalyaa cha sumitraa cha yaashchaanyaa mama maataraH . \EN{206800834}duHkhena mahataa.a.avishhTaastvaaM praapya kuladuushhiNiim.h .. \SC.. \EN{206800912}na tvamashvapateH kanyaa dharmaraajasya dhiimataH . \EN{206800934}raakshasii tatra jaataa.asi kulapradhva.nsinii pituH .. \SC.. \EN{206801012}yat.h tvayaa dhaarmiko raamo nityaM satyaparaayaNaH . \EN{206801034}vanaM prasthaapito duHkhaat.h pitaa cha tridivaM gataH .. \SC.. \EN{206801112}yat.h pradhaanaa.asi tat.h paapaM mayi pitraa vinaakR^ite . \EN{206801134}bhraatR^ibhyaaM cha parityakte sarvalokasya chaapriye .. \SC.. \EN{206801212}kausalyaaM dharmasamyuktaaM viyuktaaM paapanishchaye . \EN{206801234}kR^itvaa kaM praapsyase tvadya lokaM nirayagaaminii .. \SC.. \EN{206801312}kiM naavabudhyase kruure niyataM bandhusa.nshrayam.h . \EN{206801334}jyeshhThaM pitR^isamaM raamaM kausalyaayaatmasaMbhavam.h .. \SC.. \EN{206801412}a.ngapratya.ngajaH putro hR^idayaachchaapi jaayate . \EN{206801434}tasmaat.h priyataro maatuH priyatvaan.h na tu baandhavaH .. \SC.. \EN{206801512}anyadaa kila dharmaGYaa surabhiH surasammataa . \EN{206801534}vahamaanau dadarshorvyaaM putrau vigatachetasau .. \SC.. \EN{206801612}taavardhadivase shraantau dR^ishhTvaa putrau mahiitale . \EN{206801634}ruroda putra shokena baashhpaparyaakulaikshaNaa .. \SC.. \EN{206801712}adhastaad.h vrajatastasyaaH suraraaGYo mahaatmanaH . \EN{206801734}bindavaH patitaa gaatre suukshmaaH surabhigandhinaH .. \SC.. \EN{206801812}taaM dR^ishhTvaa shokasa.ntaptaaM vajrapaaNiryashasviniim.h . \EN{206801834}indraH praaJNjalirudvignaH suraraajo.abraviid.h vachaH .. \SC.. \EN{206801912}bhayaM kachchin.h na chaasmaasu kutashchid.h vidyate mahat.h . \EN{206801934}kuto nimittaH shokaste bruuhi sarvahitaishhiNi .. \SC.. \EN{206802012}evaM uktaa tu surabhiH suraraajena dhiimataa . \EN{206802034}patyuvaacha tato dhiiraa vaakyaM vaakyavishaaradaa .. \SC.. \EN{206802112}shaantaM paataM na vaH ki.nchit.h kutashchid.h amaraadhipa . \EN{206802134}ahaM tu magnau shochaami svaputrau vishhame sthitau .. \SC.. \EN{206802212}etau dR^ishhTvaa kR^ishhau diinau suuryarashmiprataapinau . \EN{206802234}vadhyamaanau baliivardau karshhakeNa suraadhipa .. \SC.. \EN{206802312}mama kaayaat.h prasuutau hi duHkhitau bhaara piiDitau . \EN{206802334}yau dR^ishhTvaa paritapye ahaM naasti putrasamaH priyaH .. \SC.. \EN{206802412}yasyaaH putra sahasraaNi saa.api shochati kaamadhuk.h . \EN{206802434}kiM punaryaa vinaa raamaM kausalyaa vartayishhyati .. \SC.. \EN{206802512}ekaputraa cha saadhvii cha vivatseyaM tvayaa kR^itaa . \EN{206802534}tasmaat.h tvaM satataM duHkhaM pretya cheha cha lapsyase .. \SC.. \EN{206802612}ahaM hyapachitiM bhraatuH pitushcha sakalaamimaam.h . \EN{206802634}vardhanaM yashasashchaapi karishhyaami na sa.nshayaH .. \SC.. \EN{206802712}aanaayayitvaa tanayaM kausalyaayaa mahaadyutim.h . \EN{206802734}svayameva pravekshyaami vanaM muninishhevitam.h .. \SC.. \EN{206802812}iti naagaivaaraNye tomaraa.nkushachoditaH . \EN{206802834}papaata bhuvi sa.nkruddho niHshvasann.h iva pannagaH .. \SC.. \EN{206802901}samraktanetraH shithilaaMbarastadaa samraktanetraH shithilaaMbarastadaa . \hash \EN{206802902}vidhuutasarvaabharaNaH para.ntapaH vidhuutasarvaabharaNaH para.ntapaH . \hash \EN{206802903}babhuuva bhuumau patito nR^ipaatmajaH babhuuva bhuumau patito nR^ipaatmajaH . \hash \EN{206802904}shachiipateH keturivotsavakshaye shachiipateH keturivotsavakshaye .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{206900112}tathaiva kroshatastasya bharatasya mahaatmanaH . \EN{206900134}kausalyaa shabdamaaGYaaya sumitraamidamabraviit.h .. \SC.. \EN{206900212}aagataH kruurakaaryaayaaH kaikeyyaa bharataH sutaH . \EN{206900234}tamahaM drashhTumichchhaami bharataM diirghadarshinam.h .. \SC.. \EN{206900312}evaM uktvaa sumitraaM saa vivarNaamalinaaMbaraa . \EN{206900334}pratasthe bharato yatra vepamaanaa vichetanaa .. \SC.. \EN{206900412}sa tu raamaanujashchaapi shatrughnasahitastadaa . \EN{206900434}pratasthe bharato yatra kausalyaayaa niveshanam.h .. \SC.. \EN{206900512}tataH shatrughna bharatau kausalyaaM prekshya duHkhitau . \EN{206900534}paryashhvajetaaM duHkhaartaaM patitaaM nashhTachetanaam.h .. \SC.. \EN{206900612}bharataM pratyuvaachedaM kausalyaa bhR^ishaduHkhitaa . \EN{206900634}idaM te raajyakaamasya raajyaM praaptamakaNTakam.h . \EN{206900656}saMpraaptaM bata kaikeyyaa shiighraM kruureNa karmaNaa .. \SC.. \EN{206900712}prasthaapya chiiravasanaM putraM me vanavaasinam.h . \EN{206900734}kaikeyii kaM guNaM tatra pashyati kruuradarshinii .. \SC.. \EN{206900812}kshipraM maamapi kaikeyii prasthaapayitumarhati . \EN{206900834}hiraNyanaabho yatraaste suto me sumahaayashaaH .. \SC.. \EN{206900912}athavaa svayamevaahaM sumitraanucharaa sukham.h . \EN{206900934}agnihotraM puraskR^itya prasthaasye yatra raaghavaH .. \SC.. \EN{206901012}kaamaM vaa svayamevaadya tatra maaM netumarhasi . \EN{206901034}yatraasau purushhavyaaghrastapyate me tapaH sutaH .. \SC.. \EN{206901112}idaM hi tava vistiirNaM dhanadhaanyasamaachitam.h . \EN{206901134}hastyashvarathasaMpuurNaM raajyaM niryaatitaM tayaa .. \SC.. \EN{206901212}evaM vilapamaanaaM taaM bharataH praaJNjalistadaa . \EN{206901234}kausalyaaM pratyuvaachedaM shokairbahubhiraavR^itaam.h .. \SC.. \EN{206901312}aarye kasmaad.h ajaanantaM garhase maamakilbishham.h . \EN{206901334}vipulaaM cha mama priitiM sthiraaM jaanaasi raaghave .. \SC.. \EN{206901412}kR^itaa shaastraanugaa buddhirmaa bhuut.h tasya kadaachana . \EN{206901434}satyasa.ndhaH sataaM shreshhTho yasyaaryo.anumate gataH .. \SC.. \EN{206901512}praishhyaM paapiiyasaaM yaatu suuryaM cha pratimehatu . \EN{206901534}hantu paadena gaaM suptaaM yasyaaryo.anumate gataH .. \SC.. \EN{206901612}kaarayitvaa mahat.h karma bhartaa bhR^ityamanarthakam.h . \EN{206901634}adharmo yo.asya so.asyaastu yasyaaryo.anumate gataH .. \SC.. \EN{206901712}paripaalayamaanasya raaGYo bhuutaani putravat.h . \EN{206901734}tatastu druhyataaM paapaM yasyaaryo.anumate gataH .. \SC.. \EN{206901812}balishhaDbhaagaM uddhR^itya nR^ipasyaarakshataH prajaaH . \EN{206901834}adharmo yo.asya so.asyaastu yasyaaryo.anumate gataH .. \SC.. \EN{206901912}sa.nshrutya cha tapasvibhyaH satre vai yaGYadakshiNaam.h . \EN{206901934}taaM vipralapataaM paapaM yasyaaryo.anumate gataH .. \SC.. \EN{206902012}hastyashvarathasaMbaadhe yuddhe shastrasamaakule . \EN{206902034}maa sma kaarshhiit.h sataaM dharmaM yasyaaryo.anumate gataH .. \SC.. \EN{206902112}upadishhTaM susuukshmaarthaM shaastraM yatnena dhiimataa . \EN{206902134}sa naashayatu dushhTaatmaa yasyaaryo.anumate gataH .. \SC.. \EN{206902212}paayasaM kR^isaraM chhaagaM vR^ithaa so.ashnaatu nirghR^iNaH . \EN{206902234}guruu.nshchaapyavajaanaatu yasyaaryo.anumate gataH .. \SC.. \EN{206902312}putrairdaaraishcha bhR^ityaishcha svagR^ihe parivaaritaH . \EN{206902334}saiko mR^ishhTamashnaatu yasyaaryo.anumate gataH .. \SC.. \EN{206902412}raajastriibaalavR^iddhaanaaM vadhe yat.h paapaM uchyate . \EN{206902434}bhR^ityatyaage cha yat.h paapaM tat.h paapaM pratipadyataam.h .. \SC.. \EN{206902512}ubhe sa.ndhye shayaanasya yat.h paapaM parikalpyate . \EN{206902534}tachcha paapaM bhavet.h tasya yasyaaryo.anumate gataH .. \SC.. \EN{206902612}yad.h agnidaayake paapaM yat.h paapaM gurutalpage . \EN{206902634}mitradrohe cha yat.h paapaM tat.h paapaM pratipadyataam.h .. \SC.. \EN{206902712}devataanaaM pitR^INaaM cha maataa pitrostathaiva cha . \EN{206902734}maa sma kaarshhiit.h sa shushruushhaaM yasyaaryo.anumate gataH .. \SC.. \EN{206902812}sataaM lokaat.h sataaM kiirtyaaH sajjushhTaat.h karmaNastathaa . \EN{206902834}bhrashyatu kshipramadyaiva yasyaaryo.anumate gataH .. \SC.. \EN{206902912}vihiinaaM patiputraabhyaaM kausalyaaM paarthivaatmajaH . \EN{206902934}evamaashvasayann.h eva duHkhaarto nipapaata ha .. \SC.. \EN{206903012}tathaa tu shapathaiH kashhTaiH shapamaanamachetanam.h . \EN{206903034}bharataM shokasa.ntaptaM kausalyaa vaakyamabraviit.h .. \SC.. \EN{206903112}mama duHkhamidaM putra bhuuyaH samupajaayate . \EN{206903134}shapathaiH shapamaano hi praaNaan.h uparuNatsi me .. \SC.. \EN{206903212}dishhTyaa na chalito dharmaad.h aatmaa te sahalakshmaNaH . \EN{206903234}vatsa satyapratiGYo me sataaM lokaan.h avaapsyasi .. \SC.. \EN{206903312}evaM vilapamaanasya duHkhaartasya mahaatmanaH . \EN{206903334}mohaachcha shokasamrodhaad.h babhuuva lulitaM manaH .. \SC.. \EN{206903401}laalapyamaanasya vichetanasya laalapyamaanasya vichetanasya . \hash \EN{206903402}pranashhTabuddheH patitasya bhuumau pranashhTabuddheH patitasya bhuumau . \hash \EN{206903403}muhurmuhurniHshvasatashcha diirghaM muhurmuhurniHshvasatashcha diirgham.h . \hash \EN{206903404}saa tasya shokena jagaama raatriH saa tasya shokena jagaama raatriH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{207000112}tamevaM shokasa.ntaptaM bharataM kekayiisutam.h . \EN{207000134}uvaacha vadataaM shreshhTho vasishhThaH shreshhThavaag.h R^ishhiH .. \SC.. \EN{207000212}alaM shokena bhadraM te raajaputra mahaayashaH . \EN{207000234}praaptakaalaM narapateH kuru samyaanaM uttaram.h .. \SC.. \EN{207000312}vasishhThasya vachaH shrutvaa bharato dhaaraNaaM gataH . \EN{207000334}pretakaaryaaNi sarvaaNi kaarayaamaasa dharmavit.h .. \SC.. \EN{207000412}uddhR^itaM tailasa.nkledaat.h sa tu bhuumau niveshitam.h . \EN{207000434}aapiitavarNavadanaM prasuptamiva bhuumipam.h .. \SC.. \EN{207000512}niveshya shayane chaagrye naanaaratnaparishhkR^ite . \EN{207000534}tato dasharathaM putro vilalaapa suduHkhitaH .. \SC.. \EN{207000612}kiM te vyavasitaM raajan.h proshhite mayyanaagate . \EN{207000634}vivaasya raamaM dharmaGYaM lakshmaNaM cha mahaabalam.h .. \SC.. \EN{207000712}kva yaasyasi mahaaraaja hitvemaM duHkhitaM janam.h . \EN{207000734}hiinaM purushhasi.nhena raameNaaklishhTakarmaNaa .. \SC.. \EN{207000812}yogakshemaM tu te raajan.h ko.asmin.h kalpayitaa pure . \EN{207000834}tvayi prayaate svastaata raame cha vanamaashrite .. \SC.. \EN{207000912}vidhavaa pR^ithivii raaja.nstvayaa hiinaa na raajate . \EN{207000934}hiinachandreva rajanii nagarii pratibhaati maam.h .. \SC.. \EN{207001012}evaM vilapamaanaM taM bharataM diinamaanasam.h . \EN{207001034}abraviid.h vachanaM bhuuyo vasishhThastu mahaan.h R^ishhiH .. \SC.. \EN{207001112}pretakaaryaaNi yaanyasya kartavyaani vishaaMpateH . \EN{207001134}taanyavyagraM mahaabaaho kriyataamavichaaritam.h .. \SC.. \EN{207001212}tatheti bharato vaakyaM vasishhThasyaabhipuujya tat.h . \EN{207001234}R^itvikpurohitaachaaryaa.nstvarayaamaasa sarvashaH .. \SC.. \EN{207001312}ye tvagrato narendrasyaagnyagaaraad.h bahishhkR^itaaH . \EN{207001334}R^itvigbhiryaajakaishchaiva te hriyante yathaavidhi .. \SC.. \EN{207001412}shibilaayaamathaaropya raajaanaM gatachetanam.h . \EN{207001434}baashhpakaNThaa vimanasastaM uuhuH parichaarakaaH .. \SC.. \EN{207001512}hiraNyaM cha suvarNaM cha vaasaa.nsi vividhaani cha . \EN{207001534}prakiranto janaa maargaM nR^ipateragrato yayuH .. \SC.. \EN{207001612}chandanaaguruniryaasaan.h saralaM padmakaM tathaa . \EN{207001634}devadaaruuNi chaahR^itya chitaaM chakrustathaa.apare .. \SC.. \EN{207001712}gandhaan.h uchchaavachaa.nshchaanyaa.nstatra dattvaa.atha bhuumipam.h . \EN{207001734}tataH saMveshayaamaasushchitaamadhye taM R^itvijaH .. \SC.. \EN{207001812}tathaa hutaashanaM hutvaa jepustasya tadaa R^itvijaH . \EN{207001834}jagushcha te yathaashaastraM tatra saamaani saamagaaH .. \SC.. \EN{207001912}shibikaabhishcha yaanaishcha yathaa.arhaM tasya yoshhitaH . \EN{207001934}nagaraan.h niryayustatra vR^iddhaiH parivR^itaastadaa .. \SC.. \EN{207002012}prasavyaM chaapi taM chakrurR^itvijo.agnichitaM nR^ipam.h . \EN{207002034}striyashcha shokasa.ntaptaaH kausalyaa pramukhaastadaa .. \SC.. \EN{207002112}krauJNchiinaamiva naariiNaaM ninaadastatra shushruve . \EN{207002134}aartaanaaM karuNaM kaale kroshantiinaaM sahasrashaH .. \SC.. \EN{207002212}tato rudantyo vivashaa vilapya cha punaHpunaH . \EN{207002234}yaanebhyaH sarayuutiiramavaterurvaraa.nganaaH .. \SC.. \EN{207002301}kR^itodakaM te bharatena saardhaM kR^itodakaM te bharatena saardham.h . \hash \EN{207002302}nR^ipaa.nganaa mantripurohitaashcha nR^ipaa.nganaa mantripurohitaashcha . \hash \EN{207002303}puraM pravishyaashrupariitanetraa puraM pravishyaashrupariitanetraa . \hash \EN{207002304}bhuumau dashaahaM vyanayanta duHkhaM bhuumau dashaahaM vyanayanta duHkham.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{207100112}tato dashaahe atigate kR^itashaucho nR^ipaatmajaH . \EN{207100134}dvaadashe ahani saMpraapte shraaddhakarmaaNyakaarayat.h .. \SC.. \EN{207100212}braahmaNebhyo dadau ratnaM dhanamannaM cha pushhkalam.h . \EN{207100234}baastikaM bahushuklaM cha gaashchaapi shatashastathaa .. \SC.. \EN{207100312}daasiidaasaM cha yaanaM cha veshmaani sumahaanti cha . \EN{207100334}braahmaNebhyo dadau putro raaGYastasyordhvadaihikam.h .. \SC.. \EN{207100412}tataH prabhaatasamaye divase atha trayodashe . \EN{207100434}vilalaapa mahaabaahurbharataH shokamuurchhitaH .. \SC.. \EN{207100512}shabdaapihitakaNThashcha shodhanaarthaM upaagataH . \EN{207100534}chitaamuule piturvaakyamidamaaha suduHkhitaH .. \SC.. \EN{207100612}taata yasmin.h nishhR^ishhTo.ahaM tvayaa bhraatari raaghave . \EN{207100634}tasmin.h vanaM pravrajite shuunye tyakto.asmyahaM tvayaa .. \SC.. \EN{207100712}yathaagatiranaathaayaaH putraH pravraajito vanam.h . \EN{207100734}taamaMbaaM taata kausalyaaM tyaktvaa tvaM kva gato nR^ipa .. \SC.. \EN{207100812}dR^ishhTvaa bhasmaaruNaM tachcha dagdhaasthisthaanamaNDalam.h . \EN{207100834}pituH shariira nirvaaNaM nishhTanan.h vishhasaada ha .. \SC.. \EN{207100912}sa tu dR^ishhTvaa rudan.h diinaH papaata dharaNiitale . \EN{207100934}utthaapyamaanaH shakrasya yantra dhvajaiva chyutaH .. \SC.. \EN{207101012}abhipetustataH sarve tasyaamaatyaaH shuchivratam.h . \EN{207101034}antakaale nipatitaM yayaatiM R^ishhayo yathaa .. \SC.. \EN{207101112}shatrughnashchaapi bharataM dR^ishhTvaa shokapariplutam.h . \EN{207101134}visa.nGYo nyapatad.h bhuumau bhuumipaalamanusmaran.h . \EN{207101212}unmattaiva nishchetaa vilalaapa suduHkhitaH . \EN{207101234}smR^itvaa piturguNaa.ngaani tanitaani tadaatadaa .. \SC.. \EN{207101312}mantharaa prabhavastiivraH kaikeyiigraahasa.nkulaH . \EN{207101334}varadaanamayo.akshobhyo.amajjayat.h shokasaagaraH .. \SC.. \EN{207101412}sukumaaraM cha baalaM cha satataM laalitaM tvayaa . \EN{207101434}kva taata bharataM hitvaa vilapantaM gato bhavaan.h .. \SC.. \EN{207101512}nanu bhojyeshhu paaneshhu vastreshhvaabharaNeshhu cha . \EN{207101534}pravaarayasi naH sarvaa.nstan.h naH ko.adya karishhyati .. \SC.. \EN{207101612}avadaaraNa kaale tu pR^ithivii naavadiiryate . \EN{207101634}vihiinaa yaa tvayaa raaGYaa dharmaGYena mahaatmanaa .. \SC.. \EN{207101712}pitari svargamaapanne raame chaaraNyamaashrite . \EN{207101734}kiM me jiivita saamarthyaM pravekshyaami hutaashanam.h .. \SC.. \EN{207101812}hiino bhraatraa cha pitraa cha shuunyaamikshvaakupaalitaam.h . \EN{207101834}ayodhyaaM na pravekshyaami pravekshyaami tapovanam.h .. \SC.. \EN{207101912}tayorvilapitaM shrutvaa vyasanaM chaanvavekshya tat.h . \EN{207101934}bhR^ishamaartataraa bhuuyaH sarvaivaanugaaminaH .. \SC.. \EN{207102012}tato vishhaNNau shraantau cha shatrughna bharataavubhau . \EN{207102034}dharaNyaaM saMvyacheshhTetaaM bhagnashR^i.ngaavivaR^ishhabhau .. \SC.. \EN{207102112}tataH prakR^itimaan.h vaidyaH pitureshhaaM purohitaH . \EN{207102134}vasishhTho bharataM vaakyaM utthaapya taM uvaacha ha .. \SC.. \EN{207102212}triiNi dvandvaani bhuuteshhu pravR^ittaanyavisheshhataH . \EN{207102234}teshhu chaaparihaaryeshhu naivaM bhavitumarhati .. \SC.. \EN{207102312}sumantrashchaapi shatrughnaM utthaapyaabhiprasaadya cha . \EN{207102334}shraavayaamaasa tattvaGYaH sarvabhuutabhavaabhavau .. \SC.. \EN{207102412}utthitau tau naravyaaghrau prakaashete yashasvinau . \EN{207102434}varshhaatapapariklinnau pR^ithag.h indradhvajaaviva .. \SC.. \EN{207102512}ashruuNi parimR^idnantau raktaakshau diinabhaashhiNau . \EN{207102534}amaatyaastvarayanti sma tanayau chaaparaaH kriyaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{207200112}atra yaatraaM samiihantaM shatrughno lakshmaNaanujaH . \EN{207200134}bharataM shokasa.ntaptamidaM vachanamabraviit.h .. \SC.. \EN{207200212}gatiryaH sarvabhuutaanaaM duHkhe kiM punaraatmanaH . \EN{207200234}sa raamaH sattva saMpannaH striyaa pravraajito vanam.h .. \SC.. \EN{207200312}balavaan.h viirya saMpanno lakshmaNo naama yo.apyasau . \EN{207200334}kiM na mochayate raamaM kR^itvaa.api pitR^inigraham.h .. \SC.. \EN{207200412}puurvameva tu nigraahyaH samavekshya nayaanayau . \EN{207200434}utpathaM yaH samaaruuDho naaryaa raajaavashaM gataH .. \SC.. \EN{207200512}iti saMbhaashhamaaNe tu shatrughne lakshmaNaanuje . \EN{207200534}praagdvaare abhuut.h tadaa kubjaa sarvaabharaNabhuushhitaa .. \SC.. \EN{207200612}liptaa chandanasaareNa raajavastraaNi bibhratii . \EN{207200634}mekhalaa daamabhishchitrai rajjubaddheva vaanarii .. \SC.. \EN{207200712}taaM samiikshya tadaa dvaaHstho bhR^ishaM paapasya kaariNiim.h . \EN{207200734}gR^ihiitvaa.akaruNaM kubjaaM shatrughnaaya nyavedayat.h .. \SC.. \EN{207200812}yasyaaH kR^ite vane raamo nyastadehashcha vaH pitaa . \EN{207200834}seyaM paapaa nR^isha.nsaa cha tasyaaH kuru yathaamati .. \SC.. \EN{207200912}shatrughnashcha tad.h aaGYaaya vachanaM bhR^ishaduHkhitaH . \EN{207200934}antaHpuracharaan.h sarvaan.h ityuvaacha dhR^itavrataH .. \SC.. \EN{207201012}tiivraM utpaaditaM duHkhaM bhraatR^INaaM me tathaa pituH . \EN{207201034}yayaa seyaM nR^isha.nsasya karmaNaH phalamashnutaam.h .. \SC.. \EN{207201112}evaM uktaa cha tenaashu sakhii janasamaavR^itaa . \EN{207201134}gR^ihiitaa balavat.h kubjaa saa tadgR^ihamanaadayat.h .. \SC.. \EN{207201212}tataH subhR^isha sa.ntaptastasyaaH sarvaH sakhiijanaH . \EN{207201234}kruddhamaaGYaaya shatrughnaM vyapalaayata sarvashaH .. \SC.. \EN{207201312}amantrayata kR^itsnashcha tasyaaH sarvasakhiijanaH . \EN{207201334}yathaa.ayaM samupakraanto niHsheshhaM naH karishhyati .. \SC.. \EN{207201412}saanukroshaaM vadaanyaaM cha dharmaGYaaM cha yashasviniim.h . \EN{207201434}kausalyaaM sharaNaM yaamaH saa hi no.astu dhruvaa gatiH .. \SC.. \EN{207201512}sa cha roshheNa taamraakshaH shatrughnaH shatrutaapanaH . \EN{207201534}vichakarshha tadaa kubjaaM kroshantiiM pR^ithiviitale .. \SC.. \EN{207201612}tasyaa hyaakR^ishhyamaaNaayaa mantharaayaastatastataH . \EN{207201634}chitraM bahuvidhaM bhaaNDaM pR^ithivyaaM tad.h vyashiiryata .. \SC.. \EN{207201712}tena bhaaNDena sa.nkiirNaM shriimadraajaniveshanam.h . \EN{207201734}ashobhatatadaa bhuuyaH shaaradaM gaganaM yathaa .. \SC.. \EN{207201812}sa balii balavat.h krodhaad.h gR^ihiitvaa purushharshhabhaH . \EN{207201834}kaikeyiimabhinirbhartsya babhaashhe parushhaM vachaH .. \SC.. \EN{207201912}tairvaakyaiH parushhairduHkhaiH kaikeyii bhR^ishaduhhitaa . \EN{207201934}shatrughna bhayasa.ntrastaa putraM sharaNamaagataa .. \SC.. \EN{207202012}taaM prekshya bharataH kruddhaM shatrughnamidamabraviit.h . \EN{207202034}avadhyaaH sarvabhuutaanaaM pramadaaH kshamyataamiti .. \SC.. \EN{207202112}hanyaamahamimaaM paapaaM kaikeyiiM dushhTachaariNiim.h . \EN{207202134}yadi maaM dhaarmiko raamo naasuuyen.h maatR^ighaatakam.h .. \SC.. \EN{207202212}imaamapi hataaM kubjaaM yadi jaanaati raaghavaH . \EN{207202234}tvaaM cha maaM chaiva dharmaatmaa naabhibhaashhishhyate dhruvam.h .. \SC.. \EN{207202312}bharatasya vachaH shrutvaa shatrughno lakshmaNaanujaH . \EN{207202334}nyavartata tato roshhaat.h taaM mumocha cha mantharaam.h .. \SC.. \EN{207202412}saa paadamuule kaikeyyaa mantharaa nipapaata ha . \EN{207202434}niHshvasantii suduHkhaartaa kR^ipaNaM vilalaapa cha .. \SC.. \EN{207202501}shatrughnavikshepavimuuDhasa.nGYaaM shatrughnavikshepavimuuDhasa.nGYaam.h . \hash \EN{207202502}samiikshya kubjaaM bharatasya maataa samiikshya kubjaaM bharatasya maataa . \hash \EN{207202503}shanaiH samaashvaasayad.h aartaruupaaM shanaiH samaashvaasayad.h aartaruupaam.h . \hash \EN{207202504}krauJNchiiM vilagnaamiva viikshamaaNaaM krauJNchiiM vilagnaamiva viikshamaaNaam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{207300112}tataH prabhaatasamaye divase atha chaturdashe . \EN{207300134}sametya raajakartaaro bharataM vaakyamabruvan.h .. \SC.. \EN{207300212}gato dasharathaH svargaM yo no gurutaro guruH . \EN{207300234}raamaM pravraajya vai jyeshhThaM lakshmaNaM cha mahaabalam.h .. \SC.. \EN{207300312}tvamadya bhava no raajaa raajaputra mahaayashaH . \EN{207300334}sa.ngatyaa naaparaadhnoti raajyametad.h anaayakam.h .. \SC.. \EN{207300412}aabhishhechanikaM sarvamidamaadaaya raaghava . \EN{207300434}pratiikshate tvaaM svajanaH shreNayashcha nR^ipaatmaja .. \SC.. \EN{207300512}raajyaM gR^ihaaNa bharata pitR^ipaitaamahaM mahat.h . \EN{207300534}abhishhechaya chaatmaanaM paahi chaasmaan.h naraR^ishhabha .. \SC.. \EN{207300612}aabhishhechanikaM bhaaNDaM kR^itvaa sarvaM pradakshiNam.h . \EN{207300634}bharatastaM janaM sarvaM pratyuvaacha dhR^itavrataH .. \SC.. \EN{207300712}jyeshhThasya raajataa nityaM uchitaa hi kulasya naH . \EN{207300734}naivaM bhavanto maaM vaktumarhanti kushalaa janaaH .. \SC.. \EN{207300812}raamaH puurvo hi no bhraataa bhavishhyati mahiipatiH . \EN{207300834}ahaM tvaraNye vatsyaami varshhaaNi nava paJNcha cha .. \SC.. \EN{207300912}yujyataaM mahatii senaa chatura.ngamahaabalaa . \EN{207300934}aanayishhyaamyahaM jyeshhThaM bhraataraM raaghavaM vanaat.h .. \SC.. \EN{207301012}aabhishhechanikaM chaiva sarvametad.h upaskR^itam.h . \EN{207301034}puraskR^itya gamishhyaami raamahetorvanaM prati .. \SC.. \EN{207301112}tatraiva taM naravyaaghramabhishhichya puraskR^itam.h . \EN{207301134}aaneshhyaami tu vai raamaM havyavaahamivaadhvaraat.h .. \SC.. \EN{207301212}na sakaamaa karishhyaami svamimaaM maatR^igandhiniim.h . \EN{207301234}vane vatsyaamyahaM durge raamo raajaa bhavishhyati .. \SC.. \EN{207301312}kriyataaM shilpibhiH panthaaH samaani vishhamaaNi cha . \EN{207301334}rakshiNashchaanusamyaantu pathi durgavichaarakaaH .. \SC.. \EN{207301412}evaM saMbhaashhamaaNaM taM raamahetornR^ipaatmajam.h . \EN{207301434}pratyuvaacha janaH sarvaH shriimadvaakyamanuttamam.h .. \SC.. \EN{207301512}evaM te bhaashhamaaNasya padmaa shriirupatishhThataam.h . \EN{207301534}yastvaM jyeshhThe nR^ipasute pR^ithiviiM daatumichchhasi .. \SC.. \EN{207301601}anuttamaM tad.h vachanaM nR^ipaatmajaanuttamaM tad.h vachanaM nR^ipaatmaja . \hash \EN{207301602}prabhaashhitaM sa.nshravaNe nishamya cha prabhaashhitaM sa.nshravaNe nishamya cha . \hash \EN{207301603}praharshhajaastaM prati baashhpabindavo praharshhajaastaM prati baashhpabindavo . \hash \EN{207301604}nipeturaaryaanananetrasaMbhavaaH nipeturaaryaanananetrasaMbhavaaH .. \SC.. \hash \EN{207301701}uuchuste vachanamidaM nishamya hR^ishhTaaH uuchuste vachanamidaM nishamya hR^ishhTaaH . \hash \EN{207301702}saamaatyaaH saparishhado viyaatashokaaH saamaatyaaH saparishhado viyaatashokaaH . \hash \EN{207301703}panthaanaM naravarabhaktimaan.h janashcha panthaanaM naravarabhaktimaan.h janashcha . \hash \EN{207301704}vyaadishhTastava vachanaachcha shilpivargaH vyaadishhTastava vachanaachcha shilpivargaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{207400112}atha bhuumipradeshaGYaaH suutrakarmavishaaradaaH . \EN{207400134}svakarmaabhirataaH shuuraaH khanakaa yantrakaastathaa .. \SC.. \EN{207400212}karmaantikaaH sthapatayaH purushhaa yantrakovidaaH . \EN{207400234}tathaa vardhakayashchaiva maargiNo vR^ikshatakshakaaH .. \SC.. \EN{207400312}kuupakaaraaH sudhaakaaraa va.nshakarmakR^itastathaa . \EN{207400334}samarthaa ye cha drashhTaaraH purataste pratasthire .. \SC.. \EN{207400412}sa tu harshhaat.h taM uddeshaM janaogho vipulaH prayaaN.h . \EN{207400434}ashobhata mahaavegaH saagarasyeva parvaNi .. \SC.. \EN{207400512}te svavaaraM samaasthaaya vartmakarmaaNi kovidaaH .(svavaaram) \EN{207400534}karaNairvividhopetaiH purastaat.h saMpratasthire .. \SC.. \EN{207400612}lataavalliishcha gulmaa.nshcha sthaaNuun.h ashmanaiva cha . \EN{207400634}janaaste chakrire maargaM chhindanto vividhaan.h drumaan.h .. \SC.. \EN{207400712}avR^iksheshhu cha desheshhu kechid.h vR^ikshaan.h aropayan.h . \EN{207400734}kechit.h kuThaaraishh Ta.nkaishcha daatraishchhindan.h kvachitkvachit.h .. \SC.. \EN{207400812}apare viiraNastaMbaan.h balino balavattaraaH . \EN{207400834}vidhamanti sma durgaaNi sthalaani cha tatastataH .. \SC.. \EN{207400912}apare apuurayan.h kuupaan.h paa.nsubhiH shvabhramaayatam.h . \EN{207400934}nimnabhaagaa.nstathaa kechit.h samaa.nshchakruH samantataH .. \SC.. \EN{207401012}babandhurbandhaniiyaa.nshcha kshodyaan.h sa.nchukshudustadaa . \EN{207401034}bibhidurbhedaniiyaa.nshcha taa.nstaan.h deshaan.h naraastadaa .. \SC.. \EN{207401112}achireNaiva kaalena parivaahaan.h bahuudakaan.h . \EN{207401134}chakrurbahuvidhaakaaraan.h saagarapratimaan.h bahuun.h . \EN{207401156}udapaanaan.h bahuvidhaan.h vedikaa parimaNDitaan.h .. \SC.. \EN{207401212}sasudhaakuTTimatalaH prapushhpitamahiiruhaH . \EN{207401234}mattodghushhTadvijagaNaH pataakaabhirala.nkR^itaH .. \SC.. \EN{207401312}chandanodakasa.nsikto naanaakusumabhuushhitaH . \EN{207401334}bahvashobhatasenaayaaH panthaaH svargapathopamaH .. \SC.. \EN{207401412}aaGYaapyaatha yathaa.a.aGYapti yuktaaste adhikR^itaa naraaH . \EN{207401434}ramaNiiyeshhu desheshhu bahusvaaduphaleshhu cha .. \SC.. \EN{207401512}yo niveshastvabhipreto bharatasya mahaatmanaH . \EN{207401534}bhuuyastaM shobhayaamaasurbhuushhaabhirbhuushhaNopamam.h .. \SC.. \EN{207401612}nakshatreshhu prashasteshhu muhuurteshhu cha tadvidaH . \EN{207401634}niveshaM sthaapayaamaasurbharatasya mahaatmanaH .. \SC.. \EN{207401712}bahupaa.nsuchayaashchaapi parikhaaparivaaritaaH . \EN{207401734}tantrendrakiilapratimaaH pratoliivarashobhitaaH .. \SC.. \EN{207401812}praasaadamaalaasamyuktaaH saudhapraakaarasaMvR^itaaH . \EN{207401834}pataakaa shobhitaaH sarve sunirmitamahaapathaaH .. \SC.. \EN{207401912}visarpatbhirivaakaashe viTa.nkaagravimaanakaiH . \EN{207401934}samuchchhritairniveshaaste babhuH shakrapuropamaaH .. \SC.. \EN{207402012}jaahnaviiM tu samaasaadya vividhadruma kaananaam.h . \EN{207402034}shiitalaamalapaaniiyaaM mahaamiinasamaakulaam.h .. \SC.. \EN{207402101}sachandrataaraagaNamaNDitaM yathaa sachandrataaraagaNamaNDitaM yathaa . \hash \EN{207402102}nabhaHkshapaayaamamalaM viraajate nabhaHkshapaayaamamalaM viraajate . \hash \EN{207402103}narendramaargaH sa tathaa vyaraajata narendramaargaH sa tathaa vyaraajata . \hash \EN{207402104}krameNa ramyaH shubhashilpinirmitaH krameNa ramyaH shubhashilpinirmitaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{207500112}tato naandiimukhiiM raatriM bharataM suutamaagadhaaH . \EN{207500134}tushhTuvurvaagvisheshhaGYaaH stavairma.ngalasa.nhitaiH .. \SC.. \EN{207500212}suvarNakoNaabhihataH praaNadad.h yaamadundubhiH . \EN{207500234}dadhmuH sha.nkhaa.nshcha shatasho vaadyaa.nshchochchaavachasvaraan.h .. \SC.. \EN{207500312}sa tuurya ghoshhaH sumahaan.h divamaapuurayann.h iva . \EN{207500334}bharataM shokasa.ntaptaM bhuuyaH shokairarandhrayat.h .. \SC.. \EN{207500412}tato prabuddho bharatastaM ghoshhaM sa.nnivartya cha . \EN{207500434}naahaM raajeti chaapyuktvaa shatrughnamidamabraviit.h .. \SC.. \EN{207500512}pashya shatrughna kaikeyyaa lokasyaapakR^itaM mahat.h . \EN{207500534}visR^ijya mayi duHkhaani raajaa dasharatho gataH .. \SC.. \EN{207500612}tasyaishhaa dharmaraajasya dharmamuulaa mahaatmanaH . \EN{207500634}paribhramati raajashriirnaurivaakarNikaa jale .. \SC.. \EN{207500712}ityevaM bharataM prekshya vilapantaM vichetanam.h . \EN{207500734}kR^ipaNaM ruruduH sarvaaH sasvaraM yoshhitastadaa .. \SC.. \EN{027500812}tathaa tasmin.h vilapati vasishhTho raajadharmavit.h . \EN{207500834}sabhaamikshvaakunaathasya pravivesha mahaayashaaH .. \SC.. \EN{207500912}shaata kuMbhamayiiM ramyaaM maNiratnasamaakulaam.h . \EN{207500934}sudharmaamiva dharmaatmaa sagaNaH pratyapadyata .. \SC.. \EN{207501012}sa kaaJNchanamayaM piiThaM paraardhyaastaraNaavR^itam.h . \EN{207501034}adhyaasta sarvavedaGYo duutaan.h anushashaasa cha .. \SC.. \EN{207501112}braahmaNaan.h kshatriyaan.h yodhaan.h amaatyaan.h gaNaballabhaan.h . \EN{207501134}kshipramaanayataavyagraaH kR^ityamaatyayikaM hi naH .. \SC.. \EN{207501212}tato halahalaashabdo mahaan.h samudapadyata . \EN{207501234}rathairashvairgajaishchaapi janaanaaM upagachchhataam.h .. \SC.. \EN{207501312}tato bharatamaayaantaM shatakratumivaamaraaH . \EN{207501334}pratyanandan.h prakR^itayo yathaa dasharathaM tathaa .. \SC.. \EN{207501412}hradaiva timinaagasaMvR^itaH stimitajalo maNisha.nkhasharkaraH . \EN{207501434}dasharathasutashobhitaa sabhaa sadasharatheva babhau yathaa puraa .. \SC.. (iti)\medskip\hrule\medskip % \EN{207600112}taamaaryagaNasaMpuurNaaM bharataH pragrahaaM sabhaam.h . \EN{207600134}dadarsha buddhisaMpannaH puurNachandraaM nishaamiva .. \SC.. \EN{207600212}aasanaani yathaanyaayamaaryaaNaaM vishataaM tadaa . \EN{207600234}adR^ishyata ghanaapaaye puurNachandreva sharvarii .. \SC.. \EN{207600312}raaGYastu prakR^itiiH sarvaaH samagraaH prekshya dharmavit.h . \EN{207600334}idaM purohito vaakyaM bharataM mR^idu chaabraviit.h .. \SC.. \EN{207600412}taata raajaa dasharathaH svargato dharmamaacharan.h . \EN{207600434}dhana dhaanyavatiiM sphiitaaM pradaaya pR^ithiviiM tava .. \SC.. \EN{207600512}raamastathaa satyadhR^itiH sataaM dharmamanusmaran.h . \EN{207600534}naajahaat.h pituraadeshaM shashii jyotsnaamivoditaH .. \SC.. \EN{207600612}pitraa bhraatraa cha te dattaM raajyaM nihatakaNTakam.h . \EN{207600634}tad.h bhu.nkshva muditaamaatyaH kshipramevaabhishhechaya .. \SC.. \EN{207600712}udiichyaashcha pratiichyaashcha daakshiNaatyaashcha kevalaaH . \EN{207600734}koTyaa.aparaantaaH saamudraa ratnaanyabhiharantu te .. \SC.. \EN{207600812}tat.h shrutvaa bharato vaakyaM shokenaabhipariplutaH . \EN{207600834}jagaama manasaa raamaM dharmaGYo dharmakaa.nkshayaa .. \SC.. \EN{207600912}sa baashhpakalayaa vaachaa kalaha.nsasvaro yuvaa . \EN{207600934}vilalaapa sabhaamadhye jagarhe cha purohitam.h .. \SC.. \EN{207601012}charitabrahmacharyasya vidyaa snaatasya dhiimataH . \EN{207601034}dharme prayatamaanasya ko raajyaM madvidho haret.h .. \SC.. \EN{207601112}kathaM dasharathaajjaato bhaved.h raajyaapahaarakaH . \EN{207601134}raajyaM chaahaM cha raamasya dharmaM vaktumihaarhasi .. \SC.. \EN{207601212}jyeshhThaH shreshhThashcha dharmaatmaa diliipanahushhopamaH . \EN{207601234}labdhumarhati kaakutstho raajyaM dasharatho yathaa .. \SC.. \EN{207601312}anaaryajushhTamasvargyaM kuryaaM paapamahaM yadi . \EN{207601334}ikshvaakuuNaamahaM loke bhaveyaM kulapaa.nsanaH .. \SC.. \EN{207601412}yadd.h hi maatraa kR^itaM paapaM naahaM tad.h abhirochaye . \EN{207601434}ihastho vanadurgasthaM namasyaami kR^itaaJNjaliH .. \SC.. \EN{207601512}raamamevaanugachchhaami sa raajaa dvipadaaM varaH . \EN{207601534}trayaaNaamapi lokaanaaM raaghavo raajyamarhati .. \SC.. \EN{207601612}tad.h vaakyaM dharmasamyuktaM shrutvaa sarve sabhaasadaH . \EN{207601634}harshhaan.h mumuchurashruuNi raame nihitachetasaH .. \SC.. \EN{207601712}yadi tvaaryaM na shakshyaami vinivartayituM vanaat.h . \EN{207601734}vane tatraiva vatsyaami yathaa.a.aryo lakshmaNastathaa .. \SC.. \EN{207601812}sarvopaayaM tu vartishhye vinivartayituM balaat.h . \EN{207601834}samakshamaarya mishraaNaaM saadhuunaaM guNavartinaam.h .. \SC.. \EN{207601912}evaM uktvaa tu dharmaatmaa bharato bhraatR^ivatsalaH . \EN{207601934}samiipasthaM uvaachedaM sumantraM mantrakovidam.h .. \SC.. \EN{207602012}tuurNaM utthaaya gachchha tvaM sumantra mama shaasanaat.h . \EN{207602034}yaatraamaaGYaapaya kshipraM balaM chaiva samaanaya .. \SC.. \EN{207602112}evaM uktaH sumantrastu bharatena mahaatmanaa . \EN{207602134}prahR^ishhTaH so.adishat.h sarvaM yathaa sa.ndishhTamishhTavat.h .. \SC.. \EN{207602212}taaH prahR^ishhTaaH prakR^itayo balaadhyakshaa balasya cha . \EN{207602234}shrutvaa yaatraaM samaaGYaptaaM raaghavasya nivartane .. \SC.. \EN{207602312}tato yodhaa.nganaaH sarvaa bhartR^In.h sarvaan.h gR^ihegR^ihe . \EN{207602334}yaatraa gamanamaaGYaaya tvarayanti sma harshhitaaH .. \SC.. \EN{207602412}te hayairgorathaiH shiighraiH syandanaishcha manojavaiH . \EN{207602434}saha yodhairbalaadhyakshaa balaM sarvamachodayan.h .. \SC.. \EN{207602512}sajjaM tu tad.h balaM dR^ishhTvaa bharato gurusa.nnidhau . \EN{207602534}rathaM me tvarayasveti sumantraM paarshvato.abraviit.h .. \SC.. \EN{207602612}bharatasya tu tasyaaGYaaM pratigR^ihya praharshhitaH . \EN{207602634}rathaM gR^ihiitvaa prayayau yuktaM paramavaajibhiH .. \SC.. \EN{207602701}sa raaghavaH satyadhR^itiH prataapavaan.h sa raaghavaH satyadhR^itiH prataapavaan.h . \hash \EN{207602702}bruvan.h suyuktaM dR^iDhasatyavikramaH bruvan.h suyuktaM dR^iDhasatyavikramaH . \hash \EN{207602703}guruM mahaa.araNyagataM yashasvinaM guruM mahaa.araNyagataM yashasvinam.h . \hash \EN{207602704}prasaadayishhyan.h bharato.abraviit.h tadaa prasaadayishhyan.h bharato.abraviit.h tadaa .. \SC.. \hash \EN{207602801}tuuNa samutthaaya sumantra gachchha tuuNa samutthaaya sumantra gachchha . \hash \EN{207602802}balasya yogaaya balapradhaanaan.h balasya yogaaya balapradhaanaan.h . \hash \EN{207602803}aanetumichchhaami hi taM vanasthamaanetumichchhaami hi taM vanastham.h . \hash \EN{207602804}prasaadya raamaM jagato hitaaya prasaadya raamaM jagato hitaaya .. \SC.. \hash \EN{207602901}sa suutaputro bharatena samyag.h sa suutaputro bharatena samyag.h . \hash \EN{207602902}aaGYaapitaH saMparipuurNa kaamaH aaGYaapitaH saMparipuurNa kaamaH . \hash \EN{207602903}shashaasa sarvaan.h prakR^itipradhaanaan.h shashaasa sarvaan.h prakR^itipradhaanaan.h . \hash \EN{207602904}balasya mukhyaa.nshcha suhR^ijjanaM cha balasya mukhyaa.nshcha suhR^ijjanaM cha .. \SC.. \hash \EN{207603001}tataH samutthaaya kulekule te tataH samutthaaya kulekule te . \hash \EN{207603002}raajanyavaishyaa vR^ishhalaashcha vipraaH raajanyavaishyaa vR^ishhalaashcha vipraaH . \hash \EN{207603003}ayuuyujann.h ushhTrarathaan.h kharaa.nshchaayuuyujann.h ushhTrarathaan.h kharaa.nshcha . \hash \EN{207603004}naagaan.h hayaa.nshchaiva kulaprasuutaan.h naagaan.h hayaa.nshchaiva kulaprasuutaan.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{207700112}tataH samutthitaH kaalyamaasthaaya syandanottamam.h . \EN{207700134}prayayau bharataH shiighraM raamadarshanakaa.nkshayaa .. \SC.. \EN{207700212}agrataH prayayustasya sarve mantripurodhasaH . \EN{207700234}adhiruhya hayairyuktaan.h rathaan.h suuryarathopamaan.h .. \SC.. \EN{207700312}navanaagasahasraaNi kalpitaani yathaavidhi . \EN{207700334}anvayurbharataM yaantamikshvaaku kulanandanam.h .. \SC.. \EN{207700412}shhashhThii rathasahasraaNi dhanvino vividhaayudhaaH . \EN{207700434}anvayurbharataM yaantaM raajaputraM yashasvinam.h .. \SC.. \EN{207700512}shataM sahasraaNyashvaanaaM samaaruuDhaani raaghavam.h . \EN{207700534}anvayurbharataM yaantaM raajaputraM yashasvinam.h .. \SC.. \EN{207700612}kaikeyii cha sumitraa cha kausalyaa cha yashasvinii . \EN{207700634}raamaanayanasa.nhR^ishhTaa yayuryaanena bhaasvataa .. \SC.. \EN{207700712}prayaataashchaaryasa.nghaataa raamaM drashhTuM salakshmaNam.h . \EN{207700734}tasyaiva cha kathaashchitraaH kurvaaNaa hR^ishhTamaanasaaH .. \SC.. \EN{207700812}meghashyaamaM mahaabaahuM sthirasattvaM dR^iDhavratam.h . \EN{207700834}kadaa drakshyaamahe raamaM jagataH shokanaashanam.h .. \SC.. \EN{207700912}dR^ishhTaiva hi naH shokamapaneshhyati raaghavaH . \EN{207700934}tamaH sarvasya lokasya samudyann.h iva bhaaskaraH .. \SC.. \EN{207701012}ityevaM kathayantaste saMprahR^ishhTaaH kathaaH shubhaaH . \EN{207701034}parishhvajaanaashchaanyonyaM yayurnaagarikaastadaa .. \SC.. \EN{207701112}ye cha tatraapare sarve sammataa ye cha naigamaaH . \EN{207701134}raamaM prati yayurhR^ishhTaaH sarvaaH prakR^itayastadaa .. \SC.. \EN{207701212}maNi kaaraashcha ye kechit.h kuMbhakaaraashcha shobhanaaH . \EN{207701234}suutrakarmakR^itashchaiva ye cha shastropajiivinaH .. \SC.. \EN{207701312}maayuurakaaH kraakachikaa rochakaa vedhakaastathaa . \EN{207701334}dantakaaraaH sudhaakaaraastathaa gandhopajiivinaH .. \SC.. \EN{207701412}suvarNakaaraaH prakhyaataastathaa kaMbaladhaavakaaH . \EN{207701434}snaapakaachchhaadakaa vaidyaa dhuupakaaH shauNDikaastathaa .. \SC.. \EN{207701512}rajakaastunnavaayaashcha graamaghoshhamahattaraaH . \EN{207701534}shailuushhaashcha saha striibhiryaanti kaivartakaastathaa .. \SC.. \EN{207701612}samaahitaa vedavido braahmaNaa vR^ittasammataaH . \EN{207701634}gorathairbharataM yaantamanujagmuH sahasrashaH .. \SC.. \EN{207701712}suveshhaaH shuddhavasanaastaamramR^ishhTaanulepanaaH . \EN{207701734}sarve te vividhairyaanaiH shanairbharatamanvayuH .. \SC.. \EN{207701812}prahR^ishhTamuditaa senaa saanvayaat.h kaikayiisutam.h . \EN{207701834}vyavatishhThatasaa senaa bharatasyaanuyaayinii .. \SC.. \EN{207701912}niriikshyaanugataaM senaaM taaM cha ga.ngaaM shivodakaam.h . \EN{207701934}bharataH sachivaan.h sarvaan.h abraviid.h vaakyakovidaH .. \SC.. \EN{207702012}niveshayata me sainyamabhipraayeNa sarvashaH . \EN{207702034}vishraantaH pratarishhyaamaH shvaidaaniiM mahaanadiim.h .. \SC.. \EN{207702112}daatuM cha taavad.h ichchhaami svargatasya mahiipateH . \EN{207702134}aurdhvadeha nimittaarthamavatiiryodakaM nadiim.h .. \SC.. \EN{207702212}tasyaivaM bruvato.amaatyaastathetyuktvaa samaahitaaH . \EN{207702234}nyaveshaya.nstaa.nshchhandena svenasvena pR^ithakpR^ithak.h .. \SC.. \EN{207702301}niveshya ga.ngaamanu taaM mahaanadiiM niveshya ga.ngaamanu taaM mahaanadiim.h . \hash \EN{207702302}chamuuM vidhaanaiH paribarha shobhiniiM chamuuM vidhaanaiH paribarha shobhiniim.h . \hash \EN{207702303}uvaasa raamasya tadaa mahaatmano.auvaasa raamasya tadaa mahaatmano . \hash \EN{207702304}vichintayaano bharato nivartanaM vichintayaano bharato nivartanam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{207800112}tato nivishhTaaM dhvajiniiM ga.ngaamanvaashritaaM nadiim.h . \EN{207800134}nishhaadaraajo dR^ishhTvaiva GYaatiin.h sa.ntvarito.abraviit.h .. \SC.. \EN{207800212}mahatii iyamataH senaa saagaraabhaa pradR^ishyate . \EN{207800234}naasyaantamavagachchhaami manasaa.api vichintayan.h .. \SC..(asyaah?) \EN{207800312}saishha hi mahaakaayaH kovidaaradhvajo rathe . \EN{207800334}bandhayishhyati vaa daashaan.h atha vaa.asmaan.h vadhishhyati .. \SC.. \EN{207800412}atha daasharathiM raamaM pitraa raajyaad.h vivaasitam.h . \EN{207800434}bharataH kaikeyiiputro hantuM samadhigachchhati .. \SC.. \EN{207800512}bhartaa chaiva sakhaa chaiva raamo daasharathirmama . \EN{207800534}tasyaarthakaamaaH samnaddhaa ga.ngaa.anuupe atra tishhThata .. \SC.. \EN{207800612}tishhThantu sarvadaashaashcha ga.ngaamanvaashritaa nadiim.h . \EN{207800634}balayuktaa nadiirakshaa maa.nsamuulaphalaashanaaH .. \SC.. \EN{207800712}naavaaM shataanaaM paJNchaanaaM kaivartaanaaM shata.nshatam.h . \EN{207800734}samnaddhaanaaM tathaa yuunaaM tishhThantvatyabhyachodayat.h .. \SC.. \EN{207800812}yadaa tushhTastu bharato raamasyeha bhavishhyati . \EN{207800834}seyaM svastimayii senaa ga.ngaamadya tarishhyati .. \SC.. \EN{207800912}ityuktvopaayanaM gR^ihya matsyamaa.nsamadhuuni cha . \EN{207800934}abhichakraama bharataM nishhaadaadhipatirguhaH .. \SC.. \EN{207801012}tamaayaantaM tu saMprekshya suutaputraH prataapavaan.h . \EN{207801034}bharataayaachachakshe atha vinayaGYo viniitavat.h .. \SC.. \EN{207801112}eshha GYaatisahasreNa sthapatiH parivaaritaH . \EN{207801134}kushalo daNDakaaraNye vR^iddho bhraatushcha te sakhaa .. \SC.. \EN{207801212}tasmaat.h pashyatu kaakutstha tvaaM nishhaadaadhipo guhaH . \EN{207801234}asa.nshayaM vijaaniite yatra tau raamalakshmaNau .. \SC.. \EN{207801312}etat.h tu vachanaM shrutvaa sumantraad.h bharataH shubham.h . \EN{207801334}uvaacha vachanaM shiighraM guhaH pashyatu maamiti .. \SC.. \EN{207801412}labdhvaa.abhyanuGYaaM sa.nhR^ishhTo GYaatibhiH parivaaritaH . \EN{207801434}aagamya bharataM prahvo guho vachanamabraviiit.h .. \SC.. \EN{207801512}nishhkuTashchaiva desho.ayaM vaJNchitaashchaapi te vayam.h . \EN{207801534}nivedayaamaste sarve svake daashakule vasa .. \SC.. \EN{207801612}asti muulaM phalaM chaiva nishhaadaiH samupaahR^itam.h . \EN{207801634}aardraM cha maa.nsaM shushhkaM cha vanyaM chochchaavachaM mahat.h .. \SC.. \EN{207801712}aasha.nse svaashitaa senaa vatsyati imaaM vibhaavariim.h . \EN{207801734}archito vividhaiH kaamaiH shvaH sasainyo gamishhyasi .. \SC.. (iti)\medskip\hrule\medskip % \EN{207900112}evaM uktastu bharato nishhaadaadhipatiM guham.h . \EN{207900134}pratyuvaacha mahaapraaGYo vaakyaM hetvarthasa.nhitam.h .. \SC.. \EN{207900212}uurjitaH khalu te kaamaH kR^ito mama guroH sakhe . \EN{207900234}yo me tvamiidR^ishiiM senaameko.abhyarchitumichchhasi .. \SC.. \EN{207900312}ityuktvaa tu mahaatejaa guhaM vachanaM uttamam.h . \EN{207900334}abraviid.h bharataH shriimaan.h nishhaadaadhipatiM punaH .. \SC.. \EN{207900412}katareNa gamishhyaami bharadvaajaashramaM guha . \EN{207900434}gahano.ayaM bhR^ishaM desho ga.ngaa.anuupo duratyayaH .. \SC.. \EN{207900512}tasya tadvachanaM shrutvaa raajaputrasya dhiimataH . \EN{207900534}abraviit.h praaJNjalirvaakyaM guho gahanagocharaH .. \SC.. \EN{207900612}daashaastvanugamishhyanti dhanvinaH susamaahitaaH . \EN{207900634}ahaM chaanugamishhyaami raajaputra mahaayashaH .. \SC.. \EN{207900712}kachchin.h na dushhTo vrajasi raamasyaaklishhTakarmaNaH . \EN{207900734}iyaM te mahatii senaa sha.nkaaM janayati iva me .. \SC.. \EN{207900812}tamevamabhibhaashhantamaakaashaiva nirmalaH . \EN{207900834}bharataH shlakshNayaa vaachaa guhaM vachanamabraviit.h .. \SC.. \EN{207900912}maa bhuut.h sa kaalo yat.h kashhTaM na maaM sha.nkitumarhasi . \EN{207900934}raaghavaH sa hi me bhraataa jyeshhThaH pitR^isamo mama .. \SC.. \EN{207901012}taM nivartayituM yaami kaakutsthaM vanavaasinam.h . \EN{207901034}buddhiranyaa na te kaaryaa guha satyaM braviimi te .. \SC.. \EN{207901112}sa tu sa.nhR^ishhTavadanaH shrutvaa bharatabhaashhitam.h . \EN{207901134}punarevaabraviid.h vaakyaM bharataM prati harshhitaH .. \SC.. \EN{207901212}dhanyastvaM na tvayaa tulyaM pashyaami jagatiitale . \EN{207901234}ayatnaad.h aagataM raajyaM yastvaM tyaktumihechchhasi .. \SC.. \EN{207901312}shaashvatii khalu te kiirtirlokaan.h anucharishhyati . \EN{207901334}yastvaM kR^ichchhragataM raamaM pratyaanayitumichchhasi .. \SC.. \EN{207901412}evaM saMbhaashhamaaNasya guhasya bharataM tadaa . \EN{207901434}babhau nashhTaprabhaH suuryo rajanii chaabhyavartata .. \SC.. \EN{207901512}sa.nniveshya sa taaM senaaM guhena paritoshhitaH . \EN{207901534}shatrughnena saha shriimaan.h shayanaM punaraagamat.h .. \SC.. \EN{207901612}raamachintaamayaH shoko bharatasya mahaatmanaH . \EN{207901634}upasthito hyanarhasya dharmaprekshasya taadR^ishaH .. \SC.. \EN{207901712}antardaahena dahanaH sa.ntaapayati raaghavam.h . \EN{207901734}vanadaahaabhisa.ntaptaM guuDho.agniriva paadapam.h .. \SC.. \EN{207901812}prasrutaH sarvagaatrebhyaH svedaH shokaagnisaMbhavaH . \EN{207901834}yathaa suuryaa.nshusa.ntapto himavaan.h prasruto himam.h .. \SC.. \EN{207901912}dhyaananirdarashailena viniHshvasitadhaatunaa . \EN{207901934}dainyapaadapasa.nghena shokaayaasaadhishR^i.ngiNaa .. \SC.. \EN{207902012}pramohaanantasattvena sa.ntaapaoshhadhiveNunaa . \EN{207902034}aakraanto duHkhashailena mahataa kaikayiisutaH .. \SC.. \EN{207902101}guhena saardhaM bharataH samaagato guhena saardhaM bharataH samaagato . \hash \EN{207902102}mahaa.anubhaavaH sajanaH samaahitaH mahaa.anubhaavaH sajanaH samaahitaH . \hash \EN{207902103}sudurmanaastaM bharataM tadaa punarsudurmanaastaM bharataM tadaa punar. \hash \EN{207902104}guhaH samaashvaasayad.h agrajaM prati guhaH samaashvaasayad.h agrajaM prati .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208000112}aachachakshe atha sadbhaavaM lakshmaNasya mahaatmanaH . \EN{208000134}bharataayaaprameyaaya guho gahanagocharaH .. \SC.. \EN{208000212}taM jaagrataM guNairyuktaM varachaapaishhudhaariNam.h . \EN{208000234}bhraatR^i guptyarthamatyantamahaM lakshmaNamabravam.h .. \SC.. \EN{208000312}iyaM taata sukhaa shayyaa tvadarthaM upakalpitaa . \EN{208000334}pratyaashvasihi sheshhvaasyaaM sukhaM raaghavanandana .. \SC.. \EN{208000412}uchito.ayaM janaH sarve duHkhaanaaM tvaM sukhochitaH . \EN{208000434}dharmaatma.nstasya guptyarthaM jaagarishhyaamahe vayam.h .. \SC.. \EN{208000512}na hi raamaat.h priyataro mamaasti bhuvi kashchana . \EN{208000534}motsuko bhuurbraviimyetad.h apyasatyaM tavaagrataH .. \SC.. \EN{208000612}asya prasaadaad.h aasha.nse loke asmin.h sumahad.h yashaH . \EN{208000634}dharmaavaaptiM cha vipulaamarthaavaaptiM cha kevalaam.h .. \SC.. \EN{208000712}so.ahaM priyasakhaM raamaM shayaanaM saha siitayaa . \EN{208000734}rakshishhyaami dhanushhpaaNiH sarvaiH svairGYaatibhiH saha .. \SC.. \EN{208000812}na hi me aviditaM ki.nchid.h vane asmi.nshcharataH sadaa . \EN{208000834}chatura.ngaM hyapi balaM prasahema vayaM yudhi .. \SC.. \EN{208000912}evamasmaabhiruktena lakshmaNena mahaatmanaa . \EN{208000934}anuniitaa vayaM sarve dharmamevaanupashyataa .. \SC.. \EN{208001012}kathaM daasharathau bhuumau shayaane saha siitayaa . \EN{208001034}shakyaa nidraamayaa labdhuM jiivitaM vaa sukhaani vaa .. \SC.. \EN{208001112}yo na devaasuraiH sarvaiH shakyaH prasahituM yudhi . \EN{208001134}taM pashya guha saMvishhTaM tR^iNeshhu saha siitayaa .. \SC.. \EN{208001212}mahataa tapasaa labdho vividhaishcha parishramaiH . \EN{208001234}eko dasharathasyaishha putraH sadR^ishalakshaNaH .. \SC.. \EN{208001312}asmin.h pravraajite raajaa na chiraM vartayishhyati . \EN{208001334}vidhavaa medinii nuunaM kshiprameva bhavishhyati .. \SC.. \EN{208001412}vinadya sumahaanaadaM shrameNoparataaH striyaH . \EN{208001434}nirghoshhoparataM nuunamadya raajaniveshanam.h .. \SC.. \EN{208001512}kausalyaa chaiva raajaa cha tathaiva jananii mama . \EN{208001534}naasha.nse yadi te sarve jiiveyuH sharvariimimaam.h .. \SC.. \EN{208001612}jiived.h api hi me maataa shatrughnasyaanvavekshayaa . \EN{208001634}duHkhitaa yaa tu kausalyaa viirasuurvinashishhyati .. \SC.. \EN{208001712}atikraantamatikraantamanavaapya manoratham.h . \EN{208001734}raajye raamamanikshipya pitaa me vinashishhyati .. \SC.. \EN{208001812}siddhaarthaaH pitaraM vR^ittaM tasmin.h kaale hyupasthite . \EN{208001834}pretakaaryeshhu sarveshhu sa.nskarishhyanti bhuumipam.h .. \SC.. \EN{208001912}ramyachatvarasa.nsthaanaaM suvibhaktamahaapathaam.h . \EN{208001934}harmyapraasaadasaMpannaaM sarvaratnavibhuushhitaam.h .. \SC.. \EN{208002012}gajaashvarathasaMbaadhaaM tuuryanaadavinaaditaam.h . \EN{208002034}sarvakalyaaNasaMpuurNaaM hR^ishhTapushhTajanaakulaam.h .. \SC.. \EN{208002112}aaraamodyaanasaMpuurNaaM samaajotsavashaaliniim.h . \EN{208002134}sukhitaa vicharishhyanti raajadhaaniiM piturmama .. \SC.. \EN{208002212}api satyapratiGYena saardhaM kushalinaa vayam.h . \EN{208002234}nivR^itte samaye hyasmin.h sukhitaaH pravishemahi .. \SC.. \EN{208002312}paridevayamaanasya tasyaivaM sumahaatmanaH . \EN{208002334}tishhThato raajaputrasya sharvarii saa.atyavartata .. \SC.. \EN{208002412}prabhaate vimale suurye kaarayitvaa jaTobhau . \EN{208002434}asmin.h bhaagiirathii tiire sukhaM sa.ntaaritau mayaa .. \SC.. \EN{208002501}jaTaadharau tau drumachiiravaasasau jaTaadharau tau drumachiiravaasasau . \hash \EN{208002502}mahaabalau kuJNjarayuuthapopamau mahaabalau kuJNjarayuuthapopamau . \hash \EN{208002503}varaishhuchaapaasidharau para.ntapau varaishhuchaapaasidharau para.ntapau . \hash \EN{208002504}vyavekshamaaNau saha siitayaa gatau vyavekshamaaNau saha siitayaa gatau .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208100112}guhasya vachanaM shrutvaa bharato bhR^ishamapriyam.h . \EN{208100134}dhyaanaM jagaama tatraiva yatra tat.h shrutamapriyam.h .. \SC.. \EN{208100212}sukumaaro mahaasattvaH si.nhaskandho mahaabhujaH . \EN{208100234}puNDariika vishaalaakshastaruNaH priyadarshanaH .. \SC.. \EN{208100312}pratyaashvasya muhuurtaM tu kaalaM paramadurmanaaH . \EN{208100334}papaata sahasaa totrairhR^idi viddhaiva dvipaH .. \SC.. \EN{208100412}tadavasthaM tu bharataM shatrughno.anantara sthitaH . \EN{208100434}parishhvajya rurodochchairvisa.nGYaH shokakarshitaH .. \SC.. \EN{208100512}tataH sarvaaH samaapeturmaataro bharatasya taaH . \EN{208100534}upavaasa kR^ishaa diinaa bhartR^ivyasanakarshitaaH .. \SC.. \EN{208100612}taashcha taM patitaM bhuumau rudantyaH paryavaarayan.h . \EN{208100634}kausalyaa tvanusR^ityainaM durmanaaH parishhasvaje .. \SC.. \EN{208100712}vatsalaa svaM yathaa vatsaM upaguuhya tapasvinii . \EN{208100734}paripaprachchha bharataM rudantii shokalaalasaa .. \SC.. \EN{208100812}putravyaadhirna te kachchit.h shariiraM paribaadhate . \EN{208100834}adya raajakulasyaasya tvadadhiinaM hi jiivitam.h .. \SC.. \EN{208100912}tvaaM dR^ishhTvaa putra jiivaami raame sabhraatR^ike gate .. \SC.. \EN{208100934}vR^itte dasharathe raaGYi naathaikastvamadya naH .. \SC.. \EN{208101012}kachchin.h na lakshmaNe putra shrutaM te ki.nchid.h apriyam.h . \EN{208101034}putra vaa hyekaputraayaaH sahabhaarye vanaM gate .. \SC.. \EN{208101112}sa muhuurtaM samaashvasya rudann.h eva mahaayashaaH . \EN{208101134}kausalyaaM parisaantvyedaM guhaM vachanamabraviit.h .. \SC.. \EN{208101212}bhraataa me kvaavasad.h raatriM kva siitaa kva cha lakshmaNaH . \EN{208101234}asvapat.h shayane kasmin.h kiM bhuktvaa guha sha.nsa me .. \SC.. \EN{208101312}so.abraviid.h bharataM pR^ishhTo nishhaadaadhipatirguhaH . \EN{208101334}yad.h vidhaM pratipede cha raame priyahite atithau .. \SC.. \EN{208101412}annaM uchchaavachaM bhakshyaaH phalaani vividhaani cha . \EN{208101434}raamaayaabhyavahaaraarthaM bahuchopahR^itaM mayaa .. \SC.. \EN{208101512}tat.h sarvaM pratyanuGYaasiid.h raamaH satyaparaakramaH . \EN{208101534}na hi tat.h pratyagR^ihNaat.h sa kshatradharmamanusmaran.h .. \SC.. \EN{208101612}na hyasmaabhiH pratigraahyaM sakhe deyaM tu sarvadaa . \EN{208101634}iti tena vayaM raajann.h anuniitaa mahaatmanaa .. \SC.. \EN{208101712}lakshmaNena samaaniitaM piitvaa vaari mahaayashaaH . \EN{208101734}aupavaasyaM tadaa.akaarshhiid.h raaghavaH saha siitayaa .. \SC.. \EN{208101812}tatastu jalasheshheNa lakshmaNo.apyakarot.h tadaa . \EN{208101834}vaag.h yataaste trayaH sa.ndhyaaM upaasata samaahitaaH .. \SC.. \EN{208101912}saumitristu tataH pashchaad.h akarot.h svaastaraM shubham.h . \EN{208101934}svayamaaniiya barhii.nshhi kshipraM raaghava kaaraNaat.h .. \SC.. \EN{208102012}tasmin.h samaavishad.h raamaH svaastare saha siitayaa . \EN{208102034}prakshaalya cha tayoH paadaavapachakraama lakshmaNaH .. \SC.. \EN{208102112}etat.h tad.h i.ngudiimuulamidameva cha tat.h tR^iNam.h . \EN{208102134}yasmin.h raamashcha siitaa cha raatriM taaM shayitaavubhau .. \SC.. \EN{208102201}niyamya pR^ishhThe tu talaa.ngulitravaan.h niyamya pR^ishhThe tu talaa.ngulitravaan.h . \hash \EN{208102202}sharaiH supuurNaavishhudhii para.ntapaH sharaiH supuurNaavishhudhii para.ntapaH . \hash \EN{208102203}mahad.h dhanuH sajyaM upohya lakshmaNo mahad.h dhanuH sajyaM upohya lakshmaNo . \hash \EN{208102204}nishaamatishhThat.h parito.asya kevalaM nishaamatishhThat.h parito.asya kevalam.h .. \SC.. \hash \EN{208102301}tatastvahaM chottamabaaNachaapadhR^ik.h tatastvahaM chottama baaNa chaapadhR^ik.h . \hash \EN{208102302}sthito.abhavaM tatra sa yatra lakshmaNaH sthito.abhavaM tatra sa yatra lakshmaNaH . \hash \EN{208102303}atandribhirGYaatibhiraattakaarmukairatandribhirGYaatibhiraattakaarmukair. \hash \EN{208102304}mahendrakalpaM paripaalaya.nstadaa mahendrakalpaM paripaalaya.nstadaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208200112}tat.h shrutvaa nipuNaM sarvaM bharataH saha mantribhiH . \EN{208200134}i.ngudiimuulamaagamya raamashayyaamavekshya taam.h .. \SC.. \EN{208200212}abraviid.h jananiiH sarveha tena mahaatmanaa . \EN{208200234}sharvarii shayitaa bhuumaavidamasya vimarditam.h .. \SC.. \EN{208200312}mahaabhaagakuliinena mahaabhaagena dhiimataa . \EN{208200334}jaato dasharathenorvyaaM na raamaH svaptumarhati .. \SC.. \EN{208200412}ajinottarasa.nstiirNe varaastaraNasa.nchaye . \EN{208200434}shayitvaa purushhavyaaghraH kathaM shete mahiitale .. \SC.. \EN{208200512}praasaadaagra vimaaneshhu valabhiishhu cha sarvadaa . \EN{208200534}haimaraajatabhaumeshhu varaastraraNashaalishhu .. \SC.. \EN{208200612}pushhpasa.nchayachitreshhu chandanaagarugandhishhu . \EN{208200634}paaNDuraabhraprakaasheshhu shukasa.ngharuteshhu cha .. \SC.. \EN{208200712}giitavaaditranirghoshhairvaraabharaNaniHsvanaiH . \EN{208200734}mR^ida.ngavarashabdaishcha satataM pratibodhitaH .. \SC.. \EN{208200812}bandibhirvanditaH kaale bahubhiH suutamaagadhaiH . \EN{208200834}gaathaabhiranuruupaabhiH stutibhishcha para.ntapaH .. \SC.. \EN{208200912}ashraddheyamidaM loke na satyaM pratibhaati maa . \EN{208200934}muhyate khalu me bhaavaH svapno.ayamiti me matiH .. \SC.. \EN{208201012}na nuunaM daivataM ki.nchit.h kaalena balavattaram.h . \EN{208201034}yatra daasharathii raamo bhuumaavevaM shayiita saH .. \SC.. \EN{208201112}videharaajasya sutaa siitaa cha priyadarshanaa . \EN{208201134}dayitaa shayitaa bhuumau snushhaa dasharathasya cha .. \SC.. \EN{208201212}iyaM shayyaa mama bhraaturidaM hi parivartitam.h . \EN{208201234}sthaNDile kaThine sarvaM gaatrairvimR^iditaM tR^iNam.h .. \SC.. \EN{208201312}manye saabharaNaa suptaa siitaa.asmin.h shayane tadaa . \EN{208201334}tatratatra hi dR^ishyante saktaaH kanakabindavaH .. \SC.. \EN{208201412}uttariiyamihaasaktaM suvyaktaM siitayaa tadaa . \EN{208201434}tathaa hyete prakaashante saktaaH kausheyatantavaH .. \SC.. \EN{208201512}manye bhartuH sukhaa shayyaa yena baalaa tapasvinii . \EN{208201534}sukumaarii satii duHkhaM na vijaanaati maithilii .. \SC.. \EN{208201612}saarvabhauma kule jaataH sarvalokasukhaavahaH . \EN{208201634}sarvalokapriyastyaktvaa raajyaM priyamanuttamam.h .. \SC.. \EN{208201712}kathamindiivarashyaamo raktaakshaH priyadarshanaH . \EN{208201734}sukhabhaagii cha duHkhaarhaH shayito bhuvi raaghavaH .. \SC.. \EN{208201812}siddhaarthaa khalu vaidehii patiM yaa.anugataa vanam.h . \EN{208201834}vayaM sa.nshayitaaH sarve hiinaastena mahaatmanaa .. \SC.. \EN{208201912}akarNadhaaraa pR^ithivii shuunyeva pratibhaati maa . \EN{208201934}gate dasharathe svarge raame chaaraNyamaashrite .. \SC.. \EN{208202012}na cha praarthayate kashchin.h manasaa.api vasu.ndharaam.h . \EN{208202034}vane api vasatastasya baahuviiryaabhirakshitaam.h .. \SC.. \EN{208202112}shuunyasaMvaraNaarakshaamayantritahayadvipaam.h .. \SC..(rakshaam?) \EN{208202134}apaavR^itapuradvaaraaM raajadhaaniimarakshitaam.h .. \SC.. \EN{208202212}aprahR^ishhTabalaaM nyuunaaM vishhamasthaamanaavR^itaam.h . \EN{208202234}shatravo naabhimanyante bhakshyaan.h vishhakR^itaan.h iva .. \SC.. \EN{208202312}adyaprabhR^iti bhuumau tu shayishhye ahaM tR^iNeshhu vaa . \EN{208202334}phalamuulaashano nityaM jaTaachiiraaNi dhaarayan.h .. \SC.. \EN{208202412}tasyaarthaM uttaraM kaalaM nivatsyaami sukhaM vane . \EN{208202434}taM pratishravamaamuchya naasya mithyaa bhavishhyati .. \SC.. \EN{208202512}vasantaM bhraaturarthaaya shatrughno maa.anuvatsyati . \EN{208202534}lakshmaNena saha tvaaryo.aayodhyaaM paalayishhyati .. \SC..(pd) \EN{208202612}abhishhekshyanti kaakutsthamayodhyaayaaM dvijaatayaH . \EN{208202634}api me devataaH kuryurimaM satyaM manoratham.h .. \SC.. \EN{208202701}prasaadyamaanaH shirasaa mayaa svayaM prasaadyamaanaH shirasaa mayaa svayam.h . \hash \EN{208202702}bahuprakaaraM yadi na prapatsyate bahuprakaaraM yadi na prapatsyate . \hash \EN{208202703}tato.anuvatsyaami chiraaya raaghavaM tato.anuvatsyaami chiraaya raaghavam.h . \hash \EN{208202704}vane vasan.h naarhati maaM upekshituM vane vasan.h naarhati maaM upekshitum.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208300112}vyushhya raatriM tu tatraiva ga.ngaakuule sa raaghavaH . \EN{208300134}bharataH kaalyaM utthaaya shatrughnamidamabraviit.h .. \SC.. \EN{208300212}shatrughottishhTha kiM sheshhe nishhaadaadhipatiM guham.h . \EN{208300234}shiighramaanaya bhadraM te taarayishhyati vaahiniim.h .. \SC.. \EN{208300312}jaagarmi naahaM svapimi tathaivaaryaM vichintayan.h . \EN{208300334}ityevamabraviid.h bhraatraa shatrughno.api prachoditaH .. \SC.. \EN{208300412}iti saMvadatorevamanyonyaM narasi.nhayoH . \EN{208300434}aagamya praaJNjaliH kaale guho bharatamabraviit.h .. \SC.. \EN{208300512}kachchit.h sukhaM nadiitiire avaatsiiH kaakutstha sharvariim.h .(pd) \EN{208300534}kachchichcha saha sainyasya tava sarvamanaamayam.h .. \SC.. \EN{208300612}guhasya tat.h tu vachanaM shrutvaa snehaad.h udiiritam.h . \EN{208300634}raamasyaanuvasho vaakyaM bharato.api idamabraviit.h .. \SC.. \EN{208300712}sukhaa naH sharvarii raajan.h puujitaashchaapi te vayam.h . \EN{208300734}ga.ngaaM tu naubhirbahviibhirdaashaaH sa.ntaarayantu naH .. \SC.. \EN{208300812}tato guhaH sa.ntvaritaH shrutvaa bharatashaasanam.h . \EN{208300834}pratipravishya nagaraM taM GYaatijanamabraviit.h .. \SC.. \EN{208300912}uttishhThataprabudhyadhvaM bhadramastu hi vaH sadaa . \EN{208300934}naavaH samanukarshhadhvaM taarayishhyaama vaahiniim.h .. \SC.. \EN{208301012}te tathoktaaH samutthaaya tvaritaaH raajashaasanaat.h . \EN{208301034}paJNcha naavaaM shataanyeva samaaninyuH samantataH .. \SC.. \EN{208301112}anyaaH svastikaviGYeyaa mahaaghaNDaa dharaa varaaH . \EN{208301134}shobhamaanaaH pataakinyo yuktavaataaH susa.nhataaH .. \SC.. \EN{208301212}tataH svastikaviGYeyaaM paaNDukaMbalasaMvR^itaam.h . \EN{208301234}sanandighoshhaaM kalyaaNiiM guho naavaM upaaharat.h .. \SC.. \EN{208301312}taamaaruroha bharataH shatrughnashcha mahaabalaH . \EN{208301334}kausalyaa cha sumitraa cha yaashchaanyaa raajayoshhitaH .. \SC.. \EN{208301412}purohitashcha tat.h puurvaM gurave braahmaNaashcha ye . \EN{208301434}anantaraM raajadaaraastathaiva shakaTaapaNaaH .. \SC.. \EN{208301512}aavaasamaadiipayataaM tiirthaM chaapyavagaahataam.h . \EN{208301534}bhaaNDaani chaadadaanaanaaM ghoshhastridivamaspR^ishat.h .. \SC.. \EN{208301612}pataakinyastu taa naavaH svayaM daashairadhishhThitaaH . \EN{208301634}vahantyo janamaaruuDhaM tadaa saMpeturaashugaaH .. \SC.. \EN{208301712}naariiNaamabhipuurNaastu kaashchit.h kaashchit.h tu vaajinaam.h . \EN{208301734}kashchit.h tatra vahanti sma yaanayugyaM mahaadhanam.h .. \SC.. \EN{208301812}taaH sma gatvaa paraM tiiramavaropya cha taM janam.h . \EN{208301834}nivR^ittaaH kaaNDachitraaNi kriyante daashabandhubhiH .. \SC.. \EN{208301912}savaijayantaastu gajaa gajaarohaiH prachoditaaH . \EN{208301934}tarantaH sma prakaashante sadhvajeva parvataaH .. \SC.. \EN{208302012}naavashchaaruruhustvanye plavaisterustathaa.apare . \EN{208302034}anye kuMbhaghaTaisteruranye terushcha baahubhiH .. \SC.. \EN{208302112}saa puNyaa dhvajinii ga.ngaaM daashaiH sa.ntaaritaa svayam.h . \EN{208302134}maitre muhuurte prayayau prayaagavanamuttamam.h .. \SC.. \EN{208302201}aashvaasayitvaa cha chamuuM mahaatmaa.a.ashvaasayitvaa cha chamuuM mahaatmaa . \hash \EN{208302202}niveshayitvaa cha yathopajoshhaM niveshayitvaa cha yathopajoshham.h . \hash \EN{208302203}drashhTuM bharadvaajaM R^ishhipravaryaM drashhTuM bharadvaajaM R^ishhipravaryam.h . \hash \EN{208302204}R^itvig.h vR^itaH san.h bharataH pratasthe R^itvig.h vR^itaH san.h bharataH pratasthe .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208400112}bharadvaajaashramaM dR^ishhTvaa kroshaad.h eva naraR^ishhabhaH . \EN{208400134}balaM sarvamavasthaapya jagaama saha mantribhiH .. \SC.. \EN{208400212}padbhyaameva hi dharmaGYo nyastashastraparichchhadaH . \EN{208400234}vasaano vaasasii kshaume purodhaaya purohitam.h .. \SC.. \EN{208400312}tataH sa.ndarshane tasya bharadvaajasya raaghavaH . \EN{208400334}mantriNastaan.h avasthaapya jagaamaanu purohitam.h .. \SC.. \EN{208400412}vasishhThamatha dR^ishhTvaiva bharadvaajo mahaatapaaH . \EN{208400434}sa.nchachaalaasanaat.h tuurNaM shishhyaan.h arghyamiti bruvan.h .. \SC.. \EN{208400512}samaagamya vasishhThena bharatenaabhivaaditaH . \EN{208400534}abudhyata mahaatejaaH sutaM dasharathasya tam.h .. \SC.. \EN{208400612}taabhyaamarghyaM cha paadyaM cha dattvaa pashchaat.h phalaani cha . \EN{208400634}aanupuurvyaachcha dharmaGYaH paprachchha kushalaM kule .. \SC.. \EN{208400712}ayodhyaayaaM bale koshe mitreshhvapi cha mantrishhu . \EN{208400734}jaanan.h dasharathaM vR^ittaM na raajaanaM udaaharat.h .. \SC.. \EN{208400812}vasishhTho bharatashchainaM paprachchhaturanaamayam.h . \EN{208400834}shariire agnishhu vR^iksheshhu shishhyeshhu mR^igapakshishhu .. \SC.. \EN{208400912}tatheti cha pratiGYaaya bharadvaajo mahaatapaaH . \EN{208400934}bharataM pratyuvaachedaM raaghavasnehabandhanaat.h .. \SC.. \EN{208401012}kimihaagamane kaaryaM tava raajyaM prashaasataH . \EN{208401034}etad.h aachakshva me sarvaM na hi me shudhyate manaH .. \SC.. \EN{208401112}sushhuve yama mitraghnaM kausalyaanandavardhanam.h . \EN{208401134}bhraatraa saha sabhaaryo yashchiraM pravraajito vanam.h .. \SC.. \EN{208401212}niyuktaH striiniyuktena pitraa yo.asau mahaayashaaH . \EN{208401234}vanavaasii bhaveti iha samaaH kila chaturdasha .. \SC.. \EN{208401312}kachchin.h na tasyaapaapasya paapaM kartumihechchhasi .. \SC.. \EN{208401334}akaNTakaM bhoktumanaa raajyaM tasyaanujasya cha .. \SC.. \EN{208401412}evaM ukto bharadvaajaM bharataH pratyuvaacha ha . \EN{208401434}paryashru nayano duHkhaad.h vaachaa sa.nsajjamaanayaa .. \SC.. \EN{208401512}hato.asmi yadi maamevaM bhagavaan.h api manyate . \EN{208401534}matto na doshhamaasha.nkernaivaM maamanushaadhi hi .. \SC.. \EN{208401612}an.h chaitad.h ishhTaM maataa me yad.h avochan.h madantare . \EN{208401634}naahametena tushhTashcha na tad.h vachanamaadade .. \SC.. \EN{208401712}ahaM tu taM naravyaaghraM upayaataH prasaadakaH . \EN{208401734}pratinetumayodhyaaM cha paadau tasyaabhivanditum.h .. \SC.. \EN{208401812}tvaM maamevaM gataM matvaa prasaadaM kartumarhasi . \EN{208401834}sha.nsa me bhagavan.h raamaH kva saMprati mahiipatiH .. \SC.. \EN{208401912}uvaacha taM bharadvaajaH prasaadaad.h bharataM vachaH . \EN{208401934}tvayyetat.h purushhavyaaghraM yuktaM raaghavava.nshaje . \EN{208401956}guruvR^ittirdamashchaiva saadhuunaaM chaanuyaayitaa .. \SC.. \EN{208402012}jaane chaitan.h manaHsthaM te dR^iDhiikaraNamastviti . \EN{028402034}apR^ichchhaM tvaaM tavaatyarthaM kiirtiM samabhivardhayan.h .. \SC.. \EN{208402112}asau vasati te bhraataa chitrakuuTe mahaagirau . \EN{208402134}shvastu gantaa.asi taM deshaM vasaadya saha mantribhiH . \EN{208402156}etaM me kuru supraaGYa kaamaM kaamaarthakovida .. \SC.. \EN{208402201}tatastathetyevaM udaaradarshanaH tatastathetyevaM udaaradarshanaH . \hash \EN{208402202}pratiitaruupo bharato.abraviid.h vachaH pratiitaruupo bharato.abraviid.h vachaH . \hash \EN{208402203}chakaara buddhiM cha tadaa mahaa.a.ashrame chakaara buddhiM cha tadaa mahaa.a.ashrame . \hash \EN{208402204}nishaanivaasaaya naraadhipaatmajaH nishaanivaasaaya naraadhipaatmajaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208500112}kR^itabuddhiM nivaasaaya tathaiva sa munistadaa . \EN{208500134}bharataM kaikayii putramaatithyena nyamantrayat.h .. \SC.. \EN{208500212}abraviid.h bharatastvenaM nanvidaM bhavataa kR^itam.h . \EN{208500234}paadyamarghyaM tathaa.a.atithyaM vane yad.h uupapadyate .. \SC.. \EN{208500312}athovaacha bharadvaajo bharataM prahasann.h iva . \EN{208500334}jaane tvaaM priiti samyuktaM tushhyestvaM yena kenachit.h .. \SC.. \EN{208500412}senaayaastu tavaitasyaaH kartumichchhaami bhojanam.h . \EN{208500434}mama pritiryathaa ruupaa tvamarho manujaR^ishhabha .. \SC.. \EN{208500512}kimarthaM chaapi nikshipya duure balamihaagataH . \EN{208500534}kasmaan.h nehopayaato.asi sabalaH purushharshhabha .. \SC.. \EN{208500612}bharataH pratyuvaachedaM praaJNjalistaM tapodhanam.h . \EN{208500634}sasainyo nopayaato.asmi bhagavan.h bhagavad.h bhayaat.h .. \SC.. \EN{208500712}vaaji mukhyaa manushhyaashcha mattaashcha vara vaaraNaaH . \EN{208500734}prachchhaadya mahatiiM bhuumiM bhagavann.h anuyaanti maam.h .. \SC.. \EN{208500812}te vR^ikshaan.h udakaM bhuumimaashrameshhu uTajaa.nstathaa . \EN{208500834}na hi.nsyuriti tenaahamekaivaagatastataH .. \SC.. \EN{208500912}aaniiyataamitaH senetyaaGYaptaH paramarshhiNaa . \EN{208500934}tathaa tu chakre bharataH senaayaaH samupaagamam.h .. \SC.. \EN{208501012}agnishaalaaM pravishyaatha piitvaa.apaH parimR^ijya cha . \EN{208501034}aatithyasya kriyaahetorvishvakarmaaNamaahvayat.h .. \SC.. \EN{208501112}aahvaye vishvakarmaaNamahaM tvashhTaarameva cha . \EN{208501134}aatithyaM kartumichchhaami tatra me saMvidhiiyataam.h .. \SC.. \EN{208501212}praak.h srotasashcha yaa nadyaH pratyak.h srotasaiva cha . \EN{208501234}pR^ithivyaamantarikshe cha samaayaantvadya sarvashaH .. \SC.. \EN{208501312}anyaaH sravantu maireyaM suraamanyaaH sunishhThitaam.h . \EN{208501334}aparaashchodakaM shiitamikshukaaNDarasopamam.h .. \SC.. \EN{208501412}aahvaye devagandharvaan.h vishvaavasuhahaahuhuun.h . \EN{208501434}tathaivaapsaraso deviirgandharviishchaapi sarvashaH .. \SC.. \EN{208501512}ghR^itaachiimatha vishvaachiiM mishrakeshiimalaMbusaam.h . \EN{208501534}shakraM yaashchopatishhThanti brahmaaNaM yaashcha bhaaminiiH . \EN{208501556}sarvaastuMburuNaa saardhamaahvaye saparichchhadaaH .. \SC.. \EN{208501612}vanaM kurushhu yad.h divyaM vaaso bhuushhaNapatravat.h . \EN{208501634}divyanaariiphalaM shashvat.h tat.h kauberamihaiva tu .. \SC.. \EN{208501712}iha me bhagavaan.h somo vidhattaamannamuttamam.h . \EN{208501734}bhakshyaM bhojyaM cha choshhyaM cha lehyaM cha vividhaM bahu .. \SC.. \EN{208501812}vichitraaNi cha maalyaani paadapaprachyutaani cha . \EN{208501834}suraa.a.adiini cha peyaani maa.nsaani vividhaani cha .. \SC.. \EN{208501912}evaM samaadhinaa yuktastejasaa.apratimena cha . \EN{208501934}shikshaasvarasamaayuktaM tapasaa chaabraviin.h muniH .. \SC.. \EN{208502012}manasaa dhyaayatastasya praanmukhasya kR^itaaJNjaleH . \EN{208502034}aajagmustaani sarvaaNi daivataani pR^ithakpR^ithak.h .. \SC.. \EN{208502112}malayaM durduraM chaiva tataH svedanudo.anilaH . \EN{208502134}upaspR^ishya vavau yuktyaa supriyaatmaa sukhaH shivaH .. \SC.. \EN{208502212}tato.abhyavartanta ghanaa divyaaH kusumavR^ishhTayaH . \EN{208502234}devadundubhighoshhashcha dikshu sarvaasu shushruve .. \SC.. \EN{208502312}pravavushchottamaa vaataa nanR^itushchaapsarogaNaaH . \EN{208502334}prajagurdevagandharvaa viiNaa pramumuchuH svaraan.h .. \SC.. \EN{208502412}sa shabdo dyaaM cha bhuumiM cha praaNinaaM shravaNaani cha . \EN{208502434}viveshochchaaritaH shlakshNaH samo layaguNaanvitaH .. \SC.. \EN{208502512}tasminn.h uparate shabde divye shrotrasukhe nR^iNaam.h . \EN{208502534}dadarsha bhaarataM sainyaM vidhaanaM vishvakarmaNaH .. \SC.. \EN{208502612}babhuuva hi samaa bhuumiH samantaat.h paJNchayojanam.h . \EN{208502634}shaadvalairbahubhishchhannaa niilavaiduuryasa.nnibhaiH .. \SC.. \EN{208502712}tasmin.h bilvaaH kapitthaashcha panasaa biijapuurakaaH . \EN{208502734}aamalakyo babhuuvushcha chuutaashcha phalabhuushhaNaaH .. \SC.. \EN{208502812}uttarebhyaH kurubhyashcha vanaM divyopabhogavat.h . \EN{208502834}aajagaama nadii divyaa tiirajairbahubhirvR^itaa .. \SC.. \EN{208502912}chatuHshaalaani shubhraaNi shaalaashcha gajavaajinaam.h . \EN{208502934}harmyapraasaadasa.nghaataastoraNaani shubhaani cha .. \SC.. \EN{208503012}sitameghanibhaM chaapi raajaveshma sutoraNam.h . \EN{208503034}shuklamaalyakR^itaakaaraM divyagandhasamukshitam.h .. \SC.. \EN{208503112}chaturasramasaMbaadhaM shayanaasanayaanavat.h . \EN{208503134}divyaiH sarvarasairyuktaM divyabhojanavastravat.h .. \SC.. \EN{208503212}upakalpita sarvaannaM dhautanirmalabhaajanam.h . \EN{208503234}klR^iptasarvaasanaM shriimat.h svaastiirNashayanottamam.h .. \SC.. \EN{208503312}pravivesha mahaabaahuranuGYaato maharshhiNaa . \EN{208503334}veshma tad.h ratnasaMpuurNaM bharataH kaikayiisutaH .. \SC.. \EN{208503412}anujagmushcha taM sarve mantriNaH sapurohitaaH . \EN{208503434}babhuuvushcha mudaa yuktaa taM dR^ishhTvaa veshma saMvidhim.h .. \SC.. \EN{208503512}tatra raajaasanaM divyaM vyajanaM chhatrameva cha . \EN{208503534}bharato mantribhiH saardhamabhyavartata raajavat.h .. \SC.. \EN{208503612}aasanaM puujayaamaasa raamaayaabhipraNamya cha . \EN{208503634}vaalavyajanamaadaaya nyashhiidat.h sachivaasane .. \SC.. \EN{208503712}aanupuurvyaan.h nishhedushcha sarve mantrapurohitaaH . \EN{208503734}tataH senaapatiH pashchaat.h prashaastaa cha nishhedatuH .. \SC.. \EN{208503812}tatastatra muhuurtena nadyaH paayasakardamaaH . \EN{208503834}upaatishhThanta bharataM bharadvaajasya shaasanat.h .. \SC.. \EN{208503912}taasaaM ubhayataH kuulaM paaNDumR^ittikalepanaaH . \EN{208503934}ramyaashchaavasathaa divyaa brahmaNastu prasaadajaaH .. \SC.. \EN{208504012}tenaiva cha muhuurtena divyaabharaNabhuushhitaaH . \EN{208504034}aagurvi.nshatisaahasraaH braahmaNaa prahitaaH striyaH .. \SC.. \EN{208504112}suvarNamaNimuktena pravaalena cha shobhitaaH . \EN{208504134}aagurvi.nshatisaahasraaH kuberaprahitaaH striyaH .. \SC.. \EN{208504212}yaabhirgR^ihiitaH purushhaH sonmaadaiva lakshyate . \EN{208504234}aagurvi.nshatisaahasraa nandanaad.h apsarogaNaaH .. \SC.. \EN{208504312}naaradastuMbururgopaH parvataH suuryavarchasaH . \EN{208504334}ete gandharvaraajaano bharatasyaagrato jaguH .. \SC.. \EN{208504412}alaMbusaa mishrakeshii puNDariikaa.atha vaamanaa . \EN{208504434}upaanR^itya.nstu bharataM bharadvaajasya shaasanaat.h .. \SC.. \EN{208504512}yaani maalyaani deveshhu yaani chaitrarathe vane . \EN{208504534}prayaage taanyadR^ishyanta bharadvaajasya shaasanaat.h .. \SC.. \EN{208504612}bilvaa maarda.ngikaa.a.asan.h shamyaa graahaa bibhiitakaaH . \EN{208504634}ashvatthaa nartakaashchaasan.h bharadvaajasya tejasaa .. \SC.. \EN{208504712}tataH saralataalaashcha tilakaa naktamaalakaaH . \EN{208504734}prahR^ishhTaastatra saMpetuH kubjaabhuutaa.atha vaamanaaH .. \SC.. \EN{208504812}shi.nshapaa.a.amalakii jaMbuuryaashchaanyaaH kaanane lataaH . \EN{208504834}pramadaa vigrahaM kR^itvaa bharadvaajaashrame avasan.h .. \SC.. \EN{208504912}suraaM suraapaaH pibata paayasaM cha bubhukshitaaH . \EN{208504934}maa.nsani cha sumedhyaani bhakshyantaaM yaavad.h ichchhatha .. \SC.. \EN{208505012}utsaadya snaapayanti sma nadiitiireshhu valgushhu . \EN{208505034}apyekamekaM purushhaM pramadaaH satpa chaashhTa cha .. \SC.. \EN{208505112}saMvahantyaH samaapeturnaaryo ruchiralochanaaH . \EN{208505134}parimR^ijya tathaa nyaayaM paayayanti varaa.nganaaH .. \SC.. \EN{208505212}hayaan.h gajaan.h kharaan.h ushhTraa.nstathaiva surabheH sutaan.h . \EN{208505234}ikshuu.nshcha madhujaalaa.nshcha bhojayanti sma vaahanaan.h .. \SC.. \EN{208505256}ikshvaakuvarayodhaanaaM chodayanto mahaabalaaH .. \SC.. \EN{208505312}naashvabandho.ashvamaajaanaan.h na gajaM kuJNjaragrahaH . \EN{208505334}mattapramattamuditaa chamuuH saa tatra saMbabhau .. \SC.. \EN{208505412}tarpitaa sarvakaamaiste raktachandanaruushhitaaH . \EN{208505434}apsarogaNasamyuktaaH sainyaa vaachaM udairayan.h .. \SC.. \EN{208505512}naivaayodhyaaM gamishhyaamo na gamishhyaama daNDakaan.h . \EN{208505534}kushalaM bharatasyaastu raamasyaastu tathaa sukham.h .. \SC.. \EN{208505612}iti paadaatayodhaashcha hastyashvaarohabandhakaaH . \EN{208505634}anaathaastaM vidhiM labdhvaa vaachametaaM udairayan.h .. \SC.. \EN{208505712}saMprahR^ishhTaa vineduste naraastatra sahasrashaH . \EN{208505734}bharatasyaanuyaataaraH svarge ayamiti chaabruvan.h .. \SC.. \EN{208505812}tato bhuktavataaM teshhaaM tad.h annamamR^itopamam.h . \EN{208505834}divyaan.h udviikshya bhakshyaa.nstaan.h abhavad.h bhakshaNe matiH .. \SC.. \EN{208505912}preshhyaashcheTyashcha vadhvashcha balasthaashchaapi sarvashaH . \EN{208505934}babhuuvuste bhR^ishaM tR^iptaaH sarve chaahatavaasasaH .. \SC.. \EN{208506012}kuJNjaraashcha kharoshhTrashcha go.ashvaashcha mR^igapakshiNaH . \EN{208506034}babhuuvuH subhR^itaastatra naanyo hyanyamakalpayat.h .. \SC.. \EN{208506112}naashuklavaasaastatraasiit.h kshudhito malino.api vaa . \EN{208506134}rajasaa dhvastakesho vaa naraH kashchid.h adR^ishyata .. \SC.. \EN{208506212}aajaishchaapi cha vaaraahairnishhTaanavarasa.nchayaiH . \EN{208506234}phalaniryuuhasa.nsiddhaiH suupairgandharasaanvitaiH .. \SC.. \EN{208506312}pushhpadhvajavatiiH puurNaaH shuklasyaannasya chaabhitaH . \EN{208506334}dadR^ishurvismitaastatra naraa lauhiiH sahasrashaH .. \SC.. \EN{208506412}babhuuvurvanapaarshveshhu kuupaaH paayasakardamaaH . \EN{208506434}taashcha kaamadughaa gaavo drumaashchaasan.h madhushchyutaH .. \SC..(?) \EN{208506512}vaapyo maireya puurNaashcha mR^ishhTamaa.nsachayairvR^itaaH . \EN{208506534}pratapta piTharaishchaapi maargamaayuurakaukkuTaiH .. \SC.. \EN{208506612}paatriiNaaM cha sahasraaNi shaatakuMbhamayaani cha . \EN{208506634}sthaalyaH kuMbhyaH karaMbhyashcha dadhipuurNaaH susa.nskR^itaaH . \EN{208506656}yauvanasthasya gaurasya kapitthasya sugandhinaH .. \SC.. \EN{208506712}hradaaH puurNaa rasaalasya dadhnaH shvetasya chaapare . \EN{208506734}babhuuvuH paayasasyaante sharkaraayaashcha sa.nchayaaH .. \SC.. \EN{208506812}kalkaa.nshchuurNakashhaayaa.nshcha snaanaani vividhaani cha . \EN{208506834}dadR^ishurbhaajanasthaani tiirtheshhu saritaaM naraaH .. \SC.. \EN{208506912}shuklaan.h a.nshumatashchaapi dantadhaavanasa.nchayaan.h . \EN{208506934}shuklaa.nshchandanakalkaa.nshcha samudgeshhvavatishhThataH .. \SC.. \EN{208507012}darpaNaan.h parimR^ishhTaa.nshcha vaasasaaM chaapi sa.nchayaan.h . \EN{208507034}paadukopaanahaaM chaiva yugmaan.h yatra sahasrashaH .. \SC.. \EN{208507112}aaJNjaniiH ka.nkataan.h kuurchaa.nshchhatraaNi cha dhanuu.nshhi cha . \EN{208507134}marmatraaNaani chitraaNi shayanaanyaasanaani cha .. \SC.. \EN{208507212}pratipaanahradaan.h puurNaan.h kharoshhTragajavaajinaam.h . \EN{208507234}avagaahya sutiirthaa.nshcha hradaan.h sotpala pushhkaraan.h .. \SC.. \EN{208507312}niilavaiduuryavarNaa.nshcha mR^iduun.h yavasasa.nchayaan.h . \EN{208507334}nirvaapaarthaM pashuunaaM te dadR^ishustatra sarvashaH .. \SC.. \EN{208507412}vyasmayanta manushhyaaste svapnakalpaM tad.h adbhutam.h . \EN{208507434}dR^ishhTvaa.a.atithyaM kR^itaM taadR^ig.h bharatasya maharshhiNaa .. \SC.. \EN{208507512}ityevaM ramamaaNaanaaM devaanaamivanandane . \EN{208507534}bharadvaajaashrame ramye saa raatrirvyatyavartata .. \SC.. \EN{208507612}pratijagmushcha taa nadyo gandharvaashcha yathaa.a.agatam.h . \EN{208507634}bharadvaajamanuGYaapya taashcha sarvaa varaa.nganaaH .. \SC.. \EN{208507701}tathaiva mattaa madirotkaTaa naraastathaiva mattaa madirotkaTaa naraas. \hash \EN{208507702}tathaiva divyaaguruchandanokshitaaH tathaiva divyaaguruchandanokshitaaH . \hash \EN{208507703}tathaiva divyaa vividhaaH sraguttamaaH tathaiva divyaa vividhaaH sraguttamaaH . \hash \EN{208507704}pR^ithakprakiirNaa manujaiH pramarditaaH pR^ithakprakiirNaa manujaiH pramarditaaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208600112}tatastaaM rajaniiM ushhya bharataH saparichchhadaH . \EN{208600134}kR^itaatithyo bharadvaajaM kaamaad.h abhijagaama ha .. \SC.. \EN{208600212}taM R^ishhiH purushhavyaaghraM prekshya praaJNjalimaagatam.h . \EN{208600234}hutaagnihotro bharataM bharadvaajo.abhyabhaashhata .. \SC.. \EN{208600312}kachchid.h atra sukhaa raatristavaasmadvishhaye gataa . \EN{208600334}samagraste janaH kachchid.h aatithye sha.nsa me anagha .. \SC.. \EN{208600412}taM uvaachaaJNjaliM kR^itvaa bharato.abhipraNamya cha . \EN{208600434}aashramaad.h abhinishhkrantaM R^ishhimuttama tejasam.h .. \SC.. \EN{208600512}sukhoshhito.asmi bhagavan.h samagrabalavaahanaH . \EN{208600534}tarpitaH sarvakaamaishcha saamaatyo balavat.h tvayaa .. \SC.. \EN{208600612}apetaklamasa.ntaapaaH subhakshyaaH supratishrayaaH . \EN{208600634}api preshhyaan.h upaadaaya sarve sma susukhoshhitaaH .. \SC.. \EN{208600712}aamantraye ahaM bhagavan.h kaamaM tvaaM R^ishhisattama . \EN{208600734}samiipaM prasthitaM bhraaturmaireNekshasva chakshushhaa .. \SC.. \EN{208600812}aashramaM tasya dharmaGYa dhaarmikasya mahaatmanaH . \EN{208600834}aachakshva katamo maargaH kiyaan.h iti cha sha.nsa me .. \SC.. \EN{208600912}iti pR^ishhTastu bharataM bhraatR^idarshanalaalasam.h . \EN{208600934}pratyuvaacha mahaatejaa bharadvaajo mahaatapaaH .. \SC.. \EN{208601012}bharataardhatR^itiiyeshhu yojaneshhvajane vane . \EN{208601034}chitrakuuTo giristatra ramyanirdarakaananaH .. \SC.. \EN{208601112}uttaraM paarshvamaasaadya tasya mandaakinii nadii . \EN{208601134}pushhpitadrumasa.nchhannaa ramyapushhpitakaananaa .. \SC.. \EN{208601212}anantaraM tat.h saritashchitrakuuTashcha parvataH . \EN{208601234}tato parNakuTii taata tatra tau vasato dhruvam.h .. \SC.. \EN{208601312}dakshiNenaiva maargeNa savyadakshiNameva cha. \EN{208601334}gajavaajirathaakiirNaaM vaahiniiM vaahiniipate . \EN{208601356}vaahayasva mahaabhaaga tato drakshyasi raaghavam.h .. \SC.. \EN{208601412}prayaaNamiti cha shrutvaa raajaraajasya yoshhitaH . \EN{208601434}hitvaa yaanaani yaanaarhaa braahmaNaM paryavaarayan.h .. \SC.. \EN{208601512}vepamaanaa kR^ishaa diinaa saha devyaa sumantriyaa . \EN{208601534}kausalyaa tatra jagraaha karaabhyaaM charaNau muneH .. \SC.. \EN{208601612}asamR^iddhena kaamena sarvalokasya garhitaa . \EN{208601634}kaikeyii tasya jagraaha charaNau savyapatrapaa .. \SC.. \EN{208601712}taM pradakshiNamaagamya bhagavantaM mahaamunim.h . \EN{208601734}aduuraad.h bharatasyaiva tasthau diinamanaastadaa .. \SC.. \EN{208601812}tataH paprachchha bharataM bharadvaajo dR^iDhavrataH . \EN{208601834}visheshhaM GYaatumichchhaami maatR^INaaM tava raaghava .. \SC.. \EN{208601912}evaM uktastu bharato bharadvaajena dhaarmikaH . \EN{208601934}uvaacha praaJNjalirbhuutvaa vaakyaM vachanakovidaH .. \SC.. \EN{208602012}yaamimaaM bhagavan.h diinaaM shokaan.h ashanakarshitaam.h . \EN{208602034}piturhi mahishhiiM deviiM devataamiva pashyasi .. \SC.. \EN{208602112}eshhaa taM purushhavyaaghraM si.nhavikraantagaaminam.h . \EN{208602134}kausalyaa sushhuve raamaM dhaataaramaditiryathaa .. \SC.. \EN{208602212}asyaa vaamabhujaM shlishhTaa yaishhaa tishhThati durmanaaH . \EN{208602234}karNikaarasya shaakheva shiirNapushhpaa vanaantare .. \SC.. \EN{208602312}etasyaastau sutau devyaaH kumaarau devavarNinau . \EN{208602334}ubhau lakshmaNashatrughnau viirau satyaparaakramau .. \SC.. \EN{208602412}yasyaaH kR^ite narayaaghrau jiivanaashamito gatau . \EN{208602434}raajaa putravihiinashcha svargaM dasharatho gataH .. \SC.. \EN{208602512}aishvaryakaamaaM kaikeyiimanaaryaamaaryaruupiNiim.h . \EN{208602534}mamaitaaM maataraM viddhi nR^isha.nsaaM paapanishchayaam.h . \EN{208602556}yatomuulaM hi pashyaami vyasanaM mahad.h aatmanaH .. \SC.. \EN{208602612}ityuktvaa narashaarduulo baashhpagadgadayaa giraa . \EN{208602634}sa nishashvaasa taamraaksho kruddho naagaivaasakR^it.h .. \SC.. \EN{208602712}bharadvaajo maharshhistaM bruvantaM bharataM tadaa . \EN{208602734}pratyuvaacha mahaabuddhiridaM vachanamarthavat.h .. \SC.. \EN{208602812}na doshheNaavagantavyaa kaikeyii bharata tvayaa . \EN{208602834}raamapravraajanaM hyetat.h sukhodarkaM bhavishhyati . \EN{208602912}abhivaadya tu sa.nsiddhaH kR^itvaa chainaM pradakshiNam.h . \EN{208602934}aamantrya bharataH sainyaM yujyataamityachodayat.h .. \SC.. \EN{208603012}tato vaajirathaan.h yuktvaa divyaan.h hemaparishhkritaan.h . \EN{208603034}adhyaarohat.h prayaaNaarthii bahuun.h bahuvidho janaH .. \SC.. \EN{208603112}gajakanyaagajaashchaiva hemakakshyaaH pataakinaH . \EN{208603134}jiimuuteva gharmaante saghoshhaaH saMpratasthire .. \SC.. \EN{208603212}vividhaanyapi yaanaani mahaani cha laghuuni cha . \EN{208603234}prayayuH sumahaa.arhaaNi paadaireva padaatayaH .. \SC.. \EN{208603312}atha yaanapravekaistu kausalyaapramukhaaH striyaH . \EN{208603334}raamadarshanakaa.nkshiNyaH prayayurmuditaastadaa .. \SC.. \EN{208603412}sa chaarkataruNaabhaasaaM niyuktaaM shibikaaM shubhaam.h . \EN{208603434}aasthaaya prayayau shriimaan.h bharataH saparichchhadaH .. \SC.. \EN{208603512}saa prayaataa mahaasenaa gajavaajirathaakulaa . \EN{208603534}dakshiNaaM dishamaavR^itya mahaameghaivotthitaH . \EN{208603556}vanaani tu vyatikramya jushhTaani mR^igapakshibhiH . \EN{208603601}saa saMprahR^ishhTadvipavaajiyodhaa saa saMprahR^ishhTadvipavaajiyodhaa . \hash \EN{208603602}vitraasayantii mR^igapakshisa.nghaan.h vitraasayantii mR^igapakshisa.nghaan.h . \hash \EN{208603603}mahad.h vanaM tat.h pravigaahamaanaa mahad.h vanaM tat.h pravigaahamaanaa . \hash \EN{208603604}raraaja senaa bharatasya tatra raraaja senaa bharatasya tatra .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208700112}tayaa mahatyaa yaayinyaa dhvajinyaa vanavaasinaH . \EN{208700134}arditaa yuuthapaa mattaaH sayuuthaaH saMpradudruvuH .. \SC.. \EN{208700212}R^ikshaaH pR^ishhatasa.nghaashcha ruravashcha samantataH . \EN{208700234}dR^ishyante vanaraajiishhu girishhvapi nadiishhu cha .. \SC.. \EN{208700312}sa saMpratasthe dharmaatmaa priito dasharathaatmajaH . \EN{208700334}vR^ito mahatyaa naadinyaa senayaa chatura.ngayaa .. \SC.. \EN{208700412}saagaraoghanibhaa senaa bharatasya mahaatmanaH . \EN{208700434}mahiiM sa.nchhaadayaamaasa praavR^ishhi dyaamivaaMbudaH .. \SC.. \EN{208700512}tura.ngaoghairavatataa vaaraNaishcha mahaajavaiH . \EN{208700534}anaalakshyaa chiraM kaalaM tasmin.h kaale babhuuva bhuuH .. \SC.. \EN{208700612}sa yaatvaa duuramadhvaanaM suparishraanta vaahanaH . \EN{208700634}uvaacha bharataH shriimaan.h vasishhThaM mantriNaaM varam.h .. \SC.. \EN{208700712}yaadR^ishaM lakshyate ruupaM yathaa chaiva shrutaM mayaa . \EN{208700734}vyaktaM praaptaaH sma taM deshaM bharadvaajo yamabraviit.h .. \SC.. \EN{208700812}ayaM girishchitrakuuTastathaa mandaakinii nadii . \EN{208700834}etat.h prakaashate duuraan.h niilameghanibhaM vanam.h .. \SC.. \EN{208700912}gireH saanuuni ramyaaNi chitrakuuTasya saMprati . \EN{208700934}vaaraNairavamR^idyante maamakaiH parvatopamaiH .. \SC.. \EN{208701012}muJNchanti kusumaanyete nagaaH parvatasaanushhu . \EN{208701034}niilevaatapaapaaye toyaM toyadharaa ghanaaH .. \SC.. \EN{208701112}kinnaraacharitoddeshaM pashya shatrughna parvatam.h . \EN{208701134}hayaiH samantaad.h aakiirNaM makarairiva saagaram.h .. \SC.. \EN{208701212}ete mR^igagaNaa bhaanti shiighravegaaH prachoditaaH . \EN{208701234}vaayupraviddhaaH sharadi megharaajyaivaaMbare .. \SC.. \EN{208701312}kurvanti kusumaapiiDaan.h shiraHsu surabhiin.h amii . \EN{208701334}meghaprakaashaiH phalakairdaakshiNaatyaa yathaa naraaH .. \SC.. \EN{208701412}nishhkuujamiva bhuutvedaM vanaM ghorapradarshanam.h . \EN{208701434}ayodhyeva janaakiirNaa saMprati pratibhaati maa .. \SC.. \EN{208701512}khurairudiirito reNurdivaM prachchhaadya tishhThati . \EN{208701534}taM vahatyanilaH shiighraM kurvann.h iva mama priyam.h .. \SC.. \EN{208701612}syandanaa.nsturagopetaan.h suutamukhyairadhishhThitaan.h . \EN{208701634}etaan.h saMpatataH shiighraM pashya shatrughna kaanane .. \SC.. \EN{208701712}etaan.h vitraasitaan.h pashya barhiNaH priyadarshanaan.h . \EN{208701734}etamaavishataH shailamadhivaasaM patatriNaam.h .. \SC.. \EN{208701812}atimaatramayaM desho manoGYaH pratibhaati maa . \EN{208701834}taapasaanaaM nivaaso.ayaM vyaktaM svargapatho yathaa .. \SC.. \EN{208701912}mR^igaa mR^igiibhiH sahitaa bahavaH pR^ishhataa vane . \EN{208701934}manoGYa ruupaa lakshyante kusumairiva chitritaH .. \SC.. \EN{208702012}saadhu sainyaaH pratishhThantaaM vichinvantu cha kaananam.h . \EN{208702034}yathaa tau purushhavyaaghrau dR^ishyete raamalakshmaNau .. \SC.. \EN{208702112}bharatasya vachaH shrutvaa purushhaaH shastrapaaNayaH . \EN{208702134}vivishustad.h vanaM shuuraa dhuumaM cha dadR^ishustataH .. \SC.. \EN{208702212}te samaalokya dhuumaagraM uuchurbharatamaagataaH . \EN{208702234}naamanushhye bhavatyagnirvyaktamatraiva raaghavau .. \SC.. \EN{208702312}atha naatra naravyaaghrau raajaputrau para.ntapau . \EN{208702334}anye raamopamaaH santi vyaktamatra tapasvinaH .. \SC.. \EN{208702412}tat.h shrutvaa bharatasteshhaaM vachanaM saadhu sammatam.h . \EN{208702434}sainyaan.h uvaacha sarvaa.nstaan.h amitrabalamardanaH .. \SC.. \EN{208702512}yat.h taa bhavantastishhThantu neto gantavyamagrataH . \EN{208702534}ahameva gamishhyaami sumantro gurureva cha .. \SC.. \EN{208702612}evaM uktaastataH sarve tatra tasthuH samantataH . \EN{208702634}bharato yatra dhuumaagraM tatra dR^ishhTiM samaadadhat.h .. \SC.. \EN{208702701}vyavasthitaa yaa bharatena saa chamuurvyavasthitaa yaa bharatena saa chamuur. \hash \EN{208702702}niriikshamaaNaa.api cha dhuumamagrataH niriikshamaaNaa.api cha dhuumamagrataH . \hash \EN{208702703}babhuuva hR^ishhTaa nachireNa jaanatii babhuuva hR^ishhTaa nachireNa jaanatii . \hash \EN{208702704}priyasya raamasya samaagamaM tadaa priyasya raamasya samaagamaM tadaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208800112}diirghakaaloshhitastasmin.h girau girivanapriyaH . \EN{208800134}videhyaaH priyamaakaa.nkshan.h svaM cha chittaM vilobhayan.h .. \SC.. \EN{208800212}atha daasharathishchitraM chitrakuuTamadarshayat.h . \EN{208800234}bhaaryaamamarasa.nkaashaH shachiimiva pura.ndaraH .. \SC.. \EN{208800312}na raajyaad.h bhra.nshanaM bhadre na suhR^idbhirvinaabhavaH . \EN{208800334}mano me baadhate dR^ishhTvaa ramaNiiyamimaM girim.h .. \SC.. \EN{208800412}pashyemamachalaM bhadre naanaadvijagaNaayutam.h . \EN{208800434}shikharaiH khamivodviddhairdhaatumadbhirvibhuushhitam.h .. \SC.. \EN{208800512}kechid.h rajatasa.nkaashaaH kechit.h kshatajasa.nnibhaaH . \EN{288000512}piitamaajjisthavarnaashcha kechin.h manivaraprabhaaH .. \SC.. \EN{208800612}pushhyaarkaketukaabhaashcha kechijjyotii rasaprabhaaH . \EN{208800634}viraajante achalendrasya deshaa dhaatuvibhuushhitaaH .. \SC.. \EN{208800712}nanaamR^igagaNadviipitarakshvR^ikshagaNairvR^itaH . \EN{208800734}adushhTairbhaatyayaM shailo bahupakshisamaakulaH .. \SC.. \EN{208800812}aamrajaMbvasanairlodhraiH priyaalaiH panasairdhavaiH . \EN{208800834}a.nkolairbhavyatinishairblivatindukaveNubhiH .. \SC.. \EN{208800912}kaashmaryarishhTavaraNairmadhuukaistilakaistathaa . \EN{208800934}badaryaamalakairniipairvetradhanvanabiijakaiH .. \SC.. \EN{208801012}pushhpavadbhiH phalopetaishchhaayaavadbhirmanoramaiH . \EN{208801034}evamaadibhiraakiirNaH shriyaM pushhyatyayaM giriH .. \SC.. \EN{208801112}shailaprastheshhu ramyeshhu pashyemaan.h kaamaharshhaNaan.h . \EN{208801134}kinnaraan.h dva.ndvasho bhadre ramamaaNaan.h manasvinaH .. \SC.. \EN{208801212}shaakhaa.avasaktaan.h khaDgaa.nshcha pravaraaNyaMbaraaNi cha . \EN{208801234}pashya vidyaadharastriiNaaM kriiDed.h deshaan.h manoramaan.h .. \SC.. \EN{208801312}jalaprapaatairudbhedairnishhyandaishcha kvachit.h kvachit.h . \EN{208801334}sravadbhirbhaatyayaM shailaH sravan.h madaiva dvipaH .. \SC.. \EN{208801412}guhaasamiiraNo gandhaan.h naanaapushhpabhavaan.h vahan.h . \EN{208801434}ghraaNatarpaNamabhyetya kaM naraM na praharshhayet.h .. \SC.. \EN{208801512}yadi iha sharado.anekaastvayaa saardhamanindite . \EN{208801534}lakshmaNena cha vatsyaami na maaM shokaH pradhakshyati .. \SC.. \EN{208801612}bahupushhpaphale ramye naanaadvijagaNaayute . \EN{208801634}vichitrashikhare hyasmin.h ratavaan.h asmi bhaamini .. \SC.. \EN{208801712}anena vanavaasena mayaa praaptaM phaladvayam.h . \EN{208801734}pitushchaanR^iNataa dharme bharatasya priyaM tathaa .. \SC.. \EN{208801812}vaidehi ramase kachchichchitrakuuTe mayaa saha . \EN{208801834}pashyantii vividhaan.h bhaavaan.h manovaakkaayasa.nyataan.h .. \SC.. \EN{208801912}idamevaamR^itaM praahuu raaGYaaM raajarshhayaH pare . \EN{208801934}vanavaasaM bhavaarthaaya pretya me prapitaamahaaH .. \SC.. \EN{208802012}shilaaH shailasya shobhante vishaalaaH shatasho.abhitaH . \EN{208802034}bahulaa bahulairvarNairniilapiitasitaaruNaiH .. \SC.. \EN{208802112}nishi bhaantyachalendrasya hutaashanashikheva . \EN{208802134}oshhadhyaH svaprabhaa lakshmyaa bhraajamaanaaH sahasrashaH .. \SC.. \EN{208802212}kechit.h kshayanibhaa deshaaH kechid.h udyaanasa.nnibhaaH . \EN{208802234}kechid.h ekashilaa bhaanti parvatasyaasya bhaamini .. \SC.. \EN{208802312}bhittveva vasudhaaM bhaati chitrakuuTaH samutthitaH . \EN{208802334}chitrakuuTasya kuuTo.asau dR^ishyate sarvataH shivaH .. \SC.. \EN{208802412}kushhThapumnaagatagarabhuurjapatrottarachchhadaan.h .(pd) \EN{208802434}kaaminaaM svaastaraan.h pashya kusheshayadalaayutaan.h .. \SC.. \EN{208802512}mR^iditaashchaapaviddhaashcha dR^ishyante kamalasrajaH . \EN{208802534}kaamibhirvanite pashya phalaani vividhaani cha .. \SC.. \EN{208802612}vasvaukasaaraaM naliniimatyeti ivottaraan.h kuruun.h . \EN{208802634}parvatashchitrakuuTo.asau bahumuulaphalodakaH .. \SC.. \EN{208802701}imaM tu kaalaM vanite vijahnivaa.nsimaM tu kaalaM vanite vijahnivaa .(dissim) \hash \EN{208802702}tvayaa cha siite saha lakshmaNena cha tvayaa cha siite saha lakshmaNena cha .. \SC.. \hash \EN{208802703}ratiM prapatsye kuladharmavardhiniiM ratiM prapatsye kuladharmavardhiniim.h . \hash \EN{208802704}sataaM pathi svairniyamaiH paraiH sthitaH sataaM pathi svairniyamaiH paraiH sthitaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{208900112}atha shailaad.h vinishhkramya maithiliiM kosalaishvaraH . \EN{208900134}adarshayat.h shubhajalaaM ramyaaM mandaakiniiM nadiim.h .. \SC.. \EN{208900212}abraviichcha varaarohaaM chaaruchandranibhaananaam.h . \EN{208900234}videharaajasya sutaaM raamo raajiivalochanaH .. \SC.. \EN{208900312}vichitrapulinaaM ramyaaM ha.nsasaarasasevitaam.h . \EN{208900334}kusumairupasaMpannaaM pashya mandaakiniiM nadiim.h .. \SC.. \EN{208900412}naanaavidhaistiiraruhairvR^itaaM pushhpaphaladrumaiH . \EN{208900434}raajantiiM raajaraajasya naliniimiva sarvataH .. \SC.. \EN{208900512}mR^igayuuthanipiitaani kalushhaaMbhaa.nsi saaMpratam.h . \EN{208900534}tiirthaani ramaNiiyaani ratiM sa.njanayanti me .. \SC.. \EN{208900612}jaTaa.ajinadharaaH kaale valkalottaravaasasaH . \EN{208900634}R^ishhayastvavagaahante nadiiM mandaakiniiM priye .. \SC.. \EN{208900712}aadityaM upatishhThante niyamaad.h uurdhvabaahavaH . \EN{208900734}ete apare vishaalaakshi munayaH sa.nshitavrataaH .. \SC.. \EN{208900812}maarutoddhuuta shikharaiH pranR^ittaiva parvataH . \EN{208900834}paadapaiH patrapushhpaaNi sR^ijadbhirabhito nadiim.h .. \SC.. \EN{208900912}kachchin.h maNinikaashodaaM kachchit.h pulinashaaliniim.h . \EN{208900934}kachchit.h siddhajanaakiirNaaM pashya mandaakiniiM nadiim.h .. \SC.. \EN{208901012}nirdhuutaan.h vaayunaa pashya vitataan.h pushhpasa.nchayaan.h . \EN{208901034}popluuyamaanaan.h aparaan.h pashya tvaM jalamadhyagaan.h .. \SC.. \EN{208901112}taa.nshchaativalgu vachaso rathaa.ngaahvayanaa dvijaaH . \EN{208901134}adhirohanti kalyaaNi nishhkuujantaH shubhaaH giraH .. \SC.. \EN{208901212}darshanaM chitrakuuTasya mandaakinyaashcha shobhane . \EN{208901234}adhikaM puravaasaachcha manye cha tava darshanaat.h .. \SC.. \EN{208901312}vidhuutakalushhaiH siddhaistapodamashamaanvitaiH . \EN{208901334}nityavikshobhita jalaaM vihaahasva mayaa saha .. \SC.. \EN{208901412}sakhiivachcha vigaahasva siite mandakiniimimaam.h . \EN{208901434}kamalaanyavamajjantii pushhkaraaNi cha bhaamini .. \SC.. \EN{208901512}tvaM paurajanavad.h vyaalaan.h ayodhyaamiva parvatam.h . \EN{208901534}manyasva vanite nityaM sarayuuvad.h imaaM nadiim.h .. \SC.. \EN{208901612}lakshmaNashchaiva dharmaatmaa mannideshe vyavasthitaH . \EN{208901634}tvaM chaanukuulaa vaidehi priitiM janayatho mama .. \SC.. \EN{208901712}upaspR^isha.nstrishhavaNaM madhumuulaphalaashanaH . \EN{208901734}naayodhyaayai na raajyaaya spR^ihaye adya tvayaa saha .. \SC.. \EN{208901801}imaaM hi ramyaaM gajayuuthalolitaamimaaM hi ramyaaM gajayuuthalolitaam.h . \hash \EN{208901802}nipiitatoyaaM gajasi.nhavaanaraiH nipiitatoyaaM gajasi.nhavaanaraiH . \hash \EN{208901803}supushhpitaiH pushhpadharairala.nkR^itaaM supushhpitaiH pushhpadharairala.nkR^itaam.h . \hash \EN{208901804}na so.asti yaH syaan.h na gatakramaH sukhii na so.asti yaH syaan.h na gatakramaH sukhii .. \SC.. \hash \EN{208901901}iti iva raamo bahusa.ngataM vachaH iti iva raamo bahusa.ngataM vachaH . \hash \EN{208901902}priyaa sahaayaH saritaM prati bruvan.h priyaa sahaayaH saritaM prati bruvan.h . \hash \EN{208901903}chachaara ramyaM nayanaaJNjanaprabhaM chachaara ramyaM nayanaaJNjanaprabham.h . \hash \EN{208901904}sa chitrakuuTaM raghuva.nshavardhanaH sa chitrakuuTaM raghuva.nshavardhanaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{209000112}tathaa tatraasatastasya bharatasyopayaayinaH . \EN{209000134}sainya reNushcha shabdashcha praaduraastaaM nabhaH spR^ishau .. \SC.. \EN{209000212}etasminn.h antare trastaaH shabdena mahataa tataH . \EN{209000234}arditaa yuuthapaa mattaaH sayuuthaa dudruvurdishaH .. \SC.. \EN{209000312}sa taM sainyasamudbhuutaM shabdaM shushrava raaghavaH . \EN{209000334}taa.nshcha vipradrutaan.h sarvaan.h yuuthapaan.h anvavaikshata .. \SC.. \EN{209000412}taa.nshcha vidravato dR^ishhTvaa taM cha shrutvaa sa niHsvanam.h . \EN{209000434}uvaacha raamaH saumitriM lakshmaNaM diiptatejasam.h .. \SC.. \EN{209000512}hanta lakshmaNa pashyeha sumitraa suprajaastvayaa . \EN{209000534}bhiimastanitagaMbhhirastumulaH shruuyate svanaH .. \SC.. \EN{209000612}raajaa vaa raajamaatro vaa mR^igayaamaTate vane . \EN{209000634}anyad.h vaa shvaapadaM ki.nchit.h saumitre GYaatumarhasi . \EN{209000656}sarvametad.h yathaatattvamachiraaj.h GYaatumarhasi .. \SC.. \EN{209000712}sa lakshmaNaH sa.ntvaritaH saalamaaruhya pushhpitam.h . \EN{209000734}prekshamaaNo dishaH sarvaaH puurvaaM dishamavaikshata .. \SC.. \EN{209000812}udanmukhaH prekshamaaNo dadarsha mahatiiM chamuum.h . \EN{209000834}rathaashvagajasaMbaadhaaM yattairyuktaaM padaatibhiH .. \SC.. \EN{209000912}taamashvagajasaMpuurNaaM rathadhvajavibhuushhitaam.h . \EN{209000934}shasha.nsa senaaM raamaaya vachanaM chedamabraviit.h .. \SC.. \EN{209001012}agniM sa.nshamayatvaaryaH siitaa cha bhajataaM guhaam.h . \EN{209001034}sajyaM kurushhva chaapaM cha sharaa.nshcha kavachaM tathaa .. \SC.. \EN{209001112}taM raamaH purushhavyaaghro lakshmaNaM pratyuvaacha ha . \EN{209001134}a.ngaavekshasva saumitre kasyaitaaM manyase chamuum.h .. \SC.. \EN{209001212}evaM ukktastu raameNa lakshmaaNo vaakyamabraviit.h . \EN{209001234}didhakshann.h iva taaM senaaM rushhitaH paavako yathaa .. \SC.. \EN{209001312}saMpannaM raajyamichchha.nstu vyaktaM praapyaabhishhechanam.h . \EN{209001334}aavaaM hantuM samabhyeti kaikeyyaa bharataH sutaH .. \SC.. \EN{209001412}eshha vai sumahaan.h shriimaan.h viTapii saMprakaashate . \EN{209001434}viraajatyudgataskandhaH kovidaara dhvajo rathe .. \SC.. \EN{209001512}bhajantyete yathaakaamamashvaan.h aaruhya shiighragaan.h . \EN{209001534}ete bhraajanti sa.nhR^ishhTaa jagaan.h aaruhya saadinaH .. \SC.. \EN{209001612}gR^ihiitadhanushhau chaavaaM giriM viira shrayaavahe . \EN{209001634}api nau vashamaagachchhet.h kovidaaradhvajo raNe .. \SC.. \EN{209001712}api drakshyaami bharataM yatkR^ite vyasanaM mahat.h . \EN{209001734}tvayaa raaghava saMpraaptaM siitayaa cha mayaa tathaa .. \SC.. \EN{209001812}yannimittaM bhavaan.h raajyaachchyuto raaghava shaashvatiim.h . \EN{209001834}saMpraapto.ayamarirviira bharato vadhyaiva me .. \SC.. \EN{209001912}bharatasya vadhe doshhaM naahaM pashyaami raaghava . \EN{209001934}puurvaapakariNaaM tyaage na hyadharmo vidhiiyate . \EN{209001956}etasminn.h nihate kR^itsnaamanushaadhi vasu.ndharaam.h .. \SC.. \EN{209002012}adya putraM hataM sa.nkhye kaikeyii raajyakaamukaa . \EN{209002034}mayaa pashyet.h suduHkhaartaa hastibhagnamiva drumam.h .. \SC.. \EN{209002112}kaikeyiiM cha vadhishhyaami saanubandhaaM sabaandhavaam.h . \EN{209002134}kalushheNaadya mahataa medinii parimuchyataam.h .. \SC.. \EN{209002212}adyemaM sa.nyataM krodhamasatkaaraM cha maanada . \EN{209002234}mokshyaami shatrusainyeshhu kaksheshhviva hutaashanam.h .. \SC.. \EN{209002312}adyaitachchitrakuuTasya kaananaM nishitaiH sharaiH . \EN{209002334}bhindan.h shatrushariiraaNi karishhye shoNitokshitam.h .. \SC.. \EN{209002412}sharairnirbhinnahR^idayaan.h kuJNjaraa.nsturagaa.nstathaa . \EN{209002434}shvaapadaaH parikarshhantu naraashcha nihataan.h mayaa .. \SC.. \EN{209002512}sharaaNaaM dhanushhashchaahamanR^iNo.asmi mahaavane . \EN{209002534}sasainyaM bharataM hatvaa bhavishhyaami na sa.nshayaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{209100112}susamrabdhaM tu saumitriM lakshmaNaM krodhamuurchhitam.h . \EN{209100134}raamastu parisaantvyaatha vachanaM chedamabraviit.h .. \SC.. \EN{209100212}kimatra dhanushhaa kaaryamasinaa vaa sacharmaNaa . \EN{209100234}mahaishhvaase mahaapraaGYe bharate svayamaagate .. \SC.. \EN{209100312}praaptakaalaM yad.h eshho.asmaan.h bharato drashhTumichchhati . \EN{209100334}asmaasu manasaa.apyeshha naahitaM ki.nchid.h aacharet.h .. \SC.. \EN{209100412}vipriyaM kR^itapuurvaM te bharatena kadaa na kim.h . \EN{029100434}iidR^ishaM vaa bhayaM te adya bharataM yo.atra sha.nkase .. \SC.. \EN{209100512}na hi te nishhThuraM vaachyo bharato naapriyaM vachaH . \EN{209100534}ahaM hyapriyaM uktaH syaaM bharatasyaapriye kR^ite .. \SC.. \EN{209100612}kathaM nu putraaH pitaraM hanyuH kasyaa.nchid.h aapadi . \EN{209100634}bhraataa vaa bhraataraM hanyaat.h saumitre praaNamaatmanaH .. \SC.. \EN{209100712}yadi raajyasya hetostvamimaaM vaachaM prabhaashhase . \EN{209100734}vakshyaami bharataM dR^ishhTvaa raajyamasmai pradiiyataam.h .. \SC.. \EN{209100812}uchyamaano hi bharato mayaa lakshmaNa tattvataH . \EN{209100834}raajyamasmai prayachchheti baaDhamityeva vakshyati .. \SC.. \EN{209100912}tathokto dharmashiilena bhraatraa tasya hite rataH . \EN{209100934}lakshmaNaH pravivesheva svaani gaatraaNi lajjayaa .. \SC.. \EN{209101012}vriiDitaM lakshmaNaM dR^ishhTvaa raaghavaH pratyuvaacha ha . \EN{209101034}eshha manye mahaabaahurihaasmaan.h drashhTumaagataH .. \SC.. \EN{209101112}vanavaasamanudhyaaya gR^ihaaya pratineshhyati . \EN{209101134}imaaM vaa.apyesha vaidehiimatyantasukhaseviniim.h .. \SC.. \EN{209101212}etau tau saMprakaashete gotravantau manoramau . \EN{209101234}vaayuvegasamau viira javanau turagottamau .. \SC.. \EN{209101312}saishha sumahaakaayaH kaMpate vaahiniimukhe . \EN{209101334}naagaH shatru.njayo naama vR^iddhastaatasya dhiimataH .. \SC.. \EN{209101412}avatiirya tu saalaagraat.h tasmaat.h sa samiti.njayaH . \EN{209101434}lakshmaNaH praaJNjalirbhuutvaa tasthau raamasya paarshvataH .. \SC.. \EN{209101512}bharatenaatha sa.ndishhTaa sammardo na bhaved.h iti . \EN{209101534}samantaat.h tasya shailasya senaavaasamakalpayat.h .. \SC.. \EN{209101612}adhyardhamishhkvaakuchamuuryojanaM parvatasya saa . \EN{209101634}paarshve nyavishad.h aavR^itya gajavaajirathaakulaa .. \SC.. \EN{209101701}saa chitrakuuTe bharatena senaa saa chitrakuuTe bharatena senaa . \hash \EN{209101702}dharmaM puraskR^itya vidhuuya darpaM dharmaM puraskR^itya vidhuuya darpam.h . \hash \EN{209101703}prasaadanaarthaM raghunandanasya prasaadanaarthaM raghunandanasya . \hash \EN{209101704}virochate niitimataa praNiitaa virochate niitimataa praNiitaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{209200112}niveshya senaaM tu vibhuH padbhyaaM paadavataaM varaH . \EN{209200134}abhigantuM sa kaakutsthamiyeshha guruvartakam.h .. \SC.. \EN{209200212}nivishhTa maatre sainye tu yathoddeshaM viniitavat.h . \EN{209200234}bharato bhraataraM vaakyaM shatrughnamidamabraviit.h .. \SC.. \EN{209200312}kshipraM vanamidaM saumya narasa.nghaiH samantataH . \EN{209200334}lubdhaishcha sahitairebhistvamanveshhitumarhasi .. \SC.. \EN{209200412}yaavan.h na raamaM drakshyaami lakshmaNaM vaa mahaabalam.h . \EN{209200434}vaidehiiM vaa mahaabhaagaaM na me shaantirbhavishhyati .. \SC.. \EN{209200512}yaavan.h na chandrasa.nkaashaM drakshyaami shubhamaananam.h . \EN{209200534}bhraatuH padmapalaashaakshaM na me shaantirbhavishhyati .. \SC.. \EN{209200612}yaavan.h na charaNau bhraatuH paarthiva vyaJNjanaanvitau . \EN{209200634}shirasaa dhaarayishhyaami na me shaantirbhavishhyati .. \SC.. \EN{209200712}yaavan.h na raajye raajyaarhaH pitR^ipaitaamahe sthitaH . \EN{209200734}abhishhekajalaklinno na me shaantirbhavishhyati .. \SC.. \EN{209200812}kR^itakR^ityaa mahaabhaagaa vaidehii janakaatmajaa . \EN{209200834}bhartaaraM saagaraantaayaaH pR^ithivyaa yaa.anugachchhati .. \SC.. \EN{209200912}subhagashchitrakuuTo.asau giriraajopamo giriH . \EN{209200934}yasmin.h vasati kaakutsthaH kuberaivanandane .. \SC.. \EN{209201012}kR^itakaaryamidaM durgaM vanaM vyaalanishhevitam.h . \EN{209201034}yad.h adhyaaste mahaatejaa raamaH shastrabhR^itaaM varaH .. \SC.. \EN{209201112}evaM uktvaa mahaatejaa bharataH purushharshhabhaH . \EN{209201134}padbhyaameva mahaatejaaH pravivesha mahad.h vanam.h .. \SC.. \EN{209201212}sa taani drumajaalaani jaataani girisaanushhu . \EN{209201234}pushhpitaagraaNi madhyena jagaama vadataaM varaH .. \SC.. \EN{209201312}sa gireshchitrakuuTasya saalamaasaadya pushhpitam.h . \EN{209201334}raamaashramagatasyaagnerdadarsha dhvajaM uchchhritam.h .. \SC.. \EN{209201412}taM dR^ishhTvaa bharataH shriimaan.h mumoda sahabaandhavaH . \EN{209201434}atra raamaiti GYaatvaa gataH paaramivaaMbhasaH .. \SC.. \EN{209201501}sa chitrakuuTe tu girau nishaamya sa chitrakuuTe tu girau nishaamya . \hash \EN{209201502}raamaashramaM puNyajanopapannaM raamaashramaM puNyajanopapannam.h . \hash \EN{209201503}guhena saardhaM tvarito jagaama guhena saardhaM tvarito jagaama . \hash \EN{209201504}punarniveshyaiva chamuuM mahaatmaa punarniveshyaiva chamuuM mahaatmaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{209300112}nivishhTaayaaM tu senaayaaM utsuko bharatastadaa . \EN{209300134}jagaama bhraataraM drashhTuM shatrughnamanudarshayan.h .. \SC.. \EN{209300212}R^ishhiM vasishhThaM sa.ndishya maatR^Irme shiighramaanaya . \EN{209300234}iti taritamagre sa jaagama guruvatsalaH .. \SC.. \EN{209300312}sumantrastvapi shatughnamaduuraad.h anvapadyata . \EN{209300334}raamadaarshanajastarshho bharatasyeva tasya cha .. \SC.. \EN{209300412}gachchhann.h evaatha bharatastaapasaalayasa.nsthitaam.h . \EN{209300434}bhraatuH parNakuTiiM shriimaan.h uTajaM cha dadarsha ha .. \SC.. \EN{209300512}shaalaayaastvagratastasyaa dadarsha bharatastadaa . \EN{209300534}kaashhTaani chaavabhagnaani pushhpaaNyavachitaani cha .. \SC.. \EN{209300612}dadarsha cha vane tasmin.h mahataH sa.nchayaan.h kR^itaan.h . \EN{209300634}mR^igaaNaaM mahishhaaNaaM cha kariishhaiH shiitakaaraNaat.h .. \SC.. \EN{209300712}gachchhan.h eva mahaabaahurdyutimaan.h bharatastadaa . \EN{209300734}shatrughnaM chaabraviidd.h hR^ishhTastaan.h amaatyaa.nshcha sarvashaH .. \SC.. \EN{209300812}manye praaptaaH sma taM deshaM bharadvaajo yamabraviit.h . \EN{209300834}naatiduure hi manye ahaM nadiiM mandaakiniimitaH .. \SC.. \EN{209300912}uchchairbaddhaani chiiraaNi lakshmaNena bhaved.h ayam.h . \EN{209300934}abhiGYaanakR^itaH panthaa vikaale gantumichchhataa .. \SC.. \EN{209301012}idaM chodaattadantaanaaM kuJNjaraaNaaM tarasvinaam.h . \EN{209301034}shailapaarshve parikraantamanyonyamabhigarjataam.h .. \SC.. \EN{209301112}yamevaadhaatumichchhanti taapasaaH satataM vane . \EN{209301134}tasyaasau dR^ishyate dhuumaH sa.nkulaH kR^ishhTavartmanaH .. \SC.. \EN{209301212}atraahaM purushhavyaaghraM gurusatkaarakaariNam.h . \EN{209301234}aaryaM drakshyaami sa.nhR^ishhTo maharshhimiva raaghavam.h .. \SC.. \EN{209301312}atha gatvaa muhuurtaM tu chitrakuuTaM sa raaghavaH . \EN{209301334}mandaakiniimanupraaptastaM janaM chedamabraviit.h .. \SC.. \EN{209301412}jagatyaaM purushhavyaaghraaste viiraasane rataH . \EN{209301434}janendro nirjanaM praapya dhin.h me janma sajiivitam.h .. \SC.. \EN{209301512}matkR^ite vyasanaM praapto lokanaatho mahaadyutiH . \EN{209301534}saraan.h kaamaan.h parityajya vane vasati raaghavaH .. \SC.. \EN{209301612}iti lokasamaakrushhTaH paadeshhvadya prasaadayan.h . \EN{209301634}raamasya nipatishhyaami siitaayaashcha punaHpunaH .. \SC.. \EN{209301712}evaM sa vilapa.nstasmin.h vane dasharathaatmajaH . \EN{209301734}dadarsha mahatiiM puNyaaM parNashaalaaM manoramaam.h .. \SC.. \EN{209301812}saalataalaashvakarNaanaaM parNairbahubhiraavR^itaam.h . \EN{209301834}vishaalaaM mR^idubhistiirNaaM kushairvedimivaadhvare .. \SC.. \EN{209301912}shakraayudha nikaashaishcha kaarmukairbhaarasaadhanaiH . \EN{209301934}rukmapR^ishhThairmahaasaaraiH shobhitaaM shatrubaadhakaiH .. \SC.. \EN{209302012}arkarashmipratiikaashairghoraistuuNiigataiH sharaiH . \EN{209302034}shobhitaaM diiptavadanaiH sarpairbhogavatiimiva .. \SC.. \EN{209302112}mahaarajatavaasobhyaamasibhyaaM cha viraajitaam.h . \EN{209302134}rukmabinduvichitraabhyaaM charmabhyaaM chaapi shobhitaam.h .. \SC.. \EN{209302212}godhaa.a.ngulitrairaasaaktaishchitraiH kaaJNchanabhuushhitaiH . \EN{209302234}arisa.nghairanaadhR^ishhyaaM mR^igaiH si.nhaguhaamiva .. \SC.. \EN{209302312}praagudaksravaNaaM vediM vishaalaaM diiptapaavakaam.h . \EN{209302334}dadarsha bharatastatra puNyaaM raamaniveshane .. \SC.. \EN{209302412}niriikshya sa muhuurtaM tu dadarsha bharato gurum.h . \EN{209302434}uTaje raamamaasiinaaM jaTaamaNDaladhaariNam.h .. \SC.. \EN{209302512}taM tu kR^ishhNaajinadharaM chiiravalkalavaasasam.h . \EN{209302534}dadarsha raamamaasiinamabhitaH paavakopamam.h .. \SC.. \EN{209302612}si.nhaskandhaM mahaabaahuM puNDariikanibhaikshaNam.h . \EN{209302634}pR^ithivyaaH sagaraantaayaa bhartaaraM dharmachaariNam.h .. \SC.. \EN{209302712}upavishhTaM mahaabaahuM brahmaaNamiva shaashvatam.h . \EN{209302734}sthaNDile darbhasas.ntiirNe siitayaa lakshmaNena cha .. \SC.. \EN{209302812}taM dR^ishhTvaa bharataH shriimaan.h duHkhamohapariplutaH . \EN{209302834}abhyadhaavata dharmaatmaa bharataH kaikayiisutaH .. \SC.. \EN{209302912}dR^ishhTvaa cha vilalaapaarto baashhpasa.ndigdhayaa giraa . \EN{209302934}ashaknuvan.h dhaarayituM dhairyaad.h vachanamabraviit.h .. \SC.. \EN{209303012}yaH sa.nsadi prakR^itibhirbhaved.h yuktopaasitum.h . \EN{209303034}vanyairmR^igairupaasiinaH so.ayamaaste mamaagrajaH .. \SC.. \EN{209303112}vaasobhirbahusaahasrairyo mahaatmaa purochitaH . \EN{209303134}mR^igaajine so.ayamiha pravaste dharmamaacharan.h .. \SC.. \EN{209303212}adhaarayad.h yo vividhaashchitraaH sumanasastadaa . \EN{209303234}so.ayaM jaTaabhaaramimaM sahate raaghavaH katham.h .. \SC.. \EN{209303312}yasya yaGYairyathaa.a.adishhTairyukto dharmasya sa.nchayaH . \EN{209303334}shariira kleshasaMbhuutaM sa dharmaM parimaargate .. \SC.. \EN{209303412}chandanena mahaa.arheNa yasyaa.ngaM upasevitam.h . \EN{209303434}malena tasyaa.ngamidaM kathamaaryasya sevyate .. \SC.. \EN{209303512}mannimittamidaM duHkhaM praapto raamaH sukhochitaH . \EN{209303534}dhig.h jiivitaM nR^isha.nsasya mama lokavigarhitam.h .. \SC.. \EN{209303612}ityevaM vilapan.h diinaH prasvinnamukhapa.nkajaH . \EN{209303634}paadaavapraapya raamasya papaata bharato rudan.h .. \SC.. \EN{209303712}duHkhaabhitapto bharato raajaputro mahaabalaH . \EN{209303734}uktvaa.a.aryeti sakR^id.h diinaM punarnovaacha ki.nchana .. \SC.. \EN{209303812}baashhpaapihita kaNThashcha prekshya raamaM yashasvinam.h . \EN{209303834}aaryetyevaabhisa.nkrushya vyaahartuM naashakat.h tataH .. \SC.. \EN{209303912}shatrughnashchaapi raamasya vavande charaNau rudan.h . \EN{209303934}taavubhau sa samaali.ngya raamo.apyashruuNyavartayat.h .. \SC.. \EN{209304001}tataH sumantreNa guhena chaiva tataH sumantreNa guhena chaiva . \hash \EN{209304002}samiiyatuu raajasutaavaraNye samiiyantuu raajasutaavaraNye .(samiiyantuu!) \hash \EN{209304003}divaakarashchaiva nishaakarashcha divaakarashchaiva nishaakarashcha . \hash \EN{209304004}yathaa.aMbare shukrabR^ihaspatibhyaaM yathaa.aMbare shukrabR^ihaspatibhyaam.h .. \SC.. \hash \EN{209304101}taan.h paarthivaan.h vaaraNayuuthapaabhaan.h taan.h paarthivaan.h vaaraNayuuthapaabhaan.h . \hash \EN{209304102}samaagataa.nstatra mahatyaraNye samaagataa.nstatra mahatyaraNye . \hash \EN{209304103}vanaukasaste api samiikshya sarve apyvanaukasaste api samiikshya sarve . \hash(dissim) \EN{209304104}ashruuNyamuJNchan.h pravihaaya harshhamashruuNyamuJNchan.h pravihaaya harshham.h .. \SC.. (iti)\medskip\hrule\medskip % (paada) \hash \EN{209400112}aaghraaya raamastaM muurdhni parishhvajya cha raaghavaH . \EN{209400134}a.nke bharatamaaropya paryapR^ichchhat.h samaahitaH .. \SC.. \EN{209400212}kva nu te abhuut.h pitaa taata yad.h araNyaM tvamaagataH . \EN{209400234}na hi tvaM jiivatastasya vanamaagantumarhasi .. \SC.. \EN{209400312}chirasya bata pashyaami duuraad.h bharatamaagatam.h . \EN{209400334}dushhpratiikamaraNye asmin.h kiM taata vanamaagataH .. \SC.. \EN{209400412}kachchid.h dasharatho raajaa kushalii satyasa.ngaraH . \EN{209400434}raajasuuyaashvamedhaanaamaahartaa dharmanishchayaH .. \SC.. \EN{209400512}sa kachchid.h braahmaNo vidvaan.h dharmanityo mahaadyutiH . \EN{209400534}ikshvaakuuNaaM upaadhyaayo yathaavat.h taata puujyate .. \SC.. \EN{209400612}taata kachchichcha kausalyaa sumitraa cha prajaavatii . \EN{209400634}sukhinii kachchid.h aaryaa cha devii nandati kaikayii .. \SC.. \EN{209400712}kachchid.h vinaya saMpannaH kulaputro bahushrutaH . \EN{209400734}anasuuyuranudrashhTaa satkR^itaste purohitaH .. \SC.. \EN{209400812}kachchid.h agnishhu te yukto vidhiGYo matimaan.h R^ijuH . \EN{209400834}hutaM cha hoshhyamaaNaM cha kaale vedayate sadaa .. \SC.. \EN{209400912}ishhvastravarasaMpannamarthashaastravishaaradam.h . \EN{209400934}sudhanvaanaM upaadhyaayaM kachchit.h tvaM taata manyase .. \SC.. \EN{209401012}kachchid.h aatma samaaH shuuraaH shrutavanto jitendriyaaH . \EN{209401034}kuliinaashche.ngitaGYaashcha kR^itaaste taata mantriNaH .. \SC.. \EN{209401112}mantro vijayamuulaM hi raaGYaaM bhavati raaghava . \EN{209401134}susaMvR^ito mantradharairamaatyaiH shaastrakovidaiH .. \SC.. \EN{209401212}kachchin.h nidraavashaM naishhi kachchit.h kaale vibudhyase . \EN{209401234}kachchin.h chaapararaatrishhu chintayasyarthanaipuNam.h .. \SC.. \EN{209401312}kachchin.h mantrayase naikaH kachchin.h na bahubhiH saha . \EN{209401334}kachchit.h te mantrito mantro raashhTraM na paridhaavati .. \SC.. \EN{209401412}kachchid.h arthaM vinishchitya laghumuulaM mahodayam.h . \EN{209401434}kshipramaarabhase kartuM na diirghayasi raaghava .. \SC.. \EN{209401512}kachchit.h tu sukR^itaanyeva kR^itaruupaaNi vaa punaH . \EN{209401534}viduste sarvakaaryaaNi na kartavyaani paarthivaaH .. \SC.. \EN{209401612}kachchin.h na tarkairyuktvaa vaa ye chaapyaparikiirtitaaH . \EN{209401634}tvayaa vaa tava vaa.amaatyairbudhyate taata mantritam.h .. \SC.. \EN{209401712}kachchit.h sahasraan.h muurkhaaNaamekamichchhasi paNDitam.h . \EN{209401734}paNDito hyartha kR^ichchhreshhu kuryaan.h niHshreyasaM mahat.h .. \SC.. \EN{209401812}sahasraaNyapi muurkhaaNaaM yadyupaaste mahiipatiH . \EN{209401834}athavaa.apyayutaanyeva naasti teshhu sahaayataa .. \SC.. \EN{209401912}eko.apyamaatyo medhaavii shuuro daksho vichakshaNaH . \EN{209401934}raajaanaM raajamaatraM vaa praapayen.h mahatiiM shriyam.h .. \SC.. \EN{209402012}kachchin.h mukhyaa mahatsveva madhyameshhu cha madhyamaaH . \EN{209402034}jaghanyaashcha jaghanyeshhu bhR^ityaaH karmasu yojitaaH .. \SC.. \EN{209402112}amaatyaan.h upadhaa.atiitaan.h pitR^ipaitaamahaan.h shuchiin.h . \EN{209402134}shreshhThaan.h shreshhTheshhu kachchit.h tvaM niyojayasi karmasu .. \SC.. \EN{209402212}kachchit.h tvaaM naavajaananti yaajakaaH patitaM yathaa . \EN{209402234}ugrapratigrahiitaaraM kaamayaanamiva striyaH .. \SC.. \EN{209402312}upaayakushalaM vaidyaM bhR^ityasa.nduushhaNe ratam.h . \EN{209402334}shuuramaishvaryakaamaM cha yo na hanti sa vadhyate .. \SC.. \EN{209402412}kachchidd.h hR^ishhTashcha shuurashcha dhR^itimaan.h matimaan.h shuchiH . \EN{209402434}kuliinashchaanuraktashcha dakshaH senaapatiH kR^itaH .. \SC.. \EN{209402512}balavantashcha kachchit.h te mukhyaa yuddhavishaaradaaH . \EN{209402534}dR^ishhTaapadaanaa vikraantaastvayaa satkR^itya maanitaaH .. \SC.. \EN{209402612}kachid.h balasya bhaktaM cha vetanaM cha yathochitam.h . \EN{209402634}saMpraaptakaalaM daatavyaM dadaasi na vilaMbase .. \SC.. \EN{209402712}kaalaatikramaNe hyeva bhakta vetanayorbhR^itaaH . \EN{209402734}bhartuH kupyanti dushhyanti so.anarthaH sumahaan.h smR^itaH .. \SC.. \EN{209402812}kachchit.h sarve anuraktaastvaaM kulaputraaH pradhaanataH . \EN{209402834}kachchit.h praaNaa.nstavaartheshhu sa.ntyajanti samaahitaaH .. \SC.. \EN{209402912}kachchijjaanapado vidvaan.h dakshiNaH pratibhaanavaan.h . \EN{209402934}yathoktavaadii duutaste kR^ito bharata paNDitaH .. \SC.. \EN{209403012}kachchid.h ashhTaadashaanyeshhu svapakshe dasha paJNcha cha . \EN{209403034}tribhistribhiraviGYaatairvetsi tiirthaani chaarakaiH .. \SC.. \EN{209403112}kachchid.h vyapaastaan.h ahitaan.h pratiyaataa.nshcha sarvadaa . \EN{209403134}durbalaan.h anavaGYaaya vartase ripusuudana .. \SC.. \EN{209403212}kachchin.h na lokaayatikaan.h braahmaNaa.nstaata sevase . \EN{209403234}anartha kushalaa hyete baalaaH paNDitamaaninaH .. \SC.. \EN{209403312}dharmashaastreshhu mukhyeshhu vidyamaaneshhu durbudhaaH . \EN{209403334}buddhimaan.h viikshikiiM praapya nirarthaM pravadanti te .. \SC.. \EN{209403412}viirairadhyushhitaaM puurvamasmaakaM taata puurvakaiH . \EN{209403434}satyanaamaaM dR^iDhadvaaraaM hastyashvarathasa.nkulaam.h .. \SC.. \EN{209403512}braahmaNaiH kshatriyairvaishyaiH svakarmanirataiH sadaa . \EN{209403534}jitendriyairmahotsaahairvR^itaamaatyaiH sahasrashaH .. \SC.. \EN{209403612}praasaadairvividhaakaarairvR^itaaM vaidyajanaakulaam.h . \EN{209403634}kachchit.h samuditaaM sphiitaamayodhyaaM parirakshasi .. \SC.. \EN{209403712}kachchichchaityashatairjushhTaH sunivishhTajanaakulaH . \EN{209403734}devasthaanaiH prapaabhishcha taDaagaishchopashobhitaH .. \SC.. \EN{209403812}prahR^ishhTanaranaariikaH samaajotsavashobhitaH . \EN{209403834}sukR^ishhTasiimaa pashumaan.h hi.nsaabhirabhivarjitaH .. \SC.. \EN{209403912}adevamaatR^iko ramyaH shvaapadaiH parivarjitaH . \EN{209403934}kachchijjanapadaH sphiitaH sukhaM vasati raaghava .. \SC.. \EN{209404012}kachchit.h te dayitaaH sarve kR^ishhigorakshajiivinaH . \EN{209404034}vaartaayaaM sa.nshritastaata loko hi sukhamedhate .. \SC.. \EN{209404112}teshhaaM guptipariihaaraiH kachchit.h te bharaNaM kR^itam.h . \EN{209404134}rakshyaa hi raaGYaa dharmeNa sarve vishhayavaasinaH .. \SC.. \EN{209404212}kachchit.h striyaH saantvayasi kachchit.h taashcha surakshitaaH . \EN{209404234}kachchin.h na shraddadhaasyaasaaM kachchid.h guhyaM na bhaashhase .. \SC.. \EN{209404312}kachchin.h naaga vanaM guptaM kuJNjaraaNaM cha tR^ipyasi .(kuJNjaraaNa Txt) \EN{209404334}kachchid.h darshayase nityaM manushhyaaNaaM vibhuushhitam.h . \EN{209404356}utthaayotthaaya puurvaahNe raajaputro mahaapathe .. \SC.. \EN{209404412}kachchit.h sarvaaNi durgaaNi dhanadhaanyaayudhodakaiH . \EN{209404434}yantraishcha paripuurNaani tathaa shilpidhanurdharaiH .. \SC.. \EN{209404512}aayaste vipulaH kachchit.h kachchid.h alpataro vyayaH . \EN{209404534}apaatreshhu na te kachchit.h kosho gachchhati raaghava .. \SC.. \EN{209404612}devataa.arthe cha pitrarthe braahmaNaabhyaagateshhu cha . \EN{209404634}yodheshhu mitravargeshhu kachchid.h gachchhati te vyayaH .. \SC.. \EN{209404712}kachchid.h aaryo vishuddhaatmaa kshaaritashchorakarmaNaa . \EN{209404734}apR^ishhTaH shaastrakushalairna lobhaad.h badhyate shuchiH .. \SC.. \EN{209404812}gR^ihiitashchaiva pR^ishhTashcha kaale dR^ishhTaH sakaaraNaH . \EN{209404834}kachchin.h na muchyate choro dhanalobhaan.h naraR^ishhabha .. \SC.. \EN{209404912}vyasane kachchid.h aaDhyasya dugatasya cha raaghava . \EN{209404934}arthaM viraagaaH pashyanti tavaamaatyaa bahushrutaaH .. \SC.. \EN{209405012}yaani mithyaa.abhishastaanaaM patantyasraaNi raaghava . \EN{209405034}taani putrapashuun.h ghnanti priityarthamanushaasataH .. \SC.. \EN{209405112}kachchid.h vR^idhaa.nshcha baalaa.nshcha vaidyamukhyaa.nshcha raaghava . \EN{209405134}daanena manasaa vaachaa tribhiretairbubhuushhase .. \SC.. \EN{209405212}kachchid.h guruu.nshcha vR^iddhaa.nshcha taapasaan.h devataa.atithiin.h . \EN{209405234}chaityaa.nshcha sarvaan.h siddhaarthaan.h braahmaNaa.nshcha namasyasi .. \SC.. \EN{209405312}kachchid.h arthena vaa dharmaM dharmaM dharmeNa vaa punaH . \EN{209405334}ubhau vaa priitilobhena kaamena na vibaadhase .. \SC.. \EN{209405412}kachchid.h arthaM cha dharmaM cha kaamaM cha jayataaM vara . \EN{209405434}vibhajya kaale kaalaGYa sarvaan.h bharata sevase .. \SC.. \EN{209405512}kachchit.h te braahmaNaaH sharma sarvashaastraarthakovidaH . \EN{209405534}aasha.nsante mahaapraaGYa paurajaanapadaiH saha .. \SC.. \EN{209405612}naastikyamanR^itaM krodhaM pramaadaM diirghasuutrataam.h . \EN{209405634}adarshanaM GYaanavataamaalasyaM paJNchavR^ittitaam.h .. \SC.. \EN{209405712}ekachintanamarthaanaamanarthaGYaishcha mantraNam.h . \EN{209405734}nishchitaanaamanaaraMbhaM mantrasyaaparilakshaNam.h .. \SC.. \EN{209405812}ma.ngalasyaaprayogaM cha pratyutthaanaM cha sarvashaH . \EN{209405834}kachchit.h tvaM varjayasyetaan.h raajadoshhaa.nshchaturdasha .. \SC..( \hash ) \EN{209405912}kachchit.h svaadukR^itaM bhojyameko naashnaasi raaghava . \EN{209405934}kachchid.h aasha.nsamaanebhyo mitrebhyaH saMprayachchhasi .. \SC.. (iti)\medskip\hrule\medskip % \EN{209500112}raamasya vachanaM shrutvaa bharataH pratyuvaacha ha . \EN{209500134}kiM me dharmaad.h vihiinasya raajadharmaH karishhyati .. \SC.. \EN{209500212}shaashvato.ayaM sadaa dharmaH sthito.asmaasu naraR^ishhabha . \EN{209500234}jyeshhTha putre sthite raajan.h na kaniiyaan.h bhaven.h nR^ipaH .. \SC.. \EN{209500312}sa samR^iddhaaM mayaa saardhamayodhyaaM gachchha raaghava . \EN{209500334}abhishhechaya chaatmaanaM kulasyaa.asya bhavaaya naH .. \SC.. \EN{209500412}raajaanaM maanushhaM praahurdevatve sammato mama . \EN{209500434}yasya dharmaarthasahitaM vR^ittamaahuramaanushham.h .. \SC.. \EN{209500512}kekayasthe cha mayi tu tvayi chaaraNyamaashrite . \EN{209500534}divamaarya gato raajaa yaayajuukaH sataaM mataH .. \SC.. \EN{209500612}uttishhTha purushhavyaaghra kriyataaM udakaM pituH . \EN{209500634}ahaM chaayaM cha shatrughnaH puurvameva kR^itodakau .. \SC.. \EN{209500712}priyeNa kila dattaM hi pitR^ilokeshhu raaghava . \EN{209500734}akshayyaM bhavati ityaahurbhavaa.nshchaiva pituH priyaH . \EN{209500812}taaM shrutvaa karuNaaM vaachaM piturmaraNasa.nhitaam.h . \EN{209500834}raaghavo bharatenoktaaM babhuuva gatachetanaH .. \SC.. \EN{209500912}vaagvajraM bharatenoktamamanoGYaM para.ntapaH . \EN{209500934}pragR^ihya baahuu raamo vai pushhpitaagro yathaa drumaH . \EN{209500956}vane parashunaa kR^ittastathaa bhuvi papaata ha .. \SC.. \EN{209501012}tathaa hi patitaM raamaM jagatyaaM jagatiipatim.h . \EN{209501034}kuulaghaataparishraantaM prasuptamiva kuJNjaram.h .. \SC.. \EN{209501112}bhraataraste mahaishhvaasaM sarvataH shokakarshitam.h . \EN{209501134}rudantaH saha vaidehyaa sishhichuH salilena vai .. \SC.. \EN{209501212}sa tu sa.nGYaaM punarlabdhvaa netraabhyaamaasraM utsR^ijan.h .. \SC.. \EN{209501234}upaakraamata kaakutsthaH kR^ipaNaM bahubhaashhitum.h .. \SC.. \EN{209501312}kiM nu tasya mayaa kaaryaM durjaatena mahaatmanaa . \EN{209501334}yo mR^ito mama shokena na mayaa chaapi sa.nskR^itaH .. \SC.. \EN{209501412}aho bharata siddhaartho yena raajaa tvayaa.anagha . \EN{209501434}shatrughena cha sarveshhu pretakR^ityeshhu satkR^itaH .. \SC.. \EN{209501512}nishhpradhaanaamanekaagraM narendreNa vinaakR^itaam.h . \EN{209501534}nivR^ittavanavaasaapi naayodhyaaM gantuM utsahe .. \SC.. \EN{209501612}samaaptavanavaasaM maamayodhyaayaaM para.ntapa . \EN{209501634}ko nu shaasishhyati punastaate lokaantaraM gate .. \SC.. \EN{209501712}puraa prekshya suvR^ittaM maaM pitaa yaanyaaha saantvayan.h . \EN{209501734}vaakyaani taani shroshhyaami kutaH karNasukhaanyaham.h .. \SC.. \EN{209501812}evaM uktvaa sa bharataM bhaaryaamabhyetya raaghavaH . \EN{209501834}uvaacha shokasa.ntaptaH puurNachandranibhaananaam.h .. \SC.. \EN{209501912}siite mR^itaste shvashuraH pitraa hiino.asi lakshmaNa . \EN{209501934}bharato duHkhamaachashhTe svargataM pR^ithiviipatim.h .. \SC.. \EN{209502012}saantvayitvaa tu taaM raamo rudantiiM janakaatmajaam.h . \EN{209502034}uvaacha lakshmaNaM tatra duHkhito duHkhitaM vachaH .. \SC.. \EN{209502112}aanaye.ngudipiNyaakaM chiiramaahara chottaram.h . \EN{209502134}jalakriyaa.arthaM taatasya gamishhyaami mahaatmanaH .. \SC.. \EN{209502212}siitaa purastaad.h vrajatu tvamenaamabhito vraja . \EN{209502234}ahaM pashchaad.h gamishhyaami gatirhyeshhaa sudaaruNaa .. \SC.. \EN{209502312}tato nityaanugasteshhaaM viditaatmaa mahaamatiH . \EN{209502334}mR^idurdaantashcha shaantashcha raame cha dR^iDha bhaktimaan.h .. \SC.. \EN{209502412}sumantrastairnR^ipasutaiH saardhamaashvaasya raaghavam.h . \EN{209502434}avaataarayad.h aalaMbya nadiiM mandaakiniiM shivaam.h .. \SC.. \EN{209502512}te sutiirthaaM tataH kR^ichchhraad.h upaagamya yashasvinaH . \EN{209502534}nadiiM mandaakiniiM ramyaaM sadaa pushhpitakaananaam.h .. \SC.. \EN{209502612}shiighrasrotasamaasaadya tiirthaM shivamakardamam.h . \EN{209502634}sishhichustu udakaM raaGYe tataitad.h bhavatviti .. \SC.. \EN{209502712}pragR^ihya cha mahiipaalo jalapuuritamaJNjalim.h . \EN{209502734}dishaM yaamyaamabhimukho rudan.h vachanamabraviit.h .. \SC.. \EN{209502812}etat.h te raajashaarduula vimalaM toyamakshayam.h . \EN{209502834}pitR^ilokagatasyaadya maddattaM upatishhThatu .. \SC.. \EN{209502912}tato mandaakinii tiiraat.h pratyuttiirya sa raaghavaH . \EN{209502934}pitushchakaara tejasvii nivaapaM bhraatR^ibhiH saha .. \SC.. \EN{209503012}ai.ngudaM badariimishraM piNyaakaM darbhasa.nstare . \EN{209503034}nyasya raamaH suduHkhaarto rudan.h vachanamabraviit.h .. \SC.. \EN{209503112}idaM bhu.nkshva mahaaraajapriito yad.h ashanaa vayam.h . \EN{209503134}yadannaH purushho bhavati tadannaastasya devataaH .. \SC.. \EN{209503212}tatastenaiva maargeNa pratyuttiirya nadiitaTaat.h . \EN{209503234}aaruroha naravyaaghro ramyasaanuM mahiidharam.h .. \SC.. \EN{209503312}tataH parNakuTiidvaaramaasaadya jagatiipatiH . \EN{209503334}parijagraaha paaNibhyaaM ubhau bharatalakshmaNau .. \SC.. \EN{209503412}teshhaaM tu rudataaM shabdaat.h pratishrutkaa.abhavad.h girau . \EN{209503434}bhraatR^INaaM saha vaidehyaa si.nhaanaaM nardataamiva .. \SC.. \EN{209503512}viGYaaya tumulaM shabdaM trastaa bharatasainikaaH . \EN{209503534}abruva.nshchaapi raameNa bharataH sa.ngato dhruvam.h . \EN{209503556}teshhaameva mahaan.h shabdaH shochataaM pitaraM mR^itam.h .. \SC.. \EN{209503612}atha vaasaan.h parityajya taM sarve abhimukhaaH svanam.h . \EN{209503634}apyeka manaso jagmuryathaasthaanaM pradhaavitaaH .. \SC.. \EN{209503712}hayairanye gajairanye rathairanye svala.nkR^itaiH . \EN{209503734}sukumaaraastathaivaanye padbhireva naraa yayuH .. \SC.. \EN{209503812}achiraproshhitaM raamaM chiraviproshhitaM yathaa . \EN{209503834}drashhTukaamo janaHsarvo jagaama sahasaa.a.ashramam.h .. \SC.. \EN{209503912}bhraatR^INaaM tvaritaaste tu drashhTukaamaaH samaagamam.h . \EN{209503934}yayurbahuvidhairyaanaiH khuranemisamaakulaiH .. \SC.. \EN{209504012}saa bhuumirbahubhiryaanaiH khuranemisamaahataa . \EN{209504034}mumocha tumulaM shabdaM dyaurivaabhrasamaagame .. \SC.. \EN{209504112}tena vitraasitaa naagaaH kareNuparivaaritaaH . \EN{209504134}aavaasayanto gandhena jagmuranyad.h vanaM tataH .. \SC.. \EN{209504212}varaahamR^igasi.nhaashcha mahishhaaH saR^ikshavaanaraaH . \EN{209504234}vyaaghra gokarNagavayaa vitresuH pR^ishhataiH saha .. \SC.. \EN{209504312}rathaa.ngasaahvaa natyuuhaa ha.nsaaH kaaraNDavaaH plavaaH . \EN{209504334}tathaa pu.nskokilaaH krauJNchaa visa.nGYaa bhejire dishaH .. \SC.. \EN{209504412}tena shabdena vitrastairaakaashaM pakshibhirvR^itam.h . \EN{209504434}manushhyairaavR^itaa bhuumirubhayaM prababhau tadaa .. \SC.. \EN{209504512}taan.h naraan.h baashhpapuurNaakshaan.h samiikshyaatha suduHkhitaan.h . \EN{209504534}paryashhvajata dharmaGYaH pitR^ivan.h maatR^ivachcha saH .. \SC.. \EN{209504601}sa tatra kaa.nshchit.h parishhasvaje naraan.h sa tatra kaa.nshchit.h parishhasvaje naraan.h . \hash \EN{209504602}naraashcha kechit.h tu tamabhyavaadayan.h naraashcha kechit.h tu tamabhyavaadayan.h . \hash \EN{209504603}chakaara sarvaan.h savayasyabaandhavaan.h chakaara sarvaan.h savayasyabaandhavaan.h . \hash \EN{209504604}yathaa.arhamaasaadya tadaa nR^ipaatmajaH yathaa.arhamaasaadya tadaa nR^ipaatmajaH .. \SC.. \hash \EN{209504701}tataH sa teshhaaM rudataaM mahaatmanaaM tataH sa teshhaaM rudataaM mahaatmanaam.h . \hash \EN{209504702}bhuvaM cha khaM chaanuvinaadayan.h svanaH bhuvaM cha khaM chaanuvinaadayan.h svanaH . \hash \EN{209504703}guhaa giriiNaaM cha dishashcha sa.ntataM guhaa giriiNaaM cha dishashcha sa.ntatam.h . \hash \EN{209504704}mR^ida.ngaghoshhapratimo vishushruve mR^ida.ngaghoshhapratimo vishushruve .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{209600112}vasishhThaH purataH kR^itvaa daaraan.h dasharathasya cha . \EN{209600134}abhichakraama taM deshaM raamadarshanatarshhitaH .. \SC.. \EN{209600212}raajapatnyashcha gachchhantyo mandaM mandaakiniiM prati . \EN{209600234}dadR^ishustatra tat.h tiirthaM raamalakshmaNasevitam.h .. \SC.. \EN{209600312}kausalyaa baashhpapuurNena mukhena parishushhyataa . \EN{209600334}sumitraamabraviid.h diinaa yaashchaanyaa raajayoshhitaH .. \SC.. \EN{209600412}idaM teshhaamanaathaanaaM klishhTamaklishhTa karmaNaam.h . \EN{209600434}vane praak.h kevalaM tiirthaM ye te nirvishhayii kR^itaaH .. \SC.. \EN{209600512}itaH sumitre putraste sadaa jalamatandritaH . \EN{209600534}svayaM harati saumitrirmama putrasya kaaraNaat.h .. \SC.. \EN{209600612}dakshiNaagreshhu darbheshhu saa dadarsha mahiitale . \EN{209600634}pituri.ngudipiNyaakaM nyastamaayatalochanaa .. \SC.. \EN{209600712}taM bhuumau pituraartena nyastaM raameNa viikshya saa . \EN{209600734}uvaacha devii kausalyaa sarvaa dasharathastriyaH .. \SC.. \EN{209600812}idamikshvaakunaathasya raaghavasya mahaatmanaH . \EN{209600834}raaghaveNa piturdattaM pashyataitad.h yathaavidhi .. \SC.. \EN{209600912}tasya devasamaanasya paarthivasya mahaatmanaH . \EN{209600934}naitad.h aupayikaM manye bhuktabhogasya bhojanam.h .. \SC.. \EN{209601012}chaturantaaM mahiiM bhuktvaa mahendra sadR^isho bhuvi . \EN{209601034}kathami.ngudipiNyaakaM sa bhu.nkte vasudhaa.adhipaH .. \SC.. \EN{209601112}ato duHkhataraM loke na ki.nchit.h pratibhaati maa . \EN{209601134}yatra raamaH piturdadyaad.h i.ngudiikshodaM R^iddhimaan.h .. \SC.. \EN{209601212}raameNe.ngudipiNyaakaM piturdattaM samiikshya me . \EN{209601234}kathaM duHkhena hR^idayaM na sphoTati sahasradhaa .. \SC.. \EN{209601312}evamaartaaM sapatnyastaa jagmuraashvaasya taaM tadaa . \EN{209601334}dadR^ishushchaashrame raamaM svargaachchyutamivaamaram.h .. \SC.. \EN{209601412}sarvabhogaiH parityaktaM raama saMprekshya maataraH . \EN{209601434}aartaa mumuchurashruuNi sasvaraM shokakarshitaaH .. \SC.. \EN{209601512}taasaaM raamaH samutthaaya jagraaha charaNaan.h shubhaan.h . \EN{209601534}maatR^INaaM manujavyaaghraH sarvaasaaM satyasa.ngaraH .. \SC.. \EN{209601612}taaH paaNibhiH sukhasparshairmR^idva.ngulitalaiH shubhaiH . \EN{209601634}pramamaarjuu rajaH pR^ishhThaad.h raamasyaayatalochanaaH .. \SC.. \EN{209601712}saumitrirapi taaH sarvaa maatR^IH saMprekshya duHkhitaH . \EN{209601734}abhyavaadayataasaktaM shanai raamaad.h anantaram.h .. \SC.. \EN{209601812}yathaa raame tathaa tasmin.h sarvaa vavR^itire striyaH . \EN{209601834}vR^ittiM dasharathaajjaate lakshmaNe shubhalakshaNe .. \SC.. \EN{209601912}siitaa.api charaNaa.nstaasaaM upasa.ngR^ihya duHkhitaa . \EN{209601934}shvashruuNaamashrupuurNaakshii saa babhuuvaagrataH sthitaa .. \SC.. \EN{209602012}taaM parishhvajya duHkhaartaaM maataa duhitaraM yathaa . \EN{209602034}vanavaasakR^ishaaM diinaaM kausalyaa vaakyamabraviit.h .. \SC.. \EN{209602112}videharaajasya sutaa snushhaa dasharathasya cha . \EN{209602134}raamapatnii kathaM duHkhaM saMpraaptaa nirjane vane .. \SC.. \EN{209602212}padmamaatapasa.ntaptaM pariklishhTamivotpalam.h . \EN{209602234}kaaJNchanaM rajasaa dhvastaM klishhTaM chandramivaaMbudaiH .. \SC.. \EN{209602312}mukhaM te prekshya maaM shoko dahatyagnirivaashrayam.h . \EN{209602334}bhR^ishaM manasi vaidehi vyasanaaraNisaMbhavaH .. \SC.. \EN{209602412}bruvantyaamevamaartaayaaM jananyaaM bharataagrajaH . \EN{209602434}paadaavaasaadya jagraaha vasishhThasya sa raaghavaH .. \SC.. \EN{209602501}purohitasyaagnisamasya tasya vai purohitasyaagni samasya tasya vai . \hash \EN{209602502}bR^ihaspaterindraivaamaraadhipaH bR^ihaspaterindraivaamaraadhipaH . \hash \EN{209602503}pragR^ihya paadau susamR^iddhatejasaH pragR^ihya paadau susamR^iddhatejasaH . \hash \EN{209602504}sahaiva tenopavivesha raaghavaH sahaiva tenopavivesha raaghavaH .. \SC.. \hash \EN{209602601}tato jaghanyaM sahitaiH sa mantribhiH tato jaghanyaM sahitaiH sa mantribhiH . \hash \EN{209602602}purapradhaanaishcha sahaiva sainikaiH purapradhaanaishcha sahaiva sainikaiH . \hash \EN{209602603}janena dharmaGYatamena dharmavaan.h janena dharmaGYatamena dharmavaan.h . \hash \EN{209602604}upopavishhTo bharatastadaa.agrajaM upopavishhTo bharatastadaa.agrajam.h .. \SC.. \hash \EN{209602701}upopavishhTastu tadaa sa viiryavaa.nsupopavishhTastu tadaa sa viiryavaan.h . \hash(dissim) \EN{209602702}tapasviveshheNa samiikshya raaghavaM tapasviveshheNa samiikshya raaghavam.h . \hash \EN{209602703}shriyaa jvalantaM bharataH kR^itaaJNjalirshriyaa jvalantaM bharataH kR^itaaJNjalir. \hash \EN{209602704}yathaa mahendraH prayataH prajaapatiM yathaa mahendraH prayataH prajaapatim.h .. \SC.. \hash \EN{209602801}kimeshha vaakyaM bharato.adya raaghavaM kimeshha vaakyaM bharato.adya raaghavam.h . \hash \EN{209602802}praNamya satkR^itya cha saadhu vakshyati praNamya satkR^itya cha saadhu vakshyati . \hash \EN{209602803}iti iva tasyaaryajanasya tattvato.aiti iva tasyaaryajanasya tattvato . \hash \EN{209602804}babhuuva kautuuhalamuttamaM tadaa babhuuva kautuuhalamuttamaM tadaa .. \SC.. \hash \EN{209602901}sa raaghavaH satyadhR^itishcha lakshmaNo sa raaghavaH satyadhR^itishcha lakshmaNo . \hash \EN{209602902}mahaa.anubhaavo bharatashcha dhaarmikaH mahaa.anubhaavo bharatashcha dhaarmikaH . \hash \EN{209602903}vR^itaaH suhR^idbhishcha virejuradhvare vR^itaaH suhR^idbhishcha virejuradhvare . \hash \EN{209602904}yathaa sadasyaiH sahitaastrayo.agnayaH yathaa sadasyaiH sahitaastrayo.agnayaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{209700112}taM tu raamaH samaashvaasya bhraataraM guruvatsalam.h . \EN{209700134}lakshmaNena saha bhraatraa prashhTuM samupachakrame .. \SC.. \EN{209700212}kimetad.h ichchheyamahaM shrotuM pravyaahR^itaM tvayaa . \EN{209700234}yasmaat.h tvamaagato deshamimaM chiirajaTaa.ajinii .. \SC.. \EN{209700312}yannimittamimaM deshaM kR^ishhNaajinajaTaadharaH . \EN{209700334}hitvaa raajyaM pravishhTastvaM tat.h sarvaM vaktumarhasi .. \SC.. \EN{209700412}ityuktaH kekayiiputraH kaakutsthena mahaatmanaa . \EN{209700434}pragR^ihya balavad.h bhuuyaH praaJNjalirvaakyamabraviit.h .. \SC.. \EN{209700512}aaryaM taataH parityajya kR^itvaa karma sudushhkaram.h . \EN{209700534}gataH svargaM mahaabaahuH putrashokaabhipiiDitaH .. \SC.. \EN{209700612}striyaa niyuktaH kaikeyyaa mama maatraa para.ntapa . \EN{209700634}chakaara sumahat.h paapamidamaatmayashoharam.h .. \SC.. \EN{209700712}saa raajyaphalamapraapya vidhavaa shokakarshitaa . \EN{209700734}patishhyati mahaaghore niraye jananii mama .. \SC.. \EN{209700812}tasya me daasabhuutasya prasaadaM kartumarhasi . \EN{029700834}abhishhiJNchasva chaadyaiva raajyena maghavaan.h iva .. \SC.. \EN{209700912}imaaH prakR^itayaH sarvaa vidhavaa maaturashcha yaaH . \EN{209700934}tvat.h sakaashamanupraaptaaH prasaadaM kartumarhasi .. \SC.. \EN{209701012}tadaa.a.anupuurvyaa yuktaM cha yuktaM chaatmani maanada . \EN{209701034}raajyaM praapnuhi dharmeNa sakaamaan.h suhR^idaH kuru .. \SC.. \EN{209701112}bhavatvavidhavaa bhuumiH samagraa patinaa tvayaa . \EN{209701134}shashinaa vimaleneva shaaradii rajanii yathaa .. \SC.. \EN{209701212}ebhishcha sachivaiH saardhaM shirasaa yaachito mayaa . \EN{209701234}bhraatuH shishhyasya daasasya prasaadaM kartumarhasi .. \SC.. \EN{209701312}tad.h idaM shaashvataM pitryaM sarvaM sachivamaNDalam.h . \EN{209701334}puujitaM purushhavyaaghra naatikramituM utsahe .. \SC.. \EN{209701412}evaM uktvaa mahaabaahuH sabaashhpaH kekayiisutaH . \EN{209701434}raamasya shirasaa paadau jagraaha bharataH punaH .. \SC.. \EN{209701512}taM mattamiva maata.ngaM niHshvasantaM punaHpunaH . \EN{209701534}bhraataraM bharataM raamaH parishhvajyedamabraviit.h .. \SC.. \EN{209701612}kuliinaH sattvasaMpannastejasvii charitavrataH . \EN{209701634}raajyahetoH kathaM paapamaacharet.h tvadvidho janaH .. \SC.. \EN{209701712}na doshhaM tvayi pashyaami suukshmamapyari suudana . \EN{209701734}na chaapi jananiiM baalyaat.h tvaM vigarhitumarhasi .. \SC.. \EN{209701812}yaavat.h pitari dharmaGYa gauravaM lokasatkR^ite . \EN{209701834}taavad.h dharmabhR^itaaM shreshhTha jananyaamapi gauravam.h .. \SC.. \EN{209701912}etaabhyaaM dharmashiilaabhyaaM vanaM gachchheti raaghava . \EN{209701934}maataa pitR^ibhyaaM ukto.ahaM kathamanyat.h samaachare .. \SC.. \EN{209702012}tvayaa raajyamayodhyaayaaM praaptavyaM lokasatkR^itam.h . \EN{209702034}vastavyaM daNDakaaraNye mayaa valkalavaasasaa .. \SC.. \EN{209702112}evaM kR^itvaa mahaaraajo vibhaagaM lokasa.nnidhau . \EN{209702134}vyaadishya cha mahaatejaa divaM dasharatho gataH .. \SC.. \EN{209702212}sa cha pramaaNaM dharmaatmaa raajaa lokagurustava . \EN{209702234}pitraa dattaM yathaabhaagaM upabhoktuM tvamarhasi .. \SC.. \EN{209702312}chaturdasha samaaH saumya daNDakaaraNyamaashritaH . \EN{209702334}upabhokshye tvahaM dattaM bhaagaM pitraa mahaatmanaa .. \SC.. \EN{209702401}yad.h abraviin.h maaM naralokasatkR^itaH yad.h abraviin.h maaM naralokasatkR^itaH . \hash \EN{209702402}pitaa mahaatmaa vibudhaadhipopamaH pitaa mahaatmaa vibudhaadhipopamaH . \hash \EN{209702403}tad.h eva manye paramaatmano hitaM tad.h eva manye paramaatmano hitam.h . \hash \EN{209702404}na sarvalokaishvarabhaavamavyayaM na sarvalokaishvarabhaavamavyayam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{209800112}tataH purushhasi.nhaanaaM vR^itaanaaM taiH suhR^idgaNaiH . \EN{209800134}shochataameva rajanii duHkhena vyatyavartata .. \SC.. \EN{209800212}rajanyaaM suprabhaataayaaM bhraataraste suhR^idvR^itaaH . \EN{209800234}mandaakinyaaM hutaM japyaM kR^itvaa raamaM upaagaman.h .. \SC.. \EN{209800312}tuushhNiiM te samupaasiinaa na kashchit.h ki.nchid.h abraviit.h . \EN{209800334}bharatastu suhR^inmadhye raamavachanamabraviit.h .. \SC.. \EN{209800412}saantvitaa maamikaa maataa dattaM raajyamidaM mama . \EN{209800434}tad.h dadaami tavaivaahaM bhu.nkshva raajyamakaNTakam.h .. \SC.. \EN{209800512}mahatevaaMbuvegena bhinnaH seturjalaagame . \EN{209800534}duraavaaraM tvadanyena raajyakhaNDamidaM mahat.h .. \SC.. \EN{209800612}gatiM kharaivaashvasya taarkshyasyeva patatriNaH . \EN{209800634}anugantuM na shaktirme gatiM tava mahiipate .. \SC.. \EN{209800712}sujiivaM nityashastasya yaH parairupajiivyate . \EN{209800734}raama tena tu durjiivaM yaH paraan.h upajiivati .. \SC.. \EN{209800812}yathaa tu ropito vR^ikshaH purushheNa vivardhitaH . \EN{209800834}hrasvakena duraaroho ruuDhaskandho mahaadrumaH .. \SC.. \EN{209800912}sa yadaa pushhpito bhuutvaa phalaani na vidarshayet.h . \EN{209800934}sa taaM naanubhavet.h priitiM yasyahetoH prabhaavitaH .. \SC.. \EN{209801012}eshhopamaa mahaabaaho tvamarthaM vettumarhasi . \EN{209801034}yadi tvamasmaan.h R^ishhabho bhartaa bhR^ityaan.h na shaadhi hi .. \SC.. \EN{209801112}shreNayastvaaM mahaaraaja pashyantvagryaashcha sarvashaH . \EN{209801134}pratapantamivaadityaM raajye sthitamari.ndamam.h .. \SC.. \EN{209801212}tavaanuyaane kaakutshhtha mattaa nardantu kuJNjaraaH . \EN{209801234}antaHpura gataa naaryo nandantu susamaahitaaH .. \SC.. \EN{209801312}tasya saadhvityamanyanta naagaraa vividhaa janaaH . \EN{209801334}bharatasya vachaH shrutvaa raamaM pratyanuyaachataH .. \SC.. \EN{209801412}tamevaM duHkhitaM prekshya vilapantaM yashasvinam.h . \EN{209801434}raamaH kR^itaatmaa bharataM samaashvaasayad.h aatmavaan.h .. \SC.. \EN{209801512}naatmanaH kaamakaaro.asti purushho.ayamaniishvaraH . \EN{209801534}itashchetaratashchainaM kR^itaantaH parikarshhati .. \SC.. \EN{209801612}sarve kshayaantaa nichayaaH patanaantaaH samuchchhrayaaH . \EN{209801634}sa.nyogaaviprayogaantaa maraNaantaM cha jiivitam.h .. \SC.. \EN{209801712}yathaa phalaanaM pakvaanaaM naanyatra patanaad.h bhayam.h . \EN{209801734}evaM narasya jaatasya naanyatra maraNaad.h bhayam.h .. \SC.. \EN{209801812}yathaa.agaaraM dR^iDhasthuuNaM jiirNaM bhuutvaa.avasiidati . \EN{209801834}tathaa.avasiidanti naraa jaraamR^ityuvashaM gataaH .. \SC.. \EN{209801912}ahoraatraaNi gachchhanti sarveshhaaM praaNinaamiha . \EN{209801934}aayuu.nshhi kshapayantyaashu griishhme jalamivaa.nshavaH .. \SC.. \EN{209802012}aatmaanamanushocha tvaM kimanyamanushochasi . \EN{209802034}aayuste hiiyate yasya sthitasya cha gatasya cha .. \SC.. \EN{209802112}sahaiva mR^ityurvrajati saha mR^ityurnishhiidati . \EN{209802134}gatvaa sudiirghamadhvaanaM saha mR^ityurnivartate .. \SC.. \EN{209802212}gaatreshhu valayaH praaptaaH shvetaashchaiva shiroruhaaH . \EN{209802234}jarayaa purushho jiirNaH kiM hi kR^itvaa prabhaavayet.h .. \SC.. \EN{209802312}nandantyuditaadityenandantyastamite ravau . \EN{209802334}aatmano naavabudhyante manushhyaa jiivitakshayam.h .. \SC.. \EN{209802412}hR^ishhyantyR^itumukhaM dR^ishhTvaa navaM navamihaagatam.h . \EN{209802434}R^ituunaaM parivartena praaNinaaM praaNasa.nkshayaH .. \SC.. \EN{209802512}yathaa kaashhThaM cha kaashhThaM cha sameyaataaM mahaa.arNave . \EN{209802534}sametya cha vyapeyaataaM kaalamaasaadya ka.nchana .. \SC.. \EN{209802612}evaM bhaaryaashcha putraashcha GYaatayashcha vasuuni cha . \EN{209802634}sametya vyavadhaavanti dhruvo hyeshhaaM vinaabhavaH .. \SC.. \EN{209802712}naatra kashchid.h yathaa bhaavaM praaNii samabhivartate . \EN{209802734}tena tasmin.h na saamarthyaM pretasyaastyanushochataH .. \SC.. \EN{209802812}yathaa hi saarthaM gachchhantaM bruuyaat.h kashchit.h pathi sthitaH . \EN{209802834}ahamapyaagamishhyaami pR^ishhThato bhavataamiti .. \SC.. \EN{209802912}evaM puurvairgato maargaH pitR^ipaitaamaho dhruvaH . \EN{209802934}tamaapannaH kathaM shoched.h yasya naasti vyatikramaH . \EN{209803012}vayasaH patamaanasya srotaso vaa.anivartinaH . \EN{209803034}aatmaa sukhe niyoktavyaH sukhabhaajaH prajaaH smR^itaaH .. \SC.. \EN{209803112}dharmaatmaa sa shubhaiH kR^itsnaiH kratubhishchaaptadakshiNaiH . \EN{209803134}dhuutapaapo gataH svargaM pitaa naH pR^ithiviipatiH .. \SC.. \EN{209803212}bhR^ityaanaaM bharaNaat.h samyak.h prajaanaaM paripaalanaat.h . \EN{209803234}arthaadaanaachcha dhaarmeNa pitaa nastridivaM gataH . \EN{209803312}ishhTvaa bahuvidhairyaGYairbhogaa.nshchaavaapya pushhkalaan.h . \EN{209803334}uttamaM chaayuraasaadya svargataHpR^ithiviipatiH .. \SC.. \EN{209803412}sa jiirNaM maanushhaM dehaM parityajya pitaa hi naH . \EN{209803434}daiviiM R^iddhimanupraapto brahmalokavihaariNiim.h .. \SC.. \EN{209803512}taM tu naivaM vidhaH kashchit.h praaGYaH shochitumarhati . \EN{209803534}tvadvidho yadvidhashchaapi shrutavaan.h buddhimattaraH .. \SC.. \EN{209803612}ete bahuvidhaaH shokaa vilaapa rudite tathaa . \EN{209803634}varjaniiyaa hi dhiireNa sarvaavasthaasu dhiimataa .. \SC.. \EN{209803712}sa svastho bhava maa shocho yaatvaa chaavasa taaM puriim.h . \EN{209803734}tathaa pitraa niyukto.asi vashinaa vadataaMv vara .. \SC.. \EN{209803812}yatraahamapi tenaiva niyuktaH puNyakarmaNaa . \EN{209803834}tatraivaahaM karishhyaami pituraaryasya shaasanam.h .. \SC.. \EN{209803912}na mayaa shaasanaM tasya tyaktuM nyaayyamari.ndama . \EN{209803934}tat.h tvayaa.api sadaa maanyaM sa vai bandhuH sa naH pitaa .. \SC.. \EN{209804012}evaM uktvaa tu virate raame vachanamarthavat.h . \EN{209804034}uvaacha bharatashchitraM dhaarmiko dhaarmikaM vachaH .. \SC.. \EN{209804112}ko hi syaad.h iidR^isho loke yaadR^ishastvamari.ndama . \EN{209804134}na tvaaM pravyathayed.h duHkhaM priitirvaa na praharshhayet.h .. \SC.. \EN{209804212}sammatashchaasi vR^iddhaanaaM taa.nshcha pR^ichchhasi sa.nshayaan.h . \EN{209804234}yathaa mR^itastathaa jiivan.h yathaa.asati tathaa sati .. \SC.. \EN{209804312}yasyaishha budhdilaabhaH syaat.h paritapyeta kena saH . \EN{209804334}saivaM vyasanaM praapya na vishhiiditumarhati .. \SC.. \EN{209804412}amaropamasattvastvaM mahaatmaa satyasa.ngaraH . \EN{209804434}sarvaGYaH sarvadarshii cha buddhimaa.nshchaasi raaghava .. \SC.. \EN{209804512}na tvaamevaM guNairyuktaM prabhavaabhavakovidam.h . \EN{209804534}avishhahyatamaM duHkhamaasaadayitumarhati .. \SC.. \EN{209804612}proshhite mayi yat.h paapaM maatraa matkaaraNaat.h kR^itam.h . \EN{209804634}kshudrayaa tad.h anishhTaM me prasiidatu bhavaan.h mama .. \SC.. \EN{209804712}dharmabandhena baddho.asmi tenemaaM neha maataram.h . \EN{209804734}hanmi tiivreNa daNDena daNDaarhaaM paapakaariNiim.h .. \SC.. \EN{209804812}kathaM dasharathaajjaataH shuddhaabhijanakarmaNaH . \EN{209804834}jaanan.h dharmamadharmishhThaM kuryaaM karma jugupsitam.h .. \SC.. \EN{209804912}guruH kriyaavaan.h vR^iddhashcha raajaa pretaH piteti cha . \EN{209804934}taataM na parigarheyaM daivataM cheti sa.nsadi .. \SC.. \EN{209805012}ko hi dharmaarthayorhiinamiidR^ishaM karma kilbishham.h . \EN{209805034}striyaaH priyachikiirshhuH san.h kuryaad.h dharmaGYa dharmavit.h .. \SC.. \EN{209805112}antakaale hi bhuutaani muhyanti iti puraashrutiH . \EN{209805134}raaGYaivaM kurvataa loke pratyakshaa saa shrutiH kR^itaa .. \SC.. \EN{209805212}saadhvarthamabhisa.ndhaaya krodhaan.h mohaachcha saahasaat.h . \EN{209805234}taatasya yad.h atikraantaM pratyaaharatu tad.h bhavaan.h .. \SC.. \EN{209805312}piturhi samatikraantaM putro yaH saadhu manyate . \EN{209805334}tad.h apatyaM mataM loke vipariitamato.anyathaa .. \SC.. \EN{209805412}tad.h apatyaM bhavaan.h astu maa bhavaan.h dushhkR^itaM pituH . \EN{209805434}abhipat.h tat.h kR^itaM karma loke dhiiravigarhitam.h .. \SC.. \EN{209805512}kaikeyiiM maaM cha taataM cha suhR^ido baandhavaa.nshcha naH . \EN{209805534}paurajaanapadaan.h sarvaa.nstraatu sarvamidaM bhavaan.h .. \SC.. \EN{209805612}kva chaaraNyaM kva cha kshaatraM kva jaTaaH kva cha paalanam.h . \EN{209805634}iidR^ishaM vyaahataM karma na bhavaan.h kartumarhati .. \SC.. \EN{209805712}atha kleshajameva tvaM dharmaM charitumichchhasi . \EN{209805734}dharmeNa chaturo varNaan.h paalayan.h kleshamaapnuhi .. \SC.. \EN{209805812}chaturNaamaashramaaNaaM hi gaarhasthyaM shreshhThamaashramam.h . \EN{209805834}aahurdharmaGYa dharmaGYaastaM kathaM tyaktumarhasi .. \SC.. \EN{209805912}shrutena baalaH sthaanena janmanaa bhavato hyaham.h . \EN{209805934}sa kathaM paalayishhyaami bhuumiM bhavati tishhThati .. \SC.. \EN{209806012}hiinabuddhiguNo baalo hiinaH sthaanena chaapyaham.h . \EN{209806034}bhavataa cha vinaa bhuuto na vartayituM utsahe .. \SC.. \EN{209806112}idaM nikhilamavyagraM pitryaM raajyamakaNTakam.h . \EN{209806134}anushaadhi svadharmeNa dharmaGYa saha baandhavaiH .. \SC.. \EN{209806212}ihaiva tvaa.abhishhiJNchantu dharmaGYa saha baandhavaiH . \EN{209806234}R^itvijaH savasishhThaashcha mantravan.h mantrakovidaaH .. \SC.. \EN{209806312}abhishhiktastvamasmaabhirayodhyaaM paalane vraja . \EN{209806334}vijitya tarasaa lokaan.h marudbhiriva vaasavaH .. \SC.. \EN{209806412}R^iNaani triiNyapaakurvan.h durhR^idaH saadhu nirdahan.h . \EN{209806434}suhR^idastarpayan.h kaamaistvamevaatraanushaadhi maam.h .. \SC.. \EN{209806512}adyaarya muditaaH santu suhR^idaste abhishhechane . \EN{209806534}adya bhiitaaH paalayantaaM durhR^idaste disho dasha .. \SC.. \EN{209806612}aakroshaM mama maatushcha pramR^ijya purushharshhabha . \EN{209806634}adya tatra bhavantaM cha pitaraM raksha kilbishhaat.h .. \SC.. \EN{209806712}shirasaa tvaa.abhiyaache ahaM kurushhva karuNaaM mayi . \EN{209806734}baandhaveshhu cha sarveshhu bhuuteshhviva mahaishvaraH .. \SC.. \EN{209806812}atha vaa pR^ishhThataH kR^itvaa vanameva bhavaan.h itaH . \EN{209806834}gamishhyati gamishhyaami bhavataa saardhamapyaham.h . \EN{209806901}tathaapi raamo bharatena taamyata tathaapi raamo bharatena taamyata . \hash \EN{209806902}prasaadyamaanaH shirasaa mahiipatiH prasaadyamaanaH shirasaa mahiipatiH . \hash \EN{209806903}na chaiva chakre gamanaaya sattvavaan.h na chaiva chakre gamanaaya sattvavaan.h . \hash \EN{209806904}matiM pitustadvachane pratishhThitaH matiM pitustad.h vachane pratishhThitaH .. \SC.. \hash \EN{209807001}tad.h adbhutaM sthairyamavekshya raaghave tad.h adbhutaM sthairyamavekshya raaghave . \hash \EN{209807002}samaM jano harshhamavaapa duHkhitaH samaM jano harshhamavaapa duHkhitaH . \hash \EN{209807003}na yaatyayodhyaamiti duHkhito.abhavat.h na yaatyayodhyaamiti duHkhito.abhavat.h . \hash \EN{209807004}sthirapratiGYatvamavekshya harshhitaH sthirapratiGYatvamavekshya harshhitaH .. \SC.. \hash \EN{209807101}taM R^itvijo naigamayuuthavallabhaastaM R^itvijo naigamayuuthavallabhaas. \hash \EN{209807102}tathaa visa.nGYaa.ashrukalaashcha maataraH tathaa visa.nGYaa.ashrukalaashcha maataraH . \hash \EN{209807103}tathaa bruvaaNaM bharataM pratushhTuvuH tathaa bruvaaNaM bharataM pratushhTuvuH . \hash \EN{209807104}praNamya raamaM cha yayaachire saha praNamya raamaM cha yayaachire saha .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{209900112}punarevaM bruvaaNaM tu bharataM lakshmaNaagrajaH . \EN{209900134}pratyuvacha tataH shriimaan.h GYaatimadhye atisatkR^itaH .. \SC.. \EN{209900212}upapannamidaM vaakyaM yat.h tvamevamabhaashhathaaH . \EN{209900234}jaataH putro dasharathaat.h kaikeyyaaM raajasattamaat.h .. \SC.. \EN{209900312}puraa bhraataH pitaa naH sa maataraM te samudvahan.h . \EN{209900334}maataamahe samaashraushhiid.h raajyashulkamanuttamam.h .. \SC.. \EN{209900412}devaasure cha sa.ngraame jananyai tava paarthivaH . \EN{209900434}saMprahR^ishhTo dadau raajaa varamaaraadhitaH prabhuH .. \SC.. \EN{209900512}tataH saa saMpratishraavya tava maataa yashasvinii . \EN{209900534}ayaachata narashreshhThaM dvau varau varavarNinii .. \SC.. \EN{209900612}tava raajyaM naravyaaghra mama pravraajanaM tathaa . \EN{209900634}tachcha raajaa tathaa tasyai niyuktaH pradadau varam.h .. \SC.. \EN{209900712}tena pitraa.ahamapyatra niyuktaH purushharshhabha . \EN{209900734}chaturdasha vane vaasaM varshhaaNi varadaanikam.h .. \SC.. \EN{209900812}so.ahaM vanamidaM praapto nirjanaM lakshmaNaanvitaH . \EN{209900834}shiitayaa chaapratidvandvaH satyavaade sthitaH pituH .. \SC.. \EN{209900912}bhavaan.h api tathetyeva pitaraM satyavaadinam.h . \EN{209900934}kartumarhati raajendraM kshipramevaabhishhechanaat.h .. \SC.. \EN{209901012}R^iNaan.h mochaya raajaanaM matkR^ite bharata prabhum.h . \EN{209901034}pitaraM traahi dharmaGYa maataraM chaabhinandaya .. \SC.. \EN{209901112}shruuyate hi puraa taata shrutirgiitaa yashasvinii . \EN{209901134}gayena yajamaanena gayeshhveva pitR^In.h prati .. \SC.. \EN{209901212}puM naamnaa narakaad.h yasmaat.h pitaraM traayate sutaH . \EN{209901234}tasmaat.h putraiti proktaH pitR^In.h yat.h paati vaa sutaH .. \SC.. \EN{209901312}eshhTavyaa bahavaH putraa guNavanto bahushrutaaH . \EN{209901334}teshhaaM vai samavetaanaamapi kashchid.h gayaaM vrajet.h .. \SC.. \EN{209901412}evaM raajarshhayaH sarve pratiitaa raajanandana . \EN{209901434}tasmaat.h traahi narashreshhTha pitaraM narakaat.h prabho .. \SC.. \EN{209901512}ayodhyaaM gachchha bharata prakR^itiiranuraJNjaya . \EN{209901534}shatrughna sahito viira saha sarvairdvijaatibhiH .. \SC.. \EN{209901612}pravekshye daNDakaaraNyamahamapyavilaMbayan.h . \EN{209901634}aabhyaaM tu sahito raajan.h vaidehyaa lakshmaNena cha .. \SC.. \EN{209901712}tvaM raajaa bhava bharata svayaM naraaNaaM vanyaanaamahamapi raajaraaN mR^igaaNaam.h . \EN{209901734}gachchha tvaM puravaramadya saMprahR^ishhTaH sa.nhR^ishhTastvahamapi daNDakaan.h pravekshye .. \SC.. \EN{209901812}chhaayaaM te dinakarabhaaH prabaadhamaanaM varshhatraM bharata karotu muurdhni shiitaam.h . \EN{209901834}eteshhaamahamapi kaananadrumaaNaaM chhaayaaM taamatishayiniiM sukhaM shrayishhye .. \SC.. \EN{209901912}shatrughnaH kushalamatistu te sahaayaH saumitrirmama viditaH pradhaana mitram.h . \EN{209901934}chatvaarastanayavaraa vayaM narendraM satyasthaM bharata charaama maa vishhaadam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{210000112}aashvaasayantaM bharataM jaabaalirbraahmaNottamaH . \EN{210000134}uvaacha raamaM dharmaGYaM dharmaapetamidaM vachaH .. \SC.. \EN{210000212}saadhu raaghava maa bhuut.h te buddhirevaM nirarthakaa . \EN{210000234}praakR^itasya narasyevaarya buddhestapasvinaH . \EN{210000312}kaH kasya purushho bandhuH kimaapyaM kasya kenachit.h . \EN{210000334}yad.h eko jaayate janturekaiva vinashyati .. \SC.. \EN{210000412}tasmaan.h maataa pitaa cheti raama sajjeta yo naraH . \EN{210000434}unmattaiva sa GYeyo naasti kaachidd.h hi kasyachit.h .. \SC.. \EN{210000512}yathaa graamaantaraM gachchhan.h naraH kashchid.h kvachid.h vaset.h . \EN{210000534}utsR^ijya cha tamaavaasaM pratishhThetaapare ahani .. \SC.. \EN{210000612}evameva manushhyaaNaaM pitaa maataa gR^ihaM vasu . \EN{210000634}aavaasamaatraM kaakutstha sajjante naatra sajjanaaH .. \SC.. \EN{210000712}pitryaM raajyaM samutsR^ijya sa naarhati narottama . \EN{210000734}aasthaatuM kaapathaM duHkhaM vishhamaM bahukaNTakam.h .. \SC.. \EN{210000812}samR^iddhaayaamayodhyaayaamaatmaanamabhishhechaya . \EN{210000834}ekaveNiidharaa hi tvaaM nagarii saMpratiikshate .. \SC.. \EN{210000912}raajabhogaan.h anubhavan.h mahaa.arhaan.h paarthivaatmaja . \EN{210000934}vihara tvamayodhyaayaaM yathaa shakrastrivishhTape .. \SC.. \EN{210001012}na te kashchid.h dasharataHstvaM cha tasya na kashchana . \EN{210001034}anyo raajaa tvamanyashcha tasmaat.h kuru yad.h uchyate .. \SC.. \EN{210001112}gataH sa nR^ipatistatra gantavyaM yatra tena vai . \EN{210001134}pravR^ittireshhaa martyaanaaM tvaM tu mithyaa vihanyase .. \SC.. \EN{210001212}arthadharmaparaa ye ye taa.nstaan.h shochaami netaraan.h . \EN{210001234}te hi duHkhamiha praapya vinaashaM pretya bhejire .. \SC.. \EN{210001312}ashhTakaa pitR^idaivatyamityayaM prasR^ito janaH . \EN{210001334}annasyopadravaM pashya mR^ito hi kimashishhyati . \EN{210001412}yadi bhuktamihaanyena dehamanyasya gachchhati . \EN{210001434}dadyaat.h pravasataH shraaddhaM na tat.h pathyashanaM bhavet.h . \EN{210001512}daanasaMvananaa hyete granthaa medhaavibhiH kR^itaaH . \EN{210001534}yajasva dehi diikshasva tapastapyasva sa.ntyaja .. \SC.. \EN{210001612}sa naasti paramityeva kuru buddhiM mahaamate . \EN{210001634}pratyakshaM yat.h tad.h aatishhTha parokshaM pR^ishhThataH kuru .. \SC.. \EN{210001712}sataaM buddhiM puraskR^itya sarvalokanidarshiniim.h . \EN{210001734}raajyaM tvaM pratigR^ihNiishhva bharatena prasaaditaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{210100112}jaabaalestu vachaH shrutvaa raamaH satyaatmanaaM varaH . \EN{210100134}uvaacha parayaa yuktyaa svabuddhyaa chaavipannayaa .. \SC.. \EN{210100212}bhavaan.h me priyakaamaarthaM vachanaM yad.h ihoktavaan.h . \EN{210100234}akaaryaM kaaryasa.nkaashamapathyaM pathyasammitam.h .. \SC.. \EN{210100312}nirmaryaadastu purushhaH paapaachaarasamanvitaH . \EN{210100334}maanaM na labhate satsu bhinnachaaritradarshanaH .. \SC.. \EN{210100412}kuliinamakuliinaM vaa viiraM purushhamaaninam.h . \EN{210100434}chaaritrameva vyaakhyaati shuchiM vaa yadi vaa.ashuchim.h .. \SC.. \EN{210100512}anaaraystvaarya sa.nkaashaH shauchaadd.h hiinastathaa shuchiH . \EN{210100534}lakshaNyavad.h alakshaNyo duHshiilaH shiilavaan.h iva .. \SC.. \EN{210100612}adharmaM dharmaveshheNa yadi imaM lokasa.nkaram.h . \EN{210100634}abhipatsye shubha.nhitvaa kriyaavidhivivarjitam.h .. \SC.. \EN{210100712}kashchetayaanaH purushhaH kaaryaakaaryavichakshaNaH . \EN{210100734}bahu ma.nsyati maaM loke durvR^ittaM lokaduushhaNam.h .. \SC.. \EN{210100812}kasya yaasyaamyahaM vR^ittaM kena vaa svargamaapnuyaam.h . \EN{210100834}anayaa vartamaano.ahaM vR^ittyaa hiinapratiGYayaa .. \SC.. \EN{210100912}kaamavR^ittastvayaM lokaH kR^itsnaH samupavartate . \EN{210100934}yadvR^ittaaH santi raajaanastadvR^ittaaH santi hi prajaaH .. \SC.. \EN{210101012}satyamevaanR^isha.nsyaM cha raajavR^ittaM sanaatanam.h . \EN{210101034}tasmaat.h satyaatmakaM raajyaM satye lokaH pratishhThitaH .. \SC.. \EN{210101112}R^ishhayashchaiva devaashcha satyameva hi menire . \EN{210101134}satyavaadii hi loke asmin.h paramaM gachchhati kshayam.h .. \SC.. \EN{210101212}udvijante yathaa sarpaan.h naraad.h anR^itavaadinaH . \EN{210101234}dharmaH satyaM paro loke muulaM svargasya chochyate .. \SC..(dhamaH Tshht) \EN{210101312}satyameveshvaro loke satyaM padmaa samaashritaa . \EN{210101334}satyamuulaani sarvaaNi satyaan.h naasti paraM padam.h .. \SC.. \EN{210101412}dattamishhTaM hutaM chaiva taptaani cha tapaa.nsi cha . \EN{210101434}vedaaH satyapratishhThaanaastasmaat.h satyaparo bhavet.h .. \SC.. \EN{210101512}ekaH paalayate lokamekaH paalayate kulam.h . \EN{210101534}majjatyeko hi nirayaH ekaH svarge mahiiyate .. \SC.. \EN{210101612}so.ahaM piturnideshaM tu kimarthaM naanupaalaye . \EN{210101634}satyapratishravaH satyaM satyena samayiikR^itaH .. \SC.. \EN{210101712}naiva lobhaan.h na mohaad.h vaa na chaaGYaanaat.h tamo.anvitaH . \EN{210101734}setuM satyasya bhetsyaami guroH satyapratishravaH .. \SC.. \EN{210101812}asatyasa.ndhasya sataschalasyaasthirachetasaH . \EN{210101834}naiva devaa na pitaraH pratiichchhanti iti naH shrutam.h .. \SC.. \EN{210101912}pratyagaatmamimaM dharmaM satyaM pashyaamyahaM svayam.h . \EN{210101934}bhaaraH satpurushhaachiirNastad.h arthamabhinandyate .. \SC.. \EN{210102012}kshaatraM dharmamahaM tyakshye hyadharmaM dharmasa.nhitam.h . \EN{210102034}kshudraurnR^isha.nsairlubdhaishcha sevitaM paapakarmabhiH .. \SC.. \EN{210102112}kaayena kurute paapaM manasaa saMpradhaarya cha . \EN{210102134}anR^itaM jihvayaa chaaha trividhaM karma paatakam.h .. \SC.. \EN{210102212}bhuumiH kiirtiryasho lakshmiiH purushhaM praarthayanti hi . \EN{210102234}svargasthaM chaanubadhnanti satyameva bhajeta tat.h .. \SC.. \EN{210102312}shreshhThaM hyanaaryameva syaad.h yad.h bhavaan.h avadhaarya maam.h . \EN{210102334}aaha yuktikarairvaakyairidaM bhadraM kurushhva ha .. \SC.. \EN{210102412}kathaM hyahaM pratiGYaaya vanavaasamimaM guroH . \EN{210102434}bharatasya karishhyaami vacho hitvaa gurorvachaH .. \SC.. \EN{210102512}sthiraa mayaa pratiGYaataa pratiGYaa gurusa.nnidhau . \EN{210102534}prahR^ishhTamaanasaa devii kaikeyii chaabhavat.h tadaa .. \SC.. \EN{210102612}vanavaasaM vasann.h evaM shuchirniyatabhojanaH . \EN{210102634}muulaiH pushhpaiH phalaiH puNyaiH pitR^In.h devaa.nshcha tarpayan.h .. \SC.. \EN{210102712}sa.ntushhTapaJNchavargo.ahaM lokayaatraaM pravartaye . \EN{210102734}akuhaH shraddadhaanaH san.h kaaryaakaaryavichakshaNaH .. \SC.. \EN{210102812}karmabhuumimimaaM praapya kartavyaM karma yat.h shubham.h . \EN{210102834}agnirvaayushcha somashcha karmaNaaM phalabhaaginaH .. \SC.. \EN{210102912}shataM kratuunaamaahR^itya devaraaT tridivaM gataH . \EN{210102934}tapaa.nsyugraaNi chaasthaaya divaM yaataa maharshhayaH .. \SC.. \EN{210103001}satyaM cha dharmaM cha paraakramaM cha satyaM cha dharmaM cha paraakramaM cha . \hash \EN{210103002}bhuutaanukaMpaaM priyavaaditaaM cha bhuutaanukaMpaaM priyavaaditaaM cha . \hash \EN{210103003}dvijaatidevaatithipuujanaM cha dvijaatidevaatithipuujanaM cha . \hash \EN{210103004}panthaanamaahustridivasya santaH panthaanamaahustridivasya santaH .. \SC.. \hash \EN{210103101}dharme rataaH satpurushhaiH sametaasdharme rataaH satpurushhaiH sametaas. \hash \EN{210103102}tejasvino daanaguNapradhaanaaH tejasvino daanaguNapradhaanaaH . \hash \EN{210103103}ahi.nsakaa viitamalaashcha loke ahi.nsakaaviitamalaashcha loke . \hash \EN{210103104}bhavanti puujyaa munayaH pradhaanaaH bhavanti puujyaa munayaH pradhaanaaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{210200112}kruddhamaaGYaaya raama tu vasishhThaH pratyuvaacha ha . \EN{210200134}jaabaalirapi jaaniite lokasyaasya gataagatim.h . \EN{210200156}nivartayitu kaamastu tvaametad.h vaakyamabraviit.h .. \SC.. \EN{210200212}imaaM lokasamutpattiM lokanaatha nibodha me . \EN{210200234}sarvaM salilamevaasiit.h pR^ithivii yatra nirmitaa . \EN{210200256}tataH samabhavad.h brahmaa svayaMbhuurdaivataiH saha .. \SC.. \EN{210200312}sa varaahastato bhuutvaa projjahaara vasu.ndharaam.h . \EN{210200334}asR^ijachcha jagat.h sarvaM saha putraiH kR^itaatmabhiH .. \SC.. \EN{210200412}aakaashaprabhavo brahmaa shaashvato nityaavyayaH . \EN{210200434}tasmaan.h mariichiH sa.njaGYe mariicheH kashyapaH sutaH .. \SC.. \EN{210200512}vivasvaan.h kashyapaajjaGYe manurvaivastavaH smR^itaH . \EN{210200534}sa tu prajaapatiH puurvamikshvaakustu manoHsutaH .. \SC.. \EN{210200612}yasyeyaM prathamaM dattaa samR^iddhaa manunaa mahii . \EN{210200634}tamikshvaakumayodhyaayaaM raajaanaM viddhi puurvakam.h .. \SC.. \EN{210200712}ikshvaakostu sutaH shriimaan.h kukshireveti vishrutaH . \EN{210200734}kuksherathaatmajo viiro vikukshirudapadyata .. \SC.. \EN{210200812}vikukshestu mahaatejaa baaNaH putraH prataapavaan.h . \EN{210200834}baaNasya tu mahaabaahuranaraNyo mahaayashaaH .. \SC.. \EN{210200912}naanaa vR^ishhTirbabhuuvaasmin.h na durbhikshaM sataaM vare . \EN{210200934}anaraNye mahaaraaje taskaro vaa.api kashchana .. \SC.. \EN{210201012}anaraNyaan.h mahaabaahuH pR^ithuu raajaa babhuuva ha . \EN{210201034}tasmaat.h pR^ithormahaaraajastrisha.nkurudapadyata . \EN{210201056}sa satyavachanaad.h viiraH sashariiro divaM gataH .. \SC.. \EN{210201112}trisha.nkorabhavat.h suunurdhundhumaaro mahaayashaaH . \EN{210201134}dhundhumaaraan.h mahaatejaa yuvanaashvo vyajaayata .. \SC.. \EN{210201212}yuvanaashva sutaH shriimaan.h maandhaataa samapadyata . \EN{210201234}maandhaatustu mahaatejaaH susa.ndhirudapadyata .. \SC.. \EN{210201312}susa.ndherapi putrau dvau dhruvasa.ndhiH prasenajit.h . \EN{210201334}yashasvii dhruvasa.ndhestu bharato ripusuudanaH .. \SC.. \EN{210201412}bharataat.h tu mahaabaahorasito naama jaayata . \EN{210201434}yasyaite pratiraajaanodapadyanta shatravaH . \EN{210201456}haihayaastaalaja.nghaashcha shuuraashcha shashabindavaH .. \SC.. \EN{210201512}taa.nstu sarvaan.h prativyuuhya yuddhe raajaa pravaasitaH . \EN{210201534}sa cha shailavare ramye babhuuvaabhirato muniH . \EN{210201556}dve chaasya bhaarye garbhiNyau babhuuvaturiti shrutiH .. \SC.. \EN{210201612}bhaargavashchyavano naama himavantaM upaashritaH . \EN{210201634}taM R^ishhiM samupaagamya kaalindii tvabhyavaadayat.h .. \SC.. \EN{210201712}sa taamabhyavadad.h vipro varaipsuM putrajanmani . \EN{210201734}tataH saa gR^ihamaagamya devii putraM vyajaayata .. \SC.. \EN{210201812}sapatnyaa tu garastasyai datto garbhajighaa.nsayaa . \EN{210201834}gareNa saha tenaiva jaataH sa sagaro.abhavat.h .. \SC.. \EN{210201912}sa raajaa sagaro naama yaH samudramakhaanayat.h . \EN{210201934}ishhTvaa parvaNi vegena traasayantamimaaH prajaaH .. \SC.. \EN{210202012}asamaJNjastu putro.abhuut.h sagarasyeti naH shrutam.h . \EN{210202034}jiivann.h eva sa pitraa tu nirastaH paapakarmakR^it.h .. \SC.. \EN{210202112}a.nshumaan.h iti putro.abhuud.h asamaJNjasya viiryavaan.h . \EN{210202134}diliipo.a.nshumataH putro diliipasya bhagiirathaH .. \SC.. \EN{210202212}bhagiirathaat.h kakutsthastu kaakutsthaa yena tu smR^itaaH . \EN{210202234}kakutsthasya tu putro.abhuud.h raghuryena tu raaghavaH .. \SC.. \EN{210202312}raghostu putrastejasvii pravR^iddhaH purushhaadakaH . \EN{210202334}kalmaashhapaadaH saudaasaityevaM prathito bhuvi .. \SC.. \EN{210202412}kalmaashhapaadaputro.abhuut.h sha.nkhaNastviti vishrutaH . \EN{210202434}yastu tad.h viiryamaasaadya sahaseno vyaniinashat.h .. \SC.. \EN{210202512}sha.nkhaNasya tu putro.abhuut.h shuuraH shriimaan.h sudarshanaH . \EN{210202534}sudarshanasyaagnivarNaagnivarshhasya shiighragaH .. \SC.. \EN{210202612}shiighragasya maruH putro maroH putraH prashushrukaH . \EN{210202634}prashushrukasya putro.abhuud.h aMbariishho mahaadyutiH .. \SC.. \EN{210202712}aMbariishhasya putro.abhuun.h nahushhaH satyavikramaH . \EN{210202734}nahushhasya cha naabhaagaH putraH paramadhaarmikaH .. \SC.. \EN{210202812}ajashcha suvratashchaiva naabhaagasya sutaavubhau . \EN{210202834}ajasya chaiva dharmaatmaa raajaa dasharathaH sutaH .. \SC.. \EN{210202912}tasya jyeshhTho.asi daayaado raamaityabhivishrutaH . \EN{210202934}tad.h gR^ihaaNa svakaM raajyamavekshasva jagan.h nR^ipa .. \SC.. \EN{210203012}ikshvaakuuNaaM hi sarveshhaaM raajaa bhavati puurvajaH . \EN{210203034}puurvajenaavaraH putro jyeshhTho raajye abhishhichyate .. \SC.. \EN{210203101}sa raaghavaaNaaM kuladharmamaatmanaH sa raaghavaaNaaM kuladharmamaatmanaH . \hash \EN{210203102}sanaatanaM naadya vihaatumarhasi sanaatanaM naadya vihaatumarhasi . \hash \EN{210203103}prabhuutaratnaamanushaadhi mediniiM prabhuutaratnaamanushaadhi mediniim.h . \hash \EN{210203104}prabhuutaraashhTraaM pitR^ivan.h mahaayashaaH prabhuutaraashhTraaM pitR^ivan.h mahaayashaaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{210300112}vasishhThastu tadaa raamaM uktvaa raajapurohitaH . \EN{210300134}abraviid.h dharmasamyuktaM punarevaaparaM vachaH .. \SC.. \EN{210300212}purushhasyeha jaatasya bhavanti guravastrayaH . \EN{210300234}aachaaryashchaiva kaakutstha pitaa maataa cha raaghava .. \SC.. \EN{210300312}pitaa hyenaM janayati purushhaM purushharshhabha . \EN{210300334}praGYaaM dadaati chaachaaryastasmaat.h sa gururuchyate .. \SC.. \EN{210300412}sa te ahaM pituraachaaryastava chaiva para.ntapa . \EN{210300434}mama tvaM vachanaM kurvan.h naativarteH sataaM gatim.h .. \SC.. \EN{210300512}imaa hi te parishhadaH shreNayashcha samaagataaH . \EN{210300534}eshhu taata charan.h dharmaM naativarteH sataaM gatim.h .. \SC.. \EN{210300612}vR^iddhaayaa dharmashiilaayaa maaturnaarhasyavartitum.h . \EN{210300634}asyaastu vachanaM kurvan.h naativarteH sataaM gatim.h .. \SC.. \EN{210300712}bharatasya vachaH kurvan.h yaachamaanasya raaghava . \EN{210300734}aatmaanaM naativartestvaM satyadharmaparaakrama .. \SC.. \EN{210300812}evaM madhuraM uktastu guruNaa raaghavaH svayam.h . \EN{210300834}pratyuvaacha samaasiinaM vasishhThaM purushharshhabhaH .. \SC.. \EN{210300912}yan.h maataapitarau vR^ittaM tanaye kurutaH sadaa . \EN{210300934}na supratikaraM tat.h tu maatraa pitraa cha yat.h kR^itam.h .. \SC.. \EN{210301012}yathaashakti pradaanena snaapanaachchhaadanena cha . \EN{210301034}nityaM cha priyavaadena tathaa saMvardhanena cha .. \SC.. \EN{210301112}sa hi raajaa janayitaa pitaa dasharatho mama . \EN{210301134}aaGYaataM yan.h mayaa tasya na tan.h mithyaa bhavishhyati .. \SC.. \EN{210301212}evaM uktastu raameNa bharataH pratyanantaram.h . \EN{210301234}uvaacha paramodaaraH suutaM paramadurmanaaH .. \SC.. \EN{210301312}iha me sthaNDile shiighraM kushaan.h aastara saarathe . \EN{210301334}aaryaM pratyupavekshyaami yaavan.h me na prasiidati .. \SC.. \EN{210301412}anaahaaro niraaloko dhanahiino yathaa dvijaH . \EN{210301434}sheshhye purastaat.h shaalaayaa yaavan.h na pratiyaasyati .. \SC.. \EN{210301512}sa tu raamamavekshantaM sumantraM prekshya durmanaaH . \EN{210301534}kushottaraM upasthaapya bhuumaavevaastarat.h svayam.h .. \SC.. \EN{210301612}taM uvaacha mahaatejaa raamo raajarshhisattamaaH . \EN{210301634}kiM maaM bharata kurvaaNaM taata pratyupavekshyasi .. \SC.. \EN{210301712}braahmaNo hyekapaarshvena naraan.h roddhumihaarhati . \EN{210301734}na tu muurdhaa.avasiktaanaaM vidhiH pratyupaveshane .. \SC.. \EN{210301812}uttishhTha narashaarduula hitvaitad.h daaruNaM vratam.h . \EN{210301834}puravaryaamitaH kshipramayodhyaaM yaahi raaghava .. \SC.. \EN{210301912}aasiinastveva bharataH paurajaanapadaM janam.h . \EN{210301934}uvaacha sarvataH prekshya kimaaryaM naanushaasatha .. \SC.. \EN{210302012}te taM uuchurmahaatmaanaM paurajaanapadaa janaaH . \EN{210302034}kaakutsthamabhijaaniimaH samyag.h vadati raaghavaH .. \SC.. \EN{210302112}eshho.api hi mahaabhaagaH piturvachasi tishhThati . \EN{210302134}ataiva na shaktaaH smo vyaavartayitumaJNjasaa .. \SC.. \EN{210302212}teshhaamaaGYaaya vachanaM raamo vachanamabraviit.h . \EN{210302234}evaM nibodha vachanaM suhR^idaaM dharmachakshushhaam.h .. \SC.. \EN{210302312}etachchaivobhayaM shrutvaa samyak.h saMpashya raaghava . \EN{210302334}uttishhTha tvaM mahaabaaho maaM cha spR^isha tathodakam.h .. \SC.. \EN{210302412}athotthaaya jalaM spR^ishhTvaa bharato vaakyamabraviit.h . \EN{210302434}shR^iNvantu me parishhado mantriNaH shreNayastathaa .. \SC.. \EN{210302512}na yaache pitaraM raajyaM naanushaasaami maataram.h . \EN{210302534}aaryaM paramadharmaGYamabhijaanaami raaghavam.h .. \SC.. \EN{210302612}yadi tvavashyaM vastavyaM kartavyaM cha piturvachaH . \EN{210302634}ahameva nivatsyaami chaturdasha vane samaaH .. \SC.. \EN{210302712}dharmaatmaa tasya tathyena bhraaturvaakyena vismitaH . \EN{210302734}uvaacha raamaH saMprekshya paurajaanapadaM janam.h .. \SC.. \EN{210302812}vikriitamaahitaM kriitaM yat.h pitraa jiivataa mama . \EN{210302834}na tal lopayituM shakyaM mayaa vaa bharatena vaa .. \SC.. \EN{210302912}upadhirna mayaa kaaryo vanavaase jugupsitaH . \EN{210302934}yuktaM uktaM cha kaikeyyaa pitraa me sukR^itaM kR^itam.h .. \SC.. \EN{210303012}jaanaami bharataM kshaantaM gurusatkaarakaariNam.h . \EN{210303034}sarvamevaatra kalyaaNaM satyasa.ndhe mahaatmani .. \SC.. \EN{210303112}anena dharmashiilena vanaat.h pratyaagataH punaH . \EN{210303134}bhraatraa saha bhavishhyaami pR^ithivyaaH patiruttamaH .. \SC.. \EN{210303212}vR^ito raajaa hi kaikeyyaa mayaa tad.h vachanaM kR^itam.h . \EN{210303234}anR^itaan.h mochayaanena pitaraM taM mahiipatim.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{210400112}tamapratimatejobhyaaM bhraatR^ibhyaaM romaharshhaNam.h . \EN{210400134}vismitaaH sa.ngamaM prekshya samavetaa maharshhayaH .. \SC.. \EN{210400212}antarhitaastv R^ishhigaNaaH siddhaashcha paramarshhayaH . \EN{210400234}tau bhraatarau mahaatmaanau kaakutsthau prashasha.nsire .. \SC.. \EN{210400312}sa dhanyo yasya putrau dvau dharmaGYau dharmavikramau . \EN{210400334}shrutvaa vayaM hi saMbhaashhaaM ubhayoH spR^ihayaamahe .. \SC.. \EN{210400412}tatastv R^ishhigaNaaH kshipraM dashagriivavadhaishhiNaH . \EN{210400434}bharataM raajashaarduulamityuuchuH sa.ngataa vachaH .. \SC.. \EN{210400512}kule jaata mahaapraaGYa mahaavR^itta mahaayashaH . \EN{210400534}graahyaM raamasya vaakyaM te pitaraM yadyavekshase .. \SC.. \EN{210400612}sadaa.anR^iNamimaM raamaM vayamichchhaamahe pituH . \EN{210400634}anR^iNatvaachcha kaikeyyaaH svargaM dasharatho gataH .. \SC.. \EN{210400712}etaavad.h uktvaa vachanaM gandharvaaH samaharshhayaH . \EN{210400734}raajarshhayashchaiva tathaa sarve svaaM svaaM gatiM gataaH .. \SC.. \EN{210400812}hlaaditastena vaakyena shubhena shubhadarshanaH . \EN{210400834}raamaH sa.nhR^ishhTavadanastaan.h R^ishhiin.h abhyapuujayat.h .. \SC.. \EN{210400912}srastagaatrastu bharataH sa vaachaa sajjamaanayaa . \EN{210400934}kR^itaaJNjaliridaM vaakyaM raaghavaM punarabraviit.h .. \SC.. \EN{210401012}raajadharmamanuprekshya kuladharmaanusa.ntatim.h . \EN{210401034}kartumarhasi kaakutstha mama maatushcha yaachanaam.h .. \SC.. \EN{210401112}rakshituM sumahad.h raajyamahamekastu notsahe . \EN{210401134}paurajaanapadaa.nshchaapi raktaan.h raJNjayituM tathaa .. \SC.. \EN{210401212}GYaatayashcha hi yodhaashcha mitraaNi suhR^idashcha naH . \EN{210401234}tvaameva pratikaa.nkshante parjanyamiva karshhakaaH .. \SC.. \EN{210401312}idaM raajyaM mahaapraaGYa sthaapaya pratipadya hi . \EN{210401334}shaktimaan.h asi kaakutstha lokasya paripaalane .. \SC.. \EN{210401412}ityuktvaa nyapatad.h bhraatuH paadayorbharatastadaa . \EN{210401434}bhR^ishaM saMpraarthayaamaasa raamamevaM priyaM vadaH .. \SC.. \EN{210401512}tama.nke bhraataraM kR^itvaa raamo vachanamabraviit.h . \EN{210401534}shyaamaM nalinapatraakshaM mattaha.nsasvaraH svayam.h .. \SC.. \EN{210401612}aagataa tvaamiyaM buddhiH svajaa vainayikii cha yaa . \EN{210401634}bhR^ishaM utsahase taata rakshituM pR^ithiviimapi .. \SC.. \EN{210401712}amaatyaishcha suhR^idbhishcha buddhimadbhishcha mantribhiH . \EN{210401734}sarvakaaryaaNi sammantrya sumahaantyapi kaaraya .. \SC.. \EN{210401812}lakshmiishchandraad.h apeyaad.h vaa himavaan.h vaa himaM tyajet.h . \EN{210401834}atiiyaat.h saagaro velaaM na pratiGYaamahaM pituH .. \SC.. \EN{210401912}kaamaad.h vaa taata lobhaad.h vaa maatraa tubhyamidaM kR^itam.h . \EN{210401934}na tan.h manasi kartavyaM vartitavyaM cha maatR^ivat.h .. \SC.. \EN{210402012}evaM bruvaaNaM bharataH kausalyaasutamabraviit.h . \EN{210402034}tejasaa.a.adityasa.nkaashaM pratipachchandradarshanam.h .. \SC.. \EN{210402112}adhirohaarya paadaabhyaaM paaduke hemabhuushhite . \EN{210402134}ete hi sarvalokasya yogakshemaM vidhaasyataH .. \SC.. \EN{210402212}so.adhiruhya naravyaaghraH paaduke hyavaruhya cha . \EN{210402234}praayachchhat.h sumahaatejaa bharataaya mahaatmane .. \SC.. \EN{210402301}sa paaduke te bharataH prataapavaan.h sa paaduke te bharataH prataapavaan.h . \hash \EN{210402302}svala.nkR^ite saMparigR^ihya dharmavit.h svala.nkR^ite saMparigR^ihya dharmavit.h . \hash \EN{210402303}pradakshiNaM chaiva chakaara raaghavaM pradakshiNaM chaiva chakaara raaghavam.h . \hash \EN{210402304}chakaara chaivottamanaagamuurdhani chakaara chaivottamanaagamuurdhani .. \SC.. \hash \EN{210402401}athaanupuurvyaat.h pratipuujya taM janamathaanupuurvyaat.h pratipuujya taM janam.h . \hash \EN{210402402}guruu.nshcha mantriprakR^itiistathaa.anujau guruu.nshcha mantriprakR^itiistathaa.anujau . \hash \EN{210402403}vyasarjayad.h raaghavava.nshavardhanaH vyasarjayad.h raaghavava.nshavardhanaH . \hash \EN{210402404}sthitaH svadharme himavaan.h ivaachalaH sthitaH svadharme himavaan.h ivaachalaH .. \SC.. \hash \EN{210402501}taM maataro baashhpagR^ihiitakaNTho taM maataro baashhpagR^ihiitakaNTho . \hash \EN{210402502}duHkhena naamantrayituM hi shekuH duHkhena naamantrayituM hi shekuH . \hash \EN{210402503}sa tveva maatR^Irabhivaadya sarvaa sa tveva maatR^Irabhivaadya sarvaa . \hash \EN{210402504}rudan.h kuTiiM svaaM pravivesha raamaH rudan.h kuTiiM svaaM pravivesha raamaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{210500112}tataH shirasi kR^itvaa tu paaduke bharatastadaa . \EN{210500134}aaruroha rathaM hR^ishhTaH shatrughnena samanvitaH .. \SC.. \EN{210500212}vasishhTho vaamadevashcha jaabaalishcha dR^iDhavrataH . \EN{210500234}agrataH prayayuH sarve mantriNo mantrapuujitaaH .. \SC.. \EN{210500312}mandaakiniiM nadiiM ramyaaM praanmukhaaste yayustadaa . \EN{210500334}pradakshiNaM cha kurvaaNaashchitrakuuTaM mahaagirim.h .. \SC.. \EN{210500412}pashyan.h dhaatusahasraaNi ramyaaNi vividhaani cha . \EN{210500434}prayayau tasya paarshvena sasainyo bharatastadaa .. \SC.. \EN{210500512}aduuraachchitrakuuTasya dadarsha bharatastadaa . \EN{210500534}aashramaM yatra sa munirbharadvaajaH kR^itaalayaH .. \SC.. \EN{210500612}sa tamaashramamaagamya bharadvaajasya buddhimaan.h . \EN{210500634}avatiirya rathaat.h paadau vavande kulanandanaH .. \SC.. \EN{210500712}tato hR^ishhTo bharadvaajo bharataM vaakyamabraviit.h . \EN{210500734}api kR^ityaM kR^itaM taata raameNa cha samaagatam.h .. \SC.. \EN{210500812}evaM uktastu bharato bharadvaajena dhiimataa . \EN{210500834}pratyuvaacha bharadvaajaM bharato dharmavatsalaH .. \SC.. \EN{210500912}sa yaachyamaano guruNaa mayaa cha dR^iDhavikramaH . \EN{210500934}raaghavaH paramapriito vasishhThaM vaakyamabraviit.h .. \SC.. \EN{210501012}pituH pratiGYaaM taameva paalayishhyaami tattvataH . \EN{210501034}chaturdasha hi varshhaaNi ya pratiGYaa piturmama .. \SC.. \EN{210501112}evaM ukto mahaapraaGYo vasishhThaH pratyuvaacha ha . \EN{210501134}vaakyaGYo vaakyakushalaM raaghavaM vachanaM mahat.h .. \SC.. \EN{210501212}ete prayachchha sa.nhR^ishhTaH paaduke hemabhuushhite . \EN{210501234}ayodhyaayaaM mahaapraaGYa yogakshemakare tava .. \SC.. \EN{210501312}evaM ukto vasishhThena raaghavaH praanmukhaH sthitaH . \EN{210501334}paaduke hemavikR^ite mama raajyaaya te dadau .. \SC.. \EN{210501412}nivR^itto.ahamanuGYaato raameNa sumahaatmanaa . \EN{210501434}ayodhyaameva gachchhaami gR^ihiitvaa paaduke shubhe .. \SC.. \EN{210501512}etat.h shrutvaa shubhaM vaakyaM bharatasya mahaatmanaH . \EN{210501534}bharadvaajaH shubhataraM munirvaakyaM udaaharat.h .. \SC.. \EN{210501612}naitachchitraM naravyaaghra shiilavR^ittavataaM vara . \EN{210501634}yad.h aaryaM tvayi tishhThet.h tu nimne vR^ishhTimivodakam.h .. \SC.. \EN{210501712}amR^itaH sa mahaabaahuH pitaa dasharathastava . \EN{210501734}yasya tvamiidR^ishaH putro dharmaatmaa dharmavatsalaH .. \SC.. \EN{210501812}taM R^ishhiM tu mahaatmaanaM uktavaakyaM kR^itaaJNjaliH . \EN{210501834}aamantrayitumaarebhe charaNaavupagR^ihya cha .. \SC.. \EN{210501912}tataH pradakshiNaM kR^itvaa bharadvaajaM punaHpunaH . \EN{210501934}bharatastu yayau shriimaan.h ayodhyaaM saha mantribhiH .. \SC.. \EN{210502012}yaanaishcha shakaTaishchaiva hayaish naagaishcha saa chamuuH . \EN{210502034}punarnivR^ittaa vistiirNaa bharatasyaanuyaayinii .. \SC.. \EN{210502112}tataste yamunaaM divyaaM nadiiM tiirtvormimaaliniim.h . \EN{210502134}dadR^ishustaaM punaH sarve ga.ngaaM shivajalaaM nadiim.h .. \SC.. \EN{210502212}taaM ramyajalasaMpuurNaaM sa.ntiirya saha baandhavaH . \EN{210502234}shR^i.ngaverapuraM ramyaM pravivesha sasainikaH .. \SC.. \EN{210502312}shR^i.ngaverapuraad.h bhuuyaayodhyaaM sa.ndadarsha ha . \EN{210502334}bharato duHkhasa.ntaptaH saarathiM chedamabraviit.h .. \SC.. \EN{210502412}saarathe pashya vidhvastaa.ayodhyaa na prakaashate . \EN{210502434}niraakaaraa niraanandaa diinaa pratihatasvanaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{210600112}snigdhagaMbhiiraghoshheNa syandanenopayaan.h prabhuH . \EN{210600134}ayodhyaaM bharataH kshipraM pravivesha mahaayashaaH .. \SC.. \EN{210600212}biDaaloluukacharitaamaaliinanaravaaraNaam.h . \EN{210600234}timiraabhyaahataaM kaaliimaprakaashaaM nishaamiva .. \SC.. \EN{210600312}raahushatroH priyaaM patniiM shriyaa prajvalitaprabhaam.h . \EN{210600334}graheNaabhyutthitenaikaaM rohiNiimiva piiDitaam.h .. \SC.. \EN{210600412}alposhhNakshubdhasalilaaM gharmottaptaviha.ngamaam.h . \EN{210600434}liinamiinajhashhagraahaaM kR^ishaaM girinadiimiva .. \SC.. \EN{210600512}vidhuumaamiva hemaabhaamadhvaraagnisamutthitaam.h . \EN{210600534}havirabhyukshitaaM pashchaat.h shikhaaM vipralayaM gataam.h .. \SC.. \EN{210600612}vidhvastakavachaaM rugNagajavaajirathadhvajaam.h . \EN{210600634}hatapraviiraamaapannaaM chamuumiva mahaa.a.ahave .. \SC.. \EN{210600712}saphenaaM sasvanaaM bhuutvaa saagarasya samutthitaam.h . \EN{210600734}prashaantamaarutoddhuutaaM jalaurmimiva niHsvanaam.h .. \SC.. \EN{210600812}tyaktaaM yaGYaayudhaiH sarvairabhiruupaishcha yaajakaiH . \EN{210600834}sutyaakaale vinirvR^itte vediM gataravaamiva .. \SC.. \EN{210600912}goshhThamadhye sthitaamaartaamacharantiiM navaM tR^iNam.h . \EN{210600934}govR^ishheNa parityaktaaM gavaaM patniimivotsukaam.h .. \SC.. \EN{210601012}prabhaakaraalaiH susnigdhaiH prajvaladbhirivottamaiH . \EN{210601034}viyuktaaM maNibhirjaatyairnavaaM muktaa.a.avaliimiva .. \SC.. \EN{210601112}sahasaa chalitaaM sthaanaan.h mahiiM puNyakshayaad.h gataam.h . \EN{210601134}sa.nhR^itadyutivistaaraaM taaraamiva divashchyutaam.h .. \SC.. \EN{210601212}pushhpanaddhaaM vasantaante mattabhramarashaaliniim.h . \EN{210601234}drutadaavaagniviplushhTaaM klaantaaM vanalataamiva .. \SC.. \EN{210601312}sammuuDhanigamaaM sarvaaM sa.nkshiptavipaNaapaNaam.h . \EN{210601334}prachchhannashashinakshatraaM dyaamivaaMbudharairvR^itaam.h .. \SC.. \EN{210601412}kshiiNapaanottamairbhinnaiH sharaavairabhisaMvR^itaam.h . \EN{210601434}hatashauNDaamivaakaashe paanabhuumimasa.nskR^itaam.h .. \SC.. \EN{210601512}vR^ikNabhuumitalaaM nimnaaM vR^ikNapaatraiH samaavR^itaam.h . \EN{210601534}upayuktodakaaM bhagnaaM prapaaM nipatitaamiva .. \SC.. \EN{210601612}vipulaaM vitataaM chaiva yuktapaashaaM tarasvinaam.h . \EN{210601634}bhuumau baaNairvinishhkR^ittaaM patitaaM jyaamivaayudhaat.h .. \SC.. \EN{210601712}sahasaa yuddhashauNDena hayaaroheNa vaahitaam.h . \EN{210601734}nikshiptabhaaNDaaM utsR^ishhTaaM kishoriimiva durbalaam.h .. \SC.. \EN{210601812}praavR^ishhi pravigaaDhaayaaM pravishhTasyaabhra maNDalam.h . \EN{210601834}prachchhannaaM niilajiimuutairbhaaskarasya prabhaamiva .. \SC.. \EN{210601912}bharatastu rathasthaH san.h shriimaan.h dasharathaatmajaH . \EN{210601934}vaahayantaM rathashreshhThaM saarathiM vaakyamabraviit.h .. \SC.. \EN{210602012}kiM nu khalvadya gaMbhiiro muurchhito na nishamyate . \EN{210602034}yathaapuramayodhyaayaaM giitavaaditraniHsvanaH .. \SC.. \EN{210602112}vaaruNiimadagandhaashcha maalyagandhashcha muurchhitaH . \EN{210602134}dhuupitaagarugandhashcha na pravaati samantataH .. \SC.. \EN{210602212}yaanapravaraghoshhashcha snigdhashcha hayaniHsvanaH . \EN{210602234}pramattagajanaadashcha mahaa.nshcha rathaniHsvanaH . \EN{210602256}nedaaniiM shruuyate puryaamasyaaM raame vivaasite .. \SC.. \EN{210602312}taruNaishchaaru veshhaishcha narairunnatagaamibhiH . \EN{210602334}saMpatadbhirayodhyaayaaM na vibhaanti mahaapathaaH .. \SC.. \EN{210602412}evaM bahuvidhaM jalpan.h vivesha vasatiM pituH . \EN{210602434}tena hiinaaM narendreNa si.nhahiinaaM guhaamiva .. \SC.. (iti)\medskip\hrule\medskip % \EN{210700112}tato nikshipya maatR^IH saayodhyaayaaM dR^iDhavrataH . \EN{210700134}bharataH shokasa.ntapto guruun.h idamathaabraviit.h .. \SC.. \EN{210700212}nandigraamaM gamishhyaami sarvaan.h aamantraye adya vaH . \EN{210700234}tatra duHkhamidaM sarvaM sahishhye raaghavaM vinaa .. \SC.. \EN{210700312}gatashcha hi divaM raajaa vanasthashcha gururmama . \EN{210700334}raamaM pratiikshe raajyaaya sa hi raajaa mahaayashaaH .. \SC.. \EN{210700412}etat.h shrutvaa shubhaM vaakyaM bharatasya mahaatmanaH . \EN{210700434}abruvan.h mantriNaH sarve vasishhThashcha purohitaH .. \SC.. \EN{210700512}sadR^ishaM shlaaghaniiyaM cha yad.h uktaM bharata tvayaa . \EN{210700534}vachanaM bhraatR^ivaatsalyaad.h anuruupaM tavaiva tat.h .. \SC.. \EN{210700612}nityaM te bandhulubdhasya tishhThato bhraatR^isauhR^ide . \EN{210700634}aaryamaargaM prapannasya naanumanyeta kaH pumaan.h .. \SC.. \EN{210700712}mantriNaaM vachanaM shrutvaa yathaa.abhilashhitaM priyam.h . \EN{210700734}abraviit.h saarathiM vaakyaM ratho me yujyataamiti .. \SC.. \EN{210700812}prahR^ishhTavadanaH sarvaa maatR^IH samabhivaadya saH . \EN{210700834}aaruroha rathaM shriimaan.h shatrughnena samanvitaH .. \SC.. \EN{210700912}aaruhya tu rathaM shiighraM shatrughnabharataavubhau . \EN{210700934}yayatuH paramapriitau vR^itau mantripurohitaiH .. \SC.. \EN{210701012}agrato puravastatra vasishhTha pramukhaa dvijaaH . \EN{210701034}prayayuH praanmukhaaH sarve nandigraamo yato.abhavat.h .. \SC.. \EN{210701112}balaM cha tad.h anaahuutaM gajaashvarathasa.nkulam.h . \EN{210701134}prayayau bharate yaate sarve cha puravaasinaH .. \SC.. \EN{210701212}rathasthaH sa tu dharmaatmaa bharato bhraatR^ivatsalaH . \EN{210701234}nandigraamaM yayau tuurNaM shirasyaadhaaya paaduke .. \SC.. \EN{210701312}tatastu bharataH kshipraM nandigraamaM pravishya saH . \EN{210701334}avatiirya rathaat.h tuurNaM guruun.h idaM uvaacha ha .. \SC.. \EN{210701412}etad.h raajyaM mama bhraatraa dattaM sa.nnyaasavat.h svayam.h . \EN{210701434}yogakshemavahe cheme paaduke hemabhuushhite . \EN{210701456}tamimaM paalayishhyaami raaghavaagamanaM prati .. \SC.. \EN{210701512}kshipraM sa.nyojayitvaa tu raaghavasya punaH svayam.h . \EN{210701534}charaNau tau tu raamasya drakshyaami sahapaadukau .. \SC.. \EN{210701612}tato nikshiptabhaaro.ahaM raaghaveNa samaagataH . \EN{210701634}nivedya gurave raajyaM bhajishhye guruvR^ittitaam.h .. \SC.. \EN{210701712}raaghavaaya cha sa.nnyaasaM dattveme varapaaduke . \EN{210701734}raajyaM chedamayodhyaaM cha dhuutapaapo bhavaami cha .. \SC.. \EN{210701812}abhishhikte tu kaakutsthe prahR^ishhTamudite jane . \EN{210701834}priitirmama yashashchaiva bhaved.h raajyaachchaturguNam.h .. \SC.. \EN{210701912}evaM tu vilapan.h diino bharataH sa mahaayashaaH . \EN{210701934}nandigraame akarod.h raajyaM duHkhito mantribhiH saha .. \SC.. \EN{210702012}sa valkalajaTaadhaarii muniveshhadharaH prabhuH . \EN{210702034}nandigraame avasad.h viiraH sasainyo bharatastadaa .. \SC.. \EN{210702112}raamaagamanamaakaa.nkshan.h bharato bhraatR^ivatsalaH . \EN{210702134}bhraaturvachanakaarii cha pratiGYaapaaragastadaa .. \SC.. \EN{210702212}paaduke tvabhishhichyaatha nandigraame avasat.h tadaa . \EN{210702234}bharataH shaasanaM sarvaM paadukaabhyaaM nyavedayat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{210800112}pratiprayaate bharate vasan.h raamastapovane . \EN{210800134}lakshayaamaasa sodvegamathotsukyaM tapasvinaam.h .. \SC.. \EN{210800212}ye tatra chitrakuuTasya purastaat.h taapasaashrame . \EN{210800234}raamamaashritya nirataastaan.h alakshayad.h utsukaan.h .. \SC.. \EN{210800312}nayanairbhR^ikuTiibhishcha raamaM nirdishya sha.nkitaaH . \EN{210800334}anyonyaM upajalpantaH shanaishchakrurmithaH kathaaH .. \SC.. \EN{210800412}teshhaamautsukyamaalakshya raamastvaatmani sha.nkitaH . \EN{210800434}kR^itaaJNjaliruvaachedaM R^ishhiM kulapatiM tataH .. \SC.. \EN{210800512}na kachchid.h bhagavan.h ki.nchit.h puurvavR^ittamidaM mayi . \EN{210800534}dR^ishyate vikR^itaM yena vikriyante tapasvinaH .. \SC.. \EN{210800612}pramaadaachcharitaM kachchit.h ki.nchin.h naavarajasya me . \EN{210800634}lakshmaNasya R^ishhibhirdR^ishhTaM naanuruupamivaatmanaH .. \SC.. \EN{210800712}kachchit.h shushruushhamaaNaa vaH shushruushhaNaparaa mayi . \EN{210800734}pramadaa.abhyuchitaaM vR^ittiM siitaa yuktaM na vartate .. \SC.. \EN{210800812}atha R^ishhirjarayaavR^iddhastapasaa cha jaraaM gataH . \EN{210800834}vepamaanaivovaacha raamaM bhuutadayaaparam.h .. \SC.. \EN{210800912}kutaH kalyaaNasattvaayaaH kalyaaNaabhiratestathaa . \EN{210800934}chalanaM taata vaidehyaastapasvishhu visheshhataH .. \SC.. \EN{210801012}tvannimittamidaM taavat.h taapasaan.h prati vartate . \EN{210801034}rakshobhyastena saMvignaaH kathayanti mithaH kathaaH .. \SC.. \EN{210801112}raavaNaavarajaH kashchit.h kharo naameha raakshasaH . \EN{210801134}utpaaTya taapasaan.h sarvaan.h janasthaananiketanaan.h .. \SC.. \EN{210801212}dhR^ishhTashcha jitakaashii cha nR^isha.nsaH purushhaadakaH . \EN{210801234}avaliptashcha paapashcha tvaaM cha taata na mR^ishhyate .. \SC.. \EN{210801312}tvaM yadaaprabhR^iti hyasminn.h aashrame taata vartase . \EN{210801334}tadaaprabhR^iti rakshaa.nsi viprakurvanti taapasaan.h .. \SC.. \EN{210801412}darshayanti hi biibhatsaiH kruurairbhiishhaNakairapi . \EN{210801434}naanaa ruupairviruupaishcha ruupairasukhadarshanaiH .. \SC.. \EN{210801512}aprashastairashuchibhiH saMprayojya cha taapasaan.h . \EN{210801534}pratighnantyaparaan.h kshipramanaaryaaH purataH sthitaH .. \SC.. \EN{210801612}teshhu teshhvaashramasthaaneshhvabuddhamavaliiya cha . \EN{210801634}ramante taapasaa.nstatra naashayanto.alpachetasaH .. \SC.. \EN{210801712}apakshipanti srugbhaaNDaan.h agniin.h siJNchanti vaariNaa . \EN{210801734}kalashaa.nshcha pramR^idnanti havane samupasthite .. \SC.. \EN{210801812}tairduraatmabhiraavishhTaan.h aashramaan.h prajihaasavaH . \EN{210801834}gamanaayaanyadeshasya chodayantyR^ishhayo.adya maam.h .. \SC.. \EN{210801912}tat.h puraa raama shaariiraaM upahi.nsaaM tapasvishhu . \EN{210801934}darshayati hi dushhTaaste tyakshyaamaimamaashramam.h .. \SC.. \EN{210802012}bahumuulaphalaM chitramaviduuraad.h ito vanam.h . \EN{210802034}puraaNaashramamevaahaM shrayishhye sagaNaH punaH .. \SC.. \EN{210802112}kharastvayyapi chaayuktaM puraa taata pravartate . \EN{210802134}sahaasmaabhirito gachchha yadi buddhiH pravartate .. \SC.. \EN{210802212}sakalatrasya sa.ndeho nityaM yat.h tasya raaghava . \EN{210802234}samarthasyaapi hi sato vaaso duHkhaihaadya te .. \SC.. \EN{210802312}ityuktavantaM raamastaM raajaputrastapasvinam.h . \EN{210802334}na shashaakottarairvaakyairavaroddhuM samutsukam.h .. \SC.. \EN{210802412}abhinandya samaapR^ichchhya samaadhaaya cha raaghavam.h . \EN{210802434}sa jagaamaashramaM tyaktvaa kulaiH kulapatiH saha .. \SC.. \EN{210802512}raamaH sa.nsaadhya tv R^ishhigaNamanugamanaad.h deshaat.h tasmaachchit.h kulapatimabhivaadya R^ishhim.h . \EN{210802534}samyakpriitaistairanumatopadishhTaarthaH puNyaM vaasaaya svanilayaM upasaMpede .. \SC.. \EN{210802612}aashramaM tv R^ishhivirahitaM prabhuH kshaNamapi na jahau sa raaghavaH . \EN{210802634}raaghavaM hi satatamanugataastaapasaashcha R^ishhicharitadhR^itaguNaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{210900112}raaghavastvapayaateshhu tapasvishhu vichintayan.h . \EN{210900134}na tatraarochayad.h vaasaM kaaraNairbahubhistadaa .. \SC.. \EN{210900212}iha me bharato dR^ishhTo maatarashcha sanaagaraaH . \EN{210900234}saa cha me smR^itiranveti taan.h nityamanushochataH .. \SC.. \EN{210900312}skandhaavaaraniveshena tena tasya mahaatmanaH . \EN{210900334}hayahastikariishhaishchopamardaH kR^ito bhR^isham.h .. \SC.. \EN{210900412}tasmaad.h anyatra gachchhaamaiti sa.nchintya raaghavaH . \EN{210900434}praatishhThata sa vaidehyaa lakshmaNena cha sa.ngataH .. \SC.. \EN{210900512}so.atreraashramamaasaadya taM vavande mahaayashaaH . \EN{210900534}taM chaapi bhagavaan.h atriH putravat.h pratyapadyata .. \SC.. \EN{210900612}svayamaatithyamaadishya sarvamasya susatkR^itam.h . \EN{210900634}saumitriM cha mahaabhaagaaM siitaaM cha samasaantvayat.h .. \SC.. \EN{210900712}patniiM cha tamanupraaptaaM vR^iddhaamaamantrya satkR^itaam.h . \EN{210900734}saantvayaamaasa dharmaGYaH sarvabhuutahite rataH . \EN{210900812}anasuuyaaM mahaabhaagaaM taapasiiM dharmachaariNiim.h . \EN{210900834}pratigR^ihNiishhva vaidehiimabraviid.h R^ishhisattamaH .. \SC.. \EN{210900912}raamaaya chaachachakshe taaM taapasiiM dharmachaariNiim.h . \EN{210900934}dasha varshhaaNyanaavR^ishhTyaa dagdhe loke nirantaram.h .. \SC.. \EN{210901012}yayaa muulaphale sR^ishhTe jaahnavii cha pravartitaa . \EN{210901034}ugreNa tapasaa yuktaa niyamaishchaapyala.nkR^itaa .. \SC.. \EN{210901112}dashavarshhasahasraaNi yayaa taptaM mahat.h tapaH . \EN{210901134}anasuuyaavrataistaata pratyuuhaashcha nibarhitaaH .. \SC.. \EN{210901212}devakaaryanimittaM cha yayaa sa.ntvaramaaNayaa . \EN{210901234}dasharaatraM kR^itvaa raatriH seyaM maateva te anagha .. \SC.. \EN{210901312}taamimaaM sarvabhuutaanaaM namaskaaryaaM yashasviniim.h . \EN{210901334}abhigachchhatu vaidehii vR^iddhaamakrodhanaaM sadaa .. \SC.. \EN{210901412}evaM bruvaaNaM taM R^ishhiM tathetyuktvaa sa raaghavaH . \EN{210901434}siitaaM uvaacha dharmaGYaamidaM vachanaM uttamam.h .. \SC.. \EN{210901512}raajaputri shrutaM tvetan.h munerasya samiiritam.h . \EN{210901534}shreyo.arthamaatmanaH shiighramabhigachchha tapasviniim.h .. \SC.. \EN{210901612}anasuuyeti yaa loke karmabhiH kyaatimaagataa . \EN{210901634}taaM shiighramabhigachchha tvamabhigamyaaM tapasviniim.h .. \SC.. \EN{210901712}siitaa tvetad.h vachaH shrutvaa raaghavasya hitaishhiNii . \EN{210901734}taamatripatniiM dharmaGYaamabhichakraama maithilii . \EN{210901812}shithilaaM valitaaM vR^iddhaaM jaraapaaNDuramuurdhajaam.h . \EN{210901834}satataM vepamaanaa.ngiiM pravaate kadalii yathaa .. \SC.. \EN{210901912}taaM tu siitaa mahaabhaagaamanasuuyaaM pativrataam.h . \EN{210901934}abhyavaadayad.h avyagraa svaM naama samudaaharat.h .. \SC.. \EN{210902012}abhivaadya cha vaidehii taapasiiM taamaninditaam.h . \EN{210902034}baddhaaJNjalipuTaa hR^ishhTaa paryapR^ichchhad.h anaamayam.h .. \SC.. \EN{210902112}tataH siitaaM mahaabhaagaaM dR^ishhTvaa taaM dharmachaariNiim.h . \EN{210902134}saantvayantyabraviidd.h hR^ishhTaa dishhTyaa dharmamavekshase .. \SC.. \EN{210902212}tyaktvaa GYaatijanaM siite maanaM R^iddhiM cha maanini . \EN{210902234}avaruddhaM vane raamaM dishhTyaa tvamanugachchhasi .. \SC.. \EN{210902312}nagarastho vanastho vaa paapo vaa yadi vaa.ashubhaH . \EN{210902334}yaasaaM striiNaaM priyo bhartaa taasaaM lokaa mahodayaaH .. \SC.. \EN{210902412}duHshiilaH kaamavR^itto vaa dhanairvaa parivarjitaH . \EN{210902434}striiNaamaarya svabhaavaanaaM paramaM daivataM patiH .. \SC.. \EN{210902512}naato vishishhTaM pashyaami baandhavaM vimR^ishantyaham.h . \EN{210902534}sarvatra yogyaM vaidehi tapaH kR^itamivaavyayam.h .. \SC.. \EN{210902612}na tvevamavagachchhanti guNa doshhamasat.h striyaH . \EN{210902634}kaamavaktavyahR^idayaa bhartR^inaathaashcharanti yaaH .. \SC.. \EN{210902712}praapnuvantyayashashchaiva dharmabhra.nshaM cha maithili . \EN{210902734}akaarya vashamaapannaaH striyo yaaH khalu tad.h vidhaaH .. \SC.. \EN{210902812}tvadvidhaastu guNairyuktaa dR^ishhTalokaparaavaraaH . \EN{210902834}striyaH svarge charishhyanti yathaa puNyakR^itastathaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{211000112}saa tvevaM uktaa vaidehii anasuuyaan.h asuuyayaa . \EN{211000134}pratipuujya vacho mandaM pravaktuM upachakrame .. \SC.. \EN{211000212}naitad.h aashcharyamaaryaayaa yan.h maaM tvamanubhaashhase . \EN{211000234}viditaM tu mamaapyetad.h yathaa naaryaaH patirguruH .. \SC.. \EN{211000312}yadyapyeshha bhaved.h bhartaa mamaarye vR^ittavarjitaH . \EN{211000334}advaidhaM upavartavyastathaa.apyeshha mayaa bhavet.h .. \SC.. \EN{211000412}kiM punaryo guNashlaaghyaH saanukrosho jitendriyaH . \EN{211000434}sthiraanuraago dharmaatmaa maatR^ivartii pitR^i priyaH .. \SC.. \EN{211000512}yaaM vR^ittiM vartate raamaH kausalyaayaaM mahaabalaH . \EN{211000534}taameva nR^ipanaariiNaamanyaasaamapi vartate .. \SC.. \EN{211000612}sakR^id.h dR^ishhTaasvapi striishhu nR^ipeNa nR^ipavatsalaH . \EN{211000634}maatR^ivad.h vartate viiro maanaM utsR^ijya dharmavit.h .. \SC.. \EN{211000712}aagachchhantyaashcha vijanaM vanamevaM bhayaavaham.h . \EN{211000734}samaahitaM hi me shvashrvaa hR^idaye yat.h sthitaM mama .. \SC.. \EN{211000812}praaNipradaanakaale cha yat.h puraa tvagnisa.nnidhau . \EN{211000834}anushishhTaa jananyaa.asmi vaakyaM tad.h api me dhR^itam.h .. \SC.. \EN{211000912}naviikR^itaM tu tat.h sarvaM vaakyaiste dharmachaariNi . \EN{211000934}patishushruushhaNaan.h naaryaastapo naanyad.h vidhiiyate .. \SC.. \EN{211001012}saavitrii patishushruushhaaM kR^itvaa svarge mahiiyate .. \SC.. \EN{211001034}tathaa vR^ittishcha yaataa tvaM patishushruushhayaa divam.h .. \SC.. \EN{211001112}varishhThaa sarvanaariiNaameshhaa cha divi devataa . \EN{211001134}rohiNii cha vinaa chandraM muhuurtamapi dR^ishyate .. \SC.. \EN{211001212}evaMvidhaashcha pravaraaH striyo bhartR^idR^iDhavrataaH . \EN{211001234}devaloke mahiiyante puNyena svena karmaNaa .. \SC.. \EN{211001312}tato.anasuuyaa sa.nhR^ishhTaa shrutvoktaM siitayaa vachaH . \EN{211001334}shirasyaaghraaya chovaacha maithiliiM harshhayantyuta .. \SC.. \EN{211001412}niyamairvividhairaaptaM tapo hi mahad.h asti me . \EN{211001434}tat.h sa.nshritya balaM siite chhandaye tvaaM shuchivrate .. \SC.. \EN{211001512}upapannaM cha yuktaM cha vachanaM tava maithili . \EN{211001534}priitaa chaasmyuchitaM kiM te karavaaNi braviihi me . \EN{211001556}kR^itamityabraviit.h siitaa tapobalasamanvitaam.h .. \SC.. \EN{211001612}saa tvevaM uktaa dharmaGYaa tayaa priitataraa.abhavat.h . \EN{211001634}saphalaM cha praharshhaM te hanta siite karomyaham.h .. \SC.. \EN{211001712}idaM divyaM varaM maalyaM vastramaabharaNaani cha . \EN{211001734}a.ngaraagaM cha vaidehi mahaa.arhamanulepanam.h .. \SC.. \EN{211001812}mayaa dattamidaM siite tava gaatraaNi shobhayet.h . \EN{211001834}anuruupamasa.nklishhTaM nityameva bhavishhyati .. \SC.. \EN{211001912}a.ngaraageNa divyena liptaa.ngii janakaatmaje . \EN{211001934}shobhayishhyaami bhartaaraM yathaa shriirvishhNumavyayam.h .. \SC.. \EN{211002012}saa vastrama.ngaraagaM cha bhuushhaNaani srajastathaa . \EN{211002034}maithilii pratijagraaha priitidaanamanuttamam.h .. \SC.. \EN{211002112}pratigR^ihya cha tat.h siitaa priitidaanaM yashasvinii . \EN{211002134}shlishhTaaJNjalipuTaa dhiiraa samupaasta tapodhanaam.h .. \SC.. \EN{211002212}tathaa siitaaM upaasiinaamanasuuyaa dR^iDhavrataa . \EN{211002234}vachanaM prashhTumaarebhe kathaaM kaa.nchid.h anupriyaam.h .. \SC.. \EN{211002312}svayaMvare kila praaptaa tvamanena yashasvinaa . \EN{211002334}raaghaveNeti me siite kathaa shrutiM upaagataa .. \SC.. \EN{211002412}taaM kathaaM shrotumichchhaami vistareNa cha maithili . \EN{211002434}yathaa.anubhuutaM kaartsnyena tan.h me tvaM vaktumarhasi .. \SC.. \EN{211002512}evaM uktaa tu saa siitaa taaM tato dharmachaariNiim.h . \EN{211002534}shruuyataamiti choktvaa vai kathayaamaasa taaM kathaam.h .. \SC.. \EN{211002612}mithilaa.adhipatirviiro janako naama dharmavit.h . \EN{211002634}kshatradharmaNyabhirato nyaayataH shaasti mediniim.h .. \SC.. \EN{211002712}tasya laa.ngalahastasya karshhataH kshetramaNDalam.h . \EN{211002734}ahaM kilotthitaa bhittvaa jagatiiM nR^ipateH sutaa .. \SC.. \EN{211002812}sa maaM dR^ishhTvaa narapatirmushhTivikshepatatparaH . \EN{211002834}paa.nshu guNThita sarvaa.ngiiM vismito janako.abhavat.h .. \SC.. \EN{211002912}anapatyena cha snehaad.h a.nkamaaropya cha svayam.h . \EN{211002934}mameyaM tanayetyuktvaa sneho mayi nipaatitaH .. \SC.. \EN{211003012}antarikshe cha vaag.h uktaa.apratimaa maanushhii kila . \EN{211003034}evametan.h narapate dharmeNa tanayaa tava .. \SC.. \EN{211003112}tataH prahR^ishhTo dharmaatmaa pitaa me mithilaa.adhipaH . \EN{211003134}avaapto vipulaaM R^iddhiM maamavaapya naraadhipaH .. \SC.. \EN{211003212}dattvaa chaasmi ishhTavad.h devyai jyeshhThaayai puNyakarmaNaa . \EN{211003234}tayaa saMbhaavitaa chaasmi snigdhayaa maatR^isauhR^idaat.h .. \SC.. \EN{211003312}patisa.nyogasulabhaM vayo dR^ishhTvaa tu me pitaa . \EN{211003334}chintaamabhyagamad.h diino vittanaashaad.h ivaadhanaH .. \SC.. \EN{211003412}sadR^ishaachchaapakR^ishhTaachcha loke kanyaapitaa janaat.h . \EN{211003434}pradharshhaNaamavaapnoti shakreNaapi samo bhuvi .. \SC.. \EN{211003512}taaM dharshhaNaamaduurasthaaM sa.ndR^ishyaatmani paarthivaH . \EN{211003534}chinntaa.arNavagataH paaraM naasasaadaaplavo yatha .. \SC.. \EN{211003612}ayonijaaM hi maaM GYaatvaa naadhyagachchhat.h sa chintayan.h . \EN{211003634}sadR^ishaM chaanuruupaM cha mahiipaalaH patiM mama .. \SC.. \EN{211003712}tasya buddhiriyaM jaataa chintayaanasya sa.ntatam.h . \EN{211003734}svayaM varaM tanuujaayaaH karishhyaami iti dhiimataH .. \SC.. \EN{211003812}mahaayaGYe tadaa tasya varuNena mahaatmanaa . \EN{211003834}dattaM dhanurvaraM priityaa tuuNii chaakshayya saayakau .. \SC.. \EN{211003912}asa.nchaalyaM manushhyaishcha yatnenaapi cha gauravaat.h . \EN{211003934}tan.h na shaktaa namayituM svapneshhvapi naraadhipaaH .. \SC.. \EN{211004012}tad.h dhanuH praapya me pitraa vyaahR^itaM satyavaadinaa . \EN{211004034}samavaaye narendraaNaaM puurvamaamantrya paarthivaan.h .. \SC.. \EN{211004112}idaM cha dhanurudyamya sajyaM yaH kurute naraH . \EN{211004134}tasya me duhitaa bhaaryaa bhavishhyati na sa.nshayaH .. \SC.. \EN{211004212}tachcha dR^ishhTvaa dhanuHshreshhThaM gauravaad.h girisa.nnibham.h . \EN{211004234}abhivaadya nR^ipaa jagmurashaktaastasya tolane .. \SC.. \EN{211004312}sudiirghasya tu kaalasya raaghavo.ayaM mahaadyutiH . \EN{211004334}vishvaamitreNa sahito yaGYaM drashhTuM samaagataH .. \SC.. \EN{211004412}lakshmaNena saha bhraatraa raamaH satyaparaakramaH . \EN{211004434}vishvaamitrastu dharmaatmaa mama pitraa supuujitaH .. \SC.. \EN{211004512}provaacha pitaraM tatra raaghavo raamalakshmaNau . \EN{211004534}sutau dasharathasyemau dhanurdarshanakaa.nkshiNau . \EN{211004556}ityuktastena vipreNa tad.h dhanuH samupaanayat.h .. \SC.. \EN{211004612}nimeshhaantaramaatreNa tad.h aanamya sa viiryavaan.h . \EN{211004634}jyaaM samaaropya jhaTiti puurayaamaasa viiryavaan.h .. \SC.. \EN{211004712}tena puurayataa vegaan.h madhye bhagnaM dvidhaa dhanuH . \EN{211004734}tasya shabdo.abhavad.h bhiimaH patitasyaashaneriva .. \SC.. \EN{211004812}tato.ahaM tatra raamaaya pitraa satyaabhisa.ndhinaa . \EN{211004834}udyataa daatuM udyamya jalabhaajanaM uttamam.h .. \SC.. \EN{211004912}diiyamaanaaM na tu tadaa pratijagraaha raaghavaH . \EN{211004934}aviGYaaya pitushchhandamayodhyaa.adhipateH prabhoH .. \SC.. \EN{211005012}tataH shvashuramaamantrya vR^iddhaM dasharathaM nR^ipam.h . \EN{211005034}mama pitraa.ahaM dattaa raamaaya viditaatmane .. \SC.. \EN{211005112}mama chaivaanujaa saadhvii uurmilaa priyadarshanaa . \EN{211005134}bhaaryaarthe lakshmaNasyaapi dattaa pitraa mama svayam.h .. \SC.. \EN{211005212}evaM dattaa.asmi raamaaya tadaa tasmin.h svayaM vare . \EN{211005234}anuraktaa cha dharmeNa patiM viiryavataaM varam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{211100112}anasuuyaa tu dharmaGYaa shrutvaa taaM mahatiiM kathaam.h . \EN{211100134}paryashhvajata baahubhyaaM shirasyaaghraaya maithiliim.h .. \SC.. \EN{211100212}vyaktaaksharapadaM chitraM bhaashhitaM madhuraM tvayaa . \EN{211100234}yathaa svayaMvaraM vR^ittaM tat.h sarvaM hi shrutaM mayaa .. \SC.. \EN{211100312}rame ahaM kathayaa te tu dR^ishhDhaM madhurabhaashhiNi . \EN{211100334}ravirastaM gataH shriimaan.h upohya rajaniiM shivaam.h .. \SC.. \EN{211100412}divasaM prati kiirNaanaamaahaaraarthaM patatriNaam.h . \EN{211100434}sa.ndhyaakaale niliinaanaaM nidraa.arthaM shruuyate dhvaniH .. \SC.. \EN{211100512}ete chaapyabhishhekaardraa munayaH phalashodhanaaH . \EN{211100534}sahitopavartante salilaaplutavalkalaaH .. \SC.. \EN{211100612}R^ishhiiNaamagnihotreshhu huteshhu vidhipurvakam.h . \EN{211100634}kapotaa.ngaaruNo dhuumo dR^ishyate pavanoddhataH .. \SC.. \EN{211100712}alpaparNaa hi taravo ghaniibhuutaaH samantataH . \EN{211100734}viprakR^ishhTe api ye deshe na prakaashanti vai dishaH .. \SC.. \EN{211100812}rajanii rasasattvaani pracharanti samantataH . \EN{211100834}tapovanamR^igaa hyete veditiirtheshhu sherate .. \SC.. \EN{211100912}saMpravR^ittaa nishaa siite nakshatrasamala.nkR^itaa . \EN{211100934}jyotsnaa praavaraNashchandro dR^ishyate abhyudito.aMbare .. \SC.. \EN{211101012}gamyataamanujaanaami raamasyaanucharii bhava . \EN{211101034}kathayantyaa hi madhuraM tvayaa.ahaM paritoshhitaa .. \SC.. \EN{211101112}ala.nkuru cha taavat.h tvaM pratyakshaM mama maithili . \EN{211101134}priitiM janaya me vatsa divyaala.nkaalashobhinii .. \SC.. \EN{211101212}saa tadaa samala.nkR^itya siitaa surasutopamaa . \EN{211101234}praNamya shirasaa tasyai raamaM tvabhimukhii yayau .. \SC.. \EN{211101312}tathaa tu bhuushhitaaM siitaaM dadarsha vadataaM varaH . \EN{211101334}raaghavaH priitidaanena tapasvinyaa jaharshha cha .. \SC.. \EN{211101412}nyavedayat.h tataH sarvaM siitaa raamaaya maithilii . \EN{211101434}priitidaanaM tapasvinyaa vasanaabharaNasrajaam.h .. \SC.. \EN{211101512}prahR^ishhTastvabhavad.h raamo lakshmaNashcha mahaarathaH . \EN{211101534}maithilyaaH satkriyaaM dR^ishhTvaa maanushheshhu sudurlabhaam.h .. \SC.. \EN{211101612}tatastaaM sarvariiM priitaH puNyaaM shashinibhaananaH . \EN{211101634}architastaapasaiH siddhairuvaasa raghunandanaH .. \SC.. \EN{211101712}tasyaaM raatryaaM vyatiitaayaamabhishhichya hutaagnikaan.h . \EN{211101734}aapR^ichchhetaaM naravyaaghrau taapasaan.h vanagocharaan.h .. \SC.. \EN{211101812}taavuuchuste vanacharaastaapasaa dharmachaariNaH . \EN{211101834}vanasya tasya sa.nchaaraM raakshasaiH samabhiplutam.h .. \SC.. \EN{211101912}eshha panthaa maharshhiiNaaM phalaanyaaharataaM vane . \EN{211101934}anena tu vanaM durgaM gantuM raaghava te kshamam.h .. \SC.. \EN{211102001}iti iva taiH praaJNjalibhistapasvibhiriti iva taiH praaJNjalibhistapasvibhir. \hash \EN{211102002}dvijaiH kR^itasvastyayanaH para.ntapaH dvijaiH kR^itasvastyayanaH para.ntapaH . \hash \EN{211102003}vanaM sabhaaryaH pravivesha raaghavaH vanaM sabhaaryaH pravivesha raaghavaH . \hash \EN{211102004}salakshmaNaH suuryaivaabhramaNDalaM salakshmaNaH suuryaivaabhramaNDalam.h .. \SC.. (iti)\medskip\hrule\medskip % \hash %samaaptaM ayodhyaa kaaNDa % .. iti raamaayaNaM bhaaga 1$:$ baalakaaNDa .. .. iti raamaayaNaM bhaaga 2$:$ ayoddhyaakaaNDa .. % .. iti raamaayaNaM bhaaga 3$:$ araNYakaaNDa .. % .. iti raamaayaNaM bhaaga 4 $:$ kishhki.ndhaakaaNDa .. % .. iti raamaayaNaM bhaaga 5$:$ sundarakaaNDa .. % .. iti raamaayaNaM bhaaga 6$-$1$:$ yuddhakaaNDa$-$1 .. % .. iti raamaayaNaM bhaaga 6$-$2$:$ yuddhakaaNDa$-$2 .. .. iti shriiraamaayaNaM .. .. shrii raamacha.ndraarpaNamastu .. #endindian \endsong \end{document}