%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the raamaayaNaa % % produced by muneo tokunaga % kyoto, japan % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled %raamaayaNaM bhaaga 1$:$ baalakaaNDa %raamaayaNaM bhaaga 2$:$ ayoddhyaakaaNDa %raamaayaNaM bhaaga 3$:$ araNYakaaNDa %raamaayaNaM bhaaga 4$:$ kishhki.ndhaakaaNDa %raamaayaNaM bhaaga 5$:$ sundarakaaNDa %raamaayaNaM bhaaga 6$-$1$:$ yuddhakaaNDa 1 raamaayaNaM bhaaga 6$-$2$:$ yuddhakaaNDa 2 #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% % yuddhakaaNDa 2 \EN{700100112}praaptaraajasya raamasya raakshasaanaaM vadhe kR^ite . \EN{700100134}aajagmurR^ishhayaH sarve raaghavaM pratinanditum.h .. \SC.. \EN{700100212}kaushiko.atha yavakriitaa raubhyashchyavanaiva cha . \EN{700100234}kaNvo medhaatitheH putraH puurvasyaaM dishi ye shritaaH .. \SC.. \EN{700100312}svastyaatreyashcha bhagavaan.h namuchiH pramuchustathaa . \EN{700100334}aajagmuste sahaagastyaa ye shritaa dakshiNaaM disham.h .. \SC.. \EN{700100412}pR^ishhadguH kavashho dhaumyo raudreyashcha mahaan.h R^ishhiH . \EN{700100434}te apyaajagmuH sashishhyaa vai ye shritaaH pashchimaaM disham.h .. \SC.. \EN{700100512}vasishhThaH kashyapo.athaatrirvishvaamitro.atha gautamaH . \EN{700100534}jamadagnirbharadvaajaste api saptamaharshhayaH .. \SC.. \EN{700100612}saMpraapyaite mahaatmaano raaghavasya niveshanam.h . \EN{700100634}vishhThitaaH pratihaaraarthaM hutaashanasamaprabhaaH .. \SC.. \EN{700100712}pratihaarastatastuurNamagasyavachanaad.h atha . \EN{700100734}samiipaM raaghavasyaashu pravivesha mahaatmanaH .. \SC.. \EN{700100812}sa raamaM dR^ishya sahasaa puurNachandrasamadyutim.h . \EN{700100834}agastyaM kathayaamaasa saMpraataM R^ishhibhiH saha .. \SC.. \EN{700100912}shrutvaa praaptaan.h munii.nstaa.nstu baalasuuryasamaprabhaan.h . \EN{700100934}tadovaacha nR^ipo dvaaHsthaM praveshaya yathaasukham.h .. \SC.. \EN{700101012}dR^ishhTvaa praaptaan.h munii.nstaa.nstu pratyutthaaya kR^itaaJNjaliH . \EN{700101034}raamo.abhivaadya prayataasanaanyaadidesha ha .. \SC.. \EN{700101112}teshhu kaaJNchanachitreshhu svaastriirNeshhu sukheshhu cha . \EN{700101134}yathaa.arhaM upavishhTaaste aasaneshhv R^ishhipu.ngavaaH .. \SC.. \EN{700101212}raameNa kushalaM pR^ishhThaaH sashishhyaaH sapurogamaaH . \EN{700101234}maharshhayo vedavido raamaM vachanamabruvan.h .. \SC.. \EN{700101312}kushalaM no mahaabaaho sarvatra raghunandana . \EN{700101334}tvaaM tu dishhTyaa kushalinaM pashyaamo hatashaatravam.h .. \SC.. \EN{700101412}na hi bhaaraH sa te raama raavaNo raakshasaishvaraH . \EN{700101434}sadhanustvaM hi lokaa.nstriin.h vijayethaa na sa.nshayaH .. \SC.. \EN{700101512}dishhTyaa tvayaa hato raama raavaNaH putrapautravaan.h . \EN{700101534}dishhTyaa vijayinaM tvaa.adya pashyaamaH saha bhaaryayaa .. \SC.. \EN{700101612}dishhTyaa prahasto vikaTo viruupaaksho mahodaraH . \EN{700101634}akaMpanashcha durdharshho nihataaste nishaacharaaH .. \SC.. \EN{700101712}yasya pramaaNaad.h vipulaM pramaaNaM neha vidyate . \EN{700101734}dishhTyaa te samare raama kuMbhakarNo nipaatitaH .. \SC.. \EN{700101812}dishhTyaa tvaM raakshasendreNa dvandvayuddhaM upaagataH . \EN{700101834}devataanaamavadhyena vijayaM praaptavaan.h asi .. \SC.. \EN{700101912}sa.nkhye tasya na ki.nchit.h tu raavaNasya paraabhavaH . \EN{700101934}dvandvayuddhamanupraapto dishhTyaa te raavaNirhataH .. \SC.. \EN{700102012}dishhTyaa tasya mahaabaaho kaalasyevaabhidhaavataH . \EN{700102034}muktaH surariporviira praaptashcha vijayastvayaa .. \SC.. \EN{700102112}vismayastveshha naH saumya sa.nshrutyendrajitaM hatam.h . \EN{700102134}avadhyaH sarvabhuutaanaaM mahaamaayaadharo yudhi .. \SC.. \EN{700102212}dattvaa puNyaamimaaM viira saumyaamabhayadakshiNaam.h . \EN{700102234}dishhTyaa vardhasi kaakutstha jayenaamitrakarshana .. \SC.. \EN{700102312}shrutvaa tu vachanaM teshhaaM R^ishhiiNaaM bhaavitaatmanaam.h . \EN{700102334}vismayaM paramaM gatvaa raamaH praaJNjalirabraviit.h .. \SC.. \EN{700102412}bhavantaH kuMbhakarNaM cha raavaNaM cha nishaacharam.h . \EN{700102434}atikramya mahaaviiryau kiM prasha.nsatha raavaNim.h .. \SC.. \EN{700102512}mahodaraM prahastaM cha viruupaakshaM cha raakshasam.h . \EN{700102534}atikamya mahaaviiryaan.h kiM prasha.nsatha raavaNim.h .. \SC.. \EN{700102612}kiidR^isho vai prabhaavo.asya kiM balaM kaH paraakramaH . \EN{700102634}kena vaa kaaraNenaishha raavaNaad.h atirichyate .. \SC.. \EN{700102712}shakyaM yadi mayaa shrotuM na khalvaaGYaapayaami vaH . \EN{700102734}yadi guhyaM na ched.h vaktuM shrotumichchhaami kathyataam.h . \EN{700102756}kathaM shakro jitastena kathaM labdhavarashcha saH .. \SC.. (iti)\medskip\hrule\medskip % \EN{700200112}tasya tadvachanaM shrutvaa raaghavasya mahaatmanaH . \EN{700200134}kuMbhayonirmahaatejaa vaakyametad.h uvaacha ha .. \SC.. \EN{700200212}shR^iNu raajan.h yathaavR^ittaM yasya tejobalaM mahat.h . \EN{700200234}jaghaana cha ripuun.h yuddhe yathaa.avadhyashcha shatrubhiH .. \SC.. \EN{700200312}ahaM te raavaNasyedaM kulaM janma cha raaghava . \EN{700200334}varapradaanaM cha tathaa tasmai dattaM braviimi te .. \SC.. \EN{700200412}puraa kR^itayuge raama prajaapatisutaH prabhuH . \EN{700200434}pulastyo naama brahmarshhiH saakshaad.h iva pitaamahaH .. \SC.. \EN{700200512}naanukiirtyaa guNaastasya dharmataH shiilatastathaa . \EN{700200534}prajaapateH putraiti vaktuM shakyaM hi naamataH .. \SC.. \EN{700200612}sa tu dharmaprasa.ngena meroH paarshve mahaagireH . \EN{700200634}tR^iNabindvaashramaM gatvaa nyavasan.h munipu.ngavaH .. \SC.. \EN{700200712}tapastepe sa dharmaatmaa svaadhyaayaniyatendriyaH . \EN{700200734}gatvaa.a.ashramapadaM tasya vighnaM kurvanti kanyakaaH .. \SC.. \EN{700200812}devapannagakanyaashcha raajarshhitanayaashcha yaaH . \EN{700200834}kriiDantyo.apsarasashchaiva taM deshaM upapedire .. \SC.. \EN{700200912}sarvaR^itushhu upabhogyatvaad.h ramyatvaat.h kaananasya cha . \EN{700200934}nityashastaastu taM deshaM gatvaa kriiDanti kanyakaaH .. \SC.. \EN{700201012}atha rushhTo mahaatejaa vyaajahaara mahaamuniH . \EN{700201034}yaa me darshanamaagachchhet.h saa garbhaM dhaarayishhyati .. \SC.. \EN{700201112}taastu sarvaaH pratigataaH shrutvaa vaakyaM mahaatmanaH . \EN{700201134}brahmashaapabhayaad.h bhiitaastaM deshaM nopachakramuH .. \SC.. \EN{700201212}tR^iNabindostu raajarshhestanayaa na shR^iNoti tat.h . \EN{700201234}gatvaa.a.ashramapadaM tasya vichachaara sunirbhayaa .. \SC.. \EN{700201312}tasminn.h eva tu kaale sa prajaapatyo mahaan.h R^ishhiH . \EN{700201334}svaadhyaayamakarot.h tatra tapasaa dyotitaprabhaH .. \SC.. \EN{700201412}saa tu vedadhvaniM shrutvaa dR^ishhTvaa chaiva tapodhanam.h . \EN{700201434}abhavat.h paaNDudehaa saa suvyaJNjitashariirajaa .. \SC.. \EN{700201512}dR^ishhTvaa paramasaMvignaa saa tu tadruupamaatmanaH . \EN{700201534}idaM me kiM nviti GYaatvaa piturgatvaa.agrataH sthitaaH .. \SC.. \EN{700201612}taaM tu dR^ishhTvaa tathaa bhuutaaM tR^iNabindurathaabraviit.h . \EN{700201634}kiM tametat.h tvasadR^ishaM dhaarayasyaatmano vapuH .. \SC.. \EN{700201712}saa tu kR^itvaa.aJNjaliM diinaa kanyovaacha tapodhanam.h . \EN{700201734}na jaane kaaraNaM taata yena me ruupamiidR^isham.h .. \SC.. \EN{700201812}kiM tu puurvaM gataa.asmyekaa maharshherbhaavitaatmanaH . \EN{700201834}pulastyasyaashramaM divyamanveshhTuM svasakhiijanam.h .. \SC.. \EN{700201912}na cha pashyaamyahaM tatra kaa.nchid.h apyaagataaM sakhiim.h . \EN{700201934}ruupasya tu viparyaasaM dR^ishhTvaa chaahamihaagataa .. \SC.. \EN{700202012}tR^iNabindustu raajarshhistapasaa dyotitaprabhaH . \EN{700202034}dhyaanaM vivesha tachchaapi apashyad.h R^ishhikarmajam.h .. \SC.. \EN{700202112}sa tu viGYaaya taM shaapaM maharshherbhaavitaatmanaH . \EN{700202134}gR^ihiitvaa tanayaaM gatvaa pulastyamidamabraviit.h .. \SC.. \EN{700202212}bhagama.nstanayaaM me tvaM guNaiH svaireva bhuushhitaam.h . \EN{700202234}bhikshaaM pratigR^ihaaNemaaM maharshhe svayaM udyataam.h .. \SC.. \EN{700202312}tapashcharaNayuktasya shraamyamaaNendriyasya te . \EN{700202334}shushruushhaa tat.h paraa nityaM bhavishhyati na sa.nshayaH .. \SC.. \EN{700202412}taM bruvaaNaM tu tadvaakyaM raajarshhiM dhaarmikaM tadaa . \EN{700202434}jighR^ikshurabbraviit.h kanyaaM baaDhamityeva sa dvijaH .. \SC.. \EN{700202512}dattvaa tu sa gato raajaa svamaashramapadaM tadaa . \EN{700202534}saa.api tatraavasat.h kanyaa toshhayantii patiM guNaiH . \EN{700202556}priitaH sa tu mahaatejaa vaakyametad.h uvaacha ha .. \SC.. \EN{700202612}paritushhTo.asmi bhadraM te guNaanaaM saMpadaa bhR^isham.h . \EN{700202634}tasmaat.h te viramaamyadya putramaatmasamaM guNaiH . \EN{700202656}ubhayorva.nshakartaaraM paulastyaiti vishrutam.h .. \SC.. \EN{700202712}yasmaat.h tu vishruto vedastvayehaabhyasyato mama . \EN{700202734}tasmaat.h sa vishravaa naama bhavishhyati nasa.nshayaH .. \SC.. \EN{700202812}evaM uktaa tu saa kanyaa prahR^ishhTenaantaraatmanaa . \EN{700202834}achireNaiva kaalena suutaa vishravasaM sutam.h .. \SC.. \EN{700202912}sa tu lokatraye khyaataH shauchadharmasamanvitaH . \EN{700202934}piteva tapasaa yukto vishravaa munipu.ngavaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{700300112}atha putraH pulastyasya vishravaa munipu.ngavaH . \EN{700300134}achireNaiva kaalena piteva tapasi sthitaH .. \SC.. \EN{700300212}satyavaan.h shiilavaan.h dakshaH svaadhyaayanirataH shuchiH . \EN{700300234}sarvabhogeshhvasa.nsakto nityaM dharmaparaayaNaH .. \SC.. \EN{700300312}GYaatvaa tasya tu tadvR^ittaM bharadvaajo mahaan.h R^ishhiH . \EN{700300334}dadau vishravase bhaaryaaM svaaM sutaaM devavarNiniim.h .. \SC.. \EN{700300412}pratigR^ihya tu dharmeNa bharadvaajasutaaM tadaa . \EN{700300434}mudaa paramayaa yukto vishravaa munipu.ngavaH .. \SC.. \EN{700300512}sa tasyaaM viiryasaMpanamapatyaM paramaadbhutam.h . \EN{700300534}janayaamaasa dharmaatmaa sarvairbrahmaguNairyutam.h .. \SC.. \EN{700300612}tasmin.h jaate tu sa.nhR^ishhTaH sa babhuuva pitaamahaH . \EN{700300634}naama chaasyaakarot.h priitaH saardhaM devarshhibhistadaa .. \SC.. \EN{700300712}yasmaad.h vishravaso.apatyaM saadR^ishyaad.h vishraveva . \EN{700300734}tasmaad.h vaishvaraNo naama bhavishhyatyeshha vishrutaH .. \SC.. \EN{700300812}sa tu vaishravaNastatra tapovanagatastadaa . \EN{700300834}avardhata mahaatejaa hutaahutirivaanalaH .. \SC.. \EN{700300912}tasyaashramapadasthasya buddhirjaGYe mahaatmanaH . \EN{700300934}charishhye niyato dharmaM dharmo hi paramaa gatiH .. \SC.. \EN{700301012}sa tu varshhasahasraaNi tapastaptvaa mahaavane . \EN{700301034}puurNe varshhasahasre tu taM taM vidhimavartata .. \SC.. \EN{700301112}jalaashii maarutaahaaro niraahaarastathaiva cha . \EN{700301134}evaM varshhasahasraaNi jagmustaanyeva varshhavat.h .. \SC.. \EN{700301212}atha priito mahaatejaaH sendraiH suragaNaiH saha . \EN{700301234}gatvaa tasyaashramapadaM brahmedaM vaakyamabraviit.h .. \SC.. \EN{700301312}paritushhTo.asmi te vatsa karmaNaa.anena suvrata . \EN{700301334}varaM vR^iNiishhva bhadraM te varaarhastvaM hi me mataH .. \SC.. \EN{700301412}athaabraviid.h vaishravaNaH pitaamahaM upasthitam.h . \EN{700301434}bhagavam.h.N llokapaalatvamichchheyaM vittarakshaNam.h .. \SC.. \EN{700301512}tato.abraviid.h vaishravaNaM paritushhTena chetasaa . \EN{700301534}brahmaa suragaNaiH saardhaM baaDhamityeva hR^ishhTavat.h .. \SC.. \EN{700301612}ahaM hi lokapaalaanaaM chaturthaM srashhTuM udyataH . \EN{700301634}yamendravaruNaanaaM hi padaM yat.h tava chepsitam.h .. \SC.. \EN{700301712}tatkR^itaM gachchha dharmaGYa dhanaishatvamavaapnuhi . \EN{700301734}yamendravaruNaanaaM hi chaturtho.adya bhavishhyasi .. \SC.. \EN{700301812}etachcha pushhpakaM naama vimaanaM suuryasa.nnibham.h . \EN{700301834}pratigR^ihNiishhva yaanaarthaM tridashaiH samataaM vraja .. \SC.. \EN{700301912}svasti te astu gamishhyaamaH sarvaiva yathaa.agatam.h . \EN{700301934}kR^itakR^ityaa vayaM taata dattvaa tava mahaavaram.h .. \SC.. \EN{700302012}gateshhu brahmapuurveshhu deveshhvatha nabhastalam.h . \EN{700302034}dhanaishaH pitaraM praaha vinayaat.h praNato vachaH .. \SC.. \EN{700302112}bhagavam.h.N llabdhavaan.h asmi varaM kamalayonitaH . \EN{700302134}nivaasaM na tu me devo vidadhe sa prajaapatiH .. \SC.. \EN{700302212}tat.h pashya bhagavan.h ka.nchid.h deshaM vaasaaya naH prabho . \EN{700302234}na cha piiDaa bhaved.h yatra praaNino yasya kasyachit.h .. \SC.. \EN{700302312}evaM uktastu putreNa vishravaa munipu.ngavaH . \EN{700302334}vachanaM praaha dharmaGYa shruuyataamiti dharmavit.h .. \SC.. \EN{700302412}la.nkaa naama purii ramyaa nirmitaa vishvakarmaNaa . \EN{700302434}raakshasaanaaM nivaasaarthaM yathendrasyaamaraavatii .. \SC.. \EN{700302512}ramaNiiyaa purii saa hi rukmavaiduuryatoraNaa . \EN{700302534}raakshasaiH saa parityaktaa puraa vishhNubhayaarditaiH . \EN{700302556}shuunyaa rakshogaNaiH sarvai rasaatalatalaM gataiH .. \SC.. \EN{700302612}sa tvaM tatra nivaasaaya rochayasva matiM svakaam.h . \EN{700302634}nirdoshhastatra te vaaso na cha baadhaa.asti kasyachit.h .. \SC.. \EN{700302712}etat.h shrutvaa tu dharmaatmaa dharmishhThaM vachanaM pituH . \EN{700302734}niveshayaamaasa tadaa la.nkaaM parvatamuurdhani .. \SC.. \EN{700302812}nairR^itaanaaM sahasraistu hR^ishhTaiH pramuditaiH sadaa . \EN{700302834}achireNaikakaalena saMpuurNaa tasya shaasanaat.h .. \SC.. \EN{700302912}atha tatraavasat.h priito dharmaatmaa nairR^itaadhipaH . \EN{700302934}samudraparidhaanaayaaM la.nkaayaaM vishravaatmajaH .. \SC.. \EN{700303012}kaale kaale viniitaatmaa pushhpakeNa dhanaishvaraH . \EN{700303034}abhyagachchhat.h susa.nhR^ishhTaH pitaraM maataraM cha saH .. \SC.. \EN{700303101}sa devagandharvagaNairabhishhTutassa devagandharvagaNairabhishhtutas. \hash \EN{700303102}tathaiva siddhaiH saha chaaraNairapi tathaiva siddhaiH saha chaaraNairapi . \hash \EN{700303103}gabhastibhiH suuryaiva ojasaa vR^itaH gabhastibhiH suuryaiva ojasaa vR^itaH . \hash \EN{700303104}pituH samiipaM prayayau shriyaa vR^itaH pituH samiipaM prayayau shriyaa vR^itaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{700400112}shrutvaa.agastyairitaM vaakyaM raamo vismayamaagataH . \EN{700400134}puurvamaasiit.h tu la.nkaayaaM rakshasaamiti saMbhavaH .. \SC.. \EN{700400212}tataH shiraH kaMpayitvaa tretaa.agnisamavigraham.h . \EN{700400234}agastyaM taM muhurdR^ishhTvaa smayamaano.abhyabhaashhata .. \SC.. \EN{700400312}bhagavan.h puurvamapyeshhaa la.nkaa.a.asiit.h pishitaashinam.h . \EN{700400334}iti idaM bhavataH shrutvaa vismayo janito mama .. \SC.. \EN{700400412}pulastyava.nshaad.h udbhuutaa raakshaseti naH shrutam.h . \EN{700400434}idaaniimanyatashchaapi saMbhavaH kiirtitastvayaa .. \SC.. \EN{700400512}raavaNaat.h kuMbhakarNaachcha prahastaad.h vikaTaad.h api . \EN{700400534}raavaNasya cha putrebhyaH kiM nu te balavattaraaH .. \SC.. \EN{700400612}kaishhaaM puurvako brahman.h kimnaamaa ki.ntapobalaH . \EN{700400634}aparaadhaM cha kaM praapya vishhNunaa draavitaaH puraa .. \SC.. \EN{700400712}etad.h vistarataH sarvaM kathayasva mamaanagha . \EN{700400734}kautuuhalaM kR^itaM mahyaM nuda bhaanuryathaa tamaH .. \SC.. \EN{700400812}raaghavasya tu tat.h shrutvaa sa.nskaaraala.nkR^itaM vachaH . \EN{700400834}iishhadvismayamaanastamagastyaH praaha raaghavam.h .. \SC.. \EN{700400912}prajaapatiH puraa sR^ishhTvaa.apaH salilasaMbhavaH . \EN{700400934}taasaaM gopaayano sattvaan.h asR^ijat.h padmasaMbhavaH .. \SC.. \EN{700401012}te sattvaaH sattvakartaaraM viniitavad.h upasthitaaH . \EN{700401034}kiM kurmaiti bhaashhantaH kshutpipaasaa bhayaarditaaH .. \SC.. \EN{700401112}prajaapatistu taanyaaha sattvaahi prahasann.h iva . \EN{700401134}aabhaashhya vaachaa yatnena rakshadhvamiti maanadaH .. \SC.. \EN{700401212}rakshaamaiti tatraanyairyakshaameti tathaa.aparaiH . \EN{700401234}bhu.nkshitaabhu.nkshitairuktastatastaan.h aaha bhuutakR^it.h .. \SC.. \EN{700401312}rakshaamaiti yairuktaM raakshasaaste bhavantu vaH . \EN{700401334}yakshaamaiti yairuktaM te vai yakshaa bhavantu vaH .. \SC.. \EN{700401412}tatra hetiH prahetishcha bhraatarau raakshasaR^ishhabhau . \EN{700401434}madhukaiTabhasa.nkaashau babhuuvaturari.ndamau .. \SC.. \EN{700401512}prahetirdhaarmikastatra na daaraan.h so.abhikaa.nkshati . \EN{700401534}hetirdaarakriyaa.arthaM tu yatnaM paramathaakarot.h .. \SC.. \EN{700401612}sa kaalabhaginiiM kanyaaM bhayaaM naama bhayaavahaam.h . \EN{700401634}udaavahad.h ameyaatmaa svayameva mahaamatiH .. \SC.. \EN{700401712}sa tasyaaM janayaamaasa hetii raakshasapu.ngavaH . \EN{700401734}putraM putravataaM shreshhTho vidyutkeshaiti shrutam.h .. \SC.. \EN{700401812}vidyutkesho hetiputraH pradiiptaagnisamaprabhaH . \EN{700401834}vyavardhata mahaatejaastoyamadhyaivaaMbujam.h .. \SC.. \EN{700401912}sa yadaa yauvanaM bhadramanupraapto nishaacharaH . \EN{700401934}tato daarakriyaaM tasya kartuM vyavasitaH pitaa .. \SC.. \EN{700402012}sa.ndhyaaduhitaraM so.atha sa.ndhyaatulyaaM prabhaavataH . \EN{700402034}varayaamaasa putraarthaM hetii raakshasapu.ngavaH .. \SC.. \EN{700402112}avashyameva daatavyaa parasmai seti sa.ndhyayaa . \EN{700402134}chintayitvaa sutaa dattaa vidyutkeshaaya raaghava .. \SC.. \EN{700402212}sa.ndhyaayaastanayaaM labdhvaa vidyutkR^ishho nishaacharaH . \EN{700402234}ramate sa tayaa saardhaM paulomyaa maghavaan.h iva .. \SC.. \EN{700402312}kenachit.h tvatha kaalena raama saalakaTa.nkaTaa . \EN{700402334}vidyutkeshaad.h garbhamaapa ghanaraajirivaarNavaat.h .. \SC.. \EN{700402412}tataH saa raakshasii garbhaM ghanagarbhasamaprabham.h .. \SC.. \EN{700402434}prabhuutaa mandaraM gatvaa ga.ngaa garbhamivaagnijam.h .. \SC.. \EN{700402512}taM utsR^ijya tu saa garbhaM vidyutkeshaad.h rataarthinii .(?) \EN{700402534}reme saa patinaa saardhaM vismR^itya sutamaatmajam.h .. \SC.. \EN{700402612}tayotsR^ishhTaH sa tu shishuH sharadarkasamadyutiH . \EN{700402634}paaNimaasye samaadhaaya ruroda ghanaraaD iva .. \SC.. \EN{700402712}athoparishhTaad.h gachchhan.h vai vR^ishhabhastho haraH prabhuH . \EN{700402734}apashyad.h umayaa saardhaM rudantaM raakshasaatmajam.h .. \SC.. \EN{700402812}kaaruNyabhaavaat.h paarvatyaa bhavastripurahaa tataH . \EN{700402834}taM raakshasaatmajaM chakre maatureva vayaH samam.h .. \SC.. \EN{700402912}amaraM chaiva taM kR^itvaa mahaadevo.akshayo.avyayaH . \EN{700402934}puramaakaashagaM praadaat.h paarvatyaaH priyakaamyayaa .. \SC.. \EN{700403012}umayaa.api varo datto raakshasiinaaM nR^ipaatmaja . \EN{700403034}sadyopalabhirgarbhasya prasuutiH sadyaiva cha .(sadyopa- Tshht) \EN{700403034}sadyaiva vayaHpraaptirmaatureva vayaH samam.h .. \SC.. \EN{700403101}tataH sukesho varadaanagarvitaH tataH sukesho varadaanagarvitaH . \hash \EN{700403102}shriyaM prabhoH praapya harasya paarshvataH shriyaM prabhoH praapya harasya paarshvataH . \hash \EN{700403103}chachaara sarvatra mahaamatiH khagaH chachaara sarvatra mahaamatiH khagaH . \hash \EN{700403104}khagaM puraM praapya pura.ndaro yathaa khagaM puraM praapya pura.ndaro yathaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{700500112}sukeshaM dhaarmikaM dR^ishhTvaa varalabdhaM cha raakshasam.h . \EN{700500134}graamaNiirnaama gandharvo vishvaavasusamaprabhaH .. \SC.. \EN{700500212}tasya devavatii naama dvitiiyaa shriirivaatmajaa . \EN{700500234}taaM sukeshaaya dharmeNa dadau dakshaH shriyaM yathaa .. \SC.. \EN{700500312}varadaanakR^itaishvaryaM saa taM praapya patiM priyam.h . \EN{700500334}aasiid.h devavatii tushhTaa dhanaM praapyeva nirdhanaH .. \SC.. \EN{700500412}sa tayaa saha samyukto raraaja rajaniicharaH . \EN{700500434}aJNjanaad.h abhinishhkraantaH kareNveva mahaagajaH .. \SC.. \EN{700500512}devavatyaaM sukeshastu janayaamaasa raaghava . \EN{700500534}trii.nstrinetra samaan.h putraan.h raakshasaan.h raakshasaadhipaH . \EN{700500556}maalyavantaM sumaaliM cha maaliM cha balinaaM varam.h .. \SC.. \EN{700500612}trayo lokevaavyagraaH sthitaastrayaivaagnayaH . \EN{700500634}trayo mantrevaatyugraastrayo ghorevaamayaaH .. \SC.. \EN{700500712}trayaH sukeshasya sutaastretaa.agnisamavarchasaH . \EN{700500734}vivR^iddhimagama.nstatra vyaadhayopekshiteva .. \SC.. \EN{700500812}varapraaptiM pituste tu GYaatvaa.aishvaryaM tato mahat.h . \EN{700500834}tapastaptuM gataa meruM bhraataraH kR^itanishchayaaH .. \SC.. \EN{700500912}pragR^ihya niyamaan.h ghoraan.h raakshasaa nR^ipasattama . \EN{700500934}vicheruste tapo ghoraM sarvabhuutabhayaavaham.h .. \SC.. \EN{700501012}satyaarjava damopetaistapobhirbhuvi dushhkaraiH . \EN{700501034}sa.ntaapayantastriim.h.N llokaan.h sadevaasuramaanushhaan.h .. \SC.. \EN{700501112}tato vibhushchaturvaktro vimaanavaramaasthitaH . \EN{700501134}sukeshaputraan.h aamantrya varado.asmi ityabhaashhata .. \SC.. \EN{700501212}brahmaaNaM varadaM GYaatvaa sendrairdevagaNairvR^itam.h . \EN{700501234}uuchuH praaJNjalayaH sarve vepamaaneva drumaaH .. \SC.. \EN{700501312}tapasaa.a.araadhito devayadi no dishase varam.h . \EN{700501334}ajeyaaH shatruhantaarastathaiva chirajiivinaH . \EN{700501356}prabhavishhNavo bhavaameti parasparamanuvrataaH .. \SC..(hypermetrich) \EN{700501412}evaM bhavishhyati ityuktvaa sukeshatanayaan.h prabhuH . \EN{700501434}prayayau brahmalokaaya brahmaa braahmaNavatsalaH .. \SC.. \EN{700501512}varaM labdhvaa tataH sarve raama raatri.ncharaastadaa . \EN{700501534}suraasuraan.h prabaadhante varadaanaat.h sunirbhayaaH .. \SC.. \EN{700501612}tairvadhyamaanaastridashaaH sa R^ishhisa.nghaaH sachaaraNaaH . \EN{700501634}traataaraM naadhigachchhanti nirayasthaa yathaa naraaH .. \SC.. \EN{700501712}atha te vishvakarmaaNaM shilpinaaM varamavyayam.h . \EN{700501734}uuchuH sametya sa.nhR^ishhTaa raakshasaa raghusattama .. \SC.. \EN{700501812}gR^ihakartaa bhavaan.h eva devaanaaM hR^idayaipsitam.h . \EN{700501834}asmaakamapi taavat.h tvaM gR^ihaM kuru mahaamate .. \SC.. \EN{700501912}himavantaM samaashritya meruM mandarameva vaa . \EN{700501934}mahaishvaragR^ihaprakhyaM gR^ihaM naH kriyataaM mahat.h .. \SC.. \EN{700502012}vishvakarmaa tatasteshhaaM raakshasaanaaM mahaabhujaH . \EN{700502034}nivaasaM kathayaamaasa shakrasyevaamaraavatiim.h .. \SC.. \EN{700502112}dakshiNasyodadhestiire trikuuTo naama parvataH . \EN{700502134}shikhare tasya shailasya madhyame amubdasa.nnibhe . \EN{700502156}shakunairapi dushhpraape Ta.nkachchhinnachaturdashi .. \SC.. \EN{700502212}tri.nshadyojanavistiirNaa svarNapraakaaratoraNaa . \EN{700502234}mayaa la.nketi nagarii shakraaGYaptena nirmitaa .. \SC.. \EN{700502312}tasyaaM vasata durdharshhaaH puryaaM raakshasasattamaaH . \EN{700502334}amaraavatiiM samaasaadya sendreva divaokasaH .. \SC..(hypermetrich) \EN{700502412}la.nkaa durgaM samaasaadya raakshasairbahubhirvR^itaaH . \EN{700502434}bhavishhyatha duraadharshhaaH shatruuNaaM shatrusuudanaaH .. \SC.. \EN{700502512}vishvakarmavachaH shrutvaa tataste raama raakshasaaH . \EN{700502534}sahasraanucharaa gatvaa la.nkaaM taamavasan.h puriim.h .. \SC.. \EN{700502612}dR^iDhapraakaaraparikhaaM haimairgR^ihashatairvR^itaam.h . \EN{700502634}la.nkaamavaapya te hR^ishhTaa viharanti nishaacharaaH .. \SC.. \EN{700502712}narmadaa naama gandharvii naanaadharmasamedhitaa . \EN{700502734}tasyaaH kanyaa trayaM hyaasiid.h dhiishriikiirtisamadyuti .. \SC.. \EN{700502812}jyeshhThakrameNa saa teshhaaM raakshasaanaamaraakshasii . \EN{700502834}kanyaastaaH pradadau hR^ishhTaa puurNachandranibhaananaaH .. \SC.. \EN{700502912}trayaaNaaM raakshasendraaNaaM tisro gandharvakanyakaaH . \EN{700502934}maatraa dattaa mahaabhaagaa nakshatre bhagadaivate .. \SC.. \EN{700503012}kR^itadaaraastu te raama sukeshatanayaaH prabho . \EN{700503034}bhaaryaabhiH saha chikriiDurapsarobhirivaamaraaH .. \SC.. \EN{700503112}tatra maalyavato bhaaryaa sundarii naama sundarii . \EN{700503134}sa tasyaaM janayaamaasa yad.h apatyaM nibodha tat.h .. \SC.. \EN{700503212}vajramushhTirviruupaaksho durmukhashchaiva raakshasaH . \EN{700503234}suptaghno yaGYakopashcha mattonmattau tathaiva cha . \EN{700503256}analaa chaabhavat.h kanyaa sundaryaaM raama sundarii .. \SC.. \EN{700503312}sumaalino.api bhaaryaa.a.asiit.h puurNachandranibhaananaa . \EN{700503334}naamnaa ketumatii naama praaNebhyo.api gariiyasii .. \SC.. \EN{700503412}sumaalii janayaamaasa yad.h apatyaM nishaacharaH . \EN{700503434}ketumatyaaM mahaaraaja tan.h nibodhaanupuurvashaH .. \SC.. \EN{700503512}prahasto.akaMpanaishchaiva vikaTaH kaalakaarmukaH . \EN{700503534}dhuumraakshashchaatha daNDashcha supaarshvashcha mahaabalaH .. \SC.. \EN{700503612}sa.nhraadiH praghasashchaiva bhaasakarNashcha raakshasaH . \EN{700503634}raakaa pushhpotkaTaa chaiva kaikasii cha shuchismitaa . \EN{700503656}kuMbhiinasii chaityete sumaaleH prasavaaH smR^itaaH .. \SC..(hiatus) \EN{700503712}maalestu vasudaa naama gandharvii ruupashaalinii . \EN{700503734}bhaaryaa.a.asiit.h padmapatraakshii svakshii yakshii varopamaa .. \SC.. \EN{700503812}sumaaleranujastasyaaM janayaamaasa yat.h prabho . \EN{700503834}apatyaM kathyamaanaM tan.h mayaa tvaM shR^iNu raaghava .. \SC.. \EN{700503912}analashchaanilashchaiva haraH saMpaatireva cha . \EN{700503934}ete vibhiishhaNaamaatyaa maaleyaaste nishaacharaaH .. \SC.. \EN{700504001}tatastu te raakshasapu.ngavaastrayo tatastu te raakshasapu.ngavaastrayo . \hash \EN{700504002}nishaacharaiH putrashataishcha saMvR^itaaH nishaacharaiH putrashataishcha saMvR^itaaH . \hash \EN{700504003}suraan.h sahendraan.h R^ishhinaagadaanavaan.h suraan.h sahendraan.h R^ishhinaagadaanavaan.h . \hash \EN{700504004}babaadhire te balaviiryadarpitaaH babaadhire te balaviiryadarpitaaH .. \SC.. \hash \EN{700504101}jagad.h bhramanto.anilavad.h duraasadaa jagad.h bhramanto.anilavad.h duraasadaa . \hash \EN{700504102}raNe cha mR^ityupratimaaH samaahitaaH raNe cha mR^ityupratimaaH samaahitaaH . \hash \EN{700504103}varapradaanaad.h abhigarvitaa bhR^ishaM varapradaanaad.h abhigarvitaa bhR^isham.h . \hash \EN{700504104}kratukriyaaNaaM prashamaM karaaH sadaa kratukriyaaNaaM prashamaM karaaH sadaa .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{700600112}tairvadhyamaanaa devaashcha R^ishhayashcha tapodhanaaH . \EN{700600134}bhayaartaaH sharaNaM jagmurdevadevaM mahaishvaram.h .. \SC.. \EN{700600212}te sametya tukaamaariM tripuraariM trilochanam.h . \EN{700600234}uuchuH praaJNjalayo devaa bhayagadgadabhaashhiNaH .. \SC.. \EN{700600312}sukeshaputrairbhagavan.h pitaamahavaroddhataiH . \EN{700600334}prajaa.adhyaksha prajaaH sarvaa baadhyante ripubaadhana .. \SC.. \EN{700600412}sharaNyaanyasharaNyaani aashramaaNi kR^itaani naH . \EN{700600434}svargaachcha chyaavitaH shakraH svarge kriiDanti shakravat.h .. \SC.. \EN{700600512}ahaM vishhNurahaM rudro brahmaa.ahaM devaraaD aham.h .. \SC.. \EN{700600534}ahaM yamo.ahaM varuNashchandro.ahaM ravirapyaham.h .. \SC.. \EN{700600612}iti te raakshasaa deva varadaanena darpitaaH . \EN{700600634}baadhante samaroddharshhaa ye cha teshhaaM puraHsaraaH .. \SC.. \EN{700600712}tan.h no devabhayaartaanaamabhayaM daatumarhasi . \EN{700600734}ashivaM vapuraasthaaya jahi daivatakaNTakaan.h .. \SC.. \EN{700600812}ityuktastu suraiH sarvaiH kapardii niilalohitaH . \EN{700600834}sukeshaM pratisaapekshaaha devagaNaan.h prabhuH .. \SC.. \EN{700600912}naahaM taan.h nihanishhyaami avadhyaa mama te asuraaH . \EN{700600934}kiM tu mantraM pradaasyaami yo vai taan.h nihanishhyati .. \SC.. \EN{700601012}evameva samudyogaM puraskR^itya suraR^ishhabhaaH . \EN{700601034}gachchhantu sharaNaM vishhNuM hanishhyati sa taan.h prabhuH .. \SC.. \EN{700601112}tataste jayashabdena pratinandya mahaishvaram.h . \EN{700601134}vishhNoH samiipamaajagmurnishaacharabhayaarditaaH .. \SC.. \EN{700601212}sha.nkhachakradharaM devaM praNamya bahumaanya cha . \EN{700601234}uuchuH saMbhraantavad.h vaakyaM sukeshatanayaarditaaH .. \SC.. \EN{700601312}sukeshatanayairdevatribhistretaa.agnisa.nnibhaiH . \EN{700601334}aakramya varadaanena sthaanaanyapahR^itaani naH .. \SC.. \EN{700601412}la.nkaa naama purii durgaa trikuuTashikhare sthitaa . \EN{700601434}tatra sthitaaH prabaadhante sarvaan.h naH kshaNadaacharaaH .. \SC.. \EN{700601512}sa tvamasmatpriyaarthaM tu jahi taan.h madhusuudana . \EN{700601534}chakrakR^ittaasyakamalaan.h nivedaya yamaaya vai .. \SC.. \EN{700601612}bhayeshhvabhayado.asmaakaM naanyo.asti bhavataa samaH . \EN{700601634}nuda tvaM no bhayaM deva niihaaramiva bhaaskaraH .. \SC.. \EN{700601712}ityevaM daivatairukto devadevo janaardanaH . \EN{700601734}abhayaM bhayado.ariiNaaM dattvaa devaan.h uvaacha ha .. \SC.. \EN{700601812}sukeshaM raakshasaM jaane iishaana varadarpitam.h . \EN{700601834}taa.nshchaasya tanayaan.h jaane yeshhaaM jyeshhThaH sa maalyavaan.h .. \SC.. \EN{700601912}taan.h ahaM samatikraantamaryaadaan.h raakshasaadhamaan.h .(pd) \EN{700601934}suudayishhyaami sa.ngraame suraa bhavata vijvaraaH .. \SC.. \EN{700602012}ityuktaaste suraaH sarve vishhNunaa prabhavishhNunaa . \EN{700602034}yathaa vaasaM yayurhR^ishhTaaH prashamanto janaardanam.h .. \SC.. \EN{700602112}vibudhaanaaM samudyogaM maalyavaan.h sa nishaacharaH . \EN{700602134}shrutvaa tau bhraatarau viiraavidaM vachanamabraviit.h .. \SC.. \EN{700602212}amaraaR^ishhayashchaiva sa.nhatya kila sha.nkaram.h . \EN{700602234}asmadvadhaM pariipsantaidaM uuchustrilochanam.h .. \SC.. \EN{700602312}sukeshatanayaa deva varadaanabaloddhataaH . \EN{700602334}baadhante asmaan.h samudyuktaa ghoraruupaaH pade pade .. \SC.. \EN{700602412}raakshasairabhibhuutaaH sma na shaktaaH smomaapate . \EN{700602434}sveshhu veshmasu sa.nsthaatuM bhayaat.h teshhaaM duraatmanaam.h .. \SC.. \EN{700602512}tad.h asmaakaM hitaarthe tvaM jahi taa.nstaa.nstrilochana . \EN{700602534}raakshasaan.h hu.nkR^itenaiva daha pradahataaM vara .. \SC.. \EN{700602612}ityevaM tridashairukto nishamyaandhakasuudanaH . \EN{700602634}shiraH karaM cha dhunvaanaidaM vachanamabraviit.h .. \SC.. \EN{700602712}avadhyaa mama te devaaH sukheshatanayaa raNe . \EN{700602734}mantraM tu vaH pradaasyaami yo vai taan.h nihanishhyati .. \SC.. \EN{700602812}yaH sa chakragadaapaaNiH piitavaasaa janaardanaH . \EN{700602834}hanishhyati sa taan.h yuddhe sharaNaM taM prapadyatha .. \SC.. \EN{700602912}haraan.h naavaapya te kaamaM kaamaarimabhivaadya cha . \EN{700602934}naaraayaNaalayaM praaptaastasmai sarvaM nyavedayan.h .. \SC.. \EN{700603012}tato naaraayaNenoktaa devendrapurogamaaH . \EN{700603034}suraariin.h suudayishhyaami suraa bhavata vijvaraaH .. \SC.. \EN{700603112}devaanaaM bhayabhiitaanaaM hariNaa raakshasaR^ishhabhau . \EN{700603134}pratiGYaato vadho.asmaakaM tachchintayatha yat.h kshamam.h .. \SC.. \EN{700603212}hiraNyakashipormR^ityuranyeshhaaM cha suradvishhaam.h . \EN{700603234}duHkhaM naaraayaNaM jetuM yo no hantumabhiipsati .. \SC.. \EN{700603312}tataH sumaalii maalii cha shrutvaa maalyavato vachaH . \EN{700603334}uuchaturbhraataraM jyeshhThaM bhagaa.nshaaviva vaasavam.h .. \SC.. \EN{700603412}svadhiitaM dattamishhTaM chaaishvaryaM paripaalitam.h . \EN{700603434}aayurniraayamaM praaptaM svadharmaH sthaapitashcha naH .. \SC.. \EN{700603512}devasaagaramakshobhyaM shastraoghaiH pravigaahya cha . \EN{700603534}jitaa devaa raNe nityaM na no mR^ityukR^itaM bhayam.h .. \SC.. \EN{700603612}naaraayaNashcha rudrashcha shakrashchaapi yamastathaa . \EN{700603634}asmaakaMpramukhe sthaatuM sarvaiva hi bibhyati .. \SC.. \EN{700603712}vishhNordoshhashcha naastyatra kaaraNaM raakshasaishvara . \EN{700603734}devaanaameva doshheNa vishhNoH prachalitaM manaH .. \SC.. \EN{700603812}tasmaad.h adya samudyuktaaH sarvasainyasamaavR^itaaH . \EN{700603834}devaan.h eva jighaa.nsaamo yebhyo doshhaH samutthitaH .. \SC.. \EN{700603912}iti maalii sumaalii cha maalyavaan.h agrajaH prabhuH . \EN{700603934}udyogaM ghoshhayitvaa.atha raakshasaaH sarvaiva te . \EN{700603956}yuddhaaya niryayuH kruddhaa jaMbhavR^itrabaleva .. \SC.. \EN{700604012}syandanairvaaraNendraishcha hayaishcha girisa.nnibhaiH . \EN{700604034}kharairgobhirathoshhTraishcha shi.nshumaarairbhujaM gamaiH .. \SC.. \EN{700604112}makaraiH kachchhapairmiinairviha.ngairgaruDopamaiH . \EN{700604134}si.nhairvyaaghrairvaraahaishcha sR^imaraishchamarairapi .. \SC.. \EN{700604212}tyaktvaa la.nkaaM tataH sarve raakshasaa balagarvitaaH . \EN{700604234}prayaataa devalokaaya yoddhuM daivatashatravaH .. \SC.. \EN{700604312}la.nkaaviparyayaM dR^ishhTvaa yaani la.nkaa.a.alayaanyatha . \EN{700604334}bhuutaani bhayadarshiini vimanaskaani sarvashaH .. \SC.. \EN{700604412}bhaumaastathaa.antarikshaashcha kaalaaGYaptaa bhayaavahaaH . \EN{700604434}utpaataa raakshasendraaNaamabhaavaayotthitaa drutam.h .. \SC.. \EN{700604512}asthiini meghaa varshhanti ushhNaM shoNitameva cha . \EN{700604534}velaaM samudro.apyutkraantashchalante chaachalottamaaH .. \SC.. \EN{700604612}aTTahaasaan.h vimuJNchanto ghananaadasamasvanaan.h . \EN{700604634}bhuutaaH paripatanti sma nR^ityamaanaaH sahasrashaH .. \SC.. \EN{700604712}gR^idhrachakraM mahachchaapi jvalanodgaaribhirmukhaiH . \EN{700604734}raakshasaanaaM upari vai bhramate kaalachakravat.h .. \SC.. \EN{700604812}taan.h achintyamahotpaataan.h raakshasaa balagarvitaaH . \EN{700604834}yantyeva na nivartante mR^ityupaashaavapaashitaaH .. \SC.. \EN{700604912}maalyavaa.nshcha sumaalii cha maalii cha rajaniicharaaH . \EN{700604934}aasan.h puraHsaraasteshhaaM kratuunaamiva paavakaaH .. \SC.. \EN{700605012}maalyavantaM tu te sarve maalyavantamivaachalam.h . \EN{700605034}nishaacharaa.a.ashrayante dhaataaramiva dehinaH .. \SC.. \EN{700605112}tad.h balaM raakshasendraaNaaM mahaa.abhraghananaaditam.h . \EN{700605134}jayaipsayaa devalokaM yayau maalii vashe sthitam.h .. \SC.. \EN{700605212}raakshasaanaaM samudyogaM taM tu naaraayaNaH prabhuH . \EN{700605234}devaduutaad.h upashutya dadhre yuddhe tato manaH .. \SC.. \EN{700605301}sa devasiddhaR^ishhimahoragaishcha sa devasiddhaR^ishhimahoragaishcha . \hash \EN{700605302}gandharvamukhyaapsarasopagiitaH gandharvamukhyaapsarasopagiitaH . \hash \EN{700605303}samaasasaadaamarashatrusainyaM samaasasaadaamarashatrusainyam.h . \hash \EN{700605304}chakraasisiirapravaraadidhaarii chakraasisiirapravaraadidhaarii .. \SC.. \hash \EN{700605401}suparNapakshaanilanunnapakshaM suparNapakshaanilanunnapaksham.h . \hash \EN{700605402}bhramatpataakaM pravikiirNashastraM bhramatpataakaM pravikiirNashastram.h . \hash \EN{700605403}chachaala tad.h raakshasaraajasainyaM chachaala tad.h raakshasaraajasainyam.h . \hash \EN{700605404}chalopalo niilaivaachalendraH chalopalo niilaivaachalendraH .. \SC.. \hash \EN{700605501}tatha shitaiH shoNitamaa.nsaruushhitairtatha shitaiH shoNitamaa.nsaruushhitair. \hash \EN{700605502}yugaantavaishvaanaratulyavigrahaiH yugaantavaishvaanaratulyavigrahaiH . \hash \EN{700605503}nishaacharaaH saMparivaarya maadhavaM nishaacharaaH saMparivaarya maadhavam.h . \hash \EN{700605504}varaayudhairnirbibhiduH sahasrashaH varaayudhairnirbibhiduH sahasrashaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{700700112}naaraayaNagiriM te tu garjanto raakshasaaMbudaaH . \EN{700700134}avarshhann.h ishhuvarshheNa varshheNaadrimivaaMbudaaH .. \SC.. \EN{700700212}shyaamaavadaatastairvishhNurniilairnakta.ncharottamaiH . \EN{700700234}vR^ito.aJNjanagiriivaasiid.h varshhamaaNaiH payodharaiH .. \SC..(-giriiva?) \EN{700700312}shalabheva kedaaraM mashakeva parvatam.h . \EN{700700334}yathaa.amR^itaghaTaM jiivaa makareva chaarNavam.h .. \SC.. \EN{700700412}tathaa rakshodhanurmuktaa vajraanilamanojavaaH . \EN{700700434}hariM vishanti sma sharaa lokaastamiva paryaye .. \SC..(lokaastam?) \EN{700700512}syandanaiH syandanagataa gajaishcha gajadhuurgataaH . \EN{700700534}ashvaarohaaH sadashvaishcha paadaataashchaaMbare charaaH .. \SC.. \EN{700700612}raakshasendraa girinibhaaH sharashaktyR^ishhTitomaraiH . \EN{700700634}niruchchhvaasaM hariM chakruH praaNaayaamaiva dvijam.h .. \SC.. \EN{700700712}nishaacharaistudyamaano miinairiva mahaatimiH . \EN{700700734}shaar.ngamaayamya gaatraaNi raakshasaanaaM mahaa.a.ahave .. \SC.. \EN{700700812}sharaiH puurNaayatotsR^ishhTairvajravaktrairmanojavaiH . \EN{700700834}chichchheda tilasho vishhNuH shatasho.atha sahasrashaH .. \SC.. \EN{700700912}vidraavya sharavarshhaM taM varshhaM vaayurivotthitam.h . \EN{700700934}paaJNchajanyaM mahaasha.nkhaM pradadhmau purushhottamaH .. \SC.. \EN{700701012}so.aMbujo hariNaa dhmaataH sarvapraaNena sha.nkharaaT . \EN{700701034}raraasa bhiimanihraado yugaante jalado yathaa .. \SC.. \EN{700701112}sha.nkharaajavachaH so.atha traasayaamaasa raakshasaan.h . \EN{700701134}mR^igaraajaivaaraNye samadaan.h iva kuJNjaraan.h .. \SC.. \EN{700701212}na shekurashvaaH sa.nsthaatuM vimadaaH kuJNjaraa.abhavan.h .(kuJNjaraa- hyper-sa.ndhi) \EN{700701234}syandanebhyashchyutaa yodhaaH sha.nkharaavitadurbalaaH .. \SC.. \EN{700701312}shaar.ngachaapavinirmuktaa vajratulyaananaaH sharaaH . \EN{700701334}vidaarya taani rakshaa.nsi supu.nkhaa vivishuH kshitim.h .. \SC.. \EN{700701412}bhidyamaanaaH sharaishchaanye naaraayaNadhanushhchyutaiH . \EN{700701434}nipetuu raakshasaa bhiimaaH shailaa vajrahateva .. \SC.. \EN{700701512}vraNairvraNakaraariiNaamadhokshajasharodbhavaiH . \EN{700701534}asR^ik.h ksharanti dhaaraabhiH svarNadhaaraamivaachalaaH .. \SC.. \EN{700701612}sha.nkharaajaravashchaapi shaar.ngachaaparavastathaa . \EN{700701634}raakshasaanaaM ravaa.nshchaapi grasate vaishhNavo ravaH .. \SC.. \EN{700701712}suuryaad.h iva karaa ghorormayaH saagaraad.h iva . \EN{700701734}parvataad.h iva naagendraa vaaryogheva chaaMbudaat.h .. \SC.. \EN{700701812}tathaa baaNaa vinirmuktaaH shaar.ngaan.h naraayaNairitaaH . \EN{700701834}nirdhaavanti ishhavastuurNaM shatasho.atha sahasrashaH .. \SC.. \EN{700701912}sharabheNa yathaa si.nhaaH si.nhena dviradaa yathaa . \EN{700701934}dviradena yathaa vyaaghraa vyaaghreNa dviipino yathaa .. \SC.. \EN{700702012}dviipinaa cha yathaa shvaanaH shunaa maarjarakaa yathaa . \EN{700702034}maarjaareNa yathaa sarpaaH sarpeNa cha yathaa.a.akhavaH .. \SC.. \EN{700702112}tathaa te raakshasaa yuddhe vishhNunaa prabhavishhNunaa . \EN{700702134}dravanti draavitaashchaiva shaayitaashcha mahiitale .. \SC.. \EN{700702212}raakshasaanaaM sahasraaNi nihatya madhusuudanaH . \EN{700702234}vaarijaM naadayaamaasa toyadaM suraraaD iva .. \SC.. \EN{700702312}naaraayaNasharagrastaM sha.nkhanaadasuvihvalam.h . \EN{700702334}yayau la.nkaamabhimukhaM prabhagnaM raakshasaM balam.h .. \SC.. \EN{700702412}prabhagne raakshasabale naaraayaNasharaahate . \EN{700702434}sumaalii sharavarshheNaavavaara raNe harim.h .. \SC.. \EN{700702512}utkshipya hemaabharaNaM karaM karamiva dvipaH . \EN{700702534}raraasa raakshaso harshhaat.h sataDittoyado yathaa .. \SC.. \EN{700702612}sumaalernardatastasya shiro jvalitakuNDalam.h . \EN{700702634}chichchheda yanturashvaashcha bhraantaastasya tu rakshasaH .. \SC.. \EN{700702712}tairashvairbhraamyate bhraantaiH sumaalii raakshasaishvaraH . \EN{700702734}indriyaashvairyathaa bhraantairdhR^itihiino yathaa naraH .. \SC.. \EN{700702812}maalii chaabhyadravad.h yuddhe pragR^ihya sasharaM dhanuH . \EN{700702834}maalerdhanushchyutaa baaNaaH kaartasvaravibhuushhitaaH . \EN{700702856}vivishurharimaasaadya krauJNchaM patraratheva .. \SC.. \EN{700702912}ardyamaanaH sharaiH so.atha maalimuktaiH sahasrashaH . \EN{700702934}chukshubhe na raNe vishhNurjitendriyaivaadhibhiH .. \SC.. \EN{700703012}atha maurvii svanaM kR^itvaa bhagavaan.h bhuutabhaavanaH . \EN{700703034}maalinaM prati baaNaoghaan.h sasarjaasigadaadharaH .. \SC.. \EN{700703112}te maalidehamaasaadya vajravidyutprabhaaH sharaaH . \EN{700703134}pibanti rudhiraM tasya naageva puraa.amR^itam.h .. \SC.. \EN{700703212}maalinaM vimukhaM kR^itvaa maalimauliM harirbalaat.h . \EN{700703234}rathaM cha sadhvajaM chaapaM vaajinashcha nyapaatayat.h .. \SC.. \EN{700703312}virathastu gadaaM gR^ihya maalii nakta.ncharottamaH . \EN{700703334}aapupluve gadaapaaNirgiryagraad.h iva kesarii .. \SC.. \EN{700703412}sa tayaa garuDaM sa.nkhye iishaanamiva chaantakaH . \EN{700703434}lalaaTadeshe abhyahanad.h vajreNendro yathaa.achalam.h .. \SC.. \EN{700703512}gadayaa.abhihatastena maalinaa garuDo bhR^isham.h . \EN{700703534}raNaat.h paraanmukhaM devaM kR^itavaan.h vedanaa.a.aturaH .. \SC.. \EN{700703612}paraanmukhe kR^ite deve maalinaa garuDena vai . \EN{700703634}udatishhThan.h mahaanaado rakshasaamabhinardataam.h .. \SC.. \EN{700703712}rakshasaaM nadataaM naadaM shrutvaa harihayaanujaH . \EN{700703734}paraanmukho.apyutsasarja chakraM maalijighaa.nsayaa .. \SC.. \EN{700703812}tat.h suuryamaNDalaabhaasaM svabhaasaa bhaasayan.h nabhaH . \EN{700703834}kaalachakranibhaM chakraM maaleH shiirshhamapaatayat.h .. \SC.. \EN{700703912}tatshiro raakshasendrasya chakrotkR^ittaM vibhiishhaNam.h . \EN{700703934}papaata rudhirodgaari puraa raahushiro yathaa .. \SC.. \EN{700704012}tataH suraiH susa.nhR^ishhTaiH sarvapraaNasamiiritaH . \EN{700704034}si.nhanaadaravo muktaH saadhu devaiti vaadibhiH .. \SC.. \EN{700704112}maalinaM nihataM dR^ishhTvaa sumaalii malyavaan.h api . \EN{700704134}sabalau shokasa.ntaptau la.nkaaM pratividhaavitau .. \SC.. \EN{700704212}garuNastu samaashvastaH sa.nnivR^itya mahaamanaaH . \EN{700704234}raakshasaan.h draavayaamaasa pakshavaatena kopitaH .. \SC.. \EN{700704301}naaraayaNo.api ishhuvaraashaniibhirnaaraayaNo.api ishhuvaraashaniibhir. \hash \EN{700704302}vidaarayaamaasa dhanuH pramuktaiH vidaarayaamaasa dhanuH pramuktaiH . \hash \EN{700704303}naktaM charaan.h muktavidhuutakeshaan.h naktaM charaan.h muktavidhuutakeshaan.h . \hash \EN{700704304}yathaa.ashaniibhiH sataDinmahendraH yathaa.ashaniibhiH sataDinmahendraH .. \SC.. \hash \EN{700704401}bhinnaatapatraM patamaanashastraM bhinnaatapatraM patamaanashastram.h . \hash \EN{700704402}sharairapadhvastavishiirNadehaM sharairapadhvastavishiirNadeham.h . \hash \EN{700704403}viniHsR^itaantraM bhayalolanetraM viniHsR^itaantraM bhayalolanetram.h . \hash \EN{700704404}balaM tad.h unmattanibhaM babhuuva balaM tad.h unmattanibhaM babhuuva .. \SC.. \hash \EN{700704501}si.nhaarditaanaamiva kuJNjaraaNaaM si.nhaarditaanaamiva kuJNjaraaNaam.h . \hash \EN{700704502}nishaacharaaNaaM saha kuJNjaraaNaaM nishaacharaaNaaM saha kuJNjaraaNaam.h . \hash \EN{700704503}ravaashcha vegaashcha samaM babhuuvuH ravaashcha vegaashcha samaM babhuuvuH . \hash \EN{700704504}puraaNasi.nhena vimarditaanaaM puraaNasi.nhena vimarditaanaam.h .. \SC.. \hash \EN{700704601}sa.nchhaadyamaanaa haribaaNajaalaiH sa.nchhaadyamaanaa haribaaNajaalaiH . \hash \EN{700704602}svabaaNajaalaani samutsR^ijantaH svabaaNajaalaani samutsR^ijantaH . \hash \EN{700704603}dhaavanti nakta.ncharakaalameghaa dhaavanti nakta.ncharakaalameghaa . \hash \EN{700704604}vaayupraNunneva kaalameghaaH vaayupraNunneva kaalameghaaH .. \SC.. \hash \EN{700704701}chakraprahaarairvinikR^ittashiirshhaaH chakraprahaarairvinikR^ittashiirshhaaH . \hash \EN{700704702}sa.nchuurNitaa.ngaashcha gadaaprahaaraiH sa.nchuurNitaa.ngaashcha gadaaprahaaraiH . \hash \EN{700704703}asiprahaarairbahudhaa vibhaktaaH asiprahaarairbahudhaa vibhaktaaH . \hash \EN{700704704}patanti shaileva raakshasendraaH patanti shaileva raakshasendraaH .. \SC.. \hash \EN{700704812}chakrakR^ittaasyakamalaa gadaasa.nchuurNitorasaH . \EN{700704834}laa.ngalaglapitagriivaa musalairbhinnamastakaaH .. \SC.. \EN{700704912}kechichchaivaasinaa chhinnaastathaa.anye sharataaDitaaH . \EN{700704934}nipeturaMbaraat.h tuurNaM raakshasaaH saagaraaMbhasi .. \SC.. \EN{700705001}tadaa.aMbaraM vigalitahaarakuNDalairtadaa.aMbaraM vigalitahaarakuNDalair. \hash \EN{700705002}nishaacharairniilabalaahakopamaiH nishaacharairniilabalaahakopamaiH . \hash \EN{700705003}nipaatyamaanairdadR^ishe nirantaraM nipaatyamaanairdadR^ishe nirantaram.h . \hash \EN{700705004}nipaatyamaanairiva niilaparvataiH nipaatyamaanairiva niilaparvataiH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{700800112}hanyamaane bale tasmin.h padmanaabhena pR^ishhThataH . \EN{700800134}maalyavaan.h sa.nnivR^itto.atha velaa.atigaivaarNavaH .. \SC.. \EN{700800212}samraktanayanaH kopaachchalan.h maulirnishaacharaH . \EN{700800234}padmanaabhamidaM praaha vachanaM parushhaM tadaa .. \SC.. \EN{700800312}naaraayaNa na jaaniishhe kshatradharmaM sanaatanam.h . \EN{700800334}ayuddhamanaso bhagnaan.h yo.asmaan.h ha.nsi yathetaraH .. \SC.. \EN{700800412}paraanmukhavadhaM paapaM yaH karoti suraishvara . \EN{700800434}sa hantaa na gataH svargaM labhate puNyakarmaNaam.h .. \SC.. \EN{700800512}yuddhashraddhaa.atha vaa te asti sha.nkhachakragadaadhara . \EN{700800534}ahaM sthito.asmi pashyaami balaM darshaya yat.h tava .. \SC.. \EN{700800612}uvaacha raakshasendraM taM devaraajaanujo balii . \EN{700800634}yushhmatto bhayabhiitaanaaM devaanaaM vai mayaa.abhayam.h . \EN{700800656}raakshasotsaadanaM dattaM tad.h etad.h anupaalyate .. \SC.. \EN{700800712}praaNairapi priyaM kaaryaM devaanaaM hi sadaa mayaa . \EN{700800734}so.ahaM vo nihanishhyaami rasaatalagataan.h api .. \SC.. \EN{700800812}devamevaM bruvaaNaM tu raktaaMburuhalochanam.h . \EN{700800834}shaktyaa bibheda sa.nkruddho raakshasendro raraasa cha .. \SC.. \EN{700800912}maalyavad.h bhujanirmuktaashaktirghaNTaakR^itasvanaa . \EN{700800934}harerurasi babhraaja meghastheva shatahradaa .. \SC.. \EN{700801012}tatastaameva chotkR^ishhya shaktiM shaktidharapriyaH . \EN{700801034}maalyavantaM samuddishya chikshepaaMburuhaikshaNaH .. \SC.. \EN{700801112}skandotsR^ishhTeva saa shaktirgovindakaraniHsR^itaa . \EN{700801134}kaa.nkshantii raakshasaM praayaan.h maholkevaaJNjanaachalam.h .. \SC.. \EN{700801212}saa tasyorasi vistiirNe haarabhaasaavabhaasite . \EN{700801234}apatad.h raakshasendrasya girikuuTaivaashaniH .. \SC.. \EN{700801312}tayaa bhinnatanutraaNaaH praavishad.h vipulaM tamaH . \EN{700801334}maalyavaan.h punaraashvastastasthau giririvaachalaH .. \SC.. \EN{700801412}tataH kaarshhNaayasaM shuulaM kaNTakairbahubhishchitam.h . \EN{700801434}pragR^ihyaabhyahanad.h devaM stanayorantare dR^iDham.h .. \SC.. \EN{700801512}tathaiva raNaraktastu mushhTinaa vaasavaanujam.h . \EN{700801534}taaDayitvaa dhanurmaatramapakraanto nishaacharaH .. \SC.. \EN{700801612}tato.aMbare mahaan.h shabdaH saadhu saadhviti chotthitaH . \EN{700801634}aahatya raakshaso vishhNuM garuDaM chaapyataaDayat.h .. \SC.. \EN{700801712}vainateyastataH kruddhaH pakshavaatena raakshasam.h . \EN{700801734}vyapohad.h balavaan.h vaayuH shushhkaparNachayaM yathaa .. \SC.. \EN{700801812}dvijendrapakshavaatena draavitaM dR^ishya puurvajam.h . \EN{700801834}sumaalii svabalaiH saardhaM ta.nkaamabhimukho yayau .. \SC.. \EN{700801912}pakshavaatabaloddhuuto maalyavaan.h api raakshasaH . \EN{700801934}svabalena samaagamya yayau la.nkaaM hriyaa vR^itaH .. \SC.. \EN{700802012}evaM te raakshasaa raama hariNaa kamalaikshaNaa . \EN{700802034}bahushaH samyuge bhagnaa hatapravaranaayakaaH .. \SC.. \EN{700802112}ashaknuvantaste vishhNuM pratiyoddhuM bhayaarditaaH . \EN{700802134}tyaktvaa la.nkaaM gataa vastuM paataalaM sahapatnayaH .. \SC.. \EN{700802212}sumaalinaM samaasaadya raakshasaM raghunandana . \EN{700802234}sthitaaH prakhyaataviiryaaste va.nshe saalakaTa.nkaTe .. \SC.. \EN{700802312}ye tvayaa nihataaste vai paulastyaa naama raakshasaaH . \EN{700802334}sumaalii maalyavaan.h maalii ye cha teshhaaM puraHsaraaH . \EN{700802356}sarvaite mahaabhaaga raavaNaad.h balavattaraaH .. \SC.. \EN{700802412}na chaanyo rakshasaaM hantaa sureshhvapi pura.njaya . \EN{700802434}R^ite naaraayaNaM devaM sha.nkhachakragadaadharam.h .. \SC.. \EN{700802512}bhavaan.h naaraayaNo devashchaturbaahuH sanaatanaH . \EN{700802534}raakshasaan.h hantuM utpanno.aajeyaH prabhuravyayaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{700900112}kasyachit.h tvatha kaalasya sumaalii naama raakshasaH . \EN{700900134}rasaatalaan.h martyalokaM sarvaM vai vichachaara ha .. \SC.. \EN{700900212}niilajiimuutasa.nkaashastaptakaaJNchanakuNDalaH . \EN{700900234}kanyaaM duhitaraM gR^ihya vinaa padmamiva shriyam.h . \EN{700900256}athaapashyat.h sa gachchhantaM pushhpakeNa dhanaishvaram.h .. \SC.. \EN{700900312}taM dR^ishhTvaa.amarasa.nkaashaM gachchhantaM paavakopamam.h . \EN{700900334}athaabbraviit.h sutaaM rakshaH kaikasiiM naama naamataH .. \SC.. \EN{700900412}putri pradaanakaalo.ayaM yauvanaM te ativartate . \EN{700900434}tvatkR^ite cha vayaM sarve yantritaa dharmabuddhayaH .. \SC.. \EN{700900512}tvaM hi sarvaguNopetaa shriiH sapadmeva putrike . \EN{700900534}pratyaakhyaanaachcha bhiitaistvaM na varaiH pratigR^ihyase .. \SC.. \EN{700900612}kanyaa pitR^itvaM duHkhaM hi sarveshhaaM maanakaa.nkshiNaam.h . \EN{700900634}na GYaayate cha kaH kanyaaM varayed.h iti putrike .. \SC.. \EN{700900712}maatuH kulaM pitR^ikulaM yatra chaiva pradiiyate . \EN{700900734}kulatrayaM sadaa kanyaa sa.nshaye sthaapya tishhThati .. \SC.. \EN{700900812}saa tvaM munivarashreshhThaM prajaapatikulodbbhavam.h . \EN{700900834}gachchha vishravasaM putri paulastyaM varaya svayam.h .. \SC.. \EN{700900912}iidR^ishaaste bhavishhyanti putraaH putri na sa.nshayaH . \EN{700900934}tejasaa bhaaskaarasamaa yaadR^isho.ayaM dhanaishvaraH .. \SC.. \EN{700901012}etasminn.h antare raama pulastya tanayo dvijaH . \EN{700901034}agnihotraM upaatishhThachchaturthaiva paavakaH .. \SC.. \EN{700901112}saa tu taaM daaruNaaM velaamachintya pitR^igauravaat.h . \EN{700901134}upasR^ityaagratastasya charaNaadhomukhii sthitaa .. \SC.. \EN{700901212}sa tu taaM viikshya sushroNiiM puurNachandranibhaananaam.h . \EN{700901234}abraviit.h paramodaaro diipyamaanaiva ojasaa .. \SC.. \EN{700901312}bhadre kasyaasi duhitaa kuto vaa tvamihaagataa . \EN{700901334}kiM kaaryaM kasya vaa hetostattvato bruuhi shobhane .. \SC.. \EN{700901412}evaM uktaa tu saa kanyaa kR^itaaJNjalirathaabraviit.h . \EN{700901434}aatmaprabhaavena mune GYaatumarhasi me matam.h .. \SC.. \EN{700901512}kiM tu viddhi hi maaM brahman.h shaasanaat.h pituraagataam.h . \EN{700901534}kaikasii naama naamnaa.ahaM sheshhaM tvaM GYaatumarhasi .. \SC.. \EN{700901612}sa tu gatvaa munirdhyaanaM vaakyametad.h uvaacha ha . \EN{700901634}viGYaataM te mayaa bhadre kaaraNaM yan.h manogatam.h .. \SC.. \EN{700901712}daaruNaayaaM tu velaayaaM yasmaat.h tvaM maaM upasthitaa . \EN{700901734}shR^iNu tasmaat.h sutaan.h bhadre yaadR^ishaan.h janayishhyasi .. \SC.. \EN{700901812}daaruNaan.h daaruNaakaaraan.h daaruNaabhijanapriyaan.h . \EN{700901834}prasavishhyasi sushroNi raakshasaan.h kruurakarmaNaH .. \SC.. \EN{700901912}saa tu tadvachanaM shrutvaa praNipatyaabraviid.h vachaH . \EN{700901934}bhagavan.h nedR^ishaaH putraastvatto.arhaa brahmayonitaH .. \SC.. \EN{700902012}athaabraviin.h munistatra pashchimo yastavaatmajaH . \EN{700902034}mama va.nshaanuruupashcha dharmaatmaa cha bhavishhyati .. \SC.. \EN{700902112}evaM uktaa tu saa kanyaa raama kaalena kenachit.h . \EN{700902134}janayaamaasa biibhatsaM rakshoruupaM sudaaruNam.h .. \SC.. \EN{700902212}dashashiirshhaM mahaada.nshhTraM niilaaJNjanachayopamam.h . \EN{700902234}taamraoshhThaM vi.nshatibhujaM mahaa.a.asyaM diiptamuurdhajam.h .. \SC.. \EN{700902312}jaatamaatre tatastasmin.h sajvaalakavalaaH shivaaH . \EN{700902334}kravyaadaashchaapasavyaani maNDalaani prachakrire .. \SC.. \EN{700902412}vavarshha rudhiraM devo meghaashcha khananisvanaaH . \EN{700902434}prababhau na cha khe suuryo maholkaashchaapatan.h bhuvi .. \SC.. \EN{700902512}atha naamaakarot.h tasya pitaamahasamaH pitaa . \EN{700902534}dashashiirshhaH prasuuto.ayaM dashagriivo bhavishhyati .. \SC.. \EN{700902612}tasya tvanantaraM jaataH kuMbhakarNo mahaabalaH . \EN{700902634}pramaaNaad.h yasya vipulaM pramaaNaM neha vidyate .. \SC.. \EN{700902712}tataH shuurpaNakhaa naama sa.njaGYe vikR^itaananaa . \EN{700902734}vibhiishhaNashcha dharmaatmaa kaikasyaaH pashchimaH sutaH .. \SC.. \EN{700902812}te tu tatra mahaa.araNye vavR^idhuH sumahaujasaH . \EN{700902834}teshhaaM kruuro dashagriivo lokodvegakaro.abhavat.h .. \SC.. \EN{700902912}kuMbhakarNaH pramattastu maharshhiin.h dharmasa.nshritaan.h . \EN{700902934}trailokyaM traasayan.h dushhTo bhakshayan.h vichachaara ha .. \SC.. \EN{700903012}vibhiishhaNastu dharmaatmaa nityaM dharmapathe sthitaH . \EN{700903034}svaadhyaayaniyataahaarovaasaniyatendriyaH .. \SC.. \EN{700903112}atha vittaishvaro devastatra kaalena kenachit.h . \EN{700903134}aagachchhat.h pitaraM drashhTuM pushhpakeNa mahaujasam.h .. \SC.. \EN{700903212}taM dR^ishhTvaa kaikayii tatra jvalantamiva tejasaa . \EN{700903234}aasthaaya raakshasiiM buddhiM dashagriivaM uvaacha ha .. \SC.. \EN{700903312}putravaishravaNaM pashya bhraataraM tejasaa vR^itam.h . \EN{700903334}bhraatR^ibhaave same chaapi pashyaatmaanaM tvamiidR^isham.h .. \SC.. \EN{700903412}dashagriiva tathaa yatnaM kurushhvaamitavikrama . \EN{700903434}yathaa bhavasi me putra shiigghraM vaishvaraNopamaH .. \SC.. \EN{700903512}maatustad.h vachanaM shrutvaa dashagriivaH prataapavaan.h . \EN{700903534}amarshhamatulaM lebhe pratiGYaaM chaakarot.h tadaa .. \SC.. \EN{700903612}satyaM te pratijaanaami tulyo bhraatraa.adhiko.api vaa . \EN{700903634}bhavishhyaamyachiraan.h maataH sa.ntaapaM tyaja hR^idgatam.h .. \SC.. \EN{700903712}tataH krodhena tenaiva dashagriivaH sahaanujaH . \EN{700903734}praapsyaami tapasaa kaamamiti kR^itvaa.adhyavasya cha . \EN{700903756}aagachchhad.h aatmasiddhyarthaM gokarNasyaashramaM shubham.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{701000112}athaabraviid.h dvijaM raamaH kathaM te bhraataro vane . \EN{701000134}kiidR^ishaM tu tadaa brahma.nstapashcherurmahaavrataaH .. \SC.. \EN{701000212}agastyastvabraviit.h tatra raamaM prayata maanasam.h . \EN{701000234}taa.nstaan.h dharmavidhii.nstatra bhraataraste samaavishan.h .. \SC.. \EN{701000312}kuMbhakarNastadaa yatto nityaM dharmaparaayaNaH . \EN{701000334}tataapa graishhmike kaale paJNchasvagnishhvavasthitaH .. \SC.. \EN{701000412}varshhe meghodakaklinno viiraasanamasevata . \EN{701000434}nityaM cha shaishire kaale jalamadhyapratishrayaH .. \SC.. \EN{701000512}evaM varshhasahasraaNi dasha tasyaatichakramuH . \EN{701000534}dharme prayatamaanasya satpathe nishhThitasya cha .. \SC.. \EN{701000612}vibhiishhaNastu dharmaatmaa nityaM dharmaparaH shuchiH . \EN{701000634}paJNchavarshhasahasraaNi paadenaikena tasthivaan.h .. \SC.. \EN{701000712}samaapte niyame tasya nanR^itushchaapsarogaNaaH . \EN{701000734}papaata pushhpavarshhaM cha kshubhitaashchaapi devataaH .. \SC.. \EN{701000812}paJNchavarshhasahasraaNi suuryaM chaivaanvavartata . \EN{701000834}tasthau chordhvashiro baahuH svaadhyaayadhR^itamaanasaH .. \SC.. \EN{701000912}evaM vibhiishhaNasyaapi gataani niyataatmanaH . \EN{701000934}dashavarshhasahasraaNi svargasthasyeva nandane .. \SC.. \EN{701001012}dashavarshhasahasraM tu niraahaaro dashaananaH . \EN{701001034}puurNe varshhasahasre tu shirashchaagnau juhaava saH .. \SC.. \EN{701001112}evaM varshhasahasraaNi nava tasyaatichakramuH . \EN{701001134}shiraa.nsi nava chaapyasya pravishhTaani hutaashanam.h .. \SC.. \EN{701001212}atha varshhasahasre tu dashame dashamaM shiraH . \EN{701001234}chhettukaamaH sa dharmaatmaa praaptashchaatra pitaamahaH .. \SC.. \EN{701001312}pitaamahastu supriitaH saardhaM devairupasthitaH . \EN{701001334}vatsa vatsa dashagriiva priito.asmi ityabhyabhaashhata .. \SC.. \EN{701001412}shiighraM varaya dharmaGYa varo yaste abhikaa.nkshitaH . \EN{701001434}kiM te kaamaM karomyadya na vR^ithaa te parishramaH .. \SC.. \EN{701001512}tato.abraviid.h dashagriivaH prahR^ishhTenaantaraatmanaa . \EN{701001534}praNamya shirasaa devaM harshhagadgadayaa giraa .. \SC.. \EN{701001612}bhagavan.h praaNinaaM nityaM naanyatra maraNaad.h bhayam.h . \EN{701001634}naasti mR^ityusamaH shatruramaratvamato vR^iNe .. \SC.. \EN{701001712}suparNanaagayakshaaNaaM daityadaanavarakshasaam.h . \EN{701001734}avadhyaH syaaM prajaa.adhyaksha devataanaaM cha shaashvatam.h .. \SC.. \EN{701001812}na hi chintaa mamaanyeshhu praaNishhvamarapuujita . \EN{701001834}tR^iNabhuutaa hi me sarve praaNino maanushhaadayaH .. \SC.. \EN{701001912}evaM uktastu dharmaatmaa dashagriiveNa rakshasaa . \EN{701001934}uvaacha vachanaM raama saha devaiH pitaamahaH .. \SC.. \EN{701002012}bhavishhyatyevamevaitat.h tava raakshasapu.ngava . \EN{701002034}shR^iNu chaapi vacho bhuuyaH priitasyeha shubhaM mama .. \SC.. \EN{701002112}hutaani yaani shiirshhaaNi puurvamagnau tvayaa.anagha . \EN{701002134}punastaani bhavishhyanti tathaiva tava raakshasa .. \SC.. \EN{701002212}evaM pitaamahoktasya dashagriivasya rakshasaH . \EN{701002234}agnau hutaani shiirshhaaNi yaani taanyutthitaani vai .. \SC.. \EN{701002312}evaM uktvvaa tu taM raama dashagriivaM prajaapatiH . \EN{701002334}vibhiishhaNamathovaacha vaakyaM lokapitaamahaH .. \SC.. \EN{701002412}vibhiishhaNa tvayaa vatsa dharmasa.nhitabuddhinaa . \EN{701002434}paritushhTo.asmi dharmaGYa varaM varaya suvrata .. \SC.. \EN{701002512}vibhiishhaNastu dharmaatmaa vachanaM praaha saaJNjaliH . \EN{701002534}vR^itaH sarvaguNairnityaM chandrameva rashmibhiH .. \SC.. \EN{701002612}bhagavan.h kR^itakR^ityo.ahaM yan.h me lokaguruH svayam.h . \EN{701002634}priito yadi tvaM daatavyaM varaM me shR^iNu suvrata .. \SC.. \EN{701002712}yaa yaa me jaayate buddhiryeshhu yeshhvaashrameshhviha . \EN{701002734}saa saa bhavatu dharmishhThaa taM taM dharmaM cha paalaye .. \SC.. \EN{701002812}eshha me paramodaara varaH paramako mataH . \EN{701002834}na hi dharmaabhiraktaanaaM loke ki.nchana durlabham.h .. \SC.. \EN{701002912}atha prajaapatiH priito vibhiishhaNaM uvaacha ha . \EN{701002934}dharmishhThastvaM yathaa vatsa tathaa chaitad.h bhavishhyati .. \SC.. \EN{701003012}yasmaad.h raakshasayonau te jaatasyaamitrakarshhaNa . \EN{701003034}naadharme jaayate buddhiramaratvaM dadaami te .. \SC.. \EN{701003112}kuMbhakarNaaya tu varaM prayachchhantamari.ndama . \EN{701003134}prajaapatiM suraaH sarve vaakyaM praaJNjalayo.abruvan.h .. \SC.. \EN{701003212}na taavat.h kuMbhakarNaaya pradaatavyo varastvayaa . \EN{701003234}jaaniishhe hi yathaa lokaa.nstraasayatyeshha durmatiH .. \SC.. \EN{701003312}nandane apsarasaH sapta mahendraanucharaa dasha . \EN{701003334}anena bhakshitaa brahman.h R^ishhayo maanushhaastathaa .. \SC.. \EN{701003412}varavyaajena moho.asmai diiyataamamitaprabha . \EN{701003434}lokaanaaM svasti chaiva syaad.h bhaved.h asya cha samnatiH .. \SC.. \EN{701003512}evaM uktaH surairbrahmaa.achintayat.h padmasaMbhavaH .(pd) \EN{701003534}chintitaa chopatasthe asya paarshvaM devii sarasvatii .. \SC.. \EN{701003612}praaJNjaliH saa tu parshvasthaa praaha vaakyaM sarasvatii . \EN{701003634}iyamasmyaagataa devakiM kaaryaM karavaaNyaham.h .. \SC.. \EN{701003712}prajaapatistu taaM praaptaaM praaha vaakyaM sarasvatiim.h . \EN{701003734}vaaNi tvaM raakshasendrasya bhava yaa devatepsitaa .. \SC.. \EN{701003812}tathetyuktvaa pravishhtaa saa prajaapatirathaabraviit.h . \EN{701003834}kuMbhakarNa mahaabaaho varaM varaya yo mataH .. \SC.. \EN{701003912}kuMbhakarNastu tad.h vaakyaM shrutvaa vachanamabraviit.h . \EN{701003934}svaptuM varshhaaNyanekaani devadeva mamepsitam.h .. \SC.. \EN{701004012}evamastviti taM choktvaa saha devaiH pitaamahaH . \EN{701004034}devii sarasvatii chaivaM uktvaa taM prayayau divam.h .. \SC.. \EN{701004112}kuMbhakarNastu dushhTaatmaa chintayaamaasa duHkhitaH . \EN{701004134}kiirdR^ishaM kiM nvidaM vaakyaM mamaadya vadanaachchyutam.h .. \SC.. \EN{701004212}evaM labdhavaraaH sarve bhraataro diiptatejasaH . \EN{701004234}shleshhmaatakavanaM gatvaa tatra te nyavasan.h sukham.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{701100112}sumaalii varalabdhaa.nstu GYaatvaa taan.h vai nishaacharaan.h . \EN{701100134}udatishhThad.h bhayaM tyaktvaa saanugaH sa rasaatalaat.h .. \SC.. \EN{701100212}maariichashcha prahastashcha viruupaaksho mahodaraH . \EN{701100234}udatishhThan.h susamrabdhaaH sachivaastasya rakshasaH .. \SC.. \EN{701100312}sumaalii chaiva taiH sarvairvR^ito raakshasapu.ngavaiH . \EN{701100334}abhigamya dashagriivaM parishhvajyedamabraviit.h .. \SC.. \EN{701100412}dishhTyaa te putrasaMpraaptashchintito.ayamM manorathaH . \EN{701100434}yastvaM tribhuvanashreshhThaal labdhavaan.h varamiidR^isham.h .. \SC.. \EN{701100512}yatkR^ite cha vayaM la.nkaaM tyaktvaa yaataa rasaatalam.h . \EN{701100534}tad.h gataM no mahaabaaho mahad.h vishhNukR^itaM bhayam.h .. \SC.. \EN{701100612}asakR^it.h tena bhagnaa hi parityajya svamaalayam.h . \EN{701100634}vidrutaaH sahitaaH sarve pravishhTaaH sma rasaatalam.h .. \SC.. \EN{701100712}asmadiiyaa cha la.nkeyaM nagarii raakshasoshhitaa . \EN{701100734}niveshitaa tava bhraatraa dhanaadhyaksheNa dhiimataa .. \SC.. \EN{701100812}yadi naamaatra shakyaM syaat.h saamnaa daanena vaa.anagha . \EN{701100834}tarasaa vaa mahaabaaho pratyaanetuM kR^itaM bhavet.h .. \SC.. \EN{701100912}tvaM cha la.nkaishvarastaata bhavishhyasi nasa.nshayaH . \EN{701100934}sarveshhaaM naH prabhushchaiva bhavishhyasi mahaabala .. \SC.. \EN{701101012}athaabraviid.h dashagriivo maataamahaM upasthitam.h . \EN{701101034}vittaisho gururasmaakaM naarhasyevaM prabhaashhitum.h .. \SC.. \EN{701101112}uktavantaM tathaa vaakyaM dashagriivaM nishaacharaH . \EN{701101134}prahastaH prashritaM vaakyamidamaaha sakaaraNam.h .. \SC.. \EN{701101212}dashagriiva mahaabaaho naarhastvaM vaktumiidR^isham.h . \EN{701101234}saubhraatraM naasti shuuraaNaaM shR^iNu chedaM vacho mama .. \SC.. \EN{701101312}aditishcha ditishchaiva bhaginyau sahite kila . \EN{701101334}bhaarye paramaruupiNyau kashyapasya prajaapateH .. \SC.. \EN{701101412}aditirjanayaamaasa devaa.nstribhuvanaishvaraan.h . \EN{701101434}ditistvajanayad.h daityaan.h kashyapasyaatmasaMbhavaan.h .. \SC.. \EN{701101512}daityaanaaM kila dharmaGYa pureyaM savanaarNavaa . \EN{701101534}saparvataa mahii viira te abhavan.h prabhavishhNavaH .. \SC.. \EN{701101612}nihatya taa.nstu samare vishhNunaa prabhavishhNunaa . \EN{701101634}devaanaaM vashamaaniitaM trailokyamidamavyayam.h .. \SC.. \EN{701101712}naitad.h eko bhavaan.h eva karishhyati viparyayam.h . \EN{701101734}surairaacharitaM puurvaM kurushhvaitad.h vacho mama .. \SC.. \EN{701101812}evaM ukto dashagriivaH prahastena duraatmanaa . \EN{701101834}chintayitvaa muhuurtaM vai baaDhamityeva so.abraviit.h .. \SC.. \EN{701101912}sa tu tenaiva harshheNa tasminn.h ahani viiryavaan.h . \EN{701101934}vanaM gato dashagriivaH saha taiH kshaNadaacharaiH .. \SC.. \EN{701102012}trikuuTasthaH sa tu tadaa dashagriivo nishaacharaH . \EN{701102034}preshhayaamaasa dautyena prahastaM vaakyakovidam.h .. \SC.. \EN{701102112}prahasta shiighraM gatvaa tvaM bruuhi nairR^itapu.ngavam.h . \EN{701102134}vachanaan.h mama vittaishaM saamapuurvamidaM vachaH .. \SC.. \EN{701102212}iyaM la.nkaa purii raajan.h raakshasaanaaM mahaatmanaam.h . \EN{701102234}tvayaa niveshitaa saumya naitad.h yuktaM tavaanagha .. \SC.. \EN{701102312}tad.h bhavaan.h yadi saamnaitaaM dadyaad.h atulavikrama . \EN{701102334}kR^itvaa bhaven.h mama priitirdharmashchaivaanupaalitaH .. \SC.. \EN{701102412}ityuktaH sa tadaa gatvaa prahasto vaakyakovidaH . \EN{701102434}dashagriivavachaH sarvaM vittaishaaya nyavedayat.h .. \SC.. \EN{701102512}prahastaad.h api sa.nshrutya devo vaishvaaraNo vachaH . \EN{701102534}pratyuvaacha prahastaM taM vaakyaM vaakyavishaaradaH .. \SC.. \EN{701102612}bruuhi gachchha dashagriivaM purii raajyaM cha yan.h mama . \EN{701102634}tavaapyetan.h mahaabaaho bhu.nkshvaitadd.h hatakaNTakam.h .. \SC.. \EN{701102712}sarvaM kartaa.asmi bhadraM te raakshasaisha vacho.achiraat.h . \EN{701102734}kiM tu taavat.h pratiikshasva pituryaavan.h nivedaya .. \SC.. \EN{701102812}evaM uktvaa dhanaadhyaksho jagaama piturantikam.h . \EN{701102834}abhivaadya guruM praaha raavaNasya yadi iipsitam.h .. \SC.. \EN{701102912}eshha taata dashagriivo duutaM preshhitavaan.h mama . \EN{701102934}diiyataaM nagarii la.nkaa puurvaM rakshogaNoshhitaa . \EN{701102956}mayaa.atra yad.h anushhTheyaM tan.h mamaachakshva suvrataH .. \SC.. \EN{701103012}brahmaR^ishhistvevaM ukto.asau vishravaa munipu.ngavaH . \EN{701103034}uvaacha dhanadaM vaakyaM shR^iNu putro vacho mama .. \SC.. \EN{701103112}dashagriivo mahaabaahuruktavaan.h mama sa.nnidhau . \EN{701103134}mayaa nirbhartsitashchaasiid.h bahudhoktaH sudurmatiH .. \SC.. \EN{701103212}sa krodhena mayaa choktau dhva.nsasveti punaHpunaH . \EN{701103234}shreyo.abhiyuktaM dharmyaM cha shR^iNu putra vacho mama .. \SC.. \EN{701103312}varapradaanasammuuDho maanyaamaanyaM sudurmatiH . \EN{701103334}na vetti mama shaapaachcha prakR^itiM daaruNaM gataH .. \SC.. \EN{701103412}tasmaad.h gachchha mahaabaaho kailaasaM dharaNiidharam.h . \EN{701103434}niveshaya nivaasaarthaM tvaja la.nkaaM sahaanugaH .. \SC.. \EN{701103512}tatra mandaakinii ramyaa nadiinaaM pravaraa nadii . \EN{701103534}kaaJNchanaiH suuryasa.nkaashaiH pa.nkajaiH saMvR^itodakaa .. \SC.. \EN{701103612}na hi kshamaM tvayaa tena vairaM dhanadarakshasaa . \EN{701103634}jaaniishhe hi yathaa.anena labdhaH paramako varaH .. \SC.. \EN{701103712}evaM ukto gR^ihiitvaa tu tad.h vachaH pitR^igauravaat.h . \EN{701103734}sadaara pauraH saamaatyaH savaahanadhano gataH .. \SC.. \EN{701103812}prahastastu dashagriivaM gatvaa sarvaM nyavedayat.h . \EN{701103834}shuunyaa saa nagarii la.nkaa tri.nshadyojanamaayataa . \EN{701103856}pravishya taaM sahaasmaabhiH svadharmaM tatra paalaya .. \SC.. \EN{701103912}evaM uktaH prahastena raavaNo raakshasastadaa . \EN{701103934}vivesha nagariiM la.nkaaM sabhraataa sabalaanugaH .. \SC.. \EN{701104001}sa chaabhishhiktaH kshaNadaacharaistadaa sa chaabhishhiktaH kshaNadaacharaistadaa . \hash \EN{701104002}niveshayaamaasa puriiM dashaananaH niveshayaamaasa puriiM dashaananaH . \hash \EN{701104003}nikaamapuurNaa cha babhuuva saa purii nikaamapuurNaa cha babhuuva saa purii . \hash \EN{701104004}nishaacharairniilabalaahakopamaiH nishaacharairniilabalaahakopamaiH .. \SC.. \hash \EN{701104101}dhanaishvarastvatha pitR^ivaakyagauravaan.h dhanaishvarastvatha pitR^ivaakyagauravaan.h . \hash \EN{701104102}nyaveshayat.h shashivimale girau puriiM nyaveshayat.h shashivimale girau puriim.h . \hash \EN{701104103}svala.nkR^itairbhavanavarairvibhuushhitaaM svala.nkR^itairbhavanavarairvibhuushhitaam.h . \hash \EN{701104104}pura.ndarasyeva tadaa.amaraavatiiM pura.ndarasyeva tadaa.amaraavatiim.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{701200112}raakshasendro.abhishhiktastu bhraatR^ibhyaaM sahitastadaa . \EN{701200134}tataH pradaanaM raakshasyaa bhaginyaaH samachintayat.h .. \SC.. \EN{701200212}dadau taaM kaalakeyaaya daanavendraaya raakshasiim.h . \EN{701200234}svasaaM suurpaNakhaaM naama vidyujjihvaaya naamataH .. \SC.. \EN{701200312}atha dattvaa svasaaraM sa mR^igayaaM paryaTan.h nR^ipaH . \EN{701200334}tatraapashyat.h tato raama mayaM naama diteH sutam.h .. \SC.. \EN{701200412}kanyaasahaayaM taM dR^ishhTvaa dashagriivo nishaacharaH . \EN{701200434}apR^ichchhat.h ko bhavan.h eko nirmanushhya mR^ige vane .. \SC.. \EN{701200512}mayastvathaabraviid.h raama pR^ichchhantaM taM nishaacharam.h . \EN{701200534}shruuyataaM sarvamaakhyaasye yathaavR^ittamidaM mama .. \SC.. \EN{701200612}hemaa naamaapsaraastaata shrutapuurvaa yadi tvayaa . \EN{701200634}daivatairmama saa dattaa paulomii iva shatakratoH .. \SC.. \EN{701200712}tasyaaM saktamanaastaata paJNchavarshhashataanyaham.h . \EN{701200734}saa cha daivata kaaryeNa gataa varshhaM chaturdasham.h .. \SC.. \EN{701200812}tasyaaH kR^ite cha hemaayaaH sarvaM hemapuraM mayaa . \EN{701200834}vajravaiduuryachitraM cha maayayaa nirmitaM tadaa .. \SC.. \EN{701200912}tatraahamaratiM vinda.nstayaa hiinaH suduHkhitaH . \EN{701200934}tasmaat.h puraad.h duhitaraM gR^ihiitvaa vanamaagataH .. \SC.. \EN{701201012}iyaM mamaatmajaa raaja.nstasyaaH kukshau vivardhitaa . \EN{701201034}bhartaaramanayaa saardhamasyaaH praapto.asmi maargitum.h .. \SC.. \EN{701201112}kanyaapitR^itvaM duHkhaM hi naraaNaaM maanakaa.nkshiNaam.h . \EN{701201134}kanyaa hi dve kule nityaM sa.nshaye sthaapya tishhThati .. \SC.. \EN{701201212}dvau sutau tu mama tvasyaaM bhaaryaayaaM saMbabhuuvatuH . \EN{701201234}maayaavii prathamastaata dundubhistadanantaram.h .. \SC.. \EN{701201312}etat.h te sarvamaakhyaataM yaathaatathyena pR^ichchhataH . \EN{701201334}tvaamidaaniiM kathaM taata jaaniiyaaM ko bhavaan.h iti .. \SC.. \EN{701201412}evaM ukto raakshasendro viniitamidamabraviit.h . \EN{701201434}ahaM paulastya tanayo dashagriivashcha naamataH .. \SC.. \EN{701201512}brahmaR^ishhestaM sutaM GYaatvaa mayo harshhaM upaagataH . \EN{701201534}daatuM duhitaraM tasya rochayaamaasa tatra vai .. \SC.. \EN{701201612}prahasan.h praaha daityendro raakshasendramidaM vachaH . \EN{701201634}iyaM mamaatmajaa raajan.h hemayaa.apsarasaa dhR^itaa . \EN{701201656}kanyaa mandodarii naama patnyarthaM pratigR^ihyataam.h .. \SC.. \EN{701201712}baaDhamityeva taM raama dashagriivo.abhyabhaashhata . \EN{701201734}prajvaalya tatra chaivaagnimakarot.h paaNisa.ngraham.h .. \SC.. \EN{701201812}na hi tasya mayo raama shaapaabhiGYastapodhanaat.h . \EN{701201834}viditvaa tena saa dattaa tasya paitaamahaM kulam.h .. \SC.. \EN{701201912}amoghaaM tasya shaktiM cha pradadau paramaadbhutaam.h . \EN{701201934}pareNa tapasaa labdhaaM jagnivaam.h.N llakshmaNaM yayaa .. \SC.. \EN{701202012}evaM sa kR^itadaaro vai la.nkaayaamiishvaraH prabhuH . \EN{701202034}gatvaa tu nagaraM bhaarye bhraatR^ibhyaaM samudaavahat.h .. \SC.. \EN{701202112}vairochanasya dauhitriiM vajrajvaaleti naamataH . \EN{701202134}taaM bhaaryaaM kuMbhakarNasya raavaNaH samudaavahat.h .. \SC.. \EN{701202212}gandharvaraajasya sutaaM shailuushhasya mahaatmana . \EN{701202234}saramaa naama dharmaGYo lebhe bhaaryaaM vibhiishhaNaH .. \SC.. \EN{701202312}tiire tu sarasaH saa vai sa.njaGYe maanasasya cha . \EN{701202334}maanasaM cha sarastaata vavR^idhe jaladaagame .. \SC.. \EN{701202412}maatraa tu tasyaaH kanyaayaaH snehanaakranditaM vachaH .(?) \EN{701202434}saro maa vardhatetyuktaM tataH saa saramaa.abhavat.h .. \SC.. \EN{701202512}evaM te kR^itadaaraa vai remire tatra raakshasaaH . \EN{701202534}svaaM svaaM bhaaryaaM upaadaaya gandharveva nandane .. \SC.. \EN{701202612}tato mandodarii putraM meghanaadamasuuyata . \EN{701202634}saishhendrajin.h naama yushhmaabhirabhidhiiyate .. \SC.. \EN{701202712}jaatamaatreNa hi puraa tena raakshasasuununaa . \EN{701202734}rudataa sumahaan.h mukto naado jaladharopamaH .. \SC.. \EN{701202812}jaDiikR^itaayaaM la.nkaayaaM tena naadena tasya vai . \EN{701202834}pitaa tasyaakaron.h naama meghanaadaiti svayam.h .. \SC.. \EN{701202912}so.avardhata tadaa raama raavaNaantaHpure shubhe . \EN{701202934}rakshyamaaNo varastriibhishchhannaH kaashhThairivaanalaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{701300112}atha lokaishvarotsR^ishhTaa tatra kaalena kenachit.h . \EN{701300134}nidraa samabhavat.h tiivraa kuMbhakarNasya ruupiNii .. \SC.. \EN{701300212}tato bhraataramaasiinaM kuMbhakarNo.abraviid.h vachaH . \EN{701300234}nidraa maaM baadhate raajan.h kaarayasva mamaalayam.h .. \SC.. \EN{701300312}viniyuktaastato raaGYaa shilpino vishvakarmavat.h . \EN{701300334}akurvan.h kuMbhakarNasya kailaasasamamaalayam.h .. \SC.. \EN{701300412}vistiirNaM yojanaM shubhraM tato dviguNamaayatam.h . \EN{701300434}darshaniiyaM niraabaadhaM kuMbhakarNasya chakrire .. \SC.. \EN{701300512}sphaaTikaiH kaaJNchanaishchitraiH staMbhaiH sarvatra shobhitam.h . \EN{701300534}vaiduuryakR^itashobhaM cha ki.nkiNiijaalakaM tathaa .. \SC.. \EN{701300612}dantatoraNavinyastaM vajrasphaTikavedikam.h . \EN{701300634}sarvaR^itusukhadaM nityaM meroH puNyaaM guhaamiva .. \SC.. \EN{701300712}tatra nidraaM samaavishhTaH kuMbhakarNo nishaacharaH . \EN{701300734}bahuunyadbasahasraaNi shayaano naavabudhyate .. \SC.. \EN{701300812}nidraa.abhibhuute tu tadaa kuMbhakarNe dashaananaH . \EN{701300834}devarshhiyakshagandharvaan.h baadhate sma sa nityashaH .. \SC.. \EN{701300912}udyaanaani vichitraaNi nandanaadiini yaani cha . \EN{701300934}taani gatvaa susa.nkruddho bhinatti sma dashaananaH .. \SC.. \EN{701301012}nadiiM gajaiva kriiDan.h vR^ikshaan.h vaayuriva kshipan.h . \EN{701301034}nagaan.h vajraiva sR^ishhTo vidhva.nsayati nityashaH .. \SC.. \EN{701301112}tathaa vR^ittaM tu viGYaaya dashagriivaM dhanaishvaraH . \EN{701301134}kulaanuruupaM dharmaGYa vR^ittaM sa.nsmR^itya chaatmanaH .. \SC.. \EN{701301212}saubhraatradarshanaarthaM tu duutaM vaishvaraNastadaa . \EN{701301234}la.nkaaM saMpreshhayaamaasa dashagriivasya vai hitam.h .. \SC.. \EN{701301312}sa gatvaa nagariiM la.nkaamaasasaada vibhiishhaNam.h . \EN{701301334}maanitastena dharmeNa pR^ishhThashchaagamanaM prati .. \SC.. \EN{701301412}pR^ishhTvaa cha kushalaM raaGYo GYaatiin.h api cha baandhavaan.h . \EN{701301434}sabhaayaaM darshayaamaasa tamaasiinaM dashaananam.h .. \SC.. \EN{701301512}sa dR^ishhTvaa tatra raajaanaM diipyamaanaM svatejasaa . \EN{701301534}jayena chaabhisaMpuujya tuushhNiimaasiin.h muhuurtakam.h .. \SC.. \EN{701301612}tasyopaniite parya.nke varaastaraNasaMvR^ite . \EN{701301634}upavishya dashagriivaM duuto vaakyamathaabraviit.h .. \SC.. \EN{701301712}raajan.h vadaami te sarvaM bhraataa tava yad.h abraviit.h . \EN{701301734}ubhayoH sadR^ishaM saumya vR^ittasya cha kulasya cha .. \SC.. \EN{701301812}saadhu paryaaptametaavat.h kR^itashchaaritrasa.ngrahaH . \EN{701301834}saadhu dharme vyavasthaanaM kriyataaM yadi shakyate .. \SC.. \EN{701301912}dR^ishhTaM me nandanaM bhagnaM R^ishhayo nihataaH shrutaaH . \EN{701301934}devaanaaM tu samudyogastvatto raajan.h shrutashcha me .. \SC.. \EN{701302012}niraakR^itashcha bahushastvayaa.ahaM raakshasaadhipa . \EN{701302034}aparaaddhaa hi baalyaachcha rakshaNiiyaaH svabaandhavaaH .. \SC.. \EN{701302112}ahaM tu himavatpR^ishhThaM gato dharmaM upaasitum.h . \EN{701302134}raudraM vrataM samaasthaaya niyato niyatendriyaH .. \SC.. \EN{701302212}tatra devo mayaa dR^ishhTaH saha devyomayaa prabhuH . \EN{701302234}savyaM chakshurmayaa chaiva tatra devyaaM nipaatitam.h .. \SC.. \EN{701302312}kaa nviyaM syaad.h iti shubhaa na khalvanyena hetunaa . \EN{701302334}ruupaM hyanupamaM kR^itvaa tatra kriiDati paarvatii .. \SC.. \EN{701302412}tato devyaaH prabhaavena dagdhaM savyaM mamekshaNam.h . \EN{701302434}reNudhvastamiva jyotiH pi.ngalatvaM upaagatam.h .. \SC.. \EN{701302512}tato.ahamanyad.h vistiirNaM gatvaa tasya girestaTam.h . \EN{701302534}puurNaM varshhashataanyashhTau samavaapa mahaavratam.h .. \SC.. \EN{701302612}samaapte niyame tasmi.nstatra devo mahaishvaraH . \EN{701302634}priitaH priitena manasaa praaha vaakyamidaM prabhuH .. \SC.. \EN{701302712}priito.asmi tava dharmaGYa tapasaa.anena suvrata . \EN{701302734}mayaa chaitad.h vrataM chiirNaM tvayaa chaiva dhanaadhipa .. \SC.. \EN{701302812}tR^itiiyaH purushho naasti yashchared.h vratamiidR^isham.h . \EN{701302834}vrataM sudushcharaM hyetan.h mayaivotpaaditaM puraa .. \SC.. \EN{701302912}tat.h sakhitvaM mayaa saardhaM rochayasva dhanaishvara . \EN{701302934}tapasaa nirjitatvaadd.h hi sakhaa bhava mamaanagha .. \SC.. \EN{701303012}devyaa dagdhaM prabhaavena yachcha saavyaM tavekshaNam.h . \EN{701303034}ekaakshi pi.ngaletyeva naama sthaasyati shaashvatam.h .. \SC.. \EN{701303112}evaM tena sakhitvaM cha praapyaanuGYaaM cha sha.nkaraat.h . \EN{701303134}aagamya cha shruto.ayaM me tava paapavinishchayaH .. \SC.. \EN{701303212}tadadharmishhThasa.nyogaan.h nivarta kuladuushhaNa . \EN{701303234}chintyate hi vadhopaayaH saR^ishhisa.nghaiH suraistava .. \SC.. \EN{701303312}evaM ukto dashagriivaH kruddhaH samraktalochanaH . \EN{701303334}hastaan.h dantaa.nsh a saMpiiDya vaakyametad.h uvaacha ha .. \SC.. \EN{701303412}viGYaataM te mayaa duuta vaakyaM yat.h tvaM prabhaashhase . \EN{701303434}naiva tvamasi naivaasau bhraatraa yenaasi preshhitaH .. \SC.. \EN{701303512}hitaM na sa mamaitadd.h hi braviiti dhanarakshakaH . \EN{701303534}mahaishvarasakhitvaM tu muuDha shraavayase kila .. \SC.. \EN{701303612}na hantavyo gururjyeshhTho mamaayamiti manyate . \EN{701303634}tasya tvidaaniiM shrutvaa me vaakyameshhaa kR^itaa matiH .. \SC.. \EN{701303712}triim.h.N llokaan.h api jeshhyaami baahuviiryaM upaashritaH . \EN{701303734}etan.h muhuurtameshho.ahaM tasyaikasya kR^ite cha vai . \EN{701303756}chaturo lokapaalaa.nstaan.h nayishhyaami yamakshayam.h .. \SC.. \EN{701303812}evaM uktvaa tu la.nkaisho duutaM khaDgena jaghnivaan.h . \EN{701303834}dadau bhakshayituM hyenaM raakshasaanaaM duraatmanaam.h .. \SC... \EN{701303912}tataH kR^itasvastyayano rathamaaruhya raavaNaH . \EN{701303934}trailokyavijayaakaa.nkshii yayau tatra dhanaishvaraH .. \SC.. (iti)\medskip\hrule\medskip % \EN{701400112}tataH sa sachivaiH saardhaM shhaDbhirnityaM balotkaTaiH . \EN{701400134}mahodaraprahastaabhyaaM maariichashukasaaraNaiH .. \SC.. \EN{701400212}dhuumraaksheNa cha viireNa nityaM samaragR^idhnunaa . \EN{701400234}vR^itaH saMprayayau shriimaan.h krodhaal lokaan.h dahann.h iva .. \SC.. \EN{701400312}puraaNi sa nadiiH shailaan.h vanaanyupavanaani cha . \EN{701400334}atikramya muhuurtena kailaasaM girimaavishat.h .. \SC.. \EN{701400412}taM nivishhTaM girau tasmin.h raakshasendraM nishamya tu . \EN{701400434}raaGYo bhraataa.ayamityuktvaa gataa yatra dhanaishvaraH .. \SC.. \EN{701400512}gatvaa tu sarvamaachakhyurbhraatustasya vinishchayam.h . \EN{701400534}anuGYaataa yayushchaiva yuddhaaya dhanadena te .. \SC.. \EN{701400612}tato balasya sa.nkshobhaH saagarasyeva vardhataH . \EN{701400634}abhuun.h nairR^itaraajasya giriM sa.nchaalayann.h iva .. \SC.. \EN{701400712}tato yuddhaM samabhavad.h yaksharaakshasasa.nkulam.h . \EN{701400734}vyathitaashchaabhava.nstatra sachivaastasya rakshasaH .. \SC.. \EN{701400812}taM dR^ishhTvaa taadR^ishaM sainyaM dashagriivo nishaacharaH . \EN{701400834}harshhaan.h naadaM tataH kR^itvaa roshhaat.h samabhivartata .. \SC.. \EN{701400912}ye tu te raakshasendrasya sachivaa ghoravikramaH . \EN{701400934}te sahasraM sahasraaNaamekaikaM samayodhayan.h .. \SC.. \EN{701401012}tato gadaabhiH parighairasibhiH shaktitomaraiH . \EN{701401034}vadhyamaano dashagriivastat.h sainyaM samagaahata .. \SC.. \EN{701401112}tairniruchchhvaasavat.h tatra vadhyamaano dashaananaH . \EN{701401134}varshhamaaNairiva ghanairyakshendraiH sa.nnirudhyata .. \SC.. \EN{701401212}sa duraatmaa samudyamya kaaladaNDopamaaM gadaam.h . \EN{701401234}pravivesha tataH sainyaM nayan.h yakshaan.h yamakshayam.h .. \SC.. \EN{701401312}sa kakshamiva vistiirNaM shushhkendhanasamaakulam.h . \EN{701401334}vaatenaagnirivaayatto.adahat.h sainyaM sudaaruNam.h .. \SC.. \EN{701401412}taistu tasya mR^idhe amaatyairmahodarashukaadibhiH . \EN{701401434}alpaavashishhTaaste yakshaaH kR^itaa vaatairivaaMbudaaH .. \SC.. \EN{701401512}kechit.h tvaayudhabhagnaa.ngaaH patitaaH samarakshitau . \EN{701401534}oshhThaan.h svadashanaistiikshNairda.nshanto bhuvi paatitaaH .. \SC.. \EN{701401612}bhayaad.h anyonyamaali.ngya bhrashhTashastraa raNaajire . \EN{701401634}nishheduste tadaa yakshaaH kuulaa janahateva .. \SC.. \EN{701401712}hataanaaM svargasa.nsthaanaaM yudhyataaM pR^ithiviitale . \EN{701401734}prekshataaM R^ishhisa.nghaanaaM na babhuuvaantaraM divi .. \SC.. \EN{701401812}etasminn.h antare raama vistiirNabalavaahanaH . \EN{701401834}agamat.h sumahaan.h yaksho naamnaa sa.nyodhakaNTakaH .. \SC.. \EN{701401912}tena yaksheNa maariicho vishhNuneva samaahataH . \EN{701401934}patitaH pR^ithiviiM bheje kshiiNapuNyaivaaMbaraat.h .. \SC.. \EN{701402012}praaptasa.nGYo muhuurtena vishramya cha nishaacharaH . \EN{701402034}taM yakshaM yodhayaamaasa sa cha bhagnaH pradudruve .. \SC.. \EN{701402112}tataH kaaJNchanachitraa.ngaM vaiduuryarajatokshitam.h . \EN{701402134}maryaadaaM dvaarapaalaanaaM toraNaM tat.h samaavishat.h .. \SC.. \EN{701402212}tato raama dashagriivaM pravishantaM nishaacharam.h . \EN{701402234}suuryabhaanuriti khyaato dvaarapaalo nyavaarayat.h .. \SC.. \EN{701402312}tatastoraNaM utpaaTya tena yaksheNa taaDitaH . \EN{701402334}raakshaso yakshasR^ishhTena toraNena samaahataH . \EN{701402356}na kshitiM prayayau raama varaat.h salilayoninaH .. \SC.. \EN{701402412}sa tu tenaiva taM yakshaM toraNena samaahanat.h . \EN{701402434}naadR^ishyata tadaa yaksho bhasma tena kR^itastu saH .. \SC.. \EN{701402512}tataH pradudruvuH sarve yakshaa dR^ishhTvaa paraakramam.h . \EN{701402534}tato nadiirguhaashchaiva vivishurbhayapiiDitaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{701500112}tatastaan.h vidrutaan.h dR^ishhTvaa yakshaan.h shatasahasrashaH . \EN{701500134}svayameva dhanaadhyaksho nirjagaama raNaM prati .. \SC.. \EN{701500212}tatra maaNichaaro naama yakshaH paramadurjayaH . \EN{701500234}vR^ito yakshasahasraiH sa chaturbhiH samayodhayat.h .. \SC.. \EN{701500312}te gadaamusalapraasashaktitomaramudgaraiH .(pd) \EN{701500334}abhighnanto raNe yakshaa raakshasaan.h abhidudruvuH .. \SC.. \EN{701500412}tataH prahastena tadaa sahasraM nihataM raNe . \EN{701500434}mahodareNa gadayaa sahasramaparaM hatam.h .. \SC.. \EN{701500512}kruddhena cha tadaa raama maariichena duraatmanaa . \EN{701500534}nimeshhaantaramaatreNa dve sahasre nipaatite .. \SC.. \EN{701500612}dhuumraaksheNa samaagamya maaNibhadro mahaaraNe . \EN{701500634}musalenorasi krodhaat.h taaDito na cha kaMpitaH .. \SC.. \EN{701500712}tato gadaaM samaavidhya maaNibhadreNa raakshasaH . \EN{701500734}dhuumraakshastaaDito muurdhni vihvalo nipapaata ha .. \SC.. \EN{701500812}dhuumraakshaM taaDitaM dR^ishhTvaa patitaM shoNitokshitam.h . \EN{701500834}abhyadhaavat.h susa.nkruddho maaNibhadraM dashaananaH .. \SC.. \EN{701500912}taM kruddhamabhidhaavantaM yugaantaagnimivotthitam.h . \EN{701500934}shaktibhistaaDayaamaasa tisR^ibhiryamapu.ngavaH .. \SC.. \EN{701501012}tato raakshasaraajena taaDito gadayaa raNe . \EN{701501034}tasya tena prahaareNa mukuTaH paarshvamaagataH . \EN{701501056}tadaaprabhR^iti yaksho.asau paarshvamauliriti smR^itaH .. \SC.. \EN{701501112}tasmi.nstu vimukhe yakshe maaNibhadre mahaatmani . \EN{701501134}samnaadaH sumahaan.h raama tasmin.h shaile vyavardhata .. \SC.. \EN{701501212}tato duuraat.h pradadR^ishe dhanaadhyaksho gadaadharaH . \EN{701501234}shukraproshhTahpadaabhyaaM cha sha.nkhapadmasamaavR^itaH .. \SC.. \EN{701501312}sa dR^ishhTvaa bhraataraM sa.nkye shaapaad.h vibhrashhTagauravam.h . \EN{701501334}uvaacha vachanaM dhiimaan.h yuktaM paitaamaye kule .. \SC.. \EN{701501412}mayaa tvaM viiryamaaNo.api naavagachchhasi durmate . \EN{701501434}pashchaad.h asya phalaM praapya GYaasyase nirayaM gataH .. \SC.. \EN{701501512}yo hi mohaad.h vishhaM piitvaa naavagachchhati maanavaH . \EN{701501534}pariNaame sa vi muuDho jaaniite karmaNaH phalam.h .. \SC.. \EN{701501612}daivataani hi nandanti dharmayuktena kenachit.h . \EN{701501634}yena tvamiidR^ishaM bhaavaM niitastachcha na budhyase .. \SC.. \EN{701501712}yo hi maatR^IH pitR^In.h bhraatR^In.h aacharyaa.nshchaavamanyate . \EN{701501734}sa pashyati phalaM tasya pretaraajavashaM gataH .. \SC.. \EN{701501812}adhruve hi shariire yo na karoti tapo.arjanam.h . \EN{701501834}sa pashchaat.h tapyate muuDho mR^ito dR^ishhTvaa.a.atmano gatim.h .. \SC.. \EN{701501912}kasyachin.h na hi durbudheshchhandato jaayate matim.h . \EN{701501934}yaadR^ishaM kurute karma taadR^ishaM phalamashnute .. \SC.. \EN{701502012}buddhiM ruupaM balaM vittaM putraan.h maahaatmyameva cha . \EN{701502034}prapnuvanti naraaH sarvaM svakR^itaiH puurvakarmabhiH .. \SC.. \EN{701502112}evaM nirayagaamii tvaM yasya te matiriidR^ishii . \EN{701502134}na tvaaM samabhibhaashhishhye durvR^ittasyaishha nirNayaH .. \SC.. \EN{701502212}evaM uktvaa tatastena tasyaamaatyaaH samaahataaH . \EN{701502234}maariichapramukhaaH sarve vimukhaa vipradudruvuH .. \SC.. \EN{701502312}tatastena dashagriivo yakshendreNa mahaatmanaa . \EN{701502334}gadayaa.abhihato muurdhni na cha sthaanaad.h vyakaMpata .. \SC.. \EN{701502412}tatastau raama nighnantaavanyonyaM paramaahave .(pd) \EN{701502434}na vihvalau na cha shraantau babhuuvaturamarshhaNaiH .. \SC.. \EN{701502512}aagneyamastraM sa tato mumocha dhanado raNe . \EN{701502534}vaaruNena dashagriivastad.h astraM pratyavaarayat.h .. \SC.. \EN{701502612}tato maayaaM pravishhTaH sa raakshasiiM raakshasaishvaraH . \EN{701502634}jaghaana muurdhni dhanadaM vyaavidhya mahatiiM gadaam.h .. \SC.. \EN{701502712}evaM sa tenaabhihato vihvalaH shoNitokshitaH . \EN{701502734}kR^ittamuulaivaashoko nipapaata dhanaadhipaH .. \SC.. \EN{701502812}tataH padmaadibhistatra nidhibhiH sa dhanaadhipaH . \EN{701502834}nandanaM vanamaaniiya dhanado shvaasitastadaa .. \SC.. \EN{701502912}tato nirjitya taM raama dhanadaM raakshasaadhipaH . \EN{701502934}pushhpakaM tasya jagraaha vimaanaM jayalakshaNam.h .. \SC.. \EN{701503012}kaaJNchanastaMbhasaMviitaM vaiduuryamaNitoraNam.h . \EN{701503034}muktaajaalapratichchhannaM sarvakaamaphaladrumam.h .. \SC.. \EN{701503112}tat.h tu raajaa samaaruhya kaamagaM viiryanirjitam.h . \EN{701503134}jitvaa vaishravaNaM devaM kailaasaad.h avarohata .. \SC.. (iti)\medskip\hrule\medskip % \EN{701600112}sa jitvaa bhraataraM raama dhanadaM raakshasaadhipaH . \EN{701600134}mahaasenaprasuutiM tu yayau sharavaNaM tataH .. \SC.. \EN{701600212}athaapashyad.h dashagriivo raukmaM sharavaNaM tadaa . \EN{701600234}gabhastijaalasaMviitaM dvitiiyamiva bhaaskaram.h .. \SC.. \EN{701600312}parvataM sa samaasaadya ki.nchid.h ramyavanaantaram.h . \EN{701600334}apashyat.h pushhpakaM tatra raama vishhTaMbhitaM divi .. \SC.. \EN{701600412}vishhTabdhaM pushhpakaM dR^ishhTvaa kaamagaM hyagamaM kR^itam.h . \EN{701600434}raakshasashchintayaamaasa sachivaistaiH samaavR^itaH .. \SC.. \EN{701600512}kimidaM yannimittaM me na cha gachchhati pushhpakam.h . \EN{701600534}parvatasyoparisthasya kasya karma tvidaM bhavet.h .. \SC.. \EN{701600612}tato.abraviid.h dashagriivaM maariicho buddhikovidaH . \EN{701600634}naitan.h nishhkaraNaM raajan.h pushhpako.ayaM na gachchhati .. \SC.. \EN{701600712}tataH paarshvaM upaagamya bhavasyaanucharo balii . \EN{701600734}nandiiishvarovaachedaM raakshasendramasha.nkitaH .. \SC.. \EN{701600812}nivartasva dashagriiva shaile kriiDati sha.nkaraH .. \SC..(ab maatra) \EN{701600912}suparNanaagayakshaaNaaM daityadaanavarakshasaam.h . \EN{701600934}praaNinaameva sarveshhaamagamyaH parvataH kR^itaH .. \SC.. \EN{701601012}sa roshhaat.h taamranayanaH pushhpakaad.h avaruhya cha . \EN{701601034}ko.ayaM shamrakaityuktvaa shailamuulaM upaagamat.h .. \SC.. \EN{701601112}nandiiishvaramathaapashyad.h aviduurasthitaM prabhum.h . \EN{701601134}diiptaM shuulamavashhTabhya dvitiiyamiva sha.nkaram.h .. \SC.. \EN{701601212}sa vaanaramukhaM dR^ishhTvaa tamavaGYaaya raakshasaH . \EN{701601234}prahaasaM mumuche maurkhyaat.h satoyaiva toyadaH .. \SC.. \EN{701601312}sa.nkruddho bhagavaan.h nandii sha.nkarasyaaparaa tanuH . \EN{701601334}abraviid.h raakshasaM tatra dashagriivaM upasthitam.h .. \SC.. \EN{701601412}yasmaad.h vaanaramuurtiM maaM dR^ishhTvaa raakshasadurmate . \EN{701601434}maurkhyaat.h tvamavajaaniishhe parihaasaM cha muJNchasi .. \SC.. \EN{701601512}tasmaan.h madruupasamyuktaa madviiryasamatejasaH . \EN{701601534}utpatsyante vadhaarthaM hi kulasya tava vaanaraaH .. \SC.. \EN{701601612}kiM tvidaaniiM mayaa shakyaM kartuM yat.h tvaaM nishaachara . \EN{701601634}na hantavyo hatastvaM hi puurvameva svakarmabhiH .. \SC.. \EN{701601712}achintayitvaa sa tadaa nandivaakyaM nishaacharaH . \EN{701601734}parvataM taM samaasaadya vaakyametad.h uvaacha ha .. \SC.. \EN{701601812}pushhpakasya gatishchhinnaa yatkR^ite mama gachchhataH . \EN{701601834}tad.h etat.h shailaM unmuulaM karomi tava gopate .. \SC.. \EN{701601912}kena prabhaavena bhavastatra kriiDati raajavat.h . \EN{701601934}viGYaatavyaM na jaaniishhe bhayasthaanaM upasthitam.h .. \SC.. \EN{701602012}evaM uktvaa tato raajan.h bhujaan.h prakshipya parvate . \EN{701602034}tolayaamaasa taM shailaM samR^igavyaalapaadapam.h .. \SC.. \EN{701602112}tato raama mahaadevaH prahasan.h viikshya tatkR^itam.h . \EN{701602134}paadaa.ngushhThena taM shailaM piiDayaamaasa liilayaa .. \SC.. \EN{701602212}tataste piiDitaastasya shailasyaadho gataa bhujaaH . \EN{701602234}vismitaashchaabhava.nstatra sachivaastasya rakshasaH .. \SC.. \EN{701602312}rakshasaa tena roshhaachcha bhujaanaaM piiDanaat.h tathaa . \EN{701602334}mukto viraavaH sumahaa.nstrailokyaM yena puuritam.h .. \SC.. \EN{701602412}maanushhaaH shabdavitrastaa menire lokasa.nkshayam.h . \EN{701602434}devataashchaapi sa.nkshubdhaashchalitaaH sveshhu karmasu .. \SC.. \EN{701602512}tataH priito mahaadevaH shailaagre vishhThitastadaa . \EN{701602534}muktvaa tasya bhujaan.h raajan.h praaha vaakyaM dashaananam.h .. \SC.. \EN{701602612}priite asmi tava viiryaachcha shauNDiiryaachcha nishaachara . \EN{701602634}ravato vedanaa muktaH kharaH paramadaaruNaH .. \SC.. \EN{701602712}yasmaal lokatrayaM tvetad.h raavitaM bhayamaagatam.h . \EN{701602734}tasmaat.h tvaM raavaNo naama naamnaa tena bhavishhyasi .. \SC.. \EN{701602812}devataa maanushhaa yakshaa ye chaanye jagatiitale . \EN{701602834}evaM tvaamabhidhaasyanti raavaNaM lokaraavaNam.h .. \SC.. \EN{701602912}gachchha paulasthya visrabdhaH pathaa yena tvamichchhasi . \EN{701602934}mayaa tvamabhyanuGYaato raakshasaadhipa gamyataam.h .. \SC.. \EN{701603012}saakshaan.h mahaishvareNaivaM kR^itanaamaa sa raavaNaH . \EN{701603034}abhivaadya mahaadevaM vimaanaM tat.h samaaruhat.h .. \SC.. \EN{701603112}tato mahiitale raama parichakraama raavaNaH . \EN{701603134}kshatriyaan.h sumahaaviiryaan.h baadhamaanastatastataH .. \SC.. (iti)\medskip\hrule\medskip % \EN{701700112}atha raajan.h mahaabaahurvicharan.h sa mahiitalam.h . \EN{701700134}himavadvanamaasaadya parichakraama raavaNaH .. \SC.. \EN{701700212}tatraapashyata vai kanyaaM kR^ishhTaajinajaTaadharaam.h . \EN{701700234}aarshheNa vidhinaa yuktaaM tapantiiM devataamiva .. \SC.. \EN{701700312}sa dR^ishhTvaa ruupasaMpannaaM kanyaaM taaM sumahaavrataam.h . \EN{701700334}kaamamohapariitaatmaa paprachchha prahasann.h iva .. \SC.. \EN{701700412}kimidaM vartase bhadre viruddhaM yauvanasya te . \EN{701700434}na hi yuktaa tavaitasya ruupasyeyaM pratikriyaa .. \SC.. \EN{701700512}kasyaasi duhitaa bhadre ko vaa bhartaa tavaanaghe . \EN{701700534}pR^ichchhataH sha.nsa me shiighraM ko vaa hetustapo.arjane .. \SC.. \EN{701700612}evaM uktaa tu saa kanyaa tenaanaaryeNa rakshasaa . \EN{701700634}abraviid.h vidhivat.h kR^itvaa tasyaatithyaM tapodhanaa .. \SC.. \EN{701700712}kushadhvajo naama pitaa brahmaR^ishhirmama dhaarmikaH . \EN{701700734}bR^ihaspatisutaH shriimaan.h buddhyaa tulyo bR^ihaspateH .. \SC.. \EN{701700812}tasyaahaM kurvato nityaM vedaabhyaasaM mahaatmanaH . \EN{701700834}saMbhuutaa vaanmayii kanyaa naamnaa vedavatii smR^itaa .. \SC.. \EN{701700912}tato devaaH sagandharvaa yaksharaakshasapannagaaH . \EN{701700934}te chaapi gatvaa pitaraM varaNaM rochayanti me .. \SC.. \EN{701701012}na cha maaM sa pitaa tebhyo dattavaan.h raakshasaishvara . \EN{701701034}kaaraNaM tad.h vadishhyaami nishaamaya mahaabhuja .. \SC.. \EN{701701112}pitustu mama jaamaataa vishhNuH kila surottamaH . \EN{701701134}abhipretastrilokaishastasmaan.h naanyasya me pitaaH .. \SC.. \EN{701701212}daatumichchhati dharmaatmaa tat.h shrutvaa baladarpitaH . \EN{701701234}shaMbhurnaama tato raajaa daityaanaaM kupito.abhavat.h . \EN{701701256}tena raatrau prasupto me pitaa paapena hi.nsitaH .. \SC.. \EN{701701312}tato me jananii diinaa tat.h shariiraM piturmama . \EN{701701334}parishhvajya mahaabhaagaa pravishhTaa dahanaM saha .. \SC.. \EN{701701412}tato manorathaM satyaM piturnaaraayaNaM prati . \EN{701701434}karomi iti mamechchhaa cha hR^idaye saadhu vishhThitaa .. \SC.. \EN{701701512}ahaM pretagatasyaapi karishhye kaa.nkshitaM pituH . \EN{701701534}iti pratiGYaamaaruhya charaami vipulaM tapaH .. \SC.. \EN{701701612}etat.h te sarvamaakhyaataM mayaa raakshasapu.ngava . \EN{701701634}aashritaaM viddhi maaM dharmaM naaraayaNapatiichchhayaa .. \SC.. \EN{701701712}viGYaatastvaM hi me raajan.h gachchha paulastyanandana . \EN{701701734}jaanaami tapasaa sarvaM trailokye yadd.h hi vartate .. \SC.. \EN{701701812}so.abraviid.h raavaNastatra taaM kanyaaM sumahaavrataam.h . \EN{701701834}avaruhya vimaanaagraat.h kandarpasharapiiDitaH .. \SC.. \EN{701701912}avaliptaa.asi sushroNi yasyaaste matiriidR^ishii . \EN{701701934}vR^iddhaanaaM mR^igashaavaakshi bhraajate dharmasa.nchayaH .. \SC.. \EN{701702012}tvaM sarvaguNasaMpannaa naarhase kartumiidR^isham.h . \EN{701702034}trailokyasundarii bhiiru yauvane vaardhakaM vidhim.h .. \SC.. \EN{701702112}kashcha taavad.h asau yaM tvaM vishhNurityabhibhaashhase . \EN{701702134}viiryeNa tapasaa chaiva bhogena cha balena cha . \EN{701702156}na mayaa.asau samo bhadre yaM tvaM kaamayase a.ngane .. \SC.. \EN{701702212}ma maivamiti saa kanyaa taM uvaacha nishaacharam.h . \EN{701702234}muurdhajeshhu cha taaM rakshaH karaagreNa paraamR^ishat.h .. \SC.. \EN{701702312}tato vedavatii kruddhaa keshaan.h hastena saa.achchhinat.h . \EN{701702334}uvaachaagniM samaadhaaya maraNaaya kR^itatvaraa .. \SC.. \EN{701702412}dharshhitaayaastvayaa.anaarya nedaaniiM mama jiivitam.h . \EN{701702434}rakshastasmaat.h pravekshyaami pashyataste hutaashanam.h .. \SC.. \EN{701702512}yasmaat.h tu dharshhitaa chaahamapaayaa chaapyanaathavat.h . \EN{701702534}tasmaat.h tava vadhaarthaM vai samutpatsyaamyahaM punaH .. \SC.. \EN{701702612}na hi shakyaH striyaa paapa hantuM taM tu visheshhataH . \EN{701702634}shaape tvayi mayotsR^ishhTe tapasashcha vyayo bhavet.h .. \SC.. \EN{701702712}yadi tvasti mayaa ki.nchit.h kR^itaM dattaM hutaM tathaa . \EN{701702734}tena hyayonijaa saadhvii bhaveyaM dharmiNaH sutaa .. \SC.. \EN{701702812}evaM uktvaa pravishhTaa saa jvalantaM vai hutaashanam.h . \EN{701702834}papaata cha divo divyaa pushhpavR^ishhTiH samantataH .. \SC.. \EN{701702912}puurvaM krodhahataH shatruryayaa.asau nihatastvayaa . \EN{701702934}samupaashritya shailaabhaM tava viiryamamaanushham.h .. \SC.. \EN{701703012}evameshhaa mahaabhaagaa martyeshhu utpadyate punaH . \EN{701703034}kshetre halamukhagraste vedyaamagnishikhopamaa .. \SC.. \EN{701703112}eshhaa vedavatii naama puurvamaasiit.h kR^ite yuge . \EN{701703134}tretaayugamanupraapya vadhaarthaM tasya rakshasaH . \EN{701703156}siitotpanneti siitaishhaa maanushhaiH punaruchyate .. \SC.. (iti)\medskip\hrule\medskip % \EN{701800112}pravishhTaayaaM hutaashaM tu vedavatyaaM sa raavaNaH . \EN{701800134}pushhpakaM tat.h samaaruhya parichakraama mediniim.h .. \SC.. \EN{701800212}tato maruttaM nR^ipatiM yajantaM saha daivataiH . \EN{701800234}ushiirabiijamaasaadya dadarsha sa tu raakshasaH .. \SC.. \EN{701800312}saMvarto naama brahmaR^ishhirbhraataa saakshaad.h bR^ihaspateH . \EN{701800334}yaajayaamaasa dharmaGYaH sarvairbrahmagaNairvR^itaH .. \SC.. \EN{701800412}dR^ishhTvaa devaastu tad.h raksho varadaanena durjayam.h . \EN{701800434}taaM taaM yoniM samaapannaastasya dharshhaNabhiiravaH .. \SC.. \EN{701800512}indro mayuuraH saMvR^itto dharmaraajastu vaayasaH . \EN{701800534}kR^ikalaaso dhanaadhyaksho ha.nso vai varuNo.abhavat.h .. \SC.. \EN{701800612}taM cha raajaanamaasaadya raavaNo raakshasaadhipaH . \EN{701800634}praaha yuddhaM prayachcheti nirjito.asmi iti vaa vada .. \SC.. \EN{701800712}tato marutto nR^ipatiH ko bhavaan.h ityuvaacha tam.h . \EN{701800734}avahaasaM tato muktvaa raakshaso vaakyamabraviit.h .. \SC.. \EN{701800812}akutuuhalabhaavena priito.asmi tava paarthiva . \EN{701800834}dhanadasyaanujaM yo maaM naavagachchhasi raavaNam.h .. \SC.. \EN{701800912}trishhu lokeshhu kaH so.asti yo na jaanaati me balam.h . \EN{701800934}bhraataraM yena nirjitya vimaanamidamaahR^itam.h .. \SC.. \EN{701801012}tato marutto nR^ipatistaM raakshasamathaabraviit.h . \EN{701801034}dhanyaH khalu bhavaan.h yena jyeshhTho bhraataa raNe jitaH .. \SC.. \EN{701801112}naadharmasahitaM shlaaghyaM na lokapratisa.nhitam.h . \EN{701801134}karma dauraatmyakaM kR^itvaa shlaaghase bhraatR^inirjayaat.h .. \SC.. \EN{701801212}kiM tvaM praak.h kevalaM dharmaM charitvaa labdhavaan.h varam.h . \EN{701801234}shrutapuurvaM hi na mayaa yaadR^ishaM bhaashhase svayam.h .. \SC.. \EN{701801312}tataH sharaasanaM gR^ihya saayakaa.nshcha sa paarthivaH . \EN{701801334}raNaaya niryayau kruddhaH saMvarto maargamaavR^iNot.h .. \SC.. \EN{701801412}so.abraviit.h snehasamyuktaM maruttaM taM mahaan.h R^ishhiH . \EN{701801434}shrotavyaM yadi madvaakyaM saMprahaaro na te kshamaH .. \SC.. \EN{701801512}mahaishvaramidaM satramasamaaptaM kulaM dahet.h . \EN{701801534}diikshitasya kuto yuddhaM kruuratvaM diikshite kutaH .. \SC.. \EN{701801612}sa.nshayashcha raNe nityaM raakshasashchaishha durjayaH . \EN{701801634}sa nivR^itto gurorvaakyaan.h maruttaH pR^ithiviipatiH . \EN{701801656}visR^ijya sasharaM chaapaM svastho makhamukho.abhavat.h .. \SC.. \EN{701801712}tatastaM nirjitaM matvaa goshhayaamaasa vai shukaH . \EN{701801734}raavaNo jitavaa.nshcheti harshhaan.h naadaM cha muktavaan.h .. \SC.. \EN{701801812}taan.h bhakshayitvaa tatrasthaan.h maharshhiin.h yaGYamaagataan.h . \EN{701801834}vitR^ipto rudhiraisteshhaaM punaH saMprayayau mahiim.h .. \SC.. \EN{701801912}raavaNe tu gate devaaH sendraashchaiva divaokasaH . \EN{701801934}tataH svaaM yonimaasaadya taani sattvaanyathaabruvan.h .. \SC.. \EN{701802012}harshhaat.h tadaa.abraviid.h indro mayuuraM niilabarhiNam.h . \EN{701802034}priito.asmi tava dharmaGYopakaaraad.h viha.ngama .. \SC.. \EN{701802112}mama netrasahasraM yat.h tat.h te varhe bhavishhyati . \EN{701802134}varshhamaaNe mayi mudaM praapsyase priitilakshaNam.h .. \SC.. \EN{701802212}niilaaH kila puraa barhaa mayuuraaNaaM naraadhipa . \EN{701802234}suraadhipaad.h varaM praapya gataaH sarve vichitrataam.h .. \SC.. \EN{701802312}dharmaraajo.abraviid.h raama praagva.nshe vaayasaM sthitam.h . \EN{701802334}pakshi.nstavaasmi supriitaH priitasya cha vachaH shR^iNu .. \SC.. \EN{701802412}yathaa.anye vividhai rogaiH piiDyante praaNino mayaa . \EN{701802434}te na te prabhavishhyanti mayi priite na sa.nshayaH .. \SC.. \EN{701802512}mR^ityutaste bhayaM naasti varaan.h mama viha.ngama . \EN{701802534}yaavat.h tvaaM na vadhishhyanti naraastaavad.h bhavishhyasi .. \SC.. \EN{701802612}ye cha madvishhayasthaastu maanavaaH kshudhayaa.arditaaH . \EN{701802634}tvayi bhukte tu tR^iptaaste bhavishhyanti sabaandhavaaH .. \SC.. \EN{701802712}varuNastvabraviidd.h ha.nsaM ga.ngaatoyavichaariNam.h . \EN{701802734}shruuyataaM priitisamyuktaM vachaH patrarathaishvara .. \SC.. \EN{701802812}varNo manoharaH saumyashchandramaNDalasa.nnibhaH . \EN{701802834}bhavishhyati tavodagraH shuklaphenasamaprabhaH .. \SC.. \EN{701802912}matshariiraM samaasaadya kaanto nityaM bhavishhyasi . \EN{701802934}praapsyase chaatulaaM priitimetan.h me priitilakshaNam.h .. \SC.. \EN{701803012}ha.nsaanaaM hi puraa raama na varNaH sarvapaaNDuraH . \EN{701803034}pakshaa niilaagrasaMviitaaH kroDhaaH shashpaagranirmalaaH .. \SC.. \EN{701803112}athaabraviid.h vaishvaraNaH kR^ikalaasaM girau sthitam.h . \EN{701803134}hairaNyaM saMprayachchhaami varNaM priitistavaapyaham.h .. \SC.. \EN{701803212}sadravyaM cha shiro nityaM bhavishhyati tavaakshayam.h . \EN{701803234}eshha kaaJNchanako varNo matpriityaa te bhavishhyati .. \SC.. \EN{701803312}evaM dattvaa varaa.nstebhyastasmin.h yaGYotsave suraaH . \EN{701803334}nivR^itte saha raaGYaa vai punaH svabhavanaM gataaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{701900112}atha jitvaa maruttaM sa prayayau raakshasaadhipaH . \EN{701900134}nagaraaNi narendraaNaaM yuddhakaa.nkshii dashaananaH .. \SC.. \EN{701900212}sa samaasaadya raajendraan.h mahendravaruNopamaan.h . \EN{701900234}abraviid.h raakshasendrastu yuddhaM me diiyataamiti .. \SC.. \EN{701900312}nirjitaaH smeti vaa bruutaishho hi mama nishchayaH . \EN{701900334}anyathaa kurvataamevaM moksho vo nopapadyate .. \SC.. \EN{701900412}tatastu bahavaH praaGYaaH paarthivaa dharmanishchayaaH . \EN{701900434}nirjitaaH smetyabhaashhanta GYaatvaa varabalaM ripoH .. \SC.. \EN{701900512}dushhyantaH suratho gaadhirgayo raajaa puruuravaaH . \EN{701900534}ete sarve abruva.nstaata nirjitaaH smeti paarthivaaH .. \SC.. \EN{701900612}athaayodhyaaM samaasaadya raavaNo raakshasaadhipaH . \EN{701900634}suguptaamanaraNyena shakreNevaamaraavatiim.h .. \SC.. \EN{701900712}praaha raajaanamaasaadya yuddhaM me saMpradiiyataam.h . \EN{701900734}nirjito.asmi iti vaa bruuhi mamaitad.h iha shaasanam.h .. \SC.. \EN{701900812}anaraNyaH susa.nkruddho raakshasendramathaabraviit.h . \EN{701900834}diiyate dvandvayuddhaM te raakshasaadhipate mayaa .. \SC.. \EN{701900912}atha puurvaM shrutaarthena sajjitaM sumahadd.h hi yat.h . \EN{701900934}nishhkraamat.h tan.h narendrasya balaM rakshovadhodyatam.h .. \SC.. \EN{701901012}naagaanaaM bahusaahasraM vaajinaamayutaM tathaa . \EN{701901034}mahiiM sa.nchhaadya nishhkraantaM sapadaatirathaM kshaNaat.h .. \SC.. \EN{701901112}tad.h raavaNabalaM praapya balaM tasya mahiipateH . \EN{701901134}praaNashyata tadaa raajan.h havyaM hutamivaanale .. \SC.. \EN{701901212}so.apashyata narendrastu nashyamaanaM mahadbalam.h . \EN{701901234}mahaa.arNavaM samaasaadya yathaa paJNchaapagaa jalam.h .. \SC.. \EN{701901312}tataH shakradhanuHprakhyaM dhanurvisphaarayan.h svayam.h . \EN{701901334}aasadaada narendraastaM raavaNaM krodhamuurchhitaH .. \SC.. \EN{701901412}tato baaNashataanyashhTau paatayaamaasa muurdhani . \EN{701901434}tasya raakshasaraajasyaikshvaakukulanandanaH .. \SC.. \EN{701901512}tasya baaNaaH patantaste chakrire na kshataM kvachit.h . \EN{701901534}vaaridhaarevaabhrebhyaH patantyo nagamuurdhani .. \SC.. \EN{701901612}tato raakshasaraajena kruddhena nR^ipatistadaa . \EN{701901634}talena bhihato muurdhni sa rathaan.h nipapaata ha .. \SC.. \EN{701901712}sa raajaa patito bhuumau vihvalaa.ngaH pravepitaH . \EN{701901734}vajradagdhaivaaraNye saalo nipatito mahaan.h .. \SC.. \EN{701901812}taM prahasyaabraviid.h rakshaikshvaakuM pR^ithiviipatim.h . \EN{701901834}kimidaaniiM tvayaa praaptaM phalaM maaM pratiyudhyataa .. \SC.. \EN{701901912}trailokye naasti yo dvandvaM mama dadyaan.h naraadhipa . \EN{701901934}sha.nke pramatto bhogeshhu na shR^iNoshhi balaM mama .. \SC.. \EN{701902012}tasyaivaM bruvato raajaa mandaasurvaakyamabraviit.h . \EN{701902034}kiM shakyamiha kartuM vai yat.h kaalo duratikramaH .. \SC.. \EN{701902112}na hyahaM nirjito rakshastvayaa chaatmaprasha.nsinaa . \EN{701902134}kaaleneha vipanno.ahaM hetubhuutastu me bhavaan.h .. \SC.. \EN{701902212}kiM tvidaaniiM mayaa shakyaM kartuM praaNaparikshaye . \EN{701902234}ikshvaakuparibhaavitvaad.h vacho vakshyaami raakshasa .. \SC.. \EN{701902312}yadi dattaM yadi hutaM yadi me sukR^itaM tapaH . \EN{701902334}yadi guptaaH prajaaH samyak.h tathaa satyaM vacho.astu me .. \SC.. \EN{701902412}utpatsyate kule hyasminn.h ikshvaakuuNaaM mahaatmanaam.h . \EN{701902434}raajaa paramatejasvii yaste praaNaan.h harishhyati .. \SC.. \EN{701902512}tato jaladharodagrastaaDito devadundubhiH . \EN{701902534}tasminn.h udaahR^ite shaape pushhpavR^ishhTishcha khaachchyutaa .. \SC.. \EN{701902612}tataH sa raajaa raajendra gataH sthaanaM trivishhTapam.h . \EN{701902634}svargate cha nR^ipe raama raakshasaH sa nyavartata .. \SC.. (iti)\medskip\hrule\medskip % \EN{702000112}tato vitraasayan.h martyaan.h pR^ithivyaaM raakshasaadhipaH . \EN{702000134}aasasaada ghane tasmin.h naaradaM munisattamam.h .. \SC.. \EN{702000212}naaradastu mahaatejaa devarshhiramitaprabhaH . \EN{702000234}abraviin.h meghapR^ishhThastho raavaNaM pushhpake sthitam.h .. \SC.. \EN{702000312}raakshasaadhipate saumya tishhTha vishravasaH suta . \EN{702000334}priito.asmyabhijanopeta vikramairuurjitaistava .. \SC.. \EN{702000412}vishhNunaa daityaghaataishcha taarkshyasyoragadharshhaNaiH . \EN{702000434}tvayaa samaramardaishcha bhR^ishaM hi paritoshhitaH .. \SC.. \EN{702000512}ki.nchid.h vakshyaami taavat.h te shrotavyaM shroshhyase yadi . \EN{702000534}shrutvaa chaanantaraM kaaryaM tvayaa raakshasapu.ngava .. \SC.. \EN{702000612}kimayaM vadhyate lokastvayaa.avadhyena daivataiH . \EN{702000634}hataiva hyayaM loko yadaa mR^ityuvashaM gataH .. \SC.. \EN{702000712}pashya taavan.h mahaabaaho raakshasaishvaramaanushham.h . \EN{702000734}lokamenaM vichitraarthaM yasya na GYaayate gatiH .. \SC.. \EN{702000812}kvachid.h vaaditranR^ittaani sevyante muditairjanaiH . \EN{702000834}rudyate chaaparairraatrairdhaaraa.ashrunayanaananaiH .. \SC.. \EN{702000912}maataa pitR^isutasnehairbhaaryaa bandhumanoramaiH . \EN{702000934}mohenaayaM jano dhvastaH kleshaM svaM naavabudhyate .. \SC.. \EN{702001012}tat.h kimevaM pariklishya lokaM mohaniraakR^itam.h . \EN{702001034}jitaiva tvayaa saumya martyaloko na sa.nshayaH .. \SC.. \EN{702001112}evaM kutastu la.nkaisho diipyamaanaiva ojasaa .. \SC.. \EN{702001134}abraviin.h naaradaM tatra saMprahasyaabhivaadya cha .. \SC.. \EN{702001212}maharshhe devagandharvavihaara samarapriya .(pd) \EN{702001234}ahaM khalu udyato gantuM vijayaarthii rasaatalam.h .. \SC.. \EN{702001312}tato lokatrayaM jitvaa sthaapya naagaan.h suraan.h vashe . \EN{702001334}samudramamR^itaarthaM vai mathishhyaami rasaatalam.h .. \SC.. \EN{702001412}athaabraviid.h dashagriivaM naarado bhagavaan.h R^ishhiH . \EN{702001434}kva khalvidaaniiM maargeNa tvayaa.anena gamishhyate .. \SC.. \EN{702001512}ayaM khalu sudurgamyaH pitR^iraaGYaH puraM prati . \EN{702001534}maargo gachchhati durdharshho yamasyaamitrakarshana .. \SC.. \EN{702001612}sa tu shaaradameghaabhaM muktvaa haasaM dashaananaH . \EN{702001634}uvaacha kR^itamityeva vachanaM chedamabraviit.h .. \SC.. \EN{702001712}tasmaad.h eshha mahaabrahman.h vaivasvatavadhodyataH . \EN{702001734}gachchhaami dakshiNaamaashaaM yatra suuryaatmajo nR^ipaH .. \SC.. \EN{702001812}mayaa hi bhagavan.h krodhaat.h pratiGYaataM raNaarthinaa . \EN{702001834}avajeshhyaami chaturo lokapaalaan.h iti prabho .. \SC.. \EN{702001912}tenaishha prasthito.ahaM vai pitR^iraajapuraM prati . \EN{702001934}praaNisa.nkleshakartaaraM yojayishhyaami mR^ityunaa .. \SC.. \EN{702002012}evaM uktvaa dashagriivo muniM tamabhivaadya cha . \EN{702002034}prayayau dakshiNaamaashaaM prahR^ishhTaiH saha mantribhiH .. \SC.. \EN{702002112}naaradastu mahaatejaa muhuurtaM dhyaanamaasthitaH . \EN{702002134}chintayaamaasa viprendro vidhuumaiva paavakaH .. \SC.. \EN{702002212}yena lokaastrayaH sendraaH klishyante sacharaacharaaH . \EN{702002234}kshiiNe chaayushhi dharme cha sa kaalo hi.nsyate katham.h .. \SC.. \EN{702002312}yasya nityaM trayo lokaa vidravanti bhayaarditaaH . \EN{702002334}taM kathaM raakshasendro.asau svayamevaabhigachchhati .. \SC.. \EN{702002412}yo vidhaataa cha dhaataa cha sukR^ite dushhkR^ite yathaa . \EN{702002434}trailokyaM vijitaM yena taM kathaM nu vijeshhyati .. \SC.. \EN{702002512}aparaM kiM nu kR^itvaivaM vidhaanaM saMvidhaasyati . \EN{702002534}kautuuhalasamutpanno yaasyaami yamasaadanam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{702100112}evaM sa.nchintya viprendro jagaama laghuvikramaH . \EN{702100134}aakhyaatuM tad.h yathaavR^ittaM yamasya sadanaM prati .. \SC.. \EN{702100212}apashyat.h sa yamaM tatra devamagnipuraskR^itam.h . \EN{702100234}vidhaanaM upatishhThantaM praaNino yasya yaadR^isham.h .. \SC.. \EN{702100312}sa tu dR^ishhTvaa yamaH praaptaM maharshhiM tatra naaradam.h . \EN{702100334}abraviit.h sukhamaasiinamarghyamaavedya dharmataH .. \SC.. \EN{702100412}kachchit.h kshemaM nu devarshhe kachchid.h dharmo na nashyati . \EN{702100434}kimaagamanakR^ityaM te devagandharvasevita .. \SC.. \EN{702100512}abraviit.h tu tadaa vaakyaM naarado bhagavaan.h R^ishhiH . \EN{702100534}shruuyataamabhidhaasyaami vidhaanaM cha vidhiiyataam.h .. \SC.. \EN{702100612}eshha naamnaa dashagriivaH pitR^iraaja nishaacharaH . \EN{702100634}upayaati vashaM netuM vikramaistvaaM sudurjayam.h .. \SC.. \EN{702100712}etena kaaraNenaahaM tvarito.asmyaagataH prabho . \EN{702100734}daNDapraharaNasyaadya tava kiM nu karishhyati .. \SC.. \EN{702100812}etasminn.h antare duuraad.h a.nshumantamivoditam.h . \EN{702100834}dadR^ishe divyamaayaantaM vimaanaM tasya rakshasaH .. \SC.. \EN{702100912}taM deshaM prabhayaa tasya pushhpakasya mahaabalaH . \EN{702100934}kR^itvaa vitimiraM sarvaM samiipaM samavartata .. \SC.. \EN{702101012}sa tvapashyan.h mahaabaahurdashagriivastatastataH . \EN{702101034}praaNinaH sukR^itaM karma bhuJNjaanaa.nschaiva dushhkR^itam.h .. \SC.. \EN{702101112}tatastaan.h vadhyamaanaa.nstu karmabhirdushhkR^itaiH svakaiH . \EN{702101134}raavaNo mochayaamaasa vikrameNa balaad.h balii .. \SC.. \EN{702101212}preteshhu muchyamaaneshhu raakshasena baliiyasaa . \EN{702101234}pretagopaaH susamrabdhaa raakshasendramabhidravan.h .. \SC.. \EN{702101312}te praasaiH parighaiH shuulairmudgaraiH shaktitomaraiH . \EN{702101334}pushhpakaM samavarshhanta shuuraaH shatasahasrashaH .. \SC.. \EN{702101412}tasyaasanaani praasaadaan.h vedikaa.a.astaraNaani cha . \EN{702101434}pushhpakasya babhaJNjuste shiighraM madhukareva .. \SC.. \EN{702101512}devanishhThaanabhuutaM tad.h vimaanaM pushhpakaM mR^idhe . \EN{702101534}bhajyamaanaM tathaivaasiid.h akshayaM brahmatejasaa .. \SC.. \EN{702101612}tataste raavaNaamaatyaa yathaakaamaM yathaabalam.h . \EN{702101634}ayudhyanta mahaaviiryaaH sa cha raajaa dashaananaH .. \SC.. \EN{702101712}te tu shoNitadigdhaa.ngaaH sarvashastrasamaahataaH . \EN{702101734}amaatyaa raakshasendrasya chakruraayodhanaM mahat.h .. \SC.. \EN{702101812}anyonyaM cha mahaabhaagaa jaghnuH praharaNairyudhi . \EN{702101834}yamasya cha mahat.h sainyaM raakshasasya cha mantriNaH .. \SC.. \EN{702101912}amaatyaa.nstaa.nstu sa.ntyajya raakshasasya mahaujasaH . \EN{702101934}tameva samadhaavanta shuulavarshhairdashaananam.h .. \SC.. \EN{702102012}tataH shoNitadigdhaa.ngaH prahaarairjarjariikR^itaH . \EN{702102034}vimaane raakshasashreshhThaH phullaashokaivaababhau .. \SC.. \EN{702102112}sa shuulaani gadaaH praasaan.h shaktitomarasaayakaan.h . \EN{702102134}musalaani shilaavR^ikshaan.h mumochaastrabalaad.h balii .. \SC.. \EN{702102212}taa.nstu sarvaan.h samaakshipya tad.h astramapahatya cha . \EN{702102234}jaghnuste raakshasaM ghoramekaM shatasahasrakaH .. \SC.. \EN{702102312}parivaarya cha taM sarve shailaM meghotkareva . \EN{702102334}bhindipaalaishcha shuulaishcha niruchchhvaasamakaarayan.h .. \SC.. \EN{702102412}vimuktakavachaH kruddho siktaH shoNitavisravaiH . \EN{702102434}sa pushhpakaM parityajya pR^ithivyaamavatishhThata .. \SC.. \EN{702102512}tataH sa kaarmukii baaNii pR^ithivyaaM raakshasaadhipaH . \EN{702102534}labdhasa.nGYo muhuurtena kruddhastasthau yathaa.antakaH .. \SC.. \EN{702102612}tataH paashupataM divyamastraM sa.ndhaaya kaarmuke . \EN{702102634}tishhTha tishhTheti taan.h uktvaa tachchaapaM vyapakarshhata .. \SC.. \EN{702102712}jvaalaamaalii sa tu sharaH kravyaadaanugato raNe . \EN{702102734}mukto gulmaan.h drumaa.nshchaiva bhasmakR^itvaa pradhaavati .. \SC.. \EN{702102812}te tasya tejasaa dagdhaaH sainyaa vaivasvatasya tu . \EN{702102834}raNe tasmin.h nipatitaa daavadagdhaa nageva .. \SC.. \EN{702102912}tataH sa sachivaiH saardhaM raakshaso bhiimavikramaH . \EN{702102934}nanaada sumahaanaadaM kaMpayann.h iva mediniim.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{702200112}sa tu tasya mahaanaadaM shrutvaa vaivasvato yamaH . \EN{702200134}shatruM vijayinaM mene svabalasya cha sa.nkshayam.h .. \SC.. \EN{702200212}sa tu yodhaan.h hataan.h matvaa krodhaparyaakulaikshaNaH . \EN{702200234}abraviit.h tvaritaM suutaM rathaH samupaniiyataam.h .. \SC.. \EN{702200312}tasya suuto rathaM divyaM upasthaapya mahaasvanam.h . \EN{702200334}sthitaH sa cha mahaatejaa.a.aruroha mahaaratham.h .. \SC.. \EN{702200412}paashamudgarahastashcha mR^ityustasyaagrato sthitaH . \EN{702200434}yena sa.nkshipyate sarvaM trailokyaM sacharaacharam.h .. \SC.. \EN{702200512}kaaladaNDashcha paarshvastho muurtimaan.h syandane sthitaH . \EN{702200534}yamapraharaNaM divyaM prajvalann.h iva tejasaa .. \SC.. \EN{702200612}tato lokaastrayastrastaaH kaMpante cha divaokasaH . \EN{702200634}kaalaM kruddhaM tadaa dR^ishhTvaa lokatrayabhayaavaham.h .. \SC.. \EN{702200712}dR^ishhTvaa tu te taM vikR^itaM rathaM mR^ityusamanvitam.h . \EN{702200734}sachivaa raakshasendrasya sarvalokabhayaavaham.h .. \SC.. \EN{702200812}laghusattvatayaa sarve nashhTasa.njhaa bhayaarditaaH . \EN{702200834}naatra yoddhuM samarthaaH smaityuktvaa vipradudruvuH .. \SC.. \EN{702200912}sa tu taM taadR^ishaM dR^ishhTvaa rathaM lokabhayaavaham.h . \EN{702200934}naakshubhyata tadaa raksho vyathaa chaivaasya naabhavat.h .. \SC.. \EN{702201012}sa tu raavaNamaasaadya visR^ijan.h shaktitomaraan.h . \EN{702201034}yamo marmaaNi sa.nkruddho raakshasasya nyakR^intata .. \SC.. \EN{702201112}raavaNastu sthitaH svasthaH sharavarshhaM mumocha ha . \EN{702201134}tasmin.h vaivasvatarathe toyavarshhamivaaMbudaH .. \SC.. \EN{702201212}tato mahaashaktishataiH paatyamaanairmahorasi . \EN{702201234}pratikartuM sa naashaknod.h raakshasaH shalyapiiDitaH .. \SC.. \EN{702201312}naanaapraharaNairevaM yamenaamitrakarshinaa . \EN{702201334}saptaraatraM kR^ite sa.nkhye na bhagno vijito.api vaa .. \SC.. \EN{702201412}tato.abhavat.h punaryuddhaM yamaraakshasayostadaa . \EN{702201434}vijayaakaa.nkshiNostatra samareshhvanivartinoH .. \SC.. \EN{702201512}tato devaaH sagandharvaaH siddhaashcha paramarshhayaH . \EN{702201534}prajaapatiM puraskR^itya dadR^ishustad.h raNaajiram.h .. \SC.. \EN{702201612}saMvartaiva lokaanaamabhavad.h yudhyatostayoH . \EN{702201634}raakshasaanaaM cha mukhyasya pretaanaamiishvarasya cha .. \SC.. \EN{702201712}raakshasendrastataH kruddhashchaapamaayamya samyuge . \EN{702201734}nirantaramivaakaashaM kurvan.h baaNaan.h mumocha ha .. \SC.. \EN{702201812}mR^ityuM chaturbhirvishikhaiH suutaM saptabhirardayat.h . \EN{702201834}yamaM sharasahasreNa shiighraM marmasvataaDayat.h .. \SC.. \EN{702201912}tataH kruddhasya sahasaa yamasyaabhiniviHsR^itaH . \EN{702201934}jvaalaamaalo vinishvaaso vadanaat.h krodhapaavakaH .. \SC.. \EN{702202012}tato.apashya.nstadaa.a.ashcharyaM devadaanavaraakshasaaH . \EN{702202034}krodhajaM paavakaM diiptaM didhakshantaM riporbalam.h .. \SC.. \EN{702202112}mR^ityustu paramakruddho vaivasvatamathaabraviit.h . \EN{702202134}muJNcha maaM deva shiighraM tvaM nihanmi samare ripum.h .. \SC.. \EN{702202212}narakaH shaMbaro vR^itraH shaMbhuH kaartasvaro balii . \EN{702202234}namuchirvirochanashchaiva taavubhau madhukaiTabhau .. \SC..(hypermetrich) \EN{702202312}ete chaanye cha bahavo balavanto duraasadaaH . \EN{702202334}vinipannaa mayaa dR^ishhTaaH kaa chintaa.asmin.h nishaachare .. \SC.. \EN{702202412}muJNcha maaM saadhu dharmaGYa yaavad.h enaM nihanmyaham.h . \EN{702202434}na hi kashchin.h mayaa dR^ishhTo muhuurtamapi jiivati .. \SC.. \EN{702202512}balaM mama na khalvetan.h maryaadaishhaa nisargataH . \EN{702202534}sa.nspR^ishhTo hi mayaa kashchin.h na jiived.h iti nishchayaH .. \SC.. \EN{702202612}etat.h tu vachanaM shrutvaa dharmaraajaH prataapavaan.h . \EN{702202634}abraviit.h tatra taM mR^ityumayamenaM nihanmyaham.h .(pd) \EN{702202712}tataH samraktanayanaH kruddho vaivasvataH prabhuH . \EN{702202734}kaaladaNDamamoghaM taM tolayaamaasa paaNinaa .. \SC.. \EN{702202812}yasya paarshveshhu nishchhidraaH kaalapaashaaH pratishhThitaaH . \EN{702202834}paavakasparshasa.nkaasho mudgaro muurtimaan.h sthitaH .. \SC.. \EN{702202912}darshanaad.h eva yaH praaNaan.h praaNinaaM uparudhyati . \EN{702202934}kiM punastaaDanaad.h vaa.api piiDanaad.h vaa.api dehinaH .. \SC.. \EN{702203012}sa jvaalaaparivaarastu pibann.h iva nishaacharam.h . \EN{702203034}karaspR^ishhTo balavataa daNDaH kruddhaH sudaaruNaH .. \SC.. \EN{702203112}tato vidudruvuH sarve sattvaastasmaad.h raNaajiraat.h . \EN{702203134}suraashcha kshubhitaa dR^ishhTvaa kaaladaNDodyataM yamam.h .. \SC.. \EN{702203212}tasmin.h prahartukaame tu daNDaM udyamya raavaNam.h . \EN{702203234}yamaM pitaamahaH saakshaad.h darshayitvedamabraviit.h .. \SC.. \EN{702203312}vaivasvata mahaabaaho na khalvatulavikramaH . \EN{702203334}prahartavyaM tvayaitena daNDenaasmin.h nishaachare .. \SC.. \EN{702203412}varaH khalu mayaa dattastasya tridashapu.ngava . \EN{702203434}tat.h tvayaa naanR^itaM kaaryaM yan.h mayaa vyaahR^itaM vachaH .. \SC.. \EN{702203512}amogho hyeshha sarvaasaaM prajaanaaM vinipaatane . \EN{702203534}kaaladaNDo mayaa sR^ishhTaH puurvaM mR^ityupuraskR^itaH .. \SC.. \EN{702203612}tan.h na khalveshha te saumya paatyo raakshasamuurdhani . \EN{702203634}na hyasmin.h patite kashchin.h muhuurtamapi jiivati .. \SC.. \EN{702203712}yadi hyasmin.h nipatite na mriyetaishha raakshasaH . \EN{702203734}mriyeta vaa dashagriivastathaa.apyubhayato.anR^itam.h .. \SC.. \EN{702203812}raakshasendraan.h niyachchhaadya daNDamenaM vadhodyatam.h . \EN{702203834}satyaM mama kurushhvedaM lokaa.nstvaM samavekshya cha .. \SC.. \EN{702203912}evaM uktastu dharmaatmaa pratyuvaacha yamastadaa . \EN{702203934}eshha vyaavartito daNDaH prabhavishhNurbhavaan.h hi naH .. \SC.. \EN{702204012}kiM tvidaaniiM mayaa shakyaM kartuM raNagatena hi . \EN{702204034}yan.h mayaa yan.h na hantavyo raakshaso varadarpitaH .. \SC.. \EN{702204112}eshha tasmaat.h praNashyaami darshanaad.h asya rakshasaH . \EN{702204134}ityuktvaa sarathaH saashvastatraivaantaradhiiyata .. \SC.. \EN{702204212}dashagriivastu taM jitvaa naama vishraavya chaatmanaH . \EN{702204234}pushhpakeNa tu sa.nhR^ishhTo nishhkraanto yamasaadanaat.h .. \SC.. \EN{702204312}tato vaivasvato devaiH saha brahmapurogamaiH . \EN{702204334}jagaama tridivaM hR^ishhTo naaradashcha mahaamuniH .. \SC.. (iti)\medskip\hrule\medskip % \EN{702300112}sa tu jitvaa dashagriivo yamaM tridashapu.ngavam.h . \EN{702300134}raavaNastu jayashlaaghii svasahaayaan.h dadarsha ha .. \SC.. \EN{702300212}jayena vardhayitvaa cha maariichapramukhaastataH . \EN{702300234}pushhpakaM bhejire sarve saantvitaa ravaNena ha .. \SC.. \EN{702300312}tato rasaatalaM hR^ishhTaH pravishhTaH payaso nidhim.h . \EN{702300334}daityoraga gaNaadhyushhTaM varuNena surakshitam.h .. \SC.. \EN{702300412}sa tu bhogavatiiM gatvaa puriiM vaasukipaalitaam.h . \EN{702300434}sthaapya naagaan.h vashe kR^itvaa yayau maNimatiiM puriim.h .. \SC.. \EN{702300512}nivaatakavachaastatra daityaa labdhavaraa vasan.h . \EN{702300534}raakshasastaan.h samaasaadya yuddhena samupaahvayat.h .. \SC.. \EN{702300612}te tu sarve suvikraantaa daiteyaa balashaalinaH . \EN{702300634}naanaapraharaNaastatra prayuddhaa yuddhadurmadaaH .. \SC.. \EN{702300712}teshhaaM tu yudhyamaanaanaaM saagraH saMvatsaro gataH . \EN{702300734}na chaanyatarayostatra vijayo vaa kshayo.api vaa .. \SC.. \EN{702300812}tataH pitaamahastatra trailokyagatiravyayaH . \EN{702300834}aajagaama drutaM devo vimaanavaramaasthitaH .. \SC.. \EN{702300912}nivaatakavachaanaaM tu nivaarya raNakarma tat.h . \EN{702300934}vR^iddhaH pitaamaho vaakyaM uvaacha viditaarthavat.h .. \SC.. \EN{702301012}na hyayaM raavaNo yuddhe shakyo jetuM suraasuraiH . \EN{702301034}na bhavantaH kshayaM netuM shakyaaH sendraiH suraasuraiH .. \SC.. \EN{702301112}raakshasasya sakhitvaM vai bhavadbhiH saha rochate . \EN{702301134}avibhaktaa hi sarvaarthaaH suhR^idaaM naatra sa.nshayaH .. \SC.. \EN{702301212}tato.agnisaakshikaM sakhyaM kR^itavaa.nstatra raavaNaH . \EN{702301234}nivaatakavachaiH saardhaM priitimaan.h abhavat.h tadaa .. \SC.. \EN{702301312}architastairyathaanyaayaM saMvatsarasukhoshhitaH . \EN{702301334}svapuraan.h nirvisheshhaM cha puujaaM praapto dashaananaH .. \SC.. \EN{702301412}sa tu upadhaarya maayaanaaM shatamekaunamaatmavaan.h . \EN{702301434}salilendrapuraanveshhii sa babhraama rasaatalam.h .. \SC.. \EN{702301512}tato.ashmanagaraM naama kaalakeyaabhirakshitam.h . \EN{702301534}taM vijitya muhuurtena jaghne daityaa.nshchatuHshatam.h .. \SC.. \EN{702301612}tataH paaNDurameghaabhaM kailaasamiva sa.nsthitam.h . \EN{702301634}varuNasyaalayaM divyamapashyad.h raakshasaadhipaH .. \SC.. \EN{702301712}ksharantiiM cha payo nityaM surabhiM gaamavasthitaam.h . \EN{702301734}yasyaaH payovinishhyandaat.h kshiirodo naama saagaraH .. \SC.. \EN{702301812}yasmaachchandraH prabhavati shiitarashmiH prajaahitaH . \EN{702301834}yaM samaasaadya jiivanti phenapaaH paramarshhayaH . \EN{702301856}amR^itaM yatra chotpannaM suraa chaapi suraashinaam.h .. \SC.. \EN{702301912}yaaM bruvanti naraa loke surabhiM naama naamataH . \EN{702301934}pradakshiNaM tu taaM kR^itvaa raavaNaH paramaadbhutaam.h . \EN{702301956}pravivesha mahaaghoraM guptaM bahuvidhairbalaiH .. \SC.. \EN{702302012}tato dhaaraashataakiirNaM shaaradaabhranibhaM tadaa . \EN{702302034}nityaprahR^ishhTaM dadR^ishe varuNasya gR^ihottamam.h .. \SC.. \EN{702302112}tato hatvaa balaadhyakshaan.h samare taishcha taaDitaH . \EN{702302134}abraviit.h kva gato yo vo raajaa shiighraM nivedyataam.h .. \SC.. \EN{702302212}yuddhaarthii raavaNaH praaptastasya yuddhaM pradiiyataam.h . \EN{702302234}vada vaa na bhayaM te asti nirjito.asmi iti saaJNjaliH .. \SC.. \EN{702302312}etasminn.h antare kruddhaa varuNasya mahaatmanaH . \EN{702302334}putraaH pautraashcha nishhkraaman.h gaushcha pushhkaraiva cha .. \SC.. \EN{702302412}te tu viiryaguNopetaa balaiH parivR^itaaH svakaiH . \EN{702302434}yuktvaa rathaan.h kaamagamaan.h udyadbhaaskaravarchasaH .. \SC.. \EN{702302512}tato yuddhaM samabhavaddaaruNaM lomaharshhaNam.h . \EN{702302534}salilendrasya putraaNaaM raavaNasya cha rakshasaH .. \SC.. \EN{702302612}amaatyaistu mahaaviiryairdashagriivasya rakshasaH . \EN{702302634}vaaruNaM tad.h balaM kR^itsnaM kshaNena vinipaatitam.h .. \SC.. \EN{702302712}samiikshya svabalaM sa.nkhye varuNasyaa sutaastadaa . \EN{702302734}arditaaH sharajaalena nivR^ittaa raNakarmaNaH .. \SC.. \EN{702302812}mahiitalagataaste tu raavaNaM dR^ishya pushhpake . \EN{702302834}aakaashamaashu vivishuH syandanaiH shiighragaamibhiH .. \SC.. \EN{702302912}mahad.h aasiit.h tatasteshhaaM tulyaM sthaanamavaapya tat.h . \EN{702302934}aakaashayuddhaM tumulaM devadaanavayoriva .. \SC.. \EN{702303012}tataste raavaNaM yudhe sharaiH paavakasa.nnibhaiH . \EN{702303034}vimukhiikR^itya sa.nhR^ishhTaa vinedurvividhaan.h ravaan.h .. \SC.. \EN{702303112}tato mahodaraH kruddho raajaanaM dR^ishya dharshhitam.h . \EN{702303134}tyaktvaa mR^ityubhayaM viiro yuddhakaa.nkshii vyalokayat.h .. \SC.. \EN{702303212}tena teshhaaM hayaa ye cha kaamagaaH pavanopamaaH . \EN{702303234}mahodareNa gadayaa hataaste prayayuH kshitim.h .. \SC.. \EN{702303312}teshhaaM varuNasuunuunaaM hatvaa yodhaan.h hayaa.nshcha taan.h . \EN{702303334}mumochaashu mahaanaadaM virathaan.h prekshya taan.h sthitaan.h .. \SC.. \EN{702303412}te tu teshhaaM rathaaH saashvaaH saha saarathibhirvaraiH . \EN{702303434}mahodareNa nihataaH patitaaH pR^ithiviitale .. \SC.. \EN{702303512}te tu tyaktvaa rathaan.h putraa varuNasya mahaatmanaH . \EN{702303534}aakaashe vishhThitaaH shuuraaH svaprabhaavaan.h na vivyathuH .. \SC.. \EN{702303612}dhanuu.nshhi kR^itvaa sajyaani vinirbhidya mahodaram.h . \EN{702303634}raavaNaM samare kruddhaaH sahitaaH samabhidravan.h .. \SC.. \EN{702303712}tataH kruddho dashagriivaH kaalaagniriva vishhThitaH . \EN{702303734}sharavarshhaM mahaavegaM teshhaaM marmasvapaatayat.h .. \SC.. \EN{702303812}musalaani vichitraaNi tato bhallashataani cha . \EN{702303834}paTTasaa.nshchaiva shaktiishcha shataghniistomaraa.nstathaa . \EN{702303856}paatayaamaasa durdharshhasteshhaaM upari vishhThitaH .. \SC.. \EN{702303912}atha viddhaastu te viiraa vinishhpetuH padaatayaH .. \SC..(ab maatra) \EN{702304012}tato raksho mahaanaadaM muktvaa hanti sma vaaruNaan.h . \EN{702304034}naanaapraharaNairghorairdhaaraapaatairivaaMbudaH .. \SC.. \EN{702304112}tataste vimukhaaH sarve patitaa dharaNiitale . \EN{702304134}raNaat.h svapurushhaiH shiighraM gR^ihaaNyeva praveshitaaH .. \SC.. \EN{702304212}taan.h abraviit.h tato raksho varuNaaya nivedyataam.h . \EN{702304234}raavaNaM chaabraviin.h mantrii prabhaaso naama vaaruNaH .. \SC.. \EN{702304312}gataH khalu mahaatejaa brahmalokaM jalaishvaraH . \EN{702304334}gaandharvaM varuNaH shrotuM yaM tvamaahvayase yudhi .. \SC.. \EN{702304412}tat.h kiM tava vR^ithaa viira parishraamya gate nR^ipe . \EN{702304434}ye tu sa.nnihitaa viiraaH kumaaraaste paraajitaaH .. \SC.. \EN{702304512}raakshasendrastu tat.h shrutvaa naama vishraavya chaatmanaH . \EN{702304534}harshhaan.h naadaM vimuJNchan.h vai nishhkraanto varuNaalayaat.h .. \SC.. \EN{702304612}aagatastu pathaa yena tenaiva vinivR^itya saH . \EN{702304634}la.nkaamabhimukho raksho nabhastalagato yayau .. \SC.. (iti)\medskip\hrule\medskip % \EN{702400112}nivartamaanaH sa.nhR^ishhTo raavaNaH sa duraatmavaan.h . \EN{702400134}jahre pathi narendraR^ishhidevagandharvakanyakaaH .. \SC..(pd) \EN{702400212}darshaniiyaaM hi yaaM rakshaH kanyaaM striiM vaa.atha pashyati . \EN{702400234}hatvaa bandhujanaM tasyaa vimaane sa.nnyaveshayat.h .. \SC.. \EN{702400312}tatra pannagayakshaaNaaM maanushhaaNaaM cha rakshasaam.h . \EN{702400334}daityaanaaM daanavaanaaM cha kanyaa jagraaha raavaNaH .. \SC.. \EN{702400412}diirghakeshyaH suchaarva.ngyaH puurNachandranibhaananaaH . \EN{702400434}shokaayattaastaruNyashcha samastaa stananamritaaH .. \SC.. \EN{702400512}tulyamagnyarchishhaaM tatra shokaagnibhayasaMbhavam.h . \EN{702400534}pravepamaanaa duHkhaartaa mumuchurbaashhpajaM jalam.h .. \SC.. \EN{702400612}taasaaM nishvasamaanaanaaM nishvasaiH saMpradiipitam.h . \EN{702400634}agnihotramivaabhaati sa.nniruddhaagnipushhpakam.h .. \SC.. \EN{702400712}kaachid.h dadhyau suduHkhaartaa hanyaad.h api hi maamayam.h . \EN{702400734}smR^itvaa maatR^IH pitR^In.h bhraatR^In.h putraan.h vai shvashuraan.h api . \EN{702400756}duHkhashokasamaavishhTo vilepuH sahitaaH striyaH .. \SC.. \EN{702400812}kathaM nu khalu me putraH karishhyati mayaa vinaa . \EN{702400834}kathaM maataa kathaM bhraataa nimagnaaH shokasaagare .. \SC.. \EN{702400912}haa kathaM nu karishhyaami bhartaaraM daivataM vinaa . \EN{702400934}mR^ityo prasiida yaache tvaaM naya maaM yamasaadanam.h .. \SC.. \EN{702401012}kiM nu me dushhkR^itaM karma kR^itaM dehaantare puraa . \EN{702401034}tato.asmi dharshhitaa.anena patitaa shokasaagare .. \SC.. \EN{702401112}na khalvidaaniiM pashyaami duHkhasyaantamihaatmanaH . \EN{702401134}aho dhin.h maanushhaam.h.N llokaan.h naasti khalvadhamaH paraH .. \SC.. \EN{702401212}yad.h durbalaa balavataa baandhavaa raavaNena me . \EN{702401234}uditenaiva suuryeNa taarakeva naashitaaH .. \SC.. \EN{702401312}aho subalavad.h raksho vadhopaayeshhu rajyate . \EN{702401334}aho durvR^ittamaatmaanaM svayameva na budhyate .. \SC.. \EN{702401412}sarvathaa sadR^ishastaavad.h vikramo.asya duraatmanaH . \EN{702401434}idaM tvasadR^ishaM karma paradaaraabhimarshanam.h .. \SC.. \EN{702401512}yasmaad.h eshha parakhyaasu striishhu rajyati durmatiH . \EN{702401534}tasmaadd.h hi striikR^itenaiva vadhaM praapsyati vaaraNaH .. \SC.. \EN{702401612}shaptaH striibhiH sa tu tadaa hatatejaaH sunishhprabha . \EN{702401634}pativrataabhiH saadhviibhiH sthitaabhiH saadhu vartmani .. \SC.. \EN{702401712}evaM vilapamaanaasu raavaNo raakshasaadhipaH . \EN{702401734}pravivesha puriiM la.nkaaM puujyamaano nishaacharaiH .. \SC.. \EN{702401812}tato raakshasaraajasya svasaa paramaduHkhitaa . \EN{702401834}paadayoH patitaa tasya vaktumevopachakrame .. \SC.. \EN{702401912}tataH svasaaraM utthaapya raavaNaH parisaantvayan.h . \EN{702401934}abraviit.h kimidaM bhadre vaktumarhasi me drutam.h .. \SC.. \EN{702402012}saa baashhpapariruddhaakshii raakshasii vaakyamabraviit.h . \EN{702402034}hataa.asmi vidhavaa raaja.nstvayaa balavataa kR^itaa .. \SC.. \EN{702402112}ete viryaat.h tvayaa raajan.h daityaa vinihataa raNe . \EN{702402134}kaalakeyeti khyaataa mahaabalaparaakramaaH .. \SC.. \EN{702402212}tatra me nihato bhartaa gariiyaan.h jiivitaad.h api . \EN{702402234}sa tvayaa dayitastatra bhraatraa shatrusamena vai .. \SC.. \EN{702402312}yaa tvayaa.asmi hataa raajan.h svayameveha bandhunaa . \EN{702402334}duHkhaM vaidhavyashabdaM cha dattaM bhokshyaamyahaM tvayaa .. \SC.. \EN{702402412}nanu naama tvayaa rakshyo jaamaataa samareshhvapi . \EN{702402434}taM nihatya raNe raajan.h svayameva na lajjase .. \SC.. \EN{702402512}evaM uktastayaa raksho bhaginyaa kroshamaanayaa . \EN{702402534}abraviit.h saantvayitvaa taaM saamapuurvamidaM vachaH .. \SC.. \EN{702402612}alaM vatse vishhaadena na bhetavyaM cha sarvashaH . \EN{702402634}maanadaanavisheshhaistvaaM toshhayishhyaami nityashaH .. \SC.. \EN{702402712}yuddhe pramatto vyaakshipto jayakaa.nkshii kshipan.h sharaan.h . \EN{702402734}naavagachchhaami yuddheshhu svaan.h paraan.h vaa.apyahaM shubhe . \EN{702402756}tenaasau nihataH sa.nkhye mayaa bhartaa tava svasaH .. \SC.. \EN{702402812}asmin.h kaale tu yat.h praaptaM tat.h karishhyaami te hitam.h . \EN{702402834}bhraaturaishvaryasa.nsthasya kharasya bhava paarshvataH .. \SC.. \EN{702402912}chaturdashaanaaM bhraataa te sahasraaNaaM bhavishhyati . \EN{702402934}prabhuH prayaaNe daane cha raakshasaanaaM mahaujasaam.h .. \SC.. \EN{702403012}tatra maatR^ishhvasuH putro bhraataa tava kharaH prabhuH . \EN{702403034}bhavishhyati sadaa kurvan.h yad.h vakshyasi vachaH svayam.h .. \SC.. \EN{702403112}shiighraM gachchhatvayaM shuuro daNDakaan.h parirakshitum.h . \EN{702403134}duushhaNo.asya balaadhyaksho bhavishhyati mahaabalaH .. \SC.. \EN{702403212}sa hi shapto vanoddeshe kruddhenoshanasaa puraa . \EN{702403234}raakshasaanaamayaM vaaso bhavishhyati na sa.nshayaH .. \SC.. \EN{702403312}evaM uktvaa dashagriivaH sainyaM tasyaadidesha ha . \EN{702403334}chaturdashasahasraaNi rakshasaaM kaamaruupiNaam.h .. \SC.. \EN{702403412}sa taiH sarvaiH parivR^ito raakshasairghoradarshanaiH . \EN{702403434}kharaH saMprayayau shiighraM daNDakaan.h akutobhayaH .. \SC.. \EN{702403512}sa tatra kaarayaamaasa raajyaM nihatakaNTakam.h . \EN{702403534}saa cha shuurpaNakhaa priitaa nyavasad.h daNDakaavane .. \SC.. (iti)\medskip\hrule\medskip % \EN{702500112}sa tu dattvaa dashagriivo vanaM ghoraM kharasya tat.h . \EN{702500134}bhaginiiM cha samaashvaasya hR^ishhTaH svasthataro.abhavat.h .. \SC.. \EN{702500212}tato nikuMbhilaa naama la.nkaayaaH kaananaM mahat.h . \EN{702500234}mahaatmaa raakshasendrastat.h pravivesha sahaanugaH .. \SC.. \EN{702500312}tatra yuupashataakiirNaM saumyachaityopashobhitam.h . \EN{702500334}dadarsha vishhThitaM yaGYaM saMpradiiptamiva shriyaa .. \SC.. \EN{702500412}tataH kR^ishhNaajinadharaM kamaNDalushikhaadhvajam.h . \EN{702500434}dadarsha svasutaM tatra meghanaadamari.ndamam.h .. \SC.. \EN{702500512}rakshaHpatiH samaasaadya samaashlishhya cha baahubhiH . \EN{702500534}abraviit.h kimidaM vatsa vartate tad.h braviihi me .. \SC.. \EN{702500612}ushanaa tvabraviit.h tatra gururyaGYasamR^iddhaye . \EN{702500634}raavaNaM raakshasashreTshhhaM dvijashreshhTho mahaatapaaH .. \SC.. \EN{702500712}ahamaakhyaami te raajan.h shruuyataaM sarvameva cha . \EN{702500734}yaGYaaste sapta putreNa praaptaaH subahuvistaraaH .. \SC.. \EN{702500812}agnishhTomo.ashvamedhashcha yaGYo bahusuvarNakaH . \EN{702500834}raajasuuyastathaa yaGYo gomedho vaishhNavastathaa .. \SC.. \EN{702500912}maaheshvare pravR^itte tu yaGYe puMbhiH sudurlabhe . \EN{702500934}varaa.nste labdhavaan.h putraH saakshaat.h pashu pateriha .. \SC.. \EN{702501012}kaamagaM syandanaM divyamantarikshacharaM dhruvam.h . \EN{702501034}maayaaM cha taamasiiM naama yayaa saMpadyate tamaH .. \SC.. \EN{702501112}etayaa kila sa.ngraame maayayaa raashhasaishvara . \EN{702501134}prayuddhasya gatiH shakyaa na hi GYaatuM suraasuraiH .. \SC.. \EN{702501212}akshayaavishhudhii baaNaishchaapaM chaapi sudurjayam.h . \EN{702501234}astraM cha balavat.h saumya shatruvidhva.nsanaM raNe .. \SC.. \EN{702501312}etaan.h sarvaan.h varaam.h.N llabdhvaa putraste ayaM dashaanana . \EN{702501334}adya yaGYasamaaptau cha tvatpratiikshaH sthito.aaham.h .. \SC..(hiatus) \EN{702501412}tato.abraviid.h dashagriivo na shobhanamidaM kR^itam.h . \EN{702501434}puujitaaH shatravo yasmaad.h dravyairindrapurogamaaH .. \SC.. \EN{702501512}ehi idaaniiM kR^itaM yadd.h hi tad.h akartuM na shakyate . \EN{702501534}aagachchha saumya gachchhaamaH svameva bhavanaM prati .. \SC.. \EN{702501612}tato gatvaa dashagriivaH saputraH savibhiishhaNaH . \EN{702501634}striyo.avataarayaamaasa sarvaastaa baashhpaviklavaaH .. \SC.. \EN{702501712}lakshiNyo ratnabuutaashcha devadaanavarakshasaam.h . \EN{702501734}naanaabhuushhaNasaMpannaa jvalantyaH svena tejasaa .. \SC.. \EN{702501812}vibhiishhaNastu taa naariirdR^ishhTvaa shokasamaakulaaH . \EN{702501834}tasya taaM cha matiM GYaatvaa dharmaatmaa vaakyamabraviit.h .. \SC.. \EN{702501912}iidR^ishaistaiH samaachaarairyasho.arthakulanaashanaiH .. \SC..(pd) \EN{702501934}dharaNaM praaNinaaM dattvaa svamatena vicheshhTase .. \SC.. \EN{702502012}GYaatiin.h vai dharshhayitvemaastvayaa.a.aniitaa varaa.nganaaH . \EN{702502034}tvaamatikramya madhunaa raajan.h kuMbhiinasii hR^itaa .. \SC.. \EN{702502112}raavaNastvabraviid.h vaakyaM naavagachchhaami kiM tvidam.h . \EN{702502134}ko vaa.ayaM yastvayaa.a.akhyaato madhurityeva naamataH .. \SC.. \EN{702502212}vibhiishhaNastu sa.nkruddho bhraataraM vaakyamabraviit.h . \EN{702502234}shruuyataamasya paapasya karmaNaH phalamaagatam.h .. \SC.. \EN{702502312}maataamahasya yo.asmaakaM jyeshhTho bhraataa sumaalinaH . \EN{702502334}maalyavaan.h iti vikhyaato vR^iddhapraaGYo nishaacharaH .. \SC.. \EN{702502412}piturjyeshhTho jananyaashchaasmaakaM tvaaryako.abhavat.h . \EN{702502434}tasya kuMbhiinasii naama duhiturduhitaa.abhavat.h .. \SC.. \EN{702502512}maatR^ishhvasurathaasmaakaM saa kanyaa chaanalodbhavaa . \EN{702502534}bhavatyasmaakameshhaa vai bhraatR^INaaM dharmataH svasaa .. \SC.. \EN{702502612}saa hR^itaa madhunaa raajan.h raakshasena baliiyasaa . \EN{702502634}yaGYapravR^itte putre te mayi chaantarjaloshhite .. \SC.. \EN{702502712}nihatya raakshasashreshhThaan.h amaatyaa.nstava sammataan.h . \EN{702502734}dharshhayitvaa hR^itaraajan.h guptaa hyantaHpure tava .. \SC.. \EN{702502812}shrutvaa tvetan.h mahaaraaja kshaantameva hato na saH . \EN{702502834}yasmaad.h avashyaM daatavyaa kanyaa bhartre hi daatR^ibhiH . \EN{702502856}asminn.h evaabhisaMpraaptaM loke viditamastu te .. \SC.. \EN{702502912}tato.abraviid.h dashagriivaH kruddhaH samraktalochanaH . \EN{702502934}kalpyataaM me rathaH shiighraM shuuraaH sajjiibhavantu cha .. \SC.. \EN{702503012}bhraataa me kuMbhakarNashcha ye cha mukhyaa nishaacharaaH . \EN{702503034}vaahanaanyadhirohantu naanaapraharaNaayudhaaH .. \SC.. \EN{702503112}adya taM samare hatvaa madhuM raavaNanirbhayam.h . \EN{702503134}indralokaM gamishhyaami yuddhakaa.nkshii suhR^idvR^itaH .. \SC.. \EN{702503212}tato vijitya tridivaM vashe sthaapya pura.ndaram.h . \EN{702503234}nirvR^ito viharishhyaami trailokyaishvaryashobhitaH .. \SC.. \EN{702503312}akshauhiNiisahasraaNi chatvaaryugraaNi rakshasaam.h . \EN{702503334}naanaapraharaNaanyaashu niryayuryuddhakaa.nkshiNaam.h .. \SC.. \EN{702503412}indrajit.h tvagrataH sainyaM sainikaan.h parigR^ihya cha . \EN{702503434}raavaNo madhyataH shuuraH kuMbhakarNashcha pR^ishhThataH .. \SC.. \EN{702503512}vibhiishhaNastu dharmaatmaa la.nkaayaaM dharmamaacharat.h . \EN{702503534}te tu sarve mahaabhaagaa yayurmadhupuraM prati .. \SC.. \EN{702503612}rathairnaagaiH kharairushhTrairhayairdiiptairmahoragaiH . \EN{702503634}raakshasaaH prayayuH sarve kR^itvaa.a.akaashaM nirantaram.h .. \SC.. \EN{702503712}daityaa.nshcha shatashastatra kR^itavairaaH suraiH saha . \EN{702503734}raavaNaM prekshya gachchhantamanvagachchhanta pR^ishhThataH .. \SC.. \EN{702503812}sa tu gatvaa madhupuraM pravishya cha dashaananaH . \EN{702503834}na dadarsha madhuM tatra bhaginiiM tatra dR^ishhTavaan.h .. \SC.. \EN{702503912}saa prahvaa praaJNjalirbhuutvaa shirasaa paadayorgataa . \EN{702503934}tasya raakshasaraajasya trastaa kuMbhiinasii svasaa .. \SC.. \EN{702504012}taaM samutthaapayaamaasa na bhetavyamiti bruvan.h . \EN{702504034}raavaNo raakshasashreshhThaH kiM chaapi karavaaNi te .. \SC.. \EN{702504112}saa.abraviid.h yadi me raajan.h prasannastvaM mahaabala . \EN{702504134}bhartaaraM na mamehaadya hantumarhasi maanada .. \SC.. \EN{702504212}satyavaag.h bhava raajendra maamavekshasva yaachatiim.h . \EN{702504234}tvayaa hyuktaM mahaabaaho na bhetavyamiti svayam.h .. \SC.. \EN{702504312}raavaNastvabraviidd.h hR^ishhTaH svasaaraM tatra sa.nsthitam.h . \EN{702504334}kva chaasau tava bhartaa vai mama shiighraM nivedyataam.h .. \SC.. \EN{702504412}saha tena gamishhyaami suralokaM jayaaya vai . \EN{702504434}tava kaaruNyasauhardaan.h nivR^itto.asmi madhorvadhaat.h .. \SC.. \EN{702504512}ityuktvvaa saa prasuptaM taM samutthaapya nishaacharam.h . \EN{702504534}abraviit.h saMprahR^ishhTeva raakshasii suvipashchitam.h .. \SC.. \EN{702504612}eshha praapto dashagriivo mama bhraataa nishaacharaH . \EN{702504634}suralokajayaakaa.nkshii saahaayye tvaaM vR^iNoti cha .. \SC.. \EN{702504712}tad.h asya tvaM sahaayaarthaM sabandhurgachchha raakshasa . \EN{702504734}snigdhasya bhajamaanasya yuktamarthaaya kalpitum.h .. \SC.. \EN{702504812}tasyaastad.h vachanaM shrutvaa tathetyaaha madhurvachaH . \EN{702504834}dadarsha raakshasashreshhThaM yathaanyaayaM upetya saH .. \SC.. \EN{702504912}puujayaamaasa dharmeNa raavaNaM raakshasaadhipam.h . \EN{702504934}praaptapuujo dashagriivo madhuveshmani viiryavaan.h . \EN{702504956}tatra chaikaaM nishaaM ushhya gamanaayopachakrame .. \SC.. \EN{702505012}tataH kailaasamaasaadya shailaM vaishvaraNaalayam.h . \EN{702505034}raakshasendro mahendraabhaH senaaM upaniveshayat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{702600112}sa tu tatra dashagriivaH saha sainyena viiryavaan.h . \EN{702600134}astaM praapte dinakare nivaasaM samarochayat.h .. \SC.. \EN{702600212}udite vimale chandre tulyaparvatavarchasi . \EN{702600234}sa dadarsha guNaa.nstatra chandrapaadopashobhitaan.h .. \SC.. \EN{702600312}karNikaaravanairdivyaiH kadaMbagahanaistathaa . \EN{702600334}padminiibhishcha phullaabhirmandaakinyaa jalairapi .. \SC.. \EN{702600412}ghaNTaanaamiva samnaadaH shushruve madhurasvanaH . \EN{702600434}apsarogaNasa.nghanaaM gaayataaM dhanadaalaye .. \SC.. \EN{702600512}pushhpavarshhaaNi muJNchanto nagaaH pavanataaDitaaH . \EN{702600534}shailaM taM vaasayanti iva madhumaadhavagandhinaH .. \SC.. \EN{702600612}madhupushhparajaHpR^iktaM gandhamaadaaya pushhkalam.h . \EN{702600634}pravavau vardhayan.h kaamaM raavaNasya sukho.anilaH .. \SC.. \EN{702600712}geyaat.h pushhpasamR^iddhyaa cha shaityaad.h vaayorguNairgireH . \EN{702600734}pravR^ittaayaaM rajanyaaM cha chandrasyodayanena cha .. \SC.. \EN{702600812}raavaNaH sumahaaviiryaH kaamabaaNavashaM gataH . \EN{702600834}vinishvasya nivishvasya shashinaM samavaikshata .. \SC.. \EN{702600912}etasminn.h antare tatra divyapushhpavibhuushhitaa . \EN{702600934}sarvaapsarovaraa raMbhaa puurNachandranibhaananaa .. \SC.. \EN{702601012}kR^itairvisheshhakairaardraiH shhaDartukusumotsavaiH .(shhaDartu-?) \EN{702601034}niilaM satoyameghaabhaM vastraM samavaguNThitaa .. \SC.. \EN{702601112}yasya vaktraM shashinibhaM bhruvau chaapanibhe shubhe . \EN{702601134}uuruu karikaraakaarau karau pallavakomalau . \EN{702601156}sainyamadhyena gachchhantii raavaNenopalakshitaa .. \SC.. \EN{702601212}taaM samutthaaya rakshendraH kaamabaaNabalaarditaH . \EN{702601234}kare gR^ihiitvaa gachchhantiiM smayamaano.abhyabhaashhata .. \SC.. \EN{702601312}kva gachchhasi varaarohe kaaM siddhiM bhajase svayam.h . \EN{702601334}kasyaabhyudayakaalo.ayaM yastvaaM samupabhokshyate .. \SC.. \EN{702601412}tavaananarasasyaadya padmotpalasugandhinaH . \EN{702601434}sudhaa.amR^itarasasyeva ko.adya tR^iptiM gamishhyati .. \SC.. \EN{702601512}svarNakuMbhanibhau piinau shubhau bhiiru nirantarau . \EN{702601534}kasyorasthalasa.nsparshaM daasyataste kuchaavimau .. \SC.. \EN{702601612}suvarNachakrapratimaM svarNadaamachitaM pR^ithu . \EN{702601634}adhyaarokshyati kaste adya svargaM jaghanaruupiNam.h .. \SC.. \EN{702601712}madvishishhTaH pumaan.h ko.anyaH shakro vishhNurathaashvinau . \EN{702601734}maamatiitya hi yasya tvaM yaasi bhiiru na shobhanam.h .. \SC.. \EN{702601812}vishrama tvaM pR^ithushroNi shilaatalamidaM shubham.h . \EN{702601834}trailokye yaH prabhushchaiva tulyo mama na vidyate .. \SC.. \EN{702601912}tad.h eshha praaJNjaliH prahvo yaachate tvaaM dashaananaH . \EN{702601934}yaH prabhushchaapi bhartaa cha trailokyasya bhajasva maam.h .. \SC.. \EN{702602012}evaM uktaa.abraviid.h raMbhaa vepamaanaa kR^itaaJNjaliH . \EN{702602034}prasiida naarhase vaktumiidR^ishaM tvaM hi me guruH .. \SC.. \EN{702602112}anyebhyo.api tvayaa rakshyaa praapnuyaaM dharshhaNaM yadi . \EN{702602134}dharmatashcha snushhaa te ahaM tattvametad.h braviimi te .. \SC.. \EN{702602212}abraviit.h taaM dashagriivashcharaNaadhomukhiiM sthitaam.h . \EN{702602234}sutasya yadi me bharyaa tatastvaM me snushhaa bhaveH .. \SC.. \EN{702602312}baaDhamityeva saa raMbhaa praaha raavaNaM uttaram.h . \EN{702602334}dharmataste sutasyaahaM bhaaryaa raakshasapu.ngava .. \SC.. \EN{702602412}putraH priyataraH praaNairbhraaturvaishravaNasya te . \EN{702602434}khyaato yastrishhu lokeshhu nalakuuvaraityasau .. \SC.. \EN{702602512}dharmato yo bhaved.h vipraH kshatriyo viiryato bhavet.h . \EN{702602534}krodhaad.h yashcha bhaved.h agniH kshaantyaa cha vasudhaasamaH .. \SC.. \EN{702602612}tasyaasmi kR^itasa.nketaa lokapaalasutasya vai . \EN{702602634}taM uddishya cha me sarvaM vibhuushhaNamidaM kR^itam.h .. \SC.. \EN{702602712}yasya tasya hi naanyasya bhaavo maaM pratitishhThati . \EN{702602734}tena satyena maaM raajan.h moktumarhasyari.ndama .. \SC.. \EN{702602812}sa hi tishhThati dharmaatmaa saaMprataM matsamutsukaH . \EN{702602834}tan.h na vighnaM sutasyeha kartumarhasi muJNcha maam.h .. \SC.. \EN{702602912}sadbhiraacharitaM maargaM gachchha raakshasapu.ngava . \EN{702602934}maananiiyo mayaa hi tvaM laalaniiyaa tathaa.asmi te .. \SC.. \EN{702603012}evaM bruvaaNaM raMbhaaM taaM dharmaarthasahitaM vachaH . \EN{702603034}nirbhartsya raakshaso mohaat.h pratigR^ihya balaad.h balii . \EN{702603056}kaamamohaabhisamrabdho maithunaayopachakrame .. \SC.. \EN{702603112}saa vimuktaa tato raMbhaa bhrashhTamaalyavibhuushhaNaa . \EN{702603134}gajendraakriiDamathitaa nadii ivaakulataaM gataa .. \SC.. \EN{702603212}saa vepamaanaa lajjantii bhiitaa karakR^itaaJNjaliH . \EN{702603234}nalakuubaramaasaadya paadayornipapaata ha .. \SC.. \EN{702603312}tadavasthaaM cha taaM dR^ishhTvaa mahaatmaa nalakuubaraH . \EN{702603334}abraviid.h kimidaM bhadre paadayoH patitaa.asi me .. \SC.. \EN{702603412}saa tu nishvasamaanaa cha vepamaanaa.atha saaJNjaliH . \EN{702603434}tasmai sarvaM yathaatathyamaakhyaatuM upachakrame .. \SC.. \EN{702603512}eshha deva dashagriivaH praapto gantuM trivishhTapam.h . \EN{702603534}tena sainyasahaayena nishaiha pariNaamyate .. \SC.. \EN{702603612}aayaantii tena dR^ishhTaa.asmi tvatsakashamari.ndama . \EN{702603634}gR^ihiitvaa tena pR^ishhTaa.asmi kasya tvamiti rakshasaa .. \SC.. \EN{702603712}mayaa tu sarvaM yat.h satyaM tadd.h hi tasmai niveditam.h . \EN{702603734}kaamamohaabhibhuutaatmaa naashraushhiit.h tad.h vacho mama .. \SC.. \EN{702603812}yaachyamaano mayaa deva snushhaa te ahamiti prabho . \EN{702603834}tat.h sarvaM pR^ishhThataH kR^itvaa balaat.h tenaasmi dharshhitaa .. \SC.. \EN{702603912}evaM tvamaparaadhaM me kshantumarhasi maanada . \EN{702603934}na hi tulyaM balaM saumya striyaashcha purushhasya cha .. \SC.. \EN{702604012}evaM shrutvaa tu sa.nkruddhastadaa vaishvaraNaatmajaH . \EN{702604034}dharshhaNaaM taaM paraaM shrutvaa dhyaanaM saMpravivesha ha .. \SC.. \EN{702604112}tasya tat.h karma viGYaaya tadaa vaishravaNaatmajaH . \EN{702604134}muhuurtaad.h roshhataamraakshastoyaM jagraaha paaNinaa .. \SC.. \EN{702604212}gR^ihiitvaa salilaM divyaM upaspR^ishya yathaavidhi . \EN{702604234}utsasarja tadaa shaapaM raakshasendraaya daaruNam.h .. \SC.. \EN{702604312}akaamaa tena yasmaat.h tvaM balaad.h bhadre pradharshhitaa . \EN{702604334}tasmaat.h sa yuvatiimanyaaM naakaamaaM upayaasyati .. \SC.. \EN{702604412}yadaa tvakaamaaM kaamaarto dharayishhyati yoshhitam.h . \EN{702604434}muurdhaa tu saptadhaa tasya shakaliibhavitaa tadaa .. \SC.. \EN{702604512}tasminn.h udaahR^ite shaape jvalitaagnisamaprabhe . \EN{702604534}devadundubhayo neduH pushhpavR^ishhTishcha khaachchyutaa .. \SC.. \EN{702604612}prajaapatimukhaashchaapi sarve devaaH praharshhitaaH . \EN{702604634}GYaatvaa lokagatiM sarvaaM tasya mR^ityuM cha rakshasaH .. \SC.. \EN{702604712}shrutvaa tu sa dashagriivastaM shaapaM romaharshhaNam.h . \EN{702604734}naariishhu maithunaM bhaavaM naakaamaasvabhyarochayat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{702700112}kailaasaM la.nghayitvaa.atha dashagriivaH saraakshasaH . \EN{702700134}aasasaada mahaatejendralokaM nishaacharaH .. \SC.. \EN{702700212}tasya raakshasasainyasya samantaad.h upayaasyataH . \EN{702700234}devalokaM yayau shabdo bhidyamaanaarNavopamaH .. \SC.. \EN{702700312}shrutaa tu raavaNaM praaptamindraH sa.nchalitaasanaH . \EN{702700334}abraviit.h tatra taan.h devaan.h sarvaan.h eva samaagataan.h .. \SC.. \EN{702700412}aadityaan.h savasuun.h rudraan.h vishvaan.h saadhyaan.h marudgaNaan.h . \EN{702700434}sajjiibhavata yuddhaarthaM raavaNasya duraatmanaH .. \SC.. \EN{702700512}evaM uktaastu shakreNa devaaH shakrasamaa yudhi . \EN{702700534}samnahyanta mahaasattvaa yuddhashraddhaasamanvitaaH .. \SC.. \EN{702700612}sa tu diinaH paritrasto mahendro raavaNaM prati . \EN{702700634}vishhNoH samiipamaagatya vaakyametad.h uvaacha ha .. \SC.. \EN{702700712}vishhNo kathaM karishhyaamo mahaaviiryaparaakrama . \EN{702700734}asu hi balavaan.h raksho yuddhaarthamabhivartate .. \SC.. \EN{702700812}varapradaanaad.h balavaan.h na khalvanyena hetunaa . \EN{702700834}tachcha satyaM hi kartavyaM vaakyaM deva prajaapateH .. \SC.. \EN{702700912}tad.h yathaa namuchirvR^itro balirnarakashaMbarau . \EN{702700934}tvan.h mataM samavashhTabhya yathaa dagdhaastathaa kuru .. \SC.. \EN{702701012}na hyanyo deva devaanaamaapatsu sumahaabala . \EN{702701034}gatiH paraayaNaM vaa.asti tvaaM R^ite purushhottama .. \SC.. \EN{702701112}tvaM hi naaraayaNaH shriimaan.h padmanaabhaH sanaatanaH . \EN{702701134}tvayaa.ahaM sthaapitashchaiva devaraajye sanaatane .. \SC.. \EN{702701212}tad.h aakhyaahi yathaatattvaM devadeva mama svayam.h . \EN{702701234}asichakrasahaayastvaM yudhyase samyuge ripum.h .. \SC.. \EN{702701312}evaM uktaH sa shakreNa devo naaraayaNaH prabhuH . \EN{702701334}abraviin.h na paritraasaH kaaryaste shruuyataaM cha me .. \SC.. \EN{702701412}na taavad.h eshha durvR^ittaH shakyo daivatadaanavaiH . \EN{702701434}hantuM yudhi samaasaadya varadaanena durjayaH .. \SC.. \EN{702701512}sarvathaa tu mahat.h karma karishhyati balotkaTaH . \EN{702701534}rakshaH putrasahaayo.asau dR^ishhTametan.h nisargataH .. \SC.. \EN{702701612}braviishhi yat.h tu maaM shakra samyuge yotsyasi iti ha . \EN{702701634}naivaahaM pratiyotsye taM raavaNaM raakshasaadhipam.h .. \SC.. \EN{702701712}anihatya ripuM vishhNurna hi pratinivartate . \EN{702701734}durlabhashchaishha kaamo.adya varamaasaadya raakshase .. \SC.. \EN{702701812}pratijaanaami devendra tvatsamiipaM shatakrato . \EN{702701834}raakshasasyaahamevaasya bhavitaa mR^ityukaaraNam.h .. \SC.. \EN{702701912}ahamenaM vadhishhyaami raavaNaM sasutaM yudhi . \EN{702701934}devataastoshhayishhyaami GYaatvaa kaalaM upasthitam.h .. \SC.. \EN{702702012}etasminn.h antare naadaH shushruve rajaniikshaye . \EN{702702034}tasya raavaNasainyasya prayuddhasya samantataH .. \SC.. \EN{702702112}atha yuddhaM samabhavad.h devaraakshasayostadaa . \EN{702702134}ghoraM tumulanirhraadaM naanaapraharaNaayudham.h .. \SC.. \EN{702702212}etasminn.h antare shuuraa raakshasaa ghoradarshanaaH . \EN{702702234}yuddhaarthamabhyadhaavanta sachivaa raavaNaaGYayaa .. \SC.. \EN{702702312}maariichashcha prahastashcha mahaapaarshvamahodarau . \EN{702702334}akaMpano nikuMbhashcha shukaH saaraNaiva cha .. \SC.. \EN{702702412}sa.nhraadirdhuumaketushcha mahaada.nshhTro mahaamukhaH . \EN{702702434}jaMbumaalii mahaamaalii viruupaakshashcha raakshasaH .. \SC.. \EN{702702512}etaiH sarvairmahaaviiryairvR^ito raakshasapu.ngava . \EN{702702534}raavaNasyaaryakaH sainyaM sumaalii pravivesha ha .. \SC.. \EN{702702612}sa hi devagaNaan.h sarvaan.h naanaapraharaNaiH shitaiH . \EN{702702634}vidhva.nsayati sa.nkruddhaH saha taiH kshaNadaacharaiH .. \SC.. \EN{702702712}etasminn.h antare shuuro vasuunaamashhTamo vasuH . \EN{702702734}saavitraiti vikhyaataH pravivesha mahaaraNam.h .. \SC.. \EN{702702812}tato yuddhaM samabhavat.h suraaNaaM raakshasaiH saha . \EN{702702834}kruddhaanaaM rakshasaaM kiirtiM samareshhvanivartinaam.h .. \SC.. \EN{702702912}tataste raakshasaaH shuuraa devaa.nstaan.h samare sthitaan.h . \EN{702702934}naanaapraharaNairghorairjaghnuH shatasahasrashaH .. \SC.. \EN{702703012}suraastu raakshasaan.h ghoraan.h mahaaviiryaan.h svatejasaa . \EN{702703034}samare vividhaiH shastrairanayan.h yamasaadanam.h .. \SC.. \EN{702703112}etasminn.h antare shuuraH sumaalii naama raakshasaH . \EN{702703134}naanaapraharaNaiH kruddho raNamevaabhyavartata .. \SC.. \EN{702703212}devaanaaM tad.h balaM sarvaM naanaapraharaNaiH shitaiH . \EN{702703234}vidhva.nsayati sa.nkruddho vaayurjaladharaan.h iva .. \SC.. \EN{702703312}te mahaabaaNavarshhaishcha shuulaiH praasaishcha daaruNaiH . \EN{702703334}piiDyamaanaaH suraaH sarve na vyatishhThan.h samaahitaaH .. \SC.. \EN{702703412}tato vidraavyamaaNeshhu tridasheshhu sumaalinaa . \EN{702703434}vasuunaamashhTamo devaH saavitro vyavatishhThata .. \SC.. \EN{702703512}saMvR^itaH svairaniikaistu praharantaM nishaacharam.h . \EN{702703534}vikrameNa mahaatejaa vaarayaamaasa samyuge .. \SC.. \EN{702703612}sumatayostayoraasiid.h yuddhaM loke sudaaruNam.h . \EN{702703634}sumaalino vasoshchaiva samareshhvanivartinoH .. \SC.. \EN{702703712}tatastasya mahaabaaNairvasunaa sumahaatmanaa . \EN{702703734}mahaan.h sa pannagarathaH kshaNena vinipaatitaH .. \SC.. \EN{702703812}hatvaa tu samyuge tasya rathaM baaNashataiH shitaiH . \EN{702703834}gadaaM tasya vadhaarthaaya vasurjagraaha paaNinaa .. \SC.. \EN{702703912}taaM pradiiptaaM pragR^ihyaashu kaaladaNDanibhaaM shubhaam.h . \EN{702703934}tasya muurdhani saavitraH sumaalervinipaatayat.h .. \SC.. \EN{702704012}tasya muurdhani solkaabhaa patantii cha tadaa babhau . \EN{702704034}sahasraakshasamutsR^ishhTaa giraaviva mahaa.ashaniH .. \SC.. \EN{702704112}tasya naivaasthi kaayo vaa na maa.nsaM dadR^ishe tadaa . \EN{702704134}gadayaa bhasmasaadbhuuto raNe tasmin.h nipaatitaH .. \SC.. \EN{702704212}taM dR^ishhTvaa nihataM sa.nkhye raakshasaaste samantataH . \EN{702704234}dudruvuH sahitaaH sarve kroshamaanaa mahaasvanam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{702800112}sumaalinaM hataM dR^ishhTvaa vasunaa bhasmasaatkR^itam.h . \EN{702800134}vidrutaM chaapi svaM sainyaM lakshayitvaa.arditaM sharaiH .. \SC.. \EN{702800212}tataH sa balavaan.h kruddho raavaNasya suto yudhi . \EN{702800234}nivartya raakshasaan.h sarvaan.h meghanaado vyatishhThata .. \SC.. \EN{702800312}sa rathenaagnivarNena kaamagena mahaarathaH . \EN{702800334}abhidudraava senaaM taaM vanaanyagniriva jvalan.h .. \SC.. \EN{702800412}tataH pravishatastasya vividhaayudhadhaariNaH . \EN{702800434}vidudruvurdishaH sarvaa devaastasya cha darshanaat.h .. \SC.. \EN{702800512}na tatraavasthitaH kashchid.h raNe tasya yuyutsataH . \EN{702800534}sarvaan.h aavidhya vitrastaan.h dR^ishhTvaa shakro.abhyabhaashhata .. \SC.. \EN{702800612}na bhetavyaM na gantavyaM nivartadhvaM raNaM prati . \EN{702800634}eshha gachchhati me putro yuddhaarthamaparaajitaH .. \SC.. \EN{702800712}tataH shakrasuto devo jayantaiti vishrutaH . \EN{702800734}rathenaadbhutakalpena sa.ngraamamabhivartata .. \SC.. \EN{702800812}tataste tridashaaH sarve parivaarya shachiisutam.h . \EN{702800834}raavaNasya sutaM yuddhe samaasaadya vyavasthitaH .. \SC.. \EN{702800912}teshhaaM yuddhaM mahad.h abhuut.h sadR^ishaM devaraakshasaam.h . \EN{702800934}kR^ite mahendraputrasya raakshasendrasutasya cha .. \SC.. \EN{702801012}tato maataliputre tu gomukhe raakshasaatmajaH . \EN{702801034}saarathau paatayaamaasa sharaan.h kaaJNchanabhuushhaNaan.h .. \SC.. \EN{702801112}shachiisutastvapi tathaa jayantastasya saarathim.h . \EN{702801134}taM chaiva raavaNiM kruddhaH pratyavidhyad.h raNaajire .. \SC.. \EN{702801212}tataH kruddho mahaatejaa raksho visphaaritaikshaNaH . \EN{702801234}raavaNiH shakraputraM taM sharavarshhairavaakirat.h .. \SC.. \EN{702801312}tataH pragR^ihya shastraaNi saaravanti mahaanti cha . \EN{702801334}shataghniistomaraan.h praasaan.h gadaakhaDgaparashvadhaan.h . \EN{702801356}sumahaantyadrishR^i.ngaaNi paatayaamaasa raavaNiH .. \SC.. \EN{702801412}tataH pravyathito lokaaH sa.njaGYe cha tamo mahat.h . \EN{702801434}tasya raavaNaputrasya tadaa shatruun.h abhighnataH .. \SC.. \EN{702801512}tatastad.h daivatabalaM samantaat.h taM shachiisutam.h . \EN{702801534}bahuprakaaramasvasthaM tatra tatra sma dhaavati .. \SC.. \EN{702801612}naabhyajaana.nstadaa.anyonyaM shatruun.h vaa daivataani vaa . \EN{702801634}tatra tatra viparyastaM samantaat.h paridhaavitam.h .. \SC.. \EN{702801712}etasminn.h antare shuuraH pulomaa naama viiryavaan.h . \EN{702801734}daiteyastena sa.ngR^ihya shachiiputro.apavaahitaH .. \SC.. \EN{702801812}gR^ihiitvaa taM tu naptaaraM pravishhTaH sa mahodadhim.h . \EN{702801834}maataamaho.aryakastasya paulomii yena saa shachii .. \SC.. \EN{702801912}praNaashaM dR^ishya tu suraa jayantasyaatidaaruNam.h . \EN{702801934}vyathitaashchaaprahR^ishhTaashcha samantaad.h vipradudruvuH .. \SC.. \EN{702802012}raavaNistvatha sa.nhR^ishhTo balaiH parivR^itaH svakaiH . \EN{702802034}abhyadhaavata devaa.nstaan.h mumocha cha mahaasvanam.h .. \SC.. \EN{702802112}dR^ishhTvaa praNaashaM putrasya raavaNeshchaapi vikramam.h . \EN{702802134}maataliM praaha devendro rathaH samupaniiyataam.h .. \SC.. \EN{702802212}sa tu divyo mahaabhiimaH sajjaiva mahaarathaH . \EN{702802234}upasthito maatalinaa vaahyamaanaa manojavaH .. \SC.. \EN{702802312}tato meghaa rathe tasmi.nstaDidvanto mahaasvanaaH . \EN{702802334}agrato vaayuchapaalaa gachchhanto vyanada.nstadaa .. \SC.. \EN{702802412}naanaavaadyaani vaadyanta sutayashcha samaahitaaH . \EN{702802434}nanR^itushchaapsaraHsa.nghaaH prayaate vaasave raNam.h .. \SC.. \EN{702802512}rudrairvasubhiraadityaiH saadhyaishcha samarudgaNaiH . \EN{702802534}vR^ito naanaapraharaNairniryayau tridashaadhipaH .. \SC.. \EN{702802612}nirgachchhatastu shakrasya parushhaM pavano vavau . \EN{702802634}bhaaskaro nishhprabhashchaasiin.h maholkaashcha prapedire .. \SC.. \EN{702802712}etasminn.h antare shuuro dashagriivaH prataapavaan.h . \EN{702802734}aaruroha rathaM divyaM nirmitaM vishvakarmaNaa .. \SC.. \EN{702802812}pannagaiH sumahaakaayairveshhTitaM lomaharshhaNaiH . \EN{702802834}yeshhaaM nishvaasavaatena pradiiptamiva samyugam.h .. \SC.. \EN{702802912}daityairnishaacharaiH shuurai rathaH saMparivaaritaH . \EN{702802934}samaraabhimukho divyo mahendramabhivartata .. \SC.. \EN{702803012}putraM taM vaarayitvaa.asau svayameva vyavasthitaH . \EN{702803034}saapi yuddhaad.h vinishhkramya raavaNiH samupaavishat.h .. \SC.. \EN{702803112}tato yuddhaM pravR^ittaM tu suraaNaaM raakshasaiH saha . \EN{702803134}shastraabhivarshhaNaM ghoraM meghaanaamiva samyuge .. \SC.. \EN{702803212}kuMbhakarNastu dushhTaatmaa naanaapraharaNodyataH . \EN{702803234}naaGYaayata tadaa yuddhe saha kenaapyayudhyata .. \SC.. \EN{702803312}dantairbhujaabhyaaM padbhyaaM cha shaktitomarasaayakaiH . \EN{702803334}yena kenaiva samrabdhastaaDayaamaasa vai suraan.h .. \SC.. \EN{702803412}tato rudrairmahaabhaagaiH sahaadityairnishaacharaiH . \EN{702803434}prayuddhastaishcha sa.ngraame kR^ittaH shastrairnirantaram.h .. \SC.. \EN{702803512}tatastad.h raakshasaM sainyaM tridashaiH samarudgaNaiH . \EN{702803534}raNe vidraavitaM sarvaM naanaapraharaNaiH shitaiH .. \SC.. \EN{702803612}kechid.h vinihataaH shastrairveshhTanti sma mahiitale . \EN{702803634}vaahaneshhvavasaktaashcha sthitaaivaapare raNe .. \SC.. \EN{702803712}rathaan.h naagaan.h kharaan.h ushhTraan.h pannagaa.nsturagaa.nstathaa . \EN{702803734}shi.nshumaaraan.h varaahaa.nshcha pishaachavadanaa.nstathaa .. \SC.. \EN{702803812}taan.h samaali.ngya baahubhyaaM vishhTabdhaaH kechid.h uchchhritaaH . \EN{702803834}devaistu shastrasaMviddhaa mamrire cha nishaacharaaH .. \SC.. \EN{702803912}chitrakarmaivaabhaati sa teshhaaM raNasaMplavaH . \EN{702803934}nihataanaaM pramattaanaaM raakshasaanaaM mahiitale .. \SC.. \EN{702804012}shoNitodaka nishhyandaaka.nkagR^idhrasamaakulaa .(pd) \EN{702804034}pravR^ittaa samyugamukhe shastragraahavatii nadii .. \SC.. \EN{702804112}etasminn.h antare kruddho dashagriivaH prataapavaan.h . \EN{702804134}niriikshya tad.h balaM sarvaM daivatairvinipaatitam.h .. \SC.. \EN{702804212}sa taM prativigaahyaashu pravR^iddhaM sainyasaagaram.h . \EN{702804234}tridashaan.h samare nighnan.h shakramevaabhyavartata .. \SC.. \EN{702804312}tataH shakro mahachchaapaM visphaarya sumahaasvanam.h . \EN{702804334}yasya visphaaraghoshheNa svananti sma disho dasha .. \SC.. \EN{702804412}tad.h vikR^ishhya mahachchaapamindro raavaNamuurdhani . \EN{702804434}nipaatayaamaasa sharaan.h paavakaadityavarchasaH .. \SC.. \EN{702804512}tathaiva cha mahaabaahurdashagriivo vyavasthitaH . \EN{702804534}shakraM kaarmukavibhrashhTaiH sharavarshhairavaakirat.h .. \SC.. \EN{702804612}prayudhyatoratha tayorbaaNavarshhaiH samantataH . \EN{702804634}naaGYaayata tadaa ki.nchit.h sarvaM hi tamasaa vR^itam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{702900112}tatastamasi sa.njaate raakshasaa daivataiH saha . \EN{702900134}ayudhyanta balonmattaaH suudayantaH parasparam.h .. \SC.. \EN{702900212}tatastu devasainyena raakshasaanaaM mahadbalam.h . \EN{702900234}dashaa.nshaM sthaapitaM yuddhe sheshhaM niitaM yamakshayam.h .. \SC.. \EN{702900312}tasmi.nstu tamasaa naddhe sarve te devaraakshasaaH . \EN{702900334}anyonyaM naabhyajaananta yudhyamaanaaH parasparam.h .. \SC.. \EN{702900412}indrashcha raavaNashchaiva raavaNishcha mahaabalaH . \EN{702900434}tasmi.nstamojaalavR^ite mohamiiyurna te trayaH .. \SC.. \EN{702900512}sa tu dR^ishhTvaa balaM sarvaM nihataM raavaNo raNe . \EN{702900534}krodhamabhyaagamat.h tiivraM mahaanaadaM cha muktavaan.h .. \SC.. \EN{702900612}krodhaat.h suutaM cha durdharshhaH syandanasthaM uvaacha ha . \EN{702900634}parasainyasya madhyena yaavadantaM nayasva maam.h .. \SC.. \EN{702900712}adyaitaa.nstridashaan.h sarvaan.h vikramaiH samare svayam.h . \EN{702900734}naanaashastrairmahaasaarairnaashayaami nabhastalaat.h .. \SC.. \EN{702900812}ahamindraM vadhishhyaami varuNaM dhanadaM yamam.h . \EN{702900834}tridashaan.h vinihatyaashu svayaM sthaasyaamyathopari .. \SC.. \EN{702900912}vishhaado na cha kartavyaH shiighraM vaahaya me ratham.h . \EN{702900934}dviH khalu tvaaM braviimyadya yaavadantaM nayasva maam.h .. \SC.. \EN{702901012}ayaM sa nandanoddesho yatra vartaamahe vayam.h . \EN{702901034}naya maamadya tatra tvaM udayo yatra parvataH .. \SC.. \EN{702901112}tasya tadvachanaM shrutvaa turagaan.h sa manojavaan.h . \EN{702901134}aadideshaatha shatruuNaaM madhyenaiva cha saarathiH .. \SC.. \EN{702901212}tasya taM nishchayaM GYaatvaa shakro devaishvarastadaa . \EN{702901234}rathasthaH samarasthaa.nstaan.h devaan.h vaakyamathaabraviit.h .. \SC.. \EN{702901312}suraaH shR^iNuta madvaakyaM yat.h taavan.h mama rochate . \EN{702901334}jiivann.h eva dashagriivaH saadhu raksho nigR^ihyataam.h .. \SC.. \EN{702901412}eshha hyatibalaH sainye rathena pavanaojasaa . \EN{702901434}gamishhyati pravR^iddhaurmiH samudraiva parvaNi .. \SC.. \EN{702901512}na hyeshha hantuM shakyo.adya varadaanaat.h sunirbhayaH . \EN{702901534}tad.h grahiishhyaamahe ratho yattaa bhavata samyuge .. \SC.. \EN{702901612}yathaa baliM nigR^ihyaitat.h trailokyaM bhujyate mayaa . \EN{702901634}evametasya paapasya nigraho mama rochate .. \SC.. \EN{702901712}tato.anyaM deshamaasthaaya shakraH sa.ntyajya raavaNam.h . \EN{702901734}ayudhyata mahaatejaa raakshasaan.h naashayan.h raNe .. \SC.. \EN{702901812}uttareNa dashagriivaH praviveshaanivartitaH . \EN{702901834}dakshiNena tu paarshvena pravivesha shatakratuH .. \SC.. \EN{702901912}tataH sa yojanashataM pravishhTo raakshasaadhipaH . \EN{702901934}devataanaaM balaM kR^itsnaM sharavarshhairavaakirat.h .. \SC.. \EN{702902012}tataH shakro niriikshyaatha pravishhTaM taM balaM svakam.h . \EN{702902034}nyavartayad.h asaMbhraantaH samaavR^itya dashaananam.h .. \SC.. \EN{702902112}etasminn.h antare naado mukto daanavaraakshasaiH . \EN{702902134}haa hataaH smeti taM dR^ishhTvaa grastaM shakreNa raavaNam.h .. \SC.. \EN{702902212}tato rathaM samaaruhya raavaNiH krodhamuurchhitaH . \EN{702902234}tat.h sainyamatisa.nkruddhaH pravivesha sudaaruNam.h .. \SC.. \EN{702902312}sa taaM pravishya maayaaM tu dattaaM gopatinaa puraa . \EN{702902334}adR^ishyaH sarvabhuutaanaaM tat.h sanyaM samavaakirat.h .. \SC.. \EN{702902412}tataH sa devaan.h sa.ntyajya shakramevaabhyayaad.h drutam.h . \EN{702902434}mahendrashcha mahaatejaa na dadarsha sutaM ripoH .. \SC.. \EN{702902512}sa maataliM hayaa.nshchaiva taaDayitvaa sharottamaiH . \EN{702902534}mahendraM baaNavarshheNa shiighrahasto hyavaakirat.h .. \SC.. \EN{702902612}tataH shakro rathaM tyaktva visR^ijya cha sa maatalim.h . \EN{702902634}airaavataM samaaruhya mR^igayaamaasa raavaNim.h .. \SC.. \EN{702902712}sa tu maayaa balaad.h rakshaH sa.ngraame naabhyadR^ishyata . \EN{702902734}kiramaaNaH sharaoghena mahendramamitaojasam.h .. \SC.. \EN{702902812}sa taM yadaa parishraantamindraM mene atha raavaNiH . \EN{702902834}tadainaM maayayaa baddhvaa svasainyamabhito.anayat.h .. \SC.. \EN{702902912}taM dR^ishhTvaa.atha balaat.h tasmin.h maayayaa.apahR^itaM raNe . \EN{702902934}mahendramamaraaH sarve kiM nvetad.h iti chukrushuH . \EN{702902956}na hi dR^ishyati vidyaavaan.h maayayaa yena niiyate .. \SC.. \EN{702903012}etasminn.h antare chaapi sarve suragaNaastadaa . \EN{702903034}abhyadravan.h susa.nkruddhaa raavaNaM shastravR^ishhTibhiH .. \SC.. \EN{702903112}raavaNistu samaasaadya vasvaadityamarudgaNaan.h . \EN{702903134}na shashaaka raNe sthaatuM na yoddhuM shastrapiiDitaH .. \SC.. \EN{702903212}taM tu dR^ishhTvaa parishraantaM prahaarairjarjarachchhavim.h . \EN{702903234}raavaNiH pitaraM yuddhe adarshanastho.abraviid.h idam.h .. \SC.. \EN{702903312}aagachchha taata gachchhaavo nivR^ittaM raNakarma tat.h . \EN{702903334}jitaM te viditaM bho.astu svastho bhava gatajvaraH .. \SC.. \EN{702903412}ayaM hi surasainyasya trailokyasya cha yaH prabhuH . \EN{702903434}sa gR^ihiito mayaa shakro bhagnamaanaaH suraaH kR^itaaH .. \SC.. \EN{702903512}yathaishhTaM bhu.nkshva trailokyaM nigR^ihya ripumojasaa . \EN{702903534}vR^ithaa te kiM shramaM kR^itvaa yuddhaM hi tava nishhphalam.h .. \SC.. \EN{702903612}sa daivatabalaat.h tasmaan.h nivR^itto raNakarmaNaH . \EN{702903634}tat.h shrutvaa raavaNervaakyaM svasthachetaa dashaananaH .. \SC.. \EN{702903712}atha raNavigatajvaraH prabhurvijayamavaapya nishaacharaadhipaH .(v3 prabhaavo) \EN{702903734}bhavanamabhi tato jagaama hR^ishhTaH svasutamavaapya cha vaakyamabraviit.h .. \SC.. \EN{702903812}atibalasadR^ishaiH paraakramaistairmama kulamaanavivardhanaM kR^itam.h . \EN{702903834}yad.h amarasamavikrama tvayaa tridashapatistridashaashcha nirjitaaH .. \SC.. \EN{702903912}tvaritaM upanayasva vaasavaM nagaramito vraja sainyasaMvR^itaH . \EN{702903934}ahamapi tava gachchhato drutaM saha sachivairanuyaami pR^ishhThataH .. \SC.. \EN{702904012}atha sa balavR^itaH savaahanastridashapatiM parigR^ihya raavaNiH . \EN{702904034}svabhavanaM upagamya raakshaso muditamanaa visasarja raakshasaan.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{703000112}jite mahendre atibale raavaNasya sutena vai . \EN{703000134}prajaapatiM puraskR^itya gatvaa la.nkaaM suraastadaa .. \SC.. \EN{703000212}taM raavaNaM samaasaadya putrabhraatR^ibhiraavR^itam.h . \EN{703000234}abraviid.h gagane tishhThan.h saantvapuurvaM prajaapatiH .. \SC.. \EN{703000312}vatsa raavaNa tushhTo.asmi tava putrasya samyuge . \EN{703000334}aho.asya vikramodaaryaM tava tulyo.adhiko.api vaa .. \SC.. \EN{703000412}jitaM hi bhavataa saraM trailokyaM svena tejasaa . \EN{703000434}kR^itaa pratiGYaa saphalaa priito.asmi svasutena vai .. \SC.. \EN{703000512}ayaM cha putro.atibalastava raavaNaraavaNiH . \EN{703000534}indrajit.h tviti vikhyaato jagatyeshha bhavishhyati .. \SC.. \EN{703000612}balavaan.h shatrunirjetaa bhavishhyatyeshha raakshasaH .. \SC.. \EN{703000634}yamaashritya tvayaa raajan.h sthaapitaastridashaa vashe . \EN{703000712}tan.h muchyataaM mahaabaaho mahendraH paakashaasanaH .. \SC.. \EN{703000734}kiM chaasya mokshaNaarthaaya prayachchhanti divaokasaH .. \SC.. \EN{703000812}athaabraviin.h mahaatejendrajit.h samiti.njayaH . \EN{703000834}amaratvamahaM deva vR^iNomi ihaasya mokshaNe .. \SC.. \EN{703000912}abraviit.h tu tadaa devo raavaNiM kamalodbhavaH . \EN{703000934}naasti sarvaamaratvaM hi keshhaa.nchit.h praaNinaaM bhuvi .. \SC.. \EN{703001012}athaabraviit.h sa tatrasthamindrajit.h padmasaMbhavam.h . \EN{703001034}shruuyataaM yaa bhavet.h siddhiH shatakratuvimokshaNe .. \SC.. \EN{703001112}mameshhTaM nityasho deva havyaiH saMpuujya paavakaH . \EN{703001134}sa.ngraamamavatartuM vai shatrunirjayakaa.nkshiNaH .. \SC.. \EN{703001212}tasmi.nshched.h asamaapte tu japyahome vibhaavasoH . \EN{703001234}yudhyeyaM devaM sa.ngraame tadaa me syaad.h vinaashanam.h .. \SC.. \EN{703001312}sarvo hi tapasaa chaiva vR^iNotyamarataaM pumaan.h . \EN{703001334}vikrameNa mayaa tvetad.h amaratvaM pravartitam.h . \EN{703001412}evamastviti taM praaha vaakyaM devaH prajaapatiH . \EN{703001434}muktashchen.h dravito shakro gataashcha tridivaM suraaH .. \SC.. \EN{703001512}etasminn.h antare shakro diino bhrashhTaaMbarasrajaH . \EN{703001534}raama chintaapariitaatmaa dhyaanatatparataaM gataH .. \SC.. \EN{703001612}taM tu dR^ishhTvaa tathaabhuutaM praaha devaH prajaapatiH . \EN{703001634}shakrakrato kiM utkaNThaaM karoshhi smara dushhkR^itam.h .. \SC.. \EN{703001712}amarendra mayaa bahvyaH prajaaH sR^ishhTaaH puraa prabho . \EN{703001734}ekavarNaaH samaabhaashhaaikaruupaashcha sarvashaH .. \SC.. \EN{703001812}taasaaM naasti visheshho hi darshane lakshaNe api vaa . \EN{703001834}tato.ahamekaagramanaastaaH prajaaH paryachintayam.h .. \SC.. \EN{703001912}so.ahaM taasaaM visheshhaarthaM striyamekaaM vinirmame . \EN{703001934}yad.h yat.h prajaanaaM pratya.ngaM vishishhTaM tat.h tad.h uddhR^itam.h .. \SC.. \EN{703002012}tato mayaa ruupaguNairahalyaa strii vinirmitaa . \EN{703002034}ahalyetyeva cha mayaa tasyaa naama pravartitam.h .. \SC.. \EN{703002112}nirmitaayaa tu devendra tasyaaM naaryaaM suraR^ishhabha . \EN{703002134}bhavishhyati iti kasyaishhaa mama chintaa tato.abhavat.h .. \SC.. \EN{703002212}tvaM tu shakra tadaa naariiM jaaniishhe manasaa prabho . \EN{703002234}sthaanaadhikatayaa patnii mamaishheti pura.ndara .. \SC.. \EN{703002312}saa mayaa nyaasabhuutaa tu gautamasya mahaatmanaH . \EN{703002334}nyastaa bahuuni varshhaaNi tena niryaatitaa cha saa .. \SC.. \EN{703002412}tatastasya pariGYaaya mayaa sthairyaM mahaamuneH . \EN{703002434}GYaatvaa tapasi siddhiM cha patnyarthaM sparshitaa tadaa .. \SC.. \EN{703002512}sa tayaa saha dharmaatmaa ramate sma mahaamuniH . \EN{703002534}aasan.h niraashaa devaastu gautame dattayaa tayaa .. \SC.. \EN{703002612}tvaM kruddhastviha kaamaatmaa gatvaa tasyaashramaM muneH . \EN{703002634}dR^ishhTavaa.nshcha tadaa taaM striiM diiptaamagnishikhaamiva .. \SC.. \EN{703002712}saa tvayaa dharshhitaa shakra kaamaartena samanyunaa . \EN{703002734}dR^ishhTastvaM cha tadaa tenaashrame paramarshhiNaa .. \SC.. \EN{703002812}tataH kruddhena tenaasi shaptaH paramatejasaa . \EN{703002834}gato.asi yena devendra dashaabhaagaviparyayam.h .. \SC.. \EN{703002912}yasmaan.h me dharshhitaa patnii tvayaa vaasava nirbhayam.h . \EN{703002934}tasmaat.h tvaM samare raajan.h shatruhastaM gamishhyasi .. \SC.. \EN{703003012}ayaM tu bhaavo durbuddhe yastvayeha pravartitaH . \EN{703003034}maanushheshhvapi sarveshhu bhavishhyati nasa.nshayaH .. \SC.. \EN{703003112}tatraadharmaH subalavaan.h samutthaasyati yo mahaan.h . \EN{703003134}tatraardhaM tasya yaH kartaa tvayyardhaM nipatishhyati .. \SC.. \EN{703003212}na cha te sthaavaraM sthaanaM bhavishhyati pura.ndara . \EN{703003234}etenaadharmayogena yastvayeha pravartitaH .. \SC.. \EN{703003312}yashcha yashcha surendraH syaad.h dhruvaH sa na bhavishhyati . \EN{703003334}eshha shaapo mayaa muktaityasau tvaaM tadaa.abraviit.h .. \SC.. \EN{703003412}taaM tu bhaaryaaM vinirbhartsya so.abraviit.h sumahaatapaaH . \EN{703003434}durviniite vinidhva.nsa mamaashramasamiipataH .. \SC.. \EN{703003512}ruupayauvanasaMpannaa yasmaat.h tvamanavasthitaa . \EN{703003534}tasmaad.h ruupavatii loke na tvamekaa bhavishhyasi .. \SC.. \EN{703003612}ruupaM cha tat.h prajaaH sarvaa gamishhyanti sudurlabham.h . \EN{703003634}yat.h tavedaM samaashritya vibhrame ayaM upasthitaH .. \SC.. \EN{703003712}tadaaprabhR^iti bhuuyishhThaM prajaa ruupasamanvitaaH . \EN{703003734}shaapotsargaadd.h hi tasyedaM muneH sarvaM upaagatam.h .. \SC.. \EN{703003812}tat.h smara tvaM mahaabaaho dushhkR^itaM yat.h tvayaa kR^itam.h . \EN{703003834}yena tvaM grahaNaM shatrorgato naanyena vaasava .. \SC.. \EN{703003912}shiighraM yajasva yaGYaM tvaM vaishhNavaM susamaahitaH . \EN{703003934}paavitastena yaGYena yaasyasi tridivaM tataH .. \SC.. \EN{703004012}putrashcha tava devendra na vinashhTo mahaaraNe . \EN{703004034}niitaH sa.nnihitashchaivaaryakeNa mahodadhau .. \SC.. \EN{703004112}etat.h shrutvaa mahendrastu yaGYamishhTvaa cha vaishhNaviim.h . \EN{703004134}punastridivamaakraamad.h anvashaasachcha devataaH .. \SC.. \EN{703004212}etad.h indrajito raama balaM yat.h kiirtitaM mayaa . \EN{703004234}nirjitastena devendraH praaNino.anye cha kiM punaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{703100112}tato raamo mahaatejaa vismayaat.h punareva hi . \EN{703100134}uvaacha praNato vaakyamagastyaM R^ishhisattamam.h .. \SC.. \EN{703100212}bhagavan.h kiM tadaa lokaaH shuunyaa.a.asan.h dvijottama . \EN{703100234}dharshhaNaaM yatra na praapto raavaNo raakshasaishvaraH .. \SC.. \EN{703100312}utaaho hiinaviiryaaste babhuvuH pR^ithiviikshitaH . \EN{703100334}bahishhkR^itaa varaastraishcha bahavo nirjitaa nR^ipaaH .. \SC.. \EN{703100412}raaghavasya vachaH shrutvaa.agastyo bhagavaan.h R^ishhiH . \EN{703100434}uvaacha raamaM prahasan.h pitaamahaiveshvaram.h .. \SC.. \EN{703100512}saivaM baadhamaanastu paarthivaan.h paarthivaR^ishhabha . \EN{703100534}chachaara raavaNo raama pR^ithivyaaM pR^ithiviipate .. \SC.. \EN{703100612}tato maahishhmatiiM naama puriiM svargapuriiprabhaam.h . \EN{703100634}saMpraapto yatra saamnidhyaM paramaM vasuretasaH .. \SC.. \EN{703100712}tulyaasiin.h nR^ipastasya prataapaad.h vasuretasaH . \EN{703100734}arjuno naama yasyaagniH sharakuNDe shayaH sadaa .. \SC.. \EN{703100812}tameva divasaM so.atha haihayaadhipatirbalii . \EN{703100834}arjuno narmadaaM rantuM gataH striibhiH sahaishvaraH .. \SC.. \EN{703100912}raavaNo raakshasendrastu tasyaamaatyaan.h apR^ichchhata . \EN{703100934}kvaarjuno vo nR^ipaH so.adya shiighramaakhyaatumarhatha .. \SC.. \EN{703101012}raavaNo.ahamanupraapto yuddhaipsurnR^ivareNa tu . \EN{703101034}mamaagamanamavyagrairyushhmaabhiH sa.nnivedyataam.h .. \SC.. \EN{703101112}ityevaM raavaNenoktaaste amaatyaaH suvipashchitaH . \EN{703101134}abruvan.h raakshasapatimasaamnidhyaM mahiipateH .. \SC.. \EN{703101212}shrutvaa vishravasaH putraH pauraaNaamarjunaM gatam.h . \EN{703101234}apasR^ityaagato vindhyaM himavatsa.nnibhaM girim.h .. \SC.. \EN{703101312}sa tamabhramivaavishhTaM udbhraantamiva mediniim.h . \EN{703101334}apashyad.h raavaNo vindhyamaalikhantamivaaMbaram.h .. \SC.. \EN{703101412}sahasrashikharopetaM si.nhaadhyushhitakandaram.h . \EN{703101434}prapaata patitaiH shiitaiH saaTTahaasamivaaMbubhiH .. \SC.. \EN{703101512}devadaanavagandharvaiH saapsarogaNakimnaraiH . \EN{703101534}saaha striibbhiH kriiDamaanaiH svargabhuutaM mahochchhrayam.h .. \SC.. \EN{703101612}nadiibhiH syandamaanaabhiragatipratimaM jalam.h . \EN{703101634}sphuTiibhishchalajihvaabhirvamantamiva vishhThitam.h .. \SC.. \EN{703101712}ulkaavantaM dariivantaM himavatsa.nnibhaM girim.h . \EN{703101734}pashyamaanastato vindhyaM raavaNo narmadaaM yayau .. \SC.. \EN{703101812}chalopalajalaaM puNyaaM pashchimodadhigaaminiim.h . \EN{703101834}mahishhaiH sR^imaraiH si.nhaiH shaarduulaR^ikshagajottamaiH . \EN{703101856}ushhNaabhitaptaistR^ishhitaiH sa.nkshobhitajalaashayaam.h .. \SC.. \EN{703101912}chakravaakaiH sakaaraNDaiH saha.nsajalakukkuTaiH . \EN{703101934}saarasaishcha sadaamattaiH kokuujadbhiH samaavR^itaam.h .. \SC.. \EN{703102012}phulladrumakR^itotta.nsaaM chakravaakayugastaniim.h . \EN{703102034}vistiirNapulinashroNiiM ha.nsaavalisumekhalaam.h .. \SC.. \EN{703102112}pushhpareNvanuliptaa.ngiiM jalaphenaamalaa.nshukaam.h . \EN{703102134}jalaavagaahasa.nsparshaaM phullotpalashubhaikshaNaam.h .. \SC.. \EN{703102212}pushhpakaad.h avaruhyaashu narmadaaM saritaaM varaam.h . \EN{703102234}ishhTaamiva varaaM naariimavagaahya dashaananaH .. \SC.. \EN{703102312}sa tasyaaH puline ramye naanaakusumashobhite . \EN{703102334}upopavishhTaH sachivaiH saardhaM raakshasapu.ngavaH . \EN{703102356}narmadaa darshajaM harshhamaaptavaan.h raakshasaishvaraH .. \SC.. \EN{703102412}tataH saliilaM prahasaan.h raavaNo raakshasaadhipaH . \EN{703102434}uvaacha sachivaa.nstatra maariichashukasaaraNaan.h .. \SC.. \EN{703102512}eshha rashmisahasreNa jagat.h kR^itveva kaaJNchanam.h . \EN{703102534}tiikshNataapakaraH suuryo nabhaso madhyamaasthitaH . \EN{703102556}maamaasiinaM viditveha chandraayaati divaakaraH .. \SC.. \EN{703102612}narmadaa jalashiitashcha sugandhiH shramanaashanaH . \EN{703102634}madbhayaad.h anilo hyeshha vaatyasau susamaahitaH .. \SC.. \EN{703102712}iyaM chaapi saritshreshhThaa narmadaa narma vardhinii . \EN{703102734}liinamiinaviha.ngaurmiH sabhayevaa.nganaa sthitaa .. \SC.. \EN{703102812}tad.h bhavantaH kshataaH shastrairnR^ipairindrasamairyudhi . \EN{703102834}chandanasya raseneva rudhireNa samukshitaaH .. \SC.. \EN{703102912}te yuuyamavagaahadhvaM narmadaaM sharmadaaM nR^iNaam.h . \EN{703102934}mahaapadmamukhaa mattaa ga.ngaamiva mahaagajaaH .. \SC.. \EN{703103012}asyaaM snaatvaa mahaanadyaaM paapmaanaM vipramokshyatha .. \SC..(ab maatra) \EN{703103112}ahamapyatra puline sharadindusamaprabhe . \EN{703103134}pushhpopaharaM shanakaiH karishhyaami umaapateH .. \SC..(hiatus) \EN{703103212}raavaNenaivaM uktaastu maariichashukasaaraNaaH . \EN{703103234}samahodaradhuumraakshaa narmadaamavagaahire .. \SC.. \EN{703103312}raakshasendragajaistaistu kshobhyate narmadaa nadii . \EN{703103334}vaamanaaJNjanapadmaadyairga.ngeva mahaagajaiH .. \SC.. \EN{703103412}tataste raakshasaaH snaatvaa narmadaayaa varaaMbhasi . \EN{703103434}uttiirya pushhpaaNyaajahrurbalyarthaM raavaNasya tu .. \SC.. \EN{703103512}narmadaa puline ramye shubhraabhrasadR^ishaprabhe . \EN{703103534}raakshasendrairmuhuurtena kR^itaH pushhpamayo giriH .. \SC.. \EN{703103612}pushhpeshhu upahR^iteshhveva raavaNo raakshasaishvaraH . \EN{703103634}avatiirNo nadiiM snaatuM ga.ngaamiva mahaagajaH .. \SC.. \EN{703103712}tatra snaatvaa cha vidhivajjaptvaa japyamanuttamam.h . \EN{703103734}narmadaa salilaat.h tasmaad.h uttataara sa raavaNaH .. \SC.. \EN{703103812}raavaNaM praaJNjaliM yaantamanvayuH saptaraakshasaaH . \EN{703103834}yatra yatra sa yaati sma raavaNo raakshasaadhipaH . \EN{703103856}jaaMbuunadamayaM li.ngaM tatra tatra sma niiyate .. \SC.. \EN{703103912}vaalukavedimadhye tu tal li.ngaM sthaapya raavaNaH . \EN{703103934}archayaamaasa gandhaishcha pushhpaishchaamR^itagandhibhiH .. \SC.. \EN{703104001}tataH sataamaartiharaM haraM paraM tataH sataamaartiharaM haraM param.h . \hash \EN{703104002}varapradaM chandramayuukhabhuushhaNaM varapradaM chandramayuukhabhuushhaNam.h . \hash \EN{703104003}samarchayitvaa sa nishaacharo jagau samarchayitvaa sa nishaacharo jagau . \hash \EN{703104004}prasaarya hastaan.h praNanarta chaayataan.h prasaarya hastaan.h praNanarta chaayataan.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{703200112}narmadaa puline yatra raakshasendraH sa raavaNaH . \EN{703200134}pushhpopahaaraM kurute tasmaad.h deshaad.h aduurataH .. \SC.. \EN{703200212}arjuno jayataaM shreshhTho maahishhmatyaaH patiH prabhuH . \EN{703200234}kriiDite saha naariibhirnarmadaatoyamaashritaH .. \SC.. \EN{703200312}taasaaM madhyagato raaja raraaja sa tato.arjunaH . \EN{703200334}kareNuunaaM sahasrasya madhyasthaiva kuJNjaraH .. \SC.. \EN{703200412}jiGYaasuH sa tu baahuunaaM sahasrasyottamaM balam.h . \EN{703200434}rurodha narmadaa vegaM baahubhiH sa tadaa.arjunaH .. \SC.. \EN{703200512}kaartaviiryabbhujaasetuM tajjalaM praapya nirmalam.h .(aasetum?) \EN{703200534}kuulaapahaaraM kurvaaNaM pratisrotaH pradhaavati .. \SC.. \EN{703200612}samiinanakramakaraH sapushhpakushasa.nstaraH . \EN{703200634}sa narmadaa.aMbhaso vegaH praavR^iTkaalaivaababhau .. \SC.. \EN{703200712}sa vegaH kaartaviiryeNa saMpreshhiTaivaaMbhasaH . \EN{703200734}pushhpopahaaraM tat.h sarvaM raavaNasya jahaara ha .. \SC.. \EN{703200812}raavaNo.ardhasamaaptaM tu utsR^ijya niyamaM tadaa . \EN{703200834}narmadaaM pashyate kaantaaM pratikuulaaM yathaa priyaam.h .. \SC.. \EN{703200912}pashchimena tu taM dR^ishhTvaa saagarodgaarasa.nnibham.h . \EN{703200934}vardhantamaMbhaso vegaM puurvaamaashaaM pravishya tu .. \SC.. \EN{703201012}tato.anudbhraantashakunaaM svaabhaavye parame sthitaam.h . \EN{703201034}nirvikaaraa.nganaabhaasaaM pashyate raavaNo nadiim.h .. \SC.. \EN{703201112}savyaitarakaraa.ngulyaa sashabdaM cha dashaananaH . \EN{703201134}vegaprabhavamanveshhTuM so.adishat.h shukasaaraNau .. \SC.. \EN{703201212}tau tu raavaNasa.ndishhTau bhraatarau shukasaaraNau . \EN{703201234}vyomaantaracharau viirau prasthitau pashchimonmukhau .. \SC.. \EN{703201312}ardhayojanamaatraM tu gatvaa tau tu nishaacharau . \EN{703201334}pashyetaaM purushhaM toye kriiDantaM saha yoshhitam.h .. \SC.. \EN{703201412}bR^ihatsaalapratiikashaM toyavyaakulamuurdhajam.h . \EN{703201434}madaraktaantanayanaM madanaakaaravarchasam.h .. \SC.. \EN{703201512}nadiiM baahusahasreNa rundhantamarimardanam.h . \EN{703201534}giriM paadasahasreNa rundhantamiva mediniim.h .. \SC.. \EN{703201612}baalaanaaM varanaariiNaaM sahasreNaabhisaMvR^itam.h . \EN{703201634}samadaanaaM kareNuunaaM sahasreNeva kuJNjaram.h .. \SC.. \EN{703201712}tamadbhutatamaM dR^ishhTvaa raakshasau shukasaaraNau . \EN{703201734}sa.nnivR^ittaavupaagamya raavaNaM tamathochatuH .. \SC.. \EN{703201812}bR^ihatsaalapratiikaashaH ko.apyasau raakshasaishvara . \EN{703201834}narmadaaM rodhavad.h ruddhvaa kriiDaapayati yoshhitaH .. \SC.. \EN{703201912}tena baahusahasreNa sa.nniruddhajalaa nadii . \EN{703201934}saagarodgaarasa.nkaashaan.h udgaaraan.h sR^ijate muhuH .. \SC.. \EN{703202012}ityevaM bhaashhamaaNau tau nishamya shukasaaraNau . \EN{703202034}raavaNo.arjunaityuktvottasthau yuddhalaalasaH .. \SC.. \EN{703202112}arjunaabhimukhe tasmin.h prasthite raakshasaishvare . \EN{703202134}sakR^id.h eva kR^ito raavaH saraktaH preshhito ghanaiH .. \SC.. \EN{703202212}mahodaramahaapaarshvadhuumraakshashukasaaraNaiH .(pd) \EN{703202234}saMvR^ito raakshasendrastu tatraagaad.h yatra so.arjunaH .. \SC.. \EN{703202312}naatidiirgheNa kaalena sa tato raakshaso balii . \EN{703202334}taM narmadaa hradaM bbhiimamaajagaamaaJNjanaprabhaH .. \SC.. \EN{703202412}sa tatra striiparivR^itaM vaashitaabhiriva dvipam.h . \EN{703202434}narendraM pashyate raajaa raakshasaanaaM tadaa.arjunam.h .. \SC.. \EN{703202512}sa roshhaad.h raktanayano raakshasendro baloddhataH . \EN{703202534}ityevamarjunaamaatyaan.h aaha gaMbhiirayaa giraa .. \SC.. \EN{703202612}amaatyaaH kshipramaakhyaata haihayasya nR^ipasya vai . \EN{703202634}yuddhaarthaM samanupraapto raavaNo naama naamataH .. \SC.. \EN{703202712}raavaNasya vachaH shrutvaa mantriNo.athaarjunasya te . \EN{703202734}uttasthuH saayudhaastaM cha raavaNaM vaakyamabruvan.h .. \SC.. \EN{703202812}yuddhasya kaalo viGYaataH saadhu bhoH saadhu raavaNa . \EN{703202834}yaH kshiibaM striivR^itaM chaiva yoddhumichchhaami no nR^ipam.h . \EN{703202856}vaashitaamadhyagaM mattaM shaarduulaiva kuJNjaram.h .. \SC.. \EN{703202912}kshamasvaadya dashagriivoshhyataaM rajanii tvayaa . \EN{703202934}yuddhashraddhaa tu yadyasti shvastaata samare arjunam.h .. \SC.. \EN{703203012}yadi vaa.api tvaraa tubhyaM yuddhatR^ishhNaasamaavR^itaa . \EN{703203034}nihatyaasmaa.nstato yuddhamarjunenopayaasyasi .. \SC.. \EN{703203112}tataste raavaNaamaatyairamaatyaaH paarthivasya tu . \EN{703203134}suuditaashchaapi te yuddhe bhakshitaashcha bubhukshitaiH .. \SC.. \EN{703203212}tato halahalaashabdo narmadaa tiraababhau . \EN{703203234}arjunasyaanuyaatraaNaaM raavaNasya cha mantriNaam.h .. \SC.. \EN{703203312}ishhubhistomaraiH shuulairvajrakalpaiH sakarshhaNaiH . \EN{703203334}saraavaNaan.h ardayantaH samantaat.h samabhidrutaaH .. \SC.. \EN{703203412}haihayaadhipayodhaanaaM vegaasiit.h sudaaruNaH . \EN{703203434}sanakramiinamakarasamudrasyaiva nisvanaH .. \SC..(pd) \EN{703203512}raavaNasya tu te amaatyaaH prahastashukasaaraNaaH . \EN{703203534}kaartavviiryabalaM kruddhaa nirdahantyagnitejasaH .. \SC.. \EN{703203612}arjunaaya tu tat.h karma raavaNasya samantriNaH . \EN{703203634}kriiDamaanaaya kathitaM purushhairdvaararakshibhiH .. \SC.. \EN{703203712}uktvaa na bhetavyamiti striijanaM sa tato.arjunaH . \EN{703203734}uttataara jalaat.h tasmaad.h ga.ngaatoyaad.h ivaaJNjanaH .. \SC.. \EN{703203812}krodhaduushhitanetrastu sa tato.arjuna paavakaH . \EN{703203834}prajajvaala mahaaghoro yugaantaiva paavakaH .. \SC.. \EN{703203912}sa tuurNataramaadaaya varahemaa.ngado gadaam.h . \EN{703203934}abhidravati rakshaa.nsi tamaa.nsi iva divaakaraH .. \SC.. \EN{703204012}baahuvikshepakaraNaaM samudyamya mahaagadaam.h . \EN{703204034}gaaruNaM vegamaasthaayaapapaataiva so.arjunaH .. \SC.. \EN{703204112}tasya margaM samaavR^itya vindhyo.arkasyeva parvataH . \EN{703204134}sthito vindhyaivaakaMpyaH prahasto musalaayudhaH .. \SC.. \EN{703204212}tato.asya musalaM ghoraM lohabaddhaM madoddhataH . \EN{703204234}prahastaH preshhayan.h kruddho raraasa cha yathaa.aMbudaH .. \SC.. \EN{703204312}tasyaagre musalasyaagnirashokaapiiDasa.nnibhaH . \EN{703204334}prahastakaramuktasya babhuuva pradahann.h iva .. \SC.. \EN{703204412}aadhaavamaanaM musalaM kaartaviiryastadaa.arjunaH . \EN{703204434}nipuNaM vaJNchayaamaasa sagado gajavikramaH .. \SC.. \EN{703204512}tatastamabhidudraava prahastaM haihayaadhipaH . \EN{703204534}bhraamayaaNo gadaaM gurviiM paJNchabaahushatochchhrayaam.h .. \SC.. \EN{703204612}tenaahato.ativegena prahasto gadayaa tadaa . \EN{703204634}nipapaata sthitaH shailo varjivajrahato yathaa .. \SC.. \EN{703204712}prahastaM patitaM dR^ishhTvaa maariichashukasaaraNaaH . \EN{703204734}samahodaradhuumraakshaa.apasR^iptaa raNaajiraat.h .. \SC.. \EN{703204812}apakraanteshhvamaatyeshhu prahaste cha nipaatite . \EN{703204834}raavaNo.abhyadravat.h tuurNamarjunaM nR^ipasattamam.h .. \SC.. \EN{703204912}sahasrabaahostad.h yuddhaM vi.nshadbaahoshcha daaruNam.h . \EN{703204934}nR^iparaakshasayostatraarabdhaM lomaharshhaNam.h .. \SC.. \EN{703205012}saagaraaviva sa.nkshubdhau chalamuulaavivaachalau . \EN{703205034}tejoyuktaavivaadityau pradahantaavivaanalau .. \SC.. \EN{703205112}baloddhatau yathaa naagau vaashitaa.arthe yathaa vR^ishhau . \EN{703205134}meghaaviva vinardantau si.nhaaviva balotkaTau .. \SC.. \EN{703205212}rudrakaalaaviva kruddhau tau tathaa raakasaarjunau . \EN{703205234}parasparaM gadaabbhyaaM tau taaDayaamaasaturbhR^isham.h .. \SC.. \EN{703205312}vajraprahaaraan.h achalaa yathaa ghoraan.h vishhehire . \EN{703205334}gadaaprahaaraa.nstadvat.h tau sahete nararaakshasau .. \SC.. \EN{703205412}yathaa.ashaniravebhyastu jaayate vai pratishrutiH . \EN{703205434}tathaa taabhyaaM gadaapaatairdishaH sarvaaH pratishrutaaH .. \SC.. \EN{703205512}arjunasya gadaa saa tu paatyamaanaa.a.ahitorasi . \EN{703205534}kaaJNchanaabhaM nabhashchakre vidyutsaudaamanii yathaa .. \SC.. \EN{703205612}tathaiva raavaNenaapi paatyamaanaa muhurmuhuH . \EN{703205634}arjunorasi nirbhaati gadokleva mahaagirau .. \SC.. \EN{703205712}naarjunaH khedamaapnoti na raakshasagaNaishvaraH . \EN{703205734}samamaasiit.h tayoryuddhaM yathaa puurvaM baliindrayoH .. \SC.. \EN{703205812}shR^i.ngairmahaaR^ishhabhau yadvad.h dantaagrairiva kuJNjarau . \EN{703205834}parasparaM vinighnantau nararaakshasasattamau .. \SC.. \EN{703205912}tato.arjunena kruddhena sarvapraaNena saa gadaa . \EN{703205934}stanayorantare muktaa raavaNasya mahaa.a.ahave .. \SC.. \EN{703206012}varadaanakR^itatraaNe saa gadaa raavaNorasi . \EN{703206034}durbaleva yathaa senaa dvidhaabhuutaa.apatat.h kshitau .. \SC.. \EN{703206112}sa tvarjunapramuktena gadaapaatena raavaNaH . \EN{703206134}apaasarpad.h dhanurmaatraM nishhasaada cha nishhTanan.h .. \SC.. \EN{703206212}sa vihvalaM tad.h aalakshya dashagriivaM tato.arjunaH . \EN{703206234}sahasaa pratijagraaha garutmaan.h iva pannagam.h .. \SC.. \EN{703206312}sa taM baahusahasreNa balaad.h gR^ihya dashaananam.h . \EN{703206334}babandha balavaan.h raajaa baliM naaraayaNo yathaa .. \SC.. \EN{703206412}badhyamaane dashagriive siddhachaaraNadevataaH . \EN{703206434}saadhvii iti vaadinaH pushhpaiH kirantyarjunamuurdhani .. \SC.. \EN{703206512}vyaaghro mR^igamivaadaaya si.nharaaD iva dantinam.h . \EN{703206534}raraasa haihayo raajaa harshhaad.h aMbudavan.h muhuH .. \SC.. \EN{703206612}prahastastu samaashvasto dR^ishhTvaa baddhaM dashaananam.h . \EN{703206634}saha tai raakasaiH kruddhaabhidudraava paarthivam.h .. \SC.. \EN{703206712}nakta.ncharaaNaaM vegastu teshhaamaapatataaM babhau . \EN{703206734}uddhR^itaatapaapaaye samudraaNaamivaadbbhutaH .. \SC.. \EN{703206812}muJNcha muJNcheti bhaashhantastishhTha tishhTheti chaasakR^it.h . \EN{703206834}musalaani cha shuulaani utsasarjustadaa.arjune .. \SC.. \EN{703206912}apraaptaanyeva taanyaashu asaMbhraantastadaa.arjunaH . \EN{703206934}aayudhaanyamaraariiNaaM jagraaha ripusuudanaH .. \SC.. \EN{703207012}tatastaireva rakshaa.nsi durdharaiH pravaraayudhaiH . \EN{703207034}bhittvaa vidraavayaamaasa vaayuraMbudharaan.h iva .. \SC.. \EN{703207112}raakshasaa.nstraasayitvaa tu kaartaviiryaarjunastadaa . \EN{703207134}raavaNaM gR^ihya nagaraM pravivesha suhR^idvR^itaH .. \SC.. \EN{703207201}sa kiiryamaaNaH kusumaakshatotkarairsa kiiryamaaNaH kusumaakshatotkarair. \hash \EN{703207202}dvijaiH sapauraiH puruhuutasa.nnibhaH dvijaiH sapauraiH puruhuutasa.nnibhaH . \hash \EN{703207203}tadaa.arjunaH saMpravivesha taaM puriiM tadaa.arjunaH saMpravivesha taaM puriim.h . \hash \EN{703207204}baliM nigR^ihyaiva sahasralochanaH baliM nigR^ihyaiva sahasralochanaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{703300112}raavaNagrahaNaM tat.h tu vaayugrahaNasa.nnibham.h . \EN{703300134}R^ishhiH pulastyaH shushraava kathitaM divi daivataiH .. \SC.. \EN{703300212}tataH putrasutasnehaat.h kaMpyamaano mahaadhR^itiH . \EN{703300234}maahishhmatiipatiM drashhTumaajagaama mahaan.h R^ishhiH .. \SC.. \EN{703300312}sa vaayumaargamaasthaaya vaayutulyagatirdvijaH . \EN{703300334}puriiM maahishhmatiiM praapto manaHsa.ntaapavikramaH .. \SC.. \EN{703300412}so.amaraavatisa.nkaashaaM hR^ishhTapushhTajanaavR^itaam.h . \EN{703300434}pravivesha puriiM brahmendrasyevaamaraavatiim.h .. \SC.. \EN{703300512}paadachaaramivaadityaM nishhpatantaM sudurdR^isham.h . \EN{703300534}tataste pratyabhiGYaayaarjunaaya nyavedayan.h .. \SC.. \EN{703300612}pulastyaiti taM shrutvaa vachanaM haihayaadhipaH . \EN{703300634}shirasyaJNjaliM uddhR^itya pratyudgachchhad.h dvijottamam.h .. \SC.. \EN{703300712}purohito.asyaa gR^ihyaarghyaM madhuparkaM tathaiva cha . \EN{703300734}purastaat.h prayayau raaGYendrasyeva bR^ihaspatiH .. \SC.. \EN{703300812}tatastaM R^ishhimaayaantaM udyantamiva bhaaskaram.h . \EN{703300834}arjuno dR^ishya saMpraaptaM vavandendraiveshvaram.h .. \SC.. \EN{703300912}sa tasya madhuparkaM cha paadyamarghyaM cha daapayan.h . \EN{703300934}pulastyamaaha raajendro harshhagadgadayaa giraa .. \SC.. \EN{703301012}adyeyamamaraavatyaa tulyaa maahishhmatii kR^itaa . \EN{703301034}adyaahaM tu dvijendrendra yasmaat.h pashyaami durdR^isham.h .. \SC.. \EN{703301112}adya me kushalaM devaadya me kulaM uddhR^itam.h . \EN{703301134}yat.h te devagaNairvandyau vande ahaM charaNaavimau .. \SC.. \EN{703301212}idaM raajyamime putreme daareme vayam.h . \EN{703301234}brahman.h kiM kurma kiM kaaryamaaGYaapayatu no bhavaan.h .. \SC.. \EN{703301312}taM dharme agnishhu bhR^ityeshhu shivaM pR^ishhTvaa.atha paarthivam.h . \EN{703301334}pulastyovaacha raajaanaM haihayaanaaM tadaa.arjunam.h .. \SC..(hiatus) \EN{703301412}raajendraamalapadmaakshapuurNachandranibhaanana .(pd) \EN{703301434}atulaM te balaM yena dashagriivastvayaa jitaH .. \SC.. \EN{703301512}bhayaad.h yasyaavatishhThetaaM nishhpandau saagaraanilau . \EN{703301534}so.ayamadya tvayaa baddhaH pautro me atiivadurjayaH .. \SC.. \EN{703301612}tat.h putraka yashaH sphiitaM naama vishraavitaM tvayaa . \EN{703301634}madvaakyaad.h yaachyamaano.adya muJNcha vatsa dashaananam.h .. \SC.. \EN{703301712}pulastyaaGYaaM sa gR^ihyaathaaki.nchanavacho.arjunaH . \EN{703301734}mumocha paarthivendrendro raakshasendraM prahR^ishhTavat.h .. \SC.. \EN{703301801}sa taM pramuktvaa tridashaarimarjunaH sa taM pramuktvaa tridashaarimarjunaH . \hash \EN{703301802}prapuujya divyaabharaNasragaMbaraiH prapuujya divyaabharaNasragaMbaraiH . \hash \EN{703301803}ahi.nsaakaM sakhyaM upetya saagnikamahi.nsaakaM sakhyaM upetya saagnikam.h . \hash \EN{703301804}praNamya sa brahmasutaM gR^ihaM yayau praNamya sa brahmasutaM gR^ihaM yayau .. \SC.. \hash \EN{703301912}pulastyenaapi sa.ngamya raakshasendraH prataapavaan.h . \EN{703301934}parishhva.ngakR^itaatithyo lajjamaano visarjitaH .. \SC.. \EN{703302012}pitaamahasutashchaapi pulastyo munisattamaH . \EN{703302034}mochayitvaa dashagriivaM brahmalokaM jagaama saH .. \SC.. \EN{703302112}evaM sa raavaNaH praaptaH kaartaviiryaat.h tu dharshhaNaat.h . \EN{703302134}pulastyavachanaachchaapi punarmokshamavaaptavaan.h .. \SC.. \EN{703302212}evaM balibhyo balinaH santi raaghavanandana . \EN{703302234}naavaGYaa parataH kaaryaa yaichchhet.h shreyaatmanaH .. \SC.. \EN{703302301}tataH sa raajaa pishitaashanaanaaM tataH sa raajaa pishitaashanaanaam.h . \hash \EN{703302302}sahasrabaahorupalabhya maitriiM sahasrabaahorupalabhya maitriim.h . \hash \EN{703302303}punarnaraaNaaM kadanaM chakaara punarnaraaNaaM kadanaM chakaara . \hash \EN{703302304}chachaara sarvaaM pR^ithiviiM cha darpaat.h chachaara sarvaaM pR^ithiviiM cha darpaat.h .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{703400112}arjunena vimuktastu raavaNo raakshasaadhipaH . \EN{703400134}chachaara pR^ithiviiM sarvaamanirviNNastathaa kR^itaH .. \SC.. \EN{703400212}raakshasaM vaa manushhyaM vaa shR^iNute yaM balaadhikam.h . \EN{703400234}raavaNastaM samaasaadya yuddhe hvayati darpitaH .. \SC.. \EN{703400312}tataH kadaachit.h kishhkindhaaM nagariiM vaalipaalitaam.h . \EN{703400334}gatvaa.a.ahvayati yuddhaaya vaalinaM hemamaalinam.h .. \SC.. \EN{703400412}tatastaM vaanaraamaatyastaarastaaraapitaa prabhuH . \EN{703400434}uvaacha raavaNaM vaakyaM yuddhaprepsuM upaagatam.h .. \SC.. \EN{703400512}raakshasendra gato vaalii yaste pratibalo bhavet.h . \EN{703400534}naanyaH pramukhataH sthaatuM tava shaktaH plava.ngamaH .. \SC.. \EN{703400612}chaturbhyo.api samudrebhyaH sa.ndhyaamanvaasya raavaNa . \EN{703400634}imaM muhuurtamaayaati vaalii tishhTha muhuurtakam.h .. \SC.. \EN{703400712}etaan.h asthichayaan.h pashya yaite sha.nkhapaaNDuraaH . \EN{703400734}yuddhaarthinaamime raajan.h vaanaraadhipatejasaa .. \SC.. \EN{703400812}yad.h vaa.amR^itarasaH piitastvayaa raavaNaraakshasa . \EN{703400834}tathaa vaalinamaasaadya tadantaM tava jiivitam.h .. \SC.. \EN{703400912}athavaa tvarase martuM gachchha dakshiNasaagaram.h . \EN{703400934}vaalinaM drakshyase tatra bhuumishhThamiva bhaaskaram.h .. \SC.. \EN{703401012}sa tu taaraM vinirbhartsya raavaNo raakshasaishvaraH . \EN{703401034}pushhpakaM tat.h samaaruhya prayayau dakshiNaarNavam.h .. \SC.. \EN{703401112}tatra hemagiriprakhyaM taruNaarkanibhaananam.h . \EN{703401134}raavaNo vaalinaM dR^ishhTvaa sa.ndhyopaasanatatparam.h .. \SC.. \EN{703401212}pushhpakaad.h avaruhyaatha raavaNo.aJNjanasa.nnibhaH . \EN{703401234}grahiituM vaalinaM tuurNaM niHshabdapadamaadravat.h .. \SC.. \EN{703401312}yadR^ichchhayonmiilayataa vaalinaa.api sa raavaNaH . \EN{703401334}paapaabhipraayavaan.h dR^ishhTashchakaara na cha saMbhramam.h .. \SC.. \EN{703401412}shashamaalakshya si.nho vaa pannagaM garuDo yathaa . \EN{703401434}na chintayati taM vaalii raavaNaM paapanishchayam.h .. \SC.. \EN{703401512}jighR^ikshamaaNamadyainaM raavaNaM paapabuddhinam.h . \EN{703401534}kakshaavalaMbinaM kR^itvaa gamishhyaami mahaa.arNavaan.h .. \SC.. \EN{703401612}drakshyantyariM mamaa.nkasthaM sra.nsitaurukaraaMbaram.h . \EN{703401634}laMbamaanaM dashagriivaM garuDasyeva pannagam.h .. \SC.. \EN{703401712}ityevaM matimaasthaaya vaalii karNaM upaashritaH . \EN{703401734}japan.h vai naigamaan.h mantraa.nstasthau parvataraaD iva .. \SC.. \EN{703401812}taavanyonyaM jighR^ikshantau hariraakshasapaarthivau . \EN{703401834}prayatnavantau tat.h karmaihaturbaladarpitau .. \SC.. \EN{703401912}hastagraahyaM tu taM matvaa paadashabdena raavaNam.h . \EN{703401934}paraanmukho.api jagraaha vaalii sarpamivaaNDajaH .. \SC.. \EN{703402012}grahiitukaamaM taM gR^ihya rakshasaamiishvaraM hariH . \EN{703402034}khaM utpapaata vegena kR^itvaa kakshaavalaMbinam.h .. \SC.. \EN{703402112}sa taM piiDdayamaanastu vitudantaM nakhairmuhuH . \EN{703402134}jahaara raavaNaM vaalii pavanastoyadaM yathaa .. \SC.. \EN{703402212}atha te raakshasaamaatyaa hriyamaaNe dashaanane . \EN{703402234}mumokshayishhavo ghoraa ravamaaNaa hyabhidravan.h .. \SC.. \EN{703402312}anviiyamaanastairvaalii bhraajate aMbaramadhyagaH . \EN{703402334}anviiyamaano meghaoghairaMbarasthaivaa.nshumaan.h .. \SC.. \EN{703402412}te ashaknuvantaH saMpraaptaM vaalinaM raakshasottamaaH . \EN{703402434}tasya baahuuuruvegena parishraantaH patanti cha .. \SC.. \EN{703402512}vaalimaargaad.h apaakraaman.h parvatendraa hi gachchhataH .. \SC..(ab maatra) \EN{703402612}apakshigaNasaMpaato vaanarendro mahaajavaH . \EN{703402634}kramashaH saagaraan.h sarvaan.h sa.ndhyaakaalamavandata .. \SC.. \EN{703402712}sabhaajyamaano bhuutaistu khecharaiH khecharo hariH . \EN{703402734}pashchimaM saagaraM vaalii aajagaama saraavaNaH .. \SC.. \EN{703402812}tatra sa.ndhyaaM upaasitvaa snaatvaa japtvaa cha vaanaraH . \EN{703402834}uttaraM saagaraM praayaad.h vahamaano dashaananam.h .. \SC.. \EN{703402912}uttare saagare sa.ndhyaaM upaasitvaa dashaananam.h . \EN{703402934}vahamaano.agamad.h vaalii puurvamaMbumahaanidhim.h .. \SC.. \EN{703403012}tatraapi sa.ndhyaamanvaasya vaasaviH sa hariishvaraH . \EN{703403034}kishhkindhaa.abhimukho gR^ihya raavaNaM punaraagamat.h .. \SC.. \EN{703403112}chaturshhvapi samudreshhu sa.ndhyaamanvaasya vaanaraH . \EN{703403134}raavaNodvahanashraantaH kishhkindhopavane apatat.h .. \SC.. \EN{703403212}raavaNaM tu mumochaatha svakakshaat.h kapisattamaH . \EN{703403234}kutastvamiti chovaacha prahasan.h raavaNaM prati .. \SC.. \EN{703403312}vismayaM tu mahad.h gatvaa shramalokaniriikshaNaH . \EN{703403334}raakshasaisho hariiishaM tamidaM vachanamabraviit.h .. \SC.. \EN{703403412}vaanarendra mahendraabha raakshasendro.asmi raavaNaH . \EN{703403434}yuddhaipsurahaM saMpraaptaH sa chaadyaasaaditastvayaa .. \SC.. \EN{703403512}aho balamaho viiryamaho gaMbhiirataa cha te . \EN{703403534}yenaahaM pashuvad.h gR^ihya bhraamitashchaturo.arNavaan.h .. \SC.. \EN{703403612}evamashraantavad.h viira shiighrameva cha vaanara . \EN{703403634}maaM chaivodvahamaanastu ko.anyo viiraH kramishhyati .. \SC.. \EN{703403712}trayaaNaameva bhuutaanaaM gatireshhaa plava.ngama . \EN{703403734}mano.anilasuparNaanaaM tava vaa naatra sa.nshayaH .. \SC.. \EN{703403812}so.ahaM dR^ishhTabalastubhyamichchhaami haripu.ngava . \EN{703403834}tvayaa saha chiraM sakhyaM susnigdhaM paavakaagrataH .. \SC.. \EN{703403912}daaraaH putraaH puraM raashhTraM bhogaachchhaadanabhojanam.h . \EN{703403934}sarvamevaavibhaktaM nau bhavishhyati hariishvara .. \SC.. \EN{703404012}tataH prajvaalayitvaa.agniM taavubhau hariraakshasau . \EN{703404034}bhraatR^itvaM upasaMpannau parishhvajya parasparam.h .. \SC.. \EN{703404112}anyonyaM laMbitakarau tatastau hariraakshasau . \EN{703404134}kishhkindhaaM vishaturhR^ishhTau si.nhau giriguhaamiva .. \SC.. \EN{703404212}sa tatra maasaM ushhitaH sugriivaiva raavaNaH . \EN{703404234}amaatyairaagatairniichastrailokyotsaadanaarthibhiH .. \SC.. \EN{703404312}evametat.h puraavR^ittaM vaalinaa raavaNaH prabho . \EN{703404334}dharshhitashcha kR^itashchaapi bhraataa paavakasa.nnidhau .. \SC.. \EN{703404412}balamapratimaM raama vaalino.abhavad.h uttamam.h . \EN{703404434}saapi tayaa vinirdagdhaH shalabho vahninaa yathaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{703500112}apR^ichchhata tato raamo dakshiNaashaa.a.alayaM munim.h . \EN{703500134}praaJNjalirvinayopetaidamaaha vacho.arthavat.h .. \SC.. \EN{703500212}atulaM balametaabhyaaM vaalino raavaNasya cha . \EN{703500234}na tvetau hanumadviiryaiH samaaviti matirmama .. \SC.. \EN{703500312}shauryaM daakshyaM balaM dhairyaM praaGYataa nayasaadhanam.h . \EN{703500334}vikramashcha prabhaavashcha hanuumati kR^itaalayaaH .. \SC.. \EN{703500412}dR^ishhTvodadhiM vishhiidantiiM tadaishha kapivaahiniim.h . \EN{703500434}samaashvaasya kapiin.h bhuuyo yojanaanaaM shataM plutaH .. \SC.. \EN{703500512}dharshhayitvaa puriiM la.nkaaM raavaNaantaHpuraM tathaa . \EN{703500534}dR^ishhTvaa saMbhaashhitaa chaapi siitaa vishvaasitaa tathaa .. \SC.. \EN{703500612}senaa.agragaa mantrisutaaH ki.nkaraa raavaNaatmajaH . \EN{703500634}ete hanumataa tatraikena vinipaatitaaH .. \SC.. \EN{703500712}bhuuyo bandhaad.h vimuktena saMbhaashhitvaa dashaananam.h . \EN{703500734}la.nkaa bhasmiikR^itaa tena paavakeneva medinii .. \SC.. \EN{703500812}na kaalasya na shakrasya na vishhNorvittapasya cha . \EN{703500834}karmaaNi taani shruuyante yaani yuddhe hanuumataH .. \SC.. \EN{703500912}etasya baahuviiryeNa la.nkaa siitaa cha lakshmaNaH . \EN{703500934}praapto mayaa jayashchaiva raajyaM mitraaNi baandhavaaH .. \SC.. \EN{703501012}hanuumaan.h yadi me na syaad.h vaanaraadhipateH sakhaa . \EN{703501034}pravR^ittamapi ko vettuM jaanakyaaH shaktimaan.h bhavet.h .. \SC.. \EN{703501112}kimarthaM vaalii chaitena sugriivapriyakaamyayaa . \EN{703501134}tadaa vaire samutpanne na dagdho viirudho yathaa .. \SC.. \EN{703501212}na hi veditavaan.h manye hanuumaan.h aatmano balam.h . \EN{703501234}yad.h dR^ishhTavaan.h jiivitaishhTaM klishyantaM vaanaraadhipam.h .. \SC.. \EN{703501312}etan.h me bhagavan.h sarvaM hanuumati mahaamune . \EN{703501334}vistareNa yathaatattvaM kathayaamarapuujita .. \SC.. \EN{703501412}raaghavasya vachaH shrutvaa hetuyuktaM R^ishhistataH . \EN{703501434}hanuumataH samakshaM tamidaM vachanamabraviit.h .. \SC.. \EN{703501512}satyametad.h raghushreshhTha yad.h braviishhi hanuumataH . \EN{703501534}na bale vidyate tulyo na gatau na matau paraH .. \SC.. \EN{703501612}amoghashaapaiH shaapastu datto.asya R^ishhibhiH puraa .(hiatus) \EN{703501634}na veditaa balaM yena balii sann.h arimardanaH .. \SC.. \EN{703501712}baalye apyetena yat.h karma kR^itaM raama mahaabala . \EN{703501734}tan.h na varNayituM shakyamatibaalatayaa.asya te .. \SC.. \EN{703501812}yadi vaa.asti tvabhipraayastat.h shrotuM tava raaghava . \EN{703501834}samaadhaaya matiM raama nishaamaya vadaamyaham.h .. \SC.. \EN{703501912}suuryadattavarasvarNaH sumerurnaama parvataH . \EN{703501934}yatra raajyaM prashaastyasya kesarii naama vai pitaa .. \SC.. \EN{703502012}tasya bhaaryaa babhuuveshhTaa hyaJNjaneti parishrutaa . \EN{703502034}janayaamaasa tasyaaM vai vaayuraatmajaM uttamam.h .. \SC.. \EN{703502112}shaalishuukasamaabhaasaM praasuutemaM tadaa.aJNjanaa . \EN{703502134}phalaanyaahartukaamaa vai nishhkraantaa gahane charaa .. \SC.. \EN{703502212}eshha maaturviyogaachcha kshudhayaa cha bhR^ishaarditaH . \EN{703502234}ruroda shishuratyarthaM shishuH sharabharaaD iva .. \SC.. \EN{703502312}tatodyantaM vivasvantaM japaa pushhpotkaropamam.h .(shha.ndhi) \EN{703502334}dadR^ishe phalalobhaachchotpapaata raviM prati .. \SC.. \EN{703502412}baalaarkaabhimukho baalo baalaarkaiva muurtimaan.h . \EN{703502434}grahiitukaamo baalaarkaM plavate aMbaramadhyagaH .. \SC.. \EN{703502512}etasmin.h plavanaane tu shishubhaave hanuumati . \EN{703502534}devadaanavasiddhaanaaM vismayaH sumahaan.h abhuut.h .. \SC.. \EN{703502612}naapyevaM vegavaan.h vaayurgaruDo na manastathaa . \EN{703502634}yathaa.ayaM vaayuputrastu kramate aMbaraM uttamam.h .. \SC.. \EN{703502712}yadi taavat.h shishorasyaidR^ishau gativikramau . \EN{703502734}yauvanaM balamaasaadya kathaM vego bhavishhyati .. \SC.. \EN{703502812}tamanuplavate vaayuH plavantaM putramaatmanaH . \EN{703502834}suuryadaahabhayaad.h raksha.nstushhaarachayashiitalaH .. \SC.. \EN{703502912}bahuyojanasaahasraM kramatyeshha tato.aMbaram.h . \EN{703502934}piturbalaachcha baalyaachcha bhaaskaraabhyaashamaagataH .. \SC.. \EN{703503012}shishureshha tvadoshhaGYaiti matvaa divaakaraH . \EN{703503034}kaaryaM chaatra samaayattamityevaM na dadaaha saH .. \SC.. \EN{703503112}yameva divasaM hyeshha grahiituM bhaaskaraM plutaH . \EN{703503134}tameva divasaM raahurjighR^ikshati divaakaram.h .. \SC.. \EN{703503212}anena cha paraamR^ishhTo raama suuryarathopati . \EN{703503234}apakraantastatastrasto raahushchandraakramardanaH .. \SC.. \EN{703503312}sendrabhavanaM gatvaa saroshhaH si.nhikaasutaH . \EN{703503334}abraviid.h bhrukuTiiM kR^itvaa devaM devagaNairvR^itam.h .. \SC.. \EN{703503412}bubhukshaa.apanayaM dattvaa chandraarkau mama vaasava . \EN{703503434}kimidaM tat.h tvayaa dattamanyasya balavR^itrahan.h .. \SC.. \EN{703503512}adyaahaM parvakaale tu jighR^ikshuH suuryamaagataH . \EN{703503534}athaanyo raahuraasaadya jagraaha sahasaa ravim.h .. \SC.. \EN{703503612}sa raahorvachanaM shrutvaa vaasavaH saMbhramaanvitaH . \EN{703503634}utpapaataasanaM hitvodvahan.h kaaJNchanasrajam.h .. \SC.. \EN{703503712}tataH kailaasakuuTaabhaM chaturdantaM madasravam.h . \EN{703503734}shR^i.ngaarakaariNaM praa.nshhuM svarNaghaNTaa.aTTahaasinam.h .. \SC.. \EN{703503812}indraH kariindramaaruhya raahuM kR^itvaa puraHsaram.h . \EN{703503834}praayaad.h yatraabhavat.h suuryaH sahaanena hanuumataa .. \SC.. \EN{703503912}athaatirabhasenaagaad.h raahurutsR^ijya vaasavam.h . \EN{703503934}anena cha sa vai dR^ishhTaadhaavan.h shailakuuTavat.h .. \SC.. \EN{703504012}tataH suuryaM samutsR^ijya raahumevamavekshya cha . \EN{703504034}utpapaata punarvyoma grahiituM si.nhikaa sutam.h .. \SC.. \EN{703504112}utsR^ijyaarkamimaM raamaadhaavantaM plava.ngamam.h . \EN{703504134}dR^ishhTvaa raahuH paraavR^itya mukhasheshhaH paraanmukhaH .. \SC.. \EN{703504212}indramaasha.nsamaanastu traataaraM si.nhikaasutaH . \EN{703504234}indrendraiti sa.ntraasaan.h muhurmuhurabhaashhata .. \SC.. \EN{703504312}raahorvikroshamaanasya praag.h evaalakshitaH svaraH . \EN{703504334}shrutvendrovaacha maaM bhaishhiirayamenaM nihanmyaham.h .. \SC..(shha.ndhi) \EN{703504412}airaavataM tato dR^ishhTvaa mahat.h tad.h idamityapi . \EN{703504434}phalaM taM hastiraajaanamabhidudraava maarutiH .. \SC.. \EN{703504512}tadaa.asya dhaavato ruupamairaavatajighR^ikshayaa . \EN{703504534}muhuurtamabhavad.h ghoramindraagnyoriva bhaasvaram.h .. \SC.. \EN{703504612}evamaadhaavamaanaM tu naatikruddhaH shachiipatiH . \EN{703504634}hastaantenaatimuktena kulishenaabhyataaDayat.h .. \SC.. \EN{703504712}tato girau papaataishhendravajraabhitaaDitaH . \EN{703504734}patamaanasya chaitasya vaamo hanurabhajyata .. \SC.. \EN{703504812}tasmi.nstu patite baale vajrataaDanavihvale . \EN{703504834}chukrodhendraaya pavanaH prajaanaamashivaaya cha .. \SC.. \EN{703504912}viNmuutraashayamaavR^itya prajaasvantargataH prabhuH . \EN{703504934}rurodha sarvabhuutaani yathaa varshhaaNi vaasavaH .. \SC.. \EN{703505012}vaayuprakopaad.h bhuutaani niruchchhvaasaani sarvataH . \EN{703505034}sa.ndhibhirbhajyamaanaani kaashhThabhuutaani jaGYire .. \SC.. \EN{703505112}niHsvadhaM nirvashhaTkaaraM nishhkriyaM dharmavarjitam.h . \EN{703505134}vaayuprakopaat.h trailokyaM nirayasthamivaababhau .. \SC.. \EN{703505212}tataH prajaaH sagandharvaaH sadevaasuramaanushhaaH . \EN{703505234}prajaapatiM samaadhaavann.h asukhaartaaH sukhaishhiNaH .. \SC.. \EN{703505312}uuchuH praaJNjalayo devaa darodaranibhodaraaH . \EN{703505334}tvayaa sma bhagavan.h sR^ishhTaaH prajaanaatha chaturvidhaaH .. \SC.. \EN{703505412}tvayaa datto.ayamasmaakamaayushhaH pavanaH patiH . \EN{703505434}so.asmaan.h praaNaishvaro bhuutvaa kasmaad.h eshho.adyasattama .. \SC.. \EN{703505512}rurodha duHkhaM janayann.h antaHpuraiva striyaH . \EN{703505534}tasmaat.h tvaaM sharaNaM praaptaa vaayunopahataa vibho .. \SC.. \EN{703505612}vaayusamrodhajaM duHkhamidaM no nuda shatruhan.h .. \SC..(ab maatra) \EN{703505712}etat.h prajaanaaM shrutvaa tu prajaanaathaH prajaapatiH . \EN{703505734}kaaraNaad.h iti taan.h uktvaa prajaaH punarabhaashhata .. \SC.. \EN{703505812}yasmin.h vaH kaaraNe vaayushchukrodha cha rurodha cha . \EN{703505834}prajaaH shR^iNudhvaM tat.h sarvaM shrotavyaM chaatmanaH kshamam.h .. \SC.. \EN{703505912}putrastasyaamaraishenendreNaadya nipaatitaH . \EN{703505934}raahorvachanamaaGYaaya raaGYaa vaH kopito.anilaH .. \SC.. \EN{703506012}ashariiraH shariireshhu vaayushcharati paalayan.h . \EN{703506034}shariiraM hi vinaa vaayuM samataaM yaati reNubhiH .. \SC.. \EN{703506112}vaayuH praaNaaH sukhaM vaayurvaayuH sarvamidaM jagat.h . \EN{703506134}vaayunaa saMparityaktaM na sukhaM vindate jagat.h .. \SC.. \EN{703506212}adyaiva cha parityaktaM vaayunaa jagad.h aayushhaa . \EN{703506234}adyaiveme niruchchhvaasaaH kaashhThakuDyopamaaH sthitaaH .. \SC.. \EN{703506312}tad.h yaamastatra yatraaste maaruto rukprado hi vaH .(?) \EN{703506334}maa vinaashaM gamishhyaamaaprasaadyaaditeH sutam.h .. \SC.. \EN{703506401}tataH prajaabhiH sahitaH prajaapatiH tataH prajaabhiH sahitaH prajaapatiH . \hash \EN{703506402}sadevagandharvabhuja.ngaguhyakaH sadevagandharvabhuja.ngaguhyakaH . \hash \EN{703506403}jagaama tatraasyati yatra maarutaH jagaama tatraasyati yatra maarutaH . \hash \EN{703506404}sutaM surendraabhihataM pragR^ihya saH sutaM surendraabhihataM pragR^ihya saH .. \SC..(?) \hash \EN{703506501}tato.arkavaishvaanarakaaJNchanaprabhaM tato.arkavaishvaanarakaaJNchanaprabham.h . \hash \EN{703506502}sutaM tadotsa.ngagataM sadaa gateH sutaM tadotsa.ngagataM sadaa gateH . \hash \EN{703506503}chaturmukho viikshya kR^ipaamathaakarot.h chaturmukho viikshya kR^ipaamathaakarot.h . \hash \EN{703506504}sadevasiddhaR^ishhibhuja.ngaraakshasaH sadevasiddhaR^ishhibhuja.ngaraakshasaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{703600112}tataH pitaamahaM dR^ishhTvaa vaayuH putravadhaarditaH . \EN{703600134}shishukaM taM samaadaayottasthau dhaaturagrataH .. \SC.. \EN{703600212}chalatkuNDalamaulisraktapaniiyavibhuushhaNaH .(pd) \EN{703600234}paadayornyapatad.h vaayustisro.avasthaaya vedhase .. \SC.. \EN{703600312}taM tu vedavidaadyastu laMbaabharaNashobhinaa . \EN{703600334}vaayuM utthaapya hastena shishuM taM parimR^ishhTavaan.h .. \SC.. \EN{703600412}spR^ishhTamaatrastataH so.atha saliilaM padmajanmanaa . \EN{703600434}jalasiktaM yathaa sasyaM punarjiivitamaaptavaan.h .. \SC.. \EN{703600512}praaNavantamimaM dR^ishhTvaa praaNo gandhavaho mudaa . \EN{703600534}chachaara sarvabhuuteshhu sa.nniruddhaM yathaapuraa .. \SC.. \EN{703600612}marudrogavinirmuktaaH prajaa vai muditaa.abhavan.h .(shha.ndhi) \EN{703600634}shiitavaatavinirmuktaaH padminyaiva saaMbujaaH .. \SC.. \EN{703600712}tatastriyugmastrikakut.h tridhaamaa tridashaarchitaH . \EN{703600734}uvaacha devataa brahmaa maarutapriyakaamyayaa .. \SC.. \EN{703600812}bho mahendraagnivaruNa dhanaishvara mahaishvaraaH . \EN{703600834}jaanataamapi tat.h sarvaM hitaM vakshyaami shruuyataam.h .. \SC.. \EN{703600912}anena shishunaa kaaryaM kartavyaM vo bhavishhyati . \EN{703600934}dadataasya varaan.h sarve maarutasyaasya tushhTidaan.h .. \SC.. \EN{703601012}tataH sahasranayanaH priiriraktaH shubhaananaH . \EN{703601034}kushe shayamayiiM maalaaM samutkshipyedamabraviit.h .. \SC.. \EN{703601112}matkarotsR^ishhTavajreNa hanurasya yathaa kshataH . \EN{703601134}naamnaishha kapishaarduulo bhavitaa hanumaan.h iti .. \SC.. \EN{703601212}ahamevaasya daasyaami paramaM varaM uttamam.h . \EN{703601234}ataHprabhR^iti vajrasya mamaavadhyo bhavishhyati .. \SC.. \EN{703601312}maartaaNDastvabraviit.h tatra bhagavaa.nstimiraapahaH . \EN{703601334}tejaso.asya madiiyasya dadaami shatikaaM kalaam.h .. \SC.. \EN{703601412}yadaa tu shaastraaNyadhyetuM shaktirasya bhavishhyati . \EN{703601434}tadaa.asya shaastraM daasyaami yena vaagmii bhavishhyati .. \SC.. \EN{703601512}varuNashcha varaM praadaan.h naasya mR^ityurbhavishhyati . \EN{703601534}varshhaayutashatenaapi matpaashaad.h udakaad.h api .. \SC.. \EN{703601612}yamo.api daNDaavadhyatvamarogatvaM cha nityashaH . \EN{703601634}dishate asya varaM tushhTaavishhaadaM cha samyuge .. \SC.. \EN{703601712}gadaiyaM maamikaa nainaM samyugeshhu vadhishhyati . \EN{703601734}ityevaM varadaH praaha tadaa hyekaakshipi.ngalaH .. \SC.. \EN{703601812}matto madaayudhaanaaM cha na vadhyo.ayaM bhavishhyati . \EN{703601834}ityevaM sha.nkareNaapi datto.asya paramo varaH .. \SC.. \EN{703601912}sarveshhaaM brahmadaNDaanaamavadhyo.ayaM bhavishhyati . \EN{703601934}diirghaayushcha mahaatmaa chaiti brahmaa.abraviid.h vachaH .. \SC.. \EN{703602012}vishvakarmaa tu dR^ishhTvainaM baalasuuryopamaM shishum.h . \EN{703602034}shilpinaa pravaraH praaha varamasya mahaamatiH .. \SC.. \EN{703602112}vinirmitaani devaanaamaayudhaani iha yaani tu . \EN{703602134}teshhaaM sa.ngraamakaale tu avadhyo.ayaM bhavishhyati .. \SC.. \EN{703602212}tataH suraaNaaM tu varairdR^ishhTvaa hyenamaka.nkR^itam.h . \EN{703602234}chaturmukhastushhTamukho vaayumaaha jagadguruH .. \SC.. \EN{703602312}amitraaNaaM bhayakaro mitraaNaamabhaya.nkaraH . \EN{703602334}ajeyo bhavitaa te atra putro maarutamaarutiH .. \SC.. \EN{703602412}raavaNotsaadanaarthaani raamapriitikaraaNi cha . \EN{703602434}romaharshhakaraaNyeshha kartaa karmaaNi samyuge .. \SC.. \EN{703602512}evaM uktvaa tamaamantrya maarutaM te amaraiH saha . \EN{703602534}yathaa.a.agataM yayuH sarve pitaamahapurogamaaH .. \SC.. \EN{703602612}saapi gandhavahaH putraM pragR^ihya gR^ihamaanayat.h . \EN{703602634}aJNjanaayaastamaakhyaaya varaM dattaM viniHsR^itaH .. \SC..(?) \EN{703602712}praapya raama varaan.h eshha varadaanabalaanvitaH . \EN{703602734}balenaatmani sa.nsthena so.apuuryata yathaa.arNavaH .. \SC.. \EN{703602812}balenaapuuryamaaNo hi eshha vaanarapu.ngavaH . \EN{703602834}aashrameshhu maharshhiiNaamaparaadhyati nirbhayaH .. \SC.. \EN{703602912}srugbhaaNDaan.h agnihotraM cha valkalaanaaM cha sa.nchayaan.h . \EN{703602934}bhagnavichchhinnavidhvastaan.h sushaantaanaaM karotyayam.h .. \SC.. \EN{703603012}sarveshhaaM brahmadaNDaanaamavadhyaM brahmaNaa kR^itam.h . \EN{703603034}jaananta R^ishhayastaM vai kshamante tasya nityashaH .. \SC.. \EN{703603112}yadaa keshhariNaa tveshha vaayunaa saaJNjanena cha . \EN{703603134}pratishhiddho.api maryaadaaM la.nghayatyeva vaanaraH .. \SC.. \EN{703603212}tato maharshhayaH kruddhaa bhR^igva.ngirasava.nshajaaH . \EN{703603234}shepurenaM raghushreshhTha naatikruddhaatimanyavaH .. \SC.. \EN{703603312}baadhase yat.h samaashritya balamasmaan.h plava.ngama . \EN{703603334}tad.h diirghakaalaM vettaa.asi naasmaakaM shaapamohitaH .. \SC.. \EN{703603412}tatastu hR^itatejaojaa maharshhivachanaojasaa .(shha.ndhi) \EN{703603434}eshho shramaaNi naanyeti mR^idubhaavagatashcharan.h .. \SC..(eshho.a.ashramaaNi?) \EN{703603512}atha R^iksharajaa naama vaalisugriivayoH pitaa .(hiatus) \EN{703603534}sarvavaanararaajaa.a.asiit.h tejaseva bhaaskaraH .. \SC..(hiatus) \EN{703603612}sa tu raajyaM chiraM kR^itvaa vaanaraaNaaM hariishvaraH . \EN{703603634}tatastvaa R^iksharajaa naama kaaladharmeNa sa.ngataH .. \SC..(?) \EN{703603712}tasminn.h astamite vaalii mantribhirmantrakovidaiH . \EN{703603734}pitrye pade kR^ito raajaa sugriivo vaalinaH pade .. \SC.. \EN{703603812}sugriiveNa samaM tvasyaadvaidhaM chhidravarjitam.h . \EN{703603834}ahaaryaM sakhyamabhavad.h anilasya yathaa.agninaa .. \SC.. \EN{703603912}eshha shaapavashaad.h eva na vedabalamaatmanaH . \EN{703603934}vaalisugriivayorvairaM yadaa raamasamutthitam.h .. \SC.. \EN{703604012}na hyeshha raama sugriivo bhraamyamaaNo.api vaalinaa . \EN{703604034}vedayaano na cha hyeshha balamaatmani maarutiH .. \SC.. \EN{703604101}paraakramotsaaha matiprataapaiH paraakramotsaaha matiprataapaiH . \hash \EN{703604102}saushiilyamaadhuryanayaanayaishcha saushiilyamaadhuryanayaanayaishcha . \hash \EN{703604103}gaaMbhiiryachaaturyasuviiryadhairyairgaaMbhiiryachaaturyasuviiryadhairyair. \hash \EN{703604104}hanuumataH ko.apyadhiko.asti loke hanuumataH ko.apyadhiko.asti loke .. \SC.. \hash \EN{703604201}asau puraa vyaakaraNaM grahiishhyan.h asau puraa vyaakaraNaM grahiishhyan.h . \hash \EN{703604202}suuryonmukhaH pR^ishhThagamaH kapiindraH suuryonmukhaH pR^ishhThagamaH kapiindraH . \hash \EN{703604203}udyadgirerastagiriM jagaamodyad.h irerastagiriM jagaama . \hash \EN{703604204}granthaM mahad.h dhaarayad.h aprameyaH granthaM mahad.h dhaarayad.h aprameyaH .. \SC.. \hash \EN{703604301}praviivivikshoriva saagarasya praviivivikshoriva saagarasya . \hash \EN{703604302}lokaan.h didhakshoriva paavakasya lokaan.h didhakshoriva paavakasya . \hash \EN{703604303}lokakshayeshhveva yathaa.antakasya lokakshayeshhveva yathaa.antakasya . \hash \EN{703604304}hanuumataH sthaasyati kaH purastaat.h hanuumataH sthaasyati kaH purastaat.h .. \SC.. \hash \EN{703604401}eshho.api chaanye cha mahaakapiindraaH eshho.api chaanye cha mahaakapiindraaH . \hash \EN{703604402}sugriivamendadvividaaH saniilaaH sugriivamendadvividaaH saniilaaH . \hash \EN{703604403}sataarataareyanalaaH saraMbhaassataarataareyanalaaH saraMbhaas. \hash \EN{703604404}tvatkaaraNaad.h raama surairhi sR^ishhTaaH tvatkaaraNaad.h raama surairhi sR^ishhTaaH .. \SC..(?) \hash \EN{703604512}tad.h etat.h kathitaM sarvaM yan.h maaM tvaM paripR^ichchhasi . \EN{703604534}hanuumato baalabhaave karmaitat.h kathitaM mayaa .. \SC.. \EN{703604612}dR^ishhTaH saMbhaashhitashchaasi raama gachchhamahe vayam.h . \EN{703604634}evaM uktvaa gataaH sarve R^ishhayaste yathaa.a.agatam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{703700112}vimR^ishya cha tato raamo vayasyamakutobhayam.h . \EN{703700134}pratardanaM kaashipatiM parishhvajyedamabraviit.h .. \SC.. \EN{703700212}darshitaa bhavataa priitirdarshitaM sauhR^idaM param.h . \EN{703700234}udyogashcha kR^ito raajan.h bharatena tvayaa saha .. \SC.. \EN{703700312}tad.h bhavaan.h adya kaasheyiiM puriiM vaaraaNasiiM vraja . \EN{703700334}ramaNiiyaaM tvayaa guptaaM supraakaaraaM sutoraNaam.h .. \SC.. \EN{703700412}etaavad.h uktvotthaaya kaakutsthaH paramaasanaat.h .(hiatus) \EN{703700434}paryashhvajata dharmaatmaa nirantaraM urogatam.h .. \SC.. \EN{703700512}visR^ijya taM vayasyaM sa svaagataan.h pR^ithiviipatiin.h . \EN{703700534}prahasan.h raaghavo vaakyaM uvaacha madhuraaksharam.h .. \SC.. \EN{703700612}bhavataaM priitiravyagraa tejasaa parirakshitaa . \EN{703700634}dharmashcha niyato nityaM satyaM cha bhavataaM sadaa .. \SC.. \EN{703700712}yushhmaakaM cha prabhaavena tejasaa cha mahaatmanaam.h . \EN{703700734}hato duraatmaa durbuddhii raavaNo raakshasaadhipaH .. \SC.. \EN{703700812}hetumaatramahaM tatra bhavataaM tejasaaM hataH . \EN{703700834}raavaNaH sagaNo yuddhe saputraH sahabaandhavaH .. \SC.. \EN{703700912}bhavantashcha samaaniitaa bharatena mahaatmanaa . \EN{703700934}shrutvaa janakaraajasya kaanane tanayaaM hR^itaam.h .. \SC.. \EN{703701012}udyuktaanaaM cha sarveshhaaM paarthivaanaaM mahaatmanaam.h . \EN{703701034}kaalo hyatiitaH sumahaan.h gamane rochataaM matiH .. \SC.. \EN{703701112}pratyuuchustaM cha raajaano harshheNa mahataa.anvitaaH . \EN{703701134}dishhTyaa tvaM vijayii raama raajyaM chaapi pratishhThitam.h .. \SC.. \EN{703701212}dishhTyaa pratyaahR^itaa siitaa dishhTyaa shatruH paraajitaH . \EN{703701234}eshha naH paramaH kaamaishhaa naH kiirtiruttamaa .. \SC.. \EN{703701312}yat.h tvaaM vijayinaM raama pashyaamo hatashaatravam.h . \EN{703701334}upapannaM cha kaakutstha yat.h tvamasmaan.h prasha.nsasi .. \SC.. \EN{703701412}prasha.nsaa.arhaa hi jaananti prasha.nsaaM vaktumiidR^ishiim.h . \EN{703701434}aapR^ichchhaamo gamishhyaamo hR^idistho naH sadaa bhavaan.h . \EN{703701512}bhavechcha te mahaaraaja priitirasmaasu nityadaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{703800112}te prayaataa mahaatmaanaH paarthivaaH sarvato disham.h . \EN{703800134}kaMpayanto mahiiM viiraaH svapuraaNi prahR^ishhTavat.h .. \SC.. \EN{703800212}akshauhiNii sahasraiste samavetaastvanekashaH . \EN{703800234}hR^ishhTaaH pratigataaH sarve raaghavaarthe samaagataaH .. \SC.. \EN{703800312}uuchushchaiva mahiipaalaa baladarpasamanvitaaH . \EN{703800334}na naama raavaNaM yuddhe pashyaamaH purataH sthitam.h .. \SC.. \EN{703800412}bharatena vayaM pashchaat.h samaaniitaa nirarthakam.h . \EN{703800434}hataa hi raakshasaastatra paarthivaiH syurna sa.nshayaH .. \SC.. \EN{703800512}raamasya baahuviiryeNa paalitaa lakshmaNasya cha . \EN{703800534}sukhaM paare samudrasya yudhyema vigatajvaraaH .. \SC.. \EN{703800612}etaashchaanyaashcha raajaanaH kathaastatra sahasrashaH . \EN{703800634}kathayantaH svaraashhTraaNi vivishuste mahaarathaaH .. \SC.. \EN{703800712}yathaapuraaNi te gatvaa ratnaani vividhaani cha . \EN{703800734}raamaaya priyakaamaarthaM upahaaraan.h nR^ipaa daduH .. \SC.. \EN{703800812}ashvaan.h ratnaani vastraaNi hastinashcha madotkaTaan.h . \EN{703800834}chandanaani cha divyaani divyaanyaabharaNaani cha .. \SC.. \EN{703800912}bharato lakshmaNashchaiva shatrughnashcha mahaarathaH . \EN{703800934}aadaaya taani ratnaani ayodhyaamagaman.h punaH .. \SC.. \EN{703801012}aagataashcha puriiM ramyaamayodhyaaM purushharshhabhaaH . \EN{703801034}daduH sarvaaNi ratnaani raaghavaaya mahaatmane .. \SC.. \EN{703801112}pratigR^ihya cha tat.h sarvaM priitiyuktaH sa raaghavaH . \EN{703801134}sarvaaNi taani pradadau sugriivaaya mahaatmane .. \SC.. \EN{703801212}vibhiishhaNaaya cha dadau ye chaanye R^ikshavaanaraaH .(hiatus) \EN{703801234}hanuumatpramukhaa viiraa raakshasaashcha mahaabalaaH .. \SC.. \EN{703801312}te sarve hR^ishhTamanaso raamadattaani taanyatha . \EN{703801334}shirobhirdhaarayaamaasurbaahubhishcha mahaabalaaH .. \SC.. \EN{703801412}papushchaiva sugandhiini madhuuni vividhaani cha . \EN{703801434}maa.nsaani cha sumR^ishhTaani phalaanyaasvaadayanti cha .. \SC.. \EN{703801512}evaM teshhaaM nivasataaM maasaH saagro gatastadaa . \EN{703801534}muhuurtamiva tat.h sarvaM raamabhaktyaa samarthayan.h .. \SC.. \EN{703801612}reme raamaH sa taiH saardhaM vaanaraiH kaamaruupibhiH . \EN{703801634}raajabhishcha mahaaviiryai raakshasaishcha mahaabalaiH .. \SC.. \EN{703801712}evaM teshhaaM yayau maaso dvitiiyaH shaishiraH sukham.h . \EN{703801734}vaanaraaNaaM prahR^ishhTaanaaM raakshasaanaaM cha sarvashaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{703900112}tathaa sma teshhaaM vasataaM R^ikshavaanararakshasaam.h . \EN{703900134}raaghavastu mahaatejaaH sugriivamidamabraviit.h .. \SC.. \EN{703900212}gamyataaM saumya kishhkindhaaM duraadharshhaM suraasuraiH . \EN{703900234}paalayasva sahaamaatyai raajyaM nihatakaNTakam.h .. \SC.. \EN{703900312}a.ngadaM cha mahaabaaho priityaa paramayaa.anvitaH . \EN{703900334}pashya tvaM hanumantaM cha nalaM cha sumahaabalam.h .. \SC.. \EN{703900412}sushheNaM shvashuraM shuuraM taaraM cha balinaaM varam.h . \EN{703900434}kumudaM chaiva durdharshhaM niilaM cha sumahaabalam.h .. \SC.. \EN{703900512}viiraM shatabaliM chaiva mendaM dvividameva cha . \EN{703900534}gajaM gavaakshaM gavayaM sharabhaM cha mahaabalam.h .. \SC.. \EN{703900612}R^iksharaajaM cha durdharshhaM jaaMbavantaM mahaabalam.h . \EN{703900634}pashya priitisamaayukto gandhamaadanameva cha .. \SC.. \EN{703900712}ye chaanye sumahaatmaano madarthe tyaktajiivitaaH . \EN{703900734}pashya tvaM priitisamyukto maa chaishhaaM vipriyaM kR^ithaaH .. \SC.. \EN{703900812}evaM uktvaa cha sugriivaM prashasya cha punaHpunaH . \EN{703900834}vibhiishhaNamathovaacha raamo madhurayaa giraa . \EN{703900912}ta.nkaaM prashaadhi dharmeNa sammato hyasi paarthiva . \EN{703900934}purasya raakshasaanaaM cha bhraaturvaishvaraNasya cha .. \SC.. \EN{703901012}maa cha buddhimadharme tvaM kuryaa raajan.h katha.nchana . \EN{703901034}buddhimanto hi raajaano dhruvamashnanti mediniim.h .. \SC.. \EN{703901112}ahaM cha nityasho raajan.h sugriivasahitastvayaa . \EN{703901134}smartavyaH parayaa priityaa gachchha tvaM vigatajvaraH .. \SC.. \EN{703901212}raamasya bhaashhitaM shrutvaaR^ishhkavaanararaakshasaaH . \EN{703901234}saadhu saadhviti kaakutsthaM prashasha.nsuH punaHpunaH .. \SC.. \EN{703901312}tava buddhirmahaabaaho viiryamadbhutameva cha . \EN{703901334}maadhuryaM paramaM raama svayaMbhoriva nityadaa .. \SC.. \EN{703901412}teshhaamevaM bruvaaNaanaaM vaanaraaNaaM cha rakshasaam.h . \EN{703901434}hanuumatpraNato bhuutvaa raaghavaM vaakyamabraviit.h .. \SC.. \EN{703901512}sneho me paramo raaja.nstvayi nityaM pratishhThitaH . \EN{703901534}bhaktishcha niyataa viira bhaavo naanyatra gachchhati .. \SC.. \EN{703901612}yaavad.h raamakathaaM viira shroshhye ahaM pR^ithiviitale . \EN{703901634}taavat.h shariire vatsyantu mama praaNaa na sa.nshayaH .. \SC.. \EN{703901712}evaM bruvaaNaM raajendro hanuumantamathaasanaat.h . \EN{703901734}utthaaya cha parishhvajya vaakyametad.h uvaacha ha .. \SC.. \EN{703901812}evametat.h kapishreshhTha bhavitaa naatra sa.nshayaH . \EN{703901834}lokaa hi yaavat.h sthaasyanti taavat.h sthaasyati me kathaa .. \SC.. \EN{703901912}charishhyati kathaa yaaval lokaan.h eshhaa hi maamikaa .. \SC.. \EN{703901934}taavat.h shariire vatsyanti praaNaastava na sa.nshayaH .. \SC.. \EN{703902012}tato.asya haaraM chandraabhaM muchya kaNThaat.h sa raaghavaH . \EN{703902034}vaiduuryataralaM snehaad.h aababandhe hanuumati .. \SC.. \EN{703902112}tenorasi nibaddhena haareNa sa mahaakapiH . \EN{703902134}raraaja hemashailendrashchandreNaakraantamastakaH .. \SC.. \EN{703902212}shrutvaa tu raaghavasyaitad.h utthaayotthaaya vaanaraaH . \EN{703902234}praNamya shirasaa paadau prajagmuste mahaabalaaH .. \SC.. \EN{703902312}sugriivashchaiva raameNa parishhvakto mahaabhujaH . \EN{703902334}vibhiishhaNashcha dharmaatmaa nirantaraM urogataH .. \SC.. \EN{703902412}sarve cha te baashhpagalaaH saashrunetraa vichetasaH . \EN{703902434}sammuuDheva duHkhena tyajante raaghavaM tadaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{704000112}visR^ijya cha mahaabaahurR^ikshavaanararaakshasaan.h . \EN{704000134}bhraatR^ibhiH sahito raamaH pramumoda sukhii sukham.h .. \SC.. \EN{704000212}athaaparaahNasamaye bhraatR^ibhiH saha raaghavaH . \EN{704000234}shushraava madhuraaM vaaNiimantarikshaat.h prabhaashhitaam.h .. \SC.. \EN{704000312}saumya raama niriikshasva saumyena vadanena maam.h . \EN{704000334}kailaasashikharaat.h praaptaM viddhi maaM pushhkaraM prabho .. \SC.. \EN{704000412}tava shaasanamaaGYaaya gato.asmi dhanadaM prati . \EN{704000434}upasthaatuM narashreshhTha sa cha maaM pratyabhaashhata .. \SC.. \EN{704000512}nirjitastvaM narendreNa raaghaveNa mahaatmanaa . \EN{704000534}nihatya yudhi durdharshhaM raavaNaM raakshasaadhipam.h .. \SC.. \EN{704000612}mamaapi paramaa priitirhate tasmin.h duraatmani . \EN{704000634}raavaNe sagaNe saumya saputraamaatyabaandhave .. \SC.. \EN{704000712}sa tvaM raameNa la.nkaayaaM nirjitaH paramaatmanaa . \EN{704000734}vaha saumya tameva tvamahamaaGYaapayaami te .. \SC.. \EN{704000812}eshha me paramaH kaamo yat.h tvaM raaghavanandanam.h . \EN{704000834}vaherlokasya samyaanaM gachchhasva vigatajvaraH .. \SC.. \EN{704000912}tatshaasanamahaM GYaatvaa dhanadasya mahaatmanaH . \EN{704000934}tvatsakaashaM punaH praaptaH saivaM pratigR^ihNa maam.h .. \SC.. \EN{704001012}baaDhamityeva kaakutsthaH pushhpakaM samapuujayat.h . \EN{704001034}laajaakshataishcha pushhpaishcha gandhaishcha susugandhibhiH .. \SC.. \EN{704001112}gamyataaM cha yathaakaamamaagachchhestvaM yadaa smare . \EN{704001134}evamastviti raameNa visR^ishhTaH pushhpakaH punaH . \EN{704001156}abhipretaaM dishaM praayaat.h pushhpakaH pushhpabhuushhitaH .. \SC.. \EN{704001212}evamantarhite tasmin.h pushhpake vividhaatmani . \EN{704001234}bharataH praaJNjalirvaakyaM uvaacha raghunandanam.h .. \SC.. \EN{704001312}atyadbhutaani dR^ishyante tvayi raajyaM prashaasati . \EN{704001334}amaanushhaaNaaM sattvaanaaM vyaahR^itaani muhurmuhuH .. \SC.. \EN{704001412}anaamayaachcha martyaanaaM saagro maaso gato hyayam.h . \EN{704001434}jiirNaanaamapi sattvaanaaM mR^ityurnaayaati raaghava .. \SC.. \EN{704001512}putraan.h naaryaH prasuuyante vapushhmantashcha maanavaaH . \EN{704001534}harshhashchaabhyadhiko raajan.h janasya puravaasinaH .. \SC.. \EN{704001612}kaale cha vaasavo varshhaM paatayatyamR^itopamam.h . \EN{704001634}vaayavashchaapi vaayante sparshavantaH sukhapradaaH .. \SC.. \EN{704001712}iidR^isho nashchiraM raajaa bhavatviti naraishvara . \EN{704001734}kathayanti pure pauraa janaa janapadeshhu cha .. \SC.. \EN{704001812}etaa vaachaH sumadhuraa bharatena samiiritaaH . \EN{704001834}shrutvaa raamo mudaa yuktaH pramumoda sukhii sukham.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{704100112}sa visR^ijya tato raamaH pushhpakaM hemabhuushhitam.h . \EN{704100134}pravivesha mahaabaahurashokavanikaaM tadaa .. \SC.. \EN{704100212}chandanaagaru chuutaishcha tu.nga kaaleyakairapi . \EN{704100234}devadaaruvanaishchaapi samantaad.h upashobhitaam.h .. \SC.. \EN{704100312}priya.ngubhiH kadaMbaishcha tathaa kurabakairapi . \EN{704100334}jaMbuubhiH paaTaliibhishcha kovidaaraishcha saMvR^itaam.h .. \SC.. \EN{704100412}sarvadaa kusumai ramyaiH phalavadbhirmanoramaiH . \EN{704100434}chaarupallavapushhpaaDhyairmattabhramarasa.nkulaiH .. \SC.. \EN{704100512}kokilairbhR^i.ngaraajaishcha naanaavarNaishcha pakshibhiH . \EN{704100534}shobhitaaM shatashashchitraishchuutavR^ikshaavata.nsakaiH .. \SC.. \EN{704100612}shaatakuMbhanibhaaH kechit.h kechid.h agnishikhopamaaH . \EN{704100634}niilaaJNjananibhaashchaanye bhaanti tatra sma paadapaaH .. \SC.. \EN{704100712}diirghikaa vividhaakaaraaH puurNaaH paramavaariNaa . \EN{704100734}mahaa.arhamaNisopaanasphaTikaantarakuTTimaaH .. \SC..(pd) \EN{704100812}phullapadmotpalavanaashchakravaakopashobhitaaH . \EN{704100834}praakaarairvividhaakaaraiH shobhitaashcha shilaatalaiH .. \SC.. \EN{704100912}tatra tatra vanoddeshe vaiduuryamaNisa.nnibhaiH . \EN{704100934}shaadvalaiH paramopetaaH pushhpitadrumasamyutaaH .. \SC.. \EN{704101012}nandanaM hi yathendrasya braahmaM chaitrarathaM yathaa . \EN{704101034}tathaaruupaM hi raamasya kaananaM tan.h niveshitam.h .. \SC.. \EN{704101112}bahvaasanagR^ihopetaaM lataagR^ihasamaavR^itaam.h . \EN{704101134}ashokavanikaaM sphiitaaM pravishya raghunandanaH .. \SC.. \EN{704101212}aasane tu shubhaakaare pushhpastabakabhuushhite . \EN{704101234}kuthaastaraNasaMviite raamaH sa.nnishhasaada ha .. \SC.. \EN{704101312}siitaaM sa.ngR^ihya baahubhyaaM madhumaireyaM uttamam.h . \EN{704101334}paayayaamaasa kaakutsthaH shachiimindro yathaa.amR^itam.h .. \SC.. \EN{704101412}maa.nsaani cha vichitraaNi phalaani vividhaani cha .. \SC.. \EN{704101434}raamasyaabhyavahaaraarthaM ki.nkaraastuurNamaaharan.h .. \SC.. \EN{704101512}upanR^ityanti raajaanaM nR^ityagiitavishaaradaaH . \EN{704101534}baalaashcha ruupavatyashcha striyaH paanavashaM gataaH .. \SC.. \EN{704101612}evaM raamo mudaa yuktaa siitaaM suruchiraananaam.h . \EN{704101634}ramayaamaasa vaidehiimahanyahani devavat.h .. \SC.. \EN{704101712}tathaa tu ramamaaNasya tasyaivaM shishiraH shubhaH . \EN{704101734}atyakraaman.h narendrasya raaghavasya mahaatmanaH .. \SC.. \EN{704101812}puurvaahNe paurakR^ityaani kR^itvaa dharmeNa dharmavit.h . \EN{704101834}sheshhaM divasabhaagaardhamantaHpuragato.abhavat.h .. \SC.. \EN{704101912}siitaa cha devakaaryaaNi kR^itvaa paurvaahNikaani tu . \EN{704101934}shvashruuNaamavisheshheNa sarvaasaaM praaJNjaliH sthitaa .. \SC.. \EN{704102012}tato raamaM upaagachchhad.h vichitrabahubhuushhaNaa . \EN{704102034}trivishhTape sahasraakshaM upavishhTaM yathaa shachii .. \SC.. \EN{704102112}dR^ishhTvaa tu raaghavaH patniiM kalyaaNena samanvitaam.h . \EN{704102134}praharshhamatulaM lebhe saadhu saadhviti chaabraviit.h .. \SC.. \EN{704102212}apatyalaabho vaidehi mamaayaM samupasthitaH . \EN{704102234}kimichchhasi hi tad.h bruuhi kaH kaamaH kriyataaM tava .. \SC.. \EN{704102312}prahasantii tu vaidehii raamaM vaakyamathaabraviit.h . \EN{704102334}tapovanaani puNyaani drashhTumichchhaami raaghava .. \SC.. \EN{704102412}ga.ngaatiire nivishhTaani R^ishhiiNaaM puNyakarmaNaam.h . \EN{704102434}phalamuulaashinaaM viira paadamuuleshhu vartitum.h .. \SC.. \EN{704102512}eshha me paramaH kaamo yan.h muulaphalabhojishhu . \EN{704102534}apyekaraatraM kaakutstha vaseyaM puNyashaalishhu .. \SC.. \EN{704102612}tatheti cha pratiGYaataM raameNaaklishhTakarmaNaa . \EN{704102634}visrabdhaa bhava vaidehi shvo gamishhyasyasa.nshayam.h .. \SC.. \EN{704102712}evaM uktvaa tu kaakutstho maithiliiM janakaatmajaam.h . \EN{704102734}madhyakakshaantaraM raamo nirjagaama suhR^idvR^itaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{704200112}tatropavishhTaM raajaanaM upaasante vichakshaNaaH . \EN{704200134}kathaanaaM bahuruupaaNaaM haasya kaaraaH samantataH .. \SC.. \EN{704200212}vijayo madhumattashcha kaashyapaH pi.ngalaH kushaH . \EN{704200234}suraajiH kaaliyo bhadro dantavakraH samaagadhaH .. \SC.. \EN{704200312}ete kathaa bahuvidhaa parihaasasamanvitaaH . \EN{704200334}kathayanti sma sa.nhR^ishhTaa raaghavasya mahaatmanaH .. \SC.. \EN{704200412}tataH kathaayaaM kasyaa.nchid.h raaghavaH samabhaashhata . \EN{704200434}kaaH kathaa nagare bhadra vartante vishhayeshhu cha .. \SC.. \EN{704200512}maamaashritaani kaanyaahuH paurajaanapadaa janaaH . \EN{704200534}kiM cha siitaaM samaashritya bharataM kiM nu lakshmaNam.h .. \SC.. \EN{704200612}kiM nu shatrughnamaashritya kaikeyiiM maataraM cha me . \EN{704200634}vaktavyataaM cha raajaano nave raajye vrajanti hi .. \SC.. \EN{704200712}evaM ukte tu raameNa bhadraH praaJNjalirabraviit.h . \EN{704200734}sthitaaH kathaaH shubhaa raajan.h vartante puravaasinaam.h .. \SC.. \EN{704200812}ayaM tu vijayaH saumya dashagriivavadhaashritaH . \EN{704200834}bhuuyishhThaM svapure pauraiH kathyate purushharshhabha .. \SC.. \EN{704200912}evaM uktastu bhadreNa raaghavo vaakyamabraviit.h . \EN{704200934}kathayasva yathaa tathyaM sarvaM niravasheshhataH .. \SC.. \EN{704201012}shubhaashubhaani vaakyaani yaanyaahuH puravaasinaH . \EN{704201034}shrutvedaaniiM shubhaM kuryaaM na kuryaamashubhaani cha .. \SC.. \EN{704201112}kathayasva cha visrabdho nirbhayo vigatajvaraH . \EN{704201134}kathayante yathaa pauraa janaa janapadeshhu cha .. \SC.. \EN{704201212}raaghaveNaivaM uktastu bhadraH suruchiraM vachaH . \EN{704201234}pratyuvaacha mahaabaahuM praaJNjaliH susamaahitaH .. \SC.. \EN{704201312}shR^iNu raajan.h yathaa pauraaH kathayanti shubhaashubham.h . \EN{704201334}chatvaraapaNarathyaasu vaneshhu upavaneshhu cha .. \SC.. \EN{704201412}dushhkaraM kR^itavaan.h raamaH samudre setubandhanam.h . \EN{704201434}akR^itaM puurvakaiH kaishchid.h devairapi sadaanavaiH .. \SC.. \EN{704201512}raavaNashcha duraadharshho hataH sabalavaahanaH .. \SC.. \EN{704201534}vaanaraashcha vashaM niitaaR^ishhkaashcha saha raakshasaiH .. \SC.. \EN{704201612}hatvaa cha raavaNaM yuddhe siitaamaahR^itya raaghavaH . \EN{704201634}amarshhaM pR^ishhThataH kR^itvaa svaveshma punaraanayat.h .. \SC.. \EN{704201712}kiidR^ishaM hR^idaye tasya siitaasaMbhogajaM sukham.h . \EN{704201734}a.nkamaaropya hi puraa raavaNena balaadd.h hR^itaam.h .. \SC.. \EN{704201812}la.nkaamapi punarniitaamashokavanikaaM gataam.h . \EN{704201834}rakshasaaM vashamaapannaaM kathaM raamo na kutsate .. \SC.. \EN{704201912}asmaakamapi daareshhu sahaniiyaM bhavishhyati . \EN{704201934}yathaa hi kurute raajaa prajaa tamanuvartate .. \SC.. \EN{704202012}evaM bahuvidhaa vaacho vadanti puravaasinaH . \EN{704202034}nagareshhu cha sarveshhu raajan.h janapadeshhu cha .. \SC.. \EN{704202112}tasyaitad.h bhaashhitaM shrutvaa raaghavaH paramaartavat.h . \EN{704202134}uvaacha sarvaan.h suhR^idaH kathametan.h nivedyataam.h .. \SC.. \EN{704202212}sarve tu shirasaa bhuumaavabhivaadya praNamya cha .(pd) \EN{704202234}pratyuuchuu raaghavaM diinamevametan.h na sa.nshayaH .. \SC.. \EN{704202312}shrutvaa tu vaakyaM kaakutsthaH sarveshhaaM samudiiritam.h . \EN{704202334}visarjayaamaasa tadaa sarvaa.nstaan.h shatrutaapanaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{704300112}visR^ijya tu suhR^idvargaM buddhyaa nishchitya raaghavaH . \EN{704300134}samiipe dvaaHsthamaasiinamidaM vachanamabraviit.h .. \SC.. \EN{704300212}shiighramaanaya saumitriM lakshmaNaM shubhalakshaNam.h . \EN{704300234}bharataM cha mahaabaahuM shatrughnaM chaaparaajitam.h .. \SC.. \EN{704300312}raamasya bhaashhitaM shrutvaa dvaaHstho muurdhni kR^itaaJNjaliH . \EN{704300334}lakshmaNasya gR^ihaM gatva praviveshaanivaaritaH .. \SC.. \EN{704300412}uvaacha cha tadaa vaakyaM vardhayitvaa kR^itaaJNjaliH . \EN{704300434}drashhTumichchhasi raajaa tvaaM gamyataaM tatra maachiram.h .. \SC.. \EN{704300512}baaDhamityeva saumitriH shrutvaa raaghava shaasanam.h . \EN{704300534}praadravad.h rathamaaruhya raaghavasya niveshanam.h .. \SC.. \EN{704300612}prayaaNtaM lakshmaNaM dR^ishhTvaa dvaaHstho bharatamantikaat.h . \EN{704300634}uvaacha praaJNjalirvaakyaM raajaa tvaaM drashhTumichchhati .. \SC.. \EN{704300712}bharatastu vachaH shrutvaa dvaaHsthaad.h raamasamiiritam.h . \EN{704300734}utpapaataasanaat.h tuurNaM padbhyaameva tato.agamat.h .. \SC.. \EN{704300812}dR^ishhTvaa prayaaNtaM bharataM tvaramaaNaH kR^itaaJNjaliH . \EN{704300834}shatrughnabhavanaM gatvaa tato vaakyaM jagaada ha .. \SC.. \EN{704300912}ehyaagachchha raghushreshhTha raajaa tvaaM drashhTumichchhati . \EN{704300934}gato hi lakshmaNaH puurvaM bharatashcha mahaayashaaH .. \SC.. \EN{704301012}shrutvaa tu vachanaM tasya shatrughno raamashaasanam.h . \EN{704301034}shirasaa vandya dharaNiiM prayayau yatra raaghavaH .. \SC.. \EN{704301112}kumaaraan.h aagataan.h shrutvaa chintaavyaakulitendriyaH . \EN{704301134}avaakshiraa diinamanaa dvaaHsthaM vachanamabraviit.h .. \SC.. \EN{704301212}praveshaya kumaaraa.nstvaM matsamiipaM tvaraa.anvitaH . \EN{704301234}eteshhu jiivitaM mahyamete praaNaa bahishcharaaH .. \SC.. \EN{704301312}aaGYaptaastu narendreNa kumaaraaH shuklavaasasaH . \EN{704301334}prahvaaH praaJNjalayo bhuutvaa vivishuste samaahitaaH .. \SC.. \EN{704301412}te tu dR^ishhTvaa mukhaM tasya sagrahaM shashinaM yathaa . \EN{704301434}sa.ndhyaagatamivaadityaM prabhayaa parivarjitam.h .. \SC.. \EN{704301512}baashhpapuurNe cha nayane dR^ishhTva raamasya dhiimataH . \EN{704301534}hatashobhaaM yathaa padmaM mukhaM viikshya cha tasya te .. \SC.. \EN{704301612}tato.abhivaadya tvaritaaH paadau raamasya muurdhabhiH . \EN{704301634}tasthuH samaahitaaH sarve raamashchaashruuNyavartayat.h .. \SC.. \EN{704301712}taan.h parishhvajya baahubhyaaM utthaapya cha mahaabhujaH . \EN{704301734}aasaneshhvaadhvamityuktvaa tato vaakyaM jagaada ha .. \SC..(aadhvam!) \EN{704301812}bhavanto mama sarvasvaM bhavanto mama jiivitam.h . \EN{704301834}bhavadbhishcha kR^itaM raajyaM paalayaami naraishvaraaH .. \SC.. \EN{704301912}bhavantaH kR^itashaastraarthaa buddhau cha parinishhThitaaH . \EN{704301934}saMbhuuya cha madartho.ayamanveshhTavyo naraishvaraaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{704400112}teshhaaM samupavishhTaanaaM sarveshhaaM diinachetasaam.h . \EN{704400134}uvaacha vaakyaM kaakutstho mukhena parishushhyataa .. \SC.. \EN{704400212}sarve shR^iNuta bhadraM vo maa kurudhvaM mano.anyathaa . \EN{704400234}pauraaNaaM mama siitaayaaM yaadR^ishii vartate kathaa .. \SC.. \EN{704400312}pauraapavaadaH sumahaa.nstathaa janapadasya cha . \EN{704400334}vartate mayi biibhatsaH sa me marmaaNi kR^intati .. \SC.. \EN{704400412}ahaM kila kule jataikshvaakuuNaaM mahaatmanaam.h . \EN{704400434}siitaaM paapasamaachaaraamaanayeyaM kathaM pure .. \SC.. \EN{704400512}jaanaasi hi yathaa saumya daNDake vijane vane . \EN{704400534}raavaNena hR^itaa siitaa sa cha vidhva.nsito mayaa .. \SC.. \EN{704400612}pratyakshaM tava saumitre devanaaM havyavaahanaH . \EN{704400634}apaapaaM maithiliimaaha vaayushchaakaashagocharaH .. \SC.. \EN{704400712}chandraadityau cha sha.nsete suraaNaaM sa.nnidhau puraa . \EN{704400734}R^ishhiiNaaM chaiva sarveshhaamapaapaaM janakaatmajaam.h .. \SC.. \EN{704400812}evaM shuddha samaachaaraa devagandharvasa.nnidhau . \EN{704400834}la.nkaadviipe mahendreNa mama haste niveshitaa .. \SC.. \EN{704400912}antaraatmaa cha me vetti siitaaM shuddhaaM yashasviniim.h . \EN{704400934}tato gR^ihiitvaa vaidehiimayodhyaamahamaagataH .. \SC.. \EN{704401012}ayaM tu me mahaan.h vaadaH shokashcha hR^idi vartate . \EN{704401034}pauraapavaadaH sumahaa.nstathaa janapadasya cha .. \SC.. \EN{704401112}akiirtiryasya giiyeta loke bhuutasya kasyachit.h . \EN{704401134}patatyevaadhamaam.h.N llokaan.h yaavat.h shabdaH sa kiirtyate .. \SC.. \EN{704401212}akiirtirnindyate daivaiH kiirtirdeveshhu puujyate . \EN{704401234}kiirtyarthaM cha samaaraMbhaH sarvaiva mahaatmanaam.h .. \SC.. \EN{704401312}apyahaM jiivitaM jahyaaM yushhmaan.h vaa purushharshhabhaaH . \EN{704401334}apavaadabhayaad.h bhiitaaH kiM punarjanakaatmajaam.h .. \SC.. \EN{704401412}tasmaad.h bhavantaH pashyantu patitaM shokasaagare . \EN{704401434}na hi pashyaamyahaM bhuuyaH ki.nchid.h duHkhamato.adhikam.h .. \SC.. \EN{704401512}shvastvaM prabhaate saumitre sumantraadhishhThitaM ratham.h . \EN{704401534}aaruhya siitaamaaropya vishhayaante samutsR^ija .. \SC.. \EN{704401612}ga.ngaayaastu pare paare vaalmiikeH sumahaatmanaH . \EN{704401634}aashramo divyasa.nkaashastamasaatiiramaashritaH .. \SC.. \EN{704401712}tatrainaaM vijane kakshe visR^ijya raghunandana . \EN{704401734}shiighramaagachchha saumitre kurushhva vachanaM mama .. \SC.. \EN{704401812}na chaasmi prativaktavyaH siitaaM pratikatha.nchana . \EN{704401834}apriitiH paramaa mahyaM bhavet.h tu prativaarite .. \SC.. \EN{704401912}shaapitaashcha mayaa yuuyaM bhujaabhyaaM jiivitena cha . \EN{704401934}ye maaM vaakyaantare bruuyuranunetuM katha.nchana .. \SC.. \EN{704402012}maanayantu bhavanto maaM yadi matshaasane sthitaaH . \EN{704402034}ito.adya niiyataaM siitaa kurushhva vachanaM mama .. \SC.. \EN{704402112}puurvaM ukto.ahamanayaa ga.ngaatiire mahaa.a.ashramaan.h . \EN{704402134}pashyeyamiti tasyaashcha kaamaH saMvartyataamayam.h .. \SC.. \EN{704402212}evaM uktvaa tu kaakutstho baashhpeNa pihitaikshaNaH . \EN{704402234}pravivesha sa dharmaatmaa bhraatR^ibhiH parivaaritaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{704500112}tato rajanyaaM vyushhTaayaaM lakshmaNo diinachetanaH . \EN{704500134}sumantramabraviid.h vaakyaM mukhena parishushhyataa .. \SC.. \EN{704500212}saarathe turagaan.h shiighraM yojayasva rathottame . \EN{704500234}svaastiirNaM raajabhavanaat.h siitaayaashchaasanaM shubham.h .. \SC.. \EN{704500312}siitaa hi raajabhavanaad.h aashramaM puNyakarmaNaam.h . \EN{704500334}mayaa netaa maharshhiiNaaM shiighramaaniiyataaM rathaH .. \SC.. \EN{704500412}sumantrastu tathetyuktvaa yuktaM paramavaajibhiH . \EN{704500434}rathaM suruchiraprakhyaM svaastiirNaM sukhashayyayaa .. \SC.. \EN{704500512}aadaayovaacha saumitriM mitraaNaaM harshhavardhanam.h . \EN{704500534}ratho.ayaM samanupraapto yat.h kaaryaM kriyataaM prabho .. \SC.. \EN{704500612}evaM uktaH sumantreNa raajaveshma sa lakshmaNaH . \EN{704500634}pravishya siitaamaasaadya vyaajahaara naraR^ishhabhaH .. \SC.. \EN{704500712}ga.ngaatiire mayaa devi muniinaamaashrame shubhe . \EN{704500734}shiighraM gatvopaneyaasi shaasanaat.h paarthivasya naH .. \SC..(upaneyaasi?) \EN{704500812}evaM uktaa tu vaidehii lakshmaNena mahaatmanaa . \EN{704500834}praharshhamatulaM lebhe gamanaM chaabhyarochayat.h .. \SC.. \EN{704500912}vaasaa.nsi cha mahaa.arhaaNi ratnaani vividhaani cha . \EN{704500934}gR^ihiitvaa taani vaidehii gamanaayopachakrame .. \SC.. \EN{704501012}imaani munipatniinaaM daasyaamyaabharaNaanyaham.h . \EN{704501034}saumitristu tathetyuktvaa rathamaaropya maithiliim.h . \EN{704501056}prayayau shiighraturago raamasyaaGYaamanusmaran.h .. \SC.. \EN{704501112}abraviichcha tadaa siitaa lakshmaNaM lakshmivardhanam.h . \EN{704501134}ashubhaani bahuunyadya pashyaami raghunandana .. \SC.. \EN{704501212}nayanaM me sphuratyadya gaatrotkaMpashcha jaayate . \EN{704501234}hR^idayaM chaiva saumitre asvasthamiva lakshaye .. \SC.. \EN{704501312}autsukyaM paramaM chaapi adhR^itishcha paraa mama . \EN{704501334}shuunyaamiva cha pashyaami pR^ithiviiM pR^ithulochana .. \SC.. \EN{704501412}api svasti bhavet.h tasya bhraatuste bhraatR^ibhiH saha . \EN{704501434}shvashruuNaaM chaiva me viira sarvaasaamavisheshhataH .. \SC.. \EN{704501512}pure janapade chaiva kushalaM praaNinaamapi . \EN{704501534}ityaJNjalikR^itaa siitaa devataa.abhyayaachata .. \SC.. \EN{704501612}lakshmaNo.arthaM tu taM shrutvaa shirasaa vandya maithiliim.h . \EN{704501634}shivamityabraviidd.h hR^ishhTo hR^idayena vishushhyataa .. \SC.. \EN{704501712}tato vaasaM upaagamya gomatiitiiraashrame . \EN{704501734}prabhaate punarutthaaya saumitriH suutamabraviit.h .. \SC.. \EN{704501812}yojayasva rathaM shiighramadya bhaagiirathii jalam.h . \EN{704501834}shirasaa dhaarayishhyaami tryaMbakaH parvate yathaa .. \SC.. \EN{704501912}so.ashvaan.h vichaarayitvaa.a.ashu rathe yuktvaa manojavaan.h . \EN{704501934}aarohasveti vaidehiiM suutaH praaJNjalirabraviit.h .. \SC.. \EN{704502012}saa tu suutasya vachanaad.h aaruroha rathottamam.h . \EN{704502034}siitaa saumitriNaa saardhaM sumitreNa cha dhiimataa .. \SC.. \EN{704502112}athaardhadivasaM gatvaa bhaagiirathyaa jalaashayam.h . \EN{704502134}niriikshya lakshmaNo diinaH praruroda mahaasvanam.h .. \SC.. \EN{704502212}siitaa tu paramaayattaa dR^ishhTvaa lakshmaNamaaturam.h . \EN{704502234}uvaacha vaakyaM dharmaGYa kimidaM rudyate tvayaa .. \SC.. \EN{704502312}jaahvanii tiiramaasaadya chiraabhilashhitaM mama . \EN{704502334}harshhakaale kimarthaM maaM vishhaadayasi lakshmaNa .. \SC.. \EN{704502412}nityaM tvaM raamapaadeshhu vartase purushharshhabha . \EN{704502434}kachchid.h vinaa kR^itastena dviraatre shokamaagataH .. \SC.. \EN{704502512}mamaapi dayito raamo jiivitenaapi lakshmaNa . \EN{704502534}na chaahamevaM shochaami maivaM tvaM baalisho bhava .. \SC.. \EN{704502612}taarayasva cha maaM ga.ngaaM darshayasva cha taapasaan.h . \EN{704502634}tato dhanaani vaasaa.nsi daasyaamyaabharaNaani cha .. \SC.. \EN{704502712}tataH kR^itvaa maharshhiiNaaM yathaa.arhamabhivaadanam.h . \EN{704502734}tatra chaikaaM nishaaM ushhya yaasyaamastaaM puriiM punaH .. \SC.. \EN{704502812}tasyaastad.h vachanaM shrutvaa pramR^ijya nayane shubhe . \EN{704502834}titiirshhurlakshmaNo ga.ngaaM shubhaaM naavaM upaaharat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{704600112}atha naavaM suvistiirNaaM naishhaadiiM raaghavaanujaH . \EN{704600134}aaruroha samaayuktaaM puurvamaaropya maithiliim.h .. \SC.. \EN{704600212}sumantraM chaiva sarathaM sthiiyataamiti lakshmaNaH . \EN{704600234}uvaacha shokasa.ntaptaH prayaahi iti cha naavikam.h .. \SC.. \EN{704600312}tatastiiraM upaagamya bhaagiirathyaaH sa lakshmaNaH . \EN{704600334}uvaacha maithiliiM vaakyaM praaJNjalirbaashhpagadgadaH .. \SC.. \EN{704600412}hR^idgataM me mahat.h shalyaM yad.h asmyaaryeNa dhiimataa . \EN{704600434}asmin.h nimitte vaidehi lokasya vachaniikR^itaH .. \SC.. \EN{704600512}shreyo hi maraNaM me adya mR^ityorvaa yat.h paraM bhavet.h . \EN{704600534}na chaasminn.h iidR^ishe kaarye niyojyo lokanindite .. \SC.. \EN{704600612}prasiida na cha me roshhaM kartumarhasi suvrate . \EN{704600634}ityaJNjalikR^ito bhuumau nipapaata sa lakshmaNaH .. \SC.. \EN{704600712}rudantaM praaJNjaliM dR^ishhTvaa kaa.nkshantaM mR^ityumaatmanaH . \EN{704600734}maithilii bhR^ishasaMvignaa lakshmaNaM vaakyamabraviit.h .. \SC.. \EN{704600812}kimidaM naavagachchhaami bruuhi tattvena lakshmaNa . \EN{704600834}pashyaami tvaaM cha na svathamapi kshemaM mahiipateH .. \SC.. \EN{704600912}shaapito.asi narendreNa yat.h tvaM sa.ntaapamaatmanaH . \EN{704600934}tad.h bruuyaaH sa.nnidhau mahyamahamaaGYaapayaami te .. \SC.. \EN{704601012}vaidehyaa chodyamaanastu lakshmaNo diinachetanaH . \EN{704601034}avaanmukho baashhpagalo vaakyametad.h uvaacha ha .. \SC.. \EN{704601112}shrutvaa parishhado madhye apavaadaM sudaaruNam.h . \EN{704601134}pure janapade chaiva tvatkR^ite janakaatmaje .. \SC.. \EN{704601212}na taani vachaniiyaani mayaa devi tavaagrataH . \EN{704601234}yaani raaGYaa hR^idi nyastaanyamarshhaH pR^ishhThataH kR^itaH .. \SC.. \EN{704601312}saa tvaaM tyaktaa nR^ipatinaa nirdoshhaa mama sa.nnidhau . \EN{704601334}pauraapavaada bhiitena graahyaM devi na te anyathaa .. \SC.. \EN{704601412}aashramaanteshhu cha mayaa tyaktavyaa tvaM bhavishhyasi . \EN{704601434}raaGYaH shaasanamaaGYaaya tavaivaM kila daurhR^idam.h .. \SC.. \EN{704601512}tad.h etajjaahnaviitiire brahmaR^ishhiiNaaM tapovanam.h . \EN{704601534}puNyaM cha ramaNiiyaM cha maa vishhaadaM kR^ithaaH shubhe .. \SC.. \EN{704601612}raaGYo dasharathasyaishha piturme munipu.ngavaH . \EN{704601634}sakhaa paramako vipro vaalmiikiH sumahaayashaaH .. \SC.. \EN{704601712}paadachchhaayaaM upaagamya sukhamasya mahaatmanaH . \EN{704601734}upavaasaparaikaagraa vasa tvaM janakaatmaje .. \SC.. \EN{704601812}pativrataatvamaasthaaya raamaM kR^itvaa sadaa hR^idi . \EN{704601834}shreyaste paramaM devi tathaa kR^itvaa bhavishhyati .. \SC.. (iti)\medskip\hrule\medskip % \EN{704700112}lakshmaNasya vachaH shrutvaa daaruNaM janakaatmajaa . \EN{704700134}paraM vishhaadamaagamya vaidehii nipapaata ha .. \SC.. \EN{704700212}saa muhuurtamivaasa.nGYaa baashhpavyaakulitaikshaNaa . \EN{704700234}lakshmaNaM diinayaa vaachovaacha janakaatmajaa .. \SC.. \EN{704700312}maamikeyaM tanurnuunaM sR^ishhTaa duHkhaaya lakshmaNa . \EN{704700334}dhaatraa yasyaastathaa me adya duHkhamuurtiH pradR^ishyate .. \SC.. \EN{704700412}kiM nu paapaM kR^itaM puurvaM ko vaa daarairviyojitaH . \EN{704700434}yaa.ahaM shuddha samaachaaraa tyaktaa nR^ipatinaa satii .. \SC.. \EN{704700512}puraa.ahamaashrame vaasaM raamapaadaanuvartinii . \EN{704700534}anurudhyaapi saumitre duHkhe viparivartinii .. \SC.. \EN{704700612}saa kathaM hyaashrame saumya vatsyaami vijaniikR^itaa . \EN{704700634}aakhyaasyaami cha kasyaahaM duHkhaM duHkhaparaayaNaa .. \SC.. \EN{704700712}kiM cha vakshyaami munishhu kiM mayaa.apakR^itaM nR^ipe . \EN{704700734}kasmin.h vaa kaaraNe tyaktaa raaghaveNa mahaatmanaa .. \SC.. \EN{704700812}na khalvadyaiva saumitre jiivitaM jaahnavii jale . \EN{704700834}tyajeyaM raajava.nshastu bharturme parihaasyate .. \SC.. \EN{704700912}yathaa.a.aGYaaM kuru saumitre tyaja maaM duHkhabhaaginiim.h . \EN{704700934}nideshe sthiiyataaM raaGYaH shR^iNu chedaM vacho mama .. \SC.. \EN{704701012}shvashruuNaamavisheshheNa praaJNjaliH pragraheNa cha . \EN{704701034}shirasaa vandya charaNau kushalaM bruuhi paarthivam.h .. \SC.. \EN{704701112}yathaa bhraatR^ishhu vartethaastathaa paureshhu nityadaa . \EN{704701134}paramo hyeshha dharmaH syaad.h eshhaa kiirtiranuttamaa .. \SC.. \EN{704701212}yat.h tvaM paurajanaM raajan.h dharmeNa samavaapnuyaaH . \EN{704701234}ahaM tu naanushochaami svashariiraM naraR^ishhabha . \EN{704701256}yathaa.apavaadaM pauraaNaaM tathaiva raghunandana .. \SC.. \EN{704701312}evaM bruvantyaaM siitaayaaM lakshmaNo diinachetanaH . \EN{704701334}shirasaa dharaNiiM gatvaa vyaahartuM na shashaaka ha .. \SC.. \EN{704701412}pradakshiNaM cha kR^itvaa sa rudann.h eva mahaasvanam.h . \EN{704701434}aaruroha punarnaavaM naavikaM chaabhyachodayat.h .. \SC.. \EN{704701512}sa gatvaa chottaraM kuulaM shokabhaarasamanvitaH . \EN{704701534}sammuuDhaiva duHkhena rathamadhyaaruhad.h drutam.h .. \SC.. \EN{704701612}muhurmuhurapaavR^itya dR^ishhTvaa siitaamanaathavat.h . \EN{704701634}veshhTantiiM paratiirasthaaM lakshmaNaH prayayaavatha .. \SC.. \EN{704701712}duurasthaM rathamaalokya lakshmaNaM cha muhurmuhuH . \EN{704701734}niriikshamaaNaaM udvignaaM siitaaM shokaH samaavishat.h .. \SC.. \EN{704701801}saa duHkhabhaaraavaNataa tapasvinii saa duHkhabhaaraavaNataa tapasvinii . \hash \EN{704701802}yashodharaa naathamapashyatii satii yashodharaa naathamapashyatii satii . \hash \EN{704701803}ruroda saa barhiNanaadite vane ruroda saa barhiNanaadite vane . \hash \EN{704701804}mahaasvanaM duHkhaparaayaNaa satii mahaasvanaM duHkhaparaayaNaa satii .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{704800112}siitaaM tu rudatiiM dR^ishhTvaa ye tatra munidaarakaaH . \EN{704800134}praadravan.h yatra bhagavaan.h aaste vaalmiikiragryadhiiH .. \SC.. \EN{704800212}abhivaadya muneH paadau muniputraa maharshhaye . \EN{704800234}sarve nivedayaamaasustasyaastu ruditasvanam.h .. \SC.. \EN{704800312}adR^ishhTapuurvaa bhagavan.h kasyaapyeshhaa mahaatmanaH . \EN{704800334}patnii shriiriva sammohaad.h virauti vikR^itasvaraa .. \SC.. \EN{704800412}bhagavan.h saadhu pashyemaaM devataamiva khaachchyutaam.h . \EN{704800434}na hyenaaM maanushhiiM vidmaH satkriyaa.asyaaH prayujyataam.h .. \SC.. \EN{704800512}teshhaaM tad.h vachanaM shrutvaa buddhyaa nishchitya dharmavit.h . \EN{704800534}tapasaa labdhachakshushhmaan.h praadravad.h yatra maithilii .. \SC.. \EN{704800612}taM tu deshamabhipretya ki.nchit.h padbhyaaM mahaamuniH . \EN{704800634}arghyamaadaaya ruchiraM jaahvanii tiiramaashritaH . \EN{704800656}dadarsha raaghavasyeshhTaaM patniiM siitaamanaathavat.h .. \SC.. \EN{704800712}taaM sitaaM shokabhaaraartaaM vaalmiikirmunipu.ngavaH . \EN{704800734}uvaacha madhuraaM vaaNiiM hlaadayann.h iva tejasaa .. \SC.. \EN{704800812}snushhaa dasharaathasya tvaM raamasya mahishhii satii . \EN{704800834}janakasya sutaa raaGYaH svaagataM te pativrate .. \SC.. \EN{704800912}aayaantyevaasi viGYaataa mayaa dharmasamaadhinaa . \EN{704800934}kaaraNaM chaiva sarvaM me hR^idayenopalakshitam.h .. \SC.. \EN{704801012}apaapaaM vedmi siite tvaaM tapo labdhena chakshushhaa . \EN{704801034}vishuddhabhaavaa vaidehi saaMprataM mayi vartase .. \SC.. \EN{704801112}aashramasyaaviduure me taapasyastapasi sthitaaH . \EN{704801134}taastvaaM vatse yathaa vatsaM paalayishhyanti nityashaH .. \SC.. \EN{704801212}idamarghyaM pratiichchha tvaM visrabdhaa vigatajvaraa . \EN{704801234}yathaa svagR^ihamabhyetya vishhaadaM chaiva maa kR^ithaaH .. \SC.. \EN{704801312}shrutvaa tu bhaashhitaM siitaa muneH paramamadbhutam.h . \EN{704801334}shirasaa vandya charaNau tathetyaaha kR^itaaJNjaliH .. \SC.. \EN{704801412}taM prayaaNtaM muniM siitaa praaJNjaliH pR^ishhThato.anvagaat.h . \EN{704801434}anvayaad.h yatra taapasyo dharmanityaaH samaahitaaH .. \SC.. \EN{704801512}taM dR^ishhTvaa munimaayaantaM vaidehyaa.anugataM tadaa . \EN{704801534}upaajagmurmudaa yuktaa vachanaM chedamabruvan.h .. \SC.. \EN{704801612}svaagataM te munishreshhTha chirasyaagamanaM prabho . \EN{704801634}abhivaadayaamaH sarvaastvaaM uchyataaM kiM cha kurmahe .. \SC..(hypermetrich) \EN{704801712}taasaaM tad.h vachanaM shrutvaa vaalmiikiridamabraviit.h . \EN{704801734}siiteyaM samanupraaptaa patnii raamasya dhiimataH .. \SC.. \EN{704801812}snushhaa dasharadhasyaishhaa janakasya sutaa satii . \EN{704801834}apaapaa patinaa tyaktaa paripaalyaa mayaa sadaa .. \SC.. \EN{704801912}imaaM bhavatyaH pashyantu snehena parameNa ha . \EN{704801934}gauravaan.h mama vaakyasya puujyaa vo.astu visheshhataH .. \SC.. \EN{704802012}muhurmuhushcha vaidehiiM parisaantvya mahaayashaaH . \EN{704802034}svamaashramaM shishhya vR^itaH punaraayaan.h mahaatapaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{704900112}dR^ishhTvaa tu maithiliiM siitaamaashramaM samraveshitaam.h . \EN{704900134}sa.ntaapamakarod.h ghoraM lakshmaNo diinachetanaH .. \SC.. \EN{704900212}abraviichcha mahaatejaaH sumantraM mantrasaarathim.h . \EN{704900234}siitaasa.ntaapajaM duHkhaM pashya raamasya dhiimataH .. \SC.. \EN{704900312}ato duHkhataraM kiM nu raaghavasya bhavishhyati . \EN{704900334}patniiM shuddhasamaachaaraaM visR^ijya janakaatmajaam.h .. \SC.. \EN{704900412}vyaktaM daivaad.h ahaM manye raaghavasya vinaa bhavam.h . \EN{704900434}vaidehyaa saarathe saardhaM daivaM hi duratikramam.h .. \SC.. \EN{704900512}yo hi devaan.h sagandharvaan.h asuraan.h saha raakshasaiH . \EN{704900534}nihanyaad.h raaghavaH kruddhaH sa daivamanuvartate .. \SC.. \EN{704900612}puraa mama piturvaakyairdaNDake vijane vane . \EN{704900634}ushhito navavarshhaaNi paJNcha chaiva sudaaruNe .. \SC.. \EN{704900712}tato duHkhataraM bhuuyaH siitaayaa vipravaasanam.h . \EN{704900734}pauraaNaaM vachanaM shrutvaa nR^isha.nsaM pratibhaati me .. \SC.. \EN{704900812}ko nu dharmaashrayaH suuta karmaNyasmin.h yashohare . \EN{704900834}maithiliiM pratisaMpraaptaH paurairhiinaarthavaadibhiH .. \SC.. \EN{704900912}etaa bahuvidhaa vaachaH shrutvaa lakshmaNabhaashhitaaH . \EN{704900934}sumantraH praaJNjalirbhuutvaa vaakyametad.h uvaacha ha .. \SC.. \EN{704901012}na sa.ntaapastvayaa kaaryaH saumitre maithiliiM prati . \EN{704901034}dR^ishhTametat.h puraa vipraiH pituste lakshmaNaagrataH .. \SC.. \EN{704901112}bhavishhyati dR^iDhaM raamo duHkhapraayo.alpasukhyavaan.h . \EN{704901134}tvaaM chaiva maithiliiM chaiva shatrughnabharatau tathaa . \EN{704901156}sa.ntyajishhyati dharmaatmaa kaalena mahataa mahaan.h .. \SC.. \EN{704901212}na tvidaM tvayi vaktavyaM saumitre bharate api vaa . \EN{704901234}raaGYaa vo.avyaahR^itaM vaakyaM durvaasaa yad.h uvaacha ha .. \SC.. \EN{704901312}mahaaraajasamiipe cha mama chaiva naraR^ishhabha . \EN{704901334}R^ishhiNaa vyaahR^itaM vaakyaM vasishhThasya cha sa.nnidhau .. \SC.. \EN{704901412}R^ishhestu vachanaM shrutvaa maamaaha purushharshhabhaH . \EN{704901434}suuta na kvachid.h evaM te vaktavyaM janasa.nnidhau .. \SC.. \EN{704901512}tasyaahaM lokapaalasya vaakyaM tat.h susamaahitaH . \EN{704901534}naiva jaatvanR^itaM kuryaamiti me saumya darshanam.h .. \SC.. \EN{704901612}sarvathaa naastyavaktavyaM mayaa saumya tavaagrataH . \EN{704901634}yadi te shravaNe shraddhaa shruuyataaM raghunandana .. \SC.. \EN{704901712}yadyapyahaM narendreNa rahasyaM shraavitaH puraa . \EN{704901734}tachchaapyudaaharishhyaami daivaM hi duratikramam.h .. \SC.. \EN{704901812}tat.h shrutvaa bhaashhitaM tasya gaMbhiiraarthapadaM mahat.h . \EN{704901834}tathyaM bruuhi iti saumitriH suutaM vaakyamathaabraviit.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{705000112}tathaa sa.nchoditaH suuto lakshmaNena mahaatmanaa . \EN{705000134}tad.h vaakyaM R^ishhiNaa proktaM vyaahartuM upachakrame .. \SC.. \EN{705000212}puraa naamnaa hi durvaasaa.atreH putro mahaamuniH . \EN{705000234}vasishhThasyaashrame puNye sa vaarshhikyaM uvaasaha .. \SC.. \EN{705000312}tamaashramaM mahaatejaaH pitaa te sumahaayashaaH . \EN{705000334}purodhasaM mahaatmaanaM didR^ikshuragamat.h svayam.h .. \SC.. \EN{705000412}sa dR^ishhTvaa suuryasa.nkaashaM jvalantamiva tejasaa . \EN{705000434}upavishhTaM vasishhThasya savye paarshve mahaamunim.h . \EN{705000456}tau munii taapasa shreshhThau viniitastvabhyavaadayat.h .. \SC.. \EN{705000512}sa taabhyaaM puujito raajaa svaagatenaasanena cha . \EN{705000534}paadyena phalamuulaishcha so.apyaaste munibhiH saha .. \SC.. \EN{705000612}teshhaaM tatropavishhTaanaaM taastaaH sumadhuraaH kathaaH . \EN{705000634}babhuuvuH paramarshhiiNaaM madhyaadityagate ahani .. \SC.. \EN{705000712}tataH kathaayaaM kasyaa.nchit.h praaJNjaliH pragraho nR^ipaH . \EN{705000734}uvaacha taM mahaatmaanamatreH putraM tapodhanam.h .. \SC.. \EN{705000812}bhagavan.h kiM pramaaNena mama va.nsho bhavishhyati . \EN{705000834}kimaayushcha hi me raamaH putraashchaanye kimaayushhaH .. \SC.. \EN{705000912}raamasya cha sutaa ye syusteshhaamaayuH kiyad.h bhavet.h . \EN{705000934}kaamyayaa bhagavan.h bruuhi va.nshasyaasya gatiM mama .. \SC.. \EN{705001012}tat.h shrutvaa vyaahR^itaM vaakyaM raaGYo dasharathasya tu . \EN{705001034}durvaasaaH sumahaatejaa vyaahartuM upachakrame .. \SC.. \EN{705001112}ayodhyaayaaH patii raamo diirghakaalaM bhavishhyati . \EN{705001134}sukhinashcha samR^iddhaashcha bhavishhyantyasya chaanujaaH .. \SC.. \EN{705001212}kasmi.nshchit.h karaNe tvaaM cha maithiliiM cha yashasviniim.h . \EN{705001234}sa.ntyajishhyati dharmaatmaa kaalena mahataa kila .. \SC.. \EN{705001312}dashavarshhasahasraNi dashavarshhashataani cha . \EN{705001334}raamo raajyaM upaasitvaa brahmalokaM gamishhyati .. \SC.. \EN{705001412}samR^iddhairhayamedhaishchaishhTvaa parapura.njayaH . \EN{705001434}raajava.nshaa.nshcha kaakutstho bahuun.h sa.nsthaapayishhyati .. \SC.. \EN{705001512}sa sarvamakhilaM raaGYo va.nshasyaasya gataagatam.h . \EN{705001534}aakhyaaya sumahaatejaastuushhNiimaasiin.h mahaadyutiH .. \SC.. \EN{705001612}tuushhNiiMbhuute munau tasmin.h raajaa dasharathastadaa . \EN{705001634}abhivaadya mahaatmaanau punaraayaat.h purottamam.h .. \SC.. \EN{705001712}etad.h vacho mayaa tatra muninaa vyaahR^itaM puraa . \EN{705001734}shrutaM hR^idi cha nikshiptaM naanyathaa tad.h bhavishhyati .. \SC.. \EN{705001812}eva.ngate na sa.ntaapaM gantumarhasi raaghava . \EN{705001834}siitaa.arthe raaghavaarthe vaa dR^iDho bhava narottama .. \SC.. \EN{705001912}tat.h shrutvaa vyaahR^itaM vaakyaM suutasya paramaadbhutam.h . \EN{705001934}praharshhamatulaM lebhe saadhu saadhviti chaabraviit.h .. \SC.. \EN{705002012}tayoH saMvadatorevaM suutalakshmaNayoH pathi . \EN{705002034}astamarko gato vaasaM gomatyaaM taavathoshhatuH .. \SC.. (iti)\medskip\hrule\medskip % \EN{705100112}tatra taaM rajaniiM ushhya gomatyaaM raghunandanaH . \EN{705100134}prabhaate punarutthaaya lakshmaNaH prayayau tadaa .. \SC.. \EN{705100212}tato.ardhadivase praapte pravivesha mahaarathaH . \EN{705100234}ayodhyaaM ratnasaMpuurNaaM hR^ishhTapushhTajanaavR^itaam.h .. \SC.. \EN{705100312}saumitristu paraM dainyaM jagaama sumahaamatiH . \EN{705100334}raamapaadau samaasaadya vakshyaami kimahaM gataH .. \SC.. \EN{705100412}tasyaivaM chintayaanasya bhavanaM shashisa.nnibham.h . \EN{705100434}raajasya paramodaaraM purastaat.h samadR^ishyata .. \SC.. \EN{705100512}raaGYastu bhavanadvaari so.avatiirya narottamaH . \EN{705100534}avaanmukho diinamanaaH praaviveshaanivaaritaH .. \SC.. \EN{705100612}sa dR^ishhTvaa raaghavaM diinamaasiinaM paramaasane . \EN{705100634}netraabhyaamashrupuurNaabhyaaM dadarshaagrajamagrataH .. \SC.. \EN{705100712}jagraaha charaNau tasya lakshmaNo diinachetanaH . \EN{705100734}uvaacha diinayaa vaachaa praaJNjaliH susamaahitaH .. \SC.. \EN{705100812}aaryasyaaGYaaM puraskR^itya visR^ijya janakaatmajaam.h . \EN{705100834}ga.ngaatiire yathoddishhTe vaalmiikeraashrame shubhe . \EN{705100856}punarasmyaagato viira paadamuulaM upaasitum.h .. \SC.. \EN{705100912}maa shuchaH purushhavyaaghra kaalasya gatiriidR^ishii . \EN{705100934}tvadvidhaa na hi shochanti sattvavanto manasvinaH .. \SC.. \EN{705101012}sarve kshayaantaa nichayaaH patanaantaaH samuchchhrayaaH . \EN{705101034}sa.nyogaa viprayogaantaa maraNaantaM cha jiivitam.h .. \SC.. \EN{705101112}shaktastvamaatmanaa.a.atmaanaM vijetuM manasaiva hi . \EN{705101134}lokaan.h sarvaa.nshcha kaakutstha kiM punarduHkhamiidR^isham.h .. \SC.. \EN{705101212}nedR^isheshhu vimuhyanti tvadvidhaaH purushharshhabhaaH . \EN{705101234}yadarthaM maithilii tyaktaa.apavaadabhayaan.h nR^ipa .. \SC.. \EN{705101312}sa tvaM purushhashaarduula dhairyeNa susamaahitaH . \EN{705101334}tyajemaaM durbalaaM buddhiM sa.ntaapaM maa kurushhva ha .. \SC.. \EN{705101412}evaM uktastu kaakutstho lakshmaNena mahaatmanaa . \EN{705101434}uvaacha parayaa priityaa saumitriM mitravatsalam.h .. \SC.. \EN{705101512}evametan.h narashreshhTha yathaa vadasi lakshmaNa . \EN{705101534}paritoshhashcha me viira mama kaaryaanushaasane .. \SC.. \EN{705101612}nirvR^itishcha kR^itaa saumya sa.ntaapashcha niraakR^itaH . \EN{705101634}bhavadvaakyaiH sumadhurairanuniito.asmi lakshmaNa .. \SC.. (iti)\medskip\hrule\medskip % \EN{705200112}tataH sumantrastvaagamya raaghavaM vaakyamabraviit.h . \EN{705200134}ete nivaaritaa raajan.h dvaari tishhThanti taapasaaH .. \SC.. \EN{705200212}bhaargavaM chyavanaM naama puraskR^itya mahaR^ishhayaH . \EN{705200234}darshanaM te mahaaraaja chodayanti kR^itatvaraaH . \EN{705200256}priiyamaaNaa naravyaaghra yamunaatiiravaasinaH .. \SC.. \EN{705200312}tasya tadvachanaM shrutvaa raamaH provaacha dharmavit.h . \EN{705200334}praveshyantaaM mahaatmaano bhaargavapramukhaa dvijaaH .. \SC.. \EN{705200412}raaGYastvaaGYaaM puraskR^itya dvaaHstho muurdhni kR^itaaJNjaliH . \EN{705200434}praveshayaamaasa tatastaapasaan.h sammataan.h bahuun.h .. \SC.. \EN{705200512}shataM samadhikaM tatra diipyamaanaM svatejasaa . \EN{705200534}pravishhTaM raajabhavanaM taapasaanaaM mahaatmanaam.h .. \SC.. \EN{705200612}te dvijaaH puurNakalashaiH sarvatiirthaaMbusatkR^itam.h . \EN{705200634}gR^ihiitvaa phalamuulaM cha raamasyaabhyaaharan.h bahu .. \SC.. \EN{705200712}pratigR^ihya tu tat.h sarvaM raamaH priitipuraskR^itaH . \EN{705200734}tiirthodakaani sarvaaNi phalaani vividhaani cha .. \SC.. \EN{705200812}uvaacha cha mahaabaahuH sarvaan.h eva mahaamuniin.h . \EN{705200834}imaanyaasanamukhyaani yathaa.arhaM upavishyataam.h .. \SC.. \EN{705200912}raamasya bhaashhitaM shrutvaa sarvaiva maharshhayaH . \EN{705200934}bR^ishhiishhu ruchiraakhyaasu nishheduH kaaJNchaniishhu te .. \SC.. \EN{705201012}upavishhTaan.h R^ishhii.nstatra dR^ishhTvaa parapura.njayaH . \EN{705201034}prayataH praaJNjalirbhuutvaa raaghavo vaakyamabraviit.h .. \SC.. \EN{705201112}kimaagamanakaryaM vaH kiM karomi tapodhanaaH . \EN{705201134}aaGYaapyo.ahaM maharshhiiNaaM sarvakaamakaraH sukham.h .. \SC.. \EN{705201212}idaM raajyaM cha sakalaM jiivitaM cha hR^idi sthitam.h . \EN{705201234}sarvametad.h dvijaarthaM me satyametad.h braviimi vaH .. \SC.. \EN{705201312}tasya tadvachanaM shrutvaa saadhuvaado mahaan.h abhuut.h . \EN{705201334}R^ishhiiNaaM ugratapasaaM yamunaatiiravaasinaam.h .. \SC.. \EN{705201412}uuchushcha te mahaatmaano harshheNa mahataa.anvitaaH . \EN{705201434}upapannaM narashreshhTha tavaiva bhuvi naanyataH .. \SC.. \EN{705201512}bahavaH paarthivaa raajann.h atikraantaa mahaabalaaH . \EN{705201534}kaaryagauravamashrutvaa pratiGYaaM naabhyarochayan.h .. \SC.. \EN{705201601}tvayaa punarbraahmaNa gauravaad.h iyaM tvayaa punarbraahmaNa gauravaad.h iyam.h . \hash \EN{705201602}kR^itvaa pratiGYaa hyanavekshya kaaraNaM kR^itvaa pratiGYaa hyanavekshya kaaraNam.h . \hash \EN{705201603}kurushhva kartaa hyasi naatra sa.nshayo kurushhva kartaa hyasi naatra sa.nshayo . \hash \EN{705201604}mahaabhayaat.h traatuM R^ishhii.nstvamarhasi mahaabhayaat.h traatuM R^ishhii.nstvamarhasi .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{705300112}bruvadbhirevaM R^ishhibhiH kaakutstho vaakyamabraviit.h . \EN{705300134}kiM kaaryaM bruuta bhavataaM bhayaM naashayitaa.asmi vaH .. \SC.. \EN{705300212}tathaa vadati kaakutsthe bhargavo vaakyamabraviit.h . \EN{705300234}bhayaM naH shR^iNu yan.h muulaM deshasya cha naraishvara .. \SC.. \EN{705300312}puurvaM kR^itayuge raama daiteyaH sumahaabalaH . \EN{705300334}lolaaputro.abhavajjyeshhTho madhurnaama mahaa.asuraH .. \SC.. \EN{705300412}brahmaNyashcha sharaNyashcha buddhyaa cha parinishhThitaH . \EN{705300434}suraishcha paramodaaraiH priitistasyaatulaa.abhavat.h .. \SC.. \EN{705300512}sa madhurviiryasaMpanno dharme cha susamaahitaH . \EN{705300534}bahumaanaachcha rudreNa dattastasyaadbhuto varaH .. \SC.. \EN{705300612}shuulaM shuulaad.h vinishhkR^ishhya mahaaviiryaM mahaaprabham.h . \EN{705300634}dadau mahaatmaa supriito vaakayM chaitad.h uvaacha ha .. \SC.. \EN{705300712}tvayaa.ayamatulo dharmo matprasaadaat.h kR^itaH shubhaH . \EN{705300734}priityaa paramayaa yukto dadaamyaayudhaM uttamam.h .. \SC.. \EN{705300812}yaavat.h suraishcha vipraishcha na virudhyermahaa.asura . \EN{705300834}taavat.h shuulaM tavedaM syaad.h anyathaa naashamaapnuyaat.h .. \SC.. \EN{705300912}yashcha tvaamabhiyuJNjiita yuddhaaya vigatajvaraH . \EN{705300934}taM shuulaM bhasmasaatkR^itvaa punareshhyati te karam.h .. \SC.. \EN{705301012}evaM rudraad.h varaM labdhvaa bhuuyaiva mahaa.asuraH . \EN{705301034}praNipatya mahaadevaM vaakyametad.h uvaacha ha .. \SC.. \EN{705301112}bhagavan.h mamava.nshasya shuulametad.h anuttamam.h . \EN{705301134}bhavet.h tu satataM deva suraaNaamiishvaro hyasi .. \SC.. \EN{705301212}taM bruvaaNaM madhuM devaH sarvabhuutapatiH shivaH . \EN{705301234}pratyuvaacha mahaadevo naitad.h evaM bhavishhyati .. \SC.. \EN{705301312}maa bhuut.h te viphalaa baaNii matpraasaadakR^itaa shubhaa . \EN{705301334}bhavataH putramekaM tu shuulametad.h gamishhyati .. \SC.. \EN{705301412}yaavat.h karasthaH shuulo.ayaM bhavishhyati sutasya te . \EN{705301434}avadhyaH sarvabhuutaanaaM shuulahasto bhavishhyati .. \SC.. \EN{705301512}evaM madhuvaraM labdhvaa devaat.h sumahad.h adbhutam.h . \EN{705301534}bhavanaM chaasurashreshhThaH kaarayaamaasa suprabham.h .. \SC.. \EN{705301612}tasya patnii mahaabhagaa priyaa kuMbhiinasii hi yaa . \EN{705301634}vishvaasayorapatyaM saa hyanalaayaaM mahaaprabhaa .. \SC..(pd) \EN{705301712}tasyaaH putro mahaaviiryo lavaNo naama daaruNaH . \EN{705301734}baalyaatprabhR^iti dushhTaatmaa paapaanyeva samaacharat.h .. \SC.. \EN{705301812}taM putraM durviniitaM tu dR^ishhTvaa duHkhasamanvitaH . \EN{705301834}madhuH sa shokamaapede na chainaM ki.nchid.h abraviit.h .. \SC.. \EN{705301912}sa vihaayaimaM lokaM pravishhTo varuNaalayam.h .(hiatus) \EN{705301934}shuulaM niveshya lavaNe varaM tasmai nyavedayat.h .. \SC.. \EN{705302012}sa prabhaavena shuulasya dauraatmyenaatmanastathaa . \EN{705302034}sa.ntaapayati lokaa.nstriin.h visheshheNa tu taapasaan.h .. \SC.. \EN{705302112}evaMprabhaavo lavaNaH shuulaM chaiva tathaavidham.h . \EN{705302134}shrutvaa pramaaNaM kaakutsthaM tvaM hi naH paramaa gatiH .. \SC.. \EN{705302212}bahavaH paarthivaa raama bhayaartairR^ishhibhiH puraa . \EN{705302234}abhayaM yaachitaa viira traataaraM na cha vidmahe .. \SC.. \EN{705302312}te vayaM raavaNaM shrutvaa hataM sabalavaahanam.h . \EN{705302334}traataaraM vidmahe raama naanyaM bhuvi naraadhipam.h . \EN{705302356}tat.h paritraatumichchhaamo lavaNaad.h bhayapiiDitaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{705400112}tathokte taan.h R^ishhiin.h raamaH pratyuvaacha kR^itaaJNjaliH . \EN{705400134}kimaahaaraH kimaachaaro lavaNaH kva cha vartate .. \SC.. \EN{705400212}raaghavasya vachaH shrutvaaR^ishhayaH sarvaiva te . \EN{705400234}tato nivedayaamaasurlavaNo vavR^idhe yathaa .. \SC.. \EN{705400312}aahaaraH sarvasattvaani visheshheNa cha taapasaaH . \EN{705400334}aachaaro raudrataa nityaM vaaso madhuvane sadaa .. \SC.. \EN{705400412}hatvaa dashasahasraaNi si.nhavyaaghramR^igadvipaan.h . \EN{705400434}maanushhaa.nshchaiva kurute nityamaahaaramaahnikam.h .. \SC.. \EN{705400512}tato.aparaaNi sattvaani khaadate sa mahaabalaH . \EN{705400534}sa.nhaare samanupraapte vyaaditaasyaivaantakaH .. \SC.. \EN{705400612}tat.h shrutvaa raaghavo vaakyaM uvaacha sa mahaamuniin.h . \EN{705400634}ghaatayishhyaami tad.h raksho vyapagachchhatu vo bhayam.h .. \SC.. \EN{705400712}tathaa teshhaaM pratiGYaaya muniinaaM ugratejasaam.h . \EN{705400734}sa bhraatR^In.h sahitaan.h sarvaan.h uvaacha raghunandanaH .. \SC.. \EN{705400812}ko hantaa lavaNaM viiraaH kasyaa.nshaH sa vidhiiyataam.h . \EN{705400834}bharatasya mahaabaahoH shatrughnasyaathavaa punaH .. \SC.. \EN{705400912}raaghaveNaivaM uktastu bharato vaakyamabraviit.h . \EN{705400934}ahamenaM badhishhyaami mamaa.nshaH sa vidhiiyataam.h .. \SC.. \EN{705401012}bharatasya vachaH shrutvaa shauryaviiryasamanvitam.h . \EN{705401034}lakshmaNaavarajastasthau hitvaa sauvarNamaasanam.h .. \SC.. \EN{705401112}shatrughnastvabraviid.h vaakyaM praNipatya naraadhipam.h . \EN{705401134}kR^itakarmaa mahaabaahurmadhyamo raghunandanaH .. \SC.. \EN{705401212}aaryeNa hi puraa shuunyaa.ayodhyaa rakshitaa purii . \EN{705401234}sa.ntaapaM hR^idaye kR^itvaa.a.aryasyaagamanaM prati .. \SC.. \EN{705401312}duHkhaani cha bahuuni ihaanubhuutaani paarthiva . \EN{705401334}shayaano duHkhashayyaasu nandigraame mahaatmanaa .. \SC.. \EN{705401412}phalamuulaashano bhuutvaa jaTaachiiradharastathaa . \EN{705401434}anubhuuyedR^ishaM duHkhameshha raaghavanandanaH . \EN{705401456}preshhye mayi sthite raajan.h na bhuuyaH kleshamaapnuyaat.h .. \SC.. \EN{705401512}tathaa bruvati shatrughne raaghavaH punarabraviit.h . \EN{705401534}evaM bhavatu kaakutstha kriyataaM mama shaasanam.h .. \SC.. \EN{705401612}raajye tvaamabhishhekshyaami maghostu nagare shubhe . \EN{705401634}niveshaya mahaabaaho bharataM yadyavekshase .. \SC.. \EN{705401712}shuurastvaM kR^itavidyashcha samarthaH sa.nniveshane . \EN{705401734}nagaraM madhunaa jushhTaM tathaa janapadaan.h shubhaan.h .. \SC.. \EN{705401812}yo hi va.nshaM samutpaaTya paarthivasya punaH kshaye . \EN{705401834}na vidhatte nR^ipaM tatra narakaM sa nigachchhati .. \SC.. \EN{705401912}sa tvaM hatvaa madhusutaM lavaNaM paapanishchayam.h . \EN{705401934}raajyaM prashaadhi dharmeNa vaakyaM me yadyavekshase .. \SC.. \EN{705402012}uttaraM cha na vaktavyaM shuura vaakyaantare mama . \EN{705402034}baalena puurvajasyaaGYaa kartavyaa naatra sa.nshayaH .. \SC.. \EN{705402112}abhishhekaM cha kaakutstha pratiichchhasva mayodyatam.h . \EN{705402134}vasishhThapramukhairviprairvidhimantrapuraskR^itam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{705500112}evaM uktastu raameNa paraaM vriiDaaM upaagataH . \EN{705500134}shatrughno viiryasaMpannaH mandaM mandaM uvaacha ha .. \SC.. \EN{705500212}avashyaM karaNiiyaM cha shaasanaM purushharshhabha . \EN{705500234}tava chaiva mahaabhaaga shaasanaM duratikramam.h . \EN{705500256}ayaM kaamakaro raaja.nstavaasmi purushharshhabha .. \SC.. \EN{705500312}evaM ukte tu shuureNa shatrughnena mahaatmanaa . \EN{705500334}uvaacha raamaH sa.nhR^ishhTo lakshmaNaM bharataM tathaa .. \SC.. \EN{705500412}saMbhaaraan.h abhishhekasyaanayadhvaM samaahitaaH . \EN{705500434}adyaiva purushhavyaaghramabhishhekshyaami durjayam.h .. \SC.. \EN{705500512}purodhasaM cha kaakutsthau naigamaan.h R^itvijastathaa . \EN{705500534}mantriNashchaiva me sarvaan.h aanayadhvaM mamaaGYayaa .. \SC.. \EN{705500612}raaGYaH shaasanamaaGYaaya tathaa.akurvan.h mahaarathaH . \EN{705500634}abhishhekasamaaraMbhaM puraskR^itya purodhasam.h . \EN{705500656}pravishhTaa raajabhavanaM pura.ndara gR^ihopamam.h .. \SC.. \EN{705500712}tato.abhishheko vavR^idhe shatrughnasya mahaatmanaH . \EN{705500734}saMpraharshhakaraH shriimaan.h raaghavasya purasya cha .. \SC.. \EN{705500812}tato.abhishhiktaM shatrughnama.nkamaaropya raaghavaH . \EN{705500834}uvaacha madhuraaM vaaNiiM tejastasyaabhipuurayan.h .. \SC.. \EN{705500912}ayaM sharastvamoghaste divyaH parapura.njayaH . \EN{705500934}anena lavaNaM saumya hantaa.asi raghunandana .. \SC.. \EN{705501012}sR^ishhTaH sharo.ayaM kaakutstha yadaa shete mahaa.arNave . \EN{705501034}svayaMbhuurajito devo yaM naapashyan.h suraasuraaH .. \SC.. \EN{705501112}adR^ishyaH sarvabhuutaanaaM tenaayaM hi sharottamaH . \EN{705501134}sR^ishhTaH krodhaabhibhuutena vinaashaarthaM duraatmanoH . \EN{705501156}madhukauTabhayorviira vighaate vartamaanayoH .. \SC.. \EN{705501212}srashhTukaamena lokaa.nstrii.nstau chaanena hatau yudhi . \EN{705501234}anena sharamukhyena tato lokaa.nshchakaara saH .. \SC.. \EN{705501312}naayaM mayaa sharaH puurvaM raavaNasya vadhaarthinaa . \EN{705501334}mukhaH shatrughna bhuutaanaaM mahaa.nstraaso bhaved.h iti .. \SC.. \EN{705501412}yachcha tasya mahat.h shuulaM tryaMbakeNa mahaatmanaa . \EN{705501434}dattaM shatruvinaashaaya madhoraayudhaM uttamam.h .. \SC.. \EN{705501512}tat.h sa.nnikshipya bhavane puujyamaanaM punaHpunaH . \EN{705501534}dishaH sarvaaH samaalokya praapnotyaahaaramaatmanaH .. \SC.. \EN{705501612}yadaa tu yuddhamaakaa.nkshan.h kashchid.h enaM samaahvayet.h . \EN{705501634}tadaa shuulaM gR^ihiitvaa tad.h bhasma rakshaH karoti tam.h .. \SC.. \EN{705501712}sa tvaM purushhashaarduula tamaayudhavivarjitam.h . \EN{705501734}apravishhTapuraM puurvaM dvaari tishhTha dhR^itaayudhaH .. \SC.. \EN{705501812}apravishhTaM cha bhavanaM yuddhaaya purushharshhabha . \EN{705501834}aahvayethaa mahaabaaho tato hantaa.asi raakshasam.h .. \SC.. \EN{705501912}anyathaa kriyamaaNe tu avadhyaH sa bhavishhyati . \EN{705501934}yadi tvevaM kR^ite viira vinaashaM upayaasyati .. \SC.. \EN{705502012}etat.h te sarvamaakhyaataM shuulasya cha viparyayam.h . \EN{705502034}shriimataH shitikaNThasya kR^ityaM hi duratikramam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{705600112}evaM uktvaa tu kaakutsthaM prashasya cha punaHpunaH . \EN{705600134}punarevaaparaM vaakyaM uvaacha raghunandanaH .. \SC.. \EN{705600212}imaanyashvasahasraaNi chatvaari purushharshhabha . \EN{705600234}rathaanaaM cha sahasre dve gajaanaaM shatameva cha .. \SC.. \EN{705600312}antaraapaNaviithyashcha naanaapaNyopashobhitaaH . \EN{705600334}anugachchhantu shatrughna tathaiva naTanartakaaH .. \SC.. \EN{705600412}hiraNyasya suvarNasyaayutaM purushharshhabha . \EN{705600434}gR^ihiitvaa gachchha shatrughna paryaaptadhanavaahanaH .. \SC.. \EN{705600512}balaM cha subhR^itaM viira hR^ishhTapushhTamanuttamam.h . \EN{705600534}saMbhaashhya saMpradaanena raJNjayasva narottama .. \SC.. \EN{705600612}na hyarthaastatra tishhThanti na daaraa na cha baandhavaaH . \EN{705600634}supriito bhR^ityavargastu yatra tishhThati raaghava .. \SC.. \EN{705600712}ato hR^ishhTajanaakiirNaaM prasthaapya mahatiiM chamuum.h . \EN{705600734}ekaiva dhanushhpaanistad.h gachchha tvaM madhorvanam.h .. \SC.. \EN{705600812}yathaa tvaaM na prajaanaati gachchhantaM yuddhakaa.nkshiNam.h . \EN{705600834}lavaNastu madhoH putrastathaa gachchherasha.nkitaH .. \SC.. \EN{705600912}na tasya mR^ityuranyo.asti kashchidd.h hi purushharshhabha . \EN{705600934}darshanaM yo.abhigachchheta sa vadhyo lavaNena hi .. \SC.. \EN{705601012}sa griishhme vyapayaate tu varshharaatropasthite . \EN{705601034}hanyaastvaM lavaNaM saumya sa hi kaalo.asya durmateH .. \SC.. \EN{705601112}maharshhii.nstu puraskR^itya prayaaNtu tava sainikaaH . \EN{705601134}yathaa griishhmaavasheshheNa tareyurjaahnaviijalam.h .. \SC.. \EN{705601212}tataH sthaapya balaM sarvaM nadiitiire samaahitaH . \EN{705601234}agrato dhanushhaa saardhaM gachchha tvaM laghuvikrama .. \SC.. \EN{705601312}evaM uktastu raameNa shatrughnastaan.h mahaabalaan.h . \EN{705601334}senaamukhyaan.h samaaniiya tato vaakyaM uvaacha ha .. \SC.. \EN{705601412}ete vo gaNitaa vaasaa yatra yatra nivatsyatha . \EN{705601434}sthaatavyaM chaavirodhena yathaa baadhaa na kasyachit.h .. \SC.. \EN{705601512}tathaa taa.nstu samaaGYaapya niryaapya cha mahadbalam.h . \EN{705601534}kausalyaaM cha sumitraaM cha kaukeyiiM chaabhyavaadayat.h .. \SC.. \EN{705601612}raamaM pradakshiNaM kR^itvaa shirasaa.abhipraNamya cha . \EN{705601634}raaNeNa chaabhyanuGYaataH shatrughnaH shatrutaapanaH .. \SC.. \EN{705601712}lakshmaNaM bharataM chaiva praNipatya kR^itaaJNjaliH . \EN{705601734}purodhasaM vasishhThaM cha shatrughnaH prayataatmavaan.h . \EN{705601756}pradakshiNamatho kR^itvaa nirjagaama mahaabalaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{705700112}prasthaapya tad.h balaM sarvaM maasamaatroshhitaH pathi . \EN{705700134}ekaivaashu shatrughno jagaama tvaritastadaa .. \SC.. \EN{705700212}dviraatramantare shuuroshhya raaghavanandanaH . \EN{705700234}vaalmiikeraashramaM puNyamagachchhad.h vaasaM uttamam.h .. \SC.. \EN{705700312}so.abhivaadya mahaatmaanaM vaalmiikiM munisattamam.h . \EN{705700334}kR^itaaJNjaliratho bhuutvaa vaakyametad.h uvaacha ha .. \SC.. \EN{705700412}bhagavan.h vastumichchhaami guroH kR^ityaad.h ihaagataH . \EN{705700434}shvaHprabhate gamishhyaami pratiichiiM vaaruNiiM disham.h .. \SC.. \EN{705700512}shatrughnasya vachaH shrutvaa prahasya munipu.ngavaH . \EN{705700534}pratyuvacha mahaatmaanaM svaagataM te mahaayashaH .. \SC.. \EN{705700612}svamaashramamidaM saumya raaghavaaNaaM kulasya ha . \EN{705700634}aasanaM paadyamarghyaM cha nirvisha.nkaH pratiichchha me .. \SC.. \EN{705700712}pratigR^ihya tataH puujaaM phalamuulaM cha bhojanam.h . \EN{705700734}bhakshayaamaasa kaakutsthastR^iptiM cha paramaaM gataH .. \SC.. \EN{705700812}sa tu bhuktvaa mahaabaahurmaharshhiM taM uvaacha ha . \EN{705700834}puurvaM yaGYavibhuutiiyaM kasyaashramasamiipataH .. \SC..(?) \EN{705700912}tasya tadbhaashhitaM shrutvaa vaalmiikirvaakyamabraviit.h . \EN{705700934}shatrughna shR^iNu yasyedaM babhuuvaayatanaM puraa .. \SC.. \EN{705701012}yushhmaakaM puurvako raajaa sudaasasya mahaatmanaH . \EN{705701034}putro mitrasaho naama viiryavaan.h atidhaarmikaH .. \SC.. \EN{705701112}sa baalaiva saudaaso mR^igayaaM upachakrame . \EN{705701134}chaJNchuuryamaaNaM dadR^ishe sa shuuro raakshasadvayam.h .. \SC.. \EN{705701212}shaarduularuupiNau ghorau mR^igaan.h bahusahasrashaH . \EN{705701234}bhakshayaanaavasa.ntushhTau paryaaptiM cha na jagmatuH .. \SC.. \EN{705701312}sa tu tau raakshasau dR^ishhTvaa nirmR^igaM cha vanaM kR^itam.h . \EN{705701334}krodhena mahataa.a.avishhTo jaghaanaikaM mahaishhuNaa .. \SC.. \EN{705701412}vinipaatya tamekaM tu saudaasaH purushharshhabhaH . \EN{705701434}vijvaro vigataamarshho hataM raksho.abhyavaikshata .. \SC.. \EN{705701512}niriikshamaaNaM taM dR^ishhTvaa sahaayastasya rakshasaH . \EN{705701534}sa.ntaapamakarod.h ghoraM saudaasaM chedamabraviit.h .. \SC.. \EN{705701612}yasmaad.h anaparaaddhaM tvaM sahaayaM mama jaghnivaan.h .(-raadhaM Txt) \EN{705701634}tasmaat.h tavaapu paapishhTha pradaasyaami pratikriyaam.h .. \SC.. \EN{705701712}evaM uktvaa tu taM rakshastatraivaantaradhiiyata . \EN{705701734}kaalaparyaaya yogena raajaa mitrasaho.abhavat.h .. \SC.. \EN{705701812}raajaa.api yajate yaGYaM tasyaashramasamiipataH . \EN{705701834}ashvamedhaM mahaayaGYaM taM vasishhTho.abhyapaalayat.h .. \SC.. \EN{705701912}tatra yaGYo mahaan.h aasiid.h bahuvarshha gaNaayutaan.h . \EN{705701934}samR^iddhaH parayaa lakshmyaa devayaGYasamo.abhavat.h .. \SC.. \EN{705702012}athaavasaane yaGYasya puurvavairamanusmaran.h . \EN{705702034}vasishhTharuupii raajaanamiti hovaacha raakshasaH .. \SC.. \EN{705702112}adya yaGYaavasaanaante saamishhaM bhojanaM mama . \EN{705702134}diiyataamiti shiighraM vai naatra kaaryaa vichaaraNaa .. \SC.. \EN{705702212}tat.h shrutvaa vyaahR^itaM vaakyaM rakshasaa kaamaruupiNaa . \EN{705702234}bhakshasa.nskaarakushalaM uvaacha pR^ithiviipatiH .. \SC.. \EN{705702312}havishhyaM saamishhaM svaadu yathaa bhavati bhojanam.h . \EN{705702334}tathaa kurushhva shiighraM vai paritushhyed.h yathaa guruH .. \SC.. \EN{705702412}shaasanaat.h paarthivendrasya suudaH saMbbhraantamaanasaH . \EN{705702434}sa cha rakshaH punastatra suudaveshhamathaakarot.h .. \SC.. \EN{705702512}sa maanushhamatho maa.nsaM paarthivaaya nyavedayat.h . \EN{705702534}idaM svaaduhavishhyaM cha saamishhaM chaannamaahR^itam.h .. \SC.. \EN{705702612}sa bhojanaM vasishhThaaya patnyaa saardhaM upaaharat.h . \EN{705702634}madayantyaa naravyaaghra saamishhaM rakshasaa hR^itam.h .. \SC.. \EN{705702712}GYaatvaa tadaa.a.amishhaM vipro maanushhaM bhojanaahR^itam.h . \EN{705702734}krodhena mahataa.a.avishhTo vyaahartuM upachakrame .. \SC.. \EN{705702812}yasmaat.h tvaM bhojanaM raajan.h mamaitad.h daatumichchhasi . \EN{705702834}tasmaad.h bhojanametat.h te bhavishhyati na sa.nshayaH .. \SC.. \EN{705702912}sa raajaa saha patnyaa vai praNipatya muhurmuhuH . \EN{705702934}punarvasishhThaM provaacha yad.h uktaM brahmaruupiNaa .. \SC.. \EN{705703012}tat.h shrutaa paarthivendrasya rakshasaa vikR^itaM cha tat.h . \EN{705703034}punaH provaacha raajaanaM vasishhThaH purushharshhabham.h .. \SC.. \EN{705703112}mayaa roshhapariitena yad.h idaM vyaahR^itaM vachaH . \EN{705703134}naitat.h shakyaM vR^ithaa kartuM pradaasyaami cha te varam.h .. \SC.. \EN{705703212}kaalo dvaadashavarshhaaNi shaapasyaasya bhavishhyati . \EN{705703234}matprasaadaachcha raajendraatiitaM na smarishhyasi .. \SC.. \EN{705703312}evaM sa raajaa taM shaapaM upabhujyaarimardanaH . \EN{705703334}pratilebhe punaa raajyaM prajaashchaivaanvapaalayat.h .. \SC.. \EN{705703412}tasya kalmaashhapaadasya yaGYasyaayatanaM shubham.h . \EN{705703434}aashramasya samiipe asmin.h yasmin.h pR^ichchhasi raaghava .. \SC.. \EN{705703512}tasya taaM paarthivendrasya kathaaM shrutvaa sudaaruNam.h . \EN{705703534}vivesha parNashaalaayaaM maharshhimabhivaadya cha .. \SC.. (iti)\medskip\hrule\medskip % \EN{705800112}yaameva raatriM shatrughna parNashaalaaM samaavishat.h . \EN{705800134}taameva raatriM siitaa.api prasuutaa daarakadvayam.h .. \SC.. \EN{705800212}tato.ardharaatrasamaye baalakaa munidaarakaaH . \EN{705800234}vaalmiikeH priyamaachakhyuH siitaayaaH prasavaM shubham.h . \EN{705800256}tasya rakshaaM mahaatejaH kuru bhuutavinaashiniim.h .. \SC.. \EN{705800312}teshhaaM tad.h vachanaM shrutvaa munirharshhaM upaagamat.h . \EN{705800334}bhuutaghniiM chaakarot.h taabhyaa rakshaaM rakshovinaashiniim.h .. \SC.. \EN{705800412}kushamushhTiM upaadaaya lavaM chaiva tu sa dvijaH . \EN{705800434}vaalmiikiH pradadau taabhyaaM rakshaaM bhuutavinaashiniim.h .. \SC.. \EN{705800512}yastayoH puurvajo jaataH sa kushairmantrasa.nskR^itaiH . \EN{705800534}nirmaarjaniiyastu bhavet.h kushaityasya naamataH .. \SC.. \EN{705800612}yashchaaparo bhavet.h taabhyaaM lavena susamaahitaH . \EN{705800634}nirmaarjaniiyo vR^iddhaabhirlavashcheti sa naamataH .. \SC.. \EN{705800712}evaM kushalavau naamnaa taavubhau yamajaatakau . \EN{705800734}matkR^itabhyaaM cha namaabhyaaM khyaatiyuktau bhavishhyataH .. \SC.. \EN{705800812}te rakshaaM jagR^ihustaaM cha munihastaat.h samaahitaaH . \EN{705800834}akurva.nshcha tato rakshaaM tayorvigatakalmashhaaH .. \SC.. \EN{705800912}tathaa taaM kriyamaaNaaM tu rakshaaM gotraM cha naama cha . \EN{705800934}sa.nkiirtanaM cha raamasya siitaayaaH prasavau shubhau .. \SC.. \EN{705801012}ardharaatre tu shatrughnaH shushraava sumahat.h priyam.h . \EN{705801034}parNashaalaaM gato raatrau dishhTyaa dishhTyeti chaabraviit.h .. \SC.. \EN{705801112}tatha tasya prahR^ishhTasya shatrughnasya mahaatmanaH . \EN{705801134}vyatiitaa vaarshhikii raatriH shraavaNii laghuvikramaa .. \SC.. \EN{705801212}prabhaate tu mahaaviiryaH kR^itvaa paurvaahNikaM kramam.h . \EN{705801234}muniM praaJNjaliraamantrya praayaat.h pashchaanmukhaH punaH .. \SC.. \EN{705801312}sa gatvaa yamunaatiiraM saptaraatroshhitaH pathi . \EN{705801334}R^ishhiiNaaM puNyakiirtiinaamaashrame vaasamabhyayaat.h .. \SC.. \EN{705801412}sa tatra munibhiH saardhaM bhaargavapramukhairnR^ipaH . \EN{705801434}kathaabhirbahuruupaabhirvaasaM chakre mahaayashaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{705900112}atha raatryaaM pravR^ittaayaaM shatrughno bhR^igunandanam.h . \EN{705900134}paprachchha chyavanaM vipraM lavaNasya balaabalam.h .. \SC.. \EN{705900212}shuulasya cha balaM brahman.h ke cha puurvaM nipaatitaaH . \EN{705900234}anena shuulamukhena dvandvayuddhaM upaagataaH .. \SC.. \EN{705900312}tasya tadbhaashhitaM shrutvaa shatrughnasya mahaatmanaH . \EN{705900334}pratyuvaacha mahaatejaashchyavano raghunandanam.h .. \SC.. \EN{705900412}asa.nkhyeyaani karmaaNi yaanyasya purushharshhabha . \EN{705900434}ikshvaakuva.nsaprabhave yad.h vR^ittaM tat.h shR^iNushhva me .. \SC.. \EN{705900512}ayodhyaayaaM puraa raajaa yuvanaashvasuto balii . \EN{705900534}maandhateti vikhyaatastrishhu lokeshhu viiryavaan.h .. \SC..(hiatus) \EN{705900612}sa kR^itvaa pR^ithiviiM kR^itsnaaM shaasane pR^ithiviipatiH . \EN{705900634}suralokamatho jetuM udyogamakaron.h nR^ipaH .. \SC.. \EN{705900712}indrasya tu bhayaM tiivraM suraaNaaM cha mahaatmanaam.h . \EN{705900734}maandhaatari kR^itodyoge devalokajigiishhayaa .. \SC.. \EN{705900812}ardhaasanena shakrasya raajyaardhena cha paarthivaH . \EN{705900834}vandyamaanaH suragaNaiH pratiGYaamadhyarohata .. \SC.. \EN{705900912}tasya paapamabhipraayaM viditvaa paakashaasanaH . \EN{705900934}saantvapuurvamidaM vaakyaM uvaacha yuvanaashvajam.h .. \SC.. \EN{705901012}raajaa tvaM maanushhaM loke na taavat.h purushharshhabha .. \SC.. \EN{705901034}akR^itvaa pR^ithiviiM vashyaaM devaraajyamihechchhasi .. \SC.. \EN{705901112}yadi viira samagraa te medinii nikhilaa vashe . \EN{705901134}devaraajyaM kurushhveha sabhR^ityabalavaahanaH .. \SC.. \EN{705901212}indramevaM bruvaaNaM tu maandhaataa vaakyamabraviit.h . \EN{705901234}kva me shakrapratihataM shaasanaM pR^ithiviitale .. \SC.. \EN{705901312}taM uvaacha sahasraaksho lavaNo naama raakshasaH . \EN{705901334}madhuputro madhuvane naaGYaaM te kurute anagha .. \SC.. \EN{705901412}tat.h shrutvaa vipriyaM ghoraM sahasraaksheNa bhaashhitam.h . \EN{705901434}vriiDito.avaanmukho raajaa vyaahartuM na shashaaka ha .. \SC.. \EN{705901512}aamantrya tu sahasraakshaM hriyaa ki.nchid.h avaanmukhaH . \EN{705901534}punarevaagamat.h shriimaan.h imaM lokaM naraishvaraH .. \SC.. \EN{705901612}sa kR^itvaa hR^idaye amarshhaM sabhR^ityabalavaahanaH . \EN{705901634}aajagaama madhoH putraM vashe kartumaninditaH .. \SC.. \EN{705901712}sa kaa.nkshamaaNo lavaNaM yuddhaaya purushharshhabhaH . \EN{705901734}duutaM saMpreshhayaamaasa sakaashaM lavaNasya saH .. \SC.. \EN{705901812}sa gatvaa vipriyaaNyaaha bahuuni madhunaH sutam.h . \EN{705901834}vadantamevaM taM duutaM bhakshayaamaasa raakshasaH .. \SC.. \EN{705901912}chiraayamaaNe duute tu raajaa krodhasamanvitaH . \EN{705901934}ardayaamaasa tad.h rakshaH sharavR^ishhTyaa samantataH .. \SC.. \EN{705902012}tataH prahasya lavaNaH shuulaM jagraaha paaNinaa . \EN{705902034}vadhaaya saanubandhasya mumochaayudhaM uttamam.h .. \SC.. \EN{705902112}tat.h shuulaM diipyamaanaM tu sabhR^ityabalavaahanam.h . \EN{705902134}bhasmiikR^itya nR^ipaM bhuuyo lavaNasyaagamat.h karam.h .. \SC.. \EN{705902212}evaM sa raajaa sumahaan.h hataH sabalavaahanaH . \EN{705902234}shuulasya cha balaM viiraaprameyamanuttamam.h .. \SC.. \EN{705902312}shvaH prabhaate tu lavaNaM vadhishhyasi na sa.nshayaH . \EN{705902334}agR^ihiitaayudhaM kshipraM dhruvo hi vijayastava .. \SC.. (iti)\medskip\hrule\medskip % \EN{706000112}kathaaM kathayataaM teshhaaM jayaM chaakaa.nkshataaM shubham.h . \EN{706000134}vyatiitaa rajanii shiighraM shatrughnasya mahaatmanaH .. \SC.. \EN{706000212}tataH prabhaate vimale tasmin.h kaale sa raakshasaH . \EN{706000234}nirgatastu puraad.h viiro bhakshaahaaraprachoditaH .. \SC.. \EN{706000312}etasminn.h antare shuuraH shatrughno yamunaaM nadiim.h . \EN{706000334}tiirtvaa madhupuradvaari dhanushhpaaNiratishhThata .. \SC.. \EN{706000412}tato.ardhadivase praapte kruurakarmaa sa raakshasaH . \EN{706000434}aagachchhad.h bahusahasraM praaNinaaM udvahan.h bharam.h .. \SC.. \EN{706000512}tato dadarsha shatrughnaM sthitaM dvaari dhR^itaayudham.h . \EN{706000534}taM uvaacha tato rakshaH kimanena karishhyasi .. \SC.. \EN{706000612}iidR^ishaanaaM sahasraaNi saayudhaanaaM naraadhama . \EN{706000634}bhakshitaani mayaa roshhaat.h kaalamaakaa.nkshase nu kim.h .. \SC.. \EN{706000712}aahaarashchaapyasaMpuurNo mamaayaM purushhaadhama . \EN{706000734}svayaM pravishhTo nu mukhaM kathamaasaadya durmate .. \SC.. \EN{706000812}tasyaivaM bhaashhamaaNasya hasatashcha muhurmuhuH . \EN{706000834}shatrughno viiryasaMpanno roshhaad.h ashruuNyavartayat.h .. \SC.. \EN{706000912}tasya roshhaabhibhuutasya shatrughnasya mahaatmanaH . \EN{706000934}tejomayaa mariichyastu sarvagaatrairvinishhpatan.h .. \SC.. \EN{706001012}uvaacha cha susa.nkruddhaH shatrughnastaM nishaacharam.h . \EN{706001034}yoddhumichchhaami durbuddhe dvandvayuddhaM tvayaa saha .. \SC.. \EN{706001112}putro dasharathasyaahaM bhraataa raamasya dhiimataH . \EN{706001134}shatrughno naama shatrughno vadhaakaa.nkshii tavaagataH .. \SC.. \EN{706001212}tasya me yuddhakaamasya dvandvayuddhaM pradiiyataam.h . \EN{706001234}shatrustvaM sarvajiivaanaaM na me jiivan.h gamishhyasi .. \SC.. \EN{706001312}tasmi.nstathaa bruvaaNe tu raakshasaH prahasann.h iva . \EN{706001334}pratyuvaacha narashreshhThaM dishhTyaa praapto.asi durmate .. \SC.. \EN{706001412}mama maatR^ishhvasurbhraataa raavaNo naama raakshasaH . \EN{706001434}hato raameNa durbuddhe striihetoH purushhaadhama .. \SC.. \EN{706001512}tachcha sarvaM mayaa kshaantaM raavaNasyaa kulakshayam.h . \EN{706001534}avaGYaaM purataH kR^itvaa mayaa yuuyaM visheshhataH .. \SC.. \EN{706001612}na hataashcha hi me sarve paribhuutaastR^iNaM yathaa . \EN{706001634}bhuutashchaiva bhavishhyaashcha yuuyaM cha purushhaadhamaaH .. \SC.. \EN{706001712}tasya te yuddhakaamasyaa yuddhaM daasyaami durmate . \EN{706001734}iipsitaM yaadR^ishaM tubhyaM sajjaye yaavad.h aayudham.h .. \SC.. \EN{706001812}taM uvaachaatha shatrughna kva me jiivan.h gamishhyasi . \EN{706001834}durbalo.apyaagataH shatrurna moktavyaH kR^itaatmanaa .. \SC.. \EN{706001912}yo hi viklavayaa buddhyaa prasaraM shatrave dadau . \EN{706001934}sa hato mandabuddhitvaad.h yathaa kaapurushhastathaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{706100112}tat.h shrutvaa bhaashhitaM tasya shatrughnasya mahaatmanaH . \EN{706100134}krodhamaahaarayat.h tiivraM tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{706100212}paaNau paaNiM vinishhpishhya dantaan.h kaTakaTaayya cha . \EN{706100234}lavaNo raghushaarduulamaahvayaamaasa chaasakR^it.h .. \SC.. \EN{706100312}taM bruvaaNaM tathaa vaakyaM lavaNaM ghoravikramam.h . \EN{706100334}shatrughno deva shatrughnaidaM vachanamabraviit.h .. \SC.. \EN{706100412}shatrughno na tadaa jaato yadaa.anye nirjitaastvayaa . \EN{706100434}tad.h adya baaNaabhihato vraja taM yamasaadanam.h .. \SC.. \EN{706100512}R^ishhayo.apyadya paapaatman.h mayaa tvaaM nihataM raNe . \EN{706100534}pashyantu vipraa vidvaa.nsastridasheva raavaNam.h .. \SC.. \EN{706100612}tvayi madbaaNanirdagdhe patite adya nishaachara . \EN{706100634}puraM janapadaM chaapi kshemametad.h bhavishhyati .. \SC.. \EN{706100712}adya madbaahunishhkraantaH sharo vajranibhaananaH . \EN{706100734}pravekshyate te hR^idayaM padmama.nshurivaarkajaH .. \SC.. \EN{706100812}evaM ukto mahaavR^ikshaM lavaNaH krodhamuurchhitaH . \EN{706100834}shatrughnurasi chikshepa taM shuuraH shatadhaa.achchhinat.h .. \SC.. \EN{706100912}tad.h dR^ishhTvaa viphalaM karma raakshasaH punareva tu . \EN{706100934}paadapaan.h subahuun.h gR^ihya shatrughne vyasR^ijad.h balii .. \SC.. \EN{706101012}shatrughnashchaapi tejasvii vR^ikshaan.h aapatato bahuun.h . \EN{706101034}tribhishchaturbhirekaikaM chichchheda nataparvabhiH .. \SC.. \EN{706101112}tato baaNamayaM varshhaM vyasR^ijad.h raakshasorasi . \EN{706101134}shatrughno viiryasaMpanno vivyathe na cha raakshasaH . \EN{706101212}tataH prahasya lavaNo vR^ikshaM utpaaTya liilayaa . \EN{706101234}shirasyabhyahanat.h shuuraM srastaa.ngaH sa mumohavai .. \SC.. \EN{706101312}tasmin.h nipatite viire haahaakaaro mahaan.h abhuut.h . \EN{706101334}R^ishhiiNaaM deva sa.nghaanaaM gandharvaapsarasaamapi .. \SC.. \EN{706101412}tamavaGYaaya tu hataM shatrughnaM bhuvi paatitam.h . \EN{706101434}raksho labdhaantaramapi na vivesha svamaalayam.h .. \SC.. \EN{706101512}naapi shuulaM prajagraaha taM dR^ishhTvaa bhuvi paatitam.h . \EN{706101534}tato hataiti GYaatvaa taan.h bhakshaan.h samudaavahat.h .. \SC.. \EN{706101612}muhuurtaal labdhasa.nGYastu punastasthau dhR^itaayudhaH . \EN{706101634}shatrughno raakshasadvaari R^ishhibhiH saMprapuujitaH .. \SC.. \EN{706101712}tato divyamamoghaM taM jagraaha sharaM uttamam.h . \EN{706101734}jvalantaM tejasaa ghoraM puurayantaM disho dasha .. \SC.. \EN{706101812}vajraananaM vajravegaM merumandara gauravam.h . \EN{706101834}nataM parvasu sarveshhu samyugeshhvaparaajitam.h .. \SC.. \EN{706101912}asR^ikchandanadigdhaa.ngaM chaarupatraM patatriNam.h . \EN{706101934}daanavendraachalendraaNaamasuraaNaaM cha daaruNam.h .. \SC.. \EN{706102012}taM diiptamiva kaalaagniM yugaante samupasthite .(daaptam! Txt) \EN{706102034}dR^ishhTvaa sarvaaNi bhuutaani paritraasaM upaagaman.h .. \SC.. \EN{706102112}sadevaasuragandharvaM samuniM saapsarogaNam.h . \EN{706102134}jagadd.h hi sarvamasvasthaM pitaamahaM upasthitam.h .. \SC.. \EN{706102212}uuchushcha devadevaishaM varadaM prapitaamaham.h . \EN{706102234}kachchil lokakshayo deva praapto vaa yugasa.nkayaH .. \SC.. \EN{706102312}nedR^ishaM dR^ishhTapuurvaM na shrutaM vaa prapitaamaha . \EN{706102334}devaanaaM bhayasammoho lokaanaaM sa.nkshayaH prabho .. \SC.. \EN{706102412}teshhaaM tad.h vachanaM shrutvaa brahmaa lokapitaamanaH . \EN{706102434}bhayakaaraNamaachashhTe devaanaamabhaya.nkaraH .. \SC.. \EN{706102512}vadhaaya lavaNasyaajau sharaH shatrughnadhaaritaH . \EN{706102534}tejasaa yasya sarve sma sammuuDhaaH surasattamaaH .. \SC.. \EN{706102612}eshho hi puurvaM devasya lokakartuH sanaatanaH . \EN{706102634}sharastejomayo vatsaa yena vai bhayamaagatam.h .. \SC.. \EN{706102712}eshha vai kaiTabhasyaarthe madhunashcha mahaasharaH . \EN{706102734}sR^ishhTo mahaatmanaa tena vadhaarthaM daityayostayoH .. \SC.. \EN{706102812}evametaM prajaaniidhvaM vishhNostejomayaM sharam.h . \EN{706102834}eshhaa chaiva tanuH puurvaa vishhNostasya mahaatmanaH .. \SC.. \EN{706102912}ito gachchhataa pashyadhvaM vadhyamaanaM mahaatmanaa . \EN{706102934}raamaanujena viireNa lavaNaM raakshasottamam.h .. \SC.. \EN{706103012}tasya te devadevasya nishamya madhuraaM giram.h . \EN{706103034}aajagmuryatra yudhyete shatrughnalavaNaavubhau .. \SC.. \EN{706103112}taM sharaM divyasa.nkaashaM shatrughnakaradhaaritam.h . \EN{706103134}dadR^ishuH sarvabhuutaani yugaantaagnimivotthitam.h .. \SC.. \EN{706103212}aakaashamaavR^itaM dR^ishhTvaa devairhi raghunandanaH . \EN{706103234}si.nhanaadaM muhuH kR^itvaa dadarsha lavaNaM punaH .. \SC.. \EN{706103312}aahuutashcha tatastena shatrughnena mahaatmanaa . \EN{706103334}lavaNaH krodhasamyukto yuddhaaya samupasthitaH .. \SC.. \EN{706103412}aakarNaat.h sa vikR^ishhyaatha tad.h dhanurdhanvinaaM varaH . \EN{706103434}sa mumocha mahaabaaNaM lavaNasya mahorasi . \EN{706103456}urastasya vidaaryaashu pravivesha rasaatalam.h .. \SC.. \EN{706103512}gatvaa rasaatalaM divyaM sharo vibudhapuujitaH . \EN{706103534}punarevaagamat.h tuurNamikshvaakukulanandanam.h .. \SC.. \EN{706103612}shatrughnasharanirbhinno lavaNaH sa nishaacharaH . \EN{706103634}papaata sahasaa bhuumau vajraahataivaachalaH .. \SC.. \EN{706103712}tachcha divyaM mahat.h shuulaM hate lavaNaraakshase . \EN{706103734}pashyataaM sarvabhuutaanaaM rudrasya vashamanvagaat.h .. \SC.. \EN{706103801}ekaishhupaatena bhayaM nihatyaikaishhupaatena bhayaM nihatya . \hash \EN{706103802}lokatrayasyaasya raghupraviiraH lokatrayasyaasya raghupraviiraH . \hash \EN{706103803}vinirbabhaavudyatachaapabaaNasvinirbabhaavudyatachaapabaaNas. \hash \EN{706103804}tamaH praNudyeva sahasrarashmiH tamaH praNudyeva sahasrarashmiH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{706200112}hate tu lavaNe devaaH sendraaH saagnipurogamaaH . \EN{706200134}uuchuH sumadhuraaM vaaNiiM shatrughnaaM shatrutaapanam.h .. \SC.. \EN{706200212}dishhTyaa te vijayo vatsa dishhTya lavaNaraakshasaH . \EN{706200234}hataH purushhashaarduulavaraM varaya raaghava .. \SC.. \EN{706200312}varadaaH sma mahaabaaho sarvaiva samaagataaH . \EN{706200334}vijayaakaa.nkshiNastubhyamamoghaM darshanaM hi naH .. \SC.. \EN{706200412}devaanaaM bhaashhitaM shrutvaa shuuro muurdhni kR^itaaJNjaliH . \EN{706200434}pratyuvaacha mahaabaahuH shatrughnaH prayataatmavaan.h .. \SC.. \EN{706200512}imaaM madhupuriiM ramyaaM madhuraaM deva nirmitaam.h . \EN{706200534}niveshaM prapnuyaaM shiighrameshha me astu varo mataH .. \SC.. \EN{706200612}taM devaaH priitamanaso baaDhamityeva raaghavam.h . \EN{706200634}bhavishhyati purii ramyaa shuurasenaa na sa.nshayaH .. \SC.. \EN{706200712}te tathoktvaa mahaatmaano divamaaruruhustadaa . \EN{706200734}shatrughno.api mahaatejaastaaM senaaM samupaanayat.h .. \SC.. \EN{706200812}saa sena shiighramaagachchhat.h shrutvaa shatrughnashaasanam.h . \EN{706200834}niveshanaM cha shatrughnaH shaasanena samaarabhat.h .. \SC.. \EN{706200912}saa purii divyasa.nkaashaa varshhe dvaadashame shubhaa . \EN{706200934}nivishhTaa shuurasenaanaaM vishhayashchaakutobhayaH .. \SC.. \EN{706201012}kshetraaNi sasya yuktaani kaale varshhati vaasavaH . \EN{706201034}arogaa viirapurushhaa shatrughnabhujapaalitaa .. \SC.. \EN{706201112}ardhachandrapratiikaashaa yamunaatiirashobhitaa . \EN{706201134}shobhitaa gR^ihamukhyaishcha shobhitaa chatvaraapaNaiH .. \SC.. \EN{706201212}yachcha tena mahat.h shuunyaM lavaNena kR^itaM puraa . \EN{706201234}shobhayaamaasa tad.h viiro naanaapaNyasamR^iddhibhiH .. \SC.. \EN{706201312}taaM samR^iddhaaM samR^iddhaarthaH shatrughno bharataanujaH . \EN{706201334}niriikshya paramapriitaH paraM harshhaM upaagamat.h .. \SC.. \EN{706201412}tasya buddhiH samutpannaa niveshya madhuraaM puriim.h . \EN{706201434}raamapaadau niriiksheyaM varshhe dvaadashame shubhe .. \SC.. (iti)\medskip\hrule\medskip % \EN{706300112}tato dvaadashame varshhe shatrughno raamapaalitaam.h . \EN{706300134}ayodhyaaM chakame gantumalpabhR^ityabalaanugaH .. \SC.. \EN{706300212}mantriNo balamukhyaa.nshcha nivartya cha purodhasam.h . \EN{706300234}jagaama rathamukhyena hayayuktena bhaasvataa .. \SC.. \EN{706300312}sa gatvaa gaNitaan.h vaasaan.h saptaashhTau raghunandanaH . \EN{706300334}ayodhyaamagamat.h tuurNaM raaghavotsukadarshanaH .. \SC.. \EN{706300412}sa pravishya puriiM ramyaaM shriimaan.h ikshvaakunandanaH . \EN{706300434}pravivesha mahaabaahuryatra raamo mahaadyutiH .. \SC.. \EN{706300512}so.abhivaadya mahaatmaanaM jvalantamiva tejasaa . \EN{706300534}uvaacha praaJNjalirbhuutvaa raamaM satyaparaakramam.h .. \SC.. \EN{706300612}yad.h aaGYaptaM mahaaraaja sarvaM tat.h kR^itavaan.h aham.h . \EN{706300634}hataH sa lavaNaH paapaH purii saa cha niveshitaa .. \SC.. \EN{706300712}dvaadashaM cha gataM varshhaM tvaaM vinaa raghunandana . \EN{706300734}notsaheyamahaM vastuM tvayaa virahito nR^ipa .. \SC.. \EN{706300812}sa me prasaadaM kaakutstha kurushhvaamitavikrama . \EN{706300834}maahtR^ihiino yathaa vatsastvaaM vinaa pravasaamyaham.h .. \SC.. \EN{706300912}evaM bruvaaNaM shatrughnaM parishhvajyedamabraviit.h . \EN{706300934}maa vishhaadaM kR^ithaa viira naitat.h kshatriya cheshhTitam.h .. \SC.. \EN{706301012}naavasiidanti raajaano vipravaaseshhu raaghava . \EN{706301034}prajaashcha paripaalyaa hi kshatradharmeNa raaghava .. \SC.. \EN{706301112}kaale kaale cha maaM viiraayodhyaamavalokitum.h . \EN{706301134}aagachchha tvaM narashreshhTha gantaa.asi cha puraM tava .. \SC.. \EN{706301212}mamaapi tvaM sudayitaH praaNairapi nasa.nshayaH . \EN{706301234}avashyaM karaNiiyaM cha raajyasya paripaalanam.h .. \SC.. \EN{706301312}tasmaat.h tvaM vasa kaakutstha paJNcharaatraM mayaa saha . \EN{706301334}uurdhvaM gantaa.asi madhuraaM sabhR^ityabalavaahanaH .. \SC.. \EN{706301412}raamasyaitad.h vachaH shrutvaa dharmayuktaM mano.anugam.h . \EN{706301434}shatrughno diinayaa vaachaa baaDhamityeva chaabraviit.h .. \SC.. \EN{706301512}sa paJNcharaatraM kaakutstho raaghavasya yathaa.a.aGYayaa . \EN{706301534}ushhya tatra mahaishhvaaso gamanaayopachakrame .. \SC.. \EN{706301612}aamantrya tu mahaatmaanaM raamaM satyaparaakramam.h . \EN{706301634}bharataM lakshmaNaM chaiva mahaarathaM upaaruhat.h .. \SC.. \EN{706301712}duuraM taabhyaamanugato lakshmaNena mahaatmanaa . \EN{706301734}bharatena cha shatrughno jagaamaashu puriiM tadaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{706400112}prasthaapya tu sa shatrughnaM bhraatR^ibhyaaM saha raaghavaH . \EN{706400134}pramumoda sukhii raajyaM dharmeNa paripaalayan.h .. \SC.. \EN{706400212}tataH katipayaahaHsu vR^iddho jaanapado dvijaH . \EN{706400234}shavaM baalaM upaadaaya raajadvaaraM upaagamat.h .. \SC.. \EN{706400312}rudan.h bahuvidhaa vaachaH snehaaksharasamanvitaaH . \EN{706400334}asakR^it.h putraputraiti vaakyametad.h uvaacha ha .. \SC.. \EN{706400412}kiM nu me dushhkR^itaM karma puurvaM dehaantare kR^itam.h . \EN{706400434}yad.h ahaM putramekaM tvaaM pashyaami nidhanaM gatam.h .. \SC.. \EN{706400512}apraaptayauvanaM baalaM paJNchavarshhasamanvitam.h . \EN{706400534}akaale kaalamaapannaM duHkhaaya mama putraka .. \SC.. \EN{706400612}alpairahobhirnidhanaM gamishhyaami nasa.nshayaH . \EN{706400634}ahaM cha jananii chaiva tava shokena putraka .. \SC.. \EN{706400712}na smaraamyanR^itaM hyuktaM na cha hi.nsaaM smaraamyaham.h . \EN{706400734}kena me dushhkR^itenaadya baalaiva mamaatmajaH . \EN{706400756}akR^itvaa pitR^ikaaryaaNi niito vaivasvatakshayam.h .. \SC.. \EN{706400812}nedR^ishaM dR^ishhTapuurvaM me shrutaM vaa ghoradarshanam.h . \EN{706400834}mR^ityurapraaptakaalaanaaM raamasya vishhaye yathaa .. \SC.. \EN{706400912}raamasya dushhkR^itaM ki.nchin.h mahad.h asti nasa.nshayaH . \EN{706400934}tvaM raajan.h jiivayasvainaM baalaM mR^ityuvashaM gatam.h .. \SC.. \EN{706401012}bhraatR^ibhiH sahito raajan.h diirghamaayuravaapnuhi . \EN{706401034}ushhitaaH sma sukhaM raajye tavaasmin.h sumahaabala .. \SC.. \EN{706401112}saMpratyanaatho vishhayaikshvaakuuNaaM mahaatmanaam.h . \EN{706401134}raamaM naathamihaasaadya baalaantakaraNaM nR^ipam.h .. \SC.. \EN{706401212}raajadoshhairvipadyante prajaa hyavidhipaalitaaH . \EN{706401234}asadvR^itte tu nR^ipataavakaale mriyate janaH .. \SC..(pd) \EN{706401312}yadaa pureshhvayuktaani janaa janapadeshu cha . \EN{706401334}kurvate na cha rakshaa.asti tadaa.akaalakR^itaM bhayam.h .. \SC.. \EN{706401412}savyaktaM raajadoshho.ayaM bhavishhyati nasa.nshayaH . \EN{706401434}pure janapade vaa.api tadaa baalavadho hyayam.h .. \SC.. \EN{706401512}evaM bahuvidhairvaakyairnindayaano muhurmuhuH . \EN{706401534}raajaanaM duHkhasa.ntaptaH sutaM taM upaguuhati .. \SC.. (iti)\medskip\hrule\medskip % \EN{706500112}tathaa tu karuNaM tasya dvijasya paridevitam.h . \EN{706500134}shushraava raaghavaH sarvaM duHkhashokasamanvitam.h .. \SC.. \EN{706500212}sa duHkhena susa.ntapto mantriNaH samupaahvayat.h . \EN{706500234}vasishhThaM vaamadevaM cha bhraatR^I.nshcha sahanaigamaan.h .. \SC.. \EN{706500312}tato dvijaa vasishhThena saardhamashhTau praveshitaaH . \EN{706500334}raajaanaM devasa.nkaashaM vardhasveti tato.abruvan.h .. \SC.. \EN{706500412}maarkaNDeyo.atha maudgalyo vaamadevashcha kaashyapaH . \EN{706500434}kaatyaayano.atha jaabaalirgautamo naaradastathaa .. \SC.. \EN{706500512}ete dvijaR^ishhabhaaH sarve aaganeshhu upaveshitaaH . \EN{706500534}mantriNo naigamaashchaiva yathaa.arhamanukuulataH .. \SC.. \EN{706500612}teshhaaM samupavishhTaanaaM sarveshhaaM diiptatejasaam.h . \EN{706500634}raghavaH sarvamaachashhTe dvijo yasmaat.h praroditi .. \SC.. \EN{706500712}tasya tadvachanaM shrutvaa raaGYo diinasya naaradaH . \EN{706500734}pratyuvaacha shubhaM vaakyaM R^ishhiiNaaM sa.nnidhau nR^ipam.h .. \SC.. \EN{706500812}shR^iNu raajan.h yathaakaale praapto.ayaM baalasa.nkshayaH . \EN{706500834}shrutvaa kartavyataaM viira kurushhva raghunandana .. \SC.. \EN{706500912}puraa kR^itayuge raama braahmaNaa vai tapasvinaH . \EN{706500934}abraahmaNastadaa raajan.h na tapasvii katha.nchana .. \SC.. \EN{706501012}tasmin.h yuge prajvalite brahmabhuute anaavR^ite .(hiatus) \EN{706501034}amR^ityavastadaa sarve jaGYire diirghadarshinaH .. \SC.. \EN{706501112}tatastretaayugaM naama maanavaanaaM vapushhmataam.h . \EN{706501134}kshatriyaa yatra jaayante puurveNa tapasaa.anvitaaH .. \SC.. \EN{706501212}viiryeNa tapasaa chaiva te adhikaaH puurvajanmani . \EN{706501234}maanavaa ye mahaatmaanastasmi.nstretaayuge yuge .. \SC.. \EN{706501312}brahmakshatraM tu tat.h sarvaM yat.h puurvamaparaM cha yat.h . \EN{706501334}yugayorubhayoraasiit.h samaviiryasamanvitam.h .. \SC.. \EN{706501412}apashyantastu te sarve visheshhamadhikaM tataH . \EN{706501434}sthaapanaM chakrire tatra chaaturvarNyasya sarvataH .. \SC.. \EN{706501512}adharmaH paadamekaM tu paatayat.h pR^ithiviitale . \EN{706501534}adharmeNa hi samyuktaastena mandaa.abhavan.h dvijaaH .. \SC..(hyper-sa.ndhi) \EN{706501612}tataH praadushhkR^itaM puurvamaayushhaH parinishhThitam.h . \EN{706501634}shubhaanyevaacharam.h.N llokaaH satyadharmaparaayaNaaH .. \SC.. \EN{706501712}tretaayuge tvavartanta braahmaNaaH kshatriyashcha ye . \EN{706501734}tapo.atapyanta te sarve shushruushhaamapare janaaH .. \SC.. \EN{706501812}sa dharmaH paramasteshhaaM vaishyashuudramathaagamat.h . \EN{706501834}puujaaM cha sarvavarNaanaaM shuudraashchakrurvisheshhataH .. \SC..(savarvarNaanaaM Txt) \EN{706501912}tataH paadamadharmasya dvitiiyamavataarayat.h . \EN{706501934}tato dvaaparasa.nkhyaa saa yugasya samajaayata .. \SC.. \EN{706502012}tasmin.h dvaaparasa.nkhye tu vartamaane yugakshaye . \EN{706502034}adharmashchaanR^itaM chaiva vavR^idhe purushharshhabha .. \SC.. \EN{706502112}tasmin.h dvaaparasa.nkhyaate tapo vaishyaan.h samaavishat.h . \EN{706502134}na shuudro labhate dharmaM ugraM taptaM naraR^ishhabha .. \SC.. \EN{706502212}hiinavarNo narashreshhTha tapyate sumahat.h tapaH . \EN{706502234}bhavishhyaa shuudrayonyaaM hi tapashcharyaa kalau yuge .. \SC.. \EN{706502312}adharmaH paramo raama dvaapare shuudradhaaritaH . \EN{706502334}sa vai vishhayaparyante tava raajan.h mahaatapaaH . \EN{706502356}shuudrastapyati durbuddhistena baalavadho hyayam.h .. \SC.. \EN{706502412}yo hyadharmamakaaryaM vaa vishhaye paarthivasya hi . \EN{706502434}karoti raajashaarduula pure vaa durmatirnaraH . \EN{706502456}kshipraM hi narakaM yaati sa cha raajaa na sa.nshayaH .. \SC.. \EN{706502512}sa tvaM purushhashaarduula maargasva vishhayaM svakam.h . \EN{706502534}dushhkR^itaM yatra pashyethaastatra yatnaM samaachara .. \SC.. \EN{706502612}evaM te dharmavR^iddhishcha nR^iNaaM chaayurvivardhanam.h . \EN{706502634}bhavishhyati narashreshhTha baalasyaasya cha jiivitam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{706600112}naaradasya tu tad.h vaakyaM shrutvaa.amR^itamayaM yathaa . \EN{706600134}praharshhamatulaM lebhe lakshmaNaM chedamabraviit.h .. \SC.. \EN{706600212}gachchha saumya dvijashreshhThaM samaashvaasaya lakshmaNa . \EN{706600234}baalasya cha shariiraM tat.h tailadroNyaaM nidhaapaya .. \SC.. \EN{706600312}gandhaishcha paramodaaraistailaishcha susugandhibhiH . \EN{706600334}yathaa na kshiiyate baalastathaa saumya vidhiiyataam.h .. \SC.. \EN{706600412}yathaa shariire baalasya guptasyaaklishhTakarmaNaH . \EN{706600434}vipattiH paribhedo vaa bhaven.h na cha tathaa kuru .. \SC.. \EN{706600512}tathaa sa.ndishya kaakutstho lakshmaNaM shubhalakshaNam.h . \EN{706600534}manasaa pushhpakaM dadhyaavaagachchheti mahaayashaaH .. \SC.. \EN{706600612}i.ngitaM sa tu viGYaaya pushhpako hemabhuushhitaH . \EN{706600634}aajagaama muhuurtena saMpiipaM raaghavasya vai .. \SC.. \EN{706600712}so.abraviit.h praNato bhuutvaa.ayamasmi naraadhipa . \EN{706600734}vashyastava mahaabaaho ki.nkaraH samupasthitaH .. \SC.. \EN{706600812}bhaashhitaM ruchiraM shrutvaa pushhpakasya naraadhipaH . \EN{706600834}abhivaadya maharshhiistaan.h vimaanaM so.adhyarohata .. \SC.. \EN{706600912}dhanurgR^ihiitvaa tuuNiiM cha khagdaM cha ruchiraprabham.h . \EN{706600934}nikshipya nagare viirau saumitribharataavubhau .. \SC.. \EN{706601012}praayaat.h pratiichiiM sa maruun.h vichinva.nshcha samantataH . \EN{706601034}uttaraamagamat.h shriimaan.h dishaM himavataavR^itam.h .. \SC.. \EN{706601112}apashyamaanastatraapi svalpamapyatha dushhkR^itam.h . \EN{706601134}puurvaamapi dishaM sarvaamathaapashyan.h naraadhipaH .. \SC.. \EN{706601212}dakshiNaaM dishamaakraamat.h tato raajarshhinandanaH . \EN{706601234}shaivalasyottare paarshve dadarsha sumahat.h saraH .. \SC.. \EN{706601312}tasmin.h sarasi tapyantaM taapasaM sumahat.h tapaH . \EN{706601334}dadarsha raaghavaH shriimaam.h.N llaMbamaanamadho mukham.h .. \SC.. \EN{706601412}athainaM samupaagamya tapyantaM tapottamam.h . \EN{706601434}uvaacha raaghavo vaakyaM dhanyastvamasi suvrata .. \SC.. \EN{706601512}kasyaaM yonyaaM tapovR^iddhavartase dR^iDhavikrama . \EN{706601534}kautuuhalaat.h tvaaM pR^ichchhaami raamo daasharathirhyaham.h .. \SC.. \EN{706601612}maniishhitaste ko nvarthaH svargalaabho varaashrayaH . \EN{706601634}yamashritya tapastaptaM shrotumichchhaami taapasa .. \SC.. \EN{706601712}braahmaNo vaa.asi bhadraM te kshatriyo vaa.asi durjayaH . \EN{706601734}vaishyo vaa yadi vaa shuudraH satyametad.h braviihi me .. \SC.. (iti)\medskip\hrule\medskip % \EN{706700112}tasya tadvachanaM shrutvaa raamasyaaklishhTakarmaNaH . \EN{706700134}avaakshiraastathaabhuuto vaakyametad.h uvaacha ha .. \SC.. \EN{706700212}shuudrayonyaaM prasuuto.asmi tapograM samaasthitaH . \EN{706700234}devatvaM praarthaye raama sashariiro mahaayashaH .. \SC.. \EN{706700312}na mithyaa.ahaM vade raajan.h devalokajigiishhayaa . \EN{706700334}shuudraM maaM viddhi kaakutstha shaMbuukaM naama naamataH .. \SC.. \EN{706700412}bhaashhatastasya shuudrasya khaDgaM suruchiraprabham.h . \EN{706700434}nishhkR^ishhya koshaad.h vimalaM shirashchichchheda raaghavaH .. \SC.. \EN{706700512}tasmin.h muhuurte baalo.asau jiivena samayujyata .. \SC..(ab maatra) \EN{706700612}tato.agastyaashramapadaM raamaH kamalalochanaH . \EN{706700634}sa gatvaa vinayenaiva taM natvaa mumude sukhii .. \SC.. \EN{706700712}so.abhivaadya mahaatmaanaM jvalantamiva tejasaa . \EN{706700734}aatithyaM paramaM praapya nishhasaada naraadhipaH .. \SC.. \EN{706700812}taM uvaacha mahaatejaaH kuMbhayonirmahaatapaaH . \EN{706700834}svaagataM te narashreshhTha dishhTyaa praapto.asi raaghava .. \SC.. \EN{706700912}tvaM me bahumato raama guNairbahubhiruttamaiH . \EN{706700934}atithiH puujaniiyashcha maama raajan.h hR^idi sthitaH .. \SC.. \EN{706701012}suraa hi kathayanti tvaamaagataM shuudraghaatinam.h . \EN{706701034}braahmaNasya tu dharmeNa tvayaa jiivaapitaH sutaH .. \SC.. \EN{706701112}ushhyataaM cheha rajaniiM sakaashe mama raaghava . \EN{706701134}prabhaate pushhpakeNa tvaM gantaa svapurameva hi .. \SC.. \EN{706701212}idaM chaabharaNaM saumya nirmitaM vishvakarmaNaa . \EN{706701234}divyaM divyena vapushhaa diipyamaanaM svatejasaa . \EN{706701256}pratigR^ihNiishhva kaakutstha matpriyaM kuru raaghava .. \SC.. \EN{706701312}dattasya hi punardaanaM sumahat.h phalaM uchyate . \EN{706701334}tasmaat.h pradaasye vidhivat.h tat.h pratiichchha naraR^ishhabha .. \SC.. \EN{706701412}tad.h raamaH pratijagraaha munestasya mahaatmanaH . \EN{706701434}divyamaabharaNaM chitraM pradiiptamiva bhaaskaram.h .. \SC.. \EN{706701512}pratigR^ihya tato raamastad.h aabharaNaM uttamam.h . \EN{706701534}aagamaM tasya divyasya prashhTumevopachakrame .. \SC.. \EN{706701612}atyadbhutamidaM brahman.h vapushhaa yuktaM uttamam.h . \EN{706701634}kathaM bhagavataa praaptaM kuto vaa kena vaa.a.ahR^itam.h .. \SC.. \EN{706701712}kutuuhalatayaa brahman.h pR^ichchhaami tvaaM mahaayashaH . \EN{706701734}aashcharyaaNaaM bahuunaaM hi nidhiH paramako bhavaan.h .. \SC.. \EN{706701812}evaM bruvati kaakutsthe munirvaakyamathaabraviit.h . \EN{706701834}shR^iNu raama yathaavR^ittaM puraa tretaa yugegate .. \SC.. (iti)\medskip\hrule\medskip % \EN{706800112}puraa tretaayuge hyaasiid.h araNyaM bahuvistaram.h . \EN{706800134}samantaad.h yojanashataM nirmR^igaM pakshivarjitam.h .. \SC.. \EN{706800212}tasmin.h nirmaanushhe araNye kurvaaNastapottamam.h . \EN{706800234}ahamaakramituM shaumya tad.h araNyaM upaagamam.h .. \SC.. \EN{706800312}tasya ruupamaraNyasya nirdeshhTuM na shashaaka ha . \EN{706800334}phalamuulaiH sukhaasvaadairbahuruupaishcha paadapaiH .. \SC.. \EN{706800412}tasyaaraNyasya madhye tu saro yojanamaayatam.h . \EN{706800434}padmotpalasamaakiirNaM samatikraantashaivalam.h .. \SC.. \EN{706800512}tad.h aashcharyamivaatyarthaM sukhaasvaadamanuttamam.h . \EN{706800534}arajaskaM tathaa.akshobhyaM shriimatpakshigaNaayutam.h .. \SC.. \EN{706800612}tasmin.h saraHsamiipe tu mahad.h adbhutamaashramam.h . \EN{706800634}puraaNaM puNyamatyarthaM tapasvijanavarjitam.h .. \SC.. \EN{706800712}tatraahamavasaM raatriM naidaaghiiM purushharshhabha . \EN{706800734}prabhaate kaalyaM utthaaya sarastad.h upachakrame .. \SC.. \EN{706800812}athaapashya.nH shavaM tatra supushhTamajaraM kvachit.h . \EN{706800834}tishhThantaM parayaa lakshmyaa tasmi.nstoyaashaye nR^ipa .. \SC.. \EN{706800912}tamarthaM chintayaano.ahaM muhuurtaM tatra raaghava . \EN{706800934}vishhThito.asmi sarastiire kiM nvidaM syaad.h iti prabho .. \SC.. \EN{706801012}athaapashyaM muhuurtaat.h tu divyamadbhutadarshanam.h . \EN{706801034}vimaanaM paramodaaraM ha.nsayuktaM manojavam.h .. \SC.. \EN{706801112}atyarthaM svargiNaM tatra vimaane raghunandana . \EN{706801134}upaaste apsarasaaM viira sahasraM divyabhuushhaNam.h . \EN{706801156}gaanti geyaani ramyaaNi vaadayanti tathaa.aparaaH .. \SC.. \EN{706801212}pashyato me tadaa raama vimaanaad.h avaruhya cha . \EN{706801234}taM shavaM bhakshayaamaasa sa svargii raghunandana .. \SC.. \EN{706801312}tato bhuktvaa yathaakaamaM maa.nsaM bahu cha sushhThu cha . \EN{706801334}avatiirya saraH svargii sa.nsprashhTuM upachakrame .. \SC.. \EN{706801412}upaspR^ishya yathaanyaayaM sa svargii purushharshhabha . \EN{706801434}aaroDhuM upachakraama vimaanavaraM uttamam.h .. \SC.. \EN{706801512}tamahaM devasa.nkaashamaarohantaM udiikshya vai . \EN{706801534}athaahamabruvaM vaakyaM tameva purushharshhabha .. \SC.. \EN{706801612}ko bhavaan.h devasa.nkaashaahaarashcha vigarhitaH . \EN{706801634}tvayaa.ayaM bhujyate saumya kiM karthaM vaktumarhasi .. \SC.. \EN{706801712}aashcharyamiidR^isho bhaavo bhaasvaro devasammataH . \EN{706801734}aahaaro garhitaH saumya shrotumichchhaami tattvataH .. \SC.. (iti)\medskip\hrule\medskip % \EN{706900112}bhuktvaa tu bhaashhitaM vaakyaM mama raama shubhaaksharam.h . \EN{706900134}praaJNjaliH pratyuvaachedaM sa svargii raghunandana .. \SC.. \EN{706900212}shR^iNu brahman.h yathaavR^ittaM mamaitat.h sukhaduHkhayoH . \EN{706900234}duratikramaNiiyaM hi yathaa pR^ichchhasi maaM dvija .. \SC.. \EN{706900312}puraa vaidarbhako raajaa pitaa mama mahaayashaaH . \EN{706900334}sudevaiti vikhyaatastrishhu lokeshhu viiryavaan.h .. \SC.. \EN{706900412}tasya putradvayaM brahman.h dvaabhyaaM striibhyaamajaayata . \EN{706900434}ahaM shvetaiti khyaato yaviiyaan.h suratho.abhavat.h .. \SC.. \EN{706900512}tataH pitari svaryaate pauraa maamabhyashhechayan.h . \EN{706900534}tatraahaM kR^itavaan.h raajyaM dharmeNa susamaahitaH .. \SC.. \EN{706900612}evaM varshhasahasraaNi samatiitaani suvrata . \EN{706900634}raajyaM kaarayato brahman.h prajaa dharmeNa rakshataH .. \SC.. \EN{706900712}so.ahaM nimitte kasmi.nshchid.h viGYaataayurdvijottama . \EN{706900734}kaaladharmaM hR^idi nyasya tato vanaM upaagamam.h .. \SC.. \EN{706900812}so.ahaM vanamidaM durgaM mR^igapakshivivarjitam.h . \EN{706900834}tapashchartuM pravishhTo.asmi samiipe sarasaH shubhe .. \SC.. \EN{706900912}bhraataraM surathaM raajye abhishhichya naraadhipam.h . \EN{706900934}idaM saraH samaasaadya tapastaptaM mayaa chiram.h .. \SC.. \EN{706901012}so.ahaM varshhasahasraaNi tapastriiNi mahaamune . \EN{706901034}taptvaa sudushhkaraM praapto brahmalokamanuttamam.h .. \SC.. \EN{706901112}tato maaM svargasa.nsthaM vai kshutpipaase dvijottama . \EN{706901134}baadhete paramodaara tato.ahaM vyathitendriyaH .. \SC.. \EN{706901212}gatvaa tribhuvanashreshhThaM pitaamahaM uvaacha ha . \EN{706901234}bhagavan.h brahmaloko.ayaM kshutpipaasaavivarjitaH .. \SC.. \EN{706901312}kasyeyaM karmaNaH praaptiH kshutpipaasaavasho.asmi yat.h . \EN{706901334}aahaaraH kashcha me deva tan.h me bruuhi pitaamaha .. \SC.. \EN{706901412}pitaamahastu maamaaha tavaahaaraH sudevaja . \EN{706901434}svaaduuni svaani maa.nsaani taani bhakshayanityashaH .. \SC.. \EN{706901512}svashariiraM tvayaa pushhTaM kurvataa tapottamam.h . \EN{706901534}anuptaM rohate shveta na kadaachin.h mahaamate .. \SC.. \EN{706901612}dattaM na te asti suukshmo.api vane sattvanishhevite . \EN{706901634}tena svargagato vatsa baadhyase kshutpipaasayaa .. \SC.. \EN{706901712}sa tvaM supushhTamaahaaraiH svashariiramanuttamam.h . \EN{706901734}bhakshayasvaamR^itarasaM saa te tR^iptirbhavishhyati .. \SC.. \EN{706901812}yadaa tu tad.h vanaM shvetaagastyaH sumahaan.h R^ishhiH . \EN{706901834}aakramishhyati durdharshhastadaa kR^ichchhaad.h vimokshyase .. \SC.. \EN{706901912}sa hi taarayituM saumya shaktaH suragaNaan.h api . \EN{706901934}kiM punastvaaM mahaabaaho kshutpipaasaavashaM gatam.h .. \SC.. \EN{706902012}so.ahaM bhagavataH shrutvaa devadevasya nishchayam.h . \EN{706902034}aahaaraM garhitaM kurmi svashariiraM dvijottama .. \SC.. \EN{706902112}bahuun.h varshhagaNaan.h brahman.h bhujyamaanamidaM mayaa . \EN{706902134}kshayaM naabhyeti brahmaR^ishhe tR^iptishchaapi mamottamaa .. \SC.. \EN{706902212}tasya me kR^ichchhrabhuutasya kR^ichchhraad.h asmaad.h vimokshaya . \EN{706902234}anyeshhaamagatirhyatra kuMbhayoniM R^ite dvijam.h .. \SC.. \EN{706902312}idamaabharaNaM saumya taaraNaarthaM dvijottama . \EN{706902334}pratigR^ihNiishhva brahmaR^ishhe prasaadaM kartumarhasi .. \SC.. \EN{706902412}tasyaahaM svargiNo vaakyaM shrutvaa duHkhasamanvitam.h . \EN{706902434}taaraNaayopajagraaha tad.h aabharaNaM uttamam.h .. \SC.. \EN{706902512}mayaa pratigR^ihiite tu tasminn.h aabharaNe shubhe . \EN{706902534}maanushhaH puurvako deho raajarshheH sa nanaasha ha .. \SC.. \EN{706902612}pranashhTe tu shariire asau raajarshhiH parayaa mudaa . \EN{706902634}tR^iptaH pramudito raajaa jagaama tridivaM punaH .. \SC.. \EN{706902712}tenedaM shakratulyena divyamaabharaNaM mama . \EN{706902734}tasmin.h nimitte kaakutstha dattamadbhutadarshanam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{707000112}tad.h adbhutatamaM vaakyaM shrutvaa.agastyasya raaghavaH . \EN{707000134}gauravaad.h vismayaachchaiva bhuuyaH prashhTuM prachakrame .. \SC.. \EN{707000212}bhagava.nstad.h vanaM ghoraM tapastapyati yatra saH . \EN{707000234}shveto vaidarbhako raajaa kathaM tad.h amR^igadvijam.h .. \SC.. \EN{707000312}niHsattvaM cha vanaM jaataM shuunyaM manujavarjitam.h . \EN{707000334}tapashchartuM pravishhTaH sa shrotumichchhaami tattvataH .. \SC.. \EN{707000412}raamasya bhaashhitaM shrutvaa kautuuhalasamanvitam.h . \EN{707000434}vaakyaM paramatejasvii vaktumevopachakrame .. \SC.. \EN{707000512}puraa kR^itayuge raama manurdaNDadharaH prabhuH . \EN{707000534}tasya putro mahaan.h aasiid.h ikshvaakuH kulavardhanaH .. \SC.. \EN{707000612}taM putraM puurvake raajye nikshipya bhuvi durjayam.h . \EN{707000634}pR^ithivyaaM raajava.nshaanaaM bhava kartetyuvaacha ha .. \SC.. \EN{707000712}tatheti cha pratiGYaataM pituH putreNa raaghava . \EN{707000734}tataH paramasa.nhR^ishhTo manuH punaruvaacha ha .. \SC.. \EN{707000812}priito.asmi paramodaarakartaa chaasi na sa.nshayaH . \EN{707000834}daNDena cha prajaa raksha maa cha daNDamakaaraNe .. \SC.. \EN{707000912}aparaadhishhu yo daNDaH paatyate maanaveshhu vai . \EN{707000934}sa daNDo vidhivan.h muktaH svargaM nayati paarthivam.h .. \SC.. \EN{707001012}tasmaad.h daNDe mahaabaaho yatnavaan.h bhava putraka . \EN{707001034}dharmo hi paramo loke kurvataste bhavishhyati .. \SC.. \EN{707001112}iti taM bahu sa.ndishya manuH putraM samaadhinaa . \EN{707001134}jagaama tridivaM hR^ishhTo brahmalokamanuttamam.h .. \SC.. \EN{707001212}prayaate tridive tasminn.h ikshvaakuramitaprabhaH . \EN{707001234}janayishhye kathaM putraan.h iti chintaaparo.abhavat.h .. \SC.. \EN{707001312}karmabhirbahuruupaishcha taistairmanusutaH sutaan.h . \EN{707001334}janayaamaasa dharmaatmaa shataM devasutopamaan.h .. \SC.. \EN{707001412}teshhaamavarajastaata sarveshhaaM raghunandana . \EN{707001434}muuDhashchaakR^itividyashcha na shushruushhati puurvajaan.h .. \SC.. \EN{707001512}naama tasya cha daNDaiti pitaa chakre alpatejasaH .(hyper-sa.ndhi) \EN{707001534}avashyaM daNDapatanaM shariire asya bhavishhyati .. \SC.. \EN{707001612}sa pashyamaanastaM doshhaM ghoraM putrasya raaghava . \EN{707001634}vindhhhya shaivalayormadhye raajyaM praadaad.h ari.ndama .. \SC.. \EN{707001712}sa daNDastatra raajaa.abhuud.h ramye parvatarodhasi . \EN{707001734}puraM chaapratimaM raama nyaveshayad.h anuttamam.h .. \SC.. \EN{707001812}purasya chaakaron.h naama madhumantamiti prabho . \EN{707001834}purohitaM choshanasaM varayaamaasa suvratam.h .. \SC.. \EN{707001912}evaM sa raajaa tad.h raajyaM kaarayat.h sapurohitaH . \EN{707001934}prahR^ishhTamanujaakiirNaM devaraajyaM yathaa divi .. \SC.. (iti)\medskip\hrule\medskip % \EN{707100112}etad.h aakhyaaya raamaaya maharshhiH kuMbhasaMbhavaH . \EN{707100134}asyaamevaaparaM vaakyaM kathaayaaM upachakrame .. \SC.. \EN{707100212}tataH sa daNDaH kaakutstha bahuvarshhagaNaayutam.h . \EN{707100234}akarot.h tatra mandaatmaa raajyaM nihatakaNTakam.h .. \SC.. \EN{707100312}atha kaale tu kasmi.nshchid.h raajaa bhaargavamaashramam.h . \EN{707100334}ramaNiiyaM upaakraamachchaitre maasi manorame .. \SC.. \EN{707100412}tatra bhaargavakanyaaM sa ruupeNaapratimaaM bhuvi . \EN{707100434}vicharantiiM vanoddeshe daNDo.apashyad.h anuttamaam.h .. \SC.. \EN{707100512}sa dR^ishhTvaa taaM sudurmedhaa.ana.ngasharapiiDitaH . \EN{707100534}abhigamya susaMvignaH kanyaaM vachanamabraviit.h .. \SC.. \EN{707100612}kutastvamasi sushroNi kasya vaa.asi sutaa shubhe . \EN{707100634}piiDito.ahamana.ngena pR^ichchhaami tvaaM sumadhyame .. \SC.. \EN{707100712}tasya tvevaM bruvaaNasya mohonmattasya kaaminaH . \EN{707100734}bhaargavii pratyuvaachedaM vachaH saanunayaM nR^ipam.h .. \SC.. \EN{707100812}bhaargavasya sutaaM viddhi devasyaaklishhTakarmaNaH . \EN{707100834}arajaaM naama raajendra jyeshhThaamaashramavaasiniim.h .. \SC.. \EN{707100912}guruH pitaa me raajendra tvaM cha shishhyo mahaatmanaH . \EN{707100934}vyasanaM sumahat.h kruddhaH sa te dadyaan.h mahaatapaaH .. \SC.. \EN{707101012}yadi vaa.atra mayaa kaaryaM dharmadR^ishhTena satpathaa . \EN{707101034}varayasva nR^ipa shreshhTha pitaraM me mahaadyutim.h .. \SC.. \EN{707101112}anyathaa tu phalaM tubhyaM bhaved.h ghoraabhisa.nhitam.h . \EN{707101134}krodhena hi pitaa me asau trailokyamapi nirdahet.h .. \SC.. \EN{707101212}evaM bruvaaNaamarajaaM daNDaH kaamasharaarditaH . \EN{707101234}pratyuvaacha madonmattaH shirasyaadhaaya so.aJNjalim.h .. \SC.. \EN{707101312}prasaadaM kuru sushroNi na kaalaM ksheptumarhasi . \EN{707101334}tvatkR^ite hi mama praaNaa vidiiryante shubhaanane .. \SC.. \EN{707101412}tvaaM praapya hi vadho vaa.api paapaM vaa.api sudaaruNam.h . \EN{707101434}bhaktaM bhajasva maaM bhiiru bhajamaanaM suvihvalam.h .. \SC.. \EN{707101512}evaM uktvaa tu taaM kanyaaM dorbhyaaM gR^ihya balaad.h balii . \EN{707101534}visphurantiiM yathaakaamaM maithunaayopachakrame .. \SC.. \EN{707101612}tamanarthaM mahaaghoraM daNDaH kR^itvaa sudaaruNam.h . \EN{707101634}nagaraM prayayau chaashu madhumantamanuttamam.h .. \SC.. \EN{707101712}arajaa.api rudantii saa.a.ashramasyaaviduurataH . \EN{707101734}pratiikshate susa.ntrastaa pitaraM devasa.nnibham.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{707200112}sa muhuurtaad.h upashrutya devarshhiramitaprabhaH . \EN{707200134}svamaashramaM shishhya vR^itaH kshudhaa.a.artaH sa.nnyavartata .. \SC.. \EN{707200212}so.apashyad.h arajaaM diinaaM rajasaa samabhiplutaam.h . \EN{707200234}jyotsnaamivaaruNagrastaaM pratyuushhe na viraajatiim.h .. \SC.. \EN{707200312}tasya roshhaH samabhavat.h kshudhaa.a.artasya visheshhataH . \EN{707200334}nirdahann.h iva lokaa.nstriin.h shishhyaa.nshchedaM uvaacha ha .. \SC.. \EN{707200412}pashyadhvaM vipariitasya daNDasyaaviditaatmanaH . \EN{707200434}vipattiM ghorasa.nkaashaaM kruddhaamagnishikhaamiva .. \SC.. \EN{707200512}kshayo.asya durmateH praaptaH saanugasya duraatmanaH . \EN{707200534}yaH pradiiptaaM hutaashasya shikhaaM vai sprashhTumichchhati .. \SC.. \EN{707200612}yasmaat.h sa kR^itavaan.h paapamiidR^ishaM ghoradarshanam.h . \EN{707200634}tasmaat.h praapsyati durmedhaaH phalaM paapasya karmaNaH .. \SC.. \EN{707200712}saptaraatreNa raajaa.asau sabhR^ityabalavaahanaH . \EN{707200734}paapakarmasamaachaaro vadhaM praapsyati durmatiH .. \SC.. \EN{707200812}samantaad.h yojanashataM vishhayaM chaasya durmateH . \EN{707200834}dhakshyate paa.nsuvarshheNa mahataa paakashaasanaH .. \SC.. \EN{707200912}sarvasattvaani yaani iha sthaavaraaNi charaaNi cha . \EN{707200934}mahataa paa.nsuvarshheNa naashaM yaasyanti sarvashaH .. \SC.. \EN{707201012}daNDasya vishhayo yaavat.h taavat.h sarvasamuchchhrayaH . \EN{707201034}paa.nsubhutaivaalakshyaH saptaraatraad.h bhavishhyati .. \SC.. \EN{707201112}ityuktvaa krodhasa.ntapastamaashramanivaasinam.h . \EN{707201134}janaM janapadaanteshhu sthiiyataamiti chaabraviit.h .. \SC.. \EN{707201212}shrutvaa tu ushasano vaakyaM so.a.ashramaavasatho janaH .(so shramaa- Tshht) \EN{707201234}nishhkraanto vishhayaat.h tasya sthaanaM chakre atha baahyataH .. \SC.. \EN{707201312}sa tathoktvaa munijanamarajaamidamabraviit.h . \EN{707201334}ihaiva vasa durmedhe aashrame susamaahitaa .. \SC.. \EN{707201412}idaM yojanaparyantaM saraH suruchiraprabham.h . \EN{707201434}araje vijvaraa bhu.nkshva kaalashchaatra pratiikshyataam.h .. \SC.. \EN{707201512}tvatsamiipe tu ye sattvaa vaasameshhyanti taaM nishaam.h . \EN{707201534}avadhyaaH paa.nsuvarshheNa te bhavishhyanti nityadaa .. \SC.. \EN{707201612}ityuktvaa bhaargavo vaasamanyatra samupaakramat.h . \EN{707201634}saptahaad.h bhasmasaadbhuutaM yathoktaM brahmavaadinaa .. \SC.. \EN{707201712}tasyaasau daNDavishhayo vindhyashaivalasaanushhu . \EN{707201734}shapto brahmaR^ishhiNaa tena puraa vaidharmake kR^ite .. \SC.. \EN{707201812}tataHprabhR^iti kaakutstha daNDakaaraNyaM uchyate . \EN{707201834}tapasvinaH sthitaa yatra janasthaanamatho.abhavat.h .. \SC.. \EN{707201912}etat.h te sarvamaakhyaataM yan.h maaM pR^ichchhasi raaghava . \EN{707201934}sa.ndhyaaM upaasituM viira samayo hyativartate .. \SC.. \EN{707202012}ete maharshhayaH sarve puurNakuMbhaaH samantataH . \EN{707202034}kR^itodako naravyaaghraadityaM paryupaasate .. \SC.. \EN{707202112}sa tairR^ishhibhirabhyastaH sahitairbrahmasattamaiH . \EN{707202134}ravirastaM gato raama gachchhodakaM upaspR^isha .. \SC.. (iti)\medskip\hrule\medskip % \EN{707300112}R^ishhervachanamaaGYaaya raamaH sa.ndhyaaM upaasitum.h . \EN{707300134}upaakraamat.h saraH puNyamapsarobhirnishhevitam.h .. \SC.. \EN{707300212}tatrodakaM upaspR^ishHshya sa.ndhyaamanvaasya pashchimaam.h . \EN{707300234}aashramaM praavishad.h raamaH kuMbhayonermahaatmanaH .. \SC.. \EN{707300312}asyaagastyo bahuguNaM phalamuulaM tathaa oshhadhiiH . \EN{707300334}shaakaani cha pavitraaNi bhojanaarthamakalpayat.h .. \SC.. \EN{707300412}sa bhuktavaan.h narashreshhThastad.h annamamR^itopamam.h . \EN{707300434}priitashcha paritushhTashcha taaM raatriM samupaavasat.h .. \SC.. \EN{707300512}prabhaate kaalyaM utthaaya kR^itvaa.a.ahnikamari.ndamaH . \EN{707300534}R^ishhiM samabhichakraama gamanaaya raghuuttamaH .. \SC.. \EN{707300612}abhivaadyaabraviid.h raamo maharshhiM kuMbhasaMbhavam.h . \EN{707300634}aapR^ichchhe tvaaM gamishhyaami maamanuGYaatumarhasi .. \SC.. \EN{707300712}dhanyo.asmyanugR^ihiito.asmi darshanena mahaatmanaH . \EN{707300734}drashhTuM chaivaagamishhyaami paavanaarthamihaatmanaH .. \SC.. \EN{707300812}tathaa vadati kaakutsthe vaakyamadbhutadarshanam.h . \EN{707300834}uvaacha paramapriito dharmanetrastapodhanaH .. \SC.. \EN{707300912}atyadbhutamidaM vaakyaM tava raama shubhaaksharam.h . \EN{707300934}paavanaH sarvalokaanaaM tvameva raghunandana .. \SC.. \EN{707301012}muhuurtamapi raama tvaaM ye nu pashyanti kechana . \EN{707301034}paavitaaH svargabhuutaaste puujyante divi daivataiH .. \SC.. \EN{707301112}ye cha tvaaM ghorachakshurbhiriikshante praaNino bhuvi . \EN{707301134}hataaste yamadaNDena sadyo nirayagaaminaH .. \SC.. \EN{707301212}gachchha chaarishhTamavyagraH panthaanamakutobhayam.h . \EN{707301234}prashaadhi raajyaM dharmeNa gatirhi jagato bhavaan.h .. \SC.. \EN{707301312}evaM uktastu muninaa praaJNjaliH prpagraho nR^ipaH . \EN{707301334}abhyavaadayata praaGYastaM R^ishhiM puNyashiilinam.h .. \SC.. \EN{707301412}abhivaadya munishreshhThaM taa.nshcha sarvaa.nstapodhanaan.h . \EN{707301434}adhyaarohat.h tad.h avyagraH pushhpakaM hemabhuushhitam.h .. \SC.. \EN{707301512}taM prayaaNtaM munigaNaa.a.ashiirvaadaiH samantataH . \EN{707301534}apuujayan.h mahendraabhaM sahasraakshamivaamaraaH .. \SC.. \EN{707301612}svasthaH sa dadR^ishe raamaH pushhpake hemabhuushhite . \EN{707301634}shashii meghasamiipastho yathaa jaladharaagame .. \SC.. \EN{707301712}tato.ardhadivase praapte puujyamaanastatastataH . \EN{707301734}ayodhyaaM praapya kaakutstho vimaanaad.h avarohata .. \SC.. \EN{707301812}tatovisR^ijya ruchiraM pushhpakaM kaamagaaminam.h . \EN{707301834}kakshyaantaravinikshiptaM dvaaHsthaM raamo.abraviid.h vachaH .. \SC.. \EN{707301912}lakshmaNaM bharataM chaiva gatvaa tau laghuvikramau . \EN{707301934}mamaagamanamaakhyaaya shabdaapaya cha maaM chiram.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{707400112}tat.h shrutvaa bhaashhitaM tasya raamasyaaklishhTakarmaNaH . \EN{707400134}dvaaHsthaH kumaaraavaahuuya raaghavaaya nyavedayat.h .. \SC.. \EN{707400212}dR^ishhTvaa tu raaghavaH praaptau priyau bharatalakshmaNau . \EN{707400234}parishhvajya tato raamo vaakyametad.h uvaacha ha .. \SC.. \EN{707400312}kR^itaM mayaa yathaatathyaM dvijakaaryamanuttamam.h . \EN{707400334}dharmasetumato bhuuyaH kartumichchhaami raaghavau .. \SC.. \EN{707400412}yuvaabhyaamaatmabhuutaabhyaaM raajasuuyamanuttamam.h . \EN{707400434}sahito yashhTumichchhaami tatra dharmo hi shaashvataH .. \SC.. \EN{707400512}ishhTvaa tu raajasuuyena mitraH shatrunibarhaNaH . \EN{707400534}suhutena suyaGYena varuNatvaM upaagamat.h .. \SC.. \EN{707400612}somashcha raajasuuyenaishhTvaa dharmeNa dharmavit.h . \EN{707400634}praaptashcha sarvalokaanaaM kiirtiM sthaanaM cha shaashvatam.h .. \SC.. \EN{707400712}asminn.h ahani yat.h shreyashchintyataaM tan.h mayaa saha . \EN{707400734}hitaM chaayati yuktaM cha prayatau vaktumarhatha .. \SC.. \EN{707400812}shrutaa tu raaghavasyaitad.h vaakyaM vaakyavishaaradaH . \EN{707400834}bharataH praaJNjalirbhuutvaa vaakyametad.h uvaacha ha .. \SC.. \EN{707400912}tvayi dharmaH paraH saadho tvayi sarvaa vasu.ndharaa . \EN{707400934}pratishhThitaa mahaabaaho yashashchaamitavikrama .. \SC.. \EN{707401012}mahiipaalaashcha sarve tvaaM prajaapatimivaamaraaH . \EN{707401034}niriikshante mahaatmaano lokanaathaM yathaa vayam.h .. \SC.. \EN{707401112}prajaashcha pitR^ivad.h raajan.h pashyanti tvaaM mahaabala . \EN{707401134}pR^ithivyaaM gatibhuuto.asi praaNinaamapi raaghava .. \SC.. \EN{707401212}sa tvamevaMvidhaM yaGYamaahartaa.asi kathaM nR^ipa . \EN{707401234}pR^ithivyaaM raajava.nshaanaaM vinaasho yatra dR^ishyate .. \SC.. \EN{707401312}pR^ithivyaaM ye cha purushhaa raajan.h paurushhamaagataaH . \EN{707401334}sarveshhaaM bhavitaa tatra kshayaH sarvaantakopamaH .. \SC.. \EN{707401412}sa tvaM purushhashaarduula guNairatulavikrama . \EN{707401434}pR^ithiviiM naarhase hantuM vashe hi tava vartate .. \SC.. \EN{707401512}bharatasya tu tad.h vaakyaM shrutvaa.amR^itamayaM yathaa . \EN{707401534}praharshhamatulaM lebhe raamaH satyaparaakramaH .. \SC.. \EN{707401612}uvaacha cha shubhaaM vaaNiiM kaikeyyaa nandivardhanam.h . \EN{707401634}priito.asmi paritushhTo.asmi tavaadya vachanena hi .. \SC.. \EN{707401712}idaM vachanamakliibaM tvayaa dharmasamaahitam.h . \EN{707401734}vyaahR^itaM purushhavyaaghra pR^ithivyaaH paripaalanam.h .. \SC.. \EN{707401812}eshha tasmaad.h abhipraayaad.h raajasuuyaat.h kratuuttamaan.h . \EN{707401834}nivartayaami dharmaGYa tava suvyaahR^itena vai .. \SC.. \EN{707401912}prajaanaaM paalanaM dharmo raaGYaaM yaGYena sammitaH . \EN{707401934}tasmaat.h shR^iNomi te vaakyaM saadhuuktaM susamaahitam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{707500112}tathoktavati raame tu bharate cha mahaatmani . \EN{707500134}lakshmaNo.api shubhaM vaakyaM uvaacha raghunandanam.h .. \SC.. \EN{707500212}ashvamedho mahaayaGYaH paavanaH sarvapaapmanaam.h . \EN{707500234}paavanastava durdharshho rochataaM kratupu.ngavaH .. \SC.. \EN{707500312}shruuyate hi puraavR^ittaM vaasave sumahaatmani . \EN{707500334}brahmahatyaa.a.avR^itaH shakro hayamedhena paavitaH .. \SC.. \EN{707500412}puraa kila mahaabaaho devaasurasamaagame . \EN{707500434}vR^itro naama mahaan.h aasiid.h daiteyo lokasammataH .. \SC.. \EN{707500512}vistiirNaa yojanashataM uchchhritastriguNaM tataH . \EN{707500534}anuraageNa lokaa.nstriin.h snehaat.h pashyati sarvataH .. \SC.. \EN{707500612}dharmaGYashcha kR^itaGYashcha buddhyaa cha parinishhThitaH . \EN{707500634}shashaasa pR^ithiviiM sarvaaM dharmeNa susamaahitaH .. \SC.. \EN{707500712}tasmin.h prashaasati tadaa sarvakaamadughaa mahii . \EN{707500734}rasavanti prasuutaani muulaani cha phalaani cha .. \SC.. \EN{707500812}akR^ishhTapachyaa pR^ithivii susaMpannaa mahaatmanaH . \EN{707500834}sa raajyaM taadR^ishaM bhu.nkte sphiitamadbhutadarshanam.h .. \SC.. \EN{707500912}tasya buddhiH samutpannaa tapaH kuryaamanuttamam.h . \EN{707500934}tapo hi paramaM shreyastapo hi paramaM sukham.h .. \SC.. \EN{707501012}sa nikshipya sutaM jyeshhThaM paureshhu paramaishvaram.h . \EN{707501034}tapograM upaatishhThat.h taapayan.h sarvadevataaH .. \SC.. \EN{707501112}tapastapyati vR^itre tu vaasavaH paramaartavat.h . \EN{707501134}vishhNuM samupasa.nkramya vaakyametad.h uvaacha ha .. \SC.. \EN{707501212}tapasyataa mahaabaaho lokaa vR^itreNa nirjitaaH . \EN{707501234}balavaan.h sa hi dharmaatmaa nainaM shakshyaami baadhitum.h .. \SC.. \EN{707501312}yadyasau tapaatishhThed.h bhuuyaiva suraishvara . \EN{707501334}yaaval lokaa dharishhyanti taavad.h asya vashaanugaaH .. \SC.. \EN{707501412}tvaM chainaM paramodaaraM upekshasi mahaabala . \EN{707501434}kshaNaM hi na bhaved.h vR^itraH kruddhe tvayi suraishvara .. \SC.. \EN{707501512}yadaa hi priitisa.nyogaM tvayaa vishhNo samaagataH . \EN{707501534}tadaaprabhR^iti lokaanaaM naathatvaM upalabdhavaan.h .. \SC.. \EN{707501612}sa tvaM prasaadaM lokaanaaM kurushhva sumahaayashaH . \EN{707501634}tvatkR^itena hi sarvaM syaat.h prashaantamajaraM jagat.h .. \SC.. \EN{707501712}ime hi sarve vishhNo tvaaM niriikshante divaokasaH . \EN{707501734}vR^itraghatena mahataaishhaaM saahyaM kurushhva ha .. \SC.. \EN{707501812}tvayaa hi nityashaH saahyaM kR^itameshhaaM mahaatmanaam.h . \EN{707501834}asahyamidamanyeshhaamagatiinaaM gatirbhavaan.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{707600112}lakshmaNasya tu tad.h vaakyaM shrutvaa shatrunibarhaNaH . \EN{707600134}vR^itraghaatamasheshheNa kathayetyaaha lakshmaNam.h .. \SC.. \EN{707600212}raaghavenaivaM uktastu sumitraanandavardhanaH . \EN{707600234}bhuuyaiva kathaaM divyaaM kathayaamaasa lakshmaNaH .. \SC.. \EN{707600312}sahasraakshavachaH shrutvaa sarveshhaaM cha divaokasaam.h . \EN{707600334}vishhNurdevaan.h uvaachedaM sarvaan.h indrapurogamaan.h .. \SC.. \EN{707600412}puurvaM sauhR^idabaddho.asmi vR^itrasya sumahaatmanaH . \EN{707600434}tena yushhmat.h priyaarthaM vai naahaM hanmi mahaa.asuram.h .. \SC.. \EN{707600512}avashyaM karaNiiyaM cha bhavataaM sukhaM uttamam.h . \EN{707600534}tasmaad.h upaayamaakhyaasye yena vR^itraM hanishhyatha .. \SC.. \EN{707600612}tridhaa bhuutaM karishhye ahamaatmaanaM surasattamaaH . \EN{707600634}tena vR^itraM sahasraaksho hanishhyati na sa.nshayaH .. \SC.. \EN{707600712}eko.a.nsho vaasavaM yaatu dvitiiyo vajrameva tu . \EN{707600734}tR^itiiyo bhuutalaM shakrastato vR^itraM hanishhyati .. \SC.. \EN{707600812}tathaa bruvati devaishe devaa vaakyamathaabruvan.h . \EN{707600834}evametan.h na sa.ndeho yathaa vadasi daityahan.h .. \SC.. \EN{707600912}bhadraM te astu gamishhyaamo vR^itraasuravadhaishhiNaH . \EN{707600934}bhajasva paramodaaravaasavaM svena tejasaa .. \SC.. \EN{707601012}tataH sarve mahaatmaanaH sahasraakshapurogamaaH . \EN{707601034}tad.h araNyaM upaakraaman.h yatra vR^itro mahaa.asuraH .. \SC.. \EN{707601112}te apashya.nstejasaa bhuutaM tapantamasurottamam.h . \EN{707601134}pibantamiva lokaa.nstriin.h nirdahantamivaaMbaram.h .. \SC.. \EN{707601212}dR^ishhTvaiva chaasurashreshhThaM devaastraasaM upaagaman.h . \EN{707601234}kathamenaM vadhishhyaamaH kathaM na syaat.h paraajayaH .. \SC.. \EN{707601312}teshhaaM chintayataaM tatra sahasraakshaH pura.ndaraH . \EN{707601334}vajraM pragR^ihya baahubhyaaM prahiNod.h vR^itramuurdhani .. \SC.. \EN{707601412}kaalaagnineva ghoreNa diipteneva mahaa.archishhaa . \EN{707601434}prataptaM vR^itrashirasi jagat.h traasaM upaagamat.h .. \SC.. \EN{707601512}asaMbhaavyaM vadhaM tasya vR^itrasya vibudhaadhipaH . \EN{707601534}chintayaano jagaamaashu lokasyaantaM mahaayashaaH .. \SC.. \EN{707601612}tamindraM brahmahatyaa.a.ashu gachchhantamanugachchhati . \EN{707601634}apatachchaasya gaatreshhu tamindraM duHkhamaavishat.h .. \SC.. \EN{707601712}hataarayaH pranashhTendraa devaaH saagnipurogamaaH . \EN{707601734}vishhNuM tribhuvanashreshhThaM muhurmuhurapuujayan.h .. \SC.. \EN{707601812}tvaM gatiH paramaa deva puurvajo jagataH prabhuH . \EN{707601834}rathaarthaM sarvabhuutaanaaM vishhNutvaM upajagmivaan.h .. \SC.. \EN{707601912}hatashchaayaM tvayaa vR^itro brahmahatyaa cha vaasavam.h . \EN{707601934}baadhate surashaarduula mokshaM tasya vinirdisha .. \SC.. \EN{707602012}teshhaaM tad.h vachanaM shrutvaa devaanaaM vishhNurabraviit.h . \EN{707602034}maameva yajataaM shakraH paavayishhyaami vajriNam.h .. \SC.. \EN{707602112}puNyena hayamedhena maamishhTvaa paakashaasanaH . \EN{707602134}punareshhyati devaanaamindratvamakutobhayaH .. \SC.. \EN{707602212}evaM sa.ndishya devaanaaM taaM vaaNiimamR^itopamaa . \EN{707602234}jagaama vishhNurdevaishaH stuuyamaanastrivishhTapam.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{707700112}tathaa vR^itravadhaM sarvamakhilena sa lakshmaNaH . \EN{707700134}kathayitvaa narashreshhThaH kathaasheshhaM upaakramat.h .. \SC.. \EN{707700212}tato hate mahaaviirye vR^itre devabhaya.nkare . \EN{707700234}brahmahatyaa.a.avR^itaH shakraH sa.nGYaaM lebhe na vR^itrahaa .. \SC.. \EN{707700312}so.antamaashritya lokaanaaM nashhTasa.nGYo vichetanaH . \EN{707700334}kaalaM tatraavasat.h ka.nchid.h veshhTamaano yathoragaH .. \SC.. \EN{707700412}atha nashhTe sahasraakshe udvignamabhavajjagat.h . \EN{707700434}bhuumishcha dhvastasa.nkaashaa niHsnehaa shushhkakaananaa .. \SC.. \EN{707700512}niHsrotasashchaaMbuvaahaa hradaashcha saritastathaa . \EN{707700534}sa.nkshobhashchaiva sattvaanaamanaavR^ishhTikR^ito.abhavat.h .. \SC.. \EN{707700612}kshiiyamaaNe tu loke asmin.h saMbhraantamanasaH suraaH . \EN{707700634}yad.h uktaM vishhNunaa puurvaM taM yaGYaM samupaanayan.h .. \SC.. \EN{707700712}tataH sarve suragaNaaH sopaadhyaayaaH sahaR^ishhibhiH . \EN{707700734}taM deshaM sahitaa jagmuryatrendro bhayamohitaH .. \SC.. \EN{707700812}te tu dR^ishhTvaa sahasraakshaM mohitaM brahmahatyayaa . \EN{707700834}taM puraskR^itya devaishamashvamedhaM prachakrire .. \SC.. \EN{707700912}tato.ashvamedhaH sumahaan.h mahendrasya mahaatmanaH . \EN{707700934}vavR^idhe brahmahatyaayaaH paavanaarthaM naraishvara .. \SC.. \EN{707701012}tato yaGYasamaaptau tu brahmahatyaa mahaatmanaH . \EN{707701034}abhigamyaabraviid.h vaakyaM kva me sthaanaM vidhaasyatha .. \SC.. \EN{707701112}te taaM uuchustato devaastushhTaaH priitisamanvitaaH . \EN{707701134}chaturdhaa vibhajaatmaanamaatmanaiva duraasade .. \SC.. \EN{707701212}devaanaaM bhaashhitaM shrutvaa brahmahatyaa mahaatmanaam.h . \EN{707701234}sa.nnidhau sthaanamanyatra varayaamaasa durvasaa .. \SC.. \EN{707701312}ekenaa.nshena vatsyaami puurNodaasu nadiishhu vai . \EN{707701334}dvitiiyena tu vR^iksheshhu satyametad.h braviimi vaH .. \SC.. \EN{707701412}yo.ayama.nshastR^itiiyo me striishhu yauvanashaalishhu . \EN{707701434}triraatraM darpaparNaasu vasishhye darpaghaatinii .. \SC.. \EN{707701512}hantaaro braahmaNaan.h ye tu prekshaapuurvamaduushhakaan.h . \EN{707701534}taa.nshchaturthena bhaagena sa.nshrayishhye suraR^ishhabhaaH .. \SC.. \EN{707701612}pratyuuchustaaM tato devaa yathaa vadasi durvase . \EN{707701634}tathaa bhavatu tat.h sarvaM saadhayasva yathaipsitam.h .. \SC.. \EN{707701712}tataH priityaa.anvitaa devaaH sahasraakshaM vavandire . \EN{707701734}vijvaraH puutapaapmaa cha vaasavaH samapadyata .. \SC.. \EN{707701812}prashaantaM cha jagat.h sarvaM sahasraakshe pratishhThate . \EN{707701834}yaGYaM chaadbhutasa.nkaashaM tadaa shakro.abhyapuujayat.h .. \SC.. \EN{707701912}iidR^isho hyashvamedhasya prabhaavo raghunandana . \EN{707701934}yajasva sumahaabhaaga hayamedhena paarthiva .. \SC.. (iti)\medskip\hrule\medskip % \EN{707800112}tat.h shrutvaa lakshmaNenoktaM vaakyaM vaakyavishaaradaH . \EN{707800134}pratyuvaacha mahaatejaaH prahasan.h raaghavo vachaH .. \SC.. \EN{707800212}evametan.h narashreshhTha yathaa vadasi lakshmaNa . \EN{707800234}vR^itraghaatamasheshheNa vaajimedhaphalaM cha yat.h .. \SC.. \EN{707800312}shruuyate hi puraa saumya kardamasya prajaapateH . \EN{707800334}putro baahliiishvaraH shriimaan.h ilo naama sudhaarmikaH .. \SC.. \EN{707800412}sa raajaa pR^ithiviiM sarvaaM vashe kR^itvaa mahaayashaaH . \EN{707800434}raajyaM chaiva naravyaaghra putravat.h paryapaalayat.h .. \SC.. \EN{707800512}suraishcha paramodaarairdaiteyaishcha mahaa.asuraiH . \EN{707800534}naagaraakshasagandharvairyakshaishcha sumahaatmabhiH .. \SC.. \EN{707800612}puujyate nityashaH saumya bhayaartai raghunandana . \EN{707800634}abibhya.nshcha trayo lokaaH saroshhasya mahaatmanaH .. \SC.. \EN{707800712}sa raajaa taadR^isho hyaasiid.h dharme viirye cha nishhThitaH . \EN{707800734}buddhyaa cha paramodaaro baahliikaanaaM mahaayashaaH .. \SC.. \EN{707800812}sa prachakre mahaabaahurmR^igayaaM ruchire vane . \EN{707800834}chaitre manorame maasi sabhR^ityabalavaahanaH .. \SC.. \EN{707800912}prajaghne sa nR^ipo.araNye mR^igaan.h shatasahasrashaH . \EN{707800934}hatvaiva tR^iptirnaabhuuchcha raaGYastasya mahaatmanaH .. \SC.. \EN{707801012}naanaamR^igaaNaamayutaM vadhyamaanaM mahaatmanaa . \EN{707801034}yatra jaato mahaasenastaM deshaM upachakrame .. \SC.. \EN{707801112}tasmi.nstu devadevaishaH shailaraajasutaaM haraH . \EN{707801134}ramayaamaasa durdharshhaiH sarvairanucharaiH saha .. \SC.. \EN{707801212}kR^itvaa striibhuutamaatmaanaM umaisho gopatidhvajaH . \EN{707801234}devyaaH priyachikiirshhuH sa tasmin.h parvatanirjhare .. \SC.. \EN{707801312}ye cha tatra vanoddeshe sattvaaH purushhavaadinaH . \EN{707801334}yachcha ki.nchana tat.h sarvaM naariisa.nGYaM babhuuva ha .. \SC.. \EN{707801412}etasminn.h antare raajaa sailaH kardamaatmajaH . \EN{707801434}nighnan.h mR^igasahasraaNi taM deshaM upachakrame .. \SC.. \EN{707801512}sa dR^ishhTvaa striikR^itaM sarvaM savyaalamR^igapakshiNam.h . \EN{707801534}aatmaanaM saanugaM chaiva striibhuutaM raghunandana .. \SC.. \EN{707801612}tasya duHkhaM mahat.h tvaasiid.h dR^ishhTvaa.a.atmaanaM tathaa gatam.h . \EN{707801634}umaapateshcha tat.h karma GYaatvaa traasaM upaagamat.h .. \SC.. \EN{707801712}tato devaM mahaatmaanaM shitikaNThaM kapardinam.h . \EN{707801734}jagaama sharaNaM raajaa sabhR^ityabalavaahanaH .. \SC.. \EN{707801812}tataH prahasya varadaH saha devyaa mahaayashaaH . \EN{707801834}prajaapatisutaM vaakyaM uvaacha varadaH svayam.h .. \SC.. \EN{707801912}uttishhThottishhTha raajarshhe kaardameya mahaabala . \EN{707801934}purushhatvaM R^ite saumya varaM varaya suvrata .. \SC.. \EN{707802012}tataH sa raajaa shokaartaaH pratyaakhyaato mahaatmanaa . \EN{707802034}na sa jagraaha striibhuuto varamanyaM surottamaat.h .. \SC.. \EN{707802112}tataH shokena mahataa shailaraajasutaaM nR^ipaH . \EN{707802134}praNipatya mahaadeviiM sarveNaivaantaraatmanaa .. \SC.. \EN{707802212}iishe varaaNaaM varade lokaanaamasi bhaamini . \EN{707802234}amoghadarshane devi bhaje saumye namo.astu te .. \SC.. \EN{707802312}hR^idgataM tasya raajarshherviGYaaya harasa.nnidhau . \EN{707802334}pratyuvaacha shubhaM vaakyaM devii rudrasya sammataa .. \SC.. \EN{707802412}ardhasya devo varado varaardhasya tathaa hyaham.h . \EN{707802434}tasmaad.h ardhaM gR^ihaaNa tvaM striipu.nsoryaavad.h ichchhasi .. \SC.. \EN{707802512}tad.h adbhutatamaM shrutvaa devyaa varamanuttamam.h . \EN{707802534}saMprahR^ishhTamanaa bhuutvaa raajaa vaakyamathaabraviit.h .. \SC.. \EN{707802612}yadi devi prasannaa me ruupeNaapratimaa bhuvi . \EN{707802634}maasaM striitvaM upaasitvaa maasaM syaaM purushhaH punaH .. \SC.. \EN{707802712}iipsitaM tasya viGYaaya devii suruchiraananaa . \EN{707802734}pratyuvaacha shubhaM vaakyamevametad.h bhavishhyati .. \SC.. \EN{707802812}raajan.h purushhabhuutastvaM striibhaavaM na smarishhyasi . \EN{707802834}striibhuutashchaaparaM maasaM na smarishhyasi paurushham.h .. \SC.. \EN{707802912}evaM sa raajaa purushho maamaM bhuutvaa.atha kaardamiH . \EN{707802934}trailokyasundarii naarii maasamekamilaa.abhavat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{707900112}taaM kathaamilasaMbaddhaaM raameNa samudiiritaam.h . \EN{707900134}lakshmaNo bharatashchaiva shrutvaa paramavismitau .. \SC.. \EN{707900212}tau raamaM praaJNjaliibhuutvaa tasya raaGYo mahaatmanaH . \EN{707900234}vistaraM tasya bhaavasya tadaa paprachchhatuH punaH .. \SC.. \EN{707900312}kathaM sa raajaa striibhuuto vartayaamaasa durgatim.h . \EN{707900334}purushho vaa yadaa bhuutaH kaaM vR^ittiM vartayatyasau .. \SC.. \EN{707900412}tayostad.h bhaashhitaM shrutvaa kautuuhalasamanvitam.h . \EN{707900434}kathayaamaasa kaakutshhThastasya raaGYo yathaa gatam.h .. \SC.. \EN{707900512}tameva prathamaM maasaM striibhuutvaa lokasundarii . \EN{707900534}taabhiH parivR^itaa striibhirye asya puurvaM padaanugaaH .. \SC.. \EN{707900612}tat.h kaananaM vigaahyaashu vijahre lokasundarii . \EN{707900634}drumagulmalataa.a.akiirNaM padbhyaaM padmadalaikshaNaa .. \SC.. \EN{707900712}vaahanaani cha sarvaaNi sa.ntyaktvaa vai samantataH . \EN{707900734}parvataabhogavivare tasmin.h reme ilaa tadaa .. \SC.. \EN{707900812}atha tasmin.h vanoddeshe parvatasyaaviduurataH . \EN{707900834}saraH suruchiraprakhyaM naanaapakshigaNaayutam.h .. \SC.. \EN{707900912}dadarsha selaa tasmin.h budhaM somasutaM tadaa .(hiatus) \EN{707900934}jvalantaM svena vapushhaa puurNaM somamivoditam.h .. \SC.. \EN{707901012}tapantaM cha tapastiivramaMbhomadhye duraasadam.h . \EN{707901034}yashak.h saraM kaamagamaM taaruNye paryavasthitam.h .. \SC.. \EN{707901112}saa taM jalaashayaM sarvaM kshobhayaamaasa vismitaa . \EN{707901134}saha taiH puura purushhaiH stribhuutai raghunandana .. \SC.. \EN{707901212}budhastu taaM niriikshyaiva kaamabaaNaabhipiiDitaH . \EN{707901234}nopalebhe tadaa.a.atmaanaM chachaala cha tadaa.aMbhasi .. \SC.. \EN{707901312}ilaaM niriikshamaaNaH sa trailokyaabhyadhikaaM shubhaam.h . \EN{707901334}chintaaM samabhyatikraamat.h kaa nviyaM devataa.adhikaa .. \SC.. \EN{707901412}na deviishhu na naagiishhu naasuriishhvapsaraHsu cha . \EN{707901434}dR^ishhTapuurvaa mayaa kaachid.h ruupeNaitena shobhitaa .. \SC.. \EN{707901512}sadR^ishii iyaM mama bhaved.h yadi naanyaparigrahaa .. \SC.. \EN{707901534}iti buddhiM samaasthaaya jalaat.h sthalaM upaagamat.h .. \SC.. \EN{707901612}so.a.ashramaM samupaagamya chatasraH pramadaastataH . \EN{707901634}shabdaapayata dharmaatmaa taashchainaM cha vavandire .. \SC.. \EN{707901712}sa taaH paprachchha dharmaatma kasyaishhaa lokasundarii . \EN{707901734}kimarthamaagataa cheha satyamaakhyaata maachiram.h .. \SC.. \EN{707901812}shubhaM tu tasya tadvaakyaM madhuraM madhuraaksharam.h . \EN{707901834}shrutvaa tu taaH striyaH sarvochurmadhurayaa giraa .. \SC.. \EN{707901912}asmaakameshhaa sushroNii prabhutve vartate sadaa . \EN{707901934}apatiH kaananaanteshhu sahaasmaabhiraTatyasau .. \SC.. \EN{707902012}tad.h vaakyamavyaktapadaM taasaaM striiNaaM nishamya tu . \EN{707902034}vidyaamaavartaniiM puNyaamaavartayata sa dvijaH .. \SC.. \EN{707902112}so.arthaM viditvaa nikhilaM tasya raaGYo yathaa.a.agatam.h . \EN{707902134}sarvaaiva striyastaashcha babhaashhe munipu.ngavaH .. \SC.. \EN{707902212}atra kiM purushhaa bhadraa.avasan.h shailarodhasi . \EN{707902234}vatsyathaasmin.h girau yuuyamavakaasho vidhiiyataam.h .. \SC.. \EN{707902312}muulaputraphalaiH sarvaa vartayishhyatha nityadaa . \EN{707902334}striyaH kiMpurushhaan.h naama bhartR^In.h samupalapsyatha .. \SC.. \EN{707902412}taaH shrutvaa somaputrasya vaachaM kiMpurushhiikR^itaaH . \EN{707902434}upaasaa.nchakrire shailaM bahvyastaa bahudhaa tadaa .. \SC.. (iti)\medskip\hrule\medskip % \EN{708000112}shrutvaa kiMpurushhotpattiM lakshmaNo bharatastadaa . \EN{708000134}aashcharyamiti chaabruutaaM ubhau raamaM janaishvaram.h .. \SC.. \EN{708000212}atha raamaH kathaametaaM bhuuyaiva mahaayashaaH . \EN{708000234}kathayaamaasa dharmaatmaa prajaapatisutasya vai .. \SC.. \EN{708000312}sarvaastaa vidrutaa dR^ishhTvaa kimnariirR^ishhisattamaH . \EN{708000334}uvaacha ruupasaMpannaaM taaM striyaM prahasann.h iva .. \SC.. \EN{708000412}somasyaahaM sudayitaH sutaH suruchiraanane . \EN{708000434}bhajasva maaM varaarohe bhaktyaa snigdhena chakshushhaa .. \SC.. \EN{708000512}tasya tadvachanaM shrutvaa shuunye svajanavarjitaa . \EN{708000534}ilaa suruchiraprakhyaM pratyuvaacha mahaagraham.h .. \SC.. \EN{708000612}ahaM kaamakarii saumya tavaasmi vashavartinii . \EN{708000634}prashaadhi maaM somasuta yathechchhasi tathaa kuru .. \SC.. \EN{708000712}tasyaastad.h adbhutaprakhyaM shrutvaa harshhasamanvitaH . \EN{708000734}sa vai kaamii saha tayaa reme chandramasaH sutaH .. \SC.. \EN{708000812}budhasya maadhavo maasastaamilaaM ruchiraananaam.h . \EN{708000834}gato ramayato.atyarthaM kshaNavat.h tasya kaaminaH .. \SC.. \EN{708000912}atha maase tu saMpuurNe puurNendusadR^ishaananaH . \EN{708000934}prajaapatisutaH shriimaan.h shayane pratyabudhyata .. \SC.. \EN{708001012}so.apashyat.h somajaM tatra tapyantaM salilaashaye . \EN{708001034}uurdhvabaahuM niraalaMbaM taM raajaa pratyabhaashhata .. \SC.. \EN{708001112}bhagavan.h parvataM durgaM pravishhTo.asmi sahaanugaH . \EN{708001134}na cha pashyaami tat.h sainyaM kva nu te maamakaa gataaH .. \SC.. \EN{708001212}tat.h shrutvaa tasya raajarshhernashhTasa.nGYasya bhaashhitam.h . \EN{708001234}pratyuvaacha shubhaM vaakyaM saantvayan.h parayaa giraa .. \SC.. \EN{708001312}ashmavarshheNa mahataa bhR^ityaaste vinipaatitaaH . \EN{708001334}tvaM chaashramapade supto vaatavarshhabhayaarditaH .. \SC.. \EN{708001412}samaashvasihi bhadraM te nirbhayo vigatajvaraH . \EN{708001434}phalamuulaashano viira vasa cheha yathaasukham.h .. \SC.. \EN{708001512}sa raajaa tena vaakyena pratyaashvasto mahaayashaaH . \EN{708001534}pratyuvaacha shubhaM vaakyaM diino bhR^ityajanakshayaat.h .. \SC.. \EN{708001612}tyakshyaamyahaM svakaM raajyaM naahaM bhR^ityairvinaa kR^itaH . \EN{708001634}vartayeyaM kshaNaM brahman.h samanuGYaatumarhasi .. \SC.. \EN{708001712}suto dharmaparo brahman.h jyeshhTho mama mahaayashaaH . \EN{708001734}shashabinduriti khyaataH sa me raajyaM prapatsyate .. \SC.. \EN{708001812}na hi shakshyaamyahaM gatvaa bhR^ityadaaraan.h sukhaanvitaan.h . \EN{708001834}prativaktuM mahaatejaH ki.nchid.h apyashubhaM vachaH .. \SC.. \EN{708001912}tathaa bruvati raajendre vadhaHparamamadbhutam.h . \EN{708001934}saantvapuurvamathovaacha vaasastaiha rochataam.h .. \SC.. \EN{708002012}na sa.ntaapastvayaa kaaryaH kaardameya mahaabala . \EN{708002034}saMvatsaroshhitasyeha kaarayishhyaami te hitam.h .. \SC.. \EN{708002112}tasya tadvachanaM shrutvaa budhasyaaklishhTakarmaNaH . \EN{708002134}vaasaaya vidadhe buddhiM yad.h uktaM brahmavaadinaa .. \SC.. \EN{708002212}maasaM sa strii tadaa bhuutvaa ramayatyanishaM shubhaa . \EN{708002234}maasaM purushhabhaavena dharmabuddhiM chakaara saH .. \SC.. \EN{708002312}tataH sa navame maasi ilaa somasutaatmajam.h . \EN{708002334}janayaamaasa sushroNii puruuravasamaatmajam.h .. \SC.. \EN{708002412}jaatamaatraM tu sushroNii piturhaste nyaveshayat.h . \EN{708002434}budhasya samavarNaabhamilaaputraM mahaabalam.h .. \SC.. \EN{708002512}budho.api purushhiibhuutaM samaashvaasya naraadhipam.h . \EN{708002534}kathaabhii ramayaamaasa dharmayuktaabhiraatmavaan.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{708100112}tathoktavati raame tu tasya janma tad.h adbhutam.h . \EN{708100134}uvaacha lakshmaNo bhuuyo bharatashcha mahaayashaaH .. \SC.. \EN{708100212}saa priyaa somaputrasya saMvatsaramathoshhitaa . \EN{708100234}akarot.h kiM narashreshhTha tat.h tvaM sha.nsitumarhasi .. \SC.. \EN{708100312}tayostad.h vaakyamaadhuryaM nishamya paripR^ichchhatoH . \EN{708100334}raamaH punaruvaachemaaM prajaapatisute kathaam.h .. \SC.. \EN{708100412}purushhatvaM gate shuure budhaH paramabuddhimaan.h . \EN{708100434}saMvartaM paramodaaramaajuhaava mahaayashaaH .. \SC.. \EN{708100512}chyavanaM bhR^iguputraM cha muniM chaarishhTaneminam.h . \EN{708100534}pramodanaM modakaraM tato durvaasasaM munim.h .. \SC.. \EN{708100612}etaan.h sarvaan.h samaaniiya vaakyaGYastattvadarshinaH . \EN{708100634}uvaacha sarvaan.h suhR^ido dhairyeNa susamaahitaH .. \SC.. \EN{708100712}ayaM raajaa mahaabaahuH kardamasyailaH sutaH .(hiatus) \EN{708100734}jaaniitainaM yathaa bhuutaM shreyo hyasya vidhiiyataam.h .. \SC.. \EN{708100812}teshhaaM saMvadataameva tamaashramaM upaagamat.h . \EN{708100834}kardamaH sumahaatejaa dvijaiH saha mahaatmabhiH .. \SC.. \EN{708100912}pulastyashcha kratushchaiva vashhaTkaarastathaiva cha . \EN{708100934}o.nkaarashcha mahaatejaastamaashramaM upaagaman.h .. \SC.. \EN{708101012}te sarve hR^ishhTamanasaH parasparasamaagame . \EN{708101034}hitaishhiNo baahli pateH pR^ithag.h vaakyamathaabruvan.h .. \SC.. \EN{708101112}kardamastvabraviid.h vaakyaM sutaarthaM paramaM hitam.h . \EN{708101134}dvijaaH shR^iNuta madvaakyaM yat.h shreyaH paarthivasya hi .. \SC.. \EN{708101212}naanyaM pashyaami bhaishhajyamantareNa vR^ishhadhvajam.h . \EN{708101234}naashvamedhaat.h paro yaGYaH priyashchaiva mahaatmanaH .. \SC.. \EN{708101312}tasmaad.h yajaamahe sarve paarthivaarthe duraasadam.h . \EN{708101334}kardamenaivaM uktaastu sarvaiva dvijaR^ishhabhaaH . \EN{708101356}rochayanti sma taM yaGYaM rudrasyaaraadhanaM prati .. \SC.. \EN{708101412}saMvartasya tu raajarshhiH shishhyaH parapura.njayaH . \EN{708101434}maruttaiti vikhyatastaM yaGYaM samupaaharat.h .. \SC.. \EN{708101512}tato yaGYo mahaan.h aasiid.h budhaashramasamiipataH . \EN{708101534}rudrashcha paramaM toshhamaajagaama mahaayashaaH .. \SC.. \EN{708101612}atha yaGYasamaaptau tu priitaH paramayaa mudaa . \EN{708101634}umaapatirdvijaan.h sarvaan.h uvaachedamilaaM prati .. \SC.. \EN{708101712}priito.asmi hayamedhena bhaktyaa cha dvijasattamaaH . \EN{708101734}asya baahlipateshchaiva kiM karomi priyaM shubham.h .. \SC.. \EN{708101812}tathaa vadati devaishe dvijaaste susamaahitaaH . \EN{708101834}prasaadayanti devaishaM yathaa syaat.h purushhastvilaa .. \SC.. \EN{708101912}tataH priitamanaa rudraH purushhatvaM dadau punaH . \EN{708101934}ilaayai sumahaatejaa dattvaa chaantaradhiiyata .. \SC.. \EN{708102012}nivR^itte hayamedhe tu gate chaadarshanaM hare . \EN{708102034}yathaa.a.agataM dvijaaH sarve agachchhan.h diirghadarshinaH .. \SC.. \EN{708102112}raajaa tu baahliM utsR^ijya madhyadeshe hyanuttamam.h . \EN{708102134}niveshayaamaasa puraM pratishhThaanaM yashaskaram.h .. \SC.. \EN{708102212}shashabindustu raajaa.a.asiid.h baahlyaaM parapura.njayaH . \EN{708102234}pratishhThaanailo raajaa prajaapatisuto balii .. \SC.. \EN{708102312}sa kaale praaptavaam.h.N llokamilo braahmamanuttamam.h . \EN{708102334}ailaH puruuravaa raajaa pratishhThaanamavaaptavaan.h .. \SC.. \EN{708102412}iidR^isho hyashvamedhasya prabhaavaH purushharshhabhau . \EN{708102434}striibhuutaH paurushhaM lebhe yachchaanyad.h api durlabham.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{708200112}etad.h aakhyaaya kaakutstho bhraatR^ihyaamamitaprabhaH . \EN{708200134}lakshmaNaM punaarevaaha dharmayuktamidaM vachaH .. \SC.. \EN{708200212}vasishhThaM vaamadevaM cha jaabaalimatha kashyapam.h . \EN{708200234}dvijaa.nshcha sarvapravaraan.h ashvamedhapuraskR^itaan.h .. \SC.. \EN{708200312}etaan.h sarvaan.h samaahuuya mantrayitvaa cha lakshmaNa . \EN{708200334}hayaM lakshmaNasaMpannaM vimokshyaami samaadhinaa .. \SC.. \EN{708200412}tad.h vaakyaM raaghaveNoktaM shrutvaa tvaritavikramaH . \EN{708200434}dvijaan.h sarvaan.h samaahuuya darshayaamaasa raaghavam.h .. \SC.. \EN{708200512}te dR^ishhTvaa devasa.nkaashaM kR^itapaadaabhivandanam.h . \EN{708200534}raaghavaM suduraadharshhamaashiirbhiH samapuujayan.h .. \SC.. \EN{708200612}praaJNjalistu tato bhuutvaa raaghavo dvijasaattamaan.h . \EN{708200634}uvaacha dharmasamyuktamashvamedhaashritaM vachaH .. \SC.. \EN{708200712}sa teshhaaM dvijamukhyaanaaM vaakyamadbhutadarshanam.h . \EN{708200734}ashvamedhaashritaM shrutvaa bhR^ishaM priito.abhavat.h tadaa .. \SC.. \EN{708200812}viGYaaya tu mataM teshhaaM raamo lakshmaNamabraviit.h . \EN{708200834}preshhayasva mahaabaaho sugriivaaya mahaatmane .. \SC.. \EN{708200912}shiighraM mahadbhirharibhirbahibhishcha tadaashrayaiH . \EN{708200934}saardhamaagachchha bhadraM te anubhoktuM makhottamam.h .. \SC.. \EN{708201012}vibhiishhaNashcha rakshobhiH kaamagairbahubhirvR^itaH . \EN{708201034}ashvamedhaM mahaabaahuH praapnotu laghuvikramaH .. \SC.. \EN{708201112}raajaanashcha naravyaaghra ye me priyachikiirshhavaH . \EN{708201134}saanugaaH kshipramaayaantu yaGYabhuumimanuttamaam.h .. \SC.. \EN{708201212}deshaantaragataa ye cha dvijaa dharmaparaayaNaaH . \EN{708201234}nimantrayasva taan.h sarvaan.h ashvamedhaaya lakshmaNa .. \SC.. \EN{708201312}R^ishhayashchaa mahaabaaho.aaahuuyantaaM tapodhanaaH . \EN{708201334}deshaantaragataa ye cha sadaaraashcha maharshhayaH .. \SC.. \EN{708201412}yaGYavaaTashcha sumahaan.h gomatyaa naimishhe vane . \EN{708201434}aaGYaapyataaM mahaabaaho tadd.h hi puNyamanuttamam.h .. \SC.. \EN{708201512}shataM vaahasahasraaNaaM taNDulaanaaM vapushhmataam.h . \EN{708201534}ayutaM tilamudgasya prayaatvagre mahaabala .. \SC.. \EN{708201612}suvarNakoTyo bahulaa hiraNyasya shatottaraaH . \EN{708201634}agrato bharataH kR^itvaa gachchhatvagre mahaamatiH . \EN{708201712}antaraapaNaviithyashcha sarvaa.nshcha naTanartakaan.h . \EN{708201734}naigamaan.h baalavR^iddhaa.nshcha dvijaa.nshcha susamaahitaan.h .. \SC.. \EN{708201812}karmaantikaa.nshcha kushalaan.h shilpinashcha supaNDitaan.h . \EN{708201834}maatarashchaiva me sarvaaH kumaaraantaHpuraaNi cha .. \SC.. \EN{708201912}kaaJNchaniiM mama patniiM cha diikshaa.arhaaM yaGYakarmaNi . \EN{708201934}agrato bharataH kR^itvaa gachchhatvagre mahaamatiH .. \SC.. (iti)\medskip\hrule\medskip % \EN{708300112}tat.h sarvamakhilenaashu prasthaapya bharataagrajaH . \EN{708300134}hayaM lakshmaNasaMpannaM kR^ishhNasaaraM mumocha ha .. \SC.. \EN{708300212}R^itvigbhirlakshmaNaM saardhamashve cha viniyujya saH . \EN{708300234}tato.abhyagachchhat.h kaakutsthaH saha sainyena naimishham.h .. \SC.. \EN{708300312}yaGYavaaTaM mahaabaahurdR^ishhTvaa paramamadbhutam.h . \EN{708300334}praharshhamatulaM lebhe shriimaan.h iti cha so.abraviit.h .. \SC.. \EN{708300412}naimishhe vasatastasya sarvaiva naraadhipaaH . \EN{708300434}aajagmuH sarvaraashhTrebhyastaan.h raamaH pratyapuujayat.h .. \SC.. \EN{708300512}upakaaryaan.h mahaa.arhaa.nshcha paarthivaanaaM mahaatmanaam.h . \EN{708300534}saanugaanaaM narashreshhTho vyaadidesha mahaadyutiH .. \SC.. \EN{708300612}annapaanaani vastraaNi saanugaanaaM mahaatmanaam.h . \EN{708300634}bharataH sa.ndadaavaashu shatrughnasahitastadaa .. \SC.. \EN{708300712}vaanaraashcha mahaatmaanaH sugriivasahitaastadaa . \EN{708300734}vipraaNaaM praNataaH sarve chakrire pariveshhaNam.h .. \SC.. \EN{708300812}vibhiishhaNashcha rakshobhiH sragvibhirbahubhirvR^itaH . \EN{708300834}R^ishhiiNaaM ugratapasaaM ki.nkaraH paryupasthitaH .. \SC.. \EN{708300912}evaM suvihito yaGYo hayamedho.abhyavartata . \EN{708300934}lakshmaNenaabhiguptaa cha hayacharyaa pravartitaa .. \SC.. \EN{708301012}naanyaH shabdo.abhavat.h tatra hayamedhe mahaatmanaH . \EN{708301034}chhandato dehi visrabdho yaavat.h tushhyanti yaachakaaH . \EN{708301056}taavad.h vaanararakshobhirdattamevaabhyadR^ishyata .. \SC.. \EN{708301112}na kashchin.h malinastatra diino vaa.apyathavaa kR^ishaH . \EN{708301134}tasmin.h yaGYavare raaGYo hR^ishhTapushhTajanaavR^ite .. \SC.. \EN{708301212}ye cha tatra mahaatmaano munayashchirajiivinaH . \EN{708301234}naasmara.nstaadR^ishaM yaGYaM daanaoghasamala.nkR^itam.h .. \SC.. \EN{708301312}rajataanaaM suvarNaanaaM ratnaanaamatha vaasasaam.h . \EN{708301334}anishaM diiyamaanaanaaM naantaH samupadR^ishyate .. \SC.. \EN{708301412}na shakrasya na somasya yamasya varuNasya vaa . \EN{708301434}iidR^isho dR^ishhTapuurvo naivaM uuchustapodhanaaH .. \SC.. \EN{708301512}sarvatra vaanaraastasthuH sarvatraiva cha raakshasaaH . \EN{708301534}vaaso dhanaani kaamibhyaH puurNahastaa dadurbhR^isham.h .. \SC.. \EN{708301612}iidR^isho raajasi.nhasya yaGYaH sarvaguNaanvitaH . \EN{708301634}saMvatsaramatho saagraM vartate na cha hiiyate .. \SC.. \EN{708400112}vartamaane tathaabhuute yaGYe paramake adbhute . \EN{708400134}sashishhyaajagaamaashu vaalmiikirmunipu.ngavaH .. \SC.. \EN{708400212}sa dR^ishhTvaa divyasa.nkaashaM yaGYamadbhutadarshanam.h . \EN{708400234}ekaante R^ishhivaaTaanaaM chakaaroTajaan.h shubhaan.h .. \SC.. \EN{708400312}sa shishhyaavabraviidd.h hR^ishhTo yuvaaM gatvaa samaahitau . \EN{708400334}kR^itsnaM raamaayaNaM kaavyaM gaayataaM parayaa mudaa .. \SC.. \EN{708400412}R^ishhivaaTeshhu puNyeshhu braahmaNaavasatheshhu cha . \EN{708400434}rathyaasu raajamaargeshhu paarthivaanaaM gR^iheshhu cha .. \SC.. \EN{708400512}raamasya bhavanadvaari yatra karma cha vartate . \EN{708400534}R^itvijaamagratashchaiva tatra geyaM visheshhataH .. \SC.. \EN{708400612}imaani cha phalaanyatra svaaduuni vividhaani cha . \EN{708400634}jaataani parvataagreshhu aasvaadyaasvaadya giiyataam.h .. \SC.. \EN{708400712}na yaasyathaH shramaM vatsau bhakshayitvaa phalaani vai . \EN{708400734}muulaani cha sumR^ishhTaani nagaraat.h parihaasyatha .. \SC.. \EN{708400812}yadi shabdaapayed.h raamaH shravaNaaya mahiipatiH . \EN{708400834}R^ishhiiNaaM upavishhTaanaaM tato geyaM pravartataam.h .. \SC.. \EN{708400912}divase vi.nshatiH sargaa geyaa vai parayaa mudaa . \EN{708400934}pramaaNairbahubhistatra yathoddishhTaM mayaa puraa .. \SC.. \EN{708401012}lobhashchaapi na kartavyaH svalpo.api dhanakaa.nkshayaa . \EN{708401034}kiM dhanenaashramasthaanaaM phalamuulopabhoginaam.h .. \SC.. \EN{708401112}yadi pR^ichchhet.h sa kaakutstho yuvaaM kasyeti daarakau . \EN{708401134}vaalmiikeratha shishhyau hi bruutaamevaM naraadhipam.h .. \SC.. \EN{708401212}imaastantriiH sumadhuraaH sthaanaM vaa puurvadarshitam.h . \EN{708401234}muurchhayitvaa sumadhuraM gaayetaaM vigatajvarau .. \SC.. \EN{708401312}aadiprabhR^iti geyaM syaan.h na chaavaGYaaya paarthivam.h . \EN{708401334}pitaa hi sarvabhuutaanaaM raajaa bhavati dharmataH .. \SC.. \EN{708401412}tad.h yuvaaM hR^ishhTamanasau shvaHprabhaate samaadhinaa . \EN{708401434}gaayetaaM madhuraM geyaM tantriilayasamanvitam.h .. \SC.. \EN{708401512}iti sa.ndishya bahusho muniH praachetasastadaa . \EN{708401534}vaalmiikiH paramodaarastuushhNiimaasiin.h mahaayashaaH .. \SC.. \EN{708401601}taamadbhutaaM tau hR^idaye kumaarau taamadbhutaaM tau hR^idaye kumaarau . \hash \EN{708401602}niveshya vaaNiiM R^ishhibhaashhitaaM shubhaaM niveshya vaaNiiM R^ishhibhaashhitaaM shubhaam.h . \hash \EN{708401603}samutsukau tau sukhaM uushhaturnishaaM samutsukau tau sukhaM uushhaturnishaam.h . \hash \EN{708401604}yathaa.ashvinau bhaargavaniitisa.nskR^itau yathaa.ashvinau bhaargavaniitisa.nskR^itau .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{708500112}tau rajanyaaM prabhaataayaaM snaatau hutahutaashanau . \EN{708500134}yathoktaM R^ishhiNaa puurvaM tatra tatraabhyagaayataam.h .. \SC.. \EN{708500212}taaM sa shushraava kaakutsthaH puurvacharyaaM tatastataH . \EN{708500234}apuurvaaM paaThya jaatiM cha geyena samala.nkR^itaam.h .. \SC.. \EN{708500312}pramaaNairbahubhirbaddhaaM tantriilayasamanvitaam.h . \EN{708500334}baalaabhyaaM raaghavaH shrutvaa kautuuhalaparo.abhavat.h .. \SC.. \EN{708500412}atha karmaantare raajaa samaaniiya mahaamuniin.h . \EN{708500434}paarthivaa.nshcha naravyaaghraH paNDitaan.h naigamaa.nstathaa .. \SC.. \EN{708500512}pauraaNikaan.h shabdavito ye cha vR^iddhaa dvijaatayaH . \EN{708500534}etaan.h sarvaan.h samaaniiya gaataarau samaveshayat.h .. \SC.. \EN{708500612}hR^ishhTaaR^ishhigaNaastatra paarthivaashcha mahaujasaH . \EN{708500634}pibantaiva chakshurbhyaaM raajaanaM gaayakau cha tau .. \SC.. \EN{708500712}parasparamathochuste sarvaiva samaM tataH . \EN{708500734}ubhau raamasya sadR^ishau biMbaad.h biMbamivoddhR^itau .. \SC.. \EN{708500812}jaTilau yadi na syaataaM na valkaladharau yadi . \EN{708500834}visheshhaM naadhigachchhaamo gaayato raaghavasya cha .. \SC.. \EN{708500912}teshhaaM saMvadataamevaM shrotR^INaaM harshhavardhanam.h . \EN{708500934}geyaM prachakratustatra taavubhau munidaarakau .. \SC.. \EN{708501012}tataH pravR^ittaM madhuraM gaandharvamatimaanushham.h . \EN{708501034}na cha tR^iptiM yayuH sarve shrotaaro geya saMpadaa .. \SC.. \EN{708501112}pravR^ittamaaditaH puurvaM sargaan.h naaradadarshanaat.h . \EN{708501134}tataHprabhR^iti sargaa.nshcha yaavadvi.nshatyagaayataam.h .. \SC.. \EN{708501212}tato.aparaahNasamaye raaghavaH samabhaashhata . \EN{708501234}shrutvaa vi.nshatisargaa.nstaan.h bharataM bhraatR^ivatsalaH .. \SC.. \EN{708501312}ashhTaadashasahasraaNi suvarNasya mahaatmanoH . \EN{708501334}dadasva shiighraM kaakutstha baalayormaa vR^ithaa shramaH .. \SC.. \EN{708501412}diiyamaanaM suvarNaM tan.h naagR^ihNiitaaM kushiilavau . \EN{708501434}uuchatushcha mahaatmaanau kimaneneti vismitau .. \SC.. \EN{708501512}vanyena phalamuulena niratu svo vanaukasau . \EN{708501534}suvarNena hiraNyena kiM karishhyaavahe vane .. \SC.. \EN{708501612}tathaa tayoH prabruvatoH kautuuhalasamanvitaaH . \EN{708501634}shrotaarashchaiva raamashcha sarvaiva suvismitaaH .. \SC.. \EN{708501712}tasya chaivaagamaM raamaH kaavyasya shrotuM utsukaH . \EN{708501734}paprachchha tau mahaatejaastaavubhau munidaarakau .. \SC.. \EN{708501812}kiMpramaaNamidaM kaavyaM kaa pratishhThaa mahaatmanaH . \EN{708501834}kartaa kaavyasya mahataH ko vaa.asau munipu.ngavaH .. \SC.. \EN{708501912}pR^ichchhantaM raaghavaM vaakyaM uuchaturmunidaarakau . \EN{708501934}vaalmiikirbhagavaan.h kartaa saMpraapto yaGYasa.nnidhim.h . \EN{708501956}yenedaM charitaM tubhyamasheshhaM saMpradarshitam.h .. \SC.. \EN{708502012}aadiprabhR^iti raajendra paJNchasarga shataani cha . \EN{708502034}pratishhThaa jiivitaM yaavat.h taavad.h raajan.h shubhaashubham.h .. \SC.. \EN{708502112}yadi buddhiH kR^itaa raajan.h shravaNaaya mahaaratha . \EN{708502134}karmaantare kshaNii huutastat.h shR^iNushhva sahaanujaH .. \SC.. \EN{708502212}baaDhamityabraviid.h raamastau chaanuGYaapya raaghavam.h . \EN{708502234}prahR^ishhTau jagmaturvaasaM yatraasau munipu.ngavaH .. \SC.. \EN{708502312}raamo.api munibhiH saardhaM paarthivaishcha mahaatmabhiH . \EN{708502334}shrutvaa tad.h giitamaadhuryaM karmashaalaaM upaagamat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{708600112}raamo bahuunyahaanyeva tad.h giitaM paramaadbhutam.h . \EN{708600134}shushraava munibhiH saardhaM raajabhiH saha vaanaraiH .. \SC.. \EN{708600212}tasmin.h giite tu viGYaaya siitaaputrau kushiilavau . \EN{708600234}tasyaaH parishhado madhye raamo vachanamabraviit.h .. \SC.. \EN{708600312}madvacho bruuta gachchhadhvamiti bhagavato.antikam.h .. \SC..(ab maatra) \EN{708600412}yadi shuddhasamaachaaraa yadi vaa viitakalmashhaa . \EN{708600434}karotvihaatmanaH shuddhimanumaanya mahaamunim.h .. \SC.. \EN{708600512}chhandaM munestu viGYaaya siitaayaashcha manogatam.h . \EN{708600534}pratyayaM daatukaamaayaastataH sha.nsata me laghu .. \SC.. \EN{708600612}shvaHprabhaate tu shapathaM maithilii janakaatmajaa . \EN{708600634}karotu parishhanmadhye shodhanaarthaM mameha cha .. \SC.. \EN{708600712}shrutvaa tu raaghavasyaitad.h vachaH paramamadbhutam.h . \EN{708600734}duutaaH saMprayayurvaaTaM yatraaste munipu.ngavaH .. \SC.. \EN{708600812}te praNamya mahaatmaanaM jvalantamamitaprabham.h . \EN{708600834}uuchuste raama vaakyaani mR^iduuni madhuraaNi cha .. \SC.. \EN{708600912}teshhaaM tad.h bhaashhitaM shrutvaa raamasya cha manogatam.h . \EN{708600934}viGYaaya sumahaatejaa munirvaakyamathaabraviit.h .. \SC.. \EN{708601012}evaM bhavatu bhadraM vo yathaa tushhyati raaghavaH . \EN{708601034}tathaa karishhyate siitaa daivataM hi patiH striyaaH .. \SC.. \EN{708601112}tathoktaa muninaa sarve raamaduutaa mahaujasaH . \EN{708601134}pratyetya raaghavaM sarve munivaakyaM babhaashhire .. \SC.. \EN{708601212}tataH prahR^ishhTaH kaakutsthaH shrutvaa vaakyaM mahaatmanaH . \EN{708601234}R^ishhii.nstatra sametaa.nshcha raaGYashchaivaabhyabhaashhata .. \SC.. \EN{708601312}bhagavantaH sashishhyaa vai saanugashcha naraadhipaaH . \EN{708601334}pashyantu siitaashapathaM yashchaivaanyo.abhikaa.nkshate .. \SC.. \EN{708601412}tasya tadvachanaM shrutvaa raaghavasya mahaatmanaH . \EN{708601434}sarveshhaM R^ishhimukhyaanaaM saadhuvaado mahaan.h abhuut.h .. \SC.. \EN{708601512}raajaanashcha mahaatmaanaH prasha.nsanti sma raaghavam.h . \EN{708601534}upapannaM narashreshhTha tvayyeva bhuvi naanyataH .. \SC.. \EN{708601612}evaM vinishchayaM kR^itvaa shvobhuutaiti raaghavaH . \EN{708601634}visarjayaamaasa tadaa sarvaa.nstaan.h shatrusuudanaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{708700112}tasyaaM rajanyaaM vyushhTaayaaM yaGYavaaTagato nR^ipaH . \EN{708700134}R^ishhiin.h sarvaan.h mahaatejaaH shabdaapayati raaghavaH .. \SC.. \EN{708700212}vasishhTho vaamadevashcha jaabaaliratha kaashyapaH . \EN{708700234}vishvaamitro diirghatapaa durvaasaashcha mahaatapaaH .. \SC.. \EN{708700312}agastyo.atha tathaashaktirbhaargavashchaiva vaamanaH . \EN{708700334}maarkaNDeyashcha diirghaayurmaudgalyashcha mahaatapaaH .. \SC.. \EN{708700412}bhaargavashchyavanashchaiva shataanandashcha dharmavit.h . \EN{708700434}bharadvaajashcha tejasvii agniputrashcha suprabhaH .. \SC.. \EN{708700512}ete chaanye cha munayo bahavaH sa.nshitavrataaH . \EN{708700534}raajaanashcha naravyaaghraaH sarvaiva samaagataaH .. \SC.. \EN{708700612}raakshasaashcha mahaaviiryaa vaanaraashcha mahaabalaaH . \EN{708700634}samaajagmurmahaatmaanaH sarvaiva kutuuhalaat.h .. \SC.. \EN{708700712}kshatriyaashchaiva vaishyaashcha shuudraashchaiva sahasrashaH . \EN{708700734}siitaashapathaviikshaa.arthaM sarvaiva samaagataaH .. \SC.. \EN{708700812}tathaa samaagataM sarvamashvabhuutamivaachalam.h . \EN{708700834}shrutvaa munivarastuurNaM sasiitaH samupaagamat.h .. \SC.. \EN{708700912}taM R^ishhiM pR^ishhThataH siitaa saanvagachchhad.h avaanmukhii . \EN{708700934}kR^itaaJNjalirbaashhpagalaa kR^itvaa raamaM manogatam.h .. \SC.. \EN{708701012}taaM dR^ishhTvaa shriimivaayaantiiM brahmaaNamanugaaminiim.h . \EN{708701034}vaalmiikeH pR^ishhThataH siitaaM saadhukaaro mahaan.h abhuut.h .. \SC.. \EN{708701112}tato halahalaa shabdaH sarveshhaamevamaababhau . \EN{708701134}duHkhajena vishaalena shokenaakulitaatmanaam.h .. \SC.. \EN{708701212}saadhu siiteti kechit.h tu saadhu raameti chaapare .(siite iti) \EN{708701234}ubhaaveva tu tatraanye saadhu saadhviti chaabruvan.h .. \SC.. \EN{708701312}tato madhyaM janaoghaanaaM pravishya munipu.ngavaH . \EN{708701334}siitaasahaayo vaalmiikiriti hovaacha raaghavam.h .. \SC.. \EN{708701412}iyaM daasharathe siitaa suvrataa dharmachaariNii . \EN{708701434}apaapaa te parityaktaa mamaashramasamiipataH .. \SC.. \EN{708701512}lokaapavaadabhiitasya tava raama mahaavrata . \EN{708701534}pratyayaM daasyate siitaa taamanuGYaatumarhasi .. \SC.. \EN{708701612}imau cha jaanakii putraavubhau cha yamajaatakau . \EN{708701634}sutau tavaiva durdharshho satyametad.h braviimi te .. \SC.. \EN{708701712}prachetaso.ahaM dashamaH putro raaghavanandana . \EN{708701734}na smaraamyanR^itaM vaakyaM tathemau tava putrakau .. \SC.. \EN{708701812}bahuvarshhasahasraaNi tapashcharyaa mayaa kR^itaa . \EN{708701834}tasyaaH phalaM upaashniiyaamapaapaa maithilii yathaa .. \SC.. \EN{708701912}ahaM paJNchasu bhuuteshhu manaHshhashhTheshhu raaghava . \EN{708701934}vichintya siitaaM shuddheti nyagR^ihNaaM vananirjhare .. \SC..(siite iti) \EN{708702012}iyaM shuddhasamaachaaraa.apaapaa patidevataa . \EN{708702034}lokaapavaadabhiitasya daasyati pratyayaM tava .. \SC.. (iti)\medskip\hrule\medskip % \EN{708800112}vaalmiikinaivaM uktastu raaghavaH pratyabhaashhata . \EN{708800134}praaJNjalirjagato madhye dR^ishhTvaa taaM devavarNiniim.h .. \SC.. \EN{708800212}evametan.h mahaabhaaga yathaa vadasi dharmavit.h . \EN{708800234}pratyayo hi mama brahma.nstava vaakyairakalmashhaiH .. \SC.. \EN{708800312}pratyayo hi puraa datto vaidehyaa surasa.nnidhau . \EN{708800334}seyaM lokabhayaad.h brahmann.h apaapetyabhijaanataa . \EN{708800356}parityaktaa mayaa siitaa tad.h bhavaan.h kshantumarhati .. \SC.. \EN{708800434}jaanaami chemau putrau me yamajaatau kushiilavau . \EN{708800434}shuddhaayaaM jagato madhye maithilyaaM priitirastu me .. \SC.. \EN{708800512}abhipraayaM tu viGYaaya raamasya surasattamaaH . \EN{708800534}pitaamahaM puraskR^itya sarvaiva samaagataaH .. \SC.. \EN{708800612}aadityaa vasavo rudraa vishve deshaa marudgaNaaH . \EN{708800634}ashvinaav R^ishhigandharvaa.apsaraaNaaM gaNaastathaa .(apsara!) \EN{708800656}saadhyaashcha devaaH sarve te sarve cha paramarshhayaH .. \SC.. \EN{708800712}tato vaayuH shubhaH puNyo divyagandho manoramaH . \EN{708800734}taM janaoghaM surashreshhTho hlaadayaamaasa sarvataH .. \SC.. \EN{708800812}tad.h adbhutamivaachintyaM niriikshante samaahitaaH . \EN{708800834}maanavaaH sarvaraashhTrebhyaH puurvaM kR^itayuge yathaa .. \SC.. \EN{708800912}sarvaan.h samaagataan.h dR^ishhTvaa siitaa kaashhaayavaasinii . \EN{708800934}abraviit.h praaJNjalirvaakyamadhodR^ishhTiravaanmukhii .. \SC.. \EN{708801012}yathaa.ahaM raaghavaad.h anyaM manasaa.api na chintaye . \EN{708801034}tathaa me maadhavii devii vivaraM daatumarhati .. \SC.. \EN{708801112}tathaa shapantyaaM vaidehyaaM praaduraasiit.h tad.h adbhutam.h . \EN{708801134}bhuutalaad.h utthitaM divyaM si.nhaasanamanuttamam.h .. \SC.. \EN{708801212}dhriyamaaNaM shirobhistan.h naagairamitavikramaiH . \EN{708801234}divyaM divyena vapushhaa sarvaratnavibhuushhitam.h .. \SC.. \EN{708801312}tasmi.nstu dharaNii devii baahubhyaaM gR^ihya maithiliim.h . \EN{708801334}svaagatenaabhinandyainaamaasane chopaveshhayat.h .. \SC.. \EN{708801412}taamaasanagataaM dR^ishhTvaa pravishantiiM rasaatalam.h . \EN{708801434}puNyavR^ishhTiravichchhinnaa divyaa siitaamavaakirat.h .. \SC.. \EN{708801512}saadhukaarashcha sumahaan.h devaanaaM sahasotthitaH . \EN{708801534}saadhu saadhviti vai siite yasyaaste shiilamiidR^isham.h .. \SC.. \EN{708801612}evaM bahuvidhaa vaacho hyantarikshagataaH suraaH .(pd) \EN{708801634}vyaajahrurhR^ishhTamanaso dR^ishhTvaa siitaapraveshanam.h .. \SC.. \EN{708801712}yaGYavaaTagataashchaapi munayaH sarvaiva te . \EN{708801734}raajaanashcha naravyaaghraa vismayaan.h noparemire .. \SC.. \EN{708801812}antarikshe cha bhuumau cha sarve sthaavaraja.ngamaaH . \EN{708801834}daanavaashcha mahaakaayaaH paataale pannagaadhipaaH .. \SC.. \EN{708801912}kechid.h vineduH sa.nhR^ishhTaaH kechid.h dhyaanaparaayaNaaH . \EN{708801934}kechid.h raamaM niriikshante kechit.h siitaamachetanaaH .. \SC.. \EN{708802012}siitaapraveshanaM dR^ishhTvaa teshhaamaasiit.h samaagamaH . \EN{708802034}taM muhuurtamivaatyarthaM sarvaM sammohitaM jagat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{708900112}tadaa.avasaane yaGYasya raamaH paramadurmanaaH . \EN{708900134}apashyamaano vaidehiiM mene shuunyamidaM jagat.h . \EN{708900156}shokena paramaayatto na shaantiM manasaa.agamat.h .. \SC.. \EN{708900212}visR^ijya paarthivaan.h sarvaan.h R^ikshavaanararaakshasaan.h . \EN{708900234}janaoghaM brahmamukhyaanaaM vittapuurNaM vyasarjayat.h .. \SC.. \EN{708900312}tato visR^ijya taan.h sarvaan.h raamo raajiivalochanaH . \EN{708900334}hR^idi kR^itvaa tadaa siitaamayodhyaaM pravivesha saH .. \SC.. \EN{708900412}na siitaayaaH paraaM bhaaryaaM vavre sa raghunandanaH . \EN{708900434}yaGYe yaGYe cha patnyarthaM jaanakii kaaJNchanii bhavat.h .. \SC.. \EN{708900512}dashavarshhasahasraaNi vaajimedhaM upaakarot.h . \EN{708900534}vaajapeyaan.h dashaguNaa.nstathaa bahusuvarNakaan.h .. \SC.. \EN{708900612}agnishhTomaatiraatraabhyaaM gosavaishcha mahaadhanaiH . \EN{708900634}iije kratubhiranyaishcha sa shriimaan.h aaptadakshiNaiH .. \SC.. \EN{708900712}evaM sa kaalaH sumahaan.h raajyasthasya mahaatmanaH . \EN{708900734}dharme prayatamaanasya vyatiiyaad.h raaghavasya tu .. \SC.. \EN{708900812}R^ikshavaanararakshaa.nsi sthitaa raamasya shaasane . \EN{708900834}anurajyanti raajaano.aahanyahani raaghavam.h .. \SC.. \EN{708900912}kaale varshhati parjanyaH subhikshaM vimalaa dishaH . \EN{708900934}hR^ishhTapushhTajanaakiirNaM puraM janapadastathaa .. \SC.. \EN{708901012}naakaale mriyate kashchin.h na vyaadhiH praaNinaaM tadaa . \EN{708901034}naadharmashchaabhavat.h kashchid.h raame raajyaM prashaasati .. \SC.. \EN{708901112}atha diirghasya kaalasya raamamaataa yashasvinii . \EN{708901134}putrapautraiH parivR^itaa kaaladharmaM upaagamat.h .. \SC.. \EN{708901212}anviyaaya sumitraa.api kaikeyii cha yashasvinii . \EN{708901234}dharmaM kR^itvaa bahuvidhaM tridive paryavasthitaa .. \SC.. \EN{708901312}sarvaaH pratishhThitaaH svarge raaGYaa dasharathena cha . \EN{708901334}samaagataa mahaabhaagaaH saha dharmaM cha lebhire .. \SC.. \EN{708901412}taasaaM raamo mahaadaanaM kaale kaale prayachchhati . \EN{708901434}maatR^INaamavisheshheNa braahmaNeshhu tapasvishhu .. \SC.. \EN{708901512}pitryaaNi bahuratnaani yaGYaan.h paramadustaraan.h . \EN{708901534}chakaara raamo dharmaatmaa pitR^In.h devaan.h vivardhayan.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{709000112}kasyachit.h tvatha kaalasya yudhaajit.h kekayo nR^ipaH . \EN{709000134}svaguruM preshhayaamaasa raaghavaaya mahaatmane .. \SC.. \EN{709000212}gaargyama.ngirasaH putraM brahmaR^ishhimamitaprabham.h . \EN{709000234}dasha chaashvasahasraaNi pritidaanamanuttamam.h .. \SC.. \EN{709000312}kaMbalaani cha ratnaani chitravastramathottamam.h . \EN{709000334}raamaaya pradadau raajaa bahuunyaabharaNaani cha .. \SC.. \EN{709000412}shrutvaa tu raaghavo gaargyaM maharshhiM samupaagatam.h . \EN{709000434}maatulasyaashvapatinaH priyaM duutaM upaagatam.h .. \SC.. \EN{709000512}pratyudgamya cha kaakutsthaH kroshamaatraM sahaanugaH . \EN{709000534}gaargyaM saMpuujayaamaasa dhanaM tat.h pratigR^ihya cha .. \SC.. \EN{709000612}pR^ishhTvaa cha priitidaM sarvaM kushalaM maatulasya cha . \EN{709000634}upavishhTaM mahaabhaagaM raamaH prashhTuM prachakrame .. \SC.. \EN{709000712}kimaaha matulo vaakyaM yadarthaM bhagavaan.h iha . \EN{709000734}praapto vaakyavidaaM shreshhTha saakshaad.h iva bR^ihaspatiH .. \SC.. \EN{709000812}raamasya bhaashhitaM shrutvaa brahmaR^ishhiH kaaryavistaram.h . \EN{709000834}vaktumadbhutasa.nkaashaM raaghavaayopachakrame .. \SC.. \EN{709000912}maatulaste mahaabaaho vaakyamaaha naraR^ishhabha . \EN{709000934}yudhaajit.h priitisamyuktaM shruuyataaM yadi rochate .. \SC.. \EN{709001012}ayaM gandharvavishhayaH phalamuulopashobhitaH . \EN{709001034}sindhorubhayataH paarshve deshaH paramashobhanaH .. \SC.. \EN{709001112}taM cha rakshanti gandharvaaH saayudhaa yuddhakovidaaH . \EN{709001134}shailuushhasya sutaa viiraastisraH koTyo mahaabalaaH .. \SC.. \EN{709001212}taan.h vinirjitya kaakutstha gandharvavishhayaM shubham.h . \EN{709001234}niveshaya mahaabaaho dve pure susamaahitaH .. \SC.. \EN{709001312}anyasya na gatistatra deshashchaayaM sushobhanaH . \EN{709001334}rochataaM te mahaabaaho naahaM tvaamanR^itaM vade .. \SC.. \EN{709001412}tat.h shrutvaa raaghavaH priito mararshhirmaatulasya cha . \EN{709001434}uvaacha baaDhamityevaM bharataM chaanvavaikshata .. \SC.. \EN{709001512}so.abraviid.h raaghavaH priitaH praaJNjalipragraho dvijam.h . \EN{709001534}imau kumaarau taM deshaM brahmarshhe vijayishhyataH .. \SC.. \EN{709001612}bharatasyaatmajau viirau takshaH pushhkalaiva cha . \EN{709001634}maatulena suguptau tau dharmeNa cha samaahitau .. \SC.. \EN{709001712}bharataM chaagrataH kR^itvaa kumaarau sabalaanugau . \EN{709001734}nihatya gandharvasutaan.h dve pure vibhajishhyataH .. \SC.. \EN{709001812}niveshya te puravare aatmaajau sa.nniveshya cha . \EN{709001834}aagamishhyati me bhuuyaH sakaashamatidhaarmikaH .. \SC.. \EN{709001912}brahmaR^ishhimevaM uktvaa tu bharataM sabalaanugam.h . \EN{709001934}aaGYaapayaamaasa tadaa kumaarau chaabhyashhechayat.h .. \SC.. \EN{709002012}nakshatreNa cha saumyena puraskR^ityaa.ngiraH sutam.h . \EN{709002034}bharataH saha sainyena kumaaraabhyaaM cha niryayau .. \SC.. \EN{709002112}saa senaa shakrayukteva naragaan.h niryayaavatha . \EN{709002134}raaghavaanugataa duuraM duraadharshhaa suraasuraiH .. \SC.. \EN{709002212}maa.nsaashiini cha sattvaani rakshaa.nsi sumahaanti cha . \EN{709002234}anujagmushcha bharataM rudhirasya pipaasayaa .. \SC.. \EN{709002312}bhuutagraamaashcha bahavo maa.nsabhakshaaH sudaaruNaaH . \EN{709002334}gandharvaputramaa.nsaani bhoktukaamaaH sahasrashaH .. \SC.. \EN{709002412}si.nhavyaaghrasR^igaalaanaaM khecharaaNaaM cha pakshiNaam.h . \EN{709002434}bahuuni vai sahasraaNi senaayaa yayuragrataH .. \SC.. \EN{709002512}adhyardhamaasaM ushhitaa pathi senaa niraamayaa . \EN{709002534}hR^ishhTapushhTajanaakiirNaa kekayaM samupaagamat.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{709100112}shrutvaa senaapatiM praaptaM bharataM kekayaadhipaH . \EN{709100134}yudhaajid.h gaargyasahitaM paraaM priitiM upaagamat.h .. \SC.. \EN{709100212}sa niryayau janaoghena mahataa kekayaadhipaH . \EN{709100234}tvaramaaNo.abhichakraama gandharvaan.h devaruupiNaH .. \SC.. \EN{709100312}bharatashcha yudhaajichcha sametau laghuvikramau . \EN{709100334}gandharvanagaraM praaptua sabalau sapadaanugau .. \SC.. \EN{709100412}shrutvaa tu bharataM praaptaM gandharvaaste samaagataaH . \EN{709100434}yoddhukaamaa mahaaviiryaa vinadantaH samantataH .. \SC.. \EN{709100512}tataH samabhavad.h yuddhaM tumulaM lomaharshhaNam.h . \EN{709100534}saptaraatraM mahaabhiimaM na chaanyatarayorjayaH .. \SC.. \EN{709100612}tato raamaanujaH kruddhaH kaalasyaastraM sudaaruNam.h . \EN{709100634}saMvartaM naama bharato gandharveshhvabhyayojayat.h .. \SC.. \EN{709100712}te baddhaaH kaalapaashena saMvartena vidaaritaaH . \EN{709100734}kshaNenaabhihataastisrastatra koTyo mahaatmanaa .. \SC.. \EN{709100812}taM ghaataM ghorasa.nkaashaM na smaranti divaokasaH . \EN{709100834}nimeshhaantaramaatreNa taadR^ishaanaaM mahaatmanaam.h .. \SC.. \EN{709100912}hateshhu teshhu viireshhu bharataH kaikayiisutaH . \EN{709100934}niveshayaamaasa tadaa samR^iddhe dve purottame . \EN{709100956}takshaM takshashilaayaaM tu pushhkaraM pushhkaraavatau .. \SC.. \EN{709101012}gandharvadesho ruchiro gaandhaaravishhayashcha saH . \EN{709101034}varshhaiH paJNchabhiraakiirNo vishhayairnaagaraistathaa .. \SC.. \EN{709101112}dhanaratnaoghasaMpuurNo kaananairupashobhite . \EN{709101134}anyonyasa.ngharshhakR^ite spardhayaa guNavistare .. \SC.. \EN{709101212}ubhe suruchiraprakhye vyavahaarairakalmashhaiH . \EN{709101234}udyaanayaanaoghavR^ite suvibhaktaantaraapaNe .. \SC.. \EN{709101312}ubhe puravare ramye vistarairupashobhite . \EN{709101334}gR^ihamukhyaiH suruchirairvimaanaiH samavarNibhiH .. \SC.. \EN{709101412}shobhite shobhaniiyaishcha devaayatanavistaraiH . \EN{709101434}niveshya paJNchabhirvarshhairbharato raaghavaanujaH . \EN{709101456}punaraayaan.h mahaabaahurayodhyaaM kaikayiisutaH .. \SC.. \EN{709101512}so.abhivaadya mahaatmaanaM saakshaad.h dharmamivaaparam.h . \EN{709101534}raaghavaM bharataH shriimaan.h brahmaaNamiva vaasavaH .. \SC.. \EN{709101612}shasha.nsa cha yathaavR^ittaM gandharvavadhaM uttamam.h . \EN{709101634}niveshanaM cha deshasya shrutvaa priito.asya raaghavaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{709200112}tat.h shrutvaa harshhamaapede raaghavo bhraatR^ibhiH saha . \EN{709200134}vaakyaM chaadbhutasa.nkaashaM bhraatR^In.h provaacha raaghavaH .. \SC.. \EN{709200212}imau kumaarau saumitre tava dharmavishaaradau . \EN{709200234}a.ngadashchandraketushcha raajyaarhau dR^iDhadhanvinau .. \SC.. \EN{709200312}imau raajye abhishhekshyaami deshaH saadhu vidhiiyataam.h . \EN{709200334}ramaNiiyo hyasaMbaadho rametaaM yatra dhanvinau .. \SC.. \EN{709200412}na raaGYaaM yatra piidaa syaan.h naashramaaNaaM vinaashanam.h . \EN{709200434}sa desho dR^ishyataaM saumya naaparaadhyaamahe yathaa .. \SC.. \EN{709200512}tathoktavati raame tu bharataH pratyuvaacha ha . \EN{709200534}ayaM kaaraapatho deshaH suramaNyo niraamayaH .. \SC..(?) \EN{709200612}niveshyataaM tatra purama.ngadasya mahaatmanaH . \EN{709200634}chandraketoshcha ruchiraM chandrakaantaM niraamayam.h .. \SC.. \EN{709200712}tad.h vaakyaM bharatenoktaM pratijagraaha raaghavaH . \EN{709200734}taM cha kR^itaa vashe deshama.ngadasya nyaveshayat.h .. \SC.. \EN{709200812}a.ngadiiyaa purii ramyaa.a.ngadasya niveshitaa . \EN{709200834}ramaNiiyaa suguptaa cha raameNaaklishhTakarmaNaa .. \SC.. \EN{709200912}chandraketustu mallasya mallabhuumyaaM niveshitaa . \EN{709200934}chandrakaanteti vikhyaataa divyaa svargapurii yathaa .. \SC.. \EN{709201012}tato raamaH paraaM priitiM bharato lakshmaNastathaa . \EN{709201034}yayuryudhi duraadharshhaa.abhishhekaM cha chakrire .. \SC.. \EN{709201112}abhishhichya kumaarau dvau prasthaapya sabalaanugau . \EN{709201134}a.ngadaM pashchimaa bhuumiM chandraketuM udanmukham.h .. \SC.. \EN{709201212}a.ngadaM chaapi saumitrirlakshmaNo.anujagaama ha . \EN{709201234}chandraketostu bharataH paarshhNigraaho babhuuva ha .. \SC.. \EN{709201312}lakshmaNastva.ngadiiyaayaaM saMvatsaramathoshhitaH . \EN{709201334}putre sthite duraadharshhe ayodhyaaM punaraagamat.h .. \SC.. \EN{709201412}bharato.api tathaivoshhya saMvatsaramathaadhikam.h . \EN{709201434}ayodhyaaM punaragamya raamapaadaavupaagamat.h .. \SC.. \EN{709201512}ubhau saumitribharatau raamapaadaavanuvratau . \EN{709201534}kaalaM gatamapi snehaan.h na jaGYaate atidhaarmikau .. \SC.. \EN{709201612}evaM varshhasahasraaNi dashateshhaaM yayustadaa . \EN{709201634}dharme prayatamaanaanaaM paurakaaryeshhu nityadaa .. \SC.. \EN{709201701}vihR^itya laakaM paripuurNamaanasaaH vihR^itya laakaM paripuurNamaanasaaH . \hash \EN{709201702}shriyaa vR^itaa dharmapathe pare sthitaaH shriyaa vR^itaa dharmapathe pare sthitaaH . \hash \EN{709201703}trayaH samiddheva diiptatejasaa trayaH samiddheva diiptatejasaa . \hash \EN{709201704}hutaagnayaH saadhu mahaa.adhvare trayaH hutaagnayaH saadhu mahaa.adhvare trayaH .. \SC.. (iti)\medskip\hrule\medskip % \hash \EN{709300112}kasyachit.h tvatha kaalasya raame dharmapathe sthite . \EN{709300134}kaalastaapasaruupeNa raajadvaaraM upaagamat.h .. \SC.. \EN{709300212}so.abraviil lakshmaNaM vaakyaM dhR^itimantaM yashasvinam.h . \EN{709300234}maaM nivedaya raamaaya saMpraaptaM kaaryagauravaat.h .. \SC.. \EN{709300312}duuto hyatibalasyaahaM maharshheramitaojasaH . \EN{709300334}raamaM didR^ikshuraayaataH kaaryeNa hi mahaabala .. \SC.. \EN{709300412}tasya tadvachanaM shrutvaa saumitristvarayaa.anvitaH . \EN{709300434}nyavedayata raamaaya taapasasya vivakshitam.h .. \SC.. \EN{709300512}jayasva raajan.h dharmeNobhau lokau mahaadyute . \EN{709300534}duutastvaaM drashhTumaayaatastapasvii bhaaskaraprabhaH .. \SC.. \EN{709300612}tad.h vaakyaM lakshmaNenoktaM shrutvaa raamovaacha ha . \EN{709300634}praveshyataaM munistaata mahaujaastasya vaakyadhR^ik.h .. \SC.. \EN{709300712}saumitristu tathetyuktvaa praaveshayata taM munim.h . \EN{709300734}jvalantamiva tejobhiH pradahantamivaa.nshubhiH .. \SC.. \EN{709300812}so.abhigamya raghushreshhThaM diipyamaanaM svatejasaa . \EN{709300834}R^ishhirmadhurayaa vaachaa vardhasvetyaaha raaghavam.h .. \SC.. \EN{709300912}tasmai raamo mahaatejaaH puujaamarghya purogamaam.h . \EN{709300934}dadau kushalamavyagraM prashhTuM chaivopachakrame .. \SC.. \EN{709301012}pR^ishhThashcha kushalaM tena raameNa vadataaM varaH . \EN{709301034}aasane kaaJNchane divye nishhasaada mahaayashaaH .. \SC.. \EN{709301112}taM uvaacha tato raamaH svaagataM te mahaamune . \EN{709301134}praapayasva cha vaakyaani yato duutastvamaagataH .. \SC.. \EN{709301212}chodito raajasi.nhena munirvaakyaM udiirayat.h . \EN{709301234}dvandvametat.h pravaktavyaM na cha chakshurhataM vachaH .. \SC.. \EN{709301312}yaH shR^iNoti niriikshed.h vaa sa vadhyastava raaghava . \EN{709301334}bhaved.h vai munimukhyasya vachanaM yadyavekshase .. \SC.. \EN{709301412}tatheti cha pratiGYaaya raamo lakshmaNamabraviit.h . \EN{709301434}dvaari tishhTha mahaabaaho pratihaaraM visarjaya .. \SC.. \EN{709301512}sa me vadhyaH khalu bhavet.h kathaaM dvandvasamiiritaam.h . \EN{709301534}R^ishhermama cha saumitre pashyed.h vaa shR^iNuyaa cha yaH .. \SC.. \EN{709301612}tato nikshipya kaakutstho lakshmaNaM dvaarasa.ngrahe . \EN{709301634}taM uvaacha muniM vaakyaM kathayasveti raaghavaH .. \SC.. \EN{709301712}yat.h te maniishhitaM vaakyaM yena vaa.asi samaahitaH . \EN{709301734}kathayasva visha.nkastvaM mamaapi hR^idi vartate .. \SC.. (iti)\medskip\hrule\medskip % \EN{709400112}shR^iNu raama mahaabaaho yadarthamahamaahataH . \EN{709400134}pitaamahena devena preshhito.asmi mahaabala .. \SC.. \EN{709400212}tavaahaM puurvake bhaave putraH parapura.njaya . \EN{709400234}maayaasaMbhaavito viira kaalaH sarvasamaaharaH .. \SC.. \EN{709400312}pitaamahashcha bhagavaan.h aaha lokapatiH prabhuH . \EN{709400334}samayaste mahaabaaho svarlokaan.h parirakshitum.h .. \SC.. \EN{709400412}sa.nkshipya cha puraa lokaan.h maayayaa svayameva hi . \EN{709400434}mahaa.arNave shayaano.apsu maaM tvaM puurvamajiijanaH .. \SC.. \EN{709400512}bhogavantaM tato naagamanantaM udake shayam.h . \EN{709400534}maayayaa janayitvaa tvaM dvau cha sattvau mahaabalau .. \SC.. \EN{709400612}madhuM cha kaiTabhaM chaiva yayorasthichayairvR^itaa . \EN{709400634}iyaM parvatasaMbaadhaa medinii chaabhavan.h mahii .. \SC.. \EN{709400712}padme divyaarkasa.nkaashe naabhyaaM utpaadya maamapi . \EN{709400734}praajaapatyaM tvayaa karma sarvaM mayi niveshitam.h .. \SC.. \EN{709400812}so.ahaM smanyastabhaaro hi tvaaM upaase jagatpatim.h . \EN{709400834}rakshaaM vidhatsva bhuuteshhu mama tejaskaro bhavaan.h .. \SC.. \EN{709400912}tatastvamapi durdharshhastasmaad.h bhaavaat.h sanaatanaat.h . \EN{709400934}rakshaa.arthaM sarvabhuutaanaaM vishhNutvaM upajagmivaan.h .. \SC.. \EN{709401012}adityaaM viiryavaan.h putro bhraatR^INaaM harshhavardhanaH . \EN{709401034}samutpanneshhu kR^ityeshhu lokasaahyaaya kalpase .. \SC.. \EN{709401112}sa tvaM vitraasyamaanaasu prajaasu jagataaM vara . \EN{709401134}raavaNasya vadhaakaa.nkshii maanushheshhu mano.adadhaaH .. \SC.. \EN{709401212}dashavarshhasahasraaNi dashavarshhashataani cha . \EN{709401234}kR^itvaa vaasasya niyatiM svayamevaatmanaH puraa .. \SC.. \EN{709401312}sa tvaM manomayaH putraH puurNaayurmaanushheshhviha . \EN{709401334}kaalo naravarashreshhTha samiipaM upavartitum.h .. \SC.. \EN{709401412}yadi bhuuyo mahaaraaja prajechchhasyupaasitum.h . \EN{709401434}vasa vaa viira bhadraM te evamaaha pitaamahaH .. \SC.. \EN{709401512}atha vaa vijigiishhaa te suralokaayaraaghava . \EN{709401534}sanaathaa vishhNunaa devaa bhavantu vigatajvaraaH .. \SC.. \EN{709401612}shrutvaa pitaamahenoktaM vaakyaM kaalasamiiritam.h . \EN{709401634}raaghavaH prahasan.h vaakyaM sarvasa.nhaaramabraviit.h .. \SC.. \EN{709401712}shrutaM me devadevasya vaakyaM paramamadbhutam.h . \EN{709401734}priitirhi mahatii jaataa tavaagamanasaMbhavaa .. \SC.. \EN{709401812}bhadraM te astu gamishhyaami yataivaahamaagataH . \EN{709401834}hR^id.h gato hyasi saMpraapto na me astyatra vichaaraNaa .. \SC.. \EN{709401912}mayaa hi sarvakR^ityeshhu devaanaaM vashavartinaam.h . \EN{709401934}sthaatavyaM sarvasa.nhaare yathaa hyaaha pitaamahaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{709500112}tathaa tayoH kathayatordurvaasaa bhagavaan.h R^ishhiH . \EN{709500134}raamasya darshanaakaa.nkshii raajadvaaraM upaagamat.h .. \SC.. \EN{709500212}so.abhigamya cha saumitriM uvaacha R^ishhisattamaH .(hiatus) \EN{709500234}raamaM darshaya me shiighraM puraa me artho.ativartate .. \SC.. \EN{709500312}munestu bhaashhitaM shrutvaa lakshmaNaH paraviirahaa . \EN{709500334}abhivaadya mahaatmaanaM vaakyametad.h uvaacha ha .. \SC.. \EN{709500412}kiM kaaryaM bruuhi bhagavan.h ko vaa.arthaH kiM karomyaham.h . \EN{709500434}vyagro hi raaghavo brahman.h muhuurtaM vaa pratiikshataam.h .. \SC.. \EN{709500512}tat.h shrutvaaR^ishhishaarduulaH krodhena kalushhiikR^itaH .(hiatus) \EN{709500534}uvaacha lakshmaNaM vaakyaM nirdahann.h iva chakshushhaa .. \SC.. \EN{709500612}asmin.h kshaNe maaM saumitre raamaaya prativedaya . \EN{709500634}vishhayaM tvaaM puraM chaiva shapishhye raaghavaM tathaa .. \SC.. \EN{709500712}bharataM chaiva saumitre yushhmaakaM yaa cha sa.ntatiH . \EN{709500734}na hi shakshyaamyahaM bhuuyo manyuM dhaarayituM hR^idi .. \SC.. \EN{709500812}tat.h shrutvaa ghorasa.nkaashaM vaakyaM tasya mahaatmanaH . \EN{709500834}chintayaamaasa manasaa tasya vaakyasya nishchayam.h .. \SC.. \EN{709500912}ekasya maraNaM me astu maa bhuut.h sarvavinaashanam.h . \EN{709500934}iti buddhyaa vinishchitya raaghavaaya nyavedayat.h .. \SC.. \EN{709501012}lakshmaNasya vachaH shrutvaa raamaH kaalaM visR^ijya cha . \EN{709501034}nishhpatya tvaritaM raajaa.atreH putraM dadarsha ha .. \SC.. \EN{709501112}so.abhivaadya mahaatmaanaM jvalantamiva tejasaa . \EN{709501134}kiM kaaryamiti kaakutsthaH kR^itaaJNjalirabhaashhata .. \SC.. \EN{709501212}tad.h vaakyaM raaghavenoktaM shrutvaa munivaraH prabhuH . \EN{709501234}pratyaaha raamaM durvaasaaH shruuyataaM dharmavatsala .. \SC.. \EN{709501312}adya varshhasahasrasya samaaptirmama raaghava . \EN{709501334}so.ahaM bhojanamichchhaami yathaasiddhaM tavaanagha .. \SC.. \EN{709501412}tat.h shrutvaa vachanaM raamo harshheNa mahataa.anvitaH . \EN{709501434}bhojanaM munimukhyaaya yathaasiddhaM upaaharat.h .. \SC.. \EN{709501512}sa tu bhuktvaa munishreshhThastad.h annamamR^itopamam.h . \EN{709501534}saadhu raameti saMbhaashhya svamaashramaM upaagamat.h .. \SC.. \EN{709501612}tasmin.h gate mahaatejaa raaghavaH priitamaanasaH . \EN{709501634}sa.nsmR^itya kaalavaakyaani tato duHkhaM upeyivaan.h .. \SC.. \EN{709501712}duHkhena cha susa.ntaptaH smR^itvaa tad.h ghoradarshanam.h . \EN{709501734}avaanmukho diinamanaa vyaahartuM na shashaaka ha .. \SC.. \EN{709501812}tato buddhyaa vinishchitya kaalavaakyaani raaghavaH . \EN{709501834}naitad.h asti iti choktvaa sa tuushhNiimaasiin.h mahaayashaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{709600112}avaanmukhamatho diinaM dR^ishhTvaa somamivaaplutam.h . \EN{709600134}raaghavaM lakshmaNo vaakyaM hR^ishhTo madhuramabraviit.h .. \SC.. \EN{709600212}na sa.ntaapaM mahaabaaho madarthaM kartumarhasi . \EN{709600234}puurvanirmaaNabaddhaa hi kaalasya gatiriidR^ishii .. \SC.. \EN{709600312}jahi maaM saumya visrabdaH pratiGYaaM paripaalaya . \EN{709600334}hiinapratiGYaaH kaakutstha prayaaNti narakaM naraaH .. \SC.. \EN{709600412}yadi priitirmahaaraaja yadyanugraahyataa mayi . \EN{709600434}jahi maaM nirvisha.nkastvaM dharmaM vardhaya raaghava .. \SC.. \EN{709600512}lakshmaNena tathoktastu raamaH prachalitendriyaH . \EN{709600534}mantriNaH samupaaniiya tathaiva cha purodhasam.h .. \SC.. \EN{709600612}abraviichcha yathaavR^ittaM teshhaaM madhye naraadhipaH . \EN{709600634}durvaaso.abhigamaM chaiva pratiGYaaM taapasasya cha .. \SC.. \EN{709600712}tat.h shrutvaa mantriNaH sarve sopaadhyaayaaH samaasata . \EN{709600734}vasishhThastu mahaatejaa vaakyametad.h uvaacha ha .. \SC.. \EN{709600812}dR^ishhTametan.h mahaabaaho kshayaM te lomaharshhaNam.h . \EN{709600834}lakshmaNena viyogashcha tava raama mahaayashaH .. \SC.. \EN{709600912}tyajainaM balavaan.h kaalo maa pratiGYaaM vR^ithaa kR^ithaaH . \EN{709600934}vinashhTaayaaM pratiGYaayaaM dharmo hi vilayaM vrajet.h .. \SC.. \EN{709601012}tato dharme vinashhTe tu trailokye sacharaacharam.h . \EN{709601034}sadevarshhigaNaM sarvaM vinashyeta na sa.nshayaH .. \SC.. \EN{709601112}sa tvaM purushhashaarduula trailokyasyaabhipaalanam.h . \EN{709601134}lakshmaNasya vadhenaadya jagat.h svasthaM kurushhva ha .. \SC.. \EN{709601212}teshhaaM tat.h samavetaanaaM vaakyaM dharmaarthasa.nhitam.h . \EN{709601234}shrutvaa parishhado madhye raamo lakshmaNamabraviit.h .. \SC.. \EN{709601312}visarjaye tvaaM saumitre maa bhuud.h dharmaviparyayaH . \EN{709601334}tyaago vadho vaa vihitaH saadhuunaaM ubhayaM samam.h .. \SC.. \EN{709601412}raameNa bhaashhite vaakye baashhpavyaakulitaikshaNaH . \EN{709601434}lakshmaNastvaritaH praayaat.h svagR^ihaM na vivesha ha .. \SC.. \EN{709601512}sa gatvaa sarayuutiiraM upaspR^ishya kR^itaaJNjaliH . \EN{709601534}nigR^ihya sarvasrotaa.nsi niHshvaasaM na mumocha ha .. \SC.. \EN{709601612}anuchchhvasantaM yuktaM taM sashakraaH saapsarogaNaaH . \EN{709601634}devaaH sa R^ishhigaNaaH sarve pushhpairavakira.nstadaa .. \SC.. \EN{709601712}adR^ishyaM sarvamanujaiH sashariiraM mahaabalam.h . \EN{709601734}pragR^ihya lakshmaNaM shakro divaM saMpravivesha ha .. \SC.. \EN{709601812}tato vishhNoshchaturbhaagamaagataM surasattamaaH . \EN{709601834}hR^ishhTaaH pramuditaaH sarve apuujayan.h R^ishhibhiH saha .. \SC.. (iti)\medskip\hrule\medskip %(pd) \EN{709700112}visR^ijya lakshmaNaM raamo duHkhashokasamanvitaH . \EN{709700134}purodhasaM mantriNashcha naigamaa.nshchedamabraviit.h .. \SC.. \EN{709700212}adya raajye abhishhekshyaami bharataM dharmavatsalam.h . \EN{709700234}ayodhyaayaaM patiM viiraM tato yaasyaamyahaM vanam.h .. \SC.. \EN{709700312}praveshayata saMbhaaraan.h maa bhuut.h kaalaatyayo yathaa . \EN{709700334}adyaivaahaM gamishhyaami lakshmaNena gataaM gatim.h .. \SC.. \EN{709700412}tat.h shrutvaa raaghaveNoktaM sarvaaH prakR^itayo bhR^isham.h . \EN{709700434}muurdhabhiH praNataa bhuumau gatasattvevaabhavan.h .. \SC.. \EN{709700512}bharatashcha visa.nGYo.abhuut.h shrutvaa raamasya bhaashhitam.h . \EN{709700534}raajyaM vigarhayaamaasa raaghavaM chedamabraviit.h .. \SC.. \EN{709700612}satyena hi shape raajan.h svargaloke na chaiva hi . \EN{709700634}na kaamaye yathaa raajyaM tvaaM vinaa raghunandana .. \SC.. \EN{709700712}imau kushiilavau raajann.h abhishhiJNcha naraadhipa . \EN{709700734}kosaleshhu kushaM viiraM uttareshhu tathaa lavam.h .. \SC.. \EN{709700812}shatrughnasya tu gachchhantu duutaastvaritavikramaaH . \EN{709700834}idaM gamanamasmaakaM svargaayaakhyaantu maachiram.h .. \SC.. \EN{709700912}tat.h shrutvaa bharatenoktaM dR^ishhTvaa chaapi hyadho mukhaan.h . \EN{709700934}pauraan.h duHkhena sa.ntaptaan.h vasishhTho vaakyamabraviit.h .. \SC.. \EN{709701012}vatsa raamaimaaH pashya dharaNiiM prakR^itiirgataaH .(hiatus) \EN{709701034}GYaatvaishhaamiipsitaM kaaryaM maa chaishhaaM vipriyaM kR^ithaaH .. \SC.. \EN{709701112}vasishhThasya tu vaakyenotthaapya prakR^itiijanam.h . \EN{709701134}kiM karomi iti kaakutsthaH sarvaan.h vachanamabraviit.h .. \SC.. \EN{709701212}tataH sarvaaH prakR^itayo raamaM vachanamabruvan.h . \EN{709701234}gachchhantamanugachchhaamo yato raama gamishhyasi .. \SC.. \EN{709701312}eshhaa naH paramaa priitireshha dharmaH paro mataH . \EN{709701334}hR^idgataa naH sadaa tushhTistavaanugamane dR^iDhaa .. \SC.. \EN{709701412}paureshhu yadi te priitiryadi sneho hyanuttamaH . \EN{709701434}saputradaaraaH kaakutstha samaM gachchhaama satpatham.h .. \SC.. \EN{709701512}tapovanaM vaa durgaM vaa nadiimaMbhonidhiM tathaa . \EN{709701534}vayaM te yadi na tyaajyaaH sarvaan.h no nayaishvara .. \SC..(hiatus) \EN{709701612}sa teshhaaM nishchayaM GYaatvaa kR^itaantaM cha niriikshyacha . \EN{709701634}pauraaNaaM dR^iDhabhaktiM cha baaDhamityeva so.abraviit.h .. \SC.. \EN{709701712}evaM vinishchayaM kR^itvaa tasminn.h ahani raaghavaH . \EN{709701734}kosaleshhu kushaM viiraM uttareshhu tathaa lavam.h .. \SC.. \EN{709701812}abhishhiJNchan.h mahaatmaanaavubhaaveva kushiilavau .(pd) \EN{709701834}rathaanaaM tu sahasraaNi triiNi naagaayutaani cha .. \SC.. \EN{709701912}dasha chaashvasahasraaNi ekaikasya dhanaM dadau . \EN{709701934}bahuratnau bahudhanau hR^ishhTapushhTajanaavR^itau .. \SC.. \EN{709702012}abhishhichya tu tau viirau prasthaapya svapure tathaa . \EN{709702034}duutaan.h saMpreshhayaamaasa shatrughnaaya mahaatmane .. \SC.. (iti)\medskip\hrule\medskip % \EN{709800112}te duutaa raamavaakyena choditaa laghuvikramaaH . \EN{709800134}prajagmurmadhuraaM shiighraM chakrurvaasaM na chaadhvani .. \SC.. \EN{709800212}tatastribhiraho raatraiH saMpraapya madhuraamatha . \EN{709800234}shatrughnaaya yathaavR^ittamaachakhyuH sarvameva tat.h .. \SC.. \EN{709800312}lakshmaNasya parityaagaM pratiGYaaM raaghavasya cha . \EN{709800334}putrayorabhishhekaM cha pauraanugamanaM tathaa .. \SC.. \EN{709800412}kushasya nagarii ramyaa vindhyaparvatarodhasi . \EN{709800434}kushaavatii iti naamnaa saa kR^itaa raameNa dhiimataa .. \SC.. \EN{709800512}shraavitaa cha purii ramyaa shraavatii iti lavasya cha . \EN{709800534}ayodhyaaM vijanaaM chaiva bharataM raaghavaanugam.h .. \SC.. \EN{709800612}evaM sarvaM nivedyaashu shatrughnaaya mahaatmane . \EN{709800634}viremuste tato duutaastvara raajann.h iti bruvan.h .. \SC.. \EN{709800712}shrutvaa taM ghorasa.nkaashaM kulakshayaM upasthitam.h . \EN{709800734}prakR^itiistu samaaniiya kaaJNchanaM cha purohitam.h .. \SC.. \EN{709800812}teshhaaM sarvaM yathaavR^ittamaakhyaaya raghunandanaH . \EN{709800834}aatmanashcha viparyaasaM bhavishhyaM bhraatR^ibhiH saha .. \SC.. \EN{709800912}tataH putradvayaM viiraH so.abhyashhiJNchan.h naraadhipaH . \EN{709800934}subaahurmadhuraaM lebhe shatrughaatii cha vaidisham.h .. \SC.. \EN{709801012}dvidhaakR^itvaa tu taaM senaaM maadhuriiM putrayordvayoH . \EN{709801034}dhanadhaanyasamaayuktau sthaapayaamaasa paarthivau .. \SC.. \EN{709801112}tato visR^ijya raajaanaM vaidishe shatrughaatinam.h . \EN{709801134}jagaama tvarito.ayodhyaaM rathenaikena raaghavaH .. \SC.. \EN{709801212}sa dadarsha mahaatmaanaM jvalantamiva paavakam.h . \EN{709801234}kshaumasuukshmaaMbaradharaM munibhiH saardhamakshayaiH .. \SC.. \EN{709801312}so.abhivaadya tato raamaM praaJNjaliH prayatendriyaH . \EN{709801334}uvaacha vaakyaM dharmaGYo dharmamevaanuchintayan.h .. \SC.. \EN{709801412}kR^itvaa.abhishhekaM sutayoryuktaM raaghavayordhanaiH . \EN{709801434}tavaanugamane raajan.h viddhi maaM kR^itanishchayam.h .. \SC.. \EN{709801512}na chaanyad.h atra vaktavyaM dustaraM tava shaasanam.h . \EN{709801534}tyaktuM naarhasi maaM viira bhaktimantaM visheshhataH .. \SC.. \EN{709801612}tasya taaM buddhimakliibaaM viGYaaya raghunandanaH . \EN{709801634}baaDhamityeva shatrughnaM raamo vachanamabraviit.h .. \SC.. \EN{709801712}tasya vaakyasya vaakyaante vaanaraaH kaamaruupiNaH . \EN{709801734}R^iksharaakshasasa.nghaashcha samaapeturanekashaH .. \SC.. \EN{709801812}devaputraaR^ishhisutaa gandharvaaNaaM sutaastathaa . \EN{709801834}raama kshayaM viditvaa te sarvaiva samaagataaH .. \SC.. \EN{709801912}te raamamabhivaadyaahuH sarvaiva samaagataaH . \EN{709801934}tavaanugamane raajan.h saMpraaptaaH sma mahaayashaH .. \SC.. \EN{709802012}yadi raama vinaa.asmaabhirgachchhestvaM purushharshhabha . \EN{709802034}yamadaNDamivodyamya tvayaa sma vinipaatitaaH .. \SC.. \EN{709802112}evaM teshhaaM vachaH shrutvaaR^ishhkavaanararakshasaam.h . \EN{709802134}vibhiishhaNamathovaacha madhuraM shlakshNayaa giraa .. \SC.. \EN{709802212}yaavat.h prajaa dharishhyanti taavat.h tvaM vai vibhiishhaNa . \EN{709802234}raakshasendra mahaaviirya la.nkaasthaH svaM dharishhyasi .. \SC.. \EN{709802312}prajaaH samraksha dharmeNa nottaraM vaktumarhasi .. \SC.. \EN{709802412}tamevaM uktvaa kaakutstho hanuumantamathaabraviit.h . \EN{709802434}jiivite kR^itabuddhistvaM maa pratiGYaaM vilopaya .. \SC.. \EN{709802512}matkathaaH pracharishhyanti yaaval loke hariishvara . \EN{709802534}taavat.h tvaM dhaarayan.h praaNaan.h pratiGYaamanupaalaya .. \SC.. \EN{709802612}tathaivaM uktvaa kaakutsthaH sarvaa.nstaan.h R^ikshavaanaraan.h .(taann.h R^iksha- Tshht) \EN{709802634}mayaa saardhaM prayaateti tadaa taan.h raaghavo.abraviit.h .. \SC.. (iti)\medskip\hrule\medskip % \EN{709900112}prabhaataayaaM tu sharvaryaaM pR^ithuvakshaa mahaayashaaH . \EN{709900134}raamaH kamalapatraakshaH purodhasamathaabraviit.h .. \SC.. \EN{709900212}agnihotraM vrajatvagre sarpirjvalitapaavakam.h . \EN{709900234}vaajapeyaatapatraM cha shobhayaanaM mahaapatham.h .. \SC.. \EN{709900312}tato vasishhThastejasvii sarvaM niravasheshhataH . \EN{709900334}chakaara vidhivad.h dharmyaM mahaapraasthaanikaM vidhim.h .. \SC.. \EN{709900412}tataH kshaumaaMbaradharo brahma chaavartayan.h param.h . \EN{709900434}kushaan.h gR^ihiitvaa paaNibhyaaM prasajya prayayaavatha .. \SC.. \EN{709900512}avyaaharan.h kvachit.h ki.nchin.h nishcheshhTo niHsukhaH pathi . \EN{709900534}nirjagaama gR^ihaat.h tasmaad.h diipyamaano yathaa.a.nshumaan.h .. \SC.. \EN{709900612}raamasya paarshve savye tu padmaa shriiH susamaahitaa . \EN{709900634}dakshiNe hriirvishaalaakshii vyavasaayastathaa.agrataH .. \SC.. \EN{709900712}sharaa naanaavidhaashchaapi dhanuraayatavigraham.h . \EN{709900734}anuvrajanti kaakutsthaM sarve purushhavigrahaaH .. \SC.. \EN{709900812}vedaa braahmaNaruupeNa saavitrii sarvarakshiNii . \EN{709900834}o.nkaaro.atha vashhaTkaaraH sarve raamamanuvrataaH .. \SC.. \EN{709900912}R^ishhayashcha mahaatmaanaH sarvaiva mahiisuraaH . \EN{709900934}anvagachchhanta kaakutsthaM svargadvaaraM upaagatam.h .. \SC.. \EN{709901012}taM yaantamanuyaanti smaantaHpuracharaaH striyaH . \EN{709901034}savR^iddhabaaladaasiikaaH savarshhavaraki.nkaraaH .. \SC.. \EN{709901112}saantaHpurashcha bharataH shatrughnasahito yayau .. \SC.. \EN{709901134}raamavrataM upaagamya raaghavaM samanuvrataaH . \EN{709901212}tato vipraa mahaatmaanaH saagnihotraaH samaahitaaH . \EN{709901234}saputradaaraaH kaakutsthamanvagachchhan.h mahaamatim.h .. \SC.. \EN{709901312}mantriNo bhR^ityavargaashcha saputraaH sahabaandhavaaH . \EN{709901334}saanugaa raaghavaM sarve anvagachchhan.h prahR^ishhTavat.h .. \SC.. \EN{709901412}tataH sarvaaH prakR^itayo hR^ishhTapushhTajanaavR^itaaH . \EN{709901434}anujagmuH pragachchhantaM raaghavaM guNaraJNjitaaH .. \SC.. \EN{709901512}snaataM pramuditaM sarvaM hR^ishhTapushhpamanuttamam.h . \EN{709901534}dR^iptaM kilakilaashabdaiH sarvaM raamamanuvratam.h .. \SC.. \EN{709901612}na tatra kashchid.h diino.abhuud.h vriiDito vaa.api duHkhitaH . \EN{709901634}hR^ishhTaM pramuditaM sarvaM babhuuva paramaadbhutam.h .. \SC.. \EN{709901712}drashhTukaamo.atha niryaaNaM raaGYo jaanapado janaH . \EN{709901734}saMpraaptaH saapi dR^ishhTvaiva saha sarvairanuvrataH .. \SC.. \EN{709901812}R^ikshavaanararakshaa.nsi janaashcha puravaasinaH . \EN{709901834}agachhan.h parayaa bhaktyaa pR^ishhThataH susamaahitaaH .. \SC.. (iti)\medskip\hrule\medskip % \EN{710000112}adhyardhayojanaM gatvaa nadiiM pashchaan.h mukhaashritaam.h . \EN{710000134}sarayuuM puNyasalilaaM dadarsha raghunandanaH .. \SC.. \EN{710000212}atha tasmin.h muhuurte tu brahmaa lokapitaamahaH . \EN{710000234}sarvaiH parivR^ito devairR^ishhibhishcha mahaatmabhiH .. \SC.. \EN{710000312}aayayau yatra kaakutsthaH svargaaya samupasthitaH . \EN{710000334}vimaanashatakoTiibhirdivyaabhirabhisaMvR^itaH .. \SC.. \EN{710000412}papaata pushhpavR^ishhTishcha vaayumuktaa mahaughavat.h .. \SC..(ab maatra) \EN{710000512}tasmi.nstuuryashataakiirNe gandharvaapsarasa.nkule .(apsara!) \EN{710000534}sarayuusalilaM raamaH padbhyaaM samupachakrame .. \SC.. \EN{710000612}tataH pitaamaho vaaNiimantarikshaad.h abhaashhata . \EN{710000634}aagachchha vishhNo bhadraM te dishhTyaa praapto.asi raaghava .. \SC.. \EN{710000712}bhraatR^ibhiH saha devaabhaiH pravishasva svakaaM tanum.h . \EN{710000734}vaishhNaviiM taaM mahaatejastad.h aakaashaM sanaatanam.h .. \SC.. \EN{710000812}tvaM hi lokagatirdeva na tvaaM kechit.h prajaanate . \EN{710000834}R^ite maayaaM vishaalaaksha tava purvaparigrahaam.h .. \SC.. \EN{710000912}tvamachintyaM mahad.h bhuutamakshayaM sarvasa.ngraham.h . \EN{710000934}yaamichchhasi mahaatejastaaM tanuM pravisha svayam.h .. \SC.. \EN{710001012}pitaamahavachaH shrutvaa vinishchitya mahaamatiH . \EN{710001034}vivesha vaishhNavaM tejaH sashariiraH sahaanujaH .. \SC.. \EN{710001112}tato vishhNugataM devaM puujayanti sma devataaH . \EN{710001134}saadhyaamarudgaNaashchaiva sendraaH saagnipurogamaaH .. \SC.. \EN{710001212}ye cha divyaaR^ishhigaNaa gandharvaapsarasashcha yaaH . \EN{710001234}suparNanaagayakshaashcha daityadaanavaraakshasaaH .. \SC.. \EN{710001312}sarvaM hR^ishhTaM pramuditaM sarvaM puurNamanoratham.h . \EN{710001334}saadhu saadhviti tat.h sarvaM tridivaM gatakalmashham.h .. \SC.. \EN{710001412}atha vishhNurmahaatejaaH pitaamahaM uvaacha ha . \EN{710001434}eshhaaM lokaan.h janaoghaanaaM daatumarhasi suvrata .. \SC.. \EN{710001512}ime hi sarve snehaan.h maamanuyaataa manasvinaH . \EN{710001534}bhaktaa bhaajayitavyaashcha tyaktaatmaanashcha matkR^ite .. \SC.. \EN{710001612}tat.h shrutvaa vishhNuvachanaM brahmaa lokaguruH prabhuH . \EN{710001634}lokaan.h saantaanikaan.h naama yaasyanti ime samaagataaH .. \SC.. \EN{710001712}yachcha tiryaggataM ki.nchid.h raamamevaanuchintayat.h . \EN{710001734}praaNaa.nstyakshyati bhaktyaa vai sa.ntaane tu nivatsyati . \EN{710001756}sarvaireva guNairyukte brahmalokaad.h anantare .. \SC.. \EN{710001812}vaanaraashcha svakaaM yoniM R^ikshaashchaiva tathaa yayuH .. \SC.. \EN{710001834}yebhyo viniHsR^itaa ye ye suraadibhyaH susaMbhavaaH . \EN{710001912}R^ishhibhyo naagayakshebhyastaa.nstaan.h eva prapedire .. \SC.. \EN{710001934}tathoktavati devaishe goprataaraM upaagataaH . \EN{710002012}bhejire sarayuuM sarve harshhapuurNaashruviklavaaH .. \SC.. \EN{710002034}avagaahya jalaM yo yaH praaNii hyaasiit.h prahR^ishhTavat.h . \EN{710002112}maanushhaM dehaM utsR^ijya vimaanaM so.adhyarohata .. \SC.. \EN{710002134}tiryagyonigataashchaapi saMpraaptaaH sarayuujalam.h . \EN{710002212}divyaa divyena vapushhaa devaa diiptevaabhavan.h .. \SC.. \EN{710002234}gatvaa tu sarayuutoyaM sthaavaraaNi charaaNi cha . \EN{710002312}praapya tat.h toyavikledaM devalokaM upaagaman.h .. \SC.. \EN{710002334}devaanaaM yasya yaa yonirvaanaraaR^ishhka raakshasaaH . \EN{710002412}taameva vivishuH sarve devaan.h nikshipya chaaMbhasi .. \SC.. \EN{710002434}tathaa svargagataM sarvaM kR^itvaa lokagururdivam.h . \EN{710002512}jagaama tridashaiH saardhaM hR^ishhTairhR^ishhTo mahaamatiH .. \SC.. (iti)\medskip\hrule\medskip % % .. iti raamaayaNaM bhaaga 1$:$ baalakaaNDa .. % .. iti raamaayaNaM bhaaga 2$:$ ayoddhyaakaaNDa .. % .. iti raamaayaNaM bhaaga 3$:$ araNYakaaNDa .. % .. iti raamaayaNaM bhaaga 4 $:$ kishhki.ndhaakaaNDa .. % .. iti raamaayaNaM bhaaga 5$:$ sundarakaaNDa .. % .. iti raamaayaNaM bhaaga 6$-$1$:$ yuddhakaaNDa$-$1 .. .. iti raamaayaNaM bhaaga 6$-$2$:$ yuddhakaaNDa$-$2 .. .. iti shriiraamaayaNaM .. .. shrii raamacha.ndraarpaNamastu .. %samaaptaM ramayana #endindian \endsong \end{document}