Click here to load whole tree
nitaiveda.nyf > All Scriptures By Acharyas > Dharma Shastras > Manu-samhita

Manu-samhita

 

adhyaya 1

 

 

1.01

manumekagramasinamabhigamya maharshayah |

pratipujya yathanyayamidam vacanamabruvan ||

 

1.02

bhagavan sarvavarnanam yathavadanupurvashah |

antaraprabhavanam ca dharmanno vaktumarhasi ||

 

1.03

tvameko hyasya sarvasya vidhanasya svayambhuvah |

acintyasyaprameyasya karyatattvarthavit prabho ||

 

1.04

sa taih prishtastatha samyagamitoja mahatmabhih |

pratyuvacarcya tan sarvan maharshimshruyatamiti ||

 

1.05

asididam tamobhutamaprajnatamalakshanam |

apratarkyamavijneyam prasuptamiva sarvatah ||

 

1.06

tatah svayambhurbhagavanavyakto vyanjayannidam |

mahabhutadi vrittojah pradurasit tamonudah ||

 

1.07

yo.asavatindriyagrahyah sukshmo.avyaktah sanatanah |

sarvabhutamayo.acintyah sa eva svayamudbabhau |||

 

 

1.08

so.abhidhyaya sharirat svat sishrikshurvividhah prajah |

apa eva sasarjadau tasu viryamavashrijat ||

 

1.09

tadandamabhavaddhaimam sahasramshusamaprabham |

tasminjajne svayam brahma sarvalokapitamahah ||

 

1.10

apo nara iti prokta apo vai narasunavah |

ta yadasyayanam purvam tena narayanah smritah ||

 

1.11

yat tat karanamavyaktam nityam sadasadatmakam |

tadvishrishtah sa purusho loke brahmaiti kirtyate ||

 

1.12

tasminnande sa bhagavanushitva parivatsaram |

svayamevatmano dhyanat tadandamakarod dvidha ||

 

1.13

tabhyam sa shakalabhyam ca divam bhumim ca nirmame |

madhye vyoma dishashcashtavapam sthanam ca shashvatam ||

 

1.14

udbabarhatmanashcaiva manah sadasadatmakam |

manasashcapyahankaramabhimantaramishvaram ||

 

 

1.15

mahantameva catmanam sarvani trigunani ca |

vishayanam grahitrini shanaih pancaindriyani ca ||

 

1.16

tesham tvavayavan sukshman shannamapyamitaujasam |

samniveshyatmamatrasu sarvabhutani nirmame ||

 

 

1.17

yan murtyavayavah sukshmastanimanyashrayanti shat |

tasmacchariramityahustasya murtim manishinah ||

 

1.18

tadavishanti bhutani mahanti saha karmabhih |

manashcavayavaih sukshmaih sarvabhutakridavyayam ||

 

1.19

teshamidam tu saptanam purushanam mahaujasam |

sukshmabhyo murtimatrabhyah sambhavatyavyayad vyayam ||

 

1.20

adyadyasya gunam tveshamavapnoti parah parah |

yo yo yavatithashcaisham sa sa tavad gunah smritah ||

 

1.21

sarvesham tu sa namani karmani ca prithak prithak |

vedashabdebhya evadau prithak samsthashca nirmame ||

 

1.22

karmatmanam ca devanam so.ashrijat praninam prabhuh |

sadhyanam ca ganam sukshmam yajnam caiva sanatanam ||

 

1.23

agnivayuravibhyastu trayam brahma sanatanam |

dudoha yajnasiddhyartham rica.yajusa.samalakshanam ||

 

1.24

kalam kalavibhaktishca nakshatrani grahamstatha |

saritah sagaran shailan samani vishamani ca ||

 

1.25

tapo vacam ratim caiva kamam ca krodhameva ca |

shrishtim sasarja caivaimam srashtumicchannimah prajah ||

 

1.26

karmanam ca vivekartham dharmadharmau vyavecayat |

 

dvandvairayojayaccaimah sukhaduhkhadibhih prajah ||

 

1.27

anvyo matra vinashinyo dashardhanam tu yah smritah |

tabhih sardhamidam sarvam sambhavatyanupurvashah ||

 

1.28

yam tu karmani yasmin sa nyayunkta prathamam prabhuh |

sa tadeva svayam bheje shrijyamanah punah punah ||

 

1.29

himsrahimsre mridukrure dharmadharmavritanrite |

yad yasya so.adadhat sarge tat tasya svayamavishat ||% ****

 

1.30

yathartulinganyartavah svayamevartuparyaye |

svani svanyabhipadyante tatha karmani dehinah ||

 

1.31

lokanam tu vivriddhyartham mukhabahurupadatah |

brahmanam kshatriyam vaishyam shudram ca niravartayat ||

 

1.32

dvidha kritva.atmano dehamardhena purusho.abhavat |

ardhena nari tasyam sa virajamashrijat prabhuh ||

 

1.33

tapastaptva.ashrijad yam tu sa svayam purusho virat |

tam mam vittasya sarvasya srashtaram dvijasattamah ||

 

1.34

aham prajah sishrikshustu tapastaptva sudushcaram |

patin prajanamashrijam maharshinadito dasha ||\.||

 

1.35

maricimatryangirasau pulastyam pulaham kratum |

pracetasam vasishtham ca bhrigum naradameva ca ||

 

1.36

ete manumstu saptan yanashrijan bhuritejasah |

devan devanikayamshca maharshimshcamitojasah ||

 

1.37

yaksharakshah pishacamshca gandharvapsaraso.asuran |

nagan sarpan suparnamshca pitrinamshca prithagganam ||

 

 

1.38

vidyuto.ashanimeghamshca rohitaindradhanumshi ca |

ulkanirghataketumshca jyotimshyuccavacani ca ||

 

1.39

kinnaran vanaran matsyan vividhamshca vihangaman |

pashun mrigan manushyamshca vyalamshcobhayatodatah ||

 

1.40

krimikitapatangamshca yukamakshikamatkunam |

sarvam ca damshamashakam sthavaram ca prithagvidham ||

 

1.41

evametairidam sarvam manniyogan mahatmabhih |

yathakarma tapoyogat shrishtam sthavarajangamam ||

 

1.42

yesham tu yadrisham karma bhutanamiha kirtitam |

tat tatha vo.abhidhasyami kramayogam ca janmani ||

 

1.43

pashavashca mrigashcaiva vyalashcobhayatodatah |

rakshamsi ca pishacashca manushyashca jarayujah ||

 

 

1.44

andajah pakshinah sarpa nakra matsyashca kacchapah |

yani caivam.prakarani sthalajanyaudakani ca ||

 

1.45

svedajam damshamashakam yukamakshikamatkunam |

ushmanashcopajayante yaccanyat kim cididrisham ||

 

1.46

udbhijjah sthavarah sarve bijakandaprarohinah |

oshadhyah phalapakanta bahupushpaphalopagah ||

 

1.47

apushpah phalavanto ye te vanaspatayah smritah |

pushpinah phalinashcaiva vrikshastubhayatah smritah ||

 

1.48

gucchagulmam tu vividham tathaiva trinajatayah |

bijakandaruhanyeva pratana vallya eva ca ||

 

1.49

tamasa bahurupena veshtitah karmahetuna |

antassamjna bhavantyete sukhaduhkhasamanvitah ||

 

1.50

etadantastu gatayo brahmadyah samudahritah |

ghore.asmin bhutasamsare nityam satatayayini ||

 

1.51

evam sarvam sa shrishtvaidam mam cacintyaparakramah |

atmanyantardadhe bhuyah kalam kalena pidayan ||

 

1.52

yada sa devo jagarti tadevam ceshtate jagat |

yada svapiti shantatma tada sarvam nimilati ||

 

1.53

tasmin svapiti tu svasthe karmatmanah sharirinah |

 

svakarmabhyo nivartante manashca glanimricchati ||

 

1.54

yugapat tu praliyante yada tasmin mahatmani |

tada.ayam sarvabhutatma sukham svapiti nirvritah ||

 

1.55

tamo.ayam tu samashritya ciram tishthati saindriyah |

na ca svam kurute karma tadotkramati murtitah ||

 

1.56

yada.anumatriko bhutva bijam sthanu carishnu ca |

samavishati samshrishtastada murtim vimuncati ||

 

1.57

evam sa jagratsvapnabhyamidam sarvam caracaram |

sanjivayati cajasram pramapayati cavyayah ||

 

1.58

idam shastram tu kritva.asau mameva svayamaditah |

vidhivad grahayamasa maricyadimstvaham munin ||

 

1.59

etad vo.ayam bhriguh shastram shravayishyatyasheshatah |

etad hi matto.adhijage sarvamesho.akhilam munih ||

 

1.60

tatastatha sa tenokto maharshimanuna bhriguh |

tanabravid rishin sarvan pritatma shruyatamiti ||

 

1.61

svayambhuvasyasya manoh shadvamshya manavo.apare |

shrishtavantah prajah svah sva mahatmano mahaujasah ||

 

1.62

svarocishashcottamashca tamaso raivatastatha |

cakshushashca mahateja vivasvatsuta eva ca ||

 

1.63

svayambhuvadyah saptaite manavo bhuritejasah |

sve sve.antare sarvamidamutpadyapushcaracaram ||

 

1.64

nimesha dasha cashtau ca kashtha trimshat tu tah kala |

trimshat kala muhurtah syadahoratram tu tavatah ||

 

1.65

ahoratre vibhajate suryo manushadaivike |

ratrih svapnaya bhutanam ceshtayai karmanamahah ||

 

1.66

pitrye ratryahani masah pravibhagastu pakshayoh |

karmaceshtasvahah krishnah shuklah svapnaya sharvari ||

 

1.67

daive ratryahani varsham pravibhagastayoh punah |

ahastatrodagayanam ratrih syad dakshinayanam ||

 

1.68

brahmasya tu kshapahasya yat pramanam samasatah |

ekaikasho yuganam tu kramashastannibodhata ||

 

1.69

catvaryahuh sahasrani varshanam tat kritam yugam |

tasya tavatshati samdhya samdhyamshashca tathavidhah ||

 

1.70

itareshu sasamdhyeshu sasamdhyamsheshu ca trishu |

ekapayena vartante sahasrani shatani ca  ||

 

1.71

yadetat parisankhyatamadaveva caturyugam |

etad dvadashasahasram devanam yugamucyate ||

 

1.72

daivikanam yuganam tu sahasram parisankhyaya |

brahmamekamaharjneyam tavatim ratrimeva ca ||

 

 

1.73

tad vai yugasahasrantam brahmam punyamaharviduh |

ratrim ca tavatimeva te.ahoratravido janah ||

 

1.74

tasya so.aharnishasyante prasuptah pratibudhyate |

pratibuddhashca shrijati manah sadasadatmakam ||

 

1.75

manah shrishtim vikurute codyamanam sishrikshaya |

akasham jayate tasmat tasya shabdam gunam viduh ||

 

1.76

akashat tu vikurvanat sarvagandhavahah shucih |

balavanjayate vayuh sa vai sparshaguno matah ||

 

1.77

vayorapi vikurvanad virocishnu tamonudam |

jyotirutpadyate bhasvat tad rupagunamucyate ||

 

1.78

jyotishashca vikurvanadapo rasagunah smritah |

adbhyo gandhaguna bhumirityesha shrishtiraditah ||

 

1.79

yad prag dvadashasahasramuditam daivikam yugam |

tadekasaptatigunam manvantaramihocyate ||

 

1.80

manvantaranyasankhyani sargah samhara eva ca |

kridannivaitat kurute parameshthi punah punah ||

 

1.81

catushpat sakalo dharmah satyam caiva krite yuge |

nadharmenagamah kashcin manushyan prati vartate ||

 

 

1.82

itareshvagamad dharmah padashastvavaropitah |

caurikanritamayabhirdharmashcapaiti padashah ||

 

1.83

arogah sarvasiddharthashcaturvarshashatayushah |

krite tretadishu hyeshamayurhrasati padashah ||

 

 

1.84

vedoktamayurmartyanamashishashcaiva karmanam |

phalantyanuyugam loke prabhavashca sharirinam ||

 

1.85

anye kritayuge dharmastretayam dvapare.apare |

 

anye kaliyuge nrinam yugahrasanurupatah ||

 

1.86

tapah param kritayuge tretayam jnanamucyate |

dvapare yajnamevahurdanamekam kalau yuge ||

 

1.87

sarvasyasya tu sargasya guptyartham sa mahadyutih |

mukhabahurupajjanam prithakkarmanyakalpayat ||

 

1.88

adhyapanamadhyayanam yajanam yajanam tatha |

danam pratigraham caiva brahmananamakalpayat ||

 

1.89

prajanam rakshanam danamijya.adhyayanameva ca |

vishayeshvaprasaktishca kshatriyasya samasatah  ||

 

 

1.90

pashunam rakshanam danamijya.adhyayanameva ca |

vanikpatham kusidam ca vaishyasya krishimeva ca ||

 

1.91

ekameva tu shudrasya prabhuh karma samadishat |

eteshameva varnanam shushrushamanasuyaya ||

 

1.92

urdhvam nabhermedhyatarah purushah parikirtitah |

tasman medhyatamam tvasya mukhamuktam svayambhuva ||

 

1.93

uttamangodbhavaj jyeshthyad brahmanashcaiva dharanat |

 

sarvasyaivasya sargasya dharmato brahmanah prabhuh ||

 

1.94

tam hi svayambhuh svadasyat tapastaptva.adito.ashrijat |

havyakavyabhivahyaya sarvasyasya ca guptaye ||

 

1.95

yasyasyena sada.ashnanti havyani tridivaukasah |

kavyani caiva pitarah kim bhutamadhikam tatah ||

 

1.96

bhutanam praninah shreshthah praninam buddhijivinah |

buddhimatsu narah shreshtha nareshu brahmanah smritah ||

 

1.97

brahmaneshu ca vidvamso vidvatsu kritabuddhayah |

kritabuddhishu kartarah kartrishu brahmavedinah ||

 

1.98

utpattireva viprasya murtirdharmasya shashvati |

sa hi dharmarthamutpanno brahmabhuyaya kalpate ||

 

1.99

brahmano jayamano hi prithivyamadhijayate |

ishvarah sarvabhutanam dharmakoshasya guptaye ||

 

1.100

sarvam svam brahmanasyedam yat kim citjagatigatam |

shraishthyenabhijanenedam sarvam vai brahmano.arhati ||

 

1.101

svameva brahmano bhunkte svam vaste svam dadati ca |

anrishamsyad brahmanasya bhunjate hitare janah ||

 

1.102

tasya karmavivekartham sheshanamanupurvashah |

svayambhuvo manurdhimanidam shastramakalpayat ||

 

1.103

vidusha brahmanenaidamadhyetavyam prayatnatah |

shishyebhyashca pravaktavyam samyaG nanyena kena cit ||

 

1.104

idam shastramadhiyano brahmanah shamsitavratah |

manovakdehajairnityam karmadoshairna lipyate ||

 

1.105

punati panktim vamshyamshca ?? saptasapta paravaran |

prithivimapi caivemam kritsnameko.api so.arhati ||

 

1.106

idam svastyayanam shreshthamidam buddhivivardhanam |

idam yashasyamayushyam  idam nihshreyasam param ||

 

 

1.107

asmin dharme.akhilenoktau gunadoshau ca karmanam |

caturnamapi varnanamacarashcaiva shashvatah ||

 

1.108

acarah paramo dharmah shrutyoktah smarta eva ca |

tasmadasmin sada yukto nityam syadatmavan dvijah ||

 

1.109

acarad vicyuto vipro na vedaphalamashnute |

acarena tu samyuktah sampurnaphalabhag bhavet ||

 

 

1.110

evamacarato drishtva dharmasya munayo gatim |

sarvasya tapaso mulamacaram jagrihuh param ||

 

1.111

jagatashca samutpattim samskaravidhimeva ca  |

vratacaryaupacaram ca snanasya ca param vidhim ||

 

1.112

daradhigamanam caiva vivahanam ca lakshanam |

mahayajnavidhanam ca shraddhakalpam ca shashvatam ||

 

1.113

vrittinam lakshanam caiva snatakasya vratani ca |

bhakshyabhakshyam ca shaucam ca dravyanam shuddhimeva ca ||

 

1.114

stridharmayogam tapasyam moksham samnyasameva ca |

rajnashca dharmamakhilam karyanam ca vinirnayam ||

 

1.115

sakshiprashnavidhanam ca dharmam stripumsayorapi |

vibhagadharmam dyutam ca kantakanam ca shodhanam ||

 

1.116

vaishyashudropacaram ca sankirnanam ca sambhavam |

apaddharmam ca varnanam prayashcittavidhim tatha ||

 

1.117

samsaragamanam caiva trividham karmasambhavam |

nihshreyasam karmanam ca gunadoshaparikshanam ||

 

1.118

deshadharmanjatidharman kuladharmamshca shashvatan |

pashandaganadharmamshca shastre.asminnuktavan manuh ||

 

1.119

yathaidamuktavamshastram pura prishto manurmaya |

tathaidam yuyamapyadya matsakashannibodhata ||

 

 

adhyaya 2

 

2.01

vidvadbhih sevitah sadbhirnityamadvesharagibhih |

hridayenabhyanujnato yo dharmastam nibodhata ||

 

2.02

kamatmata na prashasta na caivaihastyakamata |

kamyo hi vedadhigamah karmayogashca vaidikah ||

 

2.03

sankalpamulah kamo vai yajnah sankalpasambhavah |

vratani yamadharmashca sarve sankalpajah smritah ||

 

2.04

akamasya kriya ka cid drishyate naiha karhi cit |

yad yad hi kurute kim cit tat tat kamasya ceshtitam ||

 

2.05

teshu samyag vartamano gacchatyamaralokatam |

yatha sankalpitamshcaiha sarvan kaman samashnute ||

 

2.06

vedo.akhilo dharmamulam smritishile ca tadvidam |

acarashcaiva sadhunamatmanastushtireva ca ||

 

2.07

yah kashcit kasya cid dharmo manuna parikirtitah |

sa sarvo.abhihito vede sarvajnanamayo hi sah ||

 

2.08

sarvam tu samavekshyaidam nikhilam jnanacakshusha |

shrutipramanyato vidvan svadharme nivisheta vai ||

 

2.09

shrutismrityoditam dharmamanutishthan hi manavah |

iha kirtimavapnoti pretya canuttamam sukham ||

 

2.10

shrutistu vedo vijneyo dharmashastram tu vai smritih |

te sarvartheshvamimamsye tabhyam dharmo hi nirbabhau ||

 

2.11

yo.avamanyeta te mule hetushastrashrayad dvijah |

sa sadhubhirbahishkaryo nastiko vedanindakah ||

 

2.12

vedah smritih sadacarah svasya ca priyamatmanah |

etaccaturvidham prahuh sakshad dharmasya lakshanam ||

 

2.13

arthakameshvasaktanam dharmajnanam vidhiyate |

dharmam jijnasamananam pramanam paramam shrutih ||

 

2.14

shrutidvaidham tu yatra syat tatra dharmavubhau smritau |

ubhavapi hi tau dharmau samyaguktau manishibhih ||

 

2.15

udite.anudite caiva samayadhyushite tatha |

sarvatha vartate yajna itiyam vaidiki shrutih ||

 

2.16

nishekadishmashananto mantrairyasyodito vidhih |

tasya shastre.adhikaro.asmin jneyo nanyasya kasya cit ||

 

2.17

sarasvatidrishadvatyordevanadyoryadantaram |

tam devanirmitam desham brahmavartam pracakshate ||

 

2.18

tasmin deshe ya acarah paramparyakramagatah |

varnanam santaralanam sa sadacara ucyate ||

 

2.19

kurukshetram ca matsyashca pancalah shurasenakah |

esha brahmarshidesho vai brahmavartadanantarah ||

 

2.20

etad deshaprasutasya sakashadagrajanmanah |

svam svam caritram shiksheran prithivyam sarvamanavah ||

 

2.21

himavadvindhyayormadhyam yat prag vinashanadapi |

pratyageva prayagacca madhyadeshah prakirtitah ||

 

2.22

a samudrat tu vai purvada samudracca pashcimat |

tayorevantaram giryoraryavartam vidurbudhah ||

 

2.23

krishnasarastu carati mrigo yatra svabhavatah |

sa jneyo yajniyo desho mlecchadeshastvatah parah ||

 

2.24

etandvijatayo deshan samshrayeran prayatnatah |

shudrastu yasmin kasmin va nivased vrittikarshitah ||\.||

 

2.25

esha dharmasya vo yonih samasena prakirtita |

sambhavashcasya sarvasya varnadharmannibodhata ||

 

2.26

vaidikaih karmabhih punyairnishekadirdvijanmanam |

karyah sharirasamskarah pavanah pretya caiha ca ||

 

2.27

garbhairhomairjatakarmacaudamaunjinibandhanaih |

baijikam garbhikam cainam dvijanamapamrijyate ||

 

2.28

svadhyayena vratairhomaistraividyenejyaya sutaih |

mahayajnaishca yajnaishca brahmiyam kriyate tanuh ||

 

2.29

prana nabhivardhanat pumso jatakarma vidhiyate |

mantravat prashanam casya hiranyamadhusarpisham ||

 

2.30

namadheyam dashamyam tu dvadashyam va.asya karayet |

punye tithau muhurte va nakshatre va gunanvite ||

 

2.31

mangalyam brahmanasya syat kshatriyasya balanvitam |

vaishyasya dhanasamyuktam shudrasya tu jugupsitam ||

 

2.32

sharmavad brahmanasya syad rajno rakshasamanvitam |

 

vaishyasya pushtisamyuktam shudrasya preshyasamyutam ||

 

2.33

strinam sukhaudyamakruram vispashtartham manoharam |

mangalyam dirghavarnantamashirvadabhidhanavat ||

 

2.34

caturthe masi kartavyam shishornishkramanam grihat |

shashthe.annaprashanam masi yad vaishtam mangalam kule ||

 

2.35

cudakarma dvijatinam sarveshameva dharmatah |

prathame.abde tritiye va kartavyam shruticodanat ||

 

 

2.36

garbhashtame.abde kurvita brahmanasyaupanayanam |

garbhadekadashe rajno garbhat tu dvadashe vishah ||

 

2.37

brahmavarcasakamasya karyo viprasya pancame |

rajno balarthinah shashthe vaishyasyaiharthino.ashtame ||

 

2.38

a shodashad brahmanasya savitri nativartate |

a dvavimshat kshatrabandhora caturvimshatervishah ||

 

2.39

ata urdhvam trayo.apyete yathakalamasamskritah |

savitripatita vratya bhavantyaryavigarhitah ||

 

2.40

naitairaputairvidhivadapadyapi hi karhi cit |

brahman yaunamshca sambandhannacared brahmanah saha ||

 

 

2.41

karshnarauravabastani carmani brahmacarinah |

vasirannanupurvyena shanakshaumavikani ca ||

 

2.42

maunji trivrit sama shlakshna karya viprasya mekhala |

kshatriyasya tu maurvi jya vaishyasya shanatantavi ||

 

2.43

munjalabhe tu kartavyah kushashmantakabalvajaih |

trivrita granthinaikena tribhih pancabhireva va ||

 

2.44

karpasamupavitam syad viprasyaurdhvavritam trivrit |

shanasutramayam rajno vaishyasyavikasautrikam ||

 

2.45

brahmano bailvapalashau kshatriyo vatakhadirau |

pailavaudumbarau vaishyo dandanarhanti dharmatah ||

 

2.46

keshantiko brahmanasya dandah karyah pramanatah |

lalatasammito rajnah syat tu nasantiko vishah ||

 

2.47

rijavaste tu sarve syuravranah saumyadarshanah |

anudvegakara nrinam satvaco.anagnidushitah ||

 

2.48

pratigrihyepsitam dandamupasthaya ca bhaskaram |

pradakshinam parityagnim cared bhaiksham yathavidhi ||

\.||

 

2.49

bhavatpurvam cared bhaikshamupanito dvijottamah |

bhavanmadhyam tu rajanyo vaishyastu bhavaduttaram ||\.||

 

2.50

mataram va svasaram va maturva bhaginim nijam |

bhiksheta bhiksham prathamam ya cainam navamanayet ||

 

2.51

samahritya tu tad bhaiksham yavadannamamayaya |

 

nivedya gurave.ashniyadacamya pranmukhah shucih ||

 

2.52

ayushyam pranmukho bhunkte yashasyam dakshinamukhah |

shriyam pratyanmukho bhunkte ritam bhunkte hyudanmukhah ||

 

2.53

upasprishya dvijo nityamannamadyat samahitah |

bhuktva caupasprishet samyagadbhih khani ca samsprishet ||

 

2.54

pujayedashanam nityamadyaccaitadakutsayan |

drishtva hrishyet prasidecca pratinandecca sarvashah ||

 

2.55

pujitam hyashanam nityam balamurjam ca yacchati |

apujitam tu tad bhuktamubhayam nashayedidam ||

 

2.56

naucchishtam kasya cid dadyannadyadetat tatha.antara |

na caivatyashanam kuryanna caucchishtah kva cid vrajet ||

 

2.57

anarogyamanayushyamasvargyam catibhojanam |

apunyam lokavidvishtam tasmat tat parivarjayet ||

 

2.58

brahmena viprastirthena nityakalamupasprishet |

kayatraidashikabhyam va na pitryena kada cana ||

 

2.59

angushthamulasya tale brahmam tirtham pracakshate |

kayamangulimule.agre devam pitryam tayoradhah ||

 

2.60

triracamedapah purvam dvih pramrijyat tato mukham |

khani caiva sprishedadbhiratmanam shira eva ca ||

 

2.61

anushnabhiraphenabhiradbhistirthena dharmavit |

shaucepsuh sarvada.acamedekante pragudanmukhah ||

 

2.62

hridgabhih puyate viprah kanthagabhistu bhumipah |

vaishyo.adbhih prashitabhistu shudrah sprishtabhirantatah ||

 

2.63

uddhrite dakshine panavupavityaucyate dvijah |

savye pracinaviti niviti kanthasajjane ||

 

2.64

mekhalamajinam dandamupavitam kamandalum |

apsu prasya vinashtani grihnitanyani mantravat ||

 

2.65

keshantah shodashe varshe brahmanasya vidhiyate |

rajanyabandhordvavimshe vaishyasya dvyadhike matah ||

 

2.66

amantrika tu karyaiyam strinamavridasheshatah |

samskarartham sharirasya yathakalam yathakramam ||

 

2.67

vaivahiko vidhih strinam samskaro vaidikah smritah |

patiseva gurau vaso grihartho.agniparikriya ||

 

2.68

esha prokto dvijatinamaupanayaniko vidhih |

utpattivyanjakah punyah karmayogam nibodhata ||

 

2.69

upaniyam guruh shishyam shikshayetshaucamaditah |

acaramagnikaryam ca samdhyaupasanameva ca ||

 

2.70

adhyeshyamanastvacanto yathashastramudanmukhah |

brahmanjalikrito.adhyapyo laghuvasa jitaindriyah ||

 

2.71

brahmarambhe.avasane ca padau grahyau guroh sada |

samhatya hastavadhyeyam sa hi brahmanjalih smritah ||

 

2.72

vyatyastapanina karyamupasangrahanam guroh |

savyena savyah sprashtavyo dakshinena ca dakshinah ||

 

2.73

adhyeshyamanam tu gururnityakalamatandritah |

adhishva bho iti bruyad viramo.astviti caramet ||

 

2.74

brahmanah pranavam kuryadadavante ca sarvada |

sravatyanonkritam ?? purvam parastacca vishiryati ||

 

2.75

prakkulan paryupasinah pavitraishcaiva pavitah |

pranayamaistribhih putastata om.karamarhati ||

 

2.76

akaram capyukaram ca makaram ca prajapatih |

vedatrayanniraduhad bhurbhuvah svarititi ca ||

 

2.77

tribhya eva tu vedebhyah padam padamaduduhat |

tadityarco.asyah savitryah parameshthi prajapatih ||

 

2.78

etadaksharametam ca japan vyahritipurvikam |

samdhyayorvedavid vipro vedapunyena yujyate ||

 

2.79

sahasrakritvastvabhyasya bahiretat trikam dvijah |

mahato.apyenaso masat tvacaivahirvimucyate ||

 

2.80

etayarica visamyuktah kale ca kriyaya svaya |

brahmakshatriyavidyonirgarhanam yati sadhushu ||

 

2.81

omkarapurvikastisro mahavyahritayo.avyayah |

 

tripada caiva savitri vijneyam brahmano mukham ||

 

2.82

yo.adhite.ahanyahanyetam trini varshanyatandritah |

sa brahma paramabhyeti vayubhutah khamurtiman ||

 

2.83

ekaksharam param brahma pranayamah param tapah |

savitryastu param nasti maunat satyam vishishyate ||

 

2.84

ksharanti sarva vaidikyo juhotiyajatikriyah |

 aksharam dushkaram jneyam brahma caiva prajapatih ||

 

 

2.85

vidhiyajnaj japayajno vishishto dashabhirgunaih |

upamshuh syatshatagunah sahasro manasah smritah ||

 

2.86

ye pakayajnah catvaro vidhiyajnasamanvitah |

sarve te japayajnasya kalam narhanti shodashim ||

 

2.87

japyenaiva tu samsidhyed brahmano natra samshayah |

kuryadanyanna va kuryan maitro brahmana ucyate ||

 

2.88

indriyanam vicaratam vishayeshvapaharishu |

samyame yatnamatishthed vidvan yantaiva vajinam ||

 

2.89

ekadashendriyanyahuryani purve manishinah |

tani samyak pravakshyami yathavadanupurvashah ||

 

2.90

shrotram tvak cakshushi jihva nasika caiva pancami |

payupastham hastapadam vak caiva dashami smrita |

 

2.91

buddhindriyani pancaisham shrotradinyanupurvashah |

karmendriyani pancaisham payvadini pracakshate ||

 

2.92

ekadasham mano jneyam svagunenaubhayatmakam |

yasmin jite jitavetau bhavatah pancakau ganau ||

 

2.93

indriyanam prasangena dosham ricchatyasamshayam |

samniyamya tu tanyeva tatah siddhim nigacchati ||

 

2.94

na jatu kamah kamanamupabhogena shamyati |

havisha krishnavartmaiva bhuya evabhivardhate ||

 

2.95

yashcaitan prapnuyat sarvan yashcaitan kevalamstyajet ||

prapanat sarvakamanam parityago vishishyate |

 

2.96

na tathaitani shakyante samniyantumasevaya ||

vishayeshu prajushtani yatha jnanena nityashah ||

 

2.97

vedastyagashca yajnashca niyamashca tapamsi ca |

na vipradushtabhavasya siddhim gacchati karhi cit ||

 

2.98

shrutva sprishtva ca drishtva ca bhuktva ghratva ca yo narah |

na hrishyati glayati va sa vijneyo jitaindriyah ||

 

2.99

indriyanam tu sarvesham yadyekam ksharatindriyam |

tenasya ksharati prajna driteh padadivodakam ||

 

2.100

vashe kritvendriyagramam samyamya ca manastatha |

sarvan samsadhayedarthanakshinvan yogatastanum ||

 

2.101

purvam samdhyam japamstishthet savitrima.arkadarshanat |

pashcimam tu samasinah samyag rikshavibhavanat ||

 

 

2.102

purvam samdhyam japamstishthannaishameno vyapohati |

pashcimam tu samasino malam hanti divakritam ||

 

2.103

na tishthati tu yah purvam naupaste yashca pashcimam |

sa shudravad bahishkaryah sarvasmad dvijakarmanah ||

 

2.104

apam samipe niyato naityakam vidhimasthitah |

savitrimapyadhiyita gatva.aranyam samahitah ||

 

2.105

vedaupakarane caiva svadhyaye caiva naityake |

nanurodho.astyanadhyaye homamantreshu caiva hi ||

 

2.106

naityake nastyanadhyayo brahmasatram hi tat smritam ||

brahmahutihutam punyamanadhyayavashat kritam  ??||

 

2.107

yah svadhyayamadhite.abdam vidhina niyatah shucih |

tasya nityam ksharatyesha payo dadhi ghritam madhu ||

 

2.108

agnindhanam bhaikshacaryamadhahshayyam gurorhitam |

a samavartanat kuryat kritopanayano dvijah ||

 

2.109

acaryaputrah shushrushurjnanado dharmikah shucih |

aptah shakto.arthadah sadhuh svo.adhyapya dasha dharmatah ?? ||

 

2.110

naprishtah kasya cid bruyanna canyayena pricchatah |

janannapi hi medhavi jadavalloka acaret ||

 

2.111

adharmena ca yah praha yashcadharmena pricchati |

tayoranyatarah praiti vidvesham va.adhigacchati ||

 

2.112

dharmarthau yatra na syatam shushrusha va.api tadvidha |

tatra vidya na vaptavya shubham bijamivaushare ||

 

2.113

vidyayaiva samam kamam martavyam brahmavadina |

apadyapi hi ghorayam na tvenamirine vapet ||

 

2.114

vidya brahmanametyaha shevadhiste.asmi raksha mam |

 

asuyakaya mam madastatha syam viryavattama ||

 

2.115

yameva tu shucim vidyanniyatabrahmacarinam |

 

tasmai mam bruhi vipraya nidhipayapramadine |

 

2.116

brahma yastvananujnatamadhiyanadavapnuyat |

sa brahmasteyasamyukto narakam pratipadyate |

 

2.117

laukikam vaidikam va.api tatha.adhyatmikameva va |

adadita yato jnanam tam purvamabhivadayet ||

 

2.118

savitrimatrasaro.api varam viprah suyantritah |

nayantritastrivedo.api sarvashi sarvavikrayi ||

 

2.119

shayya.a.asane.adhyacarite shreyasa na samavishet |

shayya.a.asanasthashcaivenam pratyutthayabhivadayet ||

 

2.120

urdhvam prana hyutkramanti yunah sthavira ayati |

pratyutthanabhivadabhyam punastan pratipadyate ||

 

2.121

abhivadanashilasya nityam vriddhopasevinah |

catvari tasya vardhante  ayurdharmo yasho balam ||

 

 

2.122

abhivadat param vipro jyayamsamabhivadayan |

asau namahamasmiti svam nama parikirtayet ||

 

2.123

namadheyasya ye ke cidabhivadam na janate |

tan prajno.ahamiti bruyat striyah sarvastathaiva ca ||

 

2.124

bhohshabdam kirtayedante svasya namno.abhivadane |

namnam svarupabhavo hi bhobhava rishibhih smritah ||

 

2.125

ayushman bhava saumyaiti vacyo vipro.abhivadane |

akarashcasya namno.ante vacyah purvaksharah plutah ||

 

2.126

yo na vettyabhivadasya viprah pratyabhivadanam |

nabhivadyah sa vidusha yatha shudrastathaiva sah ||

 

2.127

brahmanam kushalam pricchet kshatrabandhumanamayam |

vaishyam kshemam samagamya shudramarogyameva ca ||

 

2.128

avacyo dikshito namna yaviyanapi yo bhavet |

bhobhavatpurvakam tvenamabhibhasheta dharmavit ||

 

2.129

parapatni tu ya stri syadasambandha ca yonitah |

tam bruyad bhavatityevam subhage bhaginiti ca ||

 

2.130

matulamshca pitrivyamshca shvashuran ritvijo gurun |

asavahamiti bruyat pratyutthaya yaviyasah ||

 

2.131

matrishvasa matulani shvashruratha pitrishvasa |

sampujya gurupatnivat samasta gurubharyaya ||

 

2.132

bhraturbharyaupasangrahya savarna.ahanyahanyapi |

viproshya tupasangrahya jnatisambandhiyoshitah ||

 

2.133

piturbhaginyam matushca jyayasyam ca svasaryapi |

matrivad vrittimatishthen mata tabhyo gariyasi ||

 

2.134

dashabdakhyam paurasakhyam pancabdakhyam kalabhritam |

tryabdapurvam shrotriyanam svalpenapi svayonishu ||

 

2.135

brahmanam dashavarsham tu shatavarsham tu bhumipam |

pitaputrau vijaniyad brahmanastu tayoh pita ||

 

2.136

vittam bandhurvayah karma vidya bhavati pancami |

etani manyasthanani gariyo yad yaduttaram ||

 

 

2.137

pancanam trishu varneshu bhuyamsi gunavanti ca |

yatra syuh so.atra manarhah shudro.api dashamim gatah ||

 

2.138

cakrino dashamisthasya rogino bharinah striyah |

snatakasya ca rajnashca pantha deyo varasya ca ||

 

2.139

tesham tu samavetanam manyau snatakaparthivau |

rajasnatakayoshcaiva snatako nripamanabhak ||

 

2.140

upaniya tu yah shishyam vedamadhyapayed dvijah |

sakalpam sarahasyam ca tamacaryam pracakshate ||

 

2.141

ekadesham tu vedasya vedanganyapi va punah |

yo.adhyapayati vrittyarthamupadhyayah sa ucyate ||

 

2.142

nishekadini karmani yah karoti yathavidhi |

sambhavayati cannena sa vipro gururucyate ||

 

2.143

agnyadheyam pakayajnanagnishtomadikan makhan |

yah karoti vrito yasya sa tasyartvigihocyate ||

 

2.144

ya avrinotyavitatham brahmana shravanavubhau |

sa mata sa pita jneyastam na druhyet kada cana ||

 

2.145

upadhyayan dashacarya acaryanam shatam pita |

sahasram tu pitrin mata gauravenatiricyate ||

 

2.146

utpadakabrahmadatrorgariyan brahmadah pita |

brahmajanma hi viprasya pretya caiha ca shashvatam ||

 

2.147

kaman mata pita cainam yadutpadayato mithah |

sambhutim tasya tam vidyad yad yonavabhijayate ||

 

2.148

acaryastvasya yam jatim vidhivad vedaparagah |

utpadayati savitrya sa satya sa.ajara.amara ||

 

2.149

alpam va bahu va yasya shrutasyaupakaroti yah |

tamapiha gurum vidyatshrutaupakriyaya taya ||

 

2.150

brahmasya janmanah karta svadharmasya ca shasita |

balo.api vipro vriddhasya pita bhavati dharmatah ||

 

2.151

adhyapayamasa pitrin shishurangirasah kavih |

putraka iti hauvaca jnanena parigrihya tan ||

 

2.152

te tamarthamapricchanta devanagatamanyavah |

devashcaitan sametyaucurnyayyam vah shishuruktavan ||

 

2.153

ajno bhavati vai balah pita bhavati mantradah |

ajnam hi balamityahuh pitetyeva tu mantradam ||

 

2.154

na hayanairna palitairna vittena na bandhubhih |

rishayashcakrire dharmam yo.anucanah sa no mahan ||

 

2.155

vipranam jnanato jyaishthyam kshatriyanam tu viryatah |

vaishyanam dhanyadhanatah shudranameva janmatah ||

 

2.156

na tena vriddho bhavati yenasya palitam shirah |

yo vai yuva.apyadhiyanastam devah sthaviram viduh ||

 

2.157

yatha kashthamayo hasti yatha carmamayo mrigah |

yashca vipro.anadhiyanastrayaste nama bibhrati ||

 

2.158

yatha shandho.aphalah strishu yatha gaurgavi caphala |

yatha cajne.aphalam danam tatha vipro.anrico.aphalah ||

 

2.159

ahimsayaiva bhutanam karyam shreyo.anushasanam |

vak caiva madhura shlakshna prayojya dharmamicchata ||

 

2.160

yasya vanmanasi shuddhe samyag gupte ca sarvada |

sa vai sarvamavapnoti vedantopagatam phalam ||

 

2.161

narumtudah syadarto.api na paradrohakarmadhih |

yaya.asyodvijate vaca nalokyam tamudirayet ||

 

2.162

sammanad brahmano nityamudvijeta vishadiva |

amritasyeva cakankshedavamanasya sarvada ||

 

2.163

sukham hyavamatah shete sukham ca pratibudhyate ||

sukham carati loke.asminnavamanta vinashyati ||

 

2.164

anena kramayogena samskritatma dvijah shanaih |

gurau vasan sancinuyad brahmadhigamikam tapah ||

 

2.165

tapovisheshairvividhairvrataishca vidhicoditaih |

vedah kritsno.adhigantavyah sarahasyo dvijanmana ||

 

2.166

vedameva sada.abhyasyet tapastapyan dvijottamah |

vedabhyaso hi viprasya tapah paramihaucyate ||

 

2.167

a haiva sa nakhagrebhyah paramam tapyate tapah |

yah sragvyapi dvijo.adhite svadhyayam shaktito.anvaham ||

 

2.168

yo.anadhitya dvijo vedamanyatra kurute shramam |

sa jivanneva shudratvamashu gacchati sanvayah ||

 

2.169

maturagre.adhijananam dvitiyam maunjibandhane |

tritiyam yajnadikshayam dvijasya shruticodanat ||

 

2.170

tatra yad brahmajanmasya maunjibandhanacihnitam |

tatrasya mata savitri pita tvacarya ucyate ||

 

2.171

vedapradanadacaryam pitaram paricakshate |

na hyasmin yujyate karma kincida maunjibandhanat ||

 

2.172

nabhivyaharayed brahma svadhaninayanad rite |

shudrena hi samastavad yavad vede na jayate ||

 

2.173

kritaupanayanasyasya vratadeshanamishyate |

brahmano grahanam caiva kramena vidhipurvakam ||

 

2.174

yadyasya vihitam carma yat sutram ya ca mekhala |

yo dando yatca vasanam tat tadasya vrateshvapi ||

 

2.175

sevetaimamstu niyaman brahmacari gurau vasan |

sanniyamyaindriyagramam tapovriddhyarthamatmanah ||

 

2.176

nityam snatva shucih kuryad devarshipitritarpanam |

devatabhyarcanam caiva samidadhanameva ca ||

 

2.177

varjayen madhu mamsam ca gandham malyam rasan striyah |

shuktani yani sarvani praninam caiva himsanam ||

 

2.178

abhyangamanjanam cakshnorupanacchatradharanam |

kamam krodham ca lobham ca nartanam gitavadanam ||

 

2.179

dyutam ca janavadam ca parivadam tatha.anritam |

strinam ca prekshanalambhamupaghatam parasya ca ||%(M.aalambhaa.av)

 

2.180

ekah shayita sarvatra na retah skandayet kva cit |

kamad hi skandayan reto hinasti vratamatmanah ||

 

2.181

svapne siktva brahmacari dvijah shukramakamatah |

snatva.arkamarcayitva trih punarmamityricam japet ||

 

2.182

udakumbham sumanaso goshakritmrittikakushan |

ahared yavadarthani bhaiksham caharahashcaret ||

 

2.183

vedayajnairahinanam prashastanam svakarmasu |

brahmacaryahared bhaiksham grihebhyah prayato.anvaham ||

 

2.184

guroh kule na bhiksheta na jnatikulabandhushu |

alabhe tvanyagehanam purvam purvam vivarjayet ||

 

2.185

sarvam vapi cared gramam purvauktanamasambhave |

niyamya prayato vacamabhishastamstu varjayet ||

 

2.186

duradahritya samidhah sannidadhyad vihayasi |

sayam.pratashca juhuyat tabhiragnimatandritah ||

 

2.187

akritva bhaikshacaranamasamidhya ca pavakam |

anaturah saptaratramavakirnivratam caret ||

 

2.188

bhaikshena vartayennityam naikannadi bhaved vrati |

bhaikshena vratino vrittirupavasasama smrita ||

 

2.189

vratavad devadaivatye pitrye karmanyatharshivat |

kamamabhyarthito.ashniyad vratamasya na lupyate ||

 

2.190

brahmanasyaiva karmaitadupadishtam manishibhih |

rajanyavaishyayostvevam naitat karma vidhiyate ||

 

2.191

codito guruna nityamapracodita eva va |

kuryadadhyayane yatnamacaryasya hiteshu ca ||

 

 

2.192

shariram caiva vacam ca buddhindriyamanamsi ca |

niyamya pranjalistishthed vikshamano gurormukham ||

 

2.193

nityamuddhritapanih syat sadhvacarah susamvritah |

asyatamiti cauktah sannasitabhimukham guroh ||

 

2.194

hinannavastraveshah syat sarvada gurusannidhau |

uttishthet prathamam casya caramam caiva samvishet ||

 

2.195

pratishravanasambhashe shayano na samacaret |

nasino na ca bhunjano na tishthanna paranmukhah ||

 

2.196

asinasya sthitah kuryadabhigacchamstu tishthatah |

pratyudgamya tvavrajatah pashcad dhavamstu dhavatah ||

 

2.197

paranmukhasyabhimukho durasthasyetya cantikam |

pranamya tu shayanasya nideshe caiva tishthatah ||

 

2.198

nicam shayya.a.asanam casya nityam syad gurusannidhau |

gurostu cakshurvishaye na yatheshtasano bhavet ||

 

2.199

naudaharedasya nama parokshamapi kevalam |

na caivasyanukurvita gatibhashitaceshtitam ||

 

2.200

guroryatra parivado ninda va.api pravartate |

karnau tatra pidhatavyau gantavyam va tato.anyatah ||

 

2.201

parivadat kharo bhavati shva vai bhavati nindakah |

paribhokta krimirbhavati kito bhavati matsari ||

 

2.202

durastho narcayedenam na kruddho nantike striyah |

yanasanasthashcaivainamavaruhyabhivadayet ||

 

2.203

prativate.anuvate ca nasita guruna saha |

 

asamshrave caiva gurorna kim cidapi kirtayet ||

 

2.204

go.ashvaushtrayanaprasadaprastareshu kateshu ca |

asita guruna sardham shilaphalakanaushu ca ||

 

2.205

gurorgurau sannihite guruvad vrittimacaret |

na canishrishto guruna svan gurunabhivadayet ||

 

2.206

vidyagurushvevameva nitya vrittih svayonishu |

pratishedhatsu cadharmad hitam copadishatsvapi ||

 

2.207

shreyahsu guruvad vrittim nityameva samacaret |

guruputreshu caryeshu guroshcaiva svabandhushu ||

 

 

2.208

balah samanajanma va shishyo va yajnakarmani |

adhyapayan gurusuto guruvatmanamarhati ||

 

2.209

utsadanam ca gatranam snapanaucchishtabhojane |

na kuryad guruputrasya padayoshcavanejanam ||

 

2.210

guruvat pratipujyah syuh savarna guruyoshitah |

asavarnastu sampujyah pratyutthanabhivadanaih ||

 

2.211

abhyanjanam snapanam ca gatrotsadanameva ca |

gurupatnya na karyani keshanam ca prasadhanam ||

 

2.212

gurupatni tu yuvatirnabhivadyaiha padayoh |

purnavimshativarshena gunadoshau vijanata ||

 

2.213

svabhava esha narinam naranamiha dushanam |

ato.arthanna pramadyanti pramadasu vipashcitah ||

 

2.214

avidvamsamalam loke vidvamsamapi va punah |

pramada hyutpatham netum kamakrodhavashanugam ||

 

2.215

matra svasra duhitra va na viviktasano bhavet |

balavanindriyagramo vidvamsamapi karshati ||

 

2.216

kamam tu gurupatninam yuvatinam yuva bhuvi |

vidhivad vandanam kuryadasavahamiti bruvan ||

 

2.217

viproshya padagrahanamanvaham cabhivadanam |

gurudareshu kurvita satam dharmamanusmaran ||

 

2.218

yatha khanan khanitrena naro varyadhigacchati |

tatha gurugatam vidyam shushrushuradhigacchati ||

 

2.219

mundo va jatilo va syadatha va syatshikhajatah |

nainam grame.abhinimlocet suryo nabhyudiyat kva cit ||

 

2.220

tam cedabhyudiyat suryah shayanam kamacaratah |

nimloced va.apyavijnanaj japannupavased dinam ||

 

2.221

suryena hyabhinirmuktah shayano.abhyuditashca yah |

 

prayashcittamakurvano yuktah syan mahatenasa ||

 

2.222

acamya prayato nityamubhe samdhye samahitah |

shucau deshe japanjapyamupasita yathavidhi ||

 

2.223

yadi stri yadyavarajah shreyah kim cit samacaret |

tat sarvamacared yukto yatra casya ramen manah ||

 

2.224

dharmarthavucyate shreyah kamarthau dharma eva ca |

artha evaiha va shreyastrivarga iti tu sthitih ||

 

2.225

acaryashca pita caiva mata bhrata ca purvajah |

nartenapyavamantavya brahmanena visheshatah ||

 

2.226

acaryo brahmano murtih pita murtih prajapateh |

mata prithivya murtistu bhrata svo murtiratmanah ||

 

2.227

yam matapitarau klesham sahete sambhave nrinam |

na tasya nishkritih shakya kartum varshashatairapi ||

 

2.228

tayornityam priyam kuryadacaryasya ca sarvada |

teshveva trishu tushteshu tapah sarvam samapyate ||

 

2.229

tesham trayanam shushrusha paramam tapa ucyate |

na tairanabhyanujnato dharmamanyam samacaret ||

 

2.230

ta eva hi trayo lokasta eva traya ashramah |

ta eva hi trayo vedasta evauktastrayo.agnayah ||

 

2.231

pita vai garhapatyo.agnirmata.agnirdakshinah smritah |

gururahavaniyastu sa.agnitreta gariyasi ||

 

2.232

trishvapramadyanneteshu trin lokan vijayed grihi |

dipyamanah svavapusha devavad divi modate ||

 

2.233

imam lokam matribhaktya pitribhaktya tu madhyamam |

gurushushrushaya tvevam brahmalokam samashnute ||

 

2.234

sarve tasyadrita dharma yasyaite traya adritah |

anadritastu yasyaite sarvastasyaphalah kriyah ||

 

2.235

yavat trayaste jiveyustavatnanyam samacaret |

teshveva nityam shushrusham kuryat priyahite ratah ||

 

2.236

teshamanuparodhena paratryam yad yadacaret |

tat tannivedayet tebhyo manovacanakarmabhih ||

 

2.237

trishveteshvitikrityam hi purushasya samapyate |

esha dharmah parah sakshadupadharmo.anya ucyate ||

 

2.238

shraddadhanah shubham vidyamadaditavaradapi |

anyadapi param dharmam striratnam dushkuladapi ||

 

2.239

vishadapyamritam grahyam baladapi subhashitam |

amitradapi sadvrittamamedhyadapi kancanam ||

 

2.240

striyo ratnanyatho vidya dharmah shaucam subhashitam |

vividhani ca shilpani samadeyani sarvatah ||

 

2.241

abrahmanadadhyayanamapatkale vidhiyate |

anuvrajya ca shushrusha yavadadhyayanam guroh ||

 

2.242

nabrahmane gurau shishyo vasamatyantikam vaset |

brahmane va.ananucane kankshan gatimanuttamam ||

 

2.243

yadi tvatyantikam vasam rocayeta guroh kule |

yuktah paricaredenama shariravimokshanat ||

 

2.244

a samapteh sharirasya yastu shushrushate gurum |

sa gacchatyanjasa vipro brahmanah sadma shashvatam ||

 

2.245

na purvam gurave kim cidupakurvita dharmavit |

snasyamstu guruna.ajnaptah shaktya gurvrthamaharet ||

 

2.246

kshetram hiranyam gamashvam chatraupanahamasanam |

 

dhanyam shakam ca vasamsi gurave pritimavahet ||

 

 

2.247

acarye tu khalu prete guruputre gunanvite |

gurudare sapinde va guruvad vrittimacaret ||

 

2.248

eteshvavidyamaneshu sthanasanaviharavan |

prayunjano.agnishushrusham sadhayed dehamatmanah ||

 

2.249

evam carati yo vipro brahmacaryamaviplutah |

sa gacchatyuttamasthanam na caiha jayate punah ||

 

adhyaya 3

 

 

3.01

shat trimshadabdikam caryam gurau traivedikam vratam |

tadardhikam padikam va grahanantikameva va ||

 

3.02

vedanadhitya vedau va vedam va.api yathakramam |

aviplutabrahmacaryo grihasthashramamavaset ||

 

3.03

tam pratitam svadharmena brahmadayaharam pituh |

sragvinam talpa asinamarhayet prathamam gava ||

 

3.04

gurunanumatah snatva samavritto yathavidhi |

udvaheta dvijo bharyam savarnam lakshananvitam ||

 

3.05

asapinda ca ya maturasagotra ca ya pituh |

sa prashasta dvijatinam darakarmani maithune ||

 

 

3.06

mahantyapi samriddhani go.ajavidhanadhanyatah |

strisambandhe dashaitani kulani parivarjayet ||

 

3.07

hinakriyam nishpurusham nishchando romasharshasam ??|

kshayamayavya.apasmarishvitrikushthikulani ca ??||

 

3.08

nodvahet kapilam kanyam nadhikangim na roginim |

nalomikam natilomam na vacatam na pingalam ||

 

 

3.09

narikshavrikshanadinamnim nantyaparvatanamikam |

na pakshyahipreshyanamnim na ca bhishananamikam ||

 

3.10

avyangangim saumyanamnim hamsavaranagaminim |

tanulomakeshadashanam mridvangimudvahet striyam ||

 

3.11

yasyastu na bhaved bhrata na vijnayeta va pita |

 

naupayaccheta tam prajnah putrika.adharmashankaya ||

 

3.12

savarna.agre dvijatinam prashasta darakarmani |

kamatastu pravrittanamimah syuh kramasho.avarah ||

 

3.13

shudraiva bharya shudrasya sa ca sva ca vishah smrite |

te ca sva caiva rajnashca tashca sva cagrajanmanah ||

 

3.14

na brahmanakshatriyayorapadyapi hi tishthatoh |

kasmimshcidapi vrittante shudra bharyaupadishyate ||

 

3.15

hinajatistriyam mohadudvahanto dvijatayah |

kulanyeva nayantyashu sasantanani shudratam ||

 

3.16

shudravedi patatyatrerutathyatanayasya ca |

shaunakasya sutotpattya tadapatyataya bhrigoh ||

 

3.17

shudram shayanamaropya brahmano yatyadhogatim |

janayitva sutam tasyam brahmanyadeva hiyate ||

 

3.18

daivapitryatitheyani tatpradhanani yasya tu |

nashnanti pitridevastanna ca svargam sa gacchati ||

 

3.19

vrishaliphenapitasya nihshvasopahatasya ca |

tasyam caiva prasutasya nishkritirna vidhiyate ||

 

3.20

caturnamapi varnanam pretya caiha hitahitan |

ashtaviman samasena strivivahannibodhata ||

 

3.21

brahmo daivastathaivarshah prajapatyastatha.asurah |

gandharvo rakshasashcaiva paishacashcashtamo.adhamah ||

 

3.22

yo yasya dharmyo varnasya gunadoshau ca yasya yau |

tad vah sarvam pravakshyami prasave ca gunagunan ||

 

3.23

shadanupurvya viprasya kshatrasya caturo.avaran |

visha.shudrayostu taneva vidyad dharmyanarakshasan ||

 

 

3.24

caturo brahmanasyadyan prashastan kavayo viduh |

rakshasam kshatriyasyaikamasuram vaishyashudrayoh ||

 

3.25

pancanam tu trayo dharmya dvavadharmyau smritaviha |

paishacashcasurashcaiva na kartavyau kada cana ||

 

3.26

prithak prithag va mishrau va vivahau purvacoditau |

gandharvo rakshasashcaiva dharmyau kshatrasya tau smritau ||

 

3.27

acchadya carcayitva ca shrutashilavate svayam |

ahuya danam kanyaya brahmo dharmah prakirtitah ||

 

3.28

yajne tu vitate samyag ritvije karma kurvate |

alankritya sutadanam daivam dharmam pracakshate ||

 

3.29

ekam gomithunam dve va varadadaya dharmatah |

kanyapradanam vidhivadarsho dharmah sa ucyate ||

 

3.30

sahaubhau caratam dharmamiti vaca.anubhashya ca |

kanyapradanamabhyarcya prajapatyo vidhih smritah ||

 

3.31

jnatibhyo dravinam dattva kanyayai caiva shaktitah |

kanyapradanam svacchandyadasuro dharma ucyate ||

 

3.32

icchaya.anyonyasamyogah kanyayashca varasya ca |

gandharvah sa tu vijneyo maithunyah kamasambhavah ||

 

3.33

hatva chittva ca bhittva ca kroshantim rudatim grihat |

prasahya kanyaharanam rakshaso vidhirucyate ||

 

3.34

suptam mattam pramattam va raho yatropagacchati |

sa papishtho vivahanam paishacashcashtamo.adhamah ||

 

 

3.35

adbhireva dvijagryanam kanyadanam vishishyate |

itaresham tu varnanamitaretarakamyaya ||

 

3.36

yo yasyaisham vivahanam manuna kirtito gunah |

sarvam shrinuta tam viprah sarvam kirtayato mama ||

 

 

3.37

dasha purvan paran vamshyanatmanam caikavimshakam |

brahmiputrah sukritakritmocayatyenasah pitrin ||

 

3.38

daivaudhajah sutashcaiva sapta sapta paravaran |

arshaudhajah sutastrimstrin shat shat kayaudhajah sutah ||

 

3.39

brahmadishu vivaheshu caturshvevanupurvashah |

brahmavarcasvinah putra jayante shishtasammatah ||

 

 

3.40

rupasattvagunopeta dhanavanto yashasvinah |

paryaptabhoga dharmishtha jivanti ca shatam samah ||

 

3.41

itareshu tu shishteshu nrishamsa.anritavadinah |

jayante durvivaheshu brahmadharmadvishah sutah ||

 

3.42

aninditaih strivivahairanindya bhavati praja |

ninditairnindita nrinam tasmannindyan vivarjayet ||

 

3.43

panigrahanasamskarah savarnasupadishyate |

asavarnasvayam jneyo vidhirudvahakarmani ||

 

3.44

sharah kshatriyaya grahyah pratodo vaishyakanyaya |

vasanasya dasha grahya shudrayotkrishtavedane ||

 

3.45

ritukalabhigami syat svadaraniratah sada |

parvavarjam vrajeccainam tadvrato ratikamyaya ||

 

3.46

rituh svabhavikah strinam ratrayah shodasha smritah |

caturbhiritaraih sardhamahobhih sadvigarhitaih ||

 

3.47

tasamadyashcatasrastu ninditaikadashi ca ya |

trayodashi ca sheshastu prashasta dasharatrayah ||

 

3.48

yugmasu putra jayante striyo.ayugmasu ratrishu |

tasmad yugmasu putrarthi samvishedartave striyam ||

 

3.49

puman pumso.adhike shukre stri bhavatyadhike striyah |

same.apuman pum.striyau va kshine.alpe ca viparyayah ||

 

3.50

nindyasvashtasu canyasu striyo ratrishu varjayan |

brahmacaryeva bhavati yatra tatrashrame vasan ||

 

3.51

na kanyayah pita vidvan grihniyat shulkamanvapi |

grihnamshulkam hi lobhena syannaro.apatyavikrayi ??||

 

3.52

stridhanani tu ye mohadupajivanti bandhavah |

nariyanani vastram va te papa yantyadhogatim ||

 

3.53

arshe gomithunam shulkam ke cidahurmrishaiva tat |

alpo.apyevam mahan va.api vikrayastavadeva sah ||

 

 

3.54

yasam nadadate shulkam jnatayo na sa vikrayah |

arhanam tat kumarinamanrishamsyam ca kevalam ||

 

 

3.55

pitribhirbhratribhishcaitah patibhirdevaraistatha |

pujya bhushayitavyashca bahukalyanamipsubhih ||

 

3.56

yatra naryastu pujyante ramante tatra devatah |

yatraitastu na pujyante sarvastatraphalah kriyah ||

%[ Following.h ten.h versesare missingin.h M.]

 

 

3.57

shocanti jamayo yatra vinashyatyashu tat kulam |

 

na shocanti tu yatraita vardhate tad hi sarvada ||

 

 

3.58

jamayo yani gehani shapantyapratipujitah ||

 

tani krityahataniva vinashyanti samantatah ||

 

 

3.59

tasmadetah sada pujya bhushanacchadanashanaih |

 

bhutikamairnarairnityam satkareshutsaveshu ca | |

 

 

3.60

samtushto bharyaya bharta bhartra bharya tathaiva ca |

 

yasminneva kule nityam kalyanam tatra vai dhruvam ||

 

 

3.61

yadi hi stri na roceta pumamsam na pramodayet |

 

apramodat punah pumsah prajanam na pravartate ||

 

 

3.62

striyam tu rocamanayam sarvam tad rocate kulam |

 

tasyam tvarocamanayam sarvameva na rocate ||

 

 

3.63

kuvivahaih kriyalopairvedanadhyayanena ca |

 

kulanyakulatam yanti brahmanatikramena ca ||

 

 

3.64

shilpena vyavaharena shudrapatyaishca kevalaih |

 

gobhirashvaishca yanaishca krishya rajopasevaya ||

 

 

3.65

ayajyayajanaishcaiva nastikyena ca karmanam |

 

kulanyashu vinashyanti yani hinani mantratah ||

 

 

3.66

mantratastu samriddhani kulanyalpadhananyapi |

 

kulasankhyam ca gacchanti karshanti ca mahad yashah ||

 

%[Here.afterM'H numberiH "10"]

 

 

3.67

vaivahike.agnau kurvita grihyam karma yathavidhi |

pancayajnavidhanam ca paktim canvahikim grihi ||

 

3.68

panca suna grihasthasya culli peshanyupaskarah |

kandani caudakumbhashca badhyate yastu vahayan ||

 

 

3.69

tasam kramena sarvasam nishkrityartham maharshibhih |

panca klpta mahayajnah pratyaham grihamedhinam ||

 

3.70

adhyapanam brahmayajnah pitriyajnastu tarpanam |

homo daivo balirbhauto nriyajno.atithipujanam ||

 

3.71

pancaitan yo maha.ayajnanna hapayati shaktitah |

sa grihe.api vasannityam sunadoshairna lipyate ||

 

3.72

devata.atithibhrityanam pitrinamatmanashca yah |

na nirvapati pancanamucchvasanna sa jivati ||

 

3.73

ahutam ca hutam caiva tatha prahutameva ca |

brahmyam hutam prashitam ca pancayajnan pracakshate ? ||

 

3.74

japo.ahuto huto homah prahuto bhautiko balih |

brahmyam hutam dvijagryarca prashitam pitritarpanam ? ||

 

3.75

svadhyaye nityayuktah syad daive caivaiha karmani |

daivakarmani yukto hi bibhartidam caracaram ||

 

3.76

agnau prasta.ahutih samyagadityamupatishthate |

adityaj jayate vrishtirvrishterannam tatah prajah ||

 

3.77

yatha vayum samashritya vartante sarvajantavah |

 

tatha grihasthamashritya  vartante sarva ashramah ||

 

 

3.78

yasmat trayo.apyashramino jnanenannena canvaham |

grihasthenaiva dharyante tasmaj jyeshthashramo grihi ||

 

 

3.79

sa samdharyah prayatnena svargamakshayamicchata |

sukham cehecchata.atyantam yo.adharyo durbalendriyaih ||

 

3.80

rishayah pitaro deva bhutanyatithayastatha |

ashasate kutumbibhyastebhyah karyam vijanata ||

 

3.81

svadhyayenarcayetarishin homairdevan yathavidhi |

pitrimshraddhaishca nrinannairbhutani balikarmana ||

 

3.82

kuryadaharahah shraddhamannadyenodakena va |

 

payomulaphalairva.api pitribhyah pritimavahan ||

 

3.83

ekamapyashayed vipram pitryarthe pancayajnike |

 

na caivatrashayet kim cid vaishvadevam prati dvijam ||

 

3.84

vaishvadevasya siddhasya grihye.agnau vidhipurvakam |

abhyah kuryad devatabhyo brahmano homamanvaham ||

 

3.85

agneh somasya caivadau tayoshcaiva samastayoh |

vishvebhyashcaiva devebhyo dhanvantaraya eva ca ||

 

3.86

kuhvai caivanumatyai ca prajapataya eva ca  |

saha dyavaprithivyoshca tatha svishtakrite.antatah ||

 

3.87

evam samyag havirhutva sarvadikshu pradakshinam |

indrantakappatindubhyah sanugebhyo balim haret ??||

 

3.88

marudbhya iti tu dvari kshipedapsvadbhya ityapi ??|

vanaspatibhya ityevam musalolukhale haret ||

 

3.89

ucchirshake shriyai kuryad bhadrakalyai ca padatah |

brahmavastoshpatibhyam tu vastumadhye balim haret ||

 

3.90

vishvebhyashcaiva devebhyo balimakasha utkshipet |

divacarebhyo bhutebhyo naktancaribhya eva ca ||

 

3.91

prishthavastuni kurvita balim sarvatmabhutaye |

 

pitribhyo balishesham tu sarvam dakshinato haret ||

 

3.92

shunam ca patitanam ca shvapacam paparoginam |

vayasanam kriminam ca shanakairnirvaped bhuvi ||

 

 

3.93

evam yah sarvabhutani brahmano nityamarcati |

sa gacchati param sthanam tejomurtih patharjuna ||

 

3.94

kritvaitad balikarmaivamatithim purvamashayet |

bhiksham ca bhikshave dadyad vidhivad brahmacarine ||

 

3.95

yat punyaphalamapnoti gam dattva vidhivad guroh |

tat punyaphalamapnoti bhiksham dattva dvijo grihi ||

 

3.96

bhikshamapyudapatram va satkritya vidhipurvakam |

vedatattvarthavidushe brahmanayopapadayet ||

 

3.97

nashyanti havyakavyani naranamavijanatam |

bhasmibhuteshu vipreshu mohad dattani datribhih ||

 

 

3.98

vidyatapassamriddheshu hutam vipramukhagnishu |

nistarayati durgacca mahatashcaiva kilbishat ||

 

3.99

sampraptaya tvatithaye pradadyadasanaudake |

annam caiva yathashakti satkritya vidhipurvakam ||

 

 

3.100

shilanapyunchato nityam pancagninapi juhvatah |

sarvam sukritamadatte brahmano.anarcito vasan ||

 

3.101

trinani bhumirudakam vak caturthi ca sunrita |

etanyapi satam gehe nocchidyante kada cana ||

 

3.102

ekaratram tu nivasannatithirbrahmanah smritah |

anityam hi sthito yasmat tasmadatithirucyate ||

 

3.103

naikagraminamatithim vipram sangatikam tatha |

upasthitam grihe vidyad bharya yatragnayo.api va ||

 

3.104

upasate ye grihasthah parapakamabuddhayah |

tena te pretya pashutam vrajantyannadidayinah ||

 

3.105

apranodyo.atithih sayam suryaudho grihamedhina |

kale praptastvakale va nasyanashnan grihe vaset ||

 

3.106

na vai svayam tadashniyadatithim yanna bhojayet |

dhanyam yashasyamayushyam svargyam va.atithipujanam ||

 

3.107

asanavasathau shayyamanuvrajyamupasanam |

uttameshuttamam kuryad hine hinam same samam ||

 

3.108

vaishvadeve tu nirvritte yadyanyo.atithiravrajet |

tasyapyannam yathashakti pradadyanna balim haret ||

 

3.109

na bhojanartham sve viprah kulagotre nivedayet |

bhojanartham hi te shamsan vantashityucyate budhaih ||

 

3.110

na brahmanasya tvatithirgrihe rajanya ucyate |

vaishyashudrau sakha caiva jnatayo gurureva ca ||

 

3.111

yadi tvatithidharmena kshatriyo grihamavrajet |

bhuktavatsu ca vipreshu kamam tamapi bhojayet ||

 

3.112

vaishyashudravapi praptau kutumbe.atithidharminau |

bhojayet saha bhrityaistavanrishamsyam prayojayan ||

 

3.113

itaranapi sakhyadin sampritya grihamagatan |

prakrityannam yathashakti bhojayet saha bharyaya ||

 

3.114

suvasinih kumarishca rogino garbhinih striyah |

atithibhyo.agra evaitan bhojayedavicarayan ||

 

 

3.115

adattva tu ya etebhyah purvam bhunkte.avicakshanah |

sa bhunjano na janati shvagridhrairjagdhimatmanah ||

 

3.116

bhuktavatsvatha vipreshu sveshu bhrityeshu caiva hi |

bhunjiyatam tatah pashcadavashishtam tu dampati ||

 

3.117

devan rishin manushyamshca pitrin grihyashca devatah |

pujayitva tatah pashcad grihasthah sheshabhug bhavet ||

 

3.118

agham sa kevalam bhunkte yah pacatyatmakaranat |

yajnashishtashanam hyetat satamannam vidhiyate ||

 

3.119

rajartvigsnatakagurun priyashvashuramatulan |

arhayen madhuparkena parisamvatsarat punah ||

 

3.120

raja ca shrotriyashcaiva yajnakarmanyupasthitau |

 

madhuparkena sampujyau na tvayajna iti sthitih ||

 

3.121

sayam tvannasya siddhasya patnyamantram balim haret |

vaishvadevam hi namaitat sayam pratarvidhiyate ||

 

3.122

pitriyajnam tu nirvartya viprashcandrakshaye.agniman |

 

pindanvaharyakam shraddham kuryan masanumasikam ||

 

3.123

pitrinam masikam shraddhamanvaharyam vidurbudhah |

taccamishena kartavyam prashastena prayatnatah ??||

 

3.124

tatra ye bhojaniyah syurye ca varjya dvijottamah |

yavantashcaiva yaishcannaistan pravakshyamyasheshatah ||

 

3.125

dvau daive pitrikarye trinekaikamubhayatra va |

 

bhojayet susamriddho.api na prasajjeta vistare ||

 

 

3.126

satkriyam deshakalau ca shaucam brahmanasampadah |

pancaitan vistaro hanti tasmannaiheta vistaram ||

 

3.127

prathita pretakrityaisha pitryam nama vidhukshaye |

tasmin yuktasyaiti nityam pretakrityaiva laukiki ||

 

3.128

shrotriyayaiva deyani havyakavyani datribhih |

arhattamaya vipraya tasmai dattam mahaphalam ||

 

3.129

ekaikamapi vidvamsam daive pitrye ca bhojayet |

 

pushkalam phalamapnoti namantrajnan bahunapi ||

 

3.130

duradeva pariksheta brahmanam vedaparagam |

tirtham tad havyakavyanam pradane so.atithih smritah ||

 

3.131

sahasram hi sahasranamanricam yatra bhunjate |

ekastan mantravit pritah sarvanarhati dharmatah ||

 

3.132

jnanotkrishtaya deyani kavyani ca havimshi ca |

na hi hastavashrigdigdhau rudhirenaiva shudhyatah ||

 

3.133

yavato grasate grasan havyakavyeshvamantravit |

tavato grasate preto diptashularshtyayogudan ||

 

3.134

jnananishtha dvijah ke cit taponishthastatha.apare |

tapahsvadhyayanishthashca karmanishthastatha.apare ||

 

3.135

jnananishtheshu kavyani pratishthapyani yatnatah |

havyani tu yathanyayam sarveshveva caturshvapi ||

 

3.136

ashrotriyah pita yasya putrah syad vedaparagah |

ashrotriyo va putrah syat pita syad vedaparagah ||

 

3.137

jyayamsamanayorvidyad yasya syatshrotriyah pita |

mantrasampujanartham tu satkaramitaro.arhati ||

 

3.138

na shraddhe bhojayen mitram dhanaih karyo.asya sangrahah |

narim na mitram yam vidyat tam shraddhe bhojayed dvijam ||

 

3.139

yasya mitrapradhanani shraddhani ca havimshi ca |

tasya pretya phalam nasti shraddheshu ca havihshu ca ||

 

3.140

yah sangatani kurute mohatshraddhena manavah |

sa svargaccyavate lokatshraddhamitro dvijadhamah ||

 

3.141

sambhojani sa.abhihita paishaci dakshina dvijaih |

ihaivaste tu sa loke gaurandhevaikaveshmani ||

 

3.142

yathairine bijamuptva na vapta labhate phalam |

tatha.anrice havirdattva na data labhate phalam ||

 

3.143

datrin pratigrahitrimshca kurute phalabhaginah |

vidushe dakshinam dattva vidhivat pretya caiha ca ||

 

3.144

kamam shraddhe.arcayen mitram nabhirupamapi tvarim |

dvishata hi havirbhuktam bhavati pretya nishphalam ||

 

3.145

yatnena bhojayetshraddhe bahvricam vedaparagam |

shakhantagamathadhvaryum chandogam tu samaptikam ||

 

3.146

eshamanyatamo yasya bhunjita shraddhamarcitah |

pitrinam tasya triptih syatshashvati saptapaurushi ||

 

3.147

esha vai prathamah kalpah pradane havyakavyayoh |

anukalpastvayam jneyah sada sadbhiranushthitah ||

 

3.148

matamaham matulam ca svashriyam shvashuram gurum |

dauhitram vitpatim bandhum ritvig yajyau ca bhojayet ||

 

3.149

na brahmanam pariksheta daive karmani dharmavit |

pitrye karmani tu prapte pariksheta prayatnatah ||

 

3.150

ye stenapatitakliba ye ca nastikavrittayah |

tan havyakavyayorviprananarhan manurabravit ||

 

3.151

jatilam canadhiyanam durbalam kitavam tatha |

yajayanti ca ye pugamstamshca shraddhe na bhojayet ||

 

3.152

cikitsakan devalakan mamsavikrayinastatha |

 

vipanena ca jivanto varjyah syurhavyakavyayoh ||

 

3.153

preshyo gramasya rajnashca kunakhi shyavadantakah |

pratiroddha guroshcaiva tyaktagnirvardhushistatha ||

 

3.154

yakshmi ca pashupalashca parivetta nirakritih |

brahmadvishparivittishca ganabhyantara eva ca ||

 

3.155

kushilavo.avakirni ca vrishalipatireva ca |

paunarbhavashca kanashca yasya caupapatirgrihe ||

 

3.156

bhritakadhyapako yashca bhritakadhyapitastatha |

shudrashishyo gurushcaiva vagdushtah kundagolakau ||

 

3.157

akarane parityakta matapitrorgurostatha |

 

brahmairyaunaishca sambandhaih samyogam patitairgatah ||

 

3.158

agaradahi garadah kundashi somavikrayi |

samudrayayi bandi ca tailikah kutakarakah ||

 

3.159

pitra vivadamanashca kitavo madyapastatha |

paparogyabhishastashca dambhiko rasavikrayi ||

 

3.160

dhanuhsharanam karta ca yashcagredidhishupatih |

mitradhrug dyutavrittishca putracaryastathaiva ca ||

 

3.161

bhramari gandamali ca shvitryatho pishunastatha |

unmatto.andhashca varjyah syurvedanindaka eva ca ||

 

3.162

hastigo.ashvaushtradamako nakshatrairyashca jivati |

pakshinam poshako yashca yuddhacaryastathaiva ca ||

 

3.163

srotasam bhedako yashca tesham cavarane ratah |

grihasamveshako duto vriksharopaka eva ca ||

 

3.164

shvakridi shyenajivi ca kanyadushaka eva ca |

himsro vrishalavrittishca gananam caiva yajakah ||

 

3.165

acarahinah klibashca nityam yacanakastatha |

krishijivi shlipadi ca sadbhirnindita eva ca ||

 

3.166

aurabhriko mahishikah parapurvapatistatha |

pretaniryapakashcaiva varjaniyah prayatnatah ||

 

3.167

etan vigarhitacaranapankteyan dvijadhaman |

dvijatipravaro vidvanubhayatra vivarjayet ||

 

3.168

brahmano tvanadhiyanastrinagniriva shamyati |

 

tasmai havyam na datavyam na hi bhasmani huyate ||

 

3.169

apanktadane yo daturbhavatyurdhvam phalaudayah |

 

daive havishi pitrye va tam pravakshyamyasheshatah ||

 

 

3.170

avratairyad dvijairbhuktam  parivetryadibhistatha |

apankteyairyadanyaishca tad vai rakshamsi bhunjate ||

 

3.171

daragnihotrasamyogam kurute yo.agraje sthite |

parivetta sa vijneyah parivittistu purvajah ||

 

3.172

parivittih parivetta yaya ca parividyate |

sarve te narakam yanti datriyajakapancamah ||

 

3.173

bhraturmritasya bharyayam yo.anurajyeta kamatah |

dharmenapi niyuktayam sa jneyo didhishupatih ||

 

3.174

paradareshu jayete dvau sutau kundagolakau |

patyau jivati kundah syan mrite bhartari golakah ||

 

3.175

tau tu jatau parakshetre praninau pretya caiha ca |

 

dattani havyakavyani nashayanti pradayinam ||

 

3.176

apanktyo yavatah panktyan bhunjanananupashyati |

 

tavatam na phalam tatra data prapnoti balishah ||

 

3.177

vikshyandho navateh kanah shashteh shvitri shatasya tu |

 

paparogi sahasrasya daturnashayate phalam ||

 

3.178

yavatah samsprishedangairbrahmanan shudrayajakah |

tavatam na bhaved datuh phalam danasya paurtikam ||

 

3.179

vedavidcapi vipro.asya lobhat kritva pratigraham |

vinasham vrajati kshipramamapatramivambhasi ||

 

3.180

somavikrayine vishtha bhishaje puyashonitam |

nashtam devalake dattamapratishtham tu vardhushau ||

 

3.181

yat tu vanijake dattam naiha namutra tad bhavet |

bhasmaniva hutam dravyam tatha paunarbhave dvije ||

 

3.182

itareshu tvapanktyeshu yathoddishteshvasadhushu | %[

 

medo.ashrinmamsamajja.asthi vadantyannam manishinah ||

 

3.183

apanktyopahata panktih pavyate yairdvijottamaih |

 

tannibodhata kartsnyena dvijagryan panktipavanan ||

 

3.184

agryah sarveshu vedeshu sarvapravacaneshu ca |

shrotriyanvayajashcaiva vijneyah panktipavanah ||

 

3.185

trinaciketah pancagnistrisuparnah shadangavit |

brahmadeyatmasantano jyeshthasamaga eva ca ||

 

 

3.186

vedarthavit pravakta ca brahmacari sahasradah |

shatayushcaiva vijneya brahmanah panktipavanah ||

 

3.187

purvedyuraparedyurva shraddhakarmanyupasthite |

nimantrayeta trya.avaran samyag vipran yathauditan ||

 

 

3.188

nimantrito dvijah pitrye niyatatma bhavet sada |

na ca chandamsyadhiyita yasya shraddham ca tad bhavet ||

 

3.189

nimantritan hi pitara upatishthanti tan dvijan |

vayuvatcanugacchanti tatha.asinanupasate ||

 

3.190

ketitastu yathanyayam havye kavye dvijottamah |

katham cidapyatikraman papah sukaratam vrajet ||

 

3.191

 amantritastu yah shraddhe vrishalya saha modate |

daturyad dushkritam kim cit tat sarvam pratipadyate ||

 

3.192

akrodhanah shaucaparah satatam brahmacarinah |

nyastashastra mahabhagah pitarah purvadevatah ||

 

3.193

yasmadutpattiretesham sarveshamapyasheshatah |

ye ca yairupacaryah syurniyamaistannibodhata ||

 

3.194

manorhairanyagarbhasya ye maricyadayah sutah |

tesham rishinam sarvesham putrah pitriganah smritah ||

 

3.195

virajsutah somasadah sadhyanam pitarah smritah ?|

agnishvattashca devanam marica lokavishrutah ||

 

3.196

daityadanavayakshanam gandharvauragarakshasam |

suparnakinnaranam ca smrita barhishado.atrijah ||

 

3.197

somapa nama vipranam kshatriyanam havirbhujah |

vaishyanamajyapa nama shudranam tu sukalinah ||

 

3.198

somapastu kaveh putra havishmanto.angirahsutah |

pulastyasyajyapah putra vasishthasya sukalinah ||

 

3.199

agnidagdhanagnidagdhan kavyan barhishadastatha |

 

agnishvattamshca saumyamshca vipranameva nirdishet ||

 

3.200

ya ete tu gana mukhyah pitrinam parikirtitah |

teshamapiha vijneyam putrapautramanantakam ||

 

3.201

rishibhyah pitaro jatah pitribhyo devamanavah |

devebhyastu jagat sarvam caram sthanvanupurvashah ||

 

3.202

rajatairbhajanaireshamatho va rajatanvitaih |

varyapi shraddhaya dattamakshayayaupakalpate ||

 

3.203

daivakaryad dvijatinam pitrikaryam vishishyate |

daivam hi pitrikaryasya purvamapyayanam smritam ||

 

3.204

teshamarakshabhutam tu purvam daivam niyojayet |

rakshamsi vipralumpanti shraddhamarakshavarjitam ||

 

3.205

daivadyantam tadiheta pitryadyantam na tad bhavet |

pitryadyantam tvihamanah kshipram nashyati sanvayah ||

 

3.206

shucim desham viviktam ca gomayenopalepayet |

dakshinapravanam caiva prayatnenopapadayet ||

 

3.207

avakasheshu coksheshu jalatireshu caiva hi |

vivikteshu ca tushyanti dattena pitarah sada ||

 

3.208

asaneshupaklpteshu barhishmatsu prithakprithak |

upasprishtaudakan samyag vipramstanupaveshayet ||

 

3.209

upaveshya tu tan vipranasaneshvajugupsitan |

gandhamalyaih surabhibhirarcayed daivapurvakam ||

 

3.210

teshamudakamaniya sapavitramstilanapi |

agnau kuryadanujnato brahmano brahmanaih saha ||

 

3.211

agneh somayamabhyam ca kritva.apyayanamaditah |

havirdanena vidhivat pashcat samtarpayet pitrin ||

 

3.212

agnyabhave tu viprasya panavevopapadayet |

yo hyagnih sa dvijo viprairmantradarshibhirucyate ||

 

3.213

akrodhanan suprasadan vadantyetan puratanan |

lokasyapyayane yuktan shraddhadevan dvijottaman ||

 

 

3.214

apasavyamagnau kritva sarvamavritya vikramam |

 

apasavyena hastena nirvapedudakam bhuvi ||

 

3.215

trimstu tasmad havihsheshat pindan kritva samahitah |

audakenaiva vidhina nirvaped dakshinamukhah ||

 

3.216

nyupya pindamstatastamstu prayato vidhipurvakam |

teshu darbheshu tam hastam nirmrijyallepabhaginam ||

 

3.217

acamyaudakparavritya trirayamya shanairasun |

shad ritumshca namaskuryat pitrineva ca mantravat ||

 

3.218

udakam ninayetshesham shanaih pindantike punah |

avajighrecca tan pindan yathanyuptan samahitah ||

 

3.219

pindebhyastvalpikam matram samadayanupurvashah |

 

taneva vipranasinan vidhivat purvamashayet ||

 

3.220

dhriyamane tu pitari purveshameva nirvapet |

vipravad va.api tam shraddhe svakam pitaramashayet ||

 

 

3.221

pita yasya nivrittah syaj jiveccapi pitamahah |

 

pituh sa nama sankirtya kirtayet prapitamaham ||

 

3.222

pitamaho va tatshraddham bhunjitaityabravin manuh |

kamam va samanujnatah svayameva samacaret ||

 

3.223

tesham dattva tu hasteshu sapavitram tilaudakam |

tatpindagram prayaccheta svadhaishamastviti bruvan ||

 

 

3.224

panibhyam tupasangrihya svayamannasya vardhitam |

 

viprantike pitrin dhyayan shanakairupanikshipet ||

 

3.225

ubhayorhastayormuktam yadannamupaniyate |

tad vipralumpantyasurah sahasa dushtacetasah ||

 

3.226

gunamshca supashakadyan payo dadhi ghritam madhu |

vinyaset prayatah purvam bhumaveva samahitah ||

 

3.227

bhakshyam bhojyam ca vividham mulani ca phalani ca |

hridyani caiva mamsani panani surabhini ca ||

 

3.228

upaniya tu tat sarvam shanakaih susamahitah |

pariveshayeta prayato gunan sarvan pracodayan ||

 

3.229

nasramapatayej jatu na kupyennanritam vadet |

na padena sprishedannam na caitadavadhunayet ||

 

3.230

asram gamayati pretan kopo.arinanritam shunah |

padasparshastu rakshamsi dushkritinavadhunanam ||

 

3.231

yad yad roceta viprebhyastat tad dadyadamatsarah |

brahmodyashca kathah kuryat pitrinametadipsitam ||

 

3.232

svadhyayam shravayet pitrye dharmashastrani caiva hi |

akhyananitihasamshca puranani khilani ca ||

 

3.233

harshayed brahmanamstushto bhojayecca shanaihshanaih |

annadyenasakriccaitan gunaishca paricodayet ||

 

3.234

vratasthamapi dauhitram shraddhe yatnena bhojayet |

kutapam casanam dadyat tilaishca vikiren mahim ||

 

3.235

trini shraddhe pavitrani dauhitrah kutapastilah |

trini catra prashamsanti shaucamakrodhamatvaram ||

 

3.236

atyushnam sarvamannam syad bhunjiramste ca vagyatah |

na ca dvijatayo bruyurdatra prishta havirgunan ||

 

3.237

yavadushma bhavatyannam yavadashnanti vagyatah |

pitarastavadashnanti yavannaokta havirgunah ||

 

3.238

yad veshtitashira bhunkte yad bhunkte dakshinamukhah |

saupanatkashca yad bhunkte tad vai rakshamsi bhunjate ||

 

3.239

candalashca varahashca kukkutah shva tathaiva ca |

rajasvala ca shandhashca naiksherannashnato dvijan ||

 

3.240

home pradane bhojye ca yadebhirabhivikshyate |

daive havishi pitrye va tad gacchatyayathatatham ||

 

3.241

ghranena sukaro hanti pakshavatena kukkutah |

 

shva tu drishtinipatena sparshenavaravarnajah ||

 

3.242

khanjo va yadi va kano datuh preshyo.api va bhavet |

hinatiriktagatro va tamapyapanayet punah ||

 

3.243

brahmanam bhikshukam va.api bhojanarthamupasthitam |

brahmanairabhyanujnatah shaktitah pratipujayet ||

 

3.244

sarvavarnikamannadyam samniyaplavya varina |

samutshrijed bhuktavatamagrato vikiran bhuvi ||

 

3.245

asamskritapramitanam tyaginam kulayoshitam |

ucchishtam bhagadheyam syad darbheshu vikirashca yah ||

 

3.246

uccheshanam bhumigatamajihmasyashathasya ca |

dasavargasya tat pitrye bhagadheyam pracakshate ||

 

3.247

asapindakriyakarma dvijateh samsthitasya tu |

adaivam bhojayetshraddham pindamekam ca nirvapet ||

 

3.248

sahapindakriyayam tu kritayamasya dharmatah |

anayaivavrita karyam pindanirvapanam sutaih ||

 

3.249

shraddham bhuktva ya ucchishtam vrishalaya prayacchati |

sa mudho narakam yati kalasutramavakshirah ||

 

3.250

shraddhabhug vrishalitalpam tadaharyo.adhigacchati |

tasyah purishe tam masam pitarastasya sherate ||

 

3.251

prishtva svaditamityevam triptanacamayet tatah |

acantamshcanujaniyadabhito ramyatamiti ||

 

3.252

svadha.astvityeva tam bruyurbrahmanastadanantaram |

svadhakarah para hyashih sarveshu pitrikarmasu ||

 

3.253

tato bhuktavatam teshamannashesham nivedayet |

yatha bruyustatha kuryadanujnatastato dvijaih ||

 

3.254

pitrye svaditamityeva vacyam goshthe tu sushritam |

sampannamityabhyudaye daive rucitamityapi ||

 

 

3.255

aparahnastatha darbha vastusampadanam tilah |

 

shrishtirmrishtirdvijashcagryah shraddhakarmasu sampadah ||

 

3.256

darbhah pavitram purvahno havishyani ca sarvashah |

pavitram yacca purvoktam vijneya havyasampadah ||

 

3.257

munyannani payah somo mamsam yaccanupaskritam |

aksaralavanam caiva prakritya havirucyate ||

 

3.258

vishrijya brahmanamstamstu niyato vagyatah shucih |

 

dakshinam dishamakankshan yacetaiman varan pitrin ||

 

3.259

dataro no.abhivardhantam vedah samtatireva ca |

shraddha ca no ma vyagamad bahudeyam ca no.astviti ||

 

3.260

evam nirvapanam kritva pindamstamstadanantaram |

gam vipramajamagnim va prashayedapsu va kshipet ||

 

3.261

pindanirvapanam ke cit parastadeva kurvate |

vayobhih khadayantyanye prakshipantyanale.apsu va ||

 

3.262

pativrata dharmapatni pitripujanatatpara |

madhyamam tu tatah pindamadyat samyak sutarthini ||

 

3.263

ayushmantam sutam sute yashomedhasamanvitam |

dhanavantam prajavantam sattvikam dharmikam tatha ||

 

3.264

prakshalya hastavacamya jnatiprayam prakalpayet |

jnatibhyah satkritam dattva bandhavanapi bhojayet ||

 

 

3.265

uccheshanam tu tat tishthed yavad vipra visarjitah |

 

tato grihabalim kuryaditi dharmo vyavasthitah ||

 

3.266

haviryacciraratraya yaccanantyaya kalpate |

pitribhyo vidhivad dattam tat pravakshyamyasheshatah ||

 

3.267

tilairvrihiyavairmashairadbhirmulaphalena va |

dattena masam tripyanti vidhivat pitaro nrinam ||

 

3.268

dvau masau matsyamamsena trin masan harinena tu |

aurabhrenatha chaturah shakunenatha panca vai ||

 

3.269

shanmasamshchagamamsena parshatena ca sapta vai |

ashtavenasya mamsena rauravena navaiva tu ||

 

 

3.270

dashamasamstu tripyanti varahamahishamishaih |

shashakurmayostu mamsena masanekadashaiva tu ||

 

3.271

samvatsaram tu gavyena payasa payasena ca |

 

vardhrinasasya mamsena triptirdvadashavarshiki ||

 

3.272

kalashakam mahashalkah khangalohamisham madhu |

anantyayaiva kalpyante munyannani ca sarvashah ||

 

3.273

yat kim cin madhuna mishram pradadyat tu trayodashim |

tadapyakshayameva syad varshasu ca maghasu ca ||

 

3.274

api nah sa kule bhuyad yo no dadyat trayodashim |

payasam madhusarpirbhyam prak chaye kunjarasya ca ||

 

3.275

yad yad dadati vidhivat samyak shraddhasamanvitah |

tat tat pitrinam bhavati paratranantamakshayam ||

 

3.276

krishnapakshe dashamyadau varjayitva caturdashim |

shraddhe prashastastithayo yathaita na tathaitarah ||

 

3.277

yukshu kurvan dinarksheshu sarvan kaman samashnute |

ayukshu tu pitrin sarvan prajam prapnoti pushkalam ||

 

3.278

yatha caivaparah pakshah purvapakshad vishishyate |

tatha shraddhasya purvahnadaparahno vishishyate ||

 

3.279

pracinavitina samyagapasavyamatandrina |

pitryamanidhanat karyam vidhivad darbhapanina ||

 

3.280

ratrau shraddham na kurvita rakshasi kirtita hi sa |

samdhyayorubhayoshcaiva surye caivaciraudite ||

 

3.281

anena vidhina shraddham trirabdasyaiha nirvapet |

hemantagrishmavarshasu pancayajnikamanvaham ||

 

3.282

na paitriyajniyo homo laukike.agnau vidhiyate |

na darshena vina shraddhamahitagnerdvijanmanah ||

 

3.283

yadeva tarpayatyadbhih pitrin snatva dvijottamah |

tenaiva kritsnamapnoti pitriyajnakriyaphalam ||

 

3.284

vasun vadanti tu pitrin rudramshcaiva pitamahan |

prapitamahamstatha.adityan shrutiresha sanatani ||

 

3.285

vighasashi bhavennityam nityam va.amritabhojanah |

vighaso bhuktashesham tu yajnashesham tatha.amritam ||

 

3.286

etad vo.abhihitam sarvam vidhanam pancayajnikam |

dvijatimukhyavrittinam vidhanam shruyatamiti ||

 

adhyaya 4

        

 

4.01

caturthamayusho bhagamushitva.adyam gurau dvijah  |

dvitiyamayusho bhagam kritadaro grihe vaset ||

 

4.02

adrohenaiva bhutanamalpadrohena va punah |

ya vrittistam samasthaya vipro jivedanapadi ||

 

4.03

yatramatraprasiddhyartham svaih karmabhiragarhitaih |

akleshena sharirasya kurvita dhanasancayam ||

 

4.04

ritamritabhyam jivet tu mritena pramritena va |

satyanritabhyamapi va na shvavrittya kada cana ||

 

4.05

ritamunchashilam jneyamamritam syadayacitam |

mritam tu yacitam bhaiksham pramritam karshanam smritam ||

 

4.06

satyanritam tu vanijyam tena caivapi jivyate |

seva shvavrittirakhyata tasmat tam parivarjayet ||

 

4.07

kusuladhanyako va syat kumbhidhanyaka eva va |

tryahehiko va.api bhavedashvastanika eva va ||

 

4.08

caturnamapi caitesham dvijanam grihamedhinam |

jyayan parah paro jneyo dharmato lokajittamah ||

 

4.09

shatkarmaiko bhavatyesham tribhiranyah pravartate |

dvabhyamekashcaturthastu brahmasattrena jivati ||

 

4.10

vartayamshca shilaunchabhyamagnihotraparayanah |

ishtih parvayanantiyah kevala nirvapet sada ||

 

4.11

na lokavrittam varteta vrittihetoh katham cana |

ajihmamashatham shuddham jived brahmanajivikam ||

 

4.12

samtosham paramasthaya sukharthi samyato bhavet |

samtoshamulam hi sukham duhkhamulam viparyayah ||

 

4.13

ato.anyatamaya vrittya jivamstu snatako dvijah |

svargayushyayashasyani vratanimani dharayet ||

 

 

4.14

vedoditam svakam karma nityam kuryadatandritah |

tad hi kurvan yathashakti prapnoti paramam gatim ||

 

4.15

naihetarthan prasangena na viruddhena karmana |

na vidyamaneshvartheshu nartyamapi yatastatah ||

 

 

4.16

indriyartheshu sarveshu na prasajyeta kamatah |

atiprasaktim caitesham manasa samnivartayet ||

 

4.17

sarvan parityajedarthan svadhyayasya virodhinah |

yatha tatha.adhyapayamstu sa hyasya kritakrityata ||

 

4.18

vayasah karmano.arthasya shrutasyabhijanasya ca |

veshavagbuddhisarupyamacaran vicarediha ||

 

4.19

buddhivriddhikaranyashu dhanyani ca hitani ca |

nityam shastranyaveksheta nigamamshcaiva vaidikan ||

 

4.20

yatha yatha hi purushah shastram samadhigacchati |

tatha tatha vijanati vijnanam casya rocate ||

 

4.21

rishiyajnam devayajnam bhutayajnam ca sarvada |

nriyajnam pitriyajnam ca yathashakti na hapayet ||

 

4.22

etaneke mahayajnan yajnashastravido janah |

anihamanah satatamindriyeshveva juhvati ||

 

4.23

vacyeke juhvati pranam prane vacam ca sarvada |

vaci prane ca pashyanto yajnanirvrittimakshayam ||

 

4.24

jnanenaivapare vipra yajantyetairmakhaih sada |

 

jnanamulam kriyamesham pashyanto jnanacakshusha ||

 

4.25

agnihotram ca juhuyadadyante dyunishoh sada |

darshena cardhamasante paurnamasena caiva hi ||

 

4.26

sasyante navasasyeshtya tathartuante dvijo.adhvaraih |

pashuna tvayanasyadau samante saumikairmakhaih ||

 

 

4.27

nanishtva navasasyeshtya pashuna cagniman dvijah |

navannamadyatmamsam va dirghamayurjijivishuh ||

 

4.28

navenanarcita hyasya pashuhavyena cagnayah |

prananevattumicchanti navannamishagardhinah ||

 

4.29

asanashanashayyabhiradbhirmulaphalena va |

nasya kashcid vased gehe shaktito.anarcito.atithih ||

 

4.30

pashandino vikarmasthan baidalavratikan shathan |

haitukan bakavrittimshca vanmatrenapi narcayet ||

 

4.31

vedavidyavratasnatamshrotriyan grihamedhinah |

pujayed havyakavyena viparitamshca varjayet ||

 

4.32

shaktito.apacamanebhyo datavyam grihamedhina |

samvibhagashca bhutebhyah kartavyo.anuparodhatah ||

 

4.33

rajato dhanamanvicchet samsidan snatakah kshudha |

yajyantevasinorva.api na tvanyata iti sthitih ||

 

4.34

na sidet snatako viprah kshudha shaktah katham cana |

na jirnamalavadvasa bhavecca vibhave sati ||

 

4.35

klptakeshanakhashmashrurdantah shuklambarah shucih |

svadhyaye caiva yuktah syannityamatmahiteshu ca ||

 

4.36

vainavim dharayed yashtim sodakam ca kamandalum |

yajnopavitam vedam ca shubham raukme ca kundale ||

 

4.37

nekshetodyantamadityam nastam yantam kada cana |

nopashrishtam na varistham na madhyam nabhaso gatam ||

 

4.38

na langhayed vatsatantrim na pradhavecca varshati |

na codake niriksheta svarupamiti dharana ||

 

4.39

mridam gam daivatam vipram ghritam madhu catushpatham |

pradakshinani kurvita prajnatamshca vanaspatin ||

 

4.40

nopagacchet pramatto.api striyamartavadarshane |

samanashayane caiva na shayita taya saha ||

 

4.41

rajasa.abhiplutam narim narasya hyupagacchatah |

prajna tejo balam cakshurayushcaiva prahiyate ||

 

4.42

tam vivarjayatastasya rajasa samabhiplutam |

prajna tejo balam cakshurayushcaiva pravardhate ||

 

4.43

nashniyad bharyaya sardham nainamiksheta cashnatim |

kshuvatim jrimbhamanam va na casinam yathasukham ||

 

4.44

nanjayantim svake netre na cabhyaktamanavritam |

na pashyet prasavantim ca tejaskamo dvijottamah ||

 

4.45

nannamadyadekavasa na nagnah snanamacaret |

na mutram pathi kurvita na bhasmani na govraje ||

 

4.46

na phalakrishte na jale na cityam na ca parvate |

na jirnadevayatane na valmike kada cana ||

 

4.47

na sasattveshu garteshu na gacchannapi na sthitah |

na naditiramasadya na ca parvatamastake ||

 

4.48

vayuagnivipramadityamapah pashyamstathaiva gah |

na kada cana kurvita vinmutrasya visarjanam ||

 

Ka4.49

tiraskrityoccaret kashthaloshthapatratrinadina |

 

niyamya prayato vacam samvitango.avagunthitah ||

 

Ka4.50

mutroccarasamutsargam diva kuryadudanmukhah |

dakshina.abhimukho ratrau samdhyayoshca yatha diva ||

 

Ka4.51

chayayamandhakare va ratravahani va dvijah |

yathasukhamukhah kuryat pranabadhabhayeshu ca ||

 

Ka4.52

pratyagnim pratisuryam ca pratisomodakadvijam |

pratigu prativatam ca prajna nashyati mehatah ||

 

 

4.53

nagnim mukhenopadhamennagnam naiksheta ca striyam |

namedhyam prakshipedagnau na ca padau pratapayet ||

 

4.54

adhastannopadadhyacca na cainamabhilanghayet |

na cainam padatah kuryanna pranabadhamacaret ||

 

4.55

nashniyat samdhivelayam na gacchennapi samvishet | %[

 

na caiva pralikhed bhumim natmano.apaharet srajam ||

 

4.56

napsu mutram purisham va shthivanam va samutshrijet |

amedhyaliptamanyad va lohitam va vishani va |

 

4.57

naikah supyatshunyagehe na shreyamsam prabodhayet |

 

nodakyaya.abhibhasheta yajnam gacchenna cavritah ||

 

4.58

agnyagare gavam goshthe brahmananam ca samnidhau |

svadhyaye bhojane caiva dakshinam panimuddharet ||

 

4.59

na varayed gam dhayantim na cacakshita kasya cit |

na divindrayudham drishtva kasya cid darshayed budhah ||

 

4.60

nadharmike vased grame na vyadhibahule bhrisham |

naikah prapadyetadhvanam na ciram parvate vaset ||

 

4.61

na shudrarajye nivasennadharmikajanavrite |

na pashandiganakrante nopasshrite.antyajairnribhih  ||

 

4.62

na bhunjitoddhritasneham natisauhityamacaret ||

natiprage natisayam na sayam pratarashitah ||

 

4.63

na kurvita vrithaceshtam na varyanjalina pibet |

notsange bhakshayed bhakshyanna jatu syat kutuhali ||

 

4.64

na nrityedatha va gayenna vaditrani vadayeta |

 

nasphotayenna ca kshvedenna ca rakto viravayet ||

 

 

4.65

na padau dhavayet kamsye kada cidapi bhajane |

na bhinnabhande bhunjita na bhavapratidushite ||

 

4.66

upanahau ca vasashca dhritamanyairna dharayet |

upavitamalankaram srajam karakameva ca ||

 

4.67

navinitairbhajed dhuryairna ca kshudhvyadhipiditaih |

 

na bhinnashringakshikhurairna valadhivirupitaih ||

 

4.68

vinitaistu vrajennityamashugairlakshananvitaih |

varnarupopasampannaih pratodenatudan bhrisham ||

 

 

4.69

balatapah pretadhumo varjyam bhinnam tatha.asanam |

na chindyannakharomani dantairnotpatayennakhan ||

 

 

4.70

na mritloshtham ca mridniyanna chindyat karajaistrinam |

 

na karma nishphalam kuryannayatyamasukhodayam ||

 

4.71

loshthamardi trinacchedi nakhakhadi ca yo narah |

sa vinasham vrajatyashu sucaka.ashucireva ca ||

 

 

4.72

na vigarhya katham kuryad bahirmalyam na dharayet |

 

gavam ca yanam prishthena sarvathaiva vigarhitam ||

 

4.73

advarena ca natiyad gramam va veshma va.avritam |

ratrau ca vrikshamulani duratah parivarjayet ||

 

4.74

nakshairdivyet kada cit tu svayam nopanahau haret |

shayanastho na bhunjita na panistham na casane ||

 

4.75

sarvam ca tilasambaddham nadyadastamite ravau |

na ca nagnah shayitaiha na cocchishtah kva cid vrajet ||

 

4.76

ardrapadastu bhunjita nardrapadastu samvishet |

ardrapadastu bhunjano dirghamayuravapnuyat ||

 

4.77

acakshurvishayam durgam na prapadyeta karhi cit |

na vinmutramudiksheta na bahubhyam nadim taret ||

 

4.78

adhitishthenna keshamstu na bhasmasthikapalikah |

na karpasasthi na tushan dirghamayurjijivishuh ||

 

4.79

na samvasecca patitairna candalairna pulkasaih |

na murkhairnavaliptaishca nantyairnantyavasayibhih ||

 

4.80

na shudraya matim dadyannocchishtam na havishkritam |

na casyopadished dharmam na casya vratamadishet ||

 

4.81

yo hyasya dharmamacashte yashcaivadishati vratam |

so.asamvritam nama tamah saha tenaiva majjati ||

 

4.82

na samhatabhyam panibhyam kanduyedatmanah shirah |

na sprisheccaitaducchishto na ca snayad vina tatah ||

 

4.83

keshagrahan praharamshca shirasyetan vivarjayet |

shirahsnatashca tailena nangam kim cidapi sprishet ||

 

4.84

na rajnah pratigrihniyadarajanyaprasutitah |

sunacakradhvajavatam veshenaiva ca jivatam ||

 

4.85

dashasunasamam cakram dashacakrasamo dhvajah |

dashadhvajasamo vesho dashaveshasamo nripah ||

 

4.86

dasha sunasahasrani yo vahayati saunikah |

tena tulyah smrito raja ghorastasya pratigrahah ||

 

4.87

yo rajnah pratigrihnati lubdhasyaucchastravartinah |

sa paryayena yatimannarakanekavimshatim ||

 

4.88

tamisramandhatamisram maharauravarauravau |

narakam kalasutram ca mahanarakameva ca ||

 

4.89

sanjivanam mahavicim tapanam sampratapanam |

samhatam ca sakakolam kudmalam pratimurtikam ||

 

 

4.90

lohashankum rijisham ca panthanam shalmalim nadim |

asipatravanam caiva lohadarakameva ca ||

 

4.91

etad vidanto vidvamso brahmana brahmavadinah |

na rajnah pratigrihnanti pretya shreyo.abhikankshinah ||

 

4.92

brahme muhurte budhyeta dharmarthau canucintayet |

kayakleshamshca tanmulan vedatattvarthameva ca ||

 

4.93

utthayavashyakam kritva kritashaucah samahitah |

purvam samdhyam japamstishthet svakale caparam ciram || %[

 

 

4.94

rishayo dirghasamdhyatvad dirghamayuravapnuyuh |

prajnam yashashca kirtim ca brahmavarcasameva ca ||

 

4.95

shravanyam praushthapadyam va.apyupakritya yathavidhi |

yuktashchandamsyadhiyita masan vipro.ardhapancaman ||

 

4.96

pushye tu chandasam kuryad bahirutsarjanam dvijah |

maghashuklasya va prapte purvahne prathame.ahani ||

 

4.97

yathashastram tu kritvaivamutsargam chandasam bahih |

viramet pakshinim ratrim tadevaikamaharnisham ||

 

4.98

ata urdhvam tu chandamsi shukleshu niyatah pathet |

vedangani ca sarvani krishnapaksheshu sampathet ||

 

4.99

navispashtamadhiyita na shudrajanasannidhau |

na nishante parishranto brahmadhitya punah svapet ||

 

4.100

yathoditena vidhina nityam chandaskritam pathet |

brahma chandaskritam caiva dvijo yukto hyanapadi ||\.||

 

4.101

imannityamanadhyayanadhiyano vivarjayet |

adhyapanam ca kurvanah shishyanam vidhipurvakam ||

 

4.102

karnashrave.anile ratrau diva pamsusamuhane |

etau varshasvanadhyayavadhyayajnah pracakshate ||

 

4.103

vidyutstanitavarsheshu maholkanam ca samplave |

akalikamanadhyayameteshu manurabravit ||

 

4.104

etamstvabhyuditan vidyad yada pradushkritagnishu |

tada vidyadanadhyayamanritau cabhradarshane ||

 

4.105

nirghate bhumicalane jyotisham copasarjane |

etanakalikan vidyadanadhyayan ritavapi ||

 

4.106

pradushkriteshvagnishu tu vidyutstanitanihsvane |

sajyotih syadanadhyayah sheshe ratrau yatha diva ||

 

4.107

nityanadhyaya eva syad grameshu nagareshu ca |

dharmanaipunyakamanam putigandhe ca sarvada ||

 

 

4.108

antargatashave grame vrishalasya ca sannidhau |

anadhyayo rudyamane samavaye janasya ca ||

 

4.109

udake madhyaratre ca vinmutrasya visarjane |

ucchishtah shraddhabhuk caiva manasa.api na cintayet ||

 

4.110

pratigrihya dvijo vidvanekoddishtasya ketanam |

 

tryaham na kirtayed brahma rajno rahoshca sutake ||

 

4.111

yavadekanudishtasya gandho lepashca tishthati |

viprasya vidusho dehe tavad brahma na kirtayet ||

 

4.112

shayanah praudhapadashca kritva caivavasakthikam |

nadhiyitamisham jagdhva sutakannadyameva ca ||

 

4.113

nihare banashabde ca samdhyayoreva cobhayoh |

amavasyacaturdashyoh paurnamasya.ashtakasu ca ||

 

4.114

amavasya gurum hanti shishyam hanti caturdashi |

brahmashtakapaurnamasyau tasmat tah parivarjayet ||

 

4.115

pamsuvarshe disham dahe gomayuvirute tatha |

shvakharoshtre ca ruvati pankto ca na pathed dvijah ||

 

4.116

nadhiyita shmashanante gramante govraje.api va |

vasitva maithunam vasah shraddhikam pratigrihya ca ||

 

4.117

prani va yadi va.aprani yat kim citshraddhikam bhavet |

tadalabhyapyanadhyayah panyasyo hi dvijah smritah ??||

 

4.118

corairupadrute grame sambhrame cagnikarite |  % ][M.chorairupaplute,  saMbhrame]

akalikamanadhyayam vidyat sarvadbhuteshu ca ||

 

4.119

upakarmani cotsarge triratram kshepanam smritam |

ashtakasu tvahoratram ritvantasu ca ratrishu ||

 

4.120

nadhiyitashvamarudho na vriksham na ca hastinam |

na navam na kharam noshtram nairinastho na yanagah ||

 

4.121

na vivade na kalahe na senayam na sangare |

na bhuktamatre najirne na vamitva na shuktake ||

 

4.122

atithim cananujnapya marute vati va bhrisham |

rudhire ca srute gatratshastrena ca parikshate ||

 

4.123

samadhvanavrigyajushi nadhiyita kada cana |

vedasyadhitya va.apyantamaranyakamadhitya ca ||

 

4.124

rigvedo devadaivatyo yajurvedastu manushah |

samavedah smritah pitryastasmat tasyashucirdhvanih ||

 

4.125

etad vidvanto ??vidvamsastrayinishkarshamanvaham |

kramatah purvamabhyasya pashcad vedamadhiyate ||

 

4.126

pashumandukamarjarashvasarpanakulakhubhih |

antaragamane vidyadanadhyayamaharnisham ||

 

4.127

dvaveva varjayennityamanadhyayau prayatnatah |

svadhyayabhumim cashuddhamatmanam cashucim dvijah ||

 

4.128

amavasyamashtamim ca paurnamasim caturdashim |

brahmacari bhavennityamapyartau snatako dvijah ||

 

4.129

na snanamacared bhuktva naturo na mahanishi |

na vasobhih sahajasram navijnate jalashaye ||

 

4.130

devatanam guro rajnah snatakacaryayostatha |

nakramet kamatashchayam babhruno dikshitasya ca ||

 

4.131

madhyamdine.ardharatre ca shraddham bhuktva ca samisham |

samdhyayorubhayoshcaiva na seveta catushpatham ||

 

4.132

udvartanamapasnanam vinmutre raktameva ca |

shleshmanishthyutavantani nadhitishthet tu kamatah ||

 

4.133

vairinam nopaseveta sahayam caiva vairinah |

adharmikam taskaram ca parasyaiva ca yoshitam ||

 

4.134

na hidrishamanayushyam loke kim cana vidyate |

yadrisham purushasyeha paradaropasevanam ||

 

4.135

kshatriyam caiva sarpam ca brahmanam ca bahushrutam |

navamanyeta vai bhushnuh krishanapi kada cana ||

 

4.136

etat trayam hi purusham nirdahedavamanitam |

tasmadetat trayam nityam navamanyeta buddhiman ||

 

4.137

natmanamavamanyeta purvabhirasamriddhibhih |

a mrityoh shriyamanvicchennainam manyeta durlabham ||

 

4.138

satyam bruyat priyam bruyanna bruyat satyamapriyam |

priyam ca nanritam bruyadesha dharmah sanatanah ||

 

4.139

bhadram bhadramiti bruyad bhadramityeva va vadet |

shushkavairam vivadam ca na kuryat kena cit saha ||

 

4.140

natikalyam natisayam natimadhyamdine sthite |

najnatena samam gacchennaiko na vrishalaih saha ||

 

4.141

 hinanganatiriktangan vidyahinan vayo.adhikan |%

 

rupadravinahinamshca jatihinamshca nakshipet ||

 

 

4.142

na sprishet paninocchishto vipro gobrahmananalana |

na capi pashyedashucih sustho jyotirganan diva ||

 

 

4.143

sprishtvaitanashucirnityamadbhih prananupasprishet |

gatrani caiva sarvani nabhim panitalena tu ||

 

4.144

anaturah svani khani na sprishedanimittatah |

romani ca rahasyani sarvanyeva vivarjayet ||

 

4.145

mangalacarayuktah syat prayatatma jitendriyah |

japecca juhuyaccaiva nityamagnimatandritah ||

 

4.146

mangalacarayuktanam nityam ca prayatatmanam |

japatam  juhvatam caiva vinipato na vidyate ||

 

4.147

vedamevabhyasennityam yathakalamatandritah |

 

tam hyasyahuh param dharmamupadharmo.anya ucyate ||

 

4.148

vedabhyasena satatam shaucena tapasaiva ca |

adrohena ca bhutanam jatim smarati paurvikim ||

 

4.149

paurvikim samsmaran jatim brahmaivabhyasyate punah |

 

brahmabhyasena cajasramanantam sukhamashnute ||

 

4.150

savitran shantihomamshca kuryat parvasu nityashah |

 

pitrimshcaivashtakasvarcennityamanvashtakasu ca ||

 

4.151

duradavasathan mutram durat padavasecanam |

ucchishtannanishekam ca duradeva samacaret ||

 

4.152

maitram prasadhanam snanam dantadhavanamanjanam |

purvahna eva kurvita devatanam ca pujanam ||

 

4.153

daivatanyabhigacchet tu dharmikamshca dvijottaman |

ishvaram caiva rakshartham guruneva ca parvasu |

 

4.154

abhivadayed vriddhamshca dadyaccaivasanam svakam |

kritanjalirupasita gacchatah prishthato.anviyat ||

 

4.155

shrutismrityoditam samyaG nibaddham sveshu karmasu |

dharmamulam nisheveta sadacaramatandritah ||

 

4.156

acaratlabhate hyayuracaradipsitah prajah |

acarad dhanamakshayyamacaro hantyalakshanam ||

 

4.157

duracaro hi purusho loke bhavati ninditah |

duhkhabhagi ca satatam vyadhito.alpayureva ca ||

 

4.158

sarvalakshanahino.api yah sadacaravannarah |

shraddadhano.anasuyashca shatam varshani jivati ||

 

4.159

yad yat paravasham karma tat tad yatnena varjayet ||

yad yadatmavasham tu syat tat tat seveta yatnatah |

 

4.160

sarvam paravasham duhkham sarvamatmavasham sukham |

etad vidyat samasena lakshanam sukhaduhkhayoh ||

 

4.161

yat karma kurvato.asya syat paritosho.antaratmanah |

tat prayatnena kurvita viparitam tu varjayet ||

 

4.162

acaryam ca pravaktaram pitaram mataram gurum |

na himsyad brahmanan gashca sarvamshcaiva tapasvinah ||

 

4.163

nastikyam vedanindam ca devatanam ca kutsanam |

dvesham dambham ca manam ca krodham taikshhnyam ca varjayet ||

 

 

4.164

parasya dandam nodyacchet kruddho nainam nipatayet |

anyatra putratshishyad va shishtyartham tadayet tu tau ||

 

4.165

brahmanayavaguryaiva dvijatirvadhakamyaya ??|

shatam varshani tamisre narake parivartate ||

 

4.166

tadayitva trinenapi samrambhatmatipurvakam |

ekavimshatimajatih papayonishu jayate ||

 

4.167

ayudhyamanasyotpadya brahmanasyashrigangatah |

duhkham sumahadapnoti pretyaprajnataya narah ||

 

4.168

shonitam yavatah pamsun sangrihnati mahitalat |

tavato.abdanamutranyaih shonitotpadako.adyate ||

 

4.169

na kada cid dvije tasmad vidvanavaguredapi |

na tadayet trinenapi na gatrat sravayedashrik ||

 

4.170

adharmiko naro yo hi yasya capyanritam dhanam |

himsaratashca yo nityam naihasau sukhamedhate ||

 

 

4.171

na sidannapi dharmena mano.adharme niveshayet |

adharmikanam papanamashu pashyan viparyayam ||

 

4.172

nadharmashcarito loke sadyah phalati gauriva |

shanairavartyamanastu karturmulani krintati ||

 

4.173

yadi natmani putreshu na cet putreshu naptrishu |

na tveva tu krito.adharmah karturbhavati nishphalah ||

 

 

4.174

adharmenaidhate tavat tato bhadrani pashyati |

tatah sapatnan jayati samulastu vinashyati ||

 

4.175

satyadharmaryavritteshu shauce caivaramet sada |

shishyamshca shishyad dharmena vaca.bahudarasamyatah ||

 

4.176

parityajedarthakamau yau syatam dharmavarjitau |

dharmam capyasukhodarkam lokasankrushtameva ca ||

 

4.177

na panipadacapalo na netracapalo.anrijuh |

na syad vakcapalashcaiva na paradrohakarmadhih ||

 

4.178

yenasya pitaro yata yena yatah pitamahah |

tena yayat satam margam tena gacchanna rishyati ||

 

4.179

ritvikpurohitacaryairmatulatithisamshritaih |

balavriddhaturairvaidyairjnatisambandhibandhavaih ||

 

4.180

matapitribhyam jamibhirbhratra putrena bharyaya |

duhitra dasavargena vivadam na samacaret ||

 

4.181

etairvivadan samtyajya sarvapapaih pramucyate |

etairjitaishca jayati sarvanlokaniman grihi ||

 

4.182

acaryo brahmalokaishah prajapatye pita prabhuh |

atithistvindralokesho devalokasya cartvijah ||

 

4.183

jamayo.apsarasam loke vaishvadevasya bandhavah |

sambandhino hyapam loke prithivyam matrimatulau ||

 

4.184

akasheshastu vijneya balavriddhakrishaturah |

bhrata jyeshthah samah pitra bharya putrah svaka tanuh ||

 

4.185

chaya svo dasavargashca duhita kripanam param |

tasmadetairadhikshiptah sahetasanjvarah sada ||

 

4.186

pratigrahasamartho.api prasangam tatra varjayet |

pratigrahena hyasyashu brahmam tejah prashamyati ||

 

4.187

na dravyanamavijnaya vidhim dharmyam pratigrahe |

prajnah pratigraham kuryadavasidannapi kshudha ||

 

4.188

hiranyam bhumimashvam gamannam vasastilan ghritam |

pratigrihnannavidvamstu bhasmibhavati daruvat ||

 

4.189

hiranyamayurannam ca bhurgoshcapyoshatastanum |

ashvashcakshustvacam vaso ghritam tejastilah prajah ||

 

4.190

atapastvanadhiyanah pratigraharucirdvijah |

ambhasyashmaplavenaiva saha tenaiva majjati ||

 

4.191

tasmadavidvan bibhiyad yasmat tasmat pratigrahat |

svalpakenapyavidvan hi panke gauriva sidati ||

 

4.192

na varyapi prayacchet tu baidalavratike dvije |

na bakavratike pape navedavidi dharmavit ||

 

4.193

trishvapyeteshu dattam hi vidhina.apyarjitam dhanam |

daturbhavatyanarthaya paratradatureva ca ||

 

4.194

yatha plavenopalena nimajjatyudake taran |

tatha nimajjato.adhastadajnau datripraticchakau ||

 

4.195

dharmadhvaji sada lubdhashchadmiko lokadambhakah ||

baidalavratiko jneyo himsrah sarvabhisamdhakah ||

%[In.h the following.h numberingof M, JNha'sed have the same one witH k]

 

 

4.196

adhodrishtirnaishkritikah svarthasadhanatatparah |

shatho mithyavinitashca bakavratacaro dvijah ||

 

4.197

ye bakavratino vipra ye ca marjaralinginah |

te patantyandhatamisre tena papena karmana ||

 

4.198

na dharmasyapadeshena papam kritva vratam caret |

vratena papam pracchadya kurvan strishudradambhanam ||

 

4.199

pretyeha cedrisha vipra garhyante brahmavadibhih |

chadmana caritam yacca vratam rakshamsi gacchati ||

 

4.200

alingi lingiveshena yo vrittimupajivati |

sa linginam haratyenastiryagyonau ca jayate ||

 

4.201

parakiyanipaneshu na snayad hi kada cana |

 

nipanakartuh snatva tu dushkritamshena lipyate ||

 

4.202

yanashayya.a.asananyasya kupodyanagrihani ca |

adattanyupayunjana enasah syat turiyabhak ||

 

4.203

nadishu devakhateshu tadageshu sarahsu ca |

snanam samacarennityam gartaprasravaneshu ca ||

 

4.204

yaman seveta satatam na nityam niyaman budhah |

yaman patatyakurvano niyaman kevalan bhajan ||

 

4.205

nashrotriyatate yajne gramayajikrite tatha |

striya klibena ca hute bhunjita brahmanah kva cit ||

 

4.206

ashlikametat sadhunam yatra juhvatyami havih |

 

pratipametad devanam tasmat tat parivarjayet ||

 

4.207

mattakruddhaturanam ca na bhunjita kada cana |

keshakitavapannam ca pada sprishtam ca kamatah ||

 

4.208

bhrunaghnavekshitam caiva samsprishtam capyudakyaya |

patatrinavalidham ca shuna samsprishtameva ca ||

 

4.209

gava cannamupaghratam ghushtannam ca visheshatah |

ganannam ganikannam ca vidusha ca jugupsitam ||

 

4.210

stenagayanayoshcannam takshhno vardhushikasya ca |

dikshitasya kadaryasya baddhasya nigadasya ca ||

 

4.211

abhishastasya shandhasya pumshcalya dambhikasya ca |

shuktam paryushitam caiva shudrasyocchishtameva ca ||

 

4.212

cikitsakasya mrigayoh krurasyocchishtabhojinah |

ugrannam sutikannam ca paryacantamanirdasham ||

 

4.213

anarcitam vrithamamsamavirayashca yoshitah |

dvishadannam nagaryannam patitannamavakshutam ||

 

4.214

pishunanritinoshcannam kratuvikrayinastatha || |

 

shailushatunnavayannam kritaghnasyannameva ca ||

 

4.215

karmarasya nishadasya rangavatarakasya ca |

suvarnakarturvenasya shastravikrayinastatha ||

 

4.216

shvavatam shaundikanam ca cailanirnejakasya ca |

ranjakasya nrishamsasya yasya copapatirgrihe ||

 

 

4.217

mrishyanti ye copapatim strijitanam ca sarvashah |

anirdasham ca pretannamatushtikarameva ca ||

 

4.218

rajannam teja adatte shudrannam brahmavarcasam |

ayuh suvarnakarannam yashashcarmavakartinah ||

 

4.219

karukannam prajam hanti balam nirnejakasya ca |

ganannam ganikannam ca lokebhyah parikrintati ||

 

4.220

puyam cikitsakasyannam pumshcalyastvannamindriyam |

vishtha vardhushikasyannam shastravikrayino malam ||

 

4.221

ya ete.anye tvabhojyannah kramashah parikirtitah |

tesham tvagasthiromani vadantyannam manishinah ||

 

4.222

bhuktva.ato.anyatamasyannamamatya kshapanam tryaham |

matya bhuktva.acaret kricchram retovinmutrameva ca ||

 

4.223

nadyatshudrasya pakvannam vidvanashraddhino dvijah |

adaditamamevasmadavrittavekaratrikam |

 

4.224

shrotriyasya kadaryasya vadanyasya ca vardhusheh |

mimamsitvobhayam devah samamannamakalpayan ||

 

4.225

tan prajapatirahaitya ma kridhvam vishamam samam |

shraddhaputam vadanyasya hatamashraddhayetarat ||

 

4.226

shraddhayeshtam ca purtam ca nityam kuryadatandritah |

shraddhakrite hyakshaye te bhavatah svagatairdhanaih ||

 

4.227

danadharmam nisheveta nityamaishtikapaurtikam |

paritushtena bhavena patramasadya shaktitah ||

 

4.228

yat kim cidapi datavyam yacitenanasuyaya |

 

utpatsyate hi tat patram yat tarayati sarvatah ||

 

4.229

varidastriptimapnoti sukhamakshayyamannadah |

 

tilapradah prajamishtam dipadashcakshuruttamam ||

 

4.230

bhumido bhumimapnoti dirghamayurhiranyadah |

grihado.agryani veshmani rupyado rupamuttamam ||

 

4.231

vasodashcandrasalokyamashvisalokyamashvadah |

anaduhah shriyam pushtam godo bradhnasya vishtapam ||

 

4.232

yanashayyaprado bharyamaishvaryamabhayapradah |

dhanyadah shashvatam saukhyam brahmado brahmasarshtitam ||

 

4.233

sarveshameva dananam brahmadanam vishishyate |

varyannagomahivasasa.tilakancanasarpisham ||

 

4.234

yena yena tu bhavena yad yad danam prayacchati |

tat tat tenaiva bhavena prapnoti pratipujitah ||

 

4.235

yo.arcitam pratigrihnati dadatyarcitameva va |

tavubhau gacchatah svargam narakam tu viparyaye ||

 

4.236

na vismayeta tapasa vadedishtva ca nanritam |

narto.apyapavaded vipranna dattva parikirtayet ||

 

 

4.237

yajno.anritena ksharati tapah ksharati vismayat |

ayurviprapavadena danam ca parikirtanat ||

 

4.238

dharmam shanaih sancinuyad valmikamiva puttikah |

 

paralokasahayartham sarvabhutanyapidayan ||

 

4.239

namutra hi sahayartham pita mata ca tishthatah |

na putradaram na jnatirdharmastishthati kevalah ||

 

4.240

ekah prajayate jantureka eva praliyate |

eko.anubhunkte sukritameka eva ca dushkritam ||

 

4.241

mritam shariramutshrijya kashthaloshtasamam kshitau |

vimukha bandhava yanti dharmastamanugacchati ||

 

4.242

tasmad dharmam sahayartham nityam sancinuyatshanaih |

dharmena hi sahayena tamastarati dustaram ||

 

4.243

dharmapradhanam purusham tapasa hatakilbisham |

paralokam nayatyashu bhasvantam khasharirinam ||

 

4.244

uttamairuttamairnityam sambandhanacaret saha |

 

ninishuh kulamutkarshamadhamanadhamamstyajet ||

 

4.245

uttamanuttamaneva gacchan hinamstu varjayan |

brahmanah shreshthatameti pratyavayena shudratam ||

 

4.246

dridhakari mridurdantah kruracarairasamvasan |

ahimsro damadanabhyam jayet svargam tathavratah ||

 

4.247

edhaudakam mulaphalamannamabhyudyatam ca yat |

sarvatah pratigrihniyanmadhvathabhayadakshinam ||

 

4.248

ahritabhyudyatam bhiksham purastadapracoditam |

mene prajapatirgrahyamapi dushkritakarmanah ||

 

4.249

nashnanti pitarastasya dashavarshani panca ca ||

na ca havyam vahatyagniryastamabhyavamanyate ||

 

4.250

shayyam grihan kushan gandhanapah pushpam manin dadhi |

dhana matsyan payo mamsam shakam caiva na nirnudet ||

 

4.251

gurun bhrityamshcojjihirshannarcishyan devatatithin |

sarvatah pratigrihniyanna tu tripyet svayam tatah ||

 

4.252

gurushu tvabhyatiteshu vina va tairgrihe vasan |

atmano vrittimanvicchan grihniyat sadhutah sada ||

 

4.253

ardhikah kulamitram ca gopalo dasanapitau |

ete shudreshu bhojyanna yashcatmanam nivedayet ||

 

4.254

yadrisho.asya bhavedatma yadrisham ca cikirshitam |

yatha caupacaredenam tatha.atmanam nivedayet ||

 

4.255

yo.anyatha santamatmanamanyatha satsu bhashate |

sa papakrittamo loke stena atmapaharakah ||

 

4.256

vacyartha niyatah sarve vanmula vagvinihshritah |

tamstu yah stenayed vacam sa sarvasteyakrinnarah ||

 

 

4.257

maharshipitridevanam gatva.anrinyam yathavidhi |

putre sarvam samasajya vasen madhyasthyamashritah ||

 

 

4.258

ekaki cintayennityam vivikte hitamatmanah |

 

ekaki cintayano hi param shreyo.adhigacchati ||

 

4.259

eshaudita grihasthasya vrittirviprasya shashvati |

snatakavratakalpashca sattvavriddhikarah shubhah ||

 

4.260

anena vipro vrittena vartayan vedashastravit |

vyapetakalmasho nityam brahmaloke mahiyate ||

 

adhyaya 5

 

 

5.01

shrutvaitan rishayo dharman snatakasya yathauditan |

idamucurmahatmanamanalaprabhavam bhrigum ||

 

5.02

evam yathoktam vipranam svadharmamanutishthatam |

katham mrityuh prabhavati vedashastravidam prabho ||

 

5.03

sa tanuvaca dharmatma maharshin manavo bhriguh |

shruyatam yena doshena mrityurvipran jighamsati ||

 

5.04

anabhyasena vedanamacarasya ca varjanat |

alasyadannadoshacca mrityurvipranjighamsati ||

 

 

5.05

lashunam grinjanam caiva palandum kavakani ca |

abhakshyani dvijatinamamedhyaprabhavani ca ||

 

5.06

lohitan vrikshaniryasan vrishcanaprabhavamstatha |

 

shelum gavyam ca peyusham prayatnena vivarjayet ||

 

 

5.07

vritha krisarasamyavam payasapupameva ca |

anupakritamamsani devannani havimshi ca ||

 

5.08

anirdashaya goh kshiramaushtramaikashapham tatha |

avikam samdhinikshiram vivatsayashca goh payah ||

 

 

5.09

aranyanam ca sarvesham mriganam mahisham vina |

strikshiram caiva varjyani sarvashuktani caiva hi ||

 

5.10

dadhi bhakshyam ca shukteshu sarvam ca dadhisambhavam |

 

yani caivabhishuyante pushpamulaphalaih shubhaih ||

 

5.11

kravyadan shakunan sarvantatha gramanivasinah |

 

anirdishtamshcekashaphan tittibham ca vivarjayet ||

 

5.12

kalavinkam plavam hamsam cakrahvam gramakukkutam |

sarasam rajjuvalam ca datyuham shukasarike ||

 

 

5.13

pratudanjalapadamshca koyashtinakhavishkiran |

 

nimajjatashca matsyadan saunam vallurameva ca ||

 

5.14

bakam caiva balakam ca kakolam khanjaritakam |

matsyadan vidvarahamshca matsyaneva ca sarvashah ||

 

5.15

yo yasya mamsamashnati sa tanmamsada ucyate |

matsyadah sarvamamsadastasman matsyan vivarjayet ||

 

5.16

pathinarohitavadyau niyuktau havyakavyayoh |

rajivan simhatundashca sashalkashcaiva sarvashah ||

 

 

5.17

na bhakshayedekacaranajnatamshca mrigadvijan |

bhakshyeshvapi samuddishtan sarvan pancanakhamstatha ||

 

5.18

shvavidham shalyakam godham khadgakurmashashamstatha |

bhakshyan pancanakheshvahuranushtramshcaikatodatah ||

 

5.19

chatrakam vidvaraham ca lashunam gramakukkutam |

palandum grinjanam caiva matya jagdhva pated dvijah ||

 

5.20

amatyaitani shad jagdhva kricchram santapanam caret |

yaticandrayanam va.api shesheshupavasedahah ||

 

5.21

samvatsarasyaikamapi caret kricchram dvijottamah |

ajnatabhuktashuddhyartham jnatasya tu visheshatah ||

 

5.22

yajnartham brahmanairvadhyah prashasta mrigapakshinah |

bhrityanam caiva vrittyarthamagastyo hyacarat pura ||

 

5.23

babhuvurhi purodasha bhakshyanam mrigapakshinam |

puraneshvapi yajneshu brahmakshatrasaveshu ca ||

 

 

5.24

yat kim cit snehasamyuktam bhakshyam bhojyamagarhitam |

tat paryushitamapyadyam havihshesham ca yad bhavet ||

 

5.25

cirasthitamapi tvadyamasnehaktam dvijatibhih |

yavagodhumajam sarvam payasashcaiva vikriya ||

 

5.26

etaduktam dvijatinam bhakshyabhakshyamasheshatah |

mamsasyatah pravakshyami vidhim bhakshanavarjane ||

 

5.27

prokshitam bhakshayen mamsam brahmananam ca kamyaya |

yathavidhi niyuktastu prananameva catyaye ||

 

5.28

pranasyannamidam sarvam prajapatirakalpayat |

sthavaram jangamam caiva sarvam pranasya bhojanam ||

 

5.29

caranamannamacara damshtrinamapyadamshtrinah |

ahastashca sahastanam shuranam caiva bhiravah ||

 

5.30

natta dushyatyadannadyan pranino.ahanya.ahanyapi |

dhatraiva shrishta hyadyashca pranino.attara eva ca ||

 

5.31

yajnaya jagdhirmamsasyetyesha daivo vidhih smritah |

ato.anyatha pravrittistu rakshaso vidhirucyate ||

 

5.32

kritva svayam va.apyutpadya paropakritameva va |

devan pitrimshcarcayitva khadan mamsam na dushyati ||

 

5.33

nadyadavidhina mamsam vidhijno.anapadi dvijah |

jagdhva hyavidhina mamsam pretastairadyate.avashah ||

 

5.34

na tadrisham bhavatyeno mrigahanturdhanarthinah |

yadrisham bhavati pretya vrithamamsani khadatah ||

 

5.35

niyuktastu yathanyayam yo mamsam natti manavah |

sa pretya pashutam yati sambhavanekavimshatim ||

 

5.36

asamskritan pashun mantrairnadyad viprah kada cana |

mantraistu samskritanadyatshashvatam vidhimasthitah ||

 

5.37

kuryad ghritapashum sange kuryat pishtapashum tatha |

na tveva tu vritha hantum pashumicchet kada cana ||

 

5.38

yavanti pashuromani tavatkritvo ha maranam |

vrithapashughnah prapnoti pretya janmani janmani ||

 

5.39

yajnartham pashavah shrishtah svayameva svayambhuva |

yajno.asya bhutyai sarvasya tasmad yajne vadho.avadhah ||

 

5.40

oshadhyah pashavo vrikshastiryancah pakshinastatha |

yajnartham nidhanam praptah prapnuvantyutshritih  punah ||

 

 

5.41

madhuparke ca yajne ca pitridaivatakarmani |

atraiva pashavo himsya nanyatraityabravin manuh ||

 

5.42

eshvartheshu pashun himsan vedatattvarthavid dvijah |

atmanam ca pashum caiva gamayatyuttamam gatim ||

 

5.43

grihe guravaranye va nivasannatmavan dvijah |

navedavihitam himsamapadyapi samacaret ||

 

5.44

ya vedavihita himsa niyata.asmimshcaracare |

ahimsameva tam vidyad vedad dharmo hi nirbabhau ||

 

5.45

yo.ahimsakani bhutani hinastyatmasukhaicchaya |

sa jivamshca mritashcaiva na kva cit sukhamedhate ||

 

5.46

yo bandhanavadhakleshan praninam na cikirshati |

sa sarvasya hitaprepsuh sukhamatyantamashnute ||

 

5.47

yad dhyayati yat kurute ratim badhnati yatra ca |

tadavapnotyayatnena yo hinasti na kim cana ||

 

5.48

nakritva praninam himsam mamsamutpadyate kva cit |

na ca pranivadhah svargyastasman mamsam vivarjayet ||

 

5.49

samutpattim ca mamsasya vadhabandhau ca dehinam |

prasamikshya nivarteta sarvamamsasya bhakshanat ||

 

5.50

na bhakshayati yo mamsam vidhim hitva pishacavat |

na loke priyatam yati vyadhibhishca na pidyate ||

 

5.51

anumanta vishasita nihanta krayavikrayi |

samskarta copaharta ca khadakashceti ghatakah ||

 

5.52

svamamsam paramamsena yo vardhayitumicchati |

anabhyarcya pitrin devamstato.anyo nastyapunyakrit ||

 

5.53

varshe varshe.ashvamedhena yo yajeta shatam samah |

mamsani ca na khaded yastayoh punyaphalam samam ||

 

5.54

phalamulashanairmedhyairmunyannanam ca bhojanaih |

na tat phalamavapnoti yatmamsaparivarjanat ||

 

5.55

mam sa bhakshayita.amutra yasya mamsamihad myaham |

etatmamsasya mamsatvam pravadanti manishinah ||

 

5.56

na mamsabhakshane dosho na madye na ca maithune |

pravrittiresha bhutanam nivrittistu mahaphala ||

 

5.57

pretashuddhim pravakshyami dravyashuddhim tathaiva ca |

caturnamapi varnanam yathavadanupurvashah ||

 

5.58

dantajate.anujate ca kritacude ca samsthite |

ashuddha bandhavah sarve sutake ca tathaucyate ||

 

5.59

dashaham shavamashaucam sapindeshu vidhiyate |

arvak sancayanadasthnam tryahamekahameva va ||

 

5.60

sapindata tu purushe saptame vinivartate |

samanodakabhavastu janmanamnoravedane ||

 

5.61

yathaidam shavamashaucam sapindeshu vidhiyate |

 

janane.apyevameva syatnipunam shuddhimicchatam ||

 

 

5.62

sarvesham shavamashaucam matapitrostu sutakam |

 

sutakam matureva syadupasprishya pita shucih ||

 

5.63

nirasya tu pumamshukramupasprisyaiva shudhyati |

baijikadabhisambandhadanurundhyadagham tryaham ||

 

5.64

ahna caikena ratrya ca triratraireva ca tribhih |

shavasprisho vishudhyanti tryahadudakadayinah ||

 

5.65

guroh pretasya shishyastu pitrimedham samacaran |

pretaharaih samam tatra dasharatrena shudhyati ||

 

 

5.66

ratribhirmasatulyabhirgarbhasrave vishudhyati |

rajasyuparate sadhvi snanena stri rajasvala ||

 

5.67

nrinamakritacudanam vishuddhirnaishiki smrita |

nirvrittacudakanam tu triratratshuddhirishyate ||

 

 

5.68

unadvivarshikam pretam nidadhyurbandhava bahih |

alankritya shucau bhumavasthisancayanad rite ||

 

5.69

nasya karyo.agnisamskaro na ca karyaudakakriya |

aranye kashthavat tyaktva kshapeyustryahameva tu  ||

 

 

5.70

natrivarshasya kartavya bandhavairudakakriya |

jatadantasya va kuryurnamni va.api krite sati ||

 

5.71

sabrahmacarinyekahamatite kshapanam smritam |

janmanyekaudakanam tu triratratshuddhirishyate ||

 

5.72

strinamasamskritanam tu tryahatshudhyanti bandhavah |

yathauktenaiva kalpena shudhyanti tu sanabhayah ||

 

5.73

aksharalavanannah syurnimajjeyushca te tryaham |

mamsashanam ca nashniyuh shayiramshca prithak kshitau ||

 

5.74

samnidhavesha vai kalpah shavashaucasya kirtitah |

asamnidhavayam jneyo vidhih sambandhibandhavaih ||

 

5.75

vigatam tu videshastham shrinuyad yo hyanirdasham |

yatshesham dasharatrasya tavadevashucirbhavet ||

 

5.76

atikrante dashahe ca triratramashucirbhavet |

samvatsare vyatite tu sprishtvaivapo vishudhyati ||

 

5.77

nirdasham jnatimaranam  shrutva putrasya janma ca |

savasa jalamaplutya shuddho bhavati manavah ||

 

5.78

bale deshantarasthe ca prithakpinde ca samsthite |

savasa jalamaplutya sadya eva vishudhyati ||

 

5.79

antardashahe syatam cet punarmaranajanmani |

 

tavat syadashucirvipro yavat tat syadanirdasham ||

 

5.80

triratramahurashaucamacarye samsthite sati |

tasya putre ca patnyam ca divaratramiti sthitih ||

 

5.81

shrotriye tupasampanne triratramashucirbhavet |

matule pakshinim ratrim shishyartvigbandhaveshu ca ||

 

5.82

prete rajani sajyotiryasya syad vishaye sthitah |

ashrotriye tvahah kritsnamanucane tatha gurau ||

 

 

5.83

shuddhyed vipro dashahena dvadashahena bhumipah |

vaishyah pancadashahena shudro masena shudhyati ||

 

5.84

na vardhayedaghahani pratyuhennagnishu kriyah |

na ca tatkarma kurvanah sanabhyo.apyashucirbhavet ||

 

5.85

divakirtimudakyam ca patitam sutikam tatha |

shavam tatsprishtinam caiva sprishtva snanena shudhyati ||

 

5.86

acamya prayato nityam japedashucidarshane |

sauran mantran yathotsaham pavamanishca shaktitah ||

 

5.87

naram sprishtva.asthi sasneham snatva vipro vishudhyati |

acamyaiva tu nihsneham gamalabhyarkamikshya va ||

 

5.88

adishti nodakam kuryada vratasya samapanat |

samapte tudakam kritva triratrenaiva shudhyati ||

 

5.89

vrithasankarajatanam pravrajyasu ca tishthatam ||

atmanastyaginam caiva nivartetodakakriya ||

 

5.90

pashandamashritanam ca carantinam ca kamatah |

garbhabhartridruham caiva surapinam ca yoshitam ||

 

5.91

acaryam svamupadhyayam pitaram mataram gurum |

nirhritya tu vrati pretanna vratena viyujyate ||

 

5.92

dakshinena mritam shudram puradvarena nirharet |

pashcimauttarapurvaistu yathayogam dvijanmanah ||

 

5.93

na rajnamaghadosho.asti vratinam na ca sattrinam |

aindram sthanamupasina brahmabhuta hi te sada ||

 

5.94

rajno mahatmike sthane sadyahshaucam vidhiyate |

prajanam pariraksharthamasanam catra karanam ||

 

5.95

dimbhahavahatanam ca vidyuta parthivena ca |

 

gobrahmanasya cevarthe yasya caicchati parthivah ||

 

5.96

somagnyarkanilendranam vittappatyoryamasya ca |

ashtanam lokapalanam vapurdharayate nripah ||

 

5.97

lokeshadhishthito raja nasyashaucam vidhiyate |

shaucashaucam hi martyanam lokebhyah prabhavapyayau ||

 

5.98

udyatairahave shastraih kshatradharmahatasya ca |

sadyah samtishthate yajnastatha.ashaucamiti sthitih ||

{m5.99ca[98ma]/} viprah shudhyatyapah sprishtva kshatriyo vahanayudham |

vaishyah pratodam rashmin va yashtim shudrah kritakriyah ||

 

5.100

etad vo.abhihitam shaucam sapindeshu dvijottamah |

asapindeshu sarveshu pretashuddhim nibodhata ||

 

5.101

asapindam dvijam pretam vipro nirhritya bandhuvat |

vishudhyati triratrena maturaptamshca bandhavan ||

 

5.102

yadyannamatti tesham tu dashahenaiva shudhyati |

anadannannamahnaiva na cet tasmin grihe vaset ||

 

5.103

anugamyecchaya pretam jnatimajnatimeva ca |  %\BC\.\SC||

 

snatva sacailah sprishtva.agnim ghritam prashya vishudhyati ||

 

 

5.104

na vipram sveshu tishthatsu mritam shudrena nayayet |

asvargya hyahutih sa syatshudrasamsparshadushita ||

 

5.105

jnanam tapo.agniraharo mritmano varyupanjanam |

vayuh karmarkakalau ca shuddheh kartrini dehinam ||

 

5.106

sarveshameva shaucanamarthashaucam param smritam |

yo.arthe shucirhi sa shucirna mridvarishucih shucih ||

 

5.107

kshantya shudhyanti vidvamso danenakaryakarinah |

 

pracchannapapa japyena tapasa vedavittamah ||

 

5.108

mrittoyaih shudhyate shodhyam nadi vegena shudhyati |

rajasa stri manodushta samnyasena dvijottamah ||

 

5.109

adbhirgatrani shudhyanti manah satyena shudhyati |

vidyatapobhyam bhutatma buddhirjnanena shudhyati ||

 

 

5.110

esha shaucasya vah proktah sharirasya vinirnayah |

nanavidhanam dravyanam shuddheh shrinuta nirnayam ||

 

5.111

taijasanam maninam ca sarvasyashmamayasya ca |

bhasmana.adbhirmrida caiva shuddhirukta manishibhih ||

 

5.112

nirlepam kancanam bhandamadbhireva vishudhyati |

 

abjamashmamayam caiva rajatam canupaskritam ||

 

5.113

apamagneshca samyogad haimam raupyam ca nirbabhau |

tasmat tayoh svayonyaiva nirneko gunavattarah ||

 

5.114

tamrayaskamsyaraityanam trapunah sisakasya ca |

shaucam yatharham kartavyam ksharamlodakavaribhih ||

 

5.115

dravanam caiva sarvesham shuddhirutpavanam smritam |

prokshanam samhatanam ca daravanam ca takshanam ||

 

5.116

marjanam yajnapatranam panina yajnakarmani |

camasanam grahanam ca shuddhih prakshalanena tu ||

 

5.117

carunam sruksruvanam ca shuddhirushnena varina |

sphyashurpashakatanam ca musalaulukhalasya ca ||

 

5.118

adbhistu prokshanam shaucam bahunam dhanyavasasam |

prakshalanena tvalpanamadbhih shaucam vidhiyate ||

 

5.119

cailavatcarmanam shuddhirvaidalanam tathaiva ca |

shakamulaphalanam ca dhanyavatshuddhirishyate ||

 

 

5.120

kausheyavikayorushaih kutapanamarishtakaih |

shriphalairamshupattanam kshaumanam gaurasarshapaih ||

 

5.121

kshaumavatshankhashringanamasthidantamayasya ca |

shuddhirvijanata karya gomutrenaudakena va ||

 

5.122

prokshanat trinakashtham ca palalam caiva shudhyati |

marjanaupanjanairveshma punahpakena mrinmayam ||

%[M5.123ka/} madyairmuutraiH puriishhairvaa shhThiivanaiH puuyashoNitaiH |

 

%[M5.123kb/} sa.nspR^ishhTaM naiva shuddhyeta punaHpaakena mR^itmayam.h || notin.h M]

 

 

5.124

sammarjanaupanjanena sekenaullekhanena ca |

gavam ca parivasena bhumih shudhyati pancabhih ||

 

 

5.125

pakshijagdham gava ghratamavadhutamavakshutam |

dushitam keshakitaishca mritprakshepena shudhyati ||

 

5.126

yavannapetyamedhyaktad gandho lepashca tatkritah |

tavan mridvari cadeyam sarvasu dravyashuddhishu ||

 

5.127

trini devah pavitrani brahmananamakalpayan |

adrishtamadbhirnirniktam yacca vaca prashasyate ||

 

5.128

apah shuddha bhumigata vaitrishnyam yasu gorbhavet |

avyaptashcedamedhyena gandhavarnarasanvitah ||

 

5.129

nityam shuddhah karuhastah panye yacca prasaritam |

 

brahmacarigatam bhaikshyam nityam medhyamiti sthitih ||

 

5.130

nityamasyam shuci strinam shakunih phalapatane |

prasrave ca shucirvatsah shva mrigagrahane shucih ||

 

5.131

shvabhirhatasya yan mamsam shuci tan manurabravit |

kravyadbhishca hatasyanyaishcandaladyaishca dasyubhih ||

 

5.132

urdhvam nabheryani khani tani medhyani sarvashah |

yanyadhastanyamedhyani dehaccaiva malashcyutah ||

 

5.133

makshika viprushashchaya gaurashvah suryarashmayah |

rajo bhurvayuragnishca sparshe medhyani nirdishet ||

 

5.134

vinmutrotsargashuddhyartham mridvaryadeyamarthavat |

daihikanam malanam ca shuddhishu dvadashasvapi ||

 

5.135

vasa shukramashrigmajja mutravidghranakarnavit |

shleshmashru dushika svedo dvadashaite nrinam malah ||

 

5.136

eka linge gude tisrastathaikatra kare dasha |

ubhayoh sapta datavya mridah shuddhimabhipsata ||

 

5.137

etatshaucam grihasthanam dvigunam brahmacarinam |

trigunam syad vanasthanam yatinam tu caturgunam ||

 

5.138

kritva mutram purisham va khanyacanta upasprishet |

vedamadhyeshyamanashca annamashnamshca sarvada ||

 

5.139

triracamedapah purvam dvih pramrijyat tato mukham |

shariram shaucamicchan hi stri shudrastu sakrit sakrit ||

 

5.140

shudranam masikam karyam vapanam nyayavartinam |

vaishyavatshaucakalpashca dvijocchishtam ca bhojanam ||

 

5.141

nocchishtam kurvate mukhya viprusho.angam na yanti yah |

na shmashruni gatanyasyam na dantantaradhishthitam ||

 

5.142

sprishanti bindavah padau ya acamayatah paran |

bhaumikaiste sama jneya na tairaprayato bhavet ||

 

 

5.143

ucchishtena tu samsprishto dravyahastah katham cana |

anidhayaiva tad dravyamacantah shucitamiyat ||

 

5.144

vanto viriktah snatva tu ghritaprashanamacaret |

acamedeva bhuktva.annam snanam maithuninah smritam ||

 

5.145

suptva kshutva ca bhuktva ca nishthivyauktva.anritani ca |

pitva.apo.adhyeshyamanashca acamet prayato.api san ||

 

5.146

esham shaucavidhih kritsno dravyashuddhistathaiva ca |

 

ukto vah sarvavarnanam strinam dharmannibodhata ||

 

5.147

balaya va yuvatya va vriddhaya va.api yoshita |

na svatantryena kartavyam kim cid karyam griheshvapi ||

 

5.148

balye piturvashe tishthet panigrahasya yauvane |

putranam bhartari prete na bhajet stri svatantratam ||

 

5.149

pitra bhartra sutairva.api necched virahamatmanah |

esham hi virahena stri garhye kuryadubhe kule ||

 

5.150

sada prahrishtaya bhavyam grihakarye ca dakshaya |

susamskritopaskaraya vyaye camuktahastaya ||

 

5.151

yasmai dadyat pita tvenam bhrata va.anumate pituh |

tam shushrusheta jivantam samsthitam ca na langhayet ||

 

5.152

mangalartham svastyayanam yajnashcasam prajapateh |

prayujyate vivahe tu pradanam svamyakaranam ||

 

5.153

anritavritukale ca mantrasamskarakrit patih |

sukhasya nityam dataiha paraloke ca yoshitah ||

 

5.154

vishilah kamavritto va gunairva parivarjitah |

upacaryah striya sadhvya satatam devavat patih ||

 

5.155

nasti strinam prithag yajno na vratam napyuposhanam |

 

patim shushrushate yena tena svarge mahiyate ||

 

5.156

panigrahasya sadhvi stri jivato va mritasya va |

patilokamabhipsanti nacaret kim cidapriyam ||

 

5.157

kamam tu kshapayed deham pushpamulaphalaih shubhaih |

na tu namapi grihniyat patyau prete parasya tu ||

 

5.158

asitamaranat kshanta niyata brahmacarini |

yo dharma ekapatninam kankshanti tamanuttamam ||

 

5.159

anekani sahasrani kumarabrahmacarinam |

divam gatani vipranamakritva kulasamtatim ||

 

5.160

mrite bhartari sadhvi stri brahmacarye vyavasthita |

svargam gacchatyaputra.api yatha te brahmacarinah ||

 

5.161

apatyalobhad ya tu stri bhartaramativartate |

seha nindamavapnoti paralokacca hiyate ||

 

5.162

nanyotpanna praja.astiha na capyanyaparigrahe |

 

na dvitiyashca sadhvinam kva cid bhartopadishyate ||

 

5.163

patim hitva.apakrishtam svamutkrishtam ya nishevate |

 

nindyaiva sa bhavelloke parapurvaiti caucyate ||

 

5.164

vyabhicarat tu bhartuh stri loke prapnoti nindyatam |

 

shrigalayonim prapnoti paparogaishca pidyate ||

 

5.165

patim ya nabhicarati manovagdehasamyuta |

 

sa bhartrilokamapnoti sadbhih sadhviti cocyate ||

 

5.166

anena nari vrittena manovagdehasamyata |

ihagryam kirtimapnoti patilokam paratra ca ||

 

5.167

evam vrittam savarnam strim dvijatih purvamarinim |

dahayedagnihotrena yajnapatraishca dharmavit ||

 

5.168

bharyayai purvamarinyai dattva.agninantyakarmani |

punardarakriyam kuryat punaradhanameva ca ||

 

5.169

anena vidhina nityam pancayajnanna hapayet |

dvitiyamayusho bhagam kritadaro grihe vaset ||

 

adhyaya 6

 

 

6.01

evam grihashrame sthitva vidhivat snatako dvijah |

vane vaset tu niyato yathavad vijitaindriyah ||

 

6.02

grihasthastu yatha pashyed valipalitamatmanah |

apatyasyaiva capatyam tada.aranyam samashrayet ||

 

6.03

samtyajya gramyamaharam sarvam caiva paricchadam |

putreshu bharyam nikshipya vanam gacchet sahaiva va ||

 

6.04

agnihotram samadaya grihyam cagniparicchadam |

gramadaranyam nihshritya nivasenniyatendriyah ||

 

 

6.05

munyannairvividhairmedhyaih shakamulaphalena va |

etaneva mahayajnannirvaped vidhipurvakam ||

 

6.06

vasita carma ciram va sayam snayat prage tatha |

jatashca bibhriyannityam shmashrulomanakhani ca ||

 

6.07

yadbhakshyam syad tato dadyad balim bhiksham ca shaktitah |

 

abmulaphalabhikshabhirarcayedashramagatan ||

 

 

6.08

svadhyaye nityayuktah syad danto maitrah samahitah |

data nityamanadata sarvabhutanukampakah ||

 

6.09

vaitanikam ca juhuyadagnihotram yathavidhi |

darshamaskandayan parva paurnamasam ca yogatah ||

 

6.10

riksheshtya.aagrayanam caiva caturmasyani caharet |

 

turayanam ca kramasho dakshasyayanameva ca ||

 

 

6.11

vasantasharadairmedhyairmunyannaih svayamahritaih |

purodashamshcarumshcaiva vidhivatnirvapet prithak ||

 

6.12

devatabhyastu tad hutva vanyam medhyataram havih |

sheshamatmani yunjita lavanam ca svayam kritam ||

 

6.13

sthalajaudakashakani pushpamulaphalani ca |

medhyavrikshodbhavanyadyat snehamshca phalasambhavan ||\.||

 

6.14

varjayen madhu mamsam ca bhaumani kavakani ca |

bhustrinam shigrukam caiva shleshmatakaphalani ca ||

 

6.15

tyajedashvayuje masi munyannam purvasancitam |

jirnani caiva vasamsi shakamulaphalani ca ||

 

6.16

na phalakrishtamashniyadutshrishtamapi kena cit |

na gramajatanyarto.api mulani ca phalani ca ||

 

 

6.17

agnipakvashano va syat kalapakvabhujeva va |

ashmakutöo bhaved va.api dantolukhaliko.api va ||

 

6.18

sadyah prakshalako va syan masasancayiko.api va |

shanmasanicayo va syat samanicaya eva va ||

 

6.19

naktam cannam samashniyad diva va.ahritya shaktitah |

caturthakaliko va syat syad va.apyashöamakalikah ||

 

6.20

candrayanavidhanairva shuklakrishne ca vartayet |

pakshantayorva.apyashniyad yavagum kvathitam sakrit ||

 

6.21

pushpamulaphalairva.api kevalairvartayet sada |

kalapakvaih svayam shirnairvaikhanasamate sthitah ||

 

6.22

bhumau viparivarteta tishöhed va prapadairdinam |

sthanasanabhyam viharet savaneshupayannapah ||

 

6.23

grishme pancatapastu syad varshasvabhravakashikah |

ardravasastu hemante kramasho vardhayamstapah ||

 

6.24

upasprishamstrishavanam pitrin devamshca tarpayet |

tapascaramshcogrataram shoshayed dehamatmanah ||

 

6.25

agninatmani vaitanan samaropya yathavidhi |

anagniraniketah syan munirmulaphalashanah ||

 

6.26

aprayatnah sukhartheshu brahmacari dhara.a.ashayah |

sharaneshvamamashcaiva vrikshamulaniketanah ||

 

6.27

tapaseshveva vipreshu yatrikam bhaikshamaharet |

grihamedhishu canyeshu dvijeshu vanavasishu ||

 

6.28

gramadahritya va.ashniyadashöau grasan vane vasan |

pratigrihya puöenaiva panina shakalena va ||

 

6.29

etashcanyashca seveta diksha vipro vane vasan |

vividhashcaupanishadiratmasamsiddhaye shrutih ||

 

6.30

rishibhirbrahmanaishcaiva grihasthaireva sevitah |

vidyatapovivriddhyartham sharirasya ca shuddhaye ||

 

6.31

aparajitam va.asthaya vrajed dishamajihmagah |

a nipatatsharirasya yukto varyanilashanah ||

 

6.32

asam maharshicaryanam tyaktva.anyatamaya tanum |

vitashokabhayo vipro brahmaloke mahiyate ||

 

6.33

vaneshu ca vihrityaivam tritiyam bhagamayushah |

caturthamayusho bhagam tyakva sangan parivrajet ||

 

6.34

ashramadashramam gatva hutahomo jitendriyah |

bhikshabaliparishrantah pravrajan pretya vardhate ||

 

6.35

rinani trinyapakritya mano mokshe niveshayet |

anapakritya moksham tu sevamano vrajatyadhah ||

 

6.36

adhitya vidhivad vedan putramshcotpadya dharmatah |

ishöva ca shaktito yajnairmano mokshe niveshayet ||

 

6.37

anadhitya dvijo vedananutpadya tatha sutan |

 

anishöva caiva yajnaishca mokshamicchan vrajatyadhah ||

 

6.38

prajapatyam nirupyeshöim sarvavedasadakshinam |

 

atmanyagnin samaropya brahmanah pravrajed grihat ||

 

6.39

yo dattva sarvabhutebhyah pravrajatyabhayam grihat |

tasya tejomaya loka bhavanti brahmavadinah ||

 

6.40

yasmadanvapi bhutanam dvijannotpadyate bhayam |

tasya dehad vimuktasya bhayam nasti kutashcana ||

 

6.41

agaradabhinishkrantah pavitropacito munih |

samupodheshu kameshu nirapekshah parivrajet ||

 

6.42

eka eva carennityam siddhyarthamasahayavan |

siddhimekasya sampashyanna jahati na hiyate ||

 

 

6.43

anagniraniketah syad gramamannarthamashrayet |

upekshako.asankusuko munirbhavasamahitah ||\.||

 

 

6.44

kapalam vrikshamulani kucelamasahayata |

 

samata caiva sarvasminnetatmuktasya lakshanam ||

 

6.45

nabhinandeta maranam nabhinandeta jivitam |

kalameva pratiksheta nirvesham bhritako yatha ||

 

6.46

drishöiputam nyaset padam vastraputam jalam pibet |

satyaputam vaded vacam manahputam samacaret ||

 

6.47

ativadamstitiksheta navamanyeta kam cana |

na caimam dehamashritya vairam kurvita kena cit ||

 

6.48

kruddhyantam na pratikrudhyedakrushöah kushalam vadet |

saptadvaravakirnam ca na vacamanritam vadet ||

 

6.49

adhyatmaratirasino nirapeksho niramishah |

atmanaiva sahayena sukharthi vicarediha ||

 

6.50

na cotpatanimittabhyam na nakshatrangavidyaya |

nanushasanavadabhyam bhiksham lipseta karhi cit ||

 

6.51

na tapasairbrahmanairva vayobhirapi va shvabhih |

akirnam bhikshukairva.anyairagaramupasamvrajet ||

 

6.52

klptakeshanakhashmashruh patri dandi kusumbhavan |

vicarenniyato nityam sarvabhutanyapidayan ||

 

6.53

ataijasani patrani tasya syurnirvranani ca |

teshamadbhih smritam shaucam camasanamivadhvare ||

 

6.54

alabum darupatram ca mrinmayam vaidalam tatha |

etani yatipatrani manuh svayambhuvo.abravit ||

 

6.55

ekakalam cared bhaiksham na prasajjeta vistare |

bhaikshe prasakto hi yatirvishayeshvapi sajjati ||

 

6.56

vidhume sannamusale vyangare bhuktavajjane |

vritte sharavasampate bhiksham nityam yatishcaret ||

 

6.57

alabhe na vishadi syatlabhe caiva na harshayet |

pranayatrikamatrah syatmatrasangad vinirgatah ||

 

6.58

abhipujitalabhamstu jugupsetaiva sarvashah |

abhipujitalabhaishca yatirmukto.api badhyate ||

 

6.59

alpannabhyavaharena rahahsthanasanena ca |

hriyamanani vishayairindriyani nivartayet ||

 

6.60

indriyanam nirodhena ragadveshakshayena ca |

ahimsaya ca bhutanamamritatvaya kalpate ||

 

6.61

aveksheta gatirnrinam karmadoshasamudbhavah |

niraye caiva patanam yatanashca yamakshaye ||

 

6.62

viprayogam priyaishcaiva samyogam ca tatha.apriyaih |

jaraya cabhibhavanam vyadhibhishcopapidanam ||

 

6.63

dehadutkramanam casmat punargarbhe ca sambhavam |

yonikoöisahasreshu shritishcasyantaratmanah ||

 

6.64

adharmaprabhavam caiva duhkhayogam sharirinam |

dharmarthaprabhavam caiva sukhasamyogamakshayam ||

 

6.65

sukshmatam canvaveksheta yogena paramatmanah |

deheshu ca samutpattimuttameshvadhameshu ca ||

 

 

6.66

dushito.api cared dharmam yatra tatrashrame ratah |

 

samah sarveshu bhuteshu na lingam dharmakaranam ||

 

6.67

phalam katakavrikshasya yadyapyambuprasadakam |

na namagrahanadeva tasya vari prasidati ||

 

6.68

samrakshanartham jantunam ratravahani va sada |

sharirasyatyaye caiva samikshya vasudham caret ||

 

6.69

ahna ratrya ca yanjantun hinastyajnanato yatih |

tesham snatva vishuddhyartham pranayaman shadacaret ||

 

6.70

pranayama brahmanasya trayo.api vidhivat kritah |

vyahritipranavairyukta vijneyam paramam tapah ||

 

6.71

dahyante dhmayamananam dhatunam hi yatha malah |

tathendriyanam dahyante doshah pranasya nigrahat ||

 

6.72

pranayamairdahed doshan dharanabhishca kilbisham |

pratyaharena samsargan dhyanenanishvaran gunan ||

 

6.73

uccavaceshu bhuteshu durjneyamakritatmabhih |

dhyanayogena sampashyed gatimasyantaratmanah ||

 

6.74

samyagdarshanasampannah karmabhirna nibadhyate |

darshanena vihinastu samsaram pratipadyate ||

 

6.75

ahimsayendriyasangairvaidikaishcaiva karmabhih |

tapasashcaranaishcaugraih sadhayantiha tatpadam ||

 

6.76

asthisthunam snayuyutam mamsashonitalepanam |

carmavanaddham durgandhi purnam mutrapurishayoh ||

 

6.77

jarashokasamavishöam rogayatanamaturam |

rajasvalamanityam ca bhutavasamimam tyajet ||

 

6.78

nadikulam yatha vriksho vriksham va shakuniryatha |

tatha tyajannimam deham kricchrad grahad vimucyate ||

 

6.79

priyeshu sveshu sukritamapriyeshu ca dushkritam |

vishrijya dhyanayogena brahmabhyeti sanatanam ||

 

6.80

yada bhavena bhavati sarvabhaveshu nihsprihah |

tada sukhamavapnoti pretya caiha ca shashvatam ||

 

6.81

anena vidhina sarvamstyaktva sangan shanaih shanaih |

sarvadvandvavinirmukto brahmanyevavatishöhate ||

 

6.82

dhyanikam sarvamevaitad yadetadabhishabditam |

na hyanadhyatmavit kashcit kriyaphalamupashnute ||

 

6.83

adhiyajnam brahma japedadhidaivikameva ca |

adhyatmikam ca satatam vedantabhihitam ca yat ||

 

6.84

idam sharanamajnanamidameva vijanatam |

idamanvicchatam svargamidamanantyamicchatam ||

 

6.85

anena kramayogena parivrajati yo dvijah |

sa vidhuyaiha papmanam param brahmadhigacchati ||

 

6.86

esha dharmo.anushishöo vo yatinam niyatatmanam |

vedasamnyasikanam tu karmayogam nibodhata ||

 

6.87

brahmacari grihasthashca vanaprastho yatistatha |

ete grihasthaprabhavashcatvarah prithagashramah ||

 

6.88

sarve.api kramashastvete yathashastram nishevitah |

yathoktakarinam vipram nayanti paramam gatim ||

 

6.89

sarveshamapi caitesham vedasmritividhanatah |

 

grihastha ucyate shreshöhah sa trinetan bibharti hi ||

 

6.90

yatha nadinadah sarve sagare yanti samsthitim |

tathaivashraminah sarve grihasthe yanti samsthitim ||

 

6.91

caturbhirapi caivaitairnityamashramibhirdvijaih |

dashalakshanako dharmah sevitavyah prayatnatah ||

 

6.92

dhritih kshama damo.asteyam shaucamindriyanigrahah |

dhirvidya satyamakrodho dashakam dharmalakshanam ||

 

6.93

dasha lakshanani dharmasya ye viprah samadhiyate |

adhitya canuvartante te yanti paramam gatim ||

 

6.94

dashalakshanakam dharmamanutishöhan samahitah |

vedantam vidhivatshrutva samnyasedanrino dvijah ||

 

6.95

samnyasya sarvakarmani karmadoshanapanudan |

niyato vedamabhyasya putraishvarye sukham vaset ||

 

6.96

evam samnyasya karmani svakaryaparamo.asprihah |

samnyasenapahatyainah prapnoti paramam gatim ||

 

6.97

esha vo.abhihito dharmo brahmanasya caturvidhah |

punyo.akshayaphalah pretya rajnam dharmam nibodhata ||

 

 

adhyaya 7

 

 

7.01

rajadharman pravakshyami yathavritto bhavennripah |

sambhavashca yatha tasya siddhishca parama yatha ||

 

7.02

brahmam praptena samskaram kshatriyena yathavidhi |

sarvasyasya yathanyayam kartavyam parirakshanam ||

 

7.03

arajake hi loke.asmin sarvato vidruto bhayat |

raksharthamasya sarvasya rajanamashrijat prabhuh ||

 

7.04

indranilayamarkanamagneshca varunasya ca |

candravitteshayoshcaiva matra nirhritya shashvatih ||

 

7.05

yasmadesham surendranam matrabhyo nirmito nripah |

tasmadabhibhavatyesha sarvabhutani tejasa ||

 

7.06

tapatyadityavaccaisha cakshumshi ca manamsi ca |

na cainam bhuvi shaknoti kashcidapyabhivikshitum ||

 

7.07

so.agnirbhavati vayushca so.arkah somah sa dharmaraö |

sa kuberah sa varunah sa mahendrah prabhavatah ||

 

 

7.08

balo.api navamantavyo manushya iti bhumipah |

mahati devata hyesha nararupena tishöhati ||

 

7.09

ekameva dahatyagnirnaram durupasarpinam |

kulam dahati raja.agnih sapashudravyasancayam ||

 

7.10

karyam so.avekshya shaktim ca deshakalau ca tattvatah |

kurute dharmasiddhyartham vishvarupam punah punah ||

 

7.11

yasya prasade padma shrirvijayashca parakrame |

mrityushca vasati krodhe sarvatejomayo hi sah ||

 

7.12

tam yastu dveshöi sammohat sa vinashyatyasamshayam |

tasya hyashu vinashaya raja prakurute manah ||

 

7.13

tasmad dharmam yamishöeshu sa vyavasyennaradhipah |

anishöam capyanishöeshu tam dharmam na vicalayet ||

 

7.14

tasyarthe sarvabhutanam goptaram dharmamatmajam |

 

brahmatejomayam dandamashrijat purvamishvarah ||

 

7.15

tasya sarvani bhutani sthavarani carani ca |

bhayad bhogaya kalpante svadharmatna calanti ca ||

 

7.16

tam deshakalau shaktim ca vidyam cavekshya tattvatah |

yatharhatah sampranayennareshvanyayavartishu ||

 

7.17

sa raja purusho dandah sa neta shasita ca sah |

caturnamashramanam ca dharmasya pratibhuh smritah ||

 

7.18

dandah shasti prajah sarva danda evabhirakshati |

dandah supteshu jagarti dandam dharmam vidurbudhah ||

 

7.19

samikshya sa dhritah samyak sarva ranjayati prajah |

asamikshya pranitastu vinashayati sarvatah ||

 

7.20

yadi na pranayed raja dandam dandyeshvatandritah |

shule matsyanivapakshyan durbalan balavattarah ||

 

7.21

adyat kakah purodasham  shva ca lihyadd havistatha |

 

svamyam ca na syat kasmimshcit pravartetadharottaram ||

 

7.22

sarvo dandajito loko durlabho hi shucirnarah |

dandasya hi bhayat sarvam jagad bhogaya kalpate ||

 

7.23

devadanavagandharva rakshamsi patagoragah |

te.api bhogaya kalpante dandenaiva nipiditah ||

 

7.24

dushyeyuh sarvavarnashca bhidyeran sarvasetavah |

sarvalokaprakopashca bhaved dandasya vibhramat ||

 

7.25

yatra shyamo lohitaksho dandashcarati papaha |

prajastatra na muhyanti neta cet sadhu pashyati ||

 

7.26

tasyahuh sampranetaram rajanam satyavadinam |

samikshyakarinam prajnam dharmakamarthakovidam ||

 

7.27

tam raja pranayan samyak trivargenabhivardhate |

kamatma vishamah kshudro dandenaiva nihanyate ||

 

 

7.28

dando hi sumahattejo durdharashcakritatmabhih |

dharmad vicalitam hanti nripameva sabandhavam ||

 

7.29

tato durgam ca rashöram ca lokam ca sacaracaram |

antarikshagatamshcaiva munin devamshca pidayet ||

 

7.30

so.asahayena mudhena lubdhenakritabuddhina |

na shakyo nyayato netum saktena vishayeshu ca ||

 

7.31

shucina satyasamdhena yathashastranusarina |

pranetum shakyate dandah susahayena dhimata ||

 

7.32

svarashöre nyayavrittah syad bhrishadandashca shatrushu |

suhritsvajihmah snigdheshu brahmaneshu kshamanvitah ||

 

7.33

evamvrittasya nripateh shilonchenapi jivatah |

vistiryate yasho loke tailabindurivambhasi ||

 

7.34

atastu viparitasya nripaterajitatmanah |

sankshipyate yasho loke ghritabindurivambhasi ||

 

7.35

sve sve dharme nivishöanam sarveshamanupurvashah |

varnanamashramanam ca raja shrishöo.abhirakshita ||

 

7.36

tena yad yat sabhrityena kartavyam rakshata prajah |

tat tad vo.aham pravakshyami yathavadanupurvashah ||

 

7.37

brahmanan paryupasita pratarutthaya parthivah |

traividyavriddhan vidushastishöhet tesham ca shasane ||

 

7.38

vriddhamshca nityam seveta vipran vedavidah shucin |

vriddhasevi hi satatam rakshobhirapi pujyate ||

 

7.39

tebhyo.adhigacched vinayam vinitatma.api nityashah |

vinitatma hi nripatirna vinashyati karhi cit ||

 

7.40

bahavo.avinayatnashöa rajanah saparicchadah |

 

vanastha api rajyani vinayat pratipedire ||

 

7.41

veno vinashöo.avinayatnahushashcaiva parthivah |

sudah paijavanashcaiva sumukho nimireva ca ||

 

7.42

prithustu vinayad rajyam praptavan manureva ca |

kuberashca dhanaishvaryam brahmanyam caiva gadhijah ||

 

7.43

traividyebhyastrayim vidyam dandanitim ca shashvatim |

 

anvikshikim catmavidyam vartarambhamshca lokatah ||

 

7.44

indriyanam jaye yogam samatishöhed divanisham |

jitaindriyo hi shaknoti vashe sthapayitum prajah ||

 

7.45

dasha kamasamutthani tatha.ashöau krodhajani ca |

vyasanani dura.antani prayatnena vivarjayet ||

 

7.46

kamajeshu prasakto hi vyasaneshu mahipatih |

viyujyate.arthadharmabhyam krodhajeshvatmanaiva tu ||

 

7.47

mrigaya.aksho divasvapnah parivadah striyo madah |

tauryatrikam vrithaöya ca kamajo dashako ganah ||

 

7.48

paishunyam sahasam droha irshya.asuya.arthadushanam |

vagdandajam ca parushyam krodhajo.api gano.ashöakah ||

 

7.49

dvayorapyetayormulam yam sarve kavayo viduh |

tam yatnena jayetlobham tajjavetavubhau ganau ||

 

7.50

panamakshah striyashcaiva mrigaya ca yathakramam |

etat kashöatamam vidyatcatushkam kamaje gane ||

 

7.51

dandasya patanam caiva vakparushyarthadushane |

krodhaje.api gane vidyat kashöametat trikam sada ||

 

7.52

saptakasyasya vargasya sarvatraivanushanginah |

purvam purvam gurutaram vidyad vyasanamatmavan ||

 

7.53

vyasanasya ca mrityoshca vyasanam kashöamucyate |

vyasanyadho.adho vrajati svaryatyavyasani mritah ||

 

7.54

maulan shastravidah shuran labdhalakshan kulodbhavan |

 

sacivan sapta cashöau va prakurvita parikshitan ||

 

 

7.55

api yat sukaram karma tadapyekena dushkaram |

visheshato.asahayena kim tu  rajyam mahodayam ||

 

 

7.56

taih sardham cintayennityam samanyam samdhivigraham |

sthanam samudayam guptim labdhaprashamanani ca ||

 

7.57

tesham svam svamabhiprayamupalabhya prithak prithak |

samastanam ca karyeshu vidadhyadd hitamatmanah ||

 

7.58

sarvesham tu vishishöena brahmanena vipashcita |

mantrayet paramam mantram raja shadgunyasamyutam ||

 

7.59

nityam tasmin samashvastah sarvakaryani nihkshipet  |

 

tena sardham vinishcitya tatah karma samarabhet ||

 

7.60

anyanapi prakurvita shucin prajnanavasthitan |

samyagarthasamahartrinamatyan suparikshitan ||

 

7.61

nirvartetasya yavadbhiritikartavyata nribhih |

tavato.atandritan dakshan prakurvita vicakshanan ||

 

7.62

teshamarthe niyunjita shuran dakshan kulodgatan |

shucinakarakarmante bhirunantarniveshane ||

 

7.63

dutam caiva prakurvita sarvashastravisharadam |

ingitakaraceshöajnam shucim daksham kulodgatam ||

 

7.64

anuraktah shucirdakshah smritiman deshakalavit |

vapushman vitabhirvagmi duto rajnah prashasyate ||

 

7.65

amatye danda ayatto dande vainayiki kriya |

nripatau kosharashöre ca dute samdhiviparyayau ||

 

7.66

duta eva hi samdhatte bhinattyeva ca samhatan |

dutastat kurute karma bhidyante yena manavah ||

 

7.67

sa vidyadasya krityeshu nirgudhengitaceshöitaih |

akaramingitam ceshöam bhrityeshu ca cikirshitam ||

 

7.68

buddhva ca sarvam tattvena pararajacikirshitam |

tatha prayatnamatishöhed yatha.atmanam na pidayet ||

 

7.69

jangalam sasyasampannamaryaprayamanavilam |

ramyamanatasamantam svajivyam deshamavaset ||

 

7.70

dhanvadurgam mahidurgamabdurgam varkshameva va |

nridurgam giridurgam va samashritya vaset puram ||

 

7.71

sarvena tu prayatnena giridurgam samashrayet |

esham hi bahugunyena giridurgam vishishyate ||

 

7.72

trinyadyanyashritastvesham mrigagartashrayapcarah |

trinyuttarani kramashah plavangamanaramarah ||

 

7.73

yatha durgashritanetannopahimsanti shatravah |

tatha.arayo na himsanti nripam durgasamashritam ||

 

7.74

ekah shatam yodhayati prakarastho dhanurdharah |

shatam dashasahasrani tasmad durgam vidhiyate ||

 

7.75

tat syadayudhasampannam dhanadhanyena vahanaih |

brahmanaih shilpibhiryantrairyavasenodakena ca ||

 

7.76

tasya madhye suparyaptam karayed grihamatmanah |

guptam sarvaritukam shubhram jalavrikshasamanvitam ||

 

7.77

tadadhyasyodvahed bharyam savarnam lakshananvitam |

kule mahati sambhutam hridyam rupagunanvitam ||

 

7.78

purohitam ca kurvita vrinuyadeva cartvijah |

te.asya grihyani karmani kuryurvaitanikani ca ||

 

7.79

yajeta raja kratubhirvividhairaptadakshinaih |

dharmartham caiva viprebhyo dadyad bhogan dhanani ca ||

 

7.80

samvatsarikamaptaishca rashöradaharayed balim |

syaccamnayaparo loke varteta pitrivatnrishu ||

 

7.81

adhyakshan vividhan kuryat tatra tatra vipashcitah |

te.asya sarvanyaveksherannrinam karyani kurvatam ||

 

7.82

avrittanam gurukulad vipranam pujako bhavet |

nripanamakshayo hyesha nidhirbrahmo.abhidhiyate ||

 

7.83

na tam stena na camitra haranti na ca nashyati |

tasmad rajna nidhatavyo brahmaneshvakshayo nidhih ||

 

7.84

na skandate na vyathate na vinashyati karhi cit |

 

varishöhamagnihotrebhyo brahmanasya mukhe hutam ||

 

7.85

samamabrahmane danam dvigunam brahmanabruve |

pradhite shatasahasramanantam vedaparage ||

 

 

7.86

patrasya hi visheshena shraddadhanatayaiva ca |

alpam va bahu va pretya danasya phalamashnute ||

%[M7.87Ma/} deshakaalavidhaanena dravyaM shraddhaasamanvitam.h |

 

%[M7.87Mc/} paatre pradiiyate yat.h tu tad.h dharmasya prasaadhanam.h ||

 

%(aalthougH Medhaatithi chommentson.h the above shloka, JNha'sedition.h doeH not.h chountitin.h hiH numberingof the text Therefore, JNha ed'H numberingisthe same witH kin.h the following)

 

 

7.87

samottamadhamai raja tvahutah palayan prajah |

na nivarteta sangramat kshatram dharmamanusmaran ||

 

7.88

sangrameshvanivartitvam prajanam caiva palanam |

shushrusha brahmananam ca rajnam shreyaskaram param ||

 

7.89

ahaveshu mitho.anyonyam jighamsanto mahikshitah |

yudhyamanah param shaktya svargam yantyaparanmukhah ||

 

7.90

na kuöairayudhairhanyad yudhyamano rane ripun |

na karnibhirnapi digdhairnagnijvalitatejanaih ||

 

7.91

na ca hanyat sthalarudham na klibam na kritanjalim |

na muktakesham nasinam na tavasmiti vadinam ||

 

7.92

na suptam na visamnaham na nagnam na nirayudham |

nayudhyamanam pashyantam na parena samagatam ||

 

7.93

nayudhavyasanapraptam nartam natiparikshatam |

na bhitam na paravrittam satam dharmamanusmaran ||

 

7.94

yastu bhitah paravrittah sangrame hanyate paraih |

bharturyad dushkritam kim cit tat sarvam pratipadyate ||

 

7.95

yatcasya sukritam kim cidamutrarthamuparjitam |

bharta tat sarvamadatte paravrittahatasya tu ||

 

7.96

rathashvam hastinam chatram dhanam dhanyam pashun striyah |

sarvadravyani kupyam ca yo yaj jayati tasya tat ||

 

7.97

rajnashca dadyuruddharamityesha vaidiki shrutih |

rajna ca sarvayodhebhyo datavyamaprithagjitam ||

 

7.98

esho.anupaskritah prokto yodhadharmah sanatanah |

asmad dharmanna cyaveta kshatriyo ghnan rane ripun ||

 

7.99

alabdham caiva lipseta labdham rakshet prayatnatah |

rakshitam vardhayeccaiva vriddham patreshu nikshipet ||

 

7.100

etaccaturvidham vidyat purusharthaprayojanam |

asya nityamanushöhanam samyak kuryadatandritah ||

 

7.101

alabdhamicched dandena labdham rakshedavekshaya |

rakshitam vardhayed vriddhya vriddham patreshu nikshipet ||

 

7.102

nityamudyatadandah syannityam vivritapaurushah |

nityam samvritasamvaryo nityam chidranusaryareh ||

 

7.103

nityamudyatadandasya kritsnamudvijate jagat |

tasmat sarvani bhutani dandenaiva prasadhayet ||

 

7.104

amayayaiva varteta na katham cana mayaya |

budhyetariprayuktam ca mayam nityam susamvritah ||

 

7.105

nasya chidram paro vidyad vidyatchidram parasya ca |

guhet kurma ivangani rakshed vivaramatmanah ||

 

7.106

bakavatcintayedarthan simhavatca parakrame |

vrikavatcavalumpeta shashavatca vinishpatet ||

 

7.107

evam vijayamanasya ye.asya syuh paripanthinah |

tananayed vasham sarvan samadibhirupakramaih ||

 

7.108

yadi te tu na tishöheyurupayaih prathamaistribhih |

dandenaiva prasahyaitamshanakairvashamanayet ||

 

7.109

samadinamupayanam caturnamapi panditah |

samadandau prashamsanti nityam rashörabhivriddhaye ||

{m7.110[111ma]/} yathoddharati nirdata kaksham dhanyam ca rakshati |

tatha rakshennripo rashöram hanyacca paripanthinah ||

 

7.111

mohad raja svarashöram yah karshayatyanavekshaya |

so.acirad bhrashyate rajyatjivitatca sabandhavah ||

 

7.112

sharirakarshanat pranah kshiyante praninam yatha |

tatha rajnamapi pranah kshiyante rashörakarshanat ||

 

7.113

rashörasya sangrahe nityam vidhanamidamacaret |

susangrihitarashöre hi parthivah sukhamedhate ||

 

7.114

dvayostrayanam pancanam madhye gulmamadhishöhitam |

tatha gramashatanam ca kuryad rashörasya sangraham ||

 

7.115

gramasyadhipatim kuryad dashagramapatim tatha |

vimshatisham shatesham ca sahasrapatimeva ca ||

 

7.116

gramadoshan samutpannan gramikah shanakaih svayam |

shamsed gramadasheshaya dashesho vimshatishine ||

 

7.117

vimshatishastu tat sarvam shateshaya nivedayet |

shamsed gramashateshastu sahasrapataye svayam ||

 

7.118

yani rajapradeyani pratyaham gramavasibhih |

annapanendhanadini gramikastanyavapnuyat ||

 

7.119

dashi kulam tu bhunjita vimshi panca kulani ca |

gramam gramashatadhyakshah sahasradhipatih puram ||

 

7.120

tesham gramyani karyani prithakkaryani caiva hi |

rajno.anyah sacivah snigdhastani pashyedatandritah ||

 

7.121

nagare nagare caikam kuryat sarvarthacintakam |

uccaihsthanam ghorarupam nakshatranamiva graham ||

 

7.122

sa tananuparikramet sarvaneva sada svayam |

tesham vrittam parinayet samyag rashöreshu tatcaraih ||

 

7.123

rajno hi rakshadhikritah parasvadayinah shaöhah |

bhritya bhavanti prayena tebhyo rakshedimah prajah ||

 

7.124

ye karyikebhyo.arthameva grihniyuh papacetasah |

tesham sarvasvamadaya raja kuryat pravasanam ||

 

7.125

raja karmasu yuktanam strinam preshyajanasya ca |

 

pratyaham kalpayed vrittim sthanam karmanurupatah ||

 

 

7.126

pano deyo.avakrishöasya shadutkrishöasya vetanam |

shanmasikastatha.acchado dhanyadronastu masikah ||

 

7.127

krayavikrayamadhvanam bhaktam ca saparivyayam |

yogakshemam ca samprekshya vanijo dapayet karan ||

 

7.128

yatha phalena yujyeta raja karta ca karmanam |

tatha.avekshya nripo rashöre kalpayet satatam karan ||

 

7.129

yatha.alpalpamadantyadyam varyokovatsashaöpadah |

tatha.alpalpo grahitavyo rashörad rajnabdikah karah ||

 

7.130

pancashadbhaga adeyo rajna pashuhiranyayoh |

dhanyanamashöamo bhagah shashöho dvadasha eva va ||

 

7.131

adaditatha shadbhagam druman samadhusarpisham |

gandhaushadhirasanam ca pushpamulaphalasya ca ||

 

7.132

patrashakatrinanam ca carmanam vaidalasya ca |

mrinmayanam ca bhandanam sarvasyashmamayasya ca ||

 

7.133

mriyamano.apyadadita na raja shrotriyat karam |

na ca kshudha.asya samsidetshrotriyo vishaye vasan ||

 

7.134

yasya rajnastu vishaye shrotriyah sidati kshudha |

tasyapi tat kshudha rashöramacirenaiva sidati ||

 

7.135

shrutavritte viditva.asya vrittim dharmyam prakalpayet |

samrakshet sarvatashcainam pita putramivaurasam ||

 

7.136

samrakshyamano rajna yam   kurute dharmamanvaham |

 

tenayurvardhate rajno dravinam rashörameva ca ||

 

7.137

yat kim cidapi varshasya dapayet karasamjnitam |

vyavaharena jivantam raja rashöre prithagjanam ||

 

7.138

karukan shilpinashcaiva shudramshcatmopajivinah |

ekaikam karayet karma masi masi mahipatih ||

 

7.139

nocchindyadatmano mulam paresham catitrishnaya |

ucchindan hyatmano mulamatmanam tamshca pidayet ||

 

7.140

tikshnashcaiva mridushca syat karyam vikshya mahipatih |

tikshnashcaiva mridushcaiva raja bhavati sammatah ||

 

7.141

amatyamukhyam dharmajnam prajnam dantam kulodgatam |

sthapayedasane tasmin khinnah karyaikshane nrinam ||

 

7.142

evam sarvam vidhayaidamitikartavyamatmanah |

yuktashcaivapramattashca parirakshedimah prajah ||

 

7.143

vikroshantyo yasya rashörad hriyante dasyubhih prajah |

sampashyatah sabhrityasya mritah sa na tu jivati ||

 

7.144

kshatriyasya paro dharmah prajanameva palanam |

nirdishöaphalabhokta hi raja dharmena yujyate ||

 

7.145

utthaya pashcime yame kritashaucah samahitah |

hutagnirbrahmanamshcarcya pravishet sa shubham sabham ||

 

7.146

tatra sthitah prajah sarvah pratinandya visarjayet |

vishrijya ca prajah sarva mantrayet saha mantribhih ||

 

7.147

giriprishöham samaruhya prasadam va rahogatah |

aranye nihshalake va mantrayedavibhavitah ||

 

7.148

yasya mantram na jananti samagamya prithagjanah |

sa kritsnam prithivim bhunkte koshahino.api parthivah ||

 

7.149

jadamukandhabadhiramstairyagyonan vayo.atigan |

strimlecchavyadhitavyangan mantrakale.apasarayet ||

 

7.150

bhindantyavamata mantram tairyagyonastathaiva ca |

striyashcaiva visheshena tasmat tatradrito bhavet ||

 

7.151

madhyamdine.ardharatre va vishranto vigataklamah |

cintayed dharmakamarthan sardham taireka eva va ||

 

 

7.152

parasparaviruddhanam tesham ca samuparjanam |

kanyanam sampradanam ca kumaranam ca rakshanam ||

 

7.153

dutasampreshanam caiva karyashesham tathaiva ca |

antahpurapracaram ca pranidhinam ca ceshöitam ||

 

7.154

kritsnam cashöavidham karma pancavargam ca tattvatah |

anuragaparagau ca pracaram mandalasya ca ||

 

7.155

madhyamasya pracaram ca vijigishoshca ceshöitam |

udasinapracaram ca shatroshcaiva prayatnatah ||

 

7.156

etah prakritayo mulam mandalasya samasatah |

ashöau canyah samakhyata dvadashaiva tu tah smritah ||

 

7.157

amatyarashöradurgarthadandakhyah panca caparah |

pratyekam kathita hyetah sankshepena dvisaptatih ||

 

7.158

anantaramarim vidyadarisevinameva ca |

areranantaram mitramudasinam tayoh param ||

 

7.159

tan sarvanabhisamdadhyat samadibhirupakramaih |

vyastaishcaiva samastaishca paurushena nayena ca ||

 

7.160

samdhim ca vigraham caiva yanamasanameva ca |

dvaidhibhavam samshrayam ca shadgunamshcintayet sada ||

 

7.161

asanam caiva yanam ca samdhim vigrahameva ca |

karyam vikshya prayunjita dvaidham samshrayameva ca ||

 

7.162

samdhim tu dvividham vidyad raja vigrahameva ca |

ubhe yanasane caiva dvividhah samshrayah smritah ||

 

7.163

samanayanakarma ca viparitastathaiva ca |

tada tvayatisamyuktah samdhirjneyo dvilakshanah ||

 

7.164

svayankritashca karyarthamakale kala eva va |

mitrasya caivapakrite dvividho vigrahah smritah ||

 

7.165

ekakinashcatyayike karye prapte yadricchaya |

samhatasya ca mitrena dvividham yanamucyate ||

 

7.166

kshinasya caiva kramasho daivat purvakritena va |

mitrasya canurodhena dvividham smritamasanam ||

 

7.167

balasya svaminashcaiva sthitih karyarthasiddhaye |

dvividham kirtyate dvaidham shadgunyagunavedibhih ||

 

7.168

arthasampadanartham ca pidyamanasya shatrubhih |

sadhushu vyapadeshashca dvividhah samshrayah smritah ||

 

7.169

yada.avagacchedayatyamadhikyam dhruvamatmanah |

tadatve calpikam pidam tada samdhim samashrayet ||

 

7.170

yada prahrishöa manyeta sarvastu prakritirbhrisham |

atyucchritam tathatmanam tada kurvita vigraham ||

 

7.171

yada manyeta bhavena hrishöam pushöam balam svakam |

parasya viparitam ca tada yayad ripum prati ||

 

7.172

yada tu syat parikshino vahanena balena ca |

tadasita prayatnena shanakaih santvayannarin ||

 

7.173

manyetarim yada raja sarvatha balavattaram |

tada dvidha balam kritva sadhayet karyamatmanah ||

 

7.174

yada parabalanam tu gamaniyatamo bhavet |

tada tu samshrayet kshipram dharmikam balinam nripam ||

 

7.175

nigraham prakritinam ca kuryad yo.aribalasya ca |

upaseveta tam nityam sarvayatnairgurum yatha ||

 

7.176

yadi tatrapi sampashyed dosham samshrayakaritam |

suyuddhameva tatrapi nirvishankah samacaret ||

 

7.177

sarvopayaistatha kuryannitijnah prithivipatih |

yatha.asyabhyadhika na syurmitrodasinashatravah ||

 

7.178

ayatim sarvakaryanam tadatvam ca vicarayet |

atitanam ca sarvesham gunadoshau ca tattvatah ||

 

7.179

ayatyam gunadoshajnastadatve kshipranishcayah |

atite karyasheshajnah shatrubhirnabhibhuyate ||

 

7.180

yathainam nabhisamdadhyurmitrodasinashatravah |

tatha sarvam samvidadhyadesha samasiko nayah ||

 

7.181

tada tu yanamatishöhedarirashöram prati prabhuh |

tadanena vidhanena yayadaripuram shanaih ||

 

7.182

margashirshe shubhe masi yayad yatram mahipatih |

phalgunam vatha caitram va masau prati yathabalam ||

 

7.183

anyeshvapi tu kaleshu yada pashyed dhruvam jayam |

tada yayad vigrihyaiva vyasane cotthite ripoh ||

 

7.184

kritva vidhanam mule tu yatrikam ca yathavidhi |

upagrihyaspadam caiva caran samyag vidhaya ca ||

 

7.185

samshodhya trividham margam shadvidham ca balam svakam |

samparayikakalpena yayadaripuram prati ||

 

7.186

shatrusevini mitre ca gudhe yuktataro bhavet |

gatapratyagate caiva sa hi kashöataro ripuh ||

 

7.187

dandavyuhena tan margam yayat tu shakaöena va |

varahamakarabhyam va sucya va garudena va ||

 

7.188

yatashca bhayamashanket tato vistarayed balam |

padmena caiva vyuhena nivisheta sada svayam ||

 

7.189

senapatibaladhyakshau sarvadikshu niveshayet |

yatashca bhayamashanket pracim tam kalpayed disham ||

 

7.190

gulmamshca sthapayedaptan kritasamjnan samantatah |

sthane yuddhe ca kushalanabhirunavikarinah ||

 

7.191

samhatan yodhayedalpan kamam vistarayed bahun |

sucya vajrena caivaitan vyuhena vyuhya yodhayet ||

 

7.192

syandanashvaih same yudhyedanupenodvipaistatha |

vrikshagulmavrite capairasicarmayudhaih sthale ||

 

7.193

kurukshetramshca matsyamshca pancalamshurasenajan |

 

dirghamllaghumshcaiva naranagranikeshu yojayet ||

 

7.194

praharshayed balam vyuhya tamshca samyak parikshayet |

 

ceshöashcaiva vijaniyadarin yodhayatamapi ||

 

7.195

uparudhyarimasita rashöram casyopapidayet |

dushayeccasya satatam yavasannodakaindhanam ||

 

7.196

bhindyaccaiva tadagani prakaraparikhastatha |

samavaskandayeccainam ratrau vitrasayet tatha ||

 

7.197

upajapyanupajaped budhyetaiva ca tatkritam |

yukte ca daive yudhyeta jayaprepsurapetabhih ||

 

7.198

samna danena bhedena samastairatha va prithak |

vijetum prayatetarinna yuddhena kada cana ||

 

 

7.199

anityo vijayo yasmad drishyate yudhyamanayoh |

parajayashca sangrame tasmad yuddham vivarjayet ||

 

7.200

trayanamapyupayanam purvoktanamasambhave |

tatha yudhyeta sampanno vijayeta ripun yatha ||

 

7.201

jitva sampujayed devan brahmanamshcaiva dharmikan |

pradadyat pariharartham khyapayedabhayani ca ||

 

7.202

sarvesham tu viditvaisham samasena cikirshitam |

sthapayet tatra tadvamshyam kuryacca samayakriyam ||

 

7.203

pramanani ca kurvita tesham dharman yathoditan |

ratnaishca pujayedenam pradhanapurushaih saha ||

 

7.204

adanamapriyakaram danam ca priyakarakam |

abhipsitanamarthanam kale yuktam ??||

 

 

7.205

sarvam karmaidamayattam vidhane daivamanushe |

tayordaivamacintyam tu manushe vidyate kriya ||

 

 

%The following.h thrii shlokasare foundonlyin.h M.  (JNha'sedition.h doeH not.h chount.h theminitH numberingof the text, althougH Medhaatithi givestheirchommentary.)

 

%[M7.207Ma/} daivena vidhinaa yuktaM maanushhyaM yat.h pravartate |][notin.h k] [JNhaayuktaM]

 

%[M7.207Mc/} parikleshena mahataa tadarthasya samaadhakam.h ||][notin.h k]

 

%[M7.208Ma/} sa.nyuktasyaapi daivena purushhakaareNa varjitam.h |][notin.h k]

 

%[M7.208Mc/} vinaa purushhakaareNa phalaM kshetraM prayachchhati || ][notin.h k]

 

%[M7.209Ma/} chandraarkaadyaa grahaa vaayuragniraapastathaiva cha |][notin.h k]

 

%[M7.209Mc/} iha daivena saadhyante paurushheNa prayatnataH || ][notin.h k]

 

 

7.206

saha va.api vrajed yuktah samdhim kritva prayatnatah |

mitram hiranyam bhumim va sampashyamstrividham phalam ||

 

7.207

parshnigraham ca samprekshya tathakrandam ca mandale |

mitradathapyamitrad va yatraphalamavapnuyat ||

 

7.208

hiranyabhumisampraptya parthivo na tathaidhate |

yatha mitram dhruvam labdhva krishamapyayatikshamam ||

 

7.209

dharmajnam ca kritajnam ca tushöaprakritimeva ca |

anuraktam sthirarambham laghumitram prashasyate ||

 

7.210

prajnam kulinam shuram ca daksham datarameva ca |

kritajnam dhritimantam ca kashöamahurarim budhah ||

 

7.211

aryata purushajnanam shauryam karunavedita |

sthaulalakshyam ca satatamudasinagunaudayah ||

 

7.212

kshemyam sasyapradam nityam pashuvriddhikarimapi |

parityajennripo bhumimatmarthamavicarayan ||

 

7.213

apadartham dhanam rakshed daran rakshed dhanairapi |

 

atmanam satatam rakshed darairapi dhanairapi ||

 

7.214

saha sarvah samutpannah prasamikshyapado bhrisham |

samyuktamshca viyuktamshca sarvopayan shrijed budhah ||

 

7.215

upetaramupeyam ca sarvopayamshca kritsnashah |

etat trayam samashritya prayatetarthasiddhaye ||

 

7.216

evam sarvamidam raja saha sammantrya mantribhih |

vyayamyaplutya madhyahne bhoktumantahpuram vishet ||

 

7.217

tatratmabhutaih kalajnairaharyaih paricarakaih |

suparikshitamannadyamadyan mantrairvishapahaih ||

 

7.218

vishaghnairagadaishcasya sarvadravyani yojayet |

 

vishaghnani ca ratnani niyato dharayet sada ||

 

7.219

parikshitah striyashcainam vyajanodakadhupanaih |

veshabharanasamshuddhah sprisheyuh susamahitah ||

 

7.220

evam prayatnam kurvita yanashayya.a.asanashane |

snane prasadhane caiva sarvalankarakeshu ca ||

 

7.221

bhuktavan vihareccaiva stribhirantahpure saha |

vihritya tu yathakalam punah karyani cintayet ||

 

7.222

alankritashca sampashyedayudhiyam punarjanam |

vahanani ca sarvani shastranyabharanani ca ||

 

7.223

samdhyam copasya shrinuyadantarveshmani shastrabhrit |

rahasyakhyayinam caiva pranidhinam ca ceshöitam ||

 

7.224

gatva kakshantaram tvanyat samanujnapya tam janam |

pravished bhojanartham ca strivrito.antahpuram punah ||

 

7.225

tatra bhuktva punah kim cit turyaghoshaih praharshitah |

samvishet tam yathakalamuttishöhecca gataklamah ||

 

7.226

etadvidhanamatishöhedarogah prithivipatih |

asvasthah sarvametat tu bhrityeshu viniyojayet ||

 

adhyaya 8

 

 

8.01

vyavaharan didrikshustu brahmanaih saha parthivah |

mantrajnairmantribhishcaiva vinitah pravishet sabham ||

 

8.02

tatrasinah sthito va.api panimudyamya dakshinam |

vinitaveshabharanah pashyet karyani karyinam ||

 

8.03

pratyaham deshadrishöaishca shastradrishöaishca hetubhih |

ashöadashasu margeshu nibaddhani prithak prithak ||

 

8.04

teshamadyam rinadanam nikshepo.asvamivikrayah |

sambhuya ca samutthanam dattasyanapakarma ca ||

 

8.05

vetanasyaiva cadanam samvidashca vyatikramah |

krayavikrayanushayo vivadah svamipalayoh ||

 

8.06

simavivadadharmashca parushye dandavacike |

steyam ca sahasam caiva strisangrahanameva ca ||

 

8.07

stripumdharmo vibhagashca dyutamahvaya eva ca |

padanyashöadashaitani vyavaharasthitaviha ||

 

8.08

eshu sthaneshu bhuyishöham vivadam caratam nrinam |

dharmam shashvatamashritya kuryat karyavinirnayam ||

 

8.09

yada svayam na kuryat tu nripatih karyadarshanam |

tada niyunjyad vidvamsam brahmanam karyadarshane ||

 

8.10

so.asya karyani sampashyet sabhyaireva tribhirvritah |

sabhameva pravishyagryamasinah sthita eva va ||

 

8.11

yasmin deshe nishidanti vipra vedavidastrayah |

rajnashcadhikrito vidvan brahmanastam sabham viduh ||

 

8.12

dharmo viddhastvadharmena sabham yatropatishöhate |

shalyam casya na krintanti viddhastatra sabhasadah ||

 

8.13

sabham va na praveshöavyam vaktavyam va samanjasam |

 

abruvan vibruvan va.api naro bhavati kilbishi ||

 

8.14

yatra dharmo hyadharmena satyam yatranritena ca |

hanyate prekshamananam hatastatra sabhasadah ||

 

8.15

dharma eva hato hanti dharmo rakshati rakshitah |

tasmad dharmo na hantavyo ma no dharmo hato.avadhit ||

 

 

8.16

vrisho hi bhagavan dharmastasya yah kurute hyalam |

 

vrishalam tam vidurdevastasmad dharmam na lopayet ||

 

8.17

eka eva suhrid dharmo nidhane.apyanuyati yah |

sharirena samam nasham sarvamanyad hi gacchati ||

 

8.18

pado.adharmasya kartaram padah sakshinam ricchati |

padah sabhasadah sarvan pado rajanamricchati ||

 

8.19

raja bhavatyanenastu mucyante ca sabhasadah |

eno gacchati kartaram ninda.arho yatra nindyate ||

 

8.20

jatimatropajivi va kamam syad brahmanabruvah |

dharmapravakta nripaterna shudrah katham cana ??||

 

8.21

yasya shudrastu kurute rajno dharmavivecanam |

tasya sidati tad rashöram panke gauriva pashyatah ||

 

8.22

yad rashöram shudrabhuyishöham nastikakrantamadvijam |

vinashyatyashu tat kritsnam durbhikshavyadhipiditam ||

 

8.23

dharmasanamadhishöhaya samvitangah samahitah |

pranamya lokapalebhyah karyadarshanamarabhet ||

 

8.24

arthanarthavubhau buddhva dharmadharmau ca kevalau |

varnakramena sarvani pashyet karyani karyinam ||

 

8.25

bahyairvibhavayetlingairbhavamantargatam nrinam |

svaravarnaingitakaraishcakshusha ceshöitena ca ||

 

8.26

akarairingitairgatya ceshöaya bhashitena ca |

netravaktravikaraishca grihyate.antargatam manah ||

 

8.27

baladayadikam riktham tavad raja.anupalayet |

yavat sa syat samavritto yavatcatitashaishavah ||

 

 

8.28

vasha.aputrasu caivam syad rakshanam nishkulasu ca |

pativratasu ca strishu vidhavasvaturasu ca ||

 

8.29

jivantinam tu tasam ye tad hareyuh svabandhavah |

tamshishyatcauradandena dharmikah prithivipatih ||

 

8.30

pranashöasvamikam riktham raja tryabdam nidhapayet |

arvak tryabdadd haret svami parena nripatirharet ||

 

8.31

mamaidamiti yo bruyat so.anuyojyo yathavidhi |

samvadya rupasankhyadin svami tad dravyamarhati ||

 

8.32

avedayano nashöasya desham kalam ca tattvatah |

varnam rupam pramanam ca tatsamam dandamarhati ||

 

8.33

adaditatha shadbhagam pranashöadhigatannripah |

dashamam dvadasham va.api satam dharmamanusmaran ||

 

8.34

pranashöadhigatam dravyam tishöhed yuktairadhishöhitam |

yamstatra cauran grihniyat tan rajaibhena ghatayet ||

 

8.35

mamayamiti yo bruyannidhim satyena manavah |

tasyadadita shadbhagam raja dvadashameva va ||

 

8.36

anritam tu vadan dandyah svavittasyamshamashöamam |

tasyaiva va nidhanasya sankhyaya.alpiyasim kalam ||

 

8.37

vidvamstu brahmano drishöva purvopanihitam nidhim |

asheshato.apyadadita sarvasyadhipatirhi sah ||

 

8.38

yam tu pashyennidhim raja puranam nihitam kshitau |

tasmad dvijebhyo dattva.ardhamardham koshe praveshayet ||

 

8.39

nidhinam tu purananam dhatunameva ca kshitau |

ardhabhag rakshanad raja bhumeradhipatirhi sah ||

 

8.40

datavyam sarvavarnebhyo rajna caurairhritam dhanam |

raja tadupayunjanashcaurasyapnoti kilbisham ||

 

8.41

jatijanapadan dharman shrenidharmamshca dharmavit |

samikshya kuladharmamshca svadharmam pratipadayet ||

 

8.42

svani karmani kurvana dure santo.api manavah |

priya bhavanti lokasya sve sve karmanyavasthitah ||

 

8.43

notpadayet svayam karyam raja napyasya purushah ??|

na ca prapitamanyena grasedartham katham cana ||

 

 

8.44

yatha nayatyashrikpatairmrigasya mrigayuh padam |

nayet tatha.anumanena dharmasya nripatih padam ||

 

8.45

satyamartham ca sampashyedatmanamatha sakshinah |

 

desham rupam ca kalam ca vyavaharavidhau sthitah ||

 

8.46

sadbhiracaritam yat syad dharmikaishca dvijatibhih |

tad deshakulajatinamaviruddham prakalpayet ||

 

8.47

adhamarnarthasiddhyarthamuttamarnena coditah |

dapayed dhanikasyarthamadhamarnad vibhavitam ||

 

8.48

yairyairupayairartham svam prapnuyaduttamarnikah |

tairtairupayaih sangrihya dapayedadhamarnikam ||

 

8.49

dharmena vyavaharena chalenacaritena ca |

prayuktam sadhayedartham pancamena balena ca ||

 

8.50

yah svayam sadhayedarthamuttamarno.adhamarnikat |

na sa rajna.abhiyoktavyah svakam samsadhayan dhanam ||

 

8.51

arthe.apavyayamanam tu karanena vibhavitam |

dapayed dhanikasyartham dandalesham ca shaktitah ||

 

8.52

apahnave.adhamarnasya dehityuktasya samsadi |

abhiyokta dished deshyam karanam va.anyaduddishet ||

 

8.53

adeshyam yashca dishati nirdishyapahnute ca yah |

yashcadharottaranarthan vigitannavabudhyate ||

 

8.54

apadishyapadeshyam ca punaryastvapadhavati |

 

samyak pranihitam cartham prishöah sannabhinandati ||

 

8.55

asambhashye sakshibhishca deshe sambhashate mithah |

nirucyamanam prashnam ca necched yashcapi nishpatet ||

 

8.56

bruhityuktashca na bruyaduktam ca na vibhavayet |

na ca purvaparam vidyat tasmadarthat sa hiyate ||

 

8.57

sakshinah santi metyuktva dishetyukto dishenna yah |  *{metya < ma itya ?}

 

dharmasthah karanairetairhinam tamapi nirdishet || %[M.tamiti nirdishet)

 

 

8.58

abhiyokta na ced bruyad badhyo dandyashca  dharmatah |

 

 na cet tripakshat prabruyad dharmam prati parajitah ||

 

8.59

yo yavad nihnuvitartham mithya yavati va vadet ??|

tau nripena hyadharmajnau dapyau taddvigunam damam ??||

 

8.60

prishöo.apavyayamanastu kritavastho dhaneshina |

tryavaraih sakshibhirbhavyo nripabrahmanasamnidhau ||

 

8.61

yadrisha dhanibhih karya vyavahareshu sakshinah |

tadrishan sampravakshyami yatha vacyam ritam ca taih ||

 

8.62

grihinah putrino maulah kshatravid shudrayonayah |

arthyuktah sakshyamarhanti na ye ke cidanapadi ||

 

8.63

aptah sarveshu varneshu karyah karyeshu sakshinah |

sarvadharmavido.alubdha viparitamstu varjayet ||

 

8.64

narthasambandhino napta na sahaya na vairinah |

na drishöadoshah kartavya na vyadhyarta na dushitah ||

 

8.65

na sakshi nripatih karyo na karukakushilavau |

na shrotriyo na lingastho na sangebhyo vinirgatah ||

 

8.66

nadhyadhino na vaktavyo na dasyurna vikarmakrit |

na vriddho na shishurnaiko nantyo na vikalendriyah ||

 

8.67

narto na matto nonmatto na kshuttrishnopapiditah |

na shramarto na kamarto na kruddho napi taskarah ||

 

8.68

strinam sakshyam striyah kuryurdvijanam sadrisha dvijah |

shudrashca santah shudranam  antyanamantyayonayah ||

 

8.69

anubhavi tu yah kashcit kuryat sakshyam vivadinam |

antarveshmanyaranye va sharirasyapi catyaye ||

 

8.70

striya.apyasambhave karyam balena sthavirena va |

shishyena bandhuna va.api dasena bhritakena va ||

 

8.71

balavriddhaturanam ca sakshyeshu vadatam mrisha |

janiyadasthiram vacamutsiktamanasam tatha ||

 

8.72

sahaseshu ca sarveshu steyasangrahaneshu ca |

vagdandayoshca parushye na pariksheta sakshinah ||

 

8.73

bahutvam parigrihniyat sakshidvaidhe naradhipah |

sameshu tu gunotkrishöan gunidvaidhe dvijottaman ||

 

8.74

samakshadarshanat sakshyam shravanaccaiva sidhyati |

tatra satyam bruvan sakshi dharmarthabhyam na hiyate ||

 

8.75

sakshi drishöashrutadanyad vibruvannaryasamsadi |

avannarakamabhyeti pretya svargacca hiyate ||

 

8.76

yatranibaddho.apiksheta shrinuyad va.api kim cana |

prishöastatrapi tad bruyad yathadrishöam yathashrutam ||

 

8.77

eko.alubdhastu sakshi syad bahvyah shucyo.api na striyah |

 

stribuddherasthiratvat tu doshaishcanye.api ye vritah ||

 

8.78

svabhavenaiva yad bruyustad grahyam vyavaharikam |

ato yadanyad vibruyurdharmartham tadaparthakam ||

 

8.79

sabhantah sakshinah praptanarthipratyarthisamnidhau |

prad vivako.anuyunjita vidhina.anena santvayan ??||

 

8.80

yad dvayoranayorvettha karye.asmimshceshöitam mithah |

tad bruta sarvam satyena yushmakam hyatra sakshita ||

 

8.81

satyam sakshye bruvan sakshi lokan  apnotyapushkalan |

 

iha canuttamam kirtim vagesha brahmapujita ||

 

8.82

sakshye.anritam vadan pashairbadhyate varunairbhrisham |

vivashah shatamajatistasmat sakshyam vaded ritam ||

 

8.83

satyena puyate sakshi dharmah satyena vardhate |

tasmat satyam hi vaktavyam sarvavarneshu sakshibhih ||

 

8.84

atmaiva hyatmanah sakshi gatiratma tatha.atmanah |

ma.avamamsthah svamatmanam nrinam sakshinamuttamam ||

 

8.85

manyante vai papakrito na kashcit pashyatiti nah |

tamstu devah prapashyanti svasyaivantarapurushah ||

 

8.86

dyaurbhumirapo hridayam candrarkagniyamanilah |

ratrih samdhye ca dharmashca vrittajnah sarvadehinam ||

 

8.87

devabrahmanasamnidhye sakshyam pricched ritam dvijan |

udanmukhan pranmukhan va purvahne vai shucih shucin ||

 

8.88

bruhiti brahmanam pricchet satyam bruhiti parthivam |

gobijakancanairvaishyam shudram sarvaistu patakaih ||

 

8.89

brahmaghno ye smrita loka ye ca stribalaghatinah |

mitradruhah kritaghnasya te te syurbruvato mrisha ||

 

8.90

janmaprabhriti yat kim cit punyam bhadra tvaya kritam |

tat te sarvam shuno gacched yadi bruyastvamanyatha ||

 

8.91

eko.ahamasmityatmanam yastvam kalyana manyase |

nityam sthitaste hridyesha punyapapaikshita munih ||

 

8.92

yamo vaivasvato devo yastavaisha hridi sthitah |

tena cedavivadaste ma gangam ma kurun gamah ||

 

8.93

nagno mundah kapalena ca bhiksharthi kshutpipasitah |

 

andhah shatrukulam gacched yah sakshyamanritam vadet ||

 

8.94

avakshirastamasyandhe kilbishi narakam vrajet |

yah prashnam vitatham bruyat prishöah san dharmanishcaye ||

 

8.95

andho matsyanivashnati sa narah kanöakaih saha |

yo bhashate.arthavaikalyamapratyaksham sabham gatah ||

 

8.96

yasya vidvan hi vadatah kshetrajno nabhishankate | %[M.naatishaN^kate)

 

tasmanna devah shreyamsam loke.anyam purusham viduh ||

 

8.97

yavato bandhavan yasmin hanti sakshye.anritam vadan |

tavatah sankhyaya tasmin shrinu saumyanupurvashah ||

 

8.98

panca pashvanrite hanti dasha hanti gavanrite |

shatamashvanrite hanti sahasram purushanrite ||

 

8.99

hanti jatanajatamshca hiranyarthe.anritam vadan |

sarvam bhumianrite hanti ma sma bhumianritam vadih ||

 

8.100

apsu bhumivadityahuh strinam bhoge ca maithune |

abjeshu caiva ratneshu sarveshvashmamayeshu ca ||

 

8.101

etan doshanavekshya tvam sarvananritabhashane |

yathashrutam yathadrishöam sarvamevanjasa vada ||

 

8.102

gorakshakan vanijikamstatha karukushilavan |

 

preshyan vardhushikamshcaiva vipran shudravadacaret ||

 

8.103

tad vadan dharmato.artheshu janannapyanytha narah |

na svargaccyavate lokad daivim vacam vadanti tam ||

 

8.104

shudravid kshatravipranam yatraritoktau bhaved vadhah |

tatra vaktavyamanritam tad hi satyad vishishyate ||

 

8.105

vagdaivatyaishca carubhiryajeramste sarasvatim |

anritasyainasastasya kurvana nishkritim param ||

 

8.106

kushmandairva.api juhuyad ghritamagnau yathavidhi |

 

uditya rica va varunya tricenabdaivatena va ||

 

 

8.107

tripakshadabruvan sakshyam rinadishu naro.agadah |

tadrinam prapnuyat sarvam dashabandham ca sarvatah ||

 

8.108

yasya drishyeta saptahaduktavakyasya sakshinah |

rogo.agnirjnatimaranam rinam dapyo damam ca sah ||

 

8.109

asakshikeshu tvartheshu mitho vivadamanayoh |

avindamstattvatah satyam shapathenapi lambhayet ||

 

8.110

maharshibhishca devaishca karyartham shapathah kritah |

vasishöhashcapi shapatham shepe paijavane nripe ||

 

8.111

na vritha shapatham kuryat svalpe.apyarthe naro budhah |

vritha hi shapatham kurvan pretya caiha ca nashyati ||

 

8.112

kaminishu vivaheshu gavam bhakshye tathendhane |

brahmanabhyupapattau ca shapathe nasti patakam ||

 

8.113

satyena shapayed vipram kshatriyam vahanayudhaih |

gobijakancanairvaishyam shudram sarvaistu patakaih ||

 

8.114

agnim va.aharayedenamapsu cainam nimajjayet |

putradarasya vapyenam shiramsi sparshayet prithak ||

 

8.115

yamiddho na dahatyagnirapo nonmajjayanti ca |

na cartim ricchati kshipram sa jneyah shapathe shucih ||

 

8.116

vatsasya hyabhishastasya pura bhratra yaviyasa |

nagnirdadaha romapi satyena jagatah spashah ||

 

8.117

yasmin yasmin vivade tu kauöasakshyam kritam bhavet |

tat tat karyam nivarteta kritam capyakritam bhavet ||

 

8.118

lobhanmohad bhayatmaitrat kamat krodhat tathaiva ca |

ajnanad balabhavatca sakshyam vitathamucyate ||

 

8.119

eshamanyatame sthane yah sakshyamanritam vadet |

tasya dandavisheshamstu pravakshyamyanupurvashah ||

 

8.120

lobhat sahasram dandyastu mohat purvam tu sahasam |

bhayad dvau madhyamau dandau maitrat purvam caturgunam ||

 

8.121

kamad dashagunam purvam krodhat tu trigunam param |

ajnanad dve shate purne balishyatshatameva tu ||

 

8.122

etanahuh kauöasakshye proktan dandan manishibhih |

dharmasyavyabhicararthamadharmaniyamaya ca ||

 

8.123

kauöasakshyam tu kurvanamstrin varnan dharmiko nripah |

pravasayed dandayitva brahmanam tu vivasayet ||

 

8.124

dasha sthanani dandasya manuh svayambhuvo.abravit |

trishu varneshu yani syurakshato brahmano vrajet ||

 

8.125

upasthamudaram jihva hastau padau ca pancamam |

cakshurnasa ca karnau ca dhanam dehastathaiva ca ||

 

8.126

anubandham parijnaya deshakalau ca tattvatah |

saraparadho calokya dandam dandyeshu patayet ||

 

8.127

adharmadandanam loke yashoghnam kirtinashanam |

asvargyam ca paratrapi tasmat tat parivarjayet ||

 

8.128

adandyan dandayan raja dandyamshcaivapyadandayan |

ayasho mahadapnoti narakam caiva gacchati ||

 

8.129

vagdandam prathamam kuryad dhigdandam tadanantaram |

tritiyam dhanadandam tu vadhadandamatah param ||

 

8.130

vadhenapi yada tvetannigrahitum na shaknuyat |

tadeshu sarvamapyetat prayunjita catushöayam ||

 

8.131

lokasamvyavaharartham yah samjnah prathita bhuvi |

tamrarupyasuvarnanam tah pravakshyamyasheshatah ||

 

8.132

jalantaragate bhanau yat sukshmam drishyate rajah |

prathamam tat pramananam trasarenum pracakshate ||

 

8.133

trasarenavo.ashöau vijneya likshaika parimanatah |

ta rajasarshapastisraste trayo gaurasarshapah ||

 

8.134

sarshapah shad yavo madhyastriyavam tvekakrishnalam |

pancakrishnalako mashaste suvarnastu shodasha ||

 

8.135

palam suvarnashcatvarah palani dharanam dasha |

dve krishnale samadhrite vijneyo raupyamashakah ||

 

 

8.136

te shodasha syad dharanam puranashcaiva rajatah |

karshapanastu vijneyastamrikah karshikah panah ||

 

8.137

dharanani dasha jneyah shatamanastu rajatah |

catuhsauvarniko nishko vijneyastu pramanatah ||

 

8.138

pananam dve shate sardhe prathamah sahasah smritah |

madhyamah panca vijneyah sahasram tveva cottamah ||

 

8.139

rine deye pratijnate pancakam shatamarhati |

apahnave tad dvigunam tan manoranushasanam ||

 

8.140

vasishöhavihitam vriddhim shrijed vittavivardhinim |

ashitibhagam grihniyan masad vardhushikah shate ||

 

8.141

dvikam shatam va grihniyat satam dharmamanusmaran |

dvikam shatam hi grihnano na bhavatyarthakilbishi ||

 

8.142

dvikam trikam catushkam ca pancakam ca shatam samam |

masasya vriddhim grihniyad varnanamanupurvashah ||

 

8.143

na tvevadhau sopakare kausidim vriddhimapnuyat |

na cadheh kalasamrodhatnisargo.asti na vikrayah ||

 

8.144

na bhoktavyo baladadhirbhunjano vriddhimutshrijet |

mulyena toshayeccainamadhisteno.anyatha bhavet ||

 

8.145

adhishcopanidhishcobhau na kalatyayamarhatah |

avaharyau bhavetam tau dirghakalamavasthitau ||

 

8.146

sampritya bhujyamanani na nashyanti kada cana |

dhenurushöro vahannashvo yashca damyah prayujyate ||

 

8.147

yat kim cid dashavarshani samnidhau prekshate dhani |

bhujyamanam paraistushnim na sa tatlabdhumarhati ||

 

8.148

ajadashcedapogando vishaye casya bhujyate |

bhagnam tad vyavaharena bhokta tad dravyamarhati ||

 

 

8.149

adhih sima baladhanam nikshepopanidhih striyah |

 

rajasvam shrotriyasvam ca na bhogena pranashyati ||

 

8.150

yah svamina.ananujnatamadhim bhunkte.avicakshanah |

tenardhavriddhirmoktavya tasya bhogasya nishkritih ||

 

8.151

kusidavriddhirdvaigunyam natyeti sakridahrita |

 

dhanye sade lave vahye natikramati pancatam ||

 

8.152

kritanusaradadhika vyatirikta na sidhyati |

kusidapathamahustam pancakam shatamarhati ||

 

8.153

natisamvatsarim vriddhim na cadrishöam  punarharet |

 

cakravriddhih kalavriddhih karita kayika ca ya ||

 

8.154

rinam datumashakto yah kartumicchet punah kriyam |

sa dattva nirjitam vriddhim karanam parivartayet ||

 

8.155

adarshayitva tatraiva hiranyam parivartayet |

yavati sambhaved vriddhistavatim datumarhati ||

 

8.156

cakravriddhim samarudho deshakalavyavasthitah |

atikraman deshakalau na tatphalamavapnuyat ||

 

8.157

samudrayanakushala deshakalarthadarshinah |

sthapayanti tu yam vriddhim sa tatradhigamam prati ||

 

8.158

yo yasya pratibhustishöhed darshanayaiha manavah |

adarshayan sa tam tasya prayacchet svadhanad rinam ||

 

 

8.159

pratibhavyam vrithadanamakshikam saurikam ca yat |

dandashulkavashesham ca na putro datumarhati ||

 

8.160

darshanapratibhavye tu vidhih syat purvacoditah |

danapratibhuvi prete dayadanapi dapayet ||

 

8.161

adatari punardata vijnataprakritavrinam |

pashcat pratibhuvi prete paripset kena hetuna ||

 

8.162

niradishöadhanashcet tu pratibhuh syadalamdhanah |

svadhanadeva tad dadyanniradishöa iti sthitih ||

 

8.163

mattonmattartadhyadhinairbalena sthavirena va |

asambaddhakritashcaiva vyavaharo na sidhyati ||

 

8.164

satya na bhasha bhavati yadyapi syat pratishöhita |

bahishced bhashyate dharmatniyatad vyavaharikat ||

 

8.165

yogadhamanavikritam yogadanapratigraham |

yatra va.apyupadhim pashyet tat sarvam vinivartayet ||

 

8.166

grahita yadi nashöah syat kuöumbarthe krito vyayah |

 

datavyam bandhavaistat syat pravibhaktairapi svatah ||

 

8.167

kuöumbarthe.adhyadhino.api vyavaharam yamacaret |

svadeshe va videshe va tam jyayanna vicalayet ||

 

8.168

balad dattam balad bhuktam balad yaccapi lekhitam |

sarvan balakritanarthanakritan manurabravit ||

 

8.169

trayah pararthe klishyanti sakshinah pratibhuh kulam |

catvarastupaciyante vipra adhyo vaninnripah ||

 

8.170

anadeyam nadadita parikshino.api parthivah |

na cadeyam samriddho.api sukshmamapyarthamutshrijet ||

 

8.171

anadeyasya cadanadadeyasya ca varjanat |

daurbalyam khyapyate rajnah sa pretyaiha ca nashyati ||

 

8.172

svadanad varnasamsargat tvabalanam ca rakshanat |

balam sanjayate rajnah sa pretyaiha ca vardhate ||

 

8.173

tasmad yama iva svami svayam hitva priyapriye |

varteta yamyaya vrittya jitakrodho jitendriyah ||

 

8.174

yastvadharmena karyani mohat kuryannaradhipah |

acirat tam duratmanam vashe kurvanti shatravah ||

 

8.175

kamakrodhau tu samyamya yo.arthan dharmena pashyati |

prajastamanuvartante samudramiva sindhavah ||

 

8.176

yah sadhayantam chandena vedayed dhanikam nripe |

sa rajna tatcaturbhagam dapyastasya ca tad dhanam ||

 

8.177

karmana.api samam kuryad dhanikayadhamarnikah |

samo.avakrishöajatistu dadyatshreyamstu tatshanaih ||

 

8.178

anena vidhina raja mitho vivadatam nrinam |

sakshipratyayasiddhani karyani samatam nayet ||

 

8.179

kulaje vrittasampanne dharmajne satyavadini |

mahapakshe dhaninyarye nikshepam nikshiped budhah ||

 

8.180

yo yatha nikshipedd haste yamartham yasya manavah |

sa tathaiva grahitavyo yatha dayastatha grahah ||

 

8.181

yo nikshepam yacyamano nikshepturna prayacchati |

sa yacyah pradvivakena tatnikshepturasamnidhau ||

 

8.182

sakshyabhave pranidhibhirvayorupasamanvitaih |

apadeshaishca samnyasya hiranyam tasya tattvatah ||

 

8.183

sa yadi pratipadyeta yathanyastam yathakritam |

na tatra vidyate kim cid yat parairabhiyujyate ||

 

8.184

tesham na dadyad yadi tu tad hiranyam yathavidhi |

ubhau nigrihya dapyah syaditi dharmasya dharana ||

 

 

8.185

nikshepopanidhi nityam na deyau pratyanantare |

nashyato vinipate tavanipate tvanashinau ||

 

8.186

svayameva tu yau dadyan mritasya pratyanantare |

na sa rajna.abhiyoktavyo na niksheptushca bandhubhih ||

 

8.187

acchalenaiva canvicchet tamartham pritipurvakam |

vicarya tasya va vrittam samnaiva parisadhayet ||

 

8.188

nikshepeshveshu sarveshu vidhih syat parisadhane |

samudre napnuyat kim cid yadi tasmanna samharet ||

 

8.189

caurairhritam jalenodhamagnina dagdhameva va |

na dadyad yadi tasmat sa na samharati kim cana ||

 

8.190

nikshepasyapahartaramaniksheptarameva ca |

sarvairupayairanvicchetshapathaishcaiva vaidikaih ||

 

8.191

yo nikshepam narpayati yashcanikshipya yacate |

tavubhau cauravatshasyau dapyau va tatsamam damam ||

 

8.192

nikshepasyapahartaram tatsamam dapayed damam |

tathopanidhihartaramavisheshena parthivah ||

 

8.193

upadhabhishca yah kashcit paradravyam harennarah |

sasahayah sa hantavyah prakasham vividhairvadhaih ||

 

8.194

nikshepo yah krito yena yavamshca kulasamnidhau |

tavaneva sa vijneyo vibruvan dandamarhati ||

 

8.195

mitho dayah krito yena grihito mitha eva va |

mitha eva pradatavyo yatha dayastatha grahah ||

 

8.196

nikshiptasya dhanasyaivam prityopanihitasya ca |

raja vinirnayam kuryadakshinvannyasadharinam ??||

 

8.197

vikrinite parasya svam yo.asvami svamyasammatah |

na tam nayeta sakshyam tu stenamastenamaninam ||

 

8.198

avaharyo bhavetcaiva sanvayah shaöshatam damam |

niranvayo.anapasarah praptah syaccaurakilbisham ||

 

8.199

asvamina krito yastu dayo vikraya eva va |

akritah sa tu vijneyo vyavahare yatha sthitih ||

 

8.200

sambhogo drishyate yatra na drishyetagamah kva cit |

agamah karanam tatra na sambhoga iti sthitih ||

 

8.201

vikrayad yo dhanam kim cid grihniyat kulasamnidhau |

krayena sa vishuddham hi nyayato labhate dhanam ||

 

8.202

atha mulamanaharyam prakashakrayashodhitah |

adandyo mucyate rajna nashöiko labhate dhanam ||

 

8.203

nanyadanyena samshrishöarupam vikrayamarhati |

na casaram na ca nyunam na durena tirohitam ||

 

 

8.204

anyam ced darshayitva.anya vodhuh kanya pradiyate |

ubhe ta ekashulkena vahedityabravin manuh ||

 

8.205

nonmattaya na kushöhinya na ca ya sprishöamaithuna |

purvam doshanabhikhyapya pradata dandamarhati ||

 

8.206

ritvig yadi vrito yajne svakarma parihapayet |

tasya karmanurupena deyomshah sahakartribhih ||

 

8.207

dakshinasu ca dattasu svakarma parihapayan |

kritsnameva labhetamshamanyenaiva ca karayet ||

 

8.208

yasmin karmani yastu syuruktah pratyangadakshinah |

sa eva ta adadita bhajeran sarva eva va ||

 

8.209

ratham haret cadhvaryurbrahma.adhane ca vajinam |

hota va.api haredashvamudgata capyanah kraye ||

 

8.210

sarveshamardhino mukhyastadardhenardhino.apare |

tritiyinastritiyamshashcaturthamshashca padinah ||

 

8.211

sambhuya svani karmani kurvadbhiriha manavaih |

anena vidhiyogena kartavyamshaprakalpana ||

 

8.212

dharmartham yena dattam syat kasmai cid yacate dhanam |

pashcacca na tatha tat syanna deyam tasya tad bhavet ||

 

8.213

yadi samsadhayet tat tu darpatlobhena va punah |

rajna dapyah suvarnam syat tasya steyasya nishkritih ||

 

8.214

dattasyaishaudita dharmya yathavadanapakriya |

ata urdhvam pravakshyami vetanasyanapakriyam ||

 

8.215

bhrito narto na kuryad yo darpat karma yathoditam |

 

sa dandyah krishnalanyashöau na deyam casya vetanam ||

 

8.216

artastu kuryat svasthah san yathabhashitamaditah |

sa dirghasyapi kalasya tatlabheteva vetanam ||

 

8.217

yathoktamartah sustho va yastat karma na karayet |

na tasya vetanam deyamalponasyapi karmanah ||

 

8.218

esha dharmo.akhilenokto vetanadanakarmanah |

ata urdhvam pravakshyami dharmam samayabhedinam ||

 

8.219

yo gramadeshasanghanam kritva satyena samvidam |

visamvadennaro lobhat tam rashörad vipravasayet ||

 

8.220

nigrihya dapayeccainam samayavyabhicarinam |

catuhsuvarnan shannishkamshshatamanam ca rajakam ||

 

8.221

etad dandavidhim kuryad dharmikah prithivipatih |

gramajatisamuheshu samayavyabhicarinam ||

 

8.222

kritva vikriya va kim cid yasyaihanushayo bhavet |

so.antardashahat tad dravyam dadyaccaivadadita va ||

 

8.223

parena tu dashahasya na dadyannapi dapayet |

adadano dadat caiva rajna dandyau shatani shaö ||

 

8.224

yastu doshavatim kanyamanakhyaya prayacchati |

tasya kuryannripo dandam svayam shannavatim panan ||

 

8.225

akanyeti tu yah kanyam bruyad dveshena manavah |

sa shatam prapnuyad dandam tasya doshamadarshayan ||

 

8.226

panigrahanika mantrah kanyasveva pratishöhitah |

nakanyasu kva cinnrinam luptadharmakriya hi tah ||

 

8.227

panigrahanika mantra niyatam daralakshanam |

tesham nishöha tu vijneya vidvadbhih saptame pade ||

 

8.228

yasmin yasmin krite karye yasyehanushayo bhavet |

tamanena vidhanena dharmye pathi niveshayet ||

 

8.229

pashushu svaminam caiva palanam ca vyatikrame |

vivadam sampravakshyami yathavad dharmatattvatah ||

 

8.230

diva vaktavyata pale ratrau svamini tadgrihe |

yogaksheme.anyatha cet tu palo vaktavyatamiyat ||

 

8.231

gopah kshirabhrito yastu sa duhyad dashato varam |

gosvamyanumate bhrityah sa syat pale.abhrite bhritih ||

 

8.232

nashöam vinashöam krimibhih shvahatam vishame mritam |

hinam purushakarena pradadyat pala eva tu ||

 

8.233

vighushya tu hritam caurairna palo datumarhati |

yadi deshe ca kale ca svaminah svasya shamsati ||

 

8.234

karnau carma ca valamshca bastim snayum ca rocanam |

pashushu svaminam dadyan mriteshvankani darshayet ||

 

 

8.235

ajavike tu samruddhe vrikaih pale tvanayati |

yam prasahya vriko hanyat pale tat kilbisham bhavet ||

 

8.236

tasam cedavaruddhanam carantinam mitho vane |

yamutplutya vriko hanyanna palastatra kilbishi ||

 

8.237

dhanuhshatam pariharo gramasya syat samantatah |

shamyapatastrayo va.api triguno nagarasya tu ||

 

8.238

tatraparivritam dhanyam vihimsyuh pashavo yadi |

na tatra pranayed dandam nripatih pashurakshinam || |

 

8.239

vritim tatra prakurvita yamushtro na vilokayet |

chidram ca varayet sarvam shvasukaramukhanugam ||

 

8.240

pathi kshetre parivrite gramantiye.atha va punah |

sapalah shatadandarho vipalan varayet pashun ||

 

8.241

kshetreshvanyeshu tu pashuh sapadam panamarhati |

sarvatra tu sado deyah kshetrikasyaiti dharana ||

 

8.242

anirdashaham gam sutam vrishan devapashumstatha |

sapalan va vipalan va na dandyan manurabravit ||

 

8.243

kshetriyasyatyaye dando bhagad dashaguno bhavet |

 

tato.ardhadando bhrityanamajnanat kshetrikasya tu ||

 

8.244

etad vidhanamatishöhed dharmikah prithivipatih |

svaminam ca pashunam ca palanam ca vyatikrame ||

 

8.245

simam prati samutpanne vivade gramayordvayoh |

jyeshöhe masi nayet simam suprakasheshu setushu ||

 

8.246

simavrikshamshca kurvita nyagrodhashvatthakimshukan |

shalmalin salatalamshca kshirinashcaiva padapan ||

 

8.247

gulman venumshca vividhan shamivallisthalani ca |

sharan kubjakagulmamshca tatha sima na nashyati ||

{m8.248a[m250a]/} tadaganyudapanani vapyah prasravanani ca |

{m8.248ca[m250ca]/} simasamdhishu karyani devatayatanani ca ||

 

8.249

upachannani canyani simalingani karayet |

simajnane nrinam vikshya nityam loke viparyayam ||

{m8.250a[m248a]/} ashmano.asthini govalamstushan bhasma kapalikah |

{m8.250ca[m248ca]/} karishamishöaka.angaram sharkara valukastatha ??||

 

8.251

yani caivamprakarani kalad bhumirna bhakshayet |

tani samdhishu simayamaprakashani karayet ||

 

 

8.252

etairlingairnayet simam raja vivadamanayoh |

purvabhuktya ca satatamudakasyagamena ca ||

 

8.253

yadi samshaya eva syatlinganamapi darshane |

sakshipratyaya eva syat simavadavinirnayah ||

 

 

8.254

gramiyakakulanam ca samaksham simni sakshinah |

 

prashöavyah simalingani tayoshcaiva vivadinoh ||

 

 

8.255

te prishtastu yatha bruyuh samastah simni nishcayam |

nibadhniyat tatha simam sarvamstamshcaiva namatah ||

 

8.256

shirobhiste grihitvorvim sragvino raktavasasah |

sukritaih shapitah svaih svairnayeyuste samanjasam ||

 

8.257

yathoktena nayantaste puyante satyasakshinah |

viparitam nayantastu dapyah syurdvishatam damam ||

 

8.258

sakshyabhave tu catvaro gramah samantavasinah  |

 

simavinirnayam kuryuh prayata rajasamnidhau ||

 

8.259

samantanamabhave tu maulanam simni sakshinam |

imanapyanuyunjita purushan vanagocaran ||

 

8.260

vyadhamshakunikan gopan kaivartan mulakhanakan |

vyalagrahanunchavrittinanyamshca vanacarinah ||

 

8.261

te prishöastu yatha bruyuh simasamdhishu lakshanam |

tat tatha sthapayed raja dharmena gramayordvayoh ||

 

8.262

kshetrakupatadaganamaramasya grihasya ca |

samantapratyayo jneyah simasetuvinirnayah ||

 

8.263

samantashcetmrisha bruyuh setau vivadatam nrinam |

sarve prithak prithag dandya rajna madhyamasahasam ||

 

8.264

griham tadagamaramam kshetram va bhishaya haran |

shatani panca dandyah syadajnanad dvishato damah ||

 

8.265

simayamavishahyayam svayam rajaiva dharmavit |

pradished bhumimekeshamupakaraditi sthitih ||

 

8.266

esho.akhilenabhihito dharmah simavinirnaye |

ata urdhvam pravakshyami vakparushyavinirnayam ||

 

8.267

shatam brahmanamakrushya kshatriyo dandamarhati |

vaishyo.apyardhashatam dve va shudrastu vadhamarhati ||

 

8.268

pancashad brahmano dandyah kshatriyasyabhishamsane |

vaishye syadardhapancashatshudre dvadashako damah ||

 

8.269

samavarne dvijatinam dvadashaiva vyatikrame |

vadeshvavacaniyeshu tadeva dvigunam bhavet ||

 

8.270

ekajatirdvijatimstu vaca darunaya kshipan |

jihvayah prapnuyacchedam jaghanyaprabhavo hi sah ||

 

8.271

namajatigraham tveshamabhidrohena kurvatah |

nikshepyo.ayomayah shankurjvalannasye dashangulah ||

 

8.272

dharmopadesham darpena vipranamasya kurvatah |

taptamasecayet tailam vaktre shrotre ca parthivah ||

 

 

8.273

shrutam desham ca jatim ca karma sharirameva ca ??|

vitathena bruvan darpad dapyah syad dvishatam damam ||

 

8.274

kanam va.apyatha va khanjamanyam va.api tathavidham |

tathyenapi bruvan dapyo dandam karshapanavaram ||

 

8.275

mataram pitaram jayam bhrataram tanayam gurum |

aksharayamshatam dapyah panthanam cadadad guroh ||

 

8.276

brahmanakshatriyabhyam tu dandah karyo vijanata |

brahmane sahasah purvah kshatriye tveva madhyamah ||

 

8.277

viö shudrayorevameva svajatim prati tattvatah |

chedavarjam pranayanam dandasyaiti vinishcayah ||

 

8.278

esha dandavidhih prokto vakparushyasya tattvatah |

ata urdhvam pravakshyami dandaparushyanirnayam ||

 

8.279

yena kena cidangena himsyaccetshreshöhamantyajah |

chettavyam tad tadevasya tan manoranushasanam ||

 

8.280

panimudyamya dandam va panicchedanamarhati |

padena praharan kopat padacchedanamarhati ||

 

8.281

sahasanamabhiprepsurutkrishöasyapakrishöajah |

kaöyam kritanko nirvasyah sphicam va.asyavakartayet ||

 

8.282

avanishöhivato darpad dvavoshöhau chedayennripah |

avamutrayato medhramavashardhayato gudam ||

 

8.283

kesheshu grihnato hastau chedayedavicarayan |

padayordadhikayam ca grivayam vrishaneshu ca ||

 

8.284

tvagbhedakah shatam dandyo lohitasya ca darshakah |

mamsabhetta tu shaö nishkan pravasyastvasthibhedakah ||

 

8.285

vanaspatinam sarveshamupabhogo yatha yatha |

yatha tatha damah karyo himsayamiti dharana ||

 

8.286

manushyanam pashunam ca duhkhaya prahrite sati |

yatha yatha mahad duhkham dandam kuryat tatha tatha ||

 

8.287

angavapidanayam ca vranashonitayostatha |

 

samutthanavyayam dapyah sarvadandamathapi va ||

 

8.288

dravyani himsyad yo yasya jnanato.ajnanato.api va |

sa tasyotpadayet tushöim rajne dadyacca tatsamam ||

 

8.289

carmacarmikabhandeshu kashöhaloshöamayeshu |

mulyat pancaguno dandah pushpamulaphaleshu ca ||

 

8.290

yanasya caiva yatushca yanasvamina eva ca |

dashativartananyahuh sheshe dando vidhiyate ||

 

8.291

chinnanasye bhagnayuge tiryakpratimukhagate |

akshabhange ca yanasya cakrabhange tathaiva ca ||

 

8.292

chedane caiva yantranam yoktrarashmyostathaiva ca |

akrande capyapaihiti na dandam manurabravit ||

 

8.293

yatrapavartate yugyam vaigunyat prajakasya tu |

tatra svami bhaved dandyo himsayam dvishatam damam ||

 

8.294

prajakashced bhavedaptah prajako dandamarhati |

yugyasthah prajake.anapte sarve dandyah shatam shatam ||

 

8.295

sa cet tu pathi samruddhah pashubhirva rathena va |

pramapayet pranabhritastatra dando.avicaritah ||

 

8.296

manushyamarane kshipram cauravat kilbisham bhavet |

pranabhritsu mahatsvardham gogajoshörahayadishu ||

 

8.297

kshudrakanam pashunam tu himsayam dvishato damah |

pancashat tu bhaved dandah shubheshu mrigapakshishu ||

 

8.298

gardhabhajavikanam tu dandah syat pancamashikah |

 

mashikastu bhaved dandah shvasukaranipatane ||

 

8.299

bharya putrashca dasashca preshyo bhratra ca saudarah |

praptaparadhastadyah syu rajjva venudalena va ||

 

8.300

prishöhatastu sharirasya nottamange katham cana |

ato.anyatha tu praharan praptah syaccaurakilbisham ||

 

8.301

esho.akhilenabhihito dandaparushyanirnayah |

stenasyatah pravakshyami vidhim dandavinirnaye ||

 

8.302

paramam yatnamatishöhet stenanam nigrahe nripah |

stenanam nigrahadasya yasho rashöram ca vardhate ||

 

8.303

abhayasya hi yo data sa pujyah satatam nripah |

sattram hi vardhate tasya sadaivabhayadakshinam ||

 

8.304

sarvato dharmashadbhago rajno bhavati rakshatah |

adharmadapi shadbhago bhavatyasya hyarakshatah ||

 

8.305

yadadhite yad yajate yad dadati yadarcati |

tasya shadbhagabhag raja samyag bhavati rakshanat ||

 

8.306

rakshan dharmena bhutani raja vadhyamshca ghatayan |

yajate.aharaharyajnaih sahasrashatadakshinaih ||

 

8.307

yo.arakshan balimadatte karam shulkam ca parthivah |

pratibhagam ca dandam ca sa sadyo narakam vrajet ||

 

8.308

arakshitaram rajanam balishadbhagaharinam |

 

tamahuh sarvalokasya samagramalaharakam ||

 

8.309

anapekshitamaryadam nastikam vipralumpakam |

 

arakshitaramattaram nripam vidyadadhogatim ||

 

8.310

adharmikam tribhirnyayairnigrihniyat prayatnatah |

nirodhanena bandhena vividhena vadhena ca ||

 

8.311

nigrahena hi papanam sadhunam sangrahena ca |

dvijataya ivaijyabhih puyante satatam nripah ||

 

8.312

kshantavyam prabhuna nityam kshipatam karyinam nrinam |

balavriddhaturanam ca kurvata hitamatmanah ||

 

8.313

yah kshipto marshayatyartaistena svarge mahiyate |

yastvaishvaryanna kshamate narakam tena gacchati ||

 

8.314

raja stenena gantavyo muktakeshena dhavata |

 

acakshanena tat steyamevankarma.asmi shadhi mam ||

 

8.315

skandhenadaya musalam lagudam va.api khadiram |

 

shaktim cobhayatastikshnamayasam dandameva va ||

 

8.316

shasanad va vimokshad va stenah steyad vimucyate |

ashasitva tu tam raja stenasyapnoti kilbisham ||

 

8.317

annade bhrunaha marshöi patyau bharya.apacarini |

gurau shishyashca yajyashca steno rajani kilbisham ||

 

8.318

rajabhih kritadandastu kritva papani manavah |

 

nirmalah svargamayanti santah sukritino yatha ||

 

8.319

yastu rajjum ghaöam kupadd hared bhindyacca yah prapam |

sa dandam prapnuyan masham tacca tasmin samaharet ||

 

8.320

dhanyam dashabhyah kumbhebhyo harato.abhyadhikam vadhah |

sheshe.apyekadashagunam dapyastasya ca tad dhanam ||

 

8.321

tatha dharimameyanam shatadabhyadhike vadhah |

suvarnarajatadinamuttamanam ca vasasam ||

 

8.322

pancashatastvabhyadhike hastacchedanamishyate |

sheshe tvekadashagunam mulyad dandam prakalpayet ||

 

8.323

purushanam kulinanam narinam ca visheshatah |

mukhyanam caiva ratnanam harane vadhamarhati ||

 

8.324

mahapashunam harane shastranamaushadhasya ca |

kalamasadya karyam ca dandam raja prakalpayet ||

 

8.325

goshu brahmanasamsthasu churikayashca bhedane |

 

pashunam harane caiva sadyah karyo.ardhapadikah ||

 

8.326

sutrakarpasakinvanam gomayasya gudasya ca |

dadhnah kshirasya takrasya paniyasya trinasya ca ||

 

8.327

venuvaidalabhandanam lavananam tathaiva ca |

mrinmayanam ca harane mrido bhasmana eva ca ||

 

8.328

matsyanam pakshinam caiva tailasya ca ghritasya ca |

mamsasya madhunashcaiva yaccanyat pashusambhavam ||

 

8.329

anyesham caivamadinam madyanamodanasya ca |

 

pakvannanam ca sarvesham tanmulyad dviguno damah ||

 

8.330

pushpeshu harite dhanye gulmavallinageshu ca |

anyeshvapariputeshu dandah syat pancakrishnalah ||

 

8.331

pariputeshu dhanyeshu shakamulaphaleshu ca |

niranvaye shatam dandah sanvaye.ardhashatam damah ||

 

8.332

syat sahasam tvanvayavat prasabham karma yat kritam |

niranvayam bhavet steyam hritva.apavyayate ca yat ||

 

8.333

yastvetanyupaklptani dravyani stenayennarah |

tamadyam dandayed raja yashcagnim corayed grihat ||

 

 

8.334

yena yena yathangena steno nrishu viceshöate |

tat tadeva haret tasya pratyadeshaya parthivah ||

 

8.335

pita.acaryah suhritmata bharya putrah purohitah |

nadandyo nama rajno.asti yah svadharme na tishöhati ||

 

8.336

karshapanam bhaved dandyo yatranyah prakrito janah |

tatra raja bhaved dandyah sahasramiti dharana ||

 

8.337

ashöapadyam tu shudrasya steye bhavati kilbisham |

shodashaiva tu vaishyasya dvatrimshat kshatriyasya ca ||

 

8.338

brahmanasya catuhshashöih purnam va.api shatam bhavet |

dviguna va catuhshashöistaddoshagunavidd hi sah ||

 

8.339

vanaspatyam mulaphalam darvagnyartham tathaiva ca |

trinam ca gobhyo grasarthamasteyam manurabravit ||

 

8.340

yo.adattadayino hastatlipseta brahmano dhanam |

yajanadhyapanenapi yatha stenastathaiva sah ||

 

8.341

dvijo.adhvagah kshinavrittirdvavikshu dve ca mulake |

adadanah parakshetratna dandam datumarhati ||

 

8.342

asamditanam samdata samditanam ca mokshakah |

dasashvarathaharta ca praptah syaccorakilbisham ||

 

8.343

anena vidhina raja kurvanah stenanigraham |

yasho.asmin prapnuyatloke pretya canuttamam sukham ||

 

8.344

aindram sthanamabhiprepsuryashashcakshayamavyayam |

nopeksheta kshanamapi raja sahasikam naram ||

 

8.345

vagdushöat taskaraccaiva dandenaiva ca himsatah |

sahasasya narah karta vijneyah papakrittamah ||

 

8.346

sahase vartamanam tu yo marshayati parthivah |

sa vinasham vrajatyashu vidvesham cadhigacchati ||

 

8.347

na mitrakaranad raja vipulad va dhanagamat |

samutshrijet sahasikan sarvabhutabhayavahan ||

 

8.348

shastram dvijatibhirgrahyam dharmo yatroparudhyate |

dvijatinam ca varnanam viplave kalakarite ||

 

8.349

atmanashca paritrane dakshinanam ca sangare |

striviprabhyupapattau ca ghnan dharmena na dushyati ||

 

8.350

gurum va balavriddhau va brahmanam va bahushrutam |

atatayinamayantam hanyadevavicarayan ||

 

8.351

natatayivadhe dosho hanturbhavati kashcana |

prakasham va.aprakasham va manyustam manyumricchati ||

 

8.352

paradarabhimarsheshu pravrittannrin mahipatih |

udvejanakarairdandaishchinnayitva pravasayet ||

 

 

8.353

tatsamuttho hi lokasya jayate varnasankarah |

yena mulaharo.adharmah sarvanashaya kalpate ||

 

8.354

parasya patnya purushah sambhasham yojayan rahah |

purvamaksharito doshaih prapnuyat purvasahasam ||

 

8.355

yastvanaksharitah purvamabhibhashate karanat ??|

na dosham prapnuyat kim cinna hi tasya vyatikramah ||

 

8.356

parastriyam yo.abhivadet tirthe.aranye vane.api va |

nadinam va.api sambhede sa sangrahanamapnuyat ||

 

8.357

upacarakriya kelih sparsho bhushanavasasam |

 

saha khaöva.asanam caiva sarvam sangrahanam smritam ||

 

8.358

striyam sprishedadeshe yah sprishöo va marshayet taya |

parasparasyanumate sarvam sangrahanam smritam ||

 

8.359

abrahmanah sangrahane pranantam dandamarhati |

caturnamapi varnanam dara rakshyatamah sada ||

 

8.360

bhikshuka bandinashcaiva dikshitah karavastatha |

sambhashanam saha stribhih kuryuraprativaritah ||

 

8.361

na sambhasham parastribhih pratishiddhah samacaret |

nishiddho bhashamanastu suvarnam dandamarhati ||

 

8.362

naisha caranadareshu vidhirnatmopajivishu |

sajjayanti hi te narirnigudhashcarayanti ca ||

 

8.363

kim cideva tu dapyah syat sambhasham tabhiracaran |

praishyasu caikabhaktasu rahah pravrajitasu ca ||

 

 

8.364

yo.akamam dushayet kanyam sa sadyo vadhamarhati |

sakamam dushayamstulyo na vadham prapnuyannarah ||

 

8.365

kanyam bhajantimutkrishöam na kim cidapi dapayet |

jaghanyam sevamanam tu samyatam vasayed grihe ||

 

8.366

uttamam sevamanastu jaghanyo vadhamarhati |

shulkam dadyat sevamanah samamicchet pita yadi ||

 

8.367

abhishahya tu yah kanyam kuryad darpena manavah |

tasyashu kartye angulyau dandam carhati shaöshatam ||

 

 

8.368

sakamam dushayamstulyo nangulichedamapnuyat |

dvishatam tu damam dapyah prasangavinivrittaye ||

 

8.369

kanyaiva kanyam ya kuryat tasyah syad dvishato damah |

shulkam ca dvigunam dadyatshiphashcaivapnuyad dasha ||

 

8.370

ya tu kanyam prakuryat stri sa sadyo maundyamarhati |

angulyoreva va chedam kharenodvahanam tatha ||

 

8.371

bhartaram langhayed ya tu stri jnatigunadarpita |

tam shvabhih khadayed raja samsthane bahusamsthite ||

 

8.372

pumamsam dahayet papam shayane tapta ayase |

abhyadadhyushca kashöhani tatra dahyeta papakrit ||

 

8.373

samvatsarabhishastasya dushöasya dviguno damah |

 

vratyaya saha samvase candalya tavadeva tu ||

 

8.374

shudro guptamaguptam va dvaijatam varnamavasan |

aguptamangasarvasvairguptam sarvena hiyate ||

 

 

8.375

vaishyah sarvasvadandah syat samvatsaranirodhatah |

sahasram kshatriyo dandyo maundyam mutrena carhati ||

 

8.376

brahmanim yadyaguptam tu gacchetam vaishyaparthivau |

vaishyam pancashatam kuryat kshatriyam tu sahashrinam ||

 

8.377

ubhavapi tu taveva brahmanya guptaya saha |

viplutau shudravad dandyau dagdhavyau va kaöagnina ||

 

8.378

sahasram brahmano dandyo guptam vipram balad vrajan |

shatani panca dandyah syadicchantya saha sangatah ||

 

8.379

maundyam pranantikam dando brahmanasya vidhiyate |

 

itaresham tu varnanam dandah pranantiko bhavet ||

 

 

8.380

na jatu brahmanam hanyat sarvapapeshvapi sthitam |

rashöradenam bahih kuryat samagradhanamakshatam ||

 

8.381

na brahmanavadhad bhuyanadharmo vidyate bhuvi |

tasmadasya vadham raja manasa.api na cintayet ||

 

8.382

vaishyashcet kshatriyam guptam vaishyam va kshatriyo vrajet |

yo brahmanyamaguptayam tavubhau dandamarhatah ||

 

8.383

sahasram brahmano dandam dapyo gupte tu te vrajan |

shudrayam kshatriyavishoh sahasro vai bhaved damah ||

 

 

8.384

kshatriyayamaguptayam vaishye pancashatam damah |

mutrena maundyamicchet tu kshatriyo dandameva va ||

 

 

8.385

agupte kshatriyavaishye shudram va brahmano vrajan |

shatani panca dandyah syat sahasram tvantyajastriyam ||

 

8.386

yasya stenah pure nasti nanyastrigo na dushöavak |

na sahasikadandaghno sa raja shakralokabhak ||

 

8.387

etesham nigraho rajnah pancanam vishaye svake |

samrajyakrit sajatyeshu loke caiva yashaskarah ??||

 

8.388

ritvijam yastyajed yajyo yajyam cartvik tyajed yadi |

shaktam karmanyadushöam ca tayordandah shatam shatam ||

 

8.389

na mata na pita na stri na putrastyagamarhati |

tyajannapatitanetan rajna dandyah shatani shaö ||

 

8.390

ashrameshu dvijatinam karye vivadatam mithah |

na vibruyannripo dharmam cikirshan hitamatmanah ||

 

8.391

yatharhametanabhyarcya brahmanaih saha parthivah |

santvena prashamayyadau svadharmam pratipadayet ||

 

8.392

prativeshyanuveshyau ca kalyane vimshatidvije |

arhavabhojayan vipro dandamarhati mashakam ||

 

8.393

shrotriyah shrotriyam sadhum bhutikrityeshvabhojayan |

tadannam dvigunam dapyo hiranyam caiva mashakam ||

 

 

8.394

andho jadah piöhasarpi saptatya sthavirashca yah |

shrotriyeshupakurvamshca na dapyah kena cit karam ||

 

8.395

shrotriyam vyadhitartau ca balavriddhavakincanam |

mahakulinamaryam ca raja sampujayet sada ||

 

8.396

shalmaliphalake shlakshne nenijyannejakah shanaih |

na ca vasamsi vasobhirnirharenna ca vasayet ||

 

8.397

tantuvayo dashapalam dadyadekapaladhikam |

ato.anyatha vartamano dapyo dvadashakam damam ||

 

8.398

shulkasthaneshu kushalah sarvapanyavicakshanah |

kuryurargham yathapanyam tato vimsham nripo haret ||

 

8.399

rajnah prakhyatabhandani pratishiddhani yani ca |

tani nirharato lobhat sarvaharam harennripah ||

 

8.400

shulkasthanam pariharannakale krayavikrayi |

mithyavadi ca sankhyane dapyo.ashöagunamatyayam ||

 

8.401

agamam nirgamam sthanam tatha vriddhikshayavubhau |

vicarya sarvapanyanam karayet krayavikrayau ||

 

8.402

pancaratre pancaratre pakshe pakshe.atha va gate |

kurvita caisham pratyakshamarghasamsthapanam nripah ||

 

8.403

tulamanam pratimanam sarvam ca syat sulakshitam |

shaösu shaösu ca maseshu punareva parikshayet ||

 

8.404

panam yanam tare dapyam paurusho.ardhapanam tare |

padam pashushca yoshitca padardham riktakah puman ||

 

 

8.405

bhandapurnani yanani taryam dapyani saratah |

riktabhandani yat kim cit pumamsashcaparicchadah ||

 

8.406

dirghadhvani yathadesham yathakalam taro bhavet |

naditireshu tad vidyat samudre nasti lakshanam ||

 

8.407

garbhini tu dvimasadistatha pravrajito munih |

brahmana linginashcaiva na dapyastarikam tare ||

 

8.408

yannavi kim cid dashanam vishiryetaparadhatah |

tad dashaireva datavyam samagamya svato.amshatah ||

 

8.409

esha nauyayinamukto vyavaharasya nirnayah |

dashaparadhatastoye daivike nasti nigrahah ||

 

8.410

vanijyam karayed vaishyam kusidam krishimeva ca |

pashunam rakshanam caiva dasyam shudram dvijanmanam ||

 

8.411

kshatriyam caiva vaishyam ca brahmano vrittikarshitau |

bibhriyadanrishamsyena svani karmani karayet ||

 

8.412

dasyam tu karayanlobhad brahmanah samskritan dvijan |

anicchatah prabhavatyad rajna dandyah shatani shaö ||

 

8.413

shudram tu karayed dasyam kritamakritameva va |

dasyayaiva hi shrishöo.asau brahmanasya svayambhuva ||

 

8.414

na svamina nishrishöo.api shudro dasyad vimucyate |

nisargajam hi tat tasya kastasmat tadapohati ||

 

8.415

dhvajahrito bhaktadaso grihajah kritadattrimau |

paitriko dandadasashca saptaite dasayonayah ||

 

8.416

bharya putrashca dasashca traya evadhanah smritah |

yat te samadhigacchanti yasya te tasya tad dhanam ||

 

8.417

visrabdham brahmanah shudrad dravyopadanamacaret |

na hi tasyasti kim cit svam bhartriharyadhano hi sah ||

 

8.418

vaishyashudrau prayatnena svani karmani karayet |

tau hi cyutau svakarmabhyah kshobhayetamidam jagat ||

 

8.419

ahanyahanyaveksheta karmantan vahanani ca |

ayavyayau ca niyatavakaran koshameva ca ||

 

8.420

evam sarvaniman raja vyavaharan samapayan |

vyapohya kilbisham sarvam prapnoti paramam gatim ||

 

adhyaya 9

 

 

9.01

purushasya striyashcaiva dharme vartmani tishöhatoh |

 

samyoge viprayoge ca dharman vakshyami shashvatan ||

 

9.02

asvatantrah striyah karyah purushaih svairdivanisham |

vishayeshu ca sajjantyah samsthapya atmano vashe ||

 

9.03

pita rakshati kaumare bharta rakshati yauvane |

rakshanti sthavire putra na stri svatantryamarhati ||

 

9.04

kale.adata pita vacyo vacyashcanupayan patih |

mrite bhartari putrastu vacyo maturarakshita ||

 

9.05

sukshmebhyo.api prasangebhyah striyo rakshya visheshatah |

 

dvayorhi kulayoh shokamavaheyurarakshitah ||

 

9.06

imam hi sarvavarnanam pashyanto dharmamuttamam |

yatante rakshitum bharyam bhartaro durbala api ||

 

9.07

svam prasutim caritram ca kulamatmanameva ca |

svam ca dharmam prayatnena jayam rakshan hi rakshati ||

 

9.08

patirbharyam sampravishya garbho bhutvaiha jayate |

jayayastad hi jayatvam yadasyam jayate punah ||

 

9.09

yadrisham bhajate hi stri sutam sute tathavidham |

tasmat prajavishuddhyartham striyam rakshet prayatnatah ||

 

9.10

na kashcid yoshitah shaktah prasahya parirakshitum |

etairupayayogaistu shakyastah parirakshitum ||

 

9.11

arthasya sangrahe cainam vyaye caiva niyojayet |

shauce dharme.annapaktyam ca parinahyasya vekshane ||

 

9.12

arakshita grihe ruddhah purushairaptakaribhih |

atmanamatmana yastu raksheyustah surakshitah ||

 

9.13

panam durjanasamsargah patya ca viraho.aöanam |

svapno.anyagehavasashca narisamdushanani shaö ||

 

9.14

naita rupam parikshante nasam vayasi samsthitih |

surupam va virupam va pumanityeva bhunjate ||

 

9.15

paumshcalyaccalacittacca naisnehyacca svabhavatah |

 

rakshita yatnato.apiha bhartrishveta vikurvate ||

 

9.16

evam svabhavam jnatva.asam prajapatinisargajam |

paramam yatnamatishöhet purusho rakshanam prati ||

 

9.17

shayya.a.asanamalankaram kamam krodhamanarjavam | m:anaryatam ]

drohabhavam kucaryam ca stribhyo manurakalpayat ||

 

 

9.18

nasti strinam kriya mantrairiti dharme vyavasthitih |

nirindriya hyamantrashca stribhyo anritamiti sthitih ||

 

 

9.19

tatha ca shrutayo bahvyo nigita nigameshvapi |

svalakshanyaparikshartham tasam shrinuta nishkritih ||

 

9.20

yan me mata pralulubhe vicarantyapativrata |

tan me retah pita vrinktamityasyaitannidarshanam ||

 

9.21

dhyayatyanishöam yat kim cit panigrahasya cetasa |

tasyaisha vyabhicarasya nihnavah samyagucyate ||

 

9.22

yadriggunena bhartra stri samyujyeta yathavidhi |

tadrigguna sa bhavati samudrenaiva nimnaga ||

 

9.23

akshamala vasishöhena samyukta.adhamayonija |

sharangi mandapalena jagamabhyarhaniyatam ||

 

9.24

etashcanyashca loke.asminnapakrishöaprasutayah |

 

utkarsham yoshitah praptah svaih svairbhartrigunaih shubhaih ||

 

9.25

eshodita lokayatra nityam stripumsayoh shubha |

pretyaiha ca sukhodarkan prajadharmannibodhata ||

 

9.26

prajanartham mahabhagah pujarha grihadiptayah |

striyah shriyashca geheshu na vishesho.asti kashcana ||

 

9.27

utpadanamapatyasya jatasya paripalanam |

pratyaham lokayatrayah pratyaksham stri nibandhanam ||

 

 

9.28

apatyam dharmakaryani shushrusha ratiruttama |

dara.adhinastatha svargah pitrinamatmanashca ha ||

 

9.29

patim ya nabhicarati manovagdehasamyata |

sa bhartrilokanapnoti sadbhih sadhviiti cocyate ||

 

9.30

vyabhicarat tu bhartuh stri loke prapnoti nindyatam |

shrigalayonim capnoti paparogaishca pidyate ||

 

 

9.31

putram pratyuditam sadbhih purvajaishca maharshibhih |

vishvajanyamimam punyamupanyasam nibodhata ||

 

9.32

bhartari putram vijananti shrutidvaidham tu kartari |

 

ahurutpadakam ke cidapare kshetrinam viduh ||

 

9.33

kshetrabhuta smrita nari bijabhutah smritah puman |

kshetrabijasamayogat sambhavah sarvadehinam ||

 

9.34

vishishöam kutra cid bijam striyonistveva kutra cit |

ubhayam tu samam yatra sa prasutih prashasyate ||

 

9.35

bijasya caiva yonyashca bijamutkrishöamucyate |

sarvabhutaprasutirhi bijalakshanalakshita ||

 

9.36

yadrisham tupyate bijam kshetre kalopapadite |

tadrig rohati tat tasmin bijam svairvyanjitam gunaih ||

 

9.37

iyam bhumirhi bhutanam shashvati yonirucyate |

na ca yonigunan kamshcid bijam pushyati pushöishu ||

 

9.38

bhumavapyekakedare kaloptani krishivalaih |

nanarupani jayante bijaniha svabhavatah ||

 

9.39

vrihayah shalayo mudgastila mashastatha yavah |

yathabijam prarohanti lashunanikshavastatha ||

 

9.40

anyaduptam jatamanyadityetannopapadyate |

upyate yad hi yad bijam tat tadeva prarohati ||

 

9.41

tat prajnena vinitena jnanavijnanavedina |

ayushkamena vaptavyam na jatu parayoshiti ||

 

9.42

atra gatha vayugitah kirtayanti puravidah |

yatha bijam na vaptavyam pumsa paraparigrahe ||

 

9.43

nashyatishuryatha viddhah khe viddhamanuvidhyatah |

tatha nashyati vai kshipram bijam paraparigrahe ||

 

 

9.44

prithorapimam prithivim bharyam purvavido viduh |

sthanucchedasya kedaramahuh shalyavato mrigam ||

 

9.45

etavaneva purusho yatjaya.atma prajaiti ha |

viprah prahustatha caitad yo bharta sa smritangana ||

 

9.46

na nishkrayavisargabhyam bharturbharya vimucyate |

evam dharmam vijanimah prak prajapatinirmitam ||

 

9.47

sakridamsho nipatati sakrit kanya pradiyate |

sakridaha dadaniti trinyetani satam sakrit ||

 

 

9.48

yatha go.ashvoshöradasishu mahishyajavikasu ca |

notpadakah prajabhagi tathaivanyanganasvapi ||

 

9.49

ye.akshetrino bijavantah parakshetrapravapinah |

te vai sasyasya jatasya na labhante phalam kva cit ||

 

9.50

yadanyagoshu vrishabho vatsanam janayetshatam |

gominameva te vatsa mogham skanditamarshabham ||

 

9.51

tathaivakshetrino bijam parakshetrapravapinah |

kurvanti kshetrinamartham na biji labhate phalam ||

 

9.52

phalam tvanabhisamdhaya kshetrinam bijinam tatha |

pratyaksham kshetrinamartho bijad yonirgaliyasi ??||

 

 

9.53

kriyabhyupagamat tvetad bijartham yat pradiyate |

tasyaiha bhaginau drishöau biji kshetrika eva ca ||

 

9.54

oghavatahritam bijam yasya kshetre prarohati |

kshetrikasyaiva tad bijam  na vapta labhate phalam ||

 

 

9.55

esha dharmo gavashvasya dasyushörajavikasya ca |

vihangamahishinam ca vijneyah prasavam prati ||

 

9.56

etad vah saraphalgutvam bijayonyoh prakirtitam |

atah param pravakshyami yoshitam dharmamapadi ||

 

9.57

bhraturjyeshöhasya bharya ya gurupatnyanujasya sa |

yaviyasastu ya bharya snusha jyeshöhasya sa smrita ||

 

9.58

jyeshöho yaviyaso bharyam yaviyan va.agrajastriyam |

patitau bhavato gatva niyuktavapyanapadi ||

 

9.59

devarad va sapindad va striya samyakniyuktaya |

prajepsita.a.adhigantavya samtanasya parikshaye ||

 

9.60

vidhavayam niyuktastu ghritakto vagyato nishi |

ekamutpadayet putram na dvitiyam katham cana ||

 

9.61

dvitiyameke prajanam manyante strishu tadvidah |

anirvritam  niyogartham pashyanto dharmatastayoh ||

 

 

9.62

vidhavayam niyogarthe nirvritte tu yathavidhi |

 

guruvatca snushavatca varteyatam parasparam ||

 

9.63

niyuktau yau vidhim hitva varteyatam tu kamatah |

tavubhau patitau syatam snushagagurutalpagau ||

 

9.64

nanyasmin vidhava nari niyoktavya dvijatibhih |

anyasmin hi niyunjana dharmam hanyuh sanatanam ||

 

9.65

nodvahikeshu mantreshu niyogah kirtyate kva cit |

na vivahavidhavuktam vidhavavedanam punah ||

 

9.66

ayam dvijairhi vidvadbhih pashudharmo vigarhitah |

manushyanamapi prokto vene rajyam prashasati ||

 

9.67

sa mahimakhilam bhunjan rajarshipravarah pura |

varnanam sankaram cakre kamopahatacetanah ||

 

9.68

tatah prabhriti yo mohat pramitapatikam striyam |

niyojayatyapatyartham tam vigarhanti sadhavah ||

 

9.69

yasya mriyeta kanyaya vaca satye krite patih |

tamanena vidhanena nijo vindeta devarah ||

 

9.70

yathavidhyadhigamyainam shuklavastram shucivratam |

mitho bhajeta prasavat sakritsakrid ritavritau ||

 

9.71

na dattva kasya cit kanyam punardadyad vicakshanah |

dattva punah prayacchan hi prapnoti purushanritam ||

 

9.72

vidhivat pratigrihyapi tyajet kanyam vigarhitam |

vyadhitam vipradushöam va chadmana copapaditam ||

 

9.73

yastu doshavatim kanyamanakhyayaupapadayet |

tasya tad vitatham kuryat kanyadaturduratmanah ||

 

9.74

vidhaya vrittim bharyayah pravaset karyavannarah |

avrittikarshita hi stri pradushyet sthitimatyapi ||

 

9.75

vidhaya proshite vrittim jivenniyamamasthita |

proshite tvavidhayaiva jivetshilpairagarhitaih ||

 

9.76

proshito dharmakaryartham pratikshyo.ashöau narah samah |

vidyartham shad yasho.artham va kamartham trimstu vatsaran ||

 

9.77

samvatsaram pratiksheta dvishantim yoshitam patih |

 

urdhvam samvatsarat tvenam dayam hritva na samvaset ||

 

9.78

atikramet pramattam ya mattam rogartameva va |

sa trin masan parityajya vibhushanaparicchada ||

 

9.79

unmattam patitam klibamabijam paparoginam |

na tyago.asti dvishantyashca na ca dayapavartanam ||

 

9.80

madyapa.asadhuvritta ca pratikula ca ya bhavet |

 

vyadhita va.adhivettavya himsra.arthaghni ca sarvada ||

 

9.81

vandhyashöame.adhivedyabde dashame tu mritapraja |

ekadashe strijanani sadyastvapriyavadini ||

 

9.82

ya rogini syat tu hita sampanna caiva shilatah |

sa.anujnapyadhivettavya navamanya ca karhi cit ||

 

9.83

adhivinna tu ya nari nirgacched rushita grihat |

sa sadyah samniroddhavya tyajya va kulasamnidhau ||

 

9.84

pratishiddha.api ced ya tu madyamabhyudayeshvapi |

 

prekshasamajam gacched va sa dandya krishnalani shaö ||

 

9.85

yadi svashcaparashcaiva vinderan yoshito dvijah |

tasam varnakramena syaj jyeshöhyam puja ca veshma ca ||

 

9.86

bhartuh sharirashushrusham dharmakaryam ca naityakam |

sva caiva kuryat sarvesham nasvajatih katham cana ||

 

 

9.87

yastu tat karayen mohat sajatya sthitaya.anyaya |

yatha brahmanacandalah purvadrishöastathaiva sah ||

 

9.88

utkrishöayabhirupaya varaya sadrishaya ca |

apraptamapi tam tasmai kanyam dadyad yathavidhi ||

 

9.89

kamamamaranat tishöhed grihe kanyartumatyapi |

na caivainam prayacchet tu gunahinaya karhi cit ||

 

9.90

trini varshanyudiksheta kumaryartumati sati |

urdhvam tu kaladetasmad vindeta sadrisham patim ||

 

9.91

adiyamana bhartaramadhigacched yadi svayam |

nainah kim cidavapnoti na ca yam sa.adhigacchati ||

 

9.92

alankaram nadadita pitryam kanya svayamvara |

matrikam bhratridattam va stena syad yadi tam haret ||

 

9.93

pitre na dadyatshulkam tu kanyam ritumatim haran |

sa ca svamyadatikramed ritunam pratirodhanat ||

 

9.94

trimshadvarsho vahet kanyam hridyam dvadashavarshikim |

tryashöavarsho.ashöavarsham va dharme sidati satvarah ||

 

9.95

devadattam patirbharyam vindate necchaya.atmanah |

tam sadhvim bibhriyannityam devanam priyamacaran ||

 

9.96

prajanartham striyah shrishöah samtanartham ca manavah |

tasmat sadharano dharmah shrutau patnya sahoditah ||

 

9.97

kanyayam dattashulkayam mriyeta yadi shulkadah |

devaraya pradatavya yadi kanya.anumanyate ||

 

9.98

adadita na shudro.api shulkam duhitaram dadan |

shulkam hi grihnan kurute channam duhitrivikrayam ||

 

9.99

etat tu na pare cakrurnapare jatu sadhavah |

yadanyasya pratijnaya punaranyasya diyate ||

 

9.100

nanushushruma jatvetat purveshvapi hi janmasu |

shulkasamjnena mulyena channam duhitrivikrayam ||

 

9.101

anyonyasyavyabhicaro bhavedamaranantikah |

esha dharmah samasena jneyah stripumsayoh parah ||

 

9.102

tatha nityam yateyatam stripumsau tu kritakriyau |

yatha nabhicaretam tau viyuktavitaretaram ||

 

 

9.103

esha stripumsayorukto dharmo vo ratisamhitah |

apadyapatyapraptishca dayadharmam nibodhata ||

 

9.104

urdhvam pitushca matushca sametya bhratarah samam |

bhajeran paitrikam rikthamanishaste hi jivatoh ||

 

9.105

jyeshöha eva tu grihniyat pitryam dhanamasheshatah |

sheshastamupajiveyuryathaiva pitaram tatha ||

 

9.106

jyeshöhena jatamatrena putri bhavati manavah |

pitrinamanrinashcaiva sa tasmat sarvamarhati ||

 

9.107

yasminrinam samnayati yena canantyamashnute |

sa eva dharmajah putrah kamajanitaran viduh ||

 

9.108

piteva palayet putran jyeshöho bhratrin yaviyasah |

putravatcapi varteran jyeshöhe bhratari dharmatah ||

 

9.109

jyeshöhah kulam vardhayati vinashayati va punah |

jyeshöhah pujyatamo loke jyeshöhah sadbhiragarhitah ||

 

9.110

yo jyeshöho jyeshöhavrittih syan mataiva sa pitaiva sah |

ajyeshöhavrittiryastu syat sa sampujyastu bandhuvat ||

 

9.111

evam saha vaseyurva prithag va dharmakamyaya |

prithag vivardhate dharmastasmad dharmya prithakkriya ||

 

9.112

jyeshöhasya vimsha uddharah sarvadravyacca yad varam |

tato.ardham madhyamasya syat turiyam tu yaviyasah ||

 

9.113

jyeshöhashcaiva kanishöhashca samharetam yathoditam |

ye.anye jyeshöhakanishöhabhyam tesham syan madhyamam dhanam ||

 

9.114

sarvesham dhanajatanamadaditagryamagrajah |

yacca satishayam kim cid dashatashcapnuyad varam ||

 

9.115

uddharo na dashasvasti sampannanam svakarmasu |

yat kim cideva deyam tu jyayase manavardhanam ||

 

9.116

evam samuddhritoddhare samanamshan prakalpayet |

uddhare.anuddhrite tveshamiyam syadamshakalpana ||

 

9.117

ekadhikam harej jyeshöhah putro.adhyardham tato.anujah |

amshamamsham yaviyamsa iti dharmo vyavasthitah ||

 

9.118

svebhyomshebhyastu kanyabhyah pradadyurbhratarah prithak |

 

svat svadamshaccaturbhagam patitah syuraditsavah ||

 

9.119

ajavikam sekashapham  na jatu vishamam bhajet |

 

ajavikam tu vishamam jyeshöhasyaiva vidhiyate ||

 

9.120

yaviyanjyeshöhabharyayam putramutpadayed yadi |

samastatra vibhagah syaditi dharmo vyavasthitah ||

 

9.121

upasarjanam pradhanasya dharmato nopapadyate |

pita pradhanam prajane tasmad dharmena tam bhajet ||

 

9.122

putrah kanishöho jyeshöhayam kanishöhayam ca purvajah |

katham tatra vibhagah syaditi cet samshayo bhavet ||

 

9.123

ekam vrishabhamuddharam samhareta sa purvajah |

tato.apare jyeshöhavrishastadunanam svamatritah ||

 

9.124

jyeshöhastu jato jyeshöhayam hared vrishabhashodashah |

tatah svamatritah shesha bhajeranniti dharana ||

 

9.125

sadrishastrishu jatanam putranamavisheshatah |

na matrito jyaishöhyamasti janmato jyaishöhyamucyate ||

 

9.126

janmajyeshöhena cahvanam subrahmanyasvapi smritam |

yamayoshcaiva garbheshu janmato jyeshöhata smrita ||

 

9.127

aputro.anena vidhina sutam kurvita putrikam |

yadapatyam bhavedasyam tan mama syat svadhakaram ||

 

9.128

anena tu vidhanena pura cakre.atha putrikah |

vivriddhyartham svavamshasya svayam dakshah prajapatih ||

 

9.129

dadau sa dasha dharmaya kashyapaya trayodasha |

somaya rajne satkritya pritatma saptavimshatim ||

 

9.130

yathaivatma tatha putrah putrena duhita sama |

tasyamatmani tishöhantyam kathamanyo dhanam haret ||

 

9.131

matustu yautakam yat syat kumaribhaga eva sah |

dauhitra eva ca haredaputrasyakhilam dhanam ||

 

9.132

dauhitro hyakhilam rikthamaputrasya piturharet |

sa eva dadyad dvau pindau pitre matamahaya ca ||

 

9.133

pautradauhitrayorloke na vishesho.asti dharmatah |

tayorhi matapitarau sambhutau tasya dehatah ||

 

9.134

putrikayam kritayam tu yadi putro.anujayate |

samastatra vibhagah syatjyeshöhata nasti hi striyah ||

 

9.135

aputrayam mritayam tu putrikayam katham cana |

dhanam tat putrikabharta haretaivavicarayan ||

 

9.136

akrita va krita va.api yam vindet sadrishat sutam |

pautri matamahastena dadyat pindam hared dhanam ||

 

9.137

putrena lokanjayati pautrenanantyamashnute |

atha putrasya pautrena bradhnasyapnoti vishöapam ||

 

9.138

punnamno narakad yasmat trayate pitaram sutah |

tasmat putra iti proktah svayameva svayambhuva ||

 

9.139

pautradauhitrayorloke vishesho nopapadyate |

dauhitro.api hyamutrainam samtarayati pautravat ||

 

9.140

matuh prathamatah pindam nirvapet putrikasutah |

dvitiyam tu pitustasyastritiyam tatpituh pituh ||

 

9.141

upapanno gunaih sarvaih putro yasya tu dattrimah |

sa haretaiva tadriktham samprapto.apyanyagotratah ||

 

9.142

gotrarikthe janayiturna hared dattrimah kva cit |

gotrarikthanugah pindo vyapaiti dadatah svadha ||

 

9.143

aniyuktasutashcaiva putrinya.aptashca devarat |

ubhau tau narhato bhagam jarajatakakamajau ||

 

9.144

niyuktayamapi pumannaryam jato.avidhanatah |

naivarhah paitrikam riktham patitotpadito hi sah ||

 

9.145

haret tatra niyuktayam jatah putro yathaurasah |

kshetrikasya tu tad bijam dharmatah prasavashca sah ||

 

9.146

dhanam yo bibhriyad bhraturmritasya striyameva ca ??|

so.apatyam bhraturutpadya dadyat tasyaiva taddhanam ||

 

9.147

ya niyukta.anyatah putram devarad va.apyavapnuyat |

tam kamajamarikthiyam vrithotpannam pracakshate ||

 

 

9.148

etad vidhanam vijneyam vibhagasyaikayonishu |

bahvishu caikajatanam nanastrishu nibodhata ||

 

9.149

brahmanasyanupurvyena catasrastu yadi striyah |

tasam putreshu jateshu vibhage.ayam vidhih smritah ||

 

9.150

kinasho govrisho yanamalankarashca veshma ca |

viprasyauddharikam deyamekamshashca pradhanatah ||

 

9.151

tryamsham dayad hared vipro dvavamshau kshatriyasutah |

vaishyajah sardhamevamshamamsham shudrasuto haret ||

 

9.152

sarvam va rikthajatam tad dashadha parikalpya ca |

dharmyam vibhagam kurvita vidhina.anena dharmavit ||

 

9.153

chaturanamshan hared viprastrinamshan kshatriyasutah |

vaishyaputro hared dvyamshamamsham shudrasuto haret ||

 

9.154

yadyapi syat tu satputro.apyasatputro.api va bhavet |

 

nadhikam dashamad dadyatshudraputraya dharmatah ||

 

9.155

brahmanakshatriyavisham shudraputro na rikthabhak |

yadevasya pita dadyat tadevasya dhanam bhavet ||

 

9.156

samavarnasu va jatah sarve putra dvijanmanam |

uddharam jyayase dattva bhajerannitare samam ||

 

9.157

shudrasya tu savarnaiva nanya bharya vidhiyate |

tasyam jatah samamshah syuryadi putrashatam bhavet ||

 

9.158

putran dvadasha yanaha nrinam svayambhuvo manuh |

tesham shad bandhudayadah shadadayadabandhavah ||

 

9.159

aurasah kshetrajashcaiva dattah kritrima eva ca |

gudhotpanno.apaviddhashca dayada bandhavashca shaö ||

 

9.160

kaninashca sahodhashca kritah paunarbhavastatha |

svayamdattashca shaudrashca shadadayadabandhavah ||

 

9.161

yadrisham phalamapnoti kuplavaih samtaranjalam |

tadrisham phalamapnoti kuputraih samtaramstamah ||

 

9.162

yadyekarikthinau syatamaurasakshetrajau sutau |

yasya yat paitrikam riktham sa tad grihnita naitarah ||

 

9.163

eka evaurasah putrah pitryasya vasunah prabhuh |

sheshanamanrishamsyartham pradadyat tu prajivanam ||

 

9.164

shashöham tu kshetrajasyamsham pradadyat paitrikad dhanat |

auraso vibhajan dayam pitryam pancamameva va ||

 

9.165

aurasakshetrajau putrau pitririkthasya bhaginau |

dashapare tu kramasho gotrarikthamshabhaginah ||

 

9.166

svakshetre samskritayam tu svayamutpadayed hi yam |

tamaurasam vijaniyat putram prathamakalpikam ||

 

9.167

yastalpajah pramitasya klibasya vyadhitasya va |

svadharmena niyuktayam sa putrah kshetrajah smritah ||

 

9.168

mata pita va dadyatam yamadbhih putramapadi |

sadrisham pritisamyuktam sa jneyo dattrimah sutah ||

 

9.169

sadrisham tu prakuryad yam gunadoshavicakshanam |

putram putragunairyuktam sa vijneyashca kritrimah ||

 

9.170

utpadyate grihe yastu na ca jnayeta kasya sah |

sa grihe gudha utpannastasya syad yasya talpajah ||

 

9.171

matapitribhyamutshrishöam tayoranyatarena va |

yam putram parigrihniyadapaviddhah sa ucyate ||

 

9.172

pitriveshmani kanya tu yam putram janayed rahah |

tam kaninam vadennamna vodhuh kanyasamudbhavam ||

 

9.173

ya garbhini samskriyate jnata.ajnata.api va sati |

vodhuh sa garbho bhavati sahodha iti cocyate ||

 

9.174

kriniyad yastvapatyartham matapitroryamantikat |

sa kritakah sutastasya sadrisho.asadrisho.api va ||

 

9.175

ya patya va parityakta vidhava va svayecchaya |

utpadayet punarbhutva sa paunarbhava ucyate ||

 

9.176

sa cedakshatayonih syad gatapratyagata.api va |

paunarbhavena bhartra sa punah samskaramarhati ||

 

9.177

matapitrivihino yastyakto va syadakaranat |

atmanamarpayed yasmai svayamdattastu sa smritah ||

 

9.178

yam brahmanastu shudrayam kamadutpadayet sutam |

sa parayanneva shavastasmat parashavah smritah ||

 

9.179

dasyam va dasadasyam va yah shudrasya suto bhavet |

so.anujnato haredamshamiti dharmo vyavasthitah ||

 

9.180

kshetrajadin sutanetanekadasha yathoditan |

putrapratinidhinahuh kriyalopan manishinah ||

 

9.181

ya ete.abhihitah putrah prasangadanyabijajah |

yasya te bijato jatastasya te naitarasya tu ||

 

9.182

bhratrinamekajatanamekashcet putravan bhavet |

sarvamstamstena putrena putrino manurabravit ||

 

9.183

sarvasamekapatninameka cet putrini bhavet |

sarvastastena putrena praha putravatirmanuh ||

 

9.184

shreyasah shreyaso.alabhe papiyan rikthamarhati |

bahavashcet tu sadrishah sarve rikthasya bhaginah ||

 

9.185

na bhrataro na pitarah putra rikthaharah pituh |

pita haredaputrasya riktham bhratara eva ca ||

 

9.186

trayanamudakam karyam trishu pindah pravartate |

caturthah sampradataisham pancamo nopapadyate ||

 

9.187

anantarah sapindad yastasya tasya dhanam bhavet |

ata urdhvam sakulyah syadacaryah shishya eva va ||

 

9.188

sarveshamapyabhave tu brahmana rikthabhaginah |

traividyah shucayo dantastatha dharmo na hiyate ||

 

9.189

aharyam brahmanadravyam rajna nityamiti sthitih |

itaresham tu varnanam sarvabhave harennripah ||

 

9.190

samsthitasyanapatyasya sagotrat putramaharet ||

tatra yad rikthajatam syat tat tasmin pratipadayet |

 

9.191

dvau tu yau vivadeyatam dvabhyam jatau striya dhane |

tayoryad yasya pitryam syat tat sa grihnita naitarah ||

 

9.192

jananyam samsthitayam tu samam sarve sahodarah |

bhajeran matrikam riktham bhaginyashca sanabhayah ||

 

9.193

yastasam syurduhitarastasamapi yatharhatah |

 

matamahya dhanat kim cit pradeyam pritipurvakam ||

 

9.194

adhyagnyadhyavahanikam dattam ca pritikarmani |

bhratrimatripitripraptam shad vidham stridhanam smritam ||

 

9.195

anvadheyam ca yad dattam patya pritena caiva yat |

patyau jivati vrittayah prajayastad dhanam bhavet ||

 

9.196

brahmadaivarshagandharvaprajapatyeshu yad vasu |

aprajayamatitayam bhartureva tadishyate ||

 

9.197

yat tvasyah syad dhanam dattam vivaheshvasuradishu |

aprajayamatitayam matapitrostadishyate ||

 

9.198

striyam tu yad bhaved vittam pitra dattam katham cana |

brahmani tad haret kanya tadapatyasya va bhavet ||

 

9.199

na nirharam striyah kuryuh kuöumbad bahumadhyagat |

svakadapi ca vittad hi svasya bharturanajnaya ||

 

9.200

patyau jivati yah stribhiralankaro dhrito bhavet |

na tam bhajeran dayada bhajamanah patanti te ||

 

9.201

anamshau klibapatitau jatyandhabadhirau tatha |

unmattajadamukashca ye ca ke cinnirindriyah ||

 

9.202

sarveshamapi tu nyayyam datum shaktya manishina |

grasacchadanamatyantam patito hyadadad bhavet ||

 

9.203

yadyarthita tu daraih syat klibadinam katham cana |

teshamutpannatantunamapatyam dayamarhati ||

 

9.204

yat kim cit pitari prete dhanam jyeshöho.adhigacchati |

bhago yaviyasam tatra yadi vidyanupalinah ||

 

9.205

avidyanam tu sarveshamihatashced dhanam bhavet ??|

samastatra vibhagah syadapitrya iti dharana ||

 

9.206

vidyadhanam tu yadyasya tat tasyaiva dhanam bhavet |

maitryamodvahikam caiva madhuparkikameva ca ||

 

9.207

bhratrinam yastu naiheta dhanam shaktah svakarmana |

sa nirbhajyah svakadamshat kim cid dattvopajivanam ||

 

9.208

anupaghnan pitridravyam shramena yaduparjitam |

svayamihitalabdham tannakamo datumarhati ||

 

9.209

paitrikam tu pita dravyamanavaptam yadapnuyat |

na tat putrairbhajet sardhamakamah svayamarjitam ||

 

9.210

vibhaktah saha jivanto vibhajeran punaryadi |

samastatra vibhagah syaj jyaishöhyam tatra na vidyate ||

 

9.211

yesham jyeshöhah kanishöho va hiyetamshapradanatah |

mriyetanyataro va.api tasya bhago na lupyate ||

 

9.212

sodarya vibhajeramstam sametya sahitah samam |

bhrataro ye ca samshrishöa bhaginyashca sanabhayah ||

 

9.213

yo jyeshöho vinikurvita lobhad bhratrin yaviyasah |

so.ajyeshöhah syadabhagashca niyantavyashca rajabhih ||

 

9.214

sarva eva vikarmastha narhanti bhrataro dhanam |

na cadattva kanishöhebhyo jyeshöhah kurvita yotakam ||

 

9.215

bhratrinamavibhaktanam yadyutthanam bhavet saha |

na putrabhagam vishamam pita dadyat katham cana ||

 

9.216

urdhvam vibhagatjatastu pitryameva hared dhanam |

samshrishöastena va ye syurvibhajeta sa taih saha ||

 

9.217

anapatyasya putrasya mata dayamavapnuyat |

mataryapi ca vrittayam piturmata hared dhanam ||

 

9.218

rine dhane ca sarvasmin pravibhakte yathavidhi |

pashcad drishyeta yat kim cit tat sarvam samatam nayet ||

 

9.219

vastram patramalankaram kritannamudakam striyah ??|

yogakshemam pracaram ca na vibhajyam pracakshate ||

 

9.220

ayamukto vibhago vah putranam ca kriyavidhih |

kramashah kshetrajadinam dyutadharmam nibodhata ||

 

9.221

dyutam samahvayam caiva raja rashöratnivarayet |

rajantakaranavetau dvau doshau prithivikshitam ||

 

9.222

prakashametat taskaryam yad devanasamahvayau |

tayornityam pratighate nripatiryatnavan bhavet ||

 

9.223

apranibhiryat kriyate tatloke dyutamucyate |

pranibhih kriyate yastu sa vijneyah samahvayah ||

 

9.224

dyutam samahvayam caiva yah kuryat karayeta va |

tan sarvan ghatayed raja shudramshca dvijalinginah ||

 

9.225

kitavan kushilavan kruran pashandasthamshca manavan |

vikarmasthan shaundikamshca kshipram nirvasayet purat ||

 

9.226

ete rashöre vartamana rajnah pracchannataskarah |

vikarmakriyaya nityam badhante bhadrikah prajah ||

 

9.227

dyutametat pura kalpe drishöam vairakaram mahat |

tasmad dyutam na seveta hasyarthamapi buddhiman ||

 

9.228

pracchannam va prakasham va tannisheveta yo narah |

tasya dandavikalpah syad yatheshöam nripatestatha ||

 

9.229

kshatravid shudrayonistu dandam datumashaknuvan |

anrinyam karmana gacched vipro dadyatshanaih shanaih ||

 

9.230

stribalonmattavriddhanam daridranam ca roginam |

shiphavidalarajjvadyairvidadhyatnripatirdamam ||

 

9.231

ye niyuktastu karyeshu hanyuh karyani karyinam |

dhanaushmana pacyamanastannihsvan karayennripah ||

 

9.232

kuöashasanakartrimshca prakritinam ca dushakan |

stribalabrahmanaghnamshca hanyad dvish sevinastatha ??||

 

9.233

tiritam canushishöam ca yatra kva cana yad bhavet |

kritam tad dharmato vidyanna tad bhuyo nivartayet ||

 

9.234

amatyah pragvivako va yat kuryuh karyamanyatha ??|

tat svayam nripatih kuryat tan sahasram ca dandayet ||

 

 

9.235

brahmaha ca surapashca steyi ca gurutalpagah |

 

ete sarve prithag jneya mahapatakino narah ||

 

9.236

caturnamapi caitesham prayashcittamakurvatam |

shariram dhanasamyuktam dandam dharmyam prakalpayet ||

 

9.237

gurutalpe bhagah karyah surapane suradhvajah |

steye ca shvapadam karyam brahmahanyashirah puman ||

 

 

9.238

asambhojya hyasamyajya asampaöhya.avivahinah |

careyuh prithivim dinah sarvadharmabahishkritah ||

 

9.239

jnatisambandhibhistvete tyaktavyah kritalakshanah |

nirdaya nirnamaskarastan manoranushasanam ||

 

9.240

prayashcittam tu kurvanah sarvavarna yathoditam |

 

nankya rajna lalaöe syurdapyastuttamasahasam ||

 

9.241

agahsu brahmanasyaiva karyo madhyamasahasah |

vivasyo va bhaved rashörat sadravyah saparicchadah ||

 

9.242

itare kritavantastu papanyetanyakamatah |

sarvasvaharamarhanti kamatastu pravasanam ||

 

9.243

nadadita nripah sadhurmahapatakino dhanam |

adadanastu tatlobhat tena doshena lipyate ||

 

9.244

apsu praveshya tam dandam varunayopapadayet |

shrutavrittopapanne va brahmane pratipadayet ||

 

9.245

isho dandasya varuno rajnam dandadharo hi sah |

ishah sarvasya jagato brahmano vedaparagah ||

 

9.246

yatra varjayate raja papakridbhyo dhanagamam |

tatra kalena jayante manava dirghajivinah ||

 

9.247

nishpadyante ca sasyani yathoptani visham prithak |

balashca na pramiyante vikritam ca na jayate ||

 

9.248

brahmanan badhamanam tu kamadavaravarnajam |

hanyaccitrairvadhopayairudvejanakarairnripah ||

 

9.249

yavanavadhyasya vadhe tavan vadhyasya mokshane |

adharmo nripaterdrishöo dharmastu viniyacchatah ||

 

9.250

udito.ayam vistarasho mitho vivadamanayoh |

ashöadashasu margeshu vyavaharasya nirnayah ||

 

9.251

evam dharmyani karyani samyak kurvan mahipatih |

deshanalabdhanlipseta labdhamshca paripalayet ||

 

9.252

samyagnivishöadeshastu kritadurgashca shastratah |

kanöakoddharane nityamatishöhed yatnamuttamam ||

 

9.253

rakshanadaryavrittanam kanöakanam ca shodhanat |

narendrastridivam yanti prajapalanatatparah ||

 

9.254

ashasamstaskaran yastu balim grihnati parthivah |

tasya prakshubhyate rashöram svargacca parihiyate ||

 

9.255

nirbhayam tu bhaved yasya rashöram bahubalashritam |

tasya tad vardhate nityam sicyamana iva drumah ||

 

9.256

dvividhamstaskaran vidyat paradravyapaharakan |

prakashamshcaprakashamshca caracakshurmahipatih ||

 

9.257

prakashavancakastesham nanapanyopajivinah |

pracchannavancakastvete ye stenaöavikadayah ??||

 

9.258

utkocakashcopadhika vancakah kitavastatha |

mangaladeshavrittashca bhadrashcaikshanikaih saha ||

 

 

9.259

asamyakkarinashcaiva mahamatrashcikitsakah |

shilpopacarayuktashca nipunah panyayoshitah ||

 

9.260

evamadin vijaniyat prakashamllokakanöakan |

 

nigudhacarinashcanyananaryanaryalinginah ||

 

9.261

tan viditva sucaritairgudhaistatkarmakaribhih |

caraishcanekasamsthanaih protsadya vashamanayet ||

 

9.262

tesham doshanabhikhyapya sve sve karmani tattvatah |

kurvita shasanam raja samyak saraparadhatah ||

 

9.263

na hi dandad rite shakyah kartum papavinigrahah |

stenanam papabuddhinam nibhritam caratam kshitau ||

 

9.264

sabhaprapa.apupashalaveshamadyannavikrayah |

catushpathamshcaityavrikshah samajah prekshanani ca ||

 

9.265

jirnodyananyaranyani karukaveshanani ca |

shunyani capyagarani vananyupavanani ca ||

 

9.266

evamvidhannripo deshan gulmaih sthavarajangamaih |

taskarapratishedhartham caraishcapyanucarayet ||

 

9.267

tatsahayairanugatairnanakarmapravedibhih |

vidyadutsadayeccaiva nipunaih purvataskaraih ||

 

9.268

bhakshyabhojyopadeshaishca brahmananam ca darshanaih |

shauryakarmapadeshaishca kuryustesham samagamam ||

 

9.269

ye tatra nopasarpeyurmulapranihitashca ye |

tan prasahya nripo hanyat samitrajnatibandhavan ||

 

9.270

na hodhena vina cauram ghatayed dharmiko nripah |

sahodham sopakaranam ghatayedavicarayan ||

 

9.271

grameshvapi ca ye ke ciccauranam bhaktadayakah |

bhandavakashadashcaiva sarvamstanapi ghatayet ||

 

9.272

rashöreshu rakshadhikritan samantamshcaiva coditan |

abhyaghateshu madhyasthana shishyaccauraniva drutam ||

 

9.273

yashcapi dharmasamayat pracyuto dharmajivanah |

dandenaiva tamapyoshet svakad dharmad hi vicyutam ||

 

9.274

gramaghate hitabhange pathi moshabhidarshane |

shaktito nabhidhavanto nirvasyah saparicchadah ||

 

9.275

rajnah koshapahartrimshca  pratikuleshu ca sthitan |

 

ghatayed vividhairdandairarinam copajapakan ||

 

9.276

 samdhim chittva tu ye cauryam ratrau kurvanti taskarah |

 

tesham chittva nripo hastau tikshne shule niveshayet ||

 

9.277

angulirgranthibhedasya chedayet prathame grahe |

dvitiye hastacaranau tritiye vadhamarhati ||

 

9.278

agnidan bhaktadamshcaiva tatha shastravakashadan |

samnidhatrimshca moshasya hanyaccauramiveshvarah ||

 

9.279

tadagabhedakam hanyadapsu shuddhavadhena va |

yad va.api pratisamskuryad dapyastuttamasahasam ||

 

9.280

koshöhagarayudhagaradevatagarabhedakan |

hastyashvarathahartrimshca hanyadevavicarayan ||

 

9.281

yastu purvanivishöasya tadagasyodakam haret |

agamam va.apyapam bhindyat sa dapyah purvasahasam ||

 

9.282

samutshrijed rajamarge yastvamedhyamanapadi |

sa dvau karshapanau dadyadamedhyam cashu shodhayet ||

 

9.283

apadgato.atha va vriddha garbhini bala eva va |

paribhashanamarhanti tacca shodhyamiti sthitih ||

 

9.284

cikitsakanam sarvesham mithyapracaratam damah |

amanusheshu prathamo manusheshu tu madhyamah ||

 

9.285

sankramadhvajayashöinam pratimanam ca bhedakah |

pratikuryacca tat sarvam panca dadyatshatani ca ||

 

9.286

adushitanam dravyanam dushane bhedane tatha |

maninamapavedhe ca dandah prathamasahasah ||

 

9.287

samairhi vishamam yastu cared vai mulyato.api va |

samapnuyad damam purvam naro madhyamameva va ||

 

9.288

bandhanani ca sarvani raja marge niveshayet |

 

duhkhita yatra drishyeran vikritah papakarinah ||

 

9.289

prakarasya ca bhettaram parikhanam ca purakam |

dvaranam caiva bhanktaram kshiprameva pravasayet ||

 

9.290

abhicareshu sarveshu kartavyo dvishato damah |

mulakarmani canapteh krityasu vividhasu ca ||

 

 

9.291

abijavikrayi caiva bijotkrishöa tathaiva ca |

maryadabhedakashcaiva vikritam prapnuyad vadham ||

 

9.292

sarvakanöakapapishöham hemakaram tu parthivah |

pravartamanamanyaye chedayetlavashah kshuraih ||

 

 

9.293

sitadravyapaharane shastranamaushadhasya ca |

kalamasadya karyam ca raja dandam prakalpayet ||

 

9.294

svamya.amatyau puram rashöram koshadandau suhrit tatha |

sapta prakritayo hyetah saptangam rajyamucyate ||

 

9.295

saptanam prakritinam tu rajyasyasam yathakramam |

purvam purvam gurutaram janiyad vyasanam mahat ||

 

9.296

saptangasyaiha rajyasya vishöabdhasya tridandavat |

anyonyagunavaisheshyatna kim cidatiricyate ||

 

9.297

teshu teshu tu krityeshu tat tadangam vishishyate |

yena yat sadhyate karyam tat tasmimshreshöhamucyate ||

 

9.298

carenotsahayogena kriyayaiva ca karmanam |

svashaktim parashaktim ca nityam vidyanmahipatih ||

 

 

9.299

pidanani ca sarvani vyasanani tathaiva ca |

arabheta tatah karyam sancintya gurulaghavam ||

 

9.300

arabhetaiva karmani shrantah shrantah punah punah |

karmanyarabhamanam hi purusham shrirnishevate ||

 

9.301

kritam tretayugam caiva dvaparam kalireva ca |

rajno vrittani sarvani raja hi yugamucyate ||

 

9.302

kalih prasupto bhavati sa jagrad dvaparam yugam |

karmasvabhyudyatastreta vicaramstu kritam yugam ||

 

9.303

indrasyarkasya vayoshca yamasya varunasya ca |

candrasyagneh prithivyashca tejovrittam nripashcaret ||

 

9.304

varshikamshcaturo masan yathendro.abhipravarshati |

tatha.abhivarshet svam rashöram kamairindravratam caran ||

 

9.305

ashöau masan yatha.adityastoyam harati rashmibhih |

tatha haret karam rashöratnityamarkavratam hi tat ||

 

9.306

pravishya sarvabhutani yatha carati marutah |

tatha caraih praveshöavyam vratametad hi marutam ||

 

9.307

yatha yamah priyadveshyau prapte kale niyacchati |

tatha rajna niyantavyah prajastad hi yamavratam ||

 

9.308

varunena yatha pashairbaddha evabhidrishyate |

tatha papannigrihniyad vratametad hi varunam ||

 

9.309

paripurnam yatha candram drishöva hrishyanti manavah |

tatha prakritayo yasmin sa candravratiko nripah ||

 

9.310

pratapayuktastejasvi nityam syat papakarmasu |

dushöasamantahimsrashca tadagneyam vratam smritam ||

 

9.311

yatha sarvani bhutani dhara dharayate samam |

tatha sarvani bhutani bibhratah parthivam vratam ||

 

9.312

etairupayairanyaishca yukto nityamatandritah |

stenan raja nigrihniyat svarashöre para eva ca ||

 

9.313

paramapyapadam prapto brahmananna prakopayet |

te hyenam kupita hanyuh sadyah sabalavahanam ||

 

9.314

yaih kritah sarvabhakshyo.agnirapeyashca mahodadhih |

 

kshayi capyayitah somah ko na nashyet prakopya tan ||

 

9.315

lokananyan shrijeyurye lokapalamshca kopitah |

devan kuryuradevamshca kah kshinvamstan samridhnuyat ||

 

9.316

yanupashritya tishöhanti loka devashca sarvada |

brahma caiva dhanam yesham ko himsyat tanjijivishuh ||

 

9.317

avidvamshcaiva vidvamshca brahmano daivatam mahat |

pranitashcapranitashca yatha.agnirdaivatam mahat ||

 

9.318

shmashaneshvapi tejasvi pavako naiva dushyati |

huyamanashca yajneshu bhuya evabhivardhate ||

 

9.319

evam yadyapyanishöeshu vartante sarvakarmasu |

sarvatha brahmanah pujyah paramam daivatam hi tat ||

 

9.320

kshatrasyatipravriddhasya brahmanan prati sarvashah |

brahmaiva samniyantri syat kshatram hi brahmasambhavam ||

 

9.321

adbhyo.agnirbrahmatah kshatramashmano lohamutthitam |

tesham sarvatragam tejah svasu yonishu shamyati ||

 

9.322

nabrahma kshatram ridhnoti nakshatram brahma vardhate |

brahma kshatram ca sampriktamiha camutra vardhate ||

 

9.323

dattva dhanam tu viprebhyah sarvadandasamutthitam |

putre rajyam samashrijya kurvita prayanam rane ||

 

 

9.324

evam caran sada yukto rajadharmeshu parthivah |

hiteshu caiva lokasya sarvan bhrityanniyojayet ||

 

 

9.325

esho.akhilah karmavidhirukto rajnah sanatanah |

imam karmavidhim vidyat kramasho vaishyashudrayoh ||

 

9.326

vaishyastu kritasamskarah kritva daraparigraham |

vartayam nityayuktah syat pashunam caiva rakshane ||

 

9.327

prajapatirhi vaishyaya shrishöva paridade pashun |

brahmanaya ca rajne ca sarvah paridade prajah ||

 

9.328

na ca vaishyasya kamah syanna raksheyam pashuniti |

vaishye cecchati nanyena rakshitavyah katham cana ||

 

9.329

manimuktapravalanam lohanam tantavasya ca |

gandhanam ca rasanam ca vidyadarghabalabalam ||

 

9.330

bijanamuptivid ca syat kshetradoshagunasya ca |

manayogam ca janiyat tulayogamshca sarvashah ||

 

9.331

sarasaram ca bhandanam deshanam ca gunagunan |

labhalabham ca panyanam pashunam parivardhanam ||

 

9.332

bhrityanam ca bhritim vidyad bhashashca vividha nrinam |

dravyanam sthanayogamshca krayavikrayameva ca ||

 

9.333

dharmena ca dravyavriddhavatishöhed yatnamuttamam |

dadyacca sarvabhutanamannameva prayatnatah ||

 

9.334

vipranam vedavidusham grihasthanam yashasvinam |

shushrushaiva tu shudrasya dharmo naishreyasah parah ||

 

 

9.335

shucirutkrishöashushrushurmriduvaganahankritah |

brahmanadyashrayo  nityamutkrishöam jatimashnute ||

 

 

9.336

esho.anapadi varnanamuktah karmavidhih shubhah |

apadyapi hi yastesham kramashastannibodhata ||

 

adhyaya 10

 

 

10.01

adhiyiramstrayo varnah svakarmastha dvijatayah |

prabruyad brahmanastvesham netaraviti nishcayah ||

 

10.02

sarvesham brahmano vidyad vrittyupayan yathavidhi |

prabruyaditarebhyashca svayam caiva tatha bhavet ||

 

10.03

vaisheshyat prakritishraishöhyanniyamasya ca dharanat |

samskarasya visheshacca varnanam brahmanah prabhuh ||

 

10.04

brahmanah kshatriyo vaishyastrayo varna dvijatayah |

caturtha ekajatistu shudro nasti tu pancamah ||

 

10.05

sarvavarneshu tulyasu patnishvakshatayonishu |

anulomyena sambhuta jatya jneyasta eva te ||

 

10.06

strishvanantarajatasu dvijairutpaditan sutan |

sadrishaneva tanahurmatridoshavigarhitan ||

 

10.07

anantarasu jatanam vidhiresha sanatanah |

dvyekantarasu jatanam dharmyam vidyadimam vidhim ||

 

10.08

brahmanad vaishyakanyayamambashöho nama jayate |

nishadah shudrakanyayam yah parashava ucyate ||

 

10.09

kshatriyatshudrakanyayam kruracaraviharavan |

kshatrashudravapurjanturugro nama prajayate ||

 

10.10

viprasya trishu varneshu nripatervarnayordvayoh |

vaishyasya varne caikasmin shadete.apasadah smritah ||

 

10.11

kshatriyad viprakanyayam suto bhavati jatitah |

vaishyan magadhavaidehau rajavipranganasutau ||

 

10.12

shudradayogavah kshatta candalashcadhamo nrinam |

vaishyarajanyaviprasu jayante varnasankarah ||

 

10.13

ekantare tvanulomyadambashöhograu yatha smritau |

kshattrivaidehakau tadvat pratilomye.api janmani ||

 

10.14

putra ye.anantarastrijah kramenokta dvijanmanam |

tananantaranamnastu matridoshat pracakshate ||

 

10.15

brahmanadugrakanyayamavrito nama jayate |

abhiro.ambashöhakanyayamayogavyam tu dhigvanah ||

 

10.16

ayogavashca kshatta ca candalashcadhamo nrinam |

pratilomyena jayante shudradapasadastrayah ||

 

10.17

vaishyan magadhavaidehau kshatriyat suta eva tu |

pratipamete jayante pare.apyapasadastrayah ||

 

10.18

jato nishadatshudrayam jatya bhavati pukkasah |

shudraj jato nishadyam tu sa vai kukkuöakah smritah ||

 

10.19

kshatturjatastathograyam shvapaka iti kirtyate |

vaidehakena tvambashöhyamutpanno vena ucyate ||

 

10.20

dvijatayah savarnasu janayantyavratamstu yan |

tan savitriparibhrashöan vratyaniti vinirdishet ||

 

10.21

vratyat tu jayate viprat papatma  bhurjakanöakah |

 

avantyavaöadhanau ca pushpadhah shaikha eva ca ||

 

10.22

jhallo mallashca rajanyad vratyatnicchivireva ca |

 

naöashca karanashcaiva khaso dravida eva ca ||

 

10.23

vaishyat tu jayate vratyat sudhanva.acarya eva ca |

karushashca vijanma ca maitrah satvata eva ca ||

 

10.24

vyabhicarena varnanamavedyavedanena ca |

svakarmanam ca tyagena jayante varnasankarah ||

 

10.25

sankirnayonayo ye tu pratilomanulomajah |

anyonyavyatishaktashca tan pravakshyamyasheshatah ||

 

10.26

suto vaidehakashcaiva candalashca naradhamah |

magadhah  tatha.ayogava eva ca kshatrajatishca ??||

 

 

10.27

ete shaö sadrishan varnanjanayanti svayonishu |

matrijatyam prasuyante pravarasu ca yonishu ||

 

 

10.28

yatha trayanam varnanam dvayoratma.asya jayate |

anantaryat svayonyam tu tatha bahyeshvapi kramat  ||

 

 

10.29

te capi bahyan subahumstato.apyadhikadushitan |

parasparasya dareshu janayanti vigarhitan ||

 

10.30

yathaiva shudro brahmanyam bahyam jantum prasuyate |

tatha bahyataram bahyashcaturvarnye prasuyate ||

 

10.31

pratikulam vartamana bahya bahyataran punah |

hina hinan prasuyante varnan pancadashaiva tu ||

 

10.32

prasadhanopacarajnamadasam dasajivanam |

 

sairindhram vaguravrittim sute dasyurayogave ||

 

 

10.33

maitreyakam tu vaideho madhukam samprasuyate |

nrin prashamsatyajasram yo ghanöatado.arunodaye ||

 

10.34

nishado margavam sute dasam naukarmajivinam |

kaivartamiti yam prahuraryavartanivasinah ||

 

10.35

mritavastrabhritsvanarishu garhitannashanasu ca |

 

bhavantyayogavishvete jatihinah prithak trayah ||

 

10.36

karavaro nishadat tu carmakarah prasuyate |

 

vaidehikadandhramedau bahirgramapratishrayau ||

 

10.37

candalat pandusopakastvaksaravyavaharavan |

ahindiko nishadena vaidehyameva jayate ||

 

10.38

candalena tu sopako mulavyasanavrittiman |

pukkasyam jayate papah sada sajjanagarhitah ||

 

 

10.39

nishadastri tu candalat putramantyavasayinam |

shmashanagocaram sute bahyanamapi garhitam ||

 

10.40

sankare jatayastvetah pitrimatripradarshitah |

pracchanna va prakasha va veditavyah svakarmabhih ||

 

10.41

svajatijanantarajah shaö suta dvijadharminah |

shudranam tu sadharmanah sarve.apadhvamsajah smritah ||

 

10.42

tapobijaprabhavaistu te gacchanti yuge yuge |

utkarsham capakarsham ca manushyeshviha janmatah ||

 

10.43

shanakaistu kriyalopadimah kshatriyajatayah |

vrishalatvam gata loke brahmanadarshanena ca ||

 

 

10.44

paundrakashcaudradravidah  kamboja yavanah shakah |

 

paradapahlavashcinah kirata daradah khashah ||

 

10.45

mukhabahurupadjanam ya loke jatayo bahih |

mlecchavacashcaryavacah sarve te dasyavah smritah ||

 

10.46

ye dvijanamapasada ye capadhvamsajah smritah |

te ninditairvartayeyurdvijanameva karmabhih ||

 

10.47

sutanamashvasarathyamambashöhanam cikitsanam |

vaidehakanam strikaryam magadhanam vanikpathah ||

 

10.48

matsyaghato nishadanam tvashöistvayogavasya ca |

medandhracuncumadgunamaranyapashuhimsanam ||

 

10.49

kshattryugrapukkasanam tu bilaukovadhabandhanam |

dhigvananam carmakaryam venanam bhandavadanam ||

 

10.50

caityadrumashmashaneshu shaileshupavaneshu ca |

vaseyurete vijnata vartayantah svakarmabhih ||

 

10.51

candalashvapacanam tu bahirgramat pratishrayah |

apapatrashca kartavya dhanamesham shvagardabham ||

 

10.52

vasamsi mritacailani bhinnabhandeshu bhojanam |

karshnayasamalankarah parivrajya ca nityashah ||

 

10.53

na taih samayamanvicchet purusho dharmamacaran |

vyavaharo mithastesham vivahah sadrishaih saha ||

 

10.54

annamesham paradhinam deyam syad bhinnabhajane |

ratrau na vicareyuste grameshu nagareshu ca ||

 

10.55

diva careyuh karyartham cihnita rajashasanaih |

abandhavam shavam caiva nirhareyuriti sthitih ||

 

10.56

vadhyamshca hanyuh satatam yathashastram nripajnaya |

vadhyavasamsi grihniyuh shayyashcabharanani ca ||

 

10.57

varnapetamavijnatam naram kalushayonijam |

aryarupamivanaryam karmabhih svairvibhavayet ||

 

10.58

anaryata nishöhurata krurata nishkriyatmata |

purusham vyanjayantiha loke kalushayonijam ||

 

10.59

pitryam va bhajate shilam maturvobhayameva va |

na katham cana duryonih prakritim svam niyacchati ||

 

10.60

kule mukhye.api jatasya yasya syad yonisankarah |

samshrayatyeva tatshilam naro.alpamapi va bahu ||

 

10.61

yatra tvete paridhvamsaj jayante varnadushakah |

rashörikaih saha tad rashöram kshiprameva vinashyati ||

 

 

10.62

brahmanarthe gavarthe va dehatyago.anupaskritah |

stribalabhyupapattau ca bahyanam siddhikaranam ||

 

 

10.63

ahimsa satyamasteyam shaucamindriyanigrahah |

etam samasikam dharmam caturvarnye.abravin manuh ||

 

10.64

shudrayam brahmanaj jatah shreyasa cet prajayate |

ashreyan shreyasim jatim gacchatya saptamad yugat ||

 

10.65

shudro brahmanatameti brahmanashcaiti shudratam |

kshatriyaj jatamevam tu vidyad vaishyat tathaiva ca ||

 

10.66

anaryayam samutpanno brahmanat tu yadricchaya |

brahmanyamapyanaryat tu shreyastvam kveti ced bhavet||

 

 

10.67

jato naryamanaryayamaryadaryo bhaved gunaih |

jato.apyanaryadaryayamanarya iti nishcayah ||

 

10.68

tavubhavapyasamskaryaviti dharmo vyavasthitah |

vaigunyaj janmanah purva uttarah pratilomatah ||

 

 

10.69

subijam caiva sukshetre jatam sampadyate yatha |

tatha.aryaj jata aryayam sarvam samskaramarhati ||

 

10.70

bijameke prashamsanti kshetramanye manishinah |

bijakshetre tathaivanye tatraiyam tu vyavasthitih ||

 

10.71

akshetre bijamutshrishöamantaraiva vinashyati |

abijakamapi kshetram kevalam sthandilam bhavet ||

 

10.72

yasmad bijaprabhavena tiryagja rishayo.abhavan |

pujitashca prashastashca tasmad bijam prashasyate ||

 

 

10.73

anaryamaryakarmanamaryam canaryakarminam |

sampradharyabravid dhata na samau nasamaviti ||

 

10.74

brahmana brahmayonistha ye svakarmanyavasthitah |

te samyagupajiveyuh shaö karmani yathakramam ||

 

10.75

adhyapanamadhyayanam yajanam yajanam tatha |

danam pratigrahashcaiva shaö karmanyagrajanmanah ||

 

10.76

shanëam tu karmaëamasya triëi karmaëi jivika |

yajanadhyapane caiva vishuddhacca pratigrahah ||

 

10.77

trayo dharma nivartante brahmaëat kshatriyam prati |

adhyapanam yajanam ca tritiyashca pratigrahah ||

 

10.78

vaishyam prati tathaivaite nivarteranniti sthitih |

na tau prati hi tan dharman manuraha prajapatih ||

 

 

10.79

shastrastrabhrittvam kshatrasya vaëikpashukrishirvishah |

ajivanartham dharmastu danamadhyayanam yajih ||

 

10.80

vedabhyaso brahmaëasya kshatriyasya ca rakshaëam |

vartakarmaiva vaishyasya vishishöani svakarmasu ||

 

10.81

ajivamstu yathoktena brahmaëah svena karmaëa |

jivet kshatriyadharmeëa sa hyasya pratyanantarah ||

 

10.82

ubhabhyamapyajivamstu katham syaditi ced bhavet |

krishigorakshamasthaya jived vaishyasya jivikam ||

 

10.83

vaishyavrittya.api jivamstu brahmaëah kshatriyo.api va |

himsaprayam paradhinam krishim yatnena varjayet ||

 

10.84

krishim sadhuiti manyante sa vrittih sadvigarhitah |

bhumim bhumishayamshcaiva hanti kashöhamayomukham ||

 

10.85

idam tu vrittivaikalyat tyajato dharmanaipuëam |

viöpaëyamuddhritoddharam vikreyam vittavardhanam ||

 

10.86

sarvan rasanapoheta kritannam ca tilaih saha |

ashmano lavaëam caiva pashavo ye ca manushah ||

 

10.87

sarvam ca tantavam raktam shaëakshaumavikani ca |

api cet syuraraktani phalamule tathaushadhih ||

 

10.88

apah shastram visham mamsam somam gandhamshca sarvashah |

kshiram kshaudram dadhi ghritam tailam madhu gudam kushan ||

 

10.89

araëyamshca pashun sarvan damshöriëashca vayamsi ca |

madyam nilim ca laksham ca sarvamshcaikashaphamstatha ||

 

 

10.90

kamamutpadya krishyam tu svayameva krishivalah |

vikriëita tilamshudran dharmarthamacirasthitan ||

 

 

10.91

bhojanabhyanjanad danad yadanyat kurute tilaih |

krimibhutah shvavishöhayam pitribhih saha majjati ||

 

10.92

sadyah patati mamsena lakshaya lavaëena ca |

tryaheëa shudro bhavati brahmaëah kshiravikrayat ||

 

10.93

itaresham tu paëyanam vikrayadiha kamatah |

brahmaëah saptaratreëa vaishyabhavam niyacchati ||

 

10.94

rasa rasairnimatavya na tveva lavaëam rasaih |

kritannam ca kritannena  tila dhanyena tatsamah ||

 

10.95

jivedetena rajanyah sarveëapyanayam gatah |

na tveva jyayamsim vrittimabhimanyeta karhi cit ||

 

10.96

yo lobhadadhamo jatya jivedutkrishöakarmabhih |

tam raja nirdhanam kritva kshiprameva pravasayet ||

 

10.97

varam svadharmo viguëo na parakyah svanushöhitah |

 

paradharmeëa jivan hi sadyah patati jatitah ||

 

10.98

vaishyo.ajivan svadharmeëa shudravrittya.api vartayet |

anacarannakaryaëi nivarteta ca shaktiman ||

 

10.99

ashaknuvamstu shushrusham shudrah kartum dvijanmanam |

putradaratyayam prapto jivet karukakarmabhih ||

 

10.100

yaih karmabhih pracaritaih shushrushyante dvijatayah |

tani karukakarmaëi shilpani vividhani ca ||

 

10.101

vaishyavrittimanatishöhan brahmaëah sve pathi sthitah |

avrittikarshitah sidannimam dharmam samacaret ||

 

10.102

sarvatah pratigrihëiyad brahmaëastvanayam gatah |

pavitram dushyatityetad dharmato nopapadyate ||

 

10.103

nadhyapanad yajanad va garhitad va pratigrahat |

dosho bhavati vipraëam jvalanambusama hi te ||

 

10.104

jivitatyayamapanno yo.annamatti tatastatah |

akashamiva pankena na sa papena lipyate ||

 

10.105

ajigartah sutam hantumupasarpad bubhukshitah |

na calipyata papena kshutpratikaramacaran ||

 

10.106

shvamamsamicchanarto.attum dharmadharmavicakshaëah |

praëanam parirakshartham vamadevo na liptavan ||

 

10.107

bharadvajah kshudhartastu saputro vijane vane |

bahvirgah pratijagraha vridhostakshëo mahatapah ||

 

10.108

kshudhartashcattumabhyagad vishvamitrah shvajaghanim |

caëdalahastadadaya dharmadharmavicakshaëah ||

 

10.109

pratigrahad yajanad va tathaivadhyapanadapi |

pratigrahah pratyavarah pretya viprasya garhitah ||

 

10.110

yajanadhyapane nityam kriyete samskritatmanam |

pratigrahastu kriyate shudradapyantyajanmanah ||

 

10.111

japahomairapetyeno yajanadhyapanaih kritam |

pratigrahanimittam tu tyagena tapasaiva ca ||

 

10.112

shilaunchamapyadadita vipro.ajivan yatastatah |

pratigrahat shilah shreyamstato.apyunchah prashasyate ||

 

10.113

sidadbhih kupyamicchadbhirdhane va prithivipatih |

 

yacyah syat snatakairviprairaditsamstyagamarhati ||

 

10.114

akritam ca kritat kshetrad gaurajavikameva ca |

hiraëyam dhanyamannam ca purvam purvamadoshavat ||

 

10.115

sapta vittagama dharmya dayo labhah krayo jayah |

prayogah karmayogashca satpratigraha eva ca ||

 

10.116

vidya shilpam bhritih seva gorakshyam vipaëih krishih |

dhritirbhaiksham kusidam ca dasha jivanahetavah ||

 

10.117

brahmaëah kshatriyo va.api vriddhim naiva prayojayet |

kamam tu khalu dharmartham dadyat papiyase.alpikam ||

 

10.118

caturthamadadano.api kshatriyo bhagamapadi |

praja rakshan param shaktya kilbishat pratimucyate ||

 

10.119

svadharmo vijayastasya nahave syat paranmukhah |

shastreëa vaishyan rakshitva dharmyamaharayed balim ||

 

 

10.120

dhanye.ashöamam visham shulkam vimsham karshapaëavaram |

karmopakaraëah shudrah karavah shilpinastatha ||

 

10.121

shudrastu vrittimakankshan kshatramaradhayed yadi |

 

dhaninam va.apyuparadhya vaishyam shudro jijivishet ||

 

10.122

svargarthamubhayartham va vipranaradhayet tu sah |

jatabrahmaëashabdasya sa hyasya kritakrityata ||

 

10.123

viprasevaiva shudrasya vishishöam karma kirtyate |

yadato.anyad hi kurute tad bhavatyasya nishphalam ||

 

10.124

prakalpya tasya tairvrittih svakuöumbad yatharhatah |

shaktim cavekshya dakshyam ca bhrityanam ca parigraham ||

 

10.125

ucchishöamannam datavyam jirëani vasanani ca |

pulakashcaiva dhanyanam jirëashcaiva paricchadah ||

 

10.126

na shudre patakam kim cinna ca samskaramarhati |

nasyadhikaro dharme.asti na dharmat pratishedhanam ||

 

10.127

dharmaipsavastu dharmajnah satam vrittamanushöhitah |

 

mantravarjyam na dushyanti prashamsam prapnuvanti ca ||

 

 

10.128

yatha yatha hi sadvrittamatishöhatyanasuyakah |

tatha tathaimam camum ca lokam prapnotyaninditah ||

 

10.129

shaktenapi hi shudreëa na karyo dhanasancayah |

shudro hi dhanamasadya brahmaëaneva badhate ||

 

10.130

ete caturëam varëanamapaddharmah prakirtitah |

yan samyaganutishöhanto vrajanti paramam gatim ||

 

10.131

esha dharmavidhih kritsnashcaturvarëyasya kirtitah |

atah param pravakshyami prayashcittavidhim shubham ||

 

adhyaya 11

 

 

11.01

santanikam yakshyamaëamadhvagam sarvavedasam |

gurvartham pitrimatryartham svadhyayarthyupatapinah ||

 

11.02

na vai tan snatakan vidyad brahmaëan dharmabhikshukan |

nihsvebhyo deyametebhyo danam vidyavisheshatah ||

 

11.03

etebhyo hi dvijagryebhyo deyamannam sadakshiëam |

itarebhyo bahirvedi kritannam deyamucyate ||

 

11.04

sarvaratnani raja tu yatharham pratipadayet |

brahmaëan vedavidusho yajnartham caiva dakshiëam ||

 

11.05

kritadaro.aparan daran bhikshitva yo.adhigacchati |

ratimatram phalam tasya dravyadatustu samtatih ||

 

11.06

dhanani tu yathashakti vipreshu pratipadayet |

 

vedavitsu vivikteshu pretya svargam samashnute ||

 

 

11.07

yasya traivarshikam bhaktam paryaptam bhrityavrittaye |

adhikam va.api vidyeta sa somam patumarhati ||

 

11.08

atah svalpiyasi dravye yah somam pibati dvijah |

sa pitasomapurvo.api na tasyapnoti tatphalam ||

 

11.09

shaktah parajane data svajane duhkhajivini |

madhvapato vishasvadah sa dharmapratirupakah ||

 

11.10

bhrityanamuparodhena yat karotyaurdhvadehikam |

tad bhavatyasukhaudarkam jivatashca mritasya ca ||

 

11.11

yajnashcet pratiruddhah syadekenangena yajvanah |

brahmaëasya visheshena dharmike sati rajani ||

 

11.12

yo vaishyah syad bahupashurhinakraturasomapah |

kuöumbat tasya tad dravyamahared yajnasiddhaye ||

 

11.13

aharet triëi va dve va kamam shudrasya veshmanah |

na hi shudrasya yajneshu kashcidasti parigrahah ||

 

11.14

yo.anahitagnih shatagurayajva ca sahasraguh |

 

tayorapi kuöumbabhyamaharedavicarayan ||

 

11.15

adananityaccadaturaharedaprayacchatah |

tatha yasho.asya prathate dharmashcaiva pravardhate ||

 

11.16

tathaiva saptame bhakte bhaktani shadanashnata |

ashvastanavidhanena hartavyam hinakarmaëah ||

 

11.17

khalat kshetradagarad va yato va.apyupalabhyate |

akhyatavyam tu tat tasmai pricchate yadi pricchati ||

 

11.18

brahmaëasvam na hartavyam kshatriyeëa kada cana |

dasyunishkriyayostu svamajivan hartumarhati ||

 

11.19

yo.asadhubhyo.arthamadaya sadhubhyah samprayacchati |

sa kritva plavamatmanam samtarayati tavubhau ||

 

11.20

yad dhanam yajnashilanam devasvam tad vidurbudhah |

ayajvanam tu yad vittamasurasvam taducyate ||

 

11.21

na tasmin dharayed daëdam dharmikah prithivipatih |

kshatriyasya hi balishyad brahmaëah sidati kshudha ||

 

11.22

tasya bhrityajanam jnatva svakuöumban mahipatih |

shrutashile ca vijnaya vrittim dharmyam prakalpayet ||

 

11.23

kalpayitva.asya vrittim ca rakshedenam samantatah |

raja hi dharmashadbhagam tasmat prapnoti rakshitat ||

 

11.24

na yajnartham dhanam shudrad vipro bhiksheta karhi cit |

yajamano hi bhikshitva caëdalah pretya jayate ||

 

11.25

yajnarthamartham bhikshitva yo na sarvam prayacchati |

sa yati bhasatam viprah kakatam va shatam samah ||

 

11.26

devasvam brahmaëasvam va lobhenopahinasti yah |

sa papatma pare loke gridhraucchishöena jivati ||

 

11.27

ishöim vaishvanarim nityam nirvapedabdaparyaye |

klptanam pashusomanam nishkrityarthamasambhave ||

 

11.28

apatkalpena yo dharmam kurute.anapadi dvijah |

sa napnoti phalam tasya paratreti vicaritam ||

 

11.29

vishvaishca devaih sadhyaishca brahmaëaishca maharshibhih |

apatsu maraëad bhitairvidheh pratinidhih kritah ||

 

11.30

prabhuh prathamakalpasya yo.anukalpena vartate |

na samparayikam tasya durmatervidyate phalam ||

 

11.31

na brahmaëo vedayeta kimcid rajani dharmavit |

svaviryeëaiva tamshishyan manavanapakariëah ||

 

11.32

svaviryad rajaviryacca svaviryam balavattaram |

tasmat svenaiva viryeëa nigrihëiyadarin dvijah ||

 

11.33

shrutiratharvangirasih kuryadityavicarayan |

vakshastram vai brahmaëasya tena hanyadarin dvijah ||

 

11.34

kshatriyo bahuviryeëa taredapadamatmanah |

dhanena vaishyashudrau tu japahomairdvijottamah ||

 

11.35

vidhata shasita vakta maitro brahmaëa ucyate |

tasmai nakushalam bruyanna shushkam giramirayet ||

 

11.36

na vai kanya na yuvatirnalpavidyo na balishah |

hota syadagnihotrasya narto nasamskritastatha ||

 

11.37

narake hi patantyete juhvantah sa ca yasya tat |

 

tasmad vaitanakushalo hota syad vedaparagah ||

 

11.38

prajapatyamadattva.ashvamagnyadheyasya dakshiëam |

anahitagnirbhavati brahmaëo vibhave sati ||

 

11.39

puëyanyanyani kurvita shraddadhano jitendriyah |

na tvalpadakshiëairyajnairyajeteha katham cana ||

 

11.40

indriyaëi yashah svargamayuh kirtim prajah pashun |

hantyalpadakshiëo yajnastasmannalpadhano yajet ||

 

11.41

agnihotryapavidhyagnin brahmaëah kamakaratah |

candrayaëam caren masam virahatyasamam hi tat ||

 

11.42

ye shudradadhigamyarthamagnihotramupasate |

ritvijaste hi shudraëam brahmavadishu garhitah ||

 

11.43

tesham satatamajnanam vrishalagnyupasevinam |

pada mastakamakramya data durgaëi samtaret ||

 

11.44

akurvan vihitam karma ninditam ca samacaran |

prasaktashcaindriyartheshu prayashcittiyate narah ||

 

 

11.45

akamatah krite pape prayashcittam vidurbudhah |

kamakarakrite.apyahureke shrutinidarshanat ||

 

11.46

akamatah kritam papam vedabhyasena shudhyati |

kamatastu kritam mohat prayashcittaih prithagvidhaih ||

 

11.47

prayashcittiyatam prapya daivat purvakritena va |

na samsargam vrajet sadbhih prayashcitte.akrite dvijah ||

 

11.48

iha dushcaritaih ke cit ke cit purvakritaistatha |

prapnuvanti duratmano nara rupaviparyayam ||

 

11.49

suvarëacaurah kaunakhyam surapah shyavadantatam |

brahmaha kshayarogitvam daushcarmyam gurutalpagah ||

 

11.50

pishunah pautinasikyam sucakah putivaktratam |

dhanyacauro.angahinatvamatiraikyam tu mishrakah ||

 

11.51

annaharta.amayavitvam maukyam vagapaharakah |

vastrapaharakah shvaitryam pangutamashvaharakah ||

 

11.52

evam karmavishesheëa jayante sadvigarhitah |

jadamukandhabadhira vikritakritayastatha ||

 

11.53

caritavyamato nityam prayashcittam vishuddhaye |

nindyairhi lakshaëairyukta jayante.anishkritenasah ||

 

11.54

brahmahatya surapanam steyam gurvanganagamah |

mahanti patakanyahuh samsargashcapi taih saha ||

 

11.55

anritam ca samutkarshe rajagami ca paishunam |

guroshcalikanirbandhah samani brahmahatyaya ||

 

11.56

brahmojjhata vedaninda kauöasakshyam suhridvadhah |

garhitanadyayorjagdhih surapanasamani shaö ||

 

11.57

nikshepasyapaharaëam narashvarajatasya ca |

bhumivajramaëinam ca rukmasteyasamam smritam ||

 

11.58

retahsekah svayonishu kumarishvantyajasu ca |

sakhyuh putrasya ca strishu gurutalpasamam viduh ||

 

11.59

govadho.ayajyasamyajyam paradaryatmavikrayah |

gurumatripitrityagah svadhyayagnyoh sutasya ca ||

 

11.60

parivittita.anuje.anudhe parivedanameva ca |

tayordanam ca kanyayastayoreva ca yajanam ||

 

11.61

kanyaya dushaëam caiva vardhushyam vratalopanam |

tadagaramadaraëamapatyasya ca vikrayah ||

 

11.62

vratyata bandhavatyago bhrityadhyapanameva ca |

bhritya cadhyayanadanamapaëyanam ca vikrayah ||

 

 

11.63

sarvakareshvadhikaro mahayantrapravartanam |

himsaushadhinam stryajivo.abhicaro mulakarma ca ||

 

11.64

indhanarthamashushkaëam drumaëamavapatanam |

atmartham ca kriyarambho ninditannadanam tatha ||

 

11.65

anahitagnita steyam riëanamanapakriya |

asatshastradhigamanam kaushilavyasya ca kriya ||

 

11.66

dhanyakupyapashusteyam madyapastrinishevaëam |

strishudraviökshatravadho nastikyam copapatakam ||

 

11.67

brahmaëasya rujah kritva  ghratiraghreyamadyayoh |

 

jaihmyam ca maithunam pumsi jatibhramshakaram smritam ||

 

11.68

kharashvoshöramrigaibhanamajavikavadhastatha |

sankarikaraëam jneyam minahimahishasya ca ||

 

11.69

ninditebhyo dhanadanam vaëijyam shudrasevanam |

apatrikaraëam jneyamasatyasya ca bhashaëam ||

 

11.70

krimikiöavayohatya madyanugatabhojanam |

phaledhah.kusumasteyamadhairyam ca malavaham ||

 

11.71

etanyenamsi sarvaëi yathoktani prithak prithak |

yairyairvratairapohyante tani samyag nibodhata ||

 

11.72

brahmaha dvadasha samah kuöim kritva vane vaset |

bhaikshashyatmavishuddhyartham kritva shavashiro dhvajam ||

 

11.73

lakshyam shastrabhritam va syad vidushamicchaya.atmanah |

prasyedatmanamagnau va samiddhe triravakshirah ||

 

11.74

yajeta va.ashvamedhena svarjita gosavena va |

abhijidvishvajidbhyam va trivrita.agnishöuta.api va ||

 

11.75

japan va.anyatamam vedam yojananam shatam vrajet |

brahmahatyapanodaya mitabhujniyatendriyah ||

 

11.76

sarvasvam vedavidushe brahmaëayopapadayet |

dhanam hi jivanayalam griham va saparicchadam ||

 

11.77

havishyabhug va.anusaret pratisrotah sarasvatim |

japed va niyataharastrirvai vedasya samhitam ||

 

11.78

kritavapano nivased gramante govraje.api va |

ashrame vrikshamule va gobrahmaëahite ratah ||

 

11.79

brahmaëarthe gavarthe va sadyah praëan parityajet |

 

mucyate brahmahatyaya gopta gorbrahmaëasya ca ||

 

11.80

trivaram pratiroddha va sarvasvamavajitya va |

 

viprasya tannimitte va praëalabhe vimucyate ||

 

 

11.81

evam dridhavrato nityam brahmacari samahitah |

samapte dvadashe varshe brahmahatyam vyapohati ||

 

11.82

shishöva va bhumidevanam naradevasamagame |

svameno.avabhrithasnato hayamedhe vimucyate ||

 

11.83

dharmasya brahmaëo mulamagram rajanya ucyate |

tasmat samagame teshameno vikhyapya shudhyati ||

 

11.84

brahmaëah sambhavenaiva devanamapi daivatam |

pramaëam caiva lokasya brahmatraiva hi karaëam ||

 

11.85

tesham vedavido bruyustrayo.apyenah sunishkritim |

sa tesham pavanaya syat pavitra vidusham hi vak ||

 

 

11.86

ato.anyatamamasthaya vidhim viprah samahitah |

brahmahatyakritam papam vyapohatyatmavattaya ||

 

11.87

hatva garbhamavijnatametadeva vratam caret |

rajanyavaishyau caijanavatreyimeva ca striyam ||

 

11.88

uktva caivanritam sakshye pratirudhya gurum tatha |

 

apahritya ca nihkshepam kritva ca strisuhritvadham ||

 

 

11.89

iyam vishuddhirudita pramapyakamato dvijam |

kamato brahmaëavadhe nishkritirna vidhiyate ||

 

11.90

suram pitva dvijo mohadagnivarëam suram pibet |

taya sa kaye nirdagdhe mucyate kilbishat tatah ||

 

11.91

gomutramagnivarëam va pibedudakameva va |

payo ghritam va.a maraëad goshakridrasameva va ||

 

11.92

kaëan va bhakshayedabdam piëyakam va sakritnishi |

surapanapanuttyartham valavasa jaöi dhvaji ||

 

11.93

sura vai malamannanam papma ca malamucyate |

tasmad brahmaëarajanyau vaishyashca na suram pibet ||

 

11.94

gaudi paishöi ca madhvi ca vijneya trividha sura |

yathaivaika tatha sarva na patavya dvijottamaih ||

 

11.95

yaksharakshah.pishacannam madyam mamsam surasavam |

tad brahmaëena nattavyam devanamashnata havih ||

 

11.96

amedhye va paten matto vaidikam va.apyudaharet |

akaryamanyat kuryad va brahmaëo madamohitah ||

 

11.97

yasya kayagatam brahma madyenaplavyate sakrit |

tasya vyapaiti brahmaëyam shudratvam ca sa gacchati ||

 

11.98

esha vicitrabhihita surapanasya nishkritih |

ata urdhvam pravakshyami suvarëasteyanishkritim ||

 

11.99

suvarëasteyakrid vipro rajanamabhigamya tu |

svakarma khyapayan bruyatmam bhavananushastviti ||

 

11.100

grihitva musalam raja sakridd hanyat tu tam svayam |

vadhena shudhyati steno brahmaëastapasaiva tu ||

 

11.101

tapasapanunutsustu suvarëasteyajam malam |

ciravasa dvijo.araëye cared brahmahano vratam ||

 

11.102

etairvratairapoheta papam steyakritam dvijah |

gurustrigamaniyam tu vratairebhirapanudet ||

 

11.103

gurutalpyabhibhashyainastapte svapyadayomaye |

 

surmim jvalantim svashlishyen mrityuna sa vishudhyati ||

 

 

11.104

svayam va shishëavrishaëavutkrityadhaya canjalau |

naira{ri}tim dishamatishöheda nipatadajihmagah ||

 

11.105

khaövangi ciravasa va shmashrulo vijane vane |

prajapatyam caret kricchramabdamekam samahitah ||

 

11.106

candrayaëam va trin masanabhyasyenniyataindriyah |

havishyeëa yavagva va gurutalpapanuttaye ||

 

11.107

etairvratairapoheyurmahapatakino malam |

upapatakinastvevamebhirnanavidhairvrataih ||

 

11.108

upapatakasamyukto goghno masam yavan pibet |

kritavapo vased goshöhe carmaëa tena samvritah ||

 

11.109

caturthakalamashniyadaksharalavaëam mitam |

gomutreëacaret snanam dvau masau niyatendriyah ||

 

11.110

diva.anugacched gastastu tishöhannurdhvam rajah pibet |

shushrushitva namaskritya ratrau virasanam vaset ||

 

 

11.111

tishöhantishvanutishöhet tu vrajantishvapyanuvrajet |

asinasu tatha.asino niyato vitamatsarah ||

 

11.112

aturamabhishastam va cauravyaghradibhirbhayaih |

patitam pankalagnam va sarvaupayaira vimocayet ||

 

 

11.113

ushëe varshati shite va marute vati va bhrisham |

na kurvitatmanastraëam gorakritva tu shaktitah ||

 

11.114

atmano yadi va.anyesham grihe kshetre.atha va khale |

bhakshayantim na kathayet pibantam caiva vatsakam ||

 

11.115

anena vidhina yastu goghno gamanugacchati |

sa gohatyakritam papam tribhirmasairvyapohati ||

 

11.116

vrishabhaikadasha gashca dadyat sucaritavratah |

avidyamane sarvasvam vedavidbhyo nivedayet ||

 

11.117

etadeva vratam kuryurupapatakino dvijah |

avakirëivarjyam shuddhyartham candrayaëamathapi va ||

 

 

11.118

avakirëi tu kaëena gardabhena catushpathe |

pakayajnavidhanena yajeta nira{ri}tim nishi ||

 

11.119

hutva.agnau vidhivad homanantatashca samityrica |

vatendraguruvahninam juhuyat sarpisha.ahutih ||

 

11.120

kamato retasah sekam vratasthasya dvijanmanah |

atikramam vratasyahurdharmajna brahmavadinah ||

 

11.121

marutam puruhutam ca gurum pavakameva ca |

caturo vratino.abhyeti brahmam tejo.avakirëinah ||

 

11.122

etasminnenasi prapte vasitva gardabhajinam |

saptagaramshcared bhaiksham svakarma parikirtayan ||

 

11.123

tebhyo labdhena bhaiksheëa vartayannekakalikam |

upasprishamstrishavaëam tvabdena sa vishudhyati ||

 

 

11.124

jatibhramshakaram karma kritva.anyatamamicchaya |

caret samtapanam kricchram prajapatyamanicchaya ||

 

11.125

sankarapatrakrityasu masam shodhanamaindavam |

 

malinikaraëiyeshu taptah syad yavakaistryaham ||

 

11.126

turiyo brahmahatyayah kshatriyasya vadhe smritah |

vaishye.ashöamamsho vrittasthe shudre jneyastu shodashah ||

 

11.127

akamatastu rajanyam vinipatya dvijottamah |

vrishabhaikasahasra ga dadyat sucaritavratah ||

 

11.128

tryabdam cared va niyato jaöi brahmahano vratam |

vasan duratare gramad vrikshamulaniketanah ||

 

11.129

etadeva caredabdam prayashcittam dvijottamah |

pramapya vaishyam vrittastham  dadyaccaikashatam gavama ||

 

 

11.130

etadeva vratam kritsnam shaëmasamshudraha caret )|

 vrishabhekadasha va.api dadyad vipraya gah sitah ||

 

11.131

marjaranakulau hatva casham maëdukameva ca |

shvagodhaulukakakamshca shudrahatyavratam caret ||

 

11.132

payah pibet triratram va yojanam va.adhvano vrajet |

upasprishet sravantyam va suktam va.aba.daivatam japet ||

 

11.133

abhrim karshëayasim dadyat sarpam hatva dvijottamah |

palalabharakam shaëdhe saisakam caikamashakam ||

 

11.134

ghritakumbham varahe tu tiladroëam tu tittirau |

shuke dvihayanam vatsam krauncam hatva trihayanam ||

 

11.135

hatva hamsam balakam ca bakam barhiëameva ca |

vanaram shyenabhasau ca sparshayed brahmaëaya gam ||

 

11.136

vaso dadyad hayam hatva panca nilan vrishan gajam |

ajameshavanadvaham kharam hatvaikahayanam ||

 

11.137

kravyadamstu mrigan hatva dhenum dadyat payasvinim |

akravyadan vatsatarimushöram hatva tu krishëalam ||

 

11.138

jinakarmukabastavin prithag dadyad vishuddhaye |

caturëamapi varëanam narirhatva.anavasthitah ||

 

11.139

danena vadhanirëekam sarpadinamashaknuvan |

ekaikashashcaret kricchram dvijah papapanuttaye ||

 

11.140

asthimatam tu sattvanam sahasrasya pramapaëe |

purëe canasyanasthnam tu shudrahatyavratam caret ||

 

11.141

kim cideva tu vipraya dadyadasthimatam vadhe |

anasthnam caiva himsayam praëayamena shudhyati ||

 

11.142

phaladanam tu vrikshaëam chedane japyamricshatam |

gulmavallilatanam ca pushpitanam ca virudham ||

 

11.143

annadyajanam sattvanam rasajanam ca sarvashah |

phalapushpodbhavanam ca ghritaprasho vishodhanam ||

 

11.144

krishtajanamoshadhinam jatanam ca svayam vane |

vrithalambhe.anugacched gam dinamekam payovratah ||

 

11.145

etairvratairapohyam syadeno himsasamudbhavam |

jnanajnanakritam kritsnam shriëutanadyabhakshaëe ||

 

11.146

ajnanad varuëim pitva samskareëaiva shudhyati |

matipurvamanirdeshyam praëantikamiti sthitih ||

 

11.147

apah surabhajanastha madyabhaëdasthitastatha |

pancaratram pibet pitva shankhapushpishritam payah ||

 

11.148

sprishöva dattva ca madiram vidhivat pratigrihya ca |

shudrocchishöashca pitva.apah kushavari pibet tryaham ||

 

11.149

brahmaëastu surapasya gandhamaghraya somapah |

praëanapsu trirayamya ghritam prashya vishudhyati ||

 

11.150

ajnanat prashya viëmutram surasamsprishöameva ca |

punah samskaramarhanti trayo varëa dvijatayah ||

 

11.151

vapanam mekhala daëdo bhaikshacarya vratani ca |

 

nivartante dvijatinam punahsamskarakarmaëi ||

 

11.152

abhojyanam tu bhuktva.annam strishudrocchishöameva ca |

{m11.152[151mca]/} jagdhva mamsamabhakshyam ca saptaratram yavan pibet ||

 

11.153

shuktani ca kashayamshca pitva medhyanyapi dvijah |

tavad bhavatyaprayato yavat tanna vrajatyadhah ||

 

11.154

vidvarahakharoshöraëam gomayoh kapikakayoh |

prashya mutrapurishaëi dvijashcandrayaëam caret ||

 

11.155

shushkaëi bhuktva mamsani bhaumani kavakani ca |

ajnatam caiva sunasthametadeva vratam caret ||

 

11.156

kravyadasukaroshöraëam kukkuöanam ca bhakshaëe |

narakakakharaëam ca taptakricchram vishodhanam ||

 

11.157

masikannam tu yo.ashniyadasamavartako dvijah |

sa triëyahanyupavasedekaham codake vaset ||

 

11.158

brahmacari tu yo.ashniyan madhu mamsam katham cana |

 

sa kritva prakritam kricchram vratashesham samapayet ||

 

11.159

bidalakakakhucchishöam jagdhva shvanakulasya ca |

keshakiöavapannam ca pibed brahmasuvarcalam ||

 

11.160

abhojyamannam nattavyamatmanah shuddhimicchata |

ajnanabhuktam tuttaryam shodhyam va.apyashu shodhanaih ||

 

11.161

esho.anadyadanasyokto vratanam vividho vidhih |

steyadoshapahartriëam vratanam shruyatam vidhih ||

 

11.162

dhanyannadhanacauryaëi kritva kamad dvijottamah |

svajatiyagrihadeva kricchrabdena vishudhyati ||

 

11.163

manushyaëam tu haraëe striëam kshetragrihasya ca |

kupavapijalanam ca shuddhishcandrayaëam smritam ||

 

11.164

dravyaëamalpasaraëam steyam  kritva.anyaveshmatah  |

 

caret samtapanam kricchram tanniryatyatmashuddhaye ||

 

11.165

bhakshyabhojyapaharaëe yanashayya.a.asanasya ca |

pushpamulaphalanam ca pancagavyam vishodhanam ||

 

11.166

triëakashöhadrumaëam ca shushkannasya gudasya ca |

celacarmamishaëam ca triratram syadabhojanam ||

 

 

11.167

maëimuktapravalanam tamrasya rajatasya ca |

ayah.kamsyaupalanam ca dvadashaham kaëannata ||

 

11.168

karpasakiöajorëanam dvishaphekashaphasya ca |

 

pakshigandhaushadhinam ca rajjvashcaiva tryaham payah ||

 

11.169

etairvratairapoheta papam steyakritam dvijah |

agamyagamaniyam tu vratairebhirapanudet ||

 

11.170

gurutalpavratam kuryad retah siktva svayonishu |

sakhyuh putrasya ca strishu kumarishvantyajasu ca ||

 

11.171

paitrisvaseyim bhaginim svashriyam matureva ca |

matushca bhratustanayam gatva  candrayaëam caret ||

 

 

11.172

etastisrastu bharyarthe nopayacchet tu buddhiman |

jnatitvenanupeyastah patati hyupayannadhah ||

 

11.173

amanushishu purusha udakyayamayonishu |

retah siktva jale caiva kricchram samtapanam caret ||

 

11.174

maithunam tu samasevya pumsi yoshiti va dvijah |

goyane.apsu diva caiva savasah snanamacaret ||

 

11.175

caëdalantyastriyo gatva bhuktva ca pratigrihya ca |

patatyajnanato vipro jnanat samyam tu gacchati ||

 

11.176

vipradushöam striyam bharta nirundhyadekaveshmani |

yat pumsah paradareshu taccainam carayed vratam ||

 

11.177

sa cet punah pradushyet tu sadrishenopamantrita |

 

kricchram candrayaëam caiva tadasyah pavanam smritam ||

 

11.178

yat karotyekaratreëa vrishalisevanad dvijah |

tad bhaikshabhujjapannityam tribhirvarshairvyapohati ||

 

11.179

esha papakritamukta caturëamapi nishkritih |

patitaih samprayuktanamimah shriëuta nishkritih ||

 

11.180

samvatsareëa patati patitena sahacaran |

yajanadhyapanad yaunanna tu yanasanashanat ||

 

11.181

yo yena patitenaisham samsargam yati manavah |

sa tasyaiva vratam kuryat tatsamsargavishuddhaye ||

 

11.182

patitasyodakam karyam sapiëdairbandhavairbahih |

nindite.ahani sayahne jnatirtviggurusamnidhau ||

 

11.183

dasi ghaöamapam purëam paryasyet pretavat pada |

ahoratramupasirannashaucam bandhavaih saha ||

 

11.184

nivarteramshca tasmat tu sambhashaëasahasane |

dayadyasya pradanam ca yatra caiva hi laukiki ||

 

11.185

jyeshöhata ca nivarteta jyeshöhavapyam ca yad dhanam |

 

jyeshöhamsham prapnuyaccasya yaviyan guëato.adhikah ||

 

11.186

prayashcitte tu carite purëakumbhamapam navam |

tenaiva sardham prasyeyuh snatva puëye jalashaye ||

 

11.187

sa tvapsu tam ghaöam prasya pravishya bhavanam svakam |

sarvaëi jnatikaryaëi yathapurvam samacaret ||

 

11.188

etadeva vidhim kuryad yoshitsu patitasvapi |

 

vastrannapanam deyam tu vaseyushca grihantike ||

 

11.189

enasvibhiranirëiktairnartham kim cit sahacaret |

kritanirëejanamshcaiva na jugupseta karhi cit ||

 

 

11.190

balaghnamshca kritaghnamshca vishuddhanapi dharmatah |

sharaëagatahantrimshca strihantrimshca na samvaset ||

 

11.191

yesham dvijanam savitri nanucyeta yathavidhi |

tamshcarayitva trin kricchran yathavidhyopanayayet ||

 

11.192

prayashcittam cikirshanti vikarmasthastu ye dvijah |

brahmaëa ca parityaktasteshamapyetadadishet ||

 

11.193

yad garhitenarjayanti karmaëa brahmaëa dhanam |

tasyotsargeëa shudhyanti japyena tapasaiva ca ||

 

11.194

japitva triëi savitryah sahasraëi samahitah |

masam goshöhe payah pitva mucyate.asatpratigrahat ||

 

11.195

upavasakrisham tam tu govrajat punaragatam |

praëatam prati priccheyuh samyam saumyaicchasiti kim ||

 

11.196

satyamuktva tu vipreshu vikired yavasam gavam |

gobhih pravartite tirthe kuryustasya parigraham ||

 

11.197

vratyanam yajanam kritva pareshamantyakarma ca |

abhicaramahinam ca tribhih kricchrairvyapohati ||

 

11.198

sharaëagatam parityajya vedam viplavya ca dvijah |

samvatsaram yavaharastat papamapasedhati ||

 

11.199

shvashrigalakharairdashöo gramyaih kravyadbhireva ca |

narashvoshöravarahaishca praëayamena shudhyati  ||

 

11.200

shashöhannakalata masam samhitajapa eva va |

 homashca sakala nityamapanktyanam vishodhanam ||

 

 

11.201

ushörayanam samaruhya kharayanam tu kamatah |

snatva tu vipro digvasah praëayamena shudhyati ||

 

11.202

vina.adbhirapsu va.apyartah shariram samnishevya ca |

sacailo bahiraplutya gamalabhya vishudhyati ||

 

11.203

vedoditanam nityanam karmaëam samatikrame |

snatakavratalope ca prayashcittamabhojanam ||

 

11.204

hunkaram brahmaëasyoktva tvankaram ca gariyasah |

snatva.anashnannahah sheshamabhivadya prasadayet ||

 

11.205

tadayitva triëenapi kaëöhe va.abadhya vasasa |

vivade va vinirjitya praëipatya prasadayet ||

 

11.206

avagurya tvabdashatam sahasramabhihatya ca |

jighamsaya brahmaëasya narakam pratipadyate ||

 

11.207

shoëitam yavatah pamsun sangrihëati mahitale |

tavantyabdasahasraëi tatkarta narake vaset ||

 

 

11.208

avagurya caret kricchramatikricchram nipatane |

kricchratikricchrau kurvita viprasyotpadya shoëitam ||

 

11.209

anuktanishkritinam tu papanamapanuttaye |

shaktim cavekshya papam ca prayashcittam prakalpayet ||

 

11.210

yairabhyupayairenamsi manavo vyapakarshati |

tan vo.abhyupayan vakshyami devarshipitrisevitan ||

 

11.211

tryaham pratastryaham sayam tryahamadyadayacitam |

tryaham param ca nashniyat prajapatyam caran dvijah ||

 

11.212

gomutram gomayam kshiram dadhi sarpih kushodakam |

ekaratropavasashca kricchram samtapanam smritam ||

 

11.213

ekaikam grasamashniyat tryahaëi triëi purvavat |

tryaham copavasedantyamatikricchram caran dvijah ||

 

11.214

taptakricchram caran vipro jalakshiraghritanilan |

pratitryaham pibedushëan sakritsnayi samahitah ||

 

11.215

yatatmano.apramattasya dvadashahamabhojanam |

parako nama kricchro.ayam sarvapapapanodanah ||

 

11.216

ekaikam hrasayet piëdam krishëe shukle ca vardhayet |

upasprishamstrishavaëametatcaëdrayaëam smritam ||

 

11.217

etameva vidhim kritsnamacared yavamadhyame |

shuklapakshadiniyatashcaramshcandrayaëam vratam ||

 

11.218

ashöavashöau samashniyat piëdan madhyamdine sthite |

niyatatma havishyashi yaticandrayaëam caran ||

 

11.219

chaturah pratarashniyat piëdan viprah samahitah |

caturo.astamite surye shishucandrayaëam smritam ||

 

11.220

yatha katham cit piëdanam tisro.ashitih samahitah |

masenashnan havishyasya candrasyaiti salokatam ||

 

11.221

etad rudrastatha.aditya vasavashcacaran vratam |

sarvakushalamokshaya marutashca maharshibhih ||

 

11.222

mahavyahritibhirhomah kartavyah svayamanvaham |

ahimsa satyamakrodhamarjavam ca samacaret ||

 

11.223

trirahnastrirnishayam ca savasa jalamavishet |

 strishudrapatitamshcaiva nabhibhasheta karhi cit ||

 

11.224

sthanasanabhyam viharedashakto.adhah shayita va |

brahmacari vrati ca syad gurudevadvijarcakah ||

 

11.225

savitrim ca japennityam pavitraëi ca shaktitah |

sarveshveva vrateshvevam prayashcittarthamadritah || 

 

11.226

etairdvijatayah shodhya vratairavishkritenasah |

anavishkritapapamstu mantrairhomaishca shodhayet ||

 

11.227

khyapanenanutapena tapasa.adhyayanena ca |

papakritmucyate papat tatha danena capadi ||

 

11.228

yatha yatha naro.adharmam svayam kritva.anubhashate |

tatha tatha tvacaivahistenadharmeëa mucyate ||

 

11.229

yatha yatha manastasya dushkritam karma garhati |

tatha tatha shariram tat tenadharmeëa mucyate ||

 

11.230

kritva papam hi samtapya tasmat papat pramucyate |

naivam kuryam punariti nivrittya puyate tu sah ||

 

11.231

evam sancintya manasa pretya karmaphalodayam |

manovanmurtibhirnityam shubham karma samacaret ||

 

11.232

ajnanad yadi va jnanat kritva karma vigarhitam |

tasmad vimuktimanvicchan dvitiyam na samacaret ||

 

11.233

yasmin karmaëyasya krite manasah syadalaghavam |

tasmimstavat tapah kuryad yavat tushöikaram bhavet ||

 

11.234

tapomulamidam sarvam daivamanushakam sukham |

tapomadhyam budhaih proktam tapo.antam vedadarshibhih ||

 

11.235

brahmaëasya tapo jnanam tapah kshatrasya rakshaëam |

vaishyasya tu tapo varta tapah shudrasya sevanam ||

 

11.236

rishayah samyatatmanah phalamulanilashanah |

tapasaiva prapashyanti trailokyam sacaracaram ||

 

11.237

aushadhanyagado vidya daivi ca vividha sthitih |

tapasaiva prasidhyanti tapastesham hi sadhanam ||

 

11.238

yad dustaram yad durapam yad durgam yacca dushkaram |

sarvam tu tapasa sadhyam tapo hi duratikramam ||

 

 

11.239

mahapatakinashcaiva sheshashcakaryakariëah |

tapasaiva sutaptena mucyante kilbishat tatah ||

 

11.240

kiöashcahipatangashca pashavashca vayamsi ca |

sthavaraëi ca bhutani divam yanti tapobalat ||

 

11.241

yat kim cidenah kurvanti manovanmurtibhirjanah |

 

tat sarvam nirdahantyashu tapasaiva tapodhanah ||

 

11.242

tapasaiva vishuddhasya brahmaëasya divaukasah |

ijyashca pratigrihëanti kaman samvardhayanti ca ||

 

11.243

prajapatiridam shastram tapasaivashrijat prabhuh |

tathaiva vedan rishayastapasa pratipedire ||

 

11.244

ityetat tapaso deva mahabhagyam pracakshate |

 

sarvasyasya prapashyantastapasah puëyamuttamam ||

 

 

11.245

vedabhyaso.anvaham shaktya mahayajnakriya kshama |

nashayantyashu papani mahapatakajanyapi ||

 

11.246

yathaidhastejasa vahnih praptam nirdahati kshaëat |

tatha jnanagnina papam sarvam dahati vedavit ||

 

11.247

ityetadenasamuktam prayashcittam yathavidhi |

ata urdhvam rahasyanam prayashcittam nibodhata ||

 

11.248

savyahritipraëavakah praëayamastu shodasha |

api bhruëahanam masat punantyaharahah kritah ||

 

11.249

kautsam japtva.apa ityetad vasishöham ca pratitya ricam |

mahitram shuddhavatyashca surapo.api vishudhyati ||

 

11.250

sakritjaptva.asyavamiyam shivasankalpameva ca |

apahritya suvarëam tu kshaëad bhavati nirmalah ||

 

11.251

havishpantiyamabhyasya na tamam ha ititi ca |

japitva paurusham suktam mucyate gurutalpagah |

 

11.252

enasam sthulasukshmaëam cikirshannapanodanam |

avetyarcam japedabdam yat kim cedamititi va ??||

 

11.253

pratigrihyapratigrahyam bhuktva cannam vigarhitam |

japamstaratsamandiyam puyate manavastryahat ||

 

11.254

somaraudram tu bahvenah masamabhyasya  shudhyati |

 

sravantyamacaran snanamaryamëamiti ca tricam ||

 

11.255

abdardhamindramityetadenasvi saptakam japet |

aprashastam tu kritva.apsu masamasita bhaikshabhuk ||

 

11.256

mantraih shakalahomiyairabdam hutva ghritam dvijah |

sugurvapyapahantyeno japtva va nama ityricam ||

 

11.257

mahapatakasamyukto.anugacched gah samahitah |

abhyasyabdam pavamanirbhaikshaharo vishudhyati ||

 

11.258

araëye va trirabhyasya prayato vedasamhitam |

mucyate patakaih sarvaih parakaih shodhitastribhih ||

 

11.259

tryaham tupavased yuktastrirahno.abhyupayannapah |

mucyate patakaih sarvaistrirjapitva.aghamarshaëam ||

 

11.260

yatha.ashvamedhah kraturad sarvapapapanodanah |

tatha.aghamarshaëam suktam sarvapapapanodanam ||

 

11.261

hatva lokanapimamstrinashnannapi yatastatah |

rigvedam dharayan vipro nainah prapnoti kim cana ||

 

11.262

riksamhitam trirabhyasya yajusham va samahitah |

samnam va sarahasyanam sarvapapaih pramucyate ||

 

11.263

yatha mahahradam prapya kshiptam loshöam vinashyati |

tatha dushcaritam sarvam vede trivriti majjati ||

 

11.264

rico yajumshi canyani samani vividhani ca |

esha jneyastrivridvedo yo vedainam sa vedavit ||

 

11.265

adyam yat tryaksharam brahma trayi yasmin pratishöhita |

sa guhyo.anyastrivridvedo yastam veda sa vedavit ||

 

adhyaya 12

 

 

12.01

caturvarëyasya kritsno.ayamukto dharmastvaya.anaghah |

karmaëam phalanirvrittim shamsa nastattvatah param ||

 

12.02

sa tanuvaca dharmatma maharshin manavo bhriguh |

asya sarvasya shriëuta karmayogasya nirëayam ||

 

12.03

shubhashubhaphalam karma manovagdehasambhavam |

karmaja gatayo nriëamuttamadhamamadhyamah ||

 

12.04

tasyaiha trividhasyapi tryadhishöhanasya dehinah |

dashalakshaëayuktasya mano vidyat pravartakam ||

 

12.05

paradravyeshvabhidhyanam manasa.anishöacintanam |

vitathabhiniveshashca trividham karma manasam ||

 

12.06

parushyamanritam caiva paishunyam capi sarvashah |

asambaddhapralapashca vanmayam syaccaturvidham ||

 

12.07

adattanamupadanam himsa caivavidhanatah |

paradaropaseva ca shariram trividham smritam ||

 

12.08

manasam manasevayamupabhunkte shubhashubham |

vaca vaca kritam karma kayeneva ca kayikam ||

 

12.09

sharirajaih karmadoshairyati sthavaratam narah |

vacikaih pakshimrigatam manasairantyajatitam ||

 

12.10

vagdaëdo.atha manodaëdah kayadaëdastathaiva ca |

yasyaite nihita buddhau tridaëditi sa ucyate ||

 

12.11

tridaëdametannikshipya sarvabhuteshu manavah |

kamakrodhau tu samyamya tatah siddhim niyacchati ||

 

 

12.12

yo.asyatmanah karayita tam kshetrajnam pracakshate |

yah karoti tu karmaëi sa bhutatmocyate budhaih ||

 

12.13

jivasamjno.antaratma.anyah sahajah sarvadehinam |

yena vedayate sarvam sukham duhkham ca janmasu ||

 

12.14

tavubhau bhutasampriktau mahan kshetrajna eva ca |

uccavaceshu bhuteshu sthitam tam vyapya tishöhatah ||

 

12.15

asankhya murtayastasya nishpatanti shariratah |

uccavacani bhutani satatam ceshöayanti yah ||

 

12.16

pancabhya eva matrabhyah pretya dushkritinam nriëam |

 

shariram yatanarthiyamanyadutpadyate dhruvam ||

 

12.17

tenanubhuya ta yamih sharireëaiha yatanah |

tasveva bhutamatrasu praliyante vibhagashah ||

 

12.18

so.anubhuyasukhodarkan doshan vishayasangajan |

vyapetakalmasho.abhyeti tavevobhau mahaujasau ||

 

12.19

tau dharmam pashyatastasya papam catandritau saha |

yabhyam prapnoti sampriktah pretyeha ca sukhasukham ||

 

12.20

 yadyacarati dharmam sa prayasho.adharmamalpashah |

 

taireva cavrito bhutaih svarge sukhamupashnute ||

 

12.21

yadi tu prayasho.adharmam sevate dharmamalpashah |

tairbhutaih sa parityakto yamih prapnoti yatanah ||

 

12.22

yamista yatanah prapya sa jivo vitakalmashah |

tanyeva panca bhutani punarapyeti bhagashah ||

 

12.23

eta drishöva.asya jivasya gatih svenaiva cetasa |

dharmato.adharmatashcaiva dharme dadhyat sada manah ||

 

12.24

sattvam rajastamashcaiva trin vidyadatmano guëan |

yairvyapyaiman sthito bhavan mahan sarvanasheshatah ||

 

12.25

yo yadesham guëo dehe sakalyenatiricyate |

sa tada tadguëaprayam tam karoti shaririëam ||

 

12.26

sattvam jnanam tamo.ajnanam ragadveshau rajah smritam |

etad vyaptimadetesham sarvabhutashritam vapuh ||

 

12.27

tatra yat pritisamyuktam kim cidatmani lakshayet |

prashantamiva shuddhabham sattvam tadupadharayet ||

 

12.28

yat tu duhkhasamayuktamapritikaramatmanah |

tad rajo pratipam vidyat satatam hari dehinam ||

 

 

12.29

yat tu syan mohasamyuktamavyaktam vishayatmakam |

apratarkyamavijneyam tamastadupadharayet ||

 

12.30

trayaëamapi caitesham guëanam yah phalodayah |

agryo madhyo jaghanyashca tam pravakshyamyasheshatah ||

 

12.31

vedabhyasastapo jnanam shaucamindriyanigrahah |

dharmakriya.atmacinta ca sattvikam guëalakshaëam ||

 

12.32

arambharucita.adhairyamasatkaryaparigrahah |

vishayopaseva cajasram rajasam guëalakshaëam ||

 

12.33

lobhah svapno.adhritih krauryam nastikyam bhinnavrittita |

yacishëuta pramadashca tamasam guëalakshaëam ||

 

12.34

trayaëamapi caitesham guëanam trishu tishöhatam |

idam samasikam jneyam kramasho guëalakshaëam ||

 

12.35

yat karma kritva kurvamshca karishyamshcaiva lajjati |

taj jneyam vidusha sarvam tamasam guëalakshaëam ||

 

12.36

yenasmin karmaëa loke khyatimicchati pushkalam |

na ca shocatyasampattau tad vijneyam tu rajasam ||

 

12.37

yat sarveëecchati jnatum yanna lajjati cacaran |

yena tushyati catma.asya tat sattvaguëalakshaëam ||

 

12.38

tamaso lakshaëam kamo rajasastvartha ucyate |

sattvasya lakshaëam dharmah shraishöhyamesham yathottaram ||

 

12.39

yena yastu guëenaisham samsaran pratipadyate |

 

tan samasena vakshyami sarvasyasya yathakramam ||

 

12.40

devatvam sattvika yanti manushyatvam ca rajasah |

tiryaktvam tamasa nityamityesha trividha gatih ||

 

12.41

trividha trividhaisha tu vijneya gauëiki gatih |

adhama madhyamagrya ca karmavidyavisheshatah ||

 

12.42

sthavarah krimikiöashca matsyah sarpah sakacchapah |

pashavashca mrigashcaiva jaghanya tamasi gatih ||

 

12.43

hastinashca turangashca shudra mlecchashca garhitah |

simha vyaghra varahashca madhyama tamasi gatih ||

 

12.44

caraëashca suparëashca purushashcaiva dambhikah |

rakshamsi ca pishacashca tamasishuttama gatih ||

 

12.45

jhalla malla naöashcaiva purushah shastravrittayah |

dyutapanaprasaktashca jaghanya rajasi gatih ||

 

12.46

rajanah kshatriyashcaiva rajnam caiva purohitah |

vadayuddhapradhanashca madhyama rajasi gatih ||

 

12.47

gandharva guhyaka yaksha vibudhanucarashca ye |

tathaivapsarasah sarva rajasishuttama gatih ||

 

12.48

tapasa yatayo vipra ye ca vaimanika gaëah |

nakshatraëi ca daityashca prathama sattviki gatih ||

 

12.49

yajvana rishayo deva veda jyotimshi vatsarah |

pitarashcaiva sadhyashca dvitiya sattviki gatih ||

 

12.50

brahma vishvashrijo dharmo mahanavyaktameva ca |

uttamam sattvikimetam gatimahurmanishiëah ||

 

12.51

esha sarvah samuddishöastriprakarasya karmaëah |

 

trividhastrividhah kritsnah samsarah sarvabhautikah ||

 

12.52

indriyaëam prasangena dharmasyasevanena ca |

papan samyanti samsaranavidvamso naradhamah ||

 

12.53

yam yam yonim tu jivo.ayam yena yenaiha karmaëa |

kramasho yati loke.asmimstat tat sarvam nibodhata ||

 

12.54

bahun varshagaëan ghorannarakan prapya tatkshayat |

samsaran pratipadyante mahapatakinastviman ||

 

12.55

shvasukarakharoshöraëam go.ajavimrigapakshiëam |

caëdalapukkasanam ca brahmaha yonimricchati ||

 

12.56

krimikiöapatanganam vidbhujam caiva pakshiëam |

himsraëam caiva sattvanam surapo brahmaëo vrajet ||

 

12.57

luta.ahisaraöanam ca tirashcam cambucariëam |

himsraëam ca pishacanam steno viprah sahasrashah ||

 

12.58

triëagulmalatanam ca kravyadam damshöriëamapi |

krurakarmakritam caiva shatasho gurutalpagah ||

 

12.59

himsra bhavanti kravyadah krimayo.amedhyabhakshiëah |

parasparadinah stenah pretyantyastrinisheviëah ||

 

12.60

samyogam patitairgatva parasyaiva ca yoshitam |

apahritya ca viprasvam bhavati brahmarakshasah ||

 

12.61

maëimuktapravalani hritva lobhena manavah |

vividhaëi ca ratnani jayate hemakartrishu ||

 

12.62

dhanyam hritva bhavatyakhuh kamsyam hamso jalam plavah |

madhu damshah payah kako rasam shva nakulo ghritam ||

 

12.63

mamsam gridhro vapam madgustailam tailapakah khagah |

cirivakastu lavaëam balaka shakunirdadhi ||

 

12.64

kausheyam tittirirhritva kshaumam hritva tu dardurah |

karpasatantavam kraunco godha gam vaggudo gudam ||

 

12.65

chucchundarih shubhan gandhan patrashakam tu barhiëah |

 

shvavit kritannam vividhamakritannam tu shalyakah ||

 

12.66

bako bhavati hritva.agnim grihakari hyupaskaram |

raktani hritva vasamsi jayate jivajivakah ||

 

12.67

vriko mrigaibham vyaghro.ashvam phalamulam tu markaöah |

strim rikshah stokako vari yananyushörah pashunajah ||

 

12.68

yad va tad va paradravyamapahritya balannarah |

avashyam yati tiryaktvam jagdhva caivahutam havih ||

 

12.69

striyo.apyetena kalpena hritva doshamavapnuyuh |

eteshameva jantunam bharyatvamupayanti tah ||

 

12.70

svebhyah svebhyastu karmabhyashcyuta varëa hyanapadi |

papan samshritya samsaran preshyatam yanti shatrushu ||

 

 

12.71

vantashyulkamukhah preto vipro dharmat svakaccyutah |

amedhyakuëapashi ca kshatriyah kaöaputanah ||

 

 

12.72

maitrakshajyotikah preto vaishyo bhavati puyabhuk |

 

cailashakashca bhavati shudro dharmat svakaccyutah ||

 

12.73

yatha yatha nishevante vishayan vishayatmakah |

tatha tatha kushalata tesham teshupajayate ||

 

12.74

te.abhyasat karmaëam tesham papanamalpabuddhayah |

samprapnuvanti duhkhani tasu tasviha yonishu ||

 

12.75

tamisradishu cogreshu narakeshu vivartanam |

asipatravanadini bandhanachedanani ca ||

 

12.76

vividhashcaiva sampidah kakolukaishca bhakshaëam |

karambhavalukatapan kumbhipakamshca daruëan ||

 

12.77

sambhavamshca viyonishu duhkhaprayasu nityashah |

shitatapabhighatamshca vividhani bhayani ca ||

 

12.78

asakrid garbhavaseshu vasam janma ca daruëam |

bandhanani ca kashöhani parapreshyatvameva ca ||

 

 

12.79

bandhupriyaviyogamshca samvasam caiva durjanaih |

dravyarjanam ca nasham ca mitramitrasya carjanam ||

 

12.80

jaram caivapratikaram vyadhibhishcopapidanam |

kleshamshca vividhamstamstan mrityumeva ca durjayam ||

 

12.81

yadrishena tu bhavena yad yat karma nishevate |

tadrishena sharireëa tat tat phalamupashnute ||

 

12.82

esha sarvah samuddishöah karmaëam vah phalodayah |

naihshreyasakaram karma viprasyedam nibodhata ||

 

12.83

vedabhyasastapo jnanamindriyaëam ca samyamah |

ahimsa guruseva ca nihshreyasakaram param ||

 

12.84

sarveshamapi caitesham shubhanamiha karmaëam |

kim citshreyaskarataram karmoktam purusham prati ||

 

12.85

sarveshamapi caiteshamatmajnanam param smritam |

tad hyagryam sarvavidyanam prapyate hyamritam tatah ||

 

12.86

shaëëamesham tu sarvesham karmaëam pretya caiha ca |

shreyaskarataram jneyam sarvada karma vaidikam ||

 

12.87

vaidike karmayoge tu sarvaëyetanyasheshatah |

antarbhavanti kramashastasmimstasmin kriyavidhau ||

 

12.88

sukhabhyudayikam caiva naihshreyasikameva ca |

pravrittam ca nivrittam ca dvividham karma vaidikam ||

 

12.89

iha camutra va kamyam pravrittam karma kirtyate |

nishkamam jnatapurvam tu nivrittamupadishyate ||

 

12.90

pravrittam karma samsevyam devanameti samyatam |

nivrittam sevamanastu bhutanyatyeti panca vai ||

 

12.91

sarvabhuteshu catmanam sarvabhutani catmani |

samam pashyannatmayaji svarajyamadhigacchati ||

 

12.92

yathoktanyapi karmaëi parihaya dvijottamah |

atmajnane shame ca syad vedabhyase ca yatnavan ||

 

12.93

etad hi janmasaphalyam brahmaëasya visheshatah |

prapyaitat kritakrityo hi dvijo bhavati nanyatha ||

 

12.94

pitridevamanushyaëam vedashcakshuh sanatanam |

ashakyam caprameyam ca vedashastramiti sthitih ||

 

12.95

ya vedabahyah smritayo yashca kashca kudrishöayah |

 

sarvasta nishphalah pretya tamonishöha hi tah smritah ||

 

12.96

utpadyante cyavante ca yanyato.anyani kani cit |

 

tanyarvakkalikataya nishphalanyanritani ca ||

 

12.97

caturvarëyam trayo lokashcatvarashcashramah prithak |

bhutam bhavyam bhavishyam ca sarvam vedat prasidhyati ||

 

 

12.98

shabdah sparshashca rupam ca raso gandhashca pancamah |

vedadeva prasuyante prasutirguëakarmatah ||

 

12.99

bibharti sarvabhutani vedashastram sanatanam |

tasmadetat param manye yatjantorasya sadhanam ||

 

12.100

senapatyam ca rajyam ca daëdanetritvameva ca |

 

sarvalokadhipatyam ca vedashastravidarhati ||

 

12.101

yatha jatabalo vahnirdahatyardranapi druman |

tatha dahati vedajnah karmajam doshamatmanah ||

 

12.102

vedashastrarthatattvajno yatra tatrashrame vasan |

ihaiva loke tishöhan sa brahmabhuyaya kalpate ||

 

12.103

ajnebhyo granthinah shreshöha granthibhyo dhariëo varah |

dharibhyo jnaninah shreshöha jnanibhyo vyavasayinah ||

 

12.104

tapo vidya ca viprasya nihshreyasakaram param |

tapasa kilbisham hanti vidyaya.amritamashnute ||

 

12.105

pratyaksham canumanam ca shastram ca vividha.a.agamam |

trayam suviditam karyam dharmashuddhimabhipsata ||

 

12.106

arsham dharmopadesham ca vedashastravirodhina |

yastarkeëanusamdhatte sa dharmam veda naitarah ||

 

12.107

naihshreyasamidam karma yathoditamasheshatah |

manavasyasya shastrasya rahasyamupadishyate ||

 

 

12.108

anamnateshu dharmeshu katham syaditi ced bhavet |

yam shishöa brahmaëa bruyuh sa dharmah syadashankitah ||

 

12.109

dharmeëadhigato yaistu vedah saparibrimhaëah |

te shishöa brahmaëa jneyah shrutipratyakshahetavah ||

 

12.110

dashavara va parishadyam dharmam parikalpayet |

trya.avara va.api vrittastha tam dharmam na vicalayet ||

 

12.111

traividyo hetukastarki nairukto dharmapaöhakah |

trayashcashramiëah purve parishat syad dashavara ||

 

12.112

rigvedavid yajurvidca samavedavideva ca |

trya.avara parishadjneya dharmasamshayanirëaye ||

 

12.113

eko.api vedavid dharmam yam vyavasyed dvijottamah |

sa vijneyah paro dharmo najnanamudito.ayutaih ||

 

12.114

avratanamamantraëam jatimatropajivinam |

sahasrashah sametanam parishattvam na vidyate ||

 

12.115

yam vadanti tamobhuta murkha dharmamatadvidah |

tatpapam shatadha bhutva tadvaktrinanugacchati ||

 

12.116

etad vo.abhihitam sarvam nihshreyasakaram param |

asmadapracyuto viprah prapnoti paramam gatim ||

 

12.117

evam sa bhagavan devo lokanam hitakamyaya |

dharmasya paramam guhyam mamedam sarvamuktavan ||

 

12.118

sarvamatmani sampashyet satcasatca samahitah |

sarvam hyatmani sampashyannadharme kurute manah ||

 

 

12.119

atmaiva devatah sarvah sarvamatmanyavasthitam |

atma hi janayatyesham karmayogam shaririëam ||

 

12.120

kham samniveshayet kheshu ceshöanasparshane.anilam |

paktidrishöyoh param tejah snehe.apo gam ca murtishu ||

 

12.121

manasindum dishah shrotre krante vishëum bale haram |

vacyagnim mitramutsarge prajane ca prajapatim ||

 

12.122

prashasitaram sarveshamaëiyamsamaëorapi |

rukmabham svapnadhigamyam vidyat tam purusham param ||

 

12.123

etameke vadantyagnim manumanye prajapatim |

indrameke pare praëamapare brahma shashvatam ||

 

12.124

esha sarvaëi bhutani pancabhirvyapya murtibhih |

janmavriddhikshayairnityam samsarayati cakravat ||

 

12.125

evam yah sarvabhuteshu pashyatyatmanamatmana |

sa sarvasamatametya brahmabhyeti param padam |

 

12.126

ityetan manavam shastram bhriguproktam paöhan dvijah |

bhavatyacaravannityam yatheshöam prapnuyad gatim ||

 

 

samaptam manavam dharmashastrama

http://nitaai.com/nitaaiveda/Manu-samhita.htm