\documentstyle{article} % for multicolumn % \documentstyle[multicol]{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. \def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format \pagestyle{empty} \def\EN#1{} % empty operator \def\m+{\sBs{-0.30}{\char32}\kRn{-0.5}\sBs{0.50}{\char94}\ } \newcommand{\SC}{\stepcounter{scounter}\arabic{scounter}} \newcounter{scounter} \newcommand{\BC}{\arabic{bcounter}} %\newcommand{\stepBC}{\stepcounter{bcounter}} \newcounter{bcounter} %\newcommand{\CCOUNT}{\stepcounter{ccounter}\arabic{ccounter}} %\newcounter{ccounter} %\newcommand{\resetSC}{\setcounter{scounter}{0}} %\newcommand{\addline}{\medskip\hrule\medskip} \newcommand{\separate}{\medskip\hrule\medskip\stepcounter{bcounter}\setcounter{scounter}{0}} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\LARGEdvng % 17pt devanagari font % \let\usedvng=\Hugedvng % ??pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % \setlength{\topmargin}{-1.25in} % real margin == this + 1in % \setlength{\oddsidemargin}{-.75in} % real margin == this + 1in % \setlength{\evensidemargin}{-0.0in} % real margin == this + 1in % \setlength{\textwidth}{8.0in} % \setlength{\textheight}{10.75in}% % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 0pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled manusmR^iti##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ % From: Originally typed, analyzed and proofread by M.YANO and Y.IKARI % From: yanom@cc2000.kyoto-su.ac.jp (Michio YANO) % Corrected from Devanagari by Avinash Sathaye sohum@ms.uky.edu %--------------------------------------------------------------------------- %ManusmRti %Originally typed, analyzed and proofread by M.YANO and Y.IKARI %(May-June 1991, January-April1992, March-April 1996) % % %K: ManusmRti with the Sanskrit Commentary Manvartha-Muktaavalii of Kulluuka %BhaTTa, ed. J.L.Shastri 1983. (Compared with the edition of %Kashi Skt Series 114 ed. Haragovinda Sastri.) %% M: ManusmRti with the commentary of Medaatithi, 2vols. Calcutta 1967 %% M: Manu-smRti with the "ManubhaaSya" of Medhaatithi, ed. GaGgaanaatha Jhaa, %GOI 1932,1939 rep. 1992 % %Text is based upon K, and M's variant is given at each pada-end. %There are verses which are found only in K or M. The difference of %the zloka-numbering of chapter between K and M is noticed. % %Some sandhis have been dissolved and word division marks such as %"-" and "." are introduced in the text in order to have easy %identification of individual word form. %"-" indicates resolve of the external sandhi. %"." indicates word division within a compound. % %[M:] variants of Medhaatithi's %Different numbering of verses between M and K is noted. %========================================================================= %| These files are copyrighted by the members of the Joint Seminar (see | %| below). They may be freely distributed and used for scholarly purposes,| %| but anyone wishing to use the files for commercial purposes must apply | %| to the copyright holders for permission to copy the file. | %========================================================================= %---------------------------------------------------------------------- % Many corrections were made from Devanagari output % by Avinash Sathaye sohum@ms.uky.edu % Conversion file from original .dhz to ITRANS format given here % excluding the manual corrections afterwards is available upon request %---------------------------------------------------------------------- \obeylines %\obeyspaces %\obeyspaceslines #indian % for multicolumn % ## \centerline{\titled } ## % \begin{multicols}{5} ## \centerline{Manusmriti\footnote{Send corrections to Prof. Avinash Sathaye: sohum@ms.uky.edu \\ The original file (manu.dhz) was typed and partly proofread by Prof. Michio YANO and Y.IKARI. Conversion file from original .dhz to ITRANS format as given in manu.itx excluding the manual corrections is available upon request. Please see manu.itx for additional details. }} ## \separate \centerline{adhyaaya 1} \medskip \EN{M1.01a/} manumekaagramaasiinamabhigamya maharshhayaH | \EN{M1.01c/} pratipuujya yathaanyaayamidaM vachanamabruvan.h || \BC\.\SC|| \EN{M1.02a/} bhagavan.h sarvavarNaanaaM yathaavadanupuurvashaH | \EN{M1.02c/} antaraprabhavaanaaM cha dharmaanno vaktumarhasi || \BC\.\SC|| \EN{M1.03a/} tvameko hyasya sarvasya vidhaanasya svayaMbhuvaH | \EN{M1.03c/} achintyasyaaprameyasya kaaryatattvaarthavit.h prabho || \BC\.\SC|| \EN{M1.04a/} sa taiH pR^ishhTastathaa samyagamitojaa mahaatmabhiH | \EN{M1.04c/} pratyuvaachaarchya taan.h sarvaan.h maharshhii.nshruuyataamiti || \BC\.\SC|| \EN{M1.05a/} aasiididaM tamobhuutamapraGYaatamalakshaNam.h | \EN{M1.05c/} apratarkyamaviGYeyaM prasuptamiva sarvataH || \BC\.\SC|| \EN{M1.06a/} tataH svayaMbhuurbhagavaanavyakto vyaJNjayannidam.h | \EN{M1.06c/} mahaabhuutaadi vR^ittojaaH praaduraasiit.h tamonudaH || \BC\.\SC|| \EN{M1.07a/} yo.asaavatiindriyagraahyaH suukshmo.avyaktaH sanaatanaH | \EN{M1.07c/} sarvabhuutamayo.achintyaH sa eva svayamudbabhau || \BC\.\SC||| %[M. sa eshha] \EN{M1.08a/} so.abhidhyaaya shariiraat.h svaat.h sisR^ikshurvividhaaH prajaaH | \EN{M1.08c/} apa eva sasarjaadau taasu viiryamavaasR^ijat.h || \BC\.\SC|| \EN{M1.09a/} tadaNDamabhavaddhaimaM sahasraa.nshusamaprabham.h | \EN{M1.09c/} tasmiJNjaGYe svayaM brahmaa sarvalokapitaamahaH || \BC\.\SC|| \EN{M1.10a/} aapo naaraa iti proktaa aapo vai narasuunavaH | \EN{M1.10c/} taa yadasyaayanaM puurvaM tena naaraayaNaH smR^itaH || \BC\.\SC|| \EN{M1.11a/} yat.h tat.h kaaraNamavyaktaM nityaM sadasadaatmakam.h | \EN{M1.11c/} tadvisR^ishhTaH sa purushho loke brahmaiti kiirtyate || \BC\.\SC|| \EN{M1.12a/} tasminnaNDe sa bhagavaanushhitvaa parivatsaram.h | \EN{M1.12c/} svayamevaatmano dhyaanaat.h tadaNDamakarod.h dvidhaa || \BC\.\SC|| \EN{M1.13a/} taabhyaaM sa shakalaabhyaaM cha divaM bhuumiM cha nirmame | \EN{M1.13c/} madhye vyoma dishashchaashhTaavapaaM sthaanaM cha shaashvatam.h || \BC\.\SC|| \EN{M1.14a/} udbabarhaatmanashchaiva manaH sadasadaatmakam.h | \EN{M1.14c/} manasashchaapyahaN^kaaramabhimantaaramiishvaram.h || \BC\.\SC|| %[M. ahaN^kaaram] \EN{M1.15a/} mahaantameva chaatmaanaM sarvaaNi triguNaani cha | \EN{M1.15c/} vishhayaaNaaM grahiitR^INi shanaiH paJNchaindriyaaNi cha || \BC\.\SC|| \EN{M1.16a/} teshhaaM tvavayavaan.h suukshmaan.h shhaNNaamapyamitaujasaam.h | \EN{M1.16c/} saMniveshyaatmamaatraasu sarvabhuutaani nirmame || \BC\.\SC|| %[M. sanniveshya] \EN{M1.17a/} yan.h muurtyavayavaaH suukshmaastaaniimaanyaashrayanti shhaT.h | \EN{M1.17c/} tasmaachchhariiramityaahustasya muurtiM maniishhiNaH || \BC\.\SC|| \EN{M1.18a/} tadaavishanti bhuutaani mahaanti saha karmabhiH | \EN{M1.18c/} manashchaavayavaiH suukshmaiH sarvabhuutakR^idavyayam.h || \BC\.\SC|| \EN{M1.19a/} teshhaamidaM tu saptaanaaM purushhaaNaaM mahaujasaam.h | \EN{M1.19c/} suukshmaabhyo muurtimaatraabhyaH saMbhavatyavyayaad.h vyayam.h || \BC\.\SC|| \EN{M1.20a/} aadyaadyasya guNaM tveshhaamavaapnoti paraH paraH | \EN{M1.20c/} yo yo yaavatithashchaishhaaM sa sa taavad.h guNaH smR^itaH || \BC\.\SC|| \EN{M1.21a/} sarveshhaaM tu sa naamaani karmaaNi cha pR^ithak.h pR^ithak.h | \EN{M1.21c/} vedashabdebhya evaadau pR^ithak.h sa.nsthaashcha nirmame || \BC\.\SC|| \EN{M1.22a/} karmaatmanaaM cha devaanaaM so.asR^ijat.h praaNinaaM prabhuH | \EN{M1.22c/} saadhyaanaaM cha gaNaM suukshmaM yaGYaM chaiva sanaatanam.h || \BC\.\SC|| \EN{M1.23a/} agnivaayuravibhyastu trayaM brahma sanaatanam.h | \EN{M1.23c/} dudoha yaGYasiddhyarthaM R^ich.yajus.saamalakshaNam.h || \BC\.\SC|| \EN{M1.24a/} kaalaM kaalavibhaktiishcha nakshatraaNi grahaa.nstathaa | \EN{M1.24c/} saritaH saagaraan.h shailaan.h samaani vishhamaani cha || \BC\.\SC|| \EN{M1.25a/} tapo vaachaM ratiM chaiva kaamaM cha krodhameva cha | \EN{M1.25c/} sR^ishhTiM sasarja chaivaimaaM srashhTumichchhannimaaH prajaaH || \BC\.\SC|| \EN{M1.26a/} karmaNaaM cha vivekaarthaM dharmaadharmau vyavechayat.h | %[k:vivekaaya ] \EN{M1.26c/} dvandvairayojayachchaimaaH sukhaduHkhaadibhiH prajaaH || \BC\.\SC|| \EN{M1.27a/} aNvyo maatraa vinaashinyo dashaardhaanaaM tu yaaH smR^itaaH | \EN{M1.27c/} taabhiH saardhamidaM sarvaM saMbhavatyanupuurvashaH || \BC\.\SC|| \EN{M1.28a/} yaM tu karmaNi yasmin.h sa nyayuN^kta prathamaM prabhuH | \EN{M1.28c/} sa tadeva svayaM bheje sR^ijyamaanaH punaH punaH || \BC\.\SC|| \EN{M1.29a/} hi.nsraahi.nsre mR^idukruure dharmaadharmaavR^itaanR^ite | \EN{M1.29c/} yad.h yasya so.adadhaat.h sarge tat.h tasya svayamaavishat.h || \BC\.\SC||% **** \EN{M1.30a/} yathartuliN^gaanyartavaH svayamevartuparyaye | \EN{M1.30c/} svaani svaanyabhipadyante tathaa karmaaNi dehinaH || \BC\.\SC|| \EN{M1.31a/} lokaanaaM tu vivR^iddhyarthaM mukhabaahuurupaadataH | \EN{M1.31c/} braahmaNaM kshatriyaM vaishyaM shuudraM cha niravartayat.h || \BC\.\SC|| \EN{M1.32a/} dvidhaa kR^itvaa.atmano dehamardhena purushho.abhavat.h | \EN{M1.32c/} ardhena naarii tasyaaM sa viraajamasR^ijat.h prabhuH || \BC\.\SC|| \EN{M1.33a/} tapastaptvaa.asR^ijad.h yaM tu sa svayaM purushho viraaT.h | \EN{M1.33c/} taM maaM vittaasya sarvasya srashhTaaraM dvijasattamaaH || \BC\.\SC|| \EN{M1.34a/} ahaM prajaaH sisR^ikshustu tapastaptvaa sudushcharam.h | \EN{M1.34c/} patiin.h prajaanaamasR^ijaM maharshhiinaadito dasha ||\BC\.\SC|| \EN{M1.35a/} mariichimatryaN^girasau pulastyaM pulahaM kratum.h | \EN{M1.35c/} prachetasaM vasishhThaM cha bhR^iguM naaradameva cha || \BC\.\SC|| \EN{M1.36a/} ete manuu.nstu saptaan.h yaanasR^ijan.h bhuuritejasaH | \EN{M1.36c/} devaan.h devanikaayaa.nshcha maharshhii.nshchaamitojasaH || \BC\.\SC|| \EN{M1.37a/} yaksharakshaH pishaachaa.nshcha gandharvaapsaraso.asuraan.h | \EN{M1.37c/} naagaan.h sarpaan.h suparNaa.nshcha pitR^INaa.nshcha pR^ithaggaNam.h || \BC\.\SC|| %[M. pitR^INaaM] \EN{M1.38a/} vidyuto.ashanimeghaa.nshcha rohitaindradhanuu.nshhi cha | \EN{M1.38c/} ulkaanirghaataketuu.nshcha jyotii.nshhyuchchaavachaani cha || \BC\.\SC|| \EN{M1.39a/} kinnaraan.h vaanaraan.h matsyaan.h vividhaa.nshcha vihaN^gamaan.h | \EN{M1.39c/} pashuun.h mR^igaan.h manushhyaa.nshcha vyaalaa.nshchobhayatodataH || \BC\.\SC|| \EN{M1.40a/} kR^imikiiTapataN^gaa.nshcha yuukaamakshikamatkuNam.h | \EN{M1.40c/} sarvaM cha da.nshamashakaM sthaavaraM cha pR^ithagvidham.h || \BC\.\SC|| \EN{M1.41a/} evametairidaM sarvaM manniyogaan.h mahaatmabhiH | \EN{M1.41c/} yathaakarma tapoyogaat.h sR^ishhTaM sthaavarajaN^gamam.h || \BC\.\SC|| \EN{M1.42a/} yeshhaaM tu yaadR^ishaM karma bhuutaanaamiha kiirtitam.h | \EN{M1.42c/} tat.h tathaa vo.abhidhaasyaami kramayogaM cha janmani || \BC\.\SC|| \EN{M1.43a/} pashavashcha mR^igaashchaiva vyaalaashchobhayatodataH | \EN{M1.43c/} rakshaa.nsi cha pishaachaashcha manushhyaashcha jaraayujaaH || \BC\.\SC|| %[M.manushhaashcha ] \EN{M1.44a/} aNDajaaH pakshiNaH sarpaa nakraa matsyaashcha kachchhapaaH | \EN{M1.44c/} yaani chaivaM.prakaaraaNi sthalajaanyaudakaani cha || \BC\.\SC|| \EN{M1.45a/} svedajaM da.nshamashakaM yuukaamakshikamatkuNam.h | \EN{M1.45c/} uushhmaNashchopajaayante yachchaanyat.h kiM chidiidR^isham.h || \BC\.\SC|| \EN{M1.46a/} udbhijjaaH sthaavaraaH sarve biijakaaNDaprarohiNaH | \EN{M1.46c/} oshhadhyaH phalapaakaantaa bahupushhpaphalopagaaH || \BC\.\SC|| \EN{M1.47a/} apushhpaaH phalavanto ye te vanaspatayaH smR^itaaH | \EN{M1.47c/} pushhpiNaH phalinashchaiva vR^ikshaastuubhayataH smR^itaaH || \BC\.\SC|| \EN{M1.48a/} guchchhagulmaM tu vividhaM tathaiva tR^iNajaatayaH | \EN{M1.48c/} biijakaaNDaruhaaNyeva prataanaa vallya eva cha || \BC\.\SC|| \EN{M1.49a/} tamasaa bahuruupeNa veshhTitaaH karmahetunaa | \EN{M1.49c/} antassaMGYaa bhavantyete sukhaduHkhasamanvitaaH || \BC\.\SC|| \EN{M1.50a/} etadantaastu gatayo brahmaadyaaH samudaahR^itaaH | \EN{M1.50c/} ghore.asmin.h bhuutasa.nsaare nityaM satatayaayini || \BC\.\SC|| \EN{M1.51a/} evaM sarvaM sa sR^ishhTvaidaM maaM chaachintyaparaakramaH | \EN{M1.51c/} aatmanyantardadhe bhuuyaH kaalaM kaalena piiDayan.h || \BC\.\SC|| \EN{M1.52a/} yadaa sa devo jaagarti tadevaM cheshhTate jagat.h | \EN{M1.52c/} yadaa svapiti shaantaatmaa tadaa sarvaM nimiilati || \BC\.\SC|| \EN{M1.53a/} tasmin.h svapiti tu svasthe karmaatmaanaH shariiriNaH | %[M.svapati ] \EN{M1.53c/} svakarmabhyo nivartante manashcha glaanimR^ichchhati || \BC\.\SC|| \EN{M1.54a/} yugapat.h tu praliiyante yadaa tasmin.h mahaatmani | \EN{M1.54c/} tadaa.ayaM sarvabhuutaatmaa sukhaM svapiti nirvR^itaH || \BC\.\SC|| \EN{M1.55a/} tamo.ayaM tu samaashritya chiraM tishhThati saindriyaH | \EN{M1.55c/} na cha svaM kurute karma tadotkraamati muurtitaH || \BC\.\SC|| \EN{M1.56a/} yadaa.aNumaatriko bhuutvaa biijaM sthaaNu charishhNu cha | \EN{M1.56c/} samaavishati sa.nsR^ishhTastadaa muurtiM vimuJNchati || \BC\.\SC|| \EN{M1.57a/} evaM sa jaagratsvapnaabhyaamidaM sarvaM charaacharam.h | \EN{M1.57c/} saJNjiivayati chaajasraM pramaapayati chaavyayaH || \BC\.\SC|| \EN{M1.58a/} idaM shaastraM tu kR^itvaa.asau maameva svayamaaditaH | \EN{M1.58c/} vidhivad.h graahayaamaasa mariichyaadii.nstvahaM muniin.h || \BC\.\SC|| \EN{M1.59a/} etad.h vo.ayaM bhR^iguH shaastraM shraavayishhyatyasheshhataH | \EN{M1.59c/} etad.h hi matto.adhijage sarvameshho.akhilaM muniH || \BC\.\SC|| \EN{M1.60a/} tatastathaa sa tenokto maharshhimanunaa bhR^iguH | \EN{M1.60c/} taanabraviid.h R^ishhiin.h sarvaan.h priitaatmaa shruuyataamiti || \BC\.\SC|| \EN{M1.61a/} svaayaMbhuvasyaasya manoH shhaDva.nshyaa manavo.apare | \EN{M1.61c/} sR^ishhTavantaH prajaaH svaaH svaa mahaatmaano mahaujasaH || \BC\.\SC|| \EN{M1.62a/} svaarochishhashchottamashcha taamaso raivatastathaa | \EN{M1.62c/} chaakshushhashcha mahaatejaa vivasvatsuta eva cha || \BC\.\SC|| \EN{M1.63a/} svaayaMbhuvaadyaaH saptaite manavo bhuuritejasaH | \EN{M1.63c/} sve sve.antare sarvamidamutpaadyaapushcharaacharam.h || \BC\.\SC|| \EN{M1.64a/} nimeshhaa dasha chaashhTau cha kaashhThaa tri.nshat.h tu taaH kalaa | \EN{M1.64c/} tri.nshat.h kalaa muhuurtaH syaadahoraatraM tu taavataH || \BC\.\SC|| \EN{M1.65a/} ahoraatre vibhajate suuryo maanushhadaivike | \EN{M1.65c/} raatriH svapnaaya bhuutaanaaM cheshhTaayai karmaNaamahaH || \BC\.\SC|| \EN{M1.66a/} pitrye raatryahanii maasaH pravibhaagastu pakshayoH | \EN{M1.66c/} karmacheshhTaasvahaH kR^ishhNaH shuklaH svapnaaya sharvarii || \BC\.\SC|| \EN{M1.67a/} daive raatryahanii varshhaM pravibhaagastayoH punaH | \EN{M1.67c/} ahastatrodagayanaM raatriH syaad.h dakshiNaayanam.h || \BC\.\SC|| \EN{M1.68a/} braahmasya tu kshapaahasya yat.h pramaaNaM samaasataH | \EN{M1.68c/} ekaikasho yugaanaaM tu kramashastannibodhata || \BC\.\SC|| \EN{M1.69a/} chatvaaryaahuH sahasraaNi varshhaaNaaM tat.h kR^itaM yugam.h | \EN{M1.69c/} tasya taavatshatii sa.ndhyaa sa.ndhyaa.nshashcha tathaavidhaH || \BC\.\SC|| \EN{M1.70a/} itareshhu sasa.ndhyeshhu sasa.ndhyaa.nsheshhu cha trishhu | \EN{M1.70c/} ekaapaayena vartante sahasraaNi shataani cha || \BC\.\SC|| \EN{M1.71a/} yadetat.h parisaN^khyaatamaadaaveva chaturyugam.h | \EN{M1.71c/} etad.h dvaadashasaahasraM devaanaaM yugamuchyate || \BC\.\SC|| \EN{M1.72a/} daivikaanaaM yugaanaaM tu sahasraM parisaN^khyayaa | \EN{M1.72c/} braahmamekamaharGYeyaM taavatiiM raatrimeva cha || \BC\.\SC|| %[M.taavatii raatrireva cha ] \EN{M1.73a/} tad.h vai yugasahasraantaM braahmaM puNyamaharviduH | \EN{M1.73c/} raatriM cha taavatiimeva te.ahoraatravido janaaH || \BC\.\SC|| \EN{M1.74a/} tasya so.aharnishasyaante prasuptaH pratibudhyate | \EN{M1.74c/} pratibuddhashcha sR^ijati manaH sadasadaatmakam.h || \BC\.\SC|| \EN{M1.75a/} manaH sR^ishhTiM vikurute chodyamaanaM sisR^ikshayaa | \EN{M1.75c/} aakaashaM jaayate tasmaat.h tasya shabdaM guNaM viduH || \BC\.\SC|| \EN{M1.76a/} aakaashaat.h tu vikurvaaNaat.h sarvagandhavahaH shuchiH | \EN{M1.76c/} balavaaJNjaayate vaayuH sa vai sparshaguNo mataH || \BC\.\SC|| \EN{M1.77a/} vaayorapi vikurvaaNaad.h virochishhNu tamonudam.h | \EN{M1.77c/} jyotirutpadyate bhaasvat.h tad.h ruupaguNamuchyate || \BC\.\SC|| \EN{M1.78a/} jyotishhashcha vikurvaaNaadaapo rasaguNaaH smR^itaaH | \EN{M1.78c/} adbhyo gandhaguNaa bhuumirityeshhaa sR^ishhTiraaditaH || \BC\.\SC|| \EN{M1.79a/} yad.h praag.h dvaadashasaahasramuditaM daivikaM yugam.h | \EN{M1.79c/} tadekasaptatiguNaM manvantaramihochyate || \BC\.\SC|| \EN{M1.80a/} manvantaraaNyasaN^khyaani sargaH sa.nhaara eva cha | \EN{M1.80c/} kriiDannivaitat.h kurute parameshhThii punaH punaH || \BC\.\SC|| \EN{M1.81a/} chatushhpaat.h sakalo dharmaH satyaM chaiva kR^ite yuge | \EN{M1.81c/} naadharmeNaagamaH kashchin.h manushhyaan.h prati vartate || \BC\.\SC|| %[M. upavartate ] \EN{M1.82a/} itareshhvaagamaad.h dharmaH paadashastvavaropitaH | \EN{M1.82c/} chaurikaanR^itamaayaabhirdharmashchaapaiti paadashaH || \BC\.\SC|| \EN{M1.83a/} arogaaH sarvasiddhaarthaashchaturvarshhashataayushhaH | \EN{M1.83c/} kR^ite tretaadishhu hyeshhaamaayurhrasati paadashaH || \BC\.\SC|| %[V. vayo hrasati ] \EN{M1.84a/} vedoktamaayurmartyaanaamaashishhashchaiva karmaNaam.h | \EN{M1.84c/} phalantyanuyugaM loke prabhaavashcha shariiriNaam.h || \BC\.\SC|| \EN{M1.85a/} anye kR^itayuge dharmaastretaayaaM dvaapare.apare | %[M.pare ] \EN{M1.85c/} anye kaliyuge nR^INaaM yugahraasaanuruupataH || \BC\.\SC|| \EN{M1.86a/} tapaH paraM kR^itayuge tretaayaaM GYaanamuchyate | \EN{M1.86c/} dvaapare yaGYamevaahurdaanamekaM kalau yuge || \BC\.\SC|| \EN{M1.87a/} sarvasyaasya tu sargasya guptyarthaM sa mahaadyutiH | \EN{M1.87c/} mukhabaahuurupajjaanaaM pR^ithakkarmaaNyakalpayat.h || \BC\.\SC|| \EN{M1.88a/} adhyaapanamadhyayanaM yajanaM yaajanaM tathaa | \EN{M1.88c/} daanaM pratigrahaM chaiva braahmaNaanaamakalpayat.h || \BC\.\SC|| \EN{M1.89a/} prajaanaaM rakshaNaM daanamijyaa.adhyayanameva cha | \EN{M1.89c/} vishhayeshhvaprasaktishcha kshatriyasya samaasataH || \BC\.\SC|| %[M.samaadishat] \EN{M1.90a/} pashuunaaM rakshaNaM daanamijyaa.adhyayanameva cha | \EN{M1.90c/} vaNikpathaM kusiidaM cha vaishyasya kR^ishhimeva cha || \BC\.\SC|| \EN{M1.91a/} ekameva tu shuudrasya prabhuH karma samaadishat.h | \EN{M1.91c/} eteshhaameva varNaanaaM shushruushhaamanasuuyayaa || \BC\.\SC|| \EN{M1.92a/} uurdhvaM naabhermedhyataraH purushhaH parikiirtitaH | \EN{M1.92c/} tasmaan.h medhyatamaM tvasya mukhamuktaM svayaMbhuvaa || \BC\.\SC|| \EN{M1.93a/} uttamaaN^godbhavaaj.h jyeshhThyaad.h brahmaNashchaiva dhaaraNaat.h | %[M.jyaishhThyaad] \EN{M1.93c/} sarvasyaivaasya sargasya dharmato braahmaNaH prabhuH || \BC\.\SC|| \EN{M1.94a/} taM hi svayaMbhuuH svaadaasyaat.h tapastaptvaa.adito.asR^ijat.h | \EN{M1.94c/} havyakavyaabhivaahyaaya sarvasyaasya cha guptaye || \BC\.\SC|| \EN{M1.95a/} yasyaasyena sadaa.ashnanti havyaani tridivaukasaH | \EN{M1.95c/} kavyaani chaiva pitaraH kiM bhuutamadhikaM tataH || \BC\.\SC|| \EN{M1.96a/} bhuutaanaaM praaNinaH shreshhThaaH praaNinaaM buddhijiivinaH | \EN{M1.96c/} buddhimatsu naraaH shreshhThaa nareshhu braahmaNaaH smR^itaaH || \BC\.\SC|| \EN{M1.97a/} braahmaNeshhu cha vidvaa.nso vidvatsu kR^itabuddhayaH | \EN{M1.97c/} kR^itabuddhishhu kartaaraH kartR^ishhu brahmavedinaH || \BC\.\SC|| \EN{M1.98a/} utpattireva viprasya muurtirdharmasya shaashvatii | \EN{M1.98c/} sa hi dharmaarthamutpanno brahmabhuuyaaya kalpate || \BC\.\SC|| \EN{M1.99a/} braahmaNo jaayamaano hi pR^ithivyaamadhijaayate | \EN{M1.99c/} iishvaraH sarvabhuutaanaaM dharmakoshasya guptaye || \BC\.\SC|| \EN{M1.100a/} sarvaM svaM braahmaNasyedaM yat.h kiM chitjagatiigatam.h | \EN{M1.100c/} shraishhThyenaabhijanenedaM sarvaM vai braahmaNo.arhati || \BC\.\SC|| \EN{M1.101a/} svameva braahmaNo bhuN^kte svaM vaste svaM dadaati cha | \EN{M1.101c/} aanR^isha.nsyaad.h braahmaNasya bhuJNjate hiitare janaaH || \BC\.\SC|| \EN{M1.102a/} tasya karmavivekaarthaM sheshhaaNaamanupuurvashaH | \EN{M1.102c/} svaayaMbhuvo manurdhiimaanidaM shaastramakalpayat.h || \BC\.\SC|| \EN{M1.103a/} vidushhaa braahmaNenaidamadhyetavyaM prayatnataH | \EN{M1.103c/} shishyebhyashcha pravaktavyaM samyaG.h naanyena kena chit.h || \BC\.\SC|| \EN{M1.104a/} idaM shaastramadhiiyaano braahmaNaH sha.nsitavrataH | \EN{M1.104c/} manovaakdehajairnityaM karmadoshhairna lipyate || \BC\.\SC|| \EN{M1.105a/} punaati paN^ktiM va.nshyaa.nshcha ?? saptasapta paraavaraan.h | \EN{M1.105c/} pR^ithiviimapi chaivemaaM kR^itsnaameko.api so.arhati || \BC\.\SC|| \EN{M1.106a/} idaM svastyayanaM shreshhThamidaM buddhivivardhanam.h | \EN{M1.106c/} idaM yashasyamaayushhyaM idaM niHshreyasaM param.h || \BC\.\SC|| %[M. idaM yashasyaM satatam] \EN{M1.107a/} asmin.h dharme.akhilenoktau guNadoshhau cha karmaNaam.h | \EN{M1.107c/} chaturNaamapi varNaanaamaachaarashchaiva shaashvataH || \BC\.\SC|| \EN{M1.108a/} aachaaraH paramo dharmaH shrutyoktaH smaarta eva cha | \EN{M1.108c/} tasmaadasmin.h sadaa yukto nityaM syaadaatmavaan.h dvijaH || \BC\.\SC|| \EN{M1.109a/} aachaaraad.h vichyuto vipro na vedaphalamashnute | \EN{M1.109c/} aachaareNa tu sa.nyuktaH sampuurNaphalabhaag.h bhavet.h || \BC\.\SC|| %[M. saMpuurNaphalabhaak.h smR^itaH] \EN{M1.110a/} evamaachaarato dR^ishhTvaa dharmasya munayo gatim.h | \EN{M1.110c/} sarvasya tapaso muulamaachaaraM jagR^ihuH param.h || \BC\.\SC|| \EN{M1.111a/} jagatashcha samutpattiM sa.nskaaravidhimeva cha | \EN{M1.111c/} vratacharyaupachaaraM cha snaanasya cha paraM vidhim.h || \BC\.\SC|| \EN{M1.112a/} daaraadhigamanaM chaiva vivaahaanaaM cha lakshaNam.h | \EN{M1.112c/} mahaayaGYavidhaanaM cha shraaddhakalpaM cha shaashvatam.h || \BC\.\SC|| \EN{M1.113a/} vR^ittiinaaM lakshaNaM chaiva snaatakasya vrataani cha | \EN{M1.113c/} bhakshyaabhakshyaM cha shauchaM cha dravyaaNaaM shuddhimeva cha || \BC\.\SC|| \EN{M1.114a/} striidharmayogaM taapasyaM mokshaM saMnyaasameva cha | \EN{M1.114c/} raaGYashcha dharmamakhilaM kaaryaaNaaM cha vinirNayam.h || \BC\.\SC|| \EN{M1.115a/} saakshiprashnavidhaanaM cha dharmaM striipu.nsayorapi | \EN{M1.115c/} vibhaagadharmaM dyuutaM cha kaNTakaanaaM cha shodhanam.h || \BC\.\SC|| \EN{M1.116a/} vaishyashuudropachaaraM cha saN^kiirNaanaaM cha saMbhavam.h | \EN{M1.116c/} aapaddharmaM cha varNaanaaM praayashchittavidhiM tathaa || \BC\.\SC|| \EN{M1.117a/} sa.nsaaragamanaM chaiva trividhaM karmasaMbhavam.h | \EN{M1.117c/} niHshreyasaM karmaNaaM cha guNadoshhapariikshaNam.h || \BC\.\SC|| \EN{M1.118a/} deshadharmaanjaatidharmaan.h kuladharmaa.nshcha shaashvataan.h | \EN{M1.118c/} paashhaNDagaNadharmaa.nshcha shaastre.asminnuktavaan.h manuH || \BC\.\SC|| \EN{M1.119a/} yathaidamuktavaa.nshaastraM puraa pR^ishhTo manurmayaa | \EN{M1.119c/} tathaidaM yuuyamapyadya matsakaashaannibodhata || \BC\.\SC|| \separate \centerline{adhyaaya 2} \medskip \EN{M2.01a/} vidvadbhiH sevitaH sadbhirnityamadveshharaagibhiH | \EN{M2.01c/} hR^idayenaabhyanuGYaato yo dharmastaM nibodhata || \BC\.\SC|| \EN{M2.02a/} kaamaatmataa na prashastaa na chaivaihaastyakaamataa | \EN{M2.02c/} kaamyo hi vedaadhigamaH karmayogashcha vaidikaH || \BC\.\SC|| \EN{M2.03a/} saN^kalpamuulaH kaamo vai yaGYaaH saN^kalpasaMbhavaaH | \EN{M2.03c/} vrataani yamadharmaashcha sarve saN^kalpajaaH smR^itaaH || \BC\.\SC|| \EN{M2.04a/} akaamasya kriyaa kaa chid.h dR^ishyate naiha karhi chit.h | \EN{M2.04c/} yad.h yad.h hi kurute kiM chit.h tat.h tat.h kaamasya cheshhTitam.h || \BC\.\SC|| \EN{M2.05a/} teshhu samyag.h vartamaano gachchhatyamaralokataam.h | \EN{M2.05c/} yathaa saN^kalpitaa.nshchaiha sarvaan.h kaamaan.h samashnute || \BC\.\SC|| \EN{M2.06a/} vedo.akhilo dharmamuulaM smR^itishiile cha tadvidaam.h | \EN{M2.06c/} aachaarashchaiva saadhuunaamaatmanastushhTireva cha || \BC\.\SC|| \EN{M2.07a/} yaH kashchit.h kasya chid.h dharmo manunaa parikiirtitaH | \EN{M2.07c/} sa sarvo.abhihito vede sarvaGYaanamayo hi saH || \BC\.\SC|| \EN{M2.08a/} sarvaM tu samavekshyaidaM nikhilaM GYaanachakshushhaa | \EN{M2.08c/} shrutipraamaaNyato vidvaan.h svadharme nivisheta vai || \BC\.\SC|| \EN{M2.09a/} shrutismR^ityoditaM dharmamanutishhThan.h hi maanavaH | \EN{M2.09c/} iha kiirtimavaapnoti pretya chaanuttamaM sukham.h || \BC\.\SC|| \EN{M2.10a/} shrutistu vedo viGYeyo dharmashaastraM tu vai smR^itiH | \EN{M2.10c/} te sarvaartheshhvamiimaa.nsye taabhyaaM dharmo hi nirbabhau || \BC\.\SC|| \EN{M2.11a/} yo.avamanyeta te muule hetushaastraashrayaad.h dvijaH | \EN{M2.11c/} sa saadhubhirbahishhkaaryo naastiko vedanindakaH || \BC\.\SC|| \EN{M2.12a/} vedaH smR^itiH sadaachaaraH svasya cha priyamaatmanaH | \EN{M2.12c/} etachchaturvidhaM praahuH saakshaad.h dharmasya lakshaNam.h || \BC\.\SC|| \EN{M2.13a/} arthakaameshhvasaktaanaaM dharmaGYaanaM vidhiiyate | \EN{M2.13c/} dharmaM jiGYaasamaanaanaaM pramaaNaM paramaM shrutiH || \BC\.\SC|| \EN{M2.14a/} shrutidvaidhaM tu yatra syaat.h tatra dharmaavubhau smR^itau | \EN{M2.14c/} ubhaavapi hi tau dharmau samyaguktau maniishhibhiH || \BC\.\SC|| \EN{M2.15a/} udite.anudite chaiva samayaadhyushhite tathaa | \EN{M2.15c/} sarvathaa vartate yaGYa itiiyaM vaidikii shrutiH || \BC\.\SC|| \EN{M2.16a/} nishhekaadishmashaanaanto mantrairyasyodito vidhiH | \EN{M2.16c/} tasya shaastre.adhikaaro.asmin.h GYeyo naanyasya kasya chit.h || \BC\.\SC|| \EN{M2.17a/} sarasvatiidR^ishadvatyordevanadyoryadantaram.h | \EN{M2.17c/} taM devanirmitaM deshaM brahmaavartaM prachakshate || \BC\.\SC|| \EN{M2.18a/} tasmin.h deshe ya aachaaraH paaramparyakramaagataH | \EN{M2.18c/} varNaanaaM saantaraalaanaaM sa sadaachaara uchyate || \BC\.\SC|| \EN{M2.19a/} kurukshetraM cha matsyaashcha paJNchaalaaH shuurasenakaaH | \EN{M2.19c/} eshha brahmarshhidesho vai brahmaavartaadanantaraH || \BC\.\SC|| \EN{M2.20a/} etad.h deshaprasuutasya sakaashaadagrajanmanaH | \EN{M2.20c/} svaM svaM charitraM shiksheran.h pR^ithivyaaM sarvamaanavaaH || \BC\.\SC|| \EN{M2.21a/} himavadvindhyayormadhyaM yat.h praag.h vinashanaadapi | \EN{M2.21c/} pratyageva prayaagaachcha madhyadeshaH prakiirtitaH || \BC\.\SC|| \EN{M2.22a/} aa samudraat.h tu vai puurvaadaa samudraachcha pashchimaat.h | \EN{M2.22c/} tayorevaantaraM giryoraaryaavartaM vidurbudhaaH || \BC\.\SC|| \EN{M2.23a/} kR^ishhNasaarastu charati mR^igo yatra svabhaavataH | \EN{M2.23c/} sa GYeyo yaGYiyo desho mlechchhadeshastvataH paraH || \BC\.\SC|| \EN{M2.24a/} etaan.hdvijaatayo deshaan.h sa.nshrayeran.h prayatnataH | \EN{M2.24c/} shuudrastu yasmin.h kasmin.h vaa nivased.h vR^ittikarshitaH ||\BC\.\SC|| %[M.yasmi.nstasmin.h vaa ] \EN{M2.25a/} eshhaa dharmasya vo yoniH samaasena prakiirtitaa | \EN{M2.25c/} saMbhavashchaasya sarvasya varNadharmaannibodhata || \BC\.\SC|| \EN{M2.26a/} vaidikaiH karmabhiH puNyairnishhekaadirdvijanmanaam.h | \EN{M2.26c/} kaaryaH shariirasa.nskaaraH paavanaH pretya chaiha cha || \BC\.\SC|| \EN{M2.27a/} gaarbhairhomairjaatakarmachauDamauJNjiinibandhanaiH | \EN{M2.27c/} baijikaM gaarbhikaM chainaM dvijaanaamapamR^ijyate || \BC\.\SC|| \EN{M2.28a/} svaadhyaayena vratairhomaistraividyenejyayaa sutaiH | \EN{M2.28c/} mahaayaGYaishcha yaGYaishcha braahmiiyaM kriyate tanuH || \BC\.\SC|| \EN{M2.29a/} praaN^ naabhivardhanaat.h pu.nso jaatakarma vidhiiyate | \EN{M2.29c/} mantravat.h praashanaM chaasya hiraNyamadhusarpishhaam.h || \BC\.\SC|| \EN{M2.30a/} naamadheyaM dashamyaaM tu dvaadashyaaM vaa.asya kaarayet.h | \EN{M2.30c/} puNye tithau muhuurte vaa nakshatre vaa guNaanvite || \BC\.\SC|| \EN{M2.31a/} maN^galyaM braahmaNasya syaat.h kshatriyasya balaanvitam.h | \EN{M2.31c/} vaishyasya dhanasa.nyuktaM shuudrasya tu jugupsitam.h || \BC\.\SC|| \EN{M2.32a/} sharmavad.h braahmaNasya syaad.h raaGYo rakshaasamanvitam.h | %[M.raaGYaa ?] \EN{M2.32c/} vaishyasya pushhTisa.nyuktaM shuudrasya preshhyasa.nyutam.h || \BC\.\SC|| \EN{M2.33a/} striiNaaM sukhaudyamakruuraM vispashhTaarthaM manoharam.h | \EN{M2.33c/} maN^galyaM diirghavarNaantamaashiirvaadaabhidhaanavat.h || \BC\.\SC|| \EN{M2.34a/} chaturthe maasi kartavyaM shishornishhkramaNaM gR^ihaat.h | \EN{M2.34c/} shhashhThe.annapraashanaM maasi yad.h vaishhTaM maN^galaM kule || \BC\.\SC|| \EN{M2.35a/} chuuDaakarma dvijaatiinaaM sarveshhaameva dharmataH | \EN{M2.35c/} prathame.abde tR^itiiye vaa kartavyaM shrutichodanaat.h || \BC\.\SC|| %[M.shrutinodanaat] \EN{M2.36a/} garbhaashhTame.abde kurviita braahmaNasyaupanaayanam.h | \EN{M2.36c/} garbhaadekaadashe raaGYo garbhaat.h tu dvaadashe vishaH || \BC\.\SC|| \EN{M2.37a/} brahmavarchasakaamasya kaaryo viprasya paJNchame | \EN{M2.37c/} raaGYo balaarthinaH shhashhThe vaishyasyaihaarthino.ashhTame || \BC\.\SC|| \EN{M2.38a/} aa shhodashaad.h braahmaNasya saavitrii naativartate | \EN{M2.38c/} aa dvaavi.nshaat.h kshatrabandhoraa chaturvi.nshatervishaH || \BC\.\SC|| \EN{M2.39a/} ata uurdhvaM trayo.apyete yathaakaalamasa.nskR^itaaH | \EN{M2.39c/} saavitriipatitaa vraatyaa bhavantyaaryavigarhitaaH || \BC\.\SC|| \EN{M2.40a/} naitairapuutairvidhivadaapadyapi hi karhi chit.h | \EN{M2.40c/} braahmaan.h yaunaa.nshcha saMbandhaannaachared.h braahmaNaH saha || \BC\.\SC|| %[M.braahmaNaiH saha ] \EN{M2.41a/} kaarshhNarauravabaastaani charmaaNi brahmachaariNaH | \EN{M2.41c/} vasiirannaanupuurvyeNa shaaNakshaumaavikaani cha || \BC\.\SC|| \EN{M2.42a/} mauJNjii trivR^it.h samaa shlakshNaa kaaryaa viprasya mekhalaa | \EN{M2.42c/} kshatriyasya tu maurvii jyaa vaishyasya shaNataantavii || \BC\.\SC|| \EN{M2.43a/} muJNjaalaabhe tu kartavyaaH kushaashmantakabalvajaiH | \EN{M2.43c/} trivR^itaa granthinaikena tribhiH paJNchabhireva vaa || \BC\.\SC|| \EN{M2.44a/} kaarpaasamupaviitaM syaad.h viprasyaurdhvavR^itaM trivR^it.h | \EN{M2.44c/} shaNasuutramayaM raaGYo vaishyasyaavikasautrikam.h || \BC\.\SC|| \EN{M2.45a/} braahmaNo bailvapaalaashau kshatriyo vaaTakhaadirau | \EN{M2.45c/} pailavaudumbarau vaishyo daNDaanarhanti dharmataH || \BC\.\SC|| \EN{M2.46a/} keshaantiko braahmaNasya daNDaH kaaryaH pramaaNataH | \EN{M2.46c/} lalaaTasammito raaGYaH syaat.h tu naasaantiko vishaH || \BC\.\SC|| \EN{M2.47a/} R^ijavaste tu sarve syuravraNaaH saumyadarshanaaH | \EN{M2.47c/} anudvegakaraa nR^INaaM satvacho.anagniduushhitaaH || \BC\.\SC|| \EN{M2.48a/} pratigR^ihyepsitaM daNDamupasthaaya cha bhaaskaram.h | \EN{M2.48c/} pradakshiNaM pariityaagniM chared.h bhaikshaM yathaavidhi || \BC\.\SC|| \EN{M2.49a/} bhavatpuurvaM chared.h bhaikshamupaniito dvijottamaH | \EN{M2.49c/} bhavanmadhyaM tu raajanyo vaishyastu bhavaduttaram.h ||\BC\.\SC|| \EN{M2.50a/} maataraM vaa svasaaraM vaa maaturvaa bhaginiiM nijaam.h | \EN{M2.50c/} bhiksheta bhikshaaM prathamaM yaa chainaM naavamaanayet.h || \BC\.\SC|| \EN{M2.51a/} samaahR^itya tu tad.h bhaikshaM yaavadannamamaayayaa | %[M.yaavadarthaM ] \EN{M2.51c/} nivedya gurave.ashniiyaadaachamya praaN^mukhaH shuchiH || \BC\.\SC|| \EN{M2.52a/} aayushhyaM praaN^mukho bhuN^kte yashasyaM dakshiNaamukhaH | \EN{M2.52c/} shriyaM pratyaN^mukho bhuN^kte R^itaM bhuN^kte hyudaN^mukhaH || \BC\.\SC|| \EN{M2.53a/} upaspR^ishya dvijo nityamannamadyaat.h samaahitaH | \EN{M2.53c/} bhuktvaa chaupaspR^ishet.h samyagadbhiH khaani cha sa.nspR^ishet.h || \BC\.\SC|| \EN{M2.54a/} puujayedashanaM nityamadyaachchaitadakutsayan.h | \EN{M2.54c/} dR^ishhTvaa hR^ishhyet.h prasiidechcha pratinandechcha sarvashaH || \BC\.\SC|| \EN{M2.55a/} puujitaM hyashanaM nityaM balamuurjaM cha yachchhati | \EN{M2.55c/} apuujitaM tu tad.h bhuktamubhayaM naashayedidam.h || \BC\.\SC|| \EN{M2.56a/} nauchchhishhTaM kasya chid.h dadyaannaadyaadetat.h tathaa.antaraa | \EN{M2.56c/} na chaivaatyashanaM kuryaanna chauchchhishhTaH kva chid.h vrajet.h || \BC\.\SC|| \EN{M2.57a/} anaarogyamanaayushhyamasvargyaM chaatibhojanam.h | \EN{M2.57c/} apuNyaM lokavidvishhTaM tasmaat.h tat.h parivarjayet.h || \BC\.\SC|| \EN{M2.58a/} braahmeNa viprastiirthena nityakaalamupaspR^ishet.h | \EN{M2.58c/} kaayatraidashikaabhyaaM vaa na pitryeNa kadaa chana || \BC\.\SC|| \EN{M2.59a/} aN^gushhThamuulasya tale braahmaM tiirthaM prachakshate | \EN{M2.59c/} kaayamaN^gulimuule.agre devaM pitryaM tayoradhaH || \BC\.\SC|| \EN{M2.60a/} triraachaamedapaH puurvaM dviH pramR^ijyaat.h tato mukham.h | \EN{M2.60c/} khaani chaiva spR^ishedadbhiraatmaanaM shira eva cha || \BC\.\SC|| \EN{M2.61a/} anushhNaabhiraphenaabhiradbhistiirthena dharmavit.h | \EN{M2.61c/} shauchepsuH sarvadaa.achaamedekaante praagudaN^mukhaH || \BC\.\SC|| \EN{M2.62a/} hR^idgaabhiH puuyate vipraH kaNThagaabhistu bhuumipaH | \EN{M2.62c/} vaishyo.adbhiH praashitaabhistu shuudraH spR^ishhTaabhirantataH || \BC\.\SC|| \EN{M2.63a/} uddhR^ite dakshiNe paaNaavupaviityauchyate dvijaH | \EN{M2.63c/} savye praachiinaaviitii niviitii kaNThasajjane || \BC\.\SC|| \EN{M2.64a/} mekhalaamajinaM daNDamupaviitaM kamaNDalum.h | \EN{M2.64c/} apsu praasya vinashhTaani gR^ihNiitaanyaani mantravat.h || \BC\.\SC|| \EN{M2.65a/} keshaantaH shhoDashe varshhe braahmaNasya vidhiiyate | \EN{M2.65c/} raajanyabandhordvaavi.nshe vaishyasya dvyadhike mataH || \BC\.\SC|| \EN{M2.66a/} amantrikaa tu kaaryaiyaM striiNaamaavR^idasheshhataH | \EN{M2.66c/} sa.nskaaraarthaM shariirasya yathaakaalaM yathaakramam.h || \BC\.\SC|| \EN{M2.67a/} vaivaahiko vidhiH striiNaaM sa.nskaaro vaidikaH smR^itaH | \EN{M2.67c/} patisevaa gurau vaaso gR^ihaartho.agniparikriyaa || \BC\.\SC|| \EN{M2.68a/} eshha prokto dvijaatiinaamaupanaayaniko vidhiH | \EN{M2.68c/} utpattivyaJNjakaH puNyaH karmayogaM nibodhata || \BC\.\SC|| \EN{M2.69a/} upaniiyaM guruH shishhyaM shikshayetshauchamaaditaH | \EN{M2.69c/} aachaaramagnikaaryaM cha sa.ndhyaupaasanameva cha || \BC\.\SC|| \EN{M2.70a/} adhyeshhyamaaNastvaachaanto yathaashaastramudaN^mukhaH | \EN{M2.70c/} brahmaaJNjalikR^ito.adhyaapyo laghuvaasaa jitaindriyaH || \BC\.\SC|| \EN{M2.71a/} brahmaarambhe.avasaane cha paadau graahyau guroH sadaa | \EN{M2.71c/} sa.nhatya hastaavadhyeyaM sa hi brahmaaJNjaliH smR^itaH || \BC\.\SC|| \EN{M2.72a/} vyatyastapaaNinaa kaaryamupasaN^grahaNaM guroH | \EN{M2.72c/} savyena savyaH sprashhTavyo dakshiNena cha dakshiNaH || \BC\.\SC|| \EN{M2.73a/} adhyeshhyamaaNaM tu gururnityakaalamatandritaH | \EN{M2.73c/} adhiishhva bho iti bruuyaad.h viraamo.astviti chaaramet.h || \BC\.\SC|| \EN{M2.74a/} brahmaNaH praNavaM kuryaadaadaavante cha sarvadaa | \EN{M2.74c/} sravatyanoN^kR^itaM ?? puurvaM parastaachcha vishiiryati || \BC\.\SC|| \EN{M2.75a/} praakkuulaan.h paryupaasiinaH pavitraishchaiva paavitaH | \EN{M2.75c/} praaNaayaamaistribhiH puutastata oM.kaaramarhati || \BC\.\SC|| \EN{M2.76a/} akaaraM chaapyukaaraM cha makaaraM cha prajaapatiH | \EN{M2.76c/} vedatrayaanniraduhad.h bhuurbhuvaH svaritiiti cha || \BC\.\SC|| \EN{M2.77a/} tribhya eva tu vedebhyaH paadaM paadamaduuduhat.h | \EN{M2.77c/} tadityarcho.asyaaH saavitryaaH parameshhThii prajaapatiH || \BC\.\SC|| \EN{M2.78a/} etadaksharametaaM cha japan.h vyaahR^itipuurvikaam.h | \EN{M2.78c/} sa.ndhyayorvedavid.h vipro vedapuNyena yujyate || \BC\.\SC|| \EN{M2.79a/} sahasrakR^itvastvabhyasya bahiretat.h trikaM dvijaH | \EN{M2.79c/} mahato.apyenaso maasaat.h tvachaivaahirvimuchyate || \BC\.\SC|| \EN{M2.80a/} etayaaR^ichaa visa.nyuktaH kaale cha kriyayaa svayaa | \EN{M2.80c/} brahmakshatriyavidyonirgarhaNaaM yaati saadhushhu || \BC\.\SC|| \EN{M2.81a/} oMkaarapuurvikaastisro mahaavyaahR^itayo.avyayaaH | %[MoN^kaara] \EN{M2.81c/} tripadaa chaiva saavitrii viGYeyaM brahmaNo mukham.h || \BC\.\SC|| \EN{M2.82a/} yo.adhiite.ahanyahanyetaaM triiNi varshhaaNyatandritaH | \EN{M2.82c/} sa brahma paramabhyeti vaayubhuutaH khamuurtimaan.h || \BC\.\SC|| \EN{M2.83a/} ekaaksharaM paraM brahma praaNaayaamaH paraM tapaH | \EN{M2.83c/} saavitryaastu paraM naasti maunaat.h satyaM vishishhyate || \BC\.\SC|| \EN{M2.84a/} ksharanti sarvaa vaidikyo juhotiyajatikriyaaH | \EN{M2.84c/} aksharaM dushhkaraM GYeyaM brahma chaiva prajaapatiH || \BC\.\SC|| %[M. aksharaM tvaksharaM GYeyaM] \EN{M2.85a/} vidhiyaGYaaj.h japayaGYo vishishhTo dashabhirguNaiH | \EN{M2.85c/} upaa.nshuH syaatshataguNaH saahasro maanasaH smR^itaH || \BC\.\SC|| \EN{M2.86a/} ye paakayaGYaaH chatvaaro vidhiyaGYasamanvitaaH | \EN{M2.86c/} sarve te japayaGYasya kalaaM naarhanti shhoDashiim.h || \BC\.\SC|| \EN{M2.87a/} japyenaiva tu sa.nsidhyed.h braahmaNo naatra sa.nshayaH | \EN{M2.87c/} kuryaadanyanna vaa kuryaan.h maitro braahmaNa uchyate || \BC\.\SC|| \EN{M2.88a/} indriyaaNaaM vicharataaM vishhayeshhvapahaarishhu | \EN{M2.88c/} sa.nyame yatnamaatishhThed.h vidvaan.h yantaiva vaajinaam.h || \BC\.\SC|| \EN{M2.89a/} ekaadashendriyaaNyaahuryaani puurve maniishhiNaH | \EN{M2.89c/} taani samyak.h pravakshyaami yathaavadanupuurvashaH || \BC\.\SC|| \EN{M2.90a/} shrotraM tvak.h chakshushhii jihvaa naasikaa chaiva paJNchamii | \EN{M2.90c/} paayuupasthaM hastapaadaM vaak.h chaiva dashamii smR^itaa | \EN{M2.91a/} buddhiindriyaaNi paJNchaishhaaM shrotraadiinyanupuurvashaH | \EN{M2.91c/} karmendriyaaNi paJNchaishhaaM paayvaadiini prachakshate || \BC\.\SC|| \EN{M2.92a/} ekaadashaM mano GYeyaM svaguNenaubhayaatmakam.h | \EN{M2.92c/} yasmin.h jite jitaavetau bhavataH paJNchakau gaNau || \BC\.\SC|| \EN{M2.93a/} indriyaaNaaM prasaN^gena doshhaM R^ichchhatyasa.nshayam.h | \EN{M2.93c/} saMniyamya tu taanyeva tataH siddhiM nigachchhati || \BC\.\SC|| \EN{M2.94a/} na jaatu kaamaH kaamaanaamupabhogena shaamyati | \EN{M2.94c/} havishhaa kR^ishhNavartmaiva bhuuya evaabhivardhate || \BC\.\SC|| \EN{M2.95a/} yashchaitaan.h praapnuyaat.h sarvaan.h yashchaitaan.h kevalaa.nstyajet.h || \BC\.\SC|| \EN{M2.95c/} praapaNaat.h sarvakaamaanaaM parityaago vishishhyate | \EN{M2.96a/} na tathaitaani shakyante saMniyantumasevayaa || \BC\.\SC|| \EN{M2.96c/} vishhayeshhu prajushhTaani yathaa GYaanena nityashaH || \BC\.\SC|| \EN{M2.97a/} vedaastyaagashcha yaGYaashcha niyamaashcha tapaa.nsi cha | \EN{M2.97c/} na vipradushhTabhaavasya siddhiM gachchhati karhi chit.h || \BC\.\SC|| \EN{M2.98a/} shrutvaa spR^ishhTvaa cha dR^ishhTvaa cha bhuktvaa ghraatvaa cha yo naraH | \EN{M2.98c/} na hR^ishhyati glaayati vaa sa viGYeyo jitaindriyaH || \BC\.\SC|| \EN{M2.99a/} indriyaaNaaM tu sarveshhaaM yadyekaM ksharatiindriyam.h | \EN{M2.99c/} tenaasya ksharati praGYaa dR^iteH paadaadivodakam.h || \BC\.\SC|| \EN{M2.100a/} vashe kR^itvendriyagraamaM sa.nyamya cha manastathaa | \EN{M2.100c/} sarvaan.h sa.nsaadhayedarthaanakshiNvan.h yogatastanum.h || \BC\.\SC|| \EN{M2.101a/} puurvaaM sa.ndhyaaM japa.nstishhThet.h saavitriimaa.arkadarshanaat.h | \EN{M2.101c/} pashchimaaM tu samaasiinaH samyag.h R^ikshavibhaavanaat.h || \BC\.\SC|| %[M. pashchimaaM tu sadaasiita] \EN{M2.102a/} puurvaaM sa.ndhyaaM japa.nstishhThannaishameno vyapohati | \EN{M2.102c/} pashchimaaM tu samaasiino malaM hanti divaakR^itam.h || \BC\.\SC|| \EN{M2.103a/} na tishhThati tu yaH puurvaaM naupaaste yashcha pashchimaam.h | \EN{M2.103c/} sa shuudravad.h bahishhkaaryaH sarvasmaad.h dvijakarmaNaH || \BC\.\SC|| \EN{M2.104a/} apaaM samiipe niyato naityakaM vidhimaasthitaH | \EN{M2.104c/} saavitriimapyadhiiyiita gatvaa.araNyaM samaahitaH || \BC\.\SC|| \EN{M2.105a/} vedaupakaraNe chaiva svaadhyaaye chaiva naityake | \EN{M2.105c/} naanurodho.astyanadhyaaye homamantreshhu chaiva hi || \BC\.\SC|| \EN{M2.106a/} naityake naastyanadhyaayo brahmasatraM hi tat.h smR^itam.h || \BC\.\SC|| \EN{M2.106c/} brahmaahutihutaM puNyamanadhyaayavashhaT.h kR^itam.h ??|| \BC\.\SC|| \EN{M2.107a/} yaH svaadhyaayamadhiite.abdaM vidhinaa niyataH shuchiH | \EN{M2.107c/} tasya nityaM ksharatyeshha payo dadhi ghR^itaM madhu || \BC\.\SC|| \EN{M2.108a/} agniindhanaM bhaikshacharyaamadhaHshayyaaM gurorhitam.h | \EN{M2.108c/} aa samaavartanaat.h kuryaat.h kR^itopanayano dvijaH || \BC\.\SC|| \EN{M2.109a/} aachaaryaputraH shushruushhurGYaanado dhaarmikaH shuchiH | \EN{M2.109c/} aaptaH shakto.arthadaH saadhuH svo.adhyaapyaa dasha dharmataH ?? || \BC\.\SC|| \EN{M2.110a/} naapR^ishhTaH kasya chid.h bruuyaanna chaanyaayena pR^ichchhataH | \EN{M2.110c/} jaanannapi hi medhaavii jaDavalloka aacharet.h || \BC\.\SC|| \EN{M2.111a/} adharmeNa cha yaH praaha yashchaadharmeNa pR^ichchhati | \EN{M2.111c/} tayoranyataraH praiti vidveshhaM vaa.adhigachchhati || \BC\.\SC|| \EN{M2.112a/} dharmaarthau yatra na syaataaM shushruushhaa vaa.api tadvidhaa | \EN{M2.112c/} tatra vidyaa na vaptavyaa shubhaM biijamivaushhare || \BC\.\SC|| \EN{M2.113a/} vidyayaiva samaM kaamaM martavyaM brahmavaadinaa | \EN{M2.113c/} aapadyapi hi ghoraayaaM na tvenaamiriNe vapet.h || \BC\.\SC|| \EN{M2.114a/} vidyaa braahmaNametyaaha shevadhiste.asmi raksha maam.h | %[M.shevadhishh Te] \EN{M2.114c/} asuuyakaaya maaM maadaastathaa syaaM viiryavattamaa || \BC\.\SC|| \EN{M2.115a/} yameva tu shuchiM vidyaanniyatabrahmachaariNam.h | %[M. vidyaa niyataM brahmachaariNam] \EN{M2.115c/} tasmai maaM bruuhi vipraaya nidhipaayaapramaadine | \EN{M2.116a/} brahma yastvananuGYaatamadhiiyaanaadavaapnuyaat.h | \EN{M2.116c/} sa brahmasteyasa.nyukto narakaM pratipadyate | \EN{M2.117a/} laukikaM vaidikaM vaa.api tathaa.adhyaatmikameva vaa | \EN{M2.117c/} aadadiita yato GYaanaM taM puurvamabhivaadayet.h || \BC\.\SC|| \EN{M2.118a/} saavitriimaatrasaaro.api varaM vipraH suyantritaH | \EN{M2.118c/} naayantritastrivedo.api sarvaashii sarvavikrayii || \BC\.\SC|| \EN{M2.119a/} shayyaa.a.asane.adhyaacharite shreyasaa na samaavishet.h | \EN{M2.119c/} shayyaa.a.asanasthashchaivenaM pratyutthaayaabhivaadayet.h || \BC\.\SC|| \EN{M2.120a/} uurdhvaM praaNaa hyutkramanti yuunaH sthavira aayati | \EN{M2.120c/} pratyutthaanaabhivaadaabhyaaM punastaan.h pratipadyate || \BC\.\SC|| \EN{M2.121a/} abhivaadanashiilasya nityaM vR^iddhopasevinaH | \EN{M2.121c/} chatvaari tasya vardhante aayurdharmo yasho balam.h || \BC\.\SC|| %[M. chatvaari saMpravardhante] \EN{M2.122a/} abhivaadaat.h paraM vipro jyaayaa.nsamabhivaadayan.h | \EN{M2.122c/} asau naamaahamasmiiti svaM naama parikiirtayet.h || \BC\.\SC|| \EN{M2.123a/} naamadheyasya ye ke chidabhivaadaM na jaanate | \EN{M2.123c/} taan.h praaGYo.ahamiti bruuyaat.h striyaH sarvaastathaiva cha || \BC\.\SC|| \EN{M2.124a/} bhoHshabdaM kiirtayedante svasya naamno.abhivaadane | \EN{M2.124c/} naamnaaM svaruupabhaavo hi bhobhaava R^ishhibhiH smR^itaH || \BC\.\SC|| \EN{M2.125a/} aayushhmaan.h bhava saumyaiti vaachyo vipro.abhivaadane | \EN{M2.125c/} akaarashchaasya naamno.ante vaachyaH puurvaaksharaH plutaH || \BC\.\SC|| \EN{M2.126a/} yo na vettyabhivaadasya vipraH pratyabhivaadanam.h | \EN{M2.126c/} naabhivaadyaH sa vidushhaa yathaa shuudrastathaiva saH || \BC\.\SC|| \EN{M2.127a/} braahmaNaM kushalaM pR^ichchhet.h kshatrabandhumanaamayam.h | \EN{M2.127c/} vaishyaM kshemaM samaagamya shuudramaarogyameva cha || \BC\.\SC|| \EN{M2.128a/} avaachyo diikshito naamnaa yaviiyaanapi yo bhavet.h | \EN{M2.128c/} bhobhavatpuurvakaM tvenamabhibhaashheta dharmavit.h || \BC\.\SC|| \EN{M2.129a/} parapatnii tu yaa strii syaadasaMbandhaa cha yonitaH | \EN{M2.129c/} taaM bruuyaad.h bhavatiityevaM subhage bhaginiiti cha || \BC\.\SC|| \EN{M2.130a/} maatulaa.nshcha pitR^ivyaa.nshcha shvashuraan.h R^itvijo guruun.h | \EN{M2.130c/} asaavahamiti bruuyaat.h pratyutthaaya yaviiyasaH || \BC\.\SC|| \EN{M2.131a/} maatR^ishvasaa maatulaanii shvashruuratha pitR^ishvasaa | \EN{M2.131c/} saMpuujyaa gurupatniivat.h samaastaa gurubhaaryayaa || \BC\.\SC|| \EN{M2.132a/} bhraaturbhaaryaupasaN^graahyaa savarNaa.ahanyahanyapi | \EN{M2.132c/} viproshhya tuupasaN^graahyaa GYaatisaMbandhiyoshhitaH || \BC\.\SC|| \EN{M2.133a/} piturbhaginyaaM maatushcha jyaayasyaaM cha svasaryapi | \EN{M2.133c/} maatR^ivad.h vR^ittimaatishhThen.h maataa taabhyo gariiyasii || \BC\.\SC|| \EN{M2.134a/} dashaabdaakhyaM paurasakhyaM paJNchaabdaakhyaM kalaabhR^itaam.h | \EN{M2.134c/} tryabdapuurvaM shrotriyaaNaaM svalpenaapi svayonishhu || \BC\.\SC|| \EN{M2.135a/} braahmaNaM dashavarshhaM tu shatavarshhaM tu bhuumipam.h | \EN{M2.135c/} pitaaputrau vijaaniiyaad.h braahmaNastu tayoH pitaa || \BC\.\SC|| \EN{M2.136a/} vittaM bandhurvayaH karma vidyaa bhavati paJNchamii | \EN{M2.136c/} etaani maanyasthaanaani gariiyo yad.h yaduttaram.h || \BC\.\SC|| %[M.maanasthaanaani ] \EN{M2.137a/} paJNchaanaaM trishhu varNeshhu bhuuyaa.nsi guNavanti cha | \EN{M2.137c/} yatra syuH so.atra maanaarhaH shuudro.api dashamiiM gataH || \BC\.\SC|| \EN{M2.138a/} chakriNo dashamiisthasya rogiNo bhaariNaH striyaaH | \EN{M2.138c/} snaatakasya cha raaGYashcha panthaa deyo varasya cha || \BC\.\SC|| \EN{M2.139a/} teshhaaM tu samavetaanaaM maanyau snaatakapaarthivau | \EN{M2.139c/} raajasnaatakayoshchaiva snaatako nR^ipamaanabhaak.h || \BC\.\SC|| \EN{M2.140a/} upaniiya tu yaH shishhyaM vedamadhyaapayed.h dvijaH | \EN{M2.140c/} sakalpaM sarahasyaM cha tamaachaaryaM prachakshate || \BC\.\SC|| \EN{M2.141a/} ekadeshaM tu vedasya vedaaN^gaanyapi vaa punaH | \EN{M2.141c/} yo.adhyaapayati vR^ittyarthamupaadhyaayaH sa uchyate || \BC\.\SC|| \EN{M2.142a/} nishhekaadiini karmaaNi yaH karoti yathaavidhi | \EN{M2.142c/} saMbhaavayati chaannena sa vipro gururuchyate || \BC\.\SC|| \EN{M2.143a/} agnyaadheyaM paakayaGYaanagnishhTomaadikaan.h makhaan.h | \EN{M2.143c/} yaH karoti vR^ito yasya sa tasyartvigihochyate || \BC\.\SC|| \EN{M2.144a/} ya aavR^iNotyavitathaM brahmaNaa shravaNaavubhau | \EN{M2.144c/} sa maataa sa pitaa GYeyastaM na druhyet.h kadaa chana || \BC\.\SC|| \EN{M2.145a/} upaadhyaayaan.h dashaachaarya aachaaryaaNaaM shataM pitaa | \EN{M2.145c/} sahasraM tu pitR^In.h maataa gauraveNaatirichyate || \BC\.\SC|| \EN{M2.146a/} utpaadakabrahmadaatrorgariiyaan.h brahmadaH pitaa | \EN{M2.146c/} brahmajanma hi viprasya pretya chaiha cha shaashvatam.h || \BC\.\SC|| \EN{M2.147a/} kaamaan.h maataa pitaa chainaM yadutpaadayato mithaH | \EN{M2.147c/} saMbhuutiM tasya taaM vidyaad.h yad.h yonaavabhijaayate || \BC\.\SC|| \EN{M2.148a/} aachaaryastvasya yaaM jaatiM vidhivad.h vedapaaragaH | \EN{M2.148c/} utpaadayati saavitryaa saa satyaa saa.ajaraa.amaraa || \BC\.\SC|| \EN{M2.149a/} alpaM vaa bahu vaa yasya shrutasyaupakaroti yaH | \EN{M2.149c/} tamapiiha guruM vidyaatshrutaupakriyayaa tayaa || \BC\.\SC|| \EN{M2.150a/} braahmasya janmanaH kartaa svadharmasya cha shaasitaa | \EN{M2.150c/} baalo.api vipro vR^iddhasya pitaa bhavati dharmataH || \BC\.\SC|| \EN{M2.151a/} adhyaapayaamaasa pitR^In.h shishuraaN^girasaH kaviH | \EN{M2.151c/} putrakaa iti hauvaacha GYaanena parigR^ihya taan.h || \BC\.\SC|| \EN{M2.152a/} te tamarthamapR^ichchhanta devaanaagatamanyavaH | \EN{M2.152c/} devaashchaitaan.h sametyauchurnyaayyaM vaH shishuruktavaan.h || \BC\.\SC|| \EN{M2.153a/} aGYo bhavati vai baalaH pitaa bhavati mantradaH | \EN{M2.153c/} aGYaM hi baalamityaahuH pitetyeva tu mantradam.h || \BC\.\SC|| \EN{M2.154a/} na haayanairna palitairna vittena na bandhubhiH | \EN{M2.154c/} R^ishhayashchakrire dharmaM yo.anuuchaanaH sa no mahaan.h || \BC\.\SC|| \EN{M2.155a/} vipraaNaaM GYaanato jyaishhThyaM kshatriyaaNaaM tu viiryataH | \EN{M2.155c/} vaishyaanaaM dhaanyadhanataH shuudraaNaameva janmataH || \BC\.\SC|| \EN{M2.156a/} na tena vR^iddho bhavati yenaasya palitaM shiraH | \EN{M2.156c/} yo vai yuvaa.apyadhiiyaanastaM devaaH sthaviraM viduH || \BC\.\SC|| \EN{M2.157a/} yathaa kaashhThamayo hastii yathaa charmamayo mR^igaH | \EN{M2.157c/} yashcha vipro.anadhiiyaanastrayaste naama bibhrati || \BC\.\SC|| \EN{M2.158a/} yathaa shhaNDho.aphalaH striishhu yathaa gaurgavi chaaphalaa | \EN{M2.158c/} yathaa chaaGYe.aphalaM daanaM tathaa vipro.anR^icho.aphalaH || \BC\.\SC|| \EN{M2.159a/} ahi.nsayaiva bhuutaanaaM kaaryaM shreyo.anushaasanam.h | \EN{M2.159c/} vaak.h chaiva madhuraa shlakshNaa prayojyaa dharmamichchhataa || \BC\.\SC|| \EN{M2.160a/} yasya vaaN^manasii shuddhe samyag.h gupte cha sarvadaa | \EN{M2.160c/} sa vai sarvamavaapnoti vedaantopagataM phalam.h || \BC\.\SC|| \EN{M2.161a/} naaru.ntudaH syaadaarto.api na paradrohakarmadhiiH | \EN{M2.161c/} yayaa.asyodvijate vaachaa naalokyaaM taamudiirayet.h || \BC\.\SC|| \EN{M2.162a/} sammaanaad.h braahmaNo nityamudvijeta vishhaadiva | \EN{M2.162c/} amR^itasyeva chaakaaN^kshedavamaanasya sarvadaa || \BC\.\SC|| \EN{M2.163a/} sukhaM hyavamataH shete sukhaM cha pratibudhyate || \BC\.\SC|| \EN{M2.163c/} sukhaM charati loke.asminnavamantaa vinashyati || \BC\.\SC|| \EN{M2.164a/} anena kramayogena sa.nskR^itaatmaa dvijaH shanaiH | \EN{M2.164c/} gurau vasan.h saJNchinuyaad.h brahmaadhigamikaM tapaH || \BC\.\SC|| \EN{M2.165a/} tapovisheshhairvividhairvrataishcha vidhichoditaiH | \EN{M2.165c/} vedaH kR^itsno.adhigantavyaH sarahasyo dvijanmanaa || \BC\.\SC|| \EN{M2.166a/} vedameva sadaa.abhyasyet.h tapastapyan.h dvijottamaH | \EN{M2.166c/} vedaabhyaaso hi viprasya tapaH paramihauchyate || \BC\.\SC|| \EN{M2.167a/} aa haiva sa nakhaagrebhyaH paramaM tapyate tapaH | \EN{M2.167c/} yaH sragvyapi dvijo.adhiite svaadhyaayaM shaktito.anvaham.h || \BC\.\SC|| \EN{M2.168a/} yo.anadhiitya dvijo vedamanyatra kurute shramam.h | \EN{M2.168c/} sa jiivanneva shuudratvamaashu gachchhati saanvayaH || \BC\.\SC|| \EN{M2.169a/} maaturagre.adhijananaM dvitiiyaM mauJNjibandhane | \EN{M2.169c/} tR^itiiyaM yaGYadiikshaayaaM dvijasya shrutichodanaat.h || \BC\.\SC|| \EN{M2.170a/} tatra yad.h brahmajanmaasya mauJNjiibandhanachihnitam.h | \EN{M2.170c/} tatraasya maataa saavitrii pitaa tvaachaarya uchyate || \BC\.\SC|| \EN{M2.171a/} vedapradaanaadaachaaryaM pitaraM parichakshate | \EN{M2.171c/} na hyasmin.h yujyate karma kiJNchidaa mauJNjibandhanaat.h || \BC\.\SC|| \EN{M2.172a/} naabhivyaahaarayed.h brahma svadhaaninayanaad.h R^ite | \EN{M2.172c/} shuudreNa hi samastaavad.h yaavad.h vede na jaayate || \BC\.\SC|| \EN{M2.173a/} kR^itaupanayanasyaasya vrataadeshanamishhyate | \EN{M2.173c/} brahmaNo grahaNaM chaiva krameNa vidhipuurvakam.h || \BC\.\SC|| \EN{M2.174a/} yadyasya vihitaM charma yat.h suutraM yaa cha mekhalaa | \EN{M2.174c/} yo daNDo yatcha vasanaM tat.h tadasya vrateshhvapi || \BC\.\SC|| \EN{M2.175a/} sevetaimaa.nstu niyamaan.h brahmachaarii gurau vasan.h | \EN{M2.175c/} sanniyamyaindriyagraamaM tapovR^iddhyarthamaatmanaH || \BC\.\SC|| \EN{M2.176a/} nityaM snaatvaa shuchiH kuryaad.h devarshhipitR^itarpaNam.h | \EN{M2.176c/} devataabhyarchanaM chaiva samidaadhaanameva cha || \BC\.\SC|| \EN{M2.177a/} varjayen.h madhu maa.nsaM cha gandhaM maalyaM rasaan.h striyaH | \EN{M2.177c/} shuktaani yaani sarvaaNi praaNinaaM chaiva hi.nsanam.h || \BC\.\SC|| \EN{M2.178a/} abhyaN^gamaJNjanaM chaakshNorupaanachchhatradhaaraNam.h | \EN{M2.178c/} kaamaM krodhaM cha lobhaM cha nartanaM giitavaadanam.h || \BC\.\SC|| \EN{M2.179a/} dyuutaM cha janavaadaM cha parivaadaM tathaa.anR^itam.h | \EN{M2.179c/} striiNaaM cha prekshaNaalambhamupaghaataM parasya cha || \BC\.\SC||%(M.aalambhaa.av) \EN{M2.180a/} ekaH shayiita sarvatra na retaH skandayet.h kva chit.h | \EN{M2.180c/} kaamaad.h hi skandayan.h reto hinasti vratamaatmanaH || \BC\.\SC|| \EN{M2.181a/} svapne siktvaa brahmachaarii dvijaH shukramakaamataH | \EN{M2.181c/} snaatvaa.arkamarchayitvaa triH punarmaamityR^ichaM japet.h || \BC\.\SC|| \EN{M2.182a/} udakumbhaM sumanaso goshakR^itmR^ittikaakushaan.h | \EN{M2.182c/} aahared.h yaavadarthaani bhaikshaM chaaharahashcharet.h || \BC\.\SC|| \EN{M2.183a/} vedayaGYairahiinaanaaM prashastaanaaM svakarmasu | \EN{M2.183c/} brahmachaaryaahared.h bhaikshaM gR^ihebhyaH prayato.anvaham.h || \BC\.\SC|| \EN{M2.184a/} guroH kule na bhiksheta na GYaatikulabandhushhu | \EN{M2.184c/} alaabhe tvanyagehaanaaM puurvaM puurvaM vivarjayet.h || \BC\.\SC|| \EN{M2.185a/} sarvaM vaapi chared.h graamaM puurvauktaanaamasaMbhave | \EN{M2.185c/} niyamya prayato vaachamabhishastaa.nstu varjayet.h || \BC\.\SC|| \EN{M2.186a/} duuraadaahR^itya samidhaH sannidadhyaad.h vihaayasi | \EN{M2.186c/} saayaM.praatashcha juhuyaat.h taabhiragnimatandritaH || \BC\.\SC|| \EN{M2.187a/} akR^itvaa bhaikshacharaNamasamidhya cha paavakam.h | \EN{M2.187c/} anaaturaH saptaraatramavakiirNivrataM charet.h || \BC\.\SC|| \EN{M2.188a/} bhaiksheNa vartayennityaM naikaannaadii bhaved.h vratii | \EN{M2.188c/} bhaiksheNa vratino vR^ittirupavaasasamaa smR^itaa || \BC\.\SC|| \EN{M2.189a/} vratavad.h devadaivatye pitrye karmaNyatharshhivat.h | \EN{M2.189c/} kaamamabhyarthito.ashniiyaad.h vratamasya na lupyate || \BC\.\SC|| \EN{M2.190a/} braahmaNasyaiva karmaitadupadishhTaM maniishhibhiH | \EN{M2.190c/} raajanyavaishyayostvevaM naitat.h karma vidhiiyate || \BC\.\SC|| \EN{M2.191a/} chodito guruNaa nityamaprachodita eva vaa | \EN{M2.191c/} kuryaadadhyayane yatnamaachaaryasya hiteshhu cha || \BC\.\SC|| %[M.adhyayane yogam] \EN{M2.192a/} shariiraM chaiva vaachaM cha buddhiindriyamanaa.nsi cha | \EN{M2.192c/} niyamya praaJNjalistishhThed.h viikshamaaNo gurormukham.h || \BC\.\SC|| \EN{M2.193a/} nityamuddhR^itapaaNiH syaat.h saadhvaachaaraH susa.nvR^itaH | \EN{M2.193c/} aasyataamiti chauktaH sannaasiitaabhimukhaM guroH || \BC\.\SC|| \EN{M2.194a/} hiinaannavastraveshhaH syaat.h sarvadaa gurusannidhau | \EN{M2.194c/} uttishhThet.h prathamaM chaasya charamaM chaiva sa.nvishet.h || \BC\.\SC|| \EN{M2.195a/} pratishraavaNasaMbhaashhe shayaano na samaacharet.h | \EN{M2.195c/} naasiino na cha bhuJNjaano na tishhThanna paraaN^mukhaH || \BC\.\SC|| \EN{M2.196a/} aasiinasya sthitaH kuryaadabhigachchha.nstu tishhThataH | \EN{M2.196c/} pratyudgamya tvaavrajataH pashchaad.h dhaava.nstu dhaavataH || \BC\.\SC|| \EN{M2.197a/} paraaN^mukhasyaabhimukho duurasthasyetya chaantikam.h | \EN{M2.197c/} praNamya tu shayaanasya nideshe chaiva tishhThataH || \BC\.\SC|| \EN{M2.198a/} niichaM shayyaa.a.asanaM chaasya nityaM syaad.h gurusannidhau | \EN{M2.198c/} gurostu chakshurvishhaye na yatheshhTaasano bhavet.h || \BC\.\SC|| \EN{M2.199a/} naudaaharedasya naama parokshamapi kevalam.h | \EN{M2.199c/} na chaivaasyaanukurviita gatibhaashhitacheshhTitam.h || \BC\.\SC|| \EN{M2.200a/} guroryatra parivaado nindaa vaa.api pravartate | \EN{M2.200c/} karNau tatra pidhaatavyau gantavyaM vaa tato.anyataH || \BC\.\SC|| \EN{M2.201a/} pariivaadaat.h kharo bhavati shvaa vai bhavati nindakaH | \EN{M2.201c/} paribhoktaa kR^imirbhavati kiiTo bhavati matsarii || \BC\.\SC|| \EN{M2.202a/} duurastho naarchayedenaM na kruddho naantike striyaaH | \EN{M2.202c/} yaanaasanasthashchaivainamavaruhyaabhivaadayet.h || \BC\.\SC|| \EN{M2.203a/} prativaate.anuvaate cha naasiita guruNaa saha | %[M.prativaataanuvaate] \EN{M2.203c/} asa.nshrave chaiva gurorna kiM chidapi kiirtayet.h || \BC\.\SC|| \EN{M2.204a/} go.ashvaushhTrayaanapraasaadaprastareshhu kaTeshhu cha | \EN{M2.204c/} aasiita guruNaa saardhaM shilaaphalakanaushhu cha || \BC\.\SC|| \EN{M2.205a/} gurorgurau sannihite guruvad.h vR^ittimaacharet.h | \EN{M2.205c/} na chaanisR^ishhTo guruNaa svaan.h guruunabhivaadayet.h || \BC\.\SC|| \EN{M2.206a/} vidyaagurushhvevameva nityaa vR^ittiH svayonishhu | \EN{M2.206c/} pratishhedhatsu chaadharmaad.h hitaM chopadishatsvapi || \BC\.\SC|| \EN{M2.207a/} shreyaHsu guruvad.h vR^ittiM nityameva samaacharet.h | \EN{M2.207c/} guruputreshhu chaaryeshhu guroshchaiva svabandhushhu || \BC\.\SC|| %[M.guruputre tathaachaarye] \EN{M2.208a/} baalaH samaanajanmaa vaa shishhyo vaa yaGYakarmaNi | \EN{M2.208c/} adhyaapayan.h gurusuto guruvatmaanamarhati || \BC\.\SC|| \EN{M2.209a/} utsaadanaM cha gaatraaNaaM snaapanauchchhishhTabhojane | \EN{M2.209c/} na kuryaad.h guruputrasya paadayoshchaavanejanam.h || \BC\.\SC|| \EN{M2.210a/} guruvat.h pratipuujyaaH syuH savarNaa guruyoshhitaH | \EN{M2.210c/} asavarNaastu sampuujyaaH pratyutthaanaabhivaadanaiH || \BC\.\SC|| \EN{M2.211a/} abhyaJNjanaM snaapanaM cha gaatrotsaadanameva cha | \EN{M2.211c/} gurupatnyaa na kaaryaaNi keshaanaaM cha prasaadhanam.h || \BC\.\SC|| \EN{M2.212a/} gurupatnii tu yuvatirnaabhivaadyaiha paadayoH | \EN{M2.212c/} puurNavi.nshativarshheNa guNadoshhau vijaanataa || \BC\.\SC|| \EN{M2.213a/} svabhaava eshha naariiNaaM naraaNaamiha duushhaNam.h | \EN{M2.213c/} ato.arthaanna pramaadyanti pramadaasu vipashchitaH || \BC\.\SC|| \EN{M2.214a/} avidvaa.nsamalaM loke vidvaa.nsamapi vaa punaH | \EN{M2.214c/} pramadaa hyutpathaM netuM kaamakrodhavashaanugam.h || \BC\.\SC|| \EN{M2.215a/} maatraa svasraa duhitraa vaa na viviktaasano bhavet.h | \EN{M2.215c/} balavaanindriyagraamo vidvaa.nsamapi karshhati || \BC\.\SC|| \EN{M2.216a/} kaamaM tu gurupatniinaaM yuvatiinaaM yuvaa bhuvi | \EN{M2.216c/} vidhivad.h vandanaM kuryaadasaavahamiti bruvan.h || \BC\.\SC|| \EN{M2.217a/} viproshhya paadagrahaNamanvahaM chaabhivaadanam.h | \EN{M2.217c/} gurudaareshhu kurviita sataaM dharmamanusmaran.h || \BC\.\SC|| \EN{M2.218a/} yathaa khanan.h khanitreNa naro vaaryadhigachchhati | \EN{M2.218c/} tathaa gurugataaM vidyaaM shushruushhuradhigachchhati || \BC\.\SC|| \EN{M2.219a/} muNDo vaa jaTilo vaa syaadatha vaa syaatshikhaajaTaH | \EN{M2.219c/} nainaM graame.abhinimlochet.h suuryo naabhyudiyaat.h kva chit.h || \BC\.\SC|| \EN{M2.220a/} taM chedabhyudiyaat.h suuryaH shayaanaM kaamachaarataH | \EN{M2.220c/} nimloched.h vaa.apyaviGYaanaaj.h japannupavased.h dinam.h || \BC\.\SC|| \EN{M2.221a/} suuryeNa hyabhinirmuktaH shayaano.abhyuditashcha yaH | %[M.abhinimluktaH] \EN{M2.221c/} praayashchittamakurvaaNo yuktaH syaan.h mahatenasaa || \BC\.\SC|| \EN{M2.222a/} aachamya prayato nityamubhe sa.ndhye samaahitaH | \EN{M2.222c/} shuchau deshe japaJNjapyamupaasiita yathaavidhi || \BC\.\SC|| \EN{M2.223a/} yadi strii yadyavarajaH shreyaH kiM chit.h samaacharet.h | \EN{M2.223c/} tat.h sarvamaachared.h yukto yatra chaasya ramen.h manaH || \BC\.\SC|| \EN{M2.224a/} dharmaarthaavuchyate shreyaH kaamaarthau dharma eva cha | \EN{M2.224c/} artha evaiha vaa shreyastrivarga iti tu sthitiH || \BC\.\SC|| \EN{M2.225a/} aachaaryashcha pitaa chaiva maataa bhraataa cha puurvajaH | \EN{M2.225c/} naartenaapyavamantavyaa braahmaNena visheshhataH || \BC\.\SC|| \EN{M2.226a/} aachaaryo brahmaNo muurtiH pitaa muurtiH prajaapateH | \EN{M2.226c/} maataa pR^ithivyaa muurtistu bhraataa svo muurtiraatmanaH || \BC\.\SC|| \EN{M2.227a/} yaM maataapitarau kleshaM sahete saMbhave nR^iNaam.h | \EN{M2.227c/} na tasya nishhkR^itiH shakyaa kartuM varshhashatairapi || \BC\.\SC|| \EN{M2.228a/} tayornityaM priyaM kuryaadaachaaryasya cha sarvadaa | \EN{M2.228c/} teshhveva trishhu tushhTeshhu tapaH sarvaM samaapyate || \BC\.\SC|| \EN{M2.229a/} teshhaaM trayaaNaaM shushruushhaa paramaM tapa uchyate | \EN{M2.229c/} na tairanabhyanuGYaato dharmamanyaM samaacharet.h || \BC\.\SC|| \EN{M2.230a/} ta eva hi trayo lokaasta eva traya aashramaaH | \EN{M2.230c/} ta eva hi trayo vedaasta evauktaastrayo.agnayaH || \BC\.\SC|| \EN{M2.231a/} pitaa vai gaarhapatyo.agnirmaataa.agnirdakshiNaH smR^itaH | \EN{M2.231c/} gururaahavaniiyastu saa.agnitretaa gariiyasii || \BC\.\SC|| \EN{M2.232a/} trishhvapramaadyanneteshhu triin.h lokaan.h vijayed.h gR^ihii | \EN{M2.232c/} diipyamaanaH svavapushhaa devavad.h divi modate || \BC\.\SC|| \EN{M2.233a/} imaM lokaM maatR^ibhaktyaa pitR^ibhaktyaa tu madhyamam.h | \EN{M2.233c/} gurushushruushhayaa tvevaM brahmalokaM samashnute || \BC\.\SC|| \EN{M2.234a/} sarve tasyaadR^itaa dharmaa yasyaite traya aadR^itaaH | \EN{M2.234c/} anaadR^itaastu yasyaite sarvaastasyaaphalaaH kriyaaH || \BC\.\SC|| \EN{M2.235a/} yaavat.h trayaste jiiveyustaavatnaanyaM samaacharet.h | \EN{M2.235c/} teshhveva nityaM shushruushhaaM kuryaat.h priyahite rataH || \BC\.\SC|| \EN{M2.236a/} teshhaamanuparodhena paaratryaM yad.h yadaacharet.h | \EN{M2.236c/} tat.h tannivedayet.h tebhyo manovachanakarmabhiH || \BC\.\SC|| \EN{M2.237a/} trishhveteshhvitikR^ityaM hi purushhasya samaapyate | \EN{M2.237c/} eshha dharmaH paraH saakshaadupadharmo.anya uchyate || \BC\.\SC|| \EN{M2.238a/} shraddadhaanaH shubhaaM vidyaamaadadiitaavaraadapi | \EN{M2.238c/} anyaadapi paraM dharmaM striiratnaM dushhkulaadapi || \BC\.\SC|| \EN{M2.239a/} vishhaadapyamR^itaM graahyaM baalaadapi subhaashhitam.h | \EN{M2.239c/} amitraadapi sadvR^ittamamedhyaadapi kaaJNchanam.h || \BC\.\SC|| \EN{M2.240a/} striyo ratnaanyatho vidyaa dharmaH shauchaM subhaashhitam.h | \EN{M2.240c/} vividhaani cha shilpaani samaadeyaani sarvataH || \BC\.\SC|| \EN{M2.241a/} abraahmaNaadadhyaayanamaapatkaale vidhiiyate | \EN{M2.241c/} anuvrajyaa cha shushruushhaa yaavadadhyaayanaM guroH || \BC\.\SC|| \EN{M2.242a/} naabraahmaNe gurau shishhyo vaasamaatyantikaM vaset.h | \EN{M2.242c/} braahmaNe vaa.ananuuchaane kaaN^kshan.h gatimanuttamaam.h || \BC\.\SC|| \EN{M2.243a/} yadi tvaatyantikaM vaasaM rochayeta guroH kule | \EN{M2.243c/} yuktaH paricharedenamaa shariiravimokshaNaat.h || \BC\.\SC|| \EN{M2.244a/} aa samaapteH shariirasya yastu shushruushhate gurum.h | \EN{M2.244c/} sa gachchhatyaJNjasaa vipro brahmaNaH sadma shaashvatam.h || \BC\.\SC|| \EN{M2.245a/} na puurvaM gurave kiM chidupakurviita dharmavit.h | \EN{M2.245c/} snaasya.nstu guruNaa.aGYaptaH shaktyaa gurvrthamaaharet.h || \BC\.\SC|| \EN{M2.246a/} kshetraM hiraNyaM gaamashvaM chhatraupaanahamaasanam.h | %[M.chhatropaanahamantataH] \EN{M2.246c/} dhaanyaM shaakaM cha vaasaa.nsi gurave priitimaavahet.h || \BC\.\SC|| %[M.dhaanyaM vaasaa.nsi shaakaM vaa gurave priitimaaharan)] \EN{M2.247a/} aachaarye tu khalu prete guruputre guNaanvite | \EN{M2.247c/} gurudaare sapiNDe vaa guruvad.h vR^ittimaacharet.h || \BC\.\SC|| \EN{M2.248a/} eteshhvavidyamaaneshhu sthaanaasanavihaaravaan.h | \EN{M2.248c/} prayuJNjaano.agnishushruushhaaM saadhayed.h dehamaatmanaH || \BC\.\SC|| \EN{M2.249a/} evaM charati yo vipro brahmacharyamaviplutaH | \EN{M2.249c/} sa gachchhatyuttamasthaanaM na chaiha jaayate punaH || \BC\.\SC|| \separate \centerline{adhyaaya 3} \medskip \EN{M3.01a/} shhaT.h tri.nshadaabdikaM charyaM gurau traivedikaM vratam.h | \EN{M3.01c/} tadardhikaM paadikaM vaa grahaNaantikameva vaa || \BC\.\SC|| \EN{M3.02a/} vedaanadhiitya vedau vaa vedaM vaa.api yathaakramam.h | \EN{M3.02c/} aviplutabrahmacharyo gR^ihasthaashramamaavaset.h || \BC\.\SC|| \EN{M3.03a/} taM pratiitaM svadharmeNa brahmadaayaharaM pituH | \EN{M3.03c/} sragviNaM talpa aasiinamarhayet.h prathamaM gavaa || \BC\.\SC|| \EN{M3.04a/} guruNaanumataH snaatvaa samaavR^itto yathaavidhi | \EN{M3.04c/} udvaheta dvijo bhaaryaaM savarNaaM lakshaNaanvitaam.h || \BC\.\SC|| \EN{M3.05a/} asapiNDaa cha yaa maaturasagotraa cha yaa pituH | \EN{M3.05c/} saa prashastaa dvijaatiinaaM daarakarmaNi maithune || \BC\.\SC|| %[M.amaithinii] \EN{M3.06a/} mahaantyapi samR^iddhaani go.ajaavidhanadhaanyataH | \EN{M3.06c/} striisaMbandhe dashaitaani kulaani parivarjayet.h || \BC\.\SC|| \EN{M3.07a/} hiinakriyaM nishpurushhaM nishchhando romashaarshasam.h ??| \EN{M3.07c/} kshayaamayaavy.apasmaarishvitrikushhThikulaani cha ??|| \BC\.\SC|| \EN{M3.08a/} nodvahet.h kapilaaM kanyaaM naadhikaaN^giiM na rogiNiim.h | \EN{M3.08c/} naalomikaaM naatilomaaM na vaachaaTaaM na piN^galaam.h || \BC\.\SC|| %[M.vaachaalaaM ] \EN{M3.09a/} naR^ikshavR^ikshanadiinaamniiM naantyaparvatanaamikaam.h | \EN{M3.09c/} na pakshyahipreshhyanaamniiM na cha bhiishhaNanaamikaam.h || \BC\.\SC|| \EN{M3.10a/} avyaN^gaaN^giiM saumyanaamniiM ha.nsavaaraNagaaminiim.h | \EN{M3.10c/} tanulomakeshadashanaaM mR^idvaN^giimudvahet.h striyam.h || \BC\.\SC|| \EN{M3.11a/} yasyaastu na bhaved.h bhraataa na viGYaayeta vaa pitaa | %[M.vai(vaa pitaa] \EN{M3.11c/} naupayachchheta taaM praaGYaH putrikaa.adharmashaN^kayaa || \BC\.\SC|| \EN{M3.12a/} savarNaa.agre dvijaatiinaaM prashastaa daarakarmaNi | \EN{M3.12c/} kaamatastu pravR^ittaanaamimaaH syuH kramasho.avaraaH || \BC\.\SC|| \EN{M3.13a/} shuudraiva bhaaryaa shuudrasya saa cha svaa cha vishaH smR^ite | \EN{M3.13c/} te cha svaa chaiva raaGYashcha taashcha svaa chaagrajanmanaH || \BC\.\SC|| \EN{M3.14a/} na braahmaNakshatriyayoraapadyapi hi tishhThatoH | \EN{M3.14c/} kasmi.nshchidapi vR^ittaante shuudraa bhaaryaupadishyate || \BC\.\SC|| \EN{M3.15a/} hiinajaatistriyaM mohaadudvahanto dvijaatayaH | \EN{M3.15c/} kulaanyeva nayantyaashu sasantaanaani shuudrataam.h || \BC\.\SC|| \EN{M3.16a/} shuudraavedii patatyatrerutathyatanayasya cha | \EN{M3.16c/} shaunakasya sutotpattyaa tadapatyatayaa bhR^igoH || \BC\.\SC|| \EN{M3.17a/} shuudraaM shayanamaaropya braahmaNo yaatyadhogatim.h | \EN{M3.17c/} janayitvaa sutaM tasyaaM braahmaNyaadeva hiiyate || \BC\.\SC|| \EN{M3.18a/} daivapitryaatitheyaani tatpradhaanaani yasya tu | \EN{M3.18c/} naashnanti pitR^idevaastanna cha svargaM sa gachchhati || \BC\.\SC|| \EN{M3.19a/} vR^ishhaliiphenapiitasya niHshvaasopahatasya cha | \EN{M3.19c/} tasyaaM chaiva prasuutasya nishhkR^itirna vidhiiyate || \BC\.\SC|| \EN{M3.20a/} chaturNaamapi varNaanaM pretya chaiha hitaahitaan.h | \EN{M3.20c/} ashhTaavimaan.h samaasena striivivaahaannibodhata || \BC\.\SC|| \EN{M3.21a/} braahmo daivastathaivaarshhaH praajaapatyastathaa.asuraH | \EN{M3.21c/} gaandharvo raakshasashchaiva paishaachashchaashhTamo.adhamaH || \BC\.\SC|| \EN{M3.22a/} yo yasya dharmyo varNasya guNadoshhau cha yasya yau | \EN{M3.22c/} tad.h vaH sarvaM pravakshyaami prasave cha guNaaguNaan.h || \BC\.\SC|| \EN{M3.23a/} shhaDaanupuurvyaa viprasya kshatrasya chaturo.avaraan.h | \EN{M3.23c/} vish.shuudrayostu taaneva vidyaad.h dharmyaanaraakshasaan.h || \BC\.\SC|| %[M.dharmyaanna raakshasaan] \EN{M3.24a/} chaturo braahmaNasyaadyaan.h prashastaan.h kavayo viduH | \EN{M3.24c/} raakshasaM kshatriyasyaikamaasuraM vaishyashuudrayoH || \BC\.\SC|| \EN{M3.25a/} paJNchaanaaM tu trayo dharmyaa dvaavadharmyau smR^itaaviha | \EN{M3.25c/} paishaachashchaasurashchaiva na kartavyau kadaa chana || \BC\.\SC|| \EN{M3.26a/} pR^ithak.h pR^ithag.h vaa mishrau vaa vivaahau puurvachoditau | \EN{M3.26c/} gaandharvo raakshasashchaiva dharmyau kshatrasya tau smR^itau || \BC\.\SC|| \EN{M3.27a/} aachchhaadya chaarchayitvaa cha shrutashiilavate svayam.h | \EN{M3.27c/} aahuuya daanaM kanyaayaa braahmo dharmaH prakiirtitaH || \BC\.\SC|| \EN{M3.28a/} yaGYe tu vitate samyag.h R^itvije karma kurvate | \EN{M3.28c/} alaN^kR^itya sutaadaanaM daivaM dharmaM prachakshate || \BC\.\SC|| \EN{M3.29a/} ekaM gomithunaM dve vaa varaadaadaaya dharmataH | \EN{M3.29c/} kanyaapradaanaM vidhivadaarshho dharmaH sa uchyate || \BC\.\SC|| \EN{M3.30a/} sahaubhau charataaM dharmamiti vaachaa.anubhaashhya cha | \EN{M3.30c/} kanyaapradaanamabhyarchya praajaapatyo vidhiH smR^itaH || \BC\.\SC|| \EN{M3.31a/} GYaatibhyo draviNaM dattvaa kanyaayai chaiva shaktitaH | \EN{M3.31c/} kanyaapradaanaM svaachchhandyaadaasuro dharma uchyate || \BC\.\SC|| \EN{M3.32a/} ichchhayaa.anyonyasa.nyogaH kanyaayaashcha varasya cha | \EN{M3.32c/} gaandharvaH sa tu viGYeyo maithunyaH kaamasaMbhavaH || \BC\.\SC|| \EN{M3.33a/} hatvaa chhittvaa cha bhittvaa cha kroshantiiM rudatiiM gR^ihaat.h | \EN{M3.33c/} prasahya kanyaaharaNaM raakshaso vidhiruchyate || \BC\.\SC|| \EN{M3.34a/} suptaaM mattaaM pramattaaM vaa raho yatropagachchhati | \EN{M3.34c/} sa paapishhTho vivaahaanaaM paishaachashchaashhTamo.adhamaH || \BC\.\SC|| %[M.paishaachaH prathito.adhamaH] \EN{M3.35a/} adbhireva dvijaagryaaNaaM kanyaadaanaM vishishhyate | \EN{M3.35c/} itareshhaaM tu varNaanaamitaretarakaamyayaa || \BC\.\SC|| \EN{M3.36a/} yo yasyaishhaaM vivaahaanaaM manunaa kiirtito guNaH | \EN{M3.36c/} sarvaM shR^iNuta taM vipraaH sarvaM kiirtayato mama || \BC\.\SC|| %[M.samyak.h kiirtayato] \EN{M3.37a/} dasha puurvaan.h paraan.h va.nshyaanaatmaanaM chaikavi.nshakam.h | \EN{M3.37c/} braahmiiputraH sukR^itakR^itmochayatyenasaH pitR^In.h || \BC\.\SC|| \EN{M3.38a/} daivauDhaajaH sutashchaiva sapta sapta paraavaraan.h | \EN{M3.38c/} aarshhauDhaajaH sutastrii.nstriin.h shhaT.h shhaT.h kaayauDhajaH sutaH || \BC\.\SC|| \EN{M3.39a/} braahmaadishhu vivaaheshhu chaturshhvevaanupuurvashaH | \EN{M3.39c/} brahmavarchasvinaH putraa jaayante shishhTasammataaH || \BC\.\SC|| %[M.brahmavarchasinaH] \EN{M3.40a/} ruupasattvaguNopetaa dhanavanto yashasvinaH | \EN{M3.40c/} paryaaptabhogaa dharmishhThaa jiivanti cha shataM samaaH || \BC\.\SC|| \EN{M3.41a/} itareshhu tu shishhTeshhu nR^isha.nsaa.anR^itavaadinaH | \EN{M3.41c/} jaayante durvivaaheshhu brahmadharmadvishhaH sutaaH || \BC\.\SC|| \EN{M3.42a/} aninditaiH striivivaahairanindyaa bhavati prajaa | \EN{M3.42c/} ninditairninditaa nR^INaaM tasmaannindyaan.h vivarjayet.h || \BC\.\SC|| \EN{M3.43a/} paaNigrahaNasa.nskaaraH savarNaasuupadishyate | \EN{M3.43c/} asavarNaasvayaM GYeyo vidhirudvaahakarmaNi || \BC\.\SC|| \EN{M3.44a/} sharaH kshatriyayaa graahyaH pratodo vaishyakanyayaa | \EN{M3.44c/} vasanasya dashaa graahyaa shuudrayotkR^ishhTavedane || \BC\.\SC|| \EN{M3.45a/} R^itukaalaabhigaamii syaat.h svadaaranirataH sadaa | \EN{M3.45c/} parvavarjaM vrajechchainaaM tadvrato ratikaamyayaa || \BC\.\SC|| \EN{M3.46a/} R^ituH svaabhaavikaH striiNaaM raatrayaH shhoDasha smR^itaaH | \EN{M3.46c/} chaturbhiritaraiH saardhamahobhiH sadvigarhitaiH || \BC\.\SC|| \EN{M3.47a/} taasaamaadyaashchatasrastu ninditaikaadashii cha yaa | \EN{M3.47c/} trayodashii cha sheshhaastu prashastaa dasharaatrayaH || \BC\.\SC|| \EN{M3.48a/} yugmaasu putraa jaayante striyo.ayugmaasu raatrishhu | \EN{M3.48c/} tasmaad.h yugmaasu putraarthii sa.nvishedaartave striyam.h || \BC\.\SC|| \EN{M3.49a/} pumaan.h pu.nso.adhike shukre strii bhavatyadhike striyaaH | \EN{M3.49c/} same.apumaan.h puM.striyau vaa kshiiNe.alpe cha viparyayaH || \BC\.\SC|| \EN{M3.50a/} nindyaasvashhTaasu chaanyaasu striyo raatrishhu varjayan.h | \EN{M3.50c/} brahmachaaryeva bhavati yatra tatraashrame vasan.h || \BC\.\SC|| \EN{M3.51a/} na kanyaayaaH pitaa vidvaan.h gR^ihNiiyaat.h shulkamaNvapi | \EN{M3.51c/} gR^ihNa.nshulkaM hi lobhena syaannaro.apatyavikrayii ??|| \BC\.\SC|| \EN{M3.52a/} striidhanaani tu ye mohaadupajiivanti baandhavaaH | \EN{M3.52c/} naariiyaanaani vastraM vaa te paapaa yaantyadhogatim.h || \BC\.\SC|| \EN{M3.53a/} aarshhe gomithunaM shulkaM ke chidaahurmR^ishhaiva tat.h | \EN{M3.53c/} alpo.apyevaM mahaan.h vaa.api vikrayastaavadeva saH || \BC\.\SC|| %[M.taavaaneva sa vikrayaH] \EN{M3.54a/} yaasaaM naadadate shulkaM GYaatayo na sa vikrayaH | \EN{M3.54c/} arhaNaM tat.h kumaariiNaamaanR^isha.nsyaM cha kevalam.h || \BC\.\SC|| %[M.na kevalam] \EN{M3.55a/} pitR^ibhirbhraatR^ibhishchaitaaH patibhirdevaraistathaa | \EN{M3.55c/} puujyaa bhuushhayitavyaashcha bahukalyaaNamiipsubhiH || \BC\.\SC|| \EN{M3.56a/} yatra naaryastu puujyante ramante tatra devataaH | \EN{M3.56c/} yatraitaastu na puujyante sarvaastatraaphalaaH kriyaaH || \BC\.\SC|| %[ Following.h ten.h versesare missingin.h M.] \EN{M3.57a/} shochanti jaamayo yatra vinashyatyaashu tat.h kulam.h | %[notin.h M] \EN{M3.57c/} na shochanti tu yatraitaa vardhate tad.h hi sarvadaa || \BC\.\SC|| %[notin.h M] \EN{M3.58a/} jaamayo yaani gehaani shapantyapratipuujitaaH || \BC\.\SC|| %[notin.h M] \EN{M3.58c/} taani kR^ityaahataaniiva vinashyanti samantataH || \BC\.\SC|| %[notin.h M] \EN{M3.59a/} tasmaadetaaH sadaa puujyaa bhuushhaNaachchhaadanaashanaiH | %[notin.h M] \EN{M3.59c/} bhuutikaamairnarairnityaM satkaareshhuutsaveshhu cha | %[notin.h M] | \EN{M3.60a/} sa.ntushhTo bhaaryayaa bhartaa bhartraa bhaaryaa tathaiva cha | %[notin.h M] \EN{M3.60c/} yasminneva kule nityaM kalyaaNaM tatra vai dhruvam.h || \BC\.\SC|| %[notin.h M] \EN{M3.61a/} yadi hi strii na rocheta pumaa.nsaM na pramodayet.h | %[notin.h M] \EN{M3.61c/} apramodaat.h punaH pu.nsaH prajanaM na pravartate || \BC\.\SC|| %[notin.h M] \EN{M3.62a/} striyaaM tu rochamaanaayaaM sarvaM tad.h rochate kulam.h | %[notin.h M] \EN{M3.62c/} tasyaaM tvarochamaanaayaaM sarvameva na rochate || \BC\.\SC|| %[notin.h M] \EN{M3.63a/} kuvivaahaiH kriyaalopairvedaanadhyayanena cha | %[notin.h M] \EN{M3.63c/} kulaanyakulataaM yaanti braahmaNaatikrameNa cha || \BC\.\SC|| %[notin.h M] \EN{M3.64a/} shilpena vyavahaareNa shuudraapatyaishcha kevalaiH | %[notin.h M] \EN{M3.64c/} gobhirashvaishcha yaanaishcha kR^ishhyaa raajopasevayaa || \BC\.\SC|| %[notin.h M] \EN{M3.65a/} ayaajyayaajanaishchaiva naastikyena cha karmaNaam.h | %[notin.h M] \EN{M3.65c/} kulaanyaashu vinashyanti yaani hiinaani mantrataH || \BC\.\SC|| %[notin.h M] \EN{M3.66a/} mantratastu samR^iddhaani kulaanyalpadhanaanyapi | %[notin.h M] \EN{M3.66c/} kulasaN^khyaaM cha gachchhanti karshhanti cha mahad.h yashaH || \BC\.\SC|| %[notin.h M] %[Here.afterM'H numberiH "10"] \EN{M3.67a[57Ma]/} vaivaahike.agnau kurviita gR^ihyaM karma yathaavidhi | \EN{M3.67c[57Mc]/} paJNchayaGYavidhaanaM cha paktiM chaanvaahikiiM gR^ihii || \BC\.\SC|| \EN{M3.68a[58Ma]/} paJNcha suunaa gR^ihasthasya chullii peshhaNyupaskaraH | \EN{M3.68c[58Mc]/} kaNDanii chaudakumbhashcha badhyate yaastu vaahayan.h || \BC\.\SC|| %[M.vadhyate] \EN{M3.69a[59Ma]/} taasaaM krameNa sarvaasaaM nishhkR^ityarthaM maharshhibhiH | \EN{M3.69c[59Mc]/} paJNcha kL^iptaa mahaayaGYaaH pratyahaM gR^ihamedhinaam.h || \BC\.\SC|| \EN{M3.70a[60Ma]/} adhyaapanaM brahmayaGYaH pitR^iyaGYastu tarpaNam.h | \EN{M3.70c[60Mc]/} homo daivo balirbhauto nR^iyaGYo.atithipuujanam.h || \BC\.\SC|| \EN{M3.71a[61Ma]/} paJNchaitaan.h yo mahaa.ayaGYaanna haapayati shaktitaH | \EN{M3.71c[61Mc]/} sa gR^ihe.api vasannityaM suunaadoshhairna lipyate || \BC\.\SC|| \EN{M3.72a[62Ma]/} devataa.atithibhR^ityaanaaM pitR^INaamaatmanashcha yaH | \EN{M3.72c[62Mc]/} na nirvapati paJNchaanaamuchchhvasanna sa jiivati || \BC\.\SC|| \EN{M3.73a[63Ma]/} ahutaM cha hutaM chaiva tathaa prahutameva cha | \EN{M3.73c[63Mc]/} braahmyaM hutaM praashitaM cha paJNchayaGYaan.h prachakshate ? || \BC\.\SC|| \EN{M3.74a[64Ma]/} japo.ahuto huto homaH prahuto bhautiko baliH | \EN{M3.74c[64Mc]/} braahmyaM hutaM dvijaagryaarchaa praashitaM pitR^itarpaNam.h ? || \BC\.\SC|| \EN{M3.75a[65Ma]/} svaadhyaaye nityayuktaH syaad.h daive chaivaiha karmaNi | \EN{M3.75c[65Mc]/} daivakarmaNi yukto hi bibhartiidaM charaacharam.h || \BC\.\SC|| \EN{M3.76a[66Ma]/} agnau praastaa.ahutiH samyagaadityamupatishhThate | \EN{M3.76c[66Mc]/} aadityaaj.h jaayate vR^ishhtirvR^ishhTerannaM tataH prajaaH || \BC\.\SC|| \EN{M3.77a[67Ma]/} yathaa vaayuM samaashritya vartante sarvajantavaH | %[M.sarve jiivanti jantavaH] \EN{M3.77c[67Mc]/} tathaa gR^ihasthamaashritya vartante sarva aashramaaH || \BC\.\SC|| %[M.vartanta itaraashramaH] \EN{M3.78a[68Ma]/} yasmaat.h trayo.apyaashramiNo GYaanenaannena chaanvaham.h | \EN{M3.78c[68Mc]/} gR^ihasthenaiva dhaaryante tasmaaj.h jyeshhThaashramo gR^ihii || \BC\.\SC|| %[k:gR^ihaM ] \EN{M3.79a[69Ma]/} sa sa.ndhaaryaH prayatnena svargamakshayamichchhataa | \EN{M3.79c[69Mc]/} sukhaM chehechchhataa.atyantaM yo.adhaaryo durbalendriyaiH || \BC\.\SC|| \EN{M3.80a[70Ma]/} R^ishhayaH pitaro devaa bhuutaanyatithayastathaa | \EN{M3.80c[70Mc]/} aashaasate kuTumbibhyastebhyaH kaaryaM vijaanataa || \BC\.\SC|| \EN{M3.81a[71Ma]/} svaadhyaayenaarchayetaR^ishhiin.h homairdevaan.h yathaavidhi | \EN{M3.81c[71Mc]/} pitR^I.nshraaddhaishcha nR^Inannairbhuutaani balikarmaNaa || \BC\.\SC|| \EN{M3.82a[72Ma]/} kuryaadaharahaH shraaddhamannaadyenodakena vaa | %[M.dadyaadaharahaH ] \EN{M3.82c[72Mc]/} payomuulaphalairvaa.api pitR^ibhyaH priitimaavahan.h || \BC\.\SC|| \EN{M3.83a[73Ma]/} ekamapyaashayed.h vipraM pitryarthe paaJNchayaGYike | %[M.pitryarthaM] \EN{M3.83c[73Mc]/} na chaivaatraashayet.h kiM chid.h vaishvadevaM prati dvijam.h || \BC\.\SC|| \EN{M3.84a[74Ma]/} vaishvadevasya siddhasya gR^ihye.agnau vidhipuurvakam.h | \EN{M3.84c[74Mc]/} aabhyaH kuryaad.h devataabhyo braahmaNo homamanvaham.h || \BC\.\SC|| \EN{M3.85a[75Ma]/} agneH somasya chaivaadau tayoshchaiva samastayoH | \EN{M3.85c[75Mc]/} vishvebhyashchaiva devebhyo dhanvantaraya eva cha || \BC\.\SC|| \EN{M3.86a[76Ma]/} kuhvai chaivaanumatyai cha prajaapataya eva cha | \EN{M3.86c[76Mc]/} saha dyaavaapR^ithivyoshcha tathaa svishhTakR^ite.antataH || \BC\.\SC|| \EN{M3.87a[77Ma]/} evaM samyag.h havirhutvaa sarvadikshu pradakshiNam.h | \EN{M3.87c[77Mc]/} indraantakaappatiindubhyaH saanugebhyo baliM haret.h ??|| \BC\.\SC|| \EN{M3.88a[78Ma]/} marudbhya iti tu dvaari kshipedapsvadbhya ityapi ??| \EN{M3.88c[78Mc]/} vanaspatibhya ityevaM musaloluukhale haret.h || \BC\.\SC|| \EN{M3.89a[79Ma]/} uchchhiirshhake shriyai kuryaad.h bhadrakaalyai cha paadataH | \EN{M3.89c[79Mc]/} brahmavaastoshhpatibhyaaM tu vaastumadhye baliM haret.h || \BC\.\SC|| \EN{M3.90a[80Ma]/} vishvebhyashchaiva devebhyo balimaakaasha utkshipet.h | \EN{M3.90c[80Mc]/} divaacharebhyo bhuutebhyo naktaJNchaaribhya eva cha || \BC\.\SC|| \EN{M3.91a[81Ma]/} pR^ishhThavaastuni kurviita baliM sarvaatmabhuutaye | %[M.sarvaannabhuutaye ] \EN{M3.91c[81Mc]/} pitR^ibhyo balisheshhaM tu sarvaM dakshiNato haret.h || \BC\.\SC|| \EN{M3.92a[82Ma]/} shuunaaM cha patitaanaaM cha shvapachaaM paaparogiNaam.h | \EN{M3.92c[82Mc]/} vayasaanaaM kR^imiiNaaM cha shanakairnirvaped.h bhuvi || \BC\.\SC|| %[M.vayasaaM cha] \EN{M3.93a[83Ma]/} evaM yaH sarvabhuutaani braahmaNo nityamarchati | \EN{M3.93c[83Mc]/} sa gachchhati paraM sthaanaM tejomuurtiH pathaarjunaa || \BC\.\SC|| \EN{M3.94a[84Ma]/} kR^itvaitad.h balikarmaivamatithiM puurvamaashayet.h | \EN{M3.94c[84Mc]/} bhikshaaM cha bhikshave dadyaad.h vidhivad.h brahmachaariNe || \BC\.\SC|| \EN{M3.95a[85Ma]/} yat.h puNyaphalamaapnoti gaaM dattvaa vidhivad.h guroH | \EN{M3.95c[85Mc]/} tat.h puNyaphalamaapnoti bhikshaaM dattvaa dvijo gR^ihii || \BC\.\SC|| \EN{M3.96a[86Ma]/} bhikshaamapyudapaatraM vaa satkR^itya vidhipuurvakam.h | \EN{M3.96c[86Mc]/} vedatattvaarthavidushhe braahmaNaayopapaadayet.h || \BC\.\SC|| \EN{M3.97a[87Ma]/} nashyanti havyakavyaani naraaNaamavijaanataam.h | \EN{M3.97c[87Mc]/} bhasmiibhuuteshhu vipreshhu mohaad.h dattaani daatR^ibhiH || \BC\.\SC|| %[M.bhasmabhuuteshhu ] \EN{M3.98a[88Ma]/} vidyaatapassamR^iddheshhu hutaM vipramukhaagnishhu | \EN{M3.98c[88Mc]/} nistaarayati durgaachcha mahatashchaiva kilbishhaat.h || \BC\.\SC|| \EN{M3.99a[89Ma]/} saMpraaptaaya tvatithaye pradadyaadaasanaudake | \EN{M3.99c[89Mc]/} annaM chaiva yathaashakti satkR^itya vidhipuurvakam.h || \BC\.\SC|| %[k:sa.nskR^itya)] \EN{M3.100a[90Ma]/} shilaanapyuJNchhato nityaM paJNchaagniinapi juhvataH | \EN{M3.100c[90Mc]/} sarvaM sukR^itamaadatte braahmaNo.anarchito vasan.h || \BC\.\SC|| \EN{M3.101a[91Ma]/} tR^iNaani bhuumirudakaM vaak.h chaturthii cha suunR^itaa | \EN{M3.101c[91Mc]/} etaanyapi sataaM gehe nochchhidyante kadaa chana || \BC\.\SC|| \EN{M3.102a[92Ma]/} ekaraatraM tu nivasannatithirbraahmaNaH smR^itaH | \EN{M3.102c[92Mc]/} anityaM hi sthito yasmaat.h tasmaadatithiruchyate || \BC\.\SC|| \EN{M3.103a[93Ma]/} naikagraamiiNamatithiM vipraM saaN^gatikaM tathaa | \EN{M3.103c[93Mc]/} upasthitaM gR^ihe vidyaad.h bhaaryaa yatraagnayo.api vaa || \BC\.\SC|| \EN{M3.104a[94Ma]/} upaasate ye gR^ihasthaaH parapaakamabuddhayaH | \EN{M3.104c[94Mc]/} tena te pretya pashutaaM vrajantyannaadidaayinaH || \BC\.\SC|| \EN{M3.105a[95Ma]/} apraNodyo.atithiH saayaM suuryauDho gR^ihamedhinaa | \EN{M3.105c[95Mc]/} kaale praaptastvakaale vaa naasyaanashnan.h gR^ihe vaset.h || \BC\.\SC|| \EN{M3.106a[96Ma]/} na vai svayaM tadashniiyaadatithiM yanna bhojayet.h | \EN{M3.106c[96Mc]/} dhanyaM yashasyamaayushhyaM svargyaM vaa.atithipuujanam.h || \BC\.\SC|| \EN{M3.107a[97Ma]/} aasanaavasathau shayyaamanuvrajyaamupaasanaam.h | \EN{M3.107c[97Mc]/} uttameshhuuttamaM kuryaad.h hiine hiinaM same samam.h || \BC\.\SC|| \EN{M3.108a[98Ma]/} vaishvadeve tu nirvR^itte yadyanyo.atithiraavrajet.h | \EN{M3.108c[98Mc]/} tasyaapyannaM yathaashakti pradadyaanna baliM haret.h || \BC\.\SC|| \EN{M3.109a[99Ma]/} na bhojanaarthaM sve vipraH kulagotre nivedayet.h | \EN{M3.109c[99Mc]/} bhojanaarthaM hi te sha.nsan.h vaantaashiityuchyate budhaiH || \BC\.\SC|| \EN{M3.110a[100Ma]/} na braahmaNasya tvatithirgR^ihe raajanya uchyate | \EN{M3.110c[100Mc]/} vaishyashuudrau sakhaa chaiva GYaatayo gurureva cha || \BC\.\SC|| \EN{M3.111a[101Ma]/} yadi tvatithidharmeNa kshatriyo gR^ihamaavrajet.h | \EN{M3.111c[101Mc]/} bhuktavatsu cha vipreshhu kaamaM tamapi bhojayet.h || \BC\.\SC|| \EN{M3.112a[102Ma]/} vaishyashuudraavapi praaptau kuTumbe.atithidharmiNau | \EN{M3.112c[102Mc]/} bhojayet.h saha bhR^ityaistaavaanR^isha.nsyaM prayojayan.h || \BC\.\SC|| \EN{M3.113a[103Ma]/} itaraanapi sakhyaadiin.h sampriityaa gR^ihamaagataan.h | \EN{M3.113c[103Mc]/} prakR^ityaannaM yathaashakti bhojayet.h saha bhaaryayaa || \BC\.\SC|| \EN{M3.114a[104Ma]/} suvaasiniiH kumaariishcha rogiNo garbhiNiiH striyaH | \EN{M3.114c[104Mc]/} atithibhyo.agra evaitaan.h bhojayedavichaarayan.h || \BC\.\SC|| %[M.atithibhyo.anvagevaitaan] \EN{M3.115a[105Ma]/} adattvaa tu ya etebhyaH puurvaM bhuN^kte.avichakshaNaH | \EN{M3.115c[105Mc]/} sa bhuJNjaano na jaanaati shvagR^idhrairjagdhimaatmanaH || \BC\.\SC|| \EN{M3.116a[106Ma]/} bhuktavatsvatha vipreshhu sveshhu bhR^ityeshhu chaiva hi | \EN{M3.116c[106Mc]/} bhuJNjiiyaataaM tataH pashchaadavashishhTaM tu dampatii || \BC\.\SC|| \EN{M3.117a[107Ma]/} devaan.h R^ishhiin.h manushhyaa.nshcha pitR^In.h gR^ihyaashcha devataaH | \EN{M3.117c[107Mc]/} puujayitvaa tataH pashchaad.h gR^ihasthaH sheshhabhug.h bhavet.h || \BC\.\SC|| \EN{M3.118a[108Ma]/} aghaM sa kevalaM bhuN^kte yaH pachatyaatmakaaraNaat.h | \EN{M3.118c[108Mc]/} yaGYashishhTaashanaM hyetat.h sataamannaM vidhiiyate || \BC\.\SC|| \EN{M3.119a[109Ma]/} raajartvigsnaatakaguruun.h priyashvashuramaatulaan.h | \EN{M3.119c[109Mc]/} arhayen.h madhuparkeNa parisa.nvatsaraat.h punaH || \BC\.\SC|| \EN{M3.120a[110Ma]/} raajaa cha shrotriyashchaiva yaGYakarmaNyupasthitau | %[Mupasthite ] \EN{M3.120c[110Mc]/} madhuparkeNa saMpuujyau na tvayaGYa iti sthitiH || \BC\.\SC|| \EN{M3.121a[111Ma]/} saayaM tvannasya siddhasya patnyamantraM baliM haret.h | \EN{M3.121c[111Mc]/} vaishvadevaM hi naamaitat.h saayaM praatarvidhiiyate || \BC\.\SC|| \EN{M3.122a[112Ma]/} pitR^iyaGYaM tu nirvartya viprashchandrakshaye.agnimaan.h | %[k:chaindukshaye ] \EN{M3.122c[112Mc]/} piNDaanvaahaaryakaM shraaddhaM kuryaan.h maasaanumaasikam.h || \BC\.\SC|| \EN{M3.123a[113Ma]/} pitR^INaaM maasikaM shraaddhamanvaahaaryaM vidurbudhaaH | \EN{M3.123c[113Mc]/} tachchaamishheNaa kartavyaM prashastena prayatnataH ??|| \BC\.\SC|| \EN{M3.124a[114Ma]/} tatra ye bhojaniiyaaH syurye cha varjyaa dvijottamaaH | \EN{M3.124c[114Mc]/} yaavantashchaiva yaishchaannaistaan.h pravakshyaamyasheshhataH || \BC\.\SC|| \EN{M3.125a[115Ma]/} dvau daive pitR^ikaarye triinekaikamubhayatra vaa | %[M.pitR^ikR^itye] \EN{M3.125c[115Mc]/} bhojayet.h susamR^iddho.api na prasajjeta vistare || \BC\.\SC|| %[M.na pravarteta] \EN{M3.126a[116Ma]/} satkriyaaM deshakaalau cha shauchaM braahmaNasaMpadaH | \EN{M3.126c[116Mc]/} paJNchaitaan.h vistaro hanti tasmaannaiheta vistaram.h || \BC\.\SC|| \EN{M3.127a[117Ma]/} prathitaa pretakR^ityaishhaa pitryaM naama vidhukshaye | \EN{M3.127c[117Mc]/} tasmin.h yuktasyaiti nityaM pretakR^ityaiva laukikii || \BC\.\SC|| \EN{M3.128a[118Ma]/} shrotriyaayaiva deyaani havyakavyaani daatR^ibhiH | \EN{M3.128c[118Mc]/} arhattamaaya vipraaya tasmai dattaM mahaaphalam.h || \BC\.\SC|| \EN{M3.129a[119Ma]/} ekaikamapi vidvaa.nsaM daive pitrye cha bhojayet.h | %[M.bhojayan] \EN{M3.129c[119Mc]/} pushhkalaM phalamaapnoti naamantraGYaan.h bahuunapi || \BC\.\SC|| \EN{M3.130a[120Ma]/} duuraadeva pariiksheta braahmaNaM vedapaaragam.h | \EN{M3.130c[120Mc]/} tiirthaM tad.h havyakavyaanaaM pradaane so.atithiH smR^itaH || \BC\.\SC|| \EN{M3.131a[121Ma]/} sahasraM hi sahasraaNaamanR^ichaaM yatra bhuJNjate | \EN{M3.131c[121Mc]/} ekastaan.h mantravit.h priitaH sarvaanarhati dharmataH || \BC\.\SC|| \EN{M3.132a[122Ma]/} GYaanotkR^ishhTaaya deyaani kavyaani cha havii.nshhi cha | \EN{M3.132c[122Mc]/} na hi hastaavasR^igdigdhau rudhireNaiva shudhyataH || \BC\.\SC|| \EN{M3.133a[123Ma]/} yaavato grasate graasaan.h havyakavyeshhvamantravit.h | \EN{M3.133c[123Mc]/} taavato grasate preto diiptashuularshhTyayoguDaan.h || \BC\.\SC|| \EN{M3.134a[124Ma]/} GYaananishhThaa dvijaaH ke chit.h taponishhThaastathaa.apare | \EN{M3.134c[124Mc]/} tapaHsvaadhyaayanishhThaashcha karmanishhThaastathaa.apare || \BC\.\SC|| \EN{M3.135a[125Ma]/} GYaananishhTheshhu kavyaani pratishhThaapyaani yatnataH | \EN{M3.135c[125Mc]/} havyaani tu yathaanyaayaM sarveshhveva chaturshhvapi || \BC\.\SC|| \EN{M3.136a[126Ma]/} ashrotriyaH pitaa yasya putraH syaad.h vedapaaragaH | \EN{M3.136c[126Mc]/} ashrotriyo vaa putraH syaat.h pitaa syaad.h vedapaaragaH || \BC\.\SC|| \EN{M3.137a[127Ma]/} jyaayaa.nsamanayorvidyaad.h yasya syaatshrotriyaH pitaa | \EN{M3.137c[127Mc]/} mantrasaMpuujanaarthaM tu satkaaramitaro.arhati || \BC\.\SC|| \EN{M3.138a[128Ma]/} na shraaddhe bhojayen.h mitraM dhanaiH kaaryo.asya saN^grahaH | \EN{M3.138c[128Mc]/} naariM na mitraM yaM vidyaat.h taM shraaddhe bhojayed.h dvijam.h || \BC\.\SC|| \EN{M3.139a[129Ma]/} yasya mitrapradhaanaani shraaddhaani cha havii.nshhi cha | \EN{M3.139c[129Mc]/} tasya pretya phalaM naasti shraaddheshhu cha haviHshhu cha || \BC\.\SC|| \EN{M3.140a[130Ma]/} yaH saN^gataani kurute mohaatshraaddhena maanavaH | \EN{M3.140c[130Mc]/} sa svargaachchyavate lokaatshraaddhamitro dvijaadhamaH || \BC\.\SC|| \EN{M3.141a[131Ma]/} saMbhojaani saa.abhihitaa paishaachii dakshiNaa dvijaiH | \EN{M3.141c[131Mc]/} ihaivaaste tu saa loke gaurandhevaikaveshmani || \BC\.\SC|| \EN{M3.142a[132Ma]/} yathairiNe biijamuptvaa na vaptaa labhate phalam.h | \EN{M3.142c[132Mc]/} tathaa.anR^iche havirdattvaa na daataa labhate phalam.h || \BC\.\SC|| \EN{M3.143a[133Ma]/} daatR^In.h pratigrahiitR^I.nshcha kurute phalabhaaginaH | \EN{M3.143c[133Mc]/} vidushhe dakshiNaaM dattvaa vidhivat.h pretya chaiha cha || \BC\.\SC|| \EN{M3.144a[134Ma]/} kaamaM shraaddhe.archayen.h mitraM naabhiruupamapi tvarim.h | \EN{M3.144c[134Mc]/} dvishhataa hi havirbhuktaM bhavati pretya nishhphalam.h || \BC\.\SC|| \EN{M3.145a[135Ma]/} yatnena bhojayetshraaddhe bahvR^ichaM vedapaaragam.h | \EN{M3.145c[135Mc]/} shaakhaantagamathaadhvaryuM chhandogaM tu samaaptikam.h || \BC\.\SC|| \EN{M3.146a[136Ma]/} eshhaamanyatamo yasya bhuJNjiita shraaddhamarchitaH | \EN{M3.146c[136Mc]/} pitR^INaaM tasya tR^iptiH syaatshaashvatii saaptapaurushhii || \BC\.\SC|| \EN{M3.147a[137Ma]/} eshha vai prathamaH kalpaH pradaane havyakavyayoH | \EN{M3.147c[137Mc]/} anukalpastvayaM GYeyaH sadaa sadbhiranushhThitaH || \BC\.\SC|| \EN{M3.148a[138Ma]/} maataamahaM maatulaM cha svasriiyaM shvashuraM gurum.h | \EN{M3.148c[138Mc]/} dauhitraM viTpatiM bandhuM R^itvig.h yaajyau cha bhojayet.h || \BC\.\SC|| \EN{M3.149a[139Ma]/} na braahmaNaM pariiksheta daive karmaNi dharmavit.h | \EN{M3.149c[139Mc]/} pitrye karmaNi tu praapte pariiksheta prayatnataH || \BC\.\SC|| \EN{M3.150a[140Ma]/} ye stenapatitakliibaa ye cha naastikavR^ittayaH | \EN{M3.150c[140Mc]/} taan.h havyakavyayorvipraananarhaan.h manurabraviit.h || \BC\.\SC|| \EN{M3.151a[141Ma]/} jaTilaM chaanadhiiyaanaM durbaalaM kitavaM tathaa | \EN{M3.151c[141Mc]/} yaajayanti cha ye puugaa.nstaa.nshcha shraaddhe na bhojayet.h || \BC\.\SC|| \EN{M3.152a[142Ma]/} chikitsakaan.h devalakaan.h maa.nsavikrayiNastathaa | %[M.chikitsakaadevalakaamaa.nsavikrayiNastathaa] \EN{M3.152c[142Mc]/} vipaNena cha jiivanto varjyaaH syurhavyakavyayoH || \BC\.\SC|| \EN{M3.153a[143Ma]/} preshhyo graamasya raaGYashcha kunakhii shyaavadantakaH | \EN{M3.153c[143Mc]/} pratiroddhaa guroshchaiva tyaktaagnirvaardhushhistathaa || \BC\.\SC|| \EN{M3.154a[144Ma]/} yakshmii cha pashupaalashcha parivettaa niraakR^itiH | \EN{M3.154c[144Mc]/} brahmadvishhparivittishcha gaNaabhyantara eva cha || \BC\.\SC|| \EN{M3.155a[145Ma]/} kushiilavo.avakiirNii cha vR^ishhaliipatireva cha | \EN{M3.155c[145Mc]/} paunarbhavashcha kaaNashcha yasya chaupapatirgR^ihe || \BC\.\SC|| \EN{M3.156a[146Ma]/} bhR^itakaadhyaapako yashcha bhR^itakaadhyaapitastathaa | \EN{M3.156c[146Mc]/} shuudrashishhyo gurushchaiva vaagdushhTaH kuNDagolakau || \BC\.\SC|| \EN{M3.157a[147Ma]/} akaaraNe parityaktaa maataapitrorgurostathaa | %[k:akaaraNaparityaktaa ] \EN{M3.157c[147Mc]/} braahmairyaunaishcha saMbandhaiH sa.nyogaM patitairgataH || \BC\.\SC|| \EN{M3.158a[148Ma]/} agaaradaahii garadaH kuNDaashii somavikrayii | \EN{M3.158c[148Mc]/} samudrayaayii bandii cha tailikaH kuuTakaarakaH || \BC\.\SC|| \EN{M3.159a[149Ma]/} pitraa vivadamaanashcha kitavo madyapastathaa | \EN{M3.159c[149Mc]/} paaparogyabhishastashcha daambhiko rasavikrayii || \BC\.\SC|| \EN{M3.160a[150Ma]/} dhanuHsharaaNaaM kartaa cha yashchaagredidhishhuupatiH | \EN{M3.160c[150Mc]/} mitradhrug.h dyuutavR^ittishcha putraachaaryastathaiva cha || \BC\.\SC|| \EN{M3.161a[151Ma]/} bhraamarii ganDamaalii cha shvitryatho pishunastathaa | \EN{M3.161c[151Mc]/} unmatto.andhashcha varjyaaH syurvedanindaka eva cha || \BC\.\SC|| \EN{M3.162a[152Ma]/} hastigo.ashvaushhTradamako nakshatrairyashcha jiivati | \EN{M3.162c[152Mc]/} pakshiNaaM poshhako yashcha yuddhaachaaryastathaiva cha || \BC\.\SC|| \EN{M3.163a[153Ma]/} srotasaaM bhedako yashcha teshhaaM chaavaraNe rataH | \EN{M3.163c[153Mc]/} gR^ihasa.nveshako duuto vR^ikshaaropaka eva cha || \BC\.\SC|| \EN{M3.164a[154Ma]/} shvakriiDii shyenajiivii cha kanyaaduushhaka eva cha | \EN{M3.164c[154Mc]/} hi.nsro vR^ishhalavR^ittishcha gaNaanaaM chaiva yaajakaH || \BC\.\SC|| \EN{M3.165a[155Ma]/} aachaarahiinaH kliibashcha nityaM yaachanakastathaa | \EN{M3.165c[155Mc]/} kR^ishhijiivii shliipadii cha sadbhirnindita eva cha || \BC\.\SC|| \EN{M3.166a[156Ma]/} aurabhriko maahishhikaH parapuurvaapatistathaa | \EN{M3.166c[156Mc]/} pretaniryaapakashchaiva varjaniiyaaH prayatnataH || \BC\.\SC|| \EN{M3.167a[157Ma]/} etaan.h vigarhitaachaaraanapaaN^kteyaan.h dvijaadhamaan.h | \EN{M3.167c[157Mc]/} dvijaatipravaro vidvaanubhayatra vivarjayet.h || \BC\.\SC|| \EN{M3.168a[158Ma]/} braahmaNo tvanadhiiyaanastR^iNaagniriva shaamyati | %[M.braahmaNaH hyanadhiiyaanaH ] \EN{M3.168c[158Mc]/} tasmai havyaM na daatavyaM na hi bhasmani huuyate || \BC\.\SC|| \EN{M3.169a[159Ma]/} apaaN^ktadaane yo daaturbhavatyuurdhvaM phalaudayaH | %[M.apaN^ktyadaane] \EN{M3.169c[159Mc]/} daive havishhi pitrye vaa taM pravakshyaamyasheshhataH || \BC\.\SC|| %[M.daive karmaNi] \EN{M3.170a[160Ma]/} avratairyad.h dvijairbhuktaM parivetryaadibhistathaa | \EN{M3.170c[160Mc]/} apaaN^kteyairyadanyaishcha tad.h vai rakshaa.nsi bhuJNjate || \BC\.\SC|| \EN{M3.171a[161Ma]/} daaraagnihotrasa.nyogaM kurute yo.agraje sthite | \EN{M3.171c[161Mc]/} parivettaa sa viGYeyaH parivittistu puurvajaH || \BC\.\SC|| \EN{M3.172a[162Ma]/} parivittiH parivettaa yayaa cha parividyate | \EN{M3.172c[162Mc]/} sarve te narakaM yaanti daatR^iyaajakapaJNchamaaH || \BC\.\SC|| \EN{M3.173a[163Ma]/} bhraaturmR^itasya bhaaryaayaaM yo.anurajyeta kaamataH | \EN{M3.173c[163Mc]/} dharmeNaapi niyuktaayaaM sa GYeyo didhishhuupatiH || \BC\.\SC|| \EN{M3.174a[164Ma]/} paradaareshhu jaayete dvau sutau kuNDagolakau | \EN{M3.174c[164Mc]/} patyau jiivati kuNDaH syaan.h mR^ite bhartari golakaH || \BC\.\SC|| \EN{M3.175a[165Ma]/} tau tu jaatau parakshetre praaNinau pretya chaiha cha | %[M.te tu jaataaH parakshetre praaNinaH] \EN{M3.175c[165Mc]/} dattaani havyakavyaani naashayanti pradaayinaam.h || \BC\.\SC|| \EN{M3.176a[166Ma]/} apaaN^ktyo yaavataH paN^ktyaan.h bhuJNjaanaananupashyati | %[M.apaN^ktyo yaavataH] \EN{M3.176c[166Mc]/} taavataaM na phalaM tatra daataa praapnoti baalishaH || \BC\.\SC|| \EN{M3.177a[167Ma]/} viikshyaandho navateH kaaNaH shhashhTeH shvitrii shatasya tu | %[M.shatasya cha ] \EN{M3.177c[167Mc]/} paaparogii sahasrasya daaturnaashayate phalam.h || \BC\.\SC|| \EN{M3.178a[168Ma]/} yaavataH sa.nspR^ishedaN^gairbraahmaNaan.h shuudrayaajakaH | \EN{M3.168c[168Mc]/} taavataaM na bhaved.h daatuH phalaM daanasya paurtikam.h || \BC\.\SC|| \EN{M3.179a[169Ma]/} vedavidchaapi vipro.asya lobhaat.h kR^itvaa pratigraham.h | \EN{M3.179c[169Mc]/} vinaashaM vrajati kshipramaamapaatramivaambhasi || \BC\.\SC|| \EN{M3.180a[170Ma]/} somavikrayiNe vishhThaa bhishhaje puuyashoNitam.h | \EN{M3.180c[170Mc]/} nashhTaM devalake dattamapratishhThaM tu vaardhushhau || \BC\.\SC|| \EN{M3.181a[171Ma]/} yat.h tu vaaNijake dattaM naiha naamutra tad.h bhavet.h | \EN{M3.181c[171Mc]/} bhasmaniiva hutaM dravyaM tathaa paunarbhave dvije || \BC\.\SC|| \EN{M3.182a[172Ma]/} itareshhu tvapaaN^ktyeshhu yathoddishhTeshhvasaadhushhu | %[ \EN{M3.182c[172Mc]/} medo.asR^iN^maa.nsamajjaa.asthi vadantyannaM maniishhiNaH || \BC\.\SC|| \EN{M3.183a[173Ma]/} apaaN^ktyopahataa paN^ktiH paavyate yairdvijottamaiH | %[M:apaN^ktyaupahataa paN^ktiH] \EN{M3.183c[173Mc]/} taannibodhata kaartsnyena dvijaagryaan.h paN^ktipaavanaan.h || \BC\.\SC|| \EN{M3.184a[174Ma]/} agryaaH sarveshhu vedeshhu sarvapravachaneshhu cha | \EN{M3.184c[174Mc]/} shrotriyaanvayajaashchaiva viGYeyaaH paN^ktipaavanaaH || \BC\.\SC|| \EN{M3.185a[175Ma]/} triNaachiketaH paJNchaagnistrisuparNaH shhaDaN^gavit.h | \EN{M3.185c[175Mc]/} brahmadeyaatmasantaano jyeshhThasaamaga eva cha || \BC\.\SC|| %[M.brahmadeyaanusantaano ] \EN{M3.186a[176Ma]/} vedaarthavit.h pravaktaa cha brahmachaarii sahasradaH | \EN{M3.186c[176Mc]/} shataayushchaiva viGYeyaa braahmaNaaH paN^ktipaavanaaH || \BC\.\SC|| \EN{M3.187a[177Ma]/} puurvedyuraparedyurvaa shraaddhakarmaNyupasthite | \EN{M3.187c[177Mc]/} nimantrayeta try.avaraan.h samyag.h vipraan.h yathauditaan.h || \BC\.\SC|| %[M.nimantrayiita ] \EN{M3.188a[178Ma]/} nimantrito dvijaH pitrye niyataatmaa bhavet.h sadaa | \EN{M3.188c[178Mc]/} na cha chhandaa.nsyadhiiyiita yasya shraaddhaM cha tad.h bhavet.h || \BC\.\SC|| \EN{M3.189a[179Ma]/} nimantritaan.h hi pitara upatishhThanti taan.h dvijaan.h | \EN{M3.189c[179Mc]/} vaayuvatchaanugachchhanti tathaa.asiinaanupaasate || \BC\.\SC|| \EN{M3.190a[180Ma]/} ketitastu yathaanyaayaM havye kavye dvijottamaH | \EN{M3.190c[180Mc]/} kathaM chidapyatikraaman.h paapaH suukarataaM vrajet.h || \BC\.\SC|| \EN{M3.191a[181Ma]/} aamantritastu yaH shraaddhe vR^ishhalyaa saha modate | \EN{M3.191c[181Mc]/} daaturyad.h dushhkR^itaM kiM chit.h tat.h sarvaM pratipadyate || \BC\.\SC|| \EN{M3.192a[182Ma]/} akrodhanaaH shauchaparaaH satataM brahmachaariNaH | \EN{M3.192c[182Mc]/} nyastashastraa mahaabhaagaaH pitaraH puurvadevataaH || \BC\.\SC|| \EN{M3.193a[183Ma]/} yasmaadutpattireteshhaaM sarveshhaamapyasheshhataH | \EN{M3.193c[183Mc]/} ye cha yairupacharyaaH syurniyamaistaannibodhata || \BC\.\SC|| \EN{M3.194a[184Ma]/} manorhairaNyagarbhasya ye mariichyaadayaH sutaaH | \EN{M3.194c[184Mc]/} teshhaaM R^ishhiiNaaM sarveshhaaM putraaH pitR^igaNaaH smR^itaaH || \BC\.\SC|| \EN{M3.195a[185Ma]/} viraajsutaaH somasadaH saadhyaanaaM pitaraH smR^itaaH ?| \EN{M3.195c[185Mc]/} agnishhvaattaashcha devaanaaM maariichaa lokavishrutaaH || \BC\.\SC|| \EN{M3.196a[186Ma]/} daityadaanavayakshaaNaaM gandharvauragarakshasaam.h | \EN{M3.196c[186Mc]/} suparNakinnaraaNaaM cha smR^itaa barhishhado.atrijaaH || \BC\.\SC|| \EN{M3.197a[187Ma]/} somapaa naama vipraaNaaM kshatriyaaNaaM havirbhujaH | \EN{M3.197c[187Mc]/} vaishyaanaamaajyapaa naama shuudraaNaaM tu sukaalinaH || \BC\.\SC|| \EN{M3.198a[188Ma]/} somapaastu kaveH putraa havishhmanto.aN^giraHsutaaH | \EN{M3.198c[188Mc]/} pulastyasyaajyapaaH putraa vasishhThasya sukaalinaH || \BC\.\SC|| \EN{M3.199a[189Ma]/} agnidagdhaanagnidagdhaan.h kaavyaan.h barhishhadastathaa | %[M.anagnidagdhaanagnidagdhaan] \EN{M3.199c[189Mc]/} agnishhvaattaa.nshcha saumyaa.nshcha vipraaNaameva nirdishet.h || \BC\.\SC|| \EN{M3.200a[190Ma]/} ya ete tu gaNaa mukhyaaH pitR^INaaM parikiirtitaaH | \EN{M3.200c[190Mc]/} teshhaamapiiha viGYeyaM putrapautramanantakam.h || \BC\.\SC|| \EN{M3.201a[191Ma]/} R^ishhibhyaH pitaro jaataaH pitR^ibhyo devamaanavaaH | \EN{M3.201c[191Mc]/} devebhyastu jagat.h sarvaM charaM sthaaNvanupuurvashaH || \BC\.\SC|| \EN{M3.202a[192Ma]/} raajatairbhaajanaireshhaamatho vaa rajataanvitaiH | \EN{M3.202c[192Mc]/} vaaryapi shraddhayaa dattamakshayaayaupakalpate || \BC\.\SC|| \EN{M3.203a[193Ma]/} daivakaaryaad.h dvijaatiinaaM pitR^ikaaryaM vishishhyate | \EN{M3.203c[193Mc]/} daivaM hi pitR^ikaaryasya puurvamaapyaayanaM smR^itam.h || \BC\.\SC|| \EN{M3.204a[194Ma]/} teshhaamaarakshabhuutaM tu puurvaM daivaM niyojayet.h | \EN{M3.204c[194Mc]/} rakshaa.nsi vipralumpanti shraaddhamaarakshavarjitam.h || \BC\.\SC|| \EN{M3.205a[195Ma]/} daivaadyantaM tadiiheta pitryaadyantaM na tad.h bhavet.h | \EN{M3.205c[195Mc]/} pitryaadyantaM tviihamaanaH kshipraM nashyati saanvayaH || \BC\.\SC|| \EN{M3.206a[196Ma]/} shuchiM deshaM viviktaM cha gomayenopalepayet.h | \EN{M3.206c[196Mc]/} dakshiNaapravaNaM chaiva prayatnenopapaadayet.h || \BC\.\SC|| \EN{M3.207a[197Ma]/} avakaasheshhu choksheshhu jalatiireshhu chaiva hi | \EN{M3.207c[197Mc]/} vivikteshhu cha tushhyanti dattena pitaraH sadaa || \BC\.\SC|| \EN{M3.208a[198Ma]/} aasaneshhuupakL^ipteshhu barhishhmatsu pR^ithakpR^ithak.h | \EN{M3.208c[198Mc]/} upaspR^ishhTaudakaan.h samyag.h vipraa.nstaanupaveshayet.h || \BC\.\SC|| \EN{M3.209a[199Ma]/} upaveshya tu taan.h vipraanaasaneshhvajugupsitaan.h | \EN{M3.209c[199Mc]/} gandhamaalyaiH surabhibhirarchayed.h daivapuurvakam.h || \BC\.\SC|| \EN{M3.210a[200Ma]/} teshhaamudakamaaniiya sapavitraa.nstilaanapi | \EN{M3.210c[200Mc]/} agnau kuryaadanuGYaato braahmaNo braahmaNaiH saha || \BC\.\SC|| \EN{M3.211a[201Ma]/} agneH somayamaabhyaaM cha kR^itvaa.apyaayanamaaditaH | \EN{M3.211c[201Mc]/} havirdaanena vidhivat.h pashchaat.h sa.ntarpayet.h pitR^In.h || \BC\.\SC|| \EN{M3.212a[202Ma]/} agnyabhaave tu viprasya paaNaavevopapaadayet.h | \EN{M3.212c[202Mc]/} yo hyagniH sa dvijo viprairmantradarshibhiruchyate || \BC\.\SC|| \EN{M3.213a[203Ma]/} akrodhanaan.h suprasaadaan.h vadantyetaan.h puraatanaan.h | \EN{M3.213c[203Mc]/} lokasyaapyaayane yuktaan.h shraaddhadevaan.h dvijottamaan.h || \BC\.\SC|| %[M.shraaddhe devaan.h dvijottamaan] \EN{M3.214a[204Ma]/} apasavyamagnau kR^itvaa sarvamaavR^itya vikramam.h | %[M.aavR^itparikramaM ] \EN{M3.214c[204Mc]/} apasavyena hastena nirvapedudakaM bhuvi || \BC\.\SC|| \EN{M3.215a[205Ma]/} trii.nstu tasmaad.h haviHsheshhaat.h piNDaan.h kR^itvaa samaahitaH | \EN{M3.215c[205Mc]/} audakenaiva vidhinaa nirvaped.h dakshiNaamukhaH || \BC\.\SC|| \EN{M3.216a[206Ma]/} nyupya piNDaa.nstatastaa.nstu prayato vidhipuurvakam.h | \EN{M3.216c[206Mc]/} teshhu darbheshhu taM hastaM nirmR^ijyaallepabhaaginaam.h || \BC\.\SC|| \EN{M3.217a[207Ma]/} aachamyaudakparaavR^itya triraayamya shanairasuun.h | \EN{M3.217c[207Mc]/} shhaD.h R^ituu.nshcha namaskuryaat.h pitR^Ineva cha mantravat.h || \BC\.\SC|| \EN{M3.218a[208Ma]/} udakaM ninayetsheshhaM shanaiH piNDaantike punaH | \EN{M3.218c[208Mc]/} avajighrechcha taan.h piNDaan.h yathaanyuptaan.h samaahitaH || \BC\.\SC|| \EN{M3.219a[209Ma]/} piNDebhyastvalpikaaM maatraaM samaadaayaanupuurvashaH | %[M.piNDebhyaH svalpikaaM] \EN{M3.219c[209Mc]/} taaneva vipraanaasiinaan.h vidhivat.h puurvamaashayet.h || \BC\.\SC|| \EN{M3.220a[210Ma]/} dhriyamaaNe tu pitari puurveshhaameva nirvapet.h | \EN{M3.220c[210Mc]/} vipravad.h vaa.api taM shraaddhe svakaM pitaramaashayet.h || \BC\.\SC|| %[M.shraaddhaM ] \EN{M3.221a[211Ma]/} pitaa yasya nivR^ittaH syaaj.h jiivechchaapi pitaamahaH | %[M.pitaa yasya tu vR^ittaH syaaj] \EN{M3.221c[211Mc]/} pituH sa naama saN^kiirtya kiirtayet.h prapitaamaham.h || \BC\.\SC|| \EN{M3.222a[212Ma]/} pitaamaho vaa tatshraaddhaM bhuJNjiitaityabraviin.h manuH | \EN{M3.222c[212Mc]/} kaamaM vaa samanuGYaataH svayameva samaacharet.h || \BC\.\SC|| \EN{M3.223a[213Ma]/} teshhaaM dattvaa tu hasteshhu sapavitraM tilaudakam.h | \EN{M3.223c[213Mc]/} tatpiNDaagraM prayachchheta svadhaishhaamastviti bruvan.h || \BC\.\SC|| %[M.prayachchhet.h tu ] \EN{M3.224a[214Ma]/} paaNibhyaaM tuupasaN^gR^ihya svayamannasya vardhitam.h | %[M.varddhitam] \EN{M3.224c[214Mc]/} vipraantike pitR^In.h dhyaayan.h shanakairupanikshipet.h || \BC\.\SC|| \EN{M3.225a[215Ma]/} ubhayorhastayormuktaM yadannamupaniiyate | \EN{M3.225c[215Mc]/} tad.h vipralumpantyasuraaH sahasaa dushhTachetasaH || \BC\.\SC|| \EN{M3.226a[216Ma]/} guNaa.nshcha suupashaakaadyaan.h payo dadhi ghR^itaM madhu | \EN{M3.226c[216Mc]/} vinyaset.h prayataH puurvaM bhuumaaveva samaahitaH || \BC\.\SC|| \EN{M3.227a[217Ma]/} bhakshyaM bhojyaM cha vividhaM muulaani cha phalaani cha | \EN{M3.227c[217Mc]/} hR^idyaani chaiva maa.nsaani paanaani surabhiiNi cha || \BC\.\SC|| \EN{M3.228a[218Ma]/} upaniiya tu tat.h sarvaM shanakaiH susamaahitaH | \EN{M3.228c[218Mc]/} pariveshhayeta prayato guNaan.h sarvaan.h prachodayan.h || \BC\.\SC|| \EN{M3.229a[219Ma]/} naasramaapaatayej.h jaatu na kupyennaanR^itaM vadet.h | \EN{M3.229c[219Mc]/} na paadena spR^ishedannaM na chaitadavadhuunayet.h || \BC\.\SC|| \EN{M3.230a[220Ma]/} asraM gamayati pretaan.h kopo.ariinanR^itaM shunaH | \EN{M3.230c[220Mc]/} paadasparshastu rakshaa.nsi dushhkR^itiinavadhuunanam.h || \BC\.\SC|| \EN{M3.231a[221Ma]/} yad.h yad.h rocheta viprebhyastat.h tad.h dadyaadamatsaraH | \EN{M3.231c[221Mc]/} brahmodyaashcha kathaaH kuryaat.h pitR^INaametadiipsitam.h || \BC\.\SC|| \EN{M3.232a[222Ma]/} svaadhyaayaM shraavayet.h pitrye dharmashaastraaNi chaiva hi | \EN{M3.232c[222Mc]/} aakhyaanaaniitihaasaa.nshcha puraaNaani khilaani cha || \BC\.\SC|| \EN{M3.233a[223Ma]/} harshhayed.h braahmaNaa.nstushhTo bhojayechcha shanaiHshanaiH | \EN{M3.233c[223Mc]/} annaadyenaasakR^ichchaitaan.h guNaishcha parichodayet.h || \BC\.\SC|| \EN{M3.234a[224Ma]/} vratasthamapi dauhitraM shraaddhe yatnena bhojayet.h | \EN{M3.234c[224Mc]/} kutapaM chaasanaM dadyaat.h tilaishcha vikiren.h mahiim.h || \BC\.\SC|| \EN{M3.235a[225Ma]/} triiNi shraaddhe pavitraaNi dauhitraH kutapastilaaH | \EN{M3.235c[225Mc]/} triiNi chaatra prasha.nsanti shauchamakrodhamatvaraam.h || \BC\.\SC|| \EN{M3.236a[226Ma]/} atyushhNaM sarvamannaM syaad.h bhuJNjiira.nste cha vaagyataaH | \EN{M3.236c[226Mc]/} na cha dvijaatayo bruuyurdaatraa pR^ishhTaa havirguNaan.h || \BC\.\SC|| \EN{M3.237a[227Ma]/} yaavadushhmaa bhavatyannaM yaavadashnanti vaagyataaH | \EN{M3.237c[227Mc]/} pitarastaavadashnanti yaavannaoktaa havirguNaaH || \BC\.\SC|| \EN{M3.238a[228Ma]/} yad.h veshhTitashiraa bhuN^kte yad.h bhuN^kte dakshiNaamukhaH | \EN{M3.238c[228Mc]/} saupaanatkashcha yad.h bhuN^kte tad.h vai rakshaa.nsi bhuJNjate || \BC\.\SC|| \EN{M3.239a[229Ma]/} chaaNDaalashcha varaahashcha kukkuTaH shvaa tathaiva cha | \EN{M3.239c[229Mc]/} rajasvalaa cha shhaNDhashcha naiksherannashnato dvijaan.h || \BC\.\SC|| \EN{M3.240a[230Ma]/} home pradaane bhojye cha yadebhirabhiviikshyate | \EN{M3.240c[230Mc]/} daive havishhi pitrye vaa tad.h gachchhatyayathaatatham.h || \BC\.\SC|| \EN{M3.241a[231Ma]/} ghraaNena suukaro hanti pakshavaatena kukkuTaH | %[M.shuukaro ] \EN{M3.241c[231Mc]/} shvaa tu dR^ishhTinipaatena sparsheNaavaravarNajaH || \BC\.\SC|| \EN{M3.242a[232Ma]/} khaJNjo vaa yadi vaa kaaNo daatuH preshhyo.api vaa bhavet.h | \EN{M3.242c[232Mc]/} hiinaatiriktagaatro vaa tamapyapanayet.h punaH || \BC\.\SC|| \EN{M3.243a[233Ma]/} braahmaNaM bhikshukaM vaa.api bhojanaarthamupasthitam.h | \EN{M3.243c[233Mc]/} braahmaNairabhyanuGYaataH shaktitaH pratipuujayet.h || \BC\.\SC|| \EN{M3.244a[234Ma]/} saarvavarNikamannaadyaM saMniiyaaplaavya vaariNaa | \EN{M3.244c[234Mc]/} samutsR^ijed.h bhuktavataamagrato vikiran.h bhuvi || \BC\.\SC|| \EN{M3.245a[235Ma]/} asa.nskR^itapramiitaanaaM tyaaginaaM kulayoshhitaam.h | \EN{M3.245c[235Mc]/} uchchhishhTaM bhaagadheyaM syaad.h darbheshhu vikirashcha yaH || \BC\.\SC|| \EN{M3.246a[236Ma]/} uchchheshhaNaaM bhuumigatamajihmasyaashaThasya cha | \EN{M3.246c[236Mc]/} daasavargasya tat.h pitrye bhaagadheyaM prachakshate || \BC\.\SC|| \EN{M3.247a[237Ma]/} aasapiNDakriyaakarma dvijaateH sa.nsthitasya tu | \EN{M3.247c[237Mc]/} adaivaM bhojayetshraaddhaM piNDamekaM cha nirvapet.h || \BC\.\SC|| \EN{M3.248a[238Ma]/} sahapiNDakriyaayaaM tu kR^itaayaamasya dharmataH | \EN{M3.248c[238Mc]/} anayaivaavR^itaa kaaryaM piNDanirvapanaM sutaiH || \BC\.\SC|| \EN{M3.249a[239Ma]/} shraaddhaM bhuktvaa ya uchchhishhTaM vR^ishhalaaya prayachchhati | \EN{M3.249c[239Mc]/} sa muuDho narakaM yaati kaalasuutramavaakshiraaH || \BC\.\SC|| \EN{M3.250a[240Ma]/} shraaddhabhug.h vR^ishhaliitalpaM tadaharyo.adhigachchhati | \EN{M3.250c[240Mc]/} tasyaaH puriishhe taM maasaM pitarastasya sherate || \BC\.\SC|| \EN{M3.251a[241Ma]/} pR^ishhTvaa svaditamityevaM tR^iptaanaachaamayet.h tataH | \EN{M3.251c[241Mc]/} aachaantaa.nshchaanujaaniiyaadabhito ramyataamiti || \BC\.\SC|| \EN{M3.252a[242Ma]/} svadhaa.astvityeva taM bruuyurbraahmaNaastadanantaram.h | \EN{M3.252c[242Mc]/} svadhaakaaraH paraa hyaashhiiH sarveshhu pitR^ikarmasu || \BC\.\SC|| \EN{M3.253a[243Ma]/} tato bhuktavataaM teshhaamannasheshhaM nivedayet.h | \EN{M3.253c[243Mc]/} yathaa bruuyustathaa kuryaadanuGYaatastato dvijaiH || \BC\.\SC|| \EN{M3.254a[244Ma]/} pitrye svaditamityeva vaachyaM goshhThe tu sushR^itam.h | \EN{M3.254c[244Mc]/} saMpannamityabhyudaye daive ruchitamityapi || \BC\.\SC|| %[M.saMpannam] \EN{M3.255a[245Ma]/} aparaahNastathaa darbhaa vaastusaMpaadanaM tilaaH | %[M.saMpaadanaM] \EN{M3.255c[245Mc]/} sR^ishhTirmR^ishhTirdvijaashchaagryaaH shraaddhakarmasu saMpadaH || \BC\.\SC|| \EN{M3.256a[246Ma]/} darbhaaH pavitraM puurvaahNo havishhyaaNi cha sarvashaH | \EN{M3.256c[246Mc]/} pavitraM yachcha puurvoktaM viGYeyaa havyasaMpadaH || \BC\.\SC|| \EN{M3.257a[247Ma]/} munyannaani payaH somo maa.nsaM yachchaanupaskR^itam.h | \EN{M3.257c[247Mc]/} aksaaralavaNaM chaiva prakR^ityaa haviruchyate || \BC\.\SC|| \EN{M3.258a[248Ma]/} visR^ijya braahmaNaa.nstaa.nstu niyato vaagyataH shuchiH | %[M.visarjya braahmanaa.nstaa.nstu prayato vidhipuurvakam] \EN{M3.258c[248Mc]/} dakshiNaaM dishamaakaaN^kshan.h yaachetaimaan.h varaan.h pitR^In.h || \BC\.\SC|| \EN{M3.259a[249Ma]/} daataaro no.abhivardhantaaM vedaaH sa.ntatireva cha | \EN{M3.259c[249Mc]/} shraddhaa cha no maa vyagamad.h bahudeyaM cha no.astviti || \BC\.\SC|| \EN{M3.260a[250Ma]/} evaM nirvapaNaM kR^itvaa piNDaa.nstaa.nstadanantaram.h | \EN{M3.260c[250Mc]/} gaaM vipramajamagniM vaa praashayedapsu vaa kshipet.h || \BC\.\SC|| \EN{M3.261a[251Ma]/} piNDanirvapaNaM ke chit.h parastaadeva kurvate | \EN{M3.261c[251Mc]/} vayobhiH khaadayantyanye prakshipantyanale.apsu vaa || \BC\.\SC|| \EN{M3.262a[252Ma]/} pativrataa dharmapatnii pitR^ipuujanatatparaa | \EN{M3.262c[252Mc]/} madhyamaM tu tataH piNDamadyaat.h samyak.h sutaarthinii || \BC\.\SC|| \EN{M3.263a[253Ma]/} aayushhmantaM sutaM suute yashomedhaasamanvitam.h | \EN{M3.263c[253Mc]/} dhanavantaM prajaavantaM saattvikaM dhaarmikaM tathaa || \BC\.\SC|| \EN{M3.264a[254Ma]/} prakshaalya hastaavaachaamya GYaatipraayaM prakalpayet.h | \EN{M3.264c[254Mc]/} GYaatibhyaH satkR^itaM dattvaa baandhavaanapi bhojayet.h || \BC\.\SC|| %[M.datvaa] \EN{M3.265a[255Ma]/} uchchheshhaNaM tu tat.h tishhThed.h yaavad.h vipraa visarjitaaH | %[k:yat.h tishhThed.h ] \EN{M3.265c[255Mc]/} tato gR^ihabaliM kuryaaditi dharmo vyavasthitaH || \BC\.\SC|| \EN{M3.266a[256Ma]/} haviryachchiraraatraaya yachchaanantyaaya kalpate | \EN{M3.266c[256Mc]/} pitR^ibhyo vidhivad.h dattaM tat.h pravakshyaamyasheshhataH || \BC\.\SC|| \EN{M3.267a[257Ma]/} tilairvriihiyavairmaashhairadbhirmuulaphalena vaa | \EN{M3.267c[257Mc]/} dattena maasaM tR^ipyanti vidhivat.h pitaro nR^iNaam.h || \BC\.\SC|| \EN{M3.268a[258Ma]/} dvau maasau matsyamaa.nsena triin.h maasaan.h haariNena tu | \EN{M3.268c[258Mc]/} aurabhreNaatha chaturaH shaakunenaatha paJNcha vai || \BC\.\SC|| \EN{M3.269a[259Ma]/} shhaNmaasaa.nshchhaagamaa.nsena paarshhatena cha sapta vai | \EN{M3.269c[259Mc]/} ashhTaavenasya maa.nsena rauraveNa navaiva tu || \BC\.\SC|| %[M.aiNeyamaa.nsena ] \EN{M3.270a[260Ma]/} dashamaasaa.nstu tR^ipyanti varaahamahishhaamishhaiH | \EN{M3.270c[260Mc]/} shashakuurmayostu maa.nsena maasaanekaadashaiva tu || \BC\.\SC|| \EN{M3.271a[261Ma]/} sa.nvatsaraM tu gavyena payasaa paayasena cha | %[M.sa.nvatsare ] \EN{M3.271c[261Mc]/} vaardhriiNasasya maa.nsena tR^iptirdvaadashavaarshhikii || \BC\.\SC|| \EN{M3.272a[262Ma]/} kaalashaakaM mahaashalkaaH khaN^galohaamishhaM madhu | \EN{M3.272c[262Mc]/} aanantyaayaiva kalpyante munyannaani cha sarvashaH || \BC\.\SC|| \EN{M3.273a[263Ma]/} yat.h kiM chin.h madhunaa mishraM pradadyaat.h tu trayodashiim.h | \EN{M3.273c[263Mc]/} tadapyakshayameva syaad.h varshhaasu cha maghaasu cha || \BC\.\SC|| \EN{M3.274a[264Ma]/} api naH sa kule bhuuyaad.h yo no dadyaat.h trayodashiim.h | \EN{M3.274c[264Mc]/} paayasaM madhusarpirbhyaaM praak.h chhaaye kuJNjarasya cha || \BC\.\SC|| \EN{M3.275a[265Ma]/} yad.h yad.h dadaati vidhivat.h samyak.h shraddhaasamanvitaH | \EN{M3.275c[265Mc]/} tat.h tat.h pitR^INaaM bhavati paratraanantamakshayam.h || \BC\.\SC|| \EN{M3.276a[266Ma]/} kR^ishhNapakshe dashamyaadau varjayitvaa chaturdashiim.h | \EN{M3.276c[266Mc]/} shraaddhe prashastaastithayo yathaitaa na tathaitaraaH || \BC\.\SC|| \EN{M3.277a[267Ma]/} yukshu kurvan.h dinarksheshhu sarvaan.h kaamaan.h samashnute | \EN{M3.277c[267Mc]/} ayukshu tu pitR^In.h sarvaan.h prajaaM praapnoti pushhkalaam.h || \BC\.\SC|| \EN{M3.278a[268Ma]/} yathaa chaivaaparaH pakshaH puurvapakshaad.h vishishhyate | \EN{M3.278c[268Mc]/} tathaa shraaddhasya puurvaahNaadaparaahNo vishishhyate || \BC\.\SC|| \EN{M3.279a[269Ma]/} praachiinaaviitinaa samyagapasavyamatandriNaa | \EN{M3.279c[269Mc]/} pitryamaanidhanaat.h kaaryaM vidhivad.h darbhapaaNinaa || \BC\.\SC|| \EN{M3.280a[270Ma]/} raatrau shraaddhaM na kurviita raakshasii kiirtitaa hi saa | \EN{M3.280c[270Mc]/} sa.ndhyayorubhayoshchaiva suurye chaivaachiraudite || \BC\.\SC|| \EN{M3.281a[271Ma]/} anena vidhinaa shraaddhaM trirabdasyaiha nirvapet.h | \EN{M3.281c[271Mc]/} hemantagriishhmavarshhaasu paaJNchayaGYikamanvaham.h || \BC\.\SC|| \EN{M3.282a[272Ma]/} na paitR^iyaGYiyo homo laukike.agnau vidhiiyate | \EN{M3.282c[272Mc]/} na darshena vinaa shraaddhamaahitaagnerdvijanmanaH || \BC\.\SC|| \EN{M3.283a[273Ma]/} yadeva tarpayatyadbhiH pitR^In.h snaatvaa dvijottamaH | \EN{M3.283c[273Mc]/} tenaiva kR^itsnamaapnoti pitR^iyaGYakriyaaphalam.h || \BC\.\SC|| \EN{M3.284a[274Ma]/} vasuun.h vadanti tu pitR^In.h rudraa.nshchaiva pitaamahaan.h | \EN{M3.284c[274Mc]/} prapitaamahaa.nstathaa.adityaan.h shrutireshhaa sanaatanii || \BC\.\SC|| \EN{M3.285a[275Ma]/} vighasaashii bhavennityaM nityaM vaa.amR^itabhojanaH | \EN{M3.285c[275Mc]/} vighaso bhuktasheshhaM tu yaGYasheshhaM tathaa.amR^itam.h || \BC\.\SC|| \EN{M3.286a[276Ma]/} etad.h vo.abhihitaM sarvaM vidhaanaM paaJNchayaGYikam.h | \EN{M3.286c[276Mc]/} dvijaatimukhyavR^ittiinaaM vidhaanaM shruuyataamiti || \BC\.\SC|| \separate \centerline{adhyaaya 4} \medskip \EN{M4.01a/} chaturthamaayushho bhaagamushhitvaa.adyaM gurau dvijaaH | \EN{M4.01c/} dvitiiyamaayushho bhaagaM kR^itadaaro gR^ihe vaset.h || \BC\.\SC|| \EN{M4.02a/} adroheNaiva bhuutaanaamalpadroheNa vaa punaH | \EN{M4.02c/} yaa vR^ittistaaM samaasthaaya vipro jiivedanaapadi || \BC\.\SC|| \EN{M4.03a/} yaatraamaatraprasiddhyarthaM svaiH karmabhiragarhitaiH | \EN{M4.03c/} akleshena shariirasya kurviita dhanasaJNchayam.h || \BC\.\SC|| \EN{M4.04a/} R^itaamR^itaabhyaaM jiivet.h tu mR^itena pramR^itena vaa | \EN{M4.04c/} satyaanR^itaabhyaamapi vaa na shvavR^ittyaa kadaa chana || \BC\.\SC|| \EN{M4.05a/} R^itamuJNchhashilaM GYeyamamR^itaM syaadayaachitam.h | \EN{M4.05c/} mR^itaM tu yaachitaM bhaikshaM pramR^itaM karshhaNaM smR^itam.h || \BC\.\SC|| \EN{M4.06a/} satyaanR^itaM tu vaaNijyaM tena chaivaapi jiivyate | \EN{M4.06c/} sevaa shvavR^ittiraakhyaataa tasmaat.h taaM parivarjayet.h || \BC\.\SC|| \EN{M4.07a/} kusuuladhaanyako vaa syaat.h kumbhiidhaanyaka eva vaa | \EN{M4.07c/} tryahehiko vaa.api bhavedashvastanika eva vaa || \BC\.\SC|| \EN{M4.08a/} chaturNaamapi chaiteshhaaM dvijaanaaM gR^ihamedhinaam.h | \EN{M4.08c/} jyaayaan.h paraH paro GYeyo dharmato lokajittamaH || \BC\.\SC|| \EN{M4.09a/} shhaTkarmaiko bhavatyeshhaaM tribhiranyaH pravartate | \EN{M4.09c/} dvaabhyaamekashchaturthastu brahmasattreNa jiivati || \BC\.\SC|| \EN{M4.10a/} vartaya.nshcha shilauJNchhaabhyaamagnihotraparaayaNaH | \EN{M4.10c/} ishhTiiH paarvaayaNaantiiyaaH kevalaa nirvapet.h sadaa || \BC\.\SC|| \EN{M4.11a/} na lokavR^ittaM varteta vR^ittihetoH kathaM chana | \EN{M4.11c/} ajihmaamashathaaM shuddhaaM jiived.h braahmaNajiivikaam.h || \BC\.\SC|| \EN{M4.12a/} sa.ntoshhaM paramaasthaaya sukhaarthii sa.nyato bhavet.h | \EN{M4.12c/} sa.ntoshhamuulaM hi sukhaM duHkhamuulaM viparyayaH || \BC\.\SC|| \EN{M4.13a/} ato.anyatamayaa vR^ittyaa jiiva.nstu snaatako dvijaH | \EN{M4.13c/} svargaayushhyayashasyaani vrataaNiimaani dhaarayet.h || \BC\.\SC|| %[M.svargyaayushhya ] \EN{M4.14a/} vedoditaM svakaM karma nityaM kuryaadatandritaH | \EN{M4.14c/} tad.h hi kurvan.h yathaashakti praapnoti paramaaM gatim.h || \BC\.\SC|| \EN{M4.15a/} naihetaarthaan.h prasaN^gena na viruddhena karmaNaa | \EN{M4.15c/} na vidyamaaneshhvartheshhu naartyaamapi yatastataH || \BC\.\SC|| %[M.na kalpamaaneshhvartheshhu ] \EN{M4.16a/} indriyaartheshhu sarveshhu na prasajyeta kaamataH | \EN{M4.16c/} atiprasaktiM chaiteshhaaM manasaa saMnivartayet.h || \BC\.\SC|| \EN{M4.17a/} sarvaan.h parityajedarthaan.h svaadhyaayasya virodhinaH | \EN{M4.17c/} yathaa tathaa.adhyaapaya.nstu saa hyasya kR^itakR^ityataa || \BC\.\SC|| \EN{M4.18a/} vayasaH karmaNo.arthasya shrutasyaabhijanasya cha | \EN{M4.18c/} veshhavaagbuddhisaaruupyamaacharan.h vicharediha || \BC\.\SC|| \EN{M4.19a/} buddhivR^iddhikaraaNyaashu dhanyaani cha hitaani cha | \EN{M4.19c/} nityaM shaastraaNyaveksheta nigamaa.nshchaiva vaidikaan.h || \BC\.\SC|| \EN{M4.20a/} yathaa yathaa hi purushhaH shaastraM samadhigachchhati | \EN{M4.20c/} tathaa tathaa vijaanaati viGYaanaM chaasya rochate || \BC\.\SC|| \EN{M4.21a/} R^ishhiyaGYaM devayaGYaM bhuutayaGYaM cha sarvadaa | \EN{M4.21c/} nR^iyaGYaM pitR^iyaGYaM cha yathaashakti na haapayet.h || \BC\.\SC|| \EN{M4.22a/} etaaneke mahaayaGYaan.h yaGYashaastravido janaaH | \EN{M4.22c/} aniihamaanaaH satatamindriyeshhveva juhvati || \BC\.\SC|| \EN{M4.23a/} vaachyeke juhvati praaNaM praaNe vaachaM cha sarvadaa | \EN{M4.23c/} vaachi praaNe cha pashyanto yaGYanirvR^ittimakshayaam.h || \BC\.\SC|| \EN{M4.24a/} GYaanenaivaapare vipraa yajantyetairmakhaiH sadaa | %[M. yajante tairmakhaiH sadaa] \EN{M4.24c/} GYaanamuulaaM kriyaameshhaaM pashyanto GYaanachakshushhaa || \BC\.\SC|| \EN{M4.25a/} agnihotraM cha juhuyaadaadyante dyunishoH sadaa | \EN{M4.25c/} darshena chaardhamaasaante paurNamaasena chaiva hi || \BC\.\SC|| \EN{M4.26a/} sasyaante navasasyeshhTyaa tathaartuante dvijo.adhvaraiH | \EN{M4.26c/} pashunaa tvayanasyaadau samaante saumikairmakhaiH || \BC\.\SC|| %[M.ayanaante tu samaa.nte] \EN{M4.27a/} naanishhTvaa navasasyeshhTyaa pashunaa chaagnimaan.h dvijaH | \EN{M4.27c/} navaannamadyaatmaa.nsaM vaa diirghamaayurjijiivishhuH || \BC\.\SC|| \EN{M4.28a/} navenaanarchitaa hyasya pashuhavyena chaagnayaH | \EN{M4.28c/} praaNaanevaattumichchhanti navaannaamishhagardhinaH || \BC\.\SC|| \EN{M4.29a/} aasanaashanashayyaabhiradbhirmuulaphalena vaa | \EN{M4.29c/} naasya kashchid.h vased.h gehe shaktito.anarchito.atithiH || \BC\.\SC|| \EN{M4.30a/} paashhaNDino vikarmasthaan.h baiDaalavratikaan.h shaThaan.h | \EN{M4.30c/} haitukaan.h bakavR^ittii.nshcha vaaN^maatreNaapi naarchayet.h || \BC\.\SC|| \EN{M4.31a/} vedavidyaavratasnaataa.nshrotriyaan.h gR^ihamedhinaH | \EN{M4.31c/} puujayed.h havyakavyena vipariitaa.nshcha varjayet.h || \BC\.\SC|| \EN{M4.32a/} shaktito.apachamaanebhyo daatavyaM gR^ihamedhinaa | \EN{M4.32c/} sa.nvibhaagashcha bhuutebhyaH kartavyo.anuparodhataH || \BC\.\SC|| \EN{M4.33a/} raajato dhanamanvichchhet.h sa.nsiidan.h snaatakaH kshudhaa | \EN{M4.33c/} yaajyaantevaasinorvaa.api na tvanyata iti sthitiH || \BC\.\SC|| \EN{M4.34a/} na siidet.h snaatako vipraH kshudhaa shaktaH kathaM chana | \EN{M4.34c/} na jiirNamalavadvaasaa bhavechcha vibhave sati || \BC\.\SC|| \EN{M4.35a/} kL^iptakeshanakhashmashrurdaantaH shuklaambaraH shuchiH | \EN{M4.35c/} svaadhyaaye chaiva yuktaH syaannityamaatmahiteshhu cha || \BC\.\SC|| \EN{M4.36a/} vaiNaviiM dhaarayed.h yashhTiM sodakaM cha kamaNDalum.h | \EN{M4.36c/} yaGYopaviitaM vedaM cha shubhaM raukme cha kuNDale || \BC\.\SC|| \EN{M4.37a/} nekshetodyantamaadityaM naastaM yaantaM kadaa chana | \EN{M4.37c/} nopasR^ishhTaM na vaaristhaM na madhyaM nabhaso gatam.h || \BC\.\SC|| \EN{M4.38a/} na laN^ghayed.h vatsatantriiM na pradhaavechcha varshhati | \EN{M4.38c/} na chodake niriiksheta svaruupamiti dhaaraNaa || \BC\.\SC|| \EN{M4.39a/} mR^idaM gaaM daivataM vipraM ghR^itaM madhu chatushhpatham.h | \EN{M4.39c/} pradakshiNaani kurviita praGYaataa.nshcha vanaspatiin.h || \BC\.\SC|| \EN{M4.40a/} nopagachchhet.h pramatto.api striyamaartavadarshane | \EN{M4.40c/} samaanashayane chaiva na shayiita tayaa saha || \BC\.\SC|| \EN{M4.41a/} rajasaa.abhiplutaaM naariiM narasya hyupagachchhataH | \EN{M4.41c/} praGYaa tejo balaM chakshuraayushchaiva prahiiyate || \BC\.\SC|| \EN{M4.42a/} taaM vivarjayatastasya rajasaa samabhiplutaam.h | \EN{M4.42c/} praGYaa tejo balaM chakshuraayushchaiva pravardhate || \BC\.\SC|| \EN{M4.43a/} naashniiyaad.h bhaaryayaa saardhaM nainaamiiksheta chaashnatiim.h | \EN{M4.43c/} kshuvatiiM jR^imbhamaaNaaM vaa na chaasiinaaM yathaasukham.h || \BC\.\SC|| \EN{M4.44a/} naaJNjayantiiM svake netre na chaabhyaktaamanaavR^itaam.h | \EN{M4.44c/} na pashyet.h prasavantiiM cha tejaskaamo dvijottamaH || \BC\.\SC|| \EN{M4.45a/} naannamadyaadekavaasaa na nagnaH snaanamaacharet.h | \EN{M4.45c/} na muutraM pathi kurviita na bhasmani na govraje || \BC\.\SC|| \EN{M4.46a/} na phaalakR^ishhTe na jale na chityaaM na cha parvate | \EN{M4.46c/} na jiirNadevaayatane na valmiike kadaa chana || \BC\.\SC|| \EN{M4.47a/} na sasattveshhu garteshhu na gachchhannapi na sthitaH | \EN{M4.47c/} na nadiitiiramaasaadya na cha parvatamastake || \BC\.\SC|| \EN{M4.48a/} vaayuagnivipramaadityamapaH pashya.nstathaiva gaaH | \EN{M4.48c/} na kadaa chana kurviita viNmuutrasya visarjanam.h || \BC\.\SC|| \EN{MK4.49a[50Ma]/} tiraskR^ityochcharet.h kaashhThaloshhThapatratR^iNaadinaa | %[M.tR^iNaadi cha] \EN{MK4.49c[50Mc]/} niyamya prayato vaachaM sa.nviitaaN^go.avaguNThitaH || \BC\.\SC|| \EN{MK4.50a[51Ma]/} muutrochchaarasamutsargaM divaa kuryaadudaN^mukhaH | \EN{MK4.50c[51Mc]/} dakshiNaa.abhimukho raatrau sa.ndhyaayoshcha yathaa divaa || \BC\.\SC|| \EN{MK4.51a[52Ma]/} chhaayaayaamandhakaare vaa raatraavahani vaa dvijaH | \EN{MK4.51c[52Mc]/} yathaasukhamukhaH kuryaat.h praaNabaadhabhayeshhu cha || \BC\.\SC|| \EN{MK4.52a[49Ma]/} pratyagniM pratisuuryaM cha pratisomodakadvijam.h | \EN{MK4.52c[49Mc]/} pratigu prativaataM cha praGYaa nashyati mehataH || \BC\.\SC|| %[k:pratigaaM prativaataM] \EN{M4.53a/} naagniM mukhenopadhamennagnaaM naiksheta cha striyam.h | \EN{M4.53c/} naamedhyaM prakshipedagnau na cha paadau prataapayet.h || \BC\.\SC|| \EN{M4.54a/} adhastaannopadadhyaachcha na chainamabhilaN^ghayet.h | \EN{M4.54c/} na chainaM paadataH kuryaanna praaNaabaadhamaacharet.h || \BC\.\SC|| \EN{M4.55a/} naashniiyaat.h sa.ndhivelaayaaM na gachchhennaapi sa.nvishet.h | %[ \EN{M4.55c/} na chaiva pralikhed.h bhuumiM naatmano.apaharet.h srajam.h || \BC\.\SC|| \EN{M4.56a/} naapsu muutraM puriishhaM vaa shhThiivanaM vaa samutsR^ijet.h | \EN{M4.56c/} amedhyaliptamanyad.h vaa lohitaM vaa vishhaaNi vaa | \EN{M4.57a/} naikaH supyaatshuunyagehe na shreyaa.nsaM prabodhayet.h | %[shuunyagR^ihe svapyaan] \EN{M4.57c/} nodakyayaa.abhibhaashheta yaGYaM gachchhenna chaavR^itaH || \BC\.\SC|| \EN{M4.58a/} agnyagaare gavaaM goshhThe braahmaNaanaaM cha saMnidhau | \EN{M4.58c/} svaadhyaaye bhojane chaiva dakshiNaM paaNimuddharet.h || \BC\.\SC|| \EN{M4.59a/} na vaarayed.h gaaM dhayantiiM na chaachakshiita kasya chit.h | \EN{M4.59c/} na diviindraayudhaM dR^ishhTvaa kasya chid.h darshayed.h budhaH || \BC\.\SC|| \EN{M4.60a/} naadharmike vased.h graame na vyaadhibahule bhR^isham.h | \EN{M4.60c/} naikaH prapadyetaadhvaanaM na chiraM parvate vaset.h || \BC\.\SC|| \EN{M4.61a/} na shuudraraajye nivasennaadhaarmikajanaavR^ite | \EN{M4.61c/} na paashhaNDigaNaakraante nopasshhR^iTe.antyajairnR^ibhiH || \BC\.\SC|| \EN{M4.62a/} na bhuJNjiitoddhR^itasnehaM naatisauhityamaacharet.h || \EN{M4.62c/} naatiprage naatisaayaM na saayaM praataraashitaH || \BC\.\SC|| \EN{M4.63a/} na kurviita vR^ithaacheshhTaaM na vaaryaJNjalinaa pibet.h | \EN{M4.63c/} notsaN^ge bhakshayed.h bhakshyaanna jaatu syaat.h kutuuhalii || \BC\.\SC|| \EN{M4.64a/} na nR^ityedatha vaa gaayenna vaaditraaNi vaadayet | %[M.na nR^ityennaiva gaayechcha na vaaditraaNi vaadayet)] \EN{M4.64c/} naasphoTayenna cha kshveDenna cha rakto viraavayet.h || \BC\.\SC|| %[M.na cha rakto virodhayet] \EN{M4.65a/} na paadau dhaavayet.h kaa.nsye kadaa chidapi bhaajane | \EN{M4.65c/} na bhinnabhaaNDe bhuJNjiita na bhaavapratiduushhite || \BC\.\SC|| \EN{M4.66a/} upaanahau cha vaasashcha dhR^itamanyairna dhaarayet.h | \EN{M4.66c/} upaviitamalaN^kaaraM srajaM karakameva cha || \BC\.\SC|| \EN{M4.67a/} naaviniitairbhajed.h dhuryairna cha kshudhvyaadhipiiDitaiH | %[M.naaviniitairvrajed)] \EN{M4.67c/} na bhinnashR^iN^gaakshikhurairna vaaladhiviruupitaiH || \BC\.\SC|| \EN{M4.68a/} viniitaistu vrajennityamaashugairlakshaNaanvitaiH | \EN{M4.68c/} varNaruupopasaMpannaiH pratodenaatudan.h bhR^isham.h || \BC\.\SC|| %[M.pratodenaakshipan] \EN{M4.69a/} baalaatapaH pretadhuumo varjyaM bhinnaM tathaa.asanam.h | \EN{M4.69c/} na chhindyaannakharomaaNi dantairnotpaaTayennakhaan.h || \BC\.\SC|| %[M.na chchhindyaan] \EN{M4.70a/} na mR^itloshhThaM cha mR^idniiyaanna chhindyaat.h karajaistR^iNam.h | %[M.chchhindyaat] \EN{M4.70c/} na karma nishhphalaM kuryaannaayatyaamasukhodayam.h || \BC\.\SC|| \EN{M4.71a/} loshhThamardii tR^iNachchhedii nakhakhaadii cha yo naraH | \EN{M4.71c/} sa vinaashaM vrajatyaashu suuchakaa.ashuchireva cha || \BC\.\SC|| %[M.suuchako.ashuchireva cha] \EN{M4.72a/} na vigarhya kathaaM kuryaad.h bahirmaalyaM na dhaarayet.h | %[M. na vigR^ihya kathaaM kuryaad] \EN{M4.72c/} gavaaM cha yaanaM pR^ishhThena sarvathaiva vigarhitam.h || \BC\.\SC|| \EN{M4.73a/} advaareNa cha naatiiyaad.h graamaM vaa veshma vaa.avR^itam.h | \EN{M4.73c/} raatrau cha vR^ikshamuulaani duurataH parivarjayet.h || \BC\.\SC|| \EN{M4.74a/} naakshairdiivyet.h kadaa chit.h tu svayaM nopaanahau haret.h | \EN{M4.74c/} shayanastho na bhuJNjiita na paaNisthaM na chaasane || \BC\.\SC|| \EN{M4.75a/} sarvaM cha tilasaMbaddhaM naadyaadastamite ravau | \EN{M4.75c/} na cha nagnaH shayiitaiha na chochchhishhTaH kva chid.h vrajet.h || \BC\.\SC|| \EN{M4.76a/} aardrapaadastu bhuJNjiita naardrapaadastu sa.nvishet.h | \EN{M4.76c/} aardrapaadastu bhuJNjaano diirghamaayuravaapnuyaat.h || \BC\.\SC|| \EN{M4.77a/} achakshurvishhayaM durgaM na prapadyeta karhi chit.h | \EN{M4.77c/} na viNmuutramudiiksheta na baahubhyaaM nadiiM taret.h || \BC\.\SC|| \EN{M4.78a/} adhitishhThenna keshaa.nstu na bhasmaasthikapaalikaaH | \EN{M4.78c/} na kaarpaasaasthi na tushhaan.h diirghamaayurjijiivishhuH || \BC\.\SC|| \EN{M4.79a/} na sa.nvasechcha patitairna chaaNDaalairna pulkasaiH | \EN{M4.79c/} na muurkhairnaavaliptaishcha naantyairnaantyaavasaayibhiH || \BC\.\SC|| \EN{M4.80a/} na shuudraaya matiM dadyaannochchhishhTaM na havishhkR^itam.h | \EN{M4.80c/} na chaasyopadished.h dharmaM na chaasya vratamaadishet.h || \BC\.\SC|| \EN{M4.81a/} yo hyasya dharmamaachashhTe yashchaivaadishati vratam.h | \EN{M4.81c/} so.asa.nvR^itaM naama tamaH saha tenaiva majjati || \BC\.\SC|| \EN{M4.82a/} na sa.nhataabhyaaM paaNibhyaaM kaNDuuyedaatmanaH shiraH | \EN{M4.82c/} na spR^ishechchaitaduchchhishhTo na cha snaayaad.h vinaa tataH || \BC\.\SC|| \EN{M4.83a/} keshagrahaan.h prahaaraa.nshcha shirasyetaan.h vivarjayet.h | \EN{M4.83c/} shiraHsnaatashcha tailena naaN^gaM kiM chidapi spR^ishet.h || \BC\.\SC|| \EN{M4.84a/} na raaGYaH pratigR^ihNiiyaadaraajanyaprasuutitaH | \EN{M4.84c/} suunaachakradhvajavataaM veshenaiva cha jiivataam.h || \BC\.\SC|| \EN{M4.85a/} dashasuunaasamaM chakraM dashachakrasamo dhvajaH | \EN{M4.85c/} dashadhvajasamo vesho dashaveshasamo nR^ipaH || \BC\.\SC|| \EN{M4.86a/} dasha suuNaasahasraaNi yo vaahayati saunikaH | \EN{M4.86c/} tena tulyaH smR^ito raajaa ghorastasya pratigrahaH || \BC\.\SC|| \EN{M4.87a/} yo raaGYaH pratigR^ihNaati lubdhasyauchchhaastravartinaH | \EN{M4.87c/} sa paryaayeNa yaatiimaannarakaanekavi.nshatim.h || \BC\.\SC|| \EN{M4.88a/} taamisramandhataamisraM mahaarauravarauravau | \EN{M4.88c/} narakaM kaalasuutraM cha mahaanarakameva cha || \BC\.\SC|| \EN{M4.89a/} saJNjiivanaM mahaaviichiM tapanaM saMprataapanam.h | \EN{M4.89c/} sa.nhaataM cha sakaakolaM kuDmalaM pratimuurtikam.h || \BC\.\SC|| %[M.puutimR^ittikaM ] \EN{M4.90a/} lohashaN^kuM R^ijiishhaM cha panthaanaM shaalmaliiM nadiim.h | \EN{M4.90c/} asipatravanaM chaiva lohadaarakameva cha || \BC\.\SC|| \EN{M4.91a/} etad.h vidanto vidvaa.nso braahmaNaa brahmavaadinaH | \EN{M4.91c/} na raaGYaH pratigR^ihNanti pretya shreyo.abhikaaN^kshiNaH || \BC\.\SC|| \EN{M4.92a/} braahme muhuurte budhyeta dharmaarthau chaanuchintayet.h | \EN{M4.92c/} kaayakleshaa.nshcha tanmuulaan.h vedatattvaarthameva cha || \BC\.\SC|| \EN{M4.93a/} utthaayaavashyakaM kR^itvaa kR^itashauchaH samaahitaH | \EN{M4.93c/} puurvaaM sa.ndhyaaM japa.nstishhThet.h svakaale chaaparaaM chiram.h || \BC\.\SC|| %[ \EN{M4.94a/} R^ishhayo diirghasa.ndhyatvaad.h diirghamaayuravaapnuyuH | \EN{M4.94c/} praGYaaM yashashcha kiirtiM cha brahmavarchasameva cha || \BC\.\SC|| \EN{M4.95a/} shraavaNyaaM praushhThapadyaaM vaa.apyupaakR^itya yathaavidhi | \EN{M4.95c/} yuktashchhandaa.nsyadhiiyiita maasaan.h vipro.ardhapaJNchamaan.h || \BC\.\SC|| \EN{M4.96a/} pushhye tu chhandasaaM kuryaad.h bahirutsarjanaM dvijaH | \EN{M4.96c/} maaghashuklasya vaa praapte puurvaahNe prathame.ahani || \BC\.\SC|| \EN{M4.97a/} yathaashaastraM tu kR^itvaivamutsargaM chhandasaaM bahiH | \EN{M4.97c/} viramet.h pakshiNiiM raatriM tadevaikamaharnisham.h || \BC\.\SC|| \EN{M4.98a/} ata uurdhvaM tu chhandaa.nsi shukleshhu niyataH paThet.h | \EN{M4.98c/} vedaaN^gaani cha sarvaaNi kR^ishhNapaksheshhu saMpaThet.h || \BC\.\SC|| \EN{M4.99a/} naavispashhTamadhiiyiita na shuudrajanasannidhau | \EN{M4.99c/} na nishaante parishraanto brahmaadhiitya punaH svapet.h || \BC\.\SC|| \EN{M4.100a/} yathoditena vidhinaa nityaM chhandaskR^itaM paThet.h | \EN{M4.100c/} brahma chhandaskR^itaM chaiva dvijo yukto hyanaapadi ||\BC\.\SC|| \EN{M4.101a/} imaannityamanadhyaayaanadhiiyaano vivarjayet.h | \EN{M4.101c/} adhyaapanaM cha kurvaaNaH shishhyaaNaaM vidhipuurvakam.h || \BC\.\SC|| \EN{M4.102a/} karNashrave.anile raatrau divaa paa.nsusamuuhane | \EN{M4.102c/} etau varshhaasvanadhyaayaavadhyaayaGYaaH prachakshate || \BC\.\SC|| \EN{M4.103a/} vidyutstanitavarshheshhu maholkaanaaM cha saMplave | \EN{M4.103c/} aakaalikamanadhyaayameteshhu manurabraviit.h || \BC\.\SC|| \EN{M4.104a/} etaa.nstvabhyuditaan.h vidyaad.h yadaa praadushhkR^itaagnishhu | \EN{M4.104c/} tadaa vidyaadanadhyaayamanR^itau chaabhradarshane || \BC\.\SC|| \EN{M4.105a/} nirghaate bhuumichalane jyotishhaaM chopasarjane | \EN{M4.104c/} etaanaakaalikaan.h vidyaadanadhyaayaan.h R^itaavapi || \BC\.\SC|| \EN{M4.106a/} praadushhkR^iteshhvagnishhu tu vidyutstanitaniHsvane | \EN{M4.106c/} sajyotiH syaadanadhyaayaH sheshhe raatrau yathaa divaa || \BC\.\SC|| \EN{M4.107a/} nityaanadhyaaya eva syaad.h graameshhu nagareshhu cha | \EN{M4.107c/} dharmanaipuNyakaamaanaaM puutigandhe cha sarvadaa || \BC\.\SC|| %[M.sarvashaH ] \EN{M4.108a/} antargatashave graame vR^ishhalasya cha sannidhau | \EN{M4.108c/} anadhyaayo rudyamaane samavaaye janasya cha || \BC\.\SC|| \EN{M4.109a/} udake madhyaraatre cha viNmuutrasya visarjane | \EN{M4.109c/} uchchhishhTaH shraaddhabhuk.h chaiva manasaa.api na chintayet.h || \BC\.\SC|| \EN{M4.110a/} pratigR^ihya dvijo vidvaanekoddishhTasya ketanam.h | %[MekoddishhTaniketanam] \EN{M4.110c/} tryahaM na kiirtayed.h brahma raaGYo raahoshcha suutake || \BC\.\SC|| \EN{M4.111a/} yaavadekaanudishhTasya gandho lepashcha tishhThati | \EN{M4.111c/} viprasya vidushho dehe taavad.h brahma na kiirtayet.h || \BC\.\SC|| \EN{M4.112a/} shayaanaH prauDhapaadashcha kR^itvaa chaivaavasakthikaam.h | \EN{M4.112c/} naadhiiyiitaamishhaM jagdhvaa suutakaannaadyameva cha || \BC\.\SC|| \EN{M4.113a/} niihaare baaNashabde cha sa.ndhyayoreva chobhayoH | \EN{M4.113c/} amaavaasyaachaturdashyoH paurNamaasy.ashhTakaasu cha || \BC\.\SC|| \EN{M4.114a/} amaavaasyaa guruM hanti shishhyaM hanti chaturdashii | \EN{M4.114c/} brahmaashhTakapaurNamaasyau tasmaat.h taaH parivarjayet.h || \BC\.\SC|| \EN{M4.115a/} paa.nsuvarshhe dishaaM daahe gomaayuvirute tathaa | \EN{M4.115c/} shvakharoshhTre cha ruvati paN^kto cha na paThed.h dvijaH || \BC\.\SC|| \EN{M4.116a/} naadhiiyiita shmashaanaante graamaante govraje.api vaa | \EN{M4.116c/} vasitvaa maithunaM vaasaH shraaddhikaM pratigR^ihya cha || \BC\.\SC|| \EN{M4.117a/} praaNi vaa yadi vaa.apraaNi yat.h kiM chitshraaddhikaM bhavet.h | \EN{M4.117c/} tadaalabhyaapyanadhyaayaH paaNyaasyo hi dvijaH smR^itaH ??|| \BC\.\SC|| \EN{M4.118a/} chorairupadrute graame saMbhrame chaagnikaarite | % ][M.chorairupaplute, saMbhrame] \EN{M4.118c/} aakaalikamanadhyaayaM vidyaat.h sarvaadbhuteshhu cha || \BC\.\SC|| \EN{M4.119a/} upaakarmaNi chotsarge triraatraM kshepaNaM smR^itam.h | \EN{M4.119c/} ashhTakaasu tvahoraatraM R^itvantaasu cha raatrishhu || \BC\.\SC|| \EN{M4.120a/} naadhiiyiitaashvamaaruuDho na vR^ikshaM na cha hastinam.h | \EN{M4.120c/} na naavaM na kharaM noshhTraM nairiNastho na yaanagaH || \BC\.\SC|| \EN{M4.121a/} na vivaade na kalahe na senaayaaM na saN^gare | \EN{M4.121c/} na bhuktamaatre naajiirNe na vamitvaa na shuktake || \BC\.\SC|| \EN{M4.122a/} atithiM chaananuGYaapya maarute vaati vaa bhR^isham.h | \EN{M4.122c/} rudhire cha srute gaatraatshastreNa cha parikshate || \BC\.\SC|| \EN{M4.123a/} saamadhvanaavR^igyajushhii naadhiiyiita kadaa chana | \EN{M4.123c/} vedasyaadhiitya vaa.apyantamaaraNyakamadhiitya cha || \BC\.\SC|| \EN{M4.124a/} R^igvedo devadaivatyo yajurvedastu maanushhaH | \EN{M4.124c/} saamavedaH smR^itaH pitryastasmaat.h tasyaashuchirdhvaniH || \BC\.\SC|| \EN{M4.125a/} etad.h vidvanto ??vidvaa.nsastrayiinishhkarshhamanvaham.h | \EN{M4.125c/} kramataH puurvamabhyasya pashchaad.h vedamadhiiyate || \BC\.\SC|| \EN{M4.126a/} pashumaNDuukamaarjaarashvasarpanakulaakhubhiH | \EN{M4.126c/} antaraagamane vidyaadanadhyaayamaharnisham.h || \BC\.\SC|| \EN{M4.127a/} dvaaveva varjayennityamanadhyaayau prayatnataH | \EN{M4.127c/} svaadhyaayabhuumiM chaashuddhamaatmaanaM chaashuchiM dvijaH || \BC\.\SC|| \EN{M4.128a/} amaavaasyaamashhTamiiM cha paurNamaasiiM chaturdashiim.h | \EN{M4.128c/} brahmachaarii bhavennityamapyartau snaatako dvijaH || \BC\.\SC|| \EN{M4.129a/} na snaanamaachared.h bhuktvaa naaturo na mahaanishi | \EN{M4.129c/} na vaasobhiH sahaajasraM naaviGYaate jalaashaye || \BC\.\SC|| \EN{M4.130a/} devataanaaM guro raaGYaH snaatakaachaaryayostathaa | \EN{M4.130c/} naakraamet.h kaamatashchhaayaaM babhruNo diikshitasya cha || \BC\.\SC|| \EN{M4.131a/} madhya.ndine.ardharaatre cha shraaddhaM bhuktvaa cha saamishham.h | \EN{M4.131c/} sa.ndhyayorubhayoshchaiva na seveta chatushhpatham.h || \BC\.\SC|| \EN{M4.132a/} udvartanamapasnaanaM viNmuutre raktameva cha | \EN{M4.132c/} shleshmanishhThyuutavaantaani naadhitishhThet.h tu kaamataH || \BC\.\SC|| \EN{M4.133a/} vairiNaM nopaseveta sahaayaM chaiva vairiNaH | \EN{M4.133c/} adhaarmikaM taskaraM cha parasyaiva cha yoshhitam.h || \BC\.\SC|| \EN{M4.134a/} na hiidR^ishamanaayushhyaM loke kiM chana vidyate | \EN{M4.134c/} yaadR^ishaM purushhasyeha paradaaropasevanam.h || \BC\.\SC|| \EN{M4.135a/} kshatriyaM chaiva sarpaM cha braahmaNaM cha bahushrutam.h | \EN{M4.135c/} naavamanyeta vai bhuushhNuH kR^ishaanapi kadaa chana || \BC\.\SC|| \EN{M4.136a/} etat.h trayaM hi purushhaM nirdahedavamaanitam.h | \EN{M4.136c/} tasmaadetat.h trayaM nityaM naavamanyeta buddhimaan.h || \BC\.\SC|| \EN{M4.137a/} naatmaanamavamanyeta purvaabhirasamR^iddhibhiH | \EN{M4.137c/} aa mR^ityoH shriyamanvichchhennainaaM manyeta durlabhaam.h || \BC\.\SC|| \EN{M4.138a/} satyaM bruuyaat.h priyaM bruuyaanna bruuyaat.h satyamapriyam.h | \EN{M4.138c/} priyaM cha naanR^itaM bruuyaadeshha dharmaH sanaatanaH || \BC\.\SC|| \EN{M4.139a/} bhadraM bhadramiti bruuyaad.h bhadramityeva vaa vadet.h | \EN{M4.139c/} shushhkavairaM vivaadaM cha na kuryaat.h kena chit.h saha || \BC\.\SC|| \EN{M4.140a/} naatikalyaM naatisaayaM naatimadhya.ndine sthite | \EN{M4.140c/} naaGYaatena samaM gachchhennaiko na vR^ishhalaiH saha || \BC\.\SC|| \EN{M4.141a/} hiinaaN^gaanatiriktaaN^gaan.h vidyaahiinaan.h vayo.adhikaan.h |% \BC\.\SC|| %[M.vayo'atigaan] \EN{M4.141c/} ruupadraviNahiinaa.nshcha jaatihiinaa.nshcha naakshipet.h || \BC\.\SC|| %[M.ruupadravyahiinaa.nshcha] \EN{M4.142a/} na spR^ishet.h paaNinochchhishhTo vipro gobraahmaNaanalaaN | \EN{M4.142c/} na chaapi pashyedashuchiH sustho jyotirgaNaan.h divaa || \BC\.\SC|| %[M.svastho jyotirgaNaan.h divi] \EN{M4.143a/} spR^ishhTvaitaanashuchirnityamadbhiH praaNaanupaspR^ishet.h | \EN{M4.143c/} gaatraaNi chaiva sarvaaNi naabhiM paaNitalena tu || \BC\.\SC|| \EN{M4.144a/} anaaturaH svaani khaani na spR^ishedanimittataH | \EN{M4.144c/} romaaNi cha rahasyaani sarvaaNyeva vivarjayet.h || \BC\.\SC|| \EN{M4.145a/} maN^galaachaarayuktaH syaat.h prayataatmaa jitendriyaH | \EN{M4.145c/} japechcha juhuyaachchaiva nityamagnimatandritaH || \BC\.\SC|| \EN{M4.146a/} maN^galaachaarayuktaanaaM nityaM cha prayataatmanaam.h | \EN{M4.146c/} japataaM juhvataaM chaiva vinipaato na vidyate || \BC\.\SC|| \EN{M4.147a/} vedamevaabhyasennityaM yathaakaalamatandritaH | %[M.vedameva japen] \EN{M4.147c/} taM hyasyaahuH paraM dharmamupadharmo.anya uchyate || \BC\.\SC|| \EN{M4.148a/} vedaabhyaasena satataM shauchena tapasaiva cha | \EN{M4.148c/} adroheNa cha bhuutaanaaM jaatiM smarati paurvikiim.h || \BC\.\SC|| \EN{M4.149a/} paurvikiiM sa.nsmaran.h jaatiM brahmaivaabhyasyate punaH | %[M.dvijaH] \EN{M4.149c/} brahmaabhyaasena chaajasramanantaM sukhamashnute || \BC\.\SC|| \EN{M4.150a/} saavitraan.h shaantihomaa.nshcha kuryaat.h parvasu nityashaH | %[M.saavitraan.h shaantihomaa.nsh] \EN{M4.150c/} pitR^I.nshchaivaashhTakaasvarchennityamanvashhTakaasu cha || \BC\.\SC|| \EN{M4.151a/} duuraadaavasathaan.h muutraM duuraat.h paadaavasechanam.h | \EN{M4.151c/} uchchhishhTaannanishhekaM cha duuraadeva samaacharet.h || \BC\.\SC|| \EN{M4.152a/} maitraM prasaadhanaM snaanaM dantadhaavanamaJNjanam.h | \EN{M4.152c/} puurvaahNa eva kurviita devataanaaM cha puujanam.h || \BC\.\SC|| \EN{M4.153a/} daivataanyabhigachchhet.h tu dhaarmikaa.nshcha dvijottamaan.h | \EN{M4.153c/} iishvaraM chaiva rakshaarthaM guruuneva cha parvasu | \EN{M4.154a/} abhivaadayed.h vR^iddhaa.nshcha dadyaachchaivaasanaM svakam.h | \EN{M4.154c/} kR^itaaJNjalirupaasiita gachchhataH pR^ishhThato.anviyaat.h || \BC\.\SC|| \EN{M4.155a/} shrutismR^ityoditaM samyaG.h nibaddhaM sveshhu karmasu | \EN{M4.155c/} dharmamuulaM nishheveta sadaachaaramatandritaH || \BC\.\SC|| \EN{M4.156a/} aachaaraatlabhate hyaayuraachaaraadiipsitaaH prajaaH | \EN{M4.156c/} aachaaraad.h dhanamakshayyamaachaaro hantyalakshaNam.h || \BC\.\SC|| \EN{M4.157a/} duraachaaro hi purushho loke bhavati ninditaH | \EN{M4.157c/} duHkhabhaagii cha satataM vyaadhito.alpaayureva cha || \BC\.\SC|| \EN{M4.158a/} sarvalakshaNahiino.api yaH sadaachaaravaannaraH | \EN{M4.158c/} shraddadhaano.anasuuyashcha shataM varshhaaNi jiivati || \BC\.\SC|| \EN{M4.159a/} yad.h yat.h paravashaM karma tat.h tad.h yatnena varjayet.h || \BC\.\SC|| \EN{M4.159c/} yad.h yadaatmavashaM tu syaat.h tat.h tat.h seveta yatnataH | \EN{M4.160a/} sarvaM paravashaM duHkhaM sarvamaatmavashaM sukham.h | \EN{M4.160c/} etad.h vidyaat.h samaasena lakshaNaM sukhaduHkhayoH || \BC\.\SC|| \EN{M4.161a/} yat.h karma kurvato.asya syaat.h paritoshho.antaraatmanaH | \EN{M4.161c/} tat.h prayatnena kurviita vipariitaM tu varjayet.h || \BC\.\SC|| \EN{M4.162a/} aachaaryaM cha pravaktaaraM pitaraM maataraM gurum.h | \EN{M4.162c/} na hi.nsyaad.h braahmaNaan.h gaashcha sarvaa.nshchaiva tapasvinaH || \BC\.\SC|| \EN{M4.163a/} naastikyaM vedanindaaM cha devataanaaM cha kutsanam.h | \EN{M4.163c/} dveshhaM dambhaM cha maanaM cha krodhaM taikshhNyaM cha varjayet.h || \BC\.\SC|| %[M.dveshhaM stambhaM cha] \EN{M4.164a/} parasya daNDaM nodyachchhet.h kruddho nainaM nipaatayet.h | \EN{M4.164c/} anyatra putraatshishhyaad.h vaa shishhTyarthaM taaDayet.h tu tau || \BC\.\SC|| \EN{M4.165a/} braahmaNaayaavaguryaiva dvijaatirvadhakaamyayaa ??| \EN{M4.165c/} shataM varshhaaNi taamisre narake parivartate || \BC\.\SC|| \EN{M4.166a/} taaDayitvaa tR^iNenaapi sa.nrambhaatmatipuurvakam.h | \EN{M4.166c/} ekavi.nshatiimaajaatiiH paapayonishhu jaayate || \BC\.\SC|| \EN{M4.167a/} ayudhyamaanasyotpaadya braahmaNasyaasR^igaN^gataH | \EN{M4.167c/} duHkhaM sumahadaapnoti pretyaapraaGYatayaa naraH || \BC\.\SC|| \EN{M4.168a/} shoNitaM yaavataH paa.nsuun.h saN^gR^ihNaati mahiitalaat.h | \EN{M4.168c/} taavato.abdaanamutraanyaiH shoNitotpaadako.adyate || \BC\.\SC|| \EN{M4.169a/} na kadaa chid.h dvije tasmaad.h vidvaanavaguredapi | \EN{M4.169c/} na taaDayet.h tR^iNenaapi na gaatraat.h sraavayedasR^ik.h || \BC\.\SC|| \EN{M4.170a/} adhaarmiko naro yo hi yasya chaapyanR^itaM dhanam.h | \EN{M4.170c/} hi.nsaaratashcha yo nityaM naihaasau sukhamedhate || \BC\.\SC|| %[M.hi.nsaaratish] \EN{M4.171a/} na siidannapi dharmeNa mano.adharme niveshayet.h | \EN{M4.171c/} adhaarmikaanaaM paapaanaamaashu pashyan.h viparyayam.h || \BC\.\SC|| \EN{M4.172a/} naadharmashcharito loke sadyaH phalati gauriva | \EN{M4.172c/} shanairaavartyamaanastu karturmuulaani kR^intati || \BC\.\SC|| \EN{M4.173a/} yadi naatmani putreshhu na chet.h putreshhu naptR^ishhu | \EN{M4.173c/} na tveva tu kR^ito.adharmaH karturbhavati nishhphalaH || \BC\.\SC|| %[M.kR^ito dharmaH?] \EN{M4.174a/} adharmeNaidhate taavat.h tato bhadraaNi pashyati | \EN{M4.174c/} tataH sapatnaan.h jayati samuulastu vinashyati || \BC\.\SC|| \EN{M4.175a/} satyadharmaaryavR^itteshhu shauche chaivaaramet.h sadaa | \EN{M4.175c/} shishhyaa.nshcha shishhyaad.h dharmeNa vaach.baahuudarasa.nyataH || \BC\.\SC|| \EN{M4.176a/} parityajedarthakaamau yau syaataaM dharmavarjitau | \EN{M4.176c/} dharmaM chaapyasukhodarkaM lokasaN^krushhTameva cha || \BC\.\SC|| \EN{M4.177a/} na paaNipaadachapalo na netrachapalo.anR^ijuH | \EN{M4.177c/} na syaad.h vaakchapalashchaiva na paradrohakarmadhiiH || \BC\.\SC|| \EN{M4.178a/} yenaasya pitaro yaataa yena yaataaH pitaamahaaH | \EN{M4.178c/} tena yaayaat.h sataaM maargaM tena gachchhanna rishhyati || \BC\.\SC|| \EN{M4.179a/} R^itvikpurohitaachaaryairmaatulaatithisa.nshritaiH | \EN{M4.179c/} baalavR^iddhaaturairvaidyairGYaatisaMbandhibaandhavaiH || \BC\.\SC|| \EN{M4.180a/} maataapitR^ibhyaaM jaamiibhirbhraatraa putreNa bhaaryayaa | \EN{M4.180c/} duhitraa daasavargeNa vivaadaM na samaacharet.h || \BC\.\SC|| \EN{M4.181a/} etairvivaadaan.h sa.ntyajya sarvapaapaiH pramuchyate | \EN{M4.181c/} etairjitaishcha jayati sarvaanlokaanimaan.h gR^ihii || \BC\.\SC|| \EN{M4.182a/} aachaaryo brahmalokaishaH praajaapatye pitaa prabhuH | \EN{M4.182c/} atithistvindralokesho devalokasya chartvijaH || \BC\.\SC|| \EN{M4.183a/} jaamayo.apsarasaaM loke vaishvadevasya baandhavaaH | \EN{M4.183c/} saMbandhino hyapaaM loke pR^ithivyaaM maatR^imaatulau || \BC\.\SC|| \EN{M4.184a/} aakaasheshaastu viGYeyaa baalavR^iddhakR^ishaaturaaH | \EN{M4.184c/} bhraataa jyeshhThaH samaH pitraa bhaaryaa putraH svakaa tanuH || \BC\.\SC|| \EN{M4.185a/} chhaayaa svo daasavargashcha duhitaa kR^ipaNaM param.h | \EN{M4.185c/} tasmaadetairadhikshiptaH sahetaasaJNjvaraH sadaa || \BC\.\SC|| \EN{M4.186a/} pratigrahasamartho.api prasaN^gaM tatra varjayet.h | \EN{M4.186c/} pratigraheNa hyasyaashu braahmaM tejaH prashaamyati || \BC\.\SC|| \EN{M4.187a/} na dravyaaNaamaviGYaaya vidhiM dharmyaM pratigrahe | \EN{M4.187c/} praaGYaH pratigrahaM kuryaadavasiidannapi kshudhaa || \BC\.\SC|| \EN{M4.188a/} hiraNyaM bhuumimashvaM gaamannaM vaasastilaan.h ghR^itam.h | \EN{M4.188c/} pratigR^ihNannavidvaa.nstu bhasmiibhavati daaruvat.h || \BC\.\SC|| \EN{M4.189a/} hiraNyamaayurannaM cha bhuurgoshchaapyoshhatastanum.h | \EN{M4.189c/} ashvashchakshustvachaM vaaso ghR^itaM tejastilaaH prajaaH || \BC\.\SC|| \EN{M4.190a/} atapaastvanadhiiyaanaH pratigraharuchirdvijaH | \EN{M4.190c/} ambhasyashmaplavenaiva saha tenaiva majjati || \BC\.\SC|| \EN{M4.191a/} tasmaadavidvaan.h bibhiyaad.h yasmaat.h tasmaat.h pratigrahaat.h | \EN{M4.191c/} svalpakenaapyavidvaan.h hi paN^ke gauriva siidati || \BC\.\SC|| \EN{M4.192a/} na vaaryapi prayachchhet.h tu baiDaalavratike dvije | \EN{M4.192c/} na bakavratike paape naavedavidi dharmavit.h || \BC\.\SC|| \EN{M4.193a/} trishhvapyeteshhu dattaM hi vidhinaa.apyarjitaM dhanam.h | \EN{M4.193c/} daaturbhavatyanarthaaya paratraadaatureva cha || \BC\.\SC|| \EN{M4.194a/} yathaa plavenopalena nimajjatyudake taran.h | \EN{M4.194c/} tathaa nimajjato.adhastaadaGYau daatR^ipratiichchhakau || \BC\.\SC|| \EN{M4.195a/} dharmadhvajii sadaa lubdhashchhaadmiko lokadambhakaH || \BC\.\SC|| \EN{M4.195c/} baiDaalavratiko GYeyo hi.nsraH sarvaabhisa.ndhakaH || \BC\.\SC|| %[In.h the following.h numberingof M, JNha'sed have the same one witH k] \EN{M4.196a[197Ma]/} adhodR^ishhTirnaishhkR^itikaH svaarthasaadhanatatparaH | \EN{M4.196c[197Mc]/} shaTho mithyaaviniitashcha bakavratacharo dvijaH || \BC\.\SC|| \EN{M4.197a[198Ma]/} ye bakavratino vipraa ye cha maarjaaraliN^ginaH | \EN{M4.197c[198Mc]/} te patantyandhataamisre tena paapena karmaNaa || \BC\.\SC|| \EN{M4.198a[199Ma]/} na dharmasyaapadeshena paapaM kR^itvaa vrataM charet.h | \EN{M4.198c[199Mc]/} vratena paapaM prachchhaadya kurvan.h striishuudradambhanam.h || \BC\.\SC|| \EN{M4.199a[200Ma]/} pretyeha chedR^ishaa vipraa garhyante brahmavaadibhiH | \EN{M4.199c[200Mc]/} chhadmanaa charitaM yachcha vrataM rakshaa.nsi gachchhati || \BC\.\SC|| \EN{M4.200a[201Ma]/} aliN^gii liN^giveshheNa yo vR^ittimupajiivati | \EN{M4.200c[201Mc]/} sa liN^ginaaM haratyenastiryagyonau cha jaayate || \BC\.\SC|| \EN{M4.201a[202Ma]/} parakiiyanipaaneshhu na snaayaad.h hi kadaa chana | %[k:snaayaachcha kadaa chana ] \EN{M4.201c[202Mc]/} nipaanakartuH snaatvaa tu dushhkR^itaa.nshena lipyate || \BC\.\SC|| \EN{M4.202a[203Ma]/} yaanashayyaa.a.asanaanyasya kuupodyaanagR^ihaaNi cha | \EN{M4.202c[203Mc]/} adattaanyupayuJNjaana enasaH syaat.h turiiyabhaak.h || \BC\.\SC|| \EN{M4.203a[204Ma]/} nadiishhu devakhaateshhu taDaageshhu saraHsu cha | \EN{M4.203c[204Mc]/} snaanaM samaacharennityaM gartaprasravaNeshhu cha || \BC\.\SC|| \EN{M4.204a[205Ma]/} yamaan.h seveta satataM na nityaM niyamaan.h budhaH | \EN{M4.204c[205Mc]/} yamaan.h patatyakurvaaNo niyamaan.h kevalaan.h bhajan.h || \BC\.\SC|| \EN{M4.205a[206Ma]/} naashrotriyatate yaGYe graamayaajikR^ite tathaa | \EN{M4.205c[206Mc]/} striyaa kliibena cha hute bhuJNjiita braahmaNaH kva chit.h || \BC\.\SC|| \EN{M4.206a[207Ma]/} ashliikametat.h saadhuunaaM yatra juhvatyamii haviH | %[M.ashliilam] \EN{M4.206c[207Mc]/} pratiipametad.h devaanaaM tasmaat.h tat.h parivarjayet.h || \BC\.\SC|| \EN{M4.207a[208Ma]/} mattakruddhaaturaaNaaM cha na bhuJNjiita kadaa chana | \EN{M4.207c[208Mc]/} keshakiiTaavapannaM cha padaa spR^ishhTaM cha kaamataH || \BC\.\SC|| \EN{M4.208a[209Ma]/} bhruuNaghnaavekshitaM chaiva sa.nspR^ishhTaM chaapyudakyayaa | \EN{M4.208c[209Mc]/} patatriNaavaliiDhaM cha shunaa sa.nspR^ishhTameva cha || \BC\.\SC|| \EN{M4.209a[210Ma]/} gavaa chaannamupaghraataM ghushhTaannaM cha visheshhataH | \EN{M4.209c[210Mc]/} gaNaannaM gaNikaannaM cha vidushhaa cha jugupsitam.h || \BC\.\SC|| \EN{M4.210a[211Ma]/} stenagaayanayoshchaannaM takshhNo vaardhushhikasya cha | \EN{M4.210c[211Mc]/} diikshitasya kadaryasya baddhasya nigaDasya cha || \BC\.\SC|| \EN{M4.211a[212Ma]/} abhishastasya shhaNDhasya pu.nshchalyaa daambhikasya cha | \EN{M4.211c[212Mc]/} shuktaM paryushhitaM chaiva shuudrasyochchhishhTameva cha || \BC\.\SC|| \EN{M4.212a[213Ma]/} chikitsakasya mR^igayoH kruurasyochchhishhTabhojinaH | \EN{M4.212c[213Mc]/} ugraannaM suutikaannaM cha paryaachaantamanirdasham.h || \BC\.\SC|| \EN{M4.213a[214Ma]/} anarchitaM vR^ithaamaa.nsamaviiraayaashcha yoshhitaH | \EN{M4.213c[214Mc]/} dvishhadannaM nagaryannaM patitaannamavakshutam.h || \BC\.\SC|| \EN{M4.214a[215Ma]/} pishunaanR^itinoshchaannaM kratuvikrayiNastathaa || \BC\.\SC|| | %[M.kratuvikrayakasya cha] \EN{M4.214c[215Mc]/} shailuushhatunnavaayaannaM kR^itaghnasyaannameva cha || \BC\.\SC|| \EN{M4.215a[216Ma]/} karmaarasya nishhaadasya raN^gaavataarakasya cha | \EN{M4.215c[216Mc]/} suvarNakarturveNasya shastravikrayiNastathaa || \BC\.\SC|| \EN{M4.216a[217Ma]/} shvavataaM shauNDikaanaaM cha chailanirNejakasya cha | \EN{M4.216c[217Mc]/} raJNjakasya nR^isha.nsasya yasya chopapatirgR^ihe || \BC\.\SC|| %[M.rajakasya] \EN{M4.217a[218Ma]/} mR^ishhyanti ye chopapatiM striijitaanaaM cha sarvashaH | \EN{M4.217c[218Mc]/} anirdashaM cha pretaannamatushhTikarameva cha || \BC\.\SC|| \EN{M4.218a[219Ma]/} raajaannaM teja aadatte shuudraannaM brahmavarchasam.h | \EN{M4.218c[219Mc]/} aayuH suvarNakaaraannaM yashashcharmaavakartinaH || \BC\.\SC|| \EN{M4.219a[220Ma]/} kaarukaannaM prajaaM hanti balaM nirNejakasya cha | \EN{M4.219c[220Mc]/} gaNaannaM gaNikaannaM cha lokebhyaH parikR^intati || \BC\.\SC|| \EN{M4.220a[221Ma]/} puuyaM chikitsakasyaannaM pu.nshchalyaastvannamindriyam.h | \EN{M4.220c[221Mc]/} vishhThaa vaardhushhikasyaannaM shastravikrayiNo malam.h || \BC\.\SC|| \EN{M4.221a[222Ma]/} ya ete.anye tvabhojyaannaaH kramashaH parikiirtitaaH | \EN{M4.221c[222Mc]/} teshhaaM tvagasthiromaaNi vadantyannaM maniishhiNaH || \BC\.\SC|| \EN{M4.222a[223Ma]/} bhuktvaa.ato.anyatamasyaannamamatyaa kshapaNaM tryaham.h | \EN{M4.222c[223Mc]/} matyaa bhuktvaa.acharet.h kR^ichchhraM retoviNmuutrameva cha || \BC\.\SC|| \EN{M4.223a[224Ma]/} naadyaatshuudrasya pakvaannaM vidvaanashraaddhino dvijaH | \EN{M4.223c[224Mc]/} aadadiitaamamevaasmaadavR^ittaavekaraatrikam.h | \EN{M4.224a[225Ma]/} shrotriyasya kadaryasya vadaanyasya cha vaardhushheH | \EN{M4.224c[225Mc]/} miimaa.nsitvobhayaM devaaH samamannamakalpayan.h || \BC\.\SC|| \EN{M4.225a[226Ma]/} taan.h prajaapatiraahaitya maa kR^idhvaM vishhamaM samam.h | \EN{M4.225c[226Mc]/} shraddhaapuutaM vadaanyasya hatamashraddhayetarat.h || \BC\.\SC|| \EN{M4.226a[227Ma]/} shraddhayeshhTaM cha puurtaM cha nityaM kuryaadatandritaH | \EN{M4.226c[227Mc]/} shraddhaakR^ite hyakshaye te bhavataH svaagatairdhanaiH || \BC\.\SC|| \EN{M4.227a[228Ma]/} daanadharmaM nishheveta nityamaishhTikapaurtikam.h | \EN{M4.227c[228Mc]/} paritushhTena bhaavena paatramaasaadya shaktitaH || \BC\.\SC|| \EN{M4.228a[229Ma]/} yat.h kiM chidapi daatavyaM yaachitenaanasuuyayaa | %[M.anasuuyataa?] \EN{M4.228c[229Mc]/} utpatsyate hi tat.h paatraM yat.h taarayati sarvataH || \BC\.\SC|| \EN{M4.229a[230Ma]/} vaaridastR^iptimaapnoti sukhamakshayyamannadaH | %[M.akshayam] \EN{M4.229c[230Mc]/} tilapradaH prajaamishhTaaM diipadashchakshuruttamam.h || \BC\.\SC|| \EN{M4.230a[231Ma]/} bhuumido bhuumimaapnoti diirghamaayurhiraNyadaH | \EN{M4.230c[231Mc]/} gR^ihado.agryaaNi veshmaani ruupyado ruupamuttamam.h || \BC\.\SC|| \EN{M4.231a[232Ma]/} vaasodashchandrasaalokyamashvisaalokyamashvadaH | \EN{M4.231c[232Mc]/} anaDuhaH shriyaM pushhTaaM godo bradhnasya vishhTapam.h || \BC\.\SC|| \EN{M4.232a[233Ma]/} yaanashayyaaprado bhaaryaamaishvaryamabhayapradaH | \EN{M4.232c[233Mc]/} dhaanyadaH shaashvataM saukhyaM brahmado brahmasaarshhTitaam.h || \BC\.\SC|| \EN{M4.233a[234Ma]/} sarveshhaameva daanaanaaM brahmadaanaM vishishhyate | \EN{M4.233c[234Mc]/} vaaryannagomahiivaasas.tilakaaJNchanasarpishhaam.h || \BC\.\SC|| \EN{M4.234a[235Ma]/} yena yena tu bhaavena yad.h yad.h daanaM prayachchhati | \EN{M4.234c[235Mc]/} tat.h tat.h tenaiva bhaavena praapnoti pratipuujitaH || \BC\.\SC|| \EN{M4.235a[236Ma]/} yo.architaM pratigR^ihNaati dadaatyarchitameva vaa | \EN{M4.235c[236Mc]/} taavubhau gachchhataH svargaM narakaM tu viparyaye || \BC\.\SC|| \EN{M4.236a[237Ma]/} na vismayeta tapasaa vadedishhTvaa cha naanR^itam.h | \EN{M4.236c[237Mc]/} naarto.apyapavaded.h vipraanna dattvaa parikiirtayet.h || \BC\.\SC|| %[M.datvaa] \EN{M4.237a[238Ma]/} yaGYo.anR^itena ksharati tapaH ksharati vismayaat.h | \EN{M4.237c[238Mc]/} aayurvipraapavaadena daanaM cha parikiirtanaat.h || \BC\.\SC|| \EN{M4.238a[239Ma]/} dharmaM shanaiH saJNchinuyaad.h valmiikamiva puttikaaH | %[M.saJNchinuyaad] \EN{M4.238c[239Mc]/} paralokasahaayaarthaM sarvabhuutaanyapiiDayan.h || \BC\.\SC|| \EN{M4.239a[240Ma]/} naamutra hi sahaayaarthaM pitaa maataa cha tishhThataH | \EN{M4.239c[240Mc]/} na putradaaraM na GYaatirdharmastishhThati kevalaH || \BC\.\SC|| \EN{M4.240a[241Ma]/} ekaH prajaayate jantureka eva praliiyate | \EN{M4.240c[241Mc]/} eko.anubhuN^kte sukR^itameka eva cha dushhkR^itam.h || \BC\.\SC|| \EN{M4.241a[242Ma]/} mR^itaM shariiramutsR^ijya kaashhThaloshhTasamaM kshitau | \EN{M4.241c[242Mc]/} vimukhaa baandhavaa yaanti dharmastamanugachchhati || \BC\.\SC|| \EN{M4.242a[243Ma]/} tasmaad.h dharmaM sahaayaarthaM nityaM saJNchinuyaatshanaiH | \EN{M4.242c[243Mc]/} dharmeNa hi sahaayena tamastarati dustaram.h || \BC\.\SC|| \EN{M4.243a[244Ma]/} dharmapradhaanaM purushhaM tapasaa hatakilbishham.h | \EN{M4.243c[244Mc]/} paralokaM nayatyaashu bhaasvantaM khashariiriNam.h || \BC\.\SC|| \EN{M4.244a[245Ma]/} uttamairuttamairnityaM saMbandhaanaacharet.h saha | %[M.saMbhandhaan] \EN{M4.244c[245Mc]/} niniishhuH kulamutkarshhamadhamaanadhamaa.nstyajet.h || \BC\.\SC|| \EN{M4.245a[246Ma]/} uttamaanuttamaaneva gachchhan.h hiinaa.nstu varjayan.h | \EN{M4.245c[246Mc]/} braahmaNaH shreshhThataameti pratyavaayena shuudrataam.h || \BC\.\SC|| \EN{M4.246a[247Ma]/} dR^iDhakaarii mR^idurdaantaH kruuraachaarairasa.nvasan.h | \EN{M4.246c[247Mc]/} ahi.nsro damadaanaabhyaaM jayet.h svargaM tathaavrataH || \BC\.\SC|| \EN{M4.247a[248Ma]/} edhaudakaM muulaphalamannamabhyudyataM cha yat.h | \EN{M4.247c[248Mc]/} sarvataH pratigR^ihNiiyaanmadhvathaabhayadakshiNaam.h || \BC\.\SC|| \EN{M4.248a[249Ma]/} aahR^itaabhyudyataaM bhikshaaM purastaadaprachoditaam.h | \EN{M4.248c[249Mc]/} mene prajaapatirgraahyaamapi dushhkR^itakarmaNaH || \BC\.\SC|| \EN{M4.249a[250Ma]/} naashnanti pitarastasya dashavarshhaaNi paJNcha cha || \BC\.\SC|| \EN{M4.249c[250Mc]/} na cha havyaM vahatyagniryastaamabhyavamanyate || \BC\.\SC|| \EN{M4.250a[251Ma]/} shayyaaM gR^ihaan.h kushaan.h gandhaanapaH pushhpaM maNiin.h dadhi | \EN{M4.250c[251Mc]/} dhaanaa matsyaan.h payo maa.nsaM shaakaM chaiva na nirNudet.h || \BC\.\SC|| \EN{M4.251a[252Ma]/} guruun.h bhR^ityaa.nshchojjihiirshhannarchishhyan.h devataatithiin.h | \EN{M4.251c[252Mc]/} sarvataH pratigR^ihNiiyaanna tu tR^ipyet.h svayaM tataH || \BC\.\SC|| \EN{M4.252a[253Ma]/} gurushhu tvabhyatiiteshhu vinaa vaa tairgR^ihe vasan.h | \EN{M4.252c[253Mc]/} aatmano vR^ittimanvichchhan.h gR^ihNiiyaat.h saadhutaH sadaa || \BC\.\SC|| \EN{M4.253a[254Ma]/} aardhikaH kulamitraM cha gopaalo daasanaapitau | \EN{M4.253c[254Mc]/} ete shuudreshhu bhojyaannaa yaashchaatmaanaM nivedayet.h || \BC\.\SC|| \EN{M4.254a[255Ma]/} yaadR^isho.asya bhavedaatmaa yaadR^ishaM cha chikiirshhitam.h | \EN{M4.254c[255Mc]/} yathaa chaupacharedenaM tathaa.atmaanaM nivedayet.h || \BC\.\SC|| \EN{M4.255a[256Ma]/} yo.anyathaa santamaatmaanamanyathaa satsu bhaashhate | \EN{M4.255c[256Mc]/} sa paapakR^ittamo loke stena aatmaapahaarakaH || \BC\.\SC|| \EN{M4.256a[257Ma]/} vaachyarthaa niyataaH sarve vaaN^muulaa vaagviniHsR^itaaH | \EN{M4.256c[257Mc]/} taa.nstu yaH stenayed.h vaachaM sa sarvasteyakR^innaraH || \BC\.\SC|| %[M.taan.h tu?] \EN{M4.257a[258Ma]/} maharshhipitR^idevaanaaM gatvaa.anR^iNyaM yathaavidhi | \EN{M4.257c[258Mc]/} putre sarvaM samaasajya vasen.h maadhyasthyamaashritaH || \BC\.\SC|| %[M.aasthitaH] \EN{M4.258a[259Ma]/} ekaakii chintayennityaM vivikte hitamaatmanaH | %[M.hitamaatmani ] \EN{M4.258c[259Mc]/} ekaakii chintayaano hi paraM shreyo.adhigachchhati || \BC\.\SC|| \EN{M4.259a[260Ma]/} eshhauditaa gR^ihasthasya vR^ittirviprasya shaashvatii | \EN{M4.259c[260Mc]/} snaatakavratakalpashcha sattvavR^iddhikaraH shubhaH || \BC\.\SC|| \EN{M4.260a[261Ma]/} anena vipro vR^ittena vartayan.h vedashaastravit.h | \EN{M4.260c[261Mc]/} vyapetakalmashho nityaM brahmaloke mahiiyate || \BC\.\SC|| \separate \centerline{adhyaaya 5} \medskip \EN{M5.01a/} shrutvaitaan.h R^ishhayo dharmaan.h snaatakasya yathauditaan.h | \EN{M5.01c/} idamuuchurmahaatmaanamanalaprabhavaM bhR^igum.h || \BC\.\SC|| \EN{M5.02a/} evaM yathoktaM vipraaNaaM svadharmamanutishhThataam.h | \EN{M5.02c/} kathaM mR^ityuH prabhavati vedashaastravidaaM prabho || \BC\.\SC|| \EN{M5.03a/} sa taanuvaacha dharmaatmaa maharshhiin.h maanavo bhR^iguH | \EN{M5.03c/} shruuyataaM yena doshheNa mR^ityurvipraan.h jighaa.nsati || \BC\.\SC|| \EN{M5.04a/} anabhyaasena vedaanaamaachaarasya cha varjanaat.h | \EN{M5.04c/} aalasyaadannadoshhaachcha mR^ityurvipraaJNjighaa.nsati || \BC\.\SC|| %[M.vipraan] \EN{M5.05a/} lashunaM gR^iJNjanaM chaiva palaaNDuM kavakaani cha | \EN{M5.05c/} abhakshyaaNi dvijaatiinaamamedhyaprabhavaani cha || \BC\.\SC|| \EN{M5.06a/} lohitaan.h vR^ikshaniryaasaan.h vR^ishchanaprabhavaa.nstathaa | %[M.vrashchanaprabhavaaMH ] \EN{M5.06c/} sheluM gavyaM cha peyuushhaM prayatnena vivarjayet.h || \BC\.\SC|| %[M.piiyuushhaM ] \EN{M5.07a/} vR^ithaa kR^isarasa.nyaavaM paayasaapuupameva cha | \EN{M5.07c/} anupaakR^itamaa.nsaani devaannaani havii.nshhi cha || \BC\.\SC|| \EN{M5.08a/} anirdashaayaa goH kshiiramaushhTramaikashaphaM tathaa | \EN{M5.08c/} aavikaM sa.ndhiniikshiiraM vivatsaayaashcha goH payaH || \BC\.\SC|| %[M.sandhiniikshiiraM] \EN{M5.09a/} aaraNyaanaaM cha sarveshhaaM mR^igaaNaaM maahishhaM vinaa | \EN{M5.09c/} striikshiiraM chaiva varjyaani sarvashuktaani chaiva hi || \BC\.\SC|| \EN{M5.10a/} dadhi bhakshyaM cha shukteshhu sarvaM cha dadhisaMbhavam.h | %[M.dadhisaMbhavam] \EN{M5.10c/} yaani chaivaabhishhuuyante pushhpamuulaphalaiH shubhaiH || \BC\.\SC|| \EN{M5.11a/} kravyaadaan.h shakunaan.h sarvaantathaa graamanivaasinaH | %[M.kravyaadaH shakuniin] \EN{M5.11c/} anirdishhTaa.nshchekashaphaan.h TiTTibhaM cha vivarjayet.h || \BC\.\SC|| \EN{M5.12a/} kalaviN^kaM plavaM ha.nsaM chakraahvaM graamakukkuTam.h | \EN{M5.12c/} saarasaM rajjuvaalaM cha daatyuuhaM shukasaarike || \BC\.\SC|| %[M.rajjudaalaM] \EN{M5.13a/} pratudaaJNjaalapaadaa.nshcha koyashhTinakhavishhkiraan.h | %[M.pratudaan] \EN{M5.13c/} nimajjatashcha matsyaadaan.h saunaM valluurameva cha || \BC\.\SC|| \EN{M5.14a/} bakaM chaiva balaakaaM cha kaakolaM khaJNjariiTakam.h | \EN{M5.14c/} matsyaadaan.h viDvaraahaa.nshcha matsyaaneva cha sarvashaH || \BC\.\SC|| \EN{M5.15a/} yo yasya maa.nsamashnaati sa tanmaa.nsaada uchyate | \EN{M5.15c/} matsyaadaH sarvamaa.nsaadastasmaan.h matsyaan.h vivarjayet.h || \BC\.\SC|| \EN{M5.16a/} paaThiinarohitaavaadyau niyuktau havyakavyayoH | \EN{M5.16c/} raajiivaan.h si.nhatuNDaashcha sashalkaashchaiva sarvashaH || \BC\.\SC|| %[M.raajiivaaH ] \EN{M5.17a/} na bhakshayedekacharaanaGYaataa.nshcha mR^igadvijaan.h | \EN{M5.17c/} bhakshyeshhvapi samuddishhTaan.h sarvaan.h paJNchanakhaa.nstathaa || \BC\.\SC|| \EN{M5.18a/} shvaavidhaM shalyakaM godhaaM khaDgakuurmashashaa.nstathaa | \EN{M5.18c/} bhakshyaan.h paJNchanakheshhvaahuranushhTraa.nshchaikatodataH || \BC\.\SC|| \EN{M5.19a/} chhatraakaM viDvaraahaM cha lashunaM graamakukkuTam.h | \EN{M5.19c/} palaaNDuM gR^iJNjanaM chaiva matyaa jagdhvaa pated.h dvijaH || \BC\.\SC|| \EN{M5.20a/} amatyaitaani shhaD.h jagdhvaa kR^ichchhraM saantapanaM charet.h | \EN{M5.20c/} yatichaandraayaaNaM vaa.api sheshheshhuupavasedahaH || \BC\.\SC|| \EN{M5.21a/} sa.nvatsarasyaikamapi charet.h kR^ichchhraM dvijottamaH | \EN{M5.21c/} aGYaatabhuktashuddhyarthaM GYaatasya tu visheshhataH || \BC\.\SC|| \EN{M5.22a/} yaGYaarthaM braahmaNairvadhyaaH prashastaa mR^igapakshiNaH | \EN{M5.22c/} bhR^ityaanaaM chaiva vR^ittyarthamagastyo hyaacharat.h puraa || \BC\.\SC|| \EN{M5.23a/} babhuuvurhi puroDaashaa bhakshyaaNaaM mR^igapakshiNaam.h | \EN{M5.23c/} puraaNeshhvapi yaGYeshhu brahmakshatrasaveshhu cha || \BC\.\SC|| %[[M.puraaNeshhvR^ishhiyaGYeshhu] \EN{M5.24a/} yat.h kiM chit.h snehasa.nyuktaM bhakshyaM bhojyamagarhitam.h | \EN{M5.24c/} tat.h paryushhitamapyaadyaM haviHsheshhaM cha yad.h bhavet.h || \BC\.\SC|| \EN{M5.25a/} chirasthitamapi tvaadyamasnehaaktaM dvijaatibhiH | \EN{M5.25c/} yavagodhuumajaM sarvaM payasashchaiva vikriyaa || \BC\.\SC|| \EN{M5.26a/} etaduktaM dvijaatiinaaM bhakshyaabhakshyamasheshhataH | \EN{M5.26c/} maa.nsasyaataH pravakshyaami vidhiM bhakshaNavarjane || \BC\.\SC|| \EN{M5.27a/} prokshitaM bhakshayen.h maa.nsaM braahmaNaanaaM cha kaamyayaa | \EN{M5.27c/} yathaavidhi niyuktastu praaNaanaameva chaatyaye || \BC\.\SC|| \EN{M5.28a/} praaNasyaannamidaM sarvaM prajaapatirakalpayat.h | \EN{M5.28c/} sthaavaraM jaN^gamaM chaiva sarvaM praaNasya bhojanam.h || \BC\.\SC|| \EN{M5.29a/} charaaNaamannamacharaa da.nshhTriNaamapyada.nshhTriNaH | \EN{M5.29c/} ahastaashcha sahastaanaaM shuuraaNaaM chaiva bhiiravaH || \BC\.\SC|| \EN{M5.30a/} naattaa dushhyatyadannaadyaan.h praaNino.ahany.ahanyapi | \EN{M5.30c/} dhaatraiva sR^ishhTaa hyaadyaashcha praaNino.attaara eva cha || \BC\.\SC|| \EN{M5.31a/} yaGYaaya jagdhirmaa.nsasyetyeshha daivo vidhiH smR^itaH | \EN{M5.31c/} ato.anyathaa pravR^ittistu raakshaso vidhiruchyate || \BC\.\SC|| \EN{M5.32a/} kriitvaa svayaM vaa.apyutpaadya paropakR^itameva vaa | \EN{M5.32c/} devaan.h pitR^I.nshchaarchayitvaa khaadan.h maa.nsaM na dushhyati || \BC\.\SC|| \EN{M5.33a/} naadyaadavidhinaa maa.nsaM vidhiGYo.anaapadi dvijaH | \EN{M5.33c/} jagdhvaa hyavidhinaa maa.nsaM pretastairadyate.avashaH || \BC\.\SC|| \EN{M5.34a/} na taadR^ishaM bhavatyeno mR^igahanturdhanaarthinaH | \EN{M5.34c/} yaadR^ishaM bhavati pretya vR^ithaamaa.nsaani khaadataH || \BC\.\SC|| \EN{M5.35a/} niyuktastu yathaanyaayaM yo maa.nsaM naatti maanavaH | \EN{M5.35c/} sa pretya pashutaaM yaati saMbhavaanekavi.nshatim.h || \BC\.\SC|| \EN{M5.36a/} asa.nskR^itaan.h pashuun.h mantrairnaadyaad.h vipraH kadaa chana | \EN{M5.36c/} mantraistu sa.nskR^itaanadyaatshaashvataM vidhimaasthitaH || \BC\.\SC|| \EN{M5.37a/} kuryaad.h ghR^itapashuM saN^ge kuryaat.h pishhTapashuM tathaa | \EN{M5.37c/} na tveva tu vR^ithaa hantuM pashumichchhet.h kadaa chana || \BC\.\SC|| \EN{M5.38a/} yaavanti pashuromaaNi taavatkR^itvo ha maaraNam.h | \EN{M5.38c/} vR^ithaapashughnaH praapnoti pretya janmani janmani || \BC\.\SC|| \EN{M5.39a/} yaGYaarthaM pashavaH sR^ishhTaaH svayameva svayaMbhuvaa | \EN{M5.39c/} yaGYo.asya bhuutyai sarvasya tasmaad.h yaGYe vadho.avadhaH || \BC\.\SC|| \EN{M5.40a/} oshhadhyaH pashavo vR^ikshaastiryaJNchaH pakshiNastathaa | \EN{M5.40c/} yaGYaarthaM nidhanaM praaptaaH praapnuvantyutsR^itiiH punaH || \BC\.\SC|| %[MuchchhritiiH] \EN{M5.41a/} madhuparke cha yaGYe cha pitR^idaivatakarmaNi | \EN{M5.41c/} atraiva pashavo hi.nsyaa naanyatraityabraviin.h manuH || \BC\.\SC|| \EN{M5.42a/} eshhvartheshhu pashuun.h hi.nsan.h vedatattvaarthavid.h dvijaH | \EN{M5.42c/} aatmaanaM cha pashuM chaiva gamayatyuttamaM gatim.h || \BC\.\SC|| \EN{M5.43a/} gR^ihe guraavaraNye vaa nivasannaatmavaan.h dvijaH | \EN{M5.43c/} naavedavihitaaM hi.nsaamaapadyapi samaacharet.h || \BC\.\SC|| \EN{M5.44a/} yaa vedavihitaa hi.nsaa niyataa.asmi.nshcharaachare | \EN{M5.44c/} ahi.nsaameva taaM vidyaad.h vedaad.h dharmo hi nirbabhau || \BC\.\SC|| \EN{M5.45a/} yo.ahi.nsakaani bhuutaani hinastyaatmasukhaichchhayaa | \EN{M5.45c/} sa jiivaa.nshcha mR^itashchaiva na kva chit.h sukhamedhate || \BC\.\SC|| \EN{M5.46a/} yo bandhanavadhakleshaan.h praaNinaaM na chikiirshhati | \EN{M5.46c/} sa sarvasya hitaprepsuH sukhamatyantamashnute || \BC\.\SC|| \EN{M5.47a/} yad.h dhyaayati yat.h kurute ratiM badhnaati yatra cha | \EN{M5.47c/} tadavaapnotyayatnena yo hinasti na kiM chana || \BC\.\SC|| \EN{M5.48a/} naakR^itvaa praaNinaaM hi.nsaaM maa.nsamutpadyate kva chit.h | \EN{M5.48c/} na cha praaNivadhaH svargyastasmaan.h maa.nsaM vivarjayet.h || \BC\.\SC|| \EN{M5.49a/} samutpattiM cha maa.nsasya vadhabandhau cha dehinaam.h | \EN{M5.49c/} prasamiikshya nivarteta sarvamaa.nsasya bhakshaNaat.h || \BC\.\SC|| \EN{M5.50a/} na bhakshayati yo maa.nsaM vidhiM hitvaa pishaachavat.h | \EN{M5.50c/} na loke priyataaM yaati vyaadhibhishcha na piiDyate || \BC\.\SC|| \EN{M5.51a/} anumantaa vishasitaa nihantaa krayavikrayii | \EN{M5.51c/} sa.nskartaa chopahartaa cha khaadakashcheti ghaatakaaH || \BC\.\SC|| \EN{M5.52a/} svamaa.nsaM paramaa.nsena yo vardhayitumichchhati | \EN{M5.52c/} anabhyarchya pitR^In.h devaa.nstato.anyo naastyapuNyakR^it.h || \BC\.\SC|| \EN{M5.53a/} varshhe varshhe.ashvamedhena yo yajeta shataM samaaH | \EN{M5.53c/} maa.nsaani cha na khaaded.h yastayoH puNyaphalaM samam.h || \BC\.\SC|| \EN{M5.54a/} phalamuulaashanairmedhyairmunyannaanaaM cha bhojanaiH | \EN{M5.54c/} na tat.h phalamavaapnoti yatmaa.nsaparivarjanaat.h || \BC\.\SC|| \EN{M5.55a/} maaM sa bhakshayitaa.amutra yasya maa.nsamihaad.h myaham.h | \EN{M5.55c/} etatmaa.nsasya maa.nsatvaM pravadanti maniishhiNaH || \BC\.\SC|| \EN{M5.56a/} na maa.nsabhakshaNe doshho na madye na cha maithune | \EN{M5.56c/} pravR^ittireshhaa bhuutaanaaM nivR^ittistu mahaaphalaa || \BC\.\SC|| \EN{M5.57a/} pretashuddhiM pravakshyaami dravyashuddhiM tathaiva cha | \EN{M5.57c/} chaturNaamapi varNaanaaM yathaavadanupuurvashaH || \BC\.\SC|| \EN{M5.58a/} dantajaate.anujaate cha kR^itachuuDe cha sa.nsthite | \EN{M5.58c/} ashuddhaa baandhavaaH sarve suutake cha tathauchyate || \BC\.\SC|| \EN{M5.59a/} dashaahaM shaavamaashauchaM sapiNDeshhu vidhiiyate | \EN{M5.59c/} arvaak.h saJNchayanaadasthnaaM tryahamekaahameva vaa || \BC\.\SC|| \EN{M5.60a/} sapiNDataa tu purushhe saptame vinivartate | \EN{M5.60c/} samaanodakabhaavastu janmanaamnoravedane || \BC\.\SC|| \EN{M5.61a/} yathaidaM shaavamaashauchaM sapiNDeshhu vidhiiyate | %[notin.h M] \EN{M5.61c/} janane.apyevameva syaatnipuNaM shuddhimichchhataam.h || \BC\.\SC|| %[notin.h M] \EN{M5.62a[61Ma]/} sarveshhaaM shaavamaashauchaM maataapitrostu suutakam.h | %[M: janane.apyevameva syaan.h maataapitrostu suutakaM |] \EN{M5.62c[61Mc]/} suutakaM maatureva syaadupaspR^ishya pitaa shuchiH || \BC\.\SC|| \EN{M5.63a[62Ma]/} nirasya tu pumaa.nshukramupaspR^isyaiva shudhyati | \EN{M5.63c[62Mc]/} baijikaadabhisaMbandhaadanurundhyaadaghaM tryaham.h || \BC\.\SC|| \EN{M5.64a[63Ma]/} ahnaa chaikena raatryaa cha triraatraireva cha tribhiH | \EN{M5.64c[63Mc]/} shavaspR^isho vishudhyanti tryahaadudakadaayinaH || \BC\.\SC|| \EN{M5.65a[64Ma]/} guroH pretasya shishhyastu pitR^imedhaM samaacharan.h | \EN{M5.65c[64Mc]/} pretahaaraiH samaM tatra dasharaatreNa shudhyati || \BC\.\SC|| %[M.pretaahaaraiH ] \EN{M5.66a[65Ma]/} raatribhirmaasatulyaabhirgarbhasraave vishudhyati | \EN{M5.66c[65Mc]/} rajasyuparate saadhvii snaanena strii rajasvalaa || \BC\.\SC|| \EN{M5.67a[66Ma]/} nR^iNaamakR^itachuuDaanaaM vishuddhirnaishikii smR^itaa | \EN{M5.67c[66Mc]/} nirvR^ittachuuDakaanaaM tu triraatraatshuddhirishhyate || \BC\.\SC|| %[M. nirvR^ittamuNDakaanaaM ] \EN{M5.68a[67Ma]/} uunadvivaarshhikaM pretaM nidadhyurbaandhavaa bahiH | \EN{M5.68c[67Mc]/} alaN^kR^itya shuchau bhuumaavasthisaJNchayanaad.h R^ite || \BC\.\SC|| \EN{M5.69a[68Ma]/} naasya kaaryo.agnisa.nskaaro na cha kaaryaudakakriyaa | \EN{M5.69c[68Mc]/} araNye kaashhThavat.h tyaktvaa kshapeyustryahameva tu || \BC\.\SC|| %[M. kshapeta tryahameva cha] \EN{M5.70a[69Ma]/} naatrivarshhasya kartavyaa baandhavairudakakriyaa | \EN{M5.70c[69Mc]/} jaatadantasya vaa kuryurnaamni vaa.api kR^ite sati || \BC\.\SC|| \EN{M5.71a[70Ma]/} sabrahmachaariNyekaahamatiite kshapaNaM smR^itam.h | \EN{M5.71c[70Mc]/} janmanyekaudakaanaaM tu triraatraatshuddhirishhyate || \BC\.\SC|| \EN{M5.72a[71Ma]/} striiNaamasa.nskR^itaanaaM tu tryahaatshudhyanti baandhavaaH | \EN{M5.72c[71Mc]/} yathauktenaiva kalpena shudhyanti tu sanaabhayaH || \BC\.\SC|| \EN{M5.73a[72Ma]/} akshaaralavaNaannaaH syurnimajjeyushcha te tryaham.h | \EN{M5.73c[72Mc]/} maa.nsaashanaM cha naashniiyuH shayiira.nshcha pR^ithak.h kshitau || \BC\.\SC|| \EN{M5.74a[73Ma]/} saMnidhaaveshha vai kalpaH shaavaashauchasya kiirtitaH | \EN{M5.74c[73Mc]/} asaMnidhaavayaM GYeyo vidhiH saMbandhibaandhavaiH || \BC\.\SC|| \EN{M5.75a[74Ma]/} vigataM tu videshasthaM shR^iNuyaad.h yo hyanirdasham.h | \EN{M5.75c[74Mc]/} yatsheshhaM dasharaatrasya taavadevaashuchirbhavet.h || \BC\.\SC|| \EN{M5.76a[75Ma]/} atikraante dashaahe cha triraatramashuchirbhavet.h | \EN{M5.76c[75Mc]/} sa.nvatsare vyatiite tu spR^ishhTvaivaapo vishudhyati || \BC\.\SC|| \EN{M5.77a[76Ma]/} nirdashaM GYaatimaraNaM shrutvaa putrasya janma cha | \EN{M5.77c[76Mc]/} savaasaa jalamaaplutya shuddho bhavati maanavaH || \BC\.\SC|| \EN{M5.78a[77Ma]/} baale deshaantarasthe cha pR^ithakpiNDe cha sa.nsthite | \EN{M5.78c[77Mc]/} savaasaa jalamaaplutya sadya eva vishudhyati || \BC\.\SC|| \EN{M5.79a[78Ma]/} antardashaahe syaataaM chet.h punarmaraNajanmanii | %[M. chet.h syaataaM] \EN{M5.79c[78Mc]/} taavat.h syaadashuchirvipro yaavat.h tat.h syaadanirdasham.h || \BC\.\SC|| \EN{M5.80a[79Ma]/} triraatramaahuraashauchamaachaarye sa.nsthite sati | \EN{M5.80c[79Mc]/} tasya putre cha patnyaaM cha divaaraatramiti sthitiH || \BC\.\SC|| \EN{M5.81a[80Ma]/} shrotriye tuupasaMpanne triraatramashuchirbhavet.h | \EN{M5.81c[80Mc]/} maatule pakshiNiiM raatriM shishhyartvigbaandhaveshhu cha || \BC\.\SC|| \EN{M5.82a[81Ma]/} prete raajani sajyotiryasya syaad.h vishhaye sthitaH | \EN{M5.82c[81Mc]/} ashrotriye tvahaH kR^itsnamanuuchaane tathaa gurau || \BC\.\SC|| %[M.kR^itsnaaM ] \EN{M5.83a[82Ma]/} shuddhyed.h vipro dashaahena dvaadashaahena bhuumipaH | \EN{M5.83c[82Mc]/} vaishyaH paJNchadashaahena shuudro maasena shudhyati || \BC\.\SC|| \EN{M5.84a[83Ma]/} na vardhayedaghaahaani pratyuuhennaagnishhu kriyaaH | \EN{M5.84c[83Mc]/} na cha tatkarma kurvaaNaH sanaabhyo.apyashuchirbhavet.h || \BC\.\SC|| \EN{M5.85a[84Ma]/} divaakiirtimudakyaaM cha patitaM suutikaaM tathaa | \EN{M5.85c[84Mc]/} shavaM tatspR^ishhTinaM chaiva spR^ishhTvaa snaanena shudhyati || \BC\.\SC|| \EN{M5.86a[85Ma]/} aachamya prayato nityaM japedashuchidarshane | \EN{M5.86c[85Mc]/} sauraan.h mantraan.h yathotsaahaM paavamaaniishcha shaktitaH || \BC\.\SC|| \EN{M5.87a[86Ma]/} naaraM spR^ishhTvaa.asthi sasnehaM snaatvaa vipro vishudhyati | \EN{M5.87c[86Mc]/} aachamyaiva tu niHsnehaM gaamaalabhyaarkamiikshya vaa || \BC\.\SC|| \EN{M5.88a[87Ma]/} aadishhTii nodakaM kuryaadaa vratasya samaapanaat.h | \EN{M5.88c[87Mc]/} samaapte tuudakaM kR^itvaa triraatreNaiva shudhyati || \BC\.\SC|| \EN{M5.89a[88Ma]/} vR^ithaasaN^karajaataanaaM pravrajyaasu cha tishhThataam.h || \BC\.\SC|| \EN{M5.89c[88Mc]/} aatmanastyaaginaaM chaiva nivartetodakakriyaa || \BC\.\SC|| \EN{M5.90a[89Ma]/} paashhaNDamaashritaanaaM cha charantiinaaM cha kaamataH | \EN{M5.90c[89Mc]/} garbhabhartR^idruhaaM chaiva suraapiinaaM cha yoshhitaam.h || \BC\.\SC|| \EN{M5.91a[90Ma]/} aachaaryaM svamupaadhyaayaM pitaraM maataraM gurum.h | \EN{M5.91c[90Mc]/} nirhR^itya tu vratii pretaanna vratena viyujyate || \BC\.\SC|| \EN{M5.92a[91Ma]/} dakshiNena mR^itaM shuudraM puradvaareNa nirharet.h | \EN{M5.92c[91Mc]/} pashchimauttarapuurvaistu yathaayogaM dvijanmanaH || \BC\.\SC|| \EN{M5.93a[92Ma]/} na raaGYaamaghadoshho.asti vratinaaM na cha sattriNaam.h | \EN{M5.93c[92Mc]/} aindraM sthaanamupaasiinaa brahmabhuutaa hi te sadaa || \BC\.\SC|| \EN{M5.94a[93Ma]/} raaGYo mahaatmike sthaane sadyaHshauchaM vidhiiyate | \EN{M5.94c[93Mc]/} prajaanaaM parirakshaarthamaasanaM chaatra kaaraNam.h || \BC\.\SC|| \EN{M5.95a[94Ma]/} DimbhaahavahataanaaM cha vidyutaa paarthivena cha | %[M.DimbaahavahataanaaM] \EN{M5.95c[94Mc]/} gobraahmaNasya chevaarthe yasya chaichchhati paarthivaH || \BC\.\SC|| \EN{M5.96a[95Ma]/} somaagnyarkaanilendraaNaaM vittaappatyoryamasya cha | \EN{M5.96c[95Mc]/} ashhTaanaaM lokapaalaanaaM vapurdhaarayate nR^ipaH || \BC\.\SC|| \EN{M5.97a[96Ma]/} lokeshaadhishhThito raajaa naasyaashauchaM vidhiiyate | \EN{M5.97c[96Mc]/} shauchaashauchaM hi martyaanaaM lokebhyaH prabhavaapyayau || \BC\.\SC|| \EN{M5.98a[97Ma]/} udyatairaahave shastraiH kshatradharmahatasya cha | \EN{M5.98c[97Mc]/} sadyaH sa.ntishhThate yaGYastathaa.ashauchamiti sthitiH || \BC\.\SC|| \EN{M5.99c[98Ma]/} vipraH shudhyatyapaH spR^ishhTvaa kshatriyo vaahanaayudham.h | \EN{M5.99c[98Mc]/} vaishyaH pratodaM rashmiin.h vaa yashhTiM shuudraH kR^itakriyaH || \BC\.\SC|| \EN{M5.100a[99Ma]/} etad.h vo.abhihitaM shauchaM sapiNDeshhu dvijottamaaH | \EN{M5.100c[99Mc]/} asapiNDeshhu sarveshhu pretashuddhiM nibodhata || \BC\.\SC|| \EN{M5.101a[100Ma]/} asapiNDaM dvijaM pretaM vipro nirhR^itya bandhuvat.h | \EN{M5.101c[100Mc]/} vishudhyati triraatreNa maaturaaptaa.nshcha baandhavaan.h || \BC\.\SC|| \EN{M5.102a[101Ma]/} yadyannamatti teshhaaM tu dashaahenaiva shudhyati | \EN{M5.102c[101Mc]/} anadannannamahnaiva na chet.h tasmin.h gR^ihe vaset.h || \BC\.\SC|| \EN{M5.103a[102Ma]/} anugamyechchhayaa pretaM GYaatimaGYaatimeva cha | %\BC\.\SC|| %[M. aGYaatimeva vaa] \EN{M5.103c[102Mc]/} snaatvaa sachailaH spR^ishhTvaa.agniM ghR^itaM praashya vishudhyati || \BC\.\SC|| %[M.sachailaM, vishuddhyati ] \EN{M5.104a[103Ma]/} na vipraM sveshhu tishhThatsu mR^itaM shuudreNa naayayet.h | \EN{M5.104c[103Mc]/} asvargyaa hyaahutiH saa syaatshuudrasa.nsparshaduushhitaa || \BC\.\SC|| \EN{M5.105a[104Ma]/} GYaanaM tapo.agniraahaaro mR^itmano vaaryupaaJNjanam.h | \EN{M5.105c[104Mc]/} vaayuH karmaarkakaalau cha shuddheH kartR^INi dehinaam.h || \BC\.\SC|| \EN{M5.106a[105Ma]/} sarveshhaameva shauchaanaamarthashauchaM paraM smR^itam.h | \EN{M5.106c[105Mc]/} yo.arthe shuchirhi sa shuchirna mR^idvaarishuchiH shuchiH || \BC\.\SC|| \EN{M5.107a[106Ma]/} kshaantyaa shudhyanti vidvaa.nso daanenaakaaryakaariNaH | %[M.shuddhyanti] \EN{M5.107c[106Mc]/} prachchhannapaapaa japyena tapasaa vedavittamaaH || \BC\.\SC|| \EN{M5.108a[107Ma]/} mR^ittoyaiH shudhyate shodhyaM nadii vegena shudhyati | \EN{M5.108c[107Mc]/} rajasaa strii manodushhTaa saMnyaasena dvijottamaaH || \BC\.\SC|| \EN{M5.109a[108Ma]/} adbhirgaatraaNi shudhyanti manaH satyena shudhyati | \EN{M5.109c[108Mc]/} vidyaatapobhyaaM bhuutaatmaa buddhirGYaanena shudhyati || \BC\.\SC|| %[M.shuddhyati] \EN{M5.110a[109Ma]/} eshha shauchasya vaH proktaH shariirasya vinirNayaH | \EN{M5.110c[109Mc]/} naanaavidhaanaaM dravyaaNaaM shuddheH shR^iNuta nirNayam.h || \BC\.\SC|| \EN{M5.111a[110Ma]/} taijasaanaaM maNiinaaM cha sarvasyaashmamayasya cha | \EN{M5.111c[110Mc]/} bhasmanaa.adbhirmR^idaa chaiva shuddhiruktaa maniishhibhiH || \BC\.\SC|| \EN{M5.112a[111Ma]/} nirlepaM kaaJNchanaM bhaaNDamadbhireva vishudhyati | %[M.vishuddhyati] \EN{M5.112c[111Mc]/} abjamashmamayaM chaiva raajataM chaanupaskR^itam.h || \BC\.\SC|| \EN{M5.113a[112Ma]/} apaamagneshcha sa.nyogaad.h haimaM raupyaM cha nirbabhau | \EN{M5.113c[112Mc]/} tasmaat.h tayoH svayonyaiva nirNeko guNavattaraH || \BC\.\SC|| \EN{M5.114a[113Ma]/} taamraayaskaa.nsyaraityaanaaM trapuNaH siisakasya cha | \EN{M5.114c[113Mc]/} shauchaM yathaarhaM kartavyaM kshaaraamlodakavaaribhiH || \BC\.\SC|| \EN{M5.115a[114Ma]/} dravaaNaaM chaiva sarveshhaaM shuddhirutpavanaM smR^itam.h | \EN{M5.115c[114Mc]/} prokshaNaM sa.nhataanaaM cha daaravaaNaaM cha takshaNam.h || \BC\.\SC|| \EN{M5.116a[115Ma]/} maarjanaM yaGYapaatraaNaaM paaNinaa yaGYakarmaNi | \EN{M5.116c[115Mc]/} chamasaanaaM grahaaNaaM cha shuddhiH prakshaalanena tu || \BC\.\SC|| \EN{M5.117a[116Ma]/} charuuNaaM sruksruvaaNaaM cha shuddhirushhNena vaariNaa | \EN{M5.117c[116Mc]/} sphyashuurpashakaTaanaaM cha musalauluukhalasya cha || \BC\.\SC|| \EN{M5.118a[117Ma]/} adbhistu prokshaNaM shauchaM bahuunaaM dhaanyavaasasaam.h | \EN{M5.118c[117Mc]/} prakshaalanena tvalpaanaamadbhiH shauchaM vidhiiyate || \BC\.\SC|| \EN{M5.119a[118Ma]/} chailavatcharmaNaaM shuddhirvaidalaanaaM tathaiva cha | \EN{M5.119c[118Mc]/} shaakamuulaphalaanaaM cha dhaanyavatshuddhirishhyate || \BC\.\SC|| %[M. tu] \EN{M5.120a[119Ma]/} kausheyaavikayoruushhaiH kutapaanaamarishhTakaiH | \EN{M5.120c[119Mc]/} shriiphalaira.nshupaTTaanaaM kshaumaaNaaM gaurasarshhapaiH || \BC\.\SC|| \EN{M5.121a[120Ma]/} kshaumavatshaN^khashR^iN^gaaNaamasthidantamayasya cha | \EN{M5.121c[120Mc]/} shuddhirvijaanataa kaaryaa gomuutreNaudakena vaa || \BC\.\SC|| \EN{M5.122a[121Ma]/} prokshaNaat.h tR^iNakaashhThaM cha palaalaM chaiva shudhyati | \EN{M5.122c[121Mc]/} maarjanaupaaJNjanairveshma punaHpaakena mR^iNmayam.h || \BC\.\SC|| %[M5.123ka/} madyairmuutraiH puriishhairvaa shhThiivanaiH puuyashoNitaiH | %[notin.h M] %[M5.123kb/} sa.nspR^ishhTaM naiva shuddhyeta punaHpaakena mR^itmayam.h || \BC\.\SC|| notin.h M] \EN{M5.124a[122Ma]/} saMmaarjanaupaaJNjanena sekenaullekhanena cha | \EN{M5.124c[122Mc]/} gavaaM cha parivaasena bhuumiH shudhyati paJNchabhiH || \BC\.\SC|| %[M.shuddhyati] \EN{M5.125a[123Ma]/} pakshijagdhaM gavaa ghraatamavadhuutamavakshutam.h | \EN{M5.125c[123Mc]/} duushhitaM keshakiiTaishcha mR^itprakshepeNa shudhyati || \BC\.\SC|| \EN{M5.126a[124Ma]/} yaavannaapetyamedhyaaktaad.h gandho lepashcha tatkR^itaH | \EN{M5.126c[124Mc]/} taavan.h mR^idvaari chaadeyaM sarvaasu dravyashuddhishhu || \BC\.\SC|| \EN{M5.127a[125Ma]/} triiNi devaaH pavitraaNi braahmaNaanaamakalpayan.h | \EN{M5.127c[125Mc]/} adR^ishhTamadbhirnirNiktaM yachcha vaachaa prashasyate || \BC\.\SC|| \EN{M5.128a[126Ma]/} aapaH shuddhaa bhuumigataa vaitR^ishhNyaM yaasu gorbhavet.h | \EN{M5.128c[126Mc]/} avyaaptaashchedamedhyena gandhavarNarasaanvitaaH || \BC\.\SC|| \EN{M5.129a[127Ma]/} nityaM shuddhaH kaaruhastaH paNye yachcha prasaaritam.h | %[M.paNyaM] \EN{M5.129c[127Mc]/} brahmachaarigataM bhaikshyaM nityaM medhyamiti sthitiH || \BC\.\SC|| \EN{M5.130a[128Ma]/} nityamaasyaM shuchi striiNaaM shakuniH phalapaatane | \EN{M5.130c[128Mc]/} prasrave cha shuchirvatsaH shvaa mR^igagrahaNe shuchiH || \BC\.\SC|| \EN{M5.131a[129Ma]/} shvabhirhatasya yan.h maa.nsaM shuchi tan.h manurabraviit.h | \EN{M5.131c[129Mc]/} kravyaadbhishcha hatasyaanyaishchaNDaalaadyaishcha dasyubhiH || \BC\.\SC|| \EN{M5.132a[130Ma]/} uurdhvaM naabheryaani khaani taani medhyaani sarvashaH | \EN{M5.132c[130Mc]/} yaanyadhastaanyamedhyaani dehaachchaiva malaashchyutaaH || \BC\.\SC|| \EN{M5.133a[131Ma]/} makshikaa viprushhashchhaayaa gaurashvaH suuryarashmayaH | \EN{M5.133c[131Mc]/} rajo bhuurvaayuragnishcha sparshe medhyaani nirdishet.h || \BC\.\SC|| \EN{M5.134a[132Ma]/} viNmuutrotsargashuddhyarthaM mR^idvaaryaadeyamarthavat.h | \EN{M5.134c[132Mc]/} daihikaanaaM malaanaaM cha shuddhishhu dvaadashasvapi || \BC\.\SC|| \EN{M5.135a[133Ma]/} vasaa shukramasR^igmajjaa muutraviDghraaNakarNaviT.h | \EN{M5.135c[133Mc]/} shleshmaashru duushhikaa svedo dvaadashaite nR^iNaaM malaaH || \BC\.\SC|| \EN{M5.136a[134Ma]/} ekaa liN^ge gude tisrastathaikatra kare dasha | \EN{M5.136c[134Mc]/} ubhayoH sapta daatavyaa mR^idaH shuddhimabhiipsataa || \BC\.\SC|| \EN{M5.137a[135Ma]/} etatshauchaM gR^ihasthaanaaM dviguNaM brahmachaariNaam.h | \EN{M5.137c[135Mc]/} triguNaM syaad.h vanasthaanaaM yatiinaaM tu chaturguNam.h || \BC\.\SC|| \EN{M5.138a[136Ma]/} kR^itvaa muutraM puriishhaM vaa khaanyaachaanta upaspR^ishet.h | \EN{M5.138c[136Mc]/} vedamadhyeshhyamaaNashcha annamashna.nshcha sarvadaa || \BC\.\SC|| \EN{M5.139a[137Ma]/} triraachaamedapaH puurvaM dviH pramR^ijyaat.h tato mukham.h | \EN{M5.139c[137Mc]/} shariiraM shauchamichchhan.h hi strii shuudrastu sakR^it.h sakR^it.h || \BC\.\SC|| \EN{M5.140a[138Ma]/} shuudraaNaaM maasikaM kaaryaM vapanaM nyaayavartinaam.h | \EN{M5.140c[138Mc]/} vaishyavatshauchakalpashcha dvijochchhishhTaM cha bhojanam.h || \BC\.\SC|| \EN{M5.141a[139Ma]/} nochchhishhTaM kurvate mukhyaa viprushho.aN^gaM na yaanti yaaH | \EN{M5.141c[139Mc]/} na shmashruuNi gataanyaasyaM na dantaantaradhishhThitam.h || \BC\.\SC|| \EN{M5.142a[140Ma]/} spR^ishanti bindavaH paadau ya aachaamayataH paraan.h | \EN{M5.142c[140Mc]/} bhaumikaiste samaa GYeyaa na tairaaprayato bhavet.h || \BC\.\SC|| %[M. aprayato] \EN{M5.143a[141Ma]/} uchchhishhTena tu sa.nspR^ishhTo dravyahastaH kathaM chana | \EN{M5.143c[141Mc]/} anidhaayaiva tad.h dravyamaachaantaH shuchitaamiyaat.h || \BC\.\SC|| \EN{M5.144a[142Ma]/} vaanto viriktaH snaatvaa tu ghR^itapraashanamaacharet.h | \EN{M5.144c[142Mc]/} aachaamedeva bhuktvaa.annaM snaanaM maithuninaH smR^itam.h || \BC\.\SC|| \EN{M5.145a[143Ma]/} suptvaa kshutvaa cha bhuktvaa cha nishhThiivyauktvaa.anR^itaani cha | \EN{M5.145c[143Mc]/} piitvaa.apo.adhyeshhyamaaNashcha aachaamet.h prayato.api san.h || \BC\.\SC|| \EN{M5.146a[144Ma]/} eshhaaM shauchavidhiH kR^itsno dravyashuddhistathaiva cha | %[Meshha] \EN{M5.146c[144Mc]/} ukto vaH sarvavarNaanaaM striiNaaM dharmaannibodhata || \BC\.\SC|| \EN{M5.147a[145Ma]/} baalayaa vaa yuvatyaa vaa vR^iddhayaa vaa.api yoshhitaa | \EN{M5.147c[145Mc]/} na svaatantryeNa kartavyaM kiM chid.h kaaryaM gR^iheshhvapi || \BC\.\SC|| \EN{M5.148a[146Ma]/} baalye piturvashe tishhThet.h paaNigraahasya yauvane | \EN{M5.148c[146Mc]/} putraaNaaM bhartari prete na bhajet.h strii svatantrataam.h || \BC\.\SC|| \EN{M5.149a[147Ma]/} pitraa bhartraa sutairvaa.api nechchhed.h virahamaatmanaH | \EN{M5.149c[147Mc]/} eshhaaM hi viraheNa strii garhye kuryaadubhe kule || \BC\.\SC|| \EN{M5.150a[148Ma]/} sadaa prahR^ishhTayaa bhaavyaM gR^ihakaarye cha dakshayaa | \EN{M5.150c[148Mc]/} susa.nskR^itopaskarayaa vyaye chaamuktahastayaa || \BC\.\SC|| \EN{M5.151a[149Ma]/} yasmai dadyaat.h pitaa tvenaaM bhraataa vaa.anumate pituH | \EN{M5.151c[149Mc]/} taM shushruushheta jiivantaM sa.nsthitaM cha na laN^ghayet.h || \BC\.\SC|| \EN{M5.152a[150Ma]/} maN^galaarthaM svastyayanaM yaGYashchaasaaM prajaapateH | \EN{M5.152c[150Mc]/} prayujyate vivaahe tu pradaanaM svaamyakaaraNam.h || \BC\.\SC|| \EN{M5.153a[151Ma]/} anR^itaavR^itukaale cha mantrasa.nskaarakR^it.h patiH | \EN{M5.153c[151Mc]/} sukhasya nityaM daataiha paraloke cha yoshhitaH || \BC\.\SC|| \EN{M5.154a[152Ma]/} vishiilaH kaamavR^itto vaa guNairvaa parivarjitaH | \EN{M5.154c[152Mc]/} upachaaryaH striyaa saadhvyaa satataM devavat.h patiH || \BC\.\SC|| \EN{M5.155a[153Ma]/} naasti striiNaaM pR^ithag.h yaGYo na vrataM naapyuposhhaNam.h | %[Muposhhitam] \EN{M5.155c[153Mc]/} patiM shushruushhate yena tena svarge mahiiyate || \BC\.\SC|| \EN{M5.156a[154Ma]/} paaNigraahasya saadhvii strii jiivato vaa mR^itasya vaa | \EN{M5.156c[154Mc]/} patilokamabhiipsantii naacharet.h kiM chidapriyam.h || \BC\.\SC|| \EN{M5.157a[155Ma]/} kaamaM tu kshapayed.h dehaM pushhpamuulaphalaiH shubhaiH | \EN{M5.157c[155Mc]/} na tu naamaapi gR^ihNiiyaat.h patyau prete parasya tu || \BC\.\SC|| \EN{M5.158a[156Ma]/} aasiitaamaraNaat.h kshaantaa niyataa brahmachaariNii | \EN{M5.158c[156Mc]/} yo dharma ekapatniinaaM kaaN^kshantii tamanuttamam.h || \BC\.\SC|| \EN{M5.159a[157Ma]/} anekaani sahasraaNi kumaarabrahmachaariNaam.h | \EN{M5.159c[157Mc]/} divaM gataani vipraaNaamakR^itvaa kulasa.ntatim.h || \BC\.\SC|| \EN{M5.160a[158Ma]/} mR^ite bhartari saadhvii strii brahmacharye vyavasthitaa | \EN{M5.160c[158Mc]/} svargaM gachchhatyaputraa.api yathaa te brahmachaariNaH || \BC\.\SC|| \EN{M5.161a[159Ma]/} apatyalobhaad.h yaa tu strii bhartaaramativartate | \EN{M5.161c[159Mc]/} seha nindaamavaapnoti paralokaachcha hiiyate || \BC\.\SC|| \EN{M5.162a[160Ma]/} naanyotpannaa prajaa.astiiha na chaapyanyaparigrahe | %[M.na chaanyasya parigrahe] \EN{M5.162c[160Mc]/} na dvitiiyashcha saadhviinaaM kva chid.h bhartopadishyate || \BC\.\SC|| \EN{M5.163a[161Ma]/} patiM hitvaa.apakR^ishhTaM svamutkR^ishhTaM yaa nishhevate | %[M.hitvaa.avakR^ishhTaM] \EN{M5.163c[161Mc]/} nindyaiva saa bhavelloke parapuurvaiti chauchyate || \BC\.\SC|| \EN{M5.164a[162Ma]/} vyabhichaaraat.h tu bhartuH strii loke praapnoti nindyataam.h | %[M.vyabhichaare tu] \EN{M5.164c[162Mc]/} shR^igaalayoniM praapnoti paaparogaishcha piiDyate || \BC\.\SC|| \EN{M5.165a[163Ma]/} patiM yaa naabhicharati manovaagdehasa.nyutaa | %[M. dehasa.nyataa] \EN{M5.165c[163Mc]/} saa bhartR^ilokamaapnoti sadbhiH saadhviiti chochyate || \BC\.\SC|| \EN{M5.166a[164Ma]/} anena naarii vR^ittena manovaagdehasa.nyataa | \EN{M5.166c[164Mc]/} ihaagryaaM kiirtimaapnoti patilokaM paratra cha || \BC\.\SC|| \EN{M5.167a[165Ma]/} evaM vR^ittaaM savarNaaM striiM dvijaatiH puurvamaariNiim.h | \EN{M5.167c[165Mc]/} daahayedagnihotreNa yaGYapaatraishcha dharmavit.h || \BC\.\SC|| \EN{M5.168a[166Ma]/} bhaaryaayai puurvamaariNyai dattvaa.agniinantyakarmaNi | \EN{M5.168c[166Mc]/} punardaarakriyaaM kuryaat.h punaraadhaanameva cha || \BC\.\SC|| \EN{M5.169a[167Ma]/} anena vidhinaa nityaM paJNchayaGYaanna haapayet.h | \EN{M5.169c[167Mc]/} dvitiiyamaayushho bhaagaM kR^itadaaro gR^ihe vaset.h || \BC\.\SC|| \separate \centerline{adhyaaya 6} \medskip \EN{M6.01a/} evaM gR^ihaashrame sthitvaa vidhivat.h snaatako dvijaH | \EN{M6.01c/} vane vaset.h tu niyato yathaavad.h vijitaindriyaH || \BC\.\SC|| \EN{M6.02a/} gR^ihasthastu yathaa pashyed.h valiipalitamaatmanaH | \EN{M6.02c/} apatyasyaiva chaapatyaM tadaa.araNyaM samaashrayet.h || \BC\.\SC|| \EN{M6.03a/} sa.ntyajya graamyamaahaaraM sarvaM chaiva parichchhadam.h | \EN{M6.03c/} putreshhu bhaaryaaM nikshipya vanaM gachchhet.h sahaiva vaa || \BC\.\SC|| \EN{M6.04a/} agnihotraM samaadaaya gR^ihyaM chaagniparichchhadam.h | \EN{M6.04c/} graamaadaraNyaM niHsR^itya nivasenniyatendriyaH || \BC\.\SC|| %[M.nishhkramya] \EN{M6.05a/} munyannairvividhairmedhyaiH shaakamuulaphalena vaa | \EN{M6.05c/} etaaneva mahaayaGYaannirvaped.h vidhipuurvakam.h || \BC\.\SC|| \EN{M6.06a/} vasiita charma chiiraM vaa saayaM snaayaat.h prage tathaa | \EN{M6.06c/} jaTaashcha bibhR^iyaannityaM shmashrulomanakhaani cha || \BC\.\SC|| \EN{M6.07a/} yadbhakshyaM syaad.h tato dadyaad.h baliM bhikshaaM cha shaktitaH | %[M.yadbhakshaH ] \EN{M6.07c/} abmuulaphalabhikshaabhirarchayedaashramaagataan.h || \BC\.\SC|| %[M:aashramaagataM ] \EN{M6.08a/} svaadhyaaye nityayuktaH syaad.h daanto maitraH samaahitaH | \EN{M6.08c/} daataa nityamanaadaataa sarvabhuutaanukampakaH || \BC\.\SC|| \EN{M6.09a/} vaitaanikaM cha juhuyaadagnihotraM yathaavidhi | \EN{M6.09c/} darshamaskandayan.h parva paurNamaasaM cha yogataH || \BC\.\SC|| \EN{M6.10a/} R^iksheshhTy.aagrayaNaM chaiva chaaturmaasyaani chaaharet.h | %[M.darsheshhTy.aagrayaNaM] \EN{M6.10c/} turaayaNaM cha kramasho dakshasyaayanameva cha || \BC\.\SC|| %[kM.daakshasyaayanaM ] \EN{M6.11a/} vaasantashaaradairmedhyairmunyannaiH svayamaahR^itaiH | \EN{M6.11c/} puroDaashaa.nshcharuu.nshchaiva vidhivatnirvapet.h pR^ithak.h || \BC\.\SC|| \EN{M6.12a/} devataabhyastu tad.h hutvaa vanyaM medhyataraM haviH | \EN{M6.12c/} sheshhamaatmani yuJNjiita lavaNaM cha svayaM kR^itam.h || \BC\.\SC|| \EN{M6.13a/} sthalajaudakashaakaani pushhpamuulaphalaani cha | \EN{M6.13c/} medhyavR^ikshodbhavaanyadyaat.h snehaa.nshcha phalasaMbhavaan.h ||\BC\.\SC|| \EN{M6.14a/} varjayen.h madhu maa.nsaM cha bhaumaani kavakaani cha | \EN{M6.14c/} bhuustR^iNaM shigrukaM chaiva shleshmaatakaphalaani cha || \BC\.\SC|| \EN{M6.15a/} tyajedaashvayuje maasi munyannaM puurvasaJNchitam.h | \EN{M6.15c/} jiirNaani chaiva vaasaa.nsi shaakamuulaphalaani cha || \BC\.\SC|| \EN{M6.16a/} na phaalakR^ishhTamashniiyaadutsR^ishhTamapi kena chit.h | \EN{M6.16c/} na graamajaataanyaarto.api muulaaNi cha phalaani cha || \BC\.\SC|| %[M.pushhpaani cha phalaani cha ] \EN{M6.17a/} agnipakvaashano vaa syaat.h kaalapakvabhujeva vaa | \EN{M6.17c/} ashmakuTTo bhaved.h vaa.api dantoluukhaliko.api vaa || \BC\.\SC|| \EN{M6.18a/} sadyaH prakshaalako vaa syaan.h maasasaJNchayiko.api vaa | \EN{M6.18c/} shhaNmaasanichayo vaa syaat.h samaanichaya eva vaa || \BC\.\SC|| \EN{M6.19a/} naktaM chaannaM samashniiyaad.h divaa vaa.ahR^itya shaktitaH | \EN{M6.19c/} chaturthakaaliko vaa syaat.h syaad.h vaa.apyashhTamakaalikaH || \BC\.\SC|| \EN{M6.20a/} chaandraayaNavidhaanairvaa shuklakR^ishhNe cha vartayet.h | \EN{M6.20c/} pakshaantayorvaa.apyashniiyaad.h yavaaguuM kvathitaaM sakR^it.h || \BC\.\SC|| \EN{M6.21a/} pushhpamuulaphalairvaa.api kevalairvartayet.h sadaa | \EN{M6.21c/} kaalapakvaiH svayaM shiirNairvaikhaanasamate sthitaH || \BC\.\SC|| \EN{M6.22a/} bhuumau viparivarteta tishhThed.h vaa prapadairdinam.h | \EN{M6.22c/} sthaanaasanaabhyaaM viharet.h savaneshhuupayannapaH || \BC\.\SC|| \EN{M6.23a/} griishhme paJNchatapaastu syaad.h varshhaasvabhraavakaashikaH | \EN{M6.23c/} aardravaasaastu hemante kramasho vardhaya.nstapaH || \BC\.\SC|| \EN{M6.24a/} upaspR^isha.nstrishhavaNaM pitR^In.h devaa.nshcha tarpayet.h | \EN{M6.24c/} tapaschara.nshchogrataraM shoshhayed.h dehamaatmanaH || \BC\.\SC|| \EN{M6.25a/} agniinaatmani vaitaanaan.h samaaropya yathaavidhi | \EN{M6.25c/} anagniraniketaH syaan.h munirmuulaphalaashanaH || \BC\.\SC|| \EN{M6.26a/} aprayatnaH sukhaartheshhu brahmachaarii dharaa.a.ashayaH | \EN{M6.26c/} sharaNeshhvamamashchaiva vR^ikshamuulaniketanaH || \BC\.\SC|| \EN{M6.27a/} taapaseshhveva vipreshhu yaatrikaM bhaikshamaaharet.h | \EN{M6.27c/} gR^ihamedhishhu chaanyeshhu dvijeshhu vanavaasishhu || \BC\.\SC|| \EN{M6.28a/} graamaadaahR^itya vaa.ashniiyaadashhTau graasaan.h vane vasan.h | \EN{M6.28c/} pratigR^ihya puTenaiva paaNinaa shakalena vaa || \BC\.\SC|| \EN{M6.29a/} etaashchaanyaashcha seveta diikshaa vipro vane vasan.h | \EN{M6.29c/} vividhaashchaupanishhadiiraatmasa.nsiddhaye shrutiiH || \BC\.\SC|| \EN{M6.30a/} R^ishhibhirbraahmaNaishchaiva gR^ihasthaireva sevitaaH | \EN{M6.30c/} vidyaatapovivR^iddhyarthaM shariirasya cha shuddhaye || \BC\.\SC|| \EN{M6.31a/} aparaajitaaM vaa.asthaaya vrajed.h dishamajihmagaH | \EN{M6.31c/} aa nipaataatshariirasya yukto vaaryanilaashanaH || \BC\.\SC|| \EN{M6.32a/} aasaaM maharshhicharyaaNaaM tyaktvaa.anyatamayaa tanum.h | \EN{M6.32c/} viitashokabhayo vipro brahmaloke mahiiyate || \BC\.\SC|| \EN{M6.33a/} vaneshhu cha vihR^ityaivaM tR^itiiyaM bhaagamaayushhaH | \EN{M6.33c/} chaturthamaayushho bhaagaM tyakvaa saN^gaan.h parivrajet.h || \BC\.\SC|| \EN{M6.34a/} aashramaadaashramaM gatvaa hutahomo jitendriyaH | \EN{M6.34c/} bhikshaabaliparishraantaH pravrajan.h pretya vardhate || \BC\.\SC|| \EN{M6.35a/} R^iNaani triiNyapaakR^itya mano mokshe niveshayet.h | \EN{M6.35c/} anapaakR^itya mokshaM tu sevamaano vrajatyadhaH || \BC\.\SC|| \EN{M6.36a/} adhiitya vidhivad.h vedaan.h putraa.nshchotpaadya dharmataH | \EN{M6.36c/} ishhTvaa cha shaktito yaGYairmano mokshe niveshayet.h || \BC\.\SC|| \EN{M6.37a/} anadhiitya dvijo vedaananutpaadya tathaa sutaan.h | %[M.tathaa prajaaM ] \EN{M6.37c/} anishhTvaa chaiva yaGYaishcha mokshamichchhan.h vrajatyadhaH || \BC\.\SC|| \EN{M6.38a/} praajaapatyaM nirupyeshhTiM sarvavedasadakshiNaam.h | %[M.saarvavedasadakshiNaam] \EN{M6.38c/} aatmanyagniin.h samaaropya braahmaNaH pravrajed.h gR^ihaat.h || \BC\.\SC|| \EN{M6.39a/} yo dattvaa sarvabhuutebhyaH pravrajatyabhayaM gR^ihaat.h | \EN{M6.39c/} tasya tejomayaa lokaa bhavanti brahmavaadinaH || \BC\.\SC|| \EN{M6.40a/} yasmaadaNvapi bhuutaanaaM dvijaannotpadyate bhayam.h | \EN{M6.40c/} tasya dehaad.h vimuktasya bhayaM naasti kutashchana || \BC\.\SC|| \EN{M6.41a/} agaaraadabhinishhkraantaH pavitropachito muniH | \EN{M6.41c/} samupoDheshhu kaameshhu nirapekshaH parivrajet.h || \BC\.\SC|| \EN{M6.42a/} eka eva charennityaM siddhyarthamasahaayavaan.h | \EN{M6.42c/} siddhimekasya saMpashyanna jahaati na hiiyate || \BC\.\SC|| %[M.siddham] \EN{M6.43a/} anagniraniketaH syaad.h graamamannaarthamaashrayet.h | \EN{M6.43c/} upekshako.asaN^kusuko munirbhaavasamaahitaH ||\BC\.\SC|| %[M.asaaN^kusuko ] \EN{M6.44a/} kapaalaM vR^ikshamuulaani kuchelamasahaayataa | %[M.kuchailaM ] \EN{M6.44c/} samataa chaiva sarvasminnetatmuktasya lakshaNam.h || \BC\.\SC|| \EN{M6.45a/} naabhinandeta maraNaM naabhinandeta jiivitam.h | \EN{M6.45c/} kaalameva pratiiksheta nirveshaM bhR^itako yathaa || \BC\.\SC|| \EN{M6.46a/} dR^ishhTipuutaM nyaset.h paadaM vastrapuutaM jalaM pibet.h | \EN{M6.46c/} satyapuutaaM vaded.h vaachaM manaHpuutaM samaacharet.h || \BC\.\SC|| \EN{M6.47a/} ativaadaa.nstitiksheta naavamanyeta kaM chana | \EN{M6.47c/} na chaimaM dehamaashritya vairaM kurviita kena chit.h || \BC\.\SC|| \EN{M6.48a/} kruddhyantaM na pratikrudhyedaakrushhTaH kushalaM vadet.h | \EN{M6.48c/} saptadvaaraavakiirNaaM cha na vaachamanR^itaaM vadet.h || \BC\.\SC|| \EN{M6.49a/} adhyaatmaratiraasiino nirapeksho niraamishhaH | \EN{M6.49c/} aatmanaiva sahaayena sukhaarthii vicharediha || \BC\.\SC|| \EN{M6.50a/} na chotpaatanimittaabhyaaM na nakshatraaN^gavidyayaa | \EN{M6.50c/} naanushaasanavaadaabhyaaM bhikshaaM lipseta karhi chit.h || \BC\.\SC|| \EN{M6.51a/} na taapasairbraahmaNairvaa vayobhirapi vaa shvabhiH | \EN{M6.51c/} aakiirNaM bhikshukairvaa.anyairagaaramupasa.nvrajet.h || \BC\.\SC|| \EN{M6.52a/} kL^iptakeshanakhashmashruH paatrii daNDii kusumbhavaan.h | \EN{M6.52c/} vicharenniyato nityaM sarvabhuutaanyapiiDayan.h || \BC\.\SC|| \EN{M6.53a/} ataijasaani paatraaNi tasya syurnirvraNaani cha | \EN{M6.53c/} teshhaamadbhiH smR^itaM shauchaM chamasaanaamivaadhvare || \BC\.\SC|| \EN{M6.54a/} alaabuM daarupaatraM cha mR^iNmayaM vaidalaM tathaa | \EN{M6.54c/} etaaNi yatipaatraaNi manuH svaayaMbhuvo.abraviit.h || \BC\.\SC|| \EN{M6.55a/} ekakaalaM chared.h bhaikshaM na prasajjeta vistare | \EN{M6.55c/} bhaikshe prasakto hi yatirvishhayeshhvapi sajjati || \BC\.\SC|| \EN{M6.56a/} vidhuume sannamusale vyaN^gaare bhuktavajjane | \EN{M6.56c/} vR^itte sharaavasaMpaate bhikshaaM nityaM yatishcharet.h || \BC\.\SC|| \EN{M6.57a/} alaabhe na vishhadii syaatlaabhe chaiva na harshhayet.h | \EN{M6.57c/} praaNayaatrikamaatraH syaatmaatraasaN^gaad.h vinirgataH || \BC\.\SC|| \EN{M6.58a/} abhipuujitalaabhaa.nstu jugupsetaiva sarvashaH | \EN{M6.58c/} abhipuujitalaabhaishcha yatirmukto.api badhyate || \BC\.\SC|| \EN{M6.59a/} alpaannaabhyavahaareNa rahaHsthaanaasanena cha | \EN{M6.59c/} hriyamaaNaani vishhayairindriyaaNi nivartayet.h || \BC\.\SC|| \EN{M6.60a/} indriyaaNaaM nirodhena raagadveshhakshayeNa cha | \EN{M6.60c/} ahi.nsayaa cha bhuutaanaamamR^itatvaaya kalpate || \BC\.\SC|| \EN{M6.61a/} aveksheta gatiirnR^INaaM karmadoshhasamudbhavaaH | \EN{M6.61c/} niraye chaiva patanaM yaatanaashcha yamakshaye || \BC\.\SC|| \EN{M6.62a/} viprayogaM priyaishchaiva sa.nyogaM cha tathaa.apriyaiH | \EN{M6.62c/} jarayaa chaabhibhavanaM vyaadhibhishchopapiiDanam.h || \BC\.\SC|| \EN{M6.63a/} dehaadutkramaNaM chaasmaat.h punargarbhe cha saMbhavam.h | \EN{M6.63c/} yonikoTisahasreshhu sR^itiishchaasyaantaraatmanaH || \BC\.\SC|| \EN{M6.64a/} adharmaprabhavaM chaiva duHkhayogaM shariiriNaam.h | \EN{M6.64c/} dharmaarthaprabhavaM chaiva sukhasa.nyogamakshayam.h || \BC\.\SC|| \EN{M6.65a/} suukshmataaM chaanvaveksheta yogena paramaatmanaH | \EN{M6.65c/} deheshhu cha samutpattimuttameshhvadhameshhu cha || \BC\.\SC|| %[M.deheshhu chaivopapattim] \EN{M6.66a/} duushhito.api chared.h dharmaM yatra tatraashrame rataH | %[M.bhuushhito.api ] \EN{M6.66c/} samaH sarveshhu bhuuteshhu na liN^gaM dharmakaaraNam.h || \BC\.\SC|| \EN{M6.67a/} phalaM katakavR^ikshasya yadyapyambuprasaadakam.h | \EN{M6.67c/} na naamagrahaNaadeva tasya vaari prasiidati || \BC\.\SC|| \EN{M6.68a/} sa.nrakshaNaarthaM jantuunaaM raatraavahani vaa sadaa | \EN{M6.68c/} shariirasyaatyaye chaiva samiikshya vasudhaaM charet.h || \BC\.\SC|| \EN{M6.69a/} ahnaa raatryaa cha yaaJNjantuun.h hinastyaGYaanato yatiH | \EN{M6.69c/} teshhaaM snaatvaa vishuddhyarthaM praaNaayaamaan.h shhaDaacharet.h || \BC\.\SC|| \EN{M6.70a/} praaNaayaamaa braahmaNasya trayo.api vidhivat.h kR^itaaH | \EN{M6.70c/} vyaahR^itipraNavairyuktaa viGYeyaM paramaM tapaH || \BC\.\SC|| \EN{M6.71a/} dahyante dhmaayamaanaanaaM dhaatuunaaM hi yathaa malaaH | \EN{M6.71c/} tathendriyaaNaaM dahyante doshhaaH praaNasya nigrahaat.h || \BC\.\SC|| \EN{M6.72a/} praaNaayaamairdahed.h doshhaan.h dhaaraNaabhishcha kilbishham.h | \EN{M6.72c/} pratyaahaareNa sa.nsargaan.h dhyaanenaaniishvaraan.h guNaan.h || \BC\.\SC|| \EN{M6.73a/} uchchaavacheshhu bhuuteshhu durGYeyaamakR^itaatmabhiH | \EN{M6.73c/} dhyaanayogena saMpashyed.h gatimasyaantaraatmanaH || \BC\.\SC|| \EN{M6.74a/} samyagdarshanasaMpannaH karmabhirna nibadhyate | \EN{M6.74c/} darshanena vihiinastu sa.nsaaraM pratipadyate || \BC\.\SC|| \EN{M6.75a/} ahi.nsayendriyaasaN^gairvaidikaishchaiva karmabhiH | \EN{M6.75c/} tapasashcharaNaishchaugraiH saadhayantiiha tatpadam.h || \BC\.\SC|| \EN{M6.76a/} asthisthuuNaM snaayuyutaM maa.nsashoNitalepanam.h | \EN{M6.76c/} charmaavanaddhaM durgandhi puurNaM muutrapuriishhayoH || \BC\.\SC|| \EN{M6.77a/} jaraashokasamaavishhTaM rogaayatanamaaturam.h | \EN{M6.77c/} rajasvalamanityaM cha bhuutaavaasamimaM tyajet.h || \BC\.\SC|| \EN{M6.78a/} nadiikuulaM yathaa vR^iksho vR^ikshaM vaa shakuniryathaa | \EN{M6.78c/} tathaa tyajannimaM dehaM kR^ichchhraad.h graahaad.h vimuchyate || \BC\.\SC|| \EN{M6.79a/} priyeshhu sveshhu sukR^itamapriyeshhu cha dushhkR^itam.h | \EN{M6.79c/} visR^ijya dhyaanayogena brahmaabhyeti sanaatanam.h || \BC\.\SC|| \EN{M6.80a/} yadaa bhaavena bhavati sarvabhaaveshhu niHspR^ihaH | \EN{M6.80c/} tadaa sukhamavaapnoti pretya chaiha cha shaashvatam.h || \BC\.\SC|| \EN{M6.81a/} anena vidhinaa sarvaa.nstyaktvaa saN^gaan.h shanaiH shanaiH | \EN{M6.81c/} sarvadvandvavinirmukto brahmaNyevaavatishhThate || \BC\.\SC|| \EN{M6.82a/} dhyaanikaM sarvamevaitad.h yadetadabhishabditam.h | \EN{M6.82c/} na hyanadhyaatmavit.h kashchit.h kriyaaphalamupaashnute || \BC\.\SC|| \EN{M6.83a/} adhiyaGYaM brahma japedaadhidaivikameva cha | \EN{M6.83c/} aadhyaatmikaM cha satataM vedaantaabhihitaM cha yat.h || \BC\.\SC|| \EN{M6.84a/} idaM sharaNamaGYaanaamidameva vijaanataam.h | \EN{M6.84c/} idamanvichchhataaM svargamidamaanantyamichchhataam.h || \BC\.\SC|| \EN{M6.85a/} anena kramayogena parivrajati yo dvijaH | \EN{M6.85c/} sa vidhuuyaiha paapmaanaM paraM brahmaadhigachchhati || \BC\.\SC|| \EN{M6.86a/} eshha dharmo.anushishhTo vo yatiinaaM niyataatmanaam.h | \EN{M6.86c/} vedasaMnyaasikaanaaM tu karmayogaM nibodhata || \BC\.\SC|| \EN{M6.87a/} brahmachaarii gR^ihasthashcha vaanaprastho yatistathaa | \EN{M6.87c/} ete gR^ihasthaprabhavaashchatvaaraH pR^ithagaashramaaH || \BC\.\SC|| \EN{M6.88a/} sarve.api kramashastvete yathaashaastraM nishhevitaaH | \EN{M6.88c/} yathoktakaariNaM vipraM nayanti paramaaM gatim.h || \BC\.\SC|| \EN{M6.89a/} sarveshhaamapi chaiteshhaaM vedasmR^itividhaanataH | %[M.vedashrutividhaanataH ] \EN{M6.89c/} gR^ihastha uchyate shreshhThaH sa triinetaan.h bibharti hi || \BC\.\SC|| \EN{M6.90a/} yathaa nadiinadaaH sarve saagare yaanti sa.nsthitim.h | \EN{M6.90c/} tathaivaashramiNaH sarve gR^ihasthe yaanti sa.nsthitim.h || \BC\.\SC|| \EN{M6.91a/} chaturbhirapi chaivaitairnityamaashramibhirdvijaiH | \EN{M6.91c/} dashalakshaNako dharmaH sevitavyaH prayatnataH || \BC\.\SC|| \EN{M6.92a/} dhR^itiH kshamaa damo.asteyaM shauchamindriyanigrahaH | \EN{M6.92c/} dhiirvidyaa satyamakrodho dashakaM dharmalakshaNam.h || \BC\.\SC|| \EN{M6.93a/} dasha lakshaNaani dharmasya ye vipraaH samadhiiyate | \EN{M6.93c/} adhiitya chaanuvartante te yaanti paramaaM gatim.h || \BC\.\SC|| \EN{M6.94a/} dashalakshaNakaM dharmamanutishhThan.h samaahitaH | \EN{M6.94c/} vedaantaM vidhivatshrutvaa saMnyasedanR^iNo dvijaH || \BC\.\SC|| \EN{M6.95a/} saMnyasya sarvakarmaaNi karmadoshhaanapaanudan.h | \EN{M6.95c/} niyato vedamabhyasya putraishvarye sukhaM vaset.h || \BC\.\SC|| \EN{M6.96a/} evaM saMnyasya karmaaNi svakaaryaparamo.aspR^ihaH | \EN{M6.96c/} saMnyaasenaapahatyainaH praapnoti paramaM gatim.h || \BC\.\SC|| \EN{M6.97a/} eshha vo.abhihito dharmo braahmaNasya chaturvidhaH | \EN{M6.97c/} puNyo.akshayaphalaH pretya raaGYaaM dharmaM nibodhata || \BC\.\SC|| \separate \centerline{adhyaaya 7} \medskip \EN{M7.01a/} raajadharmaan.h pravakshyaami yathaavR^itto bhavennR^ipaH | \EN{M7.01c/} saMbhavashcha yathaa tasya siddhishcha paramaa yathaa || \BC\.\SC|| \EN{M7.02a/} braahmaM praaptena sa.nskaaraM kshatriyeNa yathaavidhi | \EN{M7.02c/} sarvasyaasya yathaanyaayaM kartavyaM parirakshaNam.h || \BC\.\SC|| \EN{M7.03a/} araajake hi loke.asmin.h sarvato vidruto bhayaat.h | \EN{M7.03c/} rakshaarthamasya sarvasya raajaanamasR^ijat.h prabhuH || \BC\.\SC|| \EN{M7.04a/} indraanilayamaarkaaNaamagneshcha varuNasya cha | \EN{M7.04c/} chandravitteshayoshchaiva maatraa nirhR^itya shaashvatiiH || \BC\.\SC|| \EN{M7.05a/} yasmaadeshhaaM surendraaNaaM maatraabhyo nirmito nR^ipaH | \EN{M7.05c/} tasmaadabhibhavatyeshha sarvabhuutaani tejasaa || \BC\.\SC|| \EN{M7.06a/} tapatyaadityavachchaishha chakshuu.nshhi cha manaa.nsi cha | \EN{M7.06c/} na chainaM bhuvi shaknoti kashchidapyabhiviikshitum.h || \BC\.\SC|| \EN{M7.07a/} so.agnirbhavati vaayushcha so.arkaH somaH sa dharmaraaT.h | \EN{M7.07c/} sa kuberaH sa varuNaH sa mahendraH prabhaavataH || \BC\.\SC|| %[M.sa chaindraH svaprabhaavataH] || \BC\.\SC|| %[k: ] \EN{M7.08a/} baalo.api naavamaantavyo manushhya iti bhuumipaH | \EN{M7.08c/} mahatii devataa hyeshhaa nararuupeNa tishhThati || \BC\.\SC|| \EN{M7.09a/} ekameva dahatyagnirnaraM durupasarpiNam.h | \EN{M7.09c/} kulaM dahati raajaa.agniH sapashudravyasaJNchayam.h || \BC\.\SC|| \EN{M7.10a/} kaaryaM so.avekshya shaktiM cha deshakaalau cha tattvataH | \EN{M7.10c/} kurute dharmasiddhyarthaM vishvaruupaM punaH punaH || \BC\.\SC|| \EN{M7.11a/} yasya prasaade padmaa shriirvijayashcha paraakrame | \EN{M7.11c/} mR^ityushcha vasati krodhe sarvatejomayo hi saH || \BC\.\SC|| \EN{M7.12a/} taM yastu dveshhTi saMmohaat.h sa vinashyatyasa.nshayam.h | \EN{M7.12c/} tasya hyaashu vinaashaaya raajaa prakurute manaH || \BC\.\SC|| \EN{M7.13a/} tasmaad.h dharmaM yamishhTeshhu sa vyavasyennaraadhipaH | \EN{M7.13c/} anishhTaM chaapyanishhTeshhu taM dharmaM na vichaalayet.h || \BC\.\SC|| \EN{M7.14a/} tasyaarthe sarvabhuutaanaaM goptaaraM dharmamaatmajam.h | %[M.tadarthaM] \EN{M7.14c/} brahmatejomayaM daNDamasR^ijat.h puurvamiishvaraH || \BC\.\SC|| \EN{M7.15a/} tasya sarvaaNi bhuutaani sthaavaraaNi charaaNi cha | \EN{M7.15c/} bhayaad.h bhogaaya kalpante svadharmaatna chalanti cha || \BC\.\SC|| \EN{M7.16a/} taM deshakaalau shaktiM cha vidyaaM chaavekshya tattvataH | \EN{M7.16c/} yathaarhataH saMpraNayennareshhvanyaayavartishhu || \BC\.\SC|| \EN{M7.17a/} sa raajaa purushho daNDaH sa netaa shaasitaa cha saH | \EN{M7.17c/} chaturNaamaashramaaNaaM cha dharmasya pratibhuuH smR^itaH || \BC\.\SC|| \EN{M7.18a/} daNDaH shaasti prajaaH sarvaa daNDa evaabhirakshati | \EN{M7.18c/} daNDaH supteshhu jaagarti daNDaM dharmaM vidurbudhaaH || \BC\.\SC|| \EN{M7.19a/} samiikshya sa dhR^itaH samyak.h sarvaa raJNjayati prajaaH | \EN{M7.19c/} asamiikshya praNiitastu vinaashayati sarvataH || \BC\.\SC|| \EN{M7.20a/} yadi na praNayed.h raajaa daNDaM daNDyeshhvatandritaH | \EN{M7.20c/} shuule matsyaanivaapakshyan.h durbalaan.h balavattaraaH || \BC\.\SC|| \EN{M7.21a/} adyaat.h kaakaH puroDaashaM shvaa cha lihyaadd.h havistathaa | %[M.shvaa.avalihyaadd] \EN{M7.21c/} svaamyaM cha na syaat.h kasmi.nshchit.h pravartetaadharottaram.h || \BC\.\SC|| \EN{M7.22a/} sarvo daNDajito loko durlabho hi shuchirnaraH | \EN{M7.22c/} daNDasya hi bhayaat.h sarvaM jagad.h bhogaaya kalpate || \BC\.\SC|| \EN{M7.23a/} devadaanavagandharvaa rakshaa.nsi patagoragaaH | \EN{M7.23c/} te.api bhogaaya kalpante daNDenaiva nipiiDitaaH || \BC\.\SC|| \EN{M7.24a/} dushhyeyuH sarvavarNaashcha bhidyeran.h sarvasetavaH | \EN{M7.24c/} sarvalokaprakopashcha bhaved.h daNDasya vibhramaat.h || \BC\.\SC|| \EN{M7.25a/} yatra shyaamo lohitaaksho daNDashcharati paapahaa | \EN{M7.25c/} prajaastatra na muhyanti netaa chet.h saadhu pashyati || \BC\.\SC|| \EN{M7.26a/} tasyaahuH saMpraNetaaraM raajaanaM satyavaadinam.h | \EN{M7.26c/} samiikshyakaariNaM praaGYaM dharmakaamaarthakovidam.h || \BC\.\SC|| \EN{M7.27a/} taM raajaa praNayan.h samyak.h trivargeNaabhivardhate | \EN{M7.27c/} kaamaatmaa vishhamaH kshudro daNDenaiva nihanyate || \BC\.\SC|| %[M.kaamaandho ] \EN{M7.28a/} daNDo hi sumahattejo durdharashchaakR^itaatmabhiH | \EN{M7.28c/} dharmaad.h vichalitaM hanti nR^ipameva sabaandhavam.h || \BC\.\SC|| \EN{M7.29a/} tato durgaM cha raashhTraM cha lokaM cha sacharaacharam.h | \EN{M7.29c/} antarikshagataa.nshchaiva muniin.h devaa.nshcha piiDayet.h || \BC\.\SC|| \EN{M7.30a/} so.asahaayena muuDhena lubdhenaakR^itabuddhinaa | \EN{M7.30c/} na shakyo nyaayato netuM saktena vishhayeshhu cha || \BC\.\SC|| \EN{M7.31a/} shuchinaa satyasa.ndhena yathaashaastraanusaariNaa | \EN{M7.31c/} praNetuM shakyate daNDaH susahaayena dhiimataa || \BC\.\SC|| \EN{M7.32a/} svaraashhTre nyaayavR^ittaH syaad.h bhR^ishadaNDashcha shatrushhu | \EN{M7.32c/} suhR^itsvajihmaH snigdheshhu braahmaNeshhu kshamaanvitaH || \BC\.\SC|| \EN{M7.33a/} eva.nvR^ittasya nR^ipateH shiloJNchhenaapi jiivataH | \EN{M7.33c/} vistiiryate yasho loke tailabindurivaambhasi || \BC\.\SC|| \EN{M7.34a/} atastu vipariitasya nR^ipaterajitaatmanaH | \EN{M7.34c/} saN^kshipyate yasho loke ghR^itabindurivaambhasi || \BC\.\SC|| \EN{M7.35a/} sve sve dharme nivishhTaanaaM sarveshhaamanupuurvashaH | \EN{M7.35c/} varNaanaamaashramaaNaaM cha raajaa sR^ishhTo.abhirakshitaa || \BC\.\SC|| \EN{M7.36a/} tena yad.h yat.h sabhR^ityena kartavyaM rakshataa prajaaH | \EN{M7.36c/} tat.h tad.h vo.ahaM pravakshyaami yathaavadanupuurvashaH || \BC\.\SC|| \EN{M7.37a/} braahmaNaan.h paryupaasiita praatarutthaaya paarthivaH | \EN{M7.37c/} traividyavR^iddhaan.h vidushhastishhThet.h teshhaaM cha shaasane || \BC\.\SC|| \EN{M7.38a/} vR^iddhaa.nshcha nityaM seveta vipraan.h vedavidaH shuchiin.h | \EN{M7.38c/} vR^iddhasevii hi satataM rakshobhirapi puujyate || \BC\.\SC|| \EN{M7.39a/} tebhyo.adhigachchhed.h vinayaM viniitaatmaa.api nityashaH | \EN{M7.39c/} viniitaatmaa hi nR^ipatirna vinashyati karhi chit.h || \BC\.\SC|| \EN{M7.40a/} bahavo.avinayaatnashhTaa raajaanaH saparichchhadaaH | %[M.saparigrahaaH] \EN{M7.40c/} vanasthaa api raajyaani vinayaat.h pratipedire || \BC\.\SC|| \EN{M7.41a/} veno vinashhTo.avinayaatnahushhashchaiva paarthivaH | \EN{M7.41c/} sudaaH paijavanashchaiva sumukho nimireva cha || \BC\.\SC|| \EN{M7.42a/} pR^ithustu vinayaad.h raajyaM praaptavaan.h manureva cha | \EN{M7.42c/} kuberashcha dhanaishvaryaM braahmaNyaM chaiva gaadhijaH || \BC\.\SC|| \EN{M7.43a/} traividyebhyastrayiiM vidyaaM daNDaniitiM cha shaashvatiim.h | %[M.trayiiM vidyaat.h ] \EN{M7.43c/} aanviikshikiiM chaatmavidyaaM vaartaarambhaa.nshcha lokataH || \BC\.\SC|| \EN{M7.44a/} indriyaaNaaM jaye yogaM samaatishhThed.h divaanisham.h | \EN{M7.44c/} jitaindriyo hi shaknoti vashe sthaapayituM prajaaH || \BC\.\SC|| \EN{M7.45a/} dasha kaamasamutthaani tathaa.ashhTau krodhajaani cha | \EN{M7.45c/} vyasanaani dur.antaani prayatnena vivarjayet.h || \BC\.\SC|| \EN{M7.46a/} kaamajeshhu prasakto hi vyasaneshhu mahiipatiH | \EN{M7.46c/} viyujyate.arthadharmaabhyaaM krodhajeshhvaatmanaiva tu || \BC\.\SC|| \EN{M7.47a/} mR^igayaa.aksho divaasvapnaH parivaadaH striyo madaH | \EN{M7.47c/} tauryatrikaM vR^ithaaTyaa cha kaamajo dashako gaNaH || \BC\.\SC|| \EN{M7.48a/} paishunyaM saahasaM droha iirshhyaa.asuuyaa.arthaduushhaNam.h | \EN{M7.48c/} vaagdaNDajaM cha paarushhyaM krodhajo.api gaNo.ashhTakaH || \BC\.\SC|| \EN{M7.49a/} dvayorapyetayormuulaM yaM sarve kavayo viduH | \EN{M7.49c/} taM yatnena jayetlobhaM tajjaavetaavubhau gaNau || \BC\.\SC|| \EN{M7.50a/} paanamakshaaH striyashchaiva mR^igayaa cha yathaakramam.h | \EN{M7.50c/} etat.h kashhTatamaM vidyaatchatushhkaM kaamaje gaNe || \BC\.\SC|| \EN{M7.51a/} daNDasya paatanaM chaiva vaakpaarushhyaarthaduushhaNe | \EN{M7.51c/} krodhaje.api gaNe vidyaat.h kashhTametat.h trikaM sadaa || \BC\.\SC|| \EN{M7.52a/} saptakasyaasya vargasya sarvatraivaanushhaN^giNaH | \EN{M7.52c/} puurvaM puurvaM gurutaraM vidyaad.h vyasanamaatmavaan.h || \BC\.\SC|| \EN{M7.53a/} vyasanasya cha mR^ityoshcha vyasanaM kashhTamuchyate | \EN{M7.53c/} vyasanyadho.adho vrajati svaryaatyavyasanii mR^itaH || \BC\.\SC|| \EN{M7.54a/} maulaan.h shaastravidaH shuuraan.h labdhalakshaan.h kulodbhavaan.h | %[M.kulodgataan.h ] \EN{M7.54c/} sachivaan.h sapta chaashhTau vaa prakurviita pariikshitaan.h || \BC\.\SC|| %[M.kurviita supariikshitaan] \EN{M7.55a/} api yat.h sukaraM karma tadapyekena dushhkaram.h | \EN{M7.55c/} visheshhato.asahaayena kiM tu raajyaM mahodayam.h || \BC\.\SC|| %[M.kiM nu ] \EN{M7.56a/} taiH saardhaM chintayennityaM saamaanyaM sa.ndhivigraham.h | \EN{M7.56c/} sthaanaM samudayaM guptiM labdhaprashamanaani cha || \BC\.\SC|| \EN{M7.57a/} teshhaaM svaM svamabhipraayamupalabhya pR^ithak.h pR^ithak.h | \EN{M7.57c/} samastaanaaM cha kaaryeshhu vidadhyaadd.h hitamaatmanaH || \BC\.\SC|| \EN{M7.58a/} sarveshhaaM tu vishishhTena braahmaNena vipashchitaa | \EN{M7.58c/} mantrayet.h paramaM mantraM raajaa shhaaDguNyasa.nyutam.h || \BC\.\SC|| \EN{M7.59a/} nityaM tasmin.h samaashvastaH sarvakaaryaaNi niHkshipet.h | %[M.nikshipet] \EN{M7.59c/} tena saardhaM vinishchitya tataH karma samaarabhet.h || \BC\.\SC|| \EN{M7.60a/} anyaanapi prakurviita shuchiin.h praaGYaanavasthitaan.h | \EN{M7.60c/} samyagarthasamaahartR^Inamaatyaan.h supariikshitaan.h || \BC\.\SC|| \EN{M7.61a/} nirvartetaasya yaavadbhiritikartavyataa nR^ibhiH | \EN{M7.61c/} taavato.atandritaan.h dakshaan.h prakurviita vichakshaNaan.h || \BC\.\SC|| \EN{M7.62a/} teshhaamarthe niyuJNjiita shuuraan.h dakshaan.h kulodgataan.h | \EN{M7.62c/} shuchiinaakarakarmaante bhiiruunantarniveshane || \BC\.\SC|| \EN{M7.63a/} duutaM chaiva prakurviita sarvashaastravishaaradam.h | \EN{M7.63c/} iN^gitaakaaracheshhTaGYaM shuchiM dakshaM kulodgatam.h || \BC\.\SC|| \EN{M7.64a/} anuraktaH shuchirdakshaH smR^itimaan.h deshakaalavit.h | \EN{M7.64c/} vapushhmaan.h viitabhiirvaagmii duuto raaGYaH prashasyate || \BC\.\SC|| \EN{M7.65a/} amaatye daNDa aayatto daNDe vainayikii kriyaa | \EN{M7.65c/} nR^ipatau kosharaashhTre cha duute sa.ndhiviparyayau || \BC\.\SC|| \EN{M7.66a/} duuta eva hi sa.ndhatte bhinattyeva cha sa.nhataan.h | \EN{M7.66c/} duutastat.h kurute karma bhidyante yena maanavaH || \BC\.\SC|| \EN{M7.67a/} sa vidyaadasya kR^ityeshhu nirguuDheN^gitacheshhTitaiH | \EN{M7.67c/} aakaaramiN^gitaM cheshhTaaM bhR^ityeshhu cha chikiirshhitam.h || \BC\.\SC|| \EN{M7.68a/} buddhvaa cha sarvaM tattvena pararaajachikiirshhitam.h | \EN{M7.68c/} tathaa prayatnamaatishhThed.h yathaa.atmaanaM na piiDayet.h || \BC\.\SC|| \EN{M7.69a/} jaaN^galaM sasyasaMpannamaaryapraayamanaavilam.h | \EN{M7.69c/} ramyamaanatasaamantaM svaajiivyaM deshamaavaset.h || \BC\.\SC|| \EN{M7.70a/} dhanvadurgaM mahiidurgamabdurgaM vaarkshameva vaa | \EN{M7.70c/} nR^idurgaM giridurgaM vaa samaashritya vaset.h puram.h || \BC\.\SC|| \EN{M7.71a/} sarveNa tu prayatnena giridurgaM samaashrayet.h | \EN{M7.71c/} eshhaaM hi baahuguNyena giridurgaM vishishhyate || \BC\.\SC|| \EN{M7.72a/} triiNyaadyaanyaashritaastveshhaaM mR^igagartaashrayaapcharaaH | \EN{M7.72c/} triiNyuttaraaNi kramashaH plavaN^gamanaraamaraaH || \BC\.\SC|| \EN{M7.73a/} yathaa durgaashritaanetaannopahi.nsanti shatravaH | \EN{M7.73c/} tathaa.arayo na hi.nsanti nR^ipaM durgasamaashritam.h || \BC\.\SC|| \EN{M7.74a/} ekaH shataM yodhayati praakaarastho dhanurdharaH | \EN{M7.74c/} shataM dashasahasraaNi tasmaad.h durgaM vidhiiyate || \BC\.\SC|| \EN{M7.75a/} tat.h syaadaayudhasaMpannaM dhanadhaanyena vaahanaiH | \EN{M7.75c/} braahmaNaiH shilpibhiryantrairyavasenodakena cha || \BC\.\SC|| \EN{M7.76a/} tasya madhye suparyaaptaM kaarayed.h gR^ihamaatmanaH | \EN{M7.76c/} guptaM sarvaR^itukaM shubhraM jalavR^ikshasamanvitam.h || \BC\.\SC|| \EN{M7.77a/} tadadhyaasyodvahed.h bhaaryaaM savarNaaM lakshaNaanvitaam.h | \EN{M7.77c/} kule mahati saMbhuutaaM hR^idyaaM ruupaguNaanvitaam.h || \BC\.\SC|| \EN{M7.78a/} purohitaM cha kurviita vR^iNuyaadeva chartvijaH | \EN{M7.78c/} te.asya gR^ihyaaNi karmaaNi kuryurvaitaanikaani cha || \BC\.\SC|| \EN{M7.79a/} yajeta raajaa kratubhirvividhairaaptadakshiNaiH | \EN{M7.79c/} dharmaarthaM chaiva viprebhyo dadyaad.h bhogaan.h dhanaani cha || \BC\.\SC|| \EN{M7.80a/} saa.nvatsarikamaaptaishcha raashhTraadaahaarayed.h balim.h | \EN{M7.80c/} syaachchaamnaayaparo loke varteta pitR^ivatnR^ishhu || \BC\.\SC|| \EN{M7.81a/} adhyakshaan.h vividhaan.h kuryaat.h tatra tatra vipashchitaH | \EN{M7.81c/} te.asya sarvaaNyaveksherannR^iNaaM kaaryaaNi kurvataam.h || \BC\.\SC|| \EN{M7.82a/} aavR^ittaanaaM gurukulaad.h vipraaNaaM puujako bhavet.h | \EN{M7.82c/} nR^ipaaNaamakshayo hyeshha nidhirbraahmo.abhidhiiyate || \BC\.\SC|| \EN{M7.83a/} na taM stenaa na chaamitraa haranti na cha nashyati | \EN{M7.83c/} tasmaad.h raaGYaa nidhaatavyo braahmaNeshhvakshayo nidhiH || \BC\.\SC|| \EN{M7.84a/} na skandate na vyathate na vinashyati karhi chit.h | %[M. na skandati na chyavate] \EN{M7.84c/} varishhThamagnihotrebhyo braahmaNasya mukhe hutam.h || \BC\.\SC|| \EN{M7.85a/} samamabraahmaNe daanaM dviguNaM braahmaNabruve | \EN{M7.85c/} praadhiite shatasaahasramanantaM vedapaarage || \BC\.\SC|| %[M.aachaarye shatasaahasram]] [JN: sahasraguNamaachaarye] \EN{M7.86a/} paatrasya hi visheshheNa shraddadhaanatayaiva cha | \EN{M7.86c/} alpaM vaa bahu vaa pretya daanasya phalamashnute || \BC\.\SC|| %[M7.87Ma/} deshakaalavidhaanena dravyaM shraddhaasamanvitam.h | %[notin.h k] %[M7.87Mc/} paatre pradiiyate yat.h tu tad.h dharmasya prasaadhanam.h || \BC\.\SC|| %[notin.h k] %(aalthougH Medhaatithi chommentson.h the above shloka, JNha'sedition.h doeH not.h chountitin.h hiH numberingof the text Therefore, JNha ed'H numberingisthe same witH kin.h the following) \EN{M7.87a[88Ma]/} samottamaadhamai raajaa tvaahuutaH paalayan.h prajaaH | \EN{M7.87c[88Mc]/} na nivarteta saN^graamaat.h kshaatraM dharmamanusmaran.h || \BC\.\SC|| \EN{M7.88a[89Ma]/} saN^graameshhvanivartitvaM prajaanaaM chaiva paalanam.h | \EN{M7.88c[89Mc]/} shushruushhaa braahmaNaanaaM cha raaGYaaM shreyaskaraM param.h || \BC\.\SC|| \EN{M7.89a[90Ma]/} aahaveshhu mitho.anyonyaM jighaa.nsanto mahiikshitaH | \EN{M7.89c[90Mc]/} yudhyamaanaaH paraM shaktyaa svargaM yaantyaparaaN^mukhaaH || \BC\.\SC|| \EN{M7.90a[91Ma]/} na kuuTairaayudhairhanyaad.h yudhyamaano raNe ripuun.h | \EN{M7.90c[91Mc]/} na karNibhirnaapi digdhairnaagnijvalitatejanaiH || \BC\.\SC|| \EN{M7.91a[92Ma]/} na cha hanyaat.h sthalaaruuDhaM na kliibaM na kR^itaaJNjalim.h | \EN{M7.91c[92Mc]/} na muktakeshaM naasiinaM na tavaasmiiti vaadinam.h || \BC\.\SC|| \EN{M7.92a[93Ma]/} na suptaM na visaMnaahaM na nagnaM na niraayudham.h | \EN{M7.92c[93Mc]/} naayudhyamaanaM pashyantaM na pareNa samaagatam.h || \BC\.\SC|| \EN{M7.93a[94Ma]/} naayudhavyasanapraaptaM naartaM naatiparikshatam.h | \EN{M7.93c[94Mc]/} na bhiitaM na paraavR^ittaM sataaM dharmamanusmaran.h || \BC\.\SC|| \EN{M7.94a[95Ma]/} yastu bhiitaH paraavR^ittaH saN^graame hanyate paraiH | \EN{M7.94c[95Mc]/} bharturyad.h dushhkR^itaM kiM chit.h tat.h sarvaM pratipadyate || \BC\.\SC|| \EN{M7.95a[96Ma]/} yatchaasya sukR^itaM kiM chidamutraarthamupaarjitam.h | \EN{M7.95c[96Mc]/} bhartaa tat.h sarvamaadatte paraavR^ittahatasya tu || \BC\.\SC|| \EN{M7.96a[97Ma]/} rathaashvaM hastinaM chhatraM dhanaM dhaanyaM pashuun.h striyaH | \EN{M7.96c[97Mc]/} sarvadravyaaNi kupyaM cha yo yaj.h jayati tasya tat.h || \BC\.\SC|| \EN{M7.97a[98Ma]/} raaGYashcha dadyuruddhaaramityeshhaa vaidikii shrutiH | \EN{M7.97c[98Mc]/} raaGYaa cha sarvayodhebhyo daatavyamapR^ithagjitam.h || \BC\.\SC|| \EN{M7.98a[99Ma]/} eshho.anupaskR^itaH prokto yodhadharmaH sanaatanaH | \EN{M7.98c[99Mc]/} asmaad.h dharmaanna chyaveta kshatriyo ghnan.h raNe ripuun.h || \BC\.\SC|| \EN{M7.99a[100Ma]/} alabdhaM chaiva lipseta labdhaM rakshet.h prayatnataH | \EN{M7.99c[100Mc]/} rakshitaM vardhayechchaiva vR^iddhaM paatreshhu nikshipet.h || \BC\.\SC|| \EN{M7.100a[101Ma]/} etachchaturvidhaM vidyaat.h purushhaarthaprayojanam.h | \EN{M7.100c[101Mc]/} asya nityamanushhThaanaM samyak.h kuryaadatandritaH || \BC\.\SC|| \EN{M7.101a[102Ma]/} alabdhamichchhed.h daNDena labdhaM rakshedavekshayaa | \EN{M7.101c[102Mc]/} rakshitaM vardhayed.h vR^iddhyaa vR^iddhaM paatreshhu nikshipet.h || \BC\.\SC|| \EN{M7.102a[103Ma]/} nityamudyatadaNDaH syaannityaM vivR^itapaurushhaH | \EN{M7.102c[103Mc]/} nityaM sa.nvR^itasa.nvaaryo nityaM chhidraanusaaryareH || \BC\.\SC|| \EN{M7.103a[104Ma]/} nityamudyatadaNDasya kR^itsnamudvijate jagat.h | \EN{M7.103c[104Mc]/} tasmaat.h sarvaaNi bhuutaani daNDenaiva prasaadhayet.h || \BC\.\SC|| \EN{M7.104a[105Ma]/} amaayayaiva varteta na kathaM chana maayayaa | \EN{M7.104c[105Mc]/} budhyetaariprayuktaaM cha maayaaM nityaM susa.nvR^itaH || \BC\.\SC|| \EN{M7.105a[106Ma]/} naasya chhidraM paro vidyaad.h vidyaatchhidraM parasya cha | \EN{M7.105c[106Mc]/} guuhet.h kuurma ivaaN^gaani rakshed.h vivaramaatmanaH || \BC\.\SC|| \EN{M7.106a[107Ma]/} bakavatchintayedarthaan.h si.nhavatcha paraakrame | \EN{M7.106c[107Mc]/} vR^ikavatchaavalumpeta shashavatcha vinishhpatet.h || \BC\.\SC|| \EN{M7.107a[108Ma]/} evaM vijayamaanasya ye.asya syuH paripanthinaH | \EN{M7.107c[108Mc]/} taanaanayed.h vashaM sarvaan.h saamaadibhirupakramaiH || \BC\.\SC|| \EN{M7.108a[109Ma]/} yadi te tu na tishhTheyurupaayaiH prathamaistribhiH | \EN{M7.108c[109Mc]/} daNDenaiva prasahyaitaa.nshanakairvashamaanayet.h || \BC\.\SC|| \EN{M7.109a[110Ma]/} saamaadiinaamupaayaanaaM chaturNaamapi paNDitaaH | \EN{M7.109c[110Mc]/} saamadaNDau prasha.nsanti nityaM raashhTraabhivR^iddhaye || \BC\.\SC|| \EN{M7.110[111Ma]/} yathoddharati nirdaataa kakshaM dhaanyaM cha rakshati | \EN{M7.110c[111Mc]/} tathaa rakshennR^ipo raashhTraM hanyaachcha paripanthinaH || \BC\.\SC|| \EN{M7.111a[112Ma]/} mohaad.h raajaa svaraashhTraM yaH karshhayatyanavekshayaa | \EN{M7.111c[112Mc]/} so.achiraad.h bhrashyate raajyaatjiivitaatcha sabaandhavaH || \BC\.\SC|| \EN{M7.112a[113Ma]/} shariirakarshhaNaat.h praaNaaH kshiiyante praaNinaaM yathaa | \EN{M7.112c[113Mc]/} tathaa raaGYaamapi praaNaaH kshiiyante raashhTrakarshhaNaat.h || \BC\.\SC|| \EN{M7.113a[114Ma]/} raashhTrasya saN^grahe nityaM vidhaanamidamaacharet.h | \EN{M7.113c[114Mc]/} susaN^gR^ihiitaraashhTre hi paarthivaH sukhamedhate || \BC\.\SC|| \EN{M7.114a[115Ma]/} dvayostrayaaNaaM paJNchaanaaM madhye gulmamadhishhThitam.h | \EN{M7.114c[115Mc]/} tathaa graamashataanaaM cha kuryaad.h raashhTrasya saN^graham.h || \BC\.\SC|| \EN{M7.115a[116Ma]/} graamasyaadhipatiM kuryaad.h dashagraamapatiM tathaa | \EN{M7.115c[116Mc]/} vi.nshatiishaM shateshaM cha sahasrapatimeva cha || \BC\.\SC|| \EN{M7.116a[117Ma]/} graamadoshhaan.h samutpannaan.h graamikaH shanakaiH svayam.h | \EN{M7.116c[117Mc]/} sha.nsed.h graamadasheshaaya dashesho vi.nshatiishine || \BC\.\SC|| \EN{M7.117a[118Ma]/} vi.nshatiishastu tat.h sarvaM shateshaaya nivedayet.h | \EN{M7.117c[118Mc]/} sha.nsed.h graamashateshastu sahasrapataye svayam.h || \BC\.\SC|| \EN{M7.118a[119Ma]/} yaani raajapradeyaani pratyahaM graamavaasibhiH | \EN{M7.118c[119Mc]/} annapaanendhanaadiini graamikastaanyavaapnuyaat.h || \BC\.\SC|| \EN{M7.119a[120Ma]/} dashii kulaM tu bhuJNjiita vi.nshii paJNcha kulaani cha | \EN{M7.119c[120Mc]/} graamaM graamashataadhyakshaH sahasraadhipatiH puram.h || \BC\.\SC|| \EN{M7.120a[121Ma]/} teshhaaM graamyaaNi kaaryaani pR^ithakkaaryaaNi chaiva hi | \EN{M7.120c[121Mc]/} raaGYo.anyaH sachivaH snigdhastaani pashyedatandritaH || \BC\.\SC|| \EN{M7.121a[122Ma]/} nagare nagare chaikaM kuryaat.h sarvaarthachintakam.h | \EN{M7.121c[122Mc]/} uchchaiHsthaanaM ghoraruupaM nakshatraaNaamiva graham.h || \BC\.\SC|| \EN{M7.122a[123Ma]/} sa taananuparikraamet.h sarvaaneva sadaa svayam.h | \EN{M7.122c[123Mc]/} teshhaaM vR^ittaM pariNayet.h samyag.h raashhTreshhu tatcharaiH || \BC\.\SC|| \EN{M7.123a[124Ma]/} raaGYo hi rakshaadhikR^itaaH parasvaadaayinaH shaThaaH | \EN{M7.123c[124Mc]/} bhR^ityaa bhavanti praayeNa tebhyo rakshedimaaH prajaaH || \BC\.\SC|| \EN{M7.124a[125Ma]/} ye kaaryikebhyo.arthameva gR^ihNiiyuH paapachetasaH | \EN{M7.124c[125Mc]/} teshhaaM sarvasvamaadaaya raajaa kuryaat.h pravaasanam.h || \BC\.\SC|| \EN{M7.125a[126Ma]/} raajaa karmasu yuktaanaaM striiNaaM preshhyajanasya cha | %[M.raajakarmasu] \EN{M7.125c[126Mc]/} pratyahaM kalpayed.h vR^ittiM sthaanaM karmaanuruupataH || \BC\.\SC|| %[M.sthaanakarmaanuruupataH] \EN{M7.126a[127Ma]/} paNo deyo.avakR^ishhTasya shhaDutkR^ishhTasya vetanam.h | \EN{M7.126c[127Mc]/} shhaaNmaasikastathaa.achchhaado dhaanyadroNastu maasikaH || \BC\.\SC|| \EN{M7.127a[128Ma]/} krayavikrayamadhvaanaM bhaktaM cha saparivyayam.h | \EN{M7.127c[128Mc]/} yogakshemaM cha saMprekshya vaNijo daapayet.h karaan.h || \BC\.\SC|| \EN{M7.128a[129Ma]/} yathaa phalena yujyeta raajaa kartaa cha karmaNaam.h | \EN{M7.128c[129Mc]/} tathaa.avekshya nR^ipo raashhTre kalpayet.h satataM karaan.h || \BC\.\SC|| \EN{M7.129a[130Ma]/} yathaa.alpaalpamadantyaadyaM vaaryokovatsashhaTpadaaH | \EN{M7.129c[130Mc]/} tathaa.alpaalpo grahiitavyo raashhTraad.h raaGYaabdikaH karaH || \BC\.\SC|| \EN{M7.130a[131Ma]/} paJNchaashadbhaaga aadeyo raaGYaa pashuhiraNyayoH | \EN{M7.130c[131Mc]/} dhaanyaanaamashhTamo bhaagaH shhashhTho dvaadasha eva vaa || \BC\.\SC|| \EN{M7.131a[132Ma]/} aadadiitaatha shhaDbhaagaM drumaan.h samadhusarpishhaam.h | \EN{M7.131c[132Mc]/} gandhaushhadhirasaanaaM cha pushhpamuulaphalasya cha || \BC\.\SC|| \EN{M7.132a[133Ma]/} patrashaakatR^iNaanaaM cha charmaNaaM vaidalasya cha | \EN{M7.132c[133Mc]/} mR^inmayaanaaM cha bhaaNDaanaaM sarvasyaashmamayasya cha || \BC\.\SC|| \EN{M7.133a[134Ma]/} mriyamaaNo.apyaadadiita na raajaa shrotriyaat.h karam.h | \EN{M7.133c[134Mc]/} na cha kshudhaa.asya sa.nsiidetshrotriyo vishhaye vasan.h || \BC\.\SC|| \EN{M7.134a[135Ma]/} yasya raaGYastu vishhaye shrotriyaH siidati kshudhaa | \EN{M7.134c[135Mc]/} tasyaapi tat.h kshudhaa raashhTramachireNaiva siidati || \BC\.\SC|| \EN{M7.135a[136Ma]/} shrutavR^itte viditvaa.asya vR^ittiM dharmyaaM prakalpayet.h | \EN{M7.135c[136Mc]/} sa.nrakshet.h sarvatashchainaM pitaa putramivaurasam.h || \BC\.\SC|| \EN{M7.136a[137Ma]/} sa.nrakshyamaaNo raaGYaa yaM kurute dharmamanvaham.h | %[M.raaGYaa.ayaM] \EN{M7.136c[137Mc]/} tenaayurvardhate raaGYo draviNaM raashhTrameva cha || \BC\.\SC|| \EN{M7.137a[138Ma]/} yat.h kiM chidapi varshhasya daapayet.h karasaMGYitam.h | \EN{M7.137c[138Mc]/} vyavahaareNa jiivantaM raajaa raashhTre pR^ithagjanam.h || \BC\.\SC|| \EN{M7.138a[139Ma]/} kaarukaan.h shilpinashchaiva shuudraa.nshchaatmopajiivinaH | \EN{M7.138c[139Mc]/} ekaikaM kaarayet.h karma maasi maasi mahiipatiH || \BC\.\SC|| \EN{M7.139a[140Ma]/} nochchhindyaadaatmano muulaM pareshhaaM chaatitR^ishhNayaa | \EN{M7.139c[140Mc]/} uchchhindan.h hyaatmano muulamaatmaanaM taa.nshcha piiDayet.h || \BC\.\SC|| \EN{M7.140a[141Ma]/} tiikshNashchaiva mR^idushcha syaat.h kaaryaM viikshya mahiipatiH | \EN{M7.140c[141Mc]/} tiikshNashchaiva mR^idushchaiva raaja bhavati sammataH || \BC\.\SC|| \EN{M7.141a[142Ma]/} amaatyamukhyaM dharmaGYaM praaGYaM daantaM kulodgatam.h | \EN{M7.141c[142Mc]/} sthaapayedaasane tasmin.h khinnaH kaaryaikshaNe nR^iNaam.h || \BC\.\SC|| \EN{M7.142a[143Ma]/} evaM sarvaM vidhaayaidamitikartavyamaatmanaH | \EN{M7.142c[143Mc]/} yuktashchaivaapramattashcha parirakshedimaaH prajaaH || \BC\.\SC|| \EN{M7.143a[144Ma]/} vikroshantyo yasya raashhTraad.h hriyante dasyubhiH prajaaH | \EN{M7.143c[144Mc]/} saMpashyataH sabhR^ityasya mR^itaH sa na tu jiivati || \BC\.\SC|| \EN{M7.144a[145Ma]/} kshatriyasya paro dharmaH prajaanaameva paalanam.h | \EN{M7.144c[145Mc]/} nirdishhTaphalabhoktaa hi raajaa dharmeNa yujyate || \BC\.\SC|| \EN{M7.145a[146Ma]/} utthaaya pashchime yaame kR^itashauchaH samaahitaH | \EN{M7.145c[146Mc]/} hutaagnirbraahmaNaa.nshchaarchya pravishet.h sa shubhaaM sabhaam.h || \BC\.\SC|| \EN{M7.146a[147Ma]/} tatra sthitaH prajaaH sarvaaH pratinandya visarjayet.h | \EN{M7.146c[147Mc]/} visR^ijya cha prajaaH sarvaa mantrayet.h saha mantribhiH || \BC\.\SC|| \EN{M7.147a[148Ma]/} giripR^ishhThaM samaaruhya praasaadaM vaa rahogataH | \EN{M7.147c[148Mc]/} araNye niHshalaake vaa mantrayedavibhaavitaH || \BC\.\SC|| \EN{M7.148a[149Ma]/} yasya mantraM na jaananti samaagamya pR^ithagjanaaH | \EN{M7.148c[149Mc]/} sa kR^itsnaaM pR^ithiviiM bhuN^kte koshahiino.api paarthivaH || \BC\.\SC|| \EN{M7.149a[150Ma]/} jaDamuukaandhabadhiraa.nstairyagyonaan.h vayo.atigaan.h | \EN{M7.149c[150Mc]/} striimlechchhavyaadhitavyaN^gaan.h mantrakaale.apasaarayet.h || \BC\.\SC|| \EN{M7.150a[151Ma]/} bhindantyavamataa mantraM tairyagyonaastathaiva cha | \EN{M7.150c[151Mc]/} striyashchaiva visheshheNa tasmaat.h tatraadR^ito bhavet.h || \BC\.\SC|| \EN{M7.151a[152Ma]/} madhya.ndine.ardharaatre vaa vishraanto vigataklamaH | \EN{M7.151c[152Mc]/} chintayed.h dharmakaamaarthaan.h saardhaM taireka eva vaa || \BC\.\SC|| %[M.saarthaM ] \EN{M7.152a[153Ma]/} parasparaviruddhaanaaM teshhaaM cha samupaarjanam.h | \EN{M7.152c[153Mc]/} kanyaanaaM saMpradaanaM cha kumaaraaNaaM cha rakshaNam.h || \BC\.\SC|| \EN{M7.153a[154Ma]/} duutasaMpreshhaNaM chaiva kaaryasheshhaM tathaiva cha | \EN{M7.153c[154Mc]/} antaHpuraprachaaraM cha praNidhiinaaM cha cheshhTitam.h || \BC\.\SC|| \EN{M7.154a[155Ma]/} kR^itsnaM chaashhTavidhaM karma paJNchavargaM cha tattvataH | \EN{M7.154c[155Mc]/} anuraagaaparaagau cha prachaaraM maNDalasya cha || \BC\.\SC|| \EN{M7.155a[156Ma]/} madhyamasya prachaaraM cha vijigiishhoshcha cheshhTitam.h | \EN{M7.155c[156Mc]/} udaasiinaprachaaraM cha shatroshchaiva prayatnataH || \BC\.\SC|| \EN{M7.156a[157Ma]/} etaaH prakR^itayo muulaM maNDalasya samaasataH | \EN{M7.156c[157Mc]/} ashhTau chaanyaaH samaakhyaataa dvaadashaiva tu taaH smR^itaaH || \BC\.\SC|| \EN{M7.157a[158Ma]/} amaatyaraashhTradurgaarthadaNDaakhyaaH paJNcha chaaparaaH | \EN{M7.157c[158Mc]/} pratyekaM kathitaa hyetaaH saN^kshepeNa dvisaptatiH || \BC\.\SC|| \EN{M7.158a[159Ma]/} anantaramariM vidyaadarisevinameva cha | \EN{M7.158c[159Mc]/} areranantaraM mitramudaasiinaM tayoH param.h || \BC\.\SC|| \EN{M7.159a[160Ma]/} taan.h sarvaanabhisa.ndadhyaat.h saamaadibhirupakramaiH | \EN{M7.159c[160Mc]/} vyastaishchaiva samastaishcha paurushheNa nayena cha || \BC\.\SC|| \EN{M7.160a[161Ma]/} sa.ndhiM cha vigrahaM chaiva yaanamaasanameva cha | \EN{M7.160c[161Mc]/} dvaidhiibhaavaM sa.nshrayaM cha shhaDguNaa.nshchintayet.h sadaa || \BC\.\SC|| \EN{M7.161a[162Ma]/} aasanaM chaiva yaanaM cha sa.ndhiM vigrahameva cha | \EN{M7.161c[162Mc]/} kaaryaM viikshya prayuJNjiita dvaidhaM sa.nshrayameva cha || \BC\.\SC|| \EN{M7.162a[163Ma]/} sa.ndhiM tu dvividhaM vidyaad.h raajaa vigrahameva cha | \EN{M7.162c[163Mc]/} ubhe yaanaasane chaiva dvividhaH sa.nshrayaH smR^itaH || \BC\.\SC|| \EN{M7.163a[164Ma]/} samaanayaanakarmaa cha vipariitastathaiva cha | \EN{M7.163c[164Mc]/} tadaa tvaayatisa.nyuktaH sa.ndhirGYeyo dvilakshaNaH || \BC\.\SC|| \EN{M7.164a[165Ma]/} svayaN^kR^itashcha kaaryaarthamakaale kaala eva vaa | \EN{M7.164c[165Mc]/} mitrasya chaivaapakR^ite dvividho vigrahaH smR^itaH || \BC\.\SC|| \EN{M7.165a[166Ma]/} ekaakinashchaatyayike kaarye praapte yadR^ichchhayaa | \EN{M7.165c[166Mc]/} sa.nhatasya cha mitreNa dvividhaM yaanamuchyate || \BC\.\SC|| \EN{M7.166a[167Ma]/} kshiiNasya chaiva kramasho daivaat.h puurvakR^itena vaa | \EN{M7.166c[167Mc]/} mitrasya chaanurodhena dvividhaM smR^itamaasanam.h || \BC\.\SC|| \EN{M7.167a[168Ma]/} balasya svaaminashchaiva sthitiH kaaryaarthasiddhaye | \EN{M7.167c[168Mc]/} dvividhaM kiirtyate dvaidhaM shhaaDguNyaguNavedibhiH || \BC\.\SC|| \EN{M7.168a[169Ma]/} arthasaMpaadanaarthaM cha piiDyamaanasya shatrubhiH | \EN{M7.168c[169Mc]/} saadhushhu vyapadeshashcha dvividhaH sa.nshrayaH smR^itaH || \BC\.\SC|| \EN{M7.169a[170Ma]/} yadaa.avagachchhedaayatyaamaadhikyaM dhruvamaatmanaH | \EN{M7.169c[170Mc]/} tadaatve chaalpikaaM piiDaaM tadaa sa.ndhiM samaashrayet.h || \BC\.\SC|| \EN{M7.170a[171Ma]/} yadaa prahR^ishhTaa manyeta sarvaastu prakR^itiirbhR^isham.h | \EN{M7.170c[171Mc]/} atyuchchhritaM tathaatmaanaM tadaa kurviita vigraham.h || \BC\.\SC|| \EN{M7.171a[172Ma]/} yadaa manyeta bhaavena hR^ishhTaM pushhTaM balaM svakam.h | \EN{M7.171c[172Mc]/} parasya vipariitaM cha tadaa yaayaad.h ripuM prati || \BC\.\SC|| \EN{M7.172a[173Ma]/} yadaa tu syaat.h parikshiiNo vaahanena balena cha | \EN{M7.172c[173Mc]/} tadaasiita prayatnena shanakaiH saantvayannariin.h || \BC\.\SC|| \EN{M7.173a[174Ma]/} manyetaariM yadaa raajaa sarvathaa balavattaram.h | \EN{M7.173c[174Mc]/} tadaa dvidhaa balaM kR^itvaa saadhayet.h kaaryamaatmanaH || \BC\.\SC|| \EN{M7.174a[175Ma]/} yadaa parabalaanaaM tu gamaniiyatamo bhavet.h | \EN{M7.174c[175Mc]/} tadaa tu sa.nshrayet.h kshipraM dhaarmikaM balinaM nR^ipam.h || \BC\.\SC|| \EN{M7.175a[176Ma]/} nigrahaM prakR^itiinaaM cha kuryaad.h yo.aribalasya cha | \EN{M7.175c[176Mc]/} upaseveta taM nityaM sarvayatnairguruM yathaa || \BC\.\SC|| \EN{M7.176a[177Ma]/} yadi tatraapi saMpashyed.h doshhaM sa.nshrayakaaritam.h | \EN{M7.176c[177Mc]/} suyuddhameva tatraapi nirvishaN^kaH samaacharet.h || \BC\.\SC|| \EN{M7.177a[178Ma]/} sarvopaayaistathaa kuryaanniitiGYaH pR^ithiviipatiH | \EN{M7.177c[178Mc]/} yathaa.asyaabhyadhikaa na syurmitrodaasiinashatravaH || \BC\.\SC|| \EN{M7.178a[179Ma]/} aayatiM sarvakaaryaaNaaM tadaatvaM cha vichaarayet.h | \EN{M7.178c[179Mc]/} atiitaanaaM cha sarveshhaaM guNadoshhau cha tattvataH || \BC\.\SC|| \EN{M7.179a[180Ma]/} aayatyaaM guNadoshhaGYastadaatve kshipranishchayaH | \EN{M7.179c[180Mc]/} atiite kaaryasheshhaGYaH shatrubhirnaabhibhuuyate || \BC\.\SC|| \EN{M7.180a[181Ma]/} yathainaM naabhisa.ndadhyurmitrodaasiinashatravaH | \EN{M7.180c[181Mc]/} tathaa sarvaM sa.nvidadhyaadeshha saamaasiko nayaH || \BC\.\SC|| \EN{M7.181a[182Ma]/} tadaa tu yaanamaatishhThedariraashhTraM prati prabhuH | \EN{M7.181c[182Mc]/} tadaanena vidhaanena yaayaadaripuraM shanaiH || \BC\.\SC|| \EN{M7.182a[183Ma]/} maargashiirshhe shubhe maasi yaayaad.h yaatraaM mahiipatiH | \EN{M7.182c[183Mc]/} phaalgunaM vaatha chaitraM vaa maasau prati yathaabalam.h || \BC\.\SC|| \EN{M7.183a[184Ma]/} anyeshhvapi tu kaaleshhu yadaa pashyed.h dhruvaM jayam.h | \EN{M7.183c[184Mc]/} tadaa yaayaad.h vigR^ihyaiva vyasane chotthite ripoH || \BC\.\SC|| \EN{M7.184a[185Ma]/} kR^itvaa vidhaanaM muule tu yaatrikaM cha yathaavidhi | \EN{M7.184c[185Mc]/} upagR^ihyaaspadaM chaiva chaaraan.h samyag.h vidhaaya cha || \BC\.\SC|| \EN{M7.185a[186Ma]/} sa.nshodhya trividhaM maargaM shhaDvidhaM cha balaM svakam.h | \EN{M7.185c[186Mc]/} saaMparaayikakalpena yaayaadaripuraM prati || \BC\.\SC|| \EN{M7.186a[187Ma]/} shatrusevini mitre cha guuDhe yuktataro bhavet.h | \EN{M7.186c[187Mc]/} gatapratyaagate chaiva sa hi kashhTataro ripuH || \BC\.\SC|| \EN{M7.187a[188Ma]/} daNDavyuuhena tan.h maargaM yaayaat.h tu shakaTena vaa | \EN{M7.187c[188Mc]/} varaahamakaraabhyaaM vaa suuchyaa vaa garuDena vaa || \BC\.\SC|| \EN{M7.188a[189Ma]/} yatashcha bhayamaashaN^ket.h tato vistaarayed.h balam.h | \EN{M7.188c[189Mc]/} padmena chaiva vyuuhena nivisheta sadaa svayam.h || \BC\.\SC|| \EN{M7.189a[190Ma]/} senaapatibalaadhyakshau sarvadikshu niveshayet.h | \EN{M7.189c[190Mc]/} yatashcha bhayamaashaN^ket.h praachiiM taaM kalpayed.h disham.h || \BC\.\SC|| \EN{M7.190a[191Ma]/} gulmaa.nshcha sthaapayedaaptaan.h kR^itasaMGYaan.h samantataH | \EN{M7.190c[191Mc]/} sthaane yuddhe cha kushalaanabhiiruunavikaariNaH || \BC\.\SC|| \EN{M7.191a[192Ma]/} sa.nhataan.h yodhayedalpaan.h kaamaM vistaarayed.h bahuun.h | \EN{M7.191c[192Mc]/} suuchyaa vajreNa chaivaitaan.h vyuuhena vyuuhya yodhayet.h || \BC\.\SC|| \EN{M7.192a[193Ma]/} syandanaashvaiH same yudhyedanuupenodvipaistathaa | \EN{M7.192c[193Mc]/} vR^ikshagulmaavR^ite chaapairasicharmaayudhaiH sthale || \BC\.\SC|| \EN{M7.193a[194Ma]/} kurukshetraa.nshcha matsyaa.nshcha paJNchaalaa.nshuurasenajaan.h | %[M:kaurakshetraa.nshcha ] \EN{M7.193c[194Mc]/} diirghaa.nllaghuu.nshchaiva naraanagraaniikeshhu yojayet.h || \BC\.\SC|| \EN{M7.194a[195Ma]/} praharshhayed.h balaM vyuuhya taa.nshcha samyak.h pariikshayet.h | %[M.bhR^ishaM pariikshayet)] \EN{M7.194c[195Mc]/} cheshhTaashchaiva vijaaniiyaadariin.h yodhayataamapi || \BC\.\SC|| \EN{M7.195a[196Ma]/} uparudhyaarimaasiita raashhTraM chaasyopapiiDayet.h | \EN{M7.195c[196Mc]/} duushhayechchaasya satataM yavasaannodakaindhanam.h || \BC\.\SC|| \EN{M7.196a[197Ma]/} bhindyaachchaiva taDaagaani praakaaraparikhaastathaa | \EN{M7.196c[197Mc]/} samavaskandayechchainaM raatrau vitraasayet.h tathaa || \BC\.\SC|| \EN{M7.197a[198Ma]/} upajapyaanupajaped.h budhyetaiva cha tatkR^itam.h | \EN{M7.197c[198Mc]/} yukte cha daive yudhyeta jayaprepsurapetabhiiH || \BC\.\SC|| \EN{M7.198a[199Ma]/} saamnaa daanena bhedena samastairatha vaa pR^ithak.h | \EN{M7.198c[199Mc]/} vijetuM prayatetaariinna yuddhena kadaa chana || \BC\.\SC|| %[MariM] \EN{M7.199a[200Ma]/} anityo vijayo yasmaad.h dR^ishyate yudhyamaanayoH | \EN{M7.199c[200Mc]/} paraajayashcha saN^graame tasmaad.h yuddhaM vivarjayet.h || \BC\.\SC|| \EN{M7.200a[201Ma]/} trayaaNaamapyupaayaanaaM puurvoktaanaamasaMbhave | \EN{M7.200c[201Mc]/} tathaa yudhyeta saMpanno vijayeta ripuun.h yathaa || \BC\.\SC|| \EN{M7.201a[202Ma]/} jitvaa saMpuujayed.h devaan.h braahmaNaa.nshchaiva dhaarmikaan.h | \EN{M7.201c[202Mc]/} pradadyaat.h parihaaraarthaM khyaapayedabhayaani cha || \BC\.\SC|| \EN{M7.202a[203Ma]/} sarveshhaaM tu viditvaishhaaM samaasena chikiirshhitam.h | \EN{M7.202c[203Mc]/} sthaapayet.h tatra tadva.nshyaM kuryaachcha samayakriyaam.h || \BC\.\SC|| \EN{M7.203a[204Ma]/} pramaaNaani cha kurviita teshhaaM dharmaan.h yathoditaan.h | \EN{M7.203c[204Mc]/} ratnaishcha puujayedenaM pradhaanapurushhaiH saha || \BC\.\SC|| \EN{M7.204a[205Ma]/} aadaanamapriyakaraM daanaM cha priyakaarakam.h | \EN{M7.204c[205Mc]/} abhiipsitaanaamarthaanaaM kaale yuktam.h ??|| \BC\.\SC|| %[M.kaalayuktaM prashasyate)] \EN{M7.205a[206Ma]/} sarvaM karmaidamaayattaM vidhaane daivamaanushhe | \EN{M7.205c[206Mc]/} tayordaivamachintyaM tu maanushhe vidyate kriyaa || \BC\.\SC|| %The following.h thrii shlokasare foundonlyin.h M. (JNha'sedition.h doeH not.h chount.h theminitH numberingof the text, althougH Medhaatithi givestheirchommentary.) %[M7.207Ma/} daivena vidhinaa yuktaM maanushhyaM yat.h pravartate |][notin.h k] [JNhaayuktaM] %[M7.207Mc/} parikleshena mahataa tadarthasya samaadhakam.h || \BC\.\SC||][notin.h k] %[M7.208Ma/} sa.nyuktasyaapi daivena purushhakaareNa varjitam.h |][notin.h k] %[M7.208Mc/} vinaa purushhakaareNa phalaM kshetraM prayachchhati || \BC\.\SC|| ][notin.h k] %[M7.209Ma/} chandraarkaadyaa grahaa vaayuragniraapastathaiva cha |][notin.h k] %[M7.209Mc/} iha daivena saadhyante paurushheNa prayatnataH || \BC\.\SC|| ][notin.h k] \EN{M7.206a[210Ma]/} saha vaa.api vrajed.h yuktaH sa.ndhiM kR^itvaa prayatnataH | \EN{M7.206c[210Mc]/} mitraM hiraNyaM bhuumiM vaa saMpashya.nstrividhaM phalam.h || \BC\.\SC|| \EN{M7.207a[211Ma]/} paarshhNigraahaM cha saMprekshya tathaakrandaM cha maNDale | \EN{M7.207c[211Mc]/} mitraadathaapyamitraad.h vaa yaatraaphalamavaapnuyaat.h || \BC\.\SC|| \EN{M7.208a[212Ma]/} hiraNyabhuumisaMpraaptyaa paarthivo na tathaidhate | \EN{M7.208c[212Mc]/} yathaa mitraM dhruvaM labdhvaa kR^ishamapyaayatikshamam.h || \BC\.\SC|| \EN{M7.209a[213Ma]/} dharmaGYaM cha kR^itaGYaM cha tushhTaprakR^itimeva cha | \EN{M7.209c[213Mc]/} anuraktaM sthiraarambhaM laghumitraM prashasyate || \BC\.\SC|| \EN{M7.210a[214Ma]/} praaGYaM kuliinaM shuuraM cha dakshaM daataarameva cha | \EN{M7.210c[214Mc]/} kR^itaGYaM dhR^itimantaM cha kashhTamaahurariM budhaaH || \BC\.\SC|| \EN{M7.211a[215Ma]/} aaryataa purushhaGYaanaM shauryaM karuNaveditaa | \EN{M7.211c[215Mc]/} sthaulalakshyaM cha satatamudaasiinaguNaudayaH || \BC\.\SC|| \EN{M7.212a[216Ma]/} kshemyaaM sasyapradaaM nityaM pashuvR^iddhikariimapi | \EN{M7.212c[216Mc]/} parityajennR^ipo bhuumimaatmaarthamavichaarayan.h || \BC\.\SC|| \EN{M7.213a[217Ma]/} aapadarthaM dhanaM rakshed.h daaraan.h rakshed.h dhanairapi | %[M.aapadarthe ] \EN{M7.213c[217Mc]/} aatmaanaM satataM rakshed.h daarairapi dhanairapi || \BC\.\SC|| \EN{M7.214a[218Ma]/} saha sarvaaH samutpannaaH prasamiikshyaapado bhR^isham.h | \EN{M7.214c[218Mc]/} sa.nyuktaa.nshcha viyuktaa.nshcha sarvopaayaan.h sR^ijed.h budhaH || \BC\.\SC|| \EN{M7.215a[219Ma]/} upetaaramupeyaM cha sarvopaayaa.nshcha kR^itsnashaH | \EN{M7.215c[219Mc]/} etat.h trayaM samaashritya prayatetaarthasiddhaye || \BC\.\SC|| \EN{M7.216a[220Ma]/} evaM sarvamidaM raajaa saha sammantrya mantribhiH | \EN{M7.216c[220Mc]/} vyaayamyaaplutya madhyaahne bhoktumantaHpuraM vishet.h || \BC\.\SC|| \EN{M7.217a[221Ma]/} tatraatmabhuutaiH kaalaGYairahaaryaiH parichaarakaiH | \EN{M7.217c[221Mc]/} supariikshitamannaadyamadyaan.h mantrairvishhaapahaiH || \BC\.\SC|| \EN{M7.218a[222Ma]/} vishhaghnairagadaishchaasya sarvadravyaaNi yojayet.h | %[M.vishhaghnairudakaishchaasya sarvadravyaaNi shodhayet.h ] \EN{M7.218c[222Mc]/} vishhaghnaani cha ratnaani niyato dhaarayet.h sadaa || \BC\.\SC|| \EN{M7.219a[223Ma]/} pariikshitaaH striyashchainaM vyajanodakadhuupanaiH | \EN{M7.219c[223Mc]/} veshhaabharaNasa.nshuddhaaH spR^isheyuH susamaahitaaH || \BC\.\SC|| \EN{M7.220a[224Ma]/} evaM prayatnaM kurviita yaanashayyaa.a.asanaashane | \EN{M7.220c[224Mc]/} snaane prasaadhane chaiva sarvaalaN^kaarakeshhu cha || \BC\.\SC|| \EN{M7.221a[225Ma]/} bhuktavaan.h viharechchaiva striibhirantaHpure saha | \EN{M7.221c[225Mc]/} vihR^itya tu yathaakaalaM punaH kaaryaaNi chintayet.h || \BC\.\SC|| \EN{M7.222a[226Ma]/} alaN^kR^itashcha saMpashyedaayudhiiyaM punarjanam.h | \EN{M7.222c[226Mc]/} vaahanaani cha sarvaaNi shastraaNyaabharaNaani cha || \BC\.\SC|| \EN{M7.223a[227Ma]/} sa.ndhyaaM chopaasya shR^iNuyaadantarveshmani shastrabhR^it.h | \EN{M7.223c[227Mc]/} rahasyaakhyaayinaaM chaiva praNidhiinaaM cha cheshhTitam.h || \BC\.\SC|| \EN{M7.224a[228Ma]/} gatvaa kakshaantaraM tvanyat.h samanuGYaapya taM janam.h | \EN{M7.224c[228Mc]/} pravished.h bhojanaarthaM cha striivR^ito.antaHpuraM punaH || \BC\.\SC|| \EN{M7.225a[229Ma]/} tatra bhuktvaa punaH kiM chit.h tuuryaghoshhaiH praharshhitaH | \EN{M7.255c[229Mc]/} sa.nvishet.h taM yathaakaalamuttishhThechcha gataklamaH || \BC\.\SC|| \EN{M7.226a[230Ma]/} etadvidhaanamaatishhThedarogaH pR^ithiviipatiH | \EN{M7.226c[230Mc]/} asvasthaH sarvametat.h tu bhR^ityeshhu viniyojayet.h || \BC\.\SC|| \separate \centerline{adhyaaya 8} \medskip \EN{M8.01a/} vyavahaaraan.h didR^ikshustu braahmaNaiH saha paarthivaH | \EN{M8.01c/} mantraGYairmantribhishchaiva viniitaH pravishet.h sabhaam.h || \BC\.\SC|| \EN{M8.02a/} tatraasiinaH sthito vaa.api paaNimudyamya dakshiNam.h | \EN{M8.02c/} viniitaveshhaabharaNaH pashyet.h kaaryaaNi kaaryiNaam.h || \BC\.\SC|| \EN{M8.03a/} pratyahaM deshadR^ishhTaishcha shaastradR^ishhTaishcha hetubhiH | \EN{M8.03c/} ashhTaadashasu maargeshhu nibaddhaani pR^ithak.h pR^ithak.h || \BC\.\SC|| \EN{M8.04a/} teshhaamaadyaM R^iNaadaanaM nikshepo.asvaamivikrayaH | \EN{M8.04c/} saMbhuuya cha samutthaanaM dattasyaanapakarma cha || \BC\.\SC|| \EN{M8.05a/} vetanasyaiva chaadaanaM sa.nvidashcha vyatikramaH | \EN{M8.05c/} krayavikrayaanushayo vivaadaH svaamipaalayoH || \BC\.\SC|| \EN{M8.06a/} siimaavivaadadharmashcha paarushhye daNDavaachike | \EN{M8.06c/} steyaM cha saahasaM chaiva striisaN^grahaNameva cha || \BC\.\SC|| \EN{M8.07a/} striipu.ndharmo vibhaagashcha dyuutamaahvaya eva cha | \EN{M8.07c/} padaanyashhTaadashaitaani vyavahaarasthitaaviha || \BC\.\SC|| \EN{M8.08a/} eshhu sthaaneshhu bhuuyishhThaM vivaadaM charataaM nR^iNaam.h | \EN{M8.08c/} dharmaM shaashvatamaashritya kuryaat.h kaaryavinirNayam.h || \BC\.\SC|| \EN{M8.09a/} yadaa svayaM na kuryaat.h tu nR^ipatiH kaaryadarshanam.h | \EN{M8.09c/} tadaa niyuJNjyaad.h vidvaa.nsaM braahmaNaM kaaryadarshane || \BC\.\SC|| \EN{M8.10a/} so.asya kaaryaaNi saMpashyet.h sabhyaireva tribhirvR^itaH | \EN{M8.10c/} sabhaameva pravishyaagryaamaasiinaH sthita eva vaa || \BC\.\SC|| \EN{M8.11a/} yasmin.h deshe nishhiidanti vipraa vedavidastrayaH | \EN{M8.11c/} raaGYashchaadhikR^ito vidvaan.h brahmaNastaaM sabhaaM viduH || \BC\.\SC|| \EN{M8.12a/} dharmo viddhastvadharmeNa sabhaaM yatropatishhThate | \EN{M8.12c/} shalyaM chaasya na kR^intanti viddhaastatra sabhaasadaH || \BC\.\SC|| \EN{M8.13a/} sabhaaM vaa na praveshhTavyaM vaktavyaM vaa samaJNjasam.h | %[M.sabhaa vaa na praveshhTavyaa ] \EN{M8.13c/} abruvan.h vibruvan.h vaa.api naro bhavati kilbishhii || \BC\.\SC|| \EN{M8.14a/} yatra dharmo hyadharmeNa satyaM yatraanR^itena cha | \EN{M8.14c/} hanyate prekshamaaNaanaaM hataastatra sabhaasadaH || \BC\.\SC|| \EN{M8.15a/} dharma eva hato hanti dharmo rakshati rakshitaH | \EN{M8.15c/} tasmaad.h dharmo na hantavyo maa no dharmo hato.avadhiit.h || \BC\.\SC|| %[M.vadhiit] \EN{M8.16a/} vR^ishho hi bhagavaan.h dharmastasya yaH kurute hyalam.h | %[M.tvalam] \EN{M8.16c/} vR^ishhalaM taM vidurdevaastasmaad.h dharmaM na lopayet.h || \BC\.\SC|| \EN{M8.17a/} eka eva suhR^id.h dharmo nidhaane.apyanuyaati yaH | \EN{M8.17c/} shariireNa samaM naashaM sarvamanyad.h hi gachchhati || \BC\.\SC|| \EN{M8.18a/} paado.adharmasya kartaaraM paadaH saakshiNaM R^ichchhati | \EN{M8.18c/} paadaH sabhaasadaH sarvaan.h paado raajaanamR^ichchhati || \BC\.\SC|| \EN{M8.19a/} raajaa bhavatyanenaastu muchyante cha sabhaasadaH | \EN{M8.19c/} eno gachchhati kartaaraM nindaa.arho yatra nindyate || \BC\.\SC|| \EN{M8.20a/} jaatimaatropajiivii vaa kaamaM syaad.h braahmaNabruvaH | \EN{M8.20c/} dharmapravaktaa nR^ipaterna shuudraH kathaM chana ??|| \BC\.\SC|| \EN{M8.21a/} yasya shuudrastu kurute raaGYo dharmavivechanam.h | \EN{M8.21c/} tasya siidati tad.h raashhTraM paN^ke gauriva pashyataH || \BC\.\SC|| \EN{M8.22a/} yad.h raashhTraM shuudrabhuuyishhThaM naastikaakraantamadvijam.h | \EN{M8.22c/} vinashyatyaashu tat.h kR^itsnaM durbhikshavyaadhipiiDitam.h || \BC\.\SC|| \EN{M8.23a/} dharmaasanamadhishhThaaya sa.nviitaaN^gaH samaahitaH | \EN{M8.23c/} praNamya lokapaalebhyaH kaaryadarshanamaarabhet.h || \BC\.\SC|| \EN{M8.24a/} arthaanarthaavubhau buddhvaa dharmaadharmau cha kevalau | \EN{M8.24c/} varNakrameNa sarvaaNi pashyet.h kaaryaaNi kaaryiNaam.h || \BC\.\SC|| \EN{M8.25a/} baahyairvibhaavayetliN^gairbhaavamantargataM nR^iNaam.h | \EN{M8.25c/} svaravarNaiN^gitaakaaraishchakshushhaa cheshhTitena cha || \BC\.\SC|| \EN{M8.26a/} aakaarairiN^gitairgatyaa cheshhTayaa bhaashhitena cha | \EN{M8.26c/} netravaktravikaaraishcha gR^ihyate.antargataM manaH || \BC\.\SC|| \EN{M8.27a/} baaladaayaadikaM rikthaM taavad.h raajaa.anupaalayet.h | \EN{M8.27c/} yaavat.h sa syaat.h samaavR^itto yaavatchaatiitashaishavaH || \BC\.\SC|| %[M.yaavad.h vaa.atiitashaishavaH] \EN{M8.28a/} vashaa.aputraasu chaivaM syaad.h rakshaNaM nishhkulaasu cha | \EN{M8.28c/} pativrataasu cha striishhu vidhavaasvaaturaasu cha || \BC\.\SC|| \EN{M8.29a/} jiivantiinaaM tu taasaaM ye tad.h hareyuH svabaandhavaaH | \EN{M8.29c/} taa.nshishhyaatchauradaNDena dhaarmikaH pR^ithiviipatiH || \BC\.\SC|| \EN{M8.30a/} praNashhTasvaamikaM rikthaM raajaa tryabdaM nidhaapayet.h | \EN{M8.30c/} arvaak.h tryabdaadd.h haret.h svaamii pareNa nR^ipatirharet.h || \BC\.\SC|| \EN{M8.31a/} mamaidamiti yo bruuyaat.h so.anuyojyo yathaavidhi | \EN{M8.31c/} sa.nvaadya ruupasaN^khyaadiin.h svaamii tad.h dravyamarhati || \BC\.\SC|| \EN{M8.32a/} avedayaano nashhTasya deshaM kaalaM cha tattvataH | \EN{M8.32c/} varNaM ruupaM pramaaNaM cha tatsamaM daNDamarhati || \BC\.\SC|| \EN{M8.33a/} aadadiitaatha shhaDbhaagaM pranashhTaadhigataannR^ipaH | \EN{M8.33c/} dashamaM dvaadashaM vaa.api sataaM dharmamanusmaran.h || \BC\.\SC|| \EN{M8.34a/} praNashhTaadhigataM dravyaM tishhThed.h yuktairadhishhThitam.h | \EN{M8.34c/} yaa.nstatra chauraan.h gR^ihNiiyaat.h taan.h raajaibhena ghaatayet.h || \BC\.\SC|| \EN{M8.35a/} mamaayamiti yo bruuyaannidhiM satyena maanavaH | \EN{M8.35c/} tasyaadadiita shhaDbhaagaM raajaa dvaadashameva vaa || \BC\.\SC|| \EN{M8.36a/} anR^itaM tu vadan.h daNDyaH svavittasyaa.nshamashhTamam.h | \EN{M8.36c/} tasyaiva vaa nidhaanasya saN^khyayaa.alpiiyasiiM kalaam.h || \BC\.\SC|| \EN{M8.37a/} vidvaa.nstu braahmaNo dR^ishhTvaa puurvopanihitaM nidhim.h | \EN{M8.38c/} asheshhato.apyaadadiita sarvasyaadhipatirhi saH || \BC\.\SC|| \EN{M8.38a/} yaM tu pashyennidhiM raajaa puraaNaM nihitaM kshitau | \EN{M8.38c/} tasmaad.h dvijebhyo dattvaa.ardhamardhaM koshe praveshayet.h || \BC\.\SC|| \EN{M8.39a/} nidhiinaaM tu puraaNaanaaM dhaatuunaameva cha kshitau | \EN{M8.39c/} ardhabhaag.h rakshaNaad.h raajaa bhuumeradhipatirhi saH || \BC\.\SC|| \EN{M8.40a/} daatavyaM sarvavarNebhyo raaGYaa chaurairhR^itaM dhanam.h | \EN{M8.40c/} raajaa tadupayuJNjaanashchaurasyaapnoti kilbishham.h || \BC\.\SC|| \EN{M8.41a/} jaatijaanapadaan.h dharmaan.h shreNiidharmaa.nshcha dharmavit.h | \EN{M8.41c/} samiikshya kuladharmaa.nshcha svadharmaM pratipaadayet.h || \BC\.\SC|| \EN{M8.42a/} svaani karmaaNi kurvaaNaa duure santo.api maanavaaH | \EN{M8.42c/} priyaa bhavanti lokasya sve sve karmaNyavasthitaaH || \BC\.\SC|| \EN{M8.43a/} notpaadayet.h svayaM kaaryaM raajaa naapyasya puurushhaH ??| \EN{M8.43c/} na cha praapitamanyena grasedarthaM kathaM chana || \BC\.\SC|| %[M.grasetaarthaM] \EN{M8.44a/} yathaa nayatyasR^ikpaatairmR^igasya mR^igayuH padam.h | \EN{M8.44c/} nayet.h tathaa.anumaanena dharmasya nR^ipatiH padam.h || \BC\.\SC|| \EN{M8.45a/} satyamarthaM cha saMpashyedaatmaanamatha saakshiNaH | %[M.saakshiNam] \EN{M8.45c/} deshaM ruupaM cha kaalaM cha vyavahaaravidhau sthitaH || \BC\.\SC|| \EN{M8.46a/} sadbhiraacharitaM yat.h syaad.h dhaarmikaishcha dvijaatibhiH | \EN{M8.46c/} tad.h deshakulajaatiinaamaviruddhaM prakalpayet.h || \BC\.\SC|| \EN{M8.47a/} adhamarNaarthasiddhyarthamuttamarNena choditaH | \EN{M8.47c/} daapayed.h dhanikasyaarthamadhamarNaad.h vibhaavitam.h || \BC\.\SC|| \EN{M8.48a/} yairyairupaayairarthaM svaM praapnuyaaduttamarNikaH | \EN{M8.48c/} tairtairupaayaiH saN^gR^ihya daapayedadhamarNikam.h || \BC\.\SC|| \EN{M8.49a/} dharmeNa vyavahaareNa chhalenaacharitena cha | \EN{M8.49c/} prayuktaM saadhayedarthaM paJNchamena balena cha || \BC\.\SC|| \EN{M8.50a/} yaH svayaM saadhayedarthamuttamarNo.adhamarNikaat.h | \EN{M8.50c/} na sa raaGYaa.abhiyoktavyaH svakaM sa.nsaadhayan.h dhanam.h || \BC\.\SC|| \EN{M8.51a/} arthe.apavyayamaanaM tu karaNena vibhaavitam.h | \EN{M8.51c/} daapayed.h dhanikasyaarthaM daNDaleshaM cha shaktitaH || \BC\.\SC|| \EN{M8.52a/} apahnave.adhamarNasya dehiityuktasya sa.nsadi | \EN{M8.52c/} abhiyoktaa dished.h deshyaM karaNaM vaa.anyaduddishet.h || \BC\.\SC|| \EN{M8.53a/} adeshyaM yashcha dishati nirdishyaapahnute cha yaH | \EN{M8.53c/} yashchaadharottaraanarthaan.h vigiitaannaavabudhyate || \BC\.\SC|| \EN{M8.54a/} apadishyaapadeshyaM cha punaryastvapadhaavati | %[M.apadishyaapadeshaM] \EN{M8.54c/} samyak.h praNihitaM chaarthaM pR^ishhTaH sannaabhinandati || \BC\.\SC|| \EN{M8.55a/} asaMbhaashhye saakshibhishcha deshe saMbhaashhate mithaH | \EN{M8.55c/} niruchyamaanaM prashnaM cha nechchhed.h yashchaapi nishhpatet.h || \BC\.\SC|| \EN{M8.56a/} bruuhiityuktashcha na bruuyaaduktaM cha na vibhaavayet.h | \EN{M8.56c/} na cha puurvaaparaM vidyaat.h tasmaadarthaat.h sa hiiyate || \BC\.\SC|| \EN{M8.57a/} saakshiNaH santi metyuktvaa dishetyukto dishenna yaH | %[M.GYaataaraH santi mety*] *{mety < ma ity ?} \EN{M8.57c/} dharmasthaH kaaraNairetairhiinaM tamapi nirdishet.h || \BC\.\SC|| %[M.tamiti nirdishet) \EN{M8.58a/} abhiyoktaa na ched.h bruuyaad.h badhyo daNDyashcha dharmataH | %[M.bandhyo daNDyashcha] \EN{M8.58c/} na chet.h tripakshaat.h prabruuyaad.h dharmaM prati paraajitaH || \BC\.\SC|| \EN{M8.59a/} yo yaavad.h nihnuviitaarthaM mithyaa yaavati vaa vadet.h ??| \EN{M8.59c/} tau nR^ipeNa hyadharmaGYau daapyau taddviguNaM damam.h ??|| \BC\.\SC|| \EN{M8.60a/} pR^ishhTo.apavyayamaanastu kR^itaavastho dhaneshhiNaa | \EN{M8.60c/} tryavaraiH saakshibhirbhaavyo nR^ipabraahmaNasaMnidhau || \BC\.\SC|| \EN{M8.61a/} yaadR^ishaa dhanibhiH kaaryaa vyavahaareshhu saakshiNaH | \EN{M8.61c/} taadR^ishaan.h saMpravakshyaami yathaa vaachyaM R^itaM cha taiH || \BC\.\SC|| \EN{M8.62a/} gR^ihiNaH putriNo maulaaH kshatravid.h shuudrayonayaH | \EN{M8.62c/} arthyuktaaH saakshyamarhanti na ye ke chidanaapadi || \BC\.\SC|| \EN{M8.63a/} aaptaaH sarveshhu varNeshhu kaaryaaH kaaryeshhu saakshiNaH | \EN{M8.63c/} sarvadharmavido.alubdhaa vipariitaa.nstu varjayet.h || \BC\.\SC|| \EN{M8.64a/} naarthasaMbandhino naaptaa na sahaayaa na vairiNaH | \EN{M8.64c/} na dR^ishhTadoshhaaH kartavyaa na vyaadhyaartaa na duushhitaaH || \BC\.\SC|| \EN{M8.65a/} na saakshii nR^ipatiH kaaryo na kaarukakushiilavau | \EN{M8.65c/} na shrotriyo na liN^gastho na saN^gebhyo vinirgataH || \BC\.\SC|| \EN{M8.66a/} naadhyadhiino na vaktavyo na dasyurna vikarmakR^it.h | \EN{M8.66c/} na vR^iddho na shishurnaiko naantyo na vikalendriyaH || \BC\.\SC|| \EN{M8.67a/} naarto na matto nonmatto na kshuttR^ishhNopapiiDitaH | \EN{M8.67c/} na shramaarto na kaamaarto na kruddho naapi taskaraH || \BC\.\SC|| \EN{M8.68a/} striiNaaM saakshyaM striyaH kuryurdvijaanaaM sadR^ishaa dvijaaH | \EN{M8.68c/} shuudraashcha santaH shuudraaNaaM antyaanaamantyayonayaH || \BC\.\SC|| \EN{M8.69a/} anubhaavii tu yaH kashchit.h kuryaat.h saakshyaM vivaadinaam.h | \EN{M8.69c/} antarveshmanyaraNye vaa shariirasyaapi chaatyaye || \BC\.\SC|| \EN{M8.70a/} striyaa.apyasaMbhaave kaaryaM baalena sthavireNa vaa | \EN{M8.70c/} shishhyeNa bandhunaa vaa.api daasena bhR^itakena vaa || \BC\.\SC|| \EN{M8.71a/} baalavR^iddhaaturaaNaaM cha saakshyeshhu vadataaM mR^ishhaa | \EN{M8.71c/} jaaniiyaadasthiraaM vaachamutsiktamanasaaM tathaa || \BC\.\SC|| \EN{M8.72a/} saahaseshhu cha sarveshhu steyasaN^grahaNeshhu cha | \EN{M8.72c/} vaagdaNDayoshcha paarushhye na pariiksheta saakshiNaH || \BC\.\SC|| \EN{M8.73a/} bahutvaM parigR^ihNiiyaat.h saakshidvaidhe naraadhipaH | \EN{M8.73c/} sameshhu tu guNotkR^ishhTaan.h guNidvaidhe dvijottamaan.h || \BC\.\SC|| \EN{M8.74a/} samakshadarshanaat.h saakshyaM shravaNaachchaiva sidhyati | \EN{M8.74c/} tatra satyaM bruvan.h saakshii dharmaarthaabhyaaM na hiiyate || \BC\.\SC|| \EN{M8.75a/} saakshii dR^ishhTashrutaadanyad.h vibruvannaaryasa.nsadi | \EN{M8.75c/} avaaN^narakamabhyeti pretya svargaachcha hiiyate || \BC\.\SC|| \EN{M8.76a/} yatraanibaddho.apiiksheta shR^iNuyaad.h vaa.api kiM chana | \EN{M8.76c/} pR^ishhTastatraapi tad.h bruuyaad.h yathaadR^ishhTaM yathaashrutam.h || \BC\.\SC|| \EN{M8.77a/} eko.alubdhastu saakshii syaad.h bahvyaH shuchyo.api na striyaH | %[M. tvasaakshii] \EN{M8.77c/} striibuddherasthiratvaat.h tu doshhaishchaanye.api ye vR^itaaH || \BC\.\SC|| \EN{M8.78a/} svabhaavenaiva yad.h bruuyustad.h graahyaM vyaavahaarikam.h | \EN{M8.78c/} ato yadanyad.h vibruuyurdharmaarthaM tadapaarthakam.h || \BC\.\SC|| \EN{M8.79a/} sabhaantaH saakshiNaH praaptaanarthipratyarthisaMnidhau | \EN{M8.79c/} praaD.h vivaako.anuyuJNjiita vidhinaa.anena saantvayan.h ??|| \BC\.\SC|| \EN{M8.80a/} yad.h dvayoranayorvettha kaarye.asmi.nshcheshhTitaM mithaH | \EN{M8.80c/} tad.h bruuta sarvaM satyena yushhmaakaM hyatra saakshitaa || \BC\.\SC|| \EN{M8.81a/} satyaM saakshye bruvan.h saakshii lokaan.h aapnotyapushhkalaan.h | %[M.aapnotyaninditaan] \EN{M8.81c/} iha chaanuttamaaM kiirtiM vaageshhaa brahmapuujitaa || \BC\.\SC|| \EN{M8.82a/} saakshye.anR^itaM vadan.h paashairbadhyate vaaruNairbhR^isham.h | \EN{M8.82c/} vivashaH shatamaajaatiistasmaat.h saakshyaM vaded.h R^itam.h || \BC\.\SC|| \EN{M8.83a/} satyena puuyate saakshii dharmaH satyena vardhate | \EN{M8.83c/} tasmaat.h satyaM hi vaktavyaM sarvavarNeshhu saakshibhiH || \BC\.\SC|| \EN{M8.84a/} aatmaiva hyaatmanaH saakshii gatiraatmaa tathaa.atmanaH | \EN{M8.84c/} maa.avama.nsthaaH svamaatmaanaM nR^iNaaM saakshiNamuttamam.h || \BC\.\SC|| \EN{M8.85a/} manyante vai paapakR^ito na kashchit.h pashyatiiti naH | \EN{M8.85c/} taa.nstu devaaH prapashyanti svasyaivaantarapuurushhaH || \BC\.\SC|| \EN{M8.86a/} dyaurbhuumiraapo hR^idayaM chandraarkaagniyamaanilaaH | \EN{M8.86c/} raatriH sa.ndhye cha dharmashcha vR^ittaGYaaH sarvadehinaam.h || \BC\.\SC|| \EN{M8.87a/} devabraahmaNasaaMnidhye saakshyaM pR^ichchhed.h R^itaM dvijaan.h | \EN{M8.87c/} udaN^mukhaan.h praaN^mukhaan.h vaa puurvaahNe vai shuchiH shuchiin.h || \BC\.\SC|| \EN{M8.88a/} bruuhiiti braahmaNaM pR^ichchhet.h satyaM bruuhiiti paarthivam.h | \EN{M8.88c/} gobiijakaaJNchanairvaishyaM shuudraM sarvaistu paatakaiH || \BC\.\SC|| \EN{M8.89a/} brahmaghno ye smR^itaa lokaa ye cha striibaalaghaatinaH | \EN{M8.89c/} mitradruhaH kR^itaghnasya te te syurbruvato mR^ishhaa || \BC\.\SC|| \EN{M8.90a/} janmaprabhR^iti yat.h kiM chit.h puNyaM bhadra tvayaa kR^itam.h | \EN{M8.90c/} tat.h te sarvaM shuno gachchhed.h yadi bruuyaastvamanyathaa || \BC\.\SC|| \EN{M8.91a/} eko.ahamasmiityaatmaanaM yastvaM kalyaaNa manyase | \EN{M8.91c/} nityaM sthitaste hR^idyeshha puNyapaapaikshitaa muniH || \BC\.\SC|| \EN{M8.92a/} yamo vaivasvato devo yastavaishha hR^idi sthitaH | \EN{M8.92c/} tena chedavivaadaste maa gaN^gaaM maa kuruun.h gamaH || \BC\.\SC|| \EN{M8.93a/} nagno muNDaH kapaalena cha bhikshaarthii kshutpipaasitaH | %[M.kapaalii ] \EN{M8.93c/} andhaH shatrukulaM gachchhed.h yaH saakshyamanR^itaM vadet.h || \BC\.\SC|| \EN{M8.94a/} avaakshiraastamasyandhe kilbishhii narakaM vrajet.h | \EN{M8.94c/} yaH prashnaM vitathaM bruuyaat.h pR^ishhTaH san.h dharmanishchaye || \BC\.\SC|| \EN{M8.95a/} andho matsyaanivaashnaati sa naraH kaNTakaiH saha | \EN{M8.95c/} yo bhaashhate.arthavaikalyamapratyakshaM sabhaaM gataH || \BC\.\SC|| \EN{M8.96a/} yasya vidvaan.h hi vadataH kshetraGYo naabhishaN^kate | %[M.naatishaN^kate) \EN{M8.96c/} tasmaanna devaaH shreyaa.nsaM loke.anyaM purushhaM viduH || \BC\.\SC|| \EN{M8.97a/} yaavato baandhavaan.h yasmin.h hanti saakshye.anR^itaM vadan.h | \EN{M8.97c/} taavataH saN^khyayaa tasmin.h shR^iNu saumyaanupuurvashaH || \BC\.\SC|| \EN{M8.98a/} paJNcha pashvanR^ite hanti dasha hanti gavaanR^ite | \EN{M8.98c/} shatamashvaanR^ite hanti sahasraM purushhaanR^ite || \BC\.\SC|| \EN{M8.99a/} hanti jaataanajaataa.nshcha hiraNyaarthe.anR^itaM vadan.h | \EN{M8.99c/} sarvaM bhuumianR^ite hanti maa sma bhuumianR^itaM vadiiH || \BC\.\SC|| \EN{M8.100a/} apsu bhuumivadityaahuH striiNaaM bhoge cha maithune | \EN{M8.100c/} abjeshhu chaiva ratneshhu sarveshhvashmamayeshhu cha || \BC\.\SC|| \EN{M8.101a/} etaan.h doshhaanavekshya tvaM sarvaananR^itabhaashhaNe | \EN{M8.101c/} yathaashrutaM yathaadR^ishhTaM sarvamevaaJNjasaa vada || \BC\.\SC|| \EN{M8.102a/} gorakshakaan.h vaaNijikaa.nstathaa kaarukushiilavaan.h | %[M.vaaNijakaa.ns] \EN{M8.102c/} preshhyaan.h vaardhushhikaa.nshchaiva vipraan.h shuudravadaacharet.h || \BC\.\SC|| \EN{M8.103a/} tad.h vadan.h dharmato.artheshhu jaanannapyanythaa naraH | \EN{M8.103c/} na svargaachchyavate lokaad.h daiviiM vaachaM vadanti taam.h || \BC\.\SC|| \EN{M8.104a/} shuudraviD.h kshatravipraaNaaM yatraR^itoktau bhaved.h vadhaH | \EN{M8.104c/} tatra vaktavyamanR^itaM tad.h hi satyaad.h vishishhyate || \BC\.\SC|| \EN{M8.105a/} vaagdaivatyaishcha charubhiryajera.nste sarasvatiim.h | \EN{M8.105c/} anR^itasyainasastasya kurvaaNaa nishhkR^itiM paraam.h || \BC\.\SC|| \EN{M8.106a/} kuushhmaaNDairvaa.api juhuyaad.h ghR^itamagnau yathaavidhi | %[Taa10.35; Vshh20.14] \EN{M8.106c/} udity R^ichaa vaa vaaruNyaa tR^ichenaabdaivatena vaa || \BC\.\SC|| %[R^ishh1.24.15; 10.9.13; Vshh12.2;Vshh12.50] \EN{M8.107a/} tripakshaadabruvan.h saakshyaM R^iNaadishhu naro.agadaH | \EN{M8.107c/} tadR^iNaM praapnuyaat.h sarvaM dashabandhaM cha sarvataH || \BC\.\SC|| \EN{M8.108a/} yasya dR^ishyeta saptaahaaduktavaakyasya saakshiNaH | \EN{M8.108c/} rogo.agnirGYaatimaraNaM R^iNaM daapyo damaM cha saH || \BC\.\SC|| \EN{M8.109a/} asaakshikeshhu tvartheshhu mitho vivadamaanayoH | \EN{M8.109c/} avinda.nstattvataH satyaM shapathenaapi lambhayet.h || \BC\.\SC|| \EN{M8.110a/} maharshhibhishcha devaishcha kaaryaarthaM shapathaaH kR^itaaH | \EN{M8.110c/} vasishhThashchaapi shapathaM shepe paijavane nR^ipe || \BC\.\SC|| \EN{M8.111a/} na vR^ithaa shapathaM kuryaat.h svalpe.apyarthe naro budhaH | \EN{M8.111c/} vR^ithaa hi shapathaM kurvan.h pretya chaiha cha nashyati || \BC\.\SC|| \EN{M8.112a/} kaaminiishhu vivaaheshhu gavaaM bhakshye tathendhane | \EN{M8.112c/} braahmaNaabhyupapattau cha shapathe naasti paatakam.h || \BC\.\SC|| \EN{M8.113a/} satyena shaapayed.h vipraM kshatriyaM vaahanaayudhaiH | \EN{M8.113c/} gobiijakaaJNchanairvaishyaM shuudraM sarvaistu paatakaiH || \BC\.\SC|| \EN{M8.114a/} agniM vaa.ahaarayedenamapsu chainaM nimajjayet.h | \EN{M8.114c/} putradaarasya vaapyenaM shiraa.nsi sparshayet.h pR^ithak.h || \BC\.\SC|| \EN{M8.115a/} yamiddho na dahatyagniraapo nonmajjayanti cha | \EN{M8.115c/} na chaartiM R^ichchhati kshipraM sa GYeyaH shapathe shuchiH || \BC\.\SC|| \EN{M8.116a/} vatsasya hyabhishastasya puraa bhraatraa yaviiyasaa | \EN{M8.116c/} naagnirdadaaha romaapi satyena jagataH spashaH || \BC\.\SC|| \EN{M8.117a/} yasmin.h yasmin.h vivaade tu kauTasaakshyaM kR^itaM bhavet.h | \EN{M8.117c/} tat.h tat.h kaaryaM nivarteta kR^itaM chaapyakR^itaM bhavet.h || \BC\.\SC|| \EN{M8.118a/} lobhaanmohaad.h bhayaatmaitraat.h kaamaat.h krodhaat.h tathaiva cha | \EN{M8.118c/} aGYaanaad.h baalabhaavaatcha saakshyaM vitathamuchyate || \BC\.\SC|| \EN{M8.119a/} eshhaamanyatame sthaane yaH saakshyamanR^itaM vadet.h | \EN{M8.119c/} tasya daNDavisheshhaa.nstu pravakshyaamyanupuurvashaH || \BC\.\SC|| \EN{M8.120a/} lobhaat.h sahasraM daNDyastu mohaat.h puurvaM tu saahasam.h | \EN{M8.120c/} bhayaad.h dvau madhyamau daNDau maitraat.h puurvaM chaturguNam.h || \BC\.\SC|| \EN{M8.121a/} kaamaad.h dashaguNaM puurvaM krodhaat.h tu triguNaM param.h | \EN{M8.121c/} aGYaanaad.h dve shate puurNe baalishyaatshatameva tu || \BC\.\SC|| \EN{M8.122a/} etaanaahuH kauTasaakshye proktaan.h daNDaan.h maniishhibhiH | \EN{M8.122c/} dharmasyaavyabhichaaraarthamadharmaniyamaaya cha || \BC\.\SC|| \EN{M8.123a/} kauTasaakshyaM tu kurvaaNaa.nstriin.h varNaan.h dhaarmiko nR^ipaH | \EN{M8.123c/} pravaasayed.h daNDayitvaa braahmaNaM tu vivaasayet.h || \BC\.\SC|| \EN{M8.124a/} dasha sthaanaani daNDasya manuH svayaMbhuvo.abraviit.h | \EN{M8.124c/} trishhu varNeshhu yaani syurakshato braahmaNo vrajet.h || \BC\.\SC|| \EN{M8.125a/} upasthamudaraM jihvaa hastau paadau cha paJNchamam.h | \EN{M8.125c/} chakshurnaasaa cha karNau cha dhanaM dehastathaiva cha || \BC\.\SC|| \EN{M8.126a/} anubandhaM pariGYaaya deshakaalau cha tattvataH | \EN{M8.126c/} saaraaparaadho chaalokya daNDaM daNDyeshhu paatayet.h || \BC\.\SC|| \EN{M8.127a/} adharmadaNDanaM loke yashoghnaM kiirtinaashanam.h | \EN{M8.127c/} asvargyaM cha paratraapi tasmaat.h tat.h parivarjayet.h || \BC\.\SC|| \EN{M8.128a/} adaNDyaan.h daNDayan.h raajaa daNDyaa.nshchaivaapyadaNDayan.h | \EN{M8.128c/} ayasho mahadaapnoti narakaM chaiva gachchhati || \BC\.\SC|| \EN{M8.129a/} vaagdaNDaM prathamaM kuryaad.h dhigdaNDaM tadanantaram.h | \EN{M8.129c/} tR^itiiyaM dhanadaNDaM tu vadhadaNDamataH param.h || \BC\.\SC|| \EN{M8.130a/} vadhenaapi yadaa tvetaannigrahiituM na shaknuyaat.h | \EN{M8.130c/} tadeshhu sarvamapyetat.h prayuJNjiita chatushhTayam.h || \BC\.\SC|| \EN{M8.131a/} lokasa.nvyavahaaraarthaM yaaH saMGYaaH prathitaa bhuvi | \EN{M8.131c/} taamraruupyasuvarNaanaaM taaH pravakshyaamyasheshhataH || \BC\.\SC|| \EN{M8.132a/} jaalaantaragate bhaanau yat.h suukshmaM dR^ishyate rajaH | \EN{M8.132c/} prathamaM tat.h pramaaNaanaaM trasareNuM prachakshate || \BC\.\SC|| \EN{M8.133a/} trasareNavo.ashhTau viGYeyaa likshaikaa parimaaNataH | \EN{M8.133c/} taa raajasarshhapastisraste trayo gaurasarshhapaH || \BC\.\SC|| \EN{M8.134a/} sarshhapaaH shhaD.h yavo madhyastriyavaM tvekakR^ishhNalam.h | \EN{M8.134c/} paJNchakR^ishhNalako maashhaste suvarNastu shhoDasha || \BC\.\SC|| \EN{M8.135a/} palaM suvarNaashchatvaaraH palaani dharaNaM dasha | \EN{M8.135c/} dve kR^ishhNale samadhR^ite viGYeyo raupyamaashhakaH || \BC\.\SC|| %[M.ruupyamaashhakaH ] \EN{M8.136a/} te shhoDasha syaad.h dharaNaM puraaNashchaiva raajataH | \EN{M8.136c/} kaarshhaapaNastu viGYeyastaamrikaH kaarshhikaH paNaH || \BC\.\SC|| \EN{M8.137a/} dharaNaani dasha GYeyaH shatamaanastu raajataH | \EN{M8.137c/} chatuHsauvarNiko nishhko viGYeyastu pramaaNataH || \BC\.\SC|| \EN{M8.138a/} paNaanaaM dve shate saardhe prathamaH saahasaH smR^itaH | \EN{M8.138c/} madhyamaH paJNcha viGYeyaH sahasraM tveva chottamaH || \BC\.\SC|| \EN{M8.139a/} R^iNe deye pratiGYaate paJNchakaM shatamarhati | \EN{M8.139c/} apahnave tad.h dviguNaM tan.h manoranushaasanam.h || \BC\.\SC|| \EN{M8.140a/} vasishhThavihitaaM vR^iddhiM sR^ijed.h vittavivardhiniim.h | \EN{M8.140c/} ashiitibhaagaM gR^ihNiiyaan.h maasaad.h vaardhushhikaH shate || \BC\.\SC|| \EN{M8.141a/} dvikaM shataM vaa gR^ihNiiyaat.h sataaM dharmamanusmaran.h | \EN{M8.141c/} dvikaM shataM hi gR^ihNaano na bhavatyarthakilbishhii || \BC\.\SC|| \EN{M8.142a/} dvikaM trikaM chatushhkaM cha paJNchakaM cha shataM samam.h | \EN{M8.142c/} maasasya vR^iddhiM gR^ihNiiyaad.h varNaanaamanupuurvashaH || \BC\.\SC|| \EN{M8.143a/} na tvevaadhau sopakaare kausiidiiM vR^iddhimaapnuyaat.h | \EN{M8.143c/} na chaadheH kaalasa.nrodhaatnisargo.asti na vikrayaH || \BC\.\SC|| \EN{M8.144a/} na bhoktavyo balaadaadhirbhuJNjaano vR^iddhimutsR^ijet.h | \EN{M8.144c/} muulyena toshhayechchainamaadhisteno.anyathaa bhavet.h || \BC\.\SC|| \EN{M8.145a/} aadhishchopanidhishchobhau na kaalaatyayamarhataH | \EN{M8.145c/} avahaaryau bhavetaaM tau diirghakaalamavasthitau || \BC\.\SC|| \EN{M8.146a/} saMpriityaa bhujyamaanaani na nashyanti kadaa chana | \EN{M8.146c/} dhenurushhTro vahannashvo yashcha damyaH prayujyate || \BC\.\SC|| \EN{M8.147a/} yat.h kiM chid.h dashavarshhaaNi saMnidhau prekshate dhanii | \EN{M8.147c/} bhujyamaanaM paraistuushhNiiM na sa tatlabdhumarhati || \BC\.\SC|| \EN{M8.148a/} ajaDashchedapogaNDo vishhaye chaasya bhujyate | \EN{M8.148c/} bhagnaM tad.h vyavahaareNa bhoktaa tad.h dravyamarhati || \BC\.\SC|| %[M.tad.h dhanamarhati)] \EN{M8.149a/} aadhiH siimaa baaladhanaM nikshepopanidhiH striyaH | %[M.nikshepaupanidhii] \EN{M8.149c/} raajasvaM shrotriyasvaM cha na bhogena praNashyati || \BC\.\SC|| \EN{M8.150a/} yaH svaaminaa.ananuGYaatamaadhiM bhuuN^kte.avichakshaNaH | \EN{M8.150c/} tenaardhavR^iddhirmoktavyaa tasya bhogasya nishhkR^itiH || \BC\.\SC|| \EN{M8.151a/} kusiidavR^iddhirdvaiguNyaM naatyeti sakR^idaahR^itaa | %[M.sakR^idaahitaa)] \EN{M8.151c/} dhaanye sade lave vaahye naatikraamati paJNchataam.h || \BC\.\SC|| \EN{M8.152a/} kR^itaanusaaraadadhikaa vyatiriktaa na sidhyati | \EN{M8.152c/} kusiidapathamaahustaM paJNchakaM shatamarhati || \BC\.\SC|| \EN{M8.153a/} naatisaa.nvatsariiM vR^iddhiM na chaadR^ishhTaaM punarharet.h | %[M.vinirharet)] \EN{M8.153c/} chakravR^iddhiH kaalavR^iddhiH kaaritaa kaayikaa cha yaa || \BC\.\SC|| \EN{M8.154a/} R^iNaM daatumashakto yaH kartumichchhet.h punaH kriyaam.h | \EN{M8.154c/} sa dattvaa nirjitaaM vR^iddhiM karaNaM parivartayet.h || \BC\.\SC|| \EN{M8.155a/} adarshayitvaa tatraiva hiraNyaM parivartayet.h | \EN{M8.155c/} yaavatii saMbhaved.h vR^iddhistaavatiiM daatumarhati || \BC\.\SC|| \EN{M8.156a/} chakravR^iddhiM samaaruuDho deshakaalavyavasthitaH | \EN{M8.156c/} atikraaman.h deshakaalau na tatphalamavaapnuyaat.h || \BC\.\SC|| \EN{M8.157a/} samudrayaanakushalaa deshakaalaarthadarshinaH | \EN{M8.157c/} sthaapayanti tu yaaM vR^iddhiM saa tatraadhigamaM prati || \BC\.\SC|| \EN{M8.158a/} yo yasya pratibhuustishhThed.h darshanaayaiha maanavaH | \EN{M8.158c/} adarshayan.h sa taM tasya prayachchhet.h svadhanaad.h R^iNam.h || \BC\.\SC|| %[M.tasya yateta)] \EN{M8.159a/} praatibhaavyaM vR^ithaadaanamaakshikaM saurikaaM cha yat.h | \EN{M8.159c/} daNDashulkaavasheshhaM cha na putro daatumarhati || \BC\.\SC|| \EN{M8.160a/} darshanapraatibhaavye tu vidhiH syaat.h puurvachoditaH | \EN{M8.160c/} daanapratibhuvi prete daayaadaanapi daapayet.h || \BC\.\SC|| \EN{M8.161a/} adaatari punardaataa viGYaataprakR^itaavR^iNam.h | \EN{M8.161c/} pashchaat.h pratibhuvi prete pariipset.h kena hetunaa || \BC\.\SC|| \EN{M8.162a/} niraadishhTadhanashchet.h tu pratibhuuH syaadala.ndhanaH | \EN{M8.162c/} svadhanaadeva tad.h dadyaanniraadishhTa iti sthitiH || \BC\.\SC|| \EN{M8.163a/} mattonmattaartaadhyadhiinairbaalena sthavireNa vaa | \EN{M8.163c/} asaMbaddhakR^itashchaiva vyavahaaro na sidhyati || \BC\.\SC|| \EN{M8.164a/} satyaa na bhaashhaa bhavati yadyapi syaat.h pratishhThitaa | \EN{M8.164c/} bahishched.h bhaashhyate dharmaatniyataad.h vyavahaarikaat.h || \BC\.\SC|| \EN{M8.165a/} yogaadhamanavikriitaM yogadaanapratigraham.h | \EN{M8.165c/} yatra vaa.apyupadhiM pashyet.h tat.h sarvaM vinivartayet.h || \BC\.\SC|| \EN{M8.166a/} grahiitaa yadi nashhTaH syaat.h kuTumbaarthe kR^ito vyayaH | %[M.kuTumbe cha ] \EN{M8.166c/} daatavyaM baandhavaistat.h syaat.h pravibhaktairapi svataH || \BC\.\SC|| \EN{M8.167a/} kuTumbaarthe.adhyadhiino.api vyavahaaraM yamaacharet.h | \EN{M8.167c/} svadeshe vaa videshe vaa taM jyaayaanna vichaalayet.h || \BC\.\SC|| \EN{M8.168a/} balaad.h dattaM balaad.h bhuktaM balaad.h yachchaapi lekhitam.h | \EN{M8.168c/} sarvaan.h balakR^itaanarthaanakR^itaan.h manurabraviit.h || \BC\.\SC|| \EN{M8.169a/} trayaH paraarthe klishyanti saakshiNaH pratibhuuH kulam.h | \EN{M8.169c/} chatvaarastuupachiiyante vipra aaDhyo vaNiN^nR^ipaH || \BC\.\SC|| \EN{M8.170a/} anaadeyaM naadadiita parikshiiNo.api paarthivaH | \EN{M8.170c/} na chaadeyaM samR^iddho.api suukshmamapyarthamutsR^ijet.h || \BC\.\SC|| \EN{M8.171a/} anaadeyasya chaadaanaadaadeyasya cha varjanaat.h | \EN{M8.171c/} daurbalyaM khyaapyate raaGYaH sa pretyaiha cha nashyati || \BC\.\SC|| \EN{M8.172a/} svaadaanaad.h varNasa.nsargaat.h tvabalaanaaM cha rakshaNaat.h | \EN{M8.172c/} balaM saJNjaayate raaGYaH sa pretyaiha cha vardhate || \BC\.\SC|| \EN{M8.173a/} tasmaad.h yama iva svaamii svayaM hitvaa priyaapriye | \EN{M8.173c/} varteta yaamyayaa vR^ittyaa jitakrodho jitendriyaH || \BC\.\SC|| \EN{M8.174a/} yastvadharmeNa kaaryaaNi mohaat.h kuryaannaraadhipaH | \EN{M8.174c/} achiraat.h taM duraatmaanaM vashe kurvanti shatravaH || \BC\.\SC|| \EN{M8.175a/} kaamakrodhau tu sa.nyamya yo.arthaan.h dharmeNa pashyati | \EN{M8.175c/} prajaastamanuvartante samudramiva sindhavaH || \BC\.\SC|| \EN{M8.176a/} yaH saadhayantaM chhandena vedayed.h dhanikaM nR^ipe | \EN{M8.176c/} sa raaGYaa tatchaturbhaagaM daapyastasya cha tad.h dhanam.h || \BC\.\SC|| \EN{M8.177a/} karmaNaa.api samaM kuryaad.h dhanikaayaadhamarNikaH | \EN{M8.177c/} samo.avakR^ishhTajaatistu dadyaatshreyaa.nstu tatshanaiH || \BC\.\SC|| \EN{M8.178a/} anena vidhinaa raajaa mitho vivadataaM nR^iNaam.h | \EN{M8.178c/} saakshipratyayasiddhaani kaaryaaNi samataaM nayet.h || \BC\.\SC|| \EN{M8.179a/} kulaje vR^ittasaMpanne dharmaGYe satyavaadini | \EN{M8.179c/} mahaapakshe dhaninyaarye nikshepaM nikshiped.h budhaH || \BC\.\SC|| \EN{M8.180a/} yo yathaa nikshipedd.h haste yamarthaM yasya maanavaH | \EN{M8.180c/} sa tathaiva grahiitavyo yathaa daayastathaa grahaH || \BC\.\SC|| \EN{M8.181a/} yo nikshepaM yaachyamaano nikshepturna prayachchhati | \EN{M8.181c/} sa yaachyaH praaDvivaakena tatnikshepturasaMnidhau || \BC\.\SC|| \EN{M8.182a/} saakshyabhaave praNidhibhirvayoruupasamanvitaiH | \EN{M8.182c/} apadeshaishcha saMnyasya hiraNyaM tasya tattvataH || \BC\.\SC|| \EN{M8.183a/} sa yadi pratipadyeta yathaanyastaM yathaakR^itam.h | \EN{M8.183c/} na tatra vidyate kiM chid.h yat.h parairabhiyujyate || \BC\.\SC|| \EN{M8.184a/} teshhaaM na dadyaad.h yadi tu tad.h hiraNyaM yathaavidhi | \EN{M8.184c/} ubhau nigR^ihya daapyaH syaaditi dharmasya dhaaraNaa || \BC\.\SC|| %[M.sa nigR^ihyaubhayaM daapya iti dharmasya dhaaraNaa] \EN{M8.185a/} nikshepopanidhii nityaM na deyau pratyanantare | \EN{M8.185c/} nashyato vinipaate taavanipaate tvanaashinau || \BC\.\SC|| \EN{M8.186a/} svayameva tu yau dadyaan.h mR^itasya pratyanantare | \EN{M8.186c/} na sa raaGYaa.abhiyoktavyo na niksheptushcha bandhubhiH || \BC\.\SC|| \EN{M8.187a/} achchhalenaiva chaanvichchhet.h tamarthaM priitipuurvakam.h | \EN{M8.187c/} vichaarya tasya vaa vR^ittaM saamnaiva parisaadhayet.h || \BC\.\SC|| \EN{M8.188a/} nikshepeshhveshhu sarveshhu vidhiH syaat.h parisaadhane | \EN{M8.188c/} samudre naapnuyaat.h kiM chid.h yadi tasmaanna sa.nharet.h || \BC\.\SC|| \EN{M8.189a/} chaurairhR^itaM jalenoDhamagninaa dagdhameva vaa | \EN{M8.189c/} na dadyaad.h yadi tasmaat.h sa na sa.nharati kiM chana || \BC\.\SC|| \EN{M8.190a/} nikshepasyaapahartaaramaniksheptaarameva cha | \EN{M8.190c/} sarvairupaayairanvichchhetshapathaishchaiva vaidikaiH || \BC\.\SC|| \EN{M8.191a/} yo nikshepaM naarpayati yashchaanikshipya yaachate | \EN{M8.191c/} taavubhau chauravatshaasyau daapyau vaa tatsamaM damam.h || \BC\.\SC|| \EN{M8.192a/} nikshepasyaapahartaaraM tatsamaM daapayed.h damam.h | \EN{M8.192c/} tathopanidhihartaaramavisheshheNa paarthivaH || \BC\.\SC|| \EN{M8.193a/} upadhaabhishcha yaH kashchit.h paradravyaM harennaraH | \EN{M8.193c/} sasahaayaH sa hantavyaH prakaashaM vividhairvadhaiH || \BC\.\SC|| \EN{M8.194a/} nikshepo yaH kR^ito yena yaavaa.nshcha kulasaMnidhau | \EN{M8.194c/} taavaaneva sa viGYeyo vibruvan.h daNDamarhati || \BC\.\SC|| \EN{M8.195a/} mitho daayaH kR^ito yena gR^ihiito mitha eva vaa | \EN{M8.195c/} mitha eva pradaatavyo yathaa daayastathaa grahaH || \BC\.\SC|| \EN{M8.196a/} nikshiptasya dhanasyaivaM priityopanihitasya cha | \EN{M8.196c/} raajaa vinirNayaM kuryaadakshiNvannyaasadhaariNam.h ??|| \BC\.\SC|| \EN{M8.197a/} vikriiNiite parasya svaM yo.asvaamii svaamyasaMmataH | \EN{M8.197c/} na taM nayeta saakshyaM tu stenamastenamaaninam.h || \BC\.\SC|| \EN{M8.198a/} avahaaryo bhavetchaiva saanvayaH shhaTshataM damam.h | \EN{M8.198c/} niranvayo.anapasaraH praaptaH syaachchaurakilbishham.h || \BC\.\SC|| \EN{M8.199a/} asvaaminaa kR^ito yastu daayo vikraya eva vaa | \EN{M8.199c/} akR^itaH sa tu viGYeyo vyavahaare yathaa sthitiH || \BC\.\SC|| \EN{M8.200a/} saMbhogo dR^ishyate yatra na dR^ishyetaagamaH kva chit.h | \EN{M8.200c/} aagamaH kaaraNaM tatra na saMbhoga iti sthitiH || \BC\.\SC|| \EN{M8.201a/} vikrayaad.h yo dhanaM kiM chid.h gR^ihNiiyaat.h kulasaMnidhau | \EN{M8.201c/} krayeNa sa vishuddhaM hi nyaayato labhate dhanam.h || \BC\.\SC|| \EN{M8.202a/} atha muulamanaahaaryaM prakaashakrayashodhitaH | \EN{M8.202c/} adaNDyo muchyate raaGYaa naashhTiko labhate dhanam.h || \BC\.\SC|| \EN{M8.203a/} naanyadanyena sa.nsR^ishhTaruupaM vikrayamarhati | \EN{M8.203c/} na chaasaaraM na cha nyuunaM na duureNa tirohitam.h || \BC\.\SC|| %[M. na saavadyaM na cha nyuunaM na duure na tirohitaM ] \EN{M8.204a/} anyaaM ched.h darshayitvaa.anyaa voDhuH kanyaa pradiiyate | \EN{M8.204c/} ubhe ta ekashulkena vahedityabraviin.h manuH || \BC\.\SC|| \EN{M8.205a/} nonmattaayaa na kushhThinyaa na cha yaa spR^ishhTamaithunaa | \EN{M8.205c/} puurvaM doshhaanabhikhyaapya pradaataa daNDamarhati || \BC\.\SC|| \EN{M8.206a/} R^itvig.h yadi vR^ito yaGYe svakarma parihaapayet.h | \EN{M8.206c/} tasya karmaanuruupeNa deyo.nshaH sahakartR^ibhiH || \BC\.\SC|| \EN{M8.207a/} dakshiNaasu cha dattaasu svakarma parihaapayan.h | \EN{M8.207c/} kR^itsnameva labhetaa.nshamanyenaiva cha kaarayet.h || \BC\.\SC|| \EN{M8.208a/} yasmin.h karmaNi yaastu syuruktaaH pratyaN^gadakshiNaaH | \EN{M8.208c/} sa eva taa aadadiita bhajeran.h sarva eva vaa || \BC\.\SC|| \EN{M8.209a/} rathaM haret.h chaadhvaryurbrahmaa.adhaane cha vaajinam.h | \EN{M8.209c/} hotaa vaa.api haredashvamudgaataa chaapyanaH kraye || \BC\.\SC|| \EN{M8.210a/} sarveshhaamardhino mukhyaastadardhenaardhino.apare | \EN{M8.210c/} tR^itiiyinastR^itiiyaa.nshaashchaturthaa.nshaashcha paadinaH || \BC\.\SC|| \EN{M8.211a/} saMbhuuya svaani karmaaNi kurvadbhiriha maanavaiH | \EN{M8.211c/} anena vidhiyogena kartavyaa.nshaprakalpanaa || \BC\.\SC|| \EN{M8.212a/} dharmaarthaM yena dattaM syaat.h kasmai chid.h yaachate dhanam.h | \EN{M8.212c/} pashchaachcha na tathaa tat.h syaanna deyaM tasya tad.h bhavet.h || \BC\.\SC|| \EN{M8.213a/} yadi sa.nsaadhayet.h tat.h tu darpaatlobhena vaa punaH | \EN{M8.213c/} raaGYaa daapyaH suvarNaM syaat.h tasya steyasya nishhkR^itiH || \BC\.\SC|| \EN{M8.214a/} dattasyaishhauditaa dharmyaa yathaavadanapakriyaa | \EN{M8.214c/} ata uurdhvaM pravakshyaami vetanasyaanapakriyaam.h || \BC\.\SC|| \EN{M8.215a/} bhR^ito naarto na kuryaad.h yo darpaat.h karma yathoditam.h | %[M.anaarto ] \EN{M8.215c/} sa daNDyaH kR^ishhNalaanyashhTau na deyaM chaasya vetanam.h || \BC\.\SC|| \EN{M8.216a/} aartastu kuryaat.h svasthaH san.h yathaabhaashhitamaaditaH | \EN{M8.216c/} sa diirghasyaapi kaalasya tatlabheteva vetanam.h || \BC\.\SC|| \EN{M8.217a/} yathoktamaartaH sustho vaa yastat.h karma na kaarayet.h | \EN{M8.217c/} na tasya vetanaM deyamalponasyaapi karmaNaH || \BC\.\SC|| \EN{M8.218a/} eshha dharmo.akhilenokto vetanaadaanakarmaNaH | \EN{M8.218c/} ata uurdhvaM pravakshyaami dharmaM samayabhedinaam.h || \BC\.\SC|| \EN{M8.219a/} yo graamadeshasaN^ghaanaaM kR^itvaa satyena sa.nvidam.h | \EN{M8.219c/} visa.nvadennaro lobhaat.h taM raashhTraad.h vipravaasayet.h || \BC\.\SC|| \EN{M8.220a/} nigR^ihya daapayechchainaM samayavyabhichaariNam.h | \EN{M8.220c/} chatuHsuvarNaan.h shhaNnishhkaa.nshshatamaanaM cha raajakam.h || \BC\.\SC|| \EN{M8.221a/} etad.h daNDavidhiM kuryaad.h dhaarmikaH pR^ithiviipatiH | \EN{M8.221c/} graamajaatisamuuheshhu samayavyabhichaariNaam.h || \BC\.\SC|| \EN{M8.222a/} kriitvaa vikriiya vaa kiM chid.h yasyaihaanushayo bhavet.h | \EN{M8.222c/} so.antardashaahaat.h tad.h dravyaM dadyaachchaivaadadiita vaa || \BC\.\SC|| \EN{M8.223a/} pareNa tu dashaahasya na dadyaannaapi daapayet.h | \EN{M8.223c/} aadadaano dadat.h chaiva raaGYaa daNDyau shataani shhaT.h || \BC\.\SC|| \EN{M8.224a/} yastu doshhavatiiM kanyaamanaakhyaaya prayachchhati | \EN{M8.224c/} tasya kuryaannR^ipo daNDaM svayaM shhaNNavatiM paNaan.h || \BC\.\SC|| \EN{M8.225a/} akanyeti tu yaH kanyaaM bruuyaad.h dveshheNa maanavaH | \EN{M8.225c/} sa shataM praapnuyaad.h daNDaM tasyaa doshhamadarshayan.h || \BC\.\SC|| \EN{M8.226a/} paaNigrahaNikaa mantraaH kanyaasveva pratishhThitaaH | \EN{M8.226c/} naakanyaasu kva chinnR^INaaM luptadharmakriyaa hi taaH || \BC\.\SC|| \EN{M8.227a/} paaNigrahaNikaa mantraa niyataM daaralakshaNam.h | \EN{M8.227c/} teshhaaM nishhThaa tu viGYeyaa vidvadbhiH saptame pade || \BC\.\SC|| \EN{M8.228a/} yasmin.h yasmin.h kR^ite kaarye yasyehaanushayo bhavet.h | \EN{M8.228c/} tamanena vidhaanena dharmye pathi niveshayet.h || \BC\.\SC|| \EN{M8.229a/} pashushhu svaaminaaM chaiva paalaanaaM cha vyatikrame | \EN{M8.229c/} vivaadaM saMpravakshyaami yathaavad.h dharmatattvataH || \BC\.\SC|| \EN{M8.230a/} divaa vaktavyataa paale raatrau svaamini tadgR^ihe | \EN{M8.230c/} yogaksheme.anyathaa chet.h tu paalo vaktavyataamiyaat.h || \BC\.\SC|| \EN{M8.231a/} gopaH kshiirabhR^ito yastu sa duhyaad.h dashato varaam.h | \EN{M8.231c/} gosvaamyanumate bhR^ityaH saa syaat.h paale.abhR^ite bhR^itiH || \BC\.\SC|| \EN{M8.232a/} nashhTaM vinashhTaM kR^imibhiH shvahataM vishhame mR^itam.h | \EN{M8.232c/} hiinaM purushhakaareNa pradadyaat.h paala eva tu || \BC\.\SC|| \EN{M8.233a/} vighushhya tu hR^itaM chaurairna paalo daatumarhati | \EN{M8.233c/} yadi deshe cha kaale cha svaaminaH svasya sha.nsati || \BC\.\SC|| \EN{M8.234a/} karNau charma cha vaalaa.nshcha bastiM snaayuM cha rochanaam.h | \EN{M8.234c/} pashushhu svaaminaaM dadyaan.h mR^iteshhvaN^kaani darshayet.h || \BC\.\SC|| %[M.aN^kaa.nshcha darshayet)] \EN{M8.235a/} ajaavike tu sa.nruddhe vR^ikaiH paale tvanaayati | \EN{M8.235c/} yaaM prasahya vR^iko hanyaat.h paale tat.h kilbishhaM bhavet.h || \BC\.\SC|| \EN{M8.236a/} taasaaM chedavaruddhaanaaM charantiinaaM mitho vane | \EN{M8.236c/} yaamutplutya vR^iko hanyaanna paalastatra kilbishhii || \BC\.\SC|| \EN{M8.237a/} dhanuHshataM pariihaaro graamasya syaat.h samantataH | \EN{M8.237c/} shamyaapaataastrayo vaa.api triguNo nagarasya tu || \BC\.\SC|| \EN{M8.238a/} tatraaparivR^itaM dhaanyaM vihi.nsyuH pashavo yadi | \EN{M8.238c/} na tatra praNayed.h daNDaM nR^ipatiH pashurakshiNaam.h || \BC\.\SC|| | \EN{M8.239a/} vR^itiM tatra prakurviita yaamushhtro na vilokayet.h | \EN{M8.239c/} chhidraM cha vaarayet.h sarvaM shvasuukaramukhaanugam.h || \BC\.\SC|| \EN{M8.240a/} pathi kshetre parivR^ite graamaantiiye.atha vaa punaH | \EN{M8.240c/} sapaalaH shatadaNDaarho vipaalaan.h vaarayet.h pashuun.h || \BC\.\SC|| \EN{M8.241a/} kshetreshhvanyeshhu tu pashuH sapaadaM paNamarhati | \EN{M8.241c/} sarvatra tu sado deyaH kshetrikasyaiti dhaaraNaa || \BC\.\SC|| \EN{M8.242a/} anirdashaahaaM gaaM suutaaM vR^ishhaan.h devapashuu.nstathaa | \EN{M8.242c/} sapaalaan.h vaa vipaalaan.h vaa na daNDyaan.h manurabraviit.h || \BC\.\SC|| \EN{M8.243a/} kshetriyasyaatyaye daNDo bhaagaad.h dashaguNo bhavet.h | %[M.kshetrikasyaatyaye] \EN{M8.243c/} tato.ardhadaNDo bhR^ityaanaamaGYaanaat.h kshetrikasya tu || \BC\.\SC|| \EN{M8.244a/} etad.h vidhaanamaatishhThed.h dhaarmikaH pR^ithiviipatiH | \EN{M8.244c/} svaaminaaM cha pashuunaaM cha paalaanaaM cha vyatikrame || \BC\.\SC|| \EN{M8.245a/} siimaaM prati samutpanne vivaade graamayordvayoH | \EN{M8.245c/} jyeshhThe maasi nayet.h siimaaM suprakaasheshhu setushhu || \BC\.\SC|| \EN{M8.246a/} siimaavR^ikshaa.nshcha kurviita nyagrodhaashvatthaki.nshukaan.h | \EN{M8.246c/} shaalmaliin.h saalataalaa.nshcha kshiiriNashchaiva paadapaan.h || \BC\.\SC|| \EN{M8.247a/} gulmaan.h veNuu.nshcha vividhaan.h shamiivalliisthalaani cha | \EN{M8.247c/} sharaan.h kubjakagulmaa.nshcha tathaa siimaa na nashyati || \BC\.\SC|| \EN{M8.248a[M250a]/} taDaagaanyudapaanaani vaapyaH prasravaNaani cha | \EN{M8.248c[M250c]/} siimaasa.ndhishhu kaaryaaNi devataayatanaani cha || \BC\.\SC|| \EN{M8.249a/} upachhannaani chaanyaani siimaaliN^gaani kaarayet.h | \EN{M8.249c/} siimaaGYaane nR^iNaaM viikshya nityaM loke viparyayam.h || \BC\.\SC|| \EN{M8.250a[M248a]/} ashmano.asthiini govaalaa.nstushhaan.h bhasma kapaalikaaH | \EN{M8.250c[M248c]/} kariishhamishhTakaa.aN^gaaraa.n sharkaraa vaalukaastathaa ??|| \BC\.\SC|| \EN{M8.251a/} yaani chaivaMprakaaraaNi kaalaad.h bhuumirna bhakshayet.h | \EN{M8.251c/} taani sa.ndhishhu siimaayaamaprakaashaani kaarayet.h || \BC\.\SC|| %[M.siimaayaa] \EN{M8.252a/} etairliN^gairnayet.h siimaaM raajaa vivadamaanayoH | \EN{M8.252c/} puurvabhuktyaa cha satatamudakasyaagamena cha || \BC\.\SC|| \EN{M8.253a/} yadi s.nshaya eva syaatliN^gaanaamapi darshane | \EN{M8.253c/} saakshipratyaya eva syaat.h siimaavaadavinirNayaH || \BC\.\SC|| %[M.siimaavaadavinishchayaH ] \EN{M8.254a/} graamiiyakakulaanaaM cha samakshaM siimni saakshiNaH | %[M. graameyaka] \EN{M8.254c/} prashhTavyaaH siimaliN^gaani tayoshchaiva vivaadinoH || \BC\.\SC|| %[M.siimaaliN^gaani ] \EN{M8.255a/} te pR^ishhtaastu yathaa bruuyuH samastaaH siimni nishchayam.h | \EN{M8.255c/} nibadhniiyaat.h tathaa siimaaM sarvaa.nstaa.nshchaiva naamataH || \BC\.\SC|| \EN{M8.256a/} shirobhiste gR^ihiitvorviiM sragviNo raktavaasasaH | \EN{M8.256c/} sukR^itaiH shaapitaaH svaiH svairnayeyuste samaJNjasam.h || \BC\.\SC|| \EN{M8.257a/} yathoktena nayantaste puuyante satyasaakshiNaH | \EN{M8.257c/} vipariitaM nayantastu daapyaaH syurdvishataM damam.h || \BC\.\SC|| \EN{M8.258a/} saakshyabhaave tu chatvaaro graamaaH saamantavaasinaH | %[M.graamasiimaantavaasinaH] \EN{M8.258c/} siimaavinirNayaM kuryuH prayataa raajasaMnidhau || \BC\.\SC|| \EN{M8.259a/} saamantaanaamabhaave tu maulaanaaM siimni saakshiNaam.h | \EN{M8.259c/} imaanapyanuyuJNjiita purushhaan.h vanagocharaan.h || \BC\.\SC|| \EN{M8.260a/} vyaadhaa.nshaakunikaan.h gopaan.h kaivartaan.h muulakhaanakaan.h | \EN{M8.260c/} vyaalagraahaanuJNchhavR^ittiinanyaa.nshcha vanachaariNaH || \BC\.\SC|| \EN{M8.261a/} te pR^ishhTaastu yathaa bruuyuH siimaasa.ndhishhu lakshaNam.h | \EN{M8.261c/} tat.h tathaa sthaapayed.h raajaa dharmeNa graamayordvayoH || \BC\.\SC|| \EN{M8.262a/} kshetrakuupataDaagaanaamaaraamasya gR^ihasya cha | \EN{M8.262c/} saamantapratyayo GYeyaH siimaasetuvinirNayaH || \BC\.\SC|| \EN{M8.263a/} saamantaashchetmR^ishhaa bruuyuH setau vivaadataaM nR^iNaam.h | \EN{M8.263c/} sarve pR^ithak.h pR^ithag.h daNDyaa raaGYaa madhyamasaahasam.h || \BC\.\SC|| \EN{M8.264a/} gR^ihaM taDaagamaaraamaM kshetraM vaa bhiishhayaa haran.h | \EN{M8.264c/} shataani paJNcha daNDyaH syaadaGYaanaad.h dvishato damaH || \BC\.\SC|| \EN{M8.265a/} siimaayaamavishhahyaayaaM svayaM raajaiva dharmavit.h | \EN{M8.265c/} pradished.h bhuumimekeshhaamupakaaraaditi sthitiH || \BC\.\SC|| \EN{M8.266a/} eshho.akhilenaabhihito dharmaH siimaavinirNaye | \EN{M8.266c/} ata uurdhvaM pravakshyaami vaakpaarushhyavinirNayam.h || \BC\.\SC|| \EN{M8.267a/} shataM braahmaNamaakrushya kshatriyo daNDamarhati | \EN{M8.267c/} vaishyo.apyardhashataM dve vaa shuudrastu vadhamarhati || \BC\.\SC|| \EN{M8.268a/} paJNchaashad.h braahmaNo daNDyaH kshatriyasyaabhisha.nsane | \EN{M8.268c/} vaishye syaadardhapaJNchaashatshuudre dvaadashako damaH || \BC\.\SC|| \EN{M8.269a/} samavarNe dvijaatiinaaM dvaadashaiva vyatikrame | \EN{M8.269c/} vaadeshhvavachaniiyeshhu tadeva dviguNaM bhavet.h || \BC\.\SC|| \EN{M8.270a/} ekajaatirdvijaatii.nstu vaachaa daaruNayaa kshipan.h | \EN{M8.270c/} jihvaayaaH praapnuyaachchhedaM jaghanyaprabhavo hi saH || \BC\.\SC|| \EN{M8.271a/} naamajaatigrahaM tveshhaamabhidroheNa kurvataH | \EN{M8.271c/} nikshepyo.ayomayaH shaN^kurjvalannaasye dashaaN^gulaH || \BC\.\SC|| \EN{M8.272a/} dharmopadeshaM darpeNa vipraaNaamasya kurvataH | \EN{M8.272c/} taptamaasechayet.h tailaM vaktre shrotre cha paarthivaH || \BC\.\SC|| %[M.shrautre ] \EN{M8.273a/} shrutaM deshaM cha jaatiM cha karma shariirameva cha ??| \EN{M8.273c/} vitathena bruvan.h darpaad.h daapyaH syaad.h dvishataM damam.h || \BC\.\SC|| \EN{M8.274a/} kaaNaM vaa.apyatha vaa khaJNjamanyaM vaa.api tathaavidham.h | \EN{M8.274c/} tathyenaapi bruvan.h daapyo daNDaM kaarshhaapaNaavaram.h || \BC\.\SC|| \EN{M8.275a/} maataraM pitaraM jaayaaM bhraataraM tanayaM gurum.h | \EN{M8.275c/} aakshaaraya.nshataM daapyaH panthaanaM chaadadad.h guroH || \BC\.\SC|| \EN{M8.276a/} braahmaNakshatriyaabhyaaM tu daNDaH kaaryo vijaanataa | \EN{M8.276c/} braahmaNe saahasaH puurvaH kshatriye tveva madhyamaH || \BC\.\SC|| \EN{M8.277a/} viT.h shuudrayorevameva svajaatiM prati tattvataH | \EN{M8.277c/} chhedavarjaM praNayanaM daNDasyaiti vinishchayaH || \BC\.\SC|| \EN{M8.278a/} eshha daNDavidhiH prokto vaakpaarushhyasya tattvataH | \EN{M8.278c/} ata uurdhvaM pravakshyaami daNDapaarushhyanirNayam.h || \BC\.\SC|| \EN{M8.279a/} yena kena chidaN^gena hi.nsyaachchetshreshhThamantyajaH | \EN{M8.279c/} chhettavyaM tad.h tadevaasya tan.h manoranushaasanam.h || \BC\.\SC|| \EN{M8.280a/} paaNimudyamya daNDaM vaa paaNichchhedanamarhati | \EN{M8.280c/} paadena praharan.h kopaat.h paadachchhedanamarhati || \BC\.\SC|| \EN{M8.281a/} sahaasanamabhiprepsurutkR^ishhTasyaapakR^ishhTajaH | \EN{M8.281c/} kaTyaaM kR^itaaN^ko nirvaasyaH sphichaM vaa.asyaavakartayet.h || \BC\.\SC|| \EN{M8.282a/} avanishhThiivato darpaad.h dvaavoshhThau chhedayennR^ipaH | \EN{M8.282c/} avamuutrayato meDhramavashardhayato gudam.h || \BC\.\SC|| \EN{M8.283a/} kesheshhu gR^ihNato hastau chhedayedavichaarayan.h | \EN{M8.283c/} paadayordaaDhikaayaaM cha griivaayaaM vR^ishhaNeshhu cha || \BC\.\SC|| \EN{M8.284a/} tvagbhedakaH shataM daNDyo lohitasya cha darshakaH | \EN{M8.284c/} maa.nsabhettaa tu shhaT.h nishhkaan.h pravaasyastvasthibhedakaH || \BC\.\SC|| \EN{M8.285a/} vanaspatiinaaM sarveshhaamupabhogo yathaa yathaa | \EN{M8.285c/} yathaa tathaa damaH kaaryo hi.nsaayaamiti dhaaraNaa || \BC\.\SC|| \EN{M8.286a/} manushhyaaNaaM pashuunaaM cha duHkhaaya prahR^ite sati | \EN{M8.286c/} yathaa yathaa mahad.h duHkhaM daNDaM kuryaat.h tathaa tathaa || \BC\.\SC|| \EN{M8.287a/} aN^gaavapiiDanaayaaM cha vraNashoNitayostathaa | %[M.praaNashonitayoH ] \EN{M8.287c/} samutthaanavyayaM daapyaH sarvadaNDamathaapi vaa || \BC\.\SC|| \EN{M8.288a/} dravyaaNi hi.nsyaad.h yo yasya GYaanato.aGYaanato.api vaa | \EN{M8.288c/} sa tasyotpaadayet.h tushhTiM raaGYe dadyaachcha tatsamam.h || \BC\.\SC|| \EN{M8.289a/} charmachaarmikabhaaNDeshhu kaashhThaloshhTamayeshhu | \EN{M8.289c/} muulyaat.h paJNchaguNo daNDaH pushhpamuulaphaleshhu cha || \BC\.\SC|| \EN{M8.290a/} yaanasya chaiva yaatushcha yaanasvaamina eva cha | \EN{M8.290c/} dashaativartanaanyaahuH sheshhe daNDo vidhiiyate || \BC\.\SC|| \EN{M8.291a/} chhinnanaasye bhagnayuge tiryakpratimukhaagate | \EN{M8.291c/} akshabhaN^ge cha yaanasya chakrabhaN^ge tathaiva cha || \BC\.\SC|| \EN{M8.292a/} chhedane chaiva yantraaNaaM yoktrarashmyostathaiva cha | \EN{M8.292c/} aakrande chaapyapaihiiti na daNDaM manurabraviit.h || \BC\.\SC|| \EN{M8.293a/} yatraapavartate yugyaM vaiguNyaat.h praajakasya tu | \EN{M8.293c/} tatra svaamii bhaved.h daNDyo hi.nsaayaaM dvishataM damam.h || \BC\.\SC|| \EN{M8.294a/} praajakashched.h bhavedaaptaH praajako daNDamarhati | \EN{M8.294c/} yugyasthaaH praajake.anaapte sarve daNDyaaH shataM shatam.h || \BC\.\SC|| \EN{M8.295a/} sa chet.h tu pathi sa.nruddhaH pashubhirvaa rathena vaa | \EN{M8.295c/} pramaapayet.h praaNabhR^itastatra daNDo.avichaaritaH || \BC\.\SC|| \EN{M8.296a/} manushhyamaaraNe kshipraM chauravat.h kilbishhaM bhavet.h | \EN{M8.296c/} praaNabhR^itsu mahatsvardhaM gogajoshhTrahayaadishhu || \BC\.\SC|| \EN{M8.297a/} kshudrakaaNaaM pashuunaaM tu hi.nsaayaaM dvishato damaH | \EN{M8.297c/} paJNchaashat.h tu bhaved.h daNDaH shubheshhu mR^igapakshishhu || \BC\.\SC|| \EN{M8.298a/} gardhabhaajaavikaanaaM tu daNDaH syaat.h paJNchamaashhikaH | %[M.paaJNchamaashhikaH] \EN{M8.298c/} maashhikastu bhaved.h daNDaH shvasuukaranipaatane || \BC\.\SC|| \EN{M8.299a/} bhaaryaa putrashcha daasashcha preshhyo bhraatraa cha saudaraH | \EN{M8.299c/} praaptaaparaadhaastaaDyaaH syuu rajjvaa veNudalena vaa || \BC\.\SC|| \EN{M8.300a/} pR^ishhThatastu shariirasya nottamaaN^ge kathaM chana | \EN{M8.300c/} ato.anyathaa tu praharan.h praaptaH syaachchaurakilbishham.h || \BC\.\SC|| \EN{M8.301a/} eshho.akhilenaabhihito daNDapaarushhyanirNayaH | \EN{M8.301c/} stenasyaataH pravakshyaami vidhiM daNDavinirNaye || \BC\.\SC|| \EN{M8.302a/} paramaM yatnamaatishhThet.h stenaanaaM nigrahe nR^ipaH | \EN{M8.302c/} stenaanaaM nigrahaadasya yasho raashhTraM cha vardhate || \BC\.\SC|| \EN{M8.303a/} abhayasya hi yo daataa sa puujyaH satataM nR^ipaH | \EN{M8.303c/} sattraM hi vardhate tasya sadaivaabhayadakshiNam.h || \BC\.\SC|| \EN{M8.304a/} sarvato dharmashhaDbhaago raaGYo bhavati rakshataH | \EN{M8.304c/} adharmaadapi shhaDbhaago bhavatyasya hyarakshataH || \BC\.\SC|| \EN{M8.305a/} yadadhiite yad.h yajate yad.h dadaati yadarchati | \EN{M8.305c/} tasya shhaDbhaagabhaag.h raajaa samyag.h bhavati rakshaNaat.h || \BC\.\SC|| \EN{M8.306a/} rakshan.h dharmeNa bhuutaani raajaa vadhyaa.nshcha ghaatayan.h | \EN{M8.306c/} yajate.aharaharyaGYaiH sahasrashatadakshiNaiH || \BC\.\SC|| \EN{M8.307a/} yo.arakshan.h balimaadatte karaM shulkaM cha paarthivaH | \EN{M8.307c/} pratibhaagaM cha daNDaM cha sa sadyo narakaM vrajet.h || \BC\.\SC|| \EN{M8.308a/} arakshitaaraM raajaanaM balishhaDbhaagahaariNam.h | %[k: arakshitaaramattaaraM] \EN{M8.308c/} tamaahuH sarvalokasya samagramalahaarakam.h || \BC\.\SC|| \EN{M8.309a/} anapekshitamaryaadaM naastikaM vipraluMpakam.h | %[M.anavekshitamaryaadaM ] \EN{M8.309c/} arakshitaaramattaaraM nR^ipaM vidyaadadhogatim.h || \BC\.\SC|| \EN{M8.310a/} adhaarmikaM tribhirnyaayairnigR^ihNiiyaat.h prayatnataH | \EN{M8.310c/} nirodhanena bandhena vividhena vadhena cha || \BC\.\SC|| \EN{M8.311a/} nigraheNa hi paapaanaaM saadhuunaaM saN^graheNa cha | \EN{M8.311c/} dvijaataya ivaijyaabhiH puuyante satataM nR^ipaaH || \BC\.\SC|| \EN{M8.312a/} kshantavyaM prabhuNaa nityaM kshipataaM kaaryiNaaM nR^iNaam.h | \EN{M8.312c/} baalavR^iddhaaturaaNaaM cha kurvataa hitamaatmanaH || \BC\.\SC|| \EN{M8.313a/} yaH kshipto marshhayatyaartaistena svarge mahiiyate | \EN{M8.313c/} yastvaishvaryaanna kshamate narakaM tena gachchhati || \BC\.\SC|| \EN{M8.314a/} raajaa stenena gantavyo muktakeshena dhaavataa | %[M. dhiimataa ] \EN{M8.314c/} aachakshaaNena tat.h steyamevaN^karmaa.asmi shaadhi maam.h || \BC\.\SC|| \EN{M8.315a/} skandhenaadaaya musalaM laguDaM vaa.api khaadiram.h | %[M.mushalaM ] \EN{M8.315c/} shaktiM chobhayatastiikshNaamaayasaM daNDameva vaa || \BC\.\SC|| \EN{M8.316a/} shaasanaad.h vaa vimokshaad.h vaa stenaH steyaad.h vimuchyate | \EN{M8.316c/} ashaasitvaa tu taM raajaa stenasyaapnoti kilbishham.h || \BC\.\SC|| \EN{M8.317a/} annaade bhruuNahaa maarshhTi patyau bhaaryaa.apachaariNii | \EN{M8.317c/} gurau shishhyashcha yaajyashcha steno raajani kilbishham.h || \BC\.\SC|| \EN{M8.318a/} raajabhiH kR^itadaNDaastu kR^itvaa paapaani maanavaaH | %[M.raajabhirdhR^itadaNDaastu] \EN{M8.318c/} nirmalaaH svargamaayaanti santaH sukR^itino yathaa || \BC\.\SC|| \EN{M8.319a/} yastu rajjuM ghaTaM kuupaadd.h hared.h bhindyaachcha yaH prapaam.h | \EN{M8.319c/} sa daNDaM praapnuyaan.h maashhaM tachcha tasmin.h samaaharet.h || \BC\.\SC|| \EN{M8.320a/} dhaanyaM dashabhyaH kumbhebhyo harato.abhyadhikaM vadhaH | \EN{M8.320c/} sheshhe.apyekaadashaguNaM daapyastasya cha tad.h dhanam.h || \BC\.\SC|| \EN{M8.321a/} tathaa dharimameyaanaaM shataadabhyadhike vadhaH | \EN{M8.321c/} suvarNarajataadiinaamuttamaanaaM cha vaasasaam.h || \BC\.\SC|| \EN{M8.322a/} paJNchaashatastvabhyadhike hastachchhedanamishhyate | \EN{M8.322c/} sheshhe tvekaadashaguNaM muulyaad.h daNDaM prakalpayet.h || \BC\.\SC|| \EN{M8.323a/} purushhaaNaaM kuliinaanaaM naariiNaaM cha visheshhataH | \EN{M8.323c/} mukhyaanaaM chaiva ratnaanaaM haraNe vadhamarhati || \BC\.\SC|| \EN{M8.324a/} mahaapashuunaaM haraNe shastraaNaamaushhadhasya cha | \EN{M8.324c/} kaalamaasaadya kaaryaM cha daNDaM raajaa prakalpayet.h || \BC\.\SC|| \EN{M8.325a/} goshhu braahmaNasa.nsthaasu chhurikaayaashcha bhedane | %[M.kharikaayaashcha] \EN{M8.325c/} pashuunaaM haraNe chaiva sadyaH kaaryo.ardhapaadikaH || \BC\.\SC|| \EN{M8.326a/} suutrakaarpaasakiNvaanaaM gomayasya guDasya cha | \EN{M8.326c/} dadhnaH kshiirasya takrasya paaniiyasya tR^iNasya cha || \BC\.\SC|| \EN{M8.327a/} veNuvaidalabhaaNDaanaaM lavaNaanaaM tathaiva cha | \EN{M8.327c/} mR^iNmayaanaaM cha haraNe mR^ido bhasmana eva cha || \BC\.\SC|| \EN{M8.328a/} matsyaanaaM pakshiNaaM chaiva tailasya cha ghR^itasya cha | \EN{M8.328c/} maa.nsasya madhunashchaiva yachchaanyat.h pashusaMbhavam.h || \BC\.\SC|| \EN{M8.329a/} anyeshhaaM chaivamaadiinaaM madyaanaamodanasya cha | %[M.chaivamaadiinaamadyaanaam] \EN{M8.329c/} pakvaannaanaaM cha sarveshhaaM tanmulyaad.h dviguNo damaH || \BC\.\SC|| \EN{M8.330a/} pushhpeshhu harite dhaanye gulmavalliinageshhu cha | \EN{M8.330c/} anyeshhvaparipuuteshhu daNDaH syaat.h paJNchakR^ishhNalaH || \BC\.\SC|| \EN{M8.331a/} paripuuteshhu dhaanyeshhu shaakamuulaphaleshhu cha | \EN{M8.331c/} niranvaye shataM daNDaH saanvaye.ardhashataM damaH || \BC\.\SC|| \EN{M8.332a/} syaat.h saahasaM tvanvayavat.h prasabhaM karma yat.h kR^itam.h | \EN{M8.332c/} niranvayaM bhavet.h steyaM hR^itvaa.apavyayate cha yat.h || \BC\.\SC|| \EN{M8.333a/} yastvetaanyupakL^iptaani dravyaaNi stenayennaraH | \EN{M8.333c/} tamaadyaM daNDayed.h raajaa yashchaagniM chorayed.h gR^ihaat.h || \BC\.\SC|| %[M.taM shataM] \EN{M8.334a/} yena yena yathaaN^gena steno nR^ishhu vicheshhTate | \EN{M8.334c/} tat.h tadeva haret.h tasya pratyaadeshaaya paarthivaH || \BC\.\SC|| \EN{M8.335a/} pitaa.achaaryaH suhR^itmaataa bhaaryaa putraH purohitaH | \EN{M8.335c/} naadaNDyo naama raaGYo.asti yaH svadharme na tishhThati || \BC\.\SC|| \EN{M8.336a/} kaarshhaapaNaM bhaved.h daNDyo yatraanyaH praakR^ito janaH | \EN{M8.336c/} tatra raajaa bhaved.h daNDyaH sahasramiti dhaaraNaa || \BC\.\SC|| \EN{M8.337a/} ashhTaapaadyaM tu shuudrasya steye bhavati kilbishham.h | \EN{M8.337c/} shhoDashaiva tu vaishyasya dvaatri.nshat.h kshatriyasya cha || \BC\.\SC|| \EN{M8.338a/} braahmaNasya chatuHshhashhTiH puurNaM vaa.api shataM bhavet.h | \EN{M8.338c/} dviguNaa vaa chatuHshhashhTistaddoshhaguNavidd.h hi saH || \BC\.\SC|| \EN{M8.339a/} vaanaspatyaM muulaphalaM daarvagnyarthaM tathaiva cha | \EN{M8.339c/} tR^iNaM cha gobhyo graasaarthamasteyaM manurabraviit.h || \BC\.\SC|| \EN{M8.340a/} yo.adattaadaayino hastaatlipseta braahmaNo dhanam.h | \EN{M8.340c/} yaajanaadhyaapanenaapi yathaa stenastathaiva saH || \BC\.\SC|| \EN{M8.341a/} dvijo.adhvagaH kshiiNavR^ittirdvaavikshuu dve cha muulake | \EN{M8.341c/} aadadaanaH parakshetraatna daNDaM daatumarhati || \BC\.\SC|| \EN{M8.342a/} asa.nditaanaaM sa.ndaataa sa.nditaanaaM cha mokshakaH | \EN{M8.342c/} daasaashvarathahartaa cha praaptaH syaachchorakilbishham.h || \BC\.\SC|| \EN{M8.343a/} anena vidhinaa raajaa kurvaaNaH stenanigraham.h | \EN{M8.343c/} yasho.asmin.h praapnuyaatloke pretya chaanuttamaM sukham.h || \BC\.\SC|| \EN{M8.344a/} aindraM sthaanamabhiprepsuryashashchaakshayamavyayam.h | \EN{M8.344c/} nopeksheta kshaNamapi raajaa saahasikaM naram.h || \BC\.\SC|| \EN{M8.345a/} vaagdushhTaat.h taskaraachchaiva daNDenaiva cha hi.nsataH | \EN{M8.345c/} saahasasya naraH kartaa viGYeyaH paapakR^ittamaH || \BC\.\SC|| \EN{M8.346a/} saahase vartamaanaM tu yo marshhayati paarthivaH | \EN{M8.346c/} sa vinaashaM vrajatyaashu vidveshhaM chaadhigachchhati || \BC\.\SC|| \EN{M8.347a/} na mitrakaaraNaad.h raajaa vipulaad.h vaa dhanaagamaat.h | \EN{M8.347c/} samutsR^ijet.h saahasikaan.h sarvabhuutabhayaavahaan.h || \BC\.\SC|| \EN{M8.348a/} shastraM dvijaatibhirgraahyaM dharmo yatroparudhyate | \EN{M8.348c/} dvijaatiinaaM cha varNaanaaM viplave kaalakaarite || \BC\.\SC|| \EN{M8.349a/} aatmanashcha paritraaNe dakshiNaanaaM cha saN^gare | \EN{M8.349c/} striivipraabhyupapattau cha ghnan.h dharmeNa na dushhyati || \BC\.\SC|| \EN{M8.350a/} guruM vaa baalavR^iddhau vaa braahmaNaM vaa bahushrutam.h | \EN{M8.350c/} aatataayinamaayaantaM hanyaadevaavichaarayan.h || \BC\.\SC|| \EN{M8.351a/} naatataayivadhe doshho hanturbhavati kashchana | \EN{M8.351c/} prakaashaM vaa.aprakaashaM vaa manyustaM manyumR^ichchhati || \BC\.\SC|| \EN{M8.352a/} paradaaraabhimarsheshhu pravR^ittaannR^In.h mahiipatiH | \EN{M8.352c/} udvejanakarairdaNDaishchhinnayitvaa pravaasayet.h || \BC\.\SC|| %[M.chihnayitvaa)] \EN{M8.353a/} tatsamuttho hi lokasya jaayate varNasaN^karaH | \EN{M8.353c/} yena muulaharo.adharmaH sarvanaashaaya kalpate || \BC\.\SC|| \EN{M8.354a/} parasya patnyaa purushhaH saMbhaashhaaM yojayan.h rahaH | \EN{M8.354c/} puurvamaakshaarito doshhaiH praapnuyaat.h puurvasaahasam.h || \BC\.\SC|| \EN{M8.355a/} yastvanaakshaaritaH puurvamabhibhaashhate kaaraNaat.h ??| \EN{M8.355c/} na doshhaM praapnuyaat.h kiM chinna hi tasya vyatikramaH || \BC\.\SC|| \EN{M8.356a/} parastriyaM yo.abhivadet.h tiirthe.araNye vane.api vaa | \EN{M8.356c/} nadiinaaM vaa.api saMbhede sa saN^grahaNamaapnuyaat.h || \BC\.\SC|| \EN{M8.357a/} upachaarakriyaa keliH sparsho bhuushhaNavaasasaam.h | %[Mupakaarakriyaa] \EN{M8.357c/} saha khaTvaa.asanaM chaiva sarvaM saN^grahaNaM smR^itam.h || \BC\.\SC|| \EN{M8.358a/} striyaM spR^ishedadeshe yaH spR^ishhTo vaa marshhayet.h tayaa | \EN{M8.358c/} parasparasyaanumate sarvaM saN^grahaNaM smR^itam.h || \BC\.\SC|| \EN{M8.359a/} abraahmaNaH saN^grahaNe praaNaantaM daNDamarhati | \EN{M8.359c/} chaturNaamapi varNaanaaM daaraa rakshyatamaaH sadaa || \BC\.\SC|| \EN{M8.360a/} bhikshukaa bandinashchaiva diikshitaaH kaaravastathaa | \EN{M8.360c/} saMbhaashhaNaM saha striibhiH kuryuraprativaaritaaH || \BC\.\SC|| \EN{M8.361a/} na saMbhaashhaaM parastriibhiH pratishhiddhaH samaacharet.h | \EN{M8.361c/} nishhiddho bhaashhamaaNastu suvarNaM daNDamarhati || \BC\.\SC|| \EN{M8.362a/} naishha chaaraNadaareshhu vidhirnaatmopajiivishhu | \EN{M8.362c/} sajjayanti hi te naariirniguuDhaashchaarayanti cha || \BC\.\SC|| \EN{M8.363a/} kiM chideva tu daapyaH syaat.h saMbhaashhaaM taabhiraacharan.h | \EN{M8.363c/} praishhyaasu chaikabhaktaasu rahaH pravrajitaasu cha || \BC\.\SC|| %[M.preshhyaasu ] \EN{M8.364a/} yo.akaamaaM duushhayet.h kanyaaM sa sadyo vadhamarhati | \EN{M8.364c/} sakaamaaM duushhaya.nstulyo na vadhaM praapnuyaannaraH || \BC\.\SC|| \EN{M8.365a/} kanyaaM bhajantiimutkR^ishhTaM na kiM chidapi daapayet.h | \EN{M8.365c/} jaghanyaM sevamaanaaM tu sa.nyataaM vaasayed.h gR^ihe || \BC\.\SC|| \EN{M8.366a/} uttamaaM sevamaanastu jaghanyo vadhamarhati | \EN{M8.366c/} shulkaM dadyaat.h sevamaanaH samaamichchhet.h pitaa yadi || \BC\.\SC|| \EN{M8.367a/} abhishhahya tu yaH kanyaaM kuryaad.h darpeNa maanavaH | \EN{M8.367c/} tasyaashu kartye aN^gulyau daNDaM chaarhati shhaTshatam.h || \BC\.\SC|| %[M.kartyaa aN^gulyo ] \EN{M8.368a/} sakaamaaM duushhaya.nstulyo naaN^gulichhedamaapnuyaat.h | \EN{M8.368c/} dvishataM tu damaM daapyaH prasaN^gavinivR^ittaye || \BC\.\SC|| \EN{M8.369a/} kanyaiva kanyaaM yaa kuryaat.h tasyaaH syaad.h dvishato damaH | \EN{M8.369c/} shulkaM cha dviguNaM dadyaatshiphaashchaivaapnuyaad.h dasha || \BC\.\SC|| \EN{M8.370a/} yaa tu kanyaaM prakuryaat.h strii saa sadyo mauNDyamarhati | \EN{M8.370c/} aN^gulyoreva vaa chhedaM khareNodvahanaM tathaa || \BC\.\SC|| \EN{M8.371a/} bhartaaraM laN^ghayed.h yaa tu strii GYaatiguNadarpitaa | \EN{M8.371c/} taaM shvabhiH khaadayed.h raajaa sa.nsthaane bahusa.nsthite || \BC\.\SC|| \EN{M8.372a/} pumaa.nsaM daahayet.h paapaM shayane tapta aayase | \EN{M8.372c/} abhyaadadhyushcha kaashhThaani tatra dahyeta paapakR^it.h || \BC\.\SC|| \EN{M8.373a/} sa.nvatsaraabhishastasya dushhTasya dviguNo damaH | %[M.sa.nvatsare.abhishastasya] \EN{M8.373c/} vraatyayaa saha sa.nvaase chaaNDaalyaa taavadeva tu || \BC\.\SC|| \EN{M8.374a/} shuudro guptamaguptaM vaa dvaijaataM varNamaavasan.h | \EN{M8.374c/} aguptamaN^gasarvasvairguptaM sarveNa hiiyate || \BC\.\SC|| %[M.aN^gasarvasvii] \EN{M8.375a/} vaishyaH sarvasvadaNDaH syaat.h sa.nvatsaranirodhataH | \EN{M8.375c/} sahasraM kshatriyo daNDyo mauNDyaM muutreNa chaarhati || \BC\.\SC|| \EN{M8.376a/} braahmaNiiM yadyaguptaaM tu gachchhetaaM vaishyapaarthivau | \EN{M8.376c/} vaishyaM paJNchashataM kuryaat.h kshatriyaM tu sahasriNam.h || \BC\.\SC|| \EN{M8.377a/} ubhaavapi tu taaveva braahmaNyaa guptayaa saha | \EN{M8.377c/} viplutau shuudravad.h daNDyau dagdhavyau vaa kaTaagninaa || \BC\.\SC|| \EN{M8.378a/} sahasraM braahmaNo daNDyo guptaaM vipraaM balaad.h vrajan.h | \EN{M8.378c/} shataani paJNcha daNDyaH syaadichchhantyaa saha saN^gataH || \BC\.\SC|| \EN{M8.379a/} mauNDyaM praaNaantikaM daNDo braahmaNasya vidhiiyate | %[M.praaNaantako][M'H choM refersto the re.adingof "praaNaantika".] \EN{M8.379c/} itareshhaaM tu varNaanaaM daNDaH praaNaantiko bhavet.h || \BC\.\SC|| %[M.praaNaantako ] \EN{M8.380a/} na jaatu braahmaNaM hanyaat.h sarvapaapeshhvapi sthitam.h | \EN{M8.380c/} raashhTraadenaM bahiH kuryaat.h samagradhanamakshatam.h || \BC\.\SC|| \EN{M8.381a/} na braahmaNavadhaad.h bhuuyaanadharmo vidyate bhuvi | \EN{M8.381c/} tasmaadasya vadhaM raajaa manasaa.api na chintayet.h || \BC\.\SC|| \EN{M8.382a/} vaishyashchet.h kshatriyaaM guptaaM vaishyaaM vaa kshatriyo vrajet.h | \EN{M8.382c/} yo braahmaNyaamaguptaayaaM taavubhau daNDamarhataH || \BC\.\SC|| \EN{M8.383a/} sahasraM braahmaNo daNDaM daapyo gupte tu te vrajan.h | \EN{M8.383c/} shuudraayaaM kshatriyavishoH saahasro vai bhaved.h damaH || \BC\.\SC|| %[M.shuudraayaa] \EN{M8.384a/} kshatriyaayaamaguptaayaaM vaishye paJNchashataM damaH | \EN{M8.384c/} muutreNa mauNDyamichchhet.h tu kshatriyo daNDameva vaa || \BC\.\SC|| %[M.R^ichchhet.h tu] \EN{M8.385a/} agupte kshatriyaavaishye shuudraaM vaa braahmaNo vrajan.h | \EN{M8.385c/} shataani paJNcha daNDyaH syaat.h sahasraM tvantyajastriyam.h || \BC\.\SC|| \EN{M8.386a/} yasya stenaH pure naasti naanyastriigo na dushhTavaak.h | \EN{M8.386c/} na saahasikadaNDaghno sa raajaa shakralokabhaak.h || \BC\.\SC|| \EN{M8.387a/} eteshhaaM nigraho raaGYaH paJNchaanaaM vishhaye svake | \EN{M8.387c/} saa.nraajyakR^it.h sajaatyeshhu loke chaiva yashaskaraH ??|| \BC\.\SC|| \EN{M8.388a/} R^itvijaM yastyajed.h yaajyo yaajyaM chartvik.h tyajed.h yadi | \EN{M8.388c/} shaktaM karmaNyadushhTaM cha tayordaNDaH shataM shatam.h || \BC\.\SC|| \EN{M8.389a/} na maataa na pitaa na strii na putrastyaagamarhati | \EN{M8.389c/} tyajannapatitaanetaan.h raaGYaa daNDyaH shataani shhaT.h || \BC\.\SC|| \EN{M8.390a/} aashrameshhu dvijaatiinaaM kaarye vivadataaM mithaH | \EN{M8.390c/} na vibruuyaannR^ipo dharmaM chikiirshhan.h hitamaatmanaH || \BC\.\SC|| \EN{M8.391a/} yathaarhametaanabhyarchya braahmaNaiH saha paarthivaH | \EN{M8.391c/} saantvena prashamayyaadau svadharmaM pratipaadayet.h || \BC\.\SC|| \EN{M8.392a/} prativeshyaanuveshyau cha kalyaaNe vi.nshatidvije | \EN{M8.392c/} arhaavabhojayan.h vipro daNDamarhati maashhakam.h || \BC\.\SC|| \EN{M8.393a/} shrotriyaH shrotriyaM saadhuM bhuutikR^ityeshhvabhojayan.h | \EN{M8.393c/} tadannaM dviguNaM daapyo hiraNyaM chaiva maashhakam.h || \BC\.\SC|| %[M.hairaNyaM ] \EN{M8.394a/} andho jaDaH piiThasarpii saptatyaa sthavirashcha yaH | \EN{M8.394c/} shrotriyeshhuupakurva.nshcha na daapyaaH kena chit.h karam.h || \BC\.\SC|| \EN{M8.395a/} shrotriyaM vyaadhitaartau cha baalavR^iddhaavakiJNchanam.h | \EN{M8.395c/} mahaakuliinamaaryaM cha raajaa saMpuujayet.h sadaa || \BC\.\SC|| \EN{M8.396a/} shaalmaliiphalake shlakshNe nenijyaannejakaH shanaiH | \EN{M8.396c/} na cha vaasaa.nsi vaasobhirnirharenna cha vaasayet.h || \BC\.\SC|| \EN{M8.397a/} tantuvaayo dashapalaM dadyaadekapalaadhikam.h | \EN{M8.397c/} ato.anyathaa vartamaano daapyo dvaadashakaM damam.h || \BC\.\SC|| \EN{M8.398a/} shulkasthaaneshhu kushalaaH sarvapaNyavichakshaNaaH | \EN{M8.398c/} kuryurarghaM yathaapaNyaM tato vi.nshaM nR^ipo haret.h || \BC\.\SC|| \EN{M8.399a/} raaGYaH prakhyaatabhaaNDaani pratishhiddhaani yaani cha | \EN{M8.399c/} taaNi nirharato lobhaat.h sarvahaaraM harennR^ipaH || \BC\.\SC|| \EN{M8.400a/} shulkasthaanaM pariharannakaale krayavikrayii | \EN{M8.400c/} mithyaavaadii cha saN^khyaane daapyo.ashhTaguNamatyayam.h || \BC\.\SC|| \EN{M8.401a/} aagamaM nirgamaM sthaanaM tathaa vR^iddhikshayaavubhau | \EN{M8.401c/} vichaarya sarvapaNyaanaaM kaarayet.h krayavikrayau || \BC\.\SC|| \EN{M8.402a/} paJNcharaatre paJNcharaatre pakshe pakshe.atha vaa gate | \EN{M8.402c/} kurviita chaishhaaM pratyakshamarghasa.nsthaapanaM nR^ipaH || \BC\.\SC|| \EN{M8.403a/} tulaamaanaM pratiimaanaM sarvaM cha syaat.h sulakshitam.h | \EN{M8.403c/} shhaTsu shhaTsu cha maaseshhu punareva pariikshayet.h || \BC\.\SC|| \EN{M8.404a/} paNaM yaanaM tare daapyaM paurushho.ardhapaNaM tare | \EN{M8.404c/} paadaM pashushcha yoshhitcha paadaardhaM riktakaH pumaan.h || \BC\.\SC|| %[M.paade] \EN{M8.405a/} bhaaNDapuurNaani yaanaani taaryaM daapyaani saarataH | \EN{M8.405c/} riktabhaaNDaani yat.h kiM chit.h pumaa.nsashchaparichchhadaaH || \BC\.\SC|| \EN{M8.406a/} diirghaadhvani yathaadeshaM yathaakaalaM taro bhavet.h | \EN{M8.406c/} nadiitiireshhu tad.h vidyaat.h samudre naasti lakshaNam.h || \BC\.\SC|| \EN{M8.407a/} garbhiNii tu dvimaasaadistathaa pravrajito muniH | \EN{M8.407c/} braahmaNaa liN^ginashchaiva na daapyaastaarikaM tare || \BC\.\SC|| \EN{M8.408a/} yannaavi kiM chid.h daashaanaaM vishiiryetaaparaadhataH | \EN{M8.408c/} tad.h daashaireva daatavyaM samaagamya svato.a.nshataH || \BC\.\SC|| \EN{M8.409a/} eshha nauyaayinaamukto vyavahaarasya nirNayaH | \EN{M8.409c/} daashaaparaadhatastoye daivike naasti nigrahaH || \BC\.\SC|| \EN{M8.410a/} vaaNijyaM kaarayed.h vaishyaM kusiidaM kR^ishhimeva cha | \EN{M8.410c/} pashuunaaM rakshaNaM chaiva daasyaM shuudraM dvijanmanaam.h || \BC\.\SC|| \EN{M8.411a/} kshatriyaM chaiva vaishyaM cha braahmaNo vR^ittikarshitau | \EN{M8.411c/} bibhR^iyaadaanR^isha.nsyena svaani karmaaNi kaarayet.h || \BC\.\SC|| \EN{M8.412a/} daasyaM tu kaarayanlobhaad.h braahmaNaH sa.nskR^itaan.h dvijaan.h | \EN{M8.412c/} anichchhataH praabhavatyaad.h raaGYaa daNDyaH shataani shhaT.h || \BC\.\SC|| \EN{M8.413a/} shuudraM tu kaarayed.h daasyaM kriitamakriitameva vaa | \EN{M8.413c/} daasyaayaiva hi sR^ishhTo.asau braahmaNasya svayaMbhuvaa || \BC\.\SC|| \EN{M8.414a/} na svaaminaa nisR^ishhTo.api shuudro daasyaad.h vimuchyate | \EN{M8.414c/} nisargajaM hi tat.h tasya kastasmaat.h tadapohati || \BC\.\SC|| \EN{M8.415a/} dhvajaahR^ito bhaktadaaso gR^ihajaH kriitadattrimau | \EN{M8.415c/} paitriko daNDadaasashcha saptaite daasayonayaH || \BC\.\SC|| \EN{M8.416a/} bhaaryaa putrashcha daasashcha traya evaadhanaaH smR^itaaH | \EN{M8.416c/} yat.h te samadhigachchhanti yasya te tasya tad.h dhanam.h || \BC\.\SC|| \EN{M8.417a/} visrabdhaM braahmaNaH shuudraad.h dravyopaadaanamaacharet.h | \EN{M8.417c/} na hi tasyaasti kiM chit.h svaM bhartR^ihaaryadhano hi saH || \BC\.\SC|| \EN{M8.418a/} vaishyashuudrau prayatnena svaani karmaaNi kaarayet.h | \EN{M8.418c/} tau hi chyutau svakarmabhyaH kshobhayetaamidaM jagat.h || \BC\.\SC|| \EN{M8.419a/} ahanyahanyaveksheta karmaantaan.h vaahanaani cha | \EN{M8.419c/} aayavyayau cha niyataavaakaraan.h koshameva cha || \BC\.\SC|| \EN{M8.420a/} evaM sarvaanimaan.h raajaa vyavahaaraan.h samaapayan.h | \EN{M8.420c/} vyapohya kilbishhaM sarvaM praapnoti paramaaM gatim.h || \BC\.\SC|| \separate \centerline{adhyaaya 9} \medskip \EN{M9.01a/} purushhasya striyaashchaiva dharme vartmani tishhThatoH | %[M.dharmye ] \EN{M9.01c/} sa.nyoge viprayoge cha dharmaan.h vakshyaami shaashvataan.h || \BC\.\SC|| \EN{M9.02a/} asvatantraaH striyaH kaaryaaH purushhaiH svairdivaanisham.h | \EN{M9.02c/} vishhayeshhu cha sajjantyaH sa.nsthaapyaa aatmano vashe || \BC\.\SC|| \EN{M9.03a/} pitaa rakshati kaumaare bhartaa rakshati yauvane | \EN{M9.03c/} rakshanti sthavire putraa na strii svaatantryamarhati || \BC\.\SC|| \EN{M9.04a/} kaale.adaataa pitaa vaachyo vaachyashchaanupayan.h patiH | \EN{M9.04c/} mR^ite bhartari putrastu vaachyo maaturarakshitaa || \BC\.\SC|| \EN{M9.05a/} suukshmebhyo.api prasaN^gebhyaH striyo rakshyaa visheshhataH | %[M.striyaa] \EN{M9.05c/} dvayorhi kulayoH shokamaavaheyurarakshitaaH || \BC\.\SC|| \EN{M9.06a/} imaM hi sarvavarNaanaaM pashyanto dharmamuttamam.h | \EN{M9.06c/} yatante rakshituM bhaaryaaM bhartaaro durbalaa api || \BC\.\SC|| \EN{M9.07a/} svaaM prasuutiM charitraM cha kulamaatmaanameva cha | \EN{M9.07c/} svaM cha dharmaM prayatnena jaayaaM rakshan.h hi rakshati || \BC\.\SC|| \EN{M9.08a/} patirbhaaryaaM saMpravishya garbho bhuutvaiha jaayate | \EN{M9.08c/} jaayaayaastad.h hi jaayaatvaM yadasyaaM jaayate punaH || \BC\.\SC|| \EN{M9.09a/} yaadR^ishaM bhajate hi strii sutaM suute tathaavidham.h | \EN{M9.09c/} tasmaat.h prajaavishuddhyarthaM striyaM rakshet.h prayatnataH || \BC\.\SC|| \EN{M9.10a/} na kashchid.h yoshhitaH shaktaH prasahya parirakshitum.h | \EN{M9.10c/} etairupaayayogaistu shakyaastaaH parirakshitum.h || \BC\.\SC|| \EN{M9.11a/} arthasya saN^grahe chainaaM vyaye chaiva niyojayet.h | \EN{M9.11c/} shauche dharme.annapaktyaaM cha paariNaahyasya vekshaNe || \BC\.\SC|| \EN{M9.12a/} arakshitaa gR^ihe ruddhaaH purushhairaaptakaaribhiH | \EN{M9.12c/} aatmaanamaatmanaa yaastu raksheyustaaH surakshitaaH || \BC\.\SC|| \EN{M9.13a/} paanaM durjanasa.nsargaH patyaa cha viraho.aTanam.h | \EN{M9.13c/} svapno.anyagehavaasashcha naariisa.nduushhaNaani shhaT.h || \BC\.\SC|| \EN{M9.14a/} naitaa ruupaM pariikshante naasaaM vayasi sa.nsthitiH | \EN{M9.14c/} suruupaM vaa viruupaM vaa pumaanityeva bhuJNjate || \BC\.\SC|| \EN{M9.15a/} pau.nshchalyaachchalachittaachcha naisnehyaachcha svabhaavataH | %[M.naiHsnehyaach] \EN{M9.15c/} rakshitaa yatnato.apiiha bhartR^ishhvetaa vikurvate || \BC\.\SC|| \EN{M9.16a/} evaM svabhaavaM GYaatvaa.asaaM prajaapatinisargajam.h | \EN{M9.16c/} paramaM yatnamaatishhThet.h purushho rakshaNaM prati || \BC\.\SC|| \EN{M9.17a/} shayyaa.a.asanamalaN^kaaraM kaamaM krodhamanaarjavam.h | M:anaaryataaM ] \EN{M9.17c/} drohabhaavaM kucharyaaM cha striibhyo manurakalpayat.h || \BC\.\SC|| %[M.drogdhR^ibhaavaM] \EN{M9.18a/} naasti striiNaaM kriyaa mantrairiti dharme vyavasthitiH | \EN{M9.18c/} nirindriyaa hyamantraashcha striibhyo anR^itamiti sthitiH || \BC\.\SC|| %[M.striyo] \EN{M9.19a/} tathaa cha shrutayo bahvyo nigiitaa nigameshhvapi | \EN{M9.19c/} svaalakshaNyapariikshaarthaM taasaaM shR^iNuta nishhkR^itiiH || \BC\.\SC|| \EN{M9.20a/} yan.h me maataa pralulubhe vicharantyapativrataa | \EN{M9.20c/} tan.h me retaH pitaa vR^iN^ktaamityasyaitannidarshanam.h || \BC\.\SC|| \EN{M9.21a/} dhyaayatyanishhTaM yat.h kiM chit.h paaNigraahasya chetasaa | \EN{M9.21c/} tasyaishha vyabhichaarasya nihnavaH samyaguchyate || \BC\.\SC|| \EN{M9.22a/} yaadR^igguNena bhartraa strii sa.nyujyeta yathaavidhi | \EN{M9.22c/} taadR^igguNaa saa bhavati samudreNaiva nimnagaa || \BC\.\SC|| \EN{M9.23a/} akshamaalaa vasishhThena sa.nyuktaa.adhamayonijaa | \EN{M9.23c/} shaaraN^gii mandapaalena jagaamaabhyarhaNiiyataam.h || \BC\.\SC|| \EN{M9.24a/} etaashchaanyaashcha loke.asminnapakR^ishhTaprasuutayaH | %[M.avakR^ishhTaprasuutayaH] \EN{M9.24c/} utkarshhaM yoshhitaH praaptaaH svaiH svairbhartR^iguNaiH shubhaiH || \BC\.\SC|| \EN{M9.25a/} eshhoditaa lokayaatraa nityaM striipu.nsayoH shubhaa | \EN{M9.25c/} pretyaiha cha sukhodarkaan.h prajaadharmaannibodhata || \BC\.\SC|| \EN{M9.26a/} prajanaarthaM mahaabhaagaaH puujaarhaa gR^ihadiiptayaH | \EN{M9.26c/} striyaH shriyashcha geheshhu na visheshho.asti kashchana || \BC\.\SC|| \EN{M9.27a/} utpaadanamapatyasya jaatasya paripaalanam.h | \EN{M9.27c/} pratyahaM lokayaatraayaaH pratyakshaM strii nibandhanam.h || \BC\.\SC|| %[M.pratyarthaM ] \EN{M9.28a/} apatyaM dharmakaaryaaNi shushruushhaa ratiruttamaa | \EN{M9.28c/} daaraa.adhiinastathaa svargaH pitR^INaamaatmanashcha ha || \BC\.\SC|| \EN{M9.29a/} patiM yaa naabhicharati manovaagdehasa.nyataa | \EN{M9.29c/} saa bhartR^ilokaanaapnoti sadbhiH saadhviiiti chochyate || \BC\.\SC|| \EN{M9.30a/} vyabhichaaraat.h tu bhartuH strii loke praapnoti nindyataam.h | \EN{M9.30c/} sR^igaalayoniM chaapnoti paaparogaishcha piiDyate || \BC\.\SC|| %[M.shR^igaalayoniM] \EN{M9.31a/} putraM pratyuditaM sadbhiH puurvajaishcha maharshhibhiH | \EN{M9.31c/} vishvajanyamimaM puNyamupanyaasaM nibodhata || \BC\.\SC|| \EN{M9.32a/} bhartari putraM vijaananti shrutidvaidhaM tu kartari | %[M. bhartuH ] \EN{M9.32c/} aahurutpaadakaM ke chidapare kshetriNaM viduH || \BC\.\SC|| \EN{M9.33a/} kshetrabhuutaa smR^itaa naarii biijabhuutaH smR^itaH pumaan.h | \EN{M9.33c/} kshetrabiijasamaayogaat.h saMbhavaH sarvadehinaam.h || \BC\.\SC|| \EN{M9.34a/} vishishhTaM kutra chid.h biijaM striiyonistveva kutra chit.h | \EN{M9.34c/} ubhayaM tu samaM yatra saa prasuutiH prashasyate || \BC\.\SC|| \EN{M9.35a/} biijasya chaiva yonyaashcha biijamutkR^ishhTamuchyate | \EN{M9.35c/} sarvabhuutaprasuutirhi biijalakshaNalakshitaa || \BC\.\SC|| \EN{M9.36a/} yaadR^ishaM tuupyate biijaM kshetre kaalopapaadite | \EN{M9.36c/} taadR^ig.h rohati tat.h tasmin.h biijaM svairvyaJNjitaM guNaiH || \BC\.\SC|| \EN{M9.37a/} iyaM bhuumirhi bhuutaanaaM shaashvatii yoniruchyate | \EN{M9.37c/} na cha yoniguNaan.h kaa.nshchid.h biijaM pushhyati pushhTishhu || \BC\.\SC|| \EN{M9.38a/} bhuumaavapyekakedaare kaaloptaani kR^ishhiivalaiH | \EN{M9.38c/} naanaaruupaaNi jaayante biijaaniiha svabhaavataH || \BC\.\SC|| \EN{M9.39a/} vriihayaH shaalayo mudgaastilaa maashhaastathaa yavaaH | \EN{M9.39c/} yathaabiijaM prarohanti lashunaaniikshavastathaa || \BC\.\SC|| \EN{M9.40a/} anyaduptaM jaatamanyadityetannopapadyate | \EN{M9.40c/} upyate yad.h hi yad.h biijaM tat.h tadeva prarohati || \BC\.\SC|| \EN{M9.41a/} tat.h praaGYena viniitena GYaanaviGYaanavedinaa | \EN{M9.41c/} aayushhkaamena vaptavyaM na jaatu parayoshhiti || \BC\.\SC|| \EN{M9.42a/} atra gaathaa vaayugiitaaH kiirtayanti puraavidaH | \EN{M9.42c/} yathaa biijaM na vaptavyaM pu.nsaa paraparigrahe || \BC\.\SC|| \EN{M9.43a/} nashyatiishhuryathaa viddhaH khe viddhamanuvidhyataH | \EN{M9.43c/} tathaa nashyati vai kshipraM biijaM paraparigrahe || \BC\.\SC|| %[M.kshiptaM] \EN{M9.44a/} pR^ithorapiimaaM pR^ithiviiM bhaaryaaM puurvavido viduH | \EN{M9.44c/} sthaaNuchchhedasya kedaaramaahuH shaalyavato mR^igam.h || \BC\.\SC|| \EN{M9.45a/} etaavaaneva purushho yatjaayaa.atmaa prajaiti ha | \EN{M9.45c/} vipraaH praahustathaa chaitad.h yo bhartaa saa smR^itaaN^ganaa || \BC\.\SC|| \EN{M9.46a/} na nishhkrayavisargaabhyaaM bharturbhaaryaa vimuchyate | \EN{M9.46c/} evaM dharmaM vijaaniimaH praak.h prajaapatinirmitam.h || \BC\.\SC|| \EN{M9.47a/} sakR^ida.nsho nipatati sakR^it.h kanyaa pradiiyate | \EN{M9.47c/} sakR^idaaha dadaaniiti triiNyetaani sataaM sakR^it.h || \BC\.\SC|| %[M.dadaamiiti] \EN{M9.48a/} yathaa go.ashvoshhTradaasiishhu mahishhyajaavikaasu cha | \EN{M9.48c/} notpaadakaH prajaabhaagii tathaivaanyaaN^ganaasvapi || \BC\.\SC|| \EN{M9.49a/} ye.akshetriNo biijavantaH parakshetrapravaapiNaH | \EN{M9.49c/} te vai sasyasya jaatasya na labhante phalaM kva chit.h || \BC\.\SC|| \EN{M9.50a/} yadanyagoshhu vR^ishhabho vatsaanaaM janayetshatam.h | \EN{M9.50c/} gominaameva te vatsaa moghaM skanditamaarshhabham.h || \BC\.\SC|| \EN{M9.51a/} tathaivaakshetriNo biijaM parakshetrapravaapiNaH | \EN{M9.51c/} kurvanti kshetriNaamarthaM na biijii labhate phalam.h || \BC\.\SC|| \EN{M9.52a/} phalaM tvanabhisa.ndhaaya kshetriNaaM biijinaaM tathaa | \EN{M9.52c/} pratyakshaM kshetriNaamartho biijaad.h yonirgaliiyasii ??|| \BC\.\SC|| %[M.bariiyasii ] \EN{M9.53a/} kriyaabhyupagamaat.h tvetad.h biijaarthaM yat.h pradiiyate | \EN{M9.53c/} tasyaiha bhaaginau dR^ishhTau biijii kshetrika eva cha || \BC\.\SC|| \EN{M9.54a/} oghavaataahR^itaM biijaM yasya kshetre prarohati | \EN{M9.54c/} kshetrikasyaiva tad.h biijaM na vaptaa labhate phalam.h || \BC\.\SC|| %[M.na biijii labhate phalam] \EN{M9.55a/} eshha dharmo gavaashvasya daasyushhTraajaavikasya cha | \EN{M9.55c/} vihaN^gamahishhiiNaaM cha viGYeyaH prasavaM prati || \BC\.\SC|| \EN{M9.56a/} etad.h vaH saaraphalgutvaM biijayonyoH prakiirtitam.h | \EN{M9.56c/} ataH paraM pravakshyaami yoshhitaaM dharmamaapadi || \BC\.\SC|| \EN{M9.57a/} bhraaturjyeshhThasya bhaaryaa yaa gurupatnyanujasya saa | \EN{M9.57c/} yaviiyasastu yaa bhaaryaa snushhaa jyeshhThasya saa smR^itaa || \BC\.\SC|| \EN{M9.58a/} jyeshhTho yaviiyaso bhaaryaaM yaviiyaan.h vaa.agrajastriyam.h | \EN{M9.58c/} patitau bhavato gatvaa niyuktaavapyanaapadi || \BC\.\SC|| \EN{M9.59a/} devaraad.h vaa sapiNDaad.h vaa striyaa samyakniyuktayaa | \EN{M9.59c/} prajepsitaa.a.adhigantavyaa sa.ntaanasya parikshaye || \BC\.\SC|| \EN{M9.60a/} vidhavaayaaM niyuktastu ghR^itaakto vaagyato nishi | \EN{M9.60c/} ekamutpaadayet.h putraM na dvitiiyaM kathaM chana || \BC\.\SC|| \EN{M9.61a/} dvitiiyameke prajanaM manyante striishhu tadvidaH | \EN{M9.61c/} anirvR^itaM niyogaarthaM pashyanto dharmatastayoH || \BC\.\SC|| %[M.anirvR^ittaM] \EN{M9.62a/} vidhavaayaaM niyogaarthe nirvR^itte tu yathaavidhi | %[M.nivR^itte ] \EN{M9.62c/} guruvatcha snushhaavatcha varteyaataaM parasparam.h || \BC\.\SC|| \EN{M9.63a/} niyuktau yau vidhiM hitvaa varteyaataaM tu kaamataH | \EN{M9.63c/} taavubhau patitau syaataaM snushhaagagurutalpagau || \BC\.\SC|| \EN{M9.64a/} naanyasmin.h vidhavaa naarii niyoktavyaa dvijaatibhiH | \EN{M9.64c/} anyasmin.h hi niyuJNjaanaa dharmaM hanyuH sanaatanam.h || \BC\.\SC|| \EN{M9.65a/} nodvaahikeshhu mantreshhu niyogaH kiirtyate kva chit.h | \EN{M9.65c/} na vivaahavidhaavuktaM vidhavaavedanaM punaH || \BC\.\SC|| \EN{M9.66a/} ayaM dvijairhi vidvadbhiH pashudharmo vigarhitaH | \EN{M9.66c/} manushhyaaNaamapi prokto vene raajyaM prashaasati || \BC\.\SC|| \EN{M9.67a/} sa mahiimakhilaaM bhuJNjan.h raajarshhipravaraH puraa | \EN{M9.67c/} varNaanaaM saN^karaM chakre kaamopahatachetanaH || \BC\.\SC|| \EN{M9.68a/} tataH prabhR^iti yo mohaat.h pramiitapatikaaM striyam.h | \EN{M9.68c/} niyojayatyapatyaarthaM taM vigarhanti saadhavaH || \BC\.\SC|| \EN{M9.69a/} yasyaa mriyeta kanyaayaa vaachaa satye kR^ite patiH | \EN{M9.69c/} taamanena vidhaanena nijo vindeta devaraH || \BC\.\SC|| \EN{M9.70a/} yathaavidhyadhigamyainaaM shuklavastraaM shuchivrataam.h | \EN{M9.70c/} mitho bhajetaa prasavaat.h sakR^itsakR^id.h R^itaavR^itau || \BC\.\SC|| \EN{M9.71a/} na dattvaa kasya chit.h kanyaaM punardadyaad.h vichakshaNaH | \EN{M9.71c/} dattvaa punaH prayachchhan.h hi praapnoti purushhaanR^itam.h || \BC\.\SC|| \EN{M9.72a/} vidhivat.h pratigR^ihyaapi tyajet.h kanyaaM vigarhitaam.h | \EN{M9.72c/} vyaadhitaaM vipradushhTaaM vaa chhadmanaa chopapaaditaam.h || \BC\.\SC|| \EN{M9.73a/} yastu doshhavatiiM kanyaamanaakhyaayaupapaadayet.h | \EN{M9.73c/} tasya tad.h vitathaM kuryaat.h kanyaadaaturduraatmanaH || \BC\.\SC|| \EN{M9.74a/} vidhaaya vR^ittiM bhaaryaayaaH pravaset.h kaaryavaannaraH | \EN{M9.74c/} avR^ittikarshitaa hi strii pradushhyet.h sthitimatyapi || \BC\.\SC|| \EN{M9.75a/} vidhaaya proshhite vR^ittiM jiivenniyamamaasthitaa | \EN{M9.75c/} proshhite tvavidhaayaiva jiivetshilpairagarhitaiH || \BC\.\SC|| \EN{M9.76a/} proshhito dharmakaaryaarthaM pratiikshyo.ashhTau naraH samaaH | \EN{M9.76c/} vidyaarthaM shhaD.h yasho.arthaM vaa kaamaarthaM trii.nstu vatsaraan.h || \BC\.\SC|| \EN{M9.77a/} sa.nvatsaraM pratiiksheta dvishhantiiM yoshhitaM patiH | %[M.dvishhaaNaaM] \EN{M9.77c/} uurdhvaM sa.nvatsaraat.h tvenaaM daayaM hR^itvaa na sa.nvaset.h || \BC\.\SC|| \EN{M9.78a/} atikraamet.h pramattaM yaa mattaM rogaartameva vaa | \EN{M9.78c/} saa triin.h maasaan.h parityaajyaa vibhuushhaNaparichchhadaa || \BC\.\SC|| \EN{M9.79a/} unmattaM patitaM kliibamabiijaM paaparogiNam.h | \EN{M9.79c/} na tyaago.asti dvishhantyaashcha na cha daayaapavartanam.h || \BC\.\SC|| \EN{M9.80a/} madyapaa.asaadhuvR^ittaa cha pratikuulaa cha yaa bhavet.h | %[M.madyapaasatyavR^ittaa ] \EN{M9.80c/} vyaadhitaa vaa.adhivettavyaa hi.nsraa.arthaghnii cha sarvadaa || \BC\.\SC|| \EN{M9.81a/} vandhyaashhTame.adhivedyaabde dashame tu mR^itaprajaa | \EN{M9.81c/} ekaadashe striijananii sadyastvapriyavaadinii || \BC\.\SC|| \EN{M9.82a/} yaa rogiNii syaat.h tu hitaa saMpannaa chaiva shiilataH | \EN{M9.82c/} saa.anuGYaapyaadhivettavyaa naavamaanyaa cha karhi chit.h || \BC\.\SC|| \EN{M9.83a/} adhivinnaa tu yaa naarii nirgachchhed.h rushhitaa gR^ihaat.h | \EN{M9.83c/} saa sadyaH saMniroddhavyaa tyaajyaa vaa kulasaMnidhau || \BC\.\SC|| \EN{M9.84a/} pratishhiddhaa.api ched.h yaa tu madyamabhyudayeshhvapi | %[ M.pratishhedhe pibed.h yaa tu] \EN{M9.84c/} prekshaasamaajaM gachchhed.h vaa saa daNDyaa kR^ishhNalaani shhaT.h || \BC\.\SC|| \EN{M9.85a/} yadi svaashchaaparaashchaiva vinderan.h yoshhito dvijaaH | \EN{M9.85c/} taasaaM varNakrameNa syaaj.h jyeshhThyaM puujaa cha veshma cha || \BC\.\SC|| \EN{M9.86a/} bhartuH shariirashushruushhaaM dharmakaaryaM cha naityakam.h | \EN{M9.86c/} svaa chaiva kuryaat.h sarveshhaaM naasvajaatiH kathaM chana || \BC\.\SC|| %[M.svaa svaiva] \EN{M9.87a/} yastu tat.h kaarayen.h mohaat.h sajaatyaa sthitayaa.anyayaa | \EN{M9.87c/} yathaa braahmaNachaaNDaalaH puurvadR^ishhTastathaiva saH || \BC\.\SC|| \EN{M9.88a/} utkR^ishhTaayaabhiruupaaya varaaya sadR^ishaaya cha | \EN{M9.88c/} apraaptaamapi taaM tasmai kanyaaM dadyaad.h yathaavidhi || \BC\.\SC|| \EN{M9.89a/} kaamamaamaraNaat.h tishhThed.h gR^ihe kanyaartumatyapi | \EN{M9.89c/} na chaivainaaM prayachchhet.h tu guNahiinaaya karhi chit.h || \BC\.\SC|| \EN{M9.90a/} triiNi varshhaaNyudiiksheta kumaaryartumatii satii | \EN{M9.90c/} uurdhvaM tu kaalaadetasmaad.h vindeta sadR^ishaM patim.h || \BC\.\SC|| \EN{M9.91a/} adiiyamaanaa bhartaaramadhigachchhed.h yadi svayam.h | \EN{M9.91c/} nainaH kiM chidavaapnoti na cha yaM saa.adhigachchhati || \BC\.\SC|| \EN{M9.92a/} alaN^kaaraM naadadiita pitryaM kanyaa svaya.nvaraa | \EN{M9.92c/} maatR^ikaM bhraatR^idattaM vaa stenaa syaad.h yadi taM haret.h || \BC\.\SC|| \EN{M9.93a/} pitre na dadyaatshulkaM tu kanyaaM R^itumatiiM haran.h | \EN{M9.93c/} sa cha svaamyaadatikraamed.h R^ituunaaM pratirodhanaat.h || \BC\.\SC|| \EN{M9.94a/} tri.nshadvarshho vahet.h kanyaaM hR^idyaaM dvaadashavaarshhikiim.h | \EN{M9.94c/} tryashhTavarshho.ashhTavarshhaaM vaa dharme siidati satvaraH || \BC\.\SC|| \EN{M9.95a/} devadattaaM patirbhaaryaaM vindate nechchhayaa.atmanaH | \EN{M9.95c/} taaM saadhviiM bibhR^iyaannityaM devaanaaM priyamaacharan.h || \BC\.\SC|| \EN{M9.96a/} prajanaarthaM striyaH sR^ishhTaaH sa.ntaanaarthaM cha maanavaH | \EN{M9.96c/} tasmaat.h saadhaaraNo dharmaH shrutau patnyaa sahoditaH || \BC\.\SC|| \EN{M9.97a/} kanyaayaaM dattashulkaayaaM mriyeta yadi shulkadaH | \EN{M9.97c/} devaraaya pradaatavyaa yadi kanyaa.anumanyate || \BC\.\SC|| \EN{M9.98a/} aadadiita na shuudro.api shulkaM duhitaraM dadan.h | \EN{M9.98c/} shulkaM hi gR^ihNan.h kurute chhannaM duhitR^ivikrayam.h || \BC\.\SC|| \EN{M9.99a/} etat.h tu na pare chakrurnaapare jaatu saadhavaH | \EN{M9.99c/} yadanyasya pratiGYaaya punaranyasya diiyate || \BC\.\SC|| \EN{M9.100a/} naanushushruma jaatvetat.h puurveshhvapi hi janmasu | \EN{M9.100c/} shulkasaMGYena muulyena chhannaM duhitR^ivikrayam.h || \BC\.\SC|| \EN{M9.101a/} anyonyasyaavyabhichaaro bhavedaamaraNaantikaH | \EN{M9.101c/} eshha dharmaH samaasena GYeyaH striipu.nsayoH paraH || \BC\.\SC|| \EN{M9.102a/} tathaa nityaM yateyaataaM striipu.nsau tu kR^itakriyau | \EN{M9.102c/} yathaa naabhicharetaaM tau viyuktaavitaretaram.h || \BC\.\SC|| %[M.naaticharetaaM ] \EN{M9.103a/} eshha striipu.nsayorukto dharmo vo ratisa.nhitaH | \EN{M9.103c/} aapadyapatyapraaptishcha daayadharmaM nibodhata || \BC\.\SC|| \EN{M9.104a/} uurdhvaM pitushcha maatushcha sametya bhraataraH samam.h | \EN{M9.104c/} bhajeran.h paitR^ikaM rikthamaniishaaste hi jiivatoH || \BC\.\SC|| \EN{M9.105a/} jyeshhTha eva tu gR^ihNiiyaat.h pitryaM dhanamasheshhataH | \EN{M9.105c/} sheshhaastamupajiiveyuryathaiva pitaraM tathaa || \BC\.\SC|| \EN{M9.106a/} jyeshhThena jaatamaatreNa putrii bhavati maanavaH | \EN{M9.106c/} pitR^INaamanR^iNashchaiva sa tasmaat.h sarvamarhati || \BC\.\SC|| \EN{M9.107a/} yasminR^iNaM saMnayati yena chaanantyamashnute | \EN{M9.107c/} sa eva dharmajaH putraH kaamajaanitaraan.h viduH || \BC\.\SC|| \EN{M9.108a/} piteva paalayet.h puutraan.h jyeshhTho bhraatR^In.h yaviiyasaH | \EN{M9.108c/} putravatchaapi varteran.h jyeshhThe bhraatari dharmataH || \BC\.\SC|| \EN{M9.109a/} jyeshhThaH kulaM vardhayati vinaashayati vaa punaH | \EN{M9.109c/} jyeshhThaH puujyatamo loke jyeshhThaH sadbhiragarhitaH || \BC\.\SC|| \EN{M9.110a/} yo jyeshhTho jyeshhThavR^ittiH syaan.h maataiva sa pitaiva saH | \EN{M9.110c/} ajyeshhThavR^ittiryastu syaat.h sa saMpuujyastu bandhuvat.h || \BC\.\SC|| \EN{M9.111a/} evaM saha vaseyurvaa pR^ithag.h vaa dharmakaamyayaa | \EN{M9.111c/} pR^ithag.h vivardhate dharmastasmaad.h dharmyaa pR^ithakkriyaa || \BC\.\SC|| \EN{M9.112a/} jyeshhThasya vi.nsha uddhaaraH sarvadravyaachcha yad.h varam.h | \EN{M9.112c/} tato.ardhaM madhyamasya syaat.h turiiyaM tu yaviiyasaH || \BC\.\SC|| \EN{M9.113a/} jyeshhThashchaiva kanishhThashcha sa.nharetaaM yathoditam.h | \EN{M9.113c/} ye.anye jyeshhThakanishhThaabhyaaM teshhaaM syaan.h madhyamaM dhanam.h || \BC\.\SC|| \EN{M9.114a/} sarveshhaaM dhanajaataanaamaadadiitaagryamagrajaH | \EN{M9.114c/} yachcha saatishayaM kiM chid.h dashatashchaapnuyaad.h varam.h || \BC\.\SC|| \EN{M9.115a/} uddhaaro na dashasvasti saMpannaanaaM svakarmasu | \EN{M9.115c/} yat.h kiM chideva deyaM tu jyaayase maanavardhanam.h || \BC\.\SC|| \EN{M9.116a/} evaM samuddhR^itoddhaare samaana.nshaan.h prakalpayet.h | \EN{M9.116c/} uddhaare.anuddhR^ite tveshhaamiyaM syaada.nshakalpanaa || \BC\.\SC|| \EN{M9.117a/} ekaadhikaM harej.h jyeshhThaH putro.adhyardhaM tato.anujaH | \EN{M9.117c/} a.nshama.nshaM yaviiyaa.nsa iti dharmo vyavasthitaH || \BC\.\SC|| \EN{M9.118a/} svebhyo.nshebhyastu kanyaabhyaH pradadyurbhraataraH pR^ithak.h | %[M.svaabhyaH svaabhyastu] \EN{M9.118c/} svaat.h svaada.nshaachchaturbhaagaM patitaaH syuraditsavaH || \BC\.\SC|| \EN{M9.119a/} ajaavikaM sekashaphaM na jaatu vishhamaM bhajet.h | %[M.ajaavikaM chaikashaphaM] \EN{M9.119c/} ajaavikaM tu vishhamaM jyeshhThasyaiva vidhiiyate || \BC\.\SC|| \EN{M9.120a/} yaviiyaanjyeshhThabhaaryaayaaM putramutpaadayed.h yadi | \EN{M9.120c/} samastatra vibhaagaH syaaditi dharmo vyavasthitaH || \BC\.\SC|| \EN{M9.121a/} upasarjanaM pradhaanasya dharmato nopapadyate | \EN{M9.121c/} pitaa pradhaanaM prajane tasmaad.h dharmeNa taM bhajet.h || \BC\.\SC|| \EN{M9.122a/} putraH kanishhTho jyeshhThaayaaM kanishhThaayaaM cha puurvajaH | \EN{M9.122c/} kathaM tatra vibhaagaH syaaditi chet.h sa.nshayo bhavet.h || \BC\.\SC|| \EN{M9.123a/} ekaM vR^ishhabhamuddhaaraM sa.nhareta sa puurvajaH | \EN{M9.123c/} tato.apare jyeshhThavR^ishhaastaduunaanaaM svamaatR^itaH || \BC\.\SC|| \EN{M9.124a/} jyeshhThastu jaato jyeshhThaayaaM hared.h vR^ishhabhashhoDashaaH | \EN{M9.124c/} tataH svamaatR^itaH sheshhaa bhajeranniti dhaaraNaa || \BC\.\SC|| \EN{M9.125a/} sadR^ishastriishhu jaataanaaM putraaNaamavisheshhataH | \EN{M9.125c/} na maatR^ito jyaishhThyamasti janmato jyaishhThyamuchyate || \BC\.\SC|| \EN{M9.126a/} janmajyeshhThena chaahvaanaM subrahmaNyaasvapi smR^itam.h | \EN{M9.126c/} yamayoshchaiva garbheshhu janmato jyeshhThataa smR^itaa || \BC\.\SC|| \EN{M9.127a/} aputro.anena vidhinaa sutaaM kurviita putrikaam.h | \EN{M9.127c/} yadapatyaM bhavedasyaaM tan.h mama syaat.h svadhaakaram.h || \BC\.\SC|| \EN{M9.128a/} anena tu vidhaanena puraa chakre.atha putrikaaH | \EN{M9.128c/} vivR^iddhyarthaM svava.nshasya svayaM dakshaH prajaapatiH || \BC\.\SC|| \EN{M9.129a/} dadau sa dasha dharmaaya kashyapaaya trayodasha | \EN{M9.129c/} somaaya raaGYe satkR^itya priitaatmaa saptavi.nshatim.h || \BC\.\SC|| \EN{M9.130a/} yathaivaatmaa tathaa putraH putreNa duhitaa samaa | \EN{M9.130c/} tasyaamaatmani tishhThantyaaM kathamanyo dhanaM haret.h || \BC\.\SC|| \EN{M9.131a/} maatustu yautakaM yat.h syaat.h kumaariibhaaga eva saH | \EN{M9.131c/} dauhitra eva cha haredaputrasyaakhilaM dhanam.h || \BC\.\SC|| \EN{M9.132a/} dauhitro hyakhilaM rikthamaputrasya piturharet.h | \EN{M9.132c/} sa eva dadyaad.h dvau piNDau pitre maataamahaaya cha || \BC\.\SC|| \EN{M9.133a/} pautradauhitrayorloke na visheshho.asti dharmataH | \EN{M9.133c/} tayorhi maataapitarau saMbhuutau tasya dehataH || \BC\.\SC|| \EN{M9.134a/} putrikaayaaM kR^itaayaaM tu yadi putro.anujaayate | \EN{M9.134c/} samastatra vibhaagaH syaatjyeshhThataa naasti hi striyaaH || \BC\.\SC|| \EN{M9.135a/} aputraayaaM mR^itaayaaM tu putrikaayaaM kathaM chana | \EN{M9.135c/} dhanaM tat.h putrikaabhartaa haretaivaavichaarayan.h || \BC\.\SC|| \EN{M9.136a/} akR^itaa vaa kR^itaa vaa.api yaM vindet.h sadR^ishaat.h sutam.h | \EN{M9.136c/} pautrii maataamahastena dadyaat.h piNDaM hared.h dhanam.h || \BC\.\SC|| \EN{M9.137a/} putreNa lokaanjayati pautreNaanantyamashnute | \EN{M9.137c/} atha putrasya pautreNa bradhnasyaapnoti vishhTapam.h || \BC\.\SC|| \EN{M9.138a/} punnaamno narakaad.h yasmaat.h traayate pitaraM sutaH | \EN{M9.138c/} tasmaat.h putra iti proktaH svayameva svayaMbhuvaa || \BC\.\SC|| \EN{M9.139a/} pautradauhitrayorloke visheshho nopapadyate | \EN{M9.139c/} dauhitro.api hyamutrainaM sa.ntaarayati pautravat.h || \BC\.\SC|| \EN{M9.140a/} maatuH prathamataH piNDaM nirvapet.h putrikaasutaH | \EN{M9.140c/} dvitiiyaM tu pitustasyaastR^itiiyaM tatpituH pituH || \BC\.\SC|| \EN{M9.141a/} upapanno guNaiH sarvaiH putro yasya tu dattrimaH | \EN{M9.141c/} sa haretaiva tadrikthaM saMpraapto.apyanyagotrataH || \BC\.\SC|| \EN{M9.142a/} gotrarikthe janayiturna hared.h dattrimaH kva chit.h | \EN{M9.142c/} gotrarikthaanugaH piNDo vyapaiti dadataH svadhaa || \BC\.\SC|| \EN{M9.143a/} aniyuktaasutashchaiva putriNyaa.aptashcha devaraat.h | \EN{M9.143c/} ubhau tau naarhato bhaagaM jaarajaatakakaamajau || \BC\.\SC|| \EN{M9.144a/} niyuktaayaamapi pumaannaaryaaM jaato.avidhaanataH | \EN{M9.144c/} naivaarhaH paitR^ikaM rikthaM patitotpaadito hi saH || \BC\.\SC|| \EN{M9.145a/} haret.h tatra niyuktaayaaM jaataH putro yathaurasaH | \EN{M9.145c/} kshetrikasya tu tad.h biijaM dharmataH prasavashcha saH || \BC\.\SC|| \EN{M9.146a/} dhanaM yo bibhR^iyaad.h bhraaturmR^itasya striyameva cha ??| \EN{M9.146c/} so.apatyaM bhraaturutpaadya dadyaat.h tasyaiva taddhanam.h || \BC\.\SC|| \EN{M9.147a/} yaa niyuktaa.anyataH putraM devaraad.h vaa.apyavaapnuyaat.h | \EN{M9.147c/} taM kaamajamarikthiiyaM vR^ithotpannaM prachakshate || \BC\.\SC|| %[M.mithyautpannaM ] \EN{M9.148a/} etad.h vidhaanaM viGYeyaM vibhaagasyaikayonishhu | \EN{M9.148c/} bahviishhu chaikajaataanaaM naanaastriishhu nibodhata || \BC\.\SC|| \EN{M9.149a/} braahmaNasyaanupuurvyeNa chatasrastu yadi striyaH | \EN{M9.149c/} taasaaM putreshhu jaateshhu vibhaage.ayaM vidhiH smR^itaH || \BC\.\SC|| \EN{M9.150a/} kiinaasho govR^ishho yaanamalaN^kaarashcha veshma cha | \EN{M9.150c/} viprasyauddhaarikaM deyamekaa.nshashcha pradhaanataH || \BC\.\SC|| \EN{M9.151a/} trya.nshaM daayaad.h hared.h vipro dvaava.nshau kshatriyaasutaH | \EN{M9.151c/} vaishyaajaH saardhamevaa.nshama.nshaM shuudraasuto haret.h || \BC\.\SC|| \EN{M9.152a/} sarvaM vaa rikthajaataM tad.h dashadhaa parikalpya cha | \EN{M9.152c/} dharmyaM vibhaagaM kurviita vidhinaa.anena dharmavit.h || \BC\.\SC|| \EN{M9.153a/} chaturaana.nshaan.h hared.h viprastriina.nshaan.h kshatriyaasutaH | \EN{M9.153c/} vaishyaaputro hared.h dvya.nshama.nshaM shuudraasuto haret.h || \BC\.\SC|| \EN{M9.154a/} yadyapi syaat.h tu satputro.apyasatputro.api vaa bhavet.h | %[M.yadyapi syaat.h tu satputro yadyaputro.api vaa bhavet.h |] \EN{M9.154c/} naadhikaM dashamaad.h dadyaatshuudraaputraaya dharmataH || \BC\.\SC|| \EN{M9.155a/} braahmaNakshatriyavishaaM shuudraaputro na rikthabhaak.h | \EN{M9.155c/} yadevaasya pitaa dadyaat.h tadevaasya dhanaM bhavet.h || \BC\.\SC|| \EN{M9.156a/} samavarNaasu vaa jaataaH sarve putraa dvijanmanaam.h | \EN{M9.156c/} uddhaaraM jyaayase dattvaa bhajerannitare samam.h || \BC\.\SC|| \EN{M9.157a/} shuudrasya tu savarNaiva naanyaa bhaaryaa vidhiiyate | \EN{M9.157c/} tasyaaM jaataaH samaa.nshaaH syuryadi putrashataM bhavet.h || \BC\.\SC|| \EN{M9.158a/} putraan.h dvaadasha yaanaaha nR^INaaM svaayaMbhuvo manuH | \EN{M9.158c/} teshhaaM shhaD.h bandhudaayaadaaH shhaDadaayaadabaandhavaaH || \BC\.\SC|| \EN{M9.159a/} aurasaH kshetrajashchaiva dattaH kR^itrima eva cha | \EN{M9.159c/} guuDhotpanno.apaviddhashcha daayaadaa baandhavaashcha shhaT.h || \BC\.\SC|| \EN{M9.160a/} kaaniinashcha sahoDhashcha kriitaH paunarbhavastathaa | \EN{M9.160c/} svaya.ndattashcha shaudrashcha shhaDadaayaadabaandhavaaH || \BC\.\SC|| \EN{M9.161a/} yaadR^ishaM phalamaapnoti kuplavaiH sa.ntaranjalam.h | \EN{M9.161c/} taadR^ishaM phalamaapnoti kuputraiH sa.ntara.nstamaH || \BC\.\SC|| \EN{M9.162a/} yadyekarikthinau syaataamaurasakshetrajau sutau | \EN{M9.162c/} yasya yat.h paitR^ikaM rikthaM sa tad.h gR^ihNiita naitaraH || \BC\.\SC|| \EN{M9.163a/} eka evaurasaH putraH pitryasya vasunaH prabhuH | \EN{M9.163c/} sheshhaaNaamaanR^isha.nsyaarthaM pradadyaat.h tu prajiivanam.h || \BC\.\SC|| \EN{M9.164a/} shhashhThaM tu kshetrajasyaa.nshaM pradadyaat.h paitR^ikaad.h dhanaat.h | \EN{M9.164c/} auraso vibhajan.h daayaM pitryaM paJNchamameva vaa || \BC\.\SC|| \EN{M9.165a/} aurasakshetrajau putrau pitR^irikthasya bhaaginau | \EN{M9.165c/} dashaapare tu kramasho gotrarikthaa.nshabhaaginaH || \BC\.\SC|| \EN{M9.166a/} svakshetre sa.nskR^itaayaaM tu svayamutpaadayed.h hi yam.h | \EN{M9.166c/} tamaurasaM vijaaniiyaat.h putraM praathamakalpikam.h || \BC\.\SC|| \EN{M9.167a/} yastalpajaH pramiitasya kliibasya vyaadhitasya vaa | \EN{M9.167c/} svadharmeNa niyuktaayaaM sa putraH kshetrajaH smR^itaH || \BC\.\SC|| \EN{M9.168a/} maataa pitaa vaa dadyaataaM yamadbhiH putramaapadi | \EN{M9.168c/} sadR^ishaM priitisa.nyuktaM sa GYeyo dattrimaH sutaH || \BC\.\SC|| \EN{M9.169a/} sadR^ishaM tu prakuryaad.h yaM guNadoshhavichakshaNam.h | \EN{M9.169c/} putraM putraguNairyuktaM sa viGYeyashcha kR^itrimaH || \BC\.\SC|| \EN{M9.170a/} utpadyate gR^ihe yastu na cha GYaayeta kasya saH | \EN{M9.170c/} sa gR^ihe guuDha utpannastasya syaad.h yasya talpajaH || \BC\.\SC|| \EN{M9.171a/} maataapitR^ibhyaamutsR^ishhTaM tayoranyatareNa vaa | \EN{M9.171c/} yaM putraM parigR^ihNiiyaadapaviddhaH sa uchyate || \BC\.\SC|| \EN{M9.172a/} pitR^iveshmani kanyaa tu yaM putraM janayed.h rahaH | \EN{M9.172c/} taM kaaniinaM vadennaamnaa voDhuH kanyaasamudbhavam.h || \BC\.\SC|| \EN{M9.173a/} yaa garbhiNii sa.nskriyate GYaataa.aGYaataa.api vaa satii | \EN{M9.173c/} voDhuH sa garbho bhavati sahoDha iti chochyate || \BC\.\SC|| \EN{M9.174a/} kriiNiiyaad.h yastvapatyaarthaM maataapitroryamantikaat.h | \EN{M9.174c/} sa kriitakaH sutastasya sadR^isho.asadR^isho.api vaa || \BC\.\SC|| \EN{M9.175a/} yaa patyaa vaa parityaktaa vidhavaa vaa svayechchhayaa | \EN{M9.175c/} utpaadayet.h punarbhuutvaa sa paunarbhava uchyate || \BC\.\SC|| \EN{M9.176a/} saa chedakshatayoniH syaad.h gatapratyaagataa.api vaa | \EN{M9.176c/} paunarbhavena bhartraa saa punaH sa.nskaaramarhati || \BC\.\SC|| \EN{M9.177a/} maataapitR^ivihiino yastyakto vaa syaadakaaraNaat.h | \EN{M9.177c/} aatmaanamarpayed.h yasmai svaya.ndattastu sa smR^itaH || \BC\.\SC|| \EN{M9.178a/} yaM braahmaNastu shuudraayaaM kaamaadutpaadayet.h sutam.h | \EN{M9.178c/} sa paarayanneva shavastasmaat.h paarashavaH smR^itaH || \BC\.\SC|| \EN{M9.179a/} daasyaaM vaa daasadaasyaaM vaa yaH shuudrasya suto bhavet.h | \EN{M9.179c/} so.anuGYaato hareda.nshamiti dharmo vyavasthitaH || \BC\.\SC|| \EN{M9.180a/} kshetrajaadiin.h sutaanetaanekaadasha yathoditaan.h | \EN{M9.180c/} putrapratinidhiinaahuH kriyaalopaan.h maniishhiNaH || \BC\.\SC|| \EN{M9.181a/} ya ete.abhihitaaH putraaH prasaN^gaadanyabiijajaaH | \EN{M9.181c/} yasya te biijato jaataastasya te naitarasya tu || \BC\.\SC|| \EN{M9.182a/} bhraatR^INaamekajaataanaamekashchet.h putravaan.h bhavet.h | \EN{M9.182c/} sarvaa.nstaa.nstena putreNa putriNo manurabraviit.h || \BC\.\SC|| \EN{M9.183a/} sarvaasaamekapatniinaamekaa chet.h putriNii bhavet.h | \EN{M9.183c/} sarvaastaastena putreNa praaha putravatiirmanuH || \BC\.\SC|| \EN{M9.184a/} shreyasaH shreyaso.alaabhe paapiiyaan.h rikthamarhati | \EN{M9.184c/} bahavashchet.h tu sadR^ishaaH sarve rikthasya bhaaginaH || \BC\.\SC|| \EN{M9.185a/} na bhraataro na pitaraH putraa rikthaharaaH pituH | \EN{M9.185c/} pitaa haredaputrasya rikthaM bhraatara eva cha || \BC\.\SC|| \EN{M9.186a/} trayaaNaamudakaM kaaryaM trishhu piNDaH pravartate | \EN{M9.186c/} chaturthaH saMpradaataishhaaM paJNchamo nopapadyate || \BC\.\SC|| \EN{M9.187a/} anantaraH sapiNDaad.h yastasya tasya dhanaM bhavet.h | \EN{M9.187c/} ata uurdhvaM sakulyaH syaadaachaaryaH shishhya eva vaa || \BC\.\SC|| \EN{M9.188a/} sarveshhaamapyabhaave tu braahmaNaa rikthabhaaginaH | \EN{M9.188c/} traividyaaH shuchayo daantaastathaa dharmo na hiiyate || \BC\.\SC|| \EN{M9.189a/} ahaaryaM braahmaNadravyaM raaGYaa nityamiti sthitiH | \EN{M9.189c/} itareshhaaM tu varNaanaaM sarvaabhaave harennR^ipaH || \BC\.\SC|| \EN{M9.190a/} sa.nsthitasyaanapatyasya sagotraat.h putramaaharet.h || \BC\.\SC|| \EN{M9.190c/} tatra yad.h rikthajaataM syaat.h tat.h tasmin.h pratipaadayet.h | \EN{M9.191a/} dvau tu yau vivadeyaataaM dvaabhyaaM jaatau striyaa dhane | \EN{M9.191c/} tayoryad.h yasya pitryaM syaat.h tat.h sa gR^ihNiita naitaraH || \BC\.\SC|| \EN{M9.192a/} jananyaaM sa.nsthitaayaaM tu samaM sarve sahodaraaH | \EN{M9.192c/} bhajeran.h maatR^ikaM rikthaM bhaginyashcha sanaabhayaH || \BC\.\SC|| \EN{M9.193a/} yaastaasaaM syurduhitarastaasaamapi yathaarhataH | %[H.tasyaaM] \EN{M9.193c/} maataamahyaa dhanaat.h kiM chit.h pradeyaM priitipuurvakam.h || \BC\.\SC|| \EN{M9.194a/} adhyagnyadhyaavaahanikaM dattaM cha priitikarmaNi | \EN{M9.194c/} bhraatR^imaatR^ipitR^ipraaptaM shhaD.h vidhaM striidhanaM smR^itam.h || \BC\.\SC|| \EN{M9.195a/} anvaadheyaM cha yad.h dattaM patyaa priitena chaiva yat.h | \EN{M9.195c/} patyau jiivati vR^ittaayaaH prajaayaastad.h dhanaM bhavet.h || \BC\.\SC|| \EN{M9.196a/} braahmadaivaarshhagaandharvapraajaapatyeshhu yad.h vasu | \EN{M9.196c/} aprajaayaamatiitaayaaM bhartureva tadishhyate || \BC\.\SC|| \EN{M9.197a/} yat.h tvasyaaH syaad.h dhanaM dattaM vivaaheshhvaasuraadishhu | \EN{M9.197c/} aprajaayaamatiitaayaaM maataapitrostadishhyate || \BC\.\SC|| \EN{M9.198a/} striyaaM tu yad.h bhaved.h vittaM pitraa dattaM kathaM chana | \EN{M9.198c/} braahmaNii tad.h haret.h kanyaa tadapatyasya vaa bhavet.h || \BC\.\SC|| \EN{M9.199a/} na nirhaaraM striyaH kuryuH kuTumbaad.h bahumadhyagaat.h | \EN{M9.199c/} svakaadapi cha vittaad.h hi svasya bharturanaaGYayaa || \BC\.\SC|| \EN{M9.200a/} patyau jiivati yaH striibhiralaN^kaaro dhR^ito bhavet.h | \EN{M9.200c/} na taM bhajeran.h daayaadaa bhajamaanaaH patanti te || \BC\.\SC|| \EN{M9.201a/} ana.nshau kliibapatitau jaatyandhabadhirau tathaa | \EN{M9.201c/} unmattajaDamuukaashcha ye cha ke chinnirindriyaaH || \BC\.\SC|| \EN{M9.202a/} sarveshhaamapi tu nyaayyaM daatuM shaktyaa maniishhiNaa | \EN{M9.202c/} graasaachchhaadanamatyantaM patito hyadadad.h bhavet.h || \BC\.\SC|| \EN{M9.203a/} yadyarthitaa tu daaraiH syaat.h kliibaadiinaaM kathaM chana | \EN{M9.203c/} teshhaamutpannatantuunaamapatyaM daayamarhati || \BC\.\SC|| \EN{M9.204a/} yat.h kiM chit.h pitari prete dhanaM jyeshhTho.adhigachchhati | \EN{M9.204c/} bhaago yaviiyasaaM tatra yadi vidyaanupaalinaH || \BC\.\SC|| \EN{M9.205a/} avidyaanaaM tu sarveshhaamiihaatashched.h dhanaM bhavet.h ??| \EN{M9.205c/} samastatra vibhaagaH syaadapitrya iti dhaaraNaa || \BC\.\SC|| \EN{M9.206a/} vidyaadhanaM tu yadyasya tat.h tasyaiva dhanaM bhavet.h | \EN{M9.206c/} maitryamodvaahikaM chaiva maadhuparkikameva cha || \BC\.\SC|| \EN{M9.207a/} bhraatR^INaaM yastu naiheta dhanaM shaktaH svakarmaNaa | \EN{M9.207c/} sa nirbhaajyaH svakaada.nshaat.h kiM chid.h dattvopajiivanam.h || \BC\.\SC|| \EN{M9.208a/} anupaghnan.h pitR^idravyaM shrameNa yadupaarjitam.h | \EN{M9.208c/} svayamiihitalabdhaM tannaakaamo daatumarhati || \BC\.\SC|| \EN{M9.209a/} paitR^ikaM tu pitaa dravyamanavaaptaM yadaapnuyaat.h | \EN{M9.209c/} na tat.h putrairbhajet.h saardhamakaamaH svayamarjitam.h || \BC\.\SC|| \EN{M9.210a/} vibhaktaaH saha jiivanto vibhajeran.h punaryadi | \EN{M9.210c/} samastatra vibhaagaH syaaj.h jyaishhThyaM tatra na vidyate || \BC\.\SC|| \EN{M9.211a/} yeshhaaM jyeshhThaH kanishhTho vaa hiiyetaa.nshapradaanataH | \EN{M9.211c/} mriyetaanyataro vaa.api tasya bhaago na lupyate || \BC\.\SC|| \EN{M9.212a/} sodaryaa vibhajera.nstaM sametya sahitaaH samam.h | \EN{M9.212c/} bhraataro ye cha sa.nsR^ishhTaa bhaginyashcha sanaabhayaH || \BC\.\SC|| \EN{M9.213a/} yo jyeshhTho vinikurviita lobhaad.h bhraatR^In.h yaviiyasaH | \EN{M9.213c/} so.ajyeshhThaH syaadabhaagashcha niyantavyashcha raajabhiH || \BC\.\SC|| \EN{M9.214a/} sarva eva vikarmasthaa naarhanti bhraataro dhanam.h | \EN{M9.214c/} na chaadattvaa kanishhThebhyo jyeshhThaH kurviita yotakam.h || \BC\.\SC|| \EN{M9.215a/} bhraatR^INaamavibhaktaanaaM yadyutthaanaM bhavet.h saha | \EN{M9.215c/} na putrabhaagaM vishhamaM pitaa dadyaat.h kathaM chana || \BC\.\SC|| \EN{M9.216a/} uurdhvaM vibhaagaatjaatastu pitryameva hared.h dhanam.h | \EN{M9.216c/} sa.nsR^ishhTaastena vaa ye syurvibhajeta sa taiH saha || \BC\.\SC|| \EN{M9.217a/} anapatyasya putrasya maataa daayamavaapnuyaat.h | \EN{M9.217c/} maataryapi cha vR^ittaayaaM piturmaataa hared.h dhanam.h || \BC\.\SC|| \EN{M9.218a/} R^iNe dhane cha sarvasmin.h pravibhakte yathaavidhi | \EN{M9.218c/} pashchaad.h dR^ishyeta yat.h kiM chit.h tat.h sarvaM samataaM nayet.h || \BC\.\SC|| \EN{M9.219a/} vastraM patramalaN^kaaraM kR^itaannamudakaM striyaH ??| \EN{M9.219c/} yogakshemaM prachaaraM cha na vibhaajyaM prachakshate || \BC\.\SC|| \EN{M9.220a/} ayamukto vibhaago vaH putraaNaaM cha kriyaavidhiH | \EN{M9.220c/} kramashaH kshetrajaadiinaaM dyuutadharmaM nibodhata || \BC\.\SC|| \EN{M9.221a/} dyuutaM samaahvayaM chaiva raajaa raashhTraatnivaarayet.h | \EN{M9.221c/} raajaantakaraNaavetau dvau doshhau pR^ithiviikshitaam.h || \BC\.\SC|| \EN{M9.222a/} prakaashametat.h taaskaryaM yad.h devanasamaahvayau | \EN{M9.222c/} tayornityaM pratiighaate nR^ipatiryatnavaan.h bhavet.h || \BC\.\SC|| \EN{M9.223a/} apraaNibhiryat.h kriyate tatloke dyuutamuchyate | \EN{M9.223c/} praaNibhiH kriyate yastu sa viGYeyaH samaahvayaH || \BC\.\SC|| \EN{M9.224a/} dyuutaM samaahvayaM chaiva yaH kuryaat.h kaarayeta vaa | \EN{M9.224c/} taan.h sarvaan.h ghaatayed.h raajaa shuudraa.nshcha dvijaliN^ginaH || \BC\.\SC|| \EN{M9.225a/} kitavaan.h kushiilavaan.h kruuraan.h paashhaNDasthaa.nshcha maanavaan.h | \EN{M9.225c/} vikarmasthaan.h shauNDikaa.nshcha kshipraM nirvaasayet.h puraat.h || \BC\.\SC|| \EN{M9.226a/} ete raashhTre vartamaanaa raaGYaH prachchhannataskaraaH | \EN{M9.226c/} vikarmakriyayaa nityaM baadhante bhadrikaaH prajaaH || \BC\.\SC|| \EN{M9.227a/} dyuutametat.h puraa kalpe dR^ishhTaM vairakaraM mahat.h | \EN{M9.227c/} tasmaad.h dyuutaM na seveta haasyaarthamapi buddhimaan.h || \BC\.\SC|| \EN{M9.228a/} prachchhannaM vaa prakaashaM vaa tannishheveta yo naraH | \EN{M9.228c/} tasya daNDavikalpaH syaad.h yatheshhTaM nR^ipatestathaa || \BC\.\SC|| \EN{M9.229a/} kshatravid.h shuudrayonistu daNDaM daatumashaknuvan.h | \EN{M9.229c/} aanR^iNyaM karmaNaa gachchhed.h vipro dadyaatshanaiH shanaiH || \BC\.\SC|| \EN{M9.230a/} striibaalonmattavR^iddhaanaaM daridraaNaaM cha rogiNaam.h | \EN{M9.230c/} shiphaavidalarajjvaadyairvidadhyaatnR^ipatirdamam.h || \BC\.\SC|| \EN{M9.231a/} ye niyuktaastu kaaryeshhu hanyuH kaaryaaNi kaaryiNaam.h | \EN{M9.231c/} dhanaushhmaNaa pachyamaanaastaanniHsvaan.h kaarayennR^ipaH || \BC\.\SC|| \EN{M9.232a/} kuuTashaasanakartR^I.nshcha prakR^itiinaaM cha duushhakaan.h | \EN{M9.232c/} striibaalabraahmaNaghnaa.nshcha hanyaad.h dvishh.h sevinastathaa ??|| \BC\.\SC|| \EN{M9.233a/} tiiritaM chaanushishhTaM cha yatra kva chana yad.h bhavet.h | \EN{M9.233c/} kR^itaM tad.h dharmato vidyaanna tad.h bhuuyo nivartayet.h || \BC\.\SC|| \EN{M9.234a/} amaatyaH praagvivaako vaa yat.h kuryuH kaaryamanyathaa ??| \EN{M9.234c/} tat.h svayaM nR^ipatiH kuryaat.h taan.h sahasraM cha daNDayet.h || \BC\.\SC|| %[M.taM ] \EN{M9.235a/} brahmahaa cha suraapashcha steyii cha gurutalpagaH | %[M.taskaro gurutalpagaH ] \EN{M9.235c/} ete sarve pR^ithag.h GYeyaa mahaapaatakino naraaH || \BC\.\SC|| \EN{M9.236a/} chaturNaamapi chaiteshhaaM praayashchittamakurvataam.h | \EN{M9.236c/} shaariiraM dhanasa.nyuktaM daNDaM dharmyaM prakalpayet.h || \BC\.\SC|| \EN{M9.237a/} gurutalpe bhagaH kaaryaH suraapaane suraadhvajaH | \EN{M9.237c/} steye cha shvapadaM kaaryaM brahmahaNyashiraaH pumaan.h || \BC\.\SC|| %[M.taskare shvapadaM kaaryaM ] \EN{M9.238a/} asaMbhojyaa hyasa.nyaajyaa asaMpaaThyaa.avivaahinaH | \EN{M9.238c/} chareyuH pR^ithiviiM diinaaH sarvadharmabahishhkR^itaaH || \BC\.\SC|| \EN{M9.239a/} GYaatisaMbandhibhistvete tyaktavyaaH kR^italakshaNaaH | \EN{M9.239c/} nirdayaa nirnamaskaaraastan.h manoranushaasanam.h || \BC\.\SC|| \EN{M9.240a/} praayashchittaM tu kurvaaNaaH sarvavarNaa yathoditam.h | %[M.puurve varNaa yathoditam] \EN{M9.240c/} naaN^kyaa raaGYaa lalaaTe syurdaapyaastuuttamasaahasam.h || \BC\.\SC|| \EN{M9.241a/} aagaHsu braahmaNasyaiva kaaryo madhyamasaahasaH | \EN{M9.241c/} vivaasyo vaa bhaved.h raashhTraat.h sadravyaH saparichchhadaH || \BC\.\SC|| \EN{M9.242a/} itare kR^itavantastu paapaanyetaanyakaamataH | \EN{M9.242c/} sarvasvahaaramarhanti kaamatastu pravaasanam.h || \BC\.\SC|| \EN{M9.243a/} naadadiita nR^ipaH saadhurmahaapaatakino dhanam.h | \EN{M9.243c/} aadadaanastu tatlobhaat.h tena doshheNa lipyate || \BC\.\SC|| \EN{M9.244a/} apsu praveshya taM daNDaM varuNaayopapaadayet.h | \EN{M9.244c/} shrutavR^ittopapanne vaa braahmaNe pratipaadayet.h || \BC\.\SC|| \EN{M9.245a/} iisho daNDasya varuNo raaGYaaM daNDadharo hi saH | \EN{M9.245c/} iishaH sarvasya jagato braahmaNo vedapaaragaH || \BC\.\SC|| \EN{M9.246a/} yatra varjayate raajaa paapakR^idbhyo dhanaagamam.h | \EN{M9.246c/} tatra kaalena jaayante maanavaa diirghajiivinaH || \BC\.\SC|| \EN{M9.247a/} nishhpadyante cha sasyaani yathoptaani vishaaM pR^ithak.h | \EN{M9.247c/} baalaashcha na pramiiyante vikR^itaM cha na jaayate || \BC\.\SC|| \EN{M9.248a/} braahmaNaan.h baadhamaanaM tu kaamaadavaravarNajam.h | \EN{M9.248c/} hanyaachchitrairvadhopaayairudvejanakarairnR^ipaH || \BC\.\SC|| \EN{M9.249a/} yaavaanavadhyasya vadhe taavaan.h vadhyasya mokshaNe | \EN{M9.249c/} adharmo nR^ipaterdR^ishhTo dharmastu viniyachchhataH || \BC\.\SC|| \EN{M9.250a/} udito.ayaM vistarasho mitho vivadamaanayoH | \EN{M9.250c/} ashhTaadashasu maargeshhu vyavahaarasya nirNayaH || \BC\.\SC|| \EN{M9.251a/} evaM dharmyaaNi kaaryaaNi samyak.h kurvan.h mahiipatiH | \EN{M9.251c/} deshaanalabdhaanlipseta labdhaa.nshcha paripaalayet.h || \BC\.\SC|| \EN{M9.252a/} samyagnivishhTadeshastu kR^itadurgashcha shaastrataH | \EN{M9.252c/} kaNTakoddharaNe nityamaatishhThed.h yatnamuttamam.h || \BC\.\SC|| \EN{M9.253a/} rakshanaadaaryavR^ittaanaaM kaNTakaanaaM cha shodhanaat.h | \EN{M9.253c/} narendraastridivaM yaanti prajaapaalanatatparaaH || \BC\.\SC|| \EN{M9.254a/} ashaasa.nstaskaraan.h yastu baliM gR^ihNaati paarthivaH | \EN{M9.254c/} tasya prakshubhyate raashhTraM svargaachcha parihiiyate || \BC\.\SC|| \EN{M9.255a/} nirbhayaM tu bhaved.h yasya raashhTraM baahubalaashritam.h | \EN{M9.255c/} tasya tad.h vardhate nityaM sichyamaana iva drumaH || \BC\.\SC|| \EN{M9.256a/} dvividhaa.nstaskaraan.h vidyaat.h paradravyaapahaarakaan.h | \EN{M9.256c/} prakaashaa.nshchaaprakaashaa.nshcha chaarachakshurmahiipatiH || \BC\.\SC|| \EN{M9.257a/} prakaashavaJNchakaasteshhaaM naanaapaNyopajiivinaH | \EN{M9.257c/} prachchhannavaJNchakaastvete ye stenaaTavikaadayaH ??|| \BC\.\SC|| \EN{M9.258a/} utkochakaashchopadhikaa vaJNchakaaH kitavaastathaa | \EN{M9.258c/} maN^galaadeshavR^ittaashcha bhadraashchaikshaNikaiH saha || \BC\.\SC|| %[M.bhadraprekshaNikaiH saha ] \EN{M9.259a/} asamyakkaariNashchaiva mahaamaatraashchikitsakaaH | \EN{M9.259c/} shilpopachaarayuktaashcha nipuNaaH paNyayoshhitaH || \BC\.\SC|| \EN{M9.260a/} evamaadiin.h vijaaniiyaat.h prakaashaa.nllokakaNTakaan.h | %[Mevamaadyaan.h ] \EN{M9.260c/} niguuDhachaariNashchaanyaananaaryaanaaryaliN^ginaH || \BC\.\SC|| \EN{M9.261a/} taan.h viditvaa sucharitairguuDhaistatkarmakaaribhiH | \EN{M9.261c/} chaaraishchaanekasa.nsthaanaiH protsaadya vashamaanayet.h || \BC\.\SC|| \EN{M9.262a/} teshhaaM doshhaanabhikhyaapya sve sve karmaNi tattvataH | \EN{M9.262c/} kurviita shaasanaM raajaa samyak.h saaraaparaadhataH || \BC\.\SC|| \EN{M9.263a/} na hi daNDaad.h R^ite shakyaH kartuM paapavinigrahaH | \EN{M9.263c/} stenaanaaM paapabuddhiinaaM nibhR^itaM charataaM kshitau || \BC\.\SC|| \EN{M9.264a/} sabhaaprapaa.apuupashaalaaveshamadyaannavikrayaaH | \EN{M9.264c/} chatushhpathaa.nshchaityavR^ikshaaH samaajaaH prekshaNaani cha || \BC\.\SC|| \EN{M9.265a/} jiirNodyaanaanyaraNyaani kaarukaaveshanaani cha | \EN{M9.265c/} shuunyaani chaapyagaaraaNi vanaanyupavanaani cha || \BC\.\SC|| \EN{M9.266a/} eva.nvidhaannR^ipo deshaan.h gulmaiH sthaavarajaN^gamaiH | \EN{M9.266c/} taskarapratishhedhaarthaM chaaraishchaapyanuchaarayet.h || \BC\.\SC|| \EN{M9.267a/} tatsahaayairanugatairnaanaakarmapravedibhiH | \EN{M9.267c/} vidyaadutsaadayechchaiva nipuNaiH puurvataskaraiH || \BC\.\SC|| \EN{M9.268a/} bhakshyabhojyopadeshaishcha braahmaNaanaaM cha darshanaiH | \EN{M9.268c/} shauryakarmaapadeshaishcha kuryusteshhaaM samaagamam.h || \BC\.\SC|| \EN{M9.269a/} ye tatra nopasarpeyurmuulapraNihitaashcha ye | \EN{M9.269c/} taan.h prasahya nR^ipo hanyaat.h samitraGYaatibaandhavaan.h || \BC\.\SC|| \EN{M9.270a/} na hoDhena vinaa chauraM ghaatayed.h dhaarmiko nR^ipaH | \EN{M9.270c/} sahoDhaM sopakaraNaM ghaatayedavichaarayan.h || \BC\.\SC|| \EN{M9.271a/} graameshhvapi cha ye ke chichchauraaNaaM bhaktadaayakaaH | \EN{M9.271c/} bhaaNDaavakaashadaashchaiva sarvaa.nstaanapi ghaatayet.h || \BC\.\SC|| \EN{M9.272a/} raashhTreshhu rakshaadhikR^itaan.h saamantaa.nshchaiva choditaan.h | \EN{M9.272c/} abhyaaghaateshhu madhyasthaaJN shishhyaachchauraaniva drutam.h || \BC\.\SC|| \EN{M9.273a/} yashchaapi dharmasamayaat.h prachyuto dharmajiivanaH | \EN{M9.273c/} daNDenaiva tamapyoshhet.h svakaad.h dharmaad.h hi vichyutam.h || \BC\.\SC|| \EN{M9.274a/} graamaghaate hitaabhaN^ge pathi moshhaabhidarshane | \EN{M9.274c/} shaktito naabhidhaavanto nirvaasyaaH saparichchhadaaH || \BC\.\SC|| \EN{M9.275a/} raaGYaH koshaapahartR^I.nshcha pratikuuleshhu cha sthitaan.h | %[M.praatikuulyeshhvavasthitaan.h ] \EN{M9.275c/} ghaatayed.h vividhairdaNDairariiNaaM chopajaapakaan.h || \BC\.\SC|| \EN{M9.276a/} sa.ndhiM chhittvaa tu ye chauryaM raatrau kurvanti taskaraaH | %[M.sa.ndhiM bhittvaa)] \EN{M9.276c/} teshhaaM chhittvaa nR^ipo hastau tiikshNe shuule niveshayet.h || \BC\.\SC|| \EN{M9.277a/} aN^guliirgranthibhedasya chhedayet.h prathame grahe | \EN{M9.277c/} dvitiiye hastacharaNau tR^itiiye vadhamarhati || \BC\.\SC|| \EN{M9.278a/} agnidaan.h bhaktadaa.nshchaiva tathaa shastraavakaashadaan.h | \EN{M9.278c/} saMnidhaatR^I.nshcha moshhasya hanyaachchauramiveshvaraH || \BC\.\SC|| \EN{M9.279a/} taDaagabhedakaM hanyaadapsu shuddhavadhena vaa | \EN{M9.279c/} yad.h vaa.api pratisa.nskuryaad.h daapyastuuttamasaahasam.h || \BC\.\SC|| \EN{M9.280a/} koshhThaagaaraayudhaagaaradevataagaarabhedakaan.h | \EN{M9.280c/} hastyashvarathahartR^I.nshcha hanyaadevaavichaarayan.h || \BC\.\SC|| \EN{M9.281a/} yastu puurvanivishhTasya taDaagasyodakaM haret.h | \EN{M9.281c/} aagamaM vaa.apyapaaM bhindyaat.h sa daapyaH puurvasaahasam.h || \BC\.\SC|| \EN{M9.282a/} samutsR^ijed.h raajamaarge yastvamedhyamanaapadi | \EN{M9.282c/} sa dvau kaarshhaapaNau dadyaadamedhyaM chaashu shodhayet.h || \BC\.\SC|| \EN{M9.283a/} aapadgato.atha vaa vR^iddhaa garbhiNii baala eva vaa | \EN{M9.283c/} paribhaashhaNamarhanti tachcha shodhyamiti sthitiH || \BC\.\SC|| \EN{M9.284a/} chikitsakaanaaM sarveshhaaM mithyaapracharataaM damaH | \EN{M9.284c/} amaanushheshhu prathamo maanushheshhu tu madhyamaH || \BC\.\SC|| \EN{M9.285a/} saN^kramadhvajayashhTiinaaM pratimaanaaM cha bhedakaH | \EN{M9.285c/} pratikuryaachcha tat.h sarvaM paJNcha dadyaatshataani cha || \BC\.\SC|| \EN{M9.286a/} aduushhitaanaaM dravyaaNaaM duushhaNe bhedane tathaa | \EN{M9.286c/} maNiinaamapavedhe cha daNDaH prathamasaahasaH || \BC\.\SC|| \EN{M9.287a/} samairhi vishhamaM yastu chared.h vai muulyato.api vaa | \EN{M9.287c/} samaapnuyaad.h damaM puurvaM naro madhyamameva vaa || \BC\.\SC|| \EN{M9.288a/} bandhanaani cha sarvaaNi raajaa maarge niveshayet.h | %[M.raajamaarge ] \EN{M9.288c/} duHkhitaa yatra dR^ishyeran.h vikR^itaaH paapakaariNaH || \BC\.\SC|| \EN{M9.289a/} praakaarasya cha bhettaaraM parikhaaNaaM cha puurakam.h | \EN{M9.289c/} dvaaraaNaaM chaiva bhaN^ktaaraM kshiprameva pravaasayet.h || \BC\.\SC|| \EN{M9.290a/} abhichaareshhu sarveshhu kartavyo dvishato damaH | \EN{M9.290c/} muulakarmaNi chaanaapteH kR^ityaasu vividhaasu cha || \BC\.\SC|| %[M.chaanaaptaiH] \EN{M9.291a/} abiijavikrayii chaiva biijotkR^ishhTaa tathaiva cha | \EN{M9.291c/} maryaadaabhedakashchaiva vikR^itaM praapnuyaad.h vadham.h || \BC\.\SC|| \EN{M9.292a/} sarvakaNTakapaapishhThaM hemakaaraM tu paarthivaH | \EN{M9.292c/} pravartamaanamanyaaye chhedayetlavashaH kshuraiH || \BC\.\SC|| %[M.chhedayet.h khaNDashaH kshuraiH ] \EN{M9.293a/} siitaadravyaapaharaNe shastraaNaamaushhadhasya cha | \EN{M9.293c/} kaalamaasaadya kaaryaM cha raajaa daNDaM prakalpayet.h || \BC\.\SC|| \EN{M9.294a/} svaamy.amaatyau puraM raashhTraM koshadaNDau suhR^it.h tathaa | \EN{M9.294c/} sapta prakR^itayo hyetaaH saptaaN^gaM raajyamuchyate || \BC\.\SC|| \EN{M9.295a/} saptaanaaM prakR^itiinaaM tu raajyasyaasaaM yathaakramam.h | \EN{M9.295c/} puurvaM puurvaM gurutaraM jaaniiyaad.h vyasanaM mahat.h || \BC\.\SC|| \EN{M9.296a/} saptaaN^gasyaiha raajyasya vishhTabdhasya tridaNDavat.h | \EN{M9.296c/} anyonyaguNavaisheshhyaatna kiM chidatirichyate || \BC\.\SC|| \EN{M9.297a/} teshhu teshhu tu kR^ityeshhu tat.h tadaN^gaM vishishhyate | \EN{M9.297c/} yena yat.h saadhyate kaaryaM tat.h tasmi.nshreshhThamuchyate || \BC\.\SC|| \EN{M9.298a/} chaareNotsaahayogena kriyayaiva cha karmaNaam.h | \EN{M9.298c/} svashaktiM parashaktiM cha nityaM vidyaanmahiipatiH || \BC\.\SC|| %[M.vidyaat.h paraatmanoH] \EN{M9.299a/} piiDanaani cha sarvaaNi vyasanaani tathaiva cha | \EN{M9.299c/} aarabheta tataH kaaryaM saJNchintya gurulaaghavam.h || \BC\.\SC|| \EN{M9.300a/} aarabhetaiva karmaaNi shraantaH shraantaH punaH punaH | \EN{M9.300c/} karmaaNyaarabhamaaNaM hi purushhaM shriirnishhevate || \BC\.\SC|| \EN{M9.301a/} kR^itaM tretaayugaM chaiva dvaaparaM kalireva cha | \EN{M9.301c/} raaGYo vR^ittaani sarvaaNi raajaa hi yugamuchyate || \BC\.\SC|| \EN{M9.302a/} kaliH prasupto bhavati sa jaagrad.h dvaaparaM yugam.h | \EN{M9.302c/} karmasvabhyudyatastretaa vichara.nstu kR^itaM yugam.h || \BC\.\SC|| \EN{M9.303a/} indrasyaarkasya vaayoshcha yamasya varuNasya cha | \EN{M9.303c/} chandrasyaagneH pR^ithivyaashcha tejovR^ittaM nR^ipashcharet.h || \BC\.\SC|| \EN{M9.304a/} vaarshhikaa.nshchaturo maasaan.h yathendro.abhipravarshhati | \EN{M9.304c/} tathaa.abhivarshhet.h svaM raashhTraM kaamairindravrataM charan.h || \BC\.\SC|| \EN{M9.305a/} ashhTau maasaan.h yathaa.adityastoyaM harati rashmibhiH | \EN{M9.305c/} tathaa haret.h karaM raashhTraatnityamarkavrataM hi tat.h || \BC\.\SC|| \EN{M9.306a/} pravishya sarvabhuutaani yathaa charati maarutaH | \EN{M9.306c/} tathaa chaaraiH praveshhTavyaM vratametad.h hi maarutam.h || \BC\.\SC|| \EN{M9.307a/} yathaa yamaH priyadveshhyau praapte kaale niyachchhati | \EN{M9.307c/} tathaa raaGYaa niyantavyaaH prajaastad.h hi yamavratam.h || \BC\.\SC|| \EN{M9.308a/} varuNena yathaa paashairbaddha evaabhidR^ishyate | \EN{M9.308c/} tathaa paapaannigR^ihNiiyaad.h vratametad.h hi vaaruNam.h || \BC\.\SC|| \EN{M9.309a/} paripuurNaM yathaa chandraM dR^ishhTvaa hR^ishhyanti maanavaaH | \EN{M9.309c/} tathaa prakR^itayo yasmin.h sa chaandravratiko nR^ipaH || \BC\.\SC|| \EN{M9.310a/} prataapayuktastejasvii nityaM syaat.h paapakarmasu | \EN{M9.310c/} dushhTasaamantahi.nsrashcha tadaagneyaM vrataM smR^itam.h || \BC\.\SC|| \EN{M9.311a/} yathaa sarvaaNi bhuutaani dharaa dhaarayate samam.h | \EN{M9.311c/} tathaa sarvaaNi bhuutaani bibhrataH paarthivaM vratam.h || \BC\.\SC|| \EN{M9.312a/} etairupaayairanyaishcha yukto nityamatandritaH | \EN{M9.312c/} stenaan.h raajaa nigR^ihNiiyaat.h svaraashhTre para eva cha || \BC\.\SC|| \EN{M9.313a/} paraamapyaapadaM praapto braahmaNaanna prakopayet.h | \EN{M9.313c/} te hyenaM kupitaa hanyuH sadyaH sabalavaahanam.h || \BC\.\SC|| \EN{M9.314a/} yaiH kR^itaH sarvabhakshyo.agnirapeyashcha mahodadhiH | %[M.sarvabhaksho ] \EN{M9.314c/} kshayii chaapyaayitaH somaH ko na nashyet.h prakopya taan.h || \BC\.\SC|| \EN{M9.315a/} lokaananyaan.h sR^ijeyurye lokapaalaa.nshcha kopitaaH | \EN{M9.315c/} devaan.h kuryuradevaa.nshcha kaH kshiNva.nstaan.h samR^idhnuyaat.h || \BC\.\SC|| \EN{M9.316a/} yaanupaashritya tishhThanti lokaa devaashcha sarvadaa | \EN{M9.316c/} brahma chaiva dhanaM yeshhaaM ko hi.nsyaat.h taaJNjijiivishhuH || \BC\.\SC|| \EN{M9.317a/} avidvaa.nshchaiva vidvaa.nshcha braahmaNo daivataM mahat.h | \EN{M9.317c/} praNiitashchaapraNiitashcha yathaa.agnirdaivataM mahat.h || \BC\.\SC|| \EN{M9.318a/} shmashaaneshhvapi tejasvii paavako naiva dushhyati | \EN{M9.318c/} huuyamaanashcha yaGYeshhu bhuuya evaabhivardhate || \BC\.\SC|| \EN{M9.319a/} evaM yadyapyanishhTeshhu vartante sarvakarmasu | \EN{M9.319c/} sarvathaa braahmaNaaH puujyaaH paramaM daivataM hi tat.h || \BC\.\SC|| \EN{M9.320a/} kshatrasyaatipravR^iddhasya braahmaNaan.h prati sarvashaH | \EN{M9.320c/} brahmaiva saMniyantR^i syaat.h kshatraM hi brahmasaMbhavam.h || \BC\.\SC|| \EN{M9.321a/} adbhyo.agnirbrahmataH kshatramashmano lohamutthitam.h | \EN{M9.321c/} teshhaaM sarvatragaM tejaH svaasu yonishhu shaamyati || \BC\.\SC|| \EN{M9.322a/} naabrahma kshatraM R^idhnoti naakshatraM brahma vardhate | \EN{M9.322c/} brahma kshatraM cha saMpR^iktamiha chaamutra vardhate || \BC\.\SC|| \EN{M9.323a/} dattvaa dhanaM tu viprebhyaH sarvadaNDasamutthitam.h | \EN{M9.323c/} putre raajyaM samaasR^ijya kurviita praayaNaM raNe || \BC\.\SC|| %[M.samaasaadya ] \EN{M9.324a/} evaM charan.h sadaa yukto raajadharmeshhu paarthivaH | \EN{M9.324c/} hiteshhu chaiva lokasya sarvaan.h bhR^ityaanniyojayet.h || \BC\.\SC|| %[M.hiteshhu chaiva lokebhyaH ] \EN{M9.325a/} eshho.akhilaH karmavidhirukto raaGYaH sanaatanaH | \EN{M9.325c/} imaM karmavidhiM vidyaat.h kramasho vaishyashuudrayoH || \BC\.\SC|| \EN{M9.326a/} vaishyastu kR^itasa.nskaaraH kR^itvaa daaraparigraham.h | \EN{M9.326c/} vaartaayaaM nityayuktaH syaat.h pashuunaaM chaiva rakshaNe || \BC\.\SC|| \EN{M9.327a/} prajaapatirhi vaishyaaya sR^ishhTvaa paridade pashuun.h | \EN{M9.327c/} braahmaNaaya cha raaGYe cha sarvaaH paridade prajaaH || \BC\.\SC|| \EN{M9.328a/} na cha vaishyasya kaamaH syaanna raksheyaM pashuuniti | \EN{M9.328c/} vaishye chechchhati naanyena rakshitavyaaH kathaM chana || \BC\.\SC|| \EN{M9.329a/} maNimuktaapravaalaanaaM lohaanaaM taantavasya cha | \EN{M9.329c/} gandhaanaaM cha rasaanaaM cha vidyaadarghabalaabalam.h || \BC\.\SC|| \EN{M9.330a/} biijaanaamuptivid.h cha syaat.h kshetradoshhaguNasya cha | \EN{M9.330c/} maanayogaM cha jaaniiyaat.h tulaayogaa.nshcha sarvashaH || \BC\.\SC|| \EN{M9.331a/} saaraasaaraM cha bhaaNDaanaaM deshaanaaM cha guNaaguNaan.h | \EN{M9.331c/} laabhaalaabhaM cha paNyaanaaM pashuunaaM parivardhanam.h || \BC\.\SC|| \EN{M9.332a/} bhR^ityaanaaM cha bhR^itiM vidyaad.h bhaashhaashcha vividhaa nR^iNaam.h | \EN{M9.332c/} dravyaaNaaM sthaanayogaa.nshcha krayavikrayameva cha || \BC\.\SC|| \EN{M9.333a/} dharmeNa cha dravyavR^iddhaavaatishhThed.h yatnamuttamam.h | \EN{M9.333c/} dadyaachcha sarvabhuutaanaamannameva prayatnataH || \BC\.\SC|| \EN{M9.334a/} vipraaNaaM vedavidushhaaM gR^ihasthaanaaM yashasvinaam.h | \EN{M9.334c/} shushruushhaiva tu shuudrasya dharmo naishreyasaH paraH || \BC\.\SC|| %[k: param] \EN{M9.335a/} shuchirutkR^ishhTashushruushhurmR^iduvaaganahaN^kR^itaH | \EN{M9.335c/} braahmaNaadyaashrayo nityamutkR^ishhTaaM jaatimashnute || \BC\.\SC|| %[M.braahmaNaapaashrayo] \EN{M9.336a/} eshho.anaapadi varNaanaamuktaH karmavidhiH shubhaH | \EN{M9.336c/} aapadyapi hi yasteshhaaM kramashastannibodhata || \BC\.\SC|| \separate \centerline{adhyaaya 10} \medskip \EN{M10.01a/} adhiiyiira.nstrayo varNaaH svakarmasthaa dvijaatayaH | \EN{M10.01c/} prabruuyaad.h braahmaNastveshhaaM netaraaviti nishchayaH || \BC\.\SC|| \EN{M10.02a/} sarveshhaaM braahmaNo vidyaad.h vR^ittyupaayaan.h yathaavidhi | \EN{M10.02c/} prabruuyaaditarebhyashcha svayaM chaiva tathaa bhavet.h || \BC\.\SC|| \EN{M10.03a/} vaisheshhyaat.h prakR^itishraishhThyaanniyamasya cha dhaaraNaat.h | \EN{M10.03c/} sa.nskaarasya visheshhaachcha varNaanaaM braahmaNaH prabhuH || \BC\.\SC|| \EN{M10.04a/} braahmaNaH kshatriyo vaishyastrayo varNaa dvijaatayaH | \EN{M10.04c/} chaturtha ekajaatistu shuudro naasti tu paJNchamaH || \BC\.\SC|| \EN{M10.05a/} sarvavarNeshhu tulyaasu patniishhvakshatayonishhu | \EN{M10.05c/} aanulomyena saMbhuutaa jaatyaa GYeyaasta eva te || \BC\.\SC|| \EN{M10.06a/} striishhvanantarajaataasu dvijairutpaaditaan.h sutaan.h | \EN{M10.06c/} sadR^ishaaneva taanaahurmaatR^idoshhavigarhitaan.h || \BC\.\SC|| \EN{M10.07a/} anantaraasu jaataanaaM vidhireshha sanaatanaH | \EN{M10.07c/} dvyekaantaraasu jaataanaaM dharmyaM vidyaadimaM vidhim.h || \BC\.\SC|| \EN{M10.08a/} braahmaNaad.h vaishyakanyaayaamambashhTho naama jaayate | \EN{M10.08c/} nishhaadaH shuudrakanyaayaaM yaH paarashava uchyate || \BC\.\SC|| \EN{M10.09a/} kshatriyaatshuudrakanyaayaaM kruuraachaaravihaaravaan.h | \EN{M10.09c/} kshatrashuudravapurjanturugro naama prajaayate || \BC\.\SC|| \EN{M10.10a/} viprasya trishhu varNeshhu nR^ipatervarNayordvayoH | \EN{M10.10c/} vaishyasya varNe chaikasmin.h shhaDete.apasadaaH smR^itaaH || \BC\.\SC|| \EN{M10.11a/} kshatriyaad.h viprakanyaayaaM suuto bhavati jaatitaH | \EN{M10.11c/} vaishyaan.h maagadhavaidehau raajavipraaN^ganaasutau || \BC\.\SC|| \EN{M10.12a/} shuudraadaayogavaH kshattaa chaNDaalashchaadhamo nR^iNaam.h | \EN{M10.12c/} vaishyaraajanyavipraasu jaayante varNasaN^karaaH || \BC\.\SC|| \EN{M10.13a/} ekaantare tvaanulomyaadambashhThograu yathaa smR^itau | \EN{M10.13c/} kshattR^ivaidehakau tadvat.h praatilomye.api janmani || \BC\.\SC|| \EN{M10.14a/} putraa ye.anantarastriijaaH krameNoktaa dvijanmanaam.h | \EN{M10.14c/} taananantaranaamnastu maatR^idoshhaat.h prachakshate || \BC\.\SC|| \EN{M10.15a/} braahmaNaadugrakanyaayaamaavR^ito naama jaayate | \EN{M10.15c/} aabhiiro.ambashhThakanyaayaamaayogavyaaM tu dhigvaNaH || \BC\.\SC|| \EN{M10.16a/} aayogavashcha kshattaa cha chaNDaalashchaadhamo nR^iNaam.h | \EN{M10.16c/} praatilomyena jaayante shuudraadapasadaastrayaH || \BC\.\SC|| \EN{M10.17a/} vaishyaan.h maagadhavaidehau kshatriyaat.h suuta eva tu | \EN{M10.17c/} pratiipamete jaayante pare.apyapasadaastrayaH || \BC\.\SC|| \EN{M10.18a/} jaato nishhaadaatshuudraayaaM jaatyaa bhavati pukkasaH | \EN{M10.18c/} shuudraaj.h jaato nishhaadyaaM tu sa vai kukkuTakaH smR^itaH || \BC\.\SC|| \EN{M10.19a/} kshatturjaatastathograayaaM shvapaaka iti kiirtyate | \EN{M10.19c/} vaidehakena tvambashhThyaamutpanno veNa uchyate || \BC\.\SC|| \EN{M10.20a/} dvijaatayaH savarNaasu janayantyavrataa.nstu yaan.h | \EN{M10.20c/} taan.h saavitriiparibhrashhTaan.h vraatyaaniti vinirdishet.h || \BC\.\SC|| \EN{M10.21a/} vraatyaat.h tu jaayate vipraat.h paapaatmaa bhuurjakaNTakaH | %[M.bhR^ijjakaNTakaH ] \EN{M10.21c/} aavantyavaaTadhaanau cha pushhpadhaH shaikha eva cha || \BC\.\SC|| \EN{M10.22a/} jhallo mallashcha raajanyaad.h vraatyaatnichchhivireva cha | %[M.vraatyaatlichchhavireva cha] \EN{M10.22c/} naTashcha karaNashchaiva khaso draviDa eva cha || \BC\.\SC|| \EN{M10.23a/} vaishyaat.h tu jaayate vraatyaat.h sudhanvaa.achaarya eva cha | \EN{M10.23c/} kaarushhashcha vijanmaa cha maitraH saatvata eva cha || \BC\.\SC|| \EN{M10.24a/} vyabhichaareNa varNaanaamavedyaavedanena cha | \EN{M10.24c/} svakarmaNaaM cha tyaagena jaayante varNasaN^karaaH || \BC\.\SC|| \EN{M10.25a/} saN^kiirNayonayo ye tu pratilomaanulomajaaH | \EN{M10.25c/} anyonyavyatishhaktaashcha taan.h pravakshyaamyasheshhataH || \BC\.\SC|| \EN{M10.26a/} suuto vaidehakashchaiva chaNDaalashcha naraadhamaH | \EN{M10.26c/} maagadhaH tathaa.ayogava eva cha kshatrajaatishcha ??|| \BC\.\SC|| %[M.kshattR^ijaatishcha] \EN{M10.27a/} ete shhaT.h sadR^ishaan.h varNaaJNjanayanti svayonishhu | \EN{M10.27c/} maatR^ijaatyaaM prasuuyante pravaaraasu cha yonishhu || \BC\.\SC|| %[M.maatR^ijaatyaaH ] \EN{M10.28a/} yathaa trayaaNaaM varNaanaaM dvayoraatmaa.asya jaayate | \EN{M10.28c/} aanantaryaat.h svayonyaaM tu tathaa baahyeshhvapi kramaat.h || \BC\.\SC|| %[M.kramaH] \EN{M10.29a/} te chaapi baahyaan.h subahuu.nstato.apyadhikaduushhitaan.h | \EN{M10.29c/} parasparasya daareshhu janayanti vigarhitaan.h || \BC\.\SC|| \EN{M10.30a/} yathaiva shuudro braahmaNyaaM baahyaM jantuM prasuuyate | \EN{M10.30c/} tathaa baahyataraM baahyashchaaturvarNye prasuuyate || \BC\.\SC|| \EN{M10.31a/} pratikuulaM vartamaanaa baahyaa baahyataraan.h punaH | \EN{M10.31c/} hiinaa hiinaan.h prasuuyante varNaan.h paJNchadashaiva tu || \BC\.\SC|| \EN{M10.32a/} prasaadhanopachaaraGYamadaasaM daasajiivanam.h | %[M.daasyajiivinaM ] \EN{M10.32c/} sairindhraM vaaguraavR^ittiM suute dasyurayogave || \BC\.\SC|| %[M. sairandhraM ] \EN{M10.33a/} maitreyakaM tu vaideho maadhuukaM saMprasuuyate | \EN{M10.33c/} nR^In.h prasha.nsatyajasraM yo ghaNTaataaDo.aruNodaye || \BC\.\SC|| \EN{M10.34a/} nishhaado maargavaM suute daasaM naukarmajiivinam.h | \EN{M10.34c/} kaivartamiti yaM praahuraaryaavartanivaasinaH || \BC\.\SC|| \EN{M10.35a/} mR^itavastrabhR^itsvanaariishhu garhitaannaashanaasu cha | %[M.anaaryaashhu] \EN{M10.35c/} bhavantyaayogaviishhvete jaatihiinaaH pR^ithak.h trayaH || \BC\.\SC|| \EN{M10.36a/} kaaraavaro nishhaadaat.h tu charmakaaraH prasuuyate | %[M.charmakaaraM ] \EN{M10.36c/} vaidehikaadandhramedau bahirgraamapratishrayau || \BC\.\SC|| \EN{M10.37a/} chaNDaalaat.h paaNDusopaakastvaksaaravyavahaaravaan.h | \EN{M10.37c/} aahiNDiko nishhaadena vaidehyaameva jaayate || \BC\.\SC|| \EN{M10.38a/} chaNDaalena tu sopaako muulavyasanavR^ittimaan.h | \EN{M10.38c/} pukkasyaaM jaayate paapaH sadaa sajjanagarhitaH || \BC\.\SC|| %[M.pulkasyaaM ] \EN{M10.39a/} nishhaadastrii tu chaNDaalaat.h putramantyaavasaayinam.h | \EN{M10.39c/} shmashaanagocharaM suute baahyaanaamapi garhitam.h || \BC\.\SC|| \EN{M10.40a/} saN^kare jaatayastvetaaH pitR^imaatR^ipradarshitaaH | \EN{M10.40c/} prachchhannaa vaa prakaashaa vaa veditavyaaH svakarmabhiH || \BC\.\SC|| \EN{M10.41a/} svajaatijaanantarajaaH shhaT.h sutaa dvijadharmiNaH | \EN{M10.41c/} shuudraaNaaM tu sadharmaaNaH sarve.apadhva.nsajaaH smR^itaaH || \BC\.\SC|| \EN{M10.42a/} tapobiijaprabhaavaistu te gachchhanti yuge yuge | \EN{M10.42c/} utkarshhaM chaapakarshhaM cha manushhyeshhviha janmataH || \BC\.\SC|| \EN{M10.43a/} shanakaistu kriyaalopaadimaaH kshatriyajaatayaH | \EN{M10.43c/} vR^ishhalatvaM gataa loke braahmaNaadarshanena cha || \BC\.\SC|| %[M.braahmaNaatikrameNa cha] \EN{M10.44a/} pauNDrakaashchauDradraviDaaH kaambojaa yavanaaH shakaaH | %[M.puNDrakaashchoDadraviDaaH] \EN{M10.44c/} paaradaapahlavaashchiinaaH kiraataa daradaaH khashaaH || \BC\.\SC|| \EN{M10.45a/} mukhabaahuurupadjaanaaM yaa loke jaatayo bahiH | \EN{M10.45c/} mlechchhavaachashchaaryavaachaH sarve te dasyavaH smR^itaaH || \BC\.\SC|| \EN{M10.46a/} ye dvijaanaamapasadaa ye chaapadhva.nsajaaH smR^itaaH | \EN{M10.46c/} te ninditairvartayeyurdvijaanaameva karmabhiH || \BC\.\SC|| \EN{M10.47a/} suutaanaamashvasaarathyamambashhThaanaaM chikitsanam.h | \EN{M10.47c/} vaidehakaanaaM striikaaryaM maagadhaanaaM vaNikpathaH || \BC\.\SC|| \EN{M10.48a/} matsyaghaato nishhaadaanaaM tvashhTistvaayogavasya cha | \EN{M10.48c/} medaandhrachuJNchumadguunaamaaraNyapashuhi.nsanam.h || \BC\.\SC|| \EN{M10.49a/} kshattryugrapukkasaanaaM tu bilaukovadhabandhanam.h | \EN{M10.49c/} dhigvaNaanaaM charmakaaryaM veNaanaaM bhaaNDavaadanam.h || \BC\.\SC|| \EN{M10.50a/} chaityadrumashmashaaneshhu shaileshhuupavaneshhu cha | \EN{M10.50c/} vaseyurete viGYaataa vartayantaH svakarmabhiH || \BC\.\SC|| \EN{M10.51a/} chaNDaalashvapachaanaaM tu bahirgraamaat.h pratishrayaH | \EN{M10.51c/} apapaatraashcha kartavyaa dhanameshhaaM shvagardabham.h || \BC\.\SC|| \EN{M10.52a/} vaasaa.nsi mR^itachailaani bhinnabhaaNDeshhu bhojanam.h | \EN{M10.52c/} kaarshhNaayasamalaN^kaaraH parivrajyaa cha nityashaH || \BC\.\SC|| \EN{M10.53a/} na taiH samayamanvichchhet.h purushho dharmamaacharan.h | \EN{M10.53c/} vyavahaaro mithasteshhaaM vivaahaH sadR^ishaiH saha || \BC\.\SC|| \EN{M10.54a/} annameshhaaM paraadhiinaM deyaM syaad.h bhinnabhaajane | \EN{M10.54c/} raatrau na vichareyuste graameshhu nagareshhu cha || \BC\.\SC|| \EN{M10.55a/} divaa chareyuH kaaryaarthaM chihnitaa raajashaasanaiH | \EN{M10.55c/} abaandhavaM shavaM chaiva nirhareyuriti sthitiH || \BC\.\SC|| \EN{M10.56a/} vadhyaa.nshcha hanyuH satataM yathaashaastraM nR^ipaaGYayaa | \EN{M10.56c/} vadhyavaasaa.nsi gR^ihNiiyuH shayyaashchaabharaNaani cha || \BC\.\SC|| \EN{M10.57a/} varNaapetamaviGYaataM naraM kalushhayonijam.h | \EN{M10.57c/} aaryaruupamivaanaaryaM karmabhiH svairvibhaavayet.h || \BC\.\SC|| \EN{M10.58a/} anaaryataa nishhThurataa kruurataa nishhkriyaatmataa | \EN{M10.58c/} purushhaM vyaJNjayantiiha loke kalushhayonijam.h || \BC\.\SC|| \EN{M10.59a/} pitryaM vaa bhajate shiilaM maaturvobhayameva vaa | \EN{M10.59c/} na kathaM chana duryoniH prakR^itiM svaaM niyachchhati || \BC\.\SC|| \EN{M10.60a/} kule mukhye.api jaatasya yasya syaad.h yonisaN^karaH | \EN{M10.60c/} sa.nshrayatyeva tatshiilaM naro.alpamapi vaa bahu || \BC\.\SC|| \EN{M10.61a/} yatra tvete paridhva.nsaaj.h jaayante varNaduushhakaaH | \EN{M10.61c/} raashhTrikaiH saha tad.h raashhTraM kshiprameva vinashyati || \BC\.\SC|| %[M.raashhTriyaiH ] \EN{M10.62a/} braahmaNaarthe gavaarthe vaa dehatyaago.anupaskR^itaH | \EN{M10.62c/} striibaalaabhyupapattau cha baahyaanaaM siddhikaaraNam.h || \BC\.\SC|| %[M.striibaalaabhyavapattau cha ] \EN{M10.63a/} ahi.nsaa satyamasteyaM shauchamindriyanigrahaH | \EN{M10.63c/} etaM saamaasikaM dharmaM chaaturvarNye.abraviin.h manuH || \BC\.\SC|| \EN{M10.64a/} shuudraayaaM braahmaNaaj.h jaataH shreyasaa chet.h prajaayate | \EN{M10.64c/} ashreyaan.h shreyasiiM jaatiM gachchhatyaa saptamaad.h yugaat.h || \BC\.\SC|| \EN{M10.65a/} shuudro braahmaNataameti braahmaNashchaiti shuudrataam.h | \EN{M10.65c/} kshatriyaaj.h jaatamevaM tu vidyaad.h vaishyaat.h tathaiva cha || \BC\.\SC|| \EN{M10.66a/} anaaryaayaaM samutpanno braahmaNaat.h tu yadR^ichchhayaa | \EN{M10.66c/} braahmaNyaamapyanaaryaat.h tu shreyastvaM kveti ched.h bhavet.h|| \BC\.\SC|| %[M.kasya chid.h bhavet.h ] \EN{M10.67a/} jaato naaryaamanaaryaayaamaaryaadaaryo bhaved.h guNaiH | \EN{M10.67c/} jaato.apyanaaryaadaaryaayaamanaarya iti nishchayaH || \BC\.\SC|| \EN{M10.68a/} taavubhaavapyasa.nskaaryaaviti dharmo vyavasthitaH | \EN{M10.68c/} vaiguNyaaj.h janmanaH puurva uttaraH pratilomataH || \BC\.\SC|| %[M.janmataH ] \EN{M10.69a/} subiijaM chaiva sukshetre jaataM saMpadyate yathaa | \EN{M10.69c/} tathaa.aryaaj.h jaata aaryaayaaM sarvaM sa.nskaaramarhati || \BC\.\SC|| \EN{M10.70a/} biijameke prasha.nsanti kshetramanye maniishhiNaH | \EN{M10.70c/} biijakshetre tathaivaanye tatraiyaM tu vyavasthitiH || \BC\.\SC|| \EN{M10.71a/} akshetre biijamutsR^ishhTamantaraiva vinashyati | \EN{M10.71c/} abiijakamapi kshetraM kevalaM sthaNDilaM bhavet.h || \BC\.\SC|| \EN{M10.72a/} yasmaad.h biijaprabhaaveNa tiryagjaa R^ishhayo.abhavan.h | \EN{M10.72c/} puujitaashcha prashastaashcha tasmaad.h biijaM prashasyate || \BC\.\SC|| %[M.vishishhyate)] \EN{M10.73a/} anaaryamaaryakarmaaNamaaryaM chaanaaryakarmiNam.h | \EN{M10.73c/} saMpradhaaryaabraviid.h dhaataa na samau naasamaaviti || \BC\.\SC|| \EN{M10.74a/} braahmaNaa brahmayonisthaa ye svakarmaNyavasthitaaH | \EN{M10.74c/} te samyagupajiiveyuH shhaT.h karmaaNi yathaakramam.h || \BC\.\SC|| \EN{M10.75a/} adhyaapanamadhyayanaM yajanaM yaajanaM tathaa | \EN{M10.75c/} daanaM pratigrahashchaiva shhaT.h karmaaNyagrajanmanaH || \BC\.\SC|| \EN{M10.76a/} shhaNNaaM tu karmaNaamasya triiNi karmaaNi jiivikaa | \EN{M10.76c/} yaajanaadhyaapane chaiva vishuddhaachcha pratigrahaH || \BC\.\SC|| \EN{M10.77a/} trayo dharmaa nivartante braahmaNaat.h kshatriyaM prati | \EN{M10.77c/} adhyaapanaM yaajanaM cha tR^itiiyashcha pratigrahaH || \BC\.\SC|| \EN{M10.78a/} vaishyaM prati tathaivaite nivarteranniti sthitiH | \EN{M10.78c/} na tau prati hi taan.h dharmaan.h manuraaha prajaapatiH || \BC\.\SC|| %[M. prati hitaan.h dharmaan.h ] \EN{M10.79a/} shastraastrabhR^ittvaM kshatrasya vaNikpashukR^ishhirvishhaH | \EN{M10.79c/} aajiivanaarthaM dharmastu daanamadhyayanaM yajiH || \BC\.\SC|| \EN{M10.80a/} vedaabhyaaso braahmaNasya kshatriyasya cha rakshaNam.h | \EN{M10.80c/} vaartaakarmaiva vaishyasya vishishhTaani svakarmasu || \BC\.\SC|| \EN{M10.81a/} ajiiva.nstu yathoktena braahmaNaH svena karmaNaa | \EN{M10.81c/} jiivet.h kshatriyadharmeNa sa hyasya pratyanantaraH || \BC\.\SC|| \EN{M10.82a/} ubhaabhyaamapyajiiva.nstu kathaM syaaditi ched.h bhavet.h | \EN{M10.82c/} kR^ishhigorakshamaasthaaya jiived.h vaishyasya jiivikaam.h || \BC\.\SC|| \EN{M10.83a/} vaishyavR^ittyaa.api jiiva.nstu braahmaNaH kshatriyo.api vaa | \EN{M10.83c/} hi.nsaapraayaaM paraadhiinaaM kR^ishhiM yatnena varjayet.h || \BC\.\SC|| \EN{M10.84a/} kR^ishhiM saadhuiti manyante saa vR^ittiH sadvigarhitaaH | \EN{M10.84c/} bhuumiM bhuumishayaa.nshchaiva hanti kaashhThamayomukham.h || \BC\.\SC|| \EN{M10.85a/} idaM tu vR^ittivaikalyaat.h tyajato dharmanaipuNam.h | \EN{M10.85c/} viTpaNyamuddhR^itoddhaaraM vikreyaM vittavardhanam.h || \BC\.\SC|| \EN{M10.86a/} sarvaan.h rasaanapoheta kR^itaannaM cha tilaiH saha | \EN{M10.86c/} ashmano lavaNaM chaiva pashavo ye cha maanushhaaH || \BC\.\SC|| \EN{M10.87a/} sarvaM cha taantavaM raktaM shaaNakshaumaavikaani cha | \EN{M10.87c/} api chet.h syuraraktaani phalamuule tathaushhadhiiH || \BC\.\SC|| \EN{M10.88a/} apaH shastraM vishhaM maa.nsaM somaM gandhaa.nshcha sarvashaH | \EN{M10.88c/} kshiiraM kshaudraM dadhi ghR^itaM tailaM madhu guDaM kushaan.h || \BC\.\SC|| \EN{M10.89a/} aaraNyaa.nshcha pashuun.h sarvaan.h da.nshhTriNashcha vayaa.nsi cha | \EN{M10.89c/} madyaM niiliM cha laakshaaM cha sarvaa.nshchaikashaphaa.nstathaa || \BC\.\SC|| %[M.niiliiM ] \EN{M10.90a/} kaamamutpaadya kR^ishhyaaM tu svayameva kR^ishhiivalaH | \EN{M10.90c/} vikriiNiita tilaa.nshuudraan.h dharmaarthamachirasthitaan.h || \BC\.\SC|| %[M.tilaa.nshuddhaan] \EN{M10.91a/} bhojanaabhyaJNjanaad.h daanaad.h yadanyat.h kurute tilaiH | \EN{M10.91c/} kR^imibhuutaH shvavishhThaayaaM pitR^ibhiH saha majjati || \BC\.\SC|| \EN{M10.92a/} sadyaH patati maa.nsena laakshayaa lavaNena cha | \EN{M10.92c/} tryaheNa shuudro bhavati braahmaNaH kshiiravikrayaat.h || \BC\.\SC|| \EN{M10.93a/} itareshhaaM tu paNyaanaaM vikrayaadiha kaamataH | \EN{M10.93c/} braahmaNaH saptaraatreNa vaishyabhaavaM niyachchhati || \BC\.\SC|| \EN{M10.94a/} rasaa rasairnimaatavyaa na tveva lavaNaM rasaiH | \EN{M10.94c/} kR^itaannaM cha kR^itaannena tilaa dhaanyena tatsamaaH || \BC\.\SC|| \EN{M10.95a/} jiivedetena raajanyaH sarveNaapyanayaM gataH | \EN{M10.95c/} na tveva jyaaya.nsiiM vR^ittimabhimanyeta karhi chit.h || \BC\.\SC|| \EN{M10.96a/} yo lobhaadadhamo jaatyaa jiivedutkR^ishhTakarmabhiH | \EN{M10.96c/} taM raajaa nirdhanaM kR^itvaa kshiprameva pravaasayet.h || \BC\.\SC|| \EN{M10.97a/} varaM svadharmo viguNo na paarakyaH svanushhThitaH | %[M.viguNaH paradharmaat.h svadhishhThitaat.h ] \EN{M10.97c/} paradharmeNa jiivan.h hi sadyaH patati jaatitaH || \BC\.\SC|| \EN{M10.98a/} vaishyo.ajiivan.h svadharmeNa shuudravR^ittyaa.api vartayet.h | \EN{M10.98c/} anaacharannakaaryaaNi nivarteta cha shaktimaan.h || \BC\.\SC|| \EN{M10.99a/} ashaknuva.nstu shushruushhaaM shuudraH kartuM dvijanmanaam.h | \EN{M10.99c/} putradaaraatyayaM praapto jiivet.h kaarukakarmabhiH || \BC\.\SC|| \EN{M10.100a/} yaiH karmabhiH pracharitaiH shushruushhyante dvijaatayaH | \EN{M10.100c/} taani kaarukakarmaaNi shilpaani vividhaani cha || \BC\.\SC|| \EN{M10.101a/} vaishyavR^ittimanaatishhThan.h braahmaNaH sve pathi sthitaH | \EN{M10.101c/} avR^ittikarshhitaH siidannimaM dharmaM samaacharet.h || \BC\.\SC|| \EN{M10.102a/} sarvataH pratigR^ihNiiyaad.h braahmaNastvanayaM gataH | \EN{M10.102c/} pavitraM dushhyatiityetad.h dharmato nopapadyate || \BC\.\SC|| \EN{M10.103a/} naadhyaapanaad.h yaajanaad.h vaa garhitaad.h vaa pratigrahaat.h | \EN{M10.103c/} doshho bhavati vipraaNaaM jvalanaambusamaa hi te || \BC\.\SC|| \EN{M10.104a/} jiivitaatyayamaapanno yo.annamatti tatastataH | \EN{M10.104c/} aakaashamiva paN^kena na sa paapena lipyate || \BC\.\SC|| \EN{M10.105a/} ajiigartaH sutaM hantumupaasarpad.h bubhukshitaH | \EN{M10.105c/} na chaalipyata paapena kshutpratiikaaramaacharan.h || \BC\.\SC|| \EN{M10.106a/} shvamaa.nsamichchhanaarto.attuM dharmaadharmavichakshaNaH | \EN{M10.106c/} praaNaanaaM parirakshaarthaM vaamadevo na liptavaan.h || \BC\.\SC|| \EN{M10.107a/} bharadvaajaH kshudhaartastu saputro vijane vane | \EN{M10.107c/} bahviirgaaH pratijagraaha vR^idhostakshNo mahaatapaaH || \BC\.\SC|| \EN{M10.108a/} kshudhaartashchaattumabhyaagaad.h vishvaamitraH shvajaaghaniim.h | \EN{M10.108c/} chaNDaalahastaadaadaaya dharmaadharmavichakshaNaH || \BC\.\SC|| \EN{M10.109a/} pratigrahaad.h yaajanaad.h vaa tathaivaadhyaapanaadapi | \EN{M10.109c/} pratigrahaH pratyavaraH pretya viprasya garhitaH || \BC\.\SC|| \EN{M10.110a/} yaajanaadhyaapane nityaM kriyete sa.nskR^itaatmanaam.h | \EN{M10.110c/} pratigrahastu kriyate shuudraadapyantyajanmanaH || \BC\.\SC|| \EN{M10.111a/} japahomairapetyeno yaajanaadhyaapanaiH kR^itam.h | \EN{M10.111c/} pratigrahanimittaM tu tyaagena tapasaiva cha || \BC\.\SC|| \EN{M10.112a/} shilauJNchhamapyaadadiita vipro.ajiivan.h yatastataH | \EN{M10.112c/} pratigrahaat.h shilaH shreyaa.nstato.apyuJNchhaH prashasyate || \BC\.\SC|| \EN{M10.113a/} siidadbhiH kupyamichchhadbhirdhane vaa pR^ithiviipatiH | %[M.dhanaM vaa ] \EN{M10.113c/} yaachyaH syaat.h snaatakairviprairaditsa.nstyaagamarhati || \BC\.\SC|| \EN{M10.114a/} akR^itaM cha kR^itaat.h kshetraad.h gaurajaavikameva cha | \EN{M10.114c/} hiraNyaM dhaanyamannaM cha puurvaM puurvamadoshhavat.h || \BC\.\SC|| \EN{M10.115a/} sapta vittaagamaa dharmyaa daayo laabhaH krayo jayaH | \EN{M10.115c/} prayogaH karmayogashcha satpratigraha eva cha || \BC\.\SC|| \EN{M10.116a/} vidyaa shilpaM bhR^itiH sevaa gorakshyaM vipaNiH kR^ishhiH | \EN{M10.116c/} dhR^itirbhaikshaM kusiidaM cha dasha jiivanahetavaH || \BC\.\SC|| \EN{M10.117a/} braahmaNaH kshatriyo vaa.api vR^iddhiM naiva prayojayet.h | \EN{M10.117c/} kaamaM tu khalu dharmaarthaM dadyaat.h paapiiyase.alpikaam.h || \BC\.\SC|| \EN{M10.118a/} chaturthamaadadaano.api kshatriyo bhaagamaapadi | \EN{M10.118c/} prajaa rakshan.h paraM shaktyaa kilbishhaat.h pratimuchyate || \BC\.\SC|| \EN{M10.119a/} svadharmo vijayastasya naahave syaat.h paraaN^mukhaH | \EN{M10.119c/} shastreNa vaishyaan.h rakshitvaa dharmyamaahaarayed.h balim.h || \BC\.\SC|| %[M.vaishyaad.h rakshitvaa ] \EN{M10.120a/} dhaanye.ashhTamaM vishaaM shulkaM vi.nshaM kaarshhaapaNaavaram.h | \EN{M10.120c/} karmopakaraNaaH shuudraaH kaaravaH shilpinastathaa || \BC\.\SC|| \EN{M10.121a/} shuudrastu vR^ittimaakaaN^kshan.h kshatramaaraadhayed.h yadi | %[M.aaraadhayediti ] \EN{M10.121c/} dhaninaM vaa.apyupaaraadhya vaishyaM shuudro jijiivishhet.h || \BC\.\SC|| \EN{M10.122a/} svargaarthamubhayaarthaM vaa vipraanaaraadhayet.h tu saH | \EN{M10.122c/} jaatabraahmaNashabdasya saa hyasya kR^itakR^ityataa || \BC\.\SC|| \EN{M10.123a/} viprasevaiva shuudrasya vishishhTaM karma kiirtyate | \EN{M10.123c/} yadato.anyad.h hi kurute tad.h bhavatyasya nishhphalam.h || \BC\.\SC|| \EN{M10.124a/} prakalpyaa tasya tairvR^ittiH svakuTumbaad.h yathaarhataH | \EN{M10.124c/} shaktiM chaavekshya daakshyaM cha bhR^ityaanaaM cha parigraham.h || \BC\.\SC|| \EN{M10.125a/} uchchhishhTamannaM daatavyaM jiirNaani vasanaani cha | \EN{M10.125c/} pulaakaashchaiva dhaanyaanaaM jiirNaashchaiva parichchhadaaH || \BC\.\SC|| \EN{M10.126a/} na shuudre paatakaM kiM chinna cha sa.nskaaramarhati | \EN{M10.126c/} naasyaadhikaaro dharme.asti na dharmaat.h pratishhedhanam.h || \BC\.\SC|| \EN{M10.127a/} dharmaipsavastu dharmaGYaaH sataaM vR^ittamanushhThitaaH | %[M.sataaM dharmaM ] \EN{M10.127c/} mantravarjyaM na dushhyanti prasha.nsaaM praapnuvanti cha || \BC\.\SC|| %[M.mantravarjaM ] \EN{M10.128a/} yathaa yathaa hi sadvR^ittamaatishhThatyanasuuyakaH | \EN{M10.128c/} tathaa tathaimaM chaamuM cha lokaM praapnotyaninditaH || \BC\.\SC|| \EN{M10.129a/} shaktenaapi hi shuudreNa na kaaryo dhanasaJNchayaH | \EN{M10.129c/} shuudro hi dhanamaasaadya braahmaNaaneva baadhate || \BC\.\SC|| \EN{M10.130a/} ete chaturNaaM varNaanaamaapaddharmaaH prakiirtitaaH | \EN{M10.130c/} yaan.h samyaganutishhThanto vrajanti paramaM gatim.h || \BC\.\SC|| \EN{M10.131a/} eshha dharmavidhiH kR^itsnashchaaturvarNyasya kiirtitaH | \EN{M10.131c/} ataH paraM pravakshyaami praayashchittavidhiM shubham.h || \BC\.\SC|| \separate \centerline{adhyaaya 11} \medskip \EN{M11.01a/} saantaanikaM yakshyamaaNamadhvagaM saarvavedasam.h | \EN{M11.01c/} gurvarthaM pitR^imaatryarthaM svaadhyaayaarthyupataapinaH || \BC\.\SC|| \EN{M11.02a/} na vai taan.h snaatakaan.h vidyaad.h braahmaNaan.h dharmabhikshukaan.h | \EN{M11.02c/} niHsvebhyo deyametebhyo daanaM vidyaavisheshhataH || \BC\.\SC|| \EN{M11.03a/} etebhyo hi dvijaagryebhyo deyamannaM sadakshiNam.h | \EN{M11.03c/} itarebhyo bahirvedi kR^itaannaM deyamuchyate || \BC\.\SC|| \EN{M11.04a/} sarvaratnaani raajaa tu yathaarhaM pratipaadayet.h | \EN{M11.04c/} braahmaNaan.h vedavidushho yaGYaarthaM chaiva dakshiNaam.h || \BC\.\SC|| \EN{M11.05a/} kR^itadaaro.aparaan.h daaraan.h bhikshitvaa yo.adhigachchhati | \EN{M11.05c/} ratimaatraM phalaM tasya dravyadaatustu sa.ntatiH || \BC\.\SC|| \EN{M11.06a/} dhanaani tu yathaashakti vipreshhu pratipaadayet.h | %[notin.h M] \EN{M11.06c/} vedavitsu vivikteshhu pretya svargaM samashnute || \BC\.\SC|| %[notin.h M] \EN{M11.07a[06Ma]/} yasya traivaarshhikaM bhaktaM paryaaptaM bhR^ityavR^ittaye | \EN{M11.07c[06Mc]/} adhikaM vaa.api vidyeta sa somaM paatumarhati || \BC\.\SC|| \EN{M11.08a[07Ma]/} ataH svalpiiyasi dravye yaH somaM pibati dvijaH | \EN{M11.08c[07Mc]/} sa piitasomapuurvo.api na tasyaapnoti tatphalam.h || \BC\.\SC|| \EN{M11.09a[08Ma]/} shaktaH parajane daataa svajane duHkhajiivini | \EN{M11.09c[08Mc]/} madhvaapaato vishhaasvaadaH sa dharmapratiruupakaH || \BC\.\SC|| \EN{M11.10a[09Ma]/} bhR^ityaanaamuparodhena yat.h karotyaurdhvadehikam.h | \EN{M11.10c[09Mc]/} tad.h bhavatyasukhaudarkaM jiivatashcha mR^itasya cha || \BC\.\SC|| \EN{M11.11a[10Ma]/} yaGYashchet.h pratiruddhaH syaadekenaaN^gena yajvanaH | \EN{M11.11c[10Mc]/} braahmaNasya visheshhena dhaarmike sati raajani || \BC\.\SC|| \EN{M11.12a[11Ma]/} yo vaishyaH syaad.h bahupashurhiinakraturasomapaH | \EN{M11.12c[11Mc]/} kuTumbaat.h tasya tad.h dravyamaahared.h yaGYasiddhaye || \BC\.\SC|| \EN{M11.13a[12Ma]/} aaharet.h triiNi vaa dve vaa kaamaM shuudrasya veshmanaH | \EN{M11.13c[12Mc]/} na hi shuudrasya yaGYeshhu kashchidasti parigrahaH || \BC\.\SC|| \EN{M11.14a[13Ma]/} yo.anaahitaagniH shatagurayajvaa cha sahasraguH | %[k:ayaGYash] \EN{M11.14c[13Mc]/} tayorapi kuTumbaabhyaamaaharedavichaarayan.h || \BC\.\SC|| \EN{M11.15a[14Ma]/} aadaananityaachchaadaaturaaharedaprayachchhataH | \EN{M11.15c[14Mc]/} tathaa yasho.asya prathate dharmashchaiva pravardhate || \BC\.\SC|| \EN{M11.16a[15Ma]/} tathaiva saptame bhakte bhaktaani shhaDanashnataa | \EN{M11.16c[15Mc]/} ashvastanavidhaanena hartavyaM hiinakarmaNaH || \BC\.\SC|| \EN{M11.17a[16Ma]/} khalaat.h kshetraadagaaraad.h vaa yato vaa.apyupalabhyate | \EN{M11.17c[16Mc]/} aakhyaatavyaM tu tat.h tasmai pR^ichchhate yadi pR^ichchhati || \BC\.\SC|| \EN{M11.18a[17Ma]/} braahmaNasvaM na hartavyaM kshatriyeNa kadaa chana | \EN{M11.18c[17Mc]/} dasyunishhkriyayostu svamajiivan.h hartumarhati || \BC\.\SC|| \EN{M11.19a[18Ma]/} yo.asaadhubhyo.arthamaadaaya saadhubhyaH saMprayachchhati | \EN{M11.19c[18Mc]/} sa kR^itvaa plavamaatmaanaM sa.ntaarayati taavubhau || \BC\.\SC|| \EN{M11.20a[19Ma]/} yad.h dhanaM yaGYashiilaanaaM devasvaM tad.h vidurbudhaaH | \EN{M11.20c[19Mc]/} ayajvanaaM tu yad.h vittamaasurasvaM taduchyate || \BC\.\SC|| \EN{M11.21a[20Ma]/} na tasmin.h dhaarayed.h daNDaM dhaarmikaH pR^ithiviipatiH | \EN{M11.21c[20Mc]/} kshatriyasya hi baalishyaad.h braahmaNaH siidati kshudhaa || \BC\.\SC|| \EN{M11.22a[21Ma]/} tasya bhR^ityajanaM GYaatvaa svakuTumbaan.h mahiipatiH | \EN{M11.22c[21Mc]/} shrutashiile cha viGYaaya vR^ittiM dharmyaaM prakalpayet.h || \BC\.\SC|| \EN{M11.23a[22Ma]/} kalpayitvaa.asya vR^ittiM cha rakshedenaM samantataH | \EN{M11.23c[22Mc]/} raajaa hi dharmashhaDbhaagaM tasmaat.h praapnoti rakshitaat.h || \BC\.\SC|| \EN{M11.24a[23Ma]/} na yaGYaarthaM dhanaM shuudraad.h vipro bhiksheta karhi chit.h | \EN{M11.24c[23Mc]/} yajamaano hi bhikshitvaa chaNDaalaH pretya jaayate || \BC\.\SC|| \EN{M11.25a[24Ma]/} yaGYaarthamarthaM bhikshitvaa yo na sarvaM prayachchhati | \EN{M11.25c[24Mc]/} sa yaati bhaasataaM vipraH kaakataaM vaa shataM samaaH || \BC\.\SC|| \EN{M11.26a[25Ma]/} devasvaM braahmaNasvaM vaa lobhenopahinasti yaH | \EN{M11.26c[25Mc]/} sa paapaatmaa pare loke gR^idhrauchchhishhTena jiivati || \BC\.\SC|| \EN{M11.27a[26Ma]/} ishhTiM vaishvaanariiM nityaM nirvapedabdaparyaye | \EN{M11.27c[26Mc]/} kL^iptaanaaM pashusomaanaaM nishhkR^ityarthamasaMbhave || \BC\.\SC|| \EN{M11.28a[27Ma]/} aapatkalpena yo dharmaM kurute.anaapadi dvijaH | \EN{M11.28c[27Mc]/} sa naapnoti phalaM tasya paratreti vichaaritam.h || \BC\.\SC|| \EN{M11.29a[28Ma]/} vishvaishcha devaiH saadhyaishcha braahmaNaishcha maharshhibhiH | \EN{M11.29c[28Mc]/} aapatsu maraNaad.h bhiitairvidheH pratinidhiH kR^itaH || \BC\.\SC|| \EN{M11.30a[29Ma]/} prabhuH prathamakalpasya yo.anukalpena vartate | \EN{M11.30c[29Mc]/} na saaMparaayikaM tasya durmatervidyate phalam.h || \BC\.\SC|| \EN{M11.31a[30Ma]/} na braahmaNo vedayeta kiMchid.h raajani dharmavit.h | \EN{M11.31c[30Mc]/} svaviiryeNaiva taa.nshishhyaan.h maanavaanapakaariNaH || \BC\.\SC|| \EN{M11.32a[31Ma]/} svaviiryaad.h raajaviiryaachcha svaviiryaM balavattaram.h | \EN{M11.32c[31Mc]/} tasmaat.h svenaiva viiryeNa nigR^ihNiiyaadariin.h dvijaH || \BC\.\SC|| \EN{M11.33a[32Ma]/} shrutiiratharvaaN^girasiiH kuryaadityavichaarayan.h | \EN{M11.33c[32Mc]/} vaakshastraM vai braahmaNasya tena hanyaadariin.h dvijaH || \BC\.\SC|| \EN{M11.34a[33Ma]/} kshatriyo baahuviiryeNa taredaapadamaatmanaH | \EN{M11.34c[33Mc]/} dhanena vaishyashuudrau tu japahomairdvijottamaH || \BC\.\SC|| \EN{M11.35a[34Ma]/} vidhaataa shaasitaa vaktaa maitro braahmaNa uchyate | \EN{M11.35c[34Mc]/} tasmai naakushalaM bruuyaanna shushhkaaM giramiirayet.h || \BC\.\SC|| \EN{M11.36a[35Ma]/} na vai kanyaa na yuvatirnaalpavidyo na baalishaH | \EN{M11.36c[35Mc]/} hotaa syaadagnihotrasya naarto naasa.nskR^itastathaa || \BC\.\SC|| \EN{M11.37a[36Ma]/} narake hi patantyete juhvantaH sa cha yasya tat.h | %[M.juhvataH ] \EN{M11.37c[36Mc]/} tasmaad.h vaitaanakushalo hotaa syaad.h vedapaaragaH || \BC\.\SC|| \EN{M11.38a[37Ma]/} praajaapatyamadattvaa.ashvamagnyaadheyasya dakshiNaam.h | \EN{M11.38c[37Mc]/} anaahitaagnirbhavati braahmaNo vibhave sati || \BC\.\SC|| \EN{M11.39a[38Ma]/} puNyaanyanyaani kurviita shraddadhaano jitendriyaH | \EN{M11.39c[38Mc]/} na tvalpadakshiNairyaGYairyajeteha kathaM chana || \BC\.\SC|| \EN{M11.40a[39Ma]/} indriyaaNi yashaH svargamaayuH kiirtiM prajaaH pashuun.h | \EN{M11.40c[39Mc]/} hantyalpadakshiNo yaGYastasmaannaalpadhano yajet.h || \BC\.\SC|| \EN{M11.41a[40Ma]/} agnihotryapavidhyaagniin.h braahmaNaH kaamakaarataH | \EN{M11.41c[40Mc]/} chaandraayaNaM charen.h maasaM viirahatyaasamaM hi tat.h || \BC\.\SC|| \EN{M11.42a[41Ma]/} ye shuudraadadhigamyaarthamagnihotramupaasate | \EN{M11.42c[41Mc]/} R^itvijaste hi shuudraaNaaM brahmavaadishhu garhitaaH || \BC\.\SC|| \EN{M11.43a[42Ma]/} teshhaaM satatamaGYaanaaM vR^ishhalaagnyupasevinaam.h | \EN{M11.43c[42Mc]/} padaa mastakamaakramya daataa durgaaNi sa.ntaret.h || \BC\.\SC|| \EN{M11.44a[43Ma]/} akurvan.h vihitaM karma ninditaM cha samaacharan.h | \EN{M11.44c[43Mc]/} prasaktashchaindriyaartheshhu praayashchittiiyate naraH || \BC\.\SC|| %[M.prasajjanindriyaartheshhu] \EN{M11.45a[44Ma]/} akaamataH kR^ite paape praayashchittaM vidurbudhaaH | \EN{M11.45c[44Mc]/} kaamakaarakR^ite.apyaahureke shrutinidarshanaat.h || \BC\.\SC|| \EN{M11.46a[45Ma]/} akaamataH kR^itaM paapaM vedaabhyaasena shudhyati | \EN{M11.46c[45Mc]/} kaamatastu kR^itaM mohaat.h praayashchittaiH pR^ithagvidhaiH || \BC\.\SC|| \EN{M11.47a[46Ma]/} praayashchittiiyataaM praapya daivaat.h puurvakR^itena vaa | \EN{M11.47c[46Mc]/} na sa.nsargaM vrajet.h sadbhiH praayashchitte.akR^ite dvijaH || \BC\.\SC|| \EN{M11.48a[47Ma]/} iha dushcharitaiH ke chit.h ke chit.h puurvakR^itaistathaa | \EN{M11.48c[47Mc]/} praapnuvanti duraatmaano naraa ruupaviparyayam.h || \BC\.\SC|| \EN{M11.49a[48Ma]/} suvarNachauraH kaunakhyaM suraapaH shyaavadantataam.h | \EN{M11.49c[48Mc]/} brahmahaa kshayarogitvaM daushcharmyaM gurutalpagaH || \BC\.\SC|| \EN{M11.50a[49Ma]/} pishunaH pautinaasikyaM suuchakaH puutivaktrataam.h | \EN{M11.50c[49Mc]/} dhaanyachauro.aN^gahiinatvamaatiraikyaM tu mishrakaH || \BC\.\SC|| \EN{M11.51a[50Ma]/} annahartaa.amayaavitvaM maukyaM vaagapahaarakaH | \EN{M11.51c[50Mc]/} vastraapahaarakaH shvaitryaM paN^gutaamashvahaarakaH || \BC\.\SC|| \EN{M11.52a[51Ma]/} evaM karmavisheshheNa jaayante sadvigarhitaaH | \EN{M11.52c[51Mc]/} jaDamuukaandhabadhiraa vikR^itaakR^itayastathaa || \BC\.\SC|| \EN{M11.53a[52Ma]/} charitavyamato nityaM praayashchittaM vishuddhaye | \EN{M11.53c[52Mc]/} nindyairhi lakshaNairyuktaa jaayante.anishhkR^itenasaH || \BC\.\SC|| \EN{M11.54a[53Ma]/} brahmahatyaa suraapaanaM steyaM gurvaN^ganaagamaH | \EN{M11.54c[53Mc]/} mahaanti paatakaanyaahuH sa.nsargashchaapi taiH saha || \BC\.\SC|| \EN{M11.55a[54Ma]/} anR^itaM cha samutkarshhe raajagaami cha paishunam.h | \EN{M11.55c[54Mc]/} guroshchaaliikanirbandhaH samaani brahmahatyayaa || \BC\.\SC|| \EN{M11.56a[55Ma]/} brahmojjhataa vedanindaa kauTasaakshyaM suhR^idvadhaH | \EN{M11.56c[55Mc]/} garhitaanaadyayorjagdhiH suraapaanasamaani shhaT.h || \BC\.\SC|| \EN{M11.57a[56Ma]/} nikshepasyaapaharaNaM naraashvarajatasya cha | \EN{M11.57c[56Mc]/} bhuumivajramaNiinaaM cha rukmasteyasamaM smR^itam.h || \BC\.\SC|| \EN{M11.58a[57Ma]/} retaHsekaH svayoniishhu kumaariishhvantyajaasu cha | \EN{M11.58c[57Mc]/} sakhyuH putrasya cha striishhu gurutalpasamaM viduH || \BC\.\SC|| \EN{M11.59a[58Ma]/} govadho.ayaajyasa.nyaajyaM paaradaaryaatmavikrayaH | \EN{M11.59c[58Mc]/} gurumaatR^ipitR^ityaagaH svaadhyaayaagnyoH sutasya cha || \BC\.\SC|| \EN{M11.60a[59Ma]/} parivittitaa.anuje.anuuDhe parivedanameva cha | \EN{M11.60c[59Mc]/} tayordaanaM cha kanyaayaastayoreva cha yaajanam.h || \BC\.\SC|| \EN{M11.61a[60Ma]/} kanyaayaa duushhaNaM chaiva vaardhushhyaM vratalopanam.h | \EN{M11.61c[60Mc]/} taDaagaaraamadaaraaNaamapatyasya cha vikrayaH || \BC\.\SC|| \EN{M11.62a[61Ma]/} vraatyataa baandhavatyaago bhR^ityaadhyaapanameva cha | \EN{M11.62c[61Mc]/} bhR^ityaa chaadhyayanaadaanamapaNyaanaaM cha vikrayaH || \BC\.\SC|| %[M.bhR^itaachchaadhyayanaadaanam] \EN{M11.63a[62Ma]/} sarvaakaareshhvadhiikaaro mahaayantrapravartanam.h | \EN{M11.63c[62Mc]/} hi.nsaushhadhiinaaM stryaajiivo.abhichaaro muulakarma cha || \BC\.\SC|| \EN{M11.64a[63Ma]/} indhanaarthamashushhkaaNaaM drumaaNaamavapaatanam.h | \EN{M11.64c[63Mc]/} aatmaarthaM cha kriyaarambho ninditaannaadanaM tathaa || \BC\.\SC|| \EN{M11.65a[64Ma]/} anaahitaagnitaa steyaM R^iNaanaamanapakriyaa | \EN{M11.65c[64Mc]/} asatshaastraadhigamanaM kaushiilavyasya cha kriyaa || \BC\.\SC|| \EN{M11.66a[65Ma]/} dhaanyakupyapashusteyaM madyapastriinishhevaNam.h | \EN{M11.66c[65Mc]/} striishuudraviTkshatravadho naastikyaM chopapaatakam.h || \BC\.\SC|| \EN{M11.67a[66Ma]/} braahmaNasya rujaH kR^itvaa ghraatiraghreyamadyayoH | %[M.rujaHkR^ityaM] \EN{M11.67c[66Mc]/} jaihmyaM cha maithunaM pu.nsi jaatibhra.nshakaraM smR^itam.h || \BC\.\SC|| \EN{M11.68a[67Ma]/} kharaashvoshhTramR^igaibhaanaamajaavikavadhastathaa | \EN{M11.68c[67Mc]/} saN^kariikaraNaM GYeyaM miinaahimahishhasya cha || \BC\.\SC|| \EN{M11.69a[68Ma]/} ninditebhyo dhanaadaanaM vaaNijyaM shuudrasevanam.h | \EN{M11.69c[68Mc]/} apaatriikaraNaM GYeyamasatyasya cha bhaashhaNam.h || \BC\.\SC|| \EN{M11.70a[69Ma]/} kR^imikiiTavayohatyaa madyaanugatabhojanam.h | \EN{M11.70c[69Mc]/} phaledhaH.kusumasteyamadhairyaM cha malaavaham.h || \BC\.\SC|| \EN{M11.71a[70Ma]/} etaanyenaa.nsi sarvaaNi yathoktaani pR^ithak.h pR^ithak.h | \EN{M11.71c[70Mc]/} yairyairvratairapohyante taani samyag.h nibodhata || \BC\.\SC|| \EN{M11.72a[71Ma]/} brahmahaa dvaadasha samaaH kuTiiM kR^itvaa vane vaset.h | \EN{M11.72c[71Mc]/} bhaikshaashyaatmavishuddhyarthaM kR^itvaa shavashiro dhvajam.h || \BC\.\SC|| \EN{M11.73a[72Ma]/} lakshyaM shastrabhR^itaaM vaa syaad.h vidushhaamichchhayaa.atmanaH | \EN{M11.73c[72Mc]/} praasyedaatmaanamagnau vaa samiddhe triravaakshiraaH || \BC\.\SC|| \EN{M11.74a[73Ma]/} yajeta vaa.ashvamedhena svarjitaa gosavena vaa | \EN{M11.74c[73Mc]/} abhijidvishvajid.hbhyaaM vaa trivR^itaa.agnishhTutaa.api vaa || \BC\.\SC|| \EN{M11.75a[74Ma]/} japan.h vaa.anyatamaM vedaM yojanaanaaM shataM vrajet.h | \EN{M11.75c[74Mc]/} brahmahatyaapanodaaya mitabhuGYiyatendriyaH || \BC\.\SC|| \EN{M11.76a[75Ma]/} sarvasvaM vedavidushhe braahmaNaayopapaadayet.h | \EN{M11.76c[75Mc]/} dhanaM hi jiivanaayaalaM gR^ihaM vaa saparichchhadam.h || \BC\.\SC|| \EN{M11.77a[76Ma]/} havishhyabhug.h vaa.anusaret.h pratisrotaH sarasvatiim.h | \EN{M11.77c[76Mc]/} japed.h vaa niyataahaarastrirvai vedasya sa.nhitaam.h || \BC\.\SC|| \EN{M11.78a[77Ma]/} kR^itavaapano nivased.h graamaante govraje.api vaa | \EN{M11.78c[77Mc]/} aashrame vR^ikshamuule vaa gobraahmaNahite rataH || \BC\.\SC|| \EN{M11.79a[78Ma]/} braahmaNaarthe gavaarthe vaa sadyaH praaNaan.h parityajet.h | %[M.sa.nyak.h praaNaan] \EN{M11.79c[78Mc]/} muchyate brahmahatyaayaa goptaa gorbraahmaNasya cha || \BC\.\SC|| \EN{M11.80a[79Ma]/} trivaaraM pratiroddhaa vaa sarvasvamavajitya vaa | %[M.tryavaraM] \EN{M11.80c[79Mc]/} viprasya tannimitte vaa praaNaalaabhe vimuchyate || \BC\.\SC|| %[M.praaNaalaabhe.api muchyate ] \EN{M11.81a[80Ma]/} evaM dR^iDhavrato nityaM brahmachaarii samaahitaH | \EN{M11.81c[80Mc]/} samaapte dvaadashe varshhe brahmahatyaaM vyapohati || \BC\.\SC|| \EN{M11.82a[81Ma]/} shishhTvaa vaa bhuumidevaanaaM naradevasamaagame | \EN{M11.82c[81Mc]/} svameno.avabhR^ithasnaato hayamedhe vimuchyate || \BC\.\SC|| \EN{M11.83a[82Ma]/} dharmasya braahmaNo muulamagraM raajanya uchyate | \EN{M11.83c[82Mc]/} tasmaat.h samaagame teshhaameno vikhyaapya shudhyati || \BC\.\SC|| \EN{M11.84a[83Ma]/} brahmaNaH saMbhavenaiva devaanaamapi daivatam.h | \EN{M11.84c[83Mc]/} pramaaNaM chaiva lokasya brahmaatraiva hi kaaraNam.h || \BC\.\SC|| \EN{M11.85a[84Ma]/} teshhaaM vedavido bruuyustrayo.apyenaH sunishhkR^itim.h | \EN{M11.85c[84Mc]/} saa teshhaaM paavanaaya syaat.h pavitraa vidushhaaM hi vaak.h || \BC\.\SC|| %[M.pavitraM ] \EN{M11.86a[85Ma]/} ato.anyatamamaasthaaya vidhiM vipraH samaahitaH | \EN{M11.86c[85Mc]/} brahmahatyaakR^itaM paapaM vyapohatyaatmavattayaa || \BC\.\SC|| \EN{M11.87a[86Ma]/} hatvaa garbhamaviGYaatametadeva vrataM charet.h | \EN{M11.87c[86Mc]/} raajanyavaishyau chaijaanaavaatreyiimeva cha striyam.h || \BC\.\SC|| \EN{M11.88a[87Ma]/} uktvaa chaivaanR^itaM saakshye pratirudhya guruM tathaa | %[M.pratirabhya ] \EN{M11.88c[87Mc]/} apahR^itya cha niHkshepaM kR^itvaa cha striisuhR^itvadham.h || \BC\.\SC|| %[M.nikshepaM ] \EN{M11.89a[88Ma]/} iyaM vishuddhiruditaa pramaapyaakaamato dvijam.h | \EN{M11.89c[88Mc]/} kaamato braahmaNavadhe nishhkR^itirna vidhiiyate || \BC\.\SC|| \EN{M11.90a[89Ma]/} suraaM piitvaa dvijo mohaadagnivarNaaM suraaM pibet.h | \EN{M11.90c[89Mc]/} tayaa sa kaaye nirdagdhe muchyate kilbishhaat.h tataH || \BC\.\SC|| \EN{M11.91a[90Ma]/} gomuutramagnivarNaM vaa pibedudakameva vaa | \EN{M11.91c[90Mc]/} payo ghR^itaM vaa.a maraNaad.h goshakR^idrasameva vaa || \BC\.\SC|| \EN{M11.92a[91Ma]/} kaNaan.h vaa bhakshayedabdaM piNyaakaM vaa sakR^itnishi | \EN{M11.92c[91Mc]/} suraapaanaapanuttyarthaM vaalavaasaa jaTii dhvajii || \BC\.\SC|| \EN{M11.93a[92Ma]/} suraa vai malamannaanaaM paapmaa cha malamuchyate | \EN{M11.93c[92Mc]/} tasmaad.h braahmaNaraajanyau vaishyashcha na suraaM pibet.h || \BC\.\SC|| \EN{M11.94a[93Ma]/} gauDii paishhTii cha maadhvii cha viGYeyaa trividhaa suraa | \EN{M11.94c[93Mc]/} yathaivaikaa tathaa sarvaa na paatavyaa dvijottamaiH || \BC\.\SC|| \EN{M11.95a[94Ma]/} yaksharakshaH.pishaachaannaM madyaM maa.nsaM suraasavam.h | \EN{M11.95c[94Mc]/} tad.h braahmaNena naattavyaM devaanaamashnataa haviH || \BC\.\SC|| \EN{M11.96a[95Ma]/} amedhye vaa paten.h matto vaidikaM vaa.apyudaaharet.h | \EN{M11.96c[95Mc]/} akaaryamanyat.h kuryaad.h vaa braahmaNo madamohitaH || \BC\.\SC|| \EN{M11.97a[96Ma]/} yasya kaayagataM brahma madyenaaplaavyate sakR^it.h | \EN{M11.97c[96Mc]/} tasya vyapaiti braahmaNyaM shuudratvaM cha sa gachchhati || \BC\.\SC|| \EN{M11.98a[97Ma]/} eshhaa vichitraabhihitaa suraapaanasya nishhkR^itiH | \EN{M11.98c[97Mc]/} ata uurdhvaM pravakshyaami suvarNasteyanishhkR^itim.h || \BC\.\SC|| \EN{M11.99a[98Ma]/} suvarNasteyakR^id.h vipro raajaanamabhigamya tu | \EN{M11.99c[98Mc]/} svakarma khyaapayan.h bruuyaatmaaM bhavaananushaastviti || \BC\.\SC|| \EN{M11.100a[99Ma]/} gR^ihiitvaa musalaM raajaa sakR^idd.h hanyaat.h tu taM svayam.h | \EN{M11.100c[99Mc]/} vadhena shudhyati steno braahmaNastapasaiva tu || \BC\.\SC|| \EN{M11.101a[100Ma]/} tapasaapanunutsustu suvarNasteyajaM malam.h | \EN{M11.101c[100Mc]/} chiiravaasaa dvijo.araNye chared.h brahmahano vratam.h || \BC\.\SC|| \EN{M11.102a[101Ma]/} etairvratairapoheta paapaM steyakR^itaM dvijaH | \EN{M11.102c[101Mc]/} gurustriigamaniiyaM tu vratairebhirapaanudet.h || \BC\.\SC|| \EN{M11.103a[102Ma]/} gurutalpyabhibhaashhyainastapte svapyaadayomaye | %[M.talpe svapyaad.h ] \EN{M11.103c[102Mc]/} suurmiiM jvalantiiM svaashlishhyen.h mR^ityunaa sa vishudhyati || \BC\.\SC|| %[M.vaa.ashlishhyen.h ] \EN{M11.104a[103Ma]/} svayaM vaa shishhNavR^ishhaNaavutkR^ityaadhaaya chaaJNjalau | \EN{M11.104c[103Mc]/} nair{R^i}tiiM dishamaatishhThedaa nipaataadajihmagaH || \BC\.\SC|| \EN{M11.105a[104Ma]/} khaTvaaN^gii chiiravaasaa vaa shmashrulo vijane vane | \EN{M11.105c[104Mc]/} praajaapatyaM charet.h kR^ichchhramabdamekaM samaahitaH || \BC\.\SC|| \EN{M11.106a[105Ma]/} chaandraayaNaM vaa triin.h maasaanabhyasyenniyataindriyaH | \EN{M11.106c[105Mc]/} havishhyeNa yavaagvaa vaa gurutalpaapanuttaye || \BC\.\SC|| \EN{M11.107a[106Ma]/} etairvratairapoheyurmahaapaatakino malam.h | \EN{M11.107c[106Mc]/} upapaatakinastvevamebhirnaanaavidhairvrataiH || \BC\.\SC|| \EN{M11.108a[107Ma]/} upapaatakasa.nyukto goghno maasaM yavaan.h pibet.h | \EN{M11.108c[107Mc]/} kR^itavaapo vased.h goshhThe charmaNaa tena sa.nvR^itaH || \BC\.\SC|| \EN{M11.109a[108Ma]/} chaturthakaalamashniiyaadakshaaralavaNaM mitam.h | \EN{M11.109c[108Mc]/} gomuutreNaacharet.h snaanaM dvau maasau niyatendriyaH || \BC\.\SC|| \EN{M11.110a[109Ma]/} divaa.anugachchhed.h gaastaastu tishhThannuurdhvaM rajaH pibet.h | \EN{M11.110c[109Mc]/} shushruushhitvaa namaskR^itya raatrau viiraasanaM vaset.h || \BC\.\SC|| %[M.viiraasano] \EN{M11.111a[110Ma]/} tishhThantiishhvanutishhThet.h tu vrajantiishhvapyanuvrajet.h | \EN{M11.111c[110Mc]/} aasiinaasu tathaa.asiino niyato viitamatsaraH || \BC\.\SC|| \EN{M11.112a[111Ma]/} aaturaamabhishastaaM vaa chauravyaaghraadibhirbhayaiH | \EN{M11.112c[111Mc]/} patitaaM paN^kalagnaaM vaa sarvaupaayair vimochayet.h || \BC\.\SC|| %[k:sarvapraaNair] \EN{M11.113a[112Ma]/} ushhNe varshhati shiite vaa maarute vaati vaa bhR^isham.h | \EN{M11.113c[112Mc]/} na kurviitaatmanastraaNaM gorakR^itvaa tu shaktitaH || \BC\.\SC|| \EN{M11.114a[113Ma]/} aatmano yadi vaa.anyeshhaaM gR^ihe kshetre.atha vaa khale | \EN{M11.114c[113Mc]/} bhakshayantiiM na kathayet.h pibantaM chaiva vatsakam.h || \BC\.\SC|| \EN{M11.115a[114Ma]/} anena vidhinaa yastu goghno gaamanugachchhati | \EN{M11.115c[114Mc]/} sa gohatyaakR^itaM paapaM tribhirmaasairvyapohati || \BC\.\SC|| \EN{M11.116a[115Ma]/} vR^ishhabhaikaadashaa gaashcha dadyaat.h sucharitavrataH | \EN{M11.116c[115Mc]/} avidyamaane sarvasvaM vedavidbhyo nivedayet.h || \BC\.\SC|| \EN{M11.117a[116Ma]/} etadeva vrataM kuryurupapaatakino dvijaaH | \EN{M11.117c[116Mc]/} avakiirNivarjyaM shuddhyarthaM chaandraayaNamathaapi vaa || \BC\.\SC|| %[M.avakiirNivarjaM ] \EN{M11.118a[117Ma]/} avakiirNii tu kaaNena gardabhena chatushhpathe | \EN{M11.118c[117Mc]/} paakayaGYavidhaanena yajeta nir{R^i}tiM nishi || \BC\.\SC|| \EN{M11.119a[118Ma]/} hutvaa.agnau vidhivad.h homaanantatashcha samityR^ichaa | \EN{M11.119c[118Mc]/} vaatendraguruvahniinaaM juhuyaat.h sarpishhaa.ahutiiH || \BC\.\SC|| \EN{M11.120a[119Ma]/} kaamato retasaH sekaM vratasthasya dvijanmanaH | \EN{M11.120c[119Mc]/} atikramaM vratasyaahurdharmaGYaa brahmavaadinaH || \BC\.\SC|| \EN{M11.121a[120Ma]/} maarutaM puruhuutaM cha guruM paavakameva cha | \EN{M11.121c[120Mc]/} chaturo vratino.abhyeti braahmaM tejo.avakiirNinaH || \BC\.\SC|| \EN{M11.122a[121Ma]/} etasminnenasi praapte vasitvaa gardabhaajinam.h | \EN{M11.122c[121Mc]/} saptaagaaraa.nshchared.h bhaikshaM svakarma parikiirtayan.h || \BC\.\SC|| \EN{M11.123a[122Ma]/} tebhyo labdhena bhaiksheNa vartayannekakaalikam.h | \EN{M11.123c[122Mc]/} upaspR^isha.nstrishhavaNaM tvabdena sa vishudhyati || \BC\.\SC|| %[M.trishhavaNaM abdena ] \EN{M11.124a[123Ma]/} jaatibhra.nshakaraM karma kR^itvaa.anyatamamichchhayaa | \EN{M11.124c[123Mc]/} charet.h saa.ntapanaM kR^ichchhraM praajaapatyamanichchhayaa || \BC\.\SC|| \EN{M11.125a[124Ma]/} saN^karaapaatrakR^ityaasu maasaM shodhanamaindavam.h | %[M.aindavaH] \EN{M11.125c[124Mc]/} maliniikaraNiiyeshhu taptaH syaad.h yaavakaistryaham.h || \BC\.\SC|| \EN{M11.126a[125Ma]/} turiiyo brahmahatyaayaaH kshatriyasya vadhe smR^itaH | \EN{M11.126c[125Mc]/} vaishye.ashhTamaa.nsho vR^ittasthe shuudre GYeyastu shhoDashaH || \BC\.\SC|| \EN{M11.127a[126Ma]/} akaamatastu raajanyaM vinipaatya dvijottamaH | \EN{M11.127c[126Mc]/} vR^ishhabhaikasahasraa gaa dadyaat.h sucharitavrataH || \BC\.\SC|| \EN{M11.128a[127Ma]/} tryabdaM chared.h vaa niyato jaTii brahmahano vratam.h | \EN{M11.128c[127Mc]/} vasan.h duuratare graamaad.h vR^ikshamuulaniketanaH || \BC\.\SC|| \EN{M11.129a[128Ma]/} etadeva charedabdaM praayashchittaM dvijottamaH | \EN{M11.129c[128Mc]/} pramaapya vaishyaM vR^ittasthaM dadyaachchaikashataM gavaam || \BC\.\SC|| %[M.dadyaad.h vaikashataM gavaam] \EN{M11.130a[129Ma]/} etadeva vrataM kR^itsnaM shhaNmaasaa.nshuudrahaa charet.h )| \EN{M11.130c[129Mc]/} vR^ishhabhekaadashaa vaa.api dadyaad.h vipraaya gaaH sitaaH || \BC\.\SC|| \EN{M11.131a[130Ma]/} maarjaaranakulau hatvaa chaashhaM maNDuukameva cha | \EN{M11.131c[130Mc]/} shvagodhauluukakaakaa.nshcha shuudrahatyaavrataM charet.h || \BC\.\SC|| \EN{M11.132a[131Ma]/} payaH pibet.h triraatraM vaa yojanaM vaa.adhvano vrajet.h | \EN{M11.132c[131Mc]/} upaspR^ishet.h sravantyaaM vaa suuktaM vaa.ab.daivataM japet.h || \BC\.\SC|| \EN{M11.133a[132Ma]/} abhriM kaarshhNaayasiiM dadyaat.h sarpaM hatvaa dvijottamaH | \EN{M11.133c[132Mc]/} palaalabhaarakaM shhaNDhe saisakaM chaikamaashhakam.h || \BC\.\SC|| \EN{M11.134a[133Ma]/} ghR^itakumbhaM varaahe tu tiladroNaM tu tittirau | \EN{M11.134c[133Mc]/} shuke dvihaayanaM vatsaM krauJNchaM hatvaa trihaayanam.h || \BC\.\SC|| \EN{M11.135a[134Ma]/} hatvaa ha.nsaM balaakaaM cha bakaM barhiNameva cha | \EN{M11.135c[134Mc]/} vaanaraM shyenabhaasau cha sparshayed.h braahmaNaaya gaam.h || \BC\.\SC|| \EN{M11.136a[135Ma]/} vaaso dadyaad.h hayaM hatvaa paJNcha niilaan.h vR^ishhaan.h gajam.h | \EN{M11.136c[135Mc]/} ajameshhaavanaDvaahaM kharaM hatvaikahaayanam.h || \BC\.\SC|| \EN{M11.137a[136Ma]/} kravyaadaa.nstu mR^igaan.h hatvaa dhenuM dadyaat.h payasviniim.h | \EN{M11.137c[136Mc]/} akravyaadaan.h vatsatariimushhTraM hatvaa tu kR^ishhNalam.h || \BC\.\SC|| \EN{M11.138a[137Ma]/} jiinakaarmukabastaaviin.h pR^ithag.h dadyaad.h vishuddhaye | \EN{M11.138c[137Mc]/} chaturNaamapi varNaanaaM naariirhatvaa.anavasthitaaH || \BC\.\SC|| \EN{M11.139a[138Ma]/} daanena vadhanirNekaM sarpaadiinaamashaknuvan.h | \EN{M11.139c[138Mc]/} ekaikashashcharet.h kR^ichchhraM dvijaH paapaapanuttaye || \BC\.\SC|| \EN{M11.140a[139Ma]/} asthimataaM tu sattvaanaaM sahasrasya pramaapaNe | \EN{M11.140c[139Mc]/} puurNe chaanasyanasthnaaM tu shuudrahatyaavrataM charet.h || \BC\.\SC|| \EN{M11.141a[140Ma]/} kiM chideva tu vipraaya dadyaadasthimataaM vadhe | \EN{M11.141c[140Mc]/} anasthnaaM chaiva hi.nsaayaaM praaNaayaamena shudhyati || \BC\.\SC|| \EN{M11.142a[141Ma]/} phaladaanaaM tu vR^ikshaaNaaM chhedane japyamR^ichshatam.h | \EN{M11.142c[141Mc]/} gulmavalliilataanaaM cha pushhpitaanaaM cha viirudhaam.h || \BC\.\SC|| \EN{M11.143a[142Ma]/} annaadyajaanaaM sattvaanaaM rasajaanaaM cha sarvashaH | \EN{M11.143c[142Mc]/} phalapushhpodbhavaanaaM cha ghR^itapraasho vishodhanam.h || \BC\.\SC|| \EN{M11.144a[143Ma]/} kR^ishhtajaanaamoshhadhiinaaM jaataanaaM cha svayaM vane | \EN{M11.144c[143Mc]/} vR^ithaalambhe.anugachchhed.h gaaM dinamekaM payovrataH || \BC\.\SC|| \EN{M11.145a[144Ma]/} etairvratairapohyaM syaadeno hi.nsaasamudbhavam.h | \EN{M11.145c[144Mc]/} GYaanaaGYaanakR^itaM kR^itsnaM shR^iNutaanaadyabhakshaNe || \BC\.\SC|| \EN{M11.146a[145Ma]/} aGYaanaad.h vaaruNiiM piitvaa sa.nskaareNaiva shudhyati | \EN{M11.146c[145Mc]/} matipuurvamanirdeshyaM praaNaantikamiti sthitiH || \BC\.\SC|| \EN{M11.147a[146Ma]/} apaH suraabhaajanasthaa madyabhaaNDasthitaastathaa | \EN{M11.147c[146Mc]/} paJNcharaatraM pibet.h piitvaa shaN^khapushhpiishR^itaM payaH || \BC\.\SC|| \EN{M11.148a[147Ma]/} spR^ishhTvaa dattvaa cha madiraaM vidhivat.h pratigR^ihya cha | \EN{M11.148c[147Mc]/} shuudrochchhishhTaashcha piitvaa.apaH kushavaari pibet.h tryaham.h || \BC\.\SC|| \EN{M11.149a[148Ma]/} braahmaNastu suraapasya gandhamaaghraaya somapaH | \EN{M11.149c[148Mc]/} praaNaanapsu triraayamya ghR^itaM praashya vishudhyati || \BC\.\SC|| \EN{M11.150a[149Ma]/} aGYaanaat.h praashya viNmuutraM suraasa.nspR^ishhTameva cha | \EN{M11.150c[149Mc]/} punaH sa.nskaaramarhanti trayo varNaa dvijaatayaH || \BC\.\SC|| \EN{M11.151a[150Ma]/} vapanaM mekhalaa daNDo bhaikshacharyaa vrataani cha | %[M.bhaikshyacharyaa ] \EN{M11.151c[150Mc]/} nivartante dvijaatiinaaM punaHsa.nskaarakarmaNi || \BC\.\SC|| \EN{M11.152a[151Ma]/} abhojyaanaaM tu bhuktvaa.annaM striishuudrochchhishhTameva cha | \EN{M11.152[151Mc]/} jagdhvaa maa.nsamabhakshyaM cha saptaraatraM yavaan.h pibet.h || \BC\.\SC|| \EN{M11.153a[152Ma]/} shuktaani cha kashhaayaa.nshcha piitvaa medhyaanyapi dvijaH | \EN{M11.153c[152Mc]/} taavad.h bhavatyaprayato yaavat.h tanna vrajatyadhaH || \BC\.\SC|| \EN{M11.154a[153Ma]/} viDvaraahakharoshhTraaNaaM gomaayoH kapikaakayoH | \EN{M11.154c[153Mc]/} praashya muutrapuriishhaaNi dvijashchaandraayaNaM charet.h || \BC\.\SC|| \EN{M11.155a[154Ma]/} shushhkaaNi bhuktvaa maa.nsaani bhaumaani kavakaani cha | \EN{M11.155c[154Mc]/} aGYaataM chaiva suunaasthametadeva vrataM charet.h || \BC\.\SC|| \EN{M11.156a[155Ma]/} kravyaadasuukaroshhTraaNaaM kukkuTaanaaM cha bhakshaNe | \EN{M11.156c[155Mc]/} narakaakakharaaNaaM cha taptakR^ichchhraM vishodhanam.h || \BC\.\SC|| \EN{M11.157a[156Ma]/} maasikaannaM tu yo.ashniiyaadasamaavartako dvijaH | \EN{M11.157c[156Mc]/} sa triiNyahaanyupavasedekaahaM chodake vaset.h || \BC\.\SC|| \EN{M11.158a[157Ma]/} brahmachaarii tu yo.ashniiyaan.h madhu maa.nsaM kathaM chana | %[M.vratachaarii tu ] \EN{M11.158c[157Mc]/} sa kR^itvaa praakR^itaM kR^ichchhraM vratasheshhaM samaapayet.h || \BC\.\SC|| \EN{M11.159a[158Ma]/} biDaalakaakaakhuuchchhishhTaM jagdhvaa shvanakulasya cha | \EN{M11.159c[158Mc]/} keshakiiTaavapannaM cha pibed.h brahmasuvarchalaam.h || \BC\.\SC|| \EN{M11.160a[159Ma]/} abhojyamannaM naattavyamaatmanaH shuddhimichchhataa | \EN{M11.160c[159Mc]/} aGYaanabhuktaM tuuttaaryaM shodhyaM vaa.apyaashu shodhanaiH || \BC\.\SC|| \EN{M11.161a[160Ma]/} eshho.anaadyaadanasyokto vrataanaaM vividho vidhiH | \EN{M11.161c[160Mc]/} steyadoshhaapahartR^INaaM vrataanaaM shruuyataaM vidhiH || \BC\.\SC|| \EN{M11.162a[161Ma]/} dhaanyaannadhanachauryaaNi kR^itvaa kaamaad.h dvijottamaH | \EN{M11.162c[161Mc]/} svajaatiiyagR^ihaadeva kR^ichchhraabdena vishudhyati || \BC\.\SC|| \EN{M11.163a[162Ma]/} manushhyaaNaaM tu haraNe striiNaaM kshetragR^ihasya cha | \EN{M11.163c[162Mc]/} kuupavaapiijalaanaaM cha shuddhishchaandraayaNaM smR^itam.h || \BC\.\SC|| \EN{M11.164a[163Ma]/} dravyaaNaamalpasaaraaNaaM steyaM kR^itvaa.anyaveshmataH | %[M.kR^itvaa.anyaveshmani] \EN{M11.164c[163Mc]/} charet.h saa.ntapanaM kR^ichchhraM tanniryaatyaatmashuddhaye || \BC\.\SC|| \EN{M11.165a[164Ma]/} bhakshyabhojyaapaharaNe yaanashayyaa.a.asanasya cha | \EN{M11.165c[164Mc]/} pushhpamuulaphalaanaaM cha paJNchagavyaM vishodhanam.h || \BC\.\SC|| \EN{M11.166a[165Ma]/} tR^iNakaashhThadrumaaNaaM cha shushhkaannasya guDasya cha | \EN{M11.166c[165Mc]/} chelacharmaamishhaaNaaM cha triraatraM syaadabhojanam.h || \BC\.\SC|| %[M.chailacharmaamikshaaNaaM ] \EN{M11.167a[166Ma]/} maNimuktaapravaalaanaaM taamrasya rajatasya cha | \EN{M11.167c[166Mc]/} ayaH.kaa.nsyaupalaanaaM cha dvaadashaahaM kaNaannataa || \BC\.\SC|| \EN{M11.168a[167Ma]/} kaarpaasakiiTajorNaanaaM dvishaphekashaphasya cha | %[M.dveshaphekakhurasya cha] \EN{M11.168c[167Mc]/} pakshigandhaushhadhiinaaM cha rajjvaashchaiva tryahaM payaH || \BC\.\SC|| \EN{M11.169a[168Ma]/} etairvratairapoheta paapaM steyakR^itaM dvijaH | \EN{M11.169c[168Mc]/} agamyaagamaniiyaM tu vratairebhirapaanudet.h || \BC\.\SC|| \EN{M11.170a[169Ma]/} gurutalpavrataM kuryaad.h retaH siktvaa svayonishhu | \EN{M11.170c[169Mc]/} sakhyuH putrasya cha striishhu kumaariishhvantyajaasu cha || \BC\.\SC|| \EN{M11.171a[170Ma]/} paitR^isvaseyiiM bhaginiiM svasriiyaaM maatureva cha | \EN{M11.171c[170Mc]/} maatushcha bhraatustanayaaM gatvaa chaandraayaNaM charet.h || \BC\.\SC|| %[bhraaturaaptasya gatvaa)] \EN{M11.172a[171Ma]/} etaastisrastu bhaaryaarthe nopayachchhet.h tu buddhimaan.h | \EN{M11.172c[171Mc]/} GYaatitvenaanupeyaastaaH patati hyupayannadhaH || \BC\.\SC|| \EN{M11.173a[172Ma]/} amaanushhiishhuu purushha udakyaayaamayonishhu | \EN{M11.173c[172Mc]/} retaH siktvaa jale chaiva kR^ichchhraM saa.ntapanaM charet.h || \BC\.\SC|| \EN{M11.174a[173Ma]/} maithunaM tu samaasevya pu.nsi yoshhiti vaa dvijaH | \EN{M11.174c[173Mc]/} goyaane.apsu divaa chaiva savaasaaH snaanamaacharet.h || \BC\.\SC|| \EN{M11.175a[174Ma]/} chaNDaalaantyastriyo gatvaa bhuktvaa cha pratigR^ihya cha | \EN{M11.175c[174Mc]/} patatyaGYaanato vipro GYaanaat.h saamyaM tu gachchhati || \BC\.\SC|| \EN{M11.176a[175Ma]/} vipradushhTaaM striyaM bhartaa nirundhyaadekaveshmani | \EN{M11.176c[175Mc]/} yat.h pu.nsaH paradaareshhu tachchainaaM chaarayed.h vratam.h || \BC\.\SC|| \EN{M11.177a[176Ma]/} saa chet.h punaH pradushhyet.h tu sadR^ishenopamantritaa | %[k:sadR^ishenopayantritaa?] \EN{M11.177c[176Mc]/} kR^ichchhraM chaandraayaNaM chaiva tadasyaaH paavanaM smR^itam.h || \BC\.\SC|| \EN{M11.178a[177Ma]/} yat.h karotyekaraatreNa vR^ishhaliisevanaad.h dvijaH | \EN{M11.178c[177Mc]/} tad.h bhaikshabhujjapannityaM tribhirvarshhairvyapohati || \BC\.\SC|| \EN{M11.179a[178Ma]/} eshhaa paapakR^itaamuktaa chaturNaamapi nishhkR^itiH | \EN{M11.179c[178Mc]/} patitaiH saMprayuktaanaamimaaH shR^iNuta nishhkR^itiiH || \BC\.\SC|| \EN{M11.180a[179Ma]/} sa.nvatsareNa patati patitena sahaacharan.h | \EN{M11.180c[179Mc]/} yaajanaadhyaapanaad.h yaunaanna tu yaanaasanaashanaat.h || \BC\.\SC|| \EN{M11.181a[180Ma]/} yo yena patitenaishhaaM sa.nsargaM yaati maanavaH | \EN{M11.181c[180Mc]/} sa tasyaiva vrataM kuryaat.h tatsa.nsargavishuddhaye || \BC\.\SC|| \EN{M11.182a[181Ma]/} patitasyodakaM kaaryaM sapiNDairbaandhavairbahiH | \EN{M11.182c[181Mc]/} nindite.ahani saayaahne GYaatirtviggurusaMnidhau || \BC\.\SC|| \EN{M11.183a[182Ma]/} daasii ghaTamapaaM puurNaM paryasyet.h pretavat.h padaa | \EN{M11.183c[182Mc]/} ahoraatramupaasiirannashauchaM baandhavaiH saha || \BC\.\SC|| \EN{M11.184a[183Ma]/} nivartera.nshcha tasmaat.h tu saMbhaashhaNasahaasane | \EN{M11.184c[183Mc]/} daayaadyasya pradaanaM cha yaatraa chaiva hi laukikii || \BC\.\SC|| \EN{M11.185a[184Ma]/} jyeshhThataa cha nivarteta jyeshhThaavaapyaM cha yad.h dhanam.h | %[M.yad.h vasu ] \EN{M11.185c[184Mc]/} jyeshhThaa.nshaM praapnuyaachchaasya yaviiyaan.h guNato.adhikaH || \BC\.\SC|| \EN{M11.186a[185Ma]/} praayashchitte tu charite puurNakumbhamapaaM navam.h | \EN{M11.186c[185Mc]/} tenaiva saardhaM praasyeyuH snaatvaa puNye jalaashaye || \BC\.\SC|| \EN{M11.187a[186Ma]/} sa tvapsu taM ghaTaM praasya pravishya bhavanaM svakam.h | \EN{M11.187c[186Mc]/} sarvaaNi GYaatikaaryaaNi yathaapuurvaM samaacharet.h || \BC\.\SC|| \EN{M11.188a[187Ma]/} etadeva vidhiM kuryaad.h yoshhitsu patitaasvapi | %[Metameva vidhiM] \EN{M11.188c[187Mc]/} vastraannapaanaM deyaM tu vaseyushcha gR^ihaantike || \BC\.\SC|| \EN{M11.189a[188Ma]/} enasvibhiranirNiktairnaarthaM kiM chit.h sahaacharet.h | \EN{M11.189c[188Mc]/} kR^itanirNejanaa.nshchaiva na jugupseta karhi chit.h || \BC\.\SC|| %[M.kR^itanirNejanaa.nshchaitaan.h ] \EN{M11.190a[189Ma]/} baalaghnaa.nshcha kR^itaghnaa.nshcha vishuddhaanapi dharmataH | \EN{M11.190c[189Mc]/} sharaNaagatahantR^I.nshcha striihantR^I.nshcha na sa.nvaset.h || \BC\.\SC|| \EN{M11.191a[190Ma]/} yeshhaaM dvijaanaaM saavitrii naanuuchyeta yathaavidhi | \EN{M11.191c[190Mc]/} taa.nshchaarayitvaa triin.h kR^ichchhraan.h yathaavidhyopanaayayet.h || \BC\.\SC|| \EN{M11.192a[191Ma]/} praayashchittaM chikiirshhanti vikarmasthaastu ye dvijaaH | \EN{M11.192c[191Mc]/} brahmaNaa cha parityaktaasteshhaamapyetadaadishet.h || \BC\.\SC|| \EN{M11.193a[192Ma]/} yad.h garhitenaarjayanti karmaNaa braahmaNaa dhanam.h | \EN{M11.193c[192Mc]/} tasyotsargeNa shudhyanti japyena tapasaiva cha || \BC\.\SC|| \EN{M11.194a[193Ma]/} japitvaa triiNi saavitryaaH sahasraaNi samaahitaH | \EN{M11.194c[193Mc]/} maasaM goshhThe payaH piitvaa muchyate.asatpratigrahaat.h || \BC\.\SC|| \EN{M11.195a[194Ma]/} upavaasakR^ishaM taM tu govrajaat.h punaraagatam.h | \EN{M11.195c[194Mc]/} praNataM prati pR^ichchheyuH saamyaM saumyaichchhasiiti kim.h || \BC\.\SC|| \EN{M11.196a[195Ma]/} satyamuktvaa tu vipreshhu vikired.h yavasaM gavaam.h | \EN{M11.196c[195Mc]/} gobhiH pravartite tiirthe kuryustasya parigraham.h || \BC\.\SC|| \EN{M11.197a[196Ma]/} vraatyaanaaM yaajanaM kR^itvaa pareshhaamantyakarma cha | \EN{M11.197c[196Mc]/} abhichaaramahiinaM cha tribhiH kR^ichchhrairvyapohati || \BC\.\SC|| \EN{M11.198a[197Ma]/} sharaNaagataM parityajya vedaM viplaavya cha dvijaH | \EN{M11.198c[197Mc]/} sa.nvatsaraM yavaahaarastat.h paapamapasedhati || \BC\.\SC|| \EN{M11.199a[198Ma]/} shvashR^igaalakharairdashhTo graamyaiH kravyaadbhireva cha | \EN{M11.199c[198Mc]/} naraashvoshhTravaraahaishcha praaNaayaamena shudhyati || \BC\.\SC|| \EN{M11.200a[199Ma]/} shhashhThaannakaalataa maasaM sa.nhitaajapa eva vaa | \EN{M11.200c[199Mc]/} homaashcha sakalaa nityamapaaN^ktyaanaaM vishodhanam.h || \BC\.\SC|| %[M.homaashcha shaakalaa ] \EN{M11.201a[200Ma]/} ushhTrayaanaM samaaruhya kharayaanaM tu kaamataH | \EN{M11.201c[200Mc]/} snaatvaa tu vipro digvaasaaH praaNaayaamena shudhyati || \BC\.\SC|| \EN{M11.202a[201Ma]/} vinaa.adbhirapsu vaa.apyaartaH shaariiraM saMnishhevya cha | \EN{M11.202c[201Mc]/} sachailo bahiraaplutya gaamaalabhya vishudhyati || \BC\.\SC|| \EN{M11.203a[202Ma]/} vedoditaanaaM nityaanaaM karmaNaaM samatikrame | \EN{M11.203c[202Mc]/} snaatakavratalope cha praayashchittamabhojanam.h || \BC\.\SC|| \EN{M11.204a[203Ma]/} huN^kaaraM braahmaNasyoktvaa tvaN^kaaraM cha gariiyasaH | \EN{M11.204c[203Mc]/} snaatvaa.anashnannahaH sheshhamabhivaadya prasaadayet.h || \BC\.\SC|| \EN{M11.205a[204Ma]/} taaDayitvaa tR^iNenaapi kaNThe vaa.abadhya vaasasaa | \EN{M11.205c[204Mc]/} vivaade vaa vinirjitya praNipatya prasaadayet.h || \BC\.\SC|| \EN{M11.206a[205Ma]/} avaguurya tvabdashataM sahasramabhihatya cha | \EN{M11.206c[205Mc]/} jighaa.nsayaa braahmaNasya narakaM pratipadyate || \BC\.\SC|| \EN{M11.207a[206Ma]/} shoNitaM yaavataH paa.nsuun.h saN^gR^ihNaati mahiitale | \EN{M11.207c[206Mc]/} taavantyabdasahasraaNi tatkartaa narake vaset.h || \BC\.\SC|| %[M.narake vrajet.h ] \EN{M11.208a[207Ma]/} avaguurya charet.h kR^ichchhramatikR^ichchhraM nipaatane | \EN{M11.208c[207Mc]/} kR^ichchhraatikR^ichchhrau kurviita viprasyotpaadya shoNitam.h || \BC\.\SC|| \EN{M11.209a[208Ma]/} anuktanishhkR^itiinaaM tu paapaanaamapanuttaye | \EN{M11.209c[208Mc]/} shaktiM chaavekshya paapaM cha praayashchittaM prakalpayet.h || \BC\.\SC|| \EN{M11.210a[209Ma]/} yairabhyupaayairenaa.nsi maanavo vyapakarshhati | \EN{M11.210c[209Mc]/} taan.h vo.abhyupaayaan.h vakshyaami devarshhipitR^isevitaan.h || \BC\.\SC|| \EN{M11.211a[210Ma]/} tryahaM praatastryahaM saayaM tryahamadyaadayaachitam.h | \EN{M11.211c[210Mc]/} tryahaM paraM cha naashniiyaat.h praajaapatyaM charan.h dvijaH || \BC\.\SC|| \EN{M11.212a[211Ma]/} gomuutraM gomayaM kshiiraM dadhi sarpiH kushodakam.h | \EN{M11.212c[211Mc]/} ekaraatropavaasashcha kR^ichchhraM saa.ntapanaM smR^itam.h || \BC\.\SC|| \EN{M11.213a[212Ma]/} ekaikaM graasamashniiyaat.h tryahaaNi triiNi puurvavat.h | \EN{M11.213c[212Mc]/} tryahaM chopavasedantyamatikR^ichchhraM charan.h dvijaH || \BC\.\SC|| \EN{M11.214a[213Ma]/} taptakR^ichchhraM charan.h vipro jalakshiiraghR^itaanilaan.h | \EN{M11.214c[213Mc]/} pratitryahaM pibedushhNaan.h sakR^itsnaayii samaahitaH || \BC\.\SC|| \EN{M11.215a[214Ma]/} yataatmano.apramattasya dvaadashaahamabhojanam.h | \EN{M11.215c[214Mc]/} paraako naama kR^ichchhro.ayaM sarvapaapaapanodanaH || \BC\.\SC|| \EN{M11.216a[215Ma]/} ekaikaM hraasayet.h piNDaM kR^ishhNe shukle cha vardhayet.h | \EN{M11.216c[215Mc]/} upaspR^isha.nstrishhavaNametatchaaNDraayaNaM smR^itam.h || \BC\.\SC|| \EN{M11.217a[216Ma]/} etameva vidhiM kR^itsnamaachared.h yavamadhyame | \EN{M11.217c[216Mc]/} shuklapakshaadiniyatashchara.nshchaandraayaNaM vratam.h || \BC\.\SC|| \EN{M11.218a[217Ma]/} ashhTaavashhTau samashniiyaat.h piNDaan.h madhya.ndine sthite | \EN{M11.218c[217Mc]/} niyataatmaa havishhyaashii yatichaandraayaNaM charan.h || \BC\.\SC|| \EN{M11.219a[218Ma]/} chaturaH praatarashniiyaat.h piNDaan.h vipraH samaahitaH | \EN{M11.219c[218Mc]/} chaturo.astamite suurye shishuchaandraayaNaM smR^itam.h || \BC\.\SC|| \EN{M11.220a[219Ma]/} yathaa kathaM chit.h piNDaanaaM tisro.ashiitiiH samaahitaH | \EN{M11.220c[219Mc]/} maasenaashnan.h havishhyasya chandrasyaiti salokataam.h || \BC\.\SC|| \EN{M11.221a[220Ma]/} etad.h rudraastathaa.adityaa vasavashchaacharan.h vratam.h | \EN{M11.221c[220Mc]/} sarvaakushalamokshaaya marutashcha maharshhibhiH || \BC\.\SC|| \EN{M11.222a[221Ma]/} mahaavyaahR^itibhirhomaH kartavyaH svayamanvaham.h | \EN{M11.222c[221Mc]/} ahi.nsaa satyamakrodhamaarjavaM cha samaacharet.h || \BC\.\SC|| \EN{M11.223a[222Ma]/} trirahnastrirnishaayaaM cha savaasaa jalamaavishet.h | \EN{M11.223c[222Mc]/} striishuudrapatitaa.nshchaiva naabhibhaashheta karhi chit.h || \BC\.\SC|| \EN{M11.224a[223Ma]/} sthaanaasanaabhyaaM viharedashakto.adhaH shayiita vaa | \EN{M11.224c[223Mc]/} brahmachaarii vratii cha syaad.h gurudevadvijaarchakaH || \BC\.\SC|| \EN{M11.225a[224Ma]/} saavitriiM cha japennityaM pavitraaNi cha shaktitaH | \EN{M11.225c[224Mc]/} sarveshhveva vrateshhvevaM praayashchittaarthamaadR^itaH || \BC\.\SC|| \EN{M11.226a[225Ma]/} etairdvijaatayaH shodhyaa vratairaavishhkR^itenasaH | \EN{M11.226c[225Mc]/} anaavishhkR^itapaapaa.nstu mantrairhomaishcha shodhayet.h || \BC\.\SC|| \EN{M11.227a[226Ma]/} khyaapanenaanutaapena tapasaa.adhyayanena cha | \EN{M11.227c[226Mc]/} paapakR^itmuchyate paapaat.h tathaa daanena chaapadi || \BC\.\SC|| \EN{M11.228a[227Ma]/} yathaa yathaa naro.adharmaM svayaM kR^itvaa.anubhaashhate | \EN{M11.228c[227Mc]/} tathaa tathaa tvachaivaahistenaadharmeNa muchyate || \BC\.\SC|| \EN{M11.229a[228Ma]/} yathaa yathaa manastasya dushhkR^itaM karma garhati | \EN{M11.229c[228Mc]/} tathaa tathaa shariiraM tat.h tenaadharmeNa muchyate || \BC\.\SC|| \EN{M11.230a[229Ma]/} kR^itvaa paapaM hi sa.ntapya tasmaat.h paapaat.h pramuchyate | \EN{M11.230c[229Mc]/} naivaM kuryaaM punariti nivR^ittyaa puuyate tu saH || \BC\.\SC|| \EN{M11.231a[230Ma]/} evaM saJNchintya manasaa pretya karmaphalodayam.h | \EN{M11.231c[230Mc]/} manovaaN^muurtibhirnityaM shubhaM karma samaacharet.h || \BC\.\SC|| \EN{M11.232a[231Ma]/} aGYaanaad.h yadi vaa GYaanaat.h kR^itvaa karma vigarhitam.h | \EN{M11.232c[231Mc]/} tasmaad.h vimuktimanvichchhan.h dvitiiyaM na samaacharet.h || \BC\.\SC|| \EN{M11.233a[232Ma]/} yasmin.h karmaNyasya kR^ite manasaH syaadalaaghavam.h | \EN{M11.233c[232Mc]/} tasmi.nstaavat.h tapaH kuryaad.h yaavat.h tushhTikaraM bhavet.h || \BC\.\SC|| \EN{M11.234a[233Ma]/} tapomuulamidaM sarvaM daivamaanushhakaM sukham.h | \EN{M11.234c[233Mc]/} tapomadhyaM budhaiH proktaM tapo.antaM vedadarshibhiH || \BC\.\SC|| \EN{M11.235a[234Ma]/} braahmaNasya tapo GYaanaM tapaH kshatrasya rakshaNam.h | \EN{M11.235c[234Mc]/} vaishyasya tu tapo vaartaa tapaH shuudrasya sevanam.h || \BC\.\SC|| \EN{M11.236a[235Ma]/} R^ishhayaH sa.nyataatmaanaH phalamuulaanilaashanaaH | \EN{M11.236c[235Mc]/} tapasaiva prapashyanti trailokyaM sacharaacharam.h || \BC\.\SC|| \EN{M11.237a[236Ma]/} aushhadhaanyagado vidyaa daivii cha vividhaa sthitiH | \EN{M11.237c[236Mc]/} tapasaiva prasidhyanti tapasteshhaaM hi saadhanam.h || \BC\.\SC|| \EN{M11.238a[237Ma]/} yad.h dustaraM yad.h duraapaM yad.h durgaM yachcha dushhkaram.h | \EN{M11.238c[237Mc]/} sarvaM tu tapasaa saadhyaM tapo hi duratikramam.h || \BC\.\SC|| %[M.sarvaM tat.h tapasaa ] \EN{M11.239a[238Ma]/} mahaapaatakinashchaiva sheshhaashchaakaaryakaariNaH | \EN{M11.239c[238Mc]/} tapasaiva sutaptena muchyante kilbishhaat.h tataH || \BC\.\SC|| \EN{M11.240a[239Ma]/} kiiTaashchaahipataN^gaashcha pashavashcha vayaa.nsi cha | \EN{M11.240c[239Mc]/} sthaavaraaNi cha bhuutaani divaM yaanti tapobalaat.h || \BC\.\SC|| \EN{M11.241a[240Ma]/} yat.h kiM chidenaH kurvanti manovaaN^muurtibhirjanaaH | %[M.manovaach.karmabhir] \EN{M11.241c[240Mc]/} tat.h sarvaM nirdahantyaashu tapasaiva tapodhanaaH || \BC\.\SC|| \EN{M11.242a[241Ma]/} tapasaiva vishuddhasya braahmaNasya divaukasaH | \EN{M11.242c[241Mc]/} ijyaashcha pratigR^ihNanti kaamaan.h sa.nvardhayanti cha || \BC\.\SC|| \EN{M11.243a[242Ma]/} prajaapatiridaM shaastraM tapasaivaasR^ijat.h prabhuH | \EN{M11.243c[242Mc]/} tathaiva vedaan.h R^ishhayastapasaa pratipedire || \BC\.\SC|| \EN{M11.244a[243Ma]/} ityetat.h tapaso devaa mahaabhaagyaM prachakshate | %[M.yadetat.h tapaso] \EN{M11.244c[243Mc]/} sarvasyaasya prapashyantastapasaH puNyamuttamam.h || \BC\.\SC|| %[M.puNyamudbhavaM ] \EN{M11.245a[244Ma]/} vedaabhyaaso.anvahaM shaktyaa mahaayaGYakriyaa kshamaa | \EN{M11.245c[244Mc]/} naashayantyaashu paapaani mahaapaatakajaanyapi || \BC\.\SC|| \EN{M11.246a[245Ma]/} yathaidhastejasaa vahniH praaptaM nirdahati kshaNaat.h | \EN{M11.246c[245Mc]/} tathaa GYaanaagninaa paapaM sarvaM dahati vedavit.h || \BC\.\SC|| \EN{M11.247a[246Ma]/} ityetadenasaamuktaM praayashchittaM yathaavidhi | \EN{M11.247c[246Mc]/} ata uurdhvaM rahasyaanaaM praayashchittaM nibodhata || \BC\.\SC|| \EN{M11.248a[247Ma]/} savyaahR^itipraNavakaaH praaNaayaamaastu shhoDasha | \EN{M11.248c[247Mc]/} api bhruuNahanaM maasaat.h punantyaharahaH kR^itaaH || \BC\.\SC|| \EN{M11.249a[248Ma]/} kautsaM japtvaa.apa ityetad.h vasishhThaM cha pratiity R^icham.h | \EN{M11.249c[248Mc]/} maahitraM shuddhavatyashcha suraapo.api vishudhyati || \BC\.\SC|| \EN{M11.250a[249Ma]/} sakR^itjaptvaa.asyavaamiiyaM shivasaN^kalpameva cha | \EN{M11.250c[249Mc]/} apahR^itya suvarNaM tu kshaNaad.h bhavati nirmalaH || \BC\.\SC|| \EN{M11.251a[250Ma]/} havishhpaantiiyamabhyasya na tamaM ha itiiti cha | \EN{M11.251c[250Mc]/} japitvaa paurushhaM suuktaM muchyate gurutalpagaH | \EN{M11.252a[251Ma]/} enasaaM sthuulasuukshmaaNaaM chikiirshhannapanodanam.h | \EN{M11.252c[251Mc]/} avetyarchaM japedabdaM yat.h kiM chedamitiiti vaa ??|| \BC\.\SC|| \EN{M11.253a[252Ma]/} pratigR^ihyaapratigraahyaM bhuktvaa chaannaM vigarhitam.h | \EN{M11.253c[252Mc]/} japa.nstaratsamandiiyaM puuyate maanavastryahaat.h || \BC\.\SC|| \EN{M11.254a[253Ma]/} somaaraudraM tu bahvenaaH maasamabhyasya shudhyati | %[M.samaamabhyasya)] \EN{M11.254c[253Mc]/} sravantyaamaacharan.h snaanamaryamNaamiti cha tR^icham.h || \BC\.\SC|| \EN{M11.255a[254Ma]/} abdaardhamindramityetadenasvii saptakaM japet.h | \EN{M11.255c[254Mc]/} aprashastaM tu kR^itvaa.apsu maasamaasiita bhaikshabhuk.h || \BC\.\SC|| \EN{M11.256a[255Ma]/} mantraiH shaakalahomiiyairabdaM hutvaa ghR^itaM dvijaH | \EN{M11.256c[255Mc]/} sugurvapyapahantyeno japtvaa vaa nama ityR^icham.h || \BC\.\SC|| \EN{M11.257a[256Ma]/} mahaapaatakasa.nyukto.anugachchhed.h gaaH samaahitaH | \EN{M11.257c[256Mc]/} abhyasyaabdaM paavamaaniirbhaikshaahaaro vishudhyati || \BC\.\SC|| \EN{M11.258a[257Ma]/} araNye vaa trirabhyasya prayato vedasa.nhitaam.h | \EN{M11.258c[257Mc]/} muchyate paatakaiH sarvaiH paraakaiH shodhitastribhiH || \BC\.\SC|| \EN{M11.259a[258Ma]/} tryahaM tuupavased.h yuktastrirahno.abhyupayannapaH | \EN{M11.259c[258Mc]/} muchyate paatakaiH sarvaistrirjapitvaa.aghamarshhaNam.h || \BC\.\SC|| \EN{M11.260a[259Ma]/} yathaa.ashvamedhaH kraturaaD.h sarvapaapaapanodanaH | \EN{M11.260c[259Mc]/} tathaa.aghamarshhaNaM suuktaM sarvapaapaapanodanam.h || \BC\.\SC|| \EN{M11.261a[260Ma]/} hatvaa lokaanapiimaa.nstriinashnannapi yatastataH | \EN{M11.261c[260Mc]/} R^igvedaM dhaarayan.h vipro nainaH praapnoti kiM chana || \BC\.\SC|| \EN{M11.262a[261Ma]/} R^iksa.nhitaaM trirabhyasya yajushhaaM vaa samaahitaH | \EN{M11.262c[261Mc]/} saamnaaM vaa sarahasyaanaaM sarvapaapaiH pramuchyate || \BC\.\SC|| \EN{M11.263a[262Ma]/} yathaa mahaahradaM praapya kshiptaM loshhTaM vinashyati | \EN{M11.263c[262Mc]/} tathaa dushcharitaM sarvaM vede trivR^iti majjati || \BC\.\SC|| \EN{M11.264a[263Ma]/} R^icho yajuu.nshhi chaanyaani saamaani vividhaani cha | \EN{M11.264c[263Mc]/} eshha GYeyastrivR^idvedo yo vedainaM sa vedavit.h || \BC\.\SC|| \EN{M11.265a[264Ma]/} aadyaM yat.h tryaksharaM brahma trayii yasmin.h pratishhThitaa | \EN{M11.265c[264Mc]/} sa guhyo.anyastrivR^idvedo yastaM veda sa vedavit.h || \BC\.\SC|| \separate \centerline{adhyaaya 12} \medskip \EN{M12.01a/} chaaturvarNyasya kR^itsno.ayamukto dharmastvayaa.anaghaH | \EN{M12.01c/} karmaNaaM phalanirvR^ittiM sha.nsa nastattvataH paraam.h || \BC\.\SC|| \EN{M12.02a/} sa taanuvaacha dharmaatmaa maharshhiin.h maanavo bhR^iguH | \EN{M12.02c/} asya sarvasya shR^iNuta karmayogasya nirNayam.h || \BC\.\SC|| \EN{M12.03a/} shubhaashubhaphalaM karma manovaagdehasaMbhavam.h | \EN{M12.03c/} karmajaa gatayo nR^INaamuttamaadhamamadhyamaH || \BC\.\SC|| \EN{M12.04a/} tasyaiha trividhasyaapi tryadhishhThaanasya dehinaH | \EN{M12.04c/} dashalakshaNayuktasya mano vidyaat.h pravartakam.h || \BC\.\SC|| \EN{M12.05a/} paradravyeshhvabhidhyaanaM manasaa.anishhTachintanam.h | \EN{M12.05c/} vitathaabhiniveshashcha trividhaM karma maanasam.h || \BC\.\SC|| \EN{M12.06a/} paarushhyamanR^itaM chaiva paishunyaM chaapi sarvashaH | \EN{M12.06c/} asaMbaddhapralaapashcha vaaN^mayaM syaachchaturvidham.h || \BC\.\SC|| \EN{M12.07a/} adattaanaamupaadaanaM hi.nsaa chaivaavidhaanataH | \EN{M12.07c/} paradaaropasevaa cha shaariiraM trividhaM smR^itam.h || \BC\.\SC|| \EN{M12.08a/} maanasaM manasevaayamupabhuN^kte shubhaashubham.h | \EN{M12.08c/} vaachaa vaachaa kR^itaM karma kaayeneva cha kaayikam.h || \BC\.\SC|| \EN{M12.09a/} shariirajaiH karmadoshhairyaati sthaavarataaM naraH | \EN{M12.09c/} vaachikaiH pakshimR^igataaM maanasairantyajaatitaam.h || \BC\.\SC|| \EN{M12.10a/} vaagdaNDo.atha manodaNDaH kaayadaNDastathaiva cha | \EN{M12.10c/} yasyaite nihitaa buddhau tridaNDiiti sa uchyate || \BC\.\SC|| \EN{M12.11a/} tridaNDametannikshipya sarvabhuuteshhu maanavaH | \EN{M12.11c/} kaamakrodhau tu sa.nyamya tataH siddhiM niyachchhati || \BC\.\SC|| %[M.kaamakrodhau susa.nyamya tataH siddhiM nigachchhati] \EN{M12.12a/} yo.asyaatmanaH kaarayitaa taM kshetraGYaM prachakshate | \EN{M12.12c/} yaH karoti tu karmaaNi sa bhuutaatmochyate budhaiH || \BC\.\SC|| \EN{M12.13a/} jiivasaMGYo.antaraatmaa.anyaH sahajaH sarvadehinaam.h | \EN{M12.13c/} yena vedayate sarvaM sukhaM duHkhaM cha janmasu || \BC\.\SC|| \EN{M12.14a/} taavubhau bhuutasaMpR^iktau mahaan.h kshetraGYa eva cha | \EN{M12.14c/} uchchaavacheshhu bhuuteshhu sthitaM taM vyaapya tishhThataH || \BC\.\SC|| \EN{M12.15a/} asaN^khyaa muurtayastasya nishhpatanti shariirataH | \EN{M12.15c/} uchchaavachaani bhuutaani satataM cheshhTayanti yaaH || \BC\.\SC|| \EN{M12.16a/} paJNchabhya eva maatraabhyaH pretya dushhkR^itinaaM nR^iNaam.h | %[M.paJNchabhya eva bhuutebhyaH ] \EN{M12.16c/} shariiraM yaatanaarthiiyamanyadutpadyate dhruvam.h || \BC\.\SC|| \EN{M12.17a/} tenaanubhuuya taa yaamiiH shariireNaiha yaatanaaH | \EN{M12.17c/} taasveva bhuutamaatraasu praliiyante vibhaagashaH || \BC\.\SC|| \EN{M12.18a/} so.anubhuuyaasukhodarkaan.h doshhaan.h vishhayasaN^gajaan.h | \EN{M12.18c/} vyapetakalmashho.abhyeti taavevobhau mahaujasau || \BC\.\SC|| \EN{M12.19a/} tau dharmaM pashyatastasya paapaM chaatandritau saha | \EN{M12.19c/} yaabhyaaM praapnoti saMpR^iktaH pretyeha cha sukhaasukham.h || \BC\.\SC|| \EN{M12.20a/} yadyaacharati dharmaM sa praayasho.adharmamalpashaH | %[M.yathaacharati)] \EN{M12.20c/} taireva chaavR^ito bhuutaiH svarge sukhamupaashnute || \BC\.\SC|| \EN{M12.21a/} yadi tu praayasho.adharmaM sevate dharmamalpashaH | \EN{M12.21c/} tairbhuutaiH sa parityakto yaamiiH praapnoti yaatanaaH || \BC\.\SC|| \EN{M12.22a/} yaamiistaa yaatanaaH praapya sa jiivo viitakalmashhaH | \EN{M12.22c/} taanyeva paJNcha bhuutaani punarapyeti bhaagashaH || \BC\.\SC|| \EN{M12.23a/} etaa dR^ishhTvaa.asya jiivasya gatiiH svenaiva chetasaa | \EN{M12.23c/} dharmato.adharmatashchaiva dharme dadhyaat.h sadaa manaH || \BC\.\SC|| \EN{M12.24a/} sattvaM rajastamashchaiva triin.h vidyaadaatmano guNaan.h | \EN{M12.24c/} yairvyaapyaimaan.h sthito bhaavaan.h mahaan.h sarvaanasheshhataH || \BC\.\SC|| \EN{M12.25a/} yo yadeshhaaM guNo dehe saakalyenaatirichyate | \EN{M12.25c/} sa tadaa tadguNapraayaM taM karoti shariiriNam.h || \BC\.\SC|| \EN{M12.26a/} sattvaM GYaanaM tamo.aGYaanaM raagadveshhau rajaH smR^itam.h | \EN{M12.26c/} etad.h vyaaptimadeteshhaaM sarvabhuutaashritaM vapuH || \BC\.\SC|| \EN{M12.27a/} tatra yat.h priitisa.nyuktaM kiM chidaatmani lakshayet.h | \EN{M12.27c/} prashaantamiva shuddhaabhaM sattvaM tadupadhaarayet.h || \BC\.\SC|| \EN{M12.28a/} yat.h tu duHkhasamaayuktamapriitikaramaatmanaH | \EN{M12.28c/} tad.h rajo pratiipaM vidyaat.h satataM haari dehinaam.h || \BC\.\SC|| %[M.hartR^i ] \EN{M12.29a/} yat.h tu syaan.h mohasa.nyuktamavyaktaM vishhayaatmakam.h | \EN{M12.29c/} apratarkyamaviGYeyaM tamastadupadhaarayet.h || \BC\.\SC|| \EN{M12.30a/} trayaaNaamapi chaiteshhaaM guNaanaaM yaH phalodayaH | \EN{M12.30c/} agryo madhyo jaghanyashcha taM pravakshyaamyasheshhataH || \BC\.\SC|| \EN{M12.31a/} vedaabhyaasastapo GYaanaM shauchamindriyanigrahaH | \EN{M12.31c/} dharmakriyaa.atmachintaa cha saattvikaM guNalakshaNam.h || \BC\.\SC|| \EN{M12.32a/} aarambharuchitaa.adhairyamasatkaaryaparigrahaH | \EN{M12.32c/} vishhayopasevaa chaajasraM raajasaM guNalakshaNam.h || \BC\.\SC|| \EN{M12.33a/} lobhaH svapno.adhR^itiH krauryaM naastikyaM bhinnavR^ittitaa | \EN{M12.33c/} yaachishhNutaa pramaadashcha taamasaM guNalakshaNam.h || \BC\.\SC|| \EN{M12.34a/} trayaaNaamapi chaiteshhaaM guNaanaaM trishhu tishhThataam.h | \EN{M12.34c/} idaM saamaasikaM GYeyaM kramasho guNalakshaNam.h || \BC\.\SC|| \EN{M12.35a/} yat.h karma kR^itvaa kurva.nshcha karishhya.nshchaiva lajjati | \EN{M12.35c/} taj.h GYeyaM vidushhaa sarvaM taamasaM guNalakshaNam.h || \BC\.\SC|| \EN{M12.36a/} yenaasmin.h karmaNaa loke khyaatimichchhati pushhkalaam.h | \EN{M12.36c/} na cha shochatyasaMpattau tad.h viGYeyaM tu raajasam.h || \BC\.\SC|| \EN{M12.37a/} yat.h sarveNechchhati GYaatuM yanna lajjati chaacharan.h | \EN{M12.37c/} yena tushhyati chaatmaa.asya tat.h sattvaguNalakshaNam.h || \BC\.\SC|| \EN{M12.38a/} tamaso lakshaNaM kaamo rajasastvartha uchyate | \EN{M12.38c/} sattvasya lakshaNaM dharmaH shraishhThyameshhaaM yathottaram.h || \BC\.\SC|| \EN{M12.39a/} yena yastu guNenaishhaaM sa.nsaraan.h pratipadyate | %[M.yena yaa.nstu ] \EN{M12.39c/} taan.h samaasena vakshyaami sarvasyaasya yathaakramam.h || \BC\.\SC|| \EN{M12.40a/} devatvaM saattvikaa yaanti manushhyatvaM cha raajasaaH | \EN{M12.40c/} tiryaktvaM taamasaa nityamityeshhaa trividhaa gatiH || \BC\.\SC|| \EN{M12.41a/} trividhaa trividhaishhaa tu viGYeyaa gauNikii gatiH | \EN{M12.41c/} adhamaa madhyamaagryaa cha karmavidyaavisheshhataH || \BC\.\SC|| \EN{M12.42a/} sthaavaraaH kR^imikiiTaashcha matsyaaH sarpaaH sakachchhapaaH | \EN{M12.42c/} pashavashcha mR^igaashchaiva jaghanyaa taamasii gatiH || \BC\.\SC|| \EN{M12.43a/} hastinashcha turaN^gaashcha shuudraa mlechchhaashcha garhitaaH | \EN{M12.43c/} si.nhaa vyaaghraa varaahaashcha madhyamaa taamasii gatiH || \BC\.\SC|| \EN{M12.44a/} chaaraNaashcha suparNaashcha purushhaashchaiva daambhikaaH | \EN{M12.44c/} rakshaa.nsi cha pishaachaashcha taamasiishhuuttamaa gatiH || \BC\.\SC|| \EN{M12.45a/} jhallaa mallaa naTaashchaiva purushhaaH shastravR^ittayaH | \EN{M12.45c/} dyuutapaanaprasaktaashcha jaghanyaa raajasii gatiH || \BC\.\SC|| \EN{M12.46a/} raajaanaH kshatriyaashchaiva raaGYaaM chaiva purohitaaH | \EN{M12.46c/} vaadayuddhapradhaanaashcha madhyamaa raajasii gatiH || \BC\.\SC|| \EN{M12.47a/} gandharvaa guhyakaa yakshaa vibudhaanucharaashcha ye | \EN{M12.47c/} tathaivaapsarasaH sarvaa raajasiishhuuttamaa gatiH || \BC\.\SC|| \EN{M12.48a/} taapasaa yatayo vipraa ye cha vaimaanikaa gaNaaH | \EN{M12.48c/} nakshatraaNi cha daityaashcha prathamaa saattvikii gatiH || \BC\.\SC|| \EN{M12.49a/} yajvaana R^ishhayo devaa vedaa jyotii.nshhi vatsaraaH | \EN{M12.49c/} pitarashchaiva saadhyaashcha dvitiiyaa saattvikii gatiH || \BC\.\SC|| \EN{M12.50a/} brahmaa vishvasR^ijo dharmo mahaanavyaktameva cha | \EN{M12.50c/} uttamaaM saattvikiimetaaM gatimaahurmaniishhiNaH || \BC\.\SC|| \EN{M12.51a/} eshha sarvaH samuddishhTastriprakaarasya karmaNaH | %[M.triH.prakaarasya] \EN{M12.51c/} trividhastrividhaH kR^itsnaH sa.nsaaraH saarvabhautikaH || \BC\.\SC|| \EN{M12.52a/} indriyaaNaaM prasaN^gena dharmasyaasevanena cha | \EN{M12.52c/} paapaan.h sa.nyaanti sa.nsaaraanavidvaa.nso naraadhamaaH || \BC\.\SC|| \EN{M12.53a/} yaaM yaaM yoniM tu jiivo.ayaM yena yenaiha karmaNaa | \EN{M12.53c/} kramasho yaati loke.asmi.nstat.h tat.h sarvaM nibodhata || \BC\.\SC|| \EN{M12.54a/} bahuun.h varshhagaNaan.h ghoraannarakaan.h praapya tatkshayaat.h | \EN{M12.54c/} sa.nsaaraan.h pratipadyante mahaapaatakinastvimaan.h || \BC\.\SC|| \EN{M12.55a/} shvasuukarakharoshhTraaNaaM go.ajaavimR^igapakshiNaam.h | \EN{M12.55c/} chaNDaalapukkasaanaaM cha brahmahaa yonimR^ichchhati || \BC\.\SC|| \EN{M12.56a/} kR^imikiiTapataN^gaanaaM viDbhujaaM chaiva pakshiNaam.h | \EN{M12.56c/} hi.nsraaNaaM chaiva sattvaanaaM suraapo braahmaNo vrajet.h || \BC\.\SC|| \EN{M12.57a/} luutaa.ahisaraTaanaaM cha tirashchaaM chaambuchaariNaam.h | \EN{M12.57c/} hi.nsraaNaaM cha pishaachaanaaM steno vipraH sahasrashaH || \BC\.\SC|| \EN{M12.58a/} tR^iNagulmalataanaaM cha kravyaadaaM da.nshhTriNaamapi | \EN{M12.58c/} kruurakarmakR^itaaM chaiva shatasho gurutalpagaH || \BC\.\SC|| \EN{M12.59a/} hi.nsraa bhavanti kravyaadaaH kR^imayo.amedhyabhakshiNaH | \EN{M12.59c/} parasparaadinaH stenaaH pretyaantyastriinishheviNaH || \BC\.\SC|| \EN{M12.60a/} sa.nyogaM patitairgatvaa parasyaiva cha yoshhitam.h | \EN{M12.60c/} apahR^itya cha viprasvaM bhavati brahmaraakshasaH || \BC\.\SC|| \EN{M12.61a/} maNimuktaapravaalaani hR^itvaa lobhena maanavaH | \EN{M12.61c/} vividhaaNi cha ratnaani jaayate hemakartR^ishhu || \BC\.\SC|| \EN{M12.62a/} dhaanyaM hR^itvaa bhavatyaakhuH kaa.nsyaM ha.nso jalaM plavaH | \EN{M12.62c/} madhu da.nshaH payaH kaako rasaM shvaa nakulo ghR^itam.h || \BC\.\SC|| \EN{M12.63a/} maa.nsaM gR^idhro vapaaM madgustailaM tailapakaH khagaH | \EN{M12.63c/} chiiriivaakastu lavaNaM balaakaa shakunirdadhi || \BC\.\SC|| \EN{M12.64a/} kausheyaM tittirirhR^itvaa kshaumaM hR^itvaa tu darduraH | \EN{M12.64c/} kaarpaasataantavaM krauJNcho godhaa gaaM vaaggudo guDam.h || \BC\.\SC|| \EN{M12.65a/} chhuchchhundariH shubhaan.h gandhaan.h patrashaakaM tu barhiNaH | %[M.chhuchchhundariiH ] \EN{M12.65c/} shvaavit.h kR^itaannaM vividhamakR^itaannaM tu shalyakaH || \BC\.\SC|| \EN{M12.66a/} bako bhavati hR^itvaa.agniM gR^ihakaarii hyupaskaram.h | \EN{M12.66c/} raktaani hR^itvaa vaasaa.nsi jaayate jiivajiivakaH || \BC\.\SC|| \EN{M12.67a/} vR^iko mR^igaibhaM vyaaghro.ashvaM phalamuulaM tu markaTaH | \EN{M12.67c/} striiM R^ikshaH stokako vaari yaanaanyushhTraH pashuunajaH || \BC\.\SC|| \EN{M12.68a/} yad.h vaa tad.h vaa paradravyamapahR^itya balaannaraH | \EN{M12.68c/} avashyaM yaati tiryaktvaM jagdhvaa chaivaahutaM haviH || \BC\.\SC|| \EN{M12.69a/} striyo.apyetena kalpena hR^itvaa doshhamavaapnuyuH | \EN{M12.69c/} eteshhaameva jantuunaaM bhaaryaatvamupayaanti taaH || \BC\.\SC|| \EN{M12.70a/} svebhyaH svebhyastu karmabhyashchyutaa varNaa hyanaapadi | \EN{M12.70c/} paapaan.h sa.nsR^itya sa.nsaaraan.h preshhyataaM yaanti shatrushhu || \BC\.\SC|| %[M.yaanti dasyushhu ] \EN{M12.71a/} vaantaashyulkaamukhaH preto vipro dharmaat.h svakaachchyutaH | \EN{M12.71c/} amedhyakuNapaashii cha kshatriyaH kaTapuutanaH || \BC\.\SC|| %[M.kuuTapuutanaH ] \EN{M12.72a/} maitraakshajyotikaH preto vaishyo bhavati puuyabhuk.h | %[M.maitraakshijyotikaH ] \EN{M12.72c/} chailaashakashcha bhavati shuudro dharmaat.h svakaachchyutaH || \BC\.\SC|| \EN{M12.73a/} yathaa yathaa nishhevante vishhayaan.h vishhayaatmakaaH | \EN{M12.73c/} tathaa tathaa kushalataa teshhaaM teshhuupajaayate || \BC\.\SC|| \EN{M12.74a/} te.abhyaasaat.h karmaNaaM teshhaaM paapaanaamalpabuddhayaH | \EN{M12.74c/} saMpraapnuvanti duHkhaani taasu taasviha yonishhu || \BC\.\SC|| \EN{M12.75a/} taamisraadishhu chogreshhu narakeshhu vivartanam.h | \EN{M12.75c/} asipatravanaadiini bandhanachhedanaani cha || \BC\.\SC|| \EN{M12.76a/} vividhaashchaiva saMpiiDaaH kaakoluukaishcha bhakshaNam.h | \EN{M12.76c/} karambhavaalukaataapaan.h kumbhiipaakaa.nshcha daaruNaan.h || \BC\.\SC|| \EN{M12.77a/} saMbhavaa.nshcha viyoniishhu duHkhapraayaasu nityashaH | \EN{M12.77c/} shiitaatapaabhighaataa.nshcha vividhaani bhayaani cha || \BC\.\SC|| \EN{M12.78a/} asakR^id.h garbhavaaseshhu vaasaM janma cha daaruNam.h | \EN{M12.78c/} bandhanaani cha kaashhThaani parapreshhyatvameva cha || \BC\.\SC|| %[M.kashhTaani] \EN{M12.79a/} bandhupriyaviyogaa.nshcha sa.nvaasaM chaiva durjanaiH | \EN{M12.79c/} dravyaarjanaM cha naashaM cha mitraamitrasya chaarjanam.h || \BC\.\SC|| \EN{M12.80a/} jaraaM chaivaapratiikaaraaM vyaadhibhishchopapiiDanam.h | \EN{M12.80c/} kleshaa.nshcha vividhaa.nstaa.nstaan.h mR^ityumeva cha durjayam.h || \BC\.\SC|| \EN{M12.81a/} yaadR^ishena tu bhaavena yad.h yat.h karma nishhevate | \EN{M12.81c/} taadR^ishena shariireNa tat.h tat.h phalamupaashnute || \BC\.\SC|| \EN{M12.82a/} eshha sarvaH samuddishhTaH karmaNaaM vaH phalodayaH | \EN{M12.82c/} naiHshreyasakaraM karma viprasyedaM nibodhata || \BC\.\SC|| \EN{M12.83a/} vedaabhyaasastapo GYaanamindriyaaNaaM cha sa.nyamaH | \EN{M12.83c/} ahi.nsaa gurusevaa cha niHshreyasakaraM param.h || \BC\.\SC|| \EN{M12.84a/} sarveshhaamapi chaiteshhaaM shubhaanaamiha karmaNaam.h | \EN{M12.84c/} kiM chitshreyaskarataraM karmoktaM purushhaM prati || \BC\.\SC|| \EN{M12.85a/} sarveshhaamapi chaiteshhaamaatmaGYaanaM paraM smR^itam.h | \EN{M12.85c/} tad.h hyagryaM sarvavidyaanaaM praapyate hyamR^itaM tataH || \BC\.\SC|| \EN{M12.86a/} shhaNNaameshhaaM tu sarveshhaaM karmaNaaM pretya chaiha cha | \EN{M12.86c/} shreyaskarataraM GYeyaM sarvadaa karma vaidikam.h || \BC\.\SC|| \EN{M12.87a/} vaidike karmayoge tu sarvaaNyetaanyasheshhataH | \EN{M12.87c/} antarbhavanti kramashastasmi.nstasmin.h kriyaavidhau || \BC\.\SC|| \EN{M12.88a/} sukhaabhyudayikaM chaiva naiHshreyasikameva cha | \EN{M12.88c/} pravR^ittaM cha nivR^ittaM cha dvividhaM karma vaidikam.h || \BC\.\SC|| \EN{M12.89a/} iha chaamutra vaa kaamyaM pravR^ittaM karma kiirtyate | \EN{M12.89c/} nishhkaamaM GYaatapuurvaM tu nivR^ittamupadishyate || \BC\.\SC|| \EN{M12.90a/} pravR^ittaM karma sa.nsevyaM devaanaameti saamyataam.h | \EN{M12.90c/} nivR^ittaM sevamaanastu bhuutaanyatyeti paJNcha vai || \BC\.\SC|| \EN{M12.91a/} sarvabhuuteshhu chaatmaanaM sarvabhuutaani chaatmani | \EN{M12.91c/} samaM pashyannaatmayaajii svaaraajyamadhigachchhati || \BC\.\SC|| \EN{M12.92a/} yathoktaanyapi karmaaNi parihaaya dvijottamaH | \EN{M12.92c/} aatmaGYaane shame cha syaad.h vedaabhyaase cha yatnavaan.h || \BC\.\SC|| \EN{M12.93a/} etad.h hi janmasaaphalyaM braahmaNasya visheshhataH | \EN{M12.93c/} praapyaitat.h kR^itakR^ityo hi dvijo bhavati naanyathaa || \BC\.\SC|| \EN{M12.94a/} pitR^idevamanushhyaaNaaM vedashchakshuH sanaatanam.h | \EN{M12.94c/} ashakyaM chaaprameyaM cha vedashaastramiti sthitiH || \BC\.\SC|| \EN{M12.95a/} yaa vedabaahyaaH smR^itayo yaashcha kaashcha kudR^ishhTayaH | %[M.shrutayo ] \EN{M12.95c/} sarvaastaa nishhphalaaH pretya tamonishhThaa hi taaH smR^itaaH || \BC\.\SC|| \EN{M12.96a/} utpadyante chyavante cha yaanyato.anyaani kaani chit.h | %[Mutpadyante vinashyanti ] \EN{M12.96c/} taanyarvaakkaalikatayaa nishhphalaanyanR^itaani cha || \BC\.\SC|| \EN{M12.97a/} chaaturvarNyaM trayo lokaashchatvaarashchaashramaaH pR^ithak.h | \EN{M12.97c/} bhuutaM bhavyaM bhavishhyaM cha sarvaM vedaat.h prasidhyati || \BC\.\SC|| %[M.bhuutaM bhavad.h bhavishhyaM cha ] \EN{M12.98a/} shabdaH sparshashcha ruupaM cha raso gandhashcha paJNchamaH | \EN{M12.98c/} vedaadeva prasuuyante prasuutirguNakarmataH || \BC\.\SC|| \EN{M12.99a/} bibharti sarvabhuutaani vedashaastraM sanaatanam.h | \EN{M12.99c/} tasmaadetat.h paraM manye yatjantorasya saadhanam.h || \BC\.\SC|| \EN{M12.100a/} senaapatyaM cha raajyaM cha daNDanetR^itvameva cha | %[M.sainaapatyaM ] \EN{M12.100c/} sarvalokaadhipatyaM cha vedashaastravidarhati || \BC\.\SC|| \EN{M12.101a/} yathaa jaatabalo vahnirdahatyaardraanapi drumaan.h | \EN{M12.101c/} tathaa dahati vedaGYaH karmajaM doshhamaatmanaH || \BC\.\SC|| \EN{M12.102a/} vedashaastraarthatattvaGYo yatra tatraashrame vasan.h | \EN{M12.102c/} ihaiva loke tishhThan.h sa brahmabhuuyaaya kalpate || \BC\.\SC|| \EN{M12.103a/} aGYebhyo granthinaH shreshhThaa granthibhyo dhaariNo varaaH | \EN{M12.103c/} dhaaribhyo GYaaninaH shreshhThaa GYaanibhyo vyavasaayinaH || \BC\.\SC|| \EN{M12.104a/} tapo vidyaa cha viprasya niHshreyasakaraM param.h | \EN{M12.104c/} tapasaa kilbishhaM hanti vidyayaa.amR^itamashnute || \BC\.\SC|| \EN{M12.105a/} pratyakshaM chaanumaanaM cha shaastraM cha vividhaa.a.agamam.h | \EN{M12.105c/} trayaM suviditaM kaaryaM dharmashuddhimabhiipsataa || \BC\.\SC|| \EN{M12.106a/} aarshhaM dharmopadeshaM cha vedashaastraavirodhinaa | \EN{M12.106c/} yastarkeNaanusa.ndhatte sa dharmaM veda naitaraH || \BC\.\SC|| \EN{M12.107a/} naiHshreyasamidaM karma yathoditamasheshhataH | \EN{M12.107c/} maanavasyaasya shaastrasya rahasyamupadishyate || \BC\.\SC|| %[Mupadekshyate ] \EN{M12.108a/} anaamnaateshhu dharmeshhu kathaM syaaditi ched.h bhavet.h | \EN{M12.108c/} yaM shishhTaa braahmaNaa bruuyuH sa dharmaH syaadashaN^kitaH || \BC\.\SC|| \EN{M12.109a/} dharmeNaadhigato yaistu vedaH saparibR^i.nhaNaH | \EN{M12.109c/} te shishhTaa braahmaNaa GYeyaaH shrutipratyakshahetavaH || \BC\.\SC|| \EN{M12.110a/} dashaavaraa vaa parishhadyaM dharmaM parikalpayet.h | \EN{M12.110c/} try.avaraa vaa.api vR^ittasthaa taM dharmaM na vichaalayet.h || \BC\.\SC|| \EN{M12.111a/} traividyo hetukastarkii nairukto dharmapaaThakaH | \EN{M12.111c/} trayashchaashramiNaH puurve parishhat.h syaad.h dashaavaraa || \BC\.\SC|| \EN{M12.112a/} R^igvedavid.h yajurvidcha saamavedavideva cha | \EN{M12.112c/} try.avaraa parishhadGYeyaa dharmasa.nshayanirNaye || \BC\.\SC|| \EN{M12.113a/} eko.api vedavid.h dharmaM yaM vyavasyed.h dvijottamaH | \EN{M12.113c/} sa viGYeyaH paro dharmo naaGYaanaamudito.ayutaiH || \BC\.\SC|| \EN{M12.114a/} avrataanaamamantraaNaaM jaatimaatropajiivinaam.h | \EN{M12.114c/} sahasrashaH sametaanaaM parishhattvaM na vidyate || \BC\.\SC|| \EN{M12.115a/} yaM vadanti tamobhuutaa muurkhaa dharmamatadvidaH | \EN{M12.115c/} tatpaapaM shatadhaa bhuutvaa tadvaktR^Inanugachchhati || \BC\.\SC|| \EN{M12.116a/} etad.h vo.abhihitaM sarvaM niHshreyasakaraM param.h | \EN{M12.116c/} asmaadaprachyuto vipraH praapnoti paramaaM gatim.h || \BC\.\SC|| \EN{M12.117a/} evaM sa bhagavaan.h devo lokaanaaM hitakaamyayaa | \EN{M12.117c/} dharmasya paramaM guhyaM mamedaM sarvamuktavaan.h || \BC\.\SC|| \EN{M12.118a/} sarvamaatmani saMpashyet.h satchaasatcha samaahitaH | \EN{M12.118c/} sarvaM hyaatmani saMpashyannaadharme kurute manaH || \BC\.\SC|| %[M.matiM ] \EN{M12.119a/} aatmaiva devataaH sarvaaH sarvamaatmanyavasthitam.h | \EN{M12.119c/} aatmaa hi janayatyeshhaaM karmayogaM shariiriNaam.h || \BC\.\SC|| \EN{M12.120a/} khaM saMniveshayet.h kheshhu cheshhTanasparshane.anilam.h | \EN{M12.120c/} paktidR^ishhTyoH paraM tejaH snehe.apo gaaM cha muurtishhu || \BC\.\SC|| \EN{M12.121a/} manasiinduM dishaH shrotre kraante vishhNuM bale haram.h | \EN{M12.121c/} vaachyagniM mitramutsarge prajane cha prajaapatim.h || \BC\.\SC|| \EN{M12.122a/} prashaasitaaraM sarveshhaamaNiiyaa.nsamaNorapi | \EN{M12.122c/} rukmaabhaM svapnadhiigamyaM vidyaat.h taM purushhaM param.h || \BC\.\SC|| \EN{M12.123a/} etameke vadantyagniM manumanye prajaapatim.h | \EN{M12.123c/} indrameke pare praaNamapare brahma shaashvatam.h || \BC\.\SC|| \EN{M12.124a/} eshha sarvaaNi bhuutaani paJNchabhirvyaapya muurtibhiH | \EN{M12.124c/} janmavR^iddhikshayairnityaM sa.nsaarayati chakravat.h || \BC\.\SC|| \EN{M12.125a/} evaM yaH sarvabhuuteshhu pashyatyaatmaanamaatmanaa | \EN{M12.125c/} sa sarvasamataametya brahmaabhyeti paraM padam.h | \EN{M12.126a/} ityetan.h maanavaM shaastraM bhR^iguproktaM paThan.h dvijaH | \EN{M12.126c/} bhavatyaachaaravaannityaM yatheshhTaaM praapnuyaad.h gatim.h || \BC\.\SC|| %[samaaptaM maanavaM dharmashaastram] \centerline{samaaptaM maanavaM dharmashaastram} #endindian \end{document}