Click here to load whole tree
nitaiveda.nyf > All Scriptures By Acharyas > Dharma Shastras > Naradasmrti

Naradasmrti

 

matrika 1

 

[vyavaharah]

 

NM1.1a/ dharma.ekatanah purusha yadasan satyavadinah /         

 

NM1.1c/ tada na vyavaharo 'abhun na dvesho napi matsarah //   1

 

NM1.2a/ nashte dharme manushyeshu vyavaharah pravartate  /

 

NM1.2c/ drashta ca vyavaharanam raja dandadharah kritah  //   2

 

NM1.3a/ likhitam sakshinash catra dvau vidhi samprakirtitau  /

 

NM1.3c/ samdigdharthavishuddhyartham dvayor vivadamanayoh //   3

 

NM1.4a/ sottaro 'anuttarash caiva sa vijneyo dvilakshanah /

 

NM1.4c/ sottaro 'abhyadhiko yatra vilekhapurvakah panah //   4

 

NM1.5a/ vivade sottarapane dvayor yas tatra hiyate /

 

NM1.5c/ sa panam svakritam dapyo vinayam ca parajaye //   5

 

NM1.6a/ saras tu vyavaharanam pratijna samudahrita  /

 

NM1.6c/ taddhanau hiyate vadi tarams tam uttaro bhavet //   6

 

NM1.7a/ kulani shrenayash caiva ganash cadhikrito nripah /

 

NM1.7c/ pratishtha vyavaharanam gurvebhyas tuttarottaram  //   7

 

NM1.8a/ sa catushpac catuhsthanash catuhsadhana eva ca /

 

NM1.8c/ caturhitash caturvyapi catushkari ca kirtyate //   8

 

NM1.9a/ ashtango 'ashtadashapadah shatashakhas tatha-eva ca /

 

NM1.9c/ triyonir dvyabhiyogash ca dvidvaro dvigatis tatha  //   9

 

NM1.10a/ dharmash ca vyavaharash ca caritram rajashasanam /

 

NM1.10c/ catushpad vyavaharo 'ayam uttarah purvabadhakah //   10

 

NM1.11a/ tatra satye sthito dharmo vyavaharas tu sakshishu /

 

NM1.11c/ caritram pustakarane rajajnayam tu shasanam //   11

 

NM1.12a/ samadyupayasadhyatvac catuhsadhana ucyate /

 

NM1.12c/ caturnam ashramanam ca rakshanat sa caturhitah //   12

 

NM1.13a/ kartririn atho sakshinash ca sabhyan rajanam eva ca /

 

NM1.13c/ vyapnoti padasho yasmac caturvyapi tatah smritah //   13

 

NM1.14a/ dharmasyarthasya yashaso lokapaktes tatha-eva ca /

 

NM1.14c/ caturnam karanad esham catushkari prakirtitah //   14

 

NM1.15a/ raja sapurushah sabhyah shastram ganakalekhakau /

 

NM1.15c/ hiranyam agnir udakam ashtangah sa udahritah //   15

 

NM1.16a/ rinadanam hy upanidhih sambhuya-utthanam eva ca /

 

NM1.16c/ dattasya punar adanam ashushrushabhyupetya ca //   16

 

NM1.17a/ vetanasyanapakarma tatha-eva-asvamivikrayah /

 

NM1.17c/ vikriya-asampradanam ca kritvanushaya eva ca //   17

 

NM1.18a/ samayasyanapakarma vivadah kshetrajas tatha /

 

NM1.18c/ stripumsayosh ca sambandho dayabhago 'atha sahasam //   18

 

NM1.19a/ vakparushyam tatha-eva-uktam dandaparushyam eva ca /

 

NM1.19c/ dyutam prakirnakam caiva-ity ashtadashapadah smritah //   19

 

NM1.20a/ esham eva prabhedo 'anyah shatam ashta.uttaram smritam /

 

NM1.20c/ kriyabhedan manushyanam shatashakho nigadyate //   20

 

NM1.21a/ kamat krodhac ca lobhac ca tribhyo yasmat pravartate /

 

NM1.21c/ triyonih kirtyate tena trayam etad vivadakrit //   21

 

NM1.22a/ dvyabhiyogas tu vijneyah shankatattvabhiyogatah /

 

NM1.22c/ shankasatam tu samsargat tattvam ha-udhadidarshanat //   22

 

NM1.23a/ pakshadvayabhisambandhad dvidvarah samudahritah /

 

NM1.23c/ purvavadas tayoh pakshah pratipakshas taduttaram //   23

 

NM1.24a/ bhutacchalanusaritvad dvigatih sa udahritah /

 

NM1.24c/ bhutam tattvarthasamyuktam pramadabhihitam chalam //   24

 

NM1.25a/ tatra shishtam chalam raja marshayed dharmasadhanah /

 

NM1.25c/ bhutam eva prapadyeta dharmamula yatah shriyah //   25

 

NM1.26a/ dharmena-uddharato rajno vyavaharan kritatmanah /

 

NM1.26c/ sambhavanti gunah sapta sapta vahner ivarcishah //   26

 

NM1.27a/ dharmash carthash ca kirtish ca lokapaktir upagrahah /

 

NM1.27c/ prajabhyo bahumanash ca svarge sthanam ca shashvatam //   27

 

NM1.28a/ tasmad dharmasanam prapya raja vigatamatsarah /

 

NM1.28c/ samah syat sarvabhuteshu bibhrad vaivasvatam vratam //   28

 

NM1.29a/ dharmashastram puraskritya pradvivakamate sthitah /

 

NM1.29c/ samahitamatih pashyed vyavaharan anukramat //   29

 

NM1.30a/ agamah prathamam karyo vyavaharapadam tatah /

 

NM1.30c/ vivitsa nirnayash caiva darshanam syac caturvidham //   30

 

NM1.31a/ dharmashastrarthashastrabhyam avirodhena margatah /

 

NM1.31c/ samikshamano nipunam vyavaharagatim nayet //   31

 

NM1.32a/ yatha mrigasya viddhasya vyadho mrigapadam nayet /

 

NM1.32c/ kakshe shonitaleshena tatha dharmapadam nayet //   32

 

NM1.33a/ yatra vipratipattih syad dharmashastrarthashastrayoh /

 

NM1.33c/ arthashastra.uktam utshrijya dharmashastra.uktam acaret //   33

 

NM1.34a/ dharmashastravirodhe tu yuktiyukto 'api dharmatah /

 

NM1.34c/ vyavaharo hi balavan dharmas tenavahiyate //   34

 

NM1.35a/ sukshmo hi bhagavan dharmah paroksho durvicaranah /

 

NM1.35c/ atah pratyakshamargena vyavaharagatim nayet //   35

 

NM1.36a/ yaty acauro 'api cauratvam caurash cayaty acauratam /

 

NM1.36c/ acaurash cauratam prapto mandavyo vyavaharatah //   36

 

NM1.37a/ strishu ratrau bahir gramad antarveshmany aratishu /

 

NM1.37c/ vyavaharah krito 'apy eshu punah kartavyatam iyat //   37

 

NM1.38a/ gahanatvad vivadanam asamarthyat smriter api /

 

NM1.38c/ rinadishu haret kalam kamam tattvabubhutsaya //   38

 

NM1.39a/ gobhuhiranyastristeyaparushyatyayikeshu ca /

 

NM1.39c/ sahaseshv abhishape ca sadya eva vivadayet //   39

 

NM1.40a/ anavedya tu yo rajne samdigdhe 'arthe pravartate /

 

NM1.40c/ prasahya sa vineyah syat sa casyartho na sidhyati //   40

 

NM1.41a/ vaktavye 'arthe na tishthantam utkramantam ca tadvacah /

 

NM1.41c/ asedhayed vivadarthi yavad ahvanadarshanam //   41

 

NM1.42a/ sthanasedhah kalakritah pravasat karmanas tatha /

 

NM1.42c/ caturvidhah syad asedho nasiddhas tam vilanghayet //   42 

 

NM1.43a/ nadisamtarakantaradurdesha.upaplavadishu /

 

NM1.43c/ asiddhas tam parasedham utkraman naparadhnuyat //   43

 

NM1.44a/ asedhakala asiddha asedham yo vyatikramet /

 

NM1.44c/ sa vineyo 'anyatha kurvann aseddha dandabhag bhavet //   44 

 

NM1.45a/ nirveshtukamo rogarto yiyakshur vyasane sthitah /

 

NM1.45c/ abhiyuktas tathanyena rajakarya.udyatas tatha //   45

 

NM1.46a/ gavam pracare gopalah sasyabandhe krishivalah /

 

NM1.46c/ shilpinah capi tatkalam ayudhiyash ca vigrahe //   46

 

NM1.47a/ apraptavyavaharash ca duto dana.unmukho vrati /

 

NM1.47c/ vishamasthash ca nasedhyo na ca-enan ahvayen nripah //   47

 

NM1.48a/ nabhiyukto 'abhiyunjita tam atirtvartham anyatah /

 

NM1.48c/ na cabhiyuktam anyena na viddham veddhum arhati //   48 

 

NM1.49a/ yam artham abhiyunjita na tam viprakritim nayet /

 

NM1.49c/ nanyat pakshantaram gacched gacchan purvat sa hiyate //   49

 

NM1.50a/ na ca mithyabhiyunjita dosho mithyabhiyoginah /

 

NM1.50c/ yas tatra vinayah proktah so 'abhiyoktaram avrajet //   50

 

NM1.51a/ sapadesham haran kalam abruvamsh capi samsadi /

 

NM1.51c/ uktva vaco vibruvamsh ca hiyamanasya lakshanam //   51

 

NM1.52a/ palayate ya ahutah praptash ca vivaden na yah /

 

NM1.52c/ vineyah sa bhaved rajna hina eva sa vadatah //   52

 

NM1.53a/ nirniktavyavahareshu pramanam aphalam bhavet /

 

NM1.53c/ likhitam sakshino vapi purvam aveditam na cet //   53

 

NM1.54a/ yatha pakveshu dhanyeshu nishphalah pravrisho gunah /

 

NM1.54c/ nirniktavyavaharanam pramanam aphalam tatha //   54

 

NM1.55a/ abhutam apy abhihitam praptakalam parikshyate /

 

NM1.55c/ yat tu pramadan na-ucyeta tad bhutam api hiyate //   55

 

NM1.56a/ tiritam canushishtam ca yo manyeta vidharmatah /

 

NM1.56c/ dvigunam dandam asthaya tat karyam punar uddharet //   56

 

NM1.57a/ durdrishte vyavahare tu sabhyas tam dandam apnuyuh /

 

NM1.57c/ na hi jatu vina dandam kashcin marge 'avatishthate //   57 

 

NM1.58a/ ragad ajnanato vapi lobhad va yo 'anyatha vadet /

 

NM1.58c/ sabhyo 'asabhyah sa vijneyas tam raja vinayed bhrisham //   58

 

NM1.59a/ kimtu rajna visheshena svadharmam anurakshata /

 

NM1.59c/ manushyacittavaicitryat parikshya sadhvasadhuta //   59

 

NM1.60a/ purushah santi ye lobhat prabruyuh sakshyam anyatha /

 

NM1.60c/ santi canye duratmanah kutalekhyakrito janah //   60

 

NM1.61a/ atah parikshyam ubhayam etad rajna visheshatah /

 

NM1.61c/ lekhyacarena likhitam sakshyacarena sakshinah //   61

 

NM1.62a/ asatyah satyasamkashah satyash casatyadarshanah /

 

NM1.62c/ drishyante vividha bhavas tasmad yuktam parikshanam //   62

 

NM1.63a/ talavad drishyate vyoma khadyoto havyavad iva /

 

NM1.63c/ na talam vidyate vyomni na khadyote hutashanah //   63

 

NM1.64a/ tasmat pratyakshadrishto 'api yuktam arthah parikshitum /

 

NM1.64c/ parikshya jnapayan arthan na dharmat parihiyate //   64

 

NM1.65a/ evam pashyan sada raja vyavaharan samahitah /

 

NM1.65c/ vitatya-iha yasho diptam bradhnasyapnoti vishtapam //   65

 

 

 

matrika 2

 

(matrika 2  is found only in ms P.)

[the second chapter of the matrika included in nolly's edition and translation is not to be part of the original naradasmriti (see the Introduction to the text).  Its translation is given in the Appendix.]

 

[bhasha]

 

NMm2.1a/ sunishcitabaladhanas tv arthi svarthapracoditah  /

 

NM2.1c/ lekhayet purvapaksham tu kritakaryavinishcayah // [n ma 2.1] 

 

NM2.2a/ purvapakshashrutarthas tu pratyarthi  tadanantaram  /

 

NM2.2c/ purvapaksharthasambandham pratipaksham niveshayet  // [n ma 2.2]

 

NM2.3a/ shvo lekhanam va sa labhet tryaham saptaham eva va  /

 

NM2.3c/ arthi tritiyapade tu yuktam sadyo dhruvam jayi  // [n ma 2.3]

 

NM2.4a/ mithya sampratipattir va pratyavaskandam eva va  /

 

NM2.4c/ prannyayavidhisadhyam va uttaram syac caturvidham  // [n ma 2.4]

 

NM2.5a/ mithyaitan nabhijanami tada tatra na samnidhih /

 

NM2.5c/ ajatash casmi tatkala evam mithya caturvidha // [n ma 2.5]

 

NM2.6a/ mithya ca viparitam ca punah shabdasamagamam  /

 

NM2.6c/ purvapaksharthasambandham uttaram syac caturvidham  // [n ma 2.6]

 

NM2.7a/ bhashaya uttaram yavat pratyarthi na niveshayet /

 

NM2.7c/ arthi tu lekhayet tavad yavad vastu vivakshitam  // [n ma 2.7]

 

NM2.8a/ anyartham arthahinam ca pramanagamavarjitam  /

 

NM2.8c/ lekhyam hinadhikam bhrashtam bhashadoshas tudahritah  // [n ma 2.8]

 

NM2.9a/ labdhavyam yena yad yasmat sa tat tasmad avapnuyat /

 

NM2.9c/ na tv anyo 'anyad athanyasmad ity anyartham idam tridha // [n ma 2.9]

 

NM2.10a/ manasaham api dhyatas tvanmitreneha shatruvat /

 

NM2.10c/ ato 'anyatha mahakshantya tvam ihavedito maya // [n ma 2.10]

 

NM2.11a/ dravyapramanahinam yat phalopashrayavarjitam /

 

NM2.11c/ pramanavarjitam nama lekhyadosham tad utshrijet // [n ma 2.11]

 

NM2.12a/ agamavarjitam dosham purvapade vivarjayet /

 

NM2.12c/ ekasya bahubhih sardham purarashtravirodhakam // [n ma 2.12]

 

NM2.13a/ bindumatrapadavarneshv ekavidhishtaya (?) /

 

NM2.13c/ hinadhika bhaved vyartha tam yatnena vivarjayet // [n ma 2.13]

 

NM2.14a/ bhrashtam tu duhsthitam yat syaj jalatailadibhir hatam /

 

NM2.14c/ bhashayam tad api spashtam vispashtartham vivarjayet // [n ma 2.14]

 

NM2.15a/ satya bhasha na bhavati yady api syat pratishthita /

 

NM2.15c/ bahish ced bhrashyate dharman niyatad vyavaharikat // [n ma 2.15, manu

 

8.164]

 

NM2.16a/ gandhamadanasamsthasya mayasyasit tad arpitam /

 

NM2.16c/ vyavaharikadharmasya bahyam etan na sidhyati // [n ma 2.16]

 

NM2.17a/ anyaksharaniveshena anyarthagamanena ca  /

 

NM2.17c/ akulam ca kriyadanam kriya caivakula bhavet  // [n ma 2.17]

 

NM2.18a/ ragadinam yad ekena kopitah karane vadet  /

 

NM2.18c/ tad adau tu likhet sarvam vadinah phalakadishu  // [n ma 2.18]

 

NM2.19a/ nirakulavabodhaya dharmasthaih suvicaritam  /

 

NM2.19c/ tasmad anyad vyapohyam syad vadinah phalakadishu  // [n ma 2.19]

 

NM2.20a/ vadibhyam abhyanujnatam shesham ca phalake sthitam  /

 

NM2.20c/ sasakshikam likheyus te pratipattim ca vadinoh  // [n ma 2.20]

 

NM2.21a/ vadibhyam likhitac chesham yat punar vadina smritam /

 

NM2.21c/ tat pratyakalitam nama svapade tasya likhyate // [n ma 2.21]

 

NM2.22a/ arthina samniyukto va pratyarthiprahito 'api va  /

 

NM2.22c/ yo yasyarthe vivadate tayor jayaparajayau  // [n ma 2.22]

 

NM2.23a/ yo na bhrata na ca pita na putro na niyogakrit  /

 

NM2.23c/ pararthavadi dandyah syad vyavahare 'api vibruvan  // [n ma 2.23]

 

NM2.24a/ purvavadam parityajya yo 'anyam alambate punah  /

 

NM2.24c/ vadasamkramanaj jneyo hinavadi sa vai narah  // [n ma 2.24]

 

NM2.25a/ sarveshv api vivadeshu vakchale napahiyate  /

 

NM2.25c/ pashustribhumyrinadane shasyo 'apy arthan na hiyate  // [n ma 2.25]

 

NM2.26a/ abhiyukto 'abhiyogasya yadi kuryad apahnavam  /

 

NM2.26c/ abhiyokta dished deshyam pratyavaskandito na cet  // [n ma 2.26]

 

NM2.27a/ purvapade hi likhitam yathaksharam asheshatah  /

 

NM2.27c/ arthi tritiyapade tu kriyaya pratipadayet  // [n ma 2.27]

 

NM2.28a/ kriyapi dvividha prokta manushi daiviki tatha  /

 

NM2.28c/ manushi lekhyasakshibhyam dhatadir daiviki smrita  // [n ma 2.28]

 

NM2.29a/ diva krite karyavidhau grameshu nagareshu va  /

 

NM2.29c/ sambhave sakshinam caiva divya na bhavati kriya  // [n ma 2.29]

 

NM2.30a/ aranye nirjane ratrav antarveshmani sahase  /

 

NM2.30c/ nyasasyapahnave caiva divya sambhavati kriya  // [n ma 2.30]

 

NM2.31a/ karanapratipattya ca purvapakshe virodhite  /

 

NM2.31c/ abhiyuktena vai bhavyam vijneyam purvapakshavat  // [n ma 2.31]

 

NM2.32a/ palayate ya ahuto mauni sakshiparajitah  /

 

NM2.32c/ svayam abhyupapannash ca avasannash caturvidhah  // [n ma 2.32]

 

NM2.33a/ anyavadi kriyadveshi na-upasthata niruttarah  /

 

NM2.33c/ ahutaprapalayi ca hinah pancavidhah smritah  // [n ma 2.33]

 

NM2.34a/ manayah padmaragadya dinaradi hiranmayam  /

 

NM2.34c/ muktavidrumashankhadyah pradushtah svamigaminah  // [n ma 2.34]

 

NM2.35a/ gandhamalyam adattam tu bhushanam vasa eva va  /

 

NM2.35c/ paduka-iti raja-uktam tad akraman vadham arhati  // [n ma 2.35]

 

NM2.36a/ panyamulyam bhritir nyaso dando yac cavaharakam  /

 

NM2.36c/ vrithadanakshikapana vardhante navivakshitah  // [n ma 2.36]

 

NM2.37a/ mithyabhiyogino ye syur dvijanam shudrayonayah  /

 

NM2.37c/ tesham jihvam samutkritya raja shule vidhapayet  // [n ma 2.37]

 

NM2.38a/ ajna lekhah pattakah shasanam va  / adhih pattram vikrayo va krayo va  /

 

NM2.38c/ rajne kuryat purvam avedanam yas / tasya jneyah purvapakshah vidhijnaih

 

// [n ma 2.38]

 

NM2.39a/ sakshikadushane karyam purvasakshivishodhanam  /

 

NM2.39c/ shuddheshu sakshishu tatah pashcat sakshyam vishodhayet  // [n ma 2.39]

 

NM2.40a/ sakshisabhyavasannanam dushane darshanam punah  /

 

NM2.40c/ svacaryavasitanam tu nasti paunarbhavo vidhih  // [n ma 2.40]

 

NM2.41a/ svayam abhyupapanno 'api svacaryavasito 'api san  /

 

NM2.41c/ kriyavasanno 'apy arheta param sabhyavadharanam  // [n ma 2.41]

 

NM2.42a/ pakshan utsarya karyas tu sabhyaih karyavinishcayah /

 

NM2.42c/ anutsaritanirnikte virodhah pretya ceha ca  // [n ma 2.42]

 

NM2.43a/ sabhair eva jitah pashcad rajna shasyah svashastratah  /

 

NM2.43c/ jayine capi deyam syad yathavaj jayapatrakam // [n ma 2.43]

 

NM2.44a/ vyavaharamukham caitat purvam uktam svayambhuva  /

 

NM2.44c/ mukhashuddhau hi shuddhih syad vyavaharasya nanyatha  // [n ma 2.44]

 

 

 

matrika 3

 

[sabha]

 

NMm3.1c/ niyuktena tu vaktavyam apakshapatitam vacah  //  1

 

NM3.2a/ yuktarupam bruvan sabhyo napnuyad dveshakilbishe  /

 

NM3.2c/ bruvanas tv anyatha sabhyas tad eva-ubhayam apnuyat  //  2

 

NM3.3a/ raja tu dharmikan sabhyan niyunjyat suparikshitan  /

 

NM3.3c/ vyavaharadhuram vodhum ye shaktah sadgava iva  //  3

 

NM3.4a/ dharmashastrarthakushalah kulinah satyavadinah  /

 

NM3.4c/ samah shatrau ca mitre ca nripateh syuh sabhasadah  //  4

 

NM3.5a/ tatpratishthah smrito dharmo dharmamulash ca parthivah  /

 

NM3.5c/ saha sadbhir ato raja vyavaharan vishodhayet  //  5

 

NM3.6a/ shuddheshu vyavahareshu shuddhim yanti sabhasadah  /

 

NM3.6c/ shuddhish ca tesham dharmad dhi dharmam eva vadet tatah  //  6

 

NM3.7a/ yatra dharmo hy adharmena satyam yatranritena ca  /

 

NM3.7c/ hanyate prekshamananam hatas tatra sabhasadah  //  7

 

NM3.8a/ viddho dharmo hy adharmena sabham yatra-upatishthate  /

 

NM3.8c/ na ced vishalyah kriyate viddhas tatra sabhasadah  //  8

 

NM3.9a/ sabha va na praveshtavya vaktavyam va samanjasam  /

 

NM3.9c/ abruvan vibruvan vapi naro bhavati kilbishi  //  9

 

NM3.10a/ ye tu sabhyah sabham gatva tushnim dhyayanta asate  /

 

NM3.10c/ yathapraptam na bruvate sarve te 'anritavadinah  //  10

 

NM3.11a/ pado 'adharmasya kartaram padah sakshinam ricchati  /

 

NM3.11c/ padah sabhasadah sarvan pado rajanam ricchati  //  11

 

NM3.12a/ raja bhavaty anenas tu mucyante ca sabhasadah  /

 

NM3.12c/ eno gacchati kartaram nindarho yatra nindyate  //  12

 

NM3.13a/ andho matsyan ivashnati nirapekshah sakantakan  /

 

NM3.13c/ paroksham arthavaikalyad bhashate yah sabham gatah  //  13

 

NM3.14a/ tasmat sabhyah sabham prapya ragadveshavivarjitah  /

 

NM3.14c/ vacas tathavidham bruyad yatha na narakam patet  //  14

 

NM3.15a/ yatha shalyam bhishag vidvan uddhared yantrayuktitah  /

 

NM3.15c/ pradvivakas tatha shalyam uddhared vyavaharatah  //  15

 

NM3.16a/ yatra sabhyo janah sarvah sadhv etad iti manyate  /

 

NM3.16c/ sa nihshalyo vivadah syat sashalyah syad ato 'anyatha  //  16

 

NM3.17a/ na sa sabha yatra na santi vriddha  / vriddha na te ye na vadanti dharmam  /

 

NM3.17c/ nasau dharmo yatra na satyam asti  / na tat satyam yac chalenanuviddham

 

//  17

 

vyavaharapadani

 

1. rinadanam

 

N1.01a/ rinam deyam adeyam ca yena yatra yatha ca yat /

 

N1.01c/ danagrahanadharmac ca rinadanam iti smritam //  1

 

N1.02a/ pitary uparate putra rinam dadyur yathamshatah /

 

N1.02c/ vibhakta hy avibhakta va yas tam udvahate dhuram //  2

 

N1.03a/ pitrivyenavibhaktena bhratra va yad rinam kritam /

 

N1.03c/ matra va yat kutumbarthe dadyus tad rikthino 'akhilam //  3

 

N1.04a/ kramad avyahatam praptam putrair yan narnam uddhritam  /

 

N1.04c/ dadyuh paitamaham pautras tac caturthan nivartate //  4

 

N1.05a/ icchanti pitarah putran svarthahetor yatas tatah /

 

N1.05c/ uttamarnadhamarnebhyo mam ayam mocayishyati //  5 

 

N1.06a/ atah putrena jatena svartham utshrijya yatnatah /

 

N1.06c/ pita mokshitavya rinad yatha na narakam patet //  6

 

N1.07a/ tapasvi cagnihotri ca rinavan mriyate yadi /

 

N1.07c/ tapash caivagnihotram ca sarvam tad dhaninam dhanam //  7

 

N1.08a/ na putrarnam pita dadyad dadyat putras tu paitrikam /

 

N1.08c/ kamakrodhasuradyutapratibhavyakritam vina //  8

 

N1.09a/ pitur eva niyogad yat kutumbabharanaya ca /

 

N1.09c/ kritam va yad rinam kricchre dadyat putrasya tat pita //  9

 

N1.10a/ shishyantevasidasastrivaiyavrittyakaraish ca yat /

 

N1.10c/ kutumbahetor utkshiptam vodhavyam tat kutumbina //  10

 

N1.11a/ narvag vimshatimad varshat pitari proshite sutah /

 

N1.11c/ rinam dadyat pitrivye va jyeshthe bhratary athapi va //  11

 

N1.12a/ dapyah pararnam eko 'api jivatsv adhikritaih kritam /

 

N1.12c/ preteshu tu na tatputrah pararnam datum arhati //  12

 

N1.13a/ na stri patikritam dadyad rinam putrakritam tatha /

 

N1.13c/ abhyupetad rite yadva saha patya kritam bhavet //  13

 

N1.14a/ dadyad aputra vidhava niyukta ya mumurshuna /

 

N1.14c/ yo va tadriktham adadyad yato riktham rinam tatah //  14

 

N1.15a/ na ca bharyakritam rinam kathamcit patyur abhavet /

 

N1.15c/ apatkritad rite pumsam kutumbartho hi vistarah //  15

 

N1.16a/ anyatra rajakavyadhagopashaundikayoshitam /

 

N1.16c/ tesham tatpratyaya vrittih kutumbam ca tadashrayam //  16

 

N1.17a/ putrini tu samutshrijya putram stri yanyam ashrayet /

 

N1.17c/ riktham tasya haret sarvam nihsvayah putra eva tu //  17

 

N1.18a/ ya tu sapradhanaiva stri sapatya canyam ashrayet /

 

N1.18c/ so 'asya dadyad rinam bhartur utshrijed va tathaiva tam //  18

 

N1.19a/ adhanasya hy aputrasya mritasyopaiti yah striyam /

 

N1.19c/ rinam vodhuh sa bhajate tad evasya dhanam smritam //  19 

 

N1.20a/ dhanastrihariputranam rinabhag yo dhanam haret /

 

N1.20c/ putro 'asatoh stridhaninoh strihari dhaniputrayoh //  20

 

N1.21a/ uttama svairini ya syad uttama ca punarbhuvam /

 

N1.21c/ rinam tayoh patikritam dadyad yas tam upashnute //  21

 

N1.22a/ strikritany apramanani karyany ahur anapadi /

 

N1.22c/ visheshato grihakshetradanadhamanavikrayah //  22

 

N1.23a/ etany api pramanani bharta yady anumanyate /

 

N1.23c/ putrah patyur abhave va raja va patiputrayoh //  23

 

N1.24a/ bhartra pritena yad dattam striyai tasmin mrite 'api tat /

 

N1.24c/ sa yathakamam ashniyad dadyad va sthavarad rite //  24

 

N1.25a/ tatha dasakritam karyam akritam paricakshate /

 

N1.25c/ anyatra svamisamdeshan na dasah prabhur atmanah //  25

 

N1.26a/ putrena ca kritam karyam yat syat pitur anicchatah /

 

N1.26c/ tad apy akritam evahur dasah putrash ca tau samau //  26

 

N1.27a/ apraptavyavaharash cet svatantro 'api hi na rnabhak /

 

N1.27c/ svatantryam tu smritam jyeshthe jyaishthyam gunavayahkritam //  27

 

N1.28a/ trayah svatantra loke 'asmin rajacaryas tathaiva ca /

 

N1.28c/ prati prati ca varnanam sarvesham svagrihe grihi //  28    

 

N1.29a/ asvatantrah prajah sarvah svatantrah prithivipatih /

 

N1.29c/ asvatantrah smritah shishya acarye tu svatantrata //  29   

 

N1.30a/ asvatantrah striyah putra dasash ca saparigrahah /

 

N1.30c/ svatantras tatra tu grihi yasya yat syat kramagatam //  30

 

N1.31a/ garbhasthaih sadrisho jneya a varshad ashtamac chishuh /

N1.31c/ bala a shodashaj jneyah pogandash capi shabdyate //  31

 

N1.32a/ parato vyavaharajnah svatantrah pitarau vina /

 

N1.32c/ jivator asvatantrah syaj jarayapi samanvitah //  32

 

N1.33a/ tayor api pita shreyan bijapradhanyadarshanat /

 

N1.33c/ abhave bijino mata tadabhave tu purvajah //  33

 

N1.34a/ svatantrah sarva evaite paratantreshu sarvada /

 

N1.34c/ anushishtau visarge ca vikraye ceshvara matah //  34

 

N1.35a/ yad balah kurute karyam asvatantras tathaiva ca /

 

N1.35c/ akritam tad iti prahuh shastre shastravido janah //  35

 

N1.36a/ svatantro 'api hi yat karyam kuryad aprakritim gatah /

 

N1.36c/ tad apy akritam evahur asvatantrah sa hetutah //  36

 

N1.37a/ kamakrodhabhiyuktartabhayavyasanapiditah /

 

N1.37c/ ragadveshaparitash ca jneyas tv aprakritim gatah //  37

 

N1.38a/ kule jyeshthas tatha shreshthah prakritisthash ca yo bhavet /

 

N1.38c/ tatkritam syat kritam karyam nasvatantrakritam kritam //  38

 

N1.39a/ dhanamulah kriyah sarva yatnas tatsadhane matah /

 

N1.39c/ rakshanam vardhanam bhoga iti tasya vidhih kramat //  39

 

N1.40a/ tat punas trividham jneyam shuklam shabalam eva ca /

 

N1.40c/ krishnam ca tasya vijneyah prabhedah saptadha prithak //  40

 

N1.41a/ shrutashauryatapahkanyashishyayajyanvayagatam /

 

N1.41c/ dhanam saptavidham shuklam udayo 'apy asya tadvidhah //  41

 

N1.42a/ kusidakrishivanijyashulkashilpanuvrittibhih /

 

N1.42c/ kritopakarad aptam ca shabalam samudahritam //  42

 

N1.43a/ parshvikadyutadautyartipratirupakasahasaih/

 

N1.43c/ vyajenoparjitam yac ca tat krishnam samudahritam //  43

 

N1.44a/ tena krayo vikrayash ca danam grahanam eva ca /

 

N1.44c/ vividhash ca pravartante kriyah sambhoga eva ca //  44

 

N1.45a/ yathavidhena dravyena yatkimcit kurute narah /

 

N1.45c/ tathavidham avapnoti sa phalam pretya ceha ca //  45

 

N1.46a/ tat punar dvadashavidham prativarnashrayat smritam /

 

N1.46c/ sadharanam syat trividham shesham navavidham smritam //  46

 

N1.47a/ kramagatam pritidayah praptam ca saha bharyaya /

 

N1.47c/ avisheshena varnanam sarvesham trividham dhanam //  47

 

N1.48a/ vaisheshikam dhanam jneyam brahmanasya trilakshanam /

 

N1.48c/ pratigrahena yallabdham yajyatah shishyatas tatha //  48

 

N1.49a/ trividham kshatriyasyapi prahur vaisheshikam dhanam /

 

N1.49c/ yuddhopalabdham karash ca dandash ca vyavaharatah //  49 

 

N1.50a/ vaisheshikam dhanam jneyam vaishyasyapi trilakshanam /

 

N1.50c/ krishigorakshavanijyaih shudrasyaibhyas tv anugrahat //  50

 

N1.51a/ sarvesham eva varnanam esha dharmyo dhanagamah /

 

N1.51c/ viparyayad adharmyah syan na ced apad gariyasi //  51

 

N1.52a/ apatsv anantara vrittir brahmanasya vidhiyate /

 

N1.52c/ vaishyavrittis tatash cokta na jaghanya kathamcana //  52

 

N1.53a/ na kathamcana kurvita brahmanah karma varshalam /

 

N1.53c/ vrishalah karma na brahmam pataniye hi te tayoh //  53

 

N1.54a/ utkrishtam capakrishtam ca tayoh karma na vidyate /

 

N1.54c/ madhyame karmani hitva sarvasadharane hi te //  54

 

N1.55a/ apadam brahmanas tirtva kshatravrittya hritair dhanaih /

 

N1.55c/ utshrijet kshatravrittim tam kritva pavanam atmanah //  55

 

N1.56a/ tasyam eva tu yo vrittau brahmano ramate rasat /

 

N1.56c/ kandaprishthash cyuto margat so 'apankteyah prakirtitah //  56

 

N1.57a/ vaishyavrittav avikreyam brahmanasya payo dadhi /

 

N1.57c/ ghritam madhu madhucchishtam lakshakshararasasavah //  57

 

N1.58a/ mamsaudanatilakshaumasomapushpaphalapalah / 

 

N1.58c/ manushyavishashastrambulavanapupavirudhah //  58

 

N1.59a/ nilikausheyacarmasthikutapaikashapha mridah /

 

N1.59c/ udashvitkeshapinyakashakadyaushadhayas tatha //  59 

 

N1.60a/ brahmanasya tu vikreyam shushkam daru trinani ca /

 

N1.60c/ gandhadravyairakavetratulamulatushad rite //  60

 

N1.61a/ svayam shirnam ca vidalam phalanam badarengude /

 

N1.61c/ rajjuh karpasikam sutram tac ced avikritam bhavet //  61

 

N1.62a/ ashaktau bheshajasyarthe yajnahetos tathaiva ca /

 

N1.62c/ yady avashyam tu vikreyas tila dhanyena tatsamah //  62

 

N1.63a/ avikreyani vikrinan brahmanah pracyutah pathah /

 

N1.63c/ marge punar avasthapya rajna dandena bhuyasa //  63

 

N1.64a/ pramanani pramanasthaih paripalyani yatnatah /

 

N1.64c/ sidanti hi pramanani pramanair avyavasthitaih //  64

 

N1.65a/ likhitam sakshino bhuktih pramanam trividham smritam /

 

N1.65c/ dhanasvikarane yena dhani dhanam upashnute //  65

 

N1.66a/ likhitam balavan nityam jivantas tv eva sakshinah /

 

N1.66c/ kalatiharanad bhuktir iti shastreshu nishcayah //  66

 

N1.67a/ trividhasyasya drishtasya pramanasya yathakramam /

 

N1.67c/ purvam purvam guru jneyam bhuktir ebhyo gariyasi //  67

 

N1.68a/ vidyamane 'api likhite jivatsv api hi sakshishu /

 

N1.68c/ visheshatah sthavaranam yan na bhuktam na tat sthiram //  68

 

N1.69a/ bhujyamanan parair arthan yah svan maurkhyad upekshate / 

 

N1.69c/ samaksham jivato 'apy asya tan bhuktih kurute vashe //  69

 

N1.70a/ yatkimcid dasha varshani samnidhau prekshate dhani /

 

N1.70c/ bhujyamanam parais tushnim na sa tal labdhum arhati //  70

 

N1.71a/ upeksham kurvatas tasya tushnim bhutasya tishthatah / 

 

N1.71c/ kale 'atipanne purvokte vyavaharo na sidhyati //  71

 

N1.72a/ ajadash ced apogando vishaye casya bhujyate /

 

N1.72c/ bhuktam tad vyavaharena bhokta tad dhanam arhati //  72

 

N1.73a/ adhih sima baladhanam nikshepopanidhi striyah / 

 

N1.73c/ rajasvam shrotriyasvam ca nopabhogena jiryate //  73

 

N1.74a/ pratyakshaparibhogac ca svamino dvidashah samah / 

 

N1.74c/ adhyadiny api jiryante strinarendradhanad rite //  74

 

N1.75a/ stridhanam ca narendranam na kadacana jiryate / 

 

N1.75c/ anagamam bhujyamanam vatsaranam shatair api //  75

 

N1.76a/ nirbhogo yatra drishyeta na drishyetagamah kvacit / 

 

N1.76c/ agamah karanam tatra na bhogas tatra karanam //  76

 

N1.77a/ anagamam bhujyate yan na tad bhogo 'ativartate /

 

N1.77c/ prete tu bhoktari dhanam yati tadvamshyabhogyatam //  77

 

N1.78a/ ahartaivabhiyuktah sann arthanam uddharet padam /

 

N1.78c/ bhuktir eva vishuddhih syat praptanam pitritah kramat //  78

 

N1.79a/ anvahitam hritam nyastam balavashtabdham yacitam / 

 

N1.79c/ apratyaksham ca yad bhuktam shad etany agamam vina //  79

 

N1.80a/ tatharudhavivadasya pretasya vyavaharinah /

 

N1.80c/ putrena so 'arthah samshodhyo na tam bhogo 'ativartate //  80

 

N1.81a/ yad vinagamam apy urdhvam bhuktam purvais tribhir bhavet /

 

N1.81c/ na tac chakyam apakartum kramat tripurushagatam //  81 

 

N1.82a/ santo 'api na pramanam syur mrite dhanini sakshinah / 

 

N1.82c/ anyatra shravitam yat syat svayam asannamrityuna //  82 

 

N1.83a/ na hi pratyarthini prete pramanam sakshinam vacah / 

 

N1.83c/ sakshimat karanam tatra pramanam syad vinishcaye //  83 

 

N1.84a/ shravitas tv aturenapi yas tv artho dharmasamhitah / 

 

N1.84c/ mrite 'api tatra sakshi syat shatsu canvahitadishu //  84

 

N1.85a/ kriya rnadishu sarveshu balavaty uttarottara /

 

N1.85c/ pratigrahadhikriteshu purva purva gariyasi //  85

 

N1.86a/ sthanalabhanimittam hi danagrahanam ishyate /

 

N1.86c/ tat kusidam iti proktam tena vrittih kusidinam //  86

 

N1.87a/ kayika kalika caiva karita ca tatha smrita /

 

N1.87c/ cakravriddhish ca shastreshu tasya vriddhish caturvidha //  87 

 

N1.88a/ kayavirodhini shashvat panapadya tu kayika /

 

N1.88c/ pratimasam sravati ya vriddhih sa kalika smrita //  88

 

N1.89a/ vriddhih sa karita nama ya rnikena svayamkrita /

 

N1.89c/ vriddher api punar vriddhish cakravriddhir udahrita //  89

 

N1.90a/ rinanam sarvabhaumo 'ayam vidhir vriddhikarah smritah / 

 

N1.90c/ deshacaravidhis tv anyo yatra rnam avatishthati //  90

 

N1.91a/ dvigunam trigunam caiva tathanyasmimsh caturgunam / 

 

N1.91c/ tathashtagunam anyasmin deshe deshe 'avatishthate //  91

 

N1.92a/ hiranyadhanyavastranam vriddhir dvitricaturguna / 

 

N1.92c/ ghritasyashtaguna vriddhih stripashunam ca samtatih //  92

 

N1.93a/ sutrakarpasakinvanam trapushah sisakasya ca /

 

N1.93c/ ayudhanam ca sarvesham carmanas tamralohayoh //  93

 

N1.94a/ anyesham caiva sarvesham ishtakanam tathaiva ca / 

 

N1.94c/ akshayya vriddhir etesham manur aha prajapatih //  94 

 

N1.95a/ tailanam caiva sarvesham madyanam madhusarpisham / 

 

N1.95c/ vriddhir ashtaguna jneya gudasya lavanasya ca //  95

 

N1.96a/ na vriddhih pritidattanam syad anakarita kvacit /

 

N1.96c/ anakaritam apy urdhvam vatsarardhad vivardhate //  96

 

N1.97a/ esha vriddhividhih proktah prativriddhasya dharmatah / 

 

N1.97c/ vriddhis tu yokta dhanyanam vardhushyam tad udahritam //  97

 

N1.98a/ apadam nistared vaishyah kamam vardhushakarmana /

 

N1.98c/ apatsv api hi kashtasu brahmanasya na vardhusham //  98 

 

N1.99a/ brahmanasya tu yad deyam sanvayasya na casti sah / 

 

N1.99c/ svakulyasyasya nivapet tadabhave 'asya bandhushu //  99

 

N1.100a/ yada tu na svakulyah syur na ca sambandhibandhavah /

 

N1.100c/ tada dadyat svajatibhyas teshv asatsv apsu nikshipet //  100

 

N1.101a/ grihitvopagatam dadyad rinikayodayam dhani / 

 

N1.101c/ adadad yacyamanas tu sheshahanim avapnuyat //  101 

 

N1.102a/ lekhyam dadyad rine shuddhe tadabhave pratishravam /

 

N1.102c/ dhanikarnikayor evam vishuddhih syat parasparam //  102 

 

N1.103a/ vishrambhahetu dvav atra pratibhur adhir eva ca / 

 

N1.103c/ likhitam sakshinash ca dve pramane vyaktikarake //  103

 

N1.104a/ upasthanaya danaya pratyayaya tathaiva ca / 

 

N1.104c/ trividhah pratibhur drishtas trishv evartheshu suribhih //

 

N1.105a/ rinishv apratikurvatsu pratyaye va vivadite /

 

N1.105c/ pratibhus tad rinam dadyad anupasthapayams tatha // 

 

N1.106a/ bahavash cet pratibhuvo dadyus te 'artham yathakritam / 

 

N1.106c/ arthe 'avisheshite hy eshu dhaninash chandatah kriya //

 

N1.107a/ yam cartham pratibhur dadyad dhanikenopapiditah /

 

N1.107c/ rinikas tam pratibhuve dvigunam pratipadayet //  107

 

N1.108a/ adhikriyata ity adhih sa vijneyo dvilakshanah / 

 

N1.108c/ kritakalopaneyash ca yavaddeyodyatas tatha //  108

 

N1.109a/ sa punar dvividhah prokto gopyo bhogyas tathaiva ca /

 

N1.109c/ pratidanam tathaivasya labhahanir viparyaye //  109

 

N1.110a/ pramadad dhaninas tadvad adhau vikritim agate / 

 

N1.110c/vinashte mulanashah syad daivarajakritad rite //  110

 

N1.111a/ rakshyamano 'api yatradhih kaleneyad asaratam / 

 

N1.111c/ adhir anyo 'adhikartavyo deyam va dhanine dhanam //

 

N1.112a/ atha shaktivihinah syad rini kalaviparyayat / 

 

N1.112c/ shakyapreksham rinam dapyah kale kale yathodayam //  112

 

N1.113a/ shakto va yadi dauratmyan na dadyad dhanine dhanam / 

 

N1.113c/ rajna dapayitavyah syad grihitvamsham tu vimshakam //

 

N1.114a/ nashyed rinaparimanam kaleneha rnikasya cet / 

 

N1.114c/ jatisamjnadhivasanam agamo lekhyatah smritah //  114

 

N1.115a/ lekhyam tu dvividham jneyam svahastanyakritam tatha /

 

N1.115c/ asakshimat sakshimac ca siddhir deshasthites tayoh //

 

N1.116a/ deshacaraviruddham yad vyaktadhikritalakshanam / 

 

N1.116c/ tat pramanam smritam lekhyam aviluptakramaksharam //

 

N1.117a/ mattabhiyuktastribalabalatkarakritam ca yat / 

 

N1.117c/ tad apramanakaranam bhitopadhikritam tatha //  117

 

N1.118a/ mritah syuh sakshino yatra dhanikarnikalekhakah / 

 

N1.118c/ tad apy apartham likhitam rite tv adheh sthirashrayat //

 

N1.119a/ adhir yo dvividhah prokto jangamah sthavaras tatha / 

 

N1.119c/ siddhir atrobhayasyasya bhogo yady asti nanyatha //  119

 

N1.120a/ darshitam pratikalam yac chravitam shravitam ca yat /

 

N1.120c/ lekhyam sidhyati sarvatra mriteshv api hi sakshishu //  120

 

N1.121a/ ashrutartham adrishtartham vyavaharartham eva ca / 

 

N1.121c/ na lekhyam siddhim apnoti jivatsv api hi sakshishu //  121

 

N1.122a/ lekhye deshantaranyaste dagdhe durlikhite hrite / 

 

N1.122c/ satas tatkalakaranam asato drishtadarshanam //  122

 

N1.123a/ yasmin syat samshayo lekhye bhutabhutakrite kvacit / 

N1.123c/ tatsvahastakriyacihnapraptiyuktibhir uddharet //  123

 

N1.124a/ lekhyam yac canyanamankam hetvantarakritam bhavet /

 

N1.124c/ vipratyaye parikshyam tat sambandhagamahetubhih //  124

 

N1.124-1a/ lekhyam yac canyanamankam hetvantarakritam bhavet /

 

N1.124-1c/ vipratyaye parikshyam tat sambandhagamahetubhih //

 

N1.125a/ likhitam likhitenaiva sakshimat sakshibhir haret / 

 

N1.125c/ sakshibhyo likhitam shreyo likhitena tu sakshinah //  125

 

N1.126a/ chinnabhinnahritonmrishtanashtadurlikhiteshu ca / 

 

N1.126c/ kartavyam anyal lekhyam syad esha lekhyavidhih smritah //

 

N1.127a/ samdigdheshu tu karyeshu dvayor vivadamanayoh / 

 

N1.127c/ drishtashrutanubhutatvat sakshibhyo vyaktidarshanam //

 

N1.128a/ samakshadarshanat sakshi vijneyah shrotracakshushoh / 

 

N1.128c/ shrotrasya yat paro brute cakshushah kayakarma yat //

 

N1.129a/ ekadashavidhah sakshi sa tu drishto manishibhih /

 

N1.129c/ kritah pancavidhas tesham shadvidho 'akrita ucyate //  129

 

N1.130a/ likhitah smaritash caiva yadricchabhijna eva ca / 

 

N1.130c/ gudhash cottarasakshi ca sakshi pancavidhah smritah //

 

N1.131a/ akritah shadvidhash capi suribhih parikirtitah /

 

N1.131c/ gramash ca pradvivakash ca raja ca vyavaharinam //

 

N1.132a/ karyeshv abhyantaro yah syad arthina prahitash ca yah / 

 

N1.132c/ kulam kulavivadeshu bhaveyus te 'api sakshinah //

 

N1.133a/ kulina rijavah shuddha janmatah karmato 'arthatah / 

 

N1.133c/ tryavarah sakshino 'anindyah shucayah syuh subuddhayah //

 

N1.134a/ brahmanah kshatriya vaishyah shudra ye capy aninditah / 

 

N1.134c/ prativarnam bhaveyus te sarve sarveshu va punah //

 

N1.135a/ shrenishu shrenipurushah sveshu vargeshu varginah /  

 

N1.135c/ bahirvasishu bahyash ca striyah strishu ca sakshinah //

 

N1.136a/ shrenyadishu tu vargeshu kashcic ced dveshyatam iyat /

 

N1.136c/ tebhya eva na sakshi syad dveshtarah sarva eva te //

 

N1.137a/ asakshy api hi shastreshu drishtah pancavidho budhaih / 

 

N1.137c/ vacanad doshato bhedat svayamukter mritantarah //

 

N1.138a/ shrotriyadya vacanatah stenadya doshadarshanat / 

 

N1.138c/ bhedad vipratipattih syad vivade yatra sakshinah //

 

N1.139a/ svayamukter anirdishtah svayam evaitya yo vadet /

 

N1.139c/ mritantaro 'arthini prete mumurshushravitad rite //

 

N1.140a/ shrotriyas tapasa vriddha ye ca pravrajita narah /

 

N1.140c/ asakshinas te vacanan natra hetur udahritah //

 

N1.141a/ stenah sahasikash candah kitava vadhakas tatha /

 

N1.141c/ asakshinas te dushtatvat teshu satyam na vidyate //

 

N1.142a/ rajna parigrihiteshu sakshishv ekarthanishcaye /

 

N1.142c/ vacanam yatra bhidyate te syur bhedad asakshinah //

 

N1.143a/ anirdishtas tu sakshitve svayam evaitya yo vadet / 

 

N1.143c/ sucity uktah sa shastreshu na sa sakshitvam arhati //

 

N1.144a/ yo 'arthah shravayitavyah syat tasminn asati carthini /

 

N1.144c/ kva tad vadatu sakshitvam ity asakshi mritantarah //

 

N1.144-1a/ yo 'arthah shravayitavyah syat tasminn asati carthini /

 

N1.144-1c/ kva tad vadatu sakshitvam ity asakshi mritantarah //

 

N1.145a/ dvayor vivadator arthe dvayoh satsu ca sakshishu / 

 

N1.145c/ purvapaksho bhaved yasya bhaveyus tasya sakshinah //

 

N1.146a/ adharyam purvapakshasya yasminn arthe vashad bhavet /

 

N1.146c/ prashtavyah sakshinas tatra vivade prativadinah //

 

N1.147a/ na parena samuddishtam upeyat sakshinam rahah /

 

N1.147c/ bhedayet tam na canyena hiyetaivam samacaran //

 

N1.148a/ sakshy uddishto yadi preyad gacched vapi digantaram / 

 

N1.148c/ tacchrotarah pramanam syuh pramanam hy uttarakriya //

 

N1.149a/ sudirghenapi kalena likhitam siddhim apnuyat /

 

N1.149c/ janata catmana lekhyam ajananas tu lekhayet //

 

N1.150a/ siddhir uktashtamad varshat smaritasyeha sakshinah / 

 

N1.150c/ a pancamat tatha siddhir yadricchopagatasya tu //

 

N1.151a/ a tritiyat tatha varshat siddhir gudhasya sakshinah /

 

N1.151c/ a vai samvatsarat siddhim vadanty uttarasakshinah //

 

N1.152a/ athava kalaniyamo na drishtah sakshinam prati /

 

N1.152c/ smrityapeksham hi sakshitvam ahuh shastravido janah //

 

N1.153a/ yasya nopahata pumsah smritih shrotram ca nityashah /

 

N1.153c/ sudirghenapi kalena sa sakshi sakshyam arhati //

 

N1.154a/ asakshipratyayas tv anye shadvivadah prakirtitah / 

 

N1.154c/ lakshanany eva sakshitvam esham ahur manishinah //

 

N1.155a/ ulkahasto 'agnido jneyah shastrapanis tu ghatakah /

 

N1.155c/ keshakeshigrihitash ca yugapat paradarikah //

 

N1.156a/ kuddalapanir vijneyah setubhetta samipagah /

 

N1.156c/ tatha kutharapanish ca vanachetta prakirtitah //

 

N1.157a/ abhyagracihno vijneyo dandaparushyakrin narah /

 

N1.157c/ asakshipratyaya hy ete parushye tu parikshanam //

 

N1.158a/ kashcit kritvatmanash cihnam dveshat param upadravet /

 

N1.158c/ hetvarthagatisamarthyais tatra yuktam parikshanam //

 

N1.159a/ narthasambandhino napta na sahaya na vairinah / 

 

N1.159c/ na drishtadoshah prashtavyash na vyadhyarta na dushitah //

 

N1.160a/ dasanaikritikashraddhavriddhastribalacakrikah /

 

N1.160c/ mattonmattapramattartakitavagramayajakah //

 

N1.161a/ mahapathikasamudravanikpravrajitaturah / 

 

N1.161c/ lubdhakashrotriyacarahinaklibakushilavah //

 

N1.162a/ nastikavratyadaragnityagino 'ayajyayajakah /

 

N1.162c/ ekasthalisahayaricarajnatisanabhayah //

 

N1.163a/ pragdrishtadoshashailushavishajivyahitundikah / 

 

N1.163c/ garadagnidakinashashudraputropapatikah // a

 

N1.164a/ klantasahasikashrantanirdhanantyavasayinah / 

 

N1.164c/ bhinnavrittasamavrittajadatailikamulikah // 

 

N1.165a/ bhutavishtanripadvishtavarshanakshatrasucakah / 

 

N1.165c/ aghashamsyatmavikretrihinangabhagavrittayah //

 

N1.166a/ kunakhi shyavadan shvitrimitradhrukshathashaundikah /

 

N1.166c/ aindrajalikalubdhograshreniganavirodhinah //

 

N1.167a/ vadhakriccitrakrinmankhah patitah kutakarakah / 

 

N1.167c/ kuhakah pratyavasitas taskaro rajapurushah /

 

N1.168a/ manushyavishashastrambulavanapupavirudham /

 

N1.168c/ vikreta brahmanash caiva dvijo vardhushikash ca yah //

 

N1.169a/ cyutah svadharmat kulikah stavako hinasevakah /

 

N1.169c/ pitra vivadamanash ca bhedakric cety asakshinah //

 

N1.170a/ asakshino ye nirdishta dasanaikritikadayah /

 

N1.170c/ karyagauravam asadya bhaveyus te 'api sakshinah //

 

N1.171a/ sahaseshu ca sarveshu steyasamgrahaneshu ca /

 

N1.171c/ parushyayosh capy ubhayor na pariksheta sakshinah //

 

N1.172a/ tesham api na balah syan naiko na stri na kutakrit /

 

N1.172c/ na bandhavo na caratir bruyus te sakshyam anyatha // 

 

N1.173a/ balo 'ajnanad asatyat stri papabhyasac ca kutakrit /

 

N1.173c/ vibruyad bandhavah snehad vairaniryatanad arih // 

 

N1.174a/ athavanumato yah syad dvayor vivadamanayoh /

 

N1.174c/ asakshy eko 'api sakshitve prashtavyah syat sa samsadi //

 

N1.175a/ yas tv atmadoshabhinnatvad asvastha iva lakshyate /

 

N1.175c/ sthanat sthanantaram gacched ekaikam copadhavati // 

 

N1.176a/ kasate 'anibhrito 'akasmad abhikshnam nishvasaty api /

 

N1.176c/ bhumim likhati padabhyam bahu vaso dhunoti ca //

 

N1.177a/ bhidyate mukhavarno 'asya lalatam svidyate tatha /

 

N1.177c/ shosham agacchatash coshthav urdhvam tiryak ca vikshate //

 

N1.178a/ tvaramana ivabaddham aprishto bahu bhashate /

 

N1.178c/ kutasakshi sa vijneyas tam papam vinayen nripah // 

 

N1.179a/ shravayitva ca yo 'anyebhyah sakshitvam tad vinihnute /

 

N1.179c/ sa vineyo bhrishataram kutasakshyadhiko hi sah // 

 

N1.180a/ ahuya sakshinah pricchen niyamya shapathair bhrisham /

 

N1.180c/ samastan viditacaran vijnatarthan prithak prithak // 

 

N1.181a/ satyena shapayed vipram kshatriyam vahanayudhaih /

 

N1.181c/ gobijakancanair vaishyam shudram sarvais tu patakaih //

 

N1.182a/ puranair dharmavacanaih satyamahatmyakirtanaih /

 

N1.182c/ anritasyapavadaish ca bhrisham uttrasya sakshinah //

 

N1.183a/ nagno mundah kapalena bhiksharthi kshutpipasitah /

 

N1.183c/ dinah shatrugriham gacched yah sakshyam anritam vadet //

 

N1.184a/ nagare pratiruddhah san bahirdvare bubhukshitah /

 

N1.184c/ amitran bhuyashah pashyed yah sakshyam anritam vadet // 

 

N1.185a/ yam ratrim adhivinna stri yam caivakshaparajitah /

 

N1.185c/ yam ca bharabhitaptango durvivakta sa tam vaset // 

 

N1.186a/ sakshi sakshyasamuddeshe gokarnashithilam caran /

 

N1.186c/ sahasram varunan pashan atmani pratimuncati // 

 

N1.187a/ tasya varshashate purne pasham ekam pramucyate / 

 

N1.187c/ evam sa bandhanat tasman mucyate niyutah samah //

 

N1.188a/ yavato bandhavams yasmin hanti sakshye 'anritam vadan /

 

N1.188c/ tavatah samkhyaya tasmin shrinu saumyanupurvashah // 

 

N1.189a/ panca pashvanrite hanti dasha hanti gavanrite /

 

N1.189c/ shatam ashvanrite hanti sahasram purushanrite //

 

N1.190a/ hanti jatan ajatamsh ca hiranyarthe 'anritam vadan /

 

N1.190c/ sarvam bhumyanrite hanti ma sma bhumyanritam vadih // 

 

N1.191a/ ekam evadvitiyam tat prahuh pavanam atmanah /

 

N1.191c/ satyam svargasya sopanam paravarasya naur iva // 

 

N1.192a/ ashvamedhasahasram ca satyam ca tulaya dhritam /

 

N1.192c/ ashvamedhasahasrad dhi satyam eva vishishyate // 

 

N1.193a/ varam kupashatad vapi varam vapishatat kratuh /

 

N1.193c/ varam kratushatat putrah satyam putrashatad varam //

 

N1.194a/ bhur dharayati satyena satyenodeti bhaskarah /

 

N1.194c/ satyena vayuh pavate satyenapah sravanti ca // 

 

N1.195a/ satyam eva param danam satyam eva param tapah /

 

N1.195c/ satyam eva paro dharmo lokanam iti nah shrutam //

 

N1.196a/ satyam devah samasena manushyas tv anritam smritam /

 

N1.196c/ ihaiva tasya devatvam yasya satye sthita matih // 

 

N1.197a/ satyam bruhy anritam tyaktva satyena svargam eshyasi /

 

N1.197c/ uktvanritam mahaghoram narakam pratipatsyate //

 

N1.198a/ nirayeshu ca te shashvaj jihvam utkritya darunah /

 

N1.198c/ asibhih shatayishyanti balino yamakimkarah // 

 

N1.199a/ shulair bhetsyanti cakruddhah kroshantam aparayanam /

 

N1.199c/ avakshirasam utkshipya kshepsyanty agnihradeshu ca //

 

N1.200a/ anubhuya ca duhkhas tash ciram narakavedanah /

 

N1.200c/ iha yasyasy abhavyasu gridhrakakadiyonishu //

 

N1.201a/ jnatvaitan anrite doshan jnatva satye ca sadgunan /

 

N1.201c/ satyam vadoddharatmanam matmanam patayishyasi // 

 

N1.202a/ na bandhava na suhrido na dhanani mahanty api /

 

N1.202c/alam tarayitum shaktas tamasy ugre nimajjatah //

 

N1.203a/ pitaras tv avalambante tvayi sakshitvam agate /

 

N1.203c/ tarayishyati kimvasman atmanam patayishyati // 

 

N1.204a/ satyam atma manushyasya satye sarvam pratishthitam /

 

N1.204c/ sarvathaivatmanatmanam shreyasa yojayishyasi //

 

N1.205a/ yam ca ratrim ajanishtha yam ratrim ca marishyasi /

 

N1.205c/ vritha tadantaram te syat kuryash cet satyam anyatha //

 

N1.206a/ nasti satyat paro dharmo nanritat patakam param /

 

N1.206c/ sakshidharme visheshena satyam eva vadet tatah //

 

N1.207a/ yah pararthe praharati svam vacam purushadhamah /

 

N1.207c/ atmarthe kim na kuryat sa papo narakanirbhayah //

 

N1.208a/ artha vai vaci niyata vanmula vagvinihshritah /

 

N1.208c/ yo hy etam stenayed vacam sa sarvasteyakrin narah // 

 

N1.209a/ sakshivipratipattau tu pramanam bahavo yatah /

 

N1.209c/ tatsamye shucayo grahyas tatsamye smritimattarah // 

 

N1.210a/ smritimatsakshisamyam tu vivade yatra drishyate /

 

N1.210c/ sukshmatvat sakshidharmasya sakshyam vyavartate punah //

 

N1.211a/ nirdishteshv arthajateshu sakshi cet sakshyam agatah /

 

N1.211c/ na bruyad aksharasamam na tan nigaditam bhavet // 

 

N1.212a/ deshakalavayodravyapramanakritijatishu /

 

N1.212c/ yatra vipratipattih syat sakshyam tad asad ucyate // 

 

N1.213a/ unam abhyadhikam cartham prabruyur yatra sakshinah /

N1.213c/ tad apy anuktam vijneyam esha sakshyavidhih smritah //

 

N1.214a/ pramadad dhanino yatra na syal lekhyam na sakshinah /

 

N1.214c/ artham capahnuyad vadi tatroktas trividho vidhih //

 

N1.215a/ codana pratikalam ca yuktileshas tathaiva ca /

 

N1.215c/ tritiyah shapathash coktas tair evam sadhayet kramat //

 

N1.216a/ abhikshnam codyamano yah pratihanyan na tadvacah /

 

N1.216c/ tricatuhpancakritvo va parato 'artham tam avahet //

 

N1.217a/ codanapratighate tu yuktileshais tam anviyat /

 

N1.217c/ deshakalarthasambandhaparimanakriyadibhih //

 

N1.218a/ yuktishv apy asamarthasu shapathair enam ardayet /

 

N1.218c/ arthakalabalapeksham agnyambusukritadibhih // 

 

N1.219a/ diptagnir yam na dahati yam antardharayanty apah /

 

N1.219c/ sa taraty abhishapam tam kilbishi syad viparyaye //

 

N1.220a/ strinam shilabhiyogeshu steyasahasayor api /

 

N1.220c/ esha eva vidhir drishtah sarvarthapahnaveshu ca //

 

N1.221a/ shapatha hy api devanam rishinam api ca smritah /

 

N1.221c/ vasishthah shapatham shepe yatudhane tu shankitah //

 

N1.222a/ saptarshayas tathendraya pushkararthe samagatah /

 

N1.222c/ shepuh shapatham avyagrah parasparavishuddhaye // 

 

N1.223a/ ayuktam sahasam kritva pratyapattim bhajeta yah /

 

N1.223c/ bruyat svayam va sadasi tasyardhavinayah smritah //

 

N1.224a/ guhamanas tu dauratmyad yadi papam sa jiyate /

 

N1.224c/ sabhyash catra na tushyanti tivro dandash ca patyate //

 

2.nikshipah

 

N2.01a/ svadravyam yatra vishrambhan nikshipaty avishankitah /

 

N2.01c/ nikshepo nama tat proktam vyavaharapadam budhaih // 

 

N2.02a/ anyadravyavyavahitam dravyam avyakritam ca yat / 

 

N2.02c/ nikshipyate paragrihe tad aupanidhikam smritam //

 

N2.03a/ sa punar dvividhah proktah sakshiman itaras tatha /

 

N2.03c/ pratidanam tathaivasya pratyayah syad viparyaye //

 

N2.04a/ yacyamanas tu yo datra nikshepam na prayacchati /

 

N2.04c/ dandyah sa rajna dapyash ca nashte dapyash ca tatsamam //

 

N2.05a/ yash cartham sadhayet tena niksheptur ananujnaya /

 

N2.05c/ tatrapi dandyah sa bhavet tac ca sodayam avahet // 

 

N2.06a/ grahituh saha yo 'arthena nashto nashtah sa dayinah /

 

N2.06c/ daivarajakrite tadvan na cet taj jihmakaritam //

 

N2.07a/ esha eva vidhir drishto yacitanvahitadishu /

 

N2.07c/ shilpishupanidhau nyase pratinyase tathaiva ca //

 

N2.08a/ pratigrihnati pogandam yash ca sapradhanam narah /

 

N2.08c/ tasyapy esha bhaved dharmah shad ete vidhayah samah //

 

3.sambhuyasamutthanam

 

N3.01a/ vanikprabhritayo yatra karma sambhuya kurvate /

 

N3.01c/ tat sambhuyasamutthanam vyavaharapadam smritam //

 

N3.02a/ phalahetor upayena karma sambhuya kurvatam /

 

N3.02c/ adharabhutah prakshepas tenottishtheyur amshatah //

 

N3.03a/ samo 'atirikto hino va yatramsho yasya yadrishah /

 

N3.03c/ kshayavyayau tatha vriddhis tasya tatra tathavidhah //

 

N3.04a/ bhandapindavyayoddharabharasaranvavekshanam /

 

N3.04c/ kuryus te 'avyabhicarena samaye sve vyavasthitah //

 

N3.05a/ pramadan nashitam dapyah pratishiddhakritam ca yat /

 

N3.05c/ asamdishtash ca yat kuryat sarvaih sambhuyakaribhih //

 

N3.06a/ daivataskararajotthe vyasane samupasthite /

 

N3.06c/ yas tat svashaktya samrakshet tasyamsho dashamah smritah //

 

N3.07a/ ekasya cet syad vyasanam dayado 'asya tad apnuyat /

 

N3.07c/ anyo vasati dayade shaktash cet sarva eva va //

 

N3.08a/ ritvijam vyasane 'apy evam anyas tat karma nistaret /

 

N3.08c/ labheta dakshinabhagam sa tasmat samprakalpitam // 

 

N3.09a/ ritvig yajyam adushtam yas tyajed anapakarinam /

 

N3.09c/ adushtam va rtvijam yajyo vineyau tav ubhav api //

 

N3.10a/ ritvik tu trividho drishtah purvajushtah svayamkritah /

 

N3.10c/ yadricchaya ca yah kuryad artvijyam pritipurvakam //

 

N3.11a/ kramagateshv esha dharmo vriteshv ritvikshu ca svayam /

 

N3.11c/ yadricchike tu samyajye tattyage nasti kilbisham // 

 

N3.12a/ shulkasthanam vanik praptah shulkam dadyad yathopagam /

 

N3.12c/ na tad vyatihared rajnam balir esha prakalpitah // 

 

N3.13a/ shulkasthanam pariharan na kale krayavikrayi /

 

N3.13c/ mithyoktva ca parimanam dapyo 'ashtagunam atyayam //

 

N3.14a/ kashcic cet samcaran deshat preyad abhyagato vanik /

 

N3.14c/ rajasya bhandam tad rakshet yavad dayadadarshanam //

 

N3.15a/ dayade 'asati bandhubhyo jnatibhyo va tad arpayet /

 

N3.15c/ tadabhave suguptam tad dharayed dashatih samah // 

 

N3.16a/ asvamikam adayadam dashavarshasthitam tatah /

 

N3.16c/ raja tad atmasat kuryad evam dharmo na hiyate // 

 

4.dattapradanikam

 

N4.01a/ dattva dravyam asamyag yah punar adatum icchati /

 

N4.01c/ dattapradanikam nama tad vivadapadam smritam //

 

N4.02a/ adeyam atha deyam ca dattam cadattam eva ca /

 

N4.02c/ vyavahareshu vijneyo danamargash caturvidhah //

 

N4.03a/ tatra hyashtav adeyani deyam ekavidham smritam /

 

N4.03c/ dattam saptavidham vidyad adattam shodashatmakam //

 

N4.04a/ anvahitam yacitakam adhih sadharanam ca yat /

 

N4.04c/ nikshepah putradaram ca sarvasvam canvaye sati //

 

N4.05a/ apatsv api hi kashtasu vartamanena dehina /

 

N4.05c/ adeyany ahur acarya yac canyasmai pratishrutam //

 

N4.06a/ kutumbabharanad dravyam yatkimcid atiricyate /

 

N4.06c/ tad deyam upahrityanyad dadad dosham avapnuyat //

 

N4.07a/ panyamulyam bhritis tushtya snehat pratyupakaratah /

 

N4.07c/ strishulkanugrahartham ca dattam danavido viduh //

 

N4.08a/ adattam tu bhayakrodhashokavegarujanvitaih /

 

N4.08c/ tathotkocaparihasavyatyasacchalayogatah // 

 

N4.09a/ balamudhasvatantrartamattonmattapavarjitam /

 

N4.09c/ karta mamayam karmeti pratilabhecchaya ca yat //

 

N4.10a/ apatre patram ity ukte karye cadharmasamhite /

 

N4.10c/ yad dattam syad avijnanad adattam tad api smritam //

 

N4.11a/ grihnaty adattam yo lobhad yash cadeyam prayacchati /

 

N4.11c/ adattadayako dandyas tathadeyasya dayakah //

 

5.abhyupetyashushrusha

 

N5.01a/ abhyupetya tu shushrusham yas tam na pratipadyate /

 

N5.01c/ ashushrushabhyupetyaitad vivadapadam ucyate //

 

N5.02a/ shushrushakah pancavidhah shastre drishto manishibhih /

 

N5.02c/ caturvidhah karmakaras tesham dasas tripancakah //

 

N5.03a/ shishyantevasibhritakash caturthas tv adhikarmakrit /

 

N5.03c/ ete karmakarah prokta dasas tu grihajadayah //

 

N5.04a/ samanyam asvatantratvam esham ahur manishinah /

 

N5.04c/ jatikarmakritas tukto vishesho vrittir eva ca //

 

N5.05a/ karmapi dvividham jneyam ashubham shubham eva ca /

 

N5.05c/ ashubham dasakarmoktam shubham karmakritam smritam // 

 

N5.06a/ grihadvarashucisthanarathyavaskarashodhanam /

 

N5.06c/ guhyangasparshanocchishtavinmutragrahanojjhanam //

 

N5.07a/ ishtatah svaminash cangair upasthanam athantatah /

 

N5.07c/ ashubham karma vijneyam shubham anyad atah param //

 

N5.08a/ a vidyagrahanac chishyah shushrushet prayato gurum /

 

N5.08c/ tadvrittir gurudareshu guruputre tathaiva ca // 

 

N5.09a/ brahmacari cared bhaiksham adhahshayy analankritah /

 

N5.09c/ jaghanyashayi sarvesham purvotthayi guror grihe //

 

N5.10a/ nasamdishtah pratishtheta tishthed vapi gurum kvacit /

 

N5.10c/ samdishtah karma kurvita shaktash ced avicarayan //

 

N5.11a/ yathakalam adhiyita yavan na vimana guruh /

 

N5.11c/ asino 'adho guroh kurce phalake va samahitah //

 

N5.12a/ anushasyash ca guruna na ced anuvidhiyate /

 

N5.12c/ avadhenathava hanyat rajjva venudalena va //

 

N5.13a/ bhrisham na tadayed enam nottamange na vakshasi /

 

N5.13c/ anushasyatha vishvasyah shasyo rajnanyatha guruh //

 

N5.14a/ samavrittash ca gurave pradaya gurudakshinam /

 

N5.14c/ pratiyat svagrihan esha shishyavrittir udahrita //

 

N5.15a/ svashilpam icchann ahartum bandhavanam anujnaya /

 

N5.15c/ acaryasya vased ante kalam kritva sunishcitam //

 

N5.16a/ acaryah shikshayed enam svagrihad dattabhojanam /

 

N5.16c/ na canyat karayet karma putravac cainam acaret // 

 

N5.17a/ shikshayantam adushtam ca yas tv acaryam parityajet /

 

N5.17c/ balad vasayitavyah syad vadhabandhau ca so 'arhati //

 

N5.18a/ shikshito 'api kritam kalam antevasi samapnuyat /

 

N5.18c/ tatra karma ca yat kuryad acaryasyaiva tatphalam //

 

N5.19a/ grihitashilpah samaye kritvacaryam pradakshinam /

 

N5.19c/ shaktitash canumanyainam antevasi nivartayet //

 

N5.20a/ bhritakas trividho jneya uttamo madhyamo 'adhamah /

 

N5.20c/ shaktibhaktyanurupa syad esham karmashraya bhritih //

 

N5.21a/ uttamas tv ayudhiyo 'atra madhyamas tu krishivalah /

 

N5.21c/ adhamo bharavahah syad ity evam trividho bhritah //

 

N5.22a/ artheshv adhikrito yah syat kutumbasya tathopari /

 

N5.22c/ so 'adhikarmakaro jneyah sa ca kautumbikah smritah //

 

N5.23a/ shubhakarmakaras tv ete catvarah samudahritah /

 

N5.23c/ jaghanyakarmabhajas tu shesha dasas tripancakah //

 

N5.24a/ grihajatas tatha krito labdho dayad upagatah /

 

N5.24c/ anakalabhritas tadvad adhattah svamina ca yah //

 

N5.25a/ mokshito mahatash carnat prapto yuddhat pane jitah /

 

N5.25c/ tavaham ity upagatah pravrajyavasitah kritah //

 

N5.26a/ bhaktadasash ca vijneyas tathaiva vadavabhritah /

 

N5.26c/ vikreta catmanah shastre dasah pancadasha smritah //

 

N5.27a/ tatra purvash caturvargo dasatvan na vimucyate /

 

N5.27c/ prasadad svamino 'anyatra dasyam esham kramagatam //

 

N5.28a/ yash caisham svaminam kashcin mokshayet pranasamshayat /

 

N5.28c/ dasatvat sa vimucyeta putrabhagam labheta ca //

 

N5.29a/ anakalabhrito dasyan mucyate goyugam dadat /

 

N5.29c/ sambhakshitam yad durbhikshe na tac chudhyeta karmana //

 

N5.30a/ adhatto 'api dhanam dattva svami yady enam uddharet /

 

N5.30c/ athopagamayed enam sa vikritad anantarah //

 

N5.31a/ dattva tu sodayam rinam rini dasyat pramucyate /

 

N5.31c/ kritakalabhyupagamat kritako 'api vimucyate //

 

N5.32a/ tavaham ity upagato yuddhapraptah pane jitah /

 

N5.32c/ pratishirshapradanena mucyate tulyakarmana //

 

N5.33a/ rajna eva tu dasah syat pravrajyavasito narah /

 

N5.33c/ na tasya pratimoksho 'asti na vishuddhih kathamcana //

 

N5.34a/ bhaktasyopekshanat sadyo bhaktadasah pramucyate /

 

N5.34c/ nigrahad vadavayash ca mucyate vadavabhritah //

 

N5.35a/ vikrinite ya atmanam svatantrah san naradhamah /

 

N5.35c/ sa jaghanyataras tesham naiva dasyat pramucyate //

 

N5.36a/ caurapahritavikrita ye ca dasikrita balat /

 

N5.36c/ rajna mokshayitavyas te dasatvam teshu neshyate // 

 

N5.37a/ varnanam pratilomyena dasatvam na vidhiyate /

 

N5.37c/ svadharmatyagino 'anyatra daravad dasata mata //

 

N5.38a/ tavaham iti catmanam yo 'asvatantrah prayacchati /

 

N5.38c/ na sa tam prapnuyat kamam purvasvami labheta tam //

 

N5.39a/ adhanas traya evokta bharya dasas tatha sutah /

 

N5.39c/ yat te samadhigacchanti yasya te tasya tad dhanam //

 

N5.40a/ svadasam icched yah kartum adasam pritamanasah /

N5.40c/ skandhad adaya tasyapi bhindyat kumbham sahambhasa // 

 

N5.41a/ akshatabhih sapushpabhir murdhany enam avakiret /

 

N5.41c/ adasa iti coktva trih pranmukham tam athotshrijet //

 

N5.42a/ tatahprabhriti vaktavyah svamyanugrahapalitah /

 

N5.42c/ bhojyannah pratigrihyash ca bhavaty abhimatash ca sah //

 

 

6.vetanasyanapakarma

 

N6.1a/ bhritanam vetanasyokto danadanavidhikramah /

 

N6.1c/ vetanasyanapakarma tad vivadapadam smritam // 

 

N6.2a/ bhritaya vetanam dadyat karmasvami yathakramam /

 

N6.2c/ adau madhye 'avasane va karmano yad vinishcitam // 

 

N6.3a/ bhritavanishcitayam tu dashabhagam samapnuyuh /

 

N6.3c/ labhagobijasasyanam vaniggopakrishibalah // 

 

N6.4a/ karmopakaranam caisham kriyam prati yad ahritam /

 

N6.4c/ aptabhavena kurvita na jihmena samacaret // 

 

N6.5a/ karmakurvan pratishrutya karyo dattva bhritim balat /

 

N6.5c/ bhritim grihitvakurvano dvigunam bhritim avahet // 

 

N6.6a/ kale 'apurne tyajet karma bhritinasho 'asya carhati /

 

N6.6c/ svamidoshad apakraman yavat kritam avapnuyat // 

 

N6.7a/ bhritishadbhagam abhashya pathi yugyakritam tyajan /

 

N6.7c/ adadat karayitva tu karmaivam sodayam bhritim // 

 

N6.8a/ anayan bhatayitva tu bhandavan yanavahane /

 

N6.8c/ dapyo bhriticaturbhagam samam ardhapathe tyajan // 

 

N6.9a/ anayan vahako 'apy evam bhritihanim avapnuyat /

 

N6.9c/ dvigunam tu bhritim dapyah prasthane vighnam acaran // 

 

N6.10a/ bhandam vyasanam agacched yadi vahakadoshatah /

 

N6.10c/ dapyo yat tatra nashtam syad daivarajakritad rite // 

 

N6.11a/ gavam shatad vatsatari dhenuh syad dvishatad bhritih /

 

N6.11c/ prati samvatsaram gope sadohash cashtame 'ahani // 

 

N6.12a/ upanayet ga gopaya pratyaham rajanikshaye /

 

N6.12c/ cirinah pitash ca ta gopah sayahne pratyupanayet // 

 

N6.13a/ syac ced govyasanam gopo vyayacchet tatra shaktitah /

 

N6.13c/ ashaktas turnam agamya svamine tan nivedayet // 

 

N6.14a/ avyayac channavikroshan svamine canivedayan /

 

N6.14c/ vodhum arhati gopas tam vinayam capi rajani // 

 

N6.15a/ nashtavinashtam krimibhih shvahatam vishame mritam /

 

N6.15c/ hinam purushakarena gopayaiva nipatayet // 

 

N6.16a/ ajavike tatharuddhe vrikaih pale tv anayati /

 

N6.16c/ yat prasahya vriko hanyat pale tatkilbisham bhavet //

 

N6.17a/ tasam caivaniruddhanam carantinam mitho vane /

 

N6.17c/ yam utpatya vriko hanyan na palas tatra kilbishi // 

 

N6.18a/ vighushya tu hritam caurair na palo datum arhati /

 

N6.18c/ yadi deshe ca kale ca svaminah svasya shamsati // 

 

N6.19a/ etena sarvapalanam vivadah samudahritah /

 

N6.19c/ mriteshu ca vishuddhih syat palasyankadidarshanat // 

 

N6.20a/ shulkam grihitva panyastri necchanti dvis tad avahet /

 

N6.20c/ aprayacchams tada shulkam anubhuya puman striyam // 

 

N6.21a/ ayonau kramate yas tu bahubhir vapi vasayet /

 

N6.21c/ shulkam ashtagunam dapyo vinayas tavad eva ca // 

 

N6.22a/ parajire griham kritva stomam dattva vaset tu yah /

 

N6.22c/ sa tad grihitva nirgacchet trinakashtheshtakadikam // 

 

N6.23a/ stomavahini bhandani purnakalany upanayet /

 

N6.23c/ grahitur abhaved bhagnam nashtam canyatra samplavat // 

 

 

7.asvamivikrayah

 

N7.1a/ nikshiptam va paradravyam nashtam labdhvapahritya va /

 

N7.1c/ vikriyate 'asamaksham yad vijneyo 'asvamivikrayah // 

 

N7.2a/ dravyam asvamivikritam prapya svami samapnuyat /

 

N7.2c/ prakasham krayatah shuddhih kretuh steyam rahah krayat // 

 

N7.3a/ asvamyanumatad dasad asatash ca janad rahah /

 

N7.3c/ hinamulyam avelayam krinams taddoshabhag bhavet // 

 

N7.4a/ na guhetagamam kreta shuddhis tasya tadagamat /

 

N7.4c/ viparyaye tulyadoshah steyadandam ca so 'arhati // 

 

N7.5a/ vikreta svamine 'artham ca kretur mulyam ca tatkritam /

 

N7.5c/ dadyad dandam tatha rajne vidhir asvamivikraye // 

 

 

 

N7.6a/ parena nihitam labdhva rajany upaharen nidhim /

 

N7.6c/ rajagami nidhih sarvah sarvesham brahmanad rite // 

 

N7.7a/ brahmano 'api nidhim labdhva kshipram rajne nivedayet /

 

N7.7c/ tena dattam ca bhunjita stenah syad anivedayan // 

 

N7.8a/ svam apy artham tatha nashtam labdhva rajne nivedayet /

 

N7.8c/ grihniyat tatra tam shuddham ashuddham syat tato 'anyatha // 

 

 

8.kritanushayah

 

N8.1a/ vikriya panyam mulyena kretur yan na pradiyate /

 

N8.1c/ vikriyasampradanam tad vivadapadam ucyate // 

 

N8.2a/ loke 'asmin dvividham dravyam jangamam sthavaram tatha /

 

N8.2c/ krayavikrayadharmeshu sarvam tat panyam ucyate // 

 

N8.3a/ shadvidhas tasya tu budhair danadanavidhih smritah /

 

N8.3c/ ganimam tulimam meyam kriyaya rupatah shriya // 

 

N8.4a/ vikriya panyam mulyena kretur yo na prayacchati /

 

N8.4c/ sthavarasya kshayam dapyo jangamasya kriyaphalam // 

 

N8.5a/ arghash ced apahiyeta sodayam panyam avahet /

 

N8.5c/ sthayinam esha niyamo diglabho digvicarinam // 

 

N8.6a/ upahanyeta va panyam dahyetapahriyeta va /

 

N8.6c/ vikretur eva so 'anartho vikriyasamprayacchatah // 

 

N8.7a/ nirdosham darshayitva tu sadosham yah prayacchati /

 

N8.7c/ mulyam taddvigunam dapyo vinayam tavad eva ca // 

 

N8.8a/ tathanyahaste vikriya yo 'anyasmai samprayacchati /

 

N8.8c/ so 'api taddvigunam dapyo vineyas tavad eva ca // 

 

N8.9a/ diyamanam na grihnati kritam panyam ca yah krayi /

 

N8.9c/ vikrinanas tad anyatra vikreta naparadhnuyat // 

 

N8.10a/ dattamulyasya panyasya vidhir esha prakirtitah /

 

N8.10c/ adatte 'anyatra samayan na vikretur atikramah //

 

N8.11a/ labharthe vanijam sarvapanyeshu krayavikrayah /

 

N8.11c/ sa ca labho 'argham asadya mahan bhavati va na va // 

 

N8.12a/ tasmad deshe ca kale ca vanig argham parakramet /

 

N8.12c/ na jihmena pravarteta shreyan evam vanikpathah // 

 

9.vikriyasampradanam

 

N9.1a/ kritva mulyena yah panyam kreta na bahu manyate /

 

N9.1c/ kritvanushaya ity etad vivadapadam ucyate // 

 

N9.2a/ kritva mulyena yat panyam dushkritam manyate krayi /

 

N9.2c/ vikretuh pratideyam tat tasminn evahny avikshatam // 

 

N9.3a/ dvitiye 'ahni dadat kreta mulyat trimshamsham avahet /

 

N9.3c/ dvigunam tat tritiye 'ahni paratah kretur eva tat // 

 

N9.4a/ kreta panyam pariksheta prak svayam gunadoshatah /

 

N9.4c/ parikshyabhimatam kritam vikretur na bhavet punah // 

 

N9.5a/ tryahad dohyam pariksheta pancahad vahyam eva tu /

 

N9.5c/ muktavajrapravalanam saptaham syat parikshanam // 

 

N9.6a/ dvipadam ardhamasam syat pumsam taddvigunam striyah /

 

N9.6c/ dashaham sarvabijanam ekaham lohavasasam // 

 

N9.7a/ paribhuktam ca yad vasah klishtarupam malimasam /

 

N9.7c/ sadosham api vikritam vikretur na bhavet punah // 

 

N9.8a/ mulyashtabhago hiyeta sakrid dhautasya vasasah /

 

N9.8c/ dvih padas tris tribhagas tu catuhkritvo 'ardham eva ca // 

 

N9.9a/ ardhakshayat tu paratah padamshapacayah kramat /

 

N9.9c/ yavat kshinadasham jirnam jirnasyaniyamah kshaye // 

 

N9.10a/ lohanam api sarvesham hetur agnikriyavidhau /

 

N9.10c/ kshayah samskriyamananam tesham drishto 'agnisamgamat // 

 

N9.11a/ suvarnasya kshayo nasti rajate dvipalam shatam /

 

N9.11c/ shatam ashtapalam jneyam kshayas syat trapusisayoh // 

 

N9.12a/ tamre pancapalam vidyad vikara ye ca tanmayah /

 

N9.12c/ taddhatunam anekatvad ayaso 'aniyamah kshaye // 

 

N9.13a/ tantavasya ca samskare kshayavriddhi udahrite /

 

N9.13c/ sutrakarpasikornanam vriddhir dashapalam shatam // 

 

N9.14a/ sthulasutravatam tesham madhyanam pancakam shatam /

 

N9.14c/ tripalam tu susukshmanam antahkshaya udahritah // 

 

N9.15a/ trimshamsho romaviddhasya kshayah karmakritasya tu /

 

N9.15c/ kausheyavalkalanam tu naiva vriddhir na ca kshayah // 

 

 

 

N9.16a/ kritva nanushayam kuryad vanik panyavicakshanah /

 

N9.16c/ vriddhikshayau tu janiyat panyanam agamam tatha // 

 

 

10.samayasyanapakarma

 

N10.1a/ pashandanaigamadinam sthitih samaya ucyate /

 

N10.1c/ samayasyanapakarma tad vivadapadam smritam // 

 

N10.2a/ pashandanaigamashrenipugavrataganadishu /

 

N10.2c/ samrakshet samayam raja durge janapade tatha // 

 

N10.3a/ yo dharmah karma yac caisham upasthanavidhish ca yah /

 

N10.3c/ yac caisham vrittyupadanam anumanyeta tat tatha // 

 

N10.4a/ pratikulam ca yad rajnah prakrityavamatam ca yat /

 

N10.4c/ badhakam ca yad arthanam tat tebhyo vinivartayet // 

 

N10.5a/ mithah samghatakaranam ahitam shastradharanam /

 

N10.5c/ parasparopaghatam ca tesham raja na marshayet // 

 

N10.6a/ prithag ganamsh ca ye bhindyus te vineya visheshatah /

 

N10.6c/ avaheyur bhayam ghoram vyadhivat te hy upekshitah // 

 

N10.7a/ doshavat karanam yat syad anamnayaprakalpitam /

 

N10.7c/ pravrittam api tad raja shreyaskamo nivartayet // 

 

 

11.kshetrajavivadah

 

N11.1a/ setukedaramaryadavikrishtakrishtanishcayah /

 

N11.1c/ kshetradhikara yatra syur vivadah kshetrajas tu sah // 

 

N11.2a/ kshetrasimavirodheshu samantebhyo vinishcayah /

 

N11.2c/ nagaragramaganino ye ca vriddhatama narah // 

 

N11.3a/ gramasimasu ca bahir ye syus tatkrishijivinah /

 

N11.3c/ gopashakunikavyadha ye canye vanagocarah // 

 

N11.4a/ samunnayeyus te simam lakshanair upalakshitam /

 

N11.4c/ tushangarakapalaish ca kumbhair ayatanair drumaih // 

 

N11.5a/ abhijnataish ca valmikasthalanimnonnatadibhih /

 

N11.5c/ kedararamamargaish ca puranaih setubhis tatha // 

 

N11.6a/ nimnagapahritotshrishtanashtacihnasu bhumishu /

 

N11.6c/ tatpradeshanumanac ca pramanair bhogadarshanaih // 

 

N11.7a/ atha ced anritam bruyuh samantas tadvinishcaye /

 

N11.7c/ sarve prithak prithag dandya rajna madhyamasahasam // 

 

N11.8a/ ganavriddhadayas tv anye dandam dapyah prithak prithak /

 

N11.8c/ vineyah prathamena syuh sahasenanrite sthitah // 

 

N11.9a/ naikah samunnayet simam narah pratyayavan api /

 

N11.9c/ gurutvad asya dharmasya kriyaisha bahushu sthita // 

 

N11.10a/ ekash ced unnayet simam sopavasah samahitah /

 

N11.10c/ raktamalyambaradharah kshitim aropya murdhani // 

 

N11.11a/ yada ca na syur jnatarah simaya na ca lakshanam /

 

N11.11c/ tada raja dvayoh simam uddhared ishtatah svayam // 

 

N11.12a/ etenaiva grihodyananipanayatanadishu /

 

N11.12c/ vivadavidhir akhyatas tatha gramantareshu ca // 

 

N11.13a/ avaskarasthalashvabhrabhramasyandanikadibhih /

 

N11.13c/ catushpathasurasthanarathyamargan na rodhayet // 

 

N11.14a/ parakshetrasya madhye tu setur na pratishidhyate /

N11.14c/ mahaguno 'alpabadhash ca vriddhir ishta kshaye sati // 

 

N11.15a/ setus tu dvididho jneyah kheyo bandhyas tathaiva ca /

 

N11.15c/ toyapravartanan kheyo bandhyah syat tannivartanat // 

 

N11.16a/ nantarenodakam sasyam nashyed abhyudakena tu /

 

N11.16c/ ya evanudake doshah sa evabhyudake smritah // 

 

N11.17a/ purvapravrittam utsannam aprishtva svaminam tu yah /

 

N11.17c/ setum pravartayet kashcin na sa tatphalabhag bhavet // 

 

N11.18a/ mrite tu svamini punas tadvamshye vapi manave /

 

N11.18c/ rajanam amantrya tatah prakuryat setukarma tat // 

 

N11.19a/ ato 'anyatha kleshabhak syan mrigavyadhanudarshanat /

 

N11.19c/ ishavas tasya nashyanti yo viddham anuvidhyati // 

 

N11.20a/ ashaktapretanashteshu kshetrikeshv anivaritah /

 

N11.20c/ kshetram ced vikrishet kashcid ashnuvita sa tatphalam // 

 

N11.21a/ vikrishyamane kshetre cet kshetrikah punar avrajet /

 

N11.21c/ khilopacaram tat sarvam dattva svakshetram apnuyat // 

 

N11.22a/ tadashtabhagapacayad yavat sapta gatah samah /

 

N11.22c/ samprapte tv ashtame varshe bhuktam kshetram labheta sah // 

 

N11.23a/ samvatsarenardhakhilam khilam tad vatsarais tribhih /

 

N11.23c/ pancavarshavasannam tu syat kshetram atavisamam // 

 

N11.24a/ kshetram tripurusham yat syad griham va syat kramagatam /

 

N11.24c/ rajaprasadad anyatra na tadbhogah param nayet // 

 

N11.25a/ utkramya tu vritim yatra sasyaghato gavadibhih /

 

N11.25c/ palah shasyo bhavet tatra na cec chaktya nivarayet // 

 

N11.26a/ samulasasyanashe tu tatsvami samam apnuyat /

 

N11.26c/ vadhena palo mucyeta dandam svamini patayet // 

 

N11.27a/ gauh prasuta dashahat ca mahokshajavikunjarah /

 

N11.27c/ nivaryas tu prayatnena tesham svami na dandabhak // 

 

N11.28a/ masham gam dapayed dandam dvau mashau mahishim tatha /

 

N11.28c/ ajavike savatse tu dandah syad ardhamashakah // 

 

N11.29a/ adandya hastino 'ashvash ca prajapala hi te smritah /

 

N11.29c/ adandya garbhini gaush ca sutika cabhisarini // 

 

 

 

N11.30a/ proktas tu dvir nishannanam vasantyam tu caturgunam /

 

N11.30c/ pratyakshacarakanam tu cauradandah smritas tatha // 

 

N11.31a/ ya nashtah paladoshena gavah kshetram samashritah /

 

N11.31c/ na tatra gomino dandah palas tam dandam arhati // 

 

N11.32a/ rajagrahagrihito va vajrashanihato 'api va /

 

N11.32c/ atha sarpena dashto va giry agrat patito 'api va // 

 

N11.33a/ simhavyaghrahato vapi vyadhibhih caiva patitah /

 

N11.33c/ na tatra doshah palasya na ca dosho 'asti gominam // 

 

N11.34a/ gobhis tu bhakshitam dhanyam yo narah pratimargati /

 

N11.34c/ samantasya shado deyo dhanyam yat tatra vapitam /

 

N11.34e/ gavatram gomine deyam dhanyam tatkarshikasya tu // 

 

N11.35a/ gramopante ca yat kshetram vivitante mahapathe /

 

N11.35c/ anavrite cet tannashe na palasya vyatikramah // 

 

N11.36a/ pathi kshetre vritih karya yam ushtro navalokayet /

 

N11.36c/ na langhayet pashur nashvo na bhidyad yam ca sukarah // 

 

N11.37a/ griham kshetram ca vijneyam vasahetuh kutumbinam /

 

N11.37c/ tasmat tan nakshiped raja tad dhi mulam kutumbinam // 

 

N11.38a/ vriddhe janapade rajno dharmah koshash ca vardhate /

 

N11.38c/ hiyate hiyamane ca vriddhihetum atah shrayet // 

 

 

12.stripumsayogah

 

N12.1a/ vivahadividhih strinam yatra pumsam ca kirtyate /

 

N12.1c/ stripumsayoganamaitad vivadapadam ucyate // 

 

N12.2a/ stripumsayos tu sambandhad varanam prag vidhiyate /

 

N12.2c/ varanad grahanam paneh samskaro 'atha dvilakshanah // 

 

N12.3a/ tayor aniyatam proktam varanam doshadarshanat /

 

N12.3c/ panigrahanamantrabhyam niyatam daralakshanam // 

 

N12.4a/ brahmanakshatriyavisham shudranam ca parigrahe /

 

N12.4c/ svajatya shreyasi bharya svajatyash ca patih striyah // 

 

N12.5a/ brahmanasyanulomyena striyo 'anyas tisra eva tu /

 

N12.5c/ shudrayah pratilomyena tathanye patayas trayah // 

 

N12.6a/ dve bharye kshatriyasyanye vaishyasyaika prakirtita /

 

N12.6c/ vaishyaya dvau pati jneyav eko 'anyah kshatriyapatih // 

 

N12.7a/ a saptamat pancamad va bandhubhyah pitrimatritah /

 

N12.7c/ avivahyah sagotrah syuh samanapravaras tatha // 

 

N12.8a/ parikshyah purushah pumstve nijair evangalakshanaih /

 

N12.8c/ pumamsh ced avikalpena sa kanyam labdhum arhati // 

 

N12.9a/ subaddhajatrujanvasthih subaddhamsashirodharah /

 

N12.9c/ sthulaghatas tanurutvag avilagnagatisvarah // 

 

N12.10a/ vit casya plavate napsu hladi mutram ca phenilam /

 

N12.10c/ puman syaml lakshanair etair viparitais tu pandakah // 

 

N12.11a/ caturdashavidhah shastre sa tu drishto manishibhih /

 

N12.11c/ cikitsyash cacikitsyash ca tesham ukto vidhih kramat // 

 

N12.12a/ nisargapando vadhrish ca pakshapandas tathaiva ca /

 

N12.12c/ abhishapad guro rogad devakrodhat tathaiva ca // 

 

N12.13a/ irshyapandash ca sevyash ca vatareta mukhebhagah /

 

N12.13c/ akshipto moghabijash ca shalino 'anyapatis tatha // 

 

N12.14a/ tatradyav apratikarau pakshakhyo masam acaret /

 

N12.14c/ anukramat trayasyasya kalah samvatsarah smritah // 

 

 

 

N12.15a/ irshyapandadayo ye 'anye catvarah samudahritah /

 

N12.15c/ samtyaktavyah patitavat kshatayonya api striyah // 

 

N12.16a/ akshiptamoghabijabhyam patyav apratikarmani /

 

N12.16c/ patir anyah smrito narya vatsaram sampratikshya tu // 

 

N12.17a/ shalinasyapi dhrishtastrisamyogad bhajyate dhvajah /

 

N12.17c/ tam hinavegam anyastribaladyabhir upakramet // 

 

N12.18a/ anyasyam yo manushyah syad amanushyah svayoshiti /

 

N12.18c/ labheta sanyam bhartaram etat karyam prajapateh // 

 

N12.19a/ apatyartham striyah shrishtah stri kshetram bijinah prajah /

 

N12.19c/ kshetram bijavate deyam nabiji kshetram arhati // 

 

N12.20a/ pita dadyat svayam kanyam bhrata vanumate pituh /

 

N12.20c/ matamaho matulash ca sakulya bandhavas tatha // 

 

N12.21a/ matabhave tu sarvesham prakritau yadi vartate /

 

N12.21c/ tasyam aprakritisthayam dadyuh kanyam svajatayah // 

 

N12.22a/ yada tu naiva kashcit syat kanya rajanam avrajet /

 

N12.22c/ anujnaya tasya varam pratitya varayet svayam // 

 

N12.23a/ savarnam anurupam ca kularupavayahshrutaih /

 

N12.23c/ saha dharmam caret tena putramsh cotpadayet tatah // 

 

N12.24a/ pratigrihya ca yah kanyam naro deshantaram vrajet /

 

N12.24c/ trin ritun samatikramya kanyanyam varayed varam // 

 

N12.25a/ kanya nartum upeksheta bandhavebhyo nivedayet /

 

N12.25c/ te cen na dadyus tam bhartre te syur bhrunahabhih samah // 

 

N12.26a/ yavantash ca rtavas tasyah samatita patim vina /

 

N12.26c/ tavatyo bhrunahatyah syus tasya yo na dadati tam // 

 

N12.27a/ ato 'apravritte rajasi kanyam dadyat pita sakrit /

 

N12.27c/ mahad enah sprished enam anyathaisha vidhih satam // 

 

N12.28a/ sakrid amsho nipatati sakrit kanya pradiyate /

 

N12.28c/ sakrid aha dadaniti triny etani sakrit sakrit // 

 

N12.29a/ brahmadishu vivaheshu pancasv eshu vidhih smritah /

 

N12.29c/ gunapeksham bhaved danam asuradishu ca trishu // 

 

 

 

N12.30a/ kanyayam praptashulkayam jyayamsh ced vara avrajet /

 

N12.30c/ dharmarthakamasamyuktam vacyam tatranritam bhavet // 

 

N12.31a/ nadushtam dushayet kanyam nadushtam dushayed varam /

 

N12.31c/ doshe tu sati nagah syad anyonyam tyajatos tayoh // 

 

N12.32a/ dattva nyayena yah kanyam varaya na dadati tam /

 

N12.32c/ adushtash ced varo rajna sa dandyas tatra coravat // 

 

N12.33a/ yas tu doshavatim kanyam anakhyaya prayacchati /

 

N12.33c/ tasya kuryan nripo dandam purvasahasacoditam // 

 

N12.34a/ akanyeti tu yah kanyam bruyad dveshena manavah /

 

N12.34c/ sa shatam prapnuyad dandam tasya dosham adarshayan // 

 

N12.35a/ pratigrihya tu yah kanyam adushtam utshrijed varah /

 

N12.35c/ vineyah so 'apy akamo 'api kanyam tam eva codvahet // 

 

N12.36a/ dirghakutsitarogarta vyanga  samshrishtamaithuna /

 

N12.36c/ dhrishtanyagatabhava ca kanyadoshah prakirtitah // 

 

N12.37a/ unmattah patitah klibo durbhagas tyaktabandhavah /

 

N12.37c/ kanyadoshau ca yau purvau esha doshagano vare // 

 

N12.38a/ ashtau vivaha varnanam samskarartham prakirtitah /

 

N12.38c/ brahmas tu prathamas tesham prajapatyas tathaiva ca // 

 

 

 

N12.39a/ arshash caivatha daivash ca gandharvash casuras tatha /

 

N12.39c/ rakshaso 'anantaras tasmat paishacas tv ashtamah smritah // 

 

N12.40a/ satkrityahuya kanyam tu brahme dadyad tv alamkritam /

 

N12.40c/ saha dharmam carety uktva prajapatyo vidhiyate // 

 

N12.41a/ vastragomithune dattva vivahas tv arsha ucyate /

 

N12.41c/ antarvedyam tu daivah syad ritvije karma kurvate // 

 

N12.42a/ icchantim icchate prahur gandharvo nama pancamam /

 

N12.42c/ vivahas tv asuro jneyah shulkasamvyavaharatah // 

 

N12.43a/ prasahya haranad ukto vivaho rakshasas tatha /

 

N12.43c/ suptamattopagamanat paishacas tv ashtamo 'adhamah // 

 

N12.44a/ esham tu dharmyas catvaro brahmadyah samudahritah /

 

N12.44c/ sadharanah syad gandharvas trayo 'adharmyas tv atah pare // 

 

N12.45a/ parapurvah striyas tv anyah sapta prokta yathakramam /

 

N12.45c/ punarbhus trividha tasam svairini tu caturvidha // 

 

N12.46a/ kanyaivakshatayonir ya panigrahanadushita /

 

N12.46c/ punarbhuh prathama sokta punah samskaram arhati // 

 

N12.47a/ kaumaram patim utshrijya yanyam purusham ashrita /

 

N12.47c/ punah patyur griham yayat sa dvitiya prakirtita // 

 

N12.48a/ asatsu devareshu stri bandhavair ya pradiyate /

 

N12.48c/ savarnayasapindaya sa tritiya prakirtita // 

 

N12.49a/ stri prasutaprasuta va patyav eva tu jivati /

 

N12.49c/ kamat samashrayed anyam prathama svairini tu sa // 

 

N12.50a/ mrite bhartari ya praptan devaran apy apasya tu /

 

N12.50c/ upagacchet param kamat sa dvitiya prakirtita // 

 

N12.51a/ prapta deshad dhanakrita kshutpipasatura ca ya  /

 

N12.51c/ tavaham ity upagata sa tritiya prakirtita // 

 

N12.52a/ deshadharman apekshya stri gurubhir ya pradiyate /

 

N12.52c/ utpannasahasanyasmai santya vai svairini smrita // 

 

N12.53a/ punarbhuvam esha vidhih svairininam ca kirtitah /

 

N12.53c/ purva purvajaghanyasam shreyasi tuttarottara // 

 

N12.54a/ apatyam utpadayitus tasam ya shulkato hrita /

 

N12.54c/ ashulkopanatayam tu kshetrikasyaiva tat phalam // 

 

N12.55a/ kshetrikasya yad ajnatam kshetre bijam pradiyate /

 

N12.55c/ na tatra bijino bhagah kshetrikasyaiva tad bhavet // 

 

N12.56a/ oghavatahritam bijam kshetre yasya prarohati /

 

N12.56c/ phalabhug yasya tat kshetram na biji phalabhag bhavet // 

 

N12.57a/ mahoksho janayed vatsan yasya goshu vraje caran /

 

N12.57c/ tasya te yasya ta gavo mogham syanditam arshabham // 

 

N12.58a/ kshetrikanumatam bijam yasya kshetre pramucyate /

 

N12.58c/ tadapatyam dvayor eva bijikshetrikayor matam // 

 

N12.59a/ narte kshetram bhavet sasyam na ca bijam vinasti tat /

 

N12.59c/ ato 'apatyam dvayor ishtam pitur matush ca dharmatah // 

 

N12.60a/ nathavatya paragrihe samyuktasya striya saha /

 

N12.60c/ drishtam samgrahanam tajjnair nagatayah svayam grihe // 

 

N12.61a/ pradushtatyaktadarasya klibasya kshamakasya ca /

 

N12.61c/ svecchayopeyusho daran na doshah sahaso bhavet // 

 

N12.62a/ parastriya sahakale 'adeshe va bhavato mithah /

 

N12.62c/ sthanasambhashanamodas trayah samgrahanakramah // 

 

 

 

N12.63a/ nadinam samgame tirtheshv arameshu vaneshu ca /

 

N12.63c/ stri pumamsh ca sameyatam grahyam samgrahanam bhavet // 

N12.64a/ dutiprasthapanaish caiva lekhasampreshanair api /

 

N12.64c/ anyair api vyabhicaraih sarvam samgrahanam smritam // 

 

N12.65a/ striyam sprished adeshe yah sprishto va marshayet tatha /

 

N12.65c/ parasparasyanumate tac ca samgrahanam bhavet // 

 

N12.66a/ bhakshair va yadi va bhojyair vastrair malyais tathaiva ca /

 

N12.66c/ sampreshyamanair gandhaish ca sarvam samgrahanam smritam // 

 

N12.67a/ darpad va yadi va mohac chlaghaya va svayam vadet /

 

N12.67c/ mameyam bhuktapurveti sarvam samgrahanam smritam // 

 

N12.68a/ panau yash ca nigrihniyad venyam vastrantare 'api va /

 

N12.68c/ tishtha tishtheti va bruyat sarvam samgrahanam smritam // 

 

N12.69a/ svajatyatikrame pumsam uktam uttamasahasam /

 

N12.69c/ viparyaye madhyamas tu pratilome pramapanam // 

 

N12.70a/ kanyayam asakamayam dvyangulasyavakartanam /

 

N12.70c/ uttamayam vadhas tv eva sarvasvaharanam tatha // 

 

N12.71a/ sakamayam tu kanyayam savarne nasty atikramah /

 

N12.71c/ kimtv alamkritya satkritya sa evainam samudvahet // 

 

N12.72a/ mata matrishvasa shvashrur matulani pitrishvasa /

 

N12.72c/ pitrivyasakhishishyastri bhagini tatsakhi snusha // 

 

N12.73a/ duhitacaryabharya ca sagotra sharanagata /

 

N12.73c/ rajni pravrajita dhatri sadhvi varnottama ca ya // 

 

N12.74a/ asam anyatamam gatva gurutalpaga ucyate /

 

N12.74c/ shishnasyotkartanam dando nanyas tatra vidhiyate // 

 

N12.75a/ pashuyonyam atikraman vineyah sa damam shatam /

 

N12.75c/ madhyamam sahasam goshu tad evantyavasayishu // 

 

N12.76a/ agamyagaminah shasti dando rajna pracoditah /

 

N12.76c/ prayashcittavidhav atra prayashcittam vishodhanam // 

 

N12.77a/ svairiny abrahmani veshya dasi nishkasini ca ya /

 

N12.77c/ gamyah syur anulomyena striyo na pratilomatah // 

 

N12.78a/ asv eva tu bhujishyasu doshah syat paradaravat /

 

N12.78c/ gamya api hi nopeyas tash ced anyaparigrahah // 

 

N12.79a/ anutpannaprajayas tu patih preyad yadi striyah /

 

N12.79c/ niyukta gurubhir gacched devaram putrakamyaya // 

 

N12.80a/ sa ca tam pratipadyeta tathaiva putrajanmatah /

 

N12.80c/ putre jate nivarteta viplavah syad ato 'anyatha // 

 

N12.81a/ ghritenabhyajya gatrani tailenavikritena va /

 

N12.81c/ mukhan mukham pariharan gatrair gatrany asamsprishan // 

 

N12.82a/ striyam putravatim vandhyam nirajaskam anicchantim /

 

N12.82c/ na gacched garbhinim nindyam aniyuktam ca bandhubhih // 

 

N12.83a/ aniyukta tu ya nari devaraj janayet sutam /

 

N12.83c/ jarajatam arikthiyam tam ahur dharmavadinah // 

 

N12.84a/ tathaniyukto bharyayam yaviyan jyayaso vrajet /

 

N12.84c/ yaviyaso va yo jyayan ubhau tau gurutalpagau // 

 

N12.85a/ kule tadavasheshe tu samtanartham na kamatah /

 

N12.85c/ niyukto gurubhir gacched bhratribharyam yaviyasah // 

 

N12.86a/ avidyamane tu gurau rajno vacyah kulakshayah /

 

N12.86c/ tatas tadvacanad gacched anushishya striya saha // 

 

N12.87a/ purvoktenaiva vidhina snatam pumsavane shucih /

 

N12.87c/ sakrid a garbhadhanad va krite garbhe snushaiva sa // 

 

N12.88a/ ato 'anyatha vartamanah puman stri vapi kamatah /

 

N12.88c/ vineyau subhrisham rajna kilbishi syad anigrahat // 

 

N12.89a/ irshyasuyasamutthe tu samrambhe ragahetuke /

 

N12.89c/ dampati vivadeyatam na jnatishu na rajani // 

 

N12.90a/ anyonyam tyajator nagah syad anyonyaviruddhayoh /

 

N12.90c/ stripumsayor nigudhaya vyabhicarad rite striyah // 

 

N12.91a/ vyabhicare striya maundyam adhahshayanam eva ca /

 

N12.91c/ kadannam va kuvasash ca karma cavaskaronjhanam // 

 

N12.92a/ stridhanabhrashtasarvasvam garbhavisramsinim tatha /

 

N12.92c/ bhartush ca vadham icchantim striyam nirvasayed grihat // 

 

N12.93a/ anarthashilam satatam tathaivapriyavadinim /

 

N12.93c/ purvashinim ca ya bhartuh striyam nirvasayed budhah // 

 

N12.94a/ vandhyam strijananim nindyam pratikulam ca sarvada /

 

N12.94c/ kamato nabhinandeta kurvann evam sa doshabhak //  

 

N12.95a/ anukulam avagdushtam daksham sadhvim prajavatim /

 

N12.95c/ tyajan bharyam avasthapyo rajna dandena bhuyasa // 

 

N12.96a/ ajnatadoshenodha ya nirgata nanyam ashrita /

 

N12.96c/ bandhubhih sa niyoktavya nirbandhuh svayam ashrayet // 

 

N12.97a/ nashte mrite pravrajite klibe ca patite patau /

 

N12.97c/ pancasv apatsu narinam patir anyo vidhiyate // 

 

N12.98a/ ashtau varshany udiksheta brahmani proshitam patim /

 

N12.98c/ aprasuta tu catvari parato 'anyam samashrayet // 

 

N12.99a/ kshatriya shat samas tishthed aprasuta samatrayam /

 

N12.99c/ vaishya prasuta catvari dve same tv itara vaset // 

 

N12.100a/ na shudrayah smritah kalo na ca dharmavyatikramah /

 

N12.100c/ visheshato 'aprasutayah samvatsarapara sthitih // 

 

N12.101a/ apravrittau smritah dharma esha proshitayoshitam /

 

N12.101c/ jivati shruyamane tu syad esha dviguno vidhih // 

 

N12.102a/ prajapravrittau bhutanam shrishtir esha prajapateh /

 

N12.102c/ ato 'anyagamane strinam evam dosho na vidyate // 

 

N12.103a/ anulomyena varnanam yaj janma sa vidhih smritah /

 

N12.103c/ pratilomyena yaj janma sa jneyo varnasamkarah // 

 

N12.104a/ anantarah smritah putrah putra ekantaras tatha /

 

N12.104c/ dvyantarash canulomyena tathaiva pratilomatah // 

 

N12.105a/ ugrah parashavash caiva nishadash canulomatah /

 

N12.105c/ uttamebhyas trayas tribhyah shudraputrah prakirtitah // 

 

N12.106a/ brahmanya api candalasutavaidehaka api /

 

N12.106c/ aparebhyas trayas tribhya vijneyah pratilomatah // 

 

N12.107a/ ambashtho magadhash caiva kshatta ca kshatriyasutah /

 

N12.107c/ anulomyena tatraiko dvau jneyau pratilomatah // 

 

N12.108a/ vaishyaputras tu daushshantayavanayogava api /

 

N12.108c/ pratilomyena yatraiko dvau jneyau canulomajau // 

 

N12.109a/ sutadyah pratilomas tu ye jatipratilomajah /

 

N12.109c/ te samkarah shvapakadyas tesham trih saptako ganah // 

 

N12.110a/ savarno brahmaniputrah kshatriyayam anantarah /

 

N12.110c/ ambashthograu tatha putrav evam kshatriyavaishyayoh // 

 

N12.111a/ ekantaras tu daushshanto vaishyayam brahmanat sutah /

 

N12.111c/ shudrayam kshatriyat tadvan nishado nama jayate // 

 

N12.112a/ shudra parashavam sute brahmanad uttaram sutam /

 

N12.112c/ anulomyena varnanam putra hy ete prakirtitah // 

 

N12.113a/ sutash ca magadhash caiva putrav ayogavas tatha /

 

N12.113c/ pratilomyena varnanam tadvad ete 'apy anantarah // 

 

N12.114a/ anantarah smritah suto brahmanyam kshatriyat sutah /

 

N12.114c/ magadhayogavau tadvad dvi putrau vaishyashudrayoh // 

 

N12.115a/ brahmany ekantaram vaishyat sute vaidehakam sutam /

 

N12.115c/ kshattaram kshatriya shudrat putram ekantaram tatha // 

 

N12.116a/ dvyantarah pratilomyena papishthah sati samkare /

 

N12.116c/ candalo jayate shudrad brahmani yatra muhyati // 

 

N12.117a/ rajna parikshyam na yatha jayate varnasamkarah /

 

N12.117c/ tasmad rajna visheshena trayi rakshya tu samkarat // 

 

 

13.dayabhagah

 

N13.1a/ vibhago 'arthasya pitryasya putrair yatra prakalpyate /

 

N13.1c/ dayabhaga iti proktam tad vivadapadam budhaih // 

 

N13.2a/ pitary urdhvam mrite putra vibhajeyur dhanam pituh /

 

N13.2c/ matur duhitaro 'abhave duhitam tadanvayah // 

 

N13.3a/ matur nivritte rajasi prattasu bhaginishu ca /

 

N13.3c/ nirashte vapy amarane pitary uparatasprihe // 

 

N13.4a/ pitaiva va svayam putran vibhajed vayasi sthitah /

 

N13.4c/ jyeshtham shreshthavibhagena yatha vasya matir bhavet // 

 

N13.5a/ bibhriyad vecchatah sarvan jyeshtho bhrata yatha pita /

 

N13.5c/ bhrata shaktah kanishtho va shaktyapekshah kule kriya // 

 

N13.6a/ shauryabharyadhane hitva yac ca vidyadhanam bhavet /

 

N13.6c/ triny etany avibhajyani prasado yash ca paitrikah // 

 

 

 

N13.7a/ matra ca svadhanam dattam yasmai syat pritipurvakam /

 

N13.7c/ tasyapy esha vidhir drishto matapishte yatha pita // 

 

N13.8a/ adhyagnyadhyavahanikam bhartridayas tathaiva ca /

 

N13.8c/ bhratrimatripitribhyash ca shadvidham stridhanam smritam // 

 

N13.9a/ stridhanam tadapatyanam bhartrigamy aprajasu ca /

 

N13.9c/ brahmadishu catuhshv ahuh pitrigamitareshu tu // 

 

N13.10a/ kutumbam bibhriyad bhratur yo vidyam adhigacchatah /

 

N13.10c/ bhagam vidyadhanat tasmat sa labhetashruto 'api san // 

 

N13.11a/ vaidyo 'avaidyaya nakamo dadyad amsham svato dhanat /

 

N13.11c/ pitridravyam tad ashritya na cet tena tad ahritam //  

 

N13.12a/ dvav amshau pratipadyeta vibhajann atmanah pita /

 

N13.12c/ samamshabhagini mata putranam syan mrite patau //  

 

N13.13a/ jyeshthayamsho 'adhiko deyah jyeshthaya tu varah smritah /

 

N13.13c/ samamshabhajah sheshah syur apratta bhagini tatha // 

 

N13.14a/ kshetrajeshv api putreshu tadvaj jateshu dharmatah /

 

N13.14c/ varnavareshv amshahanir udhajateshv anukramat // 

 

 

 

N13.15a/ pitraiva tu vibhakta ye hinadhikasamair dhanaih /

 

N13.15c/ tesham sa eva dharmah syat sarvasya hi pita prabhuh // 

 

N13.16a/ kaninash ca sahodhash ca gudhayam yash ca jayate /

 

N13.16c/ tesham vodhapita jneyas te ca bhagaharah smritah // 

 

N13.17a/ ajnatapitriko yash ca kanino 'anudhamatrikah /

 

N13.17c/ matamahaya dadyat sa pindam riktham hareta ca // 

 

N13.18a/ jata ye tv aniyuktayam ekena bahubhis tatha /

 

N13.18c/ arikthabhajas te sarve bijinam eva te sutah // 

 

N13.19a/ dadyus te bijine pindam mata cec chulkato hrita /

 

N13.19c/ ashulkopagatayam tu pindada vodhur eva te // 

 

N13.20a/ pitridvit patitah pando yash ca syad aupapatikah /

 

N13.20c/ aurasa api naite 'amsham labheran kshetrajah kutah // 

 

N13.21a/ dirghativramayagrasta jadonmattandhapangavah /

 

N13.21c/ bhartavyah syuh kule caite tatputras tv amshabhaginah // 

 

N13.22a/ dviramushyayana dadyur dvabhyam pindodake prithak /

 

N13.22c/ rikthad ardhamsham adadyur bijikshetrikayos tatha // 

 

 

 

N13.23a/ samshrishtinam tu yo bhagas tesham eva sa ishyate /

 

N13.23c/ ato 'anyathamshabhajo hi nirbijishv itaran iyat // 

 

N13.24a/ bhratam aprajah preyat kashcic cet pravrajet tu va /

 

N13.24c/ vibhajeyur dhanam tasya sheshas tu stridhanam vina // 

 

N13.25a/ bharanam casya kurviran strinam a jivitakshayat /

 

N13.25c/ rakshanti shayyam bhartush ced acchindyur itarasu tu // 

 

N13.26a/ syad yasya duhita tasyah pitramsho bharane matah /

 

N13.26c/ a samskarad bhajed enam parato bibhriyat patih // 

 

N13.27a/ mrite bhartary aputrayah patipakshah prabhuh striyah /

 

N13.27c/ viniyogatmarakshasu bharane ca sa ishvarah // 

 

N13.28a/ parikshine patikule nirmanushye nirashraye /

 

N13.28c/ tatsapindeshu vasatsu pitripakshah prabhuh striyah // 

 

N13.29a/ pakshadvayavasane tu raja bharta smritah striyah /

 

N13.29c/ sa tasya bharanam kuryan nigrihniyat pathash cyutam // 

 

N13.30a/ svatantryad vipranashyanti kule jata api striyah /

 

N13.30c/ asvatantryam atas tasam prajapatir akalpayat // 

 

N13.31a/ pita rakshati kaumare bharta rakshati yauvane /

 

N13.31c/ putra rakshanti vaidhavye na stri svatantryam arhati // 

 

N13.32a/ yac chishtam pitridayebhyo dattva rnam paitrikam ca yat /

 

N13.32c/ bhratribhis tad vibhaktavyam rini na syad yatha pita // 

 

N13.33a/ yesham ca na kritah pitra samskaravidhayah kramat /

 

N13.33c/ kartavya bhratribhis tesham paitrikad eva te dhanat // 

 

N13.34a/ avidyamane pitrye 'arthe svamshad uddhritya va punah /

 

N13.34c/ avashyakaryah samskara bhratam purvasamskritaih // 

 

N13.35a/ kutumbartheshu codyuktas tatkaryam kurute ca yah /

 

N13.35c/ sa bhratribhir brimhaniyo grasachadanavahanaih // 

N13.36a/ vibhagadharmasamdehe dayadanam vinirnaye /

 

N13.36c/ jnatibhir bhagalekhyaish ca prithakkaryapravartanat // 

 

N13.37a/ bhratam avibhaktanam eko dharmah pravartate /

 

N13.37c/ vibhage sati dharmo 'api bhaved esham prithak prithak // 

 

N13.38a/ danagrahanapashvannagrihakshetraparigrahah /

 

N13.38c/ vibhaktanam prithag jneyah pakadharmagamavyayah // 

 

N13.39a/ sakshitvam pratibhavyam ca danam grahanam eva ca /

 

N13.39c/ vibhakta bhratarah kuryur navibhakta parasparam // 

 

N13.40a/ yesham etah kriya loke pravartante svarikthinam /

 

N13.40c/ vibhaktan avagaccheyur lekhyam apy antarena tan // 

 

N13.41a/ yady ekajata bahavah prithagdharmah prithakkriyah /

 

N13.41c/ prithakkarmagunopeta na te krityeshu sammatah // 

 

N13.42a/ svan bhagan yadi dadyus te vikrinirann athapi va /

 

N13.42c/ kuryur yatheshtam tat sarvam ishante svadhanasya te // 

 

N13.43a/ aurasah kshetrajash caiva putrikaputra eva ca /

 

N13.43c/ kaninash ca sahodhash ca gudhotpannas tathaiva ca // 

 

N13.44a/ paunarbhavo 'apaviddhash ca labdhah kritah kritas tatha /

 

N13.44c/ svayam copagatah putra dvadashaita udahritah // 

 

N13.45a/ tesham shad bandhudayadah shad adayadabandhavah /

 

N13.45c/ purvah purvah smritah shreyaj jaghanyo yo ya uttarah // 

 

N13.46a/ kramad dhy ete prapadyeran mrite pitari taddhanam /

 

N13.46c/ jyayaso jyayaso 'abhave jaghanyas tad avapnuyat // 

 

N13.47a/ putrabhave tu duhita tulyasamtanadarshanat /

 

N13.47c/ putrash ca duhita coktau pituh samtanakarakau // 

 

N13.48a/ abhave tu duhitririnam sakulya bandhavas tatah /

 

N13.48c/ tatah sajatyah sarvesham abhave rajagami tat // 

 

N13.49a/ anyatra brahmanat kimtu raja dharmaparayanah /

 

N13.49c/ sa strinam jivanam dadyad esha dayavidhih smritah // 

 

 

14.sahasam

 

 

N14.1a/ sahasa kriyate karma yatkimcid baladarpitaih /

 

N14.1c/ tat sahasam iti proktam saho balam ihocyate // 

 

N14.2a/ tat punas trividham jneyam prathamam madhyamam tatha /

 

N14.2c/ uttamam ceti shastreshu tasyoktam lakshanam prithak // 

 

N14.3a/ phalamulodakadinam kshetropakaranasya ca /

 

N14.3c/ bhangakshepopamardadyaih prathamam sahasam smritam // 

 

N14.4a/ vasahpashvannapananam grihopakaranasya ca /

 

N14.4c/ etenaiva prakarena madhyamam sahasam smritam // 

 

N14.5a/ vyapado vishashastrad yaih paradarapradharshanam /

 

N14.5c/ pranoparodhi yac canyad uktam uttamasahasam // 

 

N14.6a/ tasya dandah kriyapekshah prathamasya shatavarah /

 

N14.6c/ madhyamasya tu shastrajnair jneyah pancashatavarah // 

 

N14.7a/ vadhah sarvasvaharanam puran nirvasanankane /

 

N14.7c/ tadangaccheda ity ukto danda uttamasahase // 

 

 

 

N14.8a/ avisheshena sarvesham esha dandavidhih smritah /

 

N14.8c/ vadhad rite brahmanasya na vadham brahmano 'arhati // 

 

N14.9a/ shiraso mundanam dandas tasya nirvasanam purat /

 

N14.9c/ lalate cabhishastankah prayanam gardabhena ca // 

 

N14.10a/ syatam samvyavaharyau tau dhritadandau tu purvayoh /

 

N14.10c/ dhritadando 'apy asambhojyo jneya uttamasahase // 

 

N14.11a/ tasyaiva bhedah steyam syad visheshas tatra cocyate /

 

N14.11c/ atisahasam akramya steyam ahush chalena tu // 

 

N14.12a/ tad api trividham proktam dravyapeksham manishibhih /

 

N14.12c/ kshudramadhyottamanam tu dravyanam apakarshanat // 

 

N14.13a/ mridbhandasanakhatvasthidarucarmatrinadi yat /

 

N14.13c/ shamidhanyamudgadini kshudradravyam udahritam // 

 

N14.14a/ vasah kausheyavarjam ca govarjam pashavas tatha /

 

N14.14c/ hiranyavarjam loham ca madhyam vrihiyava api // 

 

N14.15a/ hiranyaratnakausheyastripumgogajavajinah /

 

N14.15c/ devabrahmanarajnam ca dravyam vijneyam uttamam // 

 

 

 

N14.16a/ upayair vividhair esham chalayitvapakarshanam /

 

N14.16c/ suptapramattamattebhyah steyam ahur manishinah // 

 

N14.17a/ sahodhagrahanat steyam hodhe 'asaty upabhogatah /

 

N14.17c/ shanka tv asajjanaikarthyad anayavyayatas tatha // 

 

N14.18a/ bhaktavakashadatarah stenanam ye prasarpatam /

 

N14.18c/ shaktash ca ya upekshante te 'api taddoshabhaginah // 

 

N14.19a/ utkroshatam jananam ca hriyamane dhane 'api ca /

 

N14.19c/ shrutva ye nabhidhavanti te 'api taddoshabhaginah // 

 

N14.20a/ sahaseshu ya evoktas trishu dando manishibhih /

 

N14.20c/ sa eva dandah steye 'api dravyeshu trishv anukramat // 

 

N14.21a/ gavadishu pranashteshu dravyeshv apahriteshu va /

 

N14.21c/ padenanveshanam kuryur a mulat tadvido janah // 

 

N14.22a/ grame vraje vivite va yatra samnipatet padam /

 

N14.22c/ vodhavyam tad bhavet tena na cet so 'anyatra tan nayet // 

 

N14.23a/ pade pramudhe bhagne va vishamatvaj janantike /

 

N14.23c/ yas tv asannataro gramo vrajo va tatra patayet // 

 

N14.24a/ same 'adhvani dvayor yatra tena prayo 'ashucir janah /

 

N14.24c/ purvapadanair drishto va samshrishto va duratmabhih // 

 

N14.25a/ grameshv anveshanam kuryush candalavadhakadayah /

 

N14.25c/ ratrisamcarino ye ca bahih kuryur bahishcarah // 

 

N14.26a/ steneshv alabhyamaneshu raja dadyat svakad dhanat /

 

N14.26c/ upekshamano hy enasvi dharmad arthac ca hiyate // 

 

 

15-16.vagdandaparushye

 

N15-16.1a/ deshajatikuladinam akroshanyangasamhitam /

 

N15-16.1c/ yad vacah pratikulartham vakparushyam tad ucyate // 

 

N15-16.2a/ nishthurashlilativratvat tad api trividham smritam /

 

N15-16.2c/ gauravanukramad asya dando 'apy atra kramad guruh // 

 

N15-16.3a/ sakshepam nishthuram jneyam ashlilam nyangasamyutam /

 

N15-16.3c/ pataniyair upakroshais tivram ahur manishinah // 

 

N15-16.4a/ paragatreshv abhidroho hastapadayudhadibhih /

 

N15-16.4c/ bhasmadibhish copaghato dandaparushyam ucyate // 

 

N15-16.5a/ tasyapi drishtam traividhyam mridumadhyottamam kramat /

 

N15-16.5c/ avagurananihsangapatanakshatadarshanaih // 

 

N15-16.6a/ hinamadhyottamanam tu dravyanam samatikramat /

 

N15-16.6c/ triny eva sahasany ahus tatra kantakashodhanam // 

 

N15-16.7a/ vidhih pancavidhas tukta etayor ubhayor api /

 

N15-16.7c/ vishuddhir dandabhaktvam ca tatra sambadhyate yatha // 

 

N15-16.8a/ parushye sati samrambhad utpanne kshubdhayor dvayoh /

 

N15-16.8c/ sa manyate yah kshamate dandabhag yo 'ativartate // 

 

N15-16.9a/ parushyadoshavritayor yugapat sampravrittayoh /

 

N15-16.9c/ visheshash cen na drishyeta vinayah syat samas tayoh // 

 

N15-16.10a/ purvam aksharayed yas tu niyatam syat sa doshabhak /

 

N15-16.10c/ pashcad yah so 'apy asatkari purve tu vinayo guruh // 

 

N15-16.11a/ dvayor apannayos tulyam anubadhnati yah punah /

 

N15-16.11c/ sa tayor dandam apnoti purvo va yadi vetarah // 

 

N15-16.12a/ shvapakapandacandalavyangeshu vadhavrittishu /

 

N15-16.12c/ hastipavratyadareshu gurvacaryanganasu ca // 

 

N15-16.13a/ maryadatikrame sadyo ghata evanushasanam /

 

N15-16.13c/ na ca taddandaparushye dosham ahur manishinah // 

 

N15-16.14a/ yam eva hy ativarterann ete santam janam nrishu /

 

N15-16.14c/ sa eva vinayam kuryan na tadvinayabhan nripah // 

 

N15-16.15a/ mala hy ete manushyeshu dhanam esham malatmakam /

 

N15-16.15c/ api tan ghatayed raja narthadandena dandayet // 

 

 

 

N15-16.16a/ shatam brahmanam akrushya kshatriyo dandam arhati /

 

N15-16.16c/ vaishyo 'adhyardham shatam dve va shudras tu vadham arhati // 

 

N15-16.17a/ viprah pancashatam dandyah kshatriyasyabhishamsane /

 

N15-16.17c/ vaishye syad ardhapancashac chudre dvadashako damah // 

 

N15-16.18a/ samavarnadvijatinam dvadashaiva vyatikrame /

 

N15-16.18c/ vadeshv avacaniyeshu tad eva dvigunam bhavet // 

 

N15-16.19a/ kanam apy athava khanjam anyam vapi tathavidham /

 

N15-16.19c/ tathyenapi bruvan dapyo rajna karshapanavaram // 

 

N15-16.20a/ na kilbishenapavadec chastratah kritapavanam /

 

N15-16.20c/ na rajna dhritadandam ca dandabhak tadvyatikramat // 

 

N15-16.21a/ loke 'asmin dvav avaktavyav adandyau ca prakirtitau /

 

N15-16.21c/ brahmanash caiva raja ca tau hidam bibhrito jagat // 

 

N15-16.22a/ patitam patitety uktva cauram caureti va punah /

 

N15-16.22c/ vacanat tulyadoshah syan mithya dvir doshatam vrajet // 

 

N15-16.23a/ namajatigraham tesham abhidrohena kurvatah /

 

N15-16.23c/ nikheyo 'ayomayah shankuh shudrasyashtadashangulah //  

 

N15-16.24a/ dharmapadesham darpena dvijanam asya kurvatah /

 

N15-16.24c/ taptam asecayet tailam vaktre shrotre ca parthivah // 

 

N15-16.25a/ yenangenavaro varno brahmanasyaparadhnuyat /

 

N15-16.25c/ tad angam tasya chettavyam evam shuddhim avapnuyat // 

 

N15-16.26a/ sahasanam abhiprepsur utkrishtasyavakrishtajah /

 

N15-16.26c/ katyam kritanko nirvasyah sphigdesham vasya kartayet // 

 

N15-16.27a/ avanishthivato darpad dvav oshthau chedayen nripah /

 

N15-16.27c/ avamutrayatah shishnam avashardhayato gudam // 

 

N15-16.28a/ kesheshu grihnato hastau chedayed avicarayan /

 

N15-16.28c/ padayor nasikayam ca grivayam vrishaneshu ca // 

 

N15-16.29a/ upakrushya tu rajanam vartmani sve vyavasthitam /

 

N15-16.29c/ jihvachedad bhavec chuddhih sarvasvaharanena va // 

 

N15-16.30a/ rajani prahared yas tu kritagasy api durmatih /

 

N15-16.30c/ shule tam agnau vipaced brahmahatyashatadhikam // 

 

N15-16.31a/ putraparadhe na pita na shvavan shuni dandabhak /

 

N15-16.31c/ na markate ca tatsvami tair eva prahito na cet // 

 

 

17.dyutasamahvayam

 

N17.1a/ akshavardhrashalakadyair devanam jihmakaritam /

 

N17.1c/ panakrida vayobhish ca padam dyutasamahvayam // 

 

N17.2a/ sabhikah karayed dyutam deyam dadyac ca tatkritam /

 

N17.2c/ dashakam tu shatam vriddhis tasya syad dyutakarita // 

 

N17.3a/ dvirabhyastah patanty aksha glahe yasyakshadevinah /

 

N17.3c/ jayam tasyaparasyahuh kitavasya parajayam // 

 

N17.4a/ kitaveshv eva tishtheyuh kitavah samshayam prati /

 

N17.4c/ ta eva tasya drashtarah syus ta eva ca sakshinah // 

 

N17.5a/ ashuddhah kitavo nanyad ashrayed dyutamandalam /

 

N17.5c/ pratihanyan na sabhikam dapayet tat svam ishtatah // 

 

N17.6a/ kutakshadevinah papan nirbhajed dyutamandalat /

 

N17.6c/ kanthe 'akshamalam asajya sa hy esham vinayah smritah // 

 

 

18.prakirnakam

 

 

N18.1a/ prakirnake punar jneya vyavahara nripashrayah /

 

N18.1c/ rajnam ajnapratighatas tatkarmakaranam tatha //  

 

N18.2a/ purapradanam sambhedah prakritinam tathaiva ca /

 

N18.2c/ pashandanaigamashreniganadharmaviparyayah // 

 

N18.3a/ pitriputravivadash ca prayashcittavyatikramah /

 

N18.3c/ pratigrahavilopash ca kopa ashraminam api // 

 

N18.4a/ varnasamkaradoshash ca tadvrittiniyamas tatha /

 

N18.4c/ na drishtam yac ca purveshu tat sarvam syat prakirnake // 

 

N18.5a/ raja tv avahitah sarvan ashraman paripalayet /

 

N18.5c/ upayaih shastravihitaish caturbhih prakritais tatha // 

 

N18.6a/ yo yo varno 'avahiyeta yo vodrekam anuvrajet /

 

N18.6c/ tam tam drishtva svato margat pracyutam sthapayet pathi // 

 

N18.7a/ ashastrokteshu canyeshu papayukteshu karmasu /

 

N18.7c/ prasamikshyatmano raja dandam dandyeshu patayet // 

 

N18.8a/ shrutismritiviruddham ca jananam ahitam ca yat /

N18.8c/ na tat pravartayed raja pravrittam ca nivartayet // 

 

N18.9a/ nyayapetam yad anyena rajnajnanakritam ca yat /

 

N18.9c/ tad apy anyayavihitam punar nyaye niveshayet // 

 

N18.10a/ rajna pravartitan dharmanyo naro nanupalayet /

 

N18.10c/ dandyah sa papo vadhyash ca lopayan rajashasanam // 

 

N18.11a/ ayudhany ayudhiyanam vahyadin vahyajivinam /

 

N18.11c/ veshyastrinam alamkaram vadyatodyani tadvidam // 

 

N18.12a/ yac ca yasyopakaranam yena jivanti karukah /

 

N18.12c/ sarvasvaharane 'apy etan na raja hartum arhati // 

 

N18.13a/ anadish capy anantash ca dvipadam prithivipatih /

 

N18.13c/ diptimatvac chucitvac ca yadi na syat pathash cyutah // 

 

N18.14a/ yadi raja na sarvesham varnanam dandadharanam /

 

N18.14c/ kuryat patho vyapetanam vinashyeyur imah prajah // 

 

N18.15a/ brahmanyam brahmano jahyat kshatriyah kshatram utshrijet /

 

N18.15c/ svakarma jahyad vaishyas tu shudrah sarvan visheshayet // 

 

N18.16a/ rajanash cen nabhavishyan prithivyam dandadharanam /

 

N18.16c/ shule matsyan ivapakshyan durbalan balavattarah // 

 

N18.17a/ satam anugraho nityam asatam nigrahas tatha /

 

N18.17c/ esha dharmah smrito rajnam arthash camitrapidanat // 

 

N18.18a/ na lipyate yatha vahnir dahan chashvad imah prajah /

 

N18.18c/ na lipyate tatha raja dandam dandyeshu patayan // 

 

N18.19a/ ajna tejah parthivanam sa ca vaci pratishthita /

 

N18.19c/ te yad bruyur asat sad va sa dharmo vyavaharinam // 

 

N18.20a/ raja nama caraty esha bhumau sakshat sahasradrik /

 

N18.20c/ na tasyajnam atikramya samtishtheran prajah kvacit // 

 

N18.21a/ rakshadhikarad ishatvad bhutanugrahadarshanat /

 

N18.21c/ yad eva raja kurute tat pramanam iti sthitih // 

 

N18.22a/ nirguno 'api yatha strinam pujya eva patih sada /

 

N18.22c/ prajanam viguno 'apy evam pujya eva naradhipah // 

 

 

 

N18.23a/ tapahkritah praja rajna prabhur asam tato nripah /

 

N18.23c/ tatas tadvacasi stheyam varta casam tadashraya // 

 

N18.24a/ panca rupani rajano dharayanty amitaujasah /

 

N18.24c/ agner indrasya somasya yamasya dhanadasya ca // 

 

N18.25a/ karanad animittam va yada krodhavasham gatah /

 

N18.25c/ praja dahati bhupalas tadagnir abhidhiyate // 

 

N18.26a/ yada tejah samalambya vijigishur udayudhah /

 

N18.26c/ abhiyati paran raja tadendrah sa udahritah // 

 

N18.27a/ vigatakrodhasamtapo hrishtarupo yada nripah /

 

N18.27c/ prajanam darshanam yati soma ity ucyate tada // 

 

N18.28a/ dharmasanagatah shriman dandam dhatte yada nripah /

 

N18.28c/ samah sarveshu bhuteshu tada vaivasvatah yamah // 

 

N18.29a/ yada tv arthiguruprajnabhrityadin avanipatih /

 

N18.29c/ anugrihnati danena tada sa dhanadah smritah // 

 

N18.30a/ tasmat tam navajaniyan nakroshen na visheshayet /

 

N18.30c/ ajnayam casya tishtheta mrityuh syat tadvyatikramat // 

 

N18.31a/ tasya vrittih prajaraksha vriddhaprajnopasevanam /

 

N18.31c/ darshanam vyavaharanam atmanash cabhirakshanam // 

 

 

 

N18.32a/ brahmanan upaseveta nityam raja samahitah /

 

N18.32c/ samyuktam brahmanaih kshatram mulam lokabhirakshane // 

 

N18.33a/ brahmanasyapariharo rajanyasanam agratah /

 

N18.33c/ prathamam darshanam pratah sarvebhyash cabhivadanam // 

 

N18.34a/ agram navebhyah sasyebhyo margadanam ca gacchatah /

 

N18.34c/ bhaikshahetoh paragare praveshas tv anivaritah // 

 

N18.35a/ samitpushpodakadaneshv asteyam saparigrahat /

 

N18.35c/ anakshepah parebhyash ca sambhashash ca parastriya // 

 

N18.36a/ nadishv avetanas tarah purvam uttaranam tatha /

 

N18.36c/ tareshv ashulkadanam ca na ced vanijyam asya tat // 

 

N18.37a/ vartamano 'adhvani shranto grihnann anivasan svayam /

 

N18.37c/ brahmano naparadhnoti dvav ikshu panca mulakan // 

 

N18.38a/ nabhishastan na patitan na dvisho na ca nastikat /

 

N18.38c/ na sopadhan nanimittam na dataram prapidya ca // 

 

 

 

N18.39a/ arthanam bhuribhavac ca deyatvac ca mahatmanam /

 

N18.39c/ shreyan pratigraho rajnam anyesham brahmanad rite // 

 

N18.40a/ brahmanash caiva raja ca dvav apy etau dhritavratau /

 

N18.40c/ naitayor antaram kimcit prajadharmabhirakshanat // 

 

N18.41a/ dharmajnasya kritajnasya rakshartham shasato 'ashucin /

 

N18.41c/ medhyam eva dhanam prahus tikshnasyapi mahipateh // 

 

N18.42a/ shucinam ashucinam ca samnipato yathambhasam /

 

N18.42c/ samudre samatam yati tadvad rajno dhanagamah // 

 

N18.43a/ yatha cagnau sthitam dipte shuddhim ayati kancanam /

 

N18.43c/ evam evagama sarve shuddhim ayanti rajasu // 

 

N18.44a/ ya eva kashcit svadravyam brahmanebhyah prayacchati /

 

N18.44c/ tad rajnapy anumantavyam esha dharmah sanatanah // 

 

 

 

N18.45a/ anyaprakarad ucitad bhumeh shadbhagasamjnitat /

 

N18.45c/ balih sa tasya vihitah prajapalanavetanam // 

 

N18.46a/ shakyam tat punar adatum yad abrahmanasatkritam /

 

N18.46c/ brahmanaya tu yad dattam na tasya haranam punah // 

 

N18.47a/ danam adhyayanam yajnas tasya karma trilakshanam /

 

N18.47c/ yajanadhyapane vrittis tritiyas tu pratigrahah // 

 

N18.48a/ svakarmani dvijas tishthed vrittim aharayet kritam /

 

N18.48c/ nasadbhyah pratigrihniyad varnebhyo niyame 'asati // 

 

N18.49a/ ashucir vacanad yasya shucir bhavati purushah /

 

N18.49c/ shucish caivashucih sadyah katham raja na daivatam // 

 

N18.50a/ vidur ya eva devatvam rajno hy amitatejasah /

 

N18.50c/ tasya te pratigrihnanto na lipyante dvijatayah // 

 

N18.51a/ loke 'asmin mangalany ashtau brahmano gaur hutashanah /

 

N18.51c/ hiranyam sarpir aditya apo raja tathashtamah // 

 

 

 

N18.52a/ etani satatam pashyen namasyed arcayec ca tan /

 

N18.52c/ pradakshinam ca kurvita tatha hy ayur na hiyate // 

 

 

parishishtam

 

19.steyam

 

N19.1a/ dvividhas taskara jneyah paradravyapaharinah /

 

N19.1c/ prakashash caprakashash ca tan vidyad atmavan nripah // 

 

N19.2a/ prakashavancakas tatra kutamanatulashritah /

 

N19.2c/ utkotakah sahasikah kitavah panyayoshitah // 

 

N19.3a/ pratirupakarash caiva mangaloddeshavrittayah /

 

N19.3c/ ity evamadayo jneyah prakashalokavancakah // 

 

N19.4a/ aprakashash ca vijneya bahirabhyantarashritah /

 

N19.4c/ suptan pramattamsh ca nara mushnanty akramya caiva te // 

 

N19.5a/ deshagramagrihaghnash ca pathighna granthimocakah /

 

N19.5c/ ity evamadayo jneya aprakashash ca taskarah // 

 

N19.6a/ tan viditva sukushalaish carais tatkarmakaribhih /

 

N19.6c/ anushritya grihitavya gudhapranihitair naraih // 

 

N19.7a/ sabhaprapapupashalaveshamadyannavikrayah /

 

N19.7c/ catushpathash caityavrikshah samajah prekshanani ca // 

 

N19.8a/ shunyagarany aranyani devatayatanani ca /

 

N19.8c/ carair vineyany etani cauragrahanatatparaih // 

 

N19.9a/ tathaivanye pranihitah shraddheyash citravadinah /

 

N19.9c/ cara hy utsahayeyus tams taskaran purvataskarah // 

 

N19.10a/ annapanasamadanaih samajotsavadarshanaih /

 

N19.10c/ tatha cauryapadeshaish ca kuryus tesham samagamam // 

 

N19.11a/ ye tatra nopasarpanti shritah pranihita api /

 

N19.11c/ te 'abhisarya grihitavyah saputrapashubandhavah // 

 

 

 

N19.12a/ yams tatra cauran grihniyat tan vitadya vidambya ca /

 

N19.12c/ avaghushya ca sarvatra vadhyash citravadhena te // 

 

N19.13a/ na tv ahodhanvitash caura rajna vadhya hy anagamah /

 

N19.13c/ sahodhan sopakaranan kshipram cauran prashasayet // 

 

N19.14a/ svadeshaghatino ye syus tatha panthavarodhinah /

 

N19.14c/ tesham sarvasvam adaya bhuyo nindam prakalpayet // 

 

N19.15a/ ahodhan vimrishec cauran grihitan parishankaya /

 

N19.15c/ bhayopadhabhish citrabhir bruyus tatha yathakritam // 

 

N19.16a/ desham kalam disham jatim nama va sampratishrayam /

 

N19.16c/ krityam karmakara va syuh prashtavyas te vinigrahe // 

 

N19.17a/ varnasvarakarabhedat sasamdigdhanivedanat /

 

N19.17c/ adeshakaladrishtatvad vasasyapy avishodhanat // 

 

 

 

N19.18a/ asadvyayat purvacauryad asatsamsargakaranat /

 

N19.18c/ leshair apy avagantavya na hodhenaiva kevalam // 

 

N19.19a/ dasyuvritte yadi nare shanka syat taskare 'api va /

 

N19.19c/ yadi sprishyeta leshena karyah syac chapathah tatah // 

 

N19.20a/ cauranam bhaktada ye syus tathagnyudakadayakah /

 

N19.20c/ avasada deshikadas tathaivottaradayakah // 

 

N19.21a/ kretarash caiva bhandanam pratigrahina eva ca /

 

N19.21c/ samadandah smrita hy ete ye ca pracchadayanti tan // 

 

N19.22a/ rashtreshu rashtradhikritah samantash caiva coditah /

 

N19.22c/ abhyaghateshu madhyastha yatha cauras tathaiva te // 

 

N19.23a/ gocare yasya mushyeta tena caurah prayatnatah /

 

N19.23c/ mrigya dapyo 'anyatha mosham padam yadi na nirgatam // 

 

N19.24a/ nirgate tu pade tasmin nashte 'anyatra nipatite /

 

N19.24c/ samantan margapalamsh ca dikpalamsh caiva dapayet // 

 

N19.25a/ grihe vai mushite raja cauragrahams tu dapayet /

 

N19.25c/ arakshakan rashtrikamsh ca yadi cauro na labhyate // 

 

N19.26a/ yadi va dapyamananam tasmin moshe tu samshayah /

 

N19.26c/ mushitah shapatham shapyo moshe vaishodhyakaranat // 

 

N19.27a/ acaure dapite mosham cauryavaishodhyakaranat /

 

N19.27c/ caure labdhe labheyus te dvigunam pratipaditah // 

 

N19.28a/ caurahritam prayatnena sarupam pratipadayet /

 

N19.28c/ tadabhave tu mulyam syad dandam dapyash ca tatsamam // 

 

N19.29a/ kashthakandatrinadinam mrinmayanam tathaiva ca /

 

N19.29c/ venuvainavabhandanam vetrasnayvasthicarmanam // 

 

N19.30a/ shakaharitamulanam harane phalapushpayoh /

 

N19.30c/ gorasekshuvikaranam tatha lavanatailayoh // 

 

N19.31a/ pakvannanam kritannanam madyanam amishasya ca /

 

N19.31c/ sarvesham alpamulyanam mulyat pancaguno damah // 

 

N19.32a/ tuladharimameyanam ganimanam ca sarvashah /

 

N19.32c/ ebhyas tutkrishtamulyanam mulyad dashaguno damah // 

 

N19.33a/ dhanyam dashabhyah kumbhebhyo harato 'abhyadhikam vadhah /

 

N19.33c/ nyunam tv ekadashagunam dandam dapyo 'abravin manuh // 

 

N19.34a/ suvarnarajatadinam uttamanam ca vasasam /

 

N19.34c/ ratnanam caiva mukhyanam shatad abhyadhikam vadhah // 

 

N19.35a/ purusham haratah patyo danda uttamasahasah /

 

N19.35c/ sarvasvam strim tu haratah kanyam tu harato vadhah // 

 

 

 

N19.36a/ mahapashun stenayato danda uttamasahasah /

 

N19.36c/ madhyamo madhyamapashum purvah kshudrapashum haran // 

 

N19.37a/ caturvimshavarah purvah parah shannavatir bhavet /

 

N19.37c/ shatani panca tu paro madhyamo dvishatavarah // 

 

N19.38a/ sahasram tuttamo jneyah parah pancashatavarah /

 

N19.38c/ trividhah sahaseshv eva dandah proktah svayambhuva // 

 

N19.39a/ prathame granthibhedanam angulyangushthayor vadhah /

 

N19.39c/ dvitiye caiva tacchesham dandah purvash ca sahasah // 

 

N19.40a/ goshu brahmanasamsthasu sthurayash chedanam bhavet /

 

N19.40c/ dasim tu harato nityam ardhapadavikartanam // 

 

N19.41a/ yena yena visheshena stenangena viceshtate /

 

N19.41c/ tat tad evasya chettavyam tan manor anushasanam // 

N19.42a/ gariyasi gariyamsam agariyasi va punah /

 

N19.42c/ stene nipatayed dandam na yatha prathame tatha // 

 

 

 

N19.43a/ dasha sthanani dandasya manuh svayambhuvo 'abravit /

 

N19.43c/ trishu varneshu yani syur brahmano rakshitah sada // 

 

N19.44a/ upastham udaram jihva hastau padau ca pancamam /

 

N19.44c/ cakshur nasa ca karnau ca dhanam dehas tathaiva ca // 

 

N19.45a/ aparadham parijnaya deshakalau ca tattvatah /

 

N19.45c/ saranubandhav alokya dandan etan prakalpayet // 

 

N19.46a/ na mitrakaranad rajna vipulad va dhanagamat /

 

N19.46c/ utsrashtavyah sahasikas tyaktatma manur abravit // 

 

N19.47a/ yavan avadhyasya vadhe tavan vadhyasya mokshane /

 

N19.47c/ bhavaty adharmo nripater dharmas tu viniyacchatah // 

 

N19.48a/ na jatu brahmanam hanyat sarvapapeshv api sthitam /

 

N19.48c/ nirvasam karayet kamam iti dharmo vyavasthitah // 

 

N19.49a/ sarvasvam va hared raja caturtham vavasheshayet /

 

N19.49c/ bhrityebhyo 'anusmaran dharmam prajapatyam iti sthitih // 

 

N19.50a/ brahmanasyaparadhe tu catuhsv anko vidhiyate /

 

N19.50c/ gurutalpe surapane steye brahmanahimsane // 

 

N19.51a/ gurutalpe bhagah karyah surapane dhvajah smritah /

 

N19.51c/ steye tu shvapadam kritva shikhipittena kutayet // 

 

N19.52a/ vishirah purushah karyo lalate bhrunaghatinah /

 

N19.52c/ asambhashyash ca kartavyas tan manor anushasanam // 

 

N19.53a/ raja stenena gantavyo muktakeshena dhavata /

 

N19.53c/ acakshanena tatsteyam evam kartasmi shadhi mam // 

 

N19.54a/ anena bhavati stenah svakarmapratipadanat /

 

N19.54c/ rajanam tat sprished ena utshrijantam sakilbisham // 

 

N19.55a/ rajabhir dhritadandas tu kritva papani manavah /

 

N19.55c/ nirmalah svargam ayanti santah sukritino yatha // 

 

 

 

N19.56a/ shasanad va vimokshad va steno mucyate kilbishat /

 

N19.56c/ ashasanat tu tad raja stenasyapnoti kilbisham // 

 

N19.57a/ gurur atmavatam shasta shasta raja duratmanam /

 

N19.57c/ atha pracchannapapanam shasta vaivasvato yamah // 

 

N19.58a/ ashtapadyam tu shudrasya steye bhavati kilbisham /

 

N19.58c/ dvir ashtapadyam vaishyasya dvatrimshat kshatriyasya tu // 

 

N19.59a/ brahmanasya catuhshashtity evam svayambhuvo 'abravit /

 

N19.59c/ tatrapi ca visheshena vidvatsv abhyadhikam bhavet // 

 

N19.60a/ sharirash carthadandash ca dandas tu dvividhah smritah /

 

N19.60c/ sharira dashadha prokta arthadandas tv anekadha // 

 

N19.61a/ kakanyadis tv arthadandah sarvasvantas tathaiva ca /

 

N19.61c/ shariras tv avarodhadir jivitantas tathaiva ca // 

 

N19.62a/ kakanyadis tu yo dandah sa tu mashaparah smritah /

 

N19.62c/ mashavaradyo yah proktah karshapanaparas tu sah // 

 

N19.63a/ karshapanaparadyas tu catuhkarshapanah parah /

 

N19.63c/ dvyavaro 'ashtaparash canyas tryavaro dvadashottarah // 

 

N19.64a/ karshapanadya ye proktah sarve te syush caturgunah /

 

N19.64c/ evam anye tu vijneyah prak ca te purvasahasat // 

 

N19.65a/ karshapano dakshinasyam dishi raupyah pravartate /

 

N19.65c/ panair nibaddhah purvasyam shodashaiva panah sa tu // 

 

N19.66a/ masho vimshatibhagas tu jneyah karshapanasya tu /

 

N19.66c/ kakani tu caturbhago mashasya ca panasya ca // 

 

N19.67a/ pancanadyah pradeshe tu samjna ya vyavahariki /

 

N19.67c/ karshapanapramanam tu nibaddham iha vai taya // 

 

N19.68a/ karshapano 'andika jneyash catasras tas tu dhanakah /

 

N19.68c/ taddvadasha suvarnasya dinarash citrakah smritah // 

 

N19.69a/ varttam trayim capy atha dandanitim / rajanuvartet samtatapramattah /

 

N19.69c/ hanyad upayair nipunair grihitan / pure ca rashtre nigrihniyat papan // 

 

 

 

20.divyani

 

 

N20.1a/ yada sakshi na vidyate vivade vadatam nrinam /

 

N20.1c/ tada divyaih pariksheta shapathaish ca prithagvidhaih //  1

 

N20.2a/ satyam vahanashastrani gobijarajatani ca /

 

N20.2c/ devatapitripadash ca dattani sukritani ca //  2

 

N20.3a/ mahaparadhe divyani dapayet tu mahipatih /

 

N20.3c/ alpeshu ca narah shreshthah shapathaih shapayen naram //  3

 

N20.4a/ ete hi shapathah proktah sukaras svalpasamshaye /

 

N20.4c/ sahaseshv abhishape ca vidhir divyah prakirtitah //  4

 

N20.5a/ samdigdhe 'arthe 'abhiyuktanam pracchanneshu visheshatah /

 

N20.5c/ divyah pancavidho jneya ity aha bhagavan manuh //  5

 

N20.6a/ dhato 'agnir udakam caiva visham koshash ca pancamah /

 

N20.6c/ uktany etani divyani dushitanam vishodhane //  6

 

N20.7a/ samdigdheshv abhiyuktanam vishuddhyartham mahatmana /

 

N20.7c/ naradena punah proktah satyanritavibhavanah / 

 

N20.7e/ vadino 'anumatenainam karayen nanyatha budhah //  7

 

 

 

[dhatah]

 

N20.8a/ caturhastau tulapadav ucchrayena prakirtitau /

 

N20.8c/shaddhastam tu tayor drishtam pramanam parimanatah //  8

 

N20.9a/ padayor antaram hastam bhaved adhyardham eva ca /

 

N20.9c/ shikyadvayam samasajya dhate karkatake dridhe //  9

 

N20.10a/ tulayitva naram purvam cihnam kuryad dhatasya tu /

 

N20.10c/ kakshasthanena tam tulyam avatarya tato dhatat // 10

 

N20.11a/ samayaih parigrihyainam punar aropayen narah /

 

N20.11c/ tasminn evam krite sa cet kakshe sthapya sunishcala //  11

 

N20.12a/ tulito yadi vardheta shuddhah syan natre samshayah /

 

N20.12c/ samo va hiyamano va na vishuddho bhaven narah //  12

 

N20.13a/ dharmaparyayavacanair dhata ity abhidhiyase /

 

N20.13c/ tvam vetsi sarvabhutanam papani sukritani ca / 

 

N20.13e/ tvam eva dhata janishe na vidur yani manushah //  13

 

N20.14a/ vyavaharabhishasto 'ayam manushas tulyate tatha /

 

N20.14c/ tad eva samshayapannam dharmatas tratum arhasi //  14             

 

     [agnih]

 

N20.15a/ ata urdhvam pravakshyami lohasya vidhim uttamam /

 

N20.15c/ dvatrimshadangulani tu mandalan mandalantaram //  15

 

N20.16a/ ashtabhir mandalair evam angulanam shatadvayam /

 

N20.16c/ caturvimshat samakhyatam samkhyatattvarthadarshibhih //  16

 

N20.17a/ kalpitair mandalair evam ushitasya shucer api /

 

N20.17c/ saptashvatthasya pattrani sutrenaveshtya hastayoh //  17

 

N20.18a/ vidadhyat taptalohasya pancashatpalam sammitam /

 

N20.18c/ hastabhyam pindam adaya shanaih saptapadam vrajet //  18

 

N20.19a/ na mandalam atikramen napy arvak padayet padam /

 

N20.19c/ na ca patayetapraptah yavadbhumir prakalpita //  19

 

N20.20a/ tirtvanena vidhanena mandalani samahitah /

 

N20.20c/ adagdhah sarvato yas tu sa vishuddho bhaven narah //  20

 

N20.21a/ bhayad va patayate yas tv adagdho yo vibhavyate /

 

N20.21c/ punas tam harayel loham sthitir esha puratani /

 

N20.21e/ anena vidhina karyo hutashasamayah smritah //  21

 

N20.22a/ tvam agne sarvabhutanam antashcarasi sakshivat /

 

N20.22c/ sukritam duhkritam lokenajnatam vidyate tvaya //  22

 

N20.23a/ pracchannani manushyanam papani sukritani ca /

 

N20.23c/ yathavad eva janishe na vidur yani manushah //  23

 

N20.24a/ vyavaharabhishasto 'ayam purushah shuddhim icchati /

 

N20.24c/ tad enam samshayapannam dharmatas tratum arhasi //  24             

 

     [jalam]

 

N20.25a/ atah param pravakshyami toyasya vidhim uttamam /

 

N20.25c/ natikrurena dhanusha prerayet sayakatrayam //  25

 

 

 

N20.26a/ madhyamas tu sharo grahyah purushena yaviyasa /

 

N20.26c/ pratyanitasya tasyatha sa vishuddho bhaven narah //  26

 

N20.27a/ anyatha na vishuddhah syad ekangam api darshayet /

 

N20.27c/ sthanad anyatra va gacched yasmin purvam niveshitah //  27

 

N20.28a/ striyas tu na balat karya na puman api durbalah /

 

N20.28c/ bhirutvad yoshito mrityuh krishasyapi balat kuryat /

 

N20.28e/ sahasa prapnuyat sarvams tasmad etan na majjayet //  28

 

N20.29a/ toyamadhye manushyasya grihitvoru susamyatah //  29

 

N20.30a/ satyanritavibhagasya toyagni spashtakrittamau /

 

N20.30c/ yatash cagnir abhud asmat tatas toyam vishishyate //  30

 

N20.31a/ kriyate dharmatattvajnair dushitanam vishodhanam /

 

N20.31c/ tasmat satyena bhagavan jalesha tratum arhasi //  31              

 

     [visham]

 

N20.32a/ atah param pravakshyami vishasya vidhim uttamam /

 

N20.32c/ tulayitva visham purvam deyam etad dhimagame //  32

 

 

 

N20.33a/ na purvahne na madhyahne na samdhyayam tu dharmavit /

 

N20.33c/ sharadgrishmavasanteshu varshasu ca na dapayet //  33

 

N20.34a/ bhagnam ca daritam caiva dhupitam mishritam tatha /

 

N20.34c/ kalakutam alambum ca visham yatnena varjayet //  34

 

N20.35a/ sharngahaimavatam shastam gandhavarnarasanvitam /

 

N20.35c/ mahadoshavate deyam rajna tattvabubhutsaya //  35

 

N20.36a/ na balaturavriddheshu naiva svalpaparadhishu /

 

N20.36c/ vishasya tu yavan sapta dadyac chodye ghritaplutan //  36

 

N20.37a/ vishasya palashadbhagad bhago vimshatimas tu yah /

 

N20.37c/ tam ashtabhagahinam tu shodhye dadyad ghritaplutam //  37

 

N20.38a/ yathoktena vidhanena vipran sprshtvanumoditah /

 

N20.38c/ sopavasash ca khadeta devabrahmanasamnidhau //  38

 

N20.39a/ visham vegaklamapetam sukhena yadi jiryate /

 

N20.39c/ vishuddham iti tam jnatva raja satkritya mokshayet //  39

 

N20.40a/ tvam visha brahmanah putrah satyadharmaratau sthitah /

 

N20.40c/ shodhayainam naram papat satyenasyamritibhava //  40          

 

     [koshah]

 

N20.41a/ atah param pravakshyami koshasya vidhim uttamam //  41

 

N20.42a/ purvahne sopavasasya snatasyardrapatasya ca /

 

N20.42c/ sashukasyavyasaninah koshapanam vidhiyate //  42

 

 

 

N20.43a/ yadbhaktah so 'abhiyuktah syat taddaivatyam tu payayet /

 

N20.43c/ saptahad yasya drishyate dvisaptahena va punah /

 

N20.43e/ pratyatmikam tu yatkimcit saiva tasya vibhavana //  43

 

N20.44a/ dvisaptahat param yasya mahad va vaikritam bhavet /

 

N20.44c/ nabhiyojyah sa vidusham kritakalavyatikramat //  44

 

N20.45a/ mahaparadhe nirdharme kritaghne klibakutsite /

 

N20.45c/ nastikavratyadaseshu koshapanam vivarjayet //  45

 

N20.46a/ yathoktena prakarena panca divyani dharmavit /

 

N20.46c/ dadyad rajabhiyuktanam pretya ceha ca nandati //  46

 

N20.47a/ na visham brahmane dadyan na loham kshatriyo haret /

 

N20.47c/ na nimajjyapsu vaishyash ca shudrah kosham na payayet //  47

 

 

 

N20.48a/ varshasu na visham dadyat hemante napsu majjayet /

 

N20.48c/ na loham harayed grishme na kosham payayen nishi // 

 

48naradiyadharmashastrah samaptah.

 

 

 

Mula Text rearranged from Prof. Lariviere's critical

edition of the text: The Naradasmshti, Part One, Philadelphia 1989.

For the details of the text of critical edition, see Prof.Lariviere's

introduction.

Muula text copied from Prof. Lariviere's file for the edition of text with

commentary.

Critical apparatus is omitted in this version [muula text with apparatus

is also availble with Y.I.]

[by Y.Ikari, Kyoto, March 1992.]

 

(1) External vowel sandhi is decomposed with `-'.

(2) Avagraha is expressed by 'a.

http://nitaai.com/nitaaiveda/Naradasmrti.htm