Click here to load whole tree
nitaiveda.nyf > All Scriptures By Acharyas > Dharma Shastras > Vaikhanasa Dharmasutra

Vaikhanasa Dharmasutra

 

Vaikhaanasa Dharmasuutra \VKHDHS)1-3 = Vaikhanasa Smartasutra 8-10

 

Vaikh 01.01.(112.1)/ atha varna.ashrama.dharmam

Vaikh 01.01.(112.1-2)/ brahmana.kshatriya.vaishya.shudramukha.bahu.uru.padeshu jatash catvaro varna.

Vaikh 01.01.(112.2-3)/ yasmad brahmano asya mukham \asid iti shrutih.

Vaikh 01.01.(112.3-4)/ purvesham trayanam nisheka.adyah samskara\vidhiyante.

Vaikh 01.01.(112.4)/ tesham dvijanmanam veda.adhikaras.

Vaikh 01.01.(112.4-5)/ tasmad brahmanasya-adhyayana.adhyapana.yajana.yajana.dana.pratigrahani shat karmani \bhavanti.

Vaikh 01.01.(112.6)/ kshattriya.vaishyayor yajana.adhyayana.danani.

Vaikh 01.01.(112.6-7)/ kshatriyasya praja.palaya.dushta.nigraha.yuddhah.

Vaikh 01.01.(112.7)/ vaishyasya pashupalya.kusida.vanijyani.

Vaikh 01.01.(112.8)/ shudrasya dvijamanam shushrusha krishish ca-eva.

Vaikh 01.01.(112.8-9)/ brahmanasya-ashramash catvarah kshatriyasya-adyas trayo vaishyasya dvav eva.

Vaikh 01.01.(112.9-10)/ tad.ashraminash  catvaro  brahmacari  grihasthovanaprastho bhikshur iti.

Vaikh 01.02.(112.11-13)/ upanito brahmacarimekhala.upavita.ajina.danda.dhari snatva tarpanam brahmayajnam sayam.pratah sandhya.upasana.samidd.homau cakurvan guroh padav upasamgrihya nitya.abhivandi vratena-adhyayanam \karoti.

Vaikh 01.02.(112.13-15) sthite gurau stheyad utthite purvam utthayavrajantam \anugacched. asine shayane ca niyukto nicair anvasana.shayane \kuryad.

Vaikh 01.02.(112.15-16)anukto yat kincit karma na-\acarati.

Vaikh 01.02.(112.16)/ anukto-api svadhyaya.nityakarmany \acared.

Vaikh 01.02.(112.16-113.3) ushnambusnana.dantadhavana.anjana.anulepana.gandha.pushpa.upanat.chatra.divasvapa.retahskanda.stridarshana.sparshana.maithunanikama.krodha.lobha.moha.mada.matsarya.himsadini varjayitva sadashushrushur guroh priya.hita.karmani \kurvita.

Vaikh 01.02.(113.3)/ adveshi vak.citta.anukulah priyam satyam \vadaty.

Vaikh 01.02.(113.3-4)/ arto-apy asatya.apriyam nindam na-\acakshita.

Vaikh 01.02.(113.4-5) madhu.mamsa.matsya.rasa.shuktady.abhojyabhojana.varji bhaiksha.acaranam \kritva guruna-anujnato bhaiksha.annam \ashniyad.

Vaikh 01.02.(113.5-6)/ guru.vriddha.dikshitanam akhyam na \bruyad.

Vaikh 01.02.(113.6-7) guru.abhave tat.putre ca guruvat karma-\acarati.

Vaikh 01.03.(113.8-9) brahmacarinash caturvidha gayatro brahmahprajapatyo naishthika-iti.

Vaikh 01.03.(113.9-10)/ gayatra.upanayanad urdhvam tri.ratramakshara.lavana.ashi gayatrim \adhitya-a savitra.vrata.samapter atra vratacari.

Vaikh 01.03.(113.10-14) brahmah savitra.vratad urdhvamanabhishasta.apatitanam grihasthanam griheshu bhaiksha.acaranam veda.vratacaranam ca \kritvadvadasha sama vimshati sama va guru.kule \sthitva vedan vedau vedam va sutra.sahitamadhyayanam \kritva garhasthya.anusaranam \kuryat.

Vaikh 01.03.(113.14-15)/ prajapatyah \snatva nityakarma.brahmacarya.shilo narayana.parayano veda.vedanga.arthan \vicarya dara.samgrahanam \karoti.

Vaikh 01.03.(113.15-16)/ prajapatye trisamvatsarad urdhvam na \tishthedity rishayo \vadanti.

Vaikh 01.03.(113.16-114.3)/ naishthikah kashayam dhatu.vastram ajinamvalkalam va paridhaya jati shikhi va mekhali dandi sutra.ajina.dharibrahmacari shucir a.kshara.lavana.ashi yavad atmano viprayogas tavad guru.kule \sthitvanivedita.bhaiksha.bhoji \bhavati.

Vaikh 01.04.(114.4-7)/ daran samgrihya grihastho-apisnanadi.niyama.acaro nityam aupasanam \kritva pakayajna.yaji vaishvadeva.homante griha.agatam gurumsnatakam ca \pratyutthaya-\abhivandya-asana.padya.acamanani pradayaghrita.dadhi.kshira.mishram madhuparkam ca dattva-annadyair yathashakti \bhojayati.

Vaikh 01.04.(114.7-10)/ bhikshun brahmacarino-atithin vedavidah shrotriyan pitrivya.acarya.ritvij.matula.shvashura.adin abhyagatan bala.vriddhan anatha.arta.adhvashrantamsh ca yathartham \pujayaty.

Vaikh 01.04.(114.10)/ ashakto-apy-agram bhiksham va sa.udakam dattvashesham \bhunjita).

Vaikh 01.04.(114.11-13) daya.satya.shauca.acara.yutahsvadhyaya.tarpanabhyam rishin yajnna.bali.homa.jala.pushpa.adyair devan shraddhaih putraish ca pitririnbalina bhutan annadyair manushyamsh ca nityam \arcayed.

Vaikh 01.04.(114.13)/ rina.trayena mukto-anrino \bhavati).VKhnsh.08.05.(114.14)/ grihasthash caturvidha varta.vrittih shalina.vrittiryayavaro ghora.acarikash ca-iti.VKhnsh.08.05.(114.14)/ varta.vrittih krishi.gorakshya.vanijya.upajivi.VKhnsh.08.05.(114.14-15) shalina.vrittir niyamair yutah pakayajnair\shtva-agnin \adhaya pakshe pakshe darshapurnamasa.yaji caturshu caturshu maseshu

caturmasya.yajishatsu shatsu maseshu pashubandha.yaji prati.samvatsaram soma.yaji ca.VKhdsh.01.05.(115.1-3)/ yayavaro haviryajnaih somayajnaish ca \yajate\yajayaty adhite-\adhyapayati dadati \pratigrihnati shat.karma.nirato nityamagni.paricaranam atithibhyo-abhyagatebhyo-annadyam ca \kurute).VKhdsh.01.05.(115.3-7)/ ghora.acariko niyamair yukto \yajate) na\yajayaty)

adhite na-\adhyapayati dadati)  na \pratigrihnaty)  unccha.vrittim \upajivati)narayana.parayanah sayam.pratar agnihotram \hutva margashirsha.jyeshtha.masayor asidhara.vratamvana.oshadhibhir agni.paricaranam \karoti).

Vaikh 01.06.(115.8-11)/ grihasthah sa.patnikah pancagnibhis tretagnibhirva grihad vana.ashramam \yasyann ahita.agnir anahita.agnish ca-aupasanam aranyam\aropya grihe \mathitva shramanakiya.vidhanena-\adhaya-agharam \hutvashramanaka.agnim \adaya tritiyam ashramam \gacchet).

Vaikh 01.06.(115.11-12)/ purvavad agni.alaya.prokshana.ullekhana.adikarma \kuryat).

Vaikh 01.06.(115.12-14) tritiyam api vedim \parimrijya shad.angula.agnerdarbhair grathite-adhas tridha.kritam rajjuvat- mule baddham shattrimshad angula.pramanamparistarana.kurcam kritva madhyavedyam \paristrinati) shramanakam.

Vaikh 01.06.(115.15-17)/ shramanaka.yajnam yajnadaivavishvan devanity-antam \avahya-ajyam nirupya shramanakaya svaha shramanaka.yajnaya svahayajnadaivatavishvebhyo devebhyah svaha-ity antam \hutva carum \juhuyad) ity adhara.visheshah.

Vaikh 01.06.(115.18-116.1) shramanaka.agnesh ca-urdhva.vedirdvatrimshad.anguli.ayata catur.anguli.vistara-unnata.

Vaikh 01.06.(116.1-2)/ madhyama tat.parigata panca.anguli.vistaracatur.angula.utsedha.

Vaikh 01.06.(116.2)/ adhastad urdhva.vedi.vistara.unnata tritiya vedir.

Vaikh 01.06.(116.2-5)/ dvadasha.angulam madhye nimnam tri.vedi.sahitamkundam kritva-\adhaya vanastho nityam aupasanavat sayam.pratar.ahutir \hutva mahavyahritibhih shramanaka.agnim \juhuyad).

Vaikh 01.06.(116.5)/ patniko darair agnibhir vina vanam \gacchet).

Vaikh 01.07.(116.6)/ vanaprasthah sa.patnika-a.patnikash ca-iti.

Vaikh 01.07.(116.6-7)/ sa.patnikash caturvidha.

Vaikh 01.07.(116.7)/ audumbaro vairinco valakhilyah phenapash ca-iti.

Vaikh 01.07.(116.7-11) audumbaro-akrishta.phala.avapya.oshadhi.bhoji mula.phala.ashi vaana.hingu.lashuna.madhu.matsya.mamsa.putyanna.dhanya.amla.parasparshana.parapaka.varji deva.rishi.pitri.manushya.puji vana.caro grama.bahishkritahsayam.pratar.agnihotram \hutva shramanaka.agni.homam  vaishvadeva.homam \kurvams tapah \samacarati).

Vaikh 01.07.(116.12)/ shramanaka.agnim ekam eva-adhaya \juhoti)-ity eke.

Vaikh 01.07.(116.12-15)/ vairincah pratryam disham \prekshate tam disham\gatva tatra priyangu.yava.shyamaka.nivara.adibhir labdhaih svakiyan atithimsh caposhayitva-agnihotra.shramanaka.vaishvadeva.homi narayana.parayanas tapah.shilo\bhavati).

Vaikh 01.07.(116.15-17) valakhilyo jata.dharashcira.valkala.vasano-arka.agnih karttikyam paurnamasyam pushkalam bhuktam \utshrijya-anyatha sheshan masan upajivyatapah \kuryat).

Vaikh 01.07.(116.18)/ asya surya-eva-agnir \bhavati)-ity \amananti).

Vaikh 01.07.(116.18-117.2)/ phenapa ud.dandaka unmattako nirodhakah shirna.patita.pattra.ahari candrayana.vratam caran prithivi.shayinarayanam \dhyayan moksham eva \prarthayate).

Vaikh 01.08.(117.3)/ a.patnika bahuvidhah.

Vaikh 01.08.(117.3-11)) kala.ashika uddanda.samvritta ashma.kutta udagra.phalino danta.ulukhalika uncha.vrittikah samdarshana.vrittikah kapota.vrittikamriga.carika hasta.adayinah shaila.phalaka.adino-arka.dagdha.ashino bailva.ashinahkusuma.ashinah pandu.pattra.ashinah kala.antara.bhojina eka.kalikash catush.kalikahkantaka.shayino virasana.shayinah pancagni.madhya.shayino

dhuma.ashinahpashana.shayino-abhyavagahina udakumbha.vasino mauninash ca-avak.shirasah surya.pratimukha urdhva.bahuka eka.pada.sthitash ca-iti vividha.acara \bhavanti)-iti \vijnayate).

Vaikh 01.09.(117.12-13)/ atha bhikshuka moksha.arthinah kuticakabahu.udaka hamsah paramahamsash ca-iti caturvidha \bhavanti).

Vaikh 01.09.(117.13-15)tatra kuticaka gautama.bharadvaja.yajnavalkya.harita.prabhritinam ashrameshv ashtau grasamsh caranto yogamarga.tattvajna moksham eva\prarthayante).

Vaikh 01.09.(117.15-118.1) bahu.udakas tridanda.kamandalu.kashaya.dhatu.vastra.grahana.vesha.dharino brahmarshi.griheshu  ca-anyeshu  sadhu.vritteshu mamsa.lavana.paryushita.annam varjayantah sapta.agareshubhaiksham \kritva moksham eva \prarthayante).

Vaikh 01.09.(118.1-4)/ hamsa nama grame ca-ekaratram nagarepancaratram vasantas tad.upari na vasanto gomutra.gomaya.aharino va masa.upvasino vanitya.candrayana.vratino nityam utthanam eva \prarthayante).

Vaikh 01.09.(118.4-5) paramahamsa nama vriksha.ekamule shunya.agareshmashane a vasinah sa.ambara dig.ambara va.

Vaikh 01.09.(118.5-6)/ na tesham dharma.adharmau satya.anriteshuddhi.ashuddhi.adi dvaitam.

Vaikh 01.09.(118.6-7)/ sarva.samah sarva.atmanah sama.loshta.kancanahsarva.varneshu bhaiksha.acaranam \kurvanti).

Vaikh 01.09.(118.7-8)/ brahmananam chaturashramyam kshatriyanamtraya.ashramyam vaishyanam dvi.ashramyam vihitam.

Vaikh 01.09.(118.8-9)/ tat.phalam hi sa.kamam nish.kamam ca-iti dvividham\bhavati).

Vaikh 01.09.(118.9-11) sa.kamam nama-iha samsare-abhivriddhim \jnatva putra.labha.adi.abhikankshanam anyat svarga.adi.phala.kankshanam va.

Vaikh 01.09.(118.11-12)/ nish.kamam nama kincid \an.abhikankshya yathavihita.anushthanam iti.

Vaikh 01.09.(118.12-13)/ tatra nish.kamam dvividham bhavati pravrittirnivrittish ca-iti.

Vaikh 01.09.(118.13-15)/ pravrittir nama samsaram \an.adrityasankhya.jnanam \samashritya pranayama.asana.pratyahara.dharana.yukto vayu.jayam \kritva-anima.ady.aishvarya.prapanam.

Vaikh 01.09.(118.15-119.1) tat punar api tapah.kshayaj janma.prapakatvadvyadhi.bahulyac ca na-\adriyante) paramarshayo.

Vaikh 01.09.(119.1-6)/ nivrittir nama lokanam anityatvam \jnatva paramatmano-anyan na kincid asti-iti samsaram \anadritya \cchitva bharya.mayam pashamjita.indriyo \bhutva shariram \vihaya kshetrajna.paramatmanor yogam \kritva-atindriyamsarvajagad.bijam  ashesha.vishesham nitya.anandam amrita.rasa.panavat sarvada tript.karam param jyotihpraveshakam iti \vijnayate).

Vaikh 01.10.(119.7-8) nivritti.acara.bhedadd-hi yoginas trividha\bhavanti) saranga eka.arthya visaragash ca-iti.

Vaikh 01.10.(119.8-9)/ a.nirodhaka nirodhaka marga.ga vimarga.gashca-iti caturvidha saranga.

Vaikh 01.10.(119.9-10)/ dura.ga adura.ga bhrumadhya.ga a.sambhaktahsambhaktash ca-ity eka.arthyah pancadha \bhavanti).

Vaikh 01.10.(119.10-11)/ na sankhyavanto visaragas.

Vaikh 01.10.(119.11-13)/ tatra sarangah saram kshetrajnas tam\gacchanti)-iti sarangas teshv a.nirodhaka aham vishnur iti \dhyatva ye \caranti) teshampranayama.adayo na \santi).

Vaikh 01.10.(119.13-14)/ ye tu nirodhakas tesham pranayama.pratyahara.dharana.adayah shodasha kalah \santi).

Vaikh 01.10.(119.14-15)/ ye marga.gas tesham shad eva pranayama.adayo.

Vaikh 01.10.(119.15-17) ye vimargas tesham yama.niyama.asana.pranayama.pratyahara.dharana.dhyana.samadhayashca-ity ashta.angan \kalpayanto dhyeyam apy anyatha \kurvanti).

Vaikh 01.11.(120.1)/ atha-ekarshya.

Vaikh 01.11.(120.1)/ eka eva-rishir yesham te ekarshyas.

Vaikh 01.11.(120.1-2)/ teshu ye dura.gas tesham ayam margah.

Vaikh 01.11.(120.2-5)/ pingalaya nadikaya-aditya.mandalam \anupravishyatatra.sthena purushena \samyujya tatash candra.mandalam tatra.sthena purushena tatovidyutam tatra.sthena purushena punah kramena vaikuntha.sayujyam \yanti).

Vaikh 01.11.(120.5)/ ye-adura.gas tesham ayam dharmah.

Vaikh 01.11.(120.5-7) kshetrajna.paramatmanor yogam kshetrajna.dvarena\karayitva tatra-eva samasta.vinasham dhyatva-akashavat satta.matro-aham iti \dhyayanti).

Vaikh 01.11.(120.7-10)/ bhrumadhya.gah kshetrajna.paramatmanor yoge sattva.rupa.agni.dvarena bhrumadhyam nitva pancabhyo-angshta.adibhyahsthanebhya-akarshanam punah pingala.dvarena nishkramanam pralaya.antamkshetrajna.yogantam va \kurvanti).

Vaikh 01.11.(120.10-11)/ a.sambhakta nama manasa dhyanam \kurvanti).

Vaikh 01.11.(120.11)/ tat.pratipadana.agamam shrotrena \shrinvanti).

Vaikh 01.11.(120.11-12)/ cakshusha devata.akaram \pashyanti).

Vaikh 01.11.(120.12)/ ghranena gandham \anubhavanti).

Vaikh 01.11.(120.12-13)/ panina devatam \namaskurvanti).

Vaikh 01.11.(120.13-14)/ sambhakta nama brahmanah sarva.vyapakatvadyuktam ayuktam yo-asau paramatma tat sa vyapya-akashavat \tishthati).

Vaikh 01.11.(120.15) tasmad brahmano-anyan na kutracid atmanam\pratipadyate)-asau.

Vaikh 01.11.(120.16)/ bhrumadhya.gatasya-api samshayan nishpramanameva-ity uktam.

Vaikh 01.11.(120.16-121.1)/ tasmad brahma.vyatiriktam anyan na-\upapadyate).

Vaikh 01.11.(121.1-2)/ vividha.saranad vividha.darshanatkupatha.gamitvad visara.gah.

Vaikh 01.11.(121.2-3)/ pura prajapatir upadesha.guhana.arthamvisaraga.paksham drishtavan.

Vaikh 01.11.(121.3)/ tam drishtva munayo-api moham \jagmuh) kim punar manushyah.

Vaikh 01.11.(121.4) visaraga.pashunam ahamkara.yuktanam janma.antareshumuktir na-asmin janmani.

Vaikh 01.11.(121.5)/ tasmad visaraga.paksho na-anushtheyo.

Vaikh 01.11.(121.5-8)/ kecid visargah kaya.kleshat kecin mantra.japatkecid yena kenacid dhyanena kecid yena kenacid aksharena kecid vayu.jayad anye paramatmanakshetrajam samyojya \dhyayanty) ete paramatma.samyogam eva na-\icchanti).

Vaikh 01.11.(121.8-9)/ hridi.stha-eva purusha-iti \vadanti).

Vaikh 01.11.(121.9-10)/ kecin na kincid dhyanam itiyatha.ukta.anushthanam yogam iti jnatva muktim \icchanti).

Vaikh 01.11.(121.10-11)/ tesham visaraga.pashunamantareshu muktir na-asmin janmani.

Vaikh 01.11.(121.11-12)/ tasminn eva janmani moksha.kankshinavisaraga.paksho na-anushtheyah.

Vaikh 01.11.(121.12-15)/ sa.gune brahmani buddhim niveshyapashcat-nir.gunam brahma-ashritya yatnam kuryad iti \vijnayate).

 

 

Vaikh 02.01.(122.1)/ atha vanasthasya shramanaka.vidhanam.

Vaikh 02.01.(122.1-3)/ grihasthah somayaji putram pautram ca drishtvatat.putra.adin grihe samsthapya maundyam kritva prajapatyam kricchram \caret).

Vaikh 02.01.(122.3-4) vasante shukla.pakshe punya.kshetre patnya sardhamvana.ashramam \yati).

Vaikh 02.01.(122.4-5)/ purvasmin divase krita.snanah samkalpyakusha.udakam pitva-upavasam \kuryad).

Vaikh 02.01.(122.5-6) aupasana.homam hutva-agni.mayam te yonir ityaranyam \aropayed).

Vaikh 02.01.(122.6-8)/ darshapurnamasa.vidhanena darbha.adin samgrihyapurvavat paristarana.kurcan paridhin samidhovenu.danda.upavita.kamandalu.valkala.adin \sambharati).

Vaikh 02.01.(122.8)/ purva.ukta.vidhina-agni.kundam \kuryad).

Vaikh 02.01.(122.8-10) aparasmin divase vaishvanara.suktena-agnimmathitva prajvalya-agna-\ayahy)/ upavaroha-ity agnim nidhaya purvavat- shramanaka.agni.agharam \juhoti).

Vaikh 02.01.(122.10-13)/ pranamya-agnim parishicya-agne prayashcitte tvam iti panca.prayashcittam hutva-apo.hiranya.avamanair atmanam prokshyabrahma.daivatyam vaishnavam panca.varunam ca pradhanan vyahriti.antam \yajet).

Vaikh 02.02(122.14-17)/ agneh praticyam dvau kushau purva.agraunyasya-urdhve-ashmanam nidhaya tat savitur varenyam iti dakshinapada.angushthagrena-ashmanam\adhitishthet) tejo.vatsava iti\on the reading of the mantra, cf. Cal p.122n.4) valkalam ajinam ciramva paridhaya purvavan mekhala.adims triny upavitany uttariyam krishnajinam ca-\adadaty).

Vaikh 02.02(122.17-123.1) acamya svasti deva-iti- agnim pradakshinampranamam ca kritva-\asita).

Vaikh 02.02(123.1-3)/ sham no vedir iti sva.murdhni prokshya jayanabhyatanan rashtrabhrito vyahritish ca hutva-ajya.shesham pranayamena \prashniyad) .

Vaikh 02.02(123.3-5)/ yoge yoga iti dvir acamya shatam in nu sharada-itipranamam agantra samagan mahi-iti pradakshinam ca-adityasya \kurvita).

Vaikh 02.02(123.5-6)/ rashtrabhrid-asi-iti- urdhva-agram kurcam \grihniyat).

Vaikh 02.02(123.6-10)/ om bhus tat savitur om bhuvo bhargo devasyomsuvardhiyo yo na iti paccho vyastam om bhur bhuvas tat savitur om suvardhiyo yo na ity ardharcam om bhur bhuvah suvas tat savitur iti samastam casavitrim japtva vanashramam pravishya brahmacarya.vratam \samkalpayet).

Vaikh 02.03(123-11)/ tat.patni ca tatha brahmacarini \syat).

Vaikh 02.03(123.11-14) svayam eva-agnim pradakshinikritya-ajyena prajapatyam dhata.adin minda.ahuti vicchinnam aindram vaishvadevam vaishnavam bahyam vishnornuka.adin prajapatya.suktam tad.vrata.bandham ca punah pradhanan hutvaprajapatya.vratam \badhnati).

Vaikh 02.03(123.14-16)/ sthitva devasya tva yo me danda iti dvabhyam panca.sapta.nava.anyatamaih parvabhir yuktam keshanta.ayatamva-apy-avakram vaishnavam dvi.dandam \adadati).

Vaikh 02.03(123.16-17)/ yena deva iti kamandalu.mrid.grahinyau purvavadupanat.chatre ca \grihnaty).

Vaikh 02.03(123.17-20)/ agnin garhapatya.adin-ca-ujjvalya-agnihotramhutva-ahavaniye prajapatyam vishnu.suktam ca sarvatra-agnaye svaha somaya vishnavesvaha-iti hutva-agnin aranyam \aropayati).

Vaikh 02.03(123.20-124.1) vane-adrau vivikte nadi.tire vanashramampraklpya yatha.uktam agnikundani \kuryat).

Vaikh 02.03(124.1-2)/ patnya saha-agnin adayapatradi.sambhara.yukto vanashramam \samashrayati).aVKhdhsh 02.04(124.3-4)/ agnyayatane prokshya khanitva lekhah shad ullikhyasuvarna.shakalam vrihimsh ca nidhaya shramanaka.agnim \nidadhyat).

Vaikh 02.04(124.4-7) vanyan eva parthivan vanaspatyankulira.udghata.anchanan puranan kusha.darbhan urna.stukam plaksha.agram sugandhi.tejanam guggulum hiranya.shakalan surya.kantam ca \sambharati).

Vaikh 02.04(124.7-9)/ vanaprasthan ritvijo vritva-agnim mathitvagarhapatya.adims treta.agnin panca.agnin va-agnyadheya.kramena-adhaya-ahuti dve dvehutva nityam dvi.kalam vanyair eva \juhoti).

Vaikh 02.04(124.9-12)/ vanashrami munih snana.shauca.svadhyaya.tapo.dana.ijya.upavasa.upasthanigraha.vrata.maunani-iti niyaman dasha-etansatya.anrishamsya.arjava.kshama.dama.priti.prasada.mardava.ahimsa.madhuryani-iti yama.andashamumsh ca \samacarati).

Vaikh 02.04(124.12-15)/ bhaktya vishnumdhyayann-agnihotra.shramanaka.agnihomau dvi.kalam na-utshrijan gramya.ashanam tyaktva vanya.oshadhih phalam mulamshakam va nitya.ashanam samkalpya tirodha bhur ity-ahritya- aparahne svayam patniva havishyam asravitam \pacati).

Vaikh 02.04(124.16)/ vaishvadeva.ante-athitin abhyagatan prashayitvamitam \prashnati).

Vaikh 02.05.(125.1)/ ratrau na-\ashniyad).

Vaikh 02.05.(125.1-2)/ adhastad darbhams trinani parnani va-astiryasu.vratah su.vratam patnim vina-ekah \shayita).

Vaikh 02.05.(125.2-3)/ sa-asya shushrusham \karoty). enam na-\upagacchet).

Vaikh 02.05.(125.3)/ matrivan nish.kamah preksheta-urdhva.reta jita.indriyo.

Vaikh 02.05.(125.4-5)/ darshapurnamasau caturmasyam nakshatra.ishtimagrayana.ishtim ca vanya.oshadhibhih purvavad \yajed) anukraman.

Vaikh 02.05.(125.5-7)/ mulaih phalaih pattraih pushpair vatat.tat.kalena pakvaih svayam eva samshirnaih pranam pravartayann uttara.uttare-apy adhikam tapah.samyogamphaladi.vishishtam \acared).

Vaikh 02.05.(125.7-10)/ atha va-ahitagnih sarvan agnin aranyamaropya sarvaih samvapa.mantraih parthivan vanaspatyamsh ca sarvan samuhyanirmanthya-etena vidhina-agnim agnyadheya.vidhanena ca mantraih sarvaih sabhyagny.ayataneshramanaka.agnim adhaya-\aharet).

Vaikh 02.05.(125.10)/ sabhyasya bhedah shramanaka.agnir ity \ahuh).

Vaikh 02.05.(125.10-13)/ a.patnikash ca bhikshuvad agnau homamhutva-aranyadi.patrani ca prakshipya putre bharyam nidhaya tatha-agnin atmany aropyavalkala.upavita.adin bhiksha.patram ca samgrihya- an.agnir a.daro gatva vane \nivaset).

Vaikh 02.05.(125.13-15)/ tapasam shramanam etan mulam tasmad etadvidhanam enam agnim ca shramanakam ity \aha) vikhanah.

Vaikh 02.06.(125.16-17)/ samnyasa.kramam. saptaty.urdhvamvriddho-an.apatyo vidhuro va janma.mrityu.jara.adin vicintya yoga.arthi yada \syat) tad.

Vaikh 02.06.(125.17-18)/ atha va putre bharyam nikshipya paramatmanibuddhim niveshya vanat samnyasam \kuryat).

Vaikh 02.06.(125.19-126.4)/ mundito vidhina snatva gramad bahyeprajapatyam caritva purvahne tri.dandam shikyam kashayam kamandalum ap.pavitram mrid.grahanim bhiksha.patram ca sambhritya trivritam prashya- upavasamkritva  dine-apare pratah snatva-agnihotram vaishvadevam ca hutva vaishvanaram dvadasha.kapalam \nirvapet).

Vaikh 02.06.(126.4-6)/ garhapatya.agnav ajyam samskritya-ahavaniyepurna.ahuti purushasuktam ca hutva-agnaye somaya dhruvaya dhruva.karanaya paramatmane narayanaya svaha-iti \juhoti).

Vaikh 02.07.(126.7-8)/ sruci sruvena catur grihitam grihitva sarva.agnishvom svaha-iti \juhuyad).

Vaikh 02.07.(126.8-9)/ agnihotrahavanim ahavaniye mrit.shilamayebhyo-anyani  patranI garhapatye \prakshipati).

Vaikh 02.07.(126.9-10)/ grihastho-anahitagnir aupasane vanasthash cashramanaka.agnau homam hutva patrani \prakshipet).

Vaikh 02.07.(126.10-12)/ paccho-ardharcasho vyastam samastam casavitrim japtva  bhikshashramam pravishami-iti tam \pravishati).

Vaikh 02.07.(126.12-14) antar vedyam sthitva garhapatya.adin ya teagne yajniya-iti pratyekam trir aghraya bhavatam nah sa.manasav ity atmany \aropayet).

Vaikh 02.07.(126.14-16)/ bhur bhuvah suvah samnyastam maya-iti trirupamshu-uccaish ca praisham uktva dakshina.hastena sakrit-jalam pitva-acamya  tatha-eva-uktva trir jala.anjalim \vishrijen).

Vaikh 02.07.(16-17)/ mekhalam catvary upavitany ekam va-upavitamkrishnajinam uttariyam ca purvavad \dadati).

Vaikh 02.08.(126.18-20)/ devasya tva yo me dandah sakha me gopaya-ititribhis tri.dandam yad asya pare rajasa iti shikyam yena devah pavitrena- ity appavitram yenadeva jyotisha-iti kamandalu.mrid.grahanyav \adadita).

Vaikh 02.08.(127.1)/ snatva-aghamarshana.suktena-aghamarshanam kuryat

Vaikh 02.08.(127.1-3)/ acamya shodaca pranayaman kritva sahasram shatam va  savitrim japtva tatha bhiksha.patram alabu daravam mrin.mayam va\grihnati).

Vaikh 02.08.(127.3-5)  pranava.ady.adibhih\cf.Cal p.127n.2) prithak prithak sapta.vyahritibhis tarpayami- iti devebhyo jale-adbhis tarpayitva-adyabhish catashribhihsvadha-iti pitribhyas tarpayet

Vaikh 02.08.(127.5-6)/ ud vayam tamasa ity adityam \upatishtheta).

Vaikh 02.08.(127.6-7)/ jala.anjalim vishrijya-abhayam sarvabhutebhyo \dadyad).

Vaikh 02.08.(127.7-8)/ adhyatma.rato yatir bhiksha.ashi niyama.yamamsh casamacaran samyata.indriyo dhyana.yogena paramatmanam \ikshate).

Vaikh 02.09.(127.9)/ dharmyam sad.acaram.

Vaikh 02.09.(127.9-11) niviti dakshine karne yajna.upavitamkritva-utkatikam asino- ahany udan.mukho ratrau dakshina.mukhas trinair antarite mutra.purishe \vishrijen)-.

Vaikh 02.09.(127.11-12)/ nadyam goshthe pathi chayayam bhasmany apsukushe darbhe va na- \acaret).

Vaikh 02.09.(127.12-13) go.vipra.udaka.agni.vayu.arka.tara.indun napashyan \kuryat).

Vaikh 02.09.(127.13-16) vama.hastena lingam samgrihya-utthaya-udakasyaparshve tatha- asino brahmacari grihastho-api shishne dvir hastayosh ca dvir.dvir gudeshatkritvas- mridam dattva-uddhritair eva jalaih shaucam \kuryat).

Vaikh 02.09.(127.16-17)/ karam vamam dasha kritvah karav ubhau ca tathamrida-adbhih \prakshalayet).

Vaikh 02.09.(127.17)/ vanasthasya bhikshosh ca-etad dvi.gunam \bhavati).

Vaikh 02.09.(127.17-18)/ ratrau yatha.ukta.ardham va.

Vaikh 02.09.(127.18-128.1)/ reto.visarge mutravat-shaucam kartavyam.retasas trir ity eke.

Vaikh 02.09.(128.1-3)/ sa.upaviti pran.mukha udan.mukhova-anyatra-asitva mrida-ambuna purvavat padau pani ca prakshalya-acamya mantrena- \acamati).

Vaikh 02.10.(128.4-5) brahmano hridgabhih kshatriyah kanthagabhir vaishyastalugabhir adbhir acameta.

Vaikh 02.10.(128.5-6)/ atmanam prokshya praty.arkam apo vishrijya-arkam paryety.

Vaikh 02.10.(128.6-8)/ udakasya-agner vama.parshvam pranan ayamyapratyekam om.karadi.sapta.vyahriti.purvam gayatrim ante sa.shiraskam trir\japet). sa pranayamas. trin ekam va pranayamam kritva putah.

Vaikh 02.10.(128.8-10) shatam dasha ashtau va savitrima sayam.pratah sandhyam upasya naishikam ahnikam ca-eno-\apamrijyate).

Vaikh 02.10.(128.10)/ dvijatih sandhya.upasana.hinah shudra.samo \bhavati).

Vaikh 02.10.(128.11)/ brahmacari sva.nama samkirtya-abhivadayed ahambho iti.

Vaikh 02.10.(128.11-13)/ shrotre ca samsprishya guroh padam dakshinamdakshinena panina vamam vamena vyatyasyar apadamgrihnann anata.shirsho-\abhivadayaty).

Vaikh 02.10.(128.14)/ ayushman bhava saumya-ity enam \shamsed).

Vaikh 02.10.(128.14)/ an.ashir vadi na-abhivandyo.

Vaikh 02.10.(128.14-15)/ mata pita gurur vidvamsash ca pratyahamabhivadaniyah.

Vaikh 02.11.(128.16)/ anye bandhava viproshya pratyagatya-abhivandyah

Vaikh 02.11.(128.16-18)/ jyeshtho bhrata pitrivyo matulah shvashurash ca pitrivat  pitri.shvasa matri.shvasa jyeshtha.bhharya bhagini jyeshtha ca matrivatpujitavyah.

Vaikh 02.11.(128.18-19)/ sarvesham mata shreyasi gurush ca shreyan.

Vaikh 02.11.(128.19-129.1)/ paras triyam yuvatim asprishan bhumav\abhivadayed).

Vaikh 02.11.(129.1)/ vandyanam vandanadayur.jnana.bala.arogya.shubhani \bhavanti).

Vaikh 02.11.(129.2)/ yajna.upavita.mekhala.ajina.dandan parena dhritanna \dharayet).

Vaikh 02.11.(129.2-4)upakritya-an.alasyah shucih pranava.adyam vedamadhiyano-amavasyayam paurnamasyam caturdashyoh pratipador ashtamyosh ca na-adhiyita.

Vaikh 02.11.(129.4-5)/ nitya.jape home ca-an.adhyayo na-asti.

Vaikh 02.11.(129.5-8)/marjara.nakula.manduka.shva.sarpa.gardabha.varaha.pashu.adishv antaragateshv ahoratram sutaka.pretakayor ashauce tavat kalam tisro-ashtakasu gurau prete ca triratram an.adhyayah \syat).

Vaikh 02.12.(129.9-10)/ tad.bharya.putrayoh sva.shishyasya ca-uparamemanushya.yajne shraddha.bhojane ca-ekaham an.adhyayah syat apad.artyor aprayatye.

Vaikh 02.12.(129.10-14)/ vriksha.nau.yana.shayaneshv arudhah prasarita.pado mutra.purisha.reto.visarge grame-antahshave satya.bhakshyanna.bhojane chardane shmashana.deshe sandhya.stanite bhu.kampe  dig.dahe-ashani.ulka.nipate rudhira.upala.pamsu.varshe surya.indu.rahu.grahane ca tat tat kale na-\adhiyita).

Vaikh 02.12.(129.14-15)/ paratra-iha shreyas.karo vedas. tad adhyetavyo.

Vaikh 02.12.(129.15)/ ante vishrijya pranavam \braviti).

Vaikh 02.12.(129.15-16) laukika.agnau samidhau hutva bhiksha.annammedha.pradam shuddham mauni \bhunjita).

Vaikh 02.12.(129.16-130.3)/ paushe maghe va msase gramad bahirjala.ante purvavad vratavisarga.homam hutva svadhyayam utshrijya pakshe shukle vedam krishneveda.angam ca yavad antam samadhitya guror dakshinam dattva samavarti\syat).

Vaikh 02.13.(130.4-5)/ madhyahne shuddhe jale mrid.adbhih padau hastau cadhavayitva-acamya-angani samshodhya-apah \punantv) iti jale \nimajjed).

Vaikh 02.13.(130.5-7)/ acanto vaishnavair mantrair vishnum hiranya.shringamiti varunam ca pranamya-agha.marishana.suktena-agha.marishanam kritva-idam apah shivaiti\snayad). VKhdhsh 02.13.(130.7-9) ashraminash catvarah snanam nityam evampurva.uktena vidhina kamyam naimittikam ca \kurvanti).

Vaikh 02.13.(130.9-10)/ dhauta.vastrena-achadya purvavad acamyaprokshya-asinas tishthan va krita.pranayamah savitrim japtva-adityam \upatishtheta).

Vaikh 02.13.(130.10-14)/ dakshina.panina tirthena brahmenabhupati.adin daivena narayana.adin kupya.adimsh ca-arshena vishvamitra.adin paitrikenapitri.adin adbhis tarpayitva brahmayajnam karishyann ity amishe tva-urje tva-iti yatha.kamamyajuh.samhitam adyam strin anuvakan svadhyayam \kurvita).

Vaikh 02.13.(130.14-15)/ naimittikam ritam ca satyam ca-ity adi.suktanicatur vedadi.mantran va-apy \adhiyita).

Vaikh 02.13.(130.15-16)/ sarvayajnanam adir brahmayajnah.

Vaikh 02.13.(130.16)/ tasmad upanayana.prabhrity-eva dvijaih kartavyo.

Vaikh 02.13.(130.17-18)/ nadyam tirthe deva.khate sarasi tatake vasamanye snanam \kuryat).

Vaikh 02.14.(131.1)/ parasya-udake mrit.pindan panca-uddhritya \snayat).

Vaikh 02.14.(131.1-2)/ kupe tat.tire trih kumbhena-\abhishinced).

Vaikh 02.14.(131.2)/ ucchishto nagno va na \snayat). tatha na \shayita).

Vaikh 02.14.(131.3)/ aturo-apsu na-\avagaheta).

Vaikh 02.14.(131.3-5)/ aturasya snane naimittike dasha kritvo dvadashakritvo va tam an.aturo jale -avagahya-acamya \sprishet). tatah sa puto \bhavati).

Vaikh 02.14.(131.5-7)/ dvi.kalam homa.ante padauprakshalya-acamya-asane pran.mukhah pratyan.mukhah va sthitva chaturashra.upalipte mandale shuddham patram \nyaset).

Vaikh 02.14.(131.7)/ tatra-annam prakshipya tat \pujayati).

Vaikh 02.14.(131.7-9)/ dvau padav ekam va bhumau nidhaya prasannaritam tva satyena \parishincami)-iti sayam \parishincati). satyam tv artena\parishincami)-iti pratar.

Vaikh 02.14.(131.9-11)/ amrita.upastaranam asi-ity adhavam pitvavidhina prana.ahutir hutva-annam anindann \ashnati).

Vaikh 02.14.(131.11) bhuktva-amrita.apidhanam asi-ity apahpitva-acamya-\acamed).

Vaikh 02.14.(131.11-12)/ eka.vasah shayanas tishthann a.snana.japa.homishushka.pada udan.mukho va na-\ashnati).

Vaikh 02.14..(131.13)/ bhinna.patre-annam paryushitamshayana.asana.utsanga.stham va na \bhunjita).

Vaikh 02.14.(131.13-14)/ anjalina-apo na \pibed).

Vaikh 02.14.(131.14-15)/ ucchishta.ashucy.ashauci.patitataih sprishthamsutaka.pretake ca-annam na-\ashniyat).

Vaikh 02.15.(132.1)/ tila.saktu.dadhi.lajam ca ratrav abhakshyam.

Vaikh 02.15.(131.1-2)/ annam paryushitam ajyena dadhna va yuktam bhojyam.

Vaikh 02.15.(131.2-3)/ krimi.kesha.kita.yutam gava.ghratam pakshi.jagdham ca  bhasma.adbhih prokshitam shuddham.

Vaikh 02.15.(131.3-5) shva.kakady.upahate bahvanne  tasmin purusha.ashamana.matram tatra-eva-uddhritya vyapohya pavamanah suvarjana iti bhasma.jalaih prokshya darbha.ulkaya sparshayitva \grihniyat).

Vaikh 02.15.(132.6-7)/ prasute-antar.dashahe go.kshiramsada-ekashapha.ushtra.strinam payash ca pala.anduka.vakala.shuna.grincana.vidjam anuktam\reading uncertain Cal p.132n.1)/ matsya.mamsam ca varjaniyam.

Vaikh 02.15.(132.8)/ yajna.shishtam mamsam bhakshaniyam.

Vaikh 02.15.(132.8-9)/ udakya.sprishtam shudra.anulomaih sprishtam teshamannam ca \varjayet).

Vaikh 02.15.(132.9-10)/ svadharma.anuvartinam shudra.anulomanam amamkshudhitasya samgrahyam.

Vaikh 02.15.(132.10-11)/ sarvesham pratiloma.antarala.vratyanam amampakvam ca kshudhito-api yatnan na \grihniyat).

Vaikh 02.15.(132.11-12)/ taih sprishti.sammishram para.pakvam ca \samtyajati).

Vaikh 02.15.(132.12-13) nityam shruti.smriti.uditam karma kurvanmano.vak.kaya.karmabhih shanair dharmam \samacarati).

Vaikh 03.01.(133.1-2)/ grihastha.ashrami dve yajna.upavite vainavamdandam kamandalum ca \dharayet).

Vaikh 03.01.(132.2-3)/ snatva sa.bharyo grihya.agnau garhyani karmanishrauta.agnishu shrautani \kuryat).

Vaikh 03.01.(133.3-4)/ sayam ca homa.ante-atithin abhyagatanprashayitva mitam prashya patnya \shayita).

Vaikh 03.01.(133.4-5)/ ardra.padah pratyaguttara.shirash na \svapity)-.

Vaikh 03.01.(133.5)/ ritu.ratrishu svabharyam \upagacched).

Vaikh 03.01.(133.5-6) adau tri.ratramritumati.gamana.sahasana.shayanani \varjayet).

Vaikh 03.01.(133.6-7)/ paradaran na \samgacchet).

Vaikh 03.01.(133.7)/ paradara.gamanad ayuh shrir brahma.varcasam\vinashyati).

Vaikh 03.01.(133.7-8)/ bharyaya saha na-\ashnaty).

Vaikh 03.01.(133.8)/ ashnantim tam jrimbhamanam nagnam ca na-\avalokayet).

Vaikh 03.01.(133.9)/ asatyavadam \varjayaty).

Vaikh 03.01.(133.9)/ asatyat param papam satyat paro dharmash ca na-\asti).

Vaikh 03.01.(133.10-11) sarvaprani.hito-adrohena-eva\jivec)-shuddha.arthavan kusula.dhanyah kumbhi.dhanyo-a.shvastaniko va \syat).

Vaikh 03.01.(133.11-12)/ dvijatih patita.antyajatan na \sprished).

Vaikh 03.01.(133.12)/ udaye-astamaye ca suryam na-\iksheta).

Vaikh 03.01.(133.12-13 deva.guru.vipra.ghrita.kshira.dadhi.mrit.toya.samid.darbha.agni.vanaspatinpradakshinam \gacchet).

Vaikh 03.02.(133.14)/snataka.raja.guru.shreshtha.rogi.bharabhrid.antarvatninam deyo.\Cal reads jyeshtha inst. of shreshtha, tr.p.214n.1)

Vaikh 03.02.(133.15)/ vata.arka.rashmibhih panthanah \shudhyanti).

Vaikh 03.02.(133.15-16)/ parasya-asana.shayanany adattani na-\upayunjita).

Vaikh 03.02.(133.16)/ adatteshu-upayukteshu svapunya.caturthamsho \jahati).

Vaikh 03.02.(133.17)anya.upayuktani vastra.malya.upanat.chattranina-eva \dharayed).

Vaikh 03.02.(133.17-19)/ agnau padam na \tapayen)/ na-enam mukhena\dhamen) napadena \sprished)/ adhah padato na \kuryad).

Vaikh 03.02.(133.19-134.1)/ agnav agnim va deva.alaye-agnau jale ca mutra.purisha.puya.shonita.retah.shleshma.ucchishta.anganishpeshan na \prakshipet).

Vaikh 03.02.(134.1-2)/ nagnam paras triyam vin.mutre ca na \pashyed).

Vaikh 03.02.(134.2-3)/ ucchishto deva.arka.candra.graha.riksha.tara na\-iksheta).

Vaikh 03.02.(134.3-4)/ deva.guru.snataka.dikshita.raja.go.shreshthanamchayam na- \akramati).

Vaikh 03.02.(134.4)/ indradhanuh parasmai na \darshayen) na \vadet).

Vaikh 03.02.(134.4-5)/ svapantam na-\avabodhayed).

Vaikh 03.02.(134.5)/ eko-adhvanam na \gacchet).

Vaikh 03.02.(134.5-6)/ parakshetre carantim gam dhayantam vatsam ca na\varayen)/ na- eva-\acakshita).

Vaikh 03.02.(134.6)/ jirna.mala.vasa na \syat).

Vaikh 03.03.(134.7)/ akshaih kridam preta.dhumam bala.atapam ca\varjayet).

Vaikh 03.03.(134.7-9)/ kesha.roma.tusha.angara.kapala.asthi.vin.mutra.puya.shonita.retah.shleshma.ucchishtan na-\adhitishthet).

Vaikh 03.03.(134.9-10) amedhya.lipte-ange yavattat.lepa.gandha.manahshanka  na \syat)/ tavan mrit.toyaih \shodhayet).

Vaikh 03.03.(134.10-11) patita.antyaja.murkha.dharmika.vairibhihsardham  na \vased).

Vaikh 03.03.(134.11)/ ucchishto-ashucir va deva.go.vipra.agnin na \sprishet).

Vaikh 03.03.(134.11-12)/ devan vedan raja.guru.mata.pitririnvidvad.brahmanan na- \avamanyeta)/ na \ninded).

Vaikh 03.03.(134.12-13)/ avamanta nindakash ca \vinashyati).

Vaikh 03.03.(134.13-14)/ sarvabhuta.kutsam tadanam ca na \kurvita).

Vaikh 03.03.(134.14-15) guruna mata.pitribhyam tat.pitri.adyair bhratri.pitri.bhratri.matula.acarya.ritvij.adyair vivadam na-\acaret).

Vaikh 03.03.(134.15-16)/ sarva.shuddhishu purushasya-artha.shuddhihstri.shuddhir anna.shuddhish ca shreshthatama \syat).

Vaikh 03.03.(134.16-135.1) dravyeshu ratna.sauvarna.rajata.mayany adbhih\shodhayaty)/ agnau va \sparshayati).

Vaikh 03.03.(135.1-3)/ tamra.trapu.sisa.ayasa.adyany amla.varibhirdaru.danta.jatani takshanad dhavanad va yajna.patrani dakshina.panina marjanatkshalanad va samshodhyani.

Vaikh 03.04.(135.4-5) carmamaya.samhatani vastrani shaka.mula.phalanica \prokshayed)/ alpani \kshalayet).

Vaikh 03.04.(135.5-6)/ ghrita.adini dravyany utpuya-ulkaya \darshayet).

Vaikh 03.04.(135.6-9)/ kausheya.avikany ushair amshutattani\Cal readsamshupatöa- in his tr. p.216)/ shriphalaih shankha.shukti.goshringani sarshapaih sa.varibhirmritmayani punar dahena griham marjana.upalepana.apsekair bhumim khananadanyamrit.purana.govasaka.adyair marjana.adyaish ca \shodhayed).

Vaikh 03.04.(135.9)/ gotripti.karam bhu.gatam toyam dosha.vihinam su.putam.

Vaikh 03.04.(135.9-10)/ vak.shastam vari.nirniktam adrishöam.

Vaikh 03.04.(135.10-11) yoshid.asyam karu.hastah prasarita.panyam casarvada shuddham.

Vaikh 03.04.(135.11)/ shakuni.ucchishöam phalam anindyam.

Vaikh 03.04.(135.11-12)/ mashaka.makshika.nilinam tad.viprushash ca na dushyani.

Vaikh 03.04.(135.12-13)/ vayu.agni.suryarashmibhih sprishöam ca medhyam.

Vaikh 03.04.(135.13-14)/ ature bale pacana.alaye ca shaucam navicaraniyam yatha.shakti \syad).

Vaikh 03.04.(135.14)/ vin.mutrabhyam bahu.apo na dushyah.

Vaikh 03.04.(135.14-15) parasya-acamatas toya.bindubhir bhumaunipatya-udgataih pada.sprishtair acamayan na-ashucih syat.

Vaikh 03.05.(136.1-2)/ vanaprastho nitya.svadhyayi kusha.idhma.adinagni.artham shaka.mula.phalany ashana.artham ca shucau jatany \ahared).

Vaikh 03.05.(136.2-3)/ anya.adhinam anya.utshrishöam ashucau jatam gorasamca \varjayet).

Vaikh 03.05.(136.3)/ dhanya.dhana.samcayam na \kurvita).

Vaikh 03.05.(136.4)/ vastram na-\achadayet).

Vaikh 03.05.(136.4)/ madhu.ukte toyam mamsa.ukte paishöikam \grihnati).

Vaikh 03.05.(136.5-9)/ sarvabhuteshu dayaluh samah kshantah shucirnir.asuyakah sukhe nih.spriho  mangalya.vani.irshya.karpanya.varji matsya.adin damshakansira.krishöa.jatani kanda.mula.phala.shaka.adini ca  tyajan-jaöa.shmashru.roma.nakhani dharayams trikala.snayi dhara. ashayo vanyair eva caru.purodashan \nirvapet).

Vaikh 03.05.(136.9-11)/ palandu.adin niryasam shvetavrintakam sunishannakam shleshmatakam vrajakalim citrakam shigrum bhus trinam kovidaram mulakam ca\varjayati).

Vaikh 03.05.(136.11-12)/ muneh sarvam mamsam gomamsa.tulyam dhanya.amlam sura.samam \bhavati).

Vaikh 03.05.(136.12)/ purvasamcita.ashanam purvani vasanany ashvayujemasi \tyajati).

Vaikh 03.05.(136.13)/ veda.vedantena dhyana.yogi tapah \samacarati).

Vaikh 03.05.(136.13-137.2)/ a.patniko-an.agnir a.daro-a.niketanovrikshamule vasan vanastha.ashrameshu grihasthanam griheshu va bhikshambhikshitva-ambu.parshve shuddhe parne pranayatra.matram annam bhikshuvad \ashnati).

Vaikh 03.05.(137.2)/ shariram shoshayann uttaram uttaram tivram tapah \kuryat).

Vaikh 03.06.(137.4)/ bhikshuh snatva nityam pranavena-atmanam \tarpayet).

Vaikh 03.06.(137.4-5)/ tena-eva \namaskuryat).

Vaikh 03.06.(137.5-6)/ shad avaran pranayaman kritva shata.avaramsavitrim japtva sandhyam \upasita).

Vaikh 03.06.(137.6)/ ap.pavitrena-utputabhir adbhir \acamet).

Vaikh 03.06.(137.6-7)/ kashaya.dharanam sarva.tyagam maithuna.varjanamastainya.adin apy-\acaret).

Vaikh 03.06.(137.7-10)/ a.sahayo-an.agnir a.niketano nih.samshayisammana.avamana.samo vivada.krodha.lobha.moha.anrita.varji gramad bahir vivikte maöhedeva.alaye vrikshamule va \nivaset).

Vaikh 03.06.(137.10)/ caturmasad anyatra-ekahad urdhvam ekasmin deshe na \vased).

Vaikh 03.06.(137.10-11)/ varshah sharac caturmasyam ekatra-eva \vaset).

Vaikh 03.06.(137.11-13)/ tridande kashaya.ap.pavitra.adin yojayitva kanöhe vama.hastena dharayan dakshinena bhiksha.patram grihitva-ekakale vipranamshuddhanam griheshu vaishvadeva.ante bhiksham \caret).

Vaikh 03.06.(137.14)/ bhumau vikshya jantun pariharan padam \nyased).

Vaikh 03.06.(137.14-15)/ adho.mukhas tishöhan bhiksham \alipsate).

Vaikh 03.07.(137.16)/ godohana.kala.matram tad.ardham va sthitva \vrajed).

Vaikh 03.07.(137.16-17)/ alabhe-apy-avamane-apy-avishadi labdhesammane-apy a.samtoshi \syat).

Vaikh 03.07.(137.17-18)/ drutam vilambitam va na \gacchet).

Vaikh 03.07.(137.18)/ bhiksha.kalad anyatra para.veshma na gantavyam.

Vaikh 03.07.(137.19)/ bhikshitum kroshad urdhvam na \gacchet).

Vaikh 03.07.(137.19-138.3))/ bhiksham caritva toya.parshveprakshalita.pani.pada- acamya-ud u tyam ity-adityaya-ato deva iti vishnave brahma jajnam iti brahmane ca bhiksha.agram dattva sarvabhutebhya-iti balim \prakshipet).

Vaikh 03.07.(138.3-4)/ panina-agnihotra.vidhanena-atmayajnam samkalpya pranayatra.matram ashöau grasan va-\ashniyat). kamam na-\ashnati).

Vaikh 03.07.(138.5)/ vastra.putam jalam pitva-acamya-\acamati).

Vaikh 03.07.(138.5)/ ninda.kroshau na \kurvita).

Vaikh 03.07.(138.6)/ bandhun jnatims \tyajed).

Vaikh 03.07.(138.6)/ vamsha.caritram tapah shrutam na \vadet).

Vaikh 03.07.(138.6-8) sangam tyaktva niyama.yami priyam satyam vadansarvabhutasya-avirodhi samah sada-adhyatma.rato dhyana.yogi narayanam param brahmapashyan dharanam \dharayed).

Vaikh 03.07.(138.8-9)/ aksharam brahma-\apnoti).

Vaikh 03.07.(138.9)/ narayanah param brahma-iti shrutih.

Vaikh 03.08.(138.10-13)/ samnyasino-an.ahitagner deham mritam putro-anyova trinair antarikritya shuddhair brahmanair yantrena va samnidhaya samudra.gamyamnadyam tire va saikate deshe shrigala.adibhir asprishyam yatha tatha-avaöam \khanati).

Vaikh 03.08.(138.13-139.1)/ gayatrya snapayitva tathatatra-asayitva shayayitva va dakshine haste vaishnavair mantrais tri.dandam samnyasya savye yad asya parerajasa iti shikyam ap.pavitram udare savitrya bhiksha.patram guhyapradeshe bhumir bhumimiti kashayam mrid.grahanim kamandalum ca samnyasya \pidadhyat.

Vaikh 03.08.(139.1-2) tasmin shrigala.adibhih sprishöe tat.karta papiyan\bhavati).

Vaikh 03.08.(139.2-6)/ ahitagner agnin atmany aropya samnyasino mritamdeham gayatrya snapayitva purvavad vahayitva shuddhe deshe  nidhaya laukika.agnau tadagnim \upavaroha)-ity avaropya pavitram ta-iti ghrita.kshiram asye prakshipya purvavattri.danda.adin vinyasya brahmamedhena pitrimedhena va-ahitagni.mantrais tad.agnibhir dahanam\acarati).

Vaikh 03.08.(139.7) tayor ashauca.udaka.bali.pinda.dana.ekoddishöa.adinna-eva \kuryat).

Vaikh 03.08.(139.8)/ narayana.balim \karoti).

Vaikh 03.08.(139.8-9)/ tad.vahanam khanitva pidhanam dahanamnarayana.balim va yah \kuryat)/ so-ashvamedha.phalam \samapnuyat).

Vaikh 03.09.(139.10-14) narayana.balim narayanad evasarvartha.siddhir iti brahmana.adyair narair hatasya-atma.ghatinorajju.shastra.udaka.ashani.damshöri.pashu.sarpa.adibhih sarvapapa.mritasya-adahyanam anyesham bhikshosh ca-ekadasha.dinad urdhvam mahapatakinam pancanam dvadasha.samvatsarad urdhvamsapindikarana.sthane mritaka.artham aparapakshe dvadashyam shravane va

\karoti).

Vaikh 03.09.(139.14-15)/ purve-ahani dvadasha brahmanan \nimantrayed).

Vaikh 03.09.(139.15-16)/ apare-ahani vishnor alaya.parshve nadi.tiregrihe va-agni.ayatanam kritva-agharam \juhuyad).

Vaikh 03.09.(139.16-150.2)/ agnim paristirya-agner vayavyam vishöaredarbheshu tad.rupam suvarnam va samsthapya purusham dhyayann om bhuh purusham ity -adyaihpran.mukham devam narayanam avahya-asana.padya.acamanani \dadyat).

Vaikh 03.09.(140.2-4)/ purushasuktena \snapayitva) narayanaya\vidmaha)-ity ashöakshara.mantrena va vastra.uttariya.abharana.padya.acamana.pushpa.gandha.dhupa.dipa.akshata.acamanair \arcayati).

Vaikh 03.10.(140.5)/ keshava.adyair dvadasha.namabhir adbhis \tarpayet).

Vaikh 03.10.(140.5-6)/ parishicya sahasrashirsha.adyair vishnor nuka.adyairdvadasha.namabhish ca-ajyam carum \juhuyat).

Vaikh 03.10.(140.7-8)/ guda.ajya.phala.yuktam payasam havirvishnu.gayatrya deva.ishaya nivedya padya.acamana.mukha.vasam \dadyat).

Vaikh 03.10.(140.8-13) agner dakshine darbheshu-utara.agreshu dakshinady\arcayitva)/ narayanaya sahasrashirshaya sahasrakshaya sahasrapadayaparamapurushaya paramatmane paramjyotishe parabrahmane- avyaktaya sarvakaranaya yajna.ishvarayayajnatmane vishvebhyo devebhyah sarvabhyo devatabhyah sadhyebhya-ity antaih payasam balim\dattva)- ajyam ebhir\juhoti).

Vaikh 03.10.(140.13-16) brahmanan padau prakshalya navanivastra.uttariya.abharanani dattva pushpa.adyaih pujayitva dvadasha.murtim dhyayann upadamsha.ghrita.guda.dadhi.phala.yuktam shvetam annam bhojayitvayatha.shakti suvarnam dakshinam \dadati).

Vaikh 03.10.(140.16-141.1)/ sahasrashirsha.adyaih stutvadvadasha.namabhih \pranamed). anta.homam \juhoty).

Vaikh 03.10.(141.1-2)/ abhishöam param gatim sa gatva vishnor loke\mahiyate).

Vaikh 03.11.(141.3-4)/ caturvarnya.samkarena-utpannanam anuloma.pratiloma.antarala.vratyanam utpattim nama vrittim ca.-

Vaikh 03.11.(141.4-5)/ urdhvajatad adhojatayam jato-anulomo.-

Vaikh 03.11.(141.5)/ adhara.utpannad urdhvajatayam jatah pratilomas.

Vaikh 03.11.(141.5-6)/ tato-anulomad anulomyam jato-antaralah.

Vaikh 03.11.(141.6-7)/ pratilomat pratilomyam jato vratyo \bhavati).

Vaikh 03.11.(141.7-8)/ brahmano mukhad udbhuta brahmana brahmanyash ca brahma.rishayah patnyo \babhuvus).

Vaikh 03.11.(141.8-9)/ tesham gatra.utpannad brahmanyam a.sagotrayamvidhina sa.mantrakam grihitayam jato brahmanah shuddho \bhavet).

Vaikh 03.11.(141.10-11) vidhi.hinam anya.purvayam golakohartrikayam kundash ca viprau dvau ninditau \syatam ).

Vaikh 03.11.(141.11-12)/ tasmad adho bahubhyamat kshatriyat kshatriyayam vidhivat-jatah kshatriyah shuddhas.

Vaikh 03.11.(141.12-14)/ tayor a.vidhikam gudha.utpanno-ashuddhobhoja.akhyo na-eva-\abhishecyah). paööa.bandho rajnah sainapatyam \karoti).

Vaikh 03.11.(141.14-15)/ shuddha.abhave-a.paööa.bandho nririn \payat.

Vaikh 03.11.(141.15)/ tad.vrittam rajavat \syat).

Vaikh 03.11.(141.15-142.1)/ adhastad urubhyamad vaishyad vaishyayam tatha vaishyah shuddho.

Vaikh 03.11.(142.1-2)/ vidhi.varjam manikaro-ashuddho mani.muktadi.vedhah shankha.valaya.kari \syat).

Vaikh 03.12.(142.3)/ atha padbhyam utpannat-shudrat-shudrayam nyayenashudrah shuddhah.

Vaikh 03.12.(142.4-5)/ jaran malavako ninditahshudro-ashvapalo-ashva.trina.hari ca.-

Vaikh 03.12.(142.5)/ ity ete caturvarnikas.

Vaikh 03.12.(142.5-6)/ tesham eva samskarena-utpannah sarve-anuloma.adyah.

Vaikh 03.12.(142.6-7)/ brahmanat kshatriya.kanyayam jatah savarno-anulomeshu mukhyo.

Vaikh 03.12.(142.7-8) asya vrittir atharvanamkarma.ashva.hasti.ratha.samvahanam arohanam rajnah sainapatyam ca-ayurveda.krityam.

Vaikh 03.12.(142.8)/ gudha.utpanno-abhinishakta.akhyo-.

Vaikh 03.12.(142.9)/ abhishiktash cet-nripo bhuyad ashöangam ayurvedambhuta.tantram va \sampaöet).

Vaikh 03.12.(142.9-11) tad.ukta.acaro daya.yuktah satya.vaditad.vidhanena sarvaprani.hitam \kuryat).

Vaikh 03.12.(142.11)/ jyotir ganana.adika.adhika.vrittir va.

Vaikh 03.12.(142.11-12)/ viprad vaishyayam ambashöhahkakshyajivya.agneyanartako dhvajavishravi shalya.cikitsi.

Vaikh 03.12.(142.13)/ jarat kumbhakarah kulala.vrittir na-apito nabherurdhva.vapta ca.

Vaikh 03.12.(142.14-15)/ kshatriyad vaishyayam madguh shreshöhitvam prapto mahanarma.akhyash ca vaishya.vrittih kshatram karma na-\acarati).

Vaikh 03.12.(142.15)/ gudhad ashviko-ashva.kraya.vikrayi \syat).

Vaikh 03.13.(143.1-2)/ viprat-shudrayam parashavo bhadrakali.pujana.citrakarma.angavidya.turyaghoshana.mardana.vrittir.

Vaikh 03.13.(143.2-3)/ jara.utpanno nishado vyadadi.mrigahimsa.kari.

Vaikh 03.13.(143.3)/ rajanyatah shudrayam ugrah sudandya.dandana.krityo.

Vaikh 03.13.(143.3-4)/ jarat-shulikah shularohanadi.yatana.krityo.

Vaikh 03.13.(143.4-5)/ vaishyatah shudrayam cucukah kramukata.ambula.sharkaradi.kraya.vikrayi.

Vaikh 03.13.(143.5-6)/ gudhat kaöakarah kaöakari ca-iti.

Vaikh 03.13.(143.6-7)/ tato-anulomad anulomayam jatash ca-anulomahpitur matur va jatam vrittim \bhajeta).

Vaikh 03.13.(143.7-9)/ kshatriyad viprakanyayam mantravat- jatah sutahpratilomeshu mukhyo-ayam mantrahina.upanito dvijadharma.hino.

Vaikh 03.13.(143.9)/ asya vrittir dharma.anubodhanam rajno-anna.samskarash ca.

Vaikh 03.13.(143.10-11)/ jarena mantrahina.jo rathakarodvijatva.vihinah shudra.krityo- ashvanam poshana.damanadi.paricarya.jivi.

Vaikh 03.13.(143.11-13)/ vaishyad brahmanyam magadhah. shudrair apyabhojyan no- asprishyah sarvavandi prashamsa.kirtana.gana.preshana.vrittir.

Vaikh 03.13.(143.13)/ gudhac cakri lavana.taila.vikreta \syat).

Vaikh 03.14.(143.14-15)/ vaishyan nripayam ayogavas tantu.vayah paöa.karta vastra.kamsya.uapjivi.

Vaikh 03.14.(143.15)/ gudha.acarat pulindo-aranya.vrittirdushöamriga.sattva.ghati.

Vaikh 03.14.(143.16-17)/ shudrat kshatriyayam pulkasah kritakam vaarksham va suram \hutva) pacako \vikrinita).

Vaikh 03.14.(143.17)/ cora.vrittad velavo janbhana.nartana.gana.krityah.

Vaikh 03.14.(144.1-2)/ shudrad vaishyayam vaidehakah shudra.asprishyastair apy abhojya.anno vanya.vrittir aja.mahisha.gopalas tad.rasan vikrayi.

Vaikh 03.14.(144.2-3)/ cauryac cakriko lavana.taila.pinyaka.jivi.

Vaikh 03.14.(144.3-6)/ shudrad brahmanyam candalahsisaka.alayasa.abharano vardhra.bandha.kanöhah kaksheri.yukto yatas tatash caran sarvakarma.bahishkritah purvahne grama.adau vithyam anyatra-api malany apakrishya bahir \apohayati).

 

Vaikh 03.14.(144.6)/ gramad bahir dure svajatiyair \nivaset).

Vaikh 03.14.(144.6-7)/ madhyahnat param grame na \vishaty)/ ayam.

Vaikh 03.14.(144.7)/ \vishec) ced rajna vadhyo.

Vaikh 03.14.(144.7-8)/ anyatha bhrunahatyam \avapnoty).

Vaikh 03.14.(144.8)/ antaral.vratyash ca.

Vaikh 03.14.(144.8-10)/ cucukad viprayam takshako-asprishyojhallari.hasto darukarah  suvarnakaro-ayaskarah kamsyakaro va.

Vaikh 03.14.(144.10)/ kshatriyayam matsya.bandhur matsyabandhi.

Vaikh 03.14.(144.10-11)vaishyayam samudrah samudrapanya.jivimatsya.ghati ca \syat).

Vaikh 03.15.(144.12-13)/ ambashöhad viprayam navikahsamudrapanya.matsya.jivi samudra.langhanam navam \plavayati).

Vaikh 03.15.(144.13-14)/ kshatriyayam adhonapito nabher adho roma.vapta.

Vaikh 03.15.(144.14)/ madgor viprayam venuko venu.vina.vadi.

Vaikh 03.15.(144.14-15)/ kshatriyayam karmakarah karmakari.

Vaikh 03.15.(144.15)/ vaidehakad viprayam carmakarash carma.jivi.

Vaikh 03.15.(144.16)/ nripayam sucikah suci.vedhana.krityavan.

Vaikh 03.15.(144.16-17)/ ayogavad viprayam tamras tamra.jivi.

Vaikh 03.15.(144.17)/ nripayam khanakah khanana.jivi.

Vaikh 03.15.(144.17-18) khananan nripayam udbandhakah shudra.asprishyo vastra.nirnejakah.

Vaikh 03.15.(144.18-19)/ pulkasad viprayam rajako vastranamrajo.nirnejakash .

Vaikh 03.15.(144.19-145.2)/ candalad viprayam shvapacah candalavaccihna.yukto nitya.nindyah sarvakarma.bahishkaryo nagaryadau mala.apohakah shmashane \vasan) heyapatra.grahi pretam abandhukam \vishrijeta).

Vaikh 03.15.(145.3-4)/ vadhyan hatva tad.vastradi.grahiparadhina.aharo bhinnapatra.bhoji shvamamsa.bhakshi carma.vara.vana.vanijya.kari \syat).

Vaikh 03.15.(145.4-5)/ tasman nikrishöe sute samutpanne patito nashöoghoran narakan \vrajati).

Vaikh 03.15.(145.5-6)/ sat.putro narakebhyas trayakah pitririn\pavayitva)/ shubhaml lokan \nayati).

Vaikh 03.15.(145.6-8)/ tasmad brahmanadyah savarnayam vidhivat putram \utpadayeyur)-iti vikhanah.  End of the text.

 

 

Text: edited by W.Caland, Vaikhanasasmartasutram, the domestic rules of the Vaikhanasa school belonging to the Black Yajurveda, Calcutta 1927

 

Computerized by Hiromichi Hikita,  and collated by Yuuko Matsuda and Yasuke

Ikari,  March 1992,

May 1996.

 

INPUT FORMAT

 

(1) Members of a compound are separated by periods.

(2) External sandhi is decomposed with `-' \hyphen).

(3) Verbs are marked by `\'.

http://nitaai.com/nitaaiveda/Vaikhanasa_Dharmasutra.htm