Baudhaayana-Dharmasuutra Typed and analyzed by Masato Fujii & Mieko Kajihara Proofread by Toru Yagi Revised version 1 (completed on May 20, 1992) Editions: [H] E. Hultzsch (ed.): Das Baudhayana-Dharmasutra. Zweite, verbesserte Auflage. [Abhandlungen fur die Kunde des Morgenlandes, 16] Leipzig 1922. [K] Umesa Chandra Pandeya (ed.): The Baudhayana-Dharmasutra with the 'Vivarana' Commentary by Sri Govinda Svami and Critical Notes by M. M. A. Chinnaswami Sastri. [The Kashi Sanskrit Series, 104] Varanasi 1972. Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvaara: M visarga: H (2) Members of a compound are separated by periods. (3) External sandhi is decomposed with ^. (4) Verbs are marked by `('. ===================- TEXT ===================== // atha baudhaayanadharmasuutram // B1.1.1.1/ upadiSTo dharmaH prati.vedam // B1.1.1.2/ tasya^anu (vyaakhyaasyaamaH // B1.1.1.3/ smaarto dvitiiyaH // B1.1.1.4/ tRtiiyaH ziSTa.aagamaH // B1.1.1.5/ ziSTaaH khalu vigata.matsaraa nirahaMkaaraaH kumbhii.dhaanyaa alolupaa dambha.darpa.lobha.moha.krodha.vivarjitaaH // B1.1.1.6ab/ dharmeNa^adhigato yeSaaM vedaH saparibRMhaNaH / B1.1.1.6cd/ ziSTaas tad.anumaana.jJaaH zruti.pratyakSa.hetavaH // iti // [cf. Va 6.43; M 12.109] B1.1.1.7/ tad.abhaave daza.avaraa pariSat // B1.1.1.8/ atha^api^(udaaharanti / B1.1.1.8ab/ caaturvaidyaM vikalpii ca aGga.vid dharma.paaThakaH / B1.1.1.8cd/ aazrama.sthaas trayo vipraaH parSad eSaa daza.avaraa // B1.1.1.9ab/ paJca vaa (syus trayo vaa (syur eko vaa (syaad aninditaH / B1.1.1.9cd/ prativaktaa tu dharmasya na^itare tu sahasrazaH // B1.1.1.10ab/ yathaa daarumayo hastii yathaa carmamayo mRgaH / B1.1.1.10cd/ braahmaNaz ca^anadhiiyaanas trayas te naama.dhaarakaaH // B1.1.1.11ab/ yad (vadanti tamas.muuDhaa muurkhaa dharmam ajaanataH / B1.1.1.11cd/ tat paapaM zatadhaa (bhuutvaa vaktqn (samadhigacchati // B1.1.1.12ab/ bahu.dvaarasya dharmasya suukSmaa duranugaa gatiH / B1.1.1.12cd/ tasmaan na vaacyo hy ekena bahujJena^api saMzaye // B1.1.1.13ab/ dharma.zaastra.ratha.aaruuDhaa veda.khaDga.dharaa dvijaaH / B1.1.1.13cd/ kriiDa.artham api yad (bruuyuH sa dharmaH paramaH smRtaH // B1.1.1.14ab/ yathaa^azmani sthitaM toyaM maaruta.arkau (praNaazayet / B1.1.1.14cd/ tadvat kartari yat paapaM jalavat (saMpraliiyate // B1.1.1.15ab/ zariiraM balam aayuz ca vayaH kaalaM ca karma ca / B1.1.1.15cd/ samiikSya dharmavid buddhyaa praayazcittaani (nirdizet // B1.1.1.16ab/ avrataanaam amantraaNaaM jaati.maatra.upajiivinaam / B1.1.1.16cd/ sahasrazaH sametaanaaM pariSattvaM na (vidyate // iti // B1.1.2.1/ paJcadhaa vipratipattir dakSiNatas tathaa^uttarataH // B1.1.2.2/ yaani dakSiNatas taani (vyaakhyaasyaamaH // B1.1.2.3/ yathaa^etad anupetena saha bhojanaM striyaa saha bhojanaM paryuSita.bhojanaM maatula.pitR.svasR.duhitR.gamanam iti // B1.1.2.4/ atha^uttarata uurNaa.vikrayaH siidhu.paanam ubhayatas.dadbhir vyavahaara aayudhiiyakaM samudra.saMyaanam iti // B1.1.2.5/ itarad itarasmin kurvan (duSyati^itarad itarasmin // B1.1.2.6/ tatra tatra deza.praamaaNyam eva (syaat // B1.1.2.7/ mithyaa^etad iti gautamaH // B1.1.2.8/ ubhayaM ca^eva / na^(aadriyeta ziSTa.smRti.virodha.darzanaat // B1.1.2.9/ praag aadarzaat pratyak kanakhalaad [K: kaalakavanaad] dakSiNena himavantam udak paariyaatram etad aaryaavartam / tasmin ya aacaaraH sa pramaaNam // B1.1.2.10/ gaGgaa.yamunayor antaram ity eke // B1.1.2.11/ atha^apy atra bhaallavino gaathaam (udaaharanti // B1.1.2.12ab/ pazcaat sindhur vidharaNii suuryasya^udayanaM puraH / B1.1.2.12cd/ yaavat kRSNaa (vidhaavanti taavad dhi brahmavarcasam // iti // B1.1.2.13ab/ avantayas^aGga.magadhaaH suraaSTraa dakSiNaapathaaH / B1.1.2.13cd/ upaavRt.sindhu.sauviiraa ete saMkiirNa.yonayaH // B1.1.2.14/ aaraTTaan kaaraskaraan puNDraan sauviiraan vaGgaan kaliGgaan praanuunaan iti ca (gatvaa punastomena (yajeta sarvapRSThayaa vaa // B1.1.2.15-1/ atha^apy (udaaharanti / B1.1.2.15-2ab/ padbhyaaM sa (kurute paapaM yaH kaliGgaan (prapadyate / B1.1.2.15-2cd/ RSayo niSkRtiM tasya (praahur vaizvaanaraM haviH // B1.1.2.16ab/ bahuunaam api doSaaNaaM kRtaanaaM doSa.nirNaye / B1.1.2.16cd/ pavitra.iSTiM (prazaMsanti saa [! disagreement] hi paavanam uttamam // iti // B1.1.2.17-1/ atha^apy (udaaharanti / B1.1.2.17-2ab/ vaizvaanariiM vraatapatiiM pavitra.iSTiM tathaa^eva ca / B1.1.2.17-2cd/ Rtau^Rtau prayuJjaanaH paapebhyo (vipramucyate // paapebhyo vipramucyata iti // B1.2.3.1/ aSTaacatvaariMzad varSaaNi pauraaNaM veda.brahmacaryam // B1.2.3.2/ caturviMzatiM dvaadaza vaa prati.vedam // B1.2.3.3/ saMvatsara.avamaM vaa prati.kaaNDam // B1.2.3.4/ grahaNa.antaM vaa jiivitasya^asthiratvaat // B1.2.3.5/ kRSNakezas^agniin (aadadhiita^iti zrutiH // B1.2.3.6ab/ na^asya karma (niyacchanti kiMcid aa mauJji.bandhanaat / B1.2.3.6cd/ vRttyaa zuudra.samo hy eSa yaavad vedena (jaayate //^iti // B1.2.3.7/ garbha.aadiH saMkhyaa varSaaNaam / tad.aSTameSu braahmaNam (upanayiita // B1.2.3.8/ try.adhikeSu raajanyam // B1.2.3.9/ tasmaad eka.adhikeSu vaizyam // B1.2.3.10/ vasanto griiSmaH zarad ity Rtavo varNa.aanupuurvyeNa // B1.2.3.11/ gaayatrii.triSTub.jagatiibhir yathaa.kramam // B1.2.3.12/ aa SoDazaad aa dvaaviMzaad aa caturviMzaad anaatyaya eSaaM krameNa // B1.2.3.13/ mauJjii dhanur.jyaa zaaNii^iti mekhalaaH // B1.2.3.14/ kRSNa.ruru.basta.ajinaany ajinaani // B1.2.3.15/ muurdha.lalaaTa.naasaagra.pramaaNaa yaajJikasya vRkSasya daNDaaH // B1.2.3.16/ bhavat.puurvaaM bhikSaa.madhyaaM yaacJaa.antaaM bhikSaaM (caret sapta.akSaraaM kSaaM ca hiM ca na (vardhayet // B1.2.3.17/ bhavat.puurvaaM braahmaNo (bhikSeta bhavan.madhyaaM raajanyo bhavad.antaaM vaizyaH sarveSu varNeSu // B1.2.3.18/ te braahmaNa.aadyaaH svakarmasthaaH // B1.2.3.19/ sadaa^araNyaat samidha (aahRtya^(aadadhyaat // B1.2.3.20/ satyavaadii hriimaan anahaMkaaraH // B1.2.3.21/ puurva.utthaayii jaghanya.saMvezii // B1.2.3.22/ sarvatra^apratihata.guruvaakyas^anyatra paatakaat // B1.2.3.23/ yaavad.artha.saMbhaaSii striibhiH // B1.2.3.24/ nRtta.giita.vaaditra.gandha.maalya.upaanac.chattra.dhaaraNa.aJjana.abhyaJjan a.varjii // B1.2.3.25/ dakSiNaM dakSiNena savyaM savyena ca^(upasaMgRhNiiyaat // B1.2.3.26/ diirgham aayuH svargaM ca^iipsan kaamam anyasmai saadhu.vRttaaya guruNaa^anujJaataH // B1.2.3.27/ asaav ahaM bho iti zrotre (saMspRzya manaH.samaadhaana.artham // B1.2.3.28/ adhastaaj jaanvor aa padbhyaam // B1.2.3.29/ na^aasiino na^aasiinaaya na zayaano na zayaanaaya na^aprayato na^aprayataaya // B1.2.3.30/ zakti.viSaye muhuurtam api na^aprayataH (syaat // B1.2.3.31/ samid.dhaarii^udakumbha.puSpa.anna.hasto na^(abhivaadayed yac ca^anyad apy evaM.yuktam // B1.2.3.32/ na samavaaye^(abhivaadayed atyantazaH // B1.2.3.33/ bhraatR.patniinaaM yuvatiinaaM ca guru.ptniinaaM jaata.viiryaH // B1.2.3.34/ nau.zilaa.phalaka.kuJjara.praasaada.kaTeSu cakravatsu ca^adoSam saha.aasanam // B1.2.3.35/ prasaadhana.utsaadana[K: ucchaadana].snaapana.ucchiSTabojanaani^iti guroH // B1.2.3.36/ ucchiSTa.varjanaM[K: varjaM] tat.putre^anuucaane vaa // B1.2.3.37/ prasaadhana.utsaadana[K: ucchaadana].snaapana.varjanaM[K: varjaM] ca tat.patnyaam // B1.2.3.38/ dhaavantam (anudhaaved gacchantam (anugacchet tiSThantam (anutiSThet // B1.2.3.39/ na^apsu zlaaghamaanaH [K: zlaghamaanaH] (snaayaat // B1.2.3.40/ daNDa iva (plavet // B1.2.3.41/ abraahmaNaad adhyayanam aapadi // B1.2.3.42/ zuzruuSaa^anuvrajyaa ca yaavad.adhyayanam // B1.2.3.43/ tayos tad eva paavanam // B1.2.3.44/ bhraatR.putra.ziSyeSu ca^evam // B1.2.3.45/ Rtvij.zvazura.pitRvya.maatulaanaaM tu yaviiyasaaM pratyutthaaya.abhibhaaSaNam // B1.2.3.46/ pratyabhivaada iti kaatyaH // B1.2.3.47/ zizaav aaGgirase darzanaat // B1.2.4.1ab/ dharma.arthau yatra na (syaataaM zuzruuSaa vaa^api tadvidhaa / B1.2.4.1cd/ vidyayaa saha martavyaM na ca^enaam uuSare (vapet // [cf. M 2.112] B1.2.4.2ab/ agnir iva kakSaM (dahati brahma pRSTam anaadRtam / B1.2.4.2cd/ tasmaad vai zakyaM na (bruuyaad brahma maanam akurvataam // iti // B1.2.4.3/ eva^asmai [K: atra^eva^asmai] vaco (vedayante // B1.2.4.4/ brahma vai mRtyave prajaaH (praayacchat / tasmai brahmacaariNam eva na (praayacchat / sas^(abraviid (astu mahyam apy etasmin bhaaga iti / yaam eva raatriM samidhaM na^(aaharaatai^iti // B1.2.4.5/ tasmaad brahmacaarii yaaM raatriM samidhaM na^(aaharaty aayuSa eva taam (avadaaya (vasati / tasmaad brahmacaarii samidham (aaharen ned aayuSas^(avadaaya (vasaani^iti // B1.2.4.6/ diirga.sattraM vai^eSa (upaiti yo brahmacaryam (upaiti / sa yaam upayan samidham (aadadhaati saa praayaNiiyaa^atha yaaM snaasyan saa^udayaniiyaa^atha yaa antareNa sattryaa eva^asya taaH // B1.2.4.7-1/ braahmaNo vai brahmacaryam upayan^caturdhaa bhuutaani (pravizaty agniM padaa mRtyuM padaa^aacaaryaM padaa^aatmany eva^asya caturthaH paadaH (pariziSyate / B1.2.4.7-2/ sa yad agnau samidham (aadadhaati ya eva^asya^agnau paadas tam eva tena (parikriiNaati taM (saMskRtya^aatman (dhatte sa enam (aavizati / B1.2.4.7-3/ atha yad aatmaanaM daridrii.(kritya^ahriir (bhuutvaa (bhikSate brahmacaryaM (carati ya eva^asya mRtyau paadas tam eva tena (parikriiNaati taM (saMskRtya^aatman (dhatte sa enam (aavizati / B1.2.4.7-4/ atha yad aacaarya.vacaH (karoti ya eva^asya^aacaarye paadas tam eva tena (parikriiNaati taM (saMskRtya^aatman (dhatte sa enam (aavizati / B1.2.4.7-5 atha yat svaadhyaayam (adhiite ya eva^asya^aatmani paadas tam eva tena (parikriiNaati taM (saMskRtya^aatman (dhatte sa enam (aavizati / B1.2.4.7-6/ na ha vai (snaatvaa (bhikSeta / api ha vai (snaatvaa bhikSaaM (caraty api jJaatiinaam azanaayaa^api pitqNaam anyaabhyaH kriyaabhyaH / B1.2.4.7-7/ sa yad anyaaM bhikSitavyaaM na (vindeta^api svaam eva^aacaarya.jaayaaM (bhikSeta^atho svaaM maataram / B1.2.4.7-8/ na^enaM saptamy abhikSitaa^(atiiyaat / B1.2.4.7-9ab/ bhaikSasya^acaraNe doSaH paavakasya^asamindhane / B1.2.4.7-9cd/ sapta.raatram (akRtvaa^etad avakiirNi.vrataM (caret // B1.2.4.7-10/ tam evaM vidvaaMsam evaM carantaM sarve vedaa (aavizanti // B1.2.4.8/ yathaa ha vaa agniH samiddho (rocate^evaM ha vai^eSa (snaatvaa (rocate ya evaM vidvaan brahmacaryaM (carati^iti braahmaNam / iti braahmaNam // B1.3.5.1/ atha snaatakasya // B1.3.5.2/ antarvaasa uttariiyam // B1.3.5.3/ vaiNavaM daNDaM (dhaarayet // B1.3.5.4/ sa.udakaM ca kamaNDalum // B1.3.5.5/ dvi.yajJopaviitii // B1.3.5.6/ uSNiiSam ajinam uttariiyam upaanahau chattraM ca^upaasanaM darzapuurNamaasau // B1.3.5.7/ parvasu ca keza.zmazru.loma.nakha.vaapanam // B1.3.5.8/ tasya vRttiH // B1.3.5.9/ braahmaNa.raajanya.vaizya.rathakaareSv aamaM (lipseta // B1.3.5.10/ bhaikSaM vaa // B1.3.5.11/ vaagyatas (tiSThet // B1.3.5.12/ sarvaaNi ca^asya deva.pitR.saMyuktaani paakayajJa.saMsthaani bhuutikarmaani (kurviita^iti // B1.3.5.13/ etena vidhinaa prajaapateH parameSThinaH parama.RSayaH paramaaM kaaSThaaM (gacchanti^iti baudhaayanaH // B1.4.6.1/ atha kamaNDalu.caryaam (upadizanti // B1.4.6.2-1ab/ chaagasya dakSiNe karNe paaNau viprasya dakSiNe / B1.4.6.2-1cd/ apsu ca^eva kuza.stambe paavakaH (paripaThyate // B1.4.6.2-2/ tasmaat^zaucaM (kRtvaa paaNinaa (parimRjiita paryagnikaraNaM hi tat / (uddiipyasva jaataveda iti punar.daahaad (viziSyate // B1.4.6.3/ tatra^api kiMcit saMspRSTaM manasi (manyeta [K: (manyate] kuzair vaa tRNair vaa (prajvaalya pradakSiNaM paridahanam // B1.4.6.4/ ata uurdhvaM zva.vaayasa.prabhRty.upahataanaam agni.varNa ity (upadizanti // B1.4.6.5/ muutra.puriiSa.lohita[K: rohita].retaH.prabhRty.upahataanaam utsargaH // B1.4.6.6/ bhagne kamaNDalau vyaahRtibhiH zataM (juhuyaaj (japed vaa // B1.4.6.7-1/ bhuumir bhuumim (agaan maataa maataram apy (agaat / (bhuuyaasma putraiH pazubhir yo no (dveSTi sa (bhidyataam iti // [= AsSS 3.14.12, ApSS 30.20.9, ApMP 2.15.17; cf. SadvB 1.6.20, KausSS 30.20.9, KausS 136.2] B1.4.6.7-2/ kapaalaani (saMhRtya^apsu (prakSipya saavitriiM daza.avaraaM (kRtvaa punar eva^anyaM (gRhNiiyaat // B1.4.6.8/ varuNam (aazritya / etat te varuNa punar eva maam om iti / akSaraM (dhyaayet // B1.4.6.9ab/ zuudraad (gRhya zataM (kuryaad vaizyaad ardhazataM smRtam / B1.4.6.9cd/ kSatriyaat paJcaviMzat tu braahmaNaad daza kiirtitaaH // B1.4.6.10/ astam.ita aaditya udakaM (gRhNiiyaan na (gRhNiiyaad iti (miimaaMsante brahmavaadinaH // B1.4.6.11/ (gRhNiiyaad ity etad aparam // B1.4.6.12/ yaavad udakaM (gRhNiiyaat taavat praaNam [K: praaNaan] (aayacchet // B1.4.6.13/ agnir ha vai hy udakaM (gRhNaati // B1.4.6.14/ kamaNDalu.udakena^abhiSikta.paaNi.paado yaavad aardraM taavad azuciH pareSaam / aatmaanam eva puutam (karoti / na^anyat karma (kurviita^iti (vijJaayate // B1.4.6.15/ api vaa prati.zaucam aa maNibandhaat^zucir iti baudhaayanaH // B1.4.6.16/ atha^apy (udaaharanti // B1.4.7.1-1ab/ kamaNDalur dvijaatiinaaM zauca.arthaM vihitaH puraa / B1.4.7.1-1cd/ brahmaNaa muni.mukhyaiz ca tasmaat taM (dhaarayet sadaa // B1.4.7.1-2ab/ tataH zaucaM tataH paanaM saMdhyaa.upaasanam eva ca / B1.4.7.1-2cd/ nir.vizaGkena kartavyaM yadi^(icchet ^zreya aatmanaH // B1.4.7.2/ (kuryaat^zuddhena manasaa na cittaM (duuSayed budhaH / saha kamaNDalunaa^utpannaH svayaM.bhuus tasmaat kamaNDalunaa (caret [^aacaret] // B1.4.7.3/ muutra.puriiSe kurvan dakSiNe haste (gRhNaati savya aacamaniiyam / etat (sidhyati saadhuunaam // B1.4.7.4ab/ yathaa hi soma.saMyogaac camaso medhya (ucyate / B1.4.7.4cd/ apaaM tathaa^eva saMyogaan nityo medhyaH kamaNDaluH // B1.4.7.5/ pitR.deva.agni.kaaryeSu tasmaat taM (parivarjayet // B1.4.7.6/ tasmaad vinaa kamaNDalunaa na^adhvaanaM (vrajen na siimantaM na gRhaad gRham // B1.4.7.7/ padam api na (gacched iSu.maatraad ity eke // B1.4.7.8/ yad (icched dharma.saMtatim iti baudhaayanaH // B1.4.7.9/ Rg.vidhena^iti vaag (vadati / Rg.vidhena^iti vaag (vadati // [K: Rgvidham RgvidhaanaM vaag vadati Rgvidham RgvidhaanaM vaag vadati //] B1.5.8.1/ atha^ataH zauca.adhiSThaanam // B1.5.8.2ab/ adbhiH (zudhyanti gaatraaNi buddhir jJaanena (zudhyati / B1.5.8.2cd/ ahiMsayaa ca bhuutaatmaa manaH satyena (zudhyati // iti // B1.5.8.3/ manaH.zuddhir antaH.zaucam // B1.5.8.4/ bahiH.zaucaM (vyaakhyaasyaamaH // B1.5.8.5/ kauzaM sautraM vaa tris.trivRd yajJopaviitam // B1.5.8.6/ aa naabheH // B1.5.8.7/ dakSiNaM baahum (uddhRtya savyam (avadhaaya ziras^(avadadhyaat // B1.5.8.8/ vipariitaM pitRbhyaH // B1.5.8.9/ kaNThe^avasaktaM niviitam // B1.5.8.10/ adhas^avasaktaM adhoviitam // B1.5.8.11/ praaG.mukha udaG.mukho vaa^aasiinaH zaucam (aarabheta zucau deze dakSiNam baahuM jaanu.antaraa (kRtvaa (prakSaalya paadau paaNii ca^aa maNibandhaat // B1.5.8.12/ paada.prakSaalana.uccheSaNena na^(aacaamet // B1.5.8.13/ yady (aacaamed bhuumau (sraavayitvaa^(aacaamet // B1.5.8.14/ braahmeNa tiirthena^(aacaamet // B1.5.8.15/ aGguSTha.muulaM braahmaM tiirtham // B1.5.8.16/ aGguSTha.agraM pitryam aGguly.agraM daivam aGguli.muulam aarSam // B1.5.8.17/ na^aGguliibhir na sa.budbudaabhir na sa.phenaabhir na^uSNaabhir na kSaaraabhir na lavaNaabhir na kaluSaabhir na vivarNaabhir na dur.gandha.rasaabhiH // B1.5.8.18/ na hasan na jalpan na tiSThan na vilokayan na prahvo na praNato na mukta.zikho na praavRta.kaNTho na veSTita.ziraa na tvaramaaNo na^ayajJopaviitii na prasaarita.paado na baddha.kakSyo na bahir.jaanuH zabdam akurvan // B1.5.8.19/ trir apo hRdayaM.gamaaH (pibet // B1.5.8.20/ triH (parimRjet // B1.5.8.21/ dvir ity eke // B1.5.8.22/ sakRd ubhayaM zuudrasya striyaaz ca // B1.5.8.23-1/ atha^apy (udaaharanti / B1.5.8.23-2ab/ gataabhir hRdayaM vipraH kaNThyaabhiH kSatriyaH zuciH / B1.5.8.23-2cd/ vaizyas^adbhiH praazitaabhiH (syaat strii.zuudrau (spRzya ca^antataH // iti // B1.5.8.24ab/ dantavad danta.sakteSu dantavat teSu dhaaraNaat / B1.5.8.24cd/ srasteSu teSu na^(aacaamet teSaaM saMsraavavat^zuciH // iti // B1.5.8.25-1/ atha^apy (udaaharanti / B1.5.8.25-2ab/ dantavad danta.lagneSu yac ca^apy antar mukhe (bhavet / B1.5.8.25-2cd/ aacaantasya^avaziSTaM syaan nigirann eva tat^zuciH // iti // B1.5.8.26/ khaany adbhiH (saMspRzya paadau naabhiM ziraH savyaM paaNim antataH // B1.5.8.27/ taijasaM ced (aadaaya^ucchiSTii (syaat tad (udasya^(aacamya^aadaasyann adbhiH (prokSet // B1.5.8.28/ atha ced annena^ucchiSTii (syaat tad (udasya^(aacamya^aadaasyann adbhiH (prokSet // B1.5.8.29/ atha ced adbhir ucchiSTii (syaat tad (udasya^aacamya^aadaasyann adbhiH (prokSet // B1.5.8.30/ etad eva vipariitam amatre // B1.5.8.31/ vaanaspatye vikalpaH // B1.5.8.32/ taijasaanaam ucchiSTaanaaM gozakRn.mRd.bhasmabhiH parimaarjanam anyatamena vaa // B1.5.8.33/ taamra.rajata.suvarNaanaam amlaiH // B1.5.8.34/ amatraaNaaM dahanam // B1.5.8.35/ daaravaaNaaM takSaNam // B1.5.8.36/ vaiNavaanaaM gomayena // B1.5.8.37/ phalamayaanaaM go.vaala.rajjvaa // B1.5.8.38/ kRSNa.ajinaanaaM bilva.taNDulaiH // B1.5.8.39/ kutapaanaam ariSTaiH // B1.5.8.40/ aurNaanaam aadityena // B1.5.8.41/ kSaumaaNaaM gaura.sarSapa.kalkena // B1.5.8.42/ mRdaa celaanaam // B1.5.8.43/ cela.vac carmaNaam // B1.5.8.44/ taijasa.vad upala.maNiinaam // B1.5.8.45/ daaru.vad asthnaam // B1.5.8.46/ kSauma.vat^zaGkha.zRGga.zukti.dantaanaam // B1.5.8.47/ payasaa vaa // B1.5.8.48/ cakSur.ghraaNa.aanukuulyaad vaa muutra.puriiSa.asRj.zukra.kuNapa.spRSTaanaaM puurva.uktaanaam anyatamena triHsapta.kRtvaH parimaarjanam // B1.5.8.49/ ataijasaanaam evaM.bhuutaanaam utsargaH // B1.5.8.50/ vacanaad yajJe camasa.paatraanaam // B1.5.8.51/ na somena^ucchiSTaa (bhavanti^iti zrutiH // B1.5.8.52ab/ kaalas^agnir manasaH zuddhir udaka.aady.upalepanam / B1.5.8.52cd/ avijJaataM ca bhuutaaNaaM SaDvidhaM zaucam (ucyate // iti // B1.5.8.53-1/ atha^apy (udaaharanti / B1.5.8.53-2/ kaalaM dezaM tathaa^aatmaanaM dravyaM dravya.prayojanam / upapattim avasthaaM ca (vijJaaya zaucaM zauca.jJaH kuzalo dharma.iipsuH (samaacaret // B1.5.9.1ab/ nityaM zuddhaH kaaru.hastaH paNyaM yac ca prasaaritam / B1.5.9.1cd/ brahmacaari.gataM bhaikSaM nityaM medhyam iti zrutiH // B1.5.9.2ab/ vatsaH prasnavane medhyaH zakuniH phala.zaatane / B1.5.9.2cd/ striyaz ca rati.saMsarge zvaa mRga.grahaNe zuciH // B1.5.9.3ab/ aakaraaH zucayaH sarve (varjayitvaa suraa.karam / B1.5.9.3cd/ aduuSyaaH saMtataa dhaaraa vaata.udbhuutaaz ca reNavaH // B1.5.9.4ab/ amedhyeSu ca ye vRkSaa uptaaH puSpa.phala.upagaaH / B1.5.9.4cd/ teSaam api na (duSyanti puSpaaNi ca phalaani ca // B1.5.9.5ab/ caitya.vRkSaM citiM yuupaM caNDaalaM veda.vikrayam / B1.5.9.5cd/ etaani braahmaNaH spRSTvaa sa.celo jalam (aavizet // B1.5.9.6ab/ aatma.zayyaa.aasanaM vastraM jaayaa.apatyaM kamaNDaluH / B1.5.9.6cd/ zuciiny aatmana etaani pareSaam azuciini tu // B1.5.9.7ab/ aasanaM zayanaM yaanaM naavaH pathi tRNaani ca / B1.5.9.7cd/ caNDaala.patita.spRSTaM maarutena^eva (zudhyati // B1.5.9.8ab/ khalakSetreSu yad dhaanyaM kuupa.vaapiiSu yaj jalam / B1.5.9.8cd/ abhojyaad api tad bhojyaM yac ca goSTha.gataM payaH // B1.5.9.9ab/ triiNi devaaH pavitraaNi braahmaNaanaam (akalpayan / B1.5.9.9cd/ adRSTam adbhir nirNiktaM yac ca vaacaa (prazasyate // B1.5.9.10ab/ aapaH pavitraM bhuumi.gataa go.tRptir yaasu (jaayate / B1.5.9.10cd/ avyaaptaaz ced amedhyena gandha.varNa.rasa.anvitaaH // B1.5.9.11/ bhuumes tu saMmaarjana.prokSaNa.upalepana.avastaraNa.ullekhanair yathaa.sthaanaM doSa.vizeSaat praayatyam // B1.5.9.12/ atha^apy (udaaharanti // B1.5.10.1ab/ go.carma.maatram ab.bindur bhuumeH (zudhyati paatitaH / B1.5.10.1cd/ samuuDham asamuuDhaM vaa yatra^amedhyaM na (lakSyate // iti // B1.5.10.2/ parokSam adhizritasya^annasya^avadyotya.abhyukSaNam // B1.5.10.3/ tathaa^aapaNeyaanaaM ca bhakSaaNaam // B1.5.10.4/ biibhatsavaH zuci.kaamaa hi devaa na^azraddadhaanasya havir (juSanta iti // B1.5.10.5-1ab/ zucer azraddadhaanasya zraddadhaanasya ca^azuceH / B1.5.10.5-1cd/ (miimaaMsitvaa^ubhayaM devaaH samam annam (akalpayan // B1.5.10.5-2ab/ prajaapatis tu taan (aaha na samaM viSamaM hi tat / B1.5.10.5-2cd/ hatam azraddadhaanasya zraddhaa.puutaM (viziSyate // iti // B1.5.10.6-1/ atha^apy (udaaharanti / B1.5.10.6-2ab/ azraddhaa paramaH paapmaa zraddhaa hi paramaM tapaH / B1.5.10.6-2cd/ tasmaad azraddhayaa dattaM havir na^(aznanti devataaH // B1.5.10.7/ (iSTvaa (dattvaa^api vaa muurkhaH svargaM nahi sa (gacchati // B1.5.10.8ab/ zaGkaa.vihata.caaritro yaH sva.abhipraayam aazritaH / B1.5.10.8cd/ zaastra.atigaH smRto muurkho dharma.tantra.uparodhanaat // iti // B1.5.10.9/ zaaka.puSpa.phala.muula.oSadhiinaaM tu prakSaalanam // B1.5.10.10/ zuSkaM tRNam ayaajJikaM kaaSThaM loSTaM vaa (tiraskRtya^ahoraatrayor udag.dakSiNaa.mukhaH (pravRtya zira (uccared (avamehed vaa // B1.5.10.11/ muutre mRdaa^adbhiH prakSaalanam // B1.5.10.12/ triH paaNeH // B1.5.10.13/ tadvat puriiSe // B1.5.10.14/ paryaayaat tris triH paayoH paaNez ca // B1.5.10.15/ muutra.vad retasa utsarge // B1.5.10.16/ niiviiM (visrasya (paridhaaya^apa (upaspRzet // B1.5.10.17/ aardraM tRNaM gomayaM bhuumiM vaa (samupaspRzet // B1.5.10.18/ naabher adhaH sparzanaM karma.yukto (varjayet // B1.5.10.19/ uurdhvaM vai puruSasya naabhyai medhyam avaaciinam amedhyam iti zrutiH // B1.5.10.20/ zuudraaNaam aarya.adhiSThitaanaam ardhamaasi maasi vaa vapanam aarya.vadaacamana.kalpaH // B1.5.10.21/ vaizyaH kusiidam (upajiivet // B1.5.10.22/ paJcaviMzatis tv eva paJca.maaSikii (syaat // B1.5.10.23-1/ atha^apy (udaaharanti / B1.5.10.23-2ab/ yaH samargham RNaM (gRhya mahaa.arghaM (saMprayojayet / B1.5.10.23-2cd/ sa vai vaarddhuSiko naama sarva.dharmeSu garhitaH // B1.5.10.23-3ab/ vRddhiM ca bhruuNa.hatyaaM ca tulayaa (samatolayat / B1.5.10.23-3cd/ (atiSThad bhruuNa.haa koTyaaM vaarddhuSiH (samakampata // iti // B1.5.10.24ab/ gorakSakaan vaaNijakaaMs tathaa kaaru.kuziilavaan / B1.5.10.24cd/ preSyaan vaarddhuSikaaMz caiva vipraan^zuudra.vad (aacaret // B1.5.10.25/ kaamaM tu parilupta.kRtyaaya kadaryaaya naastikaaya paapiiyase puurvau (dadyaataam // B1.5.10.26ab/ ayajJena^avivaahena vedasya^utsaadanena ca / B1.5.10.26cd/ kulaany akulataaM (yaanti braahmaNa.atikrameNa ca // B1.5.10.27ab/ braahmaNa.atikramo na^(asti muurkhe mantra.vivarjite / B1.5.10.27cd/ jvalantam agnim (utsRjya nahi bhasmani (huuyate // B1.5.10.28ab/ gobhir azvaiz ca yaanaiz ca kRSyaa raaja.upasevayaa / B1.5.10.28cd/ kulaany akulataaM (yaanti yaani hiinaani mantrataH // B1.5.10.29ab/ mantratas tu samRddhaani kulaany alpa.dhanaany api / B1.5.10.29cd/ kula.saMkhyaaM ca (gacchanti (karSanti ca mahad.yazaH // B1.5.10.30ab/ vedaH kRSi.vinaazaaya kRSir veda.vinaazinii / B1.5.10.30cd/ zaktimaan ubhayaM (kuryaad azaktas tu kRSiM (tyajet // B1.5.10.31ab/ na vai devaan piivaras^a.saMyata.aatmaa roruuyamaaNaH kakudii (samaznute / B1.5.10.31cd/ calat.tundii rabhasaH kama.vaadii kRzaasa ity aNavas tatra (yaanti // B1.5.10.32ab/ yad yauvane (carati vibhrameNa sad vaa^asad vaa yaadRzaM vaa yadaa vaa / B1.5.10.32cd/ uttare ced vayasi saadhu.vRttas tad eva^asya (bhavati na^itaraaNi // B1.5.10.33ab/ (zoceta manasaa nityaM duSkRtaany anucintayan / B1.5.10.33cd/ tapasvii ca^apramaadii ca tataH paapaat (pramucyate // B1.5.10.34ab/ (spRzanti bindavaH paadau ya aacaamayataH paraan / B1.5.10.34cd/ na tair ucchiSTa.bhaavaH (syaat tulyaas te bhuumi.gaiH saha // iti // B1.5.11.1/ sapiNDeSv aa daza.aham aazaucam iti janana.maraNayor (adhikRtya (vadanty Rtvig.diikSita.brahmacaari.varjam // B1.5.11.2/ sapiNDataa tv aa saptamaat sapiNDeSu // B1.5.11.3/ aa sapta.maasaad aa danta.jananaad vaa^udaka.upasparzanam // B1.5.11.4ab/ piNDa.udaka.kriyaa prete na^atrivarSe (vidhiiyate / B1.5.11.4cd/ aa danta.jananaad vaa^api dahanaM ca na (kaarayet // B1.5.11.5/ aprattaasu ca kanyaasu // B1.5.11.6/ prattaasv eke ha (kurvate // B1.5.11.7/ loka.saMgrahaNa.arthaM hi tad amantraaH striyo mataaH // B1.5.11.8ab/ striiNaam akRta.vivaahaanaaM try.ahaat^(zudhyanti baandhavaaH / B1.5.11.8cd/ yathaa^uktena^eva kalpena (zudhyanti ca sanaabhaya iti // B1.5.11.9/ api ca prapitaamahaH pitaamahaH pitaa svayaM sodaryaa bhraataraH savarNaayaaH putraH pautraH prapautras tat.putra.varjaM teSaaM ca putra.pautram avibhakta.daayam sapiNDaan (aacakSate // B1.5.11.10/ vibhakta.daayaan api sakulyaan (aacakSate // B1.5.11.11/ asatsv anyeSu tad.gaamii hy artho (bhavati // B1.5.11.12/ sapiNDa.abhaave sakulyaH // B1.5.11.13/ tad.abhaave pitaa^aacaaryo^antevaasy Rtvig vaa (haret // B1.5.11.14/ tad.abhaave raajaa tat.svaM [K: satsvaM] traividya.vRddhebhyaH (saMprayacchet // B1.5.11.15/ na tv eva kadaa cit svayaM raajaa braahmaNa.svam (aadadiita // B1.5.11.16-1/ atha^apy (udaaharanti / B1.5.11.16-2ab/ brahma.svaM putra.pautra.ghnaM viSam ekaakinaM (haret / B1.5.11.16-2cd/ na viSaM viSam ity (aahur brahma.svaM viSam (ucyate // B1.5.11.16-3/ tasmaad raajaa braahmaNa.svaM na^(aadadiita / paramaM hy etad viSaM yad braahmaNa.svam iti // B1.5.11.17/ janana.maraNayoH (saMnipaate samaano daza.raatraH // B1.5.11.18/ atha yadi daza.raatraaH (saMnipateyur aadyaM daza.raatram aazaucam aa navamaad divasaat // B1.5.11.19/ janane taavan maataa.pitror daza.aham aazaucam // B1.5.11.20/ maatur ity eke tat.pariharaNaat // B1.5.11.21/ pitur ity apare zukra.praadhaanyaat // B1.5.11.22/ ayonijaa hy api putraaH (zruuyante // B1.5.11.23/ maataa.pitror eva tu saMsarga.saamaanyaat // B1.5.11.24/ maraNe tu yathaa.baalaM (puraskRtya yajJopaviitaany apasavyaani (kRtvaa tiirtham (avatiirya sakRt sakRt trir (nimajjya^(unmajjya^(uttiirya^( aacamya tat.pratyayam udakam (aasicya^ata eva^uttiirya^(aacamya gRha.dvaary aGgaaram udkam iti (saMspRzya^a.kSaara.lavaNa.aazino daza.ahaM kaTam (aasiiran // B1.5.11.25/ ekaadazyaaM dvaadazyaaM vaa zraaddha.karma // B1.5.11.26/ zeSa.kriyaayaaM lokas^anuroddhavyaH // B1.5.11.27/ atra^apy asapiNDeSu yathaa.aasannaM tri.raatram aho.raatram eka.aham iti (kurviita // B1.5.11.28/ aacaarya.upaadhyaaya.tat.putreSu tri.raatram // B1.5.11.29/ RtvijaaM ca // B1.5.11.30/ ziSya.satiirthya.sabrahmacaariSu tri.raatram aho.raatram eka.aham iti (kurviita // B1.5.11.31/ garbha.sraave garbha.maasa.saMmitaa raatrayaH striiNaam // B1.5.11.32/ para.zava.upasparzane^an.abhisaMdhi.puurvaM sa.celas^apaH (spRSTvaa sadyaH zuddho (bhavati // B1.5.11.33/ abhisaMdhi.puurvaM tri.raatram // B1.5.11.34/ RtumatyaaM ca // B1.5.11.35/ yas tato jaayate sas^abhizasta iti vyaakhyaataany asyai vrataani [K: brataani] // B1.5.11.36ab/ veda.vikrayiNaM yuupaM patitaM citim eva ca / B1.5.11.36cd/ (spRSTvaa (samaacaret snaanaM ZvaanaM caNDaalam eva ca // B1.5.11.37ab/ braahmaNasya vraNa.dvaare puuya.zoNita.saMbhave / B1.5.11.37cd/ kRmir (utpadyate tatra praayazcittaM kathaM (bhavet // B1.5.11.38ab/ go.muutraM gomayaM kSiiraM dadhi sarpiH kuza.udakam / B1.5.11.38cd/ try.ahaM (snaatvaa ca (piitvaa ca kRmi.daSTaH zucir (bhavet // B1.5.11.39/ zunaa^upahataH sa.celas^(avagaaheta // B1.5.11.40/ (prakSaalya vaa taM dezam agninaa saMspRzya punaH prakSaalya paadau ca^(aacamya prayato (bhavati // B1.5.11.41-1/ atha^apy (udaaharanti / B1.5.11.41-2ab/ zunaa daSTas tu yo vipro nadiiM gatvaa samudra.gaam / B1.5.11.41-2cd/ praaNa.aayaama.zataM kRtvaa ghRtaM (praazya (vizudhyati // B1.5.11.41-3ab/ suvarNa.rajataabhyaaM vaa gavaaM zRGga.udakena vaa / B1.5.11.41-3cd/ navaiz ca kalazaiH snaatvaa sadya eva zucir bhavet // iti // B1.5.12.1/ abhakSyaaH pazavo graamyaaH // B1.5B1.5.12.2/ kravyaadaaH zakunayaz ca // B1.5.12.3/ tathaa kukkuTa.suukaram // B1.5.12.4/ anyatra^aja.avibhyaH // B1.5.12.5/ bhakSyaaH zvaavid.godhaa.zaza.zalyaka.kacchapa.khaGgaaH khaGga.varjaaH paJca paJcanakhaaH // B1.5.12.6/ tathaa^Rzya.hariNa.pRSata.mahiSa.varaaha.kuluGgaaH kuluGga.varjaaH paJca dvikhuriNaH // B1.5.12.7/ pakSiNas.tittiri.kapota.kapiJjala.vaardhraaNasa.mayuura.vaaraNaa vaaraNa.varjaaH paJca viSkiraaH // B1.5.12.8/ matsyaaH sahasradaMSTraz cilicimo varmi.bRhacchiro.mazakari.rohita.raajiivaaH // B1.5.12.9/ anirdazaaha.saMdhinii.kSiiram apeyam // B1.5.12.10/ vivatsa.anyavatsayoz ca // B1.5.12.11/ aavikam auSTrikam aikazapham apeyam // B1.5.12.12/ apeya.payaH.paane kRcchro^anyatra gavyaat // B1.5.12.13/ gavye tu tri.raatram upavaasaH / B1.5.12.14/ paryuSitaM zaaka.yuuSa.maaMsa.sarpiH.zRtadhaanaa.guDa.dadhi.madhu.saktu.varjam // B1.5.12.15/ zuktaani tathaa.jaato guDaH // B1.5.12.16/ zraavaNyaaM paurNamaasyaam aaSaaDhyaaM vaa^(upaakRtya taiSyaaM maaghyaaM vaa^(utsRjeyuH / (utsRjeyuH // B1.6.13.1/ zucim adhvaraM devaa (juSante // B1.6.13.2/ zuci.kaamaa hi devaaH zucayaz ca // B1.6.13.3-1/ tad ezaa^(abhivadati / [om.] B1.6.13.3-2ab/ zucii vo havyaa marutaH zuciinaaM zuciM (hinomy adhvaraM zucibhyaH / B1.6.13.3-2cd/ Rtena satyam Rtasaapa (aayan^zuci.janmaanaH zucayaH paavakaaH // iti // (RV 7.56.12) B1.6.13.4-1/ ahataM vaasasaaM zuci / B1.6.13.4-2/ tasmaad yat kiM ca^ijyaa.saMyuktaM (syaat sarvaM tad ahatair vaasobhiH (kuryaat // B1.6.13.5/ prakSaalita.upavaataany akliSTaani vaasaaMsi patnii.yajamaanaav Rtvijaz ca (paridadhiiran // B1.6.13.6/ evaM prakramaad uurdhvam // B1.6.13.7/ diirgha.someSu sattreSu ca^evam // B1.6.13.8/ yathaa.samaamnaataM ca // B1.6.13.9/ yathaa^etad abhicaraNiiyeSv iSTi.pazu.someSu lohita.uSNiiSaa lohita.vaasasaz ca^RtvijaH (pracareyuz citra.vaasasaz citra.aasaGgaa vRSaakapaav iti ca // B1.6.13.10/ agnyaadhaane kSaumaaNi vaasaaMsi teSaam alaabhe kaarpaasikaany aurNaani vaa (bhavanti // B1.6.13.11/ muutra.puriiSa.lohita.retaH.prabhRty.upahataanaaM mRdaa^adbhir iti prakSaalanam // B1.6.13.12/ vaasovat taarpya.valkalaanaam [K: vRkalaanaam] // B1.6.13.13/ valkalavat kRSNa.ajinaanaam // B1.6.13.14/ na parihitam adhiruuDham aprakSaalitaM praavaraNam // B1.6.13.15/ na^apalpuulitaM manuSya.saMyuktaM devatraa (yuJjyaat // B1.6.13.16/ ghanaayaa bhuumer upaghaata upalepanam // B1.6.13.17/ suSiraayaaH karSaNam // B1.6.13.18/ klinnaayaa medhyam (aahRtya pracchaadanam // B1.6.13.19/ caturbhiH zudhyate bhuumir gobhir aakramaNaat khananaad dahanaad abhivarSaNaat // B1.6.13.20/ paJcamaac ca^upalepanaat SaSThaat kaalaat // B1.6.13.21/ asaMskRtaayaaM bhuumau nyastaanaaM tRNaanaaM prakSaalanam // B1.6.13.22/ parokSa.upahataanaam abhyukSaNam // B1.6.13.23/ evaM kSudra.samidhaam // B1.6.13.24/ mahataaM kaaSThaanaam upaghaate prakSaalya^avazoSaNam // B1.6.13.25/ bahuunaaM tu prokSaNam // B1.6.13.26/ daarumayaaNaaM paatraaNaam ucchiSTa.samanvaarabdhaanaam avalekhanam // B1.6.13.27/ ucchiSTa.lepa.upahataanaam avatakSaNam /// B1.6.13.28/ muutra.puriiSa.lohita.retaH.prabhRty.upahataanaam utsargaH // B1.6.13.29/ tad etad anyatra nirdezaat // B1.6.13.30/ yathaa^etad agnihotre gharmocchiSTe ca dadhigharme ca kuNDapaayinaam ayane ca^utsargiNaam ayane ca daakSaayaNa.yajJe ca^iDaadadhe(ceDaadadhe) [K: caiDaadadhe] ca catuzcakre ca brahmaudaneSu ca teSu sarveSu darbhair adbhiH prakSaalanam // B1.6.13.31/ sarveSv eva soma.bhakSeSv adbhir eva maarjaaliiye prakSaalanam // B1.6.13.32/ muutra.puriiSa.lohita.retaH.prabhRty.upahataanaam utsargaH // B1.6.14.1/ mRnmayaanaaM paatraaNaam ucchiSTa.samanvaarabdhaanaam avakuulanam // B1.6.14.2/ ucchiSTa.lepa.upahataanaaM punar.dahanam // B1.6.14.3/ muutra.puriiSa.lohita.retaH.prabhRty.upahataanaam utsargaH // B1.6.14.4/ taijasaanaaM paatraaNaaM puurvavat parimRSTaanaaM prakSaalanam // B1.6.14.5/ parimaarjana.dravyaaNi gozakRn.mRd.bhasma^iti // B1.6.14.6/ muutra.puriiSa.lohita.retaH.prabhRty.upahataanaaM punar.karaNam // B1.6.14.7/ gomuutre vaa sapta.raatraM parizaayanaM mahaa.nadyaaM vaa [K: vaivam] // B1.6.14.8/ evam azmamayaanaam // B1.6.14.9/ alaabu.bilva.vinaaDaanaaM govaalaiH parimaarjanam // B1.6.14.10/ naDa.veNu.zara.kuza.vyuutaanaaM gomayena^adbhir iti prakSaalanam // B1.6.14.11/ vriihiiNaam upaghaate prakSaalya.avazoSaNam // B1.6.14.12/ bahuunaaM tu prokSaNam // B1.6.14.13/ taNDulaanaam utsargaH // B1.6.14.14/ evaM siddha.haviSaam // B1.6.14.15/ mahataaM zva.vaayasa.prabhRty.upahataanaaM taM dezaM puruSa.annam uddhRtya / pavamaanaH suvarjana iti / etena^anuvaakena^abhyukSaNam // B1.6.14.16/ madhu.udake payo.vikaare ca paatraat paatra.antara.aanayane zaucam // B1.6.14.17/ evaM taila.sarpiSii ucchiSTa.samanvaarabdhe udake^(avadhaaya^(upayojayet // B1.6.14.18/ amedhya.abhyaadhaane (samaaropya^agniM (mathitvaa pavamaaneSTiH // B1.6.14.19/ zauca.deza.mantra.aavRd.artha.dravya.saMskaara.kaala.bhedeSu puurva.puurva.praadhaanyam / puurva.puurva.praadhaanyam // B1.7.15.1/ uttarata upacaaro vihaaraH // B1.7.15.2/ tathaa^apavargaH // B1.7.15.3/ vipariitaM pitryeSu // B1.7.15.4/ paada.upahataM (prakSaalayet // B1.7.15.5/ aGgam upaspRzya sicaM vaa^apa (upaspRzet // B1.7.15.6/ evaM chedana.bhedana.khanana.nirasana.pitrya.raakSasa.nairRta.raudra.abhicaraNiiy eSu // B1.7.15.7/ na mantravataa yajJa.aGgena^aatmaanam (abhipariharet // B1.7.15.8/ abhyantaraaNi yajJa.aGgaani // B1.7.15.9/ baahyaa RtvijaH // B1.7.15.10/ patnii.yajamaanaav Rtvigbhyo^antaratamau // B1.7.15.11/ yajJa.angebhya aajyam aajyaad^haviiMSi havirbhyaH pazuH pazoH somaH somaad agnayaH // B1.7.15.12/ yathaa.karma^Rtvijo na (vihaaraad abhiparyaavarteran // B1.7.15.13/ praaG.mukhaz ced dakSiNam aMsam (abhiparyaavarteta // B1.7.15.14/ pratyaG.mukhaH savyam // B1.7.15.15/ antareNa caatvaala.utkarau yajJasya tiirtham // B1.7.15.16/ a.caatvaala aahavaniiya.utkarau // B1.7.15.17/ tataH kartaaro yajamaanaH patnii ca (prapadyeran // B1.7.15.18/ visaMsthite // B1.7.15.19/ saMsthite ca saMcaro^an.utkara.dezaat [K: 'nuutkaradezaat] // B1.7.15.20/ na^aprokSitam aprapannaM klinnaM kaaSThaM samidhaM vaa^(abhyaadadhyaat // B1.7.15.21/ agreNa^aahavaniiyaM brahma.yajamaanau (prapadyete // B1.7.15.22/ jaghanena^aahavaniiyam ity eke // B1.7.15.23/ dakSiNena^aahavaniiyaM brahma.aayatanaM tad.apareNa yajamaanasya // B1.7.15.24/ uttaraaM zroNim uttareNa hotuH // B1.7.15.25/ utkara aagniidhrasya // B1.7.15.26/ jaghanena gaarhapatyaM patnyaaH // B1.7.15.27/ teSu kaale.kaala [K: kaale kaala] eva darbhaan (saMstRNaati // B1.7.15.28/ ekaikasya ca^uda.kamaNDalur upaattaH (syaad aacamana.arthaH // B1.7.15.29/ vrata.upeto diikSitaH (syaat // B1.7.15.30/ na para.paapaM (vaden na (krudhyen na (roden muutra.puriiSe na^(avekSeta // B1.7.15.31/ amedhyaM (dRSTvaa (japati / abaddhaM mano daridraM cakSuH suuryo jyotiSaaM zreSTho diikSe maa maa haasiir iti // B1.7.15.32/ atha yady enam (abhivarSati / undatiir balaM dhattaujo dhatta balaM dhatta maa me diikSaaM maa tapo (nirvadhiSTa^iti // [K om.] B1.8.16.1/ catvaaro varNaa braahmaNa.kSatriya.viT.zuudraaH // B1.8.16.2/ teSaaM varNa.anupuurvyeNa catasro bhaaryaa braahmaNasya // B1.8.16.3/ tisro raajanyasya // B1.8.16.4/ dve vaizyasya // B1.8.16.5/ ekaa zuudrasya // B1.8.16.6/ taasu putraaH savarNa.anantaraasu savarNaaH // B1.8.16.7/ ekaantara.dvyantaraasv ambaSTha.Ugra.niSaadaaH // B1.8.16.8/ pratilomaasv aayogava.maagadha.vaiNa.kSattR[K: kSattu].pulkasa.kukkuTa.vaidehaka.caNDaalaH // B1.8.16.9/ ambaSThaat prathamaayaaM zvapaakaH // B1.8.16.10/ ugraad dvitiiyaayaaM vaiNaH // B1.8.16.11/ niSaadaat tRtiiyaayaaM pulkasaH // B1.8.16.12/ viparyaye kukkuTaH // B1.8.16.13/ niSaadena niSaadyaam aa paJcamaaj jaato^(apahanti zuudrataam // B1.8.16.14/ tam (upanayet SaSThaM (yaajayet // B1.8.16.15/ saptamo^avikRta.biijaH sama.biijaH sama ity eSaaM saMjJaaH krameNa (nipatanti // [K together with 1.8.16.14: tam (upanayet SaSThaM (yaajayet saptamo 'vikRto (bhavati] B1.8.16.16-1ab/ triSu varNeSu saadRzyaad avrato (janayet tu yaan / [K om.] B1.8.16.16-1cd/ taan saavitrii.paribhraSTaan vraatyaan (aahur maniiSiNaH / [K om.] B1.8.16.16-2/ vraatyaan (aahur maniiSiNa iti // [K om.] B1.9.17.1/ rathakaara.ambaSTha.suuta.ugra.maagadha.aayogava.vaiNa.kSattR.pulkasa.kukkuT a.vaidehaka.caNDaala.zvapaaka.prabhRtayaH // [K om.] B1.9.17.2/ tatra savarNaasu savarNaaH // B1.9.17.3/ braahmaNaat kSatriyaayaaM braahmaNo vaizyaayaam ambaSThaH zuudraayaaM niSaadaH // B1.9.17.4/ paarazava ity eke // B1.9.17.5/ kSatriyaad vaizyaayaaM kSatriyaH zuudraayaam ugraH // B1.9.17.6/ vaizyaat^zuudraayaaM rathakaaraH // B1.9.17.7/ zuudraad vaizyaayaaM maagadhaH kSatriyaayaaM kSattaa braahmaNyaaM caNDaalaH // B1.9.17.8/ vaizyaat kSatriyaayaam aayogavo braahmaNyaaM vaidehakaH / kSatriyaad braahmaNyaaM suutaH // B1.9.17.9/ tatra[K: atra]^ambaSTha.ugrayoH saMyoge (bhavati^anulomaH // B1.9.17.10/ kSattR.vaidehakayoH pratilomaH // B1.9.17.11/ ugraaj jaataH kSattryaaM zvapaakaH // B1.9.17.12/ vaidehakaad ambaSThaayaaM vaiNaH // B1.9.17.13/ niSadaat^zuudraayaaM pulkasaH // B1.9.17.14/ zuudraan niSaadyaaM kukkuTaH // B1.9.17.15/ varNa.saMkaraad utpannaan vraatyaan (aahur maniiSiNaH / vraatyaan (aahur maniiSiNa iti // B1.10.18.1/ SaDbhaagabhRto raajaa (rakSet prajaaH // B1.10.18.2/ brahma vai svaM mahimaanaM braahmaNeSv (adadhaad adhyayana.adhyaapana.yajana.yaajana.daana.pratigraha.saMyuktaM vedaanaaM guptyai // B1.10.18.3/ kSatre balam adhyayana.yajana.daana.zastra.koza.bhuuta.rakSaNa.saMyuktaM kSatrasya vRddhyai // B1.10.18.4/ viTsv adhyayana.yajana.daana.kRSi.vaaNijya.pazupaalana.saMyuktaM karmaNaaM vRddhyai // B1.10.18.5/ zuudreSu puurveSaaM paricaryaam // B1.10.18.6/ patto hy (aSRjyanta^iti // B1.10.18.7/ sarvatodhuraM purohitaM (vRNuyaat // B1.10.18.8/ tasya zaasane (varteta // B1.10.18.9/ saMgraame na (nivarteta // B1.10.18.10/ na karNibhir na digdhaiH (praharet // B1.10.18.11/ bhiita.matta.unmatta.pramatta.visaMnaaha.strii.baala.vRddha.braahmaNair na (yudhyeta // B1.10.18.12/ anyatra^aatataayinaH // B1.10.18.13-1/ atha^apy (udaaharanti / B1.10.18.13-2ab/ adhyaapakaM kule jaataM yo (hanyaad aatataayinam / B1.10.18.13-2cd/ na tena bhruuNahaa (bhavati manyus tan manyum (Rcchati // iti // B1.10.18.14/ saamudra.zulko varaM ruupam (uddhRtya daza.paNaM zatam // B1.10.18.15/ anyeSaam api saara.anuruupyeNa^(anupahatya dharmyaM (prakalpayet // B1.10.18.16/ abraahmaNasya pranaSTasvaamikaM rikthaM saMvatsaraM (paripaalya raajaa (haret // B1.10.18.17/ avadhyo vai braahmaNaH sarva.aparaadheSu // B1.10.18.18/ braahmaNasya brahmahatyaa.gurutalpagamana.suvarNasteya.suraapaaneSu kusindha.bhaga.sRgaal a.suraadhvajaaMs taptena^ayasaa lalaaTe^(aGkayitvaa viSayaan nirdhamanam // B1.10.18.19/ kSatriyaadiinaaM braahmaNa.vadhe vadhaH sarvasvaharaNam ca // B1.10.18.20/ teSaam eva tulya.apakRSTa.vadhe yathaa.balam anuruupaan daNDaan (prakalpayet // B1.10.19.1/ kSatriya.vadhe go.sahasram RSabha.adhikaM raajJa (utsRjed vaira.niryaatana.artham [K: vairaniryaatanaam] // B1.10.19.2/ zataM vaizye daza zuudra RSabhaz ca^atra^adhikaH // B1.10.19.3/ zuudra.vadhena strii.vadho go.vadhaz ca vyaakhyaato^anyatra^aatreyyaa vadhaad dhenv.anaDuhoz ca // B1.10.19.4/ vadhe dhenv.anaDuhor ante caandraayaNaM (caret // B1.10.19.5/ aatreyyaa vadhaH kSatriya.vadhena vyaakhyaataH // B1.10.19.6/ haMsa.bhaasa.barhiNa.cakravaaka.pracalaaka.kaaka.uluuka.maNDuuka[K: kaNTaka].DiDDika[K: DiDDika.maNDuuka].Derikaa.zva.babhru.nakula.aadiinaaM vadhe zuudravat // B1.10.19.7/ loka.saMgrahaNa.arthaM yathaa dRSTaM zrutaM vaa saakSii saakSyaM (bruuyaat // B1.10.19.8-1ab/ paado^adharmasya kartaaraM paado (gacchati saakSiNam / B1.10.19.8-1cd/ paadaH sabhaasadaH sarvaan paado raajaanam (Rcchati // B1.10.19.8-2ab/ raajaa (bhavaty anenaaz ca (mucyante ca sabhaasadaH / B1.10.19.8-2cd/ eno (gacchati kartaaraM yatra nindyo ha (nindyate // B1.10.19.9/ saakSiNaM ca^evam uddiSTaM yatnaat (pRcched vicakSaNaH // B1.10.19.10ab/ yaaM raatrim (ajaniSThaas tvaM yaaM ca raatriM (mariSyasi / B1.10.19.10cd/ etayor antaraa yat te sukRtaM sukRtaM (bhavet / B1.10.19.10e(/ tat sarvaM raajagaami (syaad anRtaM bruvatas tava // B1.10.19.11ab/ triin eva ca pitqn (hanti triin eva ca pitaamahaan / B1.10.19.11cd/ sapta jaataan ajaataaMz ca saakSii saakSyaM mRSaa vadan // B1.10.19.12-1ab/ hiraNya.arthe anRte (hanti triin eva ca pitaamahaan / B1.10.19.12-1cd/ paJca pazv.anRte (hanti daza (hanti gava.anRte // B1.10.19.12-2ab/ zatam azva.anRte (hanti sahasraM puruSa.anRte / B1.10.19.12-2cd/ sarvaM bhuumy.anRte (hanti saakSii saakSyaM mRSaa vadan // B1.10.19.13/ catvaaro varNaaH putriNaH saakSiNaH (syur anyatra zrotriya.raajanya.pravrajita.maanuSyahiinebhyaH // B1.10.19.14/ smRtau pradhaanataH pratipattiH // B1.10.19.15/ ato^anyathaa kartapatyam // B1.10.19.16/ dvaadaza.raatraM taptaM payaH (pibet kuuzmaaNDair vaa (juhuyaad iti / kuuzmaaNDair vaa (juhuyaad iti // B1.11.20.1/ aSTau vivaahaaH // B1.11.20.2/ zruta.ziile (vijJaaya brahmacaariNe^arthine (diiyate sa braahmaH // B1.11.20.3/ (aacchaadya^(alaMkRtya / eSaa saha dharmaz[K: dharmaM] (caryataam iti / praajaaptyaH // B1.11.20.4/ puurvaaM laajaahutiM (hutvaa gobhyaaM saha^aarSaH // [K: puurvaaM laajaahutiM (hutvaa go.mithunaM kanyaavate (dattvaa grahaNam aarSaH ] B1.11.20.5/ dakSiNaasu (niiyamaanaasv antarvedy Rtvije sa daivaH // B1.11.20.6/ dhanena^upatoSyaa^aasuraH // [K: sakaamena sakaamaayaa mithas saMyogo gaandharvaH] B1.11.20.7/ sakaamena sakaamaayaa mithaH saMyogo gaandharvaH // [K: dhanenopatoSyaasuraH] B1.11.20.8/ prasahya haraNaad raakSasaH // B1.11.20.9/ suptaaM mattaaM pramattaaM vaa^(upagacched iti paizaacaH // B1.11.20.10/ teSaaM catvaaraH puurve braahmaNasya teSv api puurvaH puurvaH zreyaan // B1.11.20.11/ uttareSaam uttara uttaraH [K: uttarottaraH] paapiiyaan // B1.11.20.12/ atra^api SaSTha.saptamau kSatradharma.anugatau tat.pratyayatvaat kSatrasya // B1.11.20.13/ paJcama.aSTamau vaizya.zuudraaNaam // B1.11.20.14/ ayantrita.kalatraa hi vaizya.zuudraa (bhavanti // B1.11.20.15/ karSaNa.zuzruuSaa.adhikRtatvaat // B1.11.20.16/ gaandharvam apy eke (prazaMsanti sarveSaaM sneha.anugatatvaat // B1.11.21.1/ yathaa yukto vivaahas tathaa yuktaa prajaa (bhavati^iti vijJaayate // B1.11.21.2-1/ atha^apy (udaaharanti / [K adds: saadhavas tripuruSam aarSaad daza daivaad daza praajaapatyaad daza puurvaan daza^aparaan aatmaanaM ca braahmiiputra iti (vijJaayate // veda.sviikaraNa.zaktir apy evaMvidhaanaam eva putraaNaam (bhavati^iti //] B1.11.21.2-2ab/ kriitaa dravyeNa yaa naarii saa na patnii (vidhiiyate / B1.11.21.2-2cd/ saa na daive na saa pitrye daasiiM taaM kaazyapo^(abraviit // B1.11.21.3-1ab/ zulkena ye (prayacchanti svasutaaM lobha.mohitaaH / B1.11.21.3-1cd/ aatma.vikrayiNaH paapaa mahaa.kilbiSa.kaarakaaH // B1.11.21.3-2ab/ (patanti narake ghore (ghnanti ca^aa^saptamaM kulam / B1.11.21.3-2cd/ gamana.aagamanaM caiva sarvaM zulke (vidhiiyate // B1.11.21.4/ paurNamasy.aSTakaa.amaavaasyaa.agnyutpaata.bhuumikampa.zmazaana.dezapati.zro triya.ekatiirtha.prayaaNeSv ahoraatram anadhyaayaH // B1.11.21.5/ vaate puuti.gandhe niihaare ca nRtta.giita.vaaditra.rudita.saama.zabdeSu taavantaM kaalam // B1.11.21.6/ stanayitnu.varSa.vidyut.saMnipaate tryaham anadhyaayo^anyatra varSaa.kaalaat // B1.11.21.7/ varSaa.kaale^api varSa.varjam ahoraatrayoz ca tat.kaalam // B1.11.21.8/ pitrya.pratigraha.bhojanayoz ca tad.divasa.zeSam // B1.11.21.9/ bhojaneSv aa jaraNam // B1.11.21.10/ paaNi.mukho hi braahmaNaH // B1.11.21.11-1/ atha^apy (udaaharanti / B1.11.21.11-2ab/ bhuktaM pratigRhiitaM ca nirvizeSam iti zrutiH // B1.11.21.12/ pitary[K: pitury] uparate tri.raatram // B1.11.21.13/ dvayam u ha vai suzravaso^anuucaanasya reto braahmaNasya^uurdhvaM naabher adhastaad anyat / sa yad uurdhvaM naabhes tena ha^etat (prajaayate yad braahmaNaan (upanayati yad (adhyaapayati yad (yaajayati yat saadhu (karoti / sarvaa^asya^eSaa prajaa (bhavati / atha yad avaaciiNaM naabhes tena ha^asya^aurasii prajaa (bhavati / tasmaat^zrotriyam anuucaanam aprajo^asi^iti na (vadanti // B1.11.21.14/ tasmaad dvi.naamaa dvi.mukho vipro dvi.retaa dvi.janmaa ca^iti // B1.11.21.15/ zuudra.apapaatra.zravaNa.saMdarzanayoz ca taavantaM kaalam // B1.11.21.16/ naktaM zivaa.viraave na^(adhiiyiita svapna.antam // B1.11.21.17/ ahoraatrayoz ca saMdhyayoH parvasu ca na^(adhiiyiita // B1.11.21.18/ na maaMsam (azniiyaan na striyam (upeyaat // B1.11.21.19/ parvasu hi rakSaH.pizaacaa vyabhicaaravanto (bhavanti^iti vijJaayate // B1.11.21.20/ anyeSu ca^adbhuta.utpaateSv ahoraatram anadhyaayo^anyatra maanasaat // B1.11.21.21/ maanase^api janana.maraNayor anadhyaayaH // B1.11.21.22-1/ atha^apy (udaaharanti / B1.11.21.22-2ab/ (hanti^aSTamii hy upaadhyaayaM (hanti ziSyaM caturdazii / B1.11.21.22-2cd/ (hanti paJcadazii vidyaaM tasmaat parvaNi (varjayet / B1.11.21.22-3/ tasmaat parvaNi (varjayed iti // B2.1.1.1/ atha^ataH praayazcittaani // B2.1.1.2/ bhruuNahaa dvaadaza samaaH // B2.1.1.3/ kapaalii khaTvaa.aGgii gardabha.carma.vaasaa araNya.niketanaH zmazaane dhvajaM zava.ziraH (kRtvaa kuTiiM (kaarayet / taam (aavaset / sapta.aagaaraaNi bhaikSaM caran svakarma^aacakSaaNas tena praaNaan (dhaarayet / alabdhvaa^upavaasaH // B2.1.1.4/ azvamedhena gosavena^agniSTutaa vaa (yajeta // B2.1.1.5/ azvamedha.avabhRthe vaa^aatmaanaM (paavayet // B2.1.1.6-1/ atha^apy (udaaharanti / B2.1.1.6-2ab/ amatyaa braahmaNaM (hatvaa duSTo (bhavati dharmataH / B2.1.1.6-2cd/ RSayo niSkRtiM tasya (vadanty amati.puurvake / B2.1.1.6-2e(/ mati.puurvaM ghnatas tasya niSkRtir na^(upalabhyate // B2.1.1.7ab/ (apaguurya (caret kRcchram atikRcchraM nipaatane / B2.1.1.7cd/ kRcchraM caandraayaNaM caiva lohitasya pravartane / B2.1.1.7e(/ tasmaan naiva^(apagureta na ca (kurviita zoNitam // iti // B2.1.1.8/ nava samaa raajanyasya // B2.1.1.9/ tisro vaizyasya // B2.1.1.10/ saMvatsaraM zuudrasya // B2.1.1.11/ striyaaz ca // B2.1.1.12/ braahmaNavad aatreyyaaH // B2.1.1.13/ gurutalpagas tapte loha.zayane (zayiita // B2.1.1.14/ suurmiM vaa jvalantiiM (zliSyet // B2.1.1.15/ liGgaM vaa savRSaNaM (parivaasya^aJjalaav (aadhaaya dakSiNaa.pratiicyor dizor antareNa (gacched aa nipatanaat // B2.1.1.16/ stenaH prakiirya kezaan saidhrakam musalam (aadaaya skandhena raajaanaM (gacched anena maaM jahi^iti / tena^enaM (hanyaat // B2.1.1.17-1/ atha^apy (udaaharanti / B2.1.1.17-2ab/ skandhena^aadaaya musalaM steno raajaanam (anviyaat / B2.1.1.17-2cd/ anena (zaadhi maaM raajan kSatra.dharmam anusmaran // B2.1.1.17-3ab/ zaasane vaa visarge vaa steno (mucyeta kilbiSaat / B2.1.1.17-3cd/ azaasanaat tu tad raajaa stenaad aapnoti kilbiSam // iti // B2.1.1.18/ suraaM (piitvaa^uSNayaa kaayaM (dahet // B2.1.1.19/ amatyaa paane kRcchra.abda.paadaM (caret punar.upanayanaM ca // B2.1.1.20/ vapana.vrata.niyama.lopaz ca puurva.anuSThitatvaat // B2.1.1.21-1/ atha^apy (udaaharanti / B2.1.1.21-2ab/ amatyaa vaaruNiiM (piitvaa (praazya muutra.puriiSayoH / B2.1.1.21-2cd/ braahmaNaH kSatriyo vaizyaH punaH.saMskaaram (arhati // B2.1.1.22ab/ suraa.dhaane tu yo bhaaNDe apaH paryuSitaaH (pibet / B2.1.1.22cd/ zaGkhapuSpii.vipakvena SaDahaM kSiireNa (vartayet // B2.1.1.23/ guru.prayuktaz cen (mriyeta gurus triin kRcchraaMz (caret // B2.1.1.24/ etad eva^asaMskRte // B2.1.1.25/ brahmacaariNaH zava.karmaNaa vrata.aavRttir anyatra maataa.pitror aacaaryaac ca // B2.1.1.26/ sa ced (vyaadhiiyiita kaamaM guror ucchiSTaM bhaiSajya.arthe sarvaM (praazniiyaat // B2.1.1.27/ yena^(icchet tena (cikitset // B2.1.1.28/ sa yadaa gadii (syaat tad (utthaaya^aadityam (upatiSTheta[K: upatiSThate] / haMsaH zuciSad iti / etayaa // B2.1.1.29/ divaa retaH (siktvaa trir apo hRdayaM.gamaaH (pibed retasyaabhiH // B2.1.1.30/ yo brahmacaarii striyam (upeyaat so^avakiirNii // B2.1.1.31/ sa gardabhaM pazum (aalabheta // B2.1.1.32/ nairRtaH pazuH puroDaazaz ca rakSo.devato[K: .daivato] yama.devato[K: .daivato] vaa // B2.1.1.33/ ziznaat praazitram apsv avadaanaiz (caranti^iti (vijJaayate // B2.1.1.34/ api vaa^amaavaasyaayaaM nizy agnim (upasamaadhaaya daarvihomikiiM[K: daaviMhomikiiM] pariceSTaaM (kRtvaa dve aajya.aahutii (juhoti / kaama^avakiirNo^(asmy avakiirNo^(asmi kaama kaamaaya svaahaa / kaama^abhidrugdho^(asmy abhidrugdho^(asmi kaama kaamaaya svaahaa^iti // B2.1.1.35/ (hutvaa prayata.aJjaliH kavaatiryaGG agnim (abhimantrayeta[K: upatiSTheta] / saM maa (siJcantu marutaH sam indraH saM bRhaspatiH / saM maa^ayam agniH siJcatv aayuSaa ca balena ca^aayuSmantaM (karota maa^iti // B2.1.1.36/ atha^asya [K: atha yasya] jJaatayaH pariSady uda.paatraM (ninayeyur asaav aham itthaM.bhuuta iti / (caritvaa^apaH payo ghRtaM madhu lavaNam ity aarabdhavantaM braahmaNaa (bruuyuz caritaM tvayaa^iti / om iti^itaraH (pratyaaha / carita.nirvezaM savaniiyaM (kuryuH // B2.1.1.37/ sagotraaM ced amatyaa^(upagacchen[K: upayacchen] maatRvad enaaM (bibhRyaat // B2.1.1.38/ prajaataa cet kRcchra.abda.paadaM[K: .SaadaM] (caritvaa / yan ma aatmano mindaa^(abhuut / punar agniz cakSur (adaad iti / etaabhyaaM (juhuyaat // B2.1.1.39ab/ parivittaH parivettaa yaa ca^enaM (parivindati / B2.1.1.39cd/ sarve te narakaM (yaanti daatR.yaajaka.paJcamaaH // B2.1.1.40ab/ parivittaH parivettaa daataa yaz ca^api yaajakaH / B2.1.1.40cd/ kRcchra.dvaadaza.raatreNa strii tri.raatreNa (zudhyati // iti // B2.1.2.1/ atha pataniiyaani // B2.1.2.2/ samudra.saMyaanam // B2.1.2.3/ brahmasva.nyaasa.apaharaNam // B2.1.2.4/ bhuumy.anRtam // B2.1.2.5/ sarva.paNyair vyavaharaNam // B2.1.2.6/ zuudra.sevanam // B2.1.2.7/ zuudraa.abhijananam // B2.1.2.8/ tad.apatyatvaM ca // B2.1.2.9/ eteSaam [K: eSaam] anyatamaM [K: anyatamat] (kRtvaa // B2.1.2.10ab/ caturtha.kaalaa mita.bhojinaH (syur apo^(abhyaveyuH [K omits apo 'bhyaveyuH] savana.anukalpam / B2.1.2.10cd/ sthaana.aasanaabhyaaM (viharanta ete tribhir varSais tad (apaghnanti [K: apahanti] paapam // B2.1.2.11ab/ yad eka.raatreNa (karoti paapaM kRSNaM varNaM braahmaNaH sevamaanaH / B2.1.2.11cd/ caturtha.kaala udaka.abhyavaayii tribhir varSais tad (apahanti paapam // iti // B2.1.2.12/ atha^upapaatakaani // B2.1.2.13/ agamyaa.gamanaM gurvii.sakhiiM guru.sakhiim apapaatraaM patitaaM ca (gatvaa bheSaja.karaNaM graama.yaajanaM raGga.upajiivanaM naaTya.aacaaryataa go.mahiSii.rakSaNaM yac ca^anyad apy evaM.yuktaM kanyaa.duuSaNam iti // B2.1.2.14/ teSaaM tu nirvezaH patitavRttir dvau saMvatsarau // B2.1.2.15/ atha^azucikaraaNi // B2.1.2.16/ dyuutam abhicaaro^anaahitaagner uJcha.vRttitaa samaavRttasya bhaikSacaryaa tasya ca^eva guru.kule vaasa uurdhvaM caturbhyo maasebhyas tasya ca^adhyaapanaM nakSatra.nirdezaz ca^iti // B2.1.2.17/ teSaaM tu nirvezo dvaadaza maasaan dvaadaza ardha.maasaan dvaadaza dvaadaza.ahaan dvaadaza SaD.ahaan dvaadaza try.ahaan dvaadazaahaM SaD.ahaM try.aham ahoraatram eka.aham iti yathaa karma.abhyaasaH // B2.1.2.18/ atha patitaaH (samavasaaya dharmaaMz (careyur itaretara.yaajakaa itaretara.adhyaapakaa mitho vivahamaanaaH / putraan (saMniSpaadya (bruuyur (vipravrajata^asmat ta evam aaryaan (saMpratipatsyatha^iti // B2.1.2.19/ atha^api na sendriyaH patati // B2.1.2.20/ tad etena veditavyam / aGga.hiino^api [K: api hi] sa.aGgaM (janayet [K: janayatiiti] // B2.1.2.21/ mithyaa^etad iti haariitaH // B2.1.2.22/ dadhi.dhaanii.sadharmaaH striyaH (syuH / yo hi dadhi.dhaanyaam aprayataM paya (aatacya (manthati na tat^ziSTaa dharmakRtyeSu^(upayojayanti // B2.1.2.23/ evam azuci zukraM yan (nirvartate na tena saha saMprayogo (vidyate // B2.1.2.24/ azuci.zukra.utpannaanaaM teSaam icchataaM praayazcittiH // B2.1.2.25/ pataniiyaanaaM tRtiiyo^aMzaH striiNaam aMzas tRtiiyaH // B2.1.2.26-1/ atha^apy (udaaharanti / [K om.] B2.1.2.26-2ab/ bhojana.abhyaJjanaad daanaad yad anyat (kurute tilaiH / B2.1.2.26-2cd/ zva.viSThaayaaM kRmir [K: krimir] (bhuutvaa pitRbhiH saha (majjati // iti // B2.1.2.27/ pitqn vaa eSa (vikriiNiite yas tilaan (vikriiNiite / praaNaan vaa eSa (vikriiNiite yas taNDulaan (vikriiNiite / sukRta.aMzaan vaa eSa (vikriiNiite yaH paNamaano duhitaraM (dadaati // B2.1.2.28/ tRNa.kaaSTham [K: tRNaM kaaSTham] avikRtaM vikreyam // B2.1.2.29-1/ atha^apy (udaaharanti [K: udaaranti] / B2.1.2.29-2ab/ pazavaz ca^ekato.dantaa azmaa ca lavaNa.uddhRtaH / B2.1.2.29-2cd/ etad braahmaNa te paNyaM tantuz ca^arajaniikRtaH // iti // B2.1.2.30/ paataka.varjaM vaa babhruM piGgalaaM gaaM romazaaM sarpiSaa^(avasicya kRSNais tilair (avakiirya^anuucaanaaya (dadyaat // B2.1.2.31/ kuuzmaaNDair vaa dvaadazaaham // B2.1.2.32/ yad arvaaciinam eno bhruuNa.hatyaayaas tasmaan (mucyata iti // B2.1.2.33/ paataka.abhizaMsane kRcchraH // B2.1.2.34/ tad.abdo[K: tadazabdo]^abhizaMsituH // B2.1.2.35/ saMvatsareNa patati patitena samaacaran / yaajana.adhyaapanaad yaunaan na tu yaana.aasana.azanaad iti // B2.1.2.36/ amedhya.praazane praayazcittir [K: praayazcittaM] naiSpuriiSyam / tat saptaraatreNa^(avaapyate // B2.1.2.37/ apaH payo ghRtaM paraaka iti prati.tryaham uSNaani sa tapta.kRcchraH // B2.1.2.38/ tryahaM praatas tathaa saayam [K adds: tryaham anyad] ayaacitaM [K adds: tryahaM paraM tu naazniiyaat] paraaka iti kRcchraH // B2.1.2.39/ praataH saayam ayaacitaM paraaka iti trayaz catuuraatraaH sa eSa strii.baala.vRddhaanaaM kRcchraH // B2.1.2.40/ yaavat sakRd (aadadiita taavad (azniiyaat puurvavat so^atikRcchraH // B2.1.2.41/ ab.bhakSas tRtiiyaH sa kRcchraatikRcchraH // B2.1.2.42/ kRcchre triSavaNam udaka.upasparzanam // B2.1.2.43/ adhaH.zayanam // B2.1.2.44/ eka.vastrataa keza.zmazru.loma.nakha.vaapanam // B2.1.2.45/ etad eva striyaaH keza.vapana.varjam / keza.vapana.varjam // B2.2.3.1ab/ nitya.udakii nitya.yajJopaviitii nitya.svaadhyaayii vRSala.anna.varjii / B2.2.3.1cd/ Rtau ca gacchan vidhivac ca juhvan na braahmaNaz (cyavate brahmalokaat // B2.2.3.2/ manuH putrebhyo daayaM (vyabhajad iti zrutiH // B2.2.3.3/ samazaH sarveSaam avizeSaat // B2.2.3.4/ varaM vaa ruupam (uddharej jyeSThaH // B2.2.3.5/ tasmaaj jyeSThaM putraM dhanena (niravasaayayanti^iti zrutiH // B2.2.3.6/ dazaanaaM vaa^ekam (uddharej jyeSThaH // B2.2.3.7/ samam itare (vibhajeran // B2.2.3.8/ pitur anumatyaa daaya.vibhaagaH sati pitari // B2.2.3.9/ caturNaaM varNaanaaM go.azva.aja.avayo jyeSTha.aMzaH // B2.2.3.10/ naanaa.varNa.strii.putra.samavaaye daayaM daza.aMzaan (kRtvaa caturas triin dvaav ekam iti yathaa.kramaM (vibhajeran // B2.2.3.11/ aurase tu^utpanne savarNaas tRtiiya.aMza.haraaH // B2.2.3.12/ savarNaa.putra.anantaraa.putrayor anantaraa.putraz ced guNavaan sa jyeSTha.aMzaM (haret // B2.2.3.13/ guNavaan hi zeSaaNaaM bhartaa (bhavati // B2.2.3.14-1/ savarNaayaaM saMskRtaayaaM svayam.utpaaditam aurasaM putraM (vidyaat / B2.2.3.14-2/ atha^apy (udaaharanti / [K om.] B2.2.3.14-3ab/ aGgaad aGgaat (saMbhavasi hRdayaad adhi (jaayase / [K om.] B2.2.3.14-3cd/ aatmaa vai putra.naama^asi sa (jiiva zaradaH zatam // iti // [K om.] B2.2.3.15/ (abhyupagamya duhitari jaataM putrikaa.putram anyaM dauhitram // B2.2.3.16-1/ atha^apy (udaaharanti / B2.2.3.16-2ab/ (aadizet prathame piNDe maataraM putrikaa.sutaH / B2.2.3.16-2cd/ dvitiiye pitaraM tasyaas tRtiiye ca pitaamaham // iti // B2.2.3.17/ mRtasya prasuuto yaH kliiba.vyaadhitayor vaa^anyena^anumate [K: 'numatena] sve kSetre sa kSetrajaH // B2.2.3.18/ sa eSa dvi.pitaa dvi.gotraz ca dvayor api svadhaa.riktha.bhaag (bhavati // B2.2.3.19-1/ atha^apy (udaaharanti / B2.2.3.19-2ab/ dvi.pituH piNDa.daanaM (syaat piNDe.piNDe ca naamanii / B2.2.3.19-2cd/ trayaz ca piNDaaH SaNNaaM (syur evaM kurvan na (muhyati // iti // B2.2.3.20/ maataa.pitRbhyaaM datto^anyatareNa vaa yo^apatya.arthe (parigRhyate sa dattaH // B2.2.3.21/ sadRzaM yaM sakaamaM svayaM (kuryaat sa kRtrimaH // B2.2.3.22/ gRhe guuDha.utpanno^ante jJaato guuDhajaH [K: guuDhoH] // B2.2.3.23/ maataa.pitRbhyaam utsRSTo^anyatareNa vaa yo^apatya.arthe (parigRhyate so^apaviddhaH // B2.2.3.24/ asaMskRtaam anatisRSTaaM yaam (upagacchet [K: upayacchet] tasyaaM yo jaataH sa kaaniinaH // B2.2.3.25/ yaa garbhiNii (saMskriyate vijJaataa vaa^avijJaataa vaa tasyaaM yo jaataH sa sahoDhaH // B2.2.3.26/ maataa.pitror hastaat kriito^anyatareNa vaa yo^apatya.arthe (parigRhyate sa kriitaH // B2.2.3.27/ kliibaM (tyaktvaa patitaM vaa yaa^anyaM patiM (vindet tasyaaM punarbhvaaM yo jaataH sa paunarbhavaH // B2.2.3.28/ maataa.pitR.vihiino yaH svayam aatmaanaM (dadyaat sa svayaM.dattaH // B2.2.3.29/ dvijaati.pravaraat^zuudraayaaM jaato niSaadaH // B2.2.3.30/ kaamaat paarazava iti putraaH // B2.2.3.31-1/ atha^apy (udaaharanti / B2.2.3.31-2ab/ aurasaM putrikaa.putraM kSetrajaM datta.kRtrimau / B2.2.3.31-2cd/ guuDhajaM ca^apaviddhaM ca riktha.bhaajaH (pracakSate // B2.2.3.32ab/ kaaniinaM ca sahoDhaM ca kriitaM paunarbhavaM tathaa / B2.2.3.32cd/ svayaM.dattaM niSaadaM ca gotra.bhaajaH (pracakSate // B2.2.3.33/ teSaaM prathama eva^ity (aaha^aupajaGghaniH // B2.2.3.34-1ab/ idaaniim aham (iirSyaami striiNaaM janaka no puraa / B2.2.3.34-1cd/ yato yamasya sadane janayituH putram abruvan // B2.2.3.34-2ab/ retodhaaH putraM nayati paretya yama.saadane / B2.2.3.34-2cd/ tasmaat sva.bhaaryaaM [K: tasmaad bhaaryaaM] (rakSantu [K: rakSanti] bibhyataH [K: bibhyantaH] para.retasaH // B2.2.3.35ab/ apramattaa rakSata [K: rakSatha] tantum etaM maa vaH kSetre parabiijaani (vaapsuH [K: vapsuH] / B2.2.3.35cd/ janayituH putro (bhavati saaMparaaye [K: saamSaraaye] moghaM vettaa (kurute tantum etam // iti // B2.2.3.36/ teSaam apraapta.vyavahaaraaNaam aMzaan sa.upacayaan suniguptaan (nidadhyur aa vyavahaara.praapaNaat // B2.2.3.37/ atiita.vyavahaaraan graasa.aacchaadanair (bibhRyuH // B2.2.3.38/ andha.jaDa.kliiba.vyasani.vyaadhita.aadiiMz ca // B2.2.3.39/ akarmiNaH // B2.2.3.40/ patita.taj.jaata.varjam // B2.2.3.41/ na patitaiH saMvyavahaaro (vidyate // B2.2.3.42/ patitaam api tu maataraM (bibhRyaad anabhibhaaSamaaNaH // B2.2.3.43/ maatur alaMkaaraM duhitaraH saaMpradaayikaM (labherann anyad vaa // B2.2.3.44/ na striyaaH [K: strii] svaatantryaM (vidyate [K: vidante] // B2.2.3.45-1/ atha^apy (udaaharanti / B2.2.3.45-2ab/ pitaa (rakSati kaumaare bhartaa (rakSati yauvane / B2.2.3.45-2cd/ putras tu sthavirii.bhaave [K: sthaavire bhaave] na strii svaatantryam (arhati // iti // B2.2.3.46/ nirindriyaa hy adaayaaz ca striyo mataa iti zrutiH // B2.2.3.47/ bhartR.hite yatamaanaaH svargaM lokaM (jayeran // B2.2.3.48/ vyatikrame kRcchraH // B2.2.3.49/ zuudre caandraayaNaM (caret // B2.2.3.50/ vaizya.aadiSu pratilomaM kRcchra.atikRcchra.aadiiMz (caret // B2.2.3.51/ puMsaaM braahmaNa.aadiinaaM saMvatsaraM brahmacaryam // B2.2.3.52/ zuudraM kaTa.agninaa [K: kaTaarinanaa] (dahet // B2.2.3.53/ atha^apy (udaaharanti // B2.2.4.1ab/ abraahmaNasya zaariiro daNDaH saMgrahaNe (bhavet // B2.2.4.2ab/ sarveSaam eva varNaanaaM daaraa rakSyatamaa dhanaat // B2.2.4.3ab/ na tu caaraNa.daareSu na raGga.avatare [K: raGgaavataare] vadhaH / B2.2.4.3cd/ (saMsarjayanti taa hy etaan niguptaaMz ca^(aalayanty api // B2.2.4.4ab/ striyaH pavitram atulaM na^etaa (duSyanti karhicit / B2.2.4.4cd/ maasi.maasi rajo hy aasaaM duritaany (apakarSati // B2.2.4.5ab/ somaH zaucaM (dadau [K: dadat] taasaaM gandharvaH zikSitaaM giram / B2.2.4.5cd/ agniz ca sarvabhakSatvaM [K: sarvabhakSyatvaM] tasmaan niSkalmaSaaH striyaH // B2.2.4.6ab/ aprajaaM dazame varSe strii.prajaaM dvaadaze (tyajet / B2.2.4.6cd/ mRta.prajaaM paJcadaze sadyas tv apriya.vaadiniim // B2.2.4.7/ saMvatsaraM preta.patnii madhu.maaMsa.madya.lavaNaani (varjayed adhaH (zayiita // B2.2.4.8/ SaN.maasaan iti maudgalyaH // B2.2.4.9/ ata uurdhvaM gurubhir anumataa devaraaj (janayet putram aputraa // B2.2.4.10-1/ atha^apy (udaaharanti / B2.2.4.10-2ab/ vazaa ca^utpanna.putraa ca niirajaskaa gata.prajaa / B2.2.4.10-2cd/ na^akaamaa saMniyojyaa (syaat phalaM yasyaaM na (vidyate // iti // B2.2.4.11/ maatula.pitR.svasaa bhaginii bhaagineyii snuSaa maatulaanii sakhi.vadhuur ity agamyaaH // B2.2.4.12/ agamyaanaaM gamane kRcchra.atikRcchrau caandraayaNam iti praayazcittiH // B2.2.4.13/ etena caNDaalii.vyavaayo vyaakhyaataH // B2.2.4.14-1/ atha^apy (udaaharanti / B2.2.4.14-2ab/ caNDaaliiM braahmaNo (gatvaa (bhuktvaa ca (pratigRhya ca / B2.2.4.14-2cd/ ajJaanaat patito vipro jJaanaat tu samataaM (vrajet // B2.2.4.15ab/ pitur guror narendrasya bhaaryaaM (gatvaa pramaadataH / B2.2.4.15cd/ gurutalpii (bhavet tena puurva.uktas tasya niSkrayaH [K: nizcayaH] // iti // B2.2.4.16/ adhyaapana.yaajana.pratigrahair azaktaH kSatra.dharmeNa (jiivet pratyanantaratvaat // B2.2.4.17/ na^iti gautamaH / atyugro hi kSatra.dharmo braahmaNasya // B2.2.4.18-1/ atha^apy (udaaharanti / B2.2.4.18-2ab/ gava.arthe braahmaNa.arthe vaa varNaanaaM vaa^api saMkare / B2.2.4.18-2cd/ (gRhNiiyaataaM vipra.vizau zastraM dharma.vyapekSayaa // B2.2.4.19/ vaizya.vRttir anuSTheyaa pratyanantaratvaat // B2.2.4.20/ praak praatar.aazaat karSii (syaat // B2.2.4.21/ asyuuta.naasikaabhyaaM samuSkaabhyaam atudann aarayaa muhur.muhur abhyucchandayan // [B2.2.4.20-21 = B3.2.3] B2.2.4.22/ bhaaryaa.aadir agniH / tasmin karma.karaNaM praag agnyaadheyaat // B2.2.4.23/ agnyaadheya.prabhRty atha^imaany ajasraaNi (bhavanti yathaa^etad agnyaadheyam agnihotraM darzapuurNamaasaav aagrayaNam udagayana.dakSiNaayanayoH pazuz caaturmaasyaany Rtumukhe SaDDhotaa vasante jyotiStoma ity evaM kSema.praapaNam // B2.2.4.24/ atha^apy (udaaharanti / B2.2.4.24ab/ na divaa.svapna.ziilena na ca sarva.anna.bhojinaa / B2.2.4.24cd/ kaamaM zakyaM nabho gantum aaruuDha.patitena vaa // B2.2.4.25/ dainyaM zaaThyaM jaihmyaM ca (varjayet // B2.2.4.26-1/ atha^apy atra^uzanasaz ca vRSaparvaNaz ca duhitroH saMvaade gaathaam (udaaharanti / B2.2.4.26-2ab/ stuvato duhitaa tvaM vai yaacataH pratigRhNataH / B2.2.4.26-2cd/ atha^ahaM stuuyamaanasya dadato^apratigRhNataH / B2.2.4.26-3/ dadato^apratigRhNata iti // B2.3.5.1/ tapasyam apovagaahanam [apas.avagaahanam] [K: tapasyam avagaahanam] // B2.3.5.2/ devataas (tarpayitvaa pitR.tarpaNam // B2.3.5.3/ anutiirtham apa (utsiJcati [K: utsiJced] / uurjaM vahantiir iti // B2.3.5.4-1/ atha^apy (udaaharanti / B2.3.5.4-2ab/ sravantiiSv aniruddhaasu trayo varNaa dvijaatayaH / B2.3.5.4-2cd/ praatar.utthaaya [K: praatarutthaayaaya] (kurviiran deva.RSi.pitR.tarpaNam // B2.3.5.5/ niruddhaasu na (kurviirann aMza.bhaak tatra setu.kRt // B2.3.5.6/ tasmaat para.kRtaan setuun kuupaaMz ca (parivarjayed iti // B2.3.5.7-1/ atha^apy (udaaharanti / B2.3.5.7-2ab/ (uddhRtya vaa^api triin piNDaan (kuryaad aapatsu na^u sadaa / B2.3.5.7-2cd/ niruddhaasu tu mRt.piNDaan kuupaat triin ab.ghaTaaMs tathaa // iti // B2.3.5.8/ bahu.pratigraahyasya^apratigraahyasya vaa (pratigRhya [K: bahu pratigraahyasya pratigRhyaapratigraahyasya vaa]^ayaajyaM vaa (yaajayitva^anaazya.annasya vaa^annam (azitvaa taratsamandiiyaM (japed iti // B2.3.5.9-1/ atha^apy (udaaharanti / B2.3.5.9-2ab/ guru.saMkariNaz ca^eva ziSya.saMkariNaz ca ye / B2.3.5.9-2cd/ aahaara.mantra.saMkiirNaa diirghaM tama (upaasate // iti // B2.3.5.10/ atha snaataka.vrataani // B2.3.5.11/ saayaM praatar yad azaniiyaM (syaat tena^annena vaizvadevaM balim (upahRtya braahmaNa.kSatriya.viT.zuudraan abhyaagataan yathaa.zakti (puujayet // B2.3.5.12/ yadi bahuunaaM na (zaknuyaad ekasmai guNavate (dadyaat // B2.3.5.13/ yo vaa prathamam upagataH [K: upaagataH] (syaat // B2.3.5.14/ zuudraz ced aagatas taM karmaNi (niyuJjyaat // B2.3.5.15/ zrotriyaaya vaa^agraM (dadyaat // B2.3.5.16/ ye nityaa bhaaktikaaH [K: nityaabhaktikaas] (syus teSaam anuparodhena saMvibhaago vihitaH // B2.3.5.17/ na tv eva kadaacid (adattvaa [K: adatvaa] (bhuJjiita // B2.3.5.18-1/ atha^apy atra^anna.giitau zlokaav (udaaharanti / B2.3.5.18-2ab/ yo maam (adattvaa [K: adatvaa] pitR.devataabhyo bhRtya.atithiinaaM ca suhRj.janasya / B2.3.5.18-2cd/ saMpannam aznan viSam (atti mohaat tam (admy ahaM tasya ca mRtyur (asmi // B2.3.5.18-3ab/ huta.agnihotraH kRta.vaizvadevaH (puujya^atithiin bhRtya.jana.avaziSTam / B2.3.5.18-3cd/ tuSTaH zuciH zrad.dadhad (atti yo maaM tasya^amRtaM (syaaM sa ca maaM (bhunakti [K: bhunaktiiti] // B2.3.5.19/ subraahmaNa.zrotriya.vedapaaragebhyo gurv.artha.niveza.auSadha.artha.vRtti.kSiiNa.yakSyamaaNa.adhyayana.adhva.saM yoga.vaizvajiteSu dravya.saMvibhaago yathaa.zakti kaaryo bahirvedi bhikSamaaNeSu // B2.3.5.20/ kRta.annam itareSu // B2.3.5.21/ suprakSaalita.paada.paaNir aacaantaH zucau saMvRte deze^annam upahRtam (upasaMgRhya kaama.krodha.droha.lobha.mohaan (apahatya sarvaabhir aGguliibhiH zabdam akurvan (praazniiyaat // B2.3.6.1/ na piNDa.zeSaM paatryaam (utsRjet // B2.3.6.2/ maaMsa.matsya.tila.saMsRSTa.praazane^apa (upaspRzya^agnim (abhimRzet // B2.3.6.3/ astamite ca snaanam // B2.3.6.4/ paalaazam aasanaM paaduke danta.dhaavanam iti (varjayet // B2.3.6.5/ na^utsaGge^annaM (bhakSayet // B2.3.6.6/ aasandyaaM na (bhuJjiita // B2.3.6.7/ vaiNavaM daNDaM (dhaarayed rukma.kuNDale ca // B2.3.6.8/ padaa paadasya prakSaalanam adhiSThaanaM ca (varjayet // B2.3.6.9/ na bahir.maalaaM (dhaarayet // B2.3.6.10/ suuryam udaya.astamaye na (niriikSeta // B2.3.6.11/ na^indra.dhanur iti parasmai (prabruuyaat // B2.3.6.12/ yadi (bruuyaan maNi.dhanur ity eva (bruuyaat // B2.3.6.13/ pura.dvaari^indrakiila.parighaav antareNa na^(atiiyaat // B2.3.6.14/ pleGkhayor [K: preGkhayor] antareNa na (gacchet // B2.3.6.15/ vatsa.tantiiM ca na^upari (gacchet // B2.3.6.16/ bhasma.asthi.roma.tuSa.kapaala.apasnaanaani na^(adhitiSThet // B2.3.6.17/ gaaM dhayantiiM na parasmai (prabruuyaat // B2.3.6.18/ na^adhenum adhenur iti (bruuyaat // B2.3.6.19/ yadi (bruuyaad dhenuM bhavyaa^ity [K: dhenubhavyety] eva (bruuyaat // B2.3.6.20/ zuktaa ruukSaaH paruSaa vaaco na (bruuyaat // B2.3.6.21/ na^eko^adhvaanaM (vrajet // B2.3.6.22/ na patitair na striyaa na zuudreNa // B2.3.6.23/ na pratisaayaM (vrajet // B2.3.6.24/ na nagnaH (snaayaat // B2.3.6.25/ na naktaM (snaayaat // B2.3.6.26/ na nadiiM baahukas (taret // B2.3.6.27/ na kuupam (avekSeta // B2.3.6.28/ na gartam (avekSeta // B2.3.6.29/ na tatra^(upavized yata enam anya (utthaapayet // B2.3.6.30ab/ panthaa deyo braahmaNaaya gave raajJe hy acakSuSe / B2.3.6.30cd/ vRddhaaya bhaara.taptaaya garbhiNyai durbalaaya ca // B2.3.6.31/ prabhuuta.edha.udaka[K: prabhuutadhodaka].yava.sasamit.kuza.maalya.upaniSkramaNam aaDhya.jana.aakulam analasa.samRddham aarya.jana.bhuuyiSTham a.dasyu.pravezyaM graamam (aavasituM (yateta dhaarmikaH // B2.3.6.32ab/ udapaana.udake graame braahmaNo vRSalii.patiH / B2.3.6.32cd/ (uSitvaa dvaadaza samaaH zuudra.saadharmyam (Rcchati // B2.3.6.33ab/ pura.reNu.kuNThita.zariiras tat.paripurNa[K: tatparipuurNa].netra.vadanaz ca / B2.3.6.33cd/ nagare vasan suniyata.aatmaa siddhim (avaapsyati^iti na tad (asti // B2.3.6.34ab/ ratha.azva.gaja.dhaanyaanaaM gavaaM ca^eva rajaH zubham / B2.3.6.34cd/ aprazastaM samuuhanyaaH zva.aja.avi.khara.vaasasaam // B2.3.6.35/ puujyaan (puujayet // B2.3.6.36ab/ RSi.vidvan.nRpa.vara.maatula.zvazura.RtvijaH / B2.3.6.36cd/ ete^arghyaaH zaastra.vihitaaH smRtaaH kaala.vibhaagazaH // B2.3.6.37ab/ RSi.vidvan.nRpaaH praaptaaH kriyaa.aarambhe vara.Rtvijau / B2.3.6.37cd/ maatula.zvazurau puujyau saMvatsara.gata.aagatau // iti // B2.3.6.38ab/ agny.agaare gavaaM madhye braahmaNaanaaM ca saMnidhau / B2.3.6.38cd/ svaadhyaaye bhojane ca^eva dakSiNaM baahum (uddharet // B2.3.6.39ab/ uttaraM vaasaH kartavyaM paJcasv eteSu karmasu / B2.3.6.39cd/ svaadhyaaya.utsarga.daaneSu bhojana.aacaamayos [K: bhojanaacamanayos] tathaa // B2.3.6.40ab/ havanaM bhojanaM daanam upahaaraH pratigrahaH / B2.3.6.40cd/ bahir.jaanu na kaaryaaNi tadvad aacamanaM smRtam // B2.3.6.41ab/ anne zritaani bhuutaani annaM praaNam iti zrutiH / B2.3.6.41cd/ tasmaad annaM pradaatavyam annaM hi paramaM haviH // B2.3.6.42-1ab/ hutena (zaamyate paapaM hutam annena (zaamyati / B2.3.6.42-1cd/ annaM dakSiNayaa zaantim (upayaati^iti na zrutiH [K: naz zrutir iti] / B2.3.6.42-2/ upayaati^iti naH zrutir iti // [K om.] B2.4.7.1/ atha^ataH saMdhyaa.upaasana.vidhiM (vyaakhyaasyaamaH // B2.4.7.2/ tiirthaM (gatvaa^aprayato^abhiSiktaH prayato vaa^anabhiSiktaH prakSaalita.paada.paaNir apa (aacamya surabhimatyaa^abliGgaabhir vaaruNiibhir hiraNyavarNaabhiH paavamaaniibhir vyaahRtibhir anyaiz ca pavitrair aatmaanaM (prokSya prayato (bhavati // B2.4.7.3-1/ atha^apy (udaaharanti / B2.4.7.3-2ab/ apovagaahanaM (apas.avagaahanaM) snaanaM vihitaM saarvavarNikam / B2.4.7.3-2cd/ mantravat.prokSaNaM ca^api dvijaatiinaaM (viziSyate // iti // B2.4.7.4/ sarva.karmaNaaM ca^eva^aarambheSu praak saMdhyaa.upaasana.kaalaac ca^etena^eva pavitra.samuuhena^aatmaanaM (prokSya prayato (bhavati // B2.4.7.5/ atha^apy (udaaharanti / darbheSv aasiino darbhaan dhaarayamaaNaH sa.udakena paaNinaa pratyaG.mukhaH saavitriiM sahasrakRtva (aavartayet // B2.4.7.6/ praaNa.aayaama.zo vaa zatakRtvaH // B2.4.7.7/ ubhayataH.praNavaaM sa.sapta.vyaahRtikaaM manasaa vaa dazakRtvaH // B2.4.7.8/ tribhiz ca praaNa.aayaamais taanto brahmahRdayena // B2.4.7.9/ vaaruNiibhyaaM raatrim (upatiSThate / imaM me varuNa / tat tvaa (yaami^iti / dvaabhyaam // B2.4.7.10/ evam eva praataH praaG.mukhas tiSThan // B2.4.7.11/ maitriibhyaam ahar (upatiSThate/ mitrasya carSaNiidhRtaH / mitro janaan yaatayati^iti / dvaabhyaam // B2.4.7.12/ supuurvaam api puurvaam (upakramya^udita aaditye (samaapnuyaat // B2.4.7.13/ anastamita (upakramya supazcaad api pazcimaam // B2.4.7.14/ saMdhyayoz ca saMpattaav aho.raatrayoz ca saMtatyai [K: santatiH] // B2.4.7.15-1/ api ca^atra prajaapati.giitau zlokau (bhavataH / B2.4.7.15-2ab/ anaagataaM tu ye puurvaam anatiitaaM tu pazcimaam / B2.4.7.15-2cd/ saMdhyaaM na^(upaasate vipraaH kathaM te braahmaNaaH smRtaaH // B2.4.7.15-3ab/ saayaM praataH sadaa saMdhyaaM ye vipraa na^u (upaasate / B2.4.7.15-3cd/ kaamaM taan dhaarmiko raajaa zuudra.karmasu (yojayed // iti // B2.4.7.16/ tatra saayam.atikrame raatry.upavaasaH praatar.atikrame^ahar.upavaasaH // B2.4.7.17/ sthaana.aasana.phalam (avaapnoti // B2.4.7.18-1/ atha^apy (udaaharanti / B2.4.7.18-2ab/ yad upastha.kRtaM paapaM padbhyaaM vaa yat kRtaM (bhavet / B2.4.7.18-2cd/ baahubhyaaM manasaa vaa^api vaacaa vaa yat kRtaM (bhavet / B2.4.7.18-2ef/ saayaM saMdhyaam (upasthaaya tena tasmaat (pramucyate // B2.4.7.19/ raatryaa ca^api (saMdhiiyate na ca^enaM varuNo (gRhNaati // B2.4.7.20/ evam eva praatar (upasthaaya raatri.kRtaat paapaat (pramucyate // B2.4.7.21/ ahnaa ca^api (saMdhiiyate mitraz ca^enaM (gopaayaty aadityaz ca^enaM svargaM lokam (unnayati // B2.4.7.22/ sa evam eva^ahar.ahar aho.raatrayoH saMdhiSu^upatiSThamaano brahma.puuto brahma.bhuuto braahmaNaH zaastram anuvartamaano brahma.lokam (abhijayati^iti (vijJaayate / brahmalokam (abhijayati^iti (vijJaayate // B2.5.8.1/ atha hastau (prakSaalya kamaNDaluM mRt.piNDaM ca (saMgRhya [K: gRhya] tiirthaM (gatvaa triH paadau (prakSaalayate trir aatmaanaM // B2.5.8.2/ atha ha^eke (bruvate / zmazaanam aapo deva.gRhaM goSThaM yatra ca braahmaNaa (aprakSaalya paadau tan na praveSTavyam iti // B2.5.8.3-1/ atha^apo^(abhiprapadyate / B2.5.8.3-2ab/ hiraNya.zRGgaM varuNaM (prapadye tiirthaM me (dehi yaacitaH / B2.5.8.3-2cd/ yan mayaa bhuktam asaadhuunaaM paapebhyaz ca pratigrahaH // B2.5.8.3-3ab/ yan me manasaa vaacaa karmaNaa vaa duSkRtaM kRtam / B2.5.8.3-3cd/ tan na [K: ma] indro varuNo bRhaspatiH savitaa ca (punantu punaH.punaH // iti // B2.5.8.4/ atha^aJjalinaa^apa (upahanti [K: athaaJjalinaa upahanti] / sumitraa na aapa oSadhayaH (santv iti // B2.5.8.5/ taaM dizaM (nirukSati yasyaam asya dizi dveSyo (bhavati / durmitraas tasmai bhuuyaasur yo^asmaan (dveSTi yaM ca vayaM (dviSma iti // B2.5.8.6/ atha^apa (upaspRzya triH pradakSiNam udakam (aavartayati / yad apaaM [K: yad arpaaM] kruraM [K: kruuraM] yad amedhyaM yad azaantaM tad (apagacchataad [H: apa gacchataad] iti // B2.5.8.7/ apsu (nimajjya^(unmajjya // B2.5.8.8/ na^apsu sataH prayamaNaM (vidyate na vaasaH.palpuulanaM na^upasparzanam // B2.5.8.9/ yady uparuddhaaH syur etena^(upatiSThate / namo^agnaye^apsumate nama indraaya namo varuNaaya namo vaaruNyai namo^adbhya iti // B2.5.8.10-1/ (uttiirya^(aacamya^aacaantaH punar (aacaamet / B2.5.8.10-2/ aapaH (punantu pRthiviiM [K: pRthivii] pRthivii puutaa (punaatu maam / (punantu brahmaNaspatir brahma puutaa (punaatu maam // B2.5.8.10-3/ yad ucchiSTam abhojyaM yad vaa duzcaritaM mama / sarvaM (punantu maam aapo^asataaM ca pratigrahaM svaahaa^iti // B2.5.8.11/ pavitre (kRtvaa^adbhir (maarjayati / aapo hi SThaa mayobhuva iti tisRbhiH / hiraNya.varNaaH zucayaH paavakaa iti catasRbhiH / pavamaanaH suvarjana [K: suvarcana] iti / etena^anuvaakena (maarjayitvaa^antar.jala.gato^aghamarSaNena triin praaNa.aayaamaan (dhaarayitvaa^(uttiirya vaasaH (piiDayitvaa prakSaalita.upavaataany akliSTaani vaasaaMsi (paridhaaya^apa (aacamya darbheSv aasiino darbhaan dhaarayamaaNaH praaG.mukhaH saavitriiM sahasrakRtva (aavartayet^zatakRtvo^aparimitakRtvo vaa daza.avaram // B2.5.8.12/ atha^aadityam (upatiSThate / ud vayaM tamasas pari / ud u tyam / citram / tac cakSur devahitam / ya udagaad iti // B2.5.8.13/ atha^apy (udaaharanti / praNavo vyaahRtayaH saavitrii ca^ity ete paJca brahma.yajJaa ahar.ahar braahmaNaM kilbiSaat (paavayanti // B2.5.8.14/ puutaH paJcabhir brahma.yajJair atha^uttaraM devataas (tarpayati // B2.5.9.1/ om [K omits om] agniH prajaapatiH somo rudro^aditir bRhaspatiH sarpaa ity etaani praag.dvaaraaNi daivataani sa.nakSatraaNi sa.grahaaNi sa.aho.raatraaNi sa.muhuurtaani (tarpayaami / oM vasuuMz ca (tarpayaami // B2.5.9.2/ oM [K omits oM] pitaro^aryamaa bhagaH savitaa tvaSTaa vaayur indraagnii ity etaani dakSiNa.dvaaraaNi daivataani sa.nakSatraaNi sa.grahaaNi sa.aho.raatraaNi sa.muhuurtaani (tarpayaami / oM rudraaMz ca (tarpayaami // B2.5.9.3/ oM [K omits oM] mitra indro mahaapitara aapo vizve devaa brahmaa viSNur ity etaani pratyag.dvaaraaNi daivataani sa.nakSatraaNi sa.grahaaNi sa.aho.raatraaNi sa.muhuurtaani (tarpayaami / om aadityaaMz ca (tarpayaami // B2.5.9.4/ oM [K omits oM] vasavo varuNo^aja ekapaad ahirbudhnyaH puuSaa^azvinau yama ity etaany udag.dvaaraaNi daivataani sa.nakSatraaNi sa.grahaaNi sa.aho.raatraaNi sa.muhuurtaani (tarpayaami / oM vizvaan devaaMs (tarpayaami / oM saadhyaaMz ca (tarpayaami [K: saadhyaaMs tarpayaami] // B2.5.9.5/ oM [K omits oM] brahmaaNaM (tarpayaami / oM [K omits oM] prajaapatiM (tarpayaami / oM [K omits oM] catur.mukhaM (tarpayaami / oM [K omits oM] parameSThinaM (tarpayaami / oM [K omits oM] hiraNyagarbhaM (tarpayaami / oM [K omits oM] svayaMbhuvaM (tarpayaami / oM [K omits oM] brahma.paarSadaaMs (tarpayaami / oM [K omits oM] brahma.paarSadiiz ca (tarpayaami / om [K omits om] agniM (tarpayaami / oM [K omits oM] vaayuM (tarpayaami / oM [K omits oM] varuNaM (tarpayaami / oM [K omits oM] suuryaM (tarpayaami / oM [K omits oM] candramasaM (tarpayaami / oM [K omits oM] nakSatraaNi (tarpayaami / [K: jyotiiMSi tarpayaami /] oM [K omits oM] sadyojaataM (tarpayaami / oM bhuuH puruSaM (tarpayaami / oM bhuvaH puruSaM (tarpayaami / oM suvaH puruSaM (tarpayaami / oM bhuur bhuvaH suvaH puruSaM (tarpayaami / oM bhuus (tarpayaami / oM bhuvas (tarpayaami / oM suvas (tarpayaami / oM mahas (tarpayaami / oM janas (tarpayaami / oM tapas (tarpayaami / oM satyaM (tarpayaami // B2.5.9.6-1/ oM bhavaM devaM (tarpayaami / oM zarvaM devam (tarpayaami / om iizaanaM devaM (tarpayaami / oM pazupatiM devaM (tarpayaami / oM rudraM devaM (tarpayaami / om ugraM devaM (tarpayaami / oM bhiimaM devaM (tarpayaami / oM mahaantaM devaM (tarpayaami / B2.5.9.6-2/ oM bhavasya devasya patniiM (tarpayaami / oM zarvasya devasya patniiM (tarpayaami / om iizaanasya devasya patniiM (tarpayaami / oM pazupater devasya patniiM (tarpayaami / oM rudrasya devasya patniiM (tarpayaami / om ugrasya devasya patniiM (tarpayaami / oM bhiimasya devasya patniiM (tarpayaami / oM mahato devasya patniiM (tarpayaami / B2.5.9.6-3/ oM bhavasya devasya sutaM (tarpayaami / oM zarvasya devasya sutaM (tarpayaami / om iizaanasya devasya sutaM (tarpayaami / oM pazupater devasya sutaM (tarpayaami / oM rudrasya devasya sutaM (tarpayaami / om ugrasya devasya sutaM (tarpayaami / oM bhiimasya devasya sutaM (tarpayaami / oM mahato devasya sutaM (tarpayaami / oM rudraaMs (tarpayaami / oM [K omits oM] rudra.paarSadaaMs (tarpayaami / oM [K omits oM] rudra.paarSadiiz ca (tarpayaami // B2.5.9.7/ oM vighnaM (tarpayaami / oM vinaayakaM [K omits oM] (tarpayaami / oM [K omits oM] viiraM (tarpayaami / oM [K omits oM] sthuulaM [K: zuuraM] (tarpayaami / oM [K omits oM] varadaM (tarpayaami / oM [K omits oM] hastimukhaM (tarpayaami / oM [K omits oM] vakratuNDaM (tarpayaami / om [K omits om] ekadantaM (tarpayaami / oM [K omits oM] lambodaraM (tarpayaami / [K: gaNapatiM tarpayaami /] oM [K omits oM] vighna.paarSadaaMs (tarpayaami / oM [K omits oM] vighna.paarSadiiz ca (tarpayaami // B2.5.9.8/ oM sanatkumaaraM (tarpayaami / oM [K omits oM] skandaM (tarpayaami / om [K omits om] indraM (tarpayaami / oM [K omits oM] SaSThiiM (tarpayaami / oM [K omits oM] SaNmukhaM (tarpayaami / oM [K omits oM] jayantaM [K: vizaakhaM] (tarpayaami / oM [K omits oM] vizaakhaM [K: jayantaM] (tarpayaami / oM [K omits oM] mahaasenaM (tarpayaami / oM subrahmaNyaM (tarpayaami [K omits: oM subrahmaNyaM tarpayaami] / oM [K omits oM] skanda.paarSadaaMs (tarpayaami / oM [K omits oM] skanda.paarSadiiz ca (tarpayaami // B2.5.9.9/ om aadityaM (tarpayaami / oM [K omits oM] somaM (tarpayaami / om [K omits om] aGgaarakaM (tarpayaami / oM [K omits oM] budhaM (tarpayaami / oM [K omits oM] bRhaspatiM (tarpayaami / oM [K omits oM] zukraM (tarpayaami / oM [K omits oM] zanaizcaraM (tarpayaami / oM [K omits oM] raahuM (tarpayaami / oM [K omits oM] ketuM (tarpayaami // B2.5.9.10/ oM kezavaM (tarpayaami / oM [K omits oM] naaraayaNaM (tarpayaami / oM [K omits oM] maadhavaM (tarpayaami / oM [K omits oM] govindaM (tarpayaami / oM [K omits oM] viSNuM (tarpayaami / oM [K omits oM] madhusuudanaM (tarpayaami / oM [K omits oM] trivikramaM (tarpayaami / oM [K omits oM] vaamanaM (tarpayaami / oM [K omits oM] zriidharaM (tarpayaami / oM [K omits oM] hRSiikezaM (tarpayaami / oM [K omits oM] padmanaabhaM (tarpayaami / oM [K omits oM] daamodaraM (tarpayaami / oM [K omits oM] zriyaM deviiM (tarpayaami / oM [K omits oM] sarasvatiiM deviiM (tarpayaami / oM [K omits oM] puSTiM [K: puSTiM deviiM] (tarpayaami / oM [K omits oM] tuSTiM [K: tuSTiM deviiM] (tarpayaami / oM [K omits oM] garutmantaM [K: vainateyaM] (tarpayaami / oM [K omits oM] viSNu.paarSadaaMs (tarpayaami / oM [K omits oM] viSNu.paarSadiiz ca (tarpayaami // B2.5.9.11/ oM yamaM (tarpayaami / oM [K omits oM] yamaraajaM (tarpayaami / oM [K omits oM] dharmaM (tarpayaami / oM [K omits oM] dharmaraajaM (tarpayaami / oM [K omits oM] kaalaM (tarpayaami / oM [K omits oM] niilaM (tarpayaami / oM [K omits oM] mRtyuM (tarpayaami / oM [K omits oM] vaivasvataM [K: antakaM] (tarpayaami / oM [K omits oM] citraM (tarpayaami / oM [K omits oM] citraguptaM (tarpayaami / om [K omits om] audumbaraM (tarpayaami / [K: vaivasvataM tarpayaami /] oM [K omits oM] vaivasvata.paarSadaaMs (tarpayaami / oM [K omits oM] vaivasvata.paarSadiiz ca (tarpayaami // B2.5.9.12/ oM [K omits oM] bhuumi.devaaMs [K: bharadvaajaM] (tarpayaami / oM [K omits oM] kaazyapam [k: gautamaM] (tarpayaami / om [K omits om] antarikSaM [K: atriM] (tarpayaami / [K: aaGgirasaM tarpayaami /] oM [K omits oM] vidyaaM (tarpayaami / [K: durgaaM tarpayaami / jyeSThaaM tarpayaami /] oM [K omits oM] dhanvantariM (tarpayaami / oM [K omits oM] dhanvantari.paarSadaaMs (tarpayaami / oM [K omits oM] dhanvantari.paarSadiiz ca (tarpayaami^iti [K: tarpayaami] // B2.5.9.13/ atha niviitii // B2.5.9.14-1/ om RSiiMs (tarpayaami / oM [K omits oM] maharSiiMs [K: paramarSiiMs] (tarpayaami / oM [K omits oM] paramarSiiMs [K: maharSiiMs] (tarpayaami / oM [K omits oM] brahmarSiiMs (tarpayaami / oM [K omits oM] devarSiiMs (tarpayaami / oM [K omits oM] raajarSiiMs (tarpayaami / oM [K omits oM] zrutarSiiMs (tarpayaami / oM [K omits oM] janarRSiiMs (tarpayaami / oM [K omits oM] taparRSiiMs [K: taparSiiMs] (tarpayaami / oM [K omits oM] satyarSiiMs (tarpayaami / oM [K omits oM] saptarSiiMs (tarpayaami / oM [K omits oM] kaaNDarSiiMs (tarpayaami / oM [K omits oM] RSikaaMs (tarpayaami / om [K omits om] RSi.patniis (tarpayaami / om [K omits om] RSi.putraaMs (tarpayaami / om [K omits om] RSi.pautraaMs (tarpayaami / B2.5.9.14-2/ oM [K omits oM] kaaNvaM baudhaayanaM (tarpayaami / om [K omits om] aapastambaM suutrakaaraM (tarpayaami / oM [K omits oM] satyaaSaaDhaM hiraNyakezinaM (tarpayaami / oM [K omits oM] vaajasaneyinaM yaajJavalkyam (tarpayaami / om [K omits om] aazvalaayanaM zaunakaM (tarpayaami / oM [K omits oM] vyaasaM (tarpayaami / oM [K omits oM] vasiSThaM (tarpayaami / B2.5.9.14-3/ oM [K omits oM] praNavaM (tarpayaami / oM [K omits oM] vyaahRtiis (tarpayaami / oM [K omits oM] saavitriiM (tarpayaami / oM [K omits oM] gaayatriiM (tarpayaami / oM [K omits oM] chandaaMsi (tarpayaami / om [K omits om] RgvedaM (tarpayaami / oM [K omits oM] yajurvedaM (tarpayaami / oM [K omits oM] (saamavedaM tarpayaami / om [K omits om] atharvavedaM (tarpayaami / om [K omits om] atharvaaGgirasas [K: atharvaaGgirasaM] (tarpayaami / om [K omits om] itihaasa.puraaNaani (tarpayaami / oM [K omits oM] sarva.vedaaMs (tarpayaami / oM [K omits oM] sarva.deva.janaaMs (tarpayaami / oM [K omits oM] sarva.bhuutaani (tarpayaami^iti [K: tarpayaami] // B2.5.10.1/ atha praaciinaaviiti / oM pitqn svadhaa namas (tarpayaami / oM [K omits oM] pitaamahaan svadhaa namas (tarpayaami / oM [K omits oM] prapitaamahaan svadhaa namas (tarpayaami / oM [K omits oM] maatqH svadhaa namas (tarpayaami / oM [K omits oM] pitaamahiiH svadhaa namas (tarpayaami / oM [K omits oM] prapitaamahiiH svadhaa namas (tarpayaami / oM [K omits oM] maataamahaan svadhaa namas (tarpayaami / oM [K omits oM] maatuH pitaamahaan svadhaa namas (tarpayaami / oM [K omits oM] maatuH prapitaamahaan svadhaa namas (tarpayaami / oM [K omits oM] maataamahiiH svadhaa namas (tarpayaami / oM [K omits oM] maatuH pitaamahiiH svadhaa namas (tarpayaami / oM [K omits oM] maatuH prapitaamahiiH svadhaa namas (tarpayaami // B2.5.10.2/ om aacaaryaan svadhaa namas (tarpayaami / om [K omits om] aacaarya.patniiH svadhaa namas (tarpayaami / oM [K omits oM] guruun svadhaa namas (tarpayaami / oM [K omits oM] guru.patniiH svadhaa namas (tarpayaami / oM [K omits oM] sakhiin svadhaa namas (tarpayaami / oM [K omits oM] sakhi.patniiH svadhaa namas (tarpayaami / oM [K omits oM] jJaatiin svadhaa namas (tarpayaami / oM [K omits oM] jJaati.patniiH svadhaa namas (tarpayaami / om [K omits om] amaatyaan svadhaa namas (tarpayaami / om [K omits om] amaatya.patniiH svadhaa namas (tarpayaami / oM [K omits oM] sarvaan svadhaa namas (tarpayaami / oM [K omits oM] sarvaaH svadhaa namas (tarpayaami^iti // B2.5.10.3/ anutiirtham apa (utsiJcati // B2.5.10.4/ uurjaM vahantiir amRtaM ghRtaM payaH kiilaalaM parisrutam / svadhaa stha (tarpayata me pitqn / (tRpyata (tRpyata (tRpyata^iti // B2.5.10.5/ na^eka.vastro na^aardra.vaasaa daivaani [K: devaani] karmaaNy (anusaMcaret // B2.5.10.6/ pitR.saMyuktaani ca^ity ekeSaam / pitR.saMyuktaani ca^ity ekeSaam // B2.6.11.1/ atha^ime paJca mahaa.yajJaaH / taany eva mahaa.sattraaNi / deva.yajJaH pitR.yajJo bhuuta.yajJo manuSya.yajJo brahma.yajJa iti // B2.6.11.2/ ahar.ahaH svaahaa.(kuryaad aa kaaSThaat / tathaa^etaM deva.yajJaM (samaapnoti // B2.6.11.3/ ahar.ahaH svadhaa.(kuryaad aa^uda.paatraat / tathaa^etaM pitR.yajJaM (samaapnoti // B2.6.11.4/ ahar.ahar namas.(kuryaad aa puSpebhyaH / tathaa^etam bhuuta.yajJaM (samaapnoti // B2.6.11.5/ ahar.ahar braahmaNebhyo^annaM (dadyaad aa muula.phala.zaakebhyaH / tathaa^etaM manuSya.yajJaM (samaapnoti // B2.6.11.6/ ahar.ahaH svaadhyaayaM (kuryaad aa praNavaat / tathaa^etaM brahma.yajJaM (samaapnoti // B2.6.11.7/ svaadhyaayo vai brahma.yajJaH / tasya ha vaa etasya brahma.yajJasya vaag eva juhuur mana upabhRc cakSur dhruvaa medhaa sruvaH satyam avabhRthaH svargo loka udayanam / yaavantaM ha vaa imaaM vittasya puurNaaM (dadat svargaM lokaM (jayati taavantaM lokaM (jayati [K omits: taavantaM lokaM jayati] bhuuyaaMsaM ca^akSayyaM ca^apa punarmRtyuM (jayati ya evaM vidvaan svaadhyaayam (adhiite / tasmaat svaadhyaayo^adhyetavya iti hi braahmaNam // B2.6.11.8/ atha^apy (udaaharanti / sv.abhyaktaH su.hitaH sukhe zayane zayaano yaM yaM kratum (adhiite tena tena^asya^iSTaM (bhavati^iti // B2.6.11.9/ tasya ha vaa etasya dharmasya caturdhaa bhedam eka (aahuH / adRSTatvaat / ye catvaara iti / karma.vaadaH // B2.6.11.10/ aiSTika.paazuka.saumika.daarvihomaaNaam [K .daarviihomaaNaam] // B2.6.11.11-1/ tad eSaa^(abhivadati / B2.6.11.11-2ab/ ye catvaaraH pathayo deva.yaanaa antaraa dyaavaa.pRthivii (viyanti / B2.6.11.11-2cd/ teSaaM yo ajyaanim ajiitim (aavahaat tasmai no devaaH pari (datta^iha sarve // iti // B2.6.11.12/ brahmacaarii gRhastho vaanaprasthaH parivraajaka iti // B2.6.11.13/ brahmacaarii guru.zuzruuSii^aa maraNaat // B2.6.11.14/ vaanaprastho vaikhaanasa.zaastra.samudaacaaraH // B2.6.11.15/ vaikhaanaso vane muula.phala.aazii tapaH.ziilaH savaneSu^udakam upaspRzan^zraamaNakena^agnim aadhaaya^agraamya.bhojii deva.pitR.bhuuta.manuSya.RSi.puujakaH sarva.atithiH pratiSiddha.varjaM baiSkam apy (upayuJjiita / na phaala.kRSTam (adhitiSThed graamaM ca na (pravizet / jaTilaz ciira.ajina.vaasaa na^atisaaMvatsaraM (bhuJjiita // B2.6.11.16/ parivraajakaH (parityajya bandhuun aparigrahaH (pravrajed [K: parivrajed] yathaa.vidhi // B2.6.11.17/ araNyaM (gatvaa // B2.6.11.18/ zikhaa.muNDaH // B2.6.11.19/ kaupiina.aacchaadanaH [K: kaupiinaacchaadanaaH] // B2.6.11.20/ varSaasv ekasthaH // B2.6.11.21/ kaaSaaya.vaasaaH // B2.6.11.22/ sanna.musale vyaGgaare nivRtta.zaraava.saMpaate (bhikSeta // B2.6.11.23/ vaaG.manaH.karma.daNDair bhuutaanaam adrohii // B2.6.11.24/ pavitraM (bibhrat[K: bibhRyaat]^zauca.artham // B2.6.11.25/ uddhRta.paripuutaabhir adbhir ap.kaaryaM kurvaaNaH [K: adbhiH kaaryaM kuryaat] // B2.6.11.26/ (apavidhya vaidikaani karmaaNy ubhayataH paricchinnaa madhyamaM padaM (saMzliSyaamaha iti vadantaH // B2.6.11.27/ aikaazramyaM tv aacaaryaa aprajanatvaad [K: aprajananatvaad] itareSaam // B2.6.11.28/ tatra^(udaaharanti / praahlaadir ha vai kapilo naama^asura (aasa / sa etaan bhedaaMz (cakaara devaiH [K: devais saha] spardhamaanaH / taan maniiSii na^(aadriyeta // B2.6.11.29/ adRSTatvaat / ye catvaara iti / karma.vaada aiSTika.paazuka.saumika.daarvihomaaNaam [K .daarviihomaaNaam] // B2.6.11.30-1/ tad eSaa^(abhyanuucyate / B2.6.11.30-2ab/ eSa nityo mahimaa braahmaNasya na karmaNaa (vardhate na^u kaniiyaan / B2.6.11.30-2cd/ tasya^eva^aatmaa padavit taM (viditvaa na karmaNaa (lipyate paapakena // iti // (cf. B2.10.17.7) B2.6.11.31-1/ sa (bruuyaat / B2.6.11.31-2ab/ yena suuryas (tapati tejasaa^iddhaH pitaa putreNa pitRmaan yoni.yonau / B2.6.11.31-2cd/ na^avedavin (manute taM bRhantaM sarva.anubhuum [K: sarvaanubhum] aatmaanaM saMparaaye [K: saamparaaye] // iti // B2.6.11.32ab/ ime ye na^arvaaG na paraz (caranti na braahmaNaaso na sutekaraasaH / B2.6.11.32cd/ ta ete vaacam (abhipadya paapayaa siriis tantraM (tanvate aprajajJaye // iti // B2.6.11.33/ prajaabhir agne amRtatvam (azyaam / jaayamaano vai braahmaNas tribhir RNavaa jaayate brahmacaryeNa^RSibhyo yajJena devebhyaH prajayaa pitRbhya iti / evam RNa.saMyoga.vaadinyo^asaMkhyeyaa [K: RNasaMyogaadiiny asaMkhyeyaani] (bhavanti // (cf. B2.9.16.7) B2.6.11.34-1ab/ trayiiM vidyaaM brahmacaryaM prajaatiM zraddhaaM tapo yajJam anupradaanam / B2.6.11.34-1cd/ ya etaani (kurvate tair it saha (smo rajo (bhuutvaa (dhvaMsate^anyat prazaMsan // iti / B2.6.11.34-2/ (dhvaMsate^anyat [K omits: dhvaMsate 'nyat] prazaMsann iti // B2.7.12.1/ atha zaaliina.yaayaavaraaNaam aatma.yaajinaaM praaNa.aahutiir (vyaakhyaasyaamaH // B2.7.12.2/ sarva.avazyaka.avasaane saMmRSTa.upalipte deze praaG.mukha (upavizya tad bhuutam aahriyamaaNam / bhuur bhuvaH suvar om iti / (upasthaaya vaacaM (yacchet // B2.7.12.3/ nyastam annaM mahaa.vyaahRtibhiH pradakSiNam udakaM (pariSicya savyena paaNinaa^avimuJcan / amRta.upastaraNam (asi^iti / purastaad apaH (piitvaa paJca.annena praaNa.aahutiir (juhoti / praaNe niviSTo^amRtaM (juhomi / zivo maa (viza^apradaahaaya / praaNaaya svaahaa / apaane niviSTo^amRtaM (juhomi / zivo maa (viza^apradaahaaya / apaanaaya svaahaa / vyaane niviSTo^amRtaM (juhomi / zivo maa (viza^apradaahaaya / vyaanaaya svaahaa / udaane niviSTo^amRtaM (juhomi / zivo maa (viza^apradaahaaya / udaanaaya svaahaa / samaane niviSTo^amRtaM (juhomi / zivo maa (viza^apradaahaaya / samaanaaya svaahaa^iti // [K omits: apaane niviSTo ... samaanaaya svaahaa] B2.7.12.4/ paJca.annena praaNa.aahutiir (hutvaa tuuSNiiM bhuuyo (vratayet prajaapatiM manasaa dhyaayan / na^antaraa vaacaM (visRjet // B2.7.12.5/ yady [K: yad] antaraa vaacaM (visRjet / bhuur bhuvaH suvar om iti / (japitvaa punar eva (bhuJjiita// B2.7.12.6/ tvak.keza.nakha.kiiTa.aakhu.puriiSaaNi (dRSTvaa taM dezaM piNDam (uddhRtya^adbhir (abhyukSya bhasma^(avakiirya punar adbhiH (prokSya vaacaa ca prazastam (upayuJjiita // B2.7.12.7-1/ atha^apy (udaaharanti / B2.7.12.7-2ab/ aasiinaH praaG.mukho^(azniiyaad vaag.yato^annam akutsayan / B2.7.12.7-2cd/ askandayaMs tan.manaaz ca (bhuktvaa ca^agnim (upaspRzed // iti // B2.7.12.8/ sarva.bhakSya.apuupa.kanda.muula.phala.maaMsaani [K .maaMsaadiini] dantair na^avadyet // B2.7.12.9/ na^ati.suhitaH // B2.7.12.10/ amRta.apidhaanam (asi^iti / upariSTaad apaH (piitvaa^aacaanto hRdaya.dezam (abhimRzati / praaNaanaaM granthir (asi rudro maa (viza^antakaH / tena^annena^(aapyaayasva^iti // B2.7.12.11-1/ punar (aacamya dakSiNe paada.aGguSThe paaNii (nisraavayati / B2.7.12.11-2ab/ aGguSTha.maatraH puruSo^aGguSThaM ca samaazritaH / B2.7.12.11-3cd/ iizaH sarvasya jagataH prabhuH (priiNaati vizva.bhuk // iti // B2.7.12.12/ huta.anumantraNam uurdhva.hastaH (samaacaret / zraddhaayaaM praaNe nivizya^amRtaM hutam / praaNam annena^(aapyaayasva / zraddhaayaam apaane nivizya^amRtaM hutam / praaNam annena^(aapyaayasva / zraddhaayaaM vyaane nivizya^amRtaM hutam / praaNam annena^(aapyaayasva / zraddhaayaam udaane nivizya^amRtaM hutam / praaNam annena^(aapyaayasva / zraddhaayaaM samaane nivizya^amRtaM hutam / praaNam annena^(aapyaayasva^iti / paJcabhiH // [K omits: zraddhaayaam apaane ... zraddhaayaaM samaane ... annenaapyaayasva] B2.7.12.13/ brahmaNi ma aatmaa^amRtatvaaya^iti [K: aatmaamRtatvaayety aatmaanam] // B2.7.12.14/ akSareNa ca^aatmaanaM (yojayet // B2.7.12.15/ sarva.kratu.yaajinaam aatma.yaajii (viziSyate // B2.7.12.16/ atha^apy (udaaharanti // B2.7.13.1ab/ yathaa hi tuulam aiSiikam agnau protaM (pradiipyate / B2.7.13.1cd/ tadvat sarvaaNi paapaani (dahyante hy aatma.yaajinaH // B2.7.13.2/ kevala.agho (bhavati kevala.aadii / mogham annaM (vindate apracetaa [K omits apracetaa] iti // B2.7.13.3/ sa evam eva^ahar.ahaH saayaM praatar (juhuyaat // B2.7.13.4/ adbhir vaa saayam // B2.7.13.5-1/ atha^apy (udaaharanti / B2.7.13.5-2ab/ agre (bhojayed atithiin antarvatniir anantaram / B2.7.13.5-2cd/ baala.vRddhaaMs tathaa diinaan vyaadhitaaMz ca vizeSataH // B2.7.13.5-3ab/ (adattvaa tu ya etebhyaH puurvaM (bhuGkte yathaa.vidhi / B2.7.13.5-3cd/ bhujyamaano na (jaanaati na sa (bhuGkte sa (bhujyate // B2.7.13.6ab/ pitR.daivata.bhRtyaanaaM maataa.pitror guros tathaa / B2.7.13.6cd/ vaag.yato vighasam (azniiyaad evaM dharmo vidhiiyate // iti // B2.7.13.7-1/ atha^apy (udaaharanti / B2.7.13.7-2ab/ aSTau graasaa muner bhakSyaaH SoDaza^araNya.vaasinaH / B2.7.13.7-2cd/ dvaatriMzat tu [K: dvaatriMzataM] gRhasthasya amitaM [K: gRhasthasyaaparimitaM] brahmacaariNaH // B2.7.13.8ab/ aahita.agnir anaDvaaMz ca brahmacaarii ca te trayaH / B2.7.13.8cd/ aznanta eva sidhyanti na^eSaaM siddhir anaznataam // iti // B2.7.13.9ab/ gRhastho brahmacaarii vaa yo^anaznaMs tu tapaz (caret / B2.7.13.9cd/ praaNa.agnihotra.lopena avakiirNii (bhavet tu saH // B2.7.13.10/ anyatra praayazcittaat / praayazcitte tad eva vidhaanam // B2.7.13.11-1/ atha^apy (udaaharanti / B2.7.13.11-2ab/ antaraa praatar.aazaM ca saayam.aazaM tathaa^eva ca / B2.7.13.11-2cd/ sadaa.upavaasii (bhavati yo na (bhuGkte kadaacana [K: kadaacaneti] // B2.7.13.12ab/ praaNa.agnihotra.mantraaMs tu niruddhe bhojane (japet / B2.7.13.12cd/ tretaa.agnihotra.mantraaMs tu dravya.alaabhe yathaa (japet // iti // B2.7.13.13/ evam aacaran [K: evam evaacaran] brahma.bhuuyaaya (kalpate / brahma.bhuuyaaya (kalpata iti // B2.8.14.1/ pitryam aayuSyaM svargyaM yazasyaM puSTi.karma ca // B2.8.14.2/ trimadhus triNaaciketas trisuparNaH paJca.agniH SaDaGga.vit^ziirSako jyeSThasaamakaH snaataka iti paGkti.paavanaaH // B2.8.14.3/ tad.abhaave rahasya.vit // B2.8.14.4/ Rco yajuuMSi saamaani^iti zraaddhasya mahimaa / tasmaad evaM.vidaM sapiNDam apy (aazayet // B2.8.14.5ab/ raakSoghnaani ca saamaani svadhaavanti yajuuMSi ca / B2.8.14.5cd/ madhv.Rco^atha pavitraaNi (zraavayed aazayan^zanaiH // B2.8.14.6/ caraNa.vato^anuucaanaan yoni.gotra.mantra.asaMbaddhaan[K .asambandhaan]^zuciin mantravatas try.avaraan ayujaH puurvedyuH praatar eva vaa (nimantrya sa.darbha.upakLpteSv aasaneSu praaG.mukhaan (upavezayaty udaG.mukhaan vaa // B2.8.14.7/ atha^enaaMs tila.mizraa apaH (pratigraahya gandhair maalyaiz ca^(alaMkRtya / agnau (kariSyaami^iti / anujJaato^gnim (upasamaadhaaya (saMparistiirya^aa^agnimukhaat (kRtvaa^annasya^eva [K: kRtvaajyasyaiva] tisra aahutiir (juhoti / somaaya pitR.piitaaya svadhaa namaH svaahaa / yamaaya^aGgirasvate pitRmate svadhaa namaH svaahaa / agnaye kavya.vaahanaaya sviSTakRte svadhaa namaH svaahaa^iti // B2.8.14.8/ tat.zeSeNa^annam (abhighaarya^annasya^etaa eva tisro [K: tisra aahutiir] (juhuyaat // B2.8.14.9/ vayasaaM piNDaM (dadyaat // B2.8.14.10/ vayasaaM hi pitaraH pratimayaa (caranti^iti (vijJaayate // B2.8.14.11/ atha^itarat sa.aGguSThena paaNinaa^(abhimRzati // B2.8.14.12-1/ pRthivii.samantasya [K: pRthiviisamaM tasya] te^agnir (upadraSTaa^Rcas te mahimaa dattasya^apramaadaaya pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe (juhomi braahmaNaanaaM tvaa vidyaavataaM praaNa.apaanayor (juhomy akSitam (asi maa pitqNaaM (kSeSThaa amutra^amuSmiM loka iti / B2.8.14.12-2/ antarikSa.samantasya [K: antarikSassamaM tasya] te vaayur (upazrotaa yajuuMSi te mahimaa dattasya^apramaadaaya pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe (juhomi braahmaNaanaaM tvaa vidyaavataaM praaNa.apaanayor (juhomy akSitam (asi maa pitaamahaanaaM (kSeSThaa amutra^amuSmiM loka iti / B2.8.14.12-3/ dyu.samantasya [K: dyausamaM tasya] ta aadityo^anukhyaataa saamaani te mahimaa dattasya apramaadaaya pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe (juhomi braahmaNaanaaM tvaa vidyaavataaM praaNa.apaanayor (juhomy akSitam (asi maa prapitaamahaanaaM (kSeSThaa amutra^amuSmiM loka iti // B2.8.15.1/ atha vai (bhavati // B2.8.15.2ab/ agnau karaNa.zeSeNa tad annam (abhighaarayet / B2.8.15.2cd/ nir.aGguSThaM tu yad dattaM na tat (priiNaati vai pitqn // B2.8.15.3ab/ ubhayoH zaakhayor muktaM pitRbhyo^annaM niveditam / B2.8.15.3cd/ tad antaram (upaasante asuraa [K: upaasante 'suraa vai] duSTa.cetasaH // B2.8.15.4ab/ yaatudhaanaaH pizaacaaz ca (pratilumpanti tat^haviH / B2.8.15.4cd/ tila.daane hy adaayaaz ca tathaa krodha.vaze^asuraaH // B2.8.15.5ab/ kaaSaaya.vaasaa yaan (kurute japa.homa.pratigrahaan / B2.8.15.5cd/ na tad devaM.gamaM [K: devagamaM] bhavati havya.kavyeSu yat^haviH // B2.8.15.6ab/ yac ca dattam anaGguSThaM yac ca^eva (pratigRhyate / B2.8.15.6cd/ aacaamati ca yas tiSThan na sa tena (samRdhyate // iti // B2.8.15.7/ aady.antayor apaaM pradaanaM sarvatra // B2.8.15.8/ jaya.prabhRti yathaa.vidhaanam // B2.8.15.9/ zeSam uktam aSTakaa.home // B2.8.15.10ab/ dvau daive [K: deve] pitR.kaarye triin ekaikam ubhayatra vaa / B2.8.15.10cd/ (bhojayet susamRddho^api na (prasajyeta [K: prasajjeta] vistare // B2.8.15.11ab/ satkriyaaM deza.kaalau ca zaucaM braahmaNa.saMpadam / B2.8.15.11cd/ paJca^etaan vistaro (hanti tasmaat taM (parivarjayet // B2.8.15.12ab/ urastaH pitaras tasya vaamataz ca pitaamahaaH / B2.8.15.12cd/ dakSiNataH prapitaamahaaH pRSThataH piNDa.tarkakaaH // iti // B2.9.16.1/ prajaa.kaamasya^upadezaH // B2.9.16.2/ prajanana.nimittaa samaakhyaa^ity azvinaav (uucatuH // B2.9.16.3ab/ aayuSaa tapasaa yuktaH svaadhyaaya.ijyaa.paraayaNaH / B2.9.16.3cd/ prajaam (utpaadayed yuktaH sve.sve varNe [K: vaMze] jita.indriyaH // B2.9.16.4ab/ braahmaNasya^RNa.saMyogas tribhir (bhavati janmataH / B2.9.16.4cd/ taani mucya^aatmavaan (bhavati vimukto dharma.saMzayaat // B2.9.16.5ab/ svaadhyaayena RSiin (puujya somena ca puraMdaram / B2.9.16.5cd/ prajayaa ca pitqn puurvaan anRNo divi (modate // B2.9.16.6ab/ putreNa lokaaJ (jayati pautreNa^anantyam [K: pautreNaamRtam] (aznute / B2.9.16.6cd/ atha putrasya pautreNa naakam eva^(adhirohati // iti // B2.9.16.7/ (vijJaayate ca / jaayamaano vai braahmaNas tribhir RNavaa (jaayate brahmacaryeNa^RSibhyo yajJena devebhyaH prajayaa pitRbhya iti / evam RNa.saMyogaM vedo (darzayati // (cf. B2.6.11.33) B2.9.16.8/ sat.putram (utpaadya^aatmaanaM (taarayati // B2.9.16.9/ sapta^avaraan sapta puurvaan SaD anyaan aatma.saptamaan / sat.putram adhigacchaanas (taarayaty enaso bhayaat // B2.9.16.10/ tasmaat prajaa.saMtaanam (utpaadya phalam (avaapnoti [K: phalaM praapnoti] // B2.9.16.11/ tasmaad yatnavaan prajaam (utpaadayet // B2.9.16.12/ auSadha.mantra.saMyogena // B2.9.16.13/ tasya^upadezaH zruti.saamaanyena^(upadizyate // B2.9.16.14/ sarva.varNebhyaH phalavattvaad [K: phalattvaad] iti / phalavattvaad [K: phalattvaad] iti // B2.10.17.1/ atha^ataH saMnyaasa.vidhiM (vyaakhyaasyaamaH // B2.10.17.2/ so^ata eva brahmacaryavaan (pravrajati^ity ekeSaam // B2.10.17.3/ atha zaaliina.yaayaavaraaNaam anapatyaanaam // B2.10.17.4/ vidhuro vaa prajaaH svadharme (pratiSThaapya vaa // B2.10.17.5/ saptatyaa uurdhvaM saMnyaasam (upadizanti // B2.10.17.6/ vaanaprasthasya vaa karma.viraame // B2.10.17.7ab/ eSa nityo mahimaa braahmaNasya na karmaNaa (vardhate no kaniiyaan / B2.10.17.7cd/ tasya^eva^aatmaa padavit taM (viditvaa na karmaNaa (lipyate paapakena // iti // (cf. B2.6.11.30) B2.10.17.8/ apunarbhavaM (nayati^iti nityaH // B2.10.17.9/ mahad enaM (gamayati^iti mahimaa // B2.10.17.10/ keza.zmazru.loma.nakhaani (vaapayitvaa^(upakalpayate // B2.10.17.11/ yaSTayaH zikyaM jala.pavitraM kamaNDaluM paatram iti // B2.10.17.12/ etat (samaadaaya graama.ante graama.siimaante^agny.agaare vaa^aajyaM payo dadhi^iti trivRt (praazya^upavaset // B2.10.17.13/ apo vaa // B2.10.17.14/ oM bhuuH saavitriiM (pravizaami tat savitur vareNyam / oM bhuvaH saavitriiM (pravizaami bhargo devasya dhiimahi / oM suvaH saavitriiM (pravizaami dhiyo yo naH (pracodayaad iti / paccho(pad.zas)^ardharcazas tataH samastayaa ca vyastayaa ca // B2.10.17.15/ aatmaanam aatmana [K omits: aatmaanam aatmana] aazramaad aazramam (upaniiya brahma.puuto (bhavati^iti (vijJaayate // B2.10.17.16-1/ atha^apy (udaaharanti / B2.10.17.16-2ab/ aazramaad aazramaM (gatvaa huta.homo jita.indriyaH / B2.10.17.16-2cd/ bhikSaa.bali.parizraantaH pazcaad (bhavati bhikSukaH // iti // B2.10.17.17/ sa eSa bhikSur aanantyaaya // B2.10.17.18/ puraa^aadityasya^astamayaad gaarhapatyam (upasamaadhaaya^anvaahaaryapacanam (aahRtya jvalantam aahavaniiyam (uddhRtya gaarhapatya aajyaM (vilaapya^(utpuuya sruci catur.gRhiitaM (gRhiitvaa samidvaty aahavaniiye puurNa.aahutiM (juhoti / oM svaahaa^iti // B2.10.17.19/ etad brahma.anvaadhaanam iti (vijJaayate // B2.10.17.20/ atha saayaM hute^agnihotra uttareNa gaarhapatyaM tRNaani (saMstiirya teSu dvaMdvaM nyaJci paatraaNi (saadayitvaa dakSiNena^aahavaniiyaM brahma.aayatane darbhaan (saMstiirya teSu kRSNa.ajinaM ca^(antardhaaya^etaaM raatriM (jaagarti // B2.10.17.21/ ya evaM vidvaan brahma.raatrim (upoSya braahmaNo^agniin [K: upoSyaagniin] (samaaropya (pramiiyate sarvaM paapmaanaM (tarati (tarati brahma.hatyaam // B2.10.17.22/ atha braahme muhuurta (utthaaya kaala eva praatar.agnihotraM (juhoti // B2.10.17.23/ atha pRSThyaaM (stiirtvaa^apaH (praNiiya vaizvaanaraM dvaadaza.kapaalaM (nirvapati / saa prasiddha.iSTiH (saMtiSThate // B2.10.17.24/ aahavaniiye^agnihotra.paatraaNi (prakSipaty amRnmayaany anazmamayaani [K: prakSiped amRNmayaany anaayasaani] // B2.10.17.25/ gaarhapatye^araNii / (bhavataM naH samanasaav iti // B2.10.17.26/ aatmany [K: athaatmany] agniin (samaaropayate / yaa te agne yajJiyaa tanuur iti tris trir ekaikaM (samaajighrati // B2.10.17.27/ atha^antarvedi tiSThan / oM bhuur bhuvaH suvaH saMnyastaM mayaa saMnyastaM mayaa saMnyastaM mayaa^iti / trir upaaMzu^(uktvaa trir uccaiH // B2.10.17.28/ triSatyaa hi devaa iti (vijJaayate // B2.10.17.29/ abhayaM sarva.bhuutebhyo matta iti ca^apaaM puurNam aJjaliM (ninayati // B2.10.17.30-1/ atha^apy (udaaharanti / B2.10.17.30-2ab/ abhayaM sarva.bhuutebhyo (dattvaa yaz (carate muniH / B2.10.17.30-2cd/ na tasya sarva.bhuutebhyo bhayaM ca^api^iha [K: caapi ha] (jaayate // iti // B2.10.17.31/ sa vaacaMyamo (bhavati // B2.10.17.32/ sakhaa maa [K: me] (gopaaya^iti daNDam (aadatte // B2.10.17.33/ yad asya paare rajasa iti zikyaM (gRhNaati // B2.10.17.34/ yena devaaH pavitreNa^iti jala.pavitraM (gRhNaati // B2.10.17.35/ yena devaa jyotiSaa^uurdhvaa (udaayann iti kamaNDaluM (gRhNaati // B2.10.17.36/ sapta.vyaahRtibhiH paatraM (gRhNaati // B2.10.17.37/ yaSTayaH zikyaM jala.pavitraM kamaNDaluM paatram ity etat (samaadaaya yatra^aapas tatra [K: tad] (gatvaa (snaatva^apa (aacamya surabhimatyaa^abliGgaabhir vaaruNiibhir hiraNyavarNaabhiH paavamaaniibhir iti (maarjayitvaa^antar.jala.gato^aghamarSaNena SoDaza praaNa.aayaamaan (dhaarayitvaa^(uttiirya vaasaH (piiDayitvaa^anyat prayataM vaasaH (paridhaaya^apa (aacamya / oM bhuur bhuvaH suvar iti / jala.pavitram (aadaaya (tarpayati / oM bhuus (tarpayaami / oM bhuvas (tarpayaami / oM suvas (tarpayaami / oM mahas (tarpayaami / oM janas (tarpayaami / oM tapas (tarpayaami / oM satyaM (tarpayaami^iti // B2.10.17.38/ devavat [K omits devavat] pitRbhyo^aJjalim (aadaaya [K: upaadaaya] / oM bhuuH svadhaa / oM bhuvaH svadhaa / oM suvaH svadhaa / oM bhuur bhuvaH suvar mahar nama iti // B2.10.17.39/ atha / ud u tyam / citram iti / dvaabhyaam aadityam (upatiSThate // B2.10.17.40/ om iti brahma brahma vaa eSa jyotir ya eSa (tapaty eSa vedo [K: om ... eSa jyotiH ya eSa jyotiH ya eSa tarpatyaiSa vedaa] ya eSa (tapati [K: ya eva tarpayati] vedyam eva^etad ya eSa (tapati [K: tarpayati] / evam eva^eSa aatmaanaM (tarpayati / aatmane namas.(karoti / aatmaa brahma^aatmaa jyotiH // B2.10.17.41/ saavitriiM sahasrakRtva (aavartayet^zatakRtvo^aparimitakRtvo vaa // B2.10.17.42/ oM bhuur bhuvaH suvar iti jala.pavitram [K: pavitram] (aadaaya^apo (gRhNaati // B2.10.17.43/ na^ata [K: na caata] uurdhvam anuddhRtaabhir adbhir aparisrutaabhir aparipuutaabhir vaa^(aacaamet // B2.10.17.44/ na ca^ata uurdhvaM zuklaM vaaso (dhaarayet // B2.10.18.1/ eka.daNDii tri.daNDii vaa // B2.10.18.2/ atha^imaani vrataani (bhavanti / ahiMsaa satyam astainyaM maithunasya ca varjanam / tyaaga ity eva // B2.10.18.3/ paJca^eva^upavrataani (bhavanti / akrodho guru.zuzruuSaa^apramaadaH zaucam aahaara.zuddhiz ca^iti // B2.10.18.4/ atha bhaikSa.caryaa / braahmaNaanaaM zaaliina.yaayaavaraaNaam apavRtte vaizvadeve bhikSaaM (lipseta // B2.10.18.5/ bhavat.puurvaaM (pracodayet [K: pracodayaat] // B2.10.18.6/ godoha.maatram [K: godohanamaatram] (aakaaGkSet // B2.10.18.7/ atha bhaikSa.caryaad (upaavRtya [K: upaavRttaH] zucau deze (nyasya hasta.paadaan (prakSaalya^aadityasya^agraM [K: agre] (nivedayet / ud u tyam / citram iti / brahmaNe (nivedayate / brahma jajJaanam iti // B2.10.18.8/ (vijJaayate / aadhaana.prabhRti yajamaana eva^agnayo (bhavanti / tasya praaNo gaarhapatyo^apaano^anvaahaaryapacano vyaana aahavaniiya udaana.samaanau sabhya.aavasathyau / paJca vaa ete^agnaya aatma.sthaaH / aatmany eva (juhoti // B2.10.18.9/ sa eSa aatma.yajJa aatma.niSTha aatma.pratiSTha aatmaanaM kSemaM nayati^iti (vijJaayate // B2.10.18.10/ bhuutebhyo dayaa.puurvaM (saMvibhajya zeSam adbhiH (saMspRzya^auSadhavat (praazniiyaat // B2.10.18.11/ (praazya^apa (aacamya jyotiSmatyaa^aadityam (upatiSThate / ud vayaM tamasas pari^iti / vaaG ma aasan nasoH praaNa iti (japitvaa // [K: praazyaapa aacamya vaaG ma aasan nasoH praaNa iti japitvaa jyotiSmatyaadityam upatiSThate ud vayaM tamasas pariiti ] B2.10.18.12ab/ ayaacitam asaMkLptam upapannaM yadRcchayaa / B2.10.18.12cd/ aahaara.maatraM (bhuJjiita kevalaM praaNa.yaatrikam // iti // B2.10.18.13-1/ atha^apy (udaaharanti / B2.10.18.13-2ab/ aSTau graasaa muner bhakSyaaH SoDaza^araNya.vaasinaH / B2.10.18.13-2cd/ dvaatriMzat tu [K: dvaatriMzataM] gRhasthasya amitaM brahmacaariNaH // B2.10.18.14ab/ bhaikSaM vaa sarva.varNebhya eka.annaM vaa dvijaatiSu / B2.10.18.14cd/ api vaa sarva.varNebhyo na ca^eka.annaM dvijaatiSu // iti // B2.10.18.15-1/ atha yatra^upaniSadam aacaaryaa (bruvate tatra^(udaaharanti / B2.10.18.15-2/ sthaana.mauna.viira.aasana.savana.upasparzana.caturtha.SaSTha.aSTama.kaala.v rata.yuktasya kaNa.piNyaaka.yaavaka.dadhi.payo.vratatvaM ca^iti // B2.10.18.16/ tatra maune yuktas traividya.vRddhair aacaaryair munibhir anyair vaa^aazramibhir bahu.zrutair dantair [K omits dantair] dantaan saMdhaaya^antarmukha eva yaavad.artha.saMbhaaSii [K: yaavadarthaM sambhaaSiita] na striibhir [K omits: na striibhir] na yatra lopo (bhavati^iti (vijJaayate // B2.10.18.17/ sthaana.mauna.viira.aasanaanaam anyatamena saMprayogaH / na trayaM (saMnipaatayet // B2.10.18.18/ yatra gataz ca yaavan.maatram (anuvratayed aapatsu na yatra lopo (bhavati^iti (vijJaayate // B2.10.18.19/ sthaana.mauna.viira.aasana.savana.upasparzana.caturtha.SaSTha.a STama.kaala.vrata.yuktasya / aSTau taany avrataghnaani [K: avratadhvani] aapo muulaM ghRtaM payaH / havir braahmaNa.kaamyaa ca guror vacanam auSadham iti // B2.10.18.20/ saayaM.praatar.agnihotra.mantraaJ (japet // B2.10.18.21/ vaaruNiibhiH [K: vaaruNobhis] saayaM saMdhyaam (upasthaaya [K: upatiSThate] maitriibhiH praataH // B2.10.18.22ab/ anagnir aniketaH (syaad azarmaa^aazaraNo muniH / B2.10.18.22cd/ bhaikSa.arthii graamam (anvicchet svaadhyaaye vaacam (utsRjed // iti // B2.10.18.23/ (vijJaayate ca / parimitaa vaa RcaH parimitaani saamaani parimitaani yajuuMSi / atha^etasya^eva^anto na^(asti yad brahma / tat pratigRNata (aacakSiita / sa pratigara iti // B2.10.18.24/ evam eva^eSa aa zariira.vimokSaNaad vRkSa.muuliko veda.saMnyaasii // B2.10.18.25/ vedo vRkSaH / tasya muulaM praNavaH / praNava.aatmako vedaH // B2.10.18.26/ praNavaM dhyaayan sapraNavo [K: praNavo brahma praNavaM dhyaayet praNavo] brahma.bhuuyaaya (kalpata iti ha^(uvaaca prajaapatiH // B2.10.18.27/ sapta.vyaahRtibhir brahma.bhaajanaM (prakSaalayed iti / (prakSaalayed iti // B3.1.1/ atha zaaliina.yaayaavara.cakracara.dharma.kaaGkSiNaaM navabhir vRttibhir vartamaanaanaam // B3.1.2/ teSaaM tad.vartanaad vRttir ity (ucyate // B3.1.3/ zaalaa.aazrayatvaat^zaaliinatvam // B3.1.4/ vRttyaa varayaa (yaati^iti yaayaavaratvam // B3.1.5/ anukrameNa caraNaac [K: anukramacaraNaac] cakracaratvam // B3.1.6/ taa (anuvyaakhyaasyaamaH // B3.1.7/ SaNNivartanii kauddaalii [K: koddaalii] dhruvaa saMprakSaalanii samuuhaa phaalanii [K: paalinii] ziloJchaa [K: siloJchaa] kaapotaa siddhecchaa^iti nava^etaaH // B3.1.8/ taasaam eva vaanyaa^api dazamii vRttir [K: vRddhir] (bhavati // B3.1.9/ aa navavRtteH // B3.1.10/ keza.zmazru.loma.nakhaani (vaapayitvaa^(upakalpayate // B3.1.11/ kRSNa.ajinaM kamaNDaluM yaSTiM viivadhaM kutapahaaram [K: kuthahaarim] iti // B3.1.12/ traidhaataviiyena^iSTvaa (prasthaasyati vaizvaanaryaa vaa // B3.1.13/ atha [K omits atha] praatar udita aaditye yathaa.suutram agniin (prajvaalya gaarhapatya aajyaM (vilaapya^(utpuuya sruk.sruvaM (niSTapya (saMmRjya sruci catur.gRhiitaM gRhiitvaa^aahavaniiye vaastoSpatiiyaM (juhoti // B3.1.14/ vaastoSpate prati (jaaniihy asmaan iti puronuvaakyaam (anuucya / vaastoSpate zagmayaa saMsadaa ta iti yaajyayaa (juhoti // B3.1.15/ sarva eva^aahita.agnir ity eke // B3.1.16/ yaayaavara ity eke // B3.1.17/ (nirgatya graama.ante graama.siimaante vaa^(avatiSThate / tatra kuTiiM maThaM vaa (karoti kRtaM vaa (pravizati // B3.1.18/ kRSNa.ajina.aadiinaam upakLptaanaaM yasminn [K: yasmin yasminn] arthe yena yena yat.prayojanaM tena tena tat (kuryaat // B3.1.19/ prasiddham agniinaaM paricaraNam / prasiddhaM darzapuurNamaasaabhyaaM yajanam / prasiddhaH paJcaanaaM mahataaM yajJaanaam anuprayogaH / utpannaanaam oSadhiinaaM nirvaapaNaM dRSTaM (bhavati // B3.1.20/ vizvebhyo devebhyo juSTaM (nirvapaami^iti vaa tuuSNiiM vaa taaH (saMskRtya (saadhayati // B3.1.21/ tasya^adhyaapana.yaajana.pratigrahaa (nivartante^anye ca yajJa.kratava iti // B3.1.22/ haviSyaM ca vrata.upaayaniiyaM dRSTaM (bhavati // B3.1.23/ tad yathaa [K omits: tad yathaa] sarpir.mizraM dadhi.mizram akSaara.lavaNam apizitam aparyuSitam // B3.1.24/ brahmacaryam Rtau vaa (gacchati // B3.1.25/ parvaNi.parvaNi keza.zmazru.loma.nakha.vaapanaM zauca.vidhiz ca // B3.1.26-1/ atha^apy (udaaharanti / B3.1.26-2ab/ (zruuyate dvividhaM zaucaM yat^ziSTaiH paryupaasitam / B3.1.26-2cd/ baahyaM nirlepa.nirgandham antaH.zaucam ahiMsakam [K: ahiMsanam] // B3.1.27ab/ adbhiH (zudhyanti gaatraaNi buddhir jJaanena (zudhyati [K: zuddhyatiiti] / B3.1.27cd/ ahiMsayaa ca bhuuta.aatmaa manaH satyena (zudhyati // iti // B3.2.1/ yathaa^u etat SaNNivartanii^iti // B3.2.2/ SaD eva nivartanaani nirupahataani (karoti / svaamine bhaagam (utsRjaty anujJaataM vaa (gRhNaati // B3.2.3/ praak praatar.aazaat karSii (syaad asyuuta.naasikaabhyaaM samuSkaabhyaam atudann aarayaa muhur.muhur abhyucchandayan // [= B2.2.4.20-21] B3.2.4/ etena vidhinaa SaNnivartanaani [K: SaNNivartanaani] (karoti^iti SaNNivartanii // B3.2.5/ kauddaalii^iti / jala.abhyaaze kuddaalena vaa phaalena vaa tiikSNa.kaaSThena vaa (khanati biijaany (aavapati kanda.muula.phala.zaaka.oSadhiir (niSpaadayati // B3.2.6/ kuddaalena (karoti^iti kauddaalii // B3.2.7/ dhruvayaa vartamaanaH zuklena vaasasaa ziro (veSTayati / bhuutyai tvaa ziro (veSTayaami^iti / brahma.varcasam (asi brahma.varcasaaya tvaa^iti kRSNa.ajinam (aadatte^abliGgaabhiH pavitram / balam (asi balaaya [H: valaaya] tvaa^iti kamaNDalum / dhaanyam (asi puSTyai tvaa^iti viivadham / sakhaa maa gopaaya^iti daNDam // B3.2.8-1/ atha^(upaniSkramya vyaahRtiir (japitvaa dizaam anumantraNaM (japati / B3.2.8-2ab/ pRthivii ca^antarikSaM ca dyaur nakSatraaNi yaa dizaH / B3.2.8-2cd/ agnir vaayuz ca suuryaz ca (paantu maaM pathi devataaH // iti // B3.2.9/ maanastokiiyaM (japitvaa graamaM (pravizya gRha.dvaare.gRha.dvaara aatmaanaM viivadhena saha darzanaat saMdarzanii^ity (aacakSate // B3.2.10/ vRtter vRtter avaarttaayaaM tayaa^eva tasya dhruvaM vartanaad dhruvaa^iti parikiirtitaa // B3.2.11/ saMprakSaalanii^iti / utpannaanaam oSadhiinaaM prakSepaNam / nikSepaNaM na^asti nicayo vaa / bhaajanaani (saMprakSaalya (nyubjati^iti saMprakSaalanii // B3.2.12/ samuuhaa^iti / avaarita.sthaaneSu pathiSu vaa kSetreSu vaa^apratihata.avakaazeSu vaa yatra yatra^oSadhayo (vidyante tatra tatra samuuhanyaa (samuhya taabhir (vartayati^iti samuuhaa // B3.2.13/ phaalanii^ity [K: paalaniity] ahiMsikaa^ity eva^idam uktaM (bhavati / tuSa.vihiinaaMs taNDulaan (icchati sajjanebhyo biijaani vaa / phaalayati^iti phaalanii [K: paalayatiiti paalanii] // B3.2.14/ ziloJchaa^iti [K: siloJcheti] / avaarita.sthaaneSu pathiSu vaa kSetreSu vaa^apratihata.avakaazeSu vaa yatra yatra^oSadhayo (vidyante tatra tatra^ekaikaM kaNizam (uJchayitvaa kaale.kaale zilair (vartayati^iti ziloJchaa [K: siloJchaa] // B3.2.15/ kaapotaa^iti / avaarita.sthaaneSu pathiSu vaa [K omits vaa] kSetreSu vaa^apratihata.avakaazeSu vaa yatra yatra^oSadhayo (vidyante tatra tatra^aGguliibhyaam ekaikaam oSadhim (uJchayitvaa saMdaMzanaat [K: sandarzanaat] kapotavad iti kaapotaa // B3.2.16/ siddhecchaa^iti / vRttibhiH zraanto vRddhatvaad dhaatu.kSayaad vaa sajjanebhyaH siddham annam (icchati^iti siddhecchaa // B3.2.17/ tasya^aatmani samaaropaNaM [K: tasyaatmasamaaropaNaM] (vidyate saMnyaasivad upacaaraH pavitra.kaaSaaya.vaaso.varjam // B3.2.18/ vaanyaa^api vRkSa.lataa.vally.oSadhiinaaM ca tRNa.oSadhiinaaM ca zyaamaaka.jartila.aadiinaam / vanyaabhir [K: vaanyaabhir] (vartayati^iti vaanyaa // B3.2.19-1/ atha^apy (udaaharanti / B3.2.19-2ab/ mRgaiH saha parispandaH saMvaasas tebhir[!] eva ca / B3.2.19-2cd/ tair eva sadRzii vRttiH pratyakSaM svarga.lakSaNam // B3.2.19-3/ pratyakSaM svarga.lakSaNam iti // [B3.2.19 = B3.3.22] B3.3.1/ atha vaanaprastha.dvaividhyam [K: vaanaprasthasya dvaividhyam] // B3.3.2/ pacamaanakaa apacamaanakaaz ca^iti // B3.3.3/ tatra pacamaanakaaH paJcavidhaaH sarva.aaraNyakaa vaituSikaaH kanda.muula.bhakSaaH phala.bhakSaaH zaaka.bhakSaaz ca^iti // B3.3.4/ tatra sarva.aaraNyakaa naama dvividhaa dvividham aaraNyam aazrayanta indra.avasiktaa retovasiktaaz [retas.avasiktaaz] ca^iti // B3.3.5/ tatra^indra.avasiktaa naama vallii.gulma.lataa.vRkSaaNaam (aanayitvaa (zrapayitvaa saayaM.praatar.agnihotraM (hutvaa yaty.atithi.vratibhyaz ca (dattvaa^atha^itarat^zeSa.bhakSaaH // B3.3.6/ retovasiktaa [retas.avasiktaa] naama maaMsaM vyaaghra.vRka.zyena.aadibhir anyatamena vaa hatam (aanayitvaa (zrapayitvaa saayaM.praatar.agnihotraM (hutvaa yaty.atithi.vratibhyaz ca (dattvaa^atha^itarat^zeSa.bhakSaaH // B3.3.7/ vaituSikaas tuSa.dhaanya.varjaM taNDulaan (aanayitvaa (zrapayitvaa saayaM.praatar.agnihotraM (hutvaa yaty.atithi.vratibhyaz ca (dattvaa^atha^itarat^zeSa.bhakSaaH // B3.3.8/ kanda.muula.phala.zaaka.bhakSaaNaam apy evam eva // B3.3.9/ paJca^eva^apacamaanakaa unmajjakaaH pravRttaazino mukhenaadaayinas toyaahaaraa vaayubhakSaaz ca^iti // B3.3.10/ tatra^unmajjakaa naama loha.azma.karaNa.varjam // B3.3.11/ hastena^(aadaaya pravRttaazinaH // B3.3.12/ mukhenaadaayino mukhena^(aadadate // B3.3.13/ toya.aahaaraaH kevalaM toyaahaaraaH // B3.3.14/ vaayubhakSaa niraahaaraaz ca // B3.3.15/ iti [K omits iti] vaikhaanasaanaaM vihitaa daza diikSaaH // B3.3.16/ yaH sva.zaastram [K: zaastram] (abhyupetya daNDaM ca maunaM ca^apramaadaM ca // B3.3.17/ vaikhaanasaaH (zudhyanti niraahaaraaz ca^iti // B3.3.18/ zaastra.parigrahaH sarveSaaM brahma.vaikhaanasaanaam // B3.3.19ab/ na (druhyed daMza.mazakaan himavaaMs taapaso (bhavet / B3.3.19cd/ vana.pratiSThaH saMtuSTaz ciira.carma.jala.priyaH // B3.3.20ab/ atithiin (puujayet puurvaM kaale tv aazramam aagataan / B3.3.20cd/ deva.vipra.agnihotre ca yuktas tapasi taapasaH // B3.3.21-1ab/ kRcchraaM vRttim asaMhaaryaaM saamaanyaaM mRga.pakSibhiH / B3.3.21-1cd/ tad ahar jana.saMbhaaraaM kaSaaya.kaTuka.aazrayaam // B3.3.21-2ab/ (parigRhya zubhaaM vRttim etaaM durjana.varjitaam / B3.3.21-2cd/ vana.vaasam (upaazritya braahmaNo na^(avasiidati // B3.3.22-1ab/ mRgaiH saha parispandaH saMvaasas tebhir[!] eva ca / B3.3.22-1cd/ tair eva sadRzii vRttiH pratyakSaM svarga.lakSaNam // B3.3.22-2/ pratyakSaM svarga.lakSaNam iti // [B3.3.22 = B3.2.19] B3.4.1/ atha yadi brahmacaary avratyam iva (caret^maaMsaM vaa^(azniiyaat striyaM vaa^(upeyaat sarvaasv eva^aartiSu // B3.4.2/ antar.aagaare^agnim (upasamaadhaaya (saMparistiirya^aa^agnimukhaat (kRtvaa[cf. B2.8.14.7]^atha^aajya.aahutiir (upajuhoti / kaamena kRtaM kaamaH (karoti kaamaaya^eva^idaM sarvaM yo maa (kaarayati tasmai svaahaa / manasaa kRtaM manaH (karoti manasa eva^idaM sarvaM yo maa (kaarayati tasmai svaahaa / rajasaa kRtaM rajaH (karoti rajasa eva^idaM sarvaM yo maa (kaarayati tasmai svaahaa / tamasaa kRtaM tamaH (karoti tamasa eva^idaM sarvaM yo maa (kaarayati tasmai svaahaa / paapmanaa kRtaM paapmaa (karoti paapmana eva^idaM sarvaM yo maa (kaarayati tasmai svaahaa / manyunaa kRtaM manyuH (karoti manyava eva^idaM sarvaM yo maa (kaarayati tasmai svaahaa^iti // B3.4.3/ jaya.prabhRti siddham aa dhenu.vara.pradaanaat // B3.4.4/ apareNa^agniM kRSNa.ajinena praaciina.griiveNa^uttara.lomnaa praavRtya vasati // B3.4.5/ vyuSTaayaaM [K: atha vyuSTaayaaM] jaghana.ardhaad aatmaanam (apakRSya tiirthaM (gatvaa prasiddhaM (snaatvaa^antar.jala.gato^aghamarSaNena SoDaza praaNa.aayaamaan (dhaarayitvaa prasiddham aa^aaditya.upasthaanaat (kRtvaa^aacaaryasya gRhaan (eti // B3.4.6/ yathaa^azvamedha.avabhRtha evam [k: yathaazvamedhaavabhRtham] eva^etad (vijaaniiyaad iti // B3.5.1/ atha^ataH pavitra.atipavitrasya^aghamarSaNasya kalpaM (vyaakhyaasyaamaH // B3.5.2/ tiirthaM (gatvaa snaataH zuci.vaasaa udaka.ante sthaNDilam (uddhRtya sakRt.klinnena vaasasaa sakRt.puurNena paaNinaa^aaditya.abhimukho^aghamarSaNaM svaadhyaayam (adhiiyiita // B3.5.3/ praataH zataM madhya.ahne zatam apara.ahNe zatam aparimitaM vaa // B3.5.4/ uditeSu nakSatreSu prasRti.yaavakaM [K: prasRtayaavakaM] (praazniiyaat // B3.5.5/ jJaana.kRtebhyo^ajJaana.kRtebhyaz ca^upapaatakebhyaH sapta.raatraat (pramucyate dvaadaza.raatraad bhruuNa.hananaM guru.talpa.gamanaM suvarNa.stainyaM suraa.paanam iti ca (varjayitvaa // B3.5.6/ ekaviMzati.raatraat taany api (tarati taany api (jayati // B3.5.7/ sarvaM (tarati sarvaM (jayati sarva.kratu.phalam (avaapnoti sarveSu tiirtheSu snaato (bhavati sarveSu vedeSu ciirNa.vrato (bhavati sarvair devair jJaato (bhavaty aa cakSuSaH paGktiM (punaati karmaaNi ca^asya (sidhyanti^iti baudhaayanaH // B3.6.1/ atha karmabhir aatma.kRtair gurum iva^aatmaanaM (manyeta^aatma.arthe prasRti.yaavakaM [K: prasRtayaavakaM] (zrapayed uditeSu nakSatreSu // B3.6.2/ na tato^agnau (juhuyaat // B3.6.3/ na ca^atra bali.karma // B3.6.4/ azRtaM zrapyamaaNaM zRtaM ca^(abhimantrayeta // B3.6.5-1ab/ yavo^asi dhaanya.raajo^asi vaaruNo madhu.saMyutaH / B3.6.5-1cd/ nirNodaH sarva.paapaanaaM pavitram RSibhiH smRtam // B3.6.5-2ab/ ghRtaM yavaa madhu yavaa aapo vaa [K: yavaa] amRtaM yavaaH / B3.6.5-2cd/ sarvaM (puniita [K: punatha] me paapaM yan mayaa duSkRtaM kRtam // B3.6.5-3ab/ vaacaa kRtaM karma kRtaM manasaa durvicintitam / B3.6.5-3cd/ alakSmiiM kaala.karNiiM [K: kaalaraatriiM] ca sarvaM (puniita [K: punatha] me yavaaH // B3.6.5-4ab/ zva.suukara.avadhuutaM ca [K: yat] kaaka.ucchiSTa.hataM [K: kaakocchiSTopahataM] ca yat / B3.6.5-4cd/ maataa.pitror azuzruuSaaM sarvaM (puniita [K: punatha] me yavaaH // B3.6.5-5ab/ mahaa.paataka.saMyuktaM daaruNaM raaja.kilbiSam / B3.6.5-5cd/ baala.vRddham [K: baalavRttam] adharmaM ca sarvaM (puniita [K: punatha] me yavaaH // B3.6.5-6ab/ suvarNa.stainyam avratyam ayaajyasya ca yaajanam / B3.6.5-6cd/ braahmaNaanaaM pariivaadaM sarvaM (puniita [K: punatha] me yavaaH // B3.6.5-7ab/ gaNa.annaM gaNikaa.annaM ca zuudra.annaM zraaddha.suutakam / B3.6.5-7cd/ corasya^annaM nava.zraaddhaM sarvaM (puniita [K: punatha] me yavaaH // iti // B3.6.6/ zrapyamaaNe rakSaaM (kuryaat / namo rudraaya bhuuta.adhipataye / dyauH zaantaa / (kRNuSva paajaH prasitiM na pRthviim ity etena^anuvaakena [K omits: ity etenaanuvaakena] / ye devaaH puraHsado^agni.netraaH + rakSo.haNa iti paJcabhiH paryaayaiH / maa nas toke / brahmaa devaanaam iti dvaabhyaam // B3.6.7/ zRtaM ca laghv (azniiyaat prayataH paatre (niSicya // B3.6.8/ ye devaa mano.jaataa mano.yujaH sudakSaa dakSa.pitaaras te naH (paantu te no^(avantu tebhyo namas tebhyaH svaahaa^iti / aatmani (juhuyaat // B3.6.9/ tri.raatraM medha.arthii // B3.6.10/ SaD.raatraM (piitvaa paapa.kRt^zuddho (bhavati // B3.6.11/ sapta.raatraM (piitvaa bhruuNa.hananaM guru.talpa.gamanaM suvarNa.stainyaM suraa.paanam iti ca (punaati // B3.6.12/ ekaadaza.raatraM (piitvaa puurva.puruSa.kRtam api paapaM (nirNudati // B3.6.13/ api vaa go.niSkraantaanaaM yavaanaam ekaviMzati.raatraM (piitvaa gaNaan (pazyati gaNa.adhipatiM (pazyati vidyaaM (pazyati vidyaa.adhipatiM (pazyati^ity aaha bhagavaan baudhaayanaH // B3.7.1/ kuuzmaaNDair [K: atha kuuSmaaNDair] (juhuyaad yo^apuuta iva (manyeta // B3.7.2/ yathaa steno yathaa bhruuNa.haa^evam eSa (bhavati yo^ayonau retaH (siJcati // B3.7.3/ yad arvaaciinam eno bhruuNa.hatyaayaas tasmaan (mucyata iti // B3.7.4/ ayonau retaH (siktvaa^anyatra svapnaad arepaa vaa pavitra.kaamaH [K: pavitrakaamo vaa] // B3.7.5/ amaavaasyaayaaM paurNamaasyaaM vaa keza.zmazru.loma.nakhaani (vaapayitvaa brahmacaari.kalpena vratam (upaiti // B3.7.6/ saMvatsaraM maasaM caturviMzaty.ahaM [K: caturviMzatyaho] dvaadaza raatriiH SaT tisro vaa // B3.7.7/ na maaMsam (azniiyaan na striyam (upeyaan na^(uparyaasiita (jugupseta^anRtaat // B3.7.8/ payo.bhakSa iti prathamaH kalpaH / yaavakaM vaa^upayuJjaanaH kRcchra.dvaadaza.raatraM (cared (bhikSed vaa // B3.7.9/ tad.vidheSu yavaaguuM raajanyo vaizya aamikSaam // B3.7.10/ puurvaahNe paakayajJika.dharmeNa^agnim (upasamaadhaaya (saMparistiirya^aa^agnimukhaat (kRtvaa^atha^aajya.aahutiir (upajuhoti [K omits: athaajyaahutiir upajuhoti] / yad devaa deva.heDanam [K: devahelanam] / yad adiivyann RNam ahaM (babhuuva / aayuS Te vizvato (dadhad iti / etais tribhir [K: etais tridity] anuvaakaiH // B3.7.11/ praty.Rcam aajyasya (juhuyaat [K: hutvaa] // B3.7.12/ siMhe vyaaghra uta yaa pRdaakaav iti catasraH sruva.aahutiiH / agne^abhyaavartin / agne aGgiraH / punar uurjaa / saha rayyaa^iti catasro^abhyaavartiniir (hutvaa samit.paaNir yajamaana.loke^(avasthaaya / vaizvaanaraaya prati (vedayaama iti dvaadazarcena suuktena^(upatiSThate [K: suuktenopasthaaya] // B3.7.13/ yan mayaa [K: me] manasaa vaacaa kRtam enaH kadaacana / sarvasmaat tasmaan [K: sarvasmaan] maa^iiDito [K: meWito] (mogdhi tvaM hi (vettha yathaa.tathaM svaahaa^iti / samidham (aadhaaya varaM (dadaati // B3.7.14/ jaya.prabhRti siddham aa dhenu.vara.pradaanaat // B3.7.15/ eka eva^agnau paricaarii [K: paricaryaayaam] // B3.7.16/ atha^agnyaadheye [K: agnyaadheye] / yad devaa deva.heDanam [K: devodevamahelanam] / yad adiivyann RNam ahaM (babhuuva / aayuS Te vizvato (dadhad iti / puurNa.aahutiiH [K: puurNaahutim] // B3.7.17/ (hutvaa^agnihotram aarapsyamaano dazahotraa / (hutvaa darzapuurNamaasaav aarapsyamaanaz caturhotraa / (hutvaa caaturmaasyaany aarapsyamaanaH paJcahotraa / (hutvaa pazubandhe SaDDhotraa / (hutvaa [K omits hutvaa] some saptahotraa // B3.7.18/ (vijJaayate ca [K: omits ca] / karma.aadiSv etair (juhuyaat / puuto deva.lokaan (samaznuta iti hi braahmaNam / iti hi braahmaNam // B3.8.1/ atha^ataz caandraayaNasya kalpaM [K: caandraayaNakalpaM] (vyaakhyaasyaamaH // B3.8.2/ zukla.caturdaziim (upavaset // B3.8.3/ keza.zmazru.loma.nakhaani (vaapayitvaa^api vaa zmazruuNy eva^ahataM vaaso vasaanaH satyaM bruvann aavasatham (abhyupeyaat // B3.8.4/ tasminn asya sakRt.praNiito^agnir araNyor nirmanthyo vaa // B3.8.5/ brahmacaarii suhRt praiSaaya^upakalpii (syaat // B3.8.6/ haviSyaM ca vrata.upaayaniiyam [K: vratopaayanam] // B3.8.7/ agnim (upasamaadhaaya (saMparistiirya^aa^agnimukhaat (kRtvaa pakvaaj (juhoti // B3.8.8/ agnaye yaa tithiH syaan nakSatraaya sa.daivataaya / atra^(aaha gor (amanvata^iti caandramasiiM paJcamiiM dyaavaa.pRthiviibhyaaM SaSThiim aho.raatraabhyaaM saptamiiM raudriim aSTamiiM sauriiM navamiiM vaaruNiiM dazamiim aindriim ekaadaziiM vaizvadeviiM dvaadaziim iti // B3.8.9/ atha^aparaaH (samaamananti digbhyaz ca sa.daivataabhya uror antarikSaaya sa.daivataaya // B3.8.10/ navo.navo (bhavati jaayamaana iti sauviSTakRtiiM (hutvaa^atha^etad^havir.ucchiSTaM kaMse vaa camase vaa (vyuddhRtya haviSyair vyaJjanair (upasicya paJcadaza piNDaan prakRti.sthaan (praaznaati // B3.8.11/ praaNaaya tvaa^iti prathamam / apaanaaya tvaa^iti dvitiiyam / vyaanaaya tvaa^iti tRtiiyam / udaanaaya tvaa^iti caturtham / samaanaaya tvaa^iti paJcamam / yadaa catvaaro dvaabhyaaM puurvam / yadaa trayo dvaabhyaaM dvaabhyaaM puurvau / yadaa dvau dvaabhyaaM puurvaM tribhir uttaram / ekaM sarvaiH // B3.8.12/ nigraabhyaa stha^iti / apaH (piitvaa^atha^aajya.aahutiir (upajuhoti / praaNa.apaana.vyaana.udaana.samaanaa me (zudhyantaaM jyotir ahaM virajaa vipaapmaa (bhuuyaasaM svaahaa / vaaG.manaH / ziraH.paaNi / tvak.carma.maaMsa [K: tvakcarma] / zabda.sparza.ruupa [K: zabdasparza] / pRthivy.ap.tejo [K: pRthivii] / annamaya.praaNamaya.manomaya.vijJaanamaya.aanandamayaa me (zudhyantaaM jyotir ahaM virajaa vipaapmaa (bhuuyaasaM svaahaa^iti [K: annamayapraaNamaya ity etais] saptabhir anuvaakaiH // B3.8.13/ jaya.prabhRti siddham aa dhenu.vara.pradaanaat // B3.8.14/ sauriibhir aadityam (upatiSThate caandramasiibhiz candramasam // B3.8.15/ agne tvaM su (jaagRhi^iti saMvizaJ (japati // B3.8.16/ tvam agne vrata.paa (asi^iti prabuddhaH // B3.8.17/ strii.zuudrair na^(abhibhaaSeta muutra.puriiSe na^(avekSeta // B3.8.18/ amedhyaM (dRSTvaa (japati / abaddhaM mano daridraM cakSuH suuryo jyotiSaaM zreSTho diikSe maa maa (haasiir iti // [K adds: atha yady enam abhivarSaty undatiir balaM dhatteti] B3.8.19/ prathamaayaam apara.pakSasya caturdaza graasaan // B3.8.20/ evam eka.apacayena^aa^amaavaasyaayaaH // B3.8.21/ amaavaasyaayaaM graaso na (vidyate // B3.8.22/ atha [K omits atha] prathamaayaaM puurva.pakSasya^ekaH / dvau dvitiiyaayaam [K: dvitiiyasyaam] // B3.8.23/ evam eka.upacayena^aa paurNamaasyaaH // B3.8.24/ paurNamaasyaaM sthaaliipaakasya (juhoty agnaye yaa tithiH (syaan nakSatrebhyaz ca sa.daivatebhyaH // B3.8.25/ purastaat^zroNaayaa abhijitaH sa.daivatasya (hutvaa gaaM braahmaNebhyo (dadyaat // B3.8.26/ tad etac caandraayaNaM pipiilikaa.madhyam / vipariitaM yava.madhyam // B3.8.27/ ato^anyatarac (caritvaa sarvebhyaH paatakebhyaH paapakRt^zuddho (bhavati // B3.8.28/ kaamaaya kaamaaya^etad aahaaryam ity (aacakSate // B3.8.29/ yaM kaamaM (kaamayate tam etena^(aapnoti // B3.8.30/ etena vaa RSaya aatmaanaM (zodhayitvaa puraa karmaaNy (asaadhayan / tad etad dhanyaM puNyaM putryaM pautryaM pazavyam aayuSyaM svargyaM yazasyaM saarvakaamikam // B3.8.31/ nakSatraaNaaM dyutiM suuryaa.candramasor eva [K omits eva] saayujyaM salokataam (aapnoti ya u ca^enad (adhiite / ya u ca^enad (adhiite // B3.9.1/ atha^ato^anaznat.paaraayaNa.vidhiM (vyaakhyaasyaamaH // B3.9.2/ zuci.vaasaaH (syaac ciira.vaasaa vaa // B3.9.3/ haviSyam annam (icched apaH phalaani vaa // B3.9.4/ graamaat praaciiM vaa^udiiciiM vaa dizam (upaniSkramya gomayena go.carma.maatraM catur.azraM sthaNDilam (upalipya (prokSya lakSaNam (ullikhya adbhir (abhyukSya agnim (upasamaadhaaya (saMparistiirya^etaabhyo devataabhyo (juhuyaat / agnaye svaahaa / prajaapataye svaahaa / somaaya svaahaa [K: somaaya svaahaa prajaapataye svaahaa] vizvebhyo devebhyaH svayaMbhuva Rgbhyo yajurbhyaH saamabhyo^atharvabhyaH zraddhaayai prajJaayai medhaayai zriyai hriyai savitre saavitryai sadasaspataye^anumataye ca [K adds: vyaaharen na caantaraa viramet] // B3.9.5/ (hutvaa veda.aadim (aarabheta saMtatam (adhiiyiita // [K omits] B3.9.6/ na^antaraa (vyaaharen na ca^antaraa (viramet // [K omits] B3.9.7/ atha^antaraa (vyaahared atha^antaraa (viramet triH [K: triin] praaNaan (aayamya vRttaantaad eva^(aarabheta // B3.9.8/ apratibhaayaaM yaavataa kaalena na veda taavantaM kaalaM tad (adhiiyiita sa yadaa (jaaniiyaad [K: yaj jaaniiyaat] Rkto yajuSTaH saamata iti // B3.9.9/ tad.braahmaNaM tac.chaandasaM tad.daivatam (adhiiyiita // B3.9.10/ dvaadaza veda.saMhitaa (adhiiyiita / yad anena^anadhyaaye^(adhiiyiita yad guravaH kopitaa yaany akaaryaaNi (bhavanti taabhiH (puniite / zuddham asya puutaM brahma (bhavati // B3.9.11/ ata uurdhvaM saMcayaH // B3.9.12/ aparaa dvaadaza veda.saMhitaa (adhiitya taabhir uzanaso lokam (avaapnoti // B3.9.13/ aparaa dvaadaza veda.saMhitaa (adhiitya taabhir bRhaspater lokam (avaapnoti // B3.9.14/ aparaa dvaadaza veda.saMhitaa (adhiitya taabhiH prajaapater lokam (avaapnoti // B3.9.15/ anaznan saMhitaa sahasram (adhiiyiita / brahma.bhuuto virajo [K: viraajo] brahma (bhavati // B3.9.16/ saMvatsaraM bhaikSaM prayuJjaano divyaM cakSur (labhate // B3.9.17/ SaN maasaan yaavaka.bhakSaz caturo maasaan udaka.saktu.bhakSo dvau maasau phala.bhakSo maasam ab.bhakSo dvaadaza.raatraM vaa^apraaznan kSipram (antardhiiyate jJaatiin punaati sapta^avaraan sapta puurvaan aatmaanaM paJcadazaM paGktiM ca (punaati // B3.9.18/ taam etaaM deva.nizrayaNii^ity [K: devanizzrayaNiity] (aacakSate // B3.9.19/ etayaa vai devaa devatvam (agacchann RSaya RSitvam // B3.9.20/ tasya ha vaa etasya yajJasya trividha eva^aarambha.kaalaH praataH.savane maadhyaMdine savane braahme vaa^apara.raatre // B3.9.21/ taM vaa etaM prajaapatiH saptarSibhyaH (provaaca saptarSayo mahaajajJave mahaajajJur braahmaNebhyaH / braahmaNebhyaH // B3.10.1/ ukto varNa.dharmaz ca^aazrama.dharmaz ca // B3.10.2/ atha khalv ayaM puruSo yaapyena karmaNaa mithyaa vaa (caraty ayaajyaM vaa (yaajayaty apratigraahyasya vaa (pratigRhNaaty anaazya.annasya vaa^annam (aznaaty acaraNiiyena vaa (carati // B3.10.3/ tatra praayazcittaM (kuryaan na (kuryaad iti (miimaaMsante [K omits miimaaMsante] // B3.10.4/ nahi karma (kSiiyata iti // B3.10.5/ (kuryaad ity [K: kuryaat tv] eva // B3.10.6/ punastomena^iSTvaa [K: punastomena yajeta] punaH savanam aayaanti^iti [K: aayantiiti] (vijJaayate // B3.10.7/ atha^apy (udaaharanti / sarvaM paapmaanaM (tarati (tarati brahmahatyaaM yo^azvamedhena (yajata iti // B3.10.8/ agniSTutaa vaa^abhizaMsyamaano [K: vaabhizasyamaano] (yajeta^iti ca // B3.10.9/ tasya niSkrayaNaani japas tapo homa upavaaso daanam // B3.10.10/ upaniSado vedaadayo vedaantaaH sarvacchandaHsu saMhitaa madhuuny aghamarSaNam atharvaziro rudraaH puruSasuuktaM raajana.rauhiNe saamanii bRhad.rathaMtare puruSagatir mahaanaamnyo mahaavairaajaM mahaadivaakiirtyaM jyeSTha.saamnaam anyatamaM bahiSpavamaanaH [K: bahiSpavamaanaM] kuuzmaaNDyaH paavamaanyaH saavitrii ca^iti paavanaani // B3.10.11/ upasan.nyaayena payovratataa zaakabhakSataa phalabhakSataa muulabhakSataa prasRti.yaavako hiraNya.praazanaM ghRta.praazanaM soma.paanam iti medhyaani // B3.10.12/ sarve ziloccayaaH sarvaaH sravantyaH saritaH puNyaa hradaas tiirthaany RSi.niketanaani goSTha.kSetra.pariSkandaa iti dezaaH // B3.10.13/ ahiMsaa satyam astainyaM savaneSu^udaka.upasparzanaM guru.zuzruuSaa brahmacaryam adhaH.zayanam ekavastrataa^anaazaka iti tapaaMsi // B3.10.14/ hiraNyaM gaur vaaso^azvo bhuumis tilaa ghRtam annam iti deyaani // B3.10.15/ saMvatsaraH SaN.maasaaz catvaaras trayo dvaav ekaz caturviMzaty.aho dvaadaza.ahaH SaD.ahas try.aho^aho.raatra eka.aha iti kaalaaH // B3.10.16/ etaany anaadeze (kriyeran // B3.10.17/ enaHsu guruSu guruuNi laghuSu laghuuni // B3.10.18/ kRcchra.atikRcchrau caandraayaNam iti sarva.praayazcittiH / sarva.praayazcittiH // B4.1.1ab/ praayazcittaani (vakSyaamo naanaa.arthaani pRthak.pRthak / B4.1.1cd/ teSu.teSu ca doSeSu gariiyaaMsi laghuuni ca // B4.1.2ab/ yady atra hi (bhaved yuktaM tad^hi tatra^eva (nirdizet / B4.1.2cd/ bhuuyo.bhuuyo gariiyaHsu laghuSv alpiiyasas tathaa // B4.1.3ab/ vidhinaa zaastra.dRSTena praaNa.aayaamaan (samaacaret / B4.1.3cd/ yad upastha.kRtaM paapaM padbhyaaM vaa yat kRtaM (bhavet / B4.1.3ef/ baahubhyaaM manasaa vaacaa zrotra.tvag.ghraaNa.cakSuSaa // B4.1.4/ api vaa [K: atha vaacaa] cakSuH.zrotra.tvag.ghraaNa.mano.vyatikrameSu tribhiH praaNa.aayaamaiH (zudhyati // B4.1.5/ zuudra.anna.strii.gamana.bhojaneSu kevaleSu pRthak.pRthak sapta.ahaM sapta.sapta praaNa.aayaamaan (dhaarayet // B4.1.6/ abhakSya.abhojya.apeya.anaadya.praazaneSu tathaa^apaNya.vikrayeSu madhu.maaMsa.ghRta.taila.kSaara.lavaNa.avara.anna.varjeSu yac ca^anyad apy evaM.yuktaM dvaadaza.ahaM dvaadaza.dvaadaza praaNa.aayaamaan (dhaarayet // B4.1.7/ paataka.pataniiya.upapaataka.varjeSu yac ca^anyad apy evaM.yuktam ardhamaasaM dvaadaza.dvaadaza praaNa.aayaamaan (dhaarayet // B4.1.8/ paataka.pataniiya.varjeSu yac ca^anyad apy evaM.yuktaM dvaadaza dvaadaza.ahaan dvaadaza.dvaadaza praaNa.aayaamaan (dhaarayet // B4.1.9/ paataka.varjeSu yac ca^anyad apy evaM.yuktaM dvaadaza.ardhamaasaan dvaadaza.dvaadaza praaNa.aayaamaan (dhaarayet // B4.1.10/ atha paatakeSu saMvatsaraM dvaadaza.dvaadaza praaNa.aayaamaan (dhaarayet // B4.1.11ab/ (dadyaad guNavate kanyaaM nagnikaaM brahmacaariNe / B4.1.11cd/ api vaa guNa.hiinaaya na^(uparundhyaad rajasvalaam // B4.1.12ab/ triiNi varSaaNy RtumatiiM yaH kanyaaM na (prayacchati / B4.1.12cd/ sa tulyaM bhruuNa.hatyaayai doSam (Rcchaty asaMzayam // B4.1.13ab/ na (yaacate ced evaM (syaad yaacate cet pRthak.pRthak / B4.1.13cd/ ekaikasminn Rtau doSaM paatakaM manur (abraviit // B4.1.14ab/ triiNi varSaaNy Rtumatii (kaaGkSeta pitR.zaasanam / B4.1.14cd/ tataz caturthe varSe tu (vindeta sadRzaM patim / B4.1.14ef/ avidyamaane sadRze guNa.hiinam api (zrayet // B4.1.15ab/ balaac cet prahRtaa kanyaa mantrair yadi na saMskRtaa / B4.1.15cd/ anyasmai vidhivad deyaa yathaa kanyaa tathaa^eva saa // B4.1.16ab/ nisRSTaayaaM hute vaa^api yasyai bhartaa (mriyeta saH / B4.1.16cd/ saa ced akSata.yoniH (syaad gata.pratyaagataa satii / B4.1.16ef/ paunarbhavena vidhinaa punaH.saMskaaram (arhati // B4.1.17ab/ triiNi varSaaNy RtumatiiM yo bhaaryaaM na^(adhigacchati / B4.1.17cd/ sa tulyaM bhruuNa.hatyaayai doSam (Rcchaty asaMzayam // B4.1.18ab/ Rtu.snaataaM tu yo bhaaryaaM saMnidhau na^upagacchati / B4.1.18cd/ pitaras tasya taM maasaM tasmin rajasi (zerate // B4.1.19ab/ Rtau na^(upaiti yo bhaaryaam anRtau yaz ca (gacchati / B4.1.19cd/ tulyam (aahus tayor doSam ayonau yaz ca (siJcati // B4.1.20ab/ bhartuH pratinivezena yaa bhaaryaa (skandayed Rtum / B4.1.20cd/ taaM graama.madhye (vikhyaapya bhruuNa.ghniiM [H: bhruNa-] (nirdhamed gRhaat // B4.1.21ab/ Rtu.snaataaM na ced (gacchen niyataaM dharmacaariNiim / B4.1.21cd/ niyama.atikrame tasya praaNa.aayaama.zataM smRtam // B4.1.22ab/ praaNa.aayaamaan pavitraaNi vyaahRtiiH praNavaM tathaa / B4.1.22cd/ pavitra.paaNir aasiino brahma naityakam (abhyaset // B4.1.23ab/ (aavartayet sadaa yuktaH praaNa.aayaamaan punaH.punaH / B4.1.23cd/ aa keza.antaan nakha.agraac ca tapas tapyata uttamam // B4.1.24ab/ nirodhaaj (jaayate vaayur vaayor agniz ca (jaayate / B4.1.24cd/ taapena^aapo^(adhijaayante tato^antaH (zudhyate tribhiH // B4.1.25ab/ yogena^(avaapyate jJaanaM yogo dharmasya lakSaNam / B4.1.25cd/ yoga.muulaa guNaaH sarve tasmaad yuktaH sadaa (bhavet // B4.1.26ab/ praNava.aadyaas trayo vedaaH praNave paryavasthitaaH / B4.1.26cd/ praNavo vyaahRtayaz ca^eva nityaM brahma sanaatanam // B4.1.27cd/ praNave nitya.yuktasya vyaahRtiiSu ca saptasu / B4.1.27cd/ tripadaayaaM ca gaayatryaaM na bhayaM (vidyate kvacit // B4.1.28ab/ savyaahRtikaaM sapraNavaaM gaayatriiM zirasaa saha / B4.1.28cd/ triH (paThed aayata.praaNaH praaNa.aayaamaH sa (ucyate // B4.1.29ab/ savyaahRtikaaH sapraNavaaH praaNa.aayaamaas tu SoDaza / B4.1.29cd/ api bhruuNa.hanaM maasaat (punanty ahar.ahar.dhRtaaH [K: aharahaH kRtaaH] // B4.1.30-1ab/ etad.aadyaM tapaH zreSTham etad dharmasya lakSaNam / B4.1.30-1cd/ sarva.doSa.upaghaata.artham etad eva (viziSyate // B4.1.30-2/ etad eva (viziSyata iti // B4.2.1ab/ praayazcittaani (vakSyaamo naanaa.arthaani pRthak.pRthak / B4.2.1cd/ teSu.teSu ca doSeSu gariiyaaMsi laghuuni ca // B4.2.2ab/ yady atra hi (bhaved yuktaM tad^hi tatra^eva (nirdizet / B4.2.2cd/ bhuuyo.bhuuyo gariiyaHsu laghuSv alpiiyasas tathaa // B4.2.3ab/ vidhinaa zaastra.dRSTena praayazcittaani (nirdizet // B4.2.4ab/ pratigrahiiSyamaaNas tu (pratigRhya tathaa^eva ca / B4.2.4cd/ Rcas taratsamandyas tu catasraH (parivartayet // B4.2.5ab/ abhojyaanaaM tu sarveSaam abhojya.annasya bhojane / B4.2.5cd/ Rgbhis taratsamandiibhir [K: taratsamandiiyair] maarjanaM paapa.zodhanam // B4.2.6ab/ bhruuNa.hatyaa.vidhis tv anyas taM tu (vakSyaamy ataH param / B4.2.6cd/ vidhinaa yena (mucyante paatakebhyo^api sarvazaH // B4.2.7ab/ praaNa.aayaamaan pavitraaNi vyaahRtiiH praNavaM tathaa / B4.2.7cd/ (japed aghamarSaNaM suuktaM [K: yuktaH] payasaa dvaadaza kSapaaH // B4.2.8ab/ tri.raatraM vaayu.bhakSo vaa klinna.vaasaaH plutaH [K: klinnavaasaaplutaz] zuciH // B4.2.9ab/ pratiSiddhaaMs tathaa^aacaaraan abhyasya^api punaH.punaH / B4.2.9cd/ vaaruNiibhir (upasthaaya sarva.paapaiH (pramucyate // iti // B4.2.10/ atha^avakiirNy amaavaasyaayaaM nizy agnim (upasamaadhaaya daarvihomikiiM pariceSTaaM (kRtvaa dve aajya.aahutii (juhoti / kaama avakiirNo^(asmy avakiirNo^(asmi kaama kaamaaya svaahaa / kaama abhidrugdho^(asmy abhidrugdho^(asmi kaama kaamaaya svaahaa^iti // [cf. B2.1.1.34] B4.2.11/ hutvaa prayata.aJjaliH kavaatiryaGG agnim upatiSTheta / saM maa (siJcantu marutaH sam indraH saM bRhaspatiH / saM maa^ayam agniH siJcatv aayuSaa ca balena ca^aayuSmantaM (karota [K: karotu] maa^iti [= B2.1.1.35] / prati ha^asmai marutaH praaNaan (dadhati prati indro balaM prati bRhaspatir brahmavarcasaM praty agnir itarat sarvam / sarva.tanur (bhuutvaa sarvam aayur (eti / trir (abhimantrayeta / triSatyaa hi devaa iti (vijJaayate // B4.2.12ab/ yo^apuuta iva (manyeta aatmaanam upapaatakaiH / B4.2.12cd/ sa (hutvaa^etena vidhinaa sarvasmaat paapaat (pramucyate // B4.2.13/ api vaa^anaadya.apeya.pratiSiddha.bhojaneSu doSavac ca karma (kRtvaa^abhisaMdhi.puurvam an.abhisaMdhi.puurvaM vaa zuudraayaaM ca retaH (siktvaa^ayonau vaa^abliGgaabhir vaaruNiibhiz ca^(upaspRzya prayato (bhavati // B4.2.14-1/ atha^apy (udaaharanti / B4.2.14-2ab/ anaadya.apeya.pratiSiddha.bhojane viruddha.dharma.aacarite [K: anaadyapraazanaapeyapratiSiddhabhojanevizuddhadharmaacarite] ca karmaNi / B4.2.14-2cd/ mati.pravRtte^api ca paataka.upamair (vizudhyate^atha^api ca sarva.paatakaiH // B4.2.15ab/ tri.raatraM vaa^apy upavasaMs trir ahno^abhyupayann [K: ahnobhyupeyaad] apaH / B4.2.15cd/ praaNaan aatmani (saMyamya triH (paThed aghamarSaNam / B4.2.15ef/ yathaa^azvamedha.avabhRtha evaM tan manur (abraviit // B4.2.16-1/ (vijJaayate ca / B4.2.16-2ab/ caraNaM pavitraM vitataM puraaNaM yena puutas (tarati duSkRtaani / B4.2.16-2cd/ tena pavitreNa zuddhena puutaa ati paapmaanam araatiM (tarema // iti // B4.3.1ab/ praayazcittaani (vakSyaamo^avikhyaataani vizeSataH / B4.3.1cd/ samaahitaanaaM yuktaanaaM pramaadeSu kathaM (bhavet // B4.3.2/ oM.puurvaabhir vyaahRtibhiH sarvaabhiH sarva.paatakeSv (aacaamet // B4.3.3/ yat prathamam (aacaamati tena^RgvedaM (priiNaati yad dvitiiyaM tena yajurvedaM yat tRtiiyaM tena saamavedam // B4.3.4/ yat prathamaM (parimaarSTi tena^atharvavedaM yad dvitiiyaM tena^itihaasa.puraaNam // B4.3.5/ yat savyaM paaNiM (prokSati paadau ziro hRdayaM naasike cakSuSii zrotre naabhiM ca^(upaspRzati tena^oSadhi.vanaspatayaH sarvaaz ca devataaH (priiNaati / tasmaad aacamanaad eva sarvasmaat paapaat (pramucyate // B4.3.6/ aSTau vaa samidha (aadadhyaat / deva.kRtasya^enaso^avayajanam (asi svaahaa / manuSya.kRtasya^enaso^avayajanam (asi svaahaa / pitR.kRtasya^enaso^avayajanam (asi svaahaa / aatma.kRtasya^enaso^avayajanam (asi svaahaa / yad divaa ca naktaM ca^enaz (cakRma tasya^avayajanam (asi svaahaa / yat svapantaz ca jaagrataz ca^enaz (cakRma tasya^avayajanam (asi svaahaa / yad vidvaaMsaz ca^avidvaaMsaz ca^enaz (cakRma tasya^avayajanam (asi svaahaa / enasa enaso^avayajanam (asi svaahaa^iti // B4.3.7/ etair aSTaabhir (hutvaa sarvasmaat paapaat (pramucyate // B4.3.8-1/ atha^apy (udaaharanti / B4.3.8-2ab/ aghamarSaNaM devakRtaM zuddhavatyas taratsamaaH / B4.3.8-2cd/ kuuzmaaNDyaH paavamaanyaz ca virajaa mRtyulaaGgalam / B4.3.8-2ef/ durgaa vyaahRtayo rudraa mahaa.doSa.vinaazanaaH // B4.3.8-3/ mahaa.doSa.vinaazanaa iti // B4.4.1ab/ praayazcittaani (vakSyaamo^avikhyaataani vizeSataH / B4.4.1cd/ samaahitaanaaM yuktaanaaM pramaadeSu kathaM (bhavet // B4.4.2/ RtaM ca satyaM ca^iti / etad aghamarSaNaM trir antar.jale paThan sarvasmaat paapaat (pramucyate // B4.4.3/ aayaM gauH pRznir (akramiid iti / etaam RcaM trir antar.jale paThan sarvasmaat paapaat (pramucyate // B4.4.4/ drupadaad iven [iva^id] mumucaana iti / etaam RcaM trir antar.jale paThan sarvasmaat paapaat (pramucyate // B4.4.5/ haMsaH zuci.Sad iti / etaam RcaM trir antar.jale paThan sarvasmaat paapaat (pramucyate // B4.4.6/ api vaa saavitriiM [K: saavitriiM gaayatriiM] paccho^ardharcazas tataH samastaaM [K adds: ity etaam RcaM] trir antar.jale paThan sarvasmaat paapaat (pramucyate // B4.4.7/ api vaa vyaahRtiir vyastaaH samastaaz ca^iti trir antar.jale paThan sarvasmaat paapaat (pramucyate // B4.4.8/ api vaa praNavam eva trir antar.jale paThan sarvasmaat paapaat (pramucyate // B4.4.9/ tad etad dharma.zaastraM na^aputraaya [K: naabhaktaaya naaputraaya] na^aziSyaaya na^asaMvatsaroSitaaya (dadyaat // B4.4.10/ sahasraM dakSiNa [K: dakSiNaa] RSabha.ekaadazaM guru.prasaado vaa / guru.prasaado vaa // B4.5.1ab/ atha^ataH (saMpravakSyaami saama.Rg.yajur.atharvaNaam / B4.5.1cd/ karmabhir yair (avaapnoti kSipraM kaamaan mano.gataan // B4.5.2ab/ japa.homa.iSTi.yantraadyaiH (zodhayitvaa sva.vigraham / B4.5.2cd/ (saadhayet sarva.karmaaNi na^anyathaa siddhim (aznute // B4.5.3ab/ japa.homa.iSTi.yantraaNi kariSyann aadito dvijaH / B4.5.3cd/ zukla.puNyadina.RkSeSu keza.zmazruuNi (vaapayet // B4.5.4ab/ (snaayaat triSavaNaM [tri.savanam] (paayaad aatmaanaM krodhato^anRtaat / B4.5.4cd/ strii.zuudrair na^(abhibhaaSeta brahmacaarii havir.vrataH // B4.5.5ab/ go.vipra.pitR.devebhyo (namaskuryaad [K: namaskurvan] divaa^asvapan / B4.5.5cd/ japa.homa.iSTi.yantra.stho divaa.sthaano nizaa.aasanaH // B4.5.6ab/ praajaapatyo (bhavet kRcchro divaa raatraav ayaacitam / B4.5.6cd/ kramazo vaayu.bhakSaz ca dvaadaza.ahaM tryahaM.tryaham // B4.5.7ab/ ahar ekaM tathaa naktam ajJaataM vaayu.bhakSaNam / B4.5.7cd/ trivRd eSa paraavRtto baalaanaaM kRcchra (ucyate // B4.5.8ab/ ekaikaM graasam (azniiyaat puurva.uktena tryahaM.tryaham / B4.5.8cd/ vaayu.bhakSas tryahaM ca^anyad atikRcchraH sa (ucyate // B4.5.9ab/ ambu.bhakSas tryahaan etaan vaayu.bhakSas tataH param / B4.5.9cd/ kRcchra.atikRcchras tRtiiyo vijJeyaH so^atipaavanaH // B4.5.10ab/ tryahaM.tryahaM (pibed uSNaM payaH sarpiH kuza.udakam / B4.5.10cd/ vaayu.bhakSas tryahaM ca^anyat taptakRcchraH sa (ucyate // B4.5.11ab/ go.muutraM gomayaM kSiiraM dadhi sarpiH kuza.udakam / B4.5.11cd/ eka.raatra.upavaasaz ca kRcchraH saaMtapanaH smRtaH // B4.5.12ab/ gaayatryaa^(aadaaya [K: gaayatryaa gRhya] go.muutraM gandhadvaaraa^iti gomayam / B4.5.12cd/ aa (pyaayasva^iti ca kSiiraM dadhikraavNaa^iti vai dadhi / B4.5.12ef/ zukram (asi jyotir ity [K: jyotir asiity] aajyaM devasya tvaa^iti kuza.udakam [K: kuzodakam iti] // B4.5.13ab/ go.muutra.bhaagas tasya^ardhaM zakRt kSiirasya tu trayam [K: kSiirasya tayam] / B4.5.13cd/ dvayaM dadhno ghRtasya^eka ekaz ca kuza.vaariNaH / B4.5.13ef/ evaM saaMtapanaH kRcchraH zvapaakam api (zodhayet // B4.5.14ab/ go.muutraM gomayaM ca^eva kSiiraM dadhi ghRtaM tathaa [K: gomuutraM gomayaM kSiiraM dadhi sarpiH kuzodakam] / B4.5.14cd/ paJca.raatraM tad.aahaaraH paJca.gavyena (zudhyati // B4.5.15ab/ yat aatmano^apramattasya dvaadaza.aham abhojanam / B4.5.15cd/ paraako naama kRcchro^ayaM sarva.paapa.praNaazanaH // B4.5.16ab/ go.muutra.aadibhir abhyastam ekaikaM taM trisaptakam / B4.5.16cd/ mahaasaaMtapanaM kRcchraM (vadanti brahmavaadinaH // B4.5.17ab/ eka.vRddhyaa site piNDaan [K: piNDe] eka.haanyaa^asite tataH / B4.5.17cd/ pakSayor upavaasau dvau tad^hi caandraayaNaM smRtam // B4.5.18ab/ caturaH praatar (azniiyaat piNDaan vipraH samaahitaH / B4.5.18cd/ caturo^astamite suurye zizu.caandraayaNaM (caret [K: smRtam] // B4.5.19ab/ aSTaav.aSTau maasam ekaM piNDaan madhyaMdine sthite / B4.5.19cd/ niyata.aatmaa haviSyasya yati.caandraayaNaM [H: -caandaayaNaM] (caret // B4.5.20ab/ yathaa kathaMcit piNDaanaaM dvijas tisras tv aziitayaH / B4.5.20cd/ maasena^aznan haviSyasya candrasya^(eti salokataam // B4.5.21ab/ yathaa^udyaMz candramaa (hanti jagatas tamaso bhayam / B4.5.21cd/ evaM [K: tathaa] paapaad bhayaM (hanti dvijaz caandraayaNaM caran // B4.5.22ab/ kaNa.piNyaaka.takraaNi yava.aacaamo[K: tathaa caapo]^anila.azanaH / B4.5.22cd/ eka.tri.paJca.sapta.iti paapaghno^ayaM tulaapumaan // B4.5.23ab/ yaavakaH sapta.raatreNa vRjinaM (hanti dehinaam / B4.5.23cd/ sapta.raatra.upavaaso vaa dRSTam etan maniiSibhiH // B4.5.24ab/ pauSa.bhaadrapada.jyeSThaasv [K: pauSabhaadrapadajyeSThaa] aardra.aakaaza.aatapa.aazrayaat / B4.5.24cd/ triin^zuklaan (mucyate paapaat pataniiyaad Rte dvijaH // B4.5.25ab/ go.muutraM gomayaM kSiiraM dadhi sarpiH kuza.udakam / B4.5.25cd/ yava.aacaamena saMyukto brahmakuurco^atipaavanaH // B4.5.26ab/ amaavaasyaaM niraahaaraH paurNamaasyaaM tila.azanaH / B4.5.26cd/ zukla.kRSNa.kRtaat paapaan (mucyate abdasya parvabhiH // B4.5.27ab/ bhaikSa.aahaaro^agnihotribhyo maasena^ekena (zudhyati / B4.5.27cd/ yaayaavara.vanasthebhyo dazabhiH paJcabhir dinaiH // B4.5.28ab/ ekaaha.dhanino^annena dinena^ekena (zudhyati / B4.5.28cd/ kaapota.vRtti.niSThasya piitvaa^apaH (zudhyate tribhiH // B4.5.29ab/ Rg.yajuH.saamavedaanaaM vedasya^anyatamasya vaa / B4.5.29cd/ paaraayaNaM trir (abhyasyed anaznan so^atipaavanaH // B4.5.30ab/ atha cet (tvarate kartuM divasaM [K: divase] maaruta.azanaH / B4.5.30cd/ raatrau jala.sthito [K: jale sthito] vyuSTaH praajaapatyena tat samam // B4.5.31ab/ gaayatryaa^aSTa.sahasraM tu japaM (kRtvaa^utthite ravau / B4.5.31cd/ (mucyate sarva.paapebhyo yadi na bhruuNa.haa (bhavet // B4.5.32ab/ yo^annadaH satyavaadii ca bhuuteSu kRpayaa sthitaH / B4.5.32cd/ puurva.ukta.yantra.zuddhebhyaH sarvebhyaH so^(atiricyate // B4.6.1ab/ sa.maadhucchandasaa rudraa gaayatrii praNava.anvitaa / B4.6.1cd/ sapta vyaahRtayaz ca^eva japyaaH [K: jaapyaaH] paapa.vinaazanaaH // B4.6.2ab/ mRgaareSTiH pavitreSTis trihaviH paavamaany api / B4.6.2cd/ iSTayaH paapa.naazinyo vaizvaanaryaa samanvitaaH // B4.6.3ab/ idaM ca^eva^aparaM guhyam ucyamaanaM (nibodhata / B4.6.3cd/ (mucyate sarva.paapebhyo mahataH paatakaad Rte // B4.6.4ab/ pavitrair maarjanaM kurvan rudra.ekaadaziniiM [K: rudraikaardezikaaM] japan / B4.6.4cd/ pavitraaNi ghRtair juhvat prayacchan hema.go.tilaan // B4.6.5ab/ yo^(azniiyaad yaavakaM pakvaM go.muutre sa.zakRd.rase / B4.6.5cd/ sa.dadhi.kSiira.sarpiSke (mucyate so^aMhasaH kSaNaat // B4.6.6ab/ prasuuto yaz ca zuudraayaaM yena^agamyaa ca laGghitaa / B4.6.6cd/ sapta.raatraat (pramucyete vidhinaa^etena taav ubhau // B4.6.7ab/ reto.muutra.puriiSaaNaaM praazane^abhojya.bhojane / B4.6.7cd/ paryaadhaana.ijyayor etat parivitte ca bheSajam // B4.6.8ab/ apaatakaani karmaaNi kRtvaa^eva subahuuny api / B4.6.8cd/ (mucyate sarva.paapebhya ity etad vacanaM sataam // B4.6.9ab/ mantra.maarga.pramaaNaM tu vidhaanaM [K: vidhaane] samudiiritam / B4.6.9cd/ bharadvaaja.aadayo yena brahmaNaH saatmataaM [K: samataaM] gataaH // B4.6.10-1ab/ prasanna.hRdayo vipraH prayogaad asya karmaNaH / B4.6.10-1cd/ kaamaaMs taaMs taan (avaapnoti ye ye kaamaa hRdi sthitaaH // B4.6.10-2/ ye ye kaamaa hRdi sthitaa iti // B4.7.1ab/ nivRttaH paapa.karmabhyaH pravRttaH puNya.karmasu / B4.7.1cd/ yo vipras tasya (sidhyanti vinaa yantrair api kriyaaH // B4.7.2ab/ braahmaNaa Rjavas tasmaad yad yad (icchanti cetasaa / B4.7.2cd/ tat tad (aasaadayanty aazu saMzuddhaa Rju.karmabhiH // B4.7.3ab/ evam etaani yantraaNi taavat kaaryaaNi dhiimataa / B4.7.3cd/ kaalena yaavataa^(upaiti vigrahaH [K: vigrahaM] zuddhim aatmanaH // B4.7.4ab/ ebhir yantrair vizuddha.aatmaa tri.raatra.upoSitas tataH / B4.7.4cd/ tad (aarabheta yena^RddhiM karmaNaa (praaptum (icchati // B4.7.5ab/ kSmaapavitraH [K: kSaapavitraM] sahasraakSo mRgaaro^aMhomucau gaNau / B4.7.5cd/ paavamaanyaz ca kuuzmaaNDyo vaizvaanarya Rcaz ca yaaH // B4.7.6ab/ ghRta.odanena taa juhvat sapta.ahaM savana.trayam / B4.7.6cd/ mauna.vratii haviSya.aazii nigRhiita.indriya.kriyaH // B4.7.7ab/ siMhe ma ity apaaM puurNe paatre^(avekSya catuS.pathe / B4.7.7cd/ (mucyate sarva.paapebhyo mahataH paatakaad api // B4.7.8ab/ vRddhatve yauvane baalye yaH kRtaH paapa.saMcayaH / B4.7.8cd/ puurva.janmasu ca^ajJaanaat [K: vaajJaanaat] tasmaad api (vimucyate // B4.7.9ab/ (bhojayitvaa dvijaan ante paayasena sa.sarpiSaa [K: susarpiSaa] / B4.7.9cd/ go.bhuumi.tila.hemaani bhuktavadbhyaH (pradaaya ca // B4.7.10ab/ vipro (bhavati puuta.aatmaa nirdagdha.vRjina.indhanaH / B4.7.10cd/ kaamyaanaaM karmaNaaM yogyas [K: yojyaH] tathaa^aadhaana.aadi.karmaNaam // B4.8.1ab/ atilobhaat pramaadaad vaa yaH (karoti kriyaam imaam / B4.8.1cd/ anyasya so^aMhas.aaviSTo gara.giir iva (siidati // B4.8.2ab/ aacaaryasya pitur maatur aatmanaz ca kriyaam imaam / B4.8.2cd/ kurvan (bhaaty arka.vad vipraH saa kaaryaa^eSaam ataH kriyaa // B4.8.3ab/ ka etena sahasra.akSaM pavitreNa^(akarot^zucim / B4.8.3cd/ agniM vaayuM raviM somaM yama.aadiiMz ca sura.iizvaraan // B4.8.4ab/ yat kiMcit puNya.naama^iha triSu lokeSu vizrutam / B4.8.4cd/ vipra.aadi tat kRtaM kena pavitra.kriyayaa^anayaa // B4.8.5ab/ praajaapatyam [K: prajaapatyam] idaM guhyaM paapa.ghnaM prathama.udbhavam / B4.8.5cd/ samutpannaany ataH pazcaat pavitraaNi sahasrazaH // B4.8.6ab/ yo^abda.aayana.Rtu.pakSa.ahaan^(juhoty aSTau gaNaan imaan / B4.8.6cd/ (punaati ca^aatmano vaMzyaan daza puurvaan daza^avaraan [K: dazaaparaan] // B4.8.7ab/ (jJaayate ca^amarair dyu.sthaiH puNya.karmaa^iti bhuu.sthitaH / B4.8.7cd/ deva.vat^(modate bhuuyaH svarga.loke^api puNya.kRt // [K puts this verse after B4.8.12] B4.8.8ab/ etaan aSTau gaNaan (hotuM na (zaknoti yadi dvijaH / B4.8.8cd/ eko^api tena hotavyo rajas tena^asya (nazyati // B4.8.9ab/ suunavo yasya ziSyaa vaa (juhvaty aSTau gaNaan imaan / B4.8.9cd/ adhyaapana.parikriitair aMhasaH so^api (mucyate // B4.8.10ab/ dhanena^api parikriitair aatma.paapa.jighaaMsayaa / B4.8.10cd/ haavaniiyaa hy azaktena na^avasaadyaH zariira.dhRk // B4.8.11ab/ dhanasya (kriyate tyaagaH karmaNaaM sukRtaam api / B4.8.11cd/ puMso^anRNasya paapasya vimokSaH (kriyate kvacit // B4.8.12ab/ vimukto [K: mukto yo] vidhinaa^etena sarva.paapaarNa.saagaraat / B4.8.12cd/ aatmaanaM (manyate zuddhaM samarthaM karma.saadhane // B4.8.13ab/ sarva.paapaarNa.mukta.aatmaa kriyaa (aarabhate tu yaaH / B4.8.13cd/ ayatnena^eva taaH siddhiM (yaanti zuddha.zariiriNaH // B4.8.14ab/ praajaapatyam [K: prajaapatyam] idaM puNyam RSiNaa [K: RSiiNaaM] samudiiritam / B4.8.14cd/ idam (adhyaapayen nityaM (dhaarayet^(zRNute^api vaa / B4.8.14ef/ (mucyate sarva.paapebhyo brahma.loke (mahiiyate // B4.8.15ab/ yaan (siSaadhayiSur mantraan dvaadaza.ahaani taaJ (japet / B4.8.15cd/ ghRtena payasaa dadhnaa (praazya nizy odanaM sakRt // [K before B4.8.16-1ab: Rgyajussaamavedaanaam atharvaaGgirasaam api /] B4.8.16-1ab/ dazavaaraM tathaa homaH sarpiSaa savana.trayam / B4.8.16-1cd/ puurva.sevaa (bhaved eSaaM [K: eSaa] mantraaNaaM karma.saadhane // B4.8.16-2/ mantraaNaaM karmasaadhana iti // atilobhaat pramaadaad vaa / nivRttaH paapakarmabhyaH // samaadhuzchandasaa rudraaH // athaataH saMpravakSyaami // praayazcittaani vakSyaamaH // praayazcittaani vakSyaamaH // praayazcittaani vakSyaamaH // praayazcittaani vakSyaamaH // iti caturthaH praznaH //4// iti baudhaayanadharmasuutraM samaaptam //