==-======================================================================== | The coding of the following text was a part of the project of the Joint | | Seminar on `Law (dharma) and Society in Classical India' headed by Prof.| | Y. Ikari at the Institute for Research in Humanities, Kyoto University. | | The text may be freely distributed and used for scholarly purposes, but | | we are not responsible for any trouble which might be caused by the use | | of this file. Suggestions for corrections are most welcome. @| | Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp | =========================================================================== BRhaspatismRti Input by Yasuke Ikari and Akihiko Akamatsu Version 1 (completed on April 20, 1992) Edition: BRhaspati-smRti (reconstructed). Ed. by K.V.Rangaswami Aiyangar. GOS LXXXV, Baroda 1941. Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvaara: M visarga: H (2) Members of a compound are separated by periods. (3) External sandhi is decomposed with `^'. (4) Verbs are marked by `('. BRHASPATI SMRTIH [zriiH brhaspatismRtiH] [1.vyavahaara.kaaNDam] [1.1] [1.1.0][p.1] BP1.1.001a/ dharma.pradhaanaaH puruSaaH puurvam (aasann ahiMsakaaH / BP1.1.001b/ lobha.dveSa.(abhibhuutaanaaM vyavahaaraH (pravartitaH // BP1.1.002a/ (prayacchec ced bhRtiM svaamii bhRtyaanaaM karma (kurvataam / BP1.1.002b/ na (kurvanti ca bhRtyaaz cet tatra vaadaH (pravartate // BP1.1.003a/ hiMsaaM vaa (kurtute kaz cid deyaM vaa na (prayacchati / BP1.1.003b/ dve hi sthaane vivaadasya tayor bahutaraa gatiH // BP1.1.004a/ yato dravyaM (vinikriiya RNa.arthaM ca^eva (gRhyate / BP1.1.004b/ tan.muulyam uttama.RNena vyavahaara iti (smRtaH // [1.1.1 raaja.guNaaH] BP1.1.005a/ guNa.dharmaan ato raajJaH (kathayaamy anupuurvazaH / BP1.1.005b/ dhanikarNika.sandigdhau pratibhuu.lekhya.saakSiNaH // BP1.1.006a/ (vicaarayati yaH samyak tasya^utpattiM (nibodhata / BP1.1.006b/ soma.agny.arka.anila.indraaNaaM vitta.aapattyor yamasya ca // BP1.1.007a/ tejo.maatraM (samuddhRtya raajJo muurtir hi (nirmitaa / BP1.1.007b/ tasya savaaNi bhuutaani caraaNi sthaavaraaNi ca // BP1.1.008a/ bhayaad bhogaaya (kalpante svadharmaan na (calanti ca / BP1.1.008b/ na^araajake kRSi.vaNik.kusiida.paripaalanam // BP1.1.009a/ tasmaad varNa.aazramaaNaaM tu netaa^asau (nirmitaH puraa / [1.1.2 vyavahaara.padaani] BP1.1.009b/ dvi.pado vyavahaaraH (syaat dhana.hiMsaa.samudbhavaH // BP1.1.010a/ dvisaptako^artha.muulas tu hiMsaa.muulaz caturvidhaH / BP1.1.010b/ paaruSye dve vadhaz ca^eva para.strii.saGgrahas tathaa // BP1.1.011a/ kusiida.nidhideyaad yaM (sambhuuya^utthaanam eva ca / BP1.1.011b/ bhRtya.daanam azuzruuSaa bhuuvaado^ asvaami.vikriyaH // BP1.1.012a/ kraya.vikraya.anuzayaH samaya.atikramas tathaa / BP1.1.012b/ strii.puMsa.yogaH steyaM ca daaya.bhaago^akSa.devanam // BP1.1.013a/ etaany artha.samutthaani padaani tu caturdaza / BP1.1.013b/ punar evaM (prabhinnaani kriyaa.bhedaad anekadahaa // BP1.1.014a/ paaruSye dve saahasaM ca para.strii.saGgrahas tathaa / BP1.1.014b/ hiMsaa.udbhava.padaany evaM catvaary (aaha bRhaspatiH // BP1.1.015a/ hiina.madhya.uttamatvena (prabhinnaani pRthak pRthak / BP1.1.015b/ vizeSa eSaaM (nirdiSTaz caturNaam api^ anukramaat // BP1.1.016a/ padaany aSTaadaza^etaani dharma.zaastra.(uditaani tu / BP1.1.016b/ muulaM sarva.vivaadaanaaM ye (vidus te pariikSakaaH // BP1.1.017a/ puurva.pakSaH (smRtaH paado dvitiiyas tu^uttaras tathaa / BP1.1.017b/ kriyaa.paadas tathaa vaacyaz caturtho nirNayas tathaa // [1.1.3 dharma.aadi.catuSTaya.bala.abalam] BP1.1.018a/ dharmeNa vyavahaareNa caaritreNa nRpa.aajJayaa / BP1.1.018b/ catus.prakaaro^(abhihitaH (sandigdhe^arthe vinirNayaH // BP1.1.019a/ zaastraM kevalam (aazritya (kriyate yatra nirNayaH / BP1.1.019b/ vyavahaaraH sa (vijJeyo dharmas tena^api (vardhate // BP1.1.020a/ deza.sthityaa^anumaanena naigama.anumatena ca / BP1.1.020b/ (kriyate nirNayas tatra vyavahaaras tu (baadhyate // BP1.1.021a/ (vihaaya carita.(aacaaraM yatra (kuryaat punar nRpaH / BP1.1.021b/ nirNayaM saa tu raajaa^aajJaa (caritaM (baadhyate tayaa // BP1.1.022a/ dharma.zaastra.anusaareNa sa.amaatyaH sa.purohitaH / BP1.1.022b/ vyavahaaraan nRpaH (pazyet prajaa.saMrakSaNaaya ca / BP1.1.022e/ krodha.lobha.vihiinas tu satyavaadii jita.indriyaH // [1.1.4 dharma.adhikaraNam] BP1.1.023a/ sapta.prakRtikaM yat tu vijigiiSor arez ca yat / BP1.1.023b/ caturdazakam eva^idaM maNDalaM (paricakSate // BP1.1.024a/ catvaaraH pRthivii.paalaaH pRthag^mitraiH saha^aSTakam // BP1.1.024b/ amaatya.aadibhir ete ca jagati^akSara.(saMhitaaH // BP1.1.025a/ praatar (utthaaya nRpatiH zaucaM (kRtvaa vidhaanataH / BP1.1.025b/ guruun jyotis.vido vaidyaan devaan vipraan purohitaan // BP1.1.026a/ yathaa.arham etaan (sampuujya su.puSpa.aabharaNa.ambaraiH / BP1.1.026b/ (abhinandya ca guru.aadiin su.mukhaH (pravizet sabhaam // BP1.1.027a/ raajaa kaaryaaNi (sampazyet sadbhir eva tribhir (vRtaH / BP1.1.027b/ sabhaam eva (pravizya^agryaam (aasiinaH (sthita eva vaa // [1.1.5 durga.lakSaNam] BP1.1.028a/ aatma.daara.artha.lokaanaaM (saJcitaanaaM tu guptaye / BP1.1.028b/ nRpatiH (kaarayed durgaM praakaara.dvaya.(saMyutam // BP1.1.029a/ bhuupaanaam indhana.rasair vetra.zaSpaa.anna.vaahanaiH / BP1.1.029b/ yantra.aayudahaiz ca vividhaiH snigdhaiH zuurair narair (yutam // BP1.1.030a/ veda.vidyaa.vido vipraan kSatriyaan agnihotriNaH / BP1.1.030b/ (aahRtya (sthaapayet tatra teSaaM vRttiM (prakalpayet // BP1.1.031a/ (anaacchedyaaH karaas tebhyaH (pradeyaa gRha.bhuumayaH / BP1.1.031b/ (muktaa (bhaavyaaz ca nRpater (lekhayitvaa sva.zaasane // BP1.1.032a/ nityaM naimittikaM kaamyaM zaantikaM pauSTikaM tathaa / BP1.1.032b/ pauraaNaaM karma (kuryus te sandigdha.(vinayaM tathaa // BP1.1.033a/ samaa nimna.unnataa vaa^api yatra bhuumir yathaa.vidhaa / BP1.1.033b/ zaalaaTTa.(parikhaadyaaz ca (kartavyaaz ca tahtaa.vidhaaH // BP1.1.034a/ samantaat tatra vezmaani (kuryuH prakRtayas tataH / BP1.1.034b/ dvija.vaizya.vaNik.zilpi.kaarukaa rakSakaas tathaa // BP1.1.035a/ shala.avasthaana.niSkaaza.bhrama.zvabhra.catuSpathaan / BP1.1.035b/ samaaja.vikraya.sthaana.govrajaaMz ca^eva kalpayet // BP1.1.036a/ guNavaan iti yaH (proktaH (khyaapito jana.saMsadi / BP1.1.036b/ kathaM tena^eva vaktreNa nirguNaH (parikathyate // BP1.1.037a/ tasmaat prabhutvaM vRttiM ca nirdoSasya na (caalayet / BP1.1.037b/ anavasthaa.prasaGgaH (syaan nazyeta^upagrahas tathaa // [1.1.6 prajaa.paalana.lakSaNam][p.7] BP1.1.038a/ samyaG niviSTa.(dezas tu kRta.(durgas tu zaastrataH / BP1.1.038b/ kaNTaka.uddharaNe nityam (aatiSThed balam uttamam // BP1.1.039a/ tat prajaa.paalanaM (proktaM trividhaM nyaaya.vedibhiH / BP1.1.039b/ para.cakraac caura.bhayaad balino^anyaaya.vartinaH // BP1.1.040a/ para.aniika.stena.bhayam upaayaiH (zamayen nRpaH / BP1.1.040b/ balavat (paribhuutaanaaM pratyahaM nyaaya.darzanaiH // BP1.1.041a/ yad (adhiite yad (yajate yaj (juhoti yad (arcati / BP1.1.041b/ tasya SaD.bhaaga.bhaag raajaa samyag (bhavati rakSaNaat // BP1.1.042a/ (rakSan dharmeNa bhuutaani raajaa vadhyaaMz ca (ghaatayan / BP1.1.042b/ (yajate^ahar.ahar yajJaiH sahasrazata.dakSiNaiH // BP1.1.043a/ dazaaSTaSaSThaM nRpater bhaagaM (dadyaat kRSii.valam / BP1.1.043b/ khilaad varSaavasantaac ca (kRSyamaaNaad yathaa.kramam // BP1.1.044a/ deza.sthityaa baliM (dadyur bhuutaM SaT.maasa.vaarSikam / BP1.1.044b/ eSa dharmaH (samaakhyaataH kiinaazaanaaM puraatanaH // [1.1.7 sabhaa.nivezana.prakaaraH] BP1.1.045a/ audakaM paarvataM vaarkSyam airaNaM dhaanvanaM tathaa / BP1.1.045b/ durga.madhye gRhaM (kuryaaj jala.vRkSa.(aavRtaM pRthak // BP1.1.046a/ praag.dizi praag.mukhiiiM tasya lakSaNyaaM (kalpayet sabhaam / BP1.1.046b/ maalya.dhuupa.aasana.(upetaaM biija.ratna.(samanvitaam // BP1.1.047a/ pratimaa.lekhya.devaiz ca (yuktaam agni.ambunaa tathaa / BP1.1.047b/ lakSaNyaaM vaastu.zaastra.ukta.(lakSaNena tu (lakSitaam // BP1.1.048a/ bhadraasanam (adhiSThaaya saMviita.(aGgaH (samaahitaH / BP1.1.048b/ (praNamya lokapaalebhyaH kaarya.darzanam (aarabhet // BP1.1.049a/ vipro dharma.drumasyaadiH skandha.zaakhe mahiipatiH / BP1.1.049b/ sacivaaH patra.puSpaaNi phalaM nyaayena paalanam // BP1.1.050a/ yazo vittaM phala.raso bhoga.upagraha.puujanam / BP1.1.050b/ ajeyatvaM loka.paGktiH svarge sthaanaM ca zaazvatam // BP1.1.051a/ (vodotvaa^etaan nyaaya.rasaan samo (bhuutvaa vivaadanam / BP1.1.051b/ tyakta.(lobhaaadikaM raajaa dharmaM (kuryaad vinirNayam // BP1.1.052a/ raajaa vRtti.vivaadaanaaM svayam eva pradarzanam / BP1.1.052b/ zaastra.(dRSTena maargeNa sa vidvadbhiH (prasevyate // BP1.1.053a/ tasmaan nyaayena raajaa tu samyag yatnena (paalayet / BP1.1.053b/ tasmaad arthaM ca raajyaM ca [yazaz ca] vipulaM (labhet // BP1.1.054a/ satyaM devaaH samaasena manuSyaas tu^anRtaM (viduH / BP1.1.054b/ iha^eva tasya devatvaM yasya satye (sthitaa matiH // BP1.1.055a/ pazu.aajyya.Rtvij.aadiinaaM saMyogaaj (jaayate^adhvaraH / BP1.1.055b/ yathaa (sambadhyate tena vyavahaaras tathaa^(ucyate // BP1.1.056a/ praaDvivaaka.sadasyaanaam (upajiivya mataani tu / BP1.1.056b/ tad.yukti.yogaad yo^artheSu nirNaye na sa daNDa.bhaak // [1.1.8 sabhaa.prabhedaaH] BP1.1.057a/ (pratiSThitaa^apratiSThaa ca (mudritaa (zaasitaa tathaa / BP1.1.057b/ caturvidhaa sabhaa (proktaa sabhyaaz ca^eva tathaavidhaaH // BP1.1.058a/ (pratiSThitaa pure graame calaa naama^(apratiSThitaa / BP1.1.058b/ (mudritaa adhyakSa.(saMyuktaa raaja.(yuktaa ca (zaasitaa // BP1.1.059a/ nyaayaan (pazyet kRta.(matiH saa sabhaa^adhvara.(sammitaa / [1.1.9 sabhyaaH] BP1.1.059b/ loka.vedaaGga.dharmajJaaH sapta paJca trayo^ api vaa / BP1.1.059e/ yatra^(upaviSTaa vipra.agryaaH saa yajJa.sadRzii sabhaa // BP1.1.060a/ (kuryaad alagnakau (rakSed arthi.prathyarthinau sadaa / BP1.1.060b/ etad daza.aGgaM karaNaM yasyaam (adhyaasta paarthivaH // BP1.1.061a/ dva.sasya.aSTamaM bhaagaM (muktvaa kaalaM (susaMvizet / BP1.1.061b/ sa kaalo vyavahaaraaNaaM zaastra.(dRSTaH paraH (smRtaH // BP1.1.062a/ saadhu.karma.kriyaa.(yuktaaH satyadharma.paraayaNaaH / BP1.1.062b/ akrodha.lobhaaH zaastrajJaaH sabhyaaH (kaaryaa mahiibhujaa // BP1.1.063a/ sapta paJca trayo vaa sabhaa.sado (bhavanti / BP1.1.064a/ deza.aacaara.anabhijJaa ye naastikaaH zaastra.(varjitaaH // BP1.1.064b/ unmatta.kruddha.lubdha.aartaa na (praSTavyaa vinirNaye // BP1.1.065a/ raajaa (kaaryaaNi (sampazyet praaDvivaako^atha vaa dvijaH / BP1.1.065b/ nyaaya.aGgaany agrataH (kRtvaa sabhya.zaastra.mate (sthitaH // BP1.1.066a/ balena cautr.aGgena yato (raJjayate prajaaH / BP1.1.066b/ (diipyamaanaH sva.vapuSaa tena raajaa^(abhidhiiyate / BP1.1.067a/ ekas tu^anekadhaa (prokot vyavahaaro maniiSibhiH / BP1.1.067b/ tasya nirNaya.kRt^ raajaa braahmaNaz ca bahuzrutaH // BP1.1.068a/ vyavahaara.(aazritaM praznaM (pRcchati praaD iti zrutiH / BP1.1.068b/ (vivadet tatra yas tasmin praaD.vivaakas tu sa (smRtaH // BP1.1.069a/ vivaade (pRcchati praznaM pratipraznaM tathaa^eva ca / BP1.1.069b/ priya.puurvaM praag (vadati praaD.vivaakas tataH smRtaH // BP1.1.070a/ sa.praaD.vivaakaH sa.amaatyaH sa.braahmaNa.purohitaH / BP1.1.070b/ sa.sabhyaH prekSako raajaa svarge (tiSThati dharmataH // BP1.1.071a/ sarva.zaastra.artha.vettaaram alubdhaM nyaaya.bhaaSiNam / BP1.1.071b/ vipraM praajJaM krama.(aayaatam amaatyaM (sthaapayed dvijam // BP1.1.072a/ dvijaan (vihaaya yaH (pazyet kaaryaaNi vRSalaiH saha / BP1.1.072b/ tasya (prakSarate raaSTraM balaM kozaM ca (nazyati // BP1.1.073a/ ye ca^aaraNya.caraas teSaam araNye karaNaM bhavet / BP1.1.073b/ senaayaaM sainikaanaaM tu saartheSu baNijaaM tathaa // BP1.1.074a/ kiinaazaaH kaarukaa mallaaH kusiida.zreNi.vartakaaH / BP1.1.074b/ liGginas taskaraaz ca^eva svena dharmeNa nirNayaH // BP1.1.075a/ kulaani zreNayaz ca^eva gaNaas tu^(adhikRto nRpaH / BP1.1.075b/ pratiSThaa vyavahaaraaNaaM gurvebhyas tu^uttara.uttaram // BP1.1.076a/ tapasvinaaM tu kaaryaaNi traividyair eva kaarayet / BP1.1.076b/ maayaa.yoga.vidaaM ca^eva na svayaM kopa.kaaraNaat // BP1.1.077a/ adaNDyaan (daNDayan raajaa daNDyaaMz ca^eva^api^adaNDayan / BP1.1.077b/ ayazo mahat^(aapnoti narakaM ca^eva gacchati // BP1.1.078a/ api bhraataa suto^arghyo vaa zvazuro maaturo^api vaa / BP1.1.078b/ na.adaNDyo naama raajJo^(asti dharmaad (vicalitaH svakaat // BP1.1.079a/ yatra vipro na vidvaan (syaat kSatriyaM tatra (yojayet / BP1.1.079b/ vaizyaM vaa dharma.zaastra.jJaM zuudraM ytnena (varjayet // BP1.1.080a/ dharma.karma.vihiinas tu braahmair liGgair (vivarjitaH / BP1.1.080b/ (braviiti braahmaNo^(asmi^iti tam (aahur braahmaNa.bruvam // BP1.1.081a/ zabda.abhidhaana.tattvajJau gaNanaa.kuzalau zucii / BP1.1.081b/ na^anaalipi.jJau (kartavyau raajJaa gaNaka.lekhakau // BP1.1.082a/ akaaraNe rakSaNe ca saakSyarthi.praivaadinaam / BP1.1.082b/ sabhya.adhiinaH satyavaadii (kartavyas tu sa puuruSaH // BP1.1.083a/ etad dazaaGga.karaNaM yasyaam (adhyaasya paarthivaH / BP1.1.083b/ nyhaayaM (pazyet kRta.matiH saa sabhaa^adhvara.(saMmitaa // BP1.1.084a/ eSaaM muurdhaa nRpo^aGgaanaaM mukhaM ca.(adhikRtaH (smRtaH / BP1.1.084b/ baahuu sabhyaaH smRtir hastau jaGghe gaNaka.lekhakau // BP1.1.085a/ hema.agni.ambu.dRzau hRt^ca paadau svapuruSas tathaa // BP1.1.086a/ hiraNyam agnim udakaM dharmazaastraaNi ca^eva hi / BP1.1.086b/ tan.madhye (sthaapayed raajaa puNyaani ca (hitaani ca // BP1.1.087a/ aaditya.candra.devaadi dikpaalaan tatra (kalpayet / BP1.1.087b/ hema.agni.ambu.svapuruSaaH saadhana.aGgaani vai daza // BP1.1.088a/ dazaanaam api ca^eteSaaM karma (proktaM pRthak pRthak / BP1.1.088b/ vaktaa^adhyakSo nRpaH zaastaa sabhyaH kaarya.pariikSakaH // BP1.1.089a/ smRtir vinirNayaM (bruute jaya.daanaM damaM tathaa / BP1.1.089b/ zapatha.arthe hiraNya.agnii ambu tRSita.jantuSu // BP1.1.090a/ gaNako (gaNayed arthaM (likhen nyaayaM ca lekhakaH / BP1.1.090b/ partyarthi.sabhyaanayanaM saakSiNam ca sva.puuruSaH // BP1.1.091a/ vaac.daNDaz ca^eva dhig .daNDo vipra.adhiinau tu taau^ubhau / BP1.1.091b/ artha.daNDa.vadhaav (uktau raajaa^aayataau^ubhau^api // BP1.1.092a/ raajJaa ye (viditaaH samyak kula.zreNi.gaNaadayaH / BP1.1.092b/ saahasa.nyaya.(varjyaani (kuryuH kaaryaaNi te nRNaam // BP1.1.093a/ kula.zreNi.gaNa.adhyakSaaH (proktaa nirNaya.kaarakaaH / BP1.1.093b/ (vicaarya zreNibhiH (kaaryaM kulair yan^na (vicaaritam // BP1.1.094a/ gaNaiz ca zreNy avijJaataM gaNa.(aajJaataM niyuktakaiH / BP1.1.094b/ kulaadibhyo^ adhikaas sabhyaas tebhyo^adhyakSas smRto^adhikaH // BP1.1.095a/ sarveSaam adhiko raajaa dharmaM yatnena (nizcitam / BP1.1.095b/ uttama.adhama.madhyaanaaM vivaadaanaaM vicaaraNaat // BP1.1.096a/ upari.upari buddhiinaaM (caranti^iizvara.buddhayaH / BP1.1.096b/ ajJaana.timira.(upetaan sandeha.(paTalaanvitaan // BP1.1.097a/ niraamayaan yaH (kurute zaastraaJjanazalaakayaa / BP1.1.097b/ iha kiirtiM raajapuujaaM labhate svargatiM ca saH // BP1.1.098a/ lobha.dveSa.aadikaM (tyaktvaa yaH (kuryaat kaarya.nirNayam / BP1.1.098b/ zaastr.(uditena vidhinaa tasya yajJa.phalaM (bhavet // BP1.1.099a/ adharmataH (pravRttaM tu na^(upekSeran sabhaa.sadaH / BP1.1.099b/ (upekSamaaNaas te bhuupaa narakaM (yaanti^adhomukhaaH // BP1.1.100a/ nyaaya.maargaad (apetaM tu (jJaatvaa cittaM mahiipateH / BP1.1.100b/ (vaktavyaM tu^apriyaM tatra na sabhyaH kilbiSii tataH // BP1.1.101a/ sabhyena taavad (vaktavyaM dharm.artha.sahitaM vacaH / BP1.1.101b/ zRNoti yadi no raajaa (syaat tu sabhyas tato^anaghaH // BP1.1.102a/ a.nirNiiteSu yadi^evaM (sambhaaSeta raho^.arthinaa / BP1.1.102b/ praaDvivaako^api (daNDyaH (syaat sabhyaaz ca^eva vizeSataH // BP1.1.103a/ snetaac ca^ajJaanato vaa^api mohaad vaa lobhato^api vaa / BP1.1.103b/ yatra sabhyo^anyathaa.vaadii (daNDyo^asabhyas (smRto hi saH // BP1.1.104a/ lekhyaM yatra na (vidyeta na saakSii na ca bhuktayaH / BP1.1.104b/ pramaaNaani na (santi^ekaM pramaaNaM tatra paarthivaH // BP1.1.105a/ (nizcetuM ye na zakyaaH (syur vaadaaH sandigdha.ruupiNaH / BP1.1.105b/ teSaaM nRpaH pramaaN aM (syaat sa sarvasya prabhur yataH // BP1.1.106a/ vyavahaaraan svayaM (pazyet sabhyaiH (parivRto^anvaham / BP1.1.107a/ anyaaya.vaadinaH sabhyaas tathaa^eva^utkoca.jiivinaH / BP1.1.107b/ (vizvaste vaJcakaaz ca^eva (nirvaasyaaH sarva eva te // BP1.1.108a/ (niyukto vaa^aniyukto vaa zaastra.jJo (vaktum (arhati / BP1.1.108b/ yat tena sadasi (proktaM sa dharmo na^atra saMzayaH // BP1.1.109a/ puurvaa.mukhas tu^(upavized raajaa sabhyaa udaG.mukhaaH / BP1.1.109b/ gaNakaH pazcimaas yas tu lekhako dakSiNaa.mukhaH // BP1.1.110a/ yathaa yamaH priya.dveSyau (praapte kaale niyacchati / BP1.1.110b/ tathaa raajJaa (niyantavyaaH prajaas tadd^hi yama.vratam // BP1.1.111a/ dharmazaastra.arthazaastraabhyaam avirodhena paarthivaH / BP1.1.111b/ (samiikSamaaNo nipuNaM vyavahaara.gatiM (nayet // BP1.1.112a/ nyaayazaastram (atikramya sabhyair atra tu nizcitam / BP1.1.112b/ tatra dharmo (hato (hanti sarvaan eva na saMzayaH // BP1.1.113a/ (dhaaryaM manu.aadikaM zaastraM naarthazaastraM kathaJcana / BP1.1.113b/ dvayor virodhe kartavyaM dharmazaastra.uditaM vacaH // BP1.1.114a/ kevalaM zaastram (aazritya na (kartavyo vinirNayaH / BP1.1.114b/ yukti.hiine vicaare tu dharma.haaniH (prajaayate // BP1.1.115a/ puurvaahNe taam (adhiSThaaya vRddha.amaatya.anujiivibhiH / BP1.1.115b/ (pazyet puraaNa.dharm.arthazaastraaNi (zRNuyaat tathaa // BP1.1.116a/ cauro^acauraH saadhv asaadhu (jaayate vyavahaarataH / BP1.1.116b/ yuktiM vinaa vicaareNa maaNDavyaz corataaM (gataH // BP1.1.117a/ asatyaaH satya.sadRzaaH satyaaz caasatya.sannibhaaH / BP1.1.117b/ (dRzyante bhraanti.janakaas tasmaad yuktyaa (vicaarayet// BP1.1.118a/ yajJe (sampuujyate viSNur vyavahaare mahiipatiH / BP1.1.118b/ jayii tu yajamaano^atra (jitaH pazur (udaahRtaH // BP1.1.119a/ puurvapakSa.uttaraav aadyaM pratijJaa ca haviH smRtaH / BP1.1.119b/ trayii zaastraaNi sabhyaas tu Rtvijo dakSiNaa damaH // BP1.1.120a/ tathaa ca^eva^upadRSTaarau jJeyau gaNaka.lekhakau / BP1.1.120b/ eSo^adhvara.samaH (prokto vyavahaaraH (samaahRtaH // BP1.1.121a/ smRti.aacaara.vyapetena maargena^(adharSitaH paraiH / BP1.1.121b/ (aavedayati ced raajJe vyavahaara.padaM hi tat // BP1.1.122a/ patitaadikRtaz ca^eva yaz ca na prakRtiM gataH / BP1.1.122b/ asvatantra.kRtaz ca^eva puurvapakSo na (sidhyati // BP1.1.123a/ matta.unmatta.aarta.vyasani.baala.vRddha.prayojitaH / BP1.1.123b/ asambandha.kRtaz ca^eva vyavahaaro na (sidhyati // BP1.1.124a/ guru.ziSyau pitaa.putrau dampatii svaami.bhRtyakau / BP1.1.124b/ eteSaaM (samavetaanaaM vyavahaaro na sidhyati // BP1.1.125a/ evaM (pariikSitaM sabhyaiH puurvpakSaM tu (lekhayet / BP1.1.125b/ aprasiddhaM pura.dviSTaM vivaadaM na vicaarayet // [1.1.10 deza.jaati.dharmaas tathaa^eva paalaniiyaaH] BP1.1.126a/ pratiloma.prasuutaanaaM tathaa durga.nivaasinaam / BP1.1.126b/ deza.jaati.kula.aadiinaaM ye dharmaas tat.pravartitaaH // BP1.1.127a/ tathaa^eva te (paalaniiyaaH prajaa (prakSubhyate^anyathaa / BP1.1.127b/ janaaparaktir (bhavati balaM kozas ca (nazyati // BP1.1.128a/ (uduhyate daakSiNaatyair maatulasya sutaa dvijaiH / BP1.1.128b/ madhyadeze karmakaraaH zilpinaz ca gavaazinaH // BP1.1.129a/ matsya.adaaz ca naraaH puurve vyabhicaara.(rataaH striyaH / BP1.1.129b/ uttare madya.paa naaryaH (spRzyaa nRRNaaM rajasvalaaH // BP1.1.130a/ sahajaataaH (pragRhNanti bhraatR.bhaaryaam abhartRkaam / BP1.1.130b/ anena karmaNaa na^ete praayazcitta.damaarhakaaH // BP1.1.131a/ vihitaa.akaraNaan nityaM pratiSiddha.(niSevaNaat / BP1.1.131b/ bhakta.aacchaadaM (pradaaya^eSaaM zeSaM (gRhNiita paarthivaH // BP1.1.132a/ [pratiloma.(prasuutaanaaM tathaa durga.niovaasinaam /] BP1.1.132b/ zaastravad yatnato (rakSyaa sandigdhau saadhanaM tu saa // BP1.1.133a/ taaM (dRSTvaa nirNayaM (kuryaat praaG niviSTa.(vyavasthayaa / BP1.1.133b/ sabhaa zulka.ucita.dame maasa.SaaN.maasike kare // BP1.1.134a/ maryaadaa (lekhitaa (kaaryaa naigama.adhiSThitaa sadaa / BP1.1.134b/ arthinaz ca vacaH kaaryaM vacaH pratyarthinas tathaa / BP1.1.134e/ (pariikSya padam (aadadyaad anyathaa narakaM (vrajet // BP1.1.135a/ ekasya bahubhiH sardhaM striibhiH prekSakarais tathaa / BP1.1.135b/ anaadeyo (bhaved vaado dharmavidbhir (udaahRtaH // [1.1.11 anaasedhyaaH] BP1.1.136a/ satra.udvaaha.(udyato rogii zoka.aarta.unmatta.baalakaaH / BP1.1.136b/ matto vRddhas^anuyuktaz ca nRpa.kaarya.(udyato vratii // BP1.1.137a/ aasanne sainikaH saGkhye karSako vaapa.saGgrahe / BP1.1.137b/ viSama.sthaaz ca n^aasedhyaaH strii.sanaathaas tathaa^ eva ca // BP1.1.138a/ a.praapta.vyavahaaraz ca duuto daana.unmukho vratii / BP1.1.138b/ viSamasthaaz ca naasedhyaaH strii.sanaathaas tathaa^eva ca // BP1.1.139a/ vaNig.vikriitapaNyas tu sasye jaate kRSiivalaH / BP1.1.139b/ satr.udyataaz ca^ eva tathaa daapaniiyaaH kRtakriyaaH // BP1.1.140a/ matir na^(utsahate yatra vivaadaM kartum (icchate / BP1.1.140b/ (daatavyas tasya kaalaH syaad arthi.pratyarthinor api // BP1.1.141a/ yasyaabhiyogaM (kurute tathyenaazaGkayaapi vaa / BP1.1.141b/ tam (evaanaayayed raajaa sudrayaa puruSeNa vaa // BP1.1.142a/ a.pragalbha.jaDa.unmaata.vRddha.strii.baala.rogiNaam / BP1.1.142b/ puurvottaraM (vaded bandhur (niyuktas^anyas^atha vaa naraH // BP1.1.143a/ Rtvigvaade (niyuktaz ca samau samparikiirtinau / BP1.1.143b/ yajJe (svaamyaapnuyaat puNyaM haaniM vaade^atha vaa jayam // [1.1.12 aahvaanam][p.24] BP1.1.144a/ (aahuuto yas tu naagacched darpaad (bandhubalaanvitaH / BP1.1.144b/ abhiyogaanuruupeNa tasya daNDaM (prakalpayet // BP1.1.145a/ kaale kaaryaarthinaM (pRcchet praNataM ( purataH (sthitam / BP1.1.145b/ kiM kaaryaM kaa ca te piiDaa maa (bhaiSDiir (bruuhi maanava // BP1.1.146a/ evaM (pRSTaH sa yad (bruuyaat tat sabhyaiH braahmaNaiH saha / BP1.1.146b/ (vimRzya kaaryaM nyaayyaM ced aahvaanaartham ataH param // BP1.1.147a/ mudraaM (dadyaad yathaa patraM puruSaM vaa (samaadizet / BP1.1.147b/ (aahuutas tu^ avamanyet yaH zakto raajazaasanam / BP1.1.147e/ abhiyogaanuruupeNa tasya daNDaM (prakalpayet // BP1.1.148a/ a.kalpa. baala.sthavira.viSamasthakriyaakulaan / BP1.1.148b/ hiine karmaNi paJcaazat^ madhyameSu zataavaraH / BP1.1.148e/ gurukaaryeSu daNDyaH syaat^ nityaM paJcazataavaraH // BP1.1.149a/ paraaniikahate deze durbhikSe vyaadhipiiDite / BP1.1.149b/ (kurviita punaraahvaanaM daNDaM na (parikalpayet // BP1.1.150a/ kaaryaatipaativyasaninRpakaarya.utsavaakulaan // BP1.1.151a/ djarma.udyataan abhyudaye paraadhiinazaThaakRtiin / BP1.1.151b/ matta.unmatta.pramattaaMz ca bhRtyaan (naahvaayayet^nRpaH // BP1.1.152a/ na ca bhraataa na ca pitaa na putro na niyogakRt / BP1.1.152b/ paraarthavaadii daNDyaH syaad vyavahaareSu (vibruvan // BP1.1.153a/ na hiinapakSaaM yuvatiM kule jaataaM prasuutikaam / BP1.1.153b/ sarvavarNa.uttamaaM kanyaaM taaha jJaatiprabhuktaaH smRtaaH // BP1.1.154a/ kaalaM dezaJ ca [?] (vijJaaya kaaryaaNaaM ca balaavalam / BP1.1.154b/ akalpaadiin api zanair yaanair (aahvaapayet nRpaH // BP1.1.155a/ tadadhiinakuTumbivyaH svairiNyo gaNikaaz ca yaaH / BP1.1.155b/ niSkulaa yaaz ca patitaas taasaam aahvaanam (iSyate // BP1.1.156a/ ubhayoH pratibhuur graahyaH samarthaH kaaryanirNaye / BP1.1.157a/ (jJaatvaa^abhiyogaM ye^api (syur vane pravrajitaadayaH / BP1.1.157b/ taan apy (aahvaapayet raajaa gurukaaryeSv akopayan // BP1.1.158a/ vaktavye^arthe na (tiSThantam (utkraamantaM ca tadvacaH / BP1.1.158b/ (aasedhayed vivaadaarthii yaavad aahvaanadarzanam // BP1.1.159a/ sthaanaasedhaH kaalkRtaH pravaasaat karmaNas tathaa / BP1.1.159b/ caturvidhaH (syaad aasedhaH (aasiddhas taM na (laGghayet // BP1.1.160a/ kSetra.aaraama.gRhaadiini dhana.dhaanyaadikaM tathaa / BP1.1.160b/ a.nyaayavaadinaaM tv etaany (aasedhavyaani vaadinaam // BP1.1.161a/ (aaseddhaa tu svam aasedhaM svayam eva^ (utsRjed yadi / BP1.1.161b/ na tasyaatikramaad doSo na ca daNDaM (prakalpayet // BP1.1.162a/ raajJe nivedanaad uurdhvaM (aaseddhaa na^(utsRjed svayam / BP1.1.162b/ (utsRjec ced damo (daapya (aasiddhaz ca na (laGghayet // BP1.1.163a/ nadiisantaarakaantaaradurdeza.upaplavaadiSu / BP1.1.163b/.(aasiddhas tu paraasedham utkraaman (naaparaadhnuyaat // BP1.1.164a/ niveSTukaamo rogaarto yiyakSur vyasane (sthitaH / BP1.1.164b/.(abhiyuktas tathaanyena raajakaarya.(udyatas tathaa // BP1.1.165a/ gavaam pracaare gopaalaaH sasyaarambhe kRSiivalaaH / BP1.1.165b/ zilpinaz caapi tatkaale aayudhiiyaaz ca vigrahe // BP1.1.166a/ vRkSaM parvatam aaruuDhaa hasti.azva.ratha.nausthitaaH / BP1.1.166b/ viSamasthaaz ca te sarve (naasedhyaaH kaaryasaadhakaiH // BP1.1.167a/ yas tv indriyanirodhenaapy aahaara.ucchavasanaadibhiH / BP1.1.167b/ (aasedhayed naasedhaiH sa (daNDyo na tv atikramii // BP1.1.168a/ aasedhayogya aasedham (utkraaman daNDam (arhati / BP1.1.168b/ aasedhayaMs tu naasedhyaM raajJaa (zaasya iti sthitiH // BP1.1.169a/ (aagataanaaM (vivadataam asakRdvaadinaaM nRpaH / BP1.1.169b/ vaadaan (pazyen naatmakRtaan na (caadhyakSaniveditaan // [1.1.13 vaadi.prativaadinor uktikramaH][p.27] BP1.1.170a/ (piiDitaH svayam (aayaataH zastreNaarthii yadaa (bhavet / BP1.1.170b/ praaDvivaakas tu taM (pRcchet puruSo vaa zanaiH zanaiH // BP1.1.171a/ yo^adattavyavahaaratvaad (aniyuktaH (pravartate / BP1.1.171b/ vacanM tasya na (graahyaM likhita.preSitaad Rte // BP1.1.172a/ ahaM puurvikayaa yaataav arthi.pratyarthinau yadaa / BP1.1.172b/ vaado varNaanupuurvyeNa (graahyaH piiDaam (avekSya vaa // BP1.1.173a/ unmatta.mattanirdhuutaa mahaapaaakaduuSitaaH / BP1.1.173b/ jaDa.ativRddha.baalaz ca (vijJeyaas tu niruttaraaH // BP1.1.174a/ pakSaH (proktas tv anaadeyo vaadii caanuttaras tathaa / BP1.1.174b/ yaadRgvaadii yaz ca pakSo (graahyas tat (kathayaamy aham // BP1.1.175a/ piiDaatizayam (aazritya yad (braviiti vivakSitam / BP1.1.175b/ svaarthasiddhiparo vaadii puurvapakSaH sa (ucyate // [1.2. CatuSpaadvyavahaara.upakramaH][p.29] [1.2.0] BP1.2.001a/ bhaaSaapaada.uttarapadau kriyaapaadas tathaa^eva ca/ BP1.2.001b/ pratyaakalitapaadaz ca vyavahaaraz catuSpadaH// BP1.2.002a/ mithyaa.sampratipattiz ca pratyavaskandanaM tathaa/ BP1.2.002b/ praaGnyaayaz ca uttaraaH proktaaz catvaaraH zaastravedibhiH/ BP1.2.003a/ mithyaayaaM ca catuSpaadaH pratyavaskandane tathaa/ BP1.2.003b/ praaGnyaaye ca sa (vijJeyo dvipaat sampratipattiSu/ BP1.2.004a/ upaayaiz ca^udyamaanas tu na (dadyaad uttaraM tu yaH/ BP1.2.004b/ (atikraante saptaraatre (jitas^asau daNdam (arhati// [1.2.1 pakSa.lakSaNam] BP1.2.005a/ (upasthite tatas tasmin vaadii pakSaM (prakalpayet/ BP1.2.005b/ niravadyaM sapratijJaM pramaaNaagamasaMyutam// BP1.2.006a/ deza.sthaana.samaa.maasa.pakSa.ahonaamajaatibhiH/ BP1.2.006b/ dravya.saMkhya.udayaM piiDaaM kSaamaliGgaM ca (lekhayet/ BP1.2.007a/ yaM ca artham (abhiyuJjiita na taM viprakRtiM (nayet/ BP1.2.007b/ na ca pakSa.antaraM (gacchet (gacchan puurvaat sa (hiiyate// [1.2.2 pakSadoSaaH] BP1.2.008a/ aprasiddhaM sadoSaM ca nirarthaM niSprayojanam/ BP1.2.008b/ asaadhyaM vaa viruddhaM vaa pakSaM raajaa (vivarjayet/ BP1.2.009a/ na kenacit (kRto yas tu sas^aprasiddha (udaahRtaH/ BP1.2.009b/ anyaarthaH svaarthahiinaz ca sadoSaH (parikiirtitaH// BP1.2.010a/ svalpaaparaadhaH svalp.artho nirarthaka iti (smRtaH/ BP1.2.010b/ kaaryabaadhaavihiinas tu (vijJeyo niSprayojanaH// BP1.2.011a/ kusiidaadyaiH padair hiino vyavahaaro nirarthakaH/ BP1.2.011b/ vaakpaarSyaadibhiz caiva (vijJeyo niSprayojanaH// BP1.2.012a/ mamaanena (pradaatavyaM zazazRGgakRtaM dhanuH/ BP1.2.012b/ asambhaavyam asaadhyaM taM pakSam (aahur maniiSiNaH/ BP1.2.013a/ yasminnaavedite pakSe praaDvivaake ca raajani/ BP1.2.013b/ pure raaSTre virodhaH (syaad viruddhaH sas^(abhidhiiyate// BP1.2.014a/ pratijJaadoSanirmuktaM saadhyaM satkaaraNaanvitaM/ BP1.2.014b/ vizcitaM lokasiddhaM ca pakSaM pakSavido (viduH// BP1.2.015a/ svalpaakSaraprabhuutaarthaa nissandigdho niraakulaH/ BP1.2.015b/ virodhikaaraNair (mukto virodhipratiSedhakaH// BP1.2.016a/ vacanasya pratijJaatvaM tadarthasya hi pakSataa/ BP1.2.016b/ asaGkareNa vaktavye vyavahaareSu vaadibhiH// BP1.2.017a/ mohaad vaa yadi vaa zaaThyaad yan na^uktaM puurvavaadinaa/ BP1.2.017b/ uttaraantargataM vaapi tad graahyam ubhayor api// BP1.2.018a/ evamaadiguNaan samyag (aalocya ca sunizcitaH/ BP1.2.018b/ pakSaH kRtaH samaadeyaH pakSaabhaasas tatas^anyathaa/ BP1.2.019a/ deza.kaalavihiinaz ca dravyasaMkhyaavivarjitaH/ BP1.2.019b/ saadhyapramaaNahiinaz ca pakSas^anaadeya (iSyate// BP1.2.020a/ mRSaayukti kriyaahiinam asaadhyaadyartham aakulam/ BP1.2.020b/ puurvaM pakSaM lekhyato vaadahaaniH (prajaayate// BP1.2.021a/ (apadizya^abhiyogaM yas tam (atiitya^aparaM (vadet/ BP1.2.021b/ kriyaam ukatvaa^anyathaa [?] (bruuyaat sa vaadii haanim (aapnuyaat// BP1.2.022a/ uunaadhikaM puurvapkSe taavad vaadii (vizodhayet/ BP1.2.022b/ na (dadyaad uttaraM yaavat pratyarthii sabhyasannidhau// BP1.2.023a/ brahmahatyaa.suraapaana.steya.gurvaGganaagame/ BP1.2.023b/ anyeSv asabhyavaadeSu prativaadii na (diiyate// BP1.2.024a/ manuSyamaaraNe steye paradaaraabhimarzane/ BP1.2.024b/ abhakSyabhakSaNe ca^eva kanyaaharaNaduuSane// BP1.2.025a/ paaruSye kuuTakaraNe nRpadrohe tathaa^eva ca/[p.33] BP1.2.025b/ praNivaadii na daapyaH (syaat kartaa tu (vivadet svayam// BP1.2.026a/ aSTaadazapado vaado vicaaryo (viniveditaH/ BP1.2.026b/ santy anyaani padaany atra taani raajaa (vizet svayam/ BP1.2.027a/ SaDbhaagaharaNaM zuddhaM samayaavikramo nidhiH/ BP1.2.027b/ vadhaH saMharaNaM steyam aasedhaajJaavyatikramaH// BP1.2.028a/ svayaM na^(utpaadayet kaaryaM raajaa vaa sa^asya puuruSaH/ BP1.2.028b/ adhikaan^ (zaatayed arthaan nyuunaaMz ca (paripuurayet// BP1.2.029a/ bhuumau (nivezayet taavad yaavad artho (vinizcitaH/ BP1.2.029b/ (zrutaM ca (likhitaM ca^eva (zodhitaM ca (vicaaritam// BP1.2.030a/ puurvapakSaM svabhaava.uktaM praaaDvivaakas^atha (lekhayet/ BP1.2.030b/ paaNDulekhyena phalake tataH patre (vizodhitam// BP1.2.031a/ (aavedya tu (gRhiite^arthe prazamaM (yaanti ye mithaH/ BP1.2.031b/ abhiyoga.anuruupeNa *teSaaM daNDaM (prakalpayet// BP1.2.032a/ anye vaa ye puragraamamahaaraaajanavirodhakaaH/ BP1.2.032b/ (anadeyaas tu te sarve vyavahaaraaH prakiirttitaaH// BP1.2.033a/ paaNDulekhena phalake bhuumyaaM vaa prathamaN (likhet/ BP1.2.033b/ nyuuna.adhikaM tu (saMzodhya pazcaat patre (nivezayet// BP1.2.034a/ abhiyoktaa^apragalbhatvaad (vaktuM na^(utsahate yadaa/ BP1.2.034b/ tasya kaalaH (pradaatavyaH kaalazakti.anuruupataH// BP1.2.035a/ yadi na^(utsahate yatra vivaadaM (kartum icchatoH/ BP1.2.035b/ (daatavyas tatra kaalaH (syaad arthipratyarthinor api// BP1.2.036a/ caturvidhaH puurvapakSaH pratipakSas tathaa^eva ca/ BP1.2.036b/ caturdhaa nirNayaH (proktaH kaz cid aSTavidhaH (smRtaH// BP1.2.037a/ dezaH kaalas tathaa sthaanaM sannnivezas tathaa^eva ca/ BP1.2.037b/ jJaatRsaMjJaa nivaasaz ca pramaaNaM kSetranaama ca// BP1.2.038a/ pitRpaitaamahaM ca^eva puurvaraajaanukiirtanam/ BP1.2.038b/ sthaavareSu vivaadeSu daza^etaani (nivezayet// BP1.2.039a/ zvolekhanaM vaa (labhate tryahaM saptaaham eva vaa/ BP1.2.039b/ matir (utpadyate yaavat vivaade (vaktum (icchataH// BP1.2.040a/ bahupratijJaM yat (kaaryaM vyavahaareSu (nizcitaM/[p.35] BP1.2.040b/ kaamaM tad api gRhNiiyaad raajaa tattvabRbhutsayaa// BP1.2.041a/ zaGkaabhiyogas tathyaM ca lakSye^arthe^abhyarthanaM tathaa/ BP1.2.041b/ vRtte vaade punar nyaayaH pakSo (jJeyaz caturvidhaH// BP1.2.042a/ bhraantiH zaGkaa samuddiSTaa vazyaM naSTaarthadarzanam/ BP1.2.042b/ labdhe^arthe^abhyarthanaM mohas tatha (vRtte punaH kriyaaH// BP1.2.043a/ raajJaa^apavarjito yas tu yaz ca pauravirodhakRt/ BP1.2.043b/ raaSTrasya vaa samas tasya prakRtiinaaM tathaa^eva ca// BP1.2.044a/ nyaayaM va na^(icchate (kartum anyaayaM vaa (karoti yaH/ BP1.2.044b/ na (lekhayati yas tv evaM tasya pakSii na (sidhyati// BP1.2.045a/ viruddhaM ca^aviruddhaM ca dvaav apy arthau nivezitau/ BP1.2.045b/ ekasmin yatra (dRzyete taM pkSaM duuratas (tyajet// [1.3. uttaram] [1.3.0] BP1.3.001a/ yadaa tv evaMvidhaH pakSaH kalpitaH puurvavaadinaa/ BP1.3.001b/ (dadyaat tadpakSasambaddhaM prativaadii tadaa^uttaram// BP1.3.002a/ vinizcite puurvapakSe graahya.agraahya.vizeSite/ BP1.3.002b/ pratijJaate sthiriibhuute (lekhayed uttaraM tataH// [1.3.1 praarthayamaanaaya kaalo deyaH] BP1.3.003a/ zaaliinatvaad bhayaat tadvat pratyarthii smRtivibhramaat/ BP1.3.003b/ kaalaM (praarthayate yatra tatra^imaM (labdhum (arhati// BP1.3.004a/ ekaaha.tryaha.paJcaaha.saptaahaM pakSam eva vaa/ BP1.3.004b/ maasaM catus trayaM varSaM (labhate zaktyapekSayaa// BP1.3.005a/ pakSasya vyaapakaM saaram asandigdham anaakulam/[p.37] BP1.3.005b/ avyaakhyaanagamyam etad uttaraM tadvido (viduH// BP1.3.006a/ uttaraM caturvidhaM samprati [Satmu?]raM,/ BP1.3.006b/ mithyaa.uttaraM praaGnyaaya.uttaraM kaaraNa.uttaraM ca^iti/ BP1.3.007a/ puurvapakSe yathaarthaM tu na (dadyaad uttaraM tu yaH/ BP1.3.007b/ pratyakSii daapaniiyaH (syaat saamaadibhir upakramaiH// BP1.3.008a/ priyapuurvaM vacaH saama bhedas tu bhayadarzanam/ BP1.3.008b/ arthaapakarSaNaM daNDas taaDanaM bandhanaM tathaa// BP1.3.009a/ saahasa.steya.paaruSya.go^abhizaape tathaatyaye/ BP1.3.009b/ bhuumau (vivaadayet kSipram akaale^api bRhaspatiH// BP1.3.010a/ anyavaadii kriyaadveSii na^upasthaayii niruttaraH/ BP1.3.010b/ aahutaH prapalaayii ca hiinaH paJcavidhaH smRtaH/ BP1.3.011a/ kanyaayaa duuSaNe steye kalahe saahaseSu ca/ BP1.3.011b/ upadhau kuuTasaakSye ca sadya eva (vivaadayet// BP1.3.012a/ dhenaavanaDuhi kSetre striiSu prajanane tathaa/ BP1.3.012b/ nyaase yaacitake (datte tathaa^eva kraya.vikraye// BP1.3.013a/ praaGnyaaye kaaraNa.uktau ca pratyarthii (nirdizet kriyaam/ BP1.3.013b/ mithyaa.uktau puurvavaadii tu praipattau na (sambhavet// BP1.3.014a/ anuktvaa kaaraNaM yatra pakSaM vaadii (prapadyate/ BP1.3.014b/ pratipattis tu saa jJeyaa kaaraNaM tu^uttaraM pRthak// BP1.3.015a/ sarvaalaapaM tu yaH (kRtvaa mithas^alpam api (saMvadet/ BP1.3.015b/ sarvam eva tu daapyaH (syaad (abhiyukto bRhaspatiH// BP1.3.016a/ vaakpaaruSye ca bhuumyau ca divyaM tu (parivarjayet/ BP1.3.016b/ vikrayaadaanasambandhe kriyaadaanam (anicchati// [1.3.2 caturvidham uttaram] BP1.3.017a/ (abhiyuktas^abhiyogasya yadi (kuryaat tu nihnavam/ BP1.3.017b/ mithyaa tat tu (vijaaniiyaad uttaraM vyavahaarataH// BP1.3.018a/ (zrutvaa^abhiyogaM pratyarthii yadi tat (pratipadyate/ BP1.3.018b/ saa tu sampratipattis tu zaastravidbhir (udaahRtaa// BP1.3.019a/ arthinaa^(abhihito yo^arthaH pratyarthii yadi taM tathaa/ BP1.3.019b/ (prapadya kaaraNaM (bruuyaat pratyavaskandanaM hi tat// BP1.3.020a/ yo^arthinaa^arthaH (prabhaaSyeta pratyarthii yadi taM tathaa/ BP1.3.020b/ (prapadya kaaraNaM bruuyaad aadharyaM manur (abraviit// BP1.3.021a/ aacaareNa^avasanno^api punar (lekhayate yadi/ BP1.3.021b/ sa vineyo (jitaH puurvaM praaGnyaayas tu sa (ucyate// BP1.3.022a/ tathye tathyaM (prayuJjiita mithyaayaaM ca^api (lekhayet/ BP1.3.022b/ kaaraNaM kaaraNa.upete praagjaye tu jayaM tathaa// BP1.3.023a/ bhayadRSTa.udbhavaa mithyaa garhitaa zaastravedibhiH/ BP1.3.023b/ satyaa sampratipattis tu dharmyaa saa parikiirtitaa// BP1.3.024a/ praaGnyaayakaraNe tathyaM zlaaghyaM sadbhir udaahRtam/ BP1.3.024b/ vipariitam adharmyaM (syaat pratyarthii haanim (aapnuyaat// BP1.3.025a/ ahaMpuuurvikayaa yaataav arthipratyarthinau yadaa/ BP1.3.025b/ vaado varNaanupuurvyeNa graahyaH piiDaam (avekSya ca// BP1.3.026a/ ekakaale (samaaniite pratyarthii sabhyasannidhau/ BP1.3.026b/ puurvapakSaakSarasamaM (lekhayed uttaraM tataH// BP1.3.027a/ pratyarthavidhir aakhyaataH saGgataarthaprapaadane/ BP1.3.027b/ caturvidhasya^api^adhunaa yat tad graahyaM tad (ucyate// BP1.3.028a/ prastutaad anyan madhyasthaM nyuuna.adhikam asaGgatam/ BP1.3.028b/ avaacyasaaraM sandigdhaM pratipakSam na (lakSayet// BP1.3.029a/ bhayaM (karoti bhedaM vaa bhiiSaNaM vaa nirodhanam/ BP1.3.029b/ etaani vaadino^arthasya vyavahaare sa (hiiyate// BP1.3.030a/ Rtvigaadir niyuktas tu samau samparikiirtitau/ BP1.3.030b/ yajJe svaamy (aapnuyaat puNyaM haaniM vaade^atha vaa jayaM// BP1.3.031a/ puurva.uttare^abhilikhite yatra vaadii (pramiiyate/ BP1.3.031b/ pratyarthii vaa sutas taabhyaaM vyavahaaraM (vizodhayet// BP1.3.032a/ anirNiite vivaade tu vipralabdho (bhavet^ nRpaH/ (p.41( BP1.3.032b/ jayadaanaM samaM na (syaat tasmaat kaaryaaNi (nirNayet// BP1.3.033a/ saakSiNas tu (samuddizya yas tu taan na (vivaadayet/ BP1.3.033b/ triMsadraatraat tripakSaad vaa tasya haaniH (prajaayate// BP1.3.034a/ aahuutaprapalaayii ca maunii saakSiparaajitaH/ BP1.3.034b/ svavaakyapratipannaz ca hiinavaadii caturvidhaH// BP1.3.035a/ prapalaayii tripakSeNa maunii vaa saptabhir dinaiH/ BP1.3.035b/ saakSibhinnas tatkSaNena pratipannaz ca (hiiyate// BP1.3.036a/ niveditasya akathanam anupasthaanam eva ca/ BP1.3.036b/ pakSaarthidoSau maunaM ca hiiyamaanasya lakSaNam// BP1.3.037a/ mahaapaapa.upapaapaabhyaaM paatakena^atha saMsadi/ BP1.3.037b/ yo^(abhizastas tat (kSamate saMyuktaM tam vidur janaaH// BP1.3.038a/ tasmaad yatnena kartavyaM budhena^aatmavizodhanam/ BP1.3.038b/ yad yad gurutaraM kaaryaM tat tat puurvaM (vizodhayet// BP1.3.039a/ mahaapaapaabhizasto yaH paatakaat tartum (icchati/ BP1.3.039b/ puurvam aGgiikRtaM tena jito^asau daNDam (arhati// BP1.3.040a/ aacaarakaraNe divye kRtvaa^upasthaananizcayam/ BP1.3.040b/ na^(upasthito yadaa kaz cit^ chalaM tatra na (kaarayet// BP1.3.041a/ daivaraajakRto doSas tatkaale tu yadaa (bhavet/ BP1.3.041b/ avadhityaagamaatreNa na (bhavet sa paraajitaH// BP1.3.042a/ purva.uttare sanniviSTe vicaare *(sampravartite/ BP1.3.042b/ prazamaM ye mitho (yaanti daapyas te dviguNaM damam// BP1.3.043a/ puurva.uttaraarthe likhite (prakraante kaaryanirNaye/ BP1.3.043b/ dvayoH santaptayoH sandhiH (syaad ayaHkhaNDayor iva// [1.3.3 sandhivicaaraH] BP1.3.044a/ saakSisabhyavikalpas tu (bhavet tatra^ubhayor api/ (p.43( BP1.3.044b/ dolaayamaanayoH sandhiH prakuryaataaM vicakSaNaiH// BP1.3.045a/ pramaaNasamataa yatra bhedaH zaastra.caritrayoH/ BP1.3.045b/ tatra raajaamayaa sandhir ubhayor api (zasyate// BP1.3.046a/ yatra saaMzaayiko dharmo vyavahaaraz ca paarthive/ BP1.3.046b/ sandhis tatra tu kartavyo^ayasoH santaptayor yathaa// BP1.3.047a/ samaH sandhis tadaa kaaryo viSamas tu (nivartate/ BP1.3.047b/ dharmaartha.upagrahaH kiirtiH (bhavet saamyena bhuubhRtaH/ BP1.3.047e/ na (klizyante saakSisabhyaa vairaM ca (vinivartate/ BP1.3.048a/ nigraha.anugrahaM daNDaM dharmaM (praapya yazo^ayazaH/ BP1.3.048b/ vigrahaaj (jaayate nRRNaaM punardoSas tathaa^eva ca// BP1.3.049a/ tasmaat kulagaNaadhyakSaa dharmajJaaH samadRSTayaH/ BP1.3.049b/ adveSalobhaa yad (bruuyus tat kartavyaM (vijaanataa // [1.4. kriyaapaadaH] [1.4.0] BP1.4.001a/ (zodhite (likhite samyag iti nirdoSa uttare / BP1.4.001b/ pratyarthino^arthino vaapi kriyaa kaaraNam (iSyate // BP1.4.002a/ ye tu (tiSThanti karaNe teSaam sabhyair vibhaavanaa / BP1.4.002b/ (kathayitvaa^uttaraM samyag (daatavyaa^ekasya vaadinaH // [1.4.1 pramaaNaanaaM bala.abalam] BP1.4.003a/ pratijJaaM (bhaavayed vaadii pratyarthii kaaraNaM tathaa / BP1.4.003b/ praagvRttavaadii vijayaM jayapattreNa (bhaavayet // BP1.4.004a/ puurvapaade (vilikhitaM yathaakSaram azeSataH / BP1.4.004b/ arthii tRtiiyapaade tu kriyayaa (pratipaadayet // BP1.4.005a/ (zrutvaa puurva.uttaraM sabhyair (nirdiSTaa yasya bhaavanaa/ BP1.4.005b/ (vibhaavayet (pratijJaataM so^akhilaM likhitaadinaa // BP1.4.006a/ dviprakaaraa kriyaa (proktaa maanuSiii daivikii tathaa / BP1.4.006b/ ekaikaa^anekadhaa (bhinnaa RSibhis tattvavedibhiH / BP1.4.007a/ saakSiNo (likhitaM bhuktir maanuSaM trividhaM (smRtam // BP1.4.007b/ dhaTaad yaa dharmajaantaa tu daivii navavidhaa kriyaa / BP1.4.008a/ saakSilekhyaanumaanaM ca maanuSii trividhaa kriyaa / BP1.4.008b/ saakSii dvaadaza bhedas tu (likhitaM tv aSTadhaa (smRtam // BP1.4.009a/ anumaanaM tridhaa (proktaM navadhaa daivikii kriyaa / BP1.4.009b/ prathame vaa tRtiiye vaa pramaaNaM daivamaanuSam / BP1.4.010a/ uttare (syaat^caturthe tu sasaakSijayapatrakam // BP1.4.010b/ RNaadikeSu kaaryeSu (kalpayet^maanuSiiM kriyaam / BP1.4.011a/ praaGnyaaye pratyavaskande pratyarthii (saadhayet svayam // BP1.4.011b/ uttaraarthaM pratijJaarthaM arthii mithyaa.uttare punaH / BP1.4.012a/ kriyaa na daivikii (proktaa vidyamaaneSu saakSiSu // (p.47( BP1.4.012b/ lekhye ca (sati vaadeSu na (syaad divyaM na saakSiNaH / BP1.4.013a/ vaakpaaruSye mahiivaade (niSIddhaa daivikii kriyaa / BP1.4.013b/ (pradaatavyaa prayatnena saahaseSu caturSv api // BP1.4.014a/ nRpadrohe saahase ca (kalpayed daivikiiM kriyaam / BP1.4.015a/ maNimuktaapravaalaanaaM kuuTahRtpaazahaarakaH / BP1.4.015b/ hiMsako^anyaaGganaasevii (pariikSyaH zapathaiH sadaa // BP1.4.016a/ mahaapaapaabhizaapeSu nikSepe haraNe tathaa / BP1.4.016b/ divyaiH kaaryaM (pariikSeta raajaa satsv api saakSiSu / BP1.4.017a/ (likhite saakSivaade ca sandigdhir (jaayate yadi / BP1.4.017b/ anumaane ca (sambhraante tatra divyaM vizodhanam // BP1.4.018a/ dyuute samaahvaye ca^eva vivaade (samupasthite / BP1.4.018b/ saakSiNaH saadhanaM (proktaM na divyaM na ca lekhakam / BP1.4.019a/ yathaalaabha.upapannais tair nirNayaM (kaarayet^nRpaH / BP1.4.019b/ prakaante saahase vaade paaruSye daNDavaacike / BP1.4.019e/ bala.(udbhuuteSu kaaryeSu saakSiNo divyam eva ca / BP1.4.020a/ RNe lekhyaM saakSiNo vaa yuktilezaadayo^api vaa / BP1.4.020b/ daivikii vaa kriyaa (proktaa prajaanaaM hitakaamyayaa / BP1.4.021a/ cirantana.upaaMzukRte ciranaSTeSu saakSiSu / BP1.4.021b/ (praduSTeSv anumaaneSu divyaiH (kaaryaM (vizodhayet // [1.5. saakSiNaH] [1.5.0] BP1.5.001a/ nava sapta ca paJca (syuz catvaaras traya eva vaa / BP1.5.001b/ ubhau vaa zrotriyau (khyaatau na^ekaM (pRcchet kadaa cana // BP1.5.002a/ dyuutakaH zaTikaagraahii kaaryamadhyagatas tathaa / BP1.5.002b/ eka eva pramaaNaM (syaat^nRpo^adhyakSas tathaa^eva ca // BP1.5.003a/ stenaaH saahasikaaH SaNDaaH kitavaaH suucakaas tathaa / BP1.5.003b/ na saakSiNas te duSTaatvaat teSu saakSiyaM na (vidyate / [1.5.1 saakSibhedaaH] BP1.5.004a/ (likhito (likhito (guuDhaH (smaaritaH kulya.duutakau / BP1.5.004b/ yadRcchaz ca^uttaraz ca^eva (kaaryamadhyagato^aparaH // BP1.5.005a/ nRpo^adhyakSas tathaa graamaH saakSii dvaadazadhaa (smRtaH / BP1.5.005b/ prabhedam eSaaM (vakSyaami yathaavad anupuurvazaH // BP1.5.006a/ (jaatinaamaadilikhitaM yena svaM pitryam eva ca / BP1.5.006b/ nivaasaz ca (vijJeyaH saakSii likhitasaMjJakaH // BP1.5.007a/ arthinaa ca kriyaa bhedais tasya (kRtvaa RNaadikam / BP1.5.007b/ pratyakSaM (likhyate yas tu (lekhitaH sa (udaahRtaH // BP1.5.008a/ (kuDyavyavahito yas tu (zraavyate RNabhaaSitam / BP1.5.008b/ (vinihnuto yathaabhuutaM (guuDhaH saakSii sa ucyate // BP1.5.009a/ (aahuuya yaH (kRtaH saakSii RNanyaasakriyaadike / (p.51( BP1.5.009b/ (smaaryate ca muhuryaz ca smaaritaH sa (udaahRtaH // BP1.5.010a/ vibhaagadaane vipaNe jJaatir yaz ca^(upayujyate / BP1.5.010b/ dvayoH samaano dharmajJaH kulyaH sa (parikiirtitaH // BP1.5.011a/ arthi.pratyarthivacanaM (zRNuyaat (preSitas tu yaH / BP1.5.011b/ ubhayoH (sammataH saadhuH duutakaH sa (udaahRtaH // BP1.5.012a/ (kriyamaaNe tu (kartavye yaH kaz cit svayam (aagataH / BP1.5.012b/ atra saakSii tvam asmaakam (ukto yaadRcchikas tu saH // BP1.5.013a/ yatra saakSii dizaM (gacchet^ mumuurSur vaa yathaakramam / BP1.5.013b/ anyaM (saMzraavayet taM tu (vidyaad uttarasaakSiNam // BP1.5.014a/ saakSiNaam api yaH saakSyam upary upari (bhaaSataam / BP1.5.014b/ zravaNaat^ zravaNaad vaapi sa saakSy (uttarasaMjJitaH // BP1.5.015a/ ubhaabhyaaM yasya (vizvastaM (kaaryaM caapi (niveditam / BP1.5.015b/ guuDhadhaarii sa (vijJeyaH kaaryamadhyaagatas tathaa // BP1.5.016a/ arthi.pratyarthinor vaakyaM yat^ (zrutaM bhuubhRtaa svayam / BP1.5.016b/ sa eva tatra saakSii (syaad visaMvaade dvayor api // BP1.5.017a/ (nirNiite vyavahaare tu punar nyaayo yadaa (bhavet / BP1.5.017b/ adhyakSaH sabhyasahitaH saakSii (syaat tatra naanyathaa // BP1.5.018a/ vyuSitaM chaaditaM yatra siimaayaaM ca samantataH / (p.53( BP1.5.018b/ sa kRtto^api (bhavet saakSii graamas tatra na saMzayaH // BP1.5.019a/ (likhitau dvau tathaa (guuDhau tricatuHpaJca (lekhitaah / BP1.5.019b/ yadRccha (smaaritaaH kulyaas tathaa ca^uttarasaakSiNaH // BP1.5.020a/ duutakaH svaTikaagraahiikaaryamadhyagatas tathaa / BP1.5.020b/ eka eva pramaaNaM (syaat^nRpo^adhyakSas tathaa^eva ca // [1.5.2 saakSidoSakathanam^ duSTaanaaM daNDaz ca] BP1.5.021a/ saakSiNo^arthasamuddiSTaanyas tu doSeNa (duuSayet / BP1.5.021b/ aduSTaM (duuSayan vaadii tatsamaM daNDam (arhati // BP1.5.022a/ lekhyadoSaas tu ye kecit saakSiNaam ca^eva ye smRtaaH / BP1.5.022b/ vaadakaale tu (vaktavyaaH pazcaad uktaan na (duuSayet // BP1.5.023a/ saakSidoSaaH (prayoktavyaaH saMsadi prativaadinaa / BP1.5.023b/ patre (vilikhya taan sarvaan vaacyaM pratyuttaraM tataH // BP1.5.024a/ pratipattau na saakSitvam (arhanti tu kadaa cana / BP1.5.024b/ ato^anyathaa (bhaavaniiyaaH kriyaayaaM prativaadinaa // BP1.5.025a/ (abhaavayan damaM daapyaH pratyarthii saakSiNaa sphuTam / BP1.5.025b/ (bhaavitaaH saakSiNaH sarve (saakSidharmaniraakRtaaH // BP1.5.026a/ pratyarthino^arthino vaapi saakSiduuSaNasaadhane / BP1.5.026b/ prastutaartha.upayogena vyavahaaraantaraM na ca // BP1.5.027a/ (jitaH sa vinayaM (daapyaH zaastradRSTena karmaNaa / BP1.5.027b/ yadi vaadii niraakaaGkSaH saakSii satye (vyavasthitaH // BP1.5.028a/ ukte^arthe saakSiNo yas tu (duuSayan (praagaduuSitaan / BP1.5.028b/ na ca tatkaaraNaM (bruuyaat (praapnuyaat puurvasaahasam // BP1.5.029a/ (lekhyaM vaa saakSiNo vaapi vivaade yasya (duuSitaaH / BP1.5.029b/ tasya kaaryaM na (zodhyaM tu yaavat tat^ na (vizodhayet // BP1.5.030a/ saakSibhir (gaditaiH sabhyaiH (prakraante nirNaye tu yaH / BP1.5.030b/ punarvivaadaM (kurute raajaa tatra (vicaarayet // BP1.5.031a/ saakSisanduuSaNe kaaryaM puurvaM saakSivizodhanam / (p.55( BP1.5.031b/ zuddheSu saakSiSu tataH pazcaat kaaryaM (vizodhayet // BP1.5.032a/ satyaprazaMsaavacanair anRtasyaapavarjanaiH / BP1.5.032b/ sabhyaiH (sambodhaniiyaas tu dharmazaastraarthavedibhiH / BP1.5.033a/ aa janmanaz caa maraNaat sukRtaM yat (tvayaarjitam / BP1.5.033b/ tat sarvaM naazam (aayaati vitathasyaabhizaMsanaat // BP1.5.034a/ kuuTasab hyaH kuuTasaakSii brahmahaa ca samaaH (smRtaaH / BP1.5.034b/ bhruuNahaa mitrahaa ca^eSaaM naadhikaH (samudaahRtaH // BP1.5.035a/ evaM (viditvaa yaH saakSii sa yathaarthaM (vadet tataH / BP1.5.035b/ tena^iha kiirtim (aapnoti paratra ca zubhaaM gatim // BP1.5.036a/ puruSaaH (santi lobhaad ye kaaryaM (prabruuyur anyathaa / BP1.5.036b/ (santi caanye duraatmaanH kuuTalekhyakRto naraaH // BP1.5.037a/ (praSTavyaaH saakSiNo ye tu (varjyaaz ca^eva naraadhamaaH / BP1.5.037b/ taan ahaM (kathayiSyaami saamprataM (zaastracotitaan // BP1.5.038a/ zrauta.smaartakriyaayuktaaH lobhadveSavivarjitaaH / BP1.5.038b/ kuliinaaH saakSiNo^anindyaas tapo.daana.dayaanvitaaH // [1.5.3 asaakSiNaH] BP1.5.039a/ maatuH pitaa pitRvyaz ca bhaaryaayaa bhraatRmaatarau / BP1.5.039b/ bhraataa sakhaa ca jaamaataa saravavaadeSv asaakSiNaH // BP1.5.040a/ parastriipaanasaktaaz ca kitavaaH (puurvaduuSitaaH / BP1.5.040b/ unmattaartaaH saahasikaa naastikaaz ca na saakSiNaH // BP1.5.041a/ santo^api na pramaaNaM (syur mRte dhanini saakSiNaH / BP1.5.041b/ putre tu zraavitaa ye (syuH svayam aasannamRtyunaa // BP1.5.042a/ (vihaaya^upaanad.uSNiiSaM dakSiNaM paaNim (uddharet / BP1.5.042b/ hiraNyaM gozakRd darbhaan (samaadaaya RtaM (vadet // BP1.5.043a/ (upasthitaaH (pariikSyaaH (syuH svarvarNa.iGgitaadibhiH / BP1.5.043b/ sakRt pramaadaaparaadhivipraM vyaapadi (piiDitam / BP1.5.043c/ bhaTaadibhir (vadhyamaanaM (rakSed (uktvaa^anRtaany api // BP1.5.044a/ yasyaazeSaH pratijJaarthaH saakSibhiH (prativarNitaH / (p.57( BP1.5.044b/ sa jayii (syaad anyathaa tu saadhyaarthaM na (samaapnuyaat // BP1.5.045a/ (aahuuto yatra (naagacchet saakSii rogavivarjitaH / BP1.5.045b/ RNaM damaM ca (daapyaH (syaat tripakSaat paratas tu saH // [1.5.4 saakSyuktibalaablavicaaraH] BP1.5.046a/ saakSidvaidhe prabhuutaaH (syur (graahyaaH saamye guNaanvitaaH / BP1.5.046b/ guNidvaidhe kriyaayuktaas tatsaamye zucimattaraaH // BP1.5.047a/ (apRSTaaH satyavacane praznasyaakathane tathaa / BP1.5.047b/ saakSiNaH san (niroddhvyaa (garhyaa (daNDyaaz ca dharmataH // BP1.5.048a/ deza.kaala.vayo.dravya.saMjJaa.jaati.pramaaNataH / BP1.5.048b/ anyuunaM cet^ (nigaditaM siddhaM saadhyaM (vinirdizet // BP1.5.049a/ deza.kaala.vayo.dravya.pramaaNa.aakRti.jaatiSu / BP1.5.049b/ yatra vipratipattiH (syaat saakSyaM tad api naanyathaa // BP1.5.050a/ (nirdiSTeSv arthajaateSu saakSii cet saakSya (aagate / BP1.5.050b/ na (bruuyaad akSasrasamaM na tat^ nigaditaM (bhavet // BP1.5.051a/ puurvapakSe (pratijJaatam azeSaM (pratibhaavayet / BP1.5.051b/ uuna.adhikaM tu yatra^(uktaM na tat^ nigaditaM (bhavet // BP1.5.052a/ uunam abhyadhikaM vaartham (vibruuyur yatra saakSiNaH / BP1.5.052b/ tadarthaanuktavijJeyam eSa saakSividhiH (smRtaH / BP1.5.053a/ saadhyaarthaaMze (nigadite saakSibhiH sakalaM (bhavet / BP1.5.053b/ striisaGge saahase caurye yat saadhyaM (parikalpyate // BP1.5.054a/ uuna.adhikaM tu yatra (syaat saakSyaM tatra (vivarjayet / BP1.5.054b/ saakSii tatra na (daNDyaH (syaad (abruvan daNDam (arhati // [1.6. likhitam] [1.6.0] BP1.6.001a/ saakSiNaam eSa (nirdiSTaH saGkhyaalakSaNanizcayaH / BP1.6.001b/ (likhitasya^adhunaa (vacmi vidhaanam anupuurvazaH // BP1.6.002a/ RNaadike^api samaye bhraantiH (saJjaayate yataH / BP1.6.002b/ dhaatraa^akSaraaNi (sRSTaani (patraaruuDhaany ataH puraa // [1.6.1 lekhyalakSaNam] BP1.6.003a/ dezaacaarayhutaM varSa.maasa.pakSaadivRddhimat / BP1.6.003b/ RNi.saakSi.lekhakaanaM hastaaGkaM lekhyam (ucyate // [1.6.2 lekhyabhedaaH] BP1.6.004a/ raajalekhyaM sthaanakRtaM svahastalikhitaM tathaa / BP1.6.004b/ lekhyaM tat trividhaM (proktaM bhinnaM tad bahudhaa punaH // BP1.6.005a/ bhaaga.daana.krayaadhinaaM saMviddaasaRNaadibhiH / BP1.6.005b/ saptadhaa laukikaM lekhyaM trividhaM raajazaasanam // BP1.6.006a/ vibhaagapatram ity etad bhaagaanaaM nirNaye (kRtam / BP1.6.006b/ siimaavivaade nirNiite siimaapatram iti (smRtam // BP1.6.007a/ daanalekhyaM bhaagalekhyaM siimaalekhyaM tathaa^eva ca / BP1.6.007b/ krayalekhyaM daasalekhyam aadhilekhyaM tataH param // BP1.6.008a/ saMviduddaamlekhyaM ca jayapatrakam eva ca / BP1.6.008b/ sandhipatraM tathaa^eva^etat kriyaabhedaad anekadhaa // BP1.6.009a/ aadhyartham aadhilekhyaM (syaad daasaarthaM daasapatrakam // BP1.6.010a/ samiihitaarthasiddhyarthaM graamazreNigaNaadibhiH / BP1.6.010b/ zaastraavirodhi dharmaarthe (kRtaM samvittipoatrakam // BP1.6.011a/ bhraataraH saMvibhaktaa ye svarucyaa tu parasparam / BP1.6.011b/ vibhaagapatraM (kurvanti bhaagalekhyaM tad (ucyate // BP1.6.012a/ bhuumiM (datvaa yas tu patraM (kuryaac candraarkakaalikam / (p.61( BP1.6.012b/ anaacchedaam anaahaaryaM daanalekhyaM tu tad (vidhuH // BP1.6.013a/ gRhakSetraadikaM (kriitvaa tulyamuulyaakSaraanvitam / BP1.6.013b/ patraM (kaarayate yat tu krayalekhyaM tad ucyate // BP1.6.014a/ jaGgamaM sthaavaram bandhaM (datvaa lekhyaM (karoti yat / BP1.6.014b/ gopya.bhogya.kriyaayuktam aadhilekhyaM tu tat (smRtam // BP1.6.015a/ graamo dezaz ca yat (kuryaat^ mattalekhyaM parasparam / BP1.6.015b/ raajaavirodhi dharmaarthe saMvitpatraM (vadanti tat // BP1.6.016a/ vastra.annahiinaH kaantaare likhitaM (kurute tu yat / BP1.6.016b/ karmaahaM te (kariSyaami daasapatraM tad (iSyate // BP1.6.017a/ dhanaM vRdhyaa (gRhiitvaa tu svayaM (kuryaac ca (kaarayet / BP1.6.017b/ uddhaarapatraM tat (proktam RNalekhyaM maniiSibhiH // BP1.6.018a/ puugazreNigaNaadiinaaM yaa sthitiH (parikiirtitaa / BP1.6.018b/ (tasyaastu saadhanaM lekhyaM na divyaM na ca saakSiNaH // BP1.6.019a/ puugazreNyaadikaanaaM tu samayasya sthiteH (kRtam / BP1.6.019b/ sthitipatraM tu tat (proktaM manvaadismRtivedibhiH // [1.6.3 raajJo daanazaasanam] BP1.6.020a/ (datvaa bhyymyaadikaM raajaa taamrapatre paTe^atha vaa / BP1.6.020b/ zaasanaM (kaarayed dharmaM sthaanavaMzaadisaMyutam // BP1.6.021a/ maataa.pitror aatmanaz ca puNyaaya^amukasuunave / BP1.6.021b/ (dattaM mayaa^amukaaya^adya daanaM sabrahmacaariNe // BP1.6.022a/ (anaacchedyam (anaahaaryaM sarvaM bhaavyavivarjitam / (p.63( BP1.6.022b/ candraarkasamakaaliinaM putrapautraanvayaanugam // BP1.6.023a/ daatuH paalayituH svargaM hartur narakam eva ca / BP1.6.023b/ SaSTivarSasahasraaNi daanacchedaphalaM (likhet // BP1.6.024a/ samudraavarSamaasaadi dhanaadhyakSaakSaraanvitam / BP1.6.024b/ (jJaataM mayaa^iti (likhitaM sandhivigrahalekhakaiH // BP1.6.025a/ evaMvidhaM raajakRtaM zaasanaM tad (udaahRtam / [1.6.4 prasaadalikhitam] BP1.6.025b/ dezaadikaM yasya raajaa likhitaM tu (prayacchati / BP1.6.026a/ sevaazauryaadinaa (tuSTaH prasaadalikhitaM hi tat // [1.6.5 jayapatram] BP1.6.026b/ puurvottarakriyaavaadanirNayaante yadaa nRpaH / BP1.6.026c/ (pradadyaaj jayine lekhyaM jayapatraM tad (ucyate // BP1.6.027a/ yad vRttaM vyavahaare tu puurvapakSa.uttaraadikam / BP1.6.027b/ kriyaavadadhaaraNa.upetaM jayapatro^akhilaM (likhet / BP1.6.028a/ (saadhayet saadhyam arthaM tu catuSpaadanvitaM jaye / BP1.6.028b/ raajamudraanvitaM ca^eva jayapatrakam (iSyate // BP1.6.029a/ anyavaadyaadihiinebhya itareSaam (pradiiyate / BP1.6.029b/ vRttaanuvaadasaMsiddhaM tac ca (syaaj jayapatrakam // [1.6.6 lekhyaduuSaNaani] BP1.6.030a/ mumuuruSuhiinaluptaarthair unmaatavyasanaaturaiH / BP1.6.030b/ viSa.upadhibalaat kaarakRtaM lekhyaM na (sidhyati // BP1.6.031a/ duuSito garhitaH saakSii yatra^eko (vinivezitaH / (p.65( BP1.6.031b/ kuuTalekhyaM tu tat (praaha lekhako vaapi taadRzaH // BP1.6.032a/ yad ujvalaM cirakRtaM malinaM svalpakaalikam / BP1.6.032b/ bhagnaM mliStaakSarayutaM lekhyaM kuuTatvam (aapnuyaat // BP1.6.033a/ darpaNasthaM yathaa bimbam asat sad iva (dRzyate / BP1.6.033b/ tathaa lekhyasabimb aani (kurvanti kuzalaa janaaH // BP1.6.034a/ tathyena hi pramaaNaM tu doSeNa^eva tu duuSaNam / BP1.6.034b/ evaM duSTaM nRpasthaane yasmiMs tadd hi (vicaaryate // BP1.6.035a/ (vimRzya braahmaNaiH saardhaM vaktRdoSaM (niruupayet // BP1.6.036a/ yena te kuuTataaM (yaanti saakSilekhakakaarakaaH / BP1.6.036b/ tena duSTaM (bhavel lekhyaM zuddhaiH zuddhaM (vinirdizet // BP1.6.037a/ dattaM lekhye svahastaM tu RNiko yadi (nihnute / BP1.6.037b/ patrasthaiH saakSibhir vaacaa lekhakasya matena ca // BP1.6.038a/ sthaanabhraSTaas tv akaantisthaaH sandigdhaa lakSaNacyutaaH / BP1.6.038b/ yatra^evaM (syuH (sthitaa varNaa lekhyaM duSTaM tadaa bhRguH // BP1.6.039a/ (uddharel lekhyam aahartaa tatputro bhuktim eva tu / BP1.6.039b/ abhiyuktaH pramiitaz (cet tatputras tat (samuddharet // BP1.6.040a/ (jJaatvaa kaaryaM dezakaalakuzalaaH kuuTakaarakaaH / BP1.6.040b/ (kurvantisadRzaM lekhyaM tad yatnena (vicaarayet // BP1.6.041a/ lekhyam aalekhyavat kecil (likhanti kuzalaa janaaH / BP1.6.041b/ tasmaan na lekhyasaamarthyaat siddhir aikaantikii (mataa // BP1.6.042a/ striibaalaartaan lipyavijJaan (vaJcayanti svabaandhavaaH / BP1.6.042b/ lekhyaM (kRtvaa svanaamaaGkaM (jJeyaM yuktyaagamais tu tat // BP1.6.043a/ trividhasyaasya lekhyasya bhraantiH (saJjaayate yadaa / BP1.6.043b/ RNi.saakSi.lekhakaanaaM hasta.uktyaa (zodhayet tataH // BP1.6.044a/ udyaamam udayaadaanaadaadhaanaM phalasaGgrahaat / (p.67( BP1.6.044b/ pratiyogidhanaaDhyatvaaj jJeyaM yatra^upadhiH (kRtaH // BP1.6.045a/ (darzitaM pratikaalaM yat.(zraavitaM (smaaritaM ca yat / BP1.6.045b/ lekhyaM (sidhyati sarvatra mRteSu api hi saakSiSu // BP1.6.046a/ vaacakari yatra saamarthyam akSaraaNaaM (vihanyate / BP1.6.046b/ kriyaaNaaM sarvanaazaH (syaad anavasthaa ca (jaayate // BP1.6.047a/ lekhyaM triMzat (samaatiitam adRTSTa.azraavitaM ca yat / BP1.6.047b/ na tatsiddhim (avaapnoti (tiSThatsv api hi saakSiSu // BP1.6.048a/ (prayukte zaantalaabhe tu likhitaM yo na (darzayet / BP1.6.048b/ na (yaacate ca RNikaM tat sandeham (avaapnuyaat // BP1.6.049a/ kulazreNigaNaadiinaaM yathaakaalaM (pradarzitam / BP1.6.049b/ (zraavayet (smaarayet^ ca^ eva tathaa (syaad balavattaram // BP1.6.050a/ yadi labdhaM (bhavet kiJ cit prajJaptir vaa tathaa (bhavet / BP1.6.050b/ pramaaNam eva (likhitaM mRtaa yady api saakSiNaH // BP1.6.051a/ aaDhyasya nikaTasthasya yat^ zaktena na (yaacitam / BP1.6.051b/ zuddharNaazaGkayaa tatra lekhyaM durbalataam (iyaat // BP1.6.052a/ unmatta.jaDa.balaanaaM raajabhiitapravaasinaam / BP1.6.052b/ apragalbhabhayaartaanaaM na lekhyaM haanim (aapnuyaat // BP1.6.053a/ atha paJcatvam (aapanno lekhakaH saakSibhiH saha / BP1.6.053b/ tat svahastaadibhis teSaam (vizudhyate na saMzayaH // BP1.6.054a/ RNisvahastasandehe (jiivato vaa mRtasya vaa / BP1.6.054b/ tatsvahastakRtair anyaiH patrais tatllekhyaniRNayaH // BP1.6.055a/ lekhye saMzayam (aapanne saakSilekhakakartRbhiH / BP1.6.055b/ (duSTeSu teSu taddhastakRtapuurvaakSaraadibhiH // BP1.6.056a/ na jaatu (hiiyate lekhyaM saakSibhiH zapathena vaa // BP1.6.056b/ adarzanaazraavitaabhyaaM haaniM (praapnoty upekSayaa // BP1.6.057a/ ataH (pariikSyam ubhayam etad raajJaa vizeSataH / BP1.6.057b/ ekam eva (bhavel^ lekhyam ekasyaarthasya siddhaye // BP1.6.058a/ anekeSu tu lekhyeSu doSam (uatpaadayed api / BP1.6.058b/ dezaacaaraviruddhaM yat sandigdhaM kramavarjitam / BP1.6.058e/ kRtam asvaaminaa yat^ ca saadhyahiinaM ca (duSyati // [1.7. bhuktiH] [1.7.0] BP1.7.001a/ dhanamuulaaH kriyaaH sarvaa yatnaas tatsaadhane (mataaH / BP1.7.001b/ vardhanaM rakSaNaM bhoga iti tasya vidhikramaH // [1.7.1 dhanaprabhedaaH] BP1.7.002a/ tat punas trividhaM (jJeyaM zuklaM zabaLam eva ca / BP1.7.002b/ kRSNaM ca tatra (vijJeyaH prabhedaH saptadhaa punaH // BP1.7.003a/ zrutazauryatapaH kanyaaziSyayaajyaanvayaagatam / BP1.7.003b/ dhanaM saptavidhaM zulkam ubhayo hy asya tadvidhaH // BP1.7.004a/ kusiidakRSivaaNijyazulkazilpaanuvRttibhiH / BP1.7.004b/ kRta.upakaaraad aaptaM ( ca zabaLaM (samudaahRtam // BP1.7.005a/ paazakadyuutaduutaarthapratiruupakasaahasaiH / BP1.7.005b/ vyaajena.upaarjitaM yat^ ca tat kRSNaM (samudaahRtam // BP1.7.006a/ tena krayo vikrayaz ca daanaM grahaNam eva ca / BP1.7.006b/ vividhaaz ca (prayujyante kriyaasaMbhogam eva ca // BP1.7.007a/ yathaavidhena dravyeNa yat kiJ cit (kurute naraH / BP1.7.007b/ tathaavidham (avaapnoti tatphalaM pretya ca^iha ca // BP1.7.008a/ tat punar dvaadazavidhaM prativarNaazrayaM (smRtam / BP1.7.008b/ saadhaaraNaM (syaat trividhaM zeSaM navavidhaM (smRtam // BP1.7.009a/ kramaagataM priitidaayaM (praaptaM ca saha bhaaryayaa / BP1.7.009b/ avizeSeNa sarveSaaM varNaanaaM trividhaM (smRtam // BP1.7.010a/ vaizeSikaM dhanaM jJeyaM braahmaNasya trilakSaNam / (p.71( BP1.7.010b/ pratigrahaNalabdhaM yad yaajyaM tat^ziSyatas tathaa // BP1.7.011a/ trividhaM kSatriyasyaapi (praahur vaizeSikaM dhanam / BP1.7.011b/ yuddha.upalabdhaM karato daNDaac ca vyavahaarataH // BP1.7.012a/ vaizeSikaM dhanaM (jJeyaM vaizyasyaapi trilakSaNam / BP1.7.012b/ kRSi.gorakSa.vaaNijyaM zuudrasya^eSaam anugrahaat // BP1.7.013a/ sarveSaam eva varNaanaam evaM dharmyo dhanaagamaH / BP1.7.013b/ viparyayaad adharmaH (syaat^ na ced aapad gariiyasii // BP1.7.014a/ aapatsv anantaraavRttir braahmaNasya (vidhiiyate / BP1.7.014b/ vaizyavRttiz ca tasya^uktaa na jaghanyaa kathaM^ cana // BP1.7.015a/ kathaM^ cana na (kurviita braahmaNaH karma vaarSalam / BP1.7.015b/ vRSalaH karma na braahmaM pataniiye hi te tayoH // BP1.7.016a/ utkRSTaM caapakRSTaM tayoH karma na (vidyate / BP1.7.016b/ madhyame karmaNii (hitvaa sarvasaadhaaraNii hi te // BP1.7.017a/ aapadaM braahmaNas (tiirtvaa kSatravRttyaa (bhRte jane / BP1.7.017b/ (utsRjet kSetravRttiM taaM kRtvaa paavanam aatmanaH // BP1.7.018a/ tasyaam eva tu yo bhuktau braahmaNo (ramate rasaat / BP1.7.018b/ kaaNDapRSThaz (cyuto maargaad aGkito^ayaM prakiirtitaH // BP1.7.019a/ svakulaM pRSThataH (kRtvaa yo vai parakulaM (vrajet / BP1.7.019b/ tena duzcaritena^asau kaaNDapRSTha iti (smRtaH // BP1.7.020a/ divaakRte kaaryavidhau graameSu nagareSu ca / BP1.7.020b/ samb have saakSiNaaM ca^eva na divyaa (bhavati kriyaa // BP1.7.021a/ dvaaramaargakriyaabhogajalavaahaadike tathaa / BP1.7.021b/ bhuktir eva tu gurvo (syaat^ na lekhyaM na ca saakSiNaH // BP1.7.022a/ etad vidhaanam (aakhyaataM saakSiNaaM likhitasya ca / BP1.7.022b/ samprati sthaavarapraapter bhuktez ca vidhir (ucyate // BP1.7.023a/ vidyayaa krayabandhena zauryabhaagaanvayaagatam / BP1.7.023b/ sapiNDasyaaprajasya^aMzaM sthaavaraM spatadhaa^(aapyate // [1.7.2 bhogaaH saptavidhaH] BP1.7.024a/ pitrye labhdakrayaadhaane rikthazauryapravedanaat / BP1.7.024b/ (praapte saptavidhe bhogaH saagamaH siddhim (aapnuyaat // BP1.7.025a/ kramaagataH zaasanikaH (krayaadhaanasamanvitaH / BP1.7.025b/ evaMvidhas tu yo bhogaH sa tu siddhim (avaapnuyaat // BP1.7.026a/ saMvibhaagakrayapraaptaM pitryaM (labdhaM ca raajataH / (p.73( BP1.7.026b/ sthaavaraM siddhim (aapnoti (bhuktvaa haanim upekSayaa // BP1.7.027a/ praaptamaatraM yena bhuktaM (sviikRtya^aparipanthitam / BP1.7.027b/ tasya tatsiddhim (aapnoti haaniM ca^upekSayaa yathaa // BP1.7.028a/ adhyaasanaat (samaarabhya bhuktir yasyaavighaatinii / BP1.7.028b/ triMzadvarSaaNy avicchinnaa tasya taaM na (vicaalayet // BP1.7.029a/ na striiNaam upabhogaH (syaad vinaa lekhyaM kathaM^ cana / BP1.7.029b/ raajazrotriyavitte ca jaDabaaladhanena ca // BP1.7.030a/ bhuktyaa kevalayaa na^eva bhuktiH siddhim (avaapnuyaat / BP1.7.030b/ aagamenaapi zuddhena dvaabhyaaM (sidhyati naanyathaa // BP1.7.031a/ baalazrotriyavitte ca (praapte ca pitRtaH kramaat / BP1.7.031b/ na^upabhoge balaM kaaryam aahartraa tatsutena vaa // BP1.7.032a/ pazustriipuruSaadiinaam iti dharmo (vyavasthitaH / BP1.7.032b/ yady ekazaasane graamakSetraaraamaaz ca (lekhitaaH // BP1.7.033a/ ekadeza.upabhoge^api sarve bhuktaa (bhavanti te / BP1.7.033b/ aagamo^api balaM na^eva bhuktiH stokaapi yatra no // BP1.7.034a/ anumaanaad varaH saakSii saakSibhyo likhitaM guru / BP1.7.034b/ (avyaahataa tripuruSii bhuktir ebhyo gariiyasii // BP1.7.035a/ anumaanaM (vasaty atra saakSii caamaraNaad (bhavet / BP1.7.035b/ (avyaahataM lekhabhogaM pramaaNaM tu tripauruSam // BP1.7.036a/ pitaapitaamaho yasya (jiivet^ ca prapitaamahaH / BP1.7.036b/ triMzat samaa tu yaa (bhuktaa bhuumir (avyaahataa paraiH // BP1.7.037a/ bhuktiH saa pauruSii (jJeyaa dviguNaa ca dvipuruSii / BP1.7.037b/ tripuuruSii ca triguNaa parataH (syaat^ cirantanaa // BP1.7.038a/ yatraahartaabhiyuktaH (syaat^ lekhyaM saakSii tadaa guruH / BP1.7.038b/ tadabhaave tu putraaNaaM bhuktir ekaa gariiyasii // BP1.7.039a/ aahartaa (zodhayed bhuktim aagamaM vaapi saMsadi / (p.75( BP1.7.039b/ tatputro bhuktim eva^ekaaM pautraadis tu na kiM^ cana // BP1.7.040a/ rikthabhir vaa parair dravyaM samakSaM yasya (diiyate / BP1.7.040b/ anyasya (bhuJjataH (pazcaat^ na sa tat^ labdhum (arhati // BP1.7.041a/ (pazyann anyasya (dadataH kSitiM yo na (nivaarayet / BP1.7.041b/ sataapi lekhyena bhuvaM na punar taam (avaapnuyaat // BP1.7.042a/ Rkthibhir vaaparair vaapi (dattaM tena^eva tad bhRguH / BP1.7.043a/ bhuktis tripuruSii (sidhyet pareSaaM naatra saMzayaH / BP1.7.043b/ (anivRtte sapiNDatve sakulyaanaaM na (sidhyati // BP1.7.044a/ asvaaminaa tu yad (bhuktaM gRhakSetraapaNaadikam / BP1.7.044b/ suhRd.bandhu.sakulyasya na tadbhogena (hiiyate // BP1.7.045a/ dharmas^akSayaH zrotriyasya abhayaM raajapuuruSe / BP1.7.045b/ snehaH sugRd.baandhaveSu (bhuktam etair na (hiiyate // BP1.7.046a/ vaivaahya zrotriyair (bhuktaM raajJaamaatyais tathaa^eva ca / BP1.7.046b/ sudiirghenaapi kaalena teSaaM (sidhyati tat^ na tu // BP1.7.047a/ azakta.aalasa.rogaarta.baala.b hiita.pravaasinaam / BP1.7.047b/ zaasanaaruuDham anyena (bhuktaM bhuktyaa na (hiiyate // BP1.7.048a/ chinnabhoge gRhe kSetre sandigdhaM yatra (jaayate / BP1.7.048b/ lekhyena bhogavidbhir vaa saakSibhiH zuddhim (aaharet // BP1.7.049a/ naamaghaaTaagamaM saMkhyaaM kaalaM digbhaagam eva ca / BP1.7.049b/ bhogacchedanimittaM ca ye (vidus tatra saakSiNaH // BP1.7.050a/ utpannaaz (caatyaasannaa ye ye ca dezaantarasthitaaH / BP1.7.050b/ maulaas te tu samuddiSTaaH (praSTavyaaH kaaryanirNaye // BP1.7.051a/ aduSTaas te yad (bruuyuH sandigdhe samadRSTayaH / BP1.7.051b/ tatpramaaNaM (prakartavyam evaM dharmo na (hiiyate // (p.77( BP1.7.052a/ sthaavareSu tad aakhyaataM laabhabhogaprasaadhanam / BP1.7.052b/ pramaaNahiinavaade tu (nirdezyaa daivikii kriyaa // BP1.7.053a/ raajaantarais tribhir (bhuktaM pramaaNena vinaapi yat / BP1.7.053b/ brahmadeyaM na (hartavyaM raajJaa tasya kadaa cana // BP1.7.054a/ bhuktis traipuruSii yatra caturthe (sampravartitaa / BP1.7.054b/ tadbhogaH sthirataaM (yaati na (pRcched aagamaaM kva cit // BP1.7.055a/ aniSiddhena yad (bhuktaM puruSais tribhir eva tu / BP1.7.055b/ tatra na^evaagamaH (kaaryo bhuktis tatra gariiyasii // BP1.7.056a/ sthaavareSu vivaadeSu bhuktis tripuruSii ca yaa / BP1.7.056b/ svatantraa^ eva hi saa (jJeyaa pramaaNam saadhyanirNaye // BP1.7.057a/ yasya tripuruSaa bhuktiH samyaglekhyasamanvitaa / BP1.7.057b/ evaMvidhaa brahmadeyaa (hartuM tasya na (zakyate // BP1.7.058a/ yasya tripuruSaa bhuktiH paaramparyakramaagataa / BP1.7.058b/ na saa (caalayituM zakyaa puurvakaat^ zaasanaad Rte // BP1.7.059a/ tripuruSaM (bhujyate yena samakSaM bhuuravaaritaa / BP1.7.059b/ tasya saa (naapahartavyaa kSamaaliGgaM na ced (vadet // BP1.7.060a/ bhuktir balavatyy zaastre hi^ svacchinnaa cirantanii / BP1.7.060b/ vicchinnaapi hi sa (jJeyaa yaa tu puurvaM (prasaadhitaa // BP1.7.061a/ pitraa (bhuktaM tu yad dravyaM bhuktyaacaareNa dharmataH / BP1.7.061b/ tasmin prete^api tatpraaptaM bhuktyaa praaptaM tu tasya tat // BP1.7.062a/ tribhir eva tu yaa bhuktaa puruSair bhuur yathaavidhi / BP1.7.062b/ lekhyaabhaave tu taaM tatra caturthaH samavaapnuyaat // BP1.7.063a/ sanaabhibhir baandhavaiz ca (bhuktaM yat svajanais tathaa / BP1.7.063b/.bhogaat tatra na siddhiH (syaad bhogam anyeSu (kalpayet // BP1.7.064a/ saagamo diirghakaalaz ca nicchidra.uparavo dhanam / BP1.7.064b/.pratyarthisannidhaanaM ca paribhogo^api paJcadhaa // BP1.7.065a/ catuSpaad dhanadhaanyaaadi varSaadd haanim (avaapnuyaat / BP1.7.066a/ bhuumer abhuktir lekhyasya yathaakaalam adarzanam / BP1.7.066b/ saakSyasyaasmaraNaM ca^ eva svaarthahaanikaraaNi tu // BP1.7.067a/ tasmaad yatnena (kartavyaM pramaaNaparipaalanam / BP1.7.067b/ tena (kaaryaaNi (sidhyanti sthaavaraaNi caraaNi ca // BP1.7.068a/ asaakSike cirakRte (pRcched uttarasaakSiNaH / BP1.7.068b/ zapathair (vaanuyuJjiita upadhaaM vaa (prayojayet // BP1.7.069a/ dezanaapratighaataM ca yuktilezas tathaa^ eva ca // BP1.7.070a/ coraapahRtaM tu sarvebhyo^(anviSya (arpaNiiyaM / BP1.7.070b/ alaabhe svakozaad vaa (adadat^ corakilbiSii (syaat // [1.8. divyaani ] [1.8.0] BP1.8.001a/ sthaavarasya tathaa^aakhyaataM laabha.bhogaprasaadhanam / BP1.8.001b/ pramaaNahiine vaade tu nirdoSaa daivikii kriyaa // BP1.8.002a/ praduSTeSv anumaaneSu divyaiH kaaryaM (vizodhayet / BP1.8.002b/ dhaTaadyaa dharmajaantaa ca daivii navavidhaa (smRtaa / BP1.8.003a/ dhaTo^agnir udakaM ca^eva viSaM kozaz ca paJcamam / BP1.8.003b/ SaSThaM ca taNDulaaH (proktaM saptamaM tatpamaaSakaH // BP1.8.004a/ aSTamaM kaalam ity uktaM navamaM dharmakaM tathaa / BP1.8.004b/ divyena^ (aayaati sarvaaNi nirdiSTaani svayambhuvaa // [1.8.1 divyavyavasthaa] BP1.8.005a/ yasmaad devaiH (prayuktaani duSkaraarthe mahaatmabhiH / BP1.8.005b/ aham uddezataaM (vacmi sandigdhaarthavizuddhaye / BP1.8.005e/ deza.kaalaarthasaGkhyaabhiH prayuktaany anupuurvazaH // BP1.8.006a/ aparaadhaanupuurvyeNa saadhu.asaadhuvivakSayaa / BP1.8.006b/ zaastra.uditena vidhinaa (pradaatavyaani na^ anyathaa // BP1.8.007a/ RNaadikeSu kaaryeSu visaMvaade parasparam / BP1.8.007b/ dravyasaMkhyaanvitaa (deyaa puruSaapekSayaa tathaa // BP1.8.008a/ loke saMvyavahaaraarthaM saMjJeyaM (kathitaa bhuvi / BP1.8.008b/ taamrakarSakRtaa mudraa vijJeyaH kaarSikaH paNaH // BP1.8.009a/ niSkaM suvarNaaz catvaaraH kaarSikas taamrikaH paNaH / BP1.8.009b/ taamrakarSakRtaa mudraa vijJeyaH kaarSikaH paNaH // BP1.8.010a/ sa eva caandrikaa (proktaa taaz catasras tu dhaanakaaH / BP1.8.010b/ taa dvaadaza suvarNas tu diinaaraakhyaH sa eva tu // BP1.8.011a/ kaarSaapaNasahasraM tu daNDa uttamasaahasaH / BP1.8.011b/ tadardhaM madhyamaH (proktas tadardham adhamaH (smRtaH // BP1.8.012a/ braahmaNasya dhaTo deyaH kSatriyasya hutaazanaH / BP1.8.012b/ vaizyasya salilaM deyaM zuudrasya viSam eva tu // BP1.8.013a/ saadhaaraNaH samastaanaam kozaH (prokto maniiSibhiH // BP1.8.014a/ snehaat krodhaat^ lobhato vaa bhedam (aayaanti saakSiNaH / BP1.8.014b/ vidhidattasya divyasya na bhedo (jaayate kvacit // BP1.8.015a/ yathaa.uktavidhinaa (deyaMdivyaM divyavizaaradaiH / BP1.8.015b/ a.yathaa.uktaM (pradattaM cet^ na (dattaM saadhyasaadhane // BP1.8.016a/ adeza.kaaladattaani bahirvaadikRtaani ca / BP1.8.016b/ vyabhicaaraM sadaa^ artheSu (kurvanti^iha na saMzayaH // BP1.8.017a/ abhiyuktaaya (daatavyaM divyaM divyavizaaradaiH / BP1.8.017b/ rucyaa caanyataraH (kuryaad itaro (vartayet^ziraH // BP1.8.018a/ vinaapi ziirSakaM (kuryaat^nRpadrohe ca paatake / BP1.8.018b/ divyapradaanam uditam anyatra nRpazaasanaat / BP1.8.018e/ na kaz cid abhiyoktaaraM divyeSv evaM (niyojayet // [1.8.2 divyadevataaH] p.83 BP1.8.019a/ dharoddhruvas tathaa soma aapaz ca^ evaanilo^analaH / BP1.8.019b/ pratyuuSaz ca prabhaasaz ca vasavo^aSTau (prakiirtitaaH // BP1.8.020a/ deveza.iizaaanayor madhya aadityaanaaM tathaayanam / BP1.8.020b/ dhaataa^ aryamaa ca mitraz ca varuNo^aMzo bhagas tathaa // BP1.8.021a/ indro vivasvaan puuSaa ca parjanyo dazamaH (smRtaH / BP1.8.021b/ tatas tvaSTaa tato viSNur ajaghanyo jaghanyajaH // BP1.8.022a/ ity ete dvaadazaadityaa naamabhiH parikiirtitaaH / BP1.8.022b/ agneH pazcimabhaage tu rudraaNaam ayanaM (viduH / BP1.8.022e/ viirabhadraz ca zambhuz ca giriizaz ca mahaayazaaH // BP1.8.023a/ ajekapaad [ajaikapaad?] ahirbudhnyaa pinaakii caapraaajitaH // BP1.8.024a/ bhuvanaadhizvaraaz ca^ eva kapaalii ca vizaaMpatiH / BP1.8.024b/ sthaaNur bhagaz ca bhagavaan rudraaz ca^ekaadaza (smRtaaH // BP1.8.025a/ preteza.rakzasor madhye maatRsthaanam (prakalpayet / BP1.8.025b/ braahmii maahezvarii ca^eva kaumaarii vaiSNavii tathaa // BP1.8.026a/ vaaraahii ca^eva maahendrii caamuNDaa gaNasaMyutaa / BP1.8.026b/ nirRter uttare bhaage gaNezaayatanaM (viduH // BP1.8.027a/ varuNasya^uttare bhaage marutaaM sthaanam (ucyate / BP1.8.027b/ zvasanaH sparzano vaayur anilo maarutas tathaa // [1.8.3 dravyasaMkhyayaa divyaani] BP1.8.028a/ saMkhyaa razmir ajomuulaa manunaa (samudaahRtaa / BP1.8.028b/ kaarSaapaNaantaa saa divye (niyojyaa (vinayet tathaa // BP1.8.029a/ viSam sahasre^(apahRte paada.uune ca hutaazanaH / BP1.8.029b/ tripaada.uune ca salilam ardhe deyo dhaTah sadaa // BP1.8.030a/ catuHzataabhiyoge ca (daatavyas taptamaaSakaH / BP1.8.030b/ trizate taNDulaa (deyaaH kozaz ca^ eva tadardhake // BP1.8.031a/ zate (hRte^(pahRte ca (daatavyaM dharmazodhanam / BP1.8.031b/ gocaurasya pradaatavyaM sabhyaiH phaalaH prayatnataH / BP1.8.032a/ yavaardhikasya vaa naaze tadardhasya ca taNDulaaH // [p.85] BP1.8.032b/ tato^ardhaardhaardhanaaze ca laukikii ca kriyaa (mataa // [1.8.4 zapathavidhiH] BP1.8.033a/ sataaM vaahanazastraaNi gobiijakanakaani ca / BP1.8.033b/ deva.braahmaNapaadaaz ca putra.daaraziraaMsi ca // BP1.8.034a/ ete ca zapathaaH (proktaaH alpaarthe sukaraaH sadaa / BP1.8.034b/ saahaseSv abhizaapeSu divyaany (aahur vizodhanam // BP1.8.035a/ (bruuhi^iti braahmaNaM (bruuyaat satyaM (bruuhi^iti paarthivam / BP1.8.035b/ gobiijakaaJcanair vaizyaM zuudraM sarvaiz ca paatakaiH // BP1.8.036a/ satyena (zaapayed vipraM kSatriyaM vaahana.aayudhaiH / BP1.8.036b/ gorakSakaan vaaNijakaaMs tathaakaarukuziilavaan / BP1.8.036e/ preSyaan vaardhuSikaaMz ca^eva vipraaJn^ zuudravad (aacaret // BP1.8.037a/ ye^apy (apetaaH svadharmebhyaH parapiNDa.upajiivinaH / BP1.8.037b/ dvijatvam (abhikaaGkSante taaMz ca zuudravad aacaret // BP1.8.038a/ varNaanuruupaiH zapathaiH zapaniiyaM pRthak pRthak // BP1.8.039a/ kaaminiiSu vivaaheSu gavaaM (bhukte tathaa^indhane / BP1.8.039b/ braahmaNaabhyavapattau ca zapathe na^(asti paatakH // BP1.8.040a/ sabhaantarsthair (vaktavyaM saaksyaM naanyatra saakSibhiH / BP1.8.040b/ sarvasaakSyeSv ayaM dharmo hy anyatra sthaavareSu ca // BP1.8.041a/ vadhe cet praaNinaam saaksyaM (vaadyet^ zavasannidhau / BP1.8.041b/ tadabhaave tu cihnasya naanyathaa^ eva (vivaadayet // BP1.8.042a/ na^apRSTair aniyuktair vaa samaM satyaM prayatnataH / BP1.8.042b/ vaktavyaM saakSibhiH saakSyaM vivaadasthaanam aagataiH // BP1.8.043a/ svabhaava.uktaM vacas teSaaM (graahyaM yad doSavarjitam / BP1.8.043b/ ukte tu saakSiNo raajJaa na (pRSTavyaaH punaH punaH // BP1.8.044a/ saakSisab hyaavasannaanaaM na^eva paunarbhaavo vidhiH // BP1.8.045a/ saptarSayas tathaa^indraadyaaH puSkararthe tapodhanaaH / BP1.8.045b/ (zepuH zapatham avyagraaH parasparavizuddhaye // BP1.8.046a/ saptaahe vaa dvisaptaahe na vipadraajadaivikii / BP1.8.046b/ baandhvaveSu sapiNDeSu dhaneSu zapathaiH zuciH // BP1.8.047a/ azeSamaanuSaabhaave divyena^eva vinirNayaH / BP1.8.047b/ sambhave saakSiNaaM praajJo daivikiiM tu vivarjayet // BP1.8.048a/ evam saMkhyaa (nikRSTaanaam madhyaanaaM dviguNaa (smRtaa / BP1.8.048b/ caturguNa.uttamaanaaM tu (kalpaniiyaa pariikSakaiH // [1.8.5 ghaTavidhiH] [p.87] BP1.8.049a/ dhaTe^(abhiyuktas tulito hiinaz ced dhaani (aapnuyaat / BP1.8.049b/ tatsamas tu punas tulyo (vardhito vijayii (bhavet // BP1.8.050a/ zikyacchede^akSabhaGge vaa (dayaat^ zikyaM punar nRpaH / BP1.8.050b/ saakSiNo braahmaNaaH zreSThaa yathaadRSTaarthavaadinaH // BP1.8.051a/ jJaatinaH zucayo lubdhaaH (niyoktavyaa nRpeNa tu / BP1.8.051b/ teSaaM vacanato (gamyaH sudhyazuddhivinirNayaH // BP1.8.052a/ kakSacchede tulaabhaGge dhaTa.karkaTayos tathaa / BP1.8.052b/ rajjucchede^kSabhaGge vaa tahaa^evaazuddhim (aapnuyaat // [1.8.6 agnividhiH] BP1.8.053a/ agner vidhiM (pravakSyaami yathaavad vidhicoditam / BP1.8.053b/ (kaarayen maNDalaany aSTau purastaat^ navame tathaa // BP1.8.054a/ aagneyaM maNDalaM tv aadyaM dvitiiyaM vaaruNaM (smRtam / BP1.8.054b/ tRtiiyaM vaayudaivatyaM caturthaM yamadaivatam // BP1.8.055a/ paJcamaM tv indradaivatyaM SaSThaM kauberam (ucyate / BP1.8.055b/ saptamaM somadaivatyam asTamaM sarva[suurya?]daivatam // BP1.8.056a/ purastaat^navamaM yat tu tan mahat paarthivam (viduH / BP1.8.056b/ gomayena kRtaani (syur adbhiH paryuSitaani ca // BP1.8.057a/ dvaatriMzad aGgulaany (aahur maNDalaan maNDalaantaram / BP1.8.057b/ kartuH samapadaM (kaaryaM maNDalaM tu pramaaNataH // [1.8.7 toyavidhiH] BP1.8.058a/ zaraprakSepaNasthaanaad yuvaa javasamanvitaH / BP1.8.058b/ (gacchet paramayaa zaktyaa yatraasau madhyamaH zaraH // BP1.8.059a/ madhyamaM zaram (aadaaya puruSo^anyas tathaavidhaH / BP1.8.059b/ (pratyaagacchet tu vegena yataH sa puruSo (gataH // BP1.8.060a/ (aagantas tu zaragraahii na (pazyati yadaa jale / BP1.8.060b/ antarjalagataM samyakj tadaa zuddhim (vinirdizet // BP1.8.061a/ (aaniite madhyame baaNe magnaaGgaH zucitaam (iyaat / BP1.8.061b/ anyathaa na vizuddhaH (syaad ekaaGgasyaapi darzanaat / BP1.8.061e/ sthaanaad vaanyatra gamanaad yasmin puurvaM (nivezayet // BP1.8.062a/ apsu (pravezya purusaM (preSayet saayakatrayam / BP1.8.062b/ iSuuun na (nikSipet vidvaan maarute (vaati vai bhRzam // BP1.8.063a/ viSame bhuupradeze ca vRkSasthaaNusamaakule / [p.89] BP1.8.063b/.tRNa.gulma.lataa.vallii.paGka.paaSaaNasaMyute // BP1.8.064a/ vidhidattaM viSaM yena jiirNaM mantra.oSadhaM vinaa / BP1.8.064b/.sa zuddhaH (syaad anyathaa tu daNDyo (daapyaz ca taddhanam // BP1.8.065a/ saptaahaad vaa dvisaptaahaad yasya haanir na (jaayate / BP1.8.065b/ putra.daaradhanaanaaM ca sa zuddhaH (syaan na saMzayaH // [1.8.8 kozavidhiH] BP1.8.066a/ yad bhaktaH so^(abhiyuktaH (syaat tad evaayudhamaNDalam / BP1.8.066b/ (prakSaalya (paayayet tasmaaj jalaat tu prasRtitrayam // BP1.8.067a/ triraatraM paJcaraatram vaa puruSaiH svair (adhiSthitam / BP1.8.067b/ niruddhaM (caarayet tatra kuhakaazaGkayaa nRpaH // BP1.8.068a/ mahaabhiyoge nirdharme kRtaghne kliibakutsite / BP1.8.068b/ naastike dRSTadoSe ca kozapaanaM (visarjayet // BP1.8.069a/ divyaani (varjayet^nityam aartaanaaM tu gadair nRNaam / [1.8.9 taNDulavidhiH] BP1.8.069b/ taNDulair (naabhiyuJjiita prajaanaaM mukharogiNaam // BP1.8.070a/ sa.upavaasaH suuryagrahe taNDulaan (bhakSayet^ zuciH / BP1.8.070b/ zuddhaH (syaat zuklaniSTHiive vipariite tu doSabhaak // BP1.8.071a/ zoNitaM (dRzyate yatra hanus taalu ca ziiryataH / BP1.8.071b/ gaatraM ca (kampate yasya tam azuddham (vinirdizet // [1.8.10 taptamaaSavidhiH] BP1.8.072a/ (samuddharet tailghRtaat sutaptaat taptamaaSakam / BP1.8.072b/ aGguSThaaGguliyogena satyam (aamantrya viitabhiiH // BP1.8.073a/ sauvarNe raajate taamre aayase mRNmaye^api vaa / BP1.8.073b/ gavyaM ghRtam (upaadaaya tad agnau (taapayet^ zuciH // BP1.8.074a/ sauvarNiiM raajtiiM taamriim aayasiiM vaa suzobhanaam / BP1.8.074b/ salilena sakRddhautaaM (prakSipoet tatra mudrikaam // BP1.8.075a/ bhramadviiriitaraGgaaDhye hy anakhasparzagocare / BP1.8.075b/ pariikSed aardraparNena carukaaraM sa.ghoSakam // BP1.8.076a/tataz caanena mantreNa sakRt tad abhimantrayet / [p.91] BP1.8.076b/ paraM pavitram amRtaM ghRta tvaM yajJakarmasu // BP1.8.077a/ (daha paavaka paapaM tvaM himazii[to?]taH zucau (bhava / BP1.8.077b/ upoSitaM tataH snaatam aardravaasasam aagatam / BP1.8.077e/ (graahayen mudrikaaM taaM tu ghRtamadhyagataaam tathaa // BP1.8.078a/ pradeziniiM ca tasyaatha (pariikSeyuH pariikSakaaH / BP1.8.078b/ karaagraM yo nu (dhunuyaat visphoTo vaa na (jaayate / BP1.8.078e/ zuddho (bhavati dharmeNa pitaamahavaco yathaa // [1.8.11 phaalavidhiH] BP1.8.079a/ aayasaM dvaadazapalaM ghaTitaM phaalam (ucyate / BP1.8.079b/ adagdhaz cet^ zuddhim (iyaad anyathaa tv (apahiiyate // BP1.8.080a/ aSTaaGgulaM (bhaved diirghaM caturaGgulavistRtam / BP1.8.080b/ agnivarNaM tu tat^ coro jihvayaaa (lelihet sakRt / BP1.8.080e/ na dagdhaz cet^ zuddhim (iyaaad anyathaa tu sa (hiiyate // BP1.8.081a/ gocarasya (pradaatavyaM sabhyaiH phaalaM prayatnataH / BP1.8.081b/ mahaabhiyogeSv etaani ziirsakasthe^abhiyoktari // [1.8.12 dharmakavidhiH] BP1.8.082a/ pattradvaye (lekhaniiyau dharmaadharmau sitaasitau / BP1.8.082b/ jiivadaanaadibhir mantraiH gaayatryaadyaiz ca saamabhiH // BP1.8.083a/ (aamantrya (puujayed gandhaiH kusumaiz ca sitaasitaiH / BP1.8.083b/ (abhyukSya paJcagavyena mRtpiNDaantaritau tataH // BP1.8.084a/ samau (kRtvaa tu tau kumbhe (sthaapyau caanupalakSitau / BP1.8.084b/ tataH kumbhaat piNDam ekaM (pragRhNiita^avilambitaH // BP1.8.085a/ dharme (gRhiite zuddhaH (syaat sa (puujyaz ca pariikSakaiH / BP1.8.085b/ adharme (saGgRhiite tu daNDyo (nirvaasya eva vaa // [p.93] BP1.8.086a/ (likhed bhuurjapaTe vaapi dharmaadharmau sitaasitau / BP1.8.086b/ (abhyukSya paJcagavyena gandhamaalyaiH (samarcayet // BP1.8.087a/ sitapuSpas tu dharmaH (syaad adharmo^asitapuSpadhRt / BP1.8.087b/ evaM (vidhaaya^(upalipya piNDayos taani (dhaapayet // BP1.8.088a/ gomayena mRdaa vaapi piNDau kaaryau samau tataH / BP1.8.088b/ mRdbhaaNake^anupahate (sthaapyau (caanupalakSitau // BP1.8.089a/ upalipte zucau dez devabraahmaNasannidhau / BP1.8.089b/ (samarcayet tato devaan lokapaalaaMz ca puurvavat // BP1.8.090a/ dharmaavaahanapuurvaM tu pratijJaapattrakaM (likhet / BP1.8.090b/ yadi (paapavimukto^ahaM dharmaz (caayaatu me kare // BP1.8.091a/ abhizastas tayoz ca^ekaM pragRhNiitaavilambitaH / BP1.8.091b/ dharme (gRhiite zuddhih (syaad adharme tu sa (hiiyate // BP1.8.092a/ evaM (vicaarayan raajaa dharma.arthaabhyaaM na (hiiyate // [1.9. nirNayaprakaaraH] [1.9.0] BP1.9.001a/ dharmeNa vyavahaareNa caaritreNa nRpaajJayaa / BP1.9.001b/ catuSprakaaro^(abhihitaH sandigdhe^arthe vinirNayaH // BP1.9.002a/ ekaiko dvividhaH (proktaH kriyaabhedaan maniiSibhiH / BP1.9.002b/ aparaadhaanuruupaM tu daNDaM ca (parikalpayet // BP1.9.003a/ samyag (vicaarya kaaryaM tu yuktyaa (samparikalptam / BP1.9.003b/ pariikSitam tu zapathaih sa jJeyo dharmanirNayaH // BP1.9.004a/ prativaadii (prapadyet yatra dharmaH sa nirNayaH / BP1.9.004b/ divyair (vizodhitaH samyaGnirNayaH (samudaahRtaH // BP1.9.005a/ pramaaNanizcito yas tu vyavahaaraH sa ucyate ( / BP1.9.005b/ vaakchalaanuttaratvena dvitiiyaH (parikiirtitaH // BP1.9.006a/ anumaanena (nirNiitaM caaritram iti (kathyate / BP1.9.006b/ dezasthityaa tRtiiyas tu zaastravidbhir udaahRtaH // BP1.9.007a/ pramaaNasamataayaaM tu raajaajJaa nirNayaH (smRtaH / [p.95] BP1.9.007b/ zaastrasabhyaavirodhena caturthaH (parikiirtitaH // BP1.9.008a/ dharmazaastravirodhe tu yuktiyukto vidhiH (smRtaH // BP1.9.009a/ vadhaadRte braahmaNasya daNDo (bhavati karhi cit / BP1.9.009b/ avadhyaa braahmaNaa gaavo loke^asmin vaidikii smRtiH // BP1.9.010a/ mahaapaatakayukto^api na vipro vadham (arhati / BP1.9.010b/ nirvaasanaaGkane mauNDyaM tasya (kuryaat^naraadhipaH // BP1.9.011a/ mahaaparaadhayuktaaMz ca vadhadaNDena (zaasayet // BP1.9.012a/ svalpe^aparaadhe vaagdaNDo dhigdaNDaH puurvasaahase / BP1.9.012b/ madhya.uttame^ardhadaNDas tu raajadrohe ca bandhanam // BP1.9.013a/ nirvaasanaM vadho vaapi (kaaryam aatmahita.eSiNaa / BP1.9.013b/ vyastaah samastaa ekasya mahaapaatakakaariNe // BP1.9.014a/ mitraadiSu prayuJjiita vaagdaNDaM dhik tapasvinaam / BP1.9.014b/ vivaadino naraaMz caapi dveSiNo^arthena (daNDayet // BP1.9.015a/ pitaacaaryaH suhRn maataa bhaaryaa putraH purohitaH / BP1.9.015b/ naadaNDyo naama raajJo^(asti dharmaad (vicalitaH svakaat // BP1.9.016a/ Rtvik.purohita.amaatyaaH putraaH sambandhi.baandhavaaH / BP1.9.016b/ dharmaad (vicalitaa daNDyaa (nirvaasyaa raajabhiH puraat // BP1.9.017a/ guruun purohitaan puujyaan vaagdaNDena^eva (daNDayet / BP1.9.017b/ vivaadino naraaMz caanyaan dhigdhanaabhyaaM ca (daNDayet // BP1.9.018a/ pratilomaas tathaa caantyaaH puruSaaNaaM malaaH (smRtaaH / BP1.9.018b/ braahmaNaatikrame (vadhyaa na (daatavyaa damaM kva cit // BP1.9.019a/ vadhaarhakah svarNazataM damaM (daapyas tu puuruSaH / BP1.9.019b/ aGgacchedaarhakas tv ardhaM sadaMzazaz tadardhakam // BP1.9.020a/ taaDanaM bandhanaM ca^ eva tathaa^eva ca viDannakam / [p.97] BP1.9.020b/ eSa daNDo hi zuudrasya naarthadaNDo bRhaspatiH // BP1.9.021a/ pratijJaa bhaavanaad vaadii praaDvivaakaadipuujanaat / BP1.9.021b/ jayapattrasya caadanaaj jayii loke (nigadyate // BP1.9.022a/ palaayanaad anuttaraad anyapakSaazrayeNa ca / BP1.9.022b/ hiinasya (gRhyate vaado na svavaakyajitasya ca // BP1.9.023a/ kulaadibhir nizcite^api na santoSaM gatas tu yaH / BP1.9.023b/ (vicaarya tatkRtaM raajaa kukRtaM punar (uddharet // BP1.9.024a/ (nizcitya bahubhiH saardhaM braahmaNaih zaastrapaaragaiH / BP1.9.024b/ daNDayet^jayinaa saakaM puurvasabhyaaMs tu doSiNaH // BP1.9.025a/ aparaadhaanuruupaz ca daNDo^atra (parikalpitaH / BP1.9.025b/ saakSilekhyaanumaanena samyag divyena vaa (jitaH // BP1.9.026a/ yo na (dadyaad deyadamaM sa (nirvaasyas tataH puraat // BP1.9.027a/ lalaaTaaGkaM braahmaNasya naanyo daNDo (vidhiiyate / BP1.9.027b/ mahaapaatakayukto^api na vipro vadham (arhati / BP1.9.027e/ nirvaasanaaGkakaraNe mauNDyaM (kuryaat^naraadhipaH // BP1.9.028a/ pramaaNaM tatkRtaM sarvaM laabha.alaabha.vyaya.udayam / BP1.9.028b/ svadeze vaa videze vaa na svaatantryaM (visaMvadet // BP1.9.029a/ yaH svaaminaa (niyuktas tu dhanaayasyaapalaapane / BP1.9.029b/ kusiida.kRSi.vaaNijye nisRSTaarthas tu sa (smRtaH // BP1.9.030a/ raajJaa yatnena (kartavyaM sandigdhaarthavicaaraNam / BP1.9.030b/ trayas tatra^(upaciiyante haanir ekasya (jaayate // BP1.9.031a/ jetaa^(aapnoti dhanaM puujaaM jito vinayanigraham / BP1.9.031b/ jayaM daanaM damaM raajaa sabhyaaH puNyam (avaapnuyuH // BP1.9.032a/ evaM zaastra.uditaM raajaa (kurvan nirNayapaalanam / BP1.9.032b/ (vitatya^iha yazo loke mahendrasadRzo (bhavet // BP1.9.033a/ saakSilekhyaanumaanena (prakurvan kaaryanirNayam / BP1.9.033b/ (vitatya^iha yazo raajaa (bradhnasyaaapnoti viSTapam // BP1.9.034a/ yatra^evaM (vetti nRpatiH nirNayaM tu bataadhvaram / BP1.9.034b/ so^asmin loke yazaH (praapya (yaati zakrasalokataam // [1.10 RNa.adaanam] [1.10.0][p.109] BP1.10.001a/ pada.aMza.sahitas tu eSa vyavahaaraH prakiirtitaH / BP1.10.001b/ vivaada.kaaraNa.anyasya padaani (zRNuta^adhunaa // BP1.10.002a/ RNa.adaana.pradhaanaani dyuuta.aahvaana.antikaani ca / BP1.10.002b/ kramazaH (sampravakSyaami kriyaa.bhedaaMz ca tatvataH // BP1.10.003a/ RNaM deyam adeyaM ca yena yatra yathaa ca yat / BP1.10.003b/ daana.grahaNa.dharmau ca RNa.adaanam iti smRtam // [1.10.1 vRddhi.vicaaraH] BP1.10.004a/ aziiti.bhaago vRddhiH (syaat maasi maasi sabandhake / BP1.10.004b/ varNa.kramaat^zataM dvi.tri.catuH.paJcakam anyathaa // BP1.10.005a/ paripuurNaM (gRhiitvaa^aadhiM bandhaM vaa saadhu.lagnakam / BP1.10.005b/ lekhya.aaruuDhaM sa.akSimad vaa RNaM (dadyaat dhanii sadaa // BP1.10.006a/ kutsitaat siidataz ca^eva nirvizaGkaiH (pragRhyate / BP1.10.006b/ catur.guNaM vaa^aSTa.guNaM kusiida.aakhyam ataH smRtam // BP1.10.007a/ puraaNe paNam / [1.10.2 vRddhi.prabhedaaH] BP1.10.008a/ vRddhiz catur.vidhaa proktaa paJca.dhaa^anyaiH prakiirtitaa / BP1.10.008b/ SaD.vidhaa^anyaiH samaakhyaataa tatvatas taa (nibodhata // BP1.10.009a/ kaayikaa kaalikaa ca^eva cakra.vRddhir ato^aparaa / BP1.10.009b/ kaaritaa ca zikhaa.vRddhir bhoga.laabhas tathaa^eva ca // BP1.10.010a/ kaayikaa karma.saMyuktaa maasaad graahyaa ca kaalikaa / BP1.10.010b/ vRddher vRddhiz cakra.vRddhiH kaaritaa RNinaa kRtaa // BP1.10.011a/ pratyahaM (gRhyate yaa tu zikhaa.vRddhis tu saa smRtaa // BP1.10.011b/ zikhaa^iva (vardhate nityaM ziras.cchedaan (nivartate // BP1.10.012a/ RNikena tu yaa vRddhir adhikaa samprakalpitaa / BP1.10.012b/ aapat.kaala.kRtaa nityaM daatavyaa saa tu kaaritaa // BP1.10.012c/ anyathaa kaaritaa vRddhir na daatavyaa kathaJ cana // BP1.10.013a/ zikhaa^iva (vardhate nityaM ziras.cchedaan (nivartate / BP1.10.013b/ muule datte tathaa^eva^eSaa zikhaa.vRddhis tataH smRtaa // BP1.10.014a/ gRhii stomaH zadaH kSetraad bhoga.laabhaH prakiirtitaH // BP1.10.015a/ kaayikaa bhoga.vRddhiM ca kaaritaaM ca zikhaa.aatmikaam / BP1.10.015b/ catuSTayiiM vRddhim aahuz cakra.vRdhyaa tu paJcamiim // BP1.10.016a/ zikhaa vRddhiM kaayikaaM ca bhoga.laabhaM tathaa^eva ca / BP1.10.016b/ dhanii taavat (samaadadyaad yaavan muulaM na zodhitam // [1.10.3 hiraNyadhaanyaadiinaaM vRddhiH] BP1.10.017a/ hiraNye dvi.guNaa vRddhis tri.guNaa vastra.kupyake / BP1.10.017b/ dhaanye catur.guNaa proktaa zada.vaahya.laveSu ca // BP1.10.018a/ ukta.paJca.guNaa zaake biije^akSau SaD.guNaa smRtaa / BP1.10.018b/ lavaNa.svedam adyeSu vRddhir aSTa.guNaa mataa / BP1.10.018c/ guDe madhuni ca^eva^uktaa prayukte cira.kaalike // BP1.10.019a/ tailaanaaM ca^eva sarveSaaM madyaanaaM madhu.sarpiSaam / BP1.10.019b/ vRddhir aSTa.guNaa proktaa guDasya lavaNasya ca // BP1.10.020a/ syaat kozaanaaM paJca.guNaa kaarpaasasya catur.guNaa / BP1.10.020b/ kaaSThaanaaM candana.aadiinaaM vRddhir aSTa.guNaa (bhavet // BP1.10.021a/ bhaago yad dvi.guNaad uurdhvaM cakra.vRddhiz ca (gRhyate / BP1.10.021b/ puurNe ca sodayaM pazcaad vaarddhuSyaM tad vigarhitam // BP1.10.022a/ aziiti.bhaago (vardheta laabhe dvi.guNataam (iyaat / BP1.10.022b/ prayuktaM saptabhir varSais tri.bhaaga.uuanair na saMzayaH // BP1.10.023a/ tRNa.kaaSTha.iSTakaa.suutra.kiNva.carma.asthi.varmaNaam / BP1.10.023b/ heti.puSpa.phalaanaaM ca vRddhis tu na (nivartate // BP1.10.024a/ hiraNya.dhaanya.vastraaNaaM vRddhir dvi.tri.catur.guNaa / BP1.10.024b/ ghRtasya^aSTa.guNaa vRddhis taamra.aadiinaaM catur.guNaa // BP1.10.025a/ zikhaa.vRddhiM kaayikaaM ca bhoge laabhaM tathaa^eva ca / BP1.10.025b/ dhanii taavat (samaadadyaad yaavan muulaM na zodhitam // BP1.10.026a/ paada.upacayaat krameNa^itareSaam / BP1.10.027a/ sarveSu artha.vivaadeSu vaak.cchale na^(avasiidati / BP1.10.027b/ para.strii.bhuumi.RNaadaane zaasyas^api arthaan na (hiiyate // BP1.10.027c/ samavRddhiH sadaa (kuryaad viSamas tu (nivartate // [1.10.4 dhana.vRddhiH] BP1.10.028a/ vasiSTha.vacana.proktaaM vRddhiM vaarddhuSike zRNu / BP1.10.028b/ paJca maaSaas tu viMzatyaa evaM dharmas na (hiiyate // BP1.10.029a/ maaSo viMzati.bhaagas tu palasya parikiirtitaH // BP1.10.030a/ tatra tu idam upekSaaM vaa yaH kazcit (kurute naraH / BP1.10.030b/ catuH.suvarNaM SaT.niSkaas tasya daNDas (vidhiiyate // BP1.10.031a/ samuuha.kaarya.sidhi.arthaM raaja.aadiinaaM ca darzane / BP1.10.031b/ tatas (labheta yat kiJcit sarveSaam eva tat samam // BP1.10.032a/ saantaanika.aadisu tathaa dharma eSaaM sanaatanaH / BP1.10.032b/ yatnaiH praaptaM rakSitaM vaa gana.arthe vaa RNaM kRtam // [1.10.5 akRta.vRddhiH] BP1.10.033a/ svadeza.sthas^api vaa yas tu na (dadyaad yaacitas^asakRt / BP1.10.033b/ sa tatra kaaritaaM vRddhim anicchann api caaharet[?] // BP1.10.034a/ SaaN.maasyaM maasikaM vaa^api vibhaktavyaM yathaa^aMzataH / BP1.10.034b/ deyaM vaa niHsva.vRddha.aarta.strii.baala.aatura.rogiSu // BP1.10.035a/ Rtu.trayasya^upariSTaad dhanaM vRddhim (avaapnuyaat / BP1.10.035b/ evam aadiSu aziiti bhaaga.vRddhir vivakSitaa // BP1.10.036a/ na (niHsravati yat tat (syaad dhanikas muula.bhaag (bhavet / BP1.10.036b/ dvi.guNaad api ca^utkarSe kaalikaa yasya ca^aadinaam // BP1.10.036c/ vivaada.nyaaya.tatva.jJais tadaa raajaa (vinirNayet // [1.10.6 aadhiH] BP1.10.037a/ aadhis tu (bhujyate taavad yaavat tan na (pradiiyate // BP1.10.038a/ aadhir bandhaH samaakhyaataH sa ca proktaz catur.vidhaH / BP1.10.038b/ jaGgamaH sthaavaraz ca^eva gopyas bhogyas tathaa^eva ca // BP1.10.039a/ yaadRcchikaH sa.avadhiz ca lekhya.aaruDhas^atha sa.akSimaan / BP1.10.039b/ azaanta.laabhe ca RNe tathaa puurNe^avadhau dhanii // BP1.10.040a/ yo bhuGkte bandhakaM lobhaan na sa laabhas (bhavet punaH / BP1.10.040b/ nyaasa.vat paripaalyas^asau vRddhir (nazyate haapite // BP1.10.041a/ daiva.raaja.upaghaate ca yathaa^aadhir naazam (aapnuyaat / BP1.10.041b/ tatra^aadhiM (daapayed (dadyaat sa.udayaM dhanam anyathaa // BP1.10.042a/ bandha.hastasya yad deyaM citreNa caritena vaa / BP1.10.042b/ adatte^arthe^akhilaM bandhaM na^akaamo (daapyate kvacit // BP1.10.043a/ bhukte ca^asaarataaM praapte muula.haaniH (prajaayate / BP1.10.043b/ bahu.muulyaM tatra naSTam RNikaM tatra (toSayet // BP1.10.044a/ kSetram ekaM dvayor bandhe dattaM yat sama.kaalikam / BP1.10.044b/ yena bhuktaM (bhavet puurvaM tasya siddhim (avaapnuyaat // BP1.10.045a/ tulya.kaala.upasthita.yor dvayor api samaM (bhavet / BP1.10.045b/ pradaane vikraye ca^eva vidhiH sa parikiirtitaH // BP1.10.046a/ aadhaanaM vikrayas daanaM sa.akSi.lekhya.kRtaM yadaa / BP1.10.046b/ eka.kriyaa.nibandhena lekhyaM tatra^apahaarakam // BP1.10.047a/ anirdiSTaM ca nirdiSTaM ekatra ca vizeSitam / BP1.10.047b/ vizeSa.likhitaM jyaaya iti kaatyaayanas^abraviit // BP1.10.048a/ hiraNyaM dviguNiibhuute puurNe kaale dhRta.avadhau / BP1.10.048b/ bandhakasya dhanii svaamii dvi.sapta.ahaM pratiikSya tu // BP1.10.049a/ tad.antaraa dhanaM datvaa RNii bandham (avaapnuyaat / BP1.10.049b/ puurNe vidhau sa.anta.laabhe bandha.svaamii tatas (bhavet / BP1.10.049c/ anirgate daza.ahe tu RNii mokSitum (arhati // BP1.10.050a/ gopya.aadhir dvi.guNaad uurdhvaM kRta.kaalas yathaa.vidhi / BP1.10.050b/ zraavayitvaa RNi.kule bhoktavyaH samanantaram // BP1.10.051a/ hiraNye dviguNiibhuute naSTe ca^eva^adhama.RNake / BP1.10.051b/ dravyaM tadiiyaM saGgRhya vikriiNiita sa.saakSikam // BP1.10.052a/ (rakSed vaa kRta.muulyaM tu daza.ahaM jana.saMsadi / BP1.10.052b/ RNa.anuruupaaM paratas gRhiitvaa^anyaM tu (varjayet // BP1.10.053a/ na bhuGkte yaH svam aadhaanaM na^adadyaan na (nivedayet / BP1.10.053b/ pramiita.saakSii RNikaH tasya lekhyam apaarthakam // BP1.10.054a/ gRha.vaar.yaapaNaM dhaanyaM pazu.strii.vaahanaani ca / BP1.10.054b/ upekSayaa (vinazyanti (yaanti ca^asaarataaM tathaa // BP1.10.055a/ sva.dhanaM ca sthirii.kRtya gaNana.akuzalair nRbhiH / BP1.10.055b/ tad.bandhu.jJaati.viditaM pragRhNann (aaparaadhnuyaat // BP1.10.056a/ vivaadas^aSTaa.daza.upetaH puurva.uttara.vizeSitaH / BP1.10.056b/ vyaakhyaatas tu adhunaa samyak.kriyaa.bhedaan (nibodhata // BP1.10.057a/ puurvaM kRtaa kriyaa yaa tu paalaniiyaa tathaa^eva saa / BP1.10.057b/ anyathaa (kriyate yatra kriyaa.bhedas tadaa (bhavet // BP1.10.058a/ vihaaya karaNaM puurvaM dhanikas vaa^adhama.RNikaH / BP1.10.058b/ (kuryaan nyuuna.adhikaM tulyaM kriyaa.bhedaH sa (ucyate // BP1.10.059a/ dvikena^arthaM samaadaaya prapannaH paJcakaM tu yaH / BP1.10.059b/ laabhaM tatra pramaaNaM (syaat pazcimaM yad^hi nizcitaM // BP1.10.060a/ asvaaminaa kRto yas tu daayas vikraya eva vaa / BP1.10.060b/ akRtaH sa tu vijJeyas vyavahaare yathaa.sthitiH // BP1.10.061a/ uttara.uttara.bandhena praag.bandhaH zithilas (bhavet / BP1.10.061b/ yaH pazcimaH kriyaa.kaaraH sa puurvaad balavattaraH // BP1.10.062a/ nyaasaM kRtvaa paratra^adhiM kRtvaa vaa^adhiM (karoti yaH / BP1.10.062b/ vikrayaM vaa kriyaa tatra pazcimaa balavattaraa // BP1.10.063a/ kRtaM ced eka.divase vikraya.adhipratigraham / BP1.10.063b/ trayaaNaam api sandigdhe kathaM tatra vicaaraNaa // BP1.10.064a/ triiNi^eva^atra pramaaNaani (vibhajeyur yathaa.aMzataH / BP1.10.064b/ ubhau ca^artha.anusaareNa tri.bhaagena pratigrahii // BP1.10.065a/ saamakaM karSitaM tat (syaat tadaa na dhana.bhaag.dhanii / BP1.10.065b/ RNii ca na (labhed bandhaM paraspara.mataM vinaa // BP1.10.066a/ dhanaM muulii.kRtaM datvaa yad aadhiM (praarthayed RNii / BP1.10.066b/ tadaa^eva tasya moktavyas tu anyathaa doSa.bhaag.dhanii // BP1.10.067a/ kSetra.aadikaM yadaa bhuktam utpannam adhikaM tataH / BP1.10.067b/ muula.udayaM praviSTaM cet tad aadhiM (praapnuyaad RNii // BP1.10.068a/ prayojake^asati dhanaM muule nyasya^aadhim (aapnuyaat / BP1.10.068b/ paribhaaSya yadaa kSetraM (dadyaat tu dhanine RNii / BP1.10.068c/ tadaa tat.zaanta.laabhe^arthe moktavyam iti nizcayaH // BP1.10.069a/ aadhis tu sa.udaye dravye pradaatavyaM tvayaa mama / BP1.10.069b/ kusiida.adhividhis tu eSa dharmyaH samparikiirtitaH // BP1.10.070a/ yatra^adhikaM gRha.kSetraM bhogena prakarSa.anvitam / BP1.10.070b/ tatra^RNii ca^(aapnuyaad bandhaM dhanii ca^eva RNaM tathaa // BP1.10.071a/ puurNe prakarSe tat.saamyam ubhayoH parikiirtitam / BP1.10.071b/ apuurNe tu (prakuryaataaM praspara.matena tau // BP1.10.072a/ yadi prakarSitaM tat (syaat tadaa na dhana.bhaag.dhanii / BP1.10.072b/ RNii na (labhate bandhaM paraspara.mataM vinaa // [1.10.7. pratibhuuH] BP1.10.073a/ darzane pratyaye daane RNi.dravya.arpaNe tathaa / BP1.10.073b/ catuS.prakaaraH pratibhuuH zaastre dRSTas maniiSibhiH // BP1.10.074a/ aaha^ekas (darzayaami^iti saadhur eSas^aparas^(abraviit / BP1.10.074b/ daataa^aham etad draviNam (arpataami aparas (vadet // BP1.10.075a/ darzana.pratibhuuryas tu deze kaale ca (darzayet / BP1.10.075b/ nibandhaM vaa^(aavahet tatra daiva.raaja.kRtaad Rte // BP1.10.076a/ naSTasya^anveSaNe kaalaM (dadyaat pratibhuve dhanii / BP1.10.076b/ deza.adhva.ruupataH pakSaM maasaM sa.ardham atha^api vaa // BP1.10.077a/ yo yasya pratibhuus (tiSThet darzanaaya^iha maanavaH / BP1.10.077b/ adarzayaM sa taM tasmai (prayacchet sva.dhanaad RNam // BP1.10.078a/ aadyau tu vitathe daapyau tat.kaala.aveditaM dhanam / BP1.10.078b/ uttarau tu visaMvaade tau vinaa tat.sutau tathaa // BP1.10.079a/ svaamii [svaami.]ripu.niruddha.adhikRta.daNDita.saMzayaaH / BP1.10.079b/ rikthi.maatra[mitra].antaavasaayi[antevaasi].raajavRtta.viitaraaga.vrati.daridra.baala.vRddha.strii.rugNa a na (pratibhuvaH // BP1.10.080a/ upasthaapya.vipattau upasthaapyasya punaH pratibhuuH daapyaH / BP1.10.081a/ putreNa^api samaM deyam RNaM sarvaM tu paitRkam / BP1.10.082a/ pratibhaavyaM tu yo (dadyaat piiDitaH pratibhaavitaH / BP1.10.082b/ tri.pakSaat parataH sas^arthaM dvi.guNaM labdhum (arhati // BP1.10.083a/ saadhutvaat cet mandadhiya RNaM (dadyur abhaavitaaH / BP1.10.083b/ yad arthaM daapitaas tasmaan na (labheran kathaJ cana // BP1.10.084a/ na^atyantaM piiDaniiyaaH (syur RNaM daapyaaH zanaiH zanaiH / BP1.10.084b/ sva.saakSyeNa[-e na] niyojyaaH (syur vidhiH pratibhuvaam ayam // BP1.10.085a/ naSTe mRte vaa RNike dhanii patraM (pradarzayet / BP1.10.085b/ tat.kaala.avadhisaMyuktaM sthaana.lekhyaM ca (kaarayet // BP1.10.086a/ pratibhuvaa tu yad dattam apRSTam RNike dhanam / BP1.10.086b/ dvi.guNaM na pratibhuve pradeyam RNikena tu // BP1.10.087a/ dharma.upadhi.balaat kaarair gRha.saMrodhanena ca / BP1.10.087b/ pratipannam RNaM daapyaH saamaadibhir upakramaiH / BP1.10.087c/ dharma.upadhi.balaat kaarair gRha.saMrodhanena ca // BP1.10.088a/ suhRt.sambandhi.sandiSTaiH saama.uktyaa^anugamena ca / BP1.10.088b/ praayeNa dhanine daapyas dharma eSa udaahRtaH // BP1.10.089a/ braahmaNas tu parikSiiNaH zanair daapyas yathaa.udayam / BP1.10.090a/ chadmanaa yaacitaM ca^artham aaniiya RNikaad dhanii / BP1.10.090b/ anvaahita.aadi vaa^aahRtya (daapyate yatra sa.upadhiH // BP1.10.091a/ yadaa sva.gRham aaniiya taaDana.aadyair upakramaiH / BP1.10.091b/ RNikas (daapyate yatra balaat kaaraH sa kiirtitaH // BP1.10.092a/ karmaNaa^api samaM (kuryaad dhanikaM vaa^adhama.RNikaH / BP1.10.092b/ samas^apakRSTa.jaatiz ca (dadyaat^zeyaaMs tu tat.zanaiH // BP1.10.093a/ hiina.jaatiM parikSiiNam RNa.arthe karma (kaarayet / BP1.10.093b/ braahmaNas tu parikSiiNaH zanair daapyas yathaa.udayam // BP1.10.094a/ daara.putra.pazuun badhvaa kRtvaa dvaara.upavezanam / BP1.10.094b/ yatra.RNii (daapyate^arthaM svaM tad aacaritam ucyate // BP1.10.095a/ pratipannasya dharmas^ayaM vyapalaapii tu saMsadi / BP1.10.095b/ lekhyena saakSibhir vaa^api bhaavayitvaa (pradaapyate // BP1.10.096a/ pradaatavyaM yad bhavati nyaayatas tad dadaami aham / BP1.10.096b/ evaM yatra.RNikas bruute kriyaa.vaadii sa (ucyate // BP1.10.097a/ na roddhavyaH kriyaa.vaadii sandigdhe^arthe kathaJ cana / BP1.10.097b/ aasedhayaMs tu anaasedhyaM daNDyas (bhavati dharmataH // BP1.10.098a/ ruupa.saMkhyaa.aadi.laabheSu yatra bhraantir dvayor (bhavet / BP1.10.098b/ deya.anaadeya.yor vaa^api sandigdhas^arthaH sa kiirtitaH // BP1.10.099a/ puurNa.avadhau zaanta.laabhe RNaam (udgraahayed dhanii / BP1.10.099b/ (dhaarayet vaa RNii lekhyaM cakra.vRddhi.vyavasthayaa // BP1.10.100a/ dvi.guNasya^upari yadaa cakra.vRddhiH (pragRhyate / BP1.10.100b/ bhoga.laabhas tadaa tatra muulaM (syaat sa.udayaM nRNaam // BP1.10.101a/ anaavedya tu raajJe yaH sandigdhe^arthe (pravartate / BP1.10.101b/ prasahya sa vineyaH (syaat sa ca^api arthas na (sidhyati // BP1.10.102a/ para.hastaat gRhiitaM yat kuSiida.vidhinaa RNam / BP1.10.102b/ yena yatra yathaa deyam adeyaM ca^(ucyate^adhunaa // BP1.10.103a/ yaacamaanaaya daatavyam alpa.kaalam RNaM kRtam / BP1.10.103b/ puurNe^avadhau zaanta.laabham abhaave ca pituH sutaiH // BP1.10.104a/ tapasvii ca^agnihotrii ca RNavaan (mriyate yadi / BP1.10.104b/ tapasyaa ca^agnihotraM ca sarvaM tad dhaninas (bhavet // BP1.10.105a/ nirdhanaM RNinaM karma gRhamaaniiya (kaarayet / BP1.10.105b/ zauNDika.aadyaM braahmaNas tu daapaniiyaH zanaiH zanaiH // BP1.10.106a/ dhana.strii.haari.putraaNaaM puurvii.bhaave yathaa.uttaraM aadhamarNyaM // BP1.10.107a/ tad.abhaave kramazas^anyeSaaM riktha.bhaajaam // [1.10.8. deyaani RNaani] BP1.10.108a/ RNaM dharma.aaditas graahyaM yas tu^upari na (lekhayet / BP1.10.108b/ na ca^eva^upagataM (dadyaat tasya tad.vRddhim (aapnuyaat // BP1.10.109a/ vyaadhita.unmatta.vRddhaanaaM tathaa diirgha.pravaasinaam / BP1.10.109b/ RNam evaM.vidhaM putraan jiivataam api (daapayet // BP1.10.110a/ saannidhye^api pituH putrair RNaM deyaM vibhaavitam / BP1.10.110b/ jaatyandha.patita.unmatta kSaya.zvitra.aadi.rogiNaH // BP1.10.111a/ eka.cchaayaa.praviSTaanaaM daapyas yas tatra (dRzyate / BP1.10.111b/ proSitasya sutaH sarvaM pitryam aMzaM mRtasya tu // BP1.10.112a/ eka.cchaayaa.kRtaM sarvaM (dadyaat tu preSite sutaH / BP1.10.112b/ mRte pitari pitR.aMzaM para.RNaM na kadaacana // BP1.10.113a/ pitryam eva^agratas deyaM pazcaat aatmiiyam eva ca / BP1.10.113b/ tayoH paitaamahaM puurvaM deyam evam RNaM sadaa // BP1.10.114a/ RNam aatmiiyavat pitryaM putrair deyaM vibhaavitam / BP1.10.114b/ paitaamahaM samaM deyam adeyaM tat sutasya tu // BP1.10.115a/ kuTumba.arthe^adhyadhiinas^api vyavahaaraM (samaacaret / BP1.10.115b/ sva.deze vaa videze vaa taM vidvaan na (vicaalayet // BP1.10.116a/ ataH putrena jaatena sva.artham utsRjya yatnataH / BP1.10.116b/ RNaat pitaa mocaniiyas yathaa na narakaM (vrajet // BP1.10.117a/ pitari uparate putraa RNaM (dadyur yathaa.aMzataH / BP1.10.117b/ vibhaktaa avibhaktaa vaa yas vaa taam (udvahet dhuram // BP1.10.118a/ saura.akSikaM vRthaa daanaM kaama.krodha.pratizrutam / BP1.10.118b/ praatibhaavyaM daNDa.zulka.zeSaM putraM na (daapayet // BP1.10.119a/ zauNDika.vyaadha.rajaka.gopa.naapita[naavika].yoSitaam / BP1.10.119b/ adhiSThaataa RNaM daapyas taasaaM bhartR.kriyaasu tat // BP1.10.120a/ RNa.bhaag.dravya.haarii ca yadi sa.upadravaH sutaH / BP1.10.120b/ strii.haarii tu tathaa^eva (syaad abhaave dhana.haariNaH // BP1.10.121a/ pitRvya bhraatR.putra.strii.daasa.ziSya.anujiivibhiH / BP1.10.121b/ yad gRhiitaM kuTumba.arthe tad gRhii daatum (arhati // BP1.10.122a/ yaH svaaminaa niyuktas tu dhana.aayavyaya.paalane / BP1.10.122b/ kusiida.kRSi.vaaNijye nisRSTa.arthas tu sa smRtaH // BP1.10.123a/ ujjaama.aadikam aadaaya svaamine na (dadaati yaH / BP1.10.123b/ sa tasya daasaH putraH strii pazuvii (jaayate gRhe // BP1.10.124a/ RNaM putra.kRtaM pitraa zodhyaM yad anumoditam / BP1.10.124b/ suta.snehena vaa (dadyaan na^anyathaa daatum (arhati // BP1.10.125a/ RNii bandham (avaapnuyaat / BP1.10.125b/ phala.bhogyaM puurNa.kaalaM datvaa dravyaM tu saamakam // BP1.10.126a/ yadi prakarSitaM tat (syaat tadaa na dhana.bhaag.dhanii / BP1.10.126b/ RNii ca na (labhet bandhaM paraspara.mataM vinaa // BP1.10.127a/ adhama.RNas^artha.sidhi.artham uttama.RNena vaaditaH / BP1.10.127b/ (daapayet dhanikasya^artham adhama.RNa.vibhaavitam // BP1.10.128a/ arthe^apavyayamaanaM tu karaNena vibhaavitam / BP1.10.128b/ (daapayet dhanikasya^arthaM daNDa.kezaM ca zaktitaH // BP1.10.129a/ yo yaavat nihnuviita.arthaM mithyaa yaavati (vaadayet / BP1.10.129b/ tau nRpeNa hi adharma.jJau daapyau tad dvi.guNaM damam // BP1.10.130a/ dharmya.aadinaa^udgraahya dhanaM yas tu^upari na (lekhayet / BP1.10.130b/ na ca^eva^upagataM (dadyaat tasya tad vRddhim (aapnuyaat // [1.11 nikSepaH] [1.11.0](p.120) BP1.11.001a/ RNa.aadaanaM prayoga.aadi.daapana.antaM prakiirtitam / BP1.11.001b/ nikSepasya^adhunaa samyag.vidhaanaM (zruuyataam iti // [1.11.1 aupanidhikam](p.120) BP1.11.002a/ an.aakhyaataM vyavahitam a.saMkhyaatam adarzitam / BP1.11.002b/ mudraa.aGkitaM ca yad dattaM tadaa^upanidhikaM smRtam // [1.11.2 nyaasa.svaruupam] BP1.11.003a/ raaja.caura.araati.bhayaad daaya.aadaanaaM ca vaJcanaat / BP1.11.003b/ (sthaapyate^anya.gRhe dravyaM nyaasas tat parikiirtitam // [1.11.3 sthaapana.prakaaraH] BP1.11.004a/ sthaanaM gRhaM sthalaM ca^eva tad RNaM vividhaan guNaat / BP1.11.004b/ satyaM zaucaM bandhu.janaM (paiikSya (sthaapayen nidhim // [1.11.4 tasya dvaividhyam] BP1.11.005a/ sa punar dvividhaH proktaH saakSi.maanitaras tathaa / BP1.11.005b/ pratidaanaM tathaa^eva^asya pratyayaH (syaad viparyaye // BP1.11.006a/ samaakSikaM raho.dattaM dvividhaM tad udaahRtam / BP1.11.006b/ putra.vat paripaalyaM tu (vinazyati anavekSayaa // [1.11.5 nikSepa.aadi.rakSaNaM yatnena kartavyam] BP1.11.007a/ dadato yad (bhavet puNyaM hema.kupya.ambara.aadikam / BP1.11.007b/ tat (syaat paalayato nyaasaM tathaa ca zaraNa.aagatam // BP1.11.008a/ bhartur drohe yathaa na^aryaaH puMsaH putra.suhRd.vadhe / BP1.11.008b/ doSo (bhavet tathaa nyaase bhakSita.upekSite nRNaam // BP1.11.009a/ nyaasa.dravyaM na (gRhNiiyaat tan.naazas tu ayazas.karaH / BP1.11.009b/ gRhiitaM (paalayed yatnaat sakRd.yaacitam (arpayet // BP1.11.010a/ sthaapitaM yena vidhinaa yena yac ca vibhaavitam / BP1.11.010b/ tathaa^eva tasya daatavyam adeyaM pratyanantaram // [1.11.6 nikSepa.naaze vyavasthaa] BP1.11.011a/ deva.raaja.upaghaatena yadi tan naazam (aapnuyaat / BP1.11.011b/ grahiitR.dravya.sahitaM tatra doSo na (vidyate // BP1.11.012a/ bhedena^upekSayaa nyaasaM grahiitaa yadi (naazayet / BP1.11.012b/ yaacyamaano na (dadyaad vaa daapyas tat sodayaM (bhavet // [1.11.7 tasya bhoga.daNDaH] BP1.11.013a/ nyaasa.dravyeNa yaH kazcit (saadhayet kaaryam aatmanaH / BP1.11.013b/ daNDyaH sa raajJo (bhavati daapyas tac ca^api sodayam // [1.11.8 apahnave nirNayaH] BP1.11.014a/ (gRhiitvaa^(apahnute yaz ca saakSibhiH zapathena vaa / BP1.11.014b/ vibhaavya (daapayen nyaasaM tat samaM vinayaM tathaa // BP1.11.015a/ raho (datte nidhau yatra visaMvaadaH (prajaayate / BP1.11.015b/ vibhaavakaM tatra divyam ubhayor api ca smRtam // BP1.11.016a/ mitho daayaH kRto yena gRhiito mitha eva vaa / BP1.11.016b/ mitha eva pradaatavyo yathaa daayas tathaa grahaH // BP1.11.017a/ samudre na^(aapnuyaat kiJcid yadi tasmaan na (saMharet / BP1.11.018a/ anvaahite yaacitake zilpi.nyaase sabandhake / BP1.11.018b/ eSa eva^udito dharmas tathaa ca zaraNa.aagate // BP1.11.019a/ yas tu (saMskriyate nyaaso divasaiH pariniSThitaiH / BP1.11.019b/ tad uurdhva sthaapayan zilpii daapyo daiva.hato^api tat // BP1.11.020a/ yaacitaM svaami.anujJaataM pradadan na^(aparaadhnuyaat / [1.12 asvaami.vikrayaH] [1.12.0](p.125) BP1.12.001a/ nikSepa.anantaraM prokto bhRguNaa^asvaami.vikrayaH / BP1.12.001b/ (zruuyataaM taM prayatnena savizeSaM (braviimi aham // [1.12.1 asvaami.lakSaNam] BP1.12.002a/ nikSepa.anvaahita.nyaasa.hRta.yaacita.bandhakam / BP1.12.002b/ upaaMzu.jana.vikriitam asvaamii so^(abhidhiiyate // [1.12.2 adhyakSa.nivedita.krayeNa doSaH] BP1.12.003a/ yena kriitaM tu muulyena praag.adhyakSa.niveditam / BP1.12.003b/ na (vidyate tatra doSaH stena (syaad upadhikrayaat // [1.12.3 upavikraya.lakSaNam] BP1.12.004a/ antar gRhe bahir graamaan nizaayaam asato janaat / BP1.12.004b/ hiina.muulyaM ca yat kriitaM jJeyo^asau upavikrayaH // [1.12.4 tatra kretR.zuddhi.nirNayaH] BP1.12.005a/ puurva.svaamii tu tad dravyaM yad (aagatya (vicaarayet / BP1.12.005b/ tatra muulyaM darzaniiyaM kretuH zuddhis tato (bhavet // BP1.12.006a/ muule (samaahRte kretaa na^abhiyojyaH kathaJcana / BP1.12.006b/ muulena saha vaadas tu na^aSTakasya (vihiiyate// BP1.12.007a/ vikretaa darzito yatra (hiiyate vyavahaarataH / BP1.12.007b/ kretre raajJe muulya.daNDau (pradadyaat svaamine dhanam // BP1.12.008a/ para.dravye^(abhilaSati yo^asvaamii lobha.saMyutaH / BP1.12.008b/ abhaavayaMs tataH pazcaad daapyaH (syaad dviguNaM damam // BP1.12.009a/ pramaaNa.hiine vaade tu puruSa.apekSayaa nRpaH / BP1.12.009b/ samanyuuna.adhikatvena svayaM (kuryaad vinirNayam // BP1.12.010a/ vaNig.viithii.parigataM vijJaataM raaja.puuruSaiH / BP1.12.010b/ avijJaata.aazrayaat kriitaM vikretaa yatra vaa mRtaH // BP1.12.011a/ svaamii (datvaa^ardha.muulyaM tu (prakRhNiita svakaM dhanam / BP1.12.011b/ ardhaM dvayor api hRtaM tatra (syaad vyavahaarataH // BP1.12.012a/ avijJaata.krayo doSas tathaa ca^aparipaalanam / BP1.12.012b/ etad dvayaM samaakhyaataM dravya.haanikaraM buddhaiH // BP1.12.013a/ vaNig.viithii.parigataM vijJaataM raaja.puuruSaiH / BP1.12.013b/ divaa gRhiitaM sat.kretaa samRddho (labhate dhanam // BP1.12.014a/ (vikriiya^uurviiM tu yat kretur bhuktiM yo na [ca] (saadhayet / BP1.12.014b/ sa tasmai tad dhanaM (dadyaad anyathaa cora.daNDa.bhaak // BP1.12.015a/ etad dvayaM samaakhyaataM dravya.haani.karaM buddhaiH / BP1.12.015b/ avijJaata.vizeSatvaad yatra muulyaM na (labhyate // BP1.12.016a/ haanis tatra samaa kalpyaa kretR.naastika.yor dvayoH // [1.13 sambhuuya.samutthaanam] [1.13.1 sambhuuya.karaNe adhikaariNaH](p.129) BP1.13.001a/ kuliina.dakSa.analasaiH praajJair naaNaka.vedibhiH / BP1.13.001b/ aaya.vyaya.jJaiH zucibhiH zuuraiH (kuryaat saha kriyaaH // BP1.13.002a/ samo^atirikto jiino vaa yatra^aMzo yasya yaadRzaH / BP1.13.002b/ kSaya.vyayau tathaa vRddhis tasya tatra tathaa.vidhaa // [1.13.2 anadhikaariNaH] BP1.13.003a/ azakta.alasa.roga.aarta.manda.bhaagya.niraazrayaiH / BP1.13.003b/ vaNijya.aadyaaH saha^etais tu na kartavyaa budhaiH kriyaaH // [1.13.3 dravya.anuguNyena laabhaH] BP1.13.004a/ prayogaM (kurvate ye tu hema.dhaanya.rasa.aadinaa / BP1.13.004b/ samanyuuna.adhikair aMzair laabhas teSaaM tathaa.vidhaH // BP1.13.005a/ samo nyuuno^adhiko vaa^aMzo yena kSiptas tathaa^eva saH / BP1.13.005b/ vyayaM (dadyaat karma (kuryaat laabhaM (gRhNiita ca^eva hi // [1.13.4 teSu vaade nirNayaH] BP1.13.006a/ pariikSakaaH saakSiNaz ca ta eva^uktaaH parasparam / BP1.13.006b/ sandigdhe^arthe^avaJcanaayaaM na ced dvi.dveSa.saMyutaaH // BP1.13.007a/ yaH kazcid vaJcakas teSaaM vijJaataH kraya.vikraye / BP1.13.007b/ zapathaiH sa vizodhyaH (syaat sarva.vaade tv ayaM vidhiH // [1.13.5 dravya.haanau nirNayaH] BP1.13.008a/ kSaya.haanir yadaa tatra daiva.raaja.kRtaad (bhavet / BP1.13.008b/ sarveSaam eva saa proktaa kalpaniiyaa tathaa.aMzataH // BP1.13.009a/ anirdiSTo vaa^aryamaaNaH pramaadaad yas tu (naazayet / BP1.13.009b/ tena^eva tad (bhaved deyaM sarveSaaM samavaayinaam // BP1.13.010a/ raajJe (datvaa tu SaD.bhaagaM (labheraMs te yataa.aMzataH // [1.13.6 rakSituH dazama.aMzam] BP1.13.011a/ daiva.raaja.bhayaad (astu sva.zaktyaa (paripaalayet / BP1.13.011b/ tasya aMzaM dazamaM (datvaa (gRhniiyus te^aMzato^aparam // [1.13.7 zulkam] BP1.13.012a/ zulka.sthaanaM vaNik praaptaH zulkaM (dadyaad yathaa^ucitam / BP1.13.012b/ na tad (vyabhicaret raajJaaM balir eSa prakiirtitaH // BP1.13.013a/ na^evaM taskara.raaja.agni.vyasane samupasthite / BP1.13.013b/ yas tu sva.zaktyaa (rakSet tu tasya^aMzo dazamaH smRtaH // [1.13.8 sambhuuya.karma.kurvataaM ekasya haanau nirNayaH] BP1.13.014a/ yadaa tatra vaNik kazcit (pramiiyeta pramaadataH / BP1.13.014b/ tasya bhaaNDaM darzaniiyaM niyuktaiH raaja.puruSaiH // BP1.13.015a/ yadaa kazcit (samaagacchet tadaa rikthaharas naraH / BP1.13.015b/ svaamyaM (vibhaavayet anyaiH sa tadaa labdhum (arhati // BP1.13.016a/ raajaa^(aadadiita SaD.bhaagaM navamaM dazamaM tathaa / BP1.13.016b/ zuudra.viS.kSatra.jaatiinaaM vipraat (gRhNiita viMzakam // BP1.13.017a/ try.abdaat uurdhvaM tu na^aagacchet yatra svaamii kathaJcana / BP1.13.017b/ tadaa (gRhNiita tad raajaa brahmasvaM braahmaNaan (zrayet // BP1.13.018a/ evaM kriyaa.pravRttaanaaM yadaa kazcid (vipadyate / BP1.13.018b/ tad bandhunaa kriyaa kaaryaa sarveSaaM sahakaaribhiH // [1.13.9 RtvijaH] BP1.13.019a/ rathaM (haret yathaa^aadhvaryur brahmaa^aadhaane ca vaajinam / BP1.13.019b/ hotaa nividvaraM ca^azvam udgaataa ca^aapyanaH kraye // BP1.13.020a/ sarveSaam ardhinas mukhyaas tad ardhena^adhinas^apare / BP1.13.020b/ tRtiiyinas tRtiiya.aMzaaz caturtha.aMzaaz ca paadinaH // BP1.13.021a/ aagantukaaH krama.aayaataas tathaa ca^eva svayaM.kRtaaH / BP1.13.021b/ trividhaas te samaakhyaataa vartitavyaM tathaa^eva taiH // [1.13.10 sambhuuya.karma.prakaaraH] BP1.13.022a/ bahuunaaM sammatas yas tu (dadyaat ekas dhanaM naraH / BP1.13.022b/ karaNaM (kaarayet vaa^api sarvair eva kRtaM (bhavet // BP1.13.023a/ jJaati.sambandhi.suhRdaam RNaM deyaM sabandhakam / BP1.13.023b/ anyeSaaM lagna.kopetaM lekhya.saakSi.yutaM tathaa // BP1.13.024a/ sva.icchaa.aadeyaM hiraNyaM tu rasa.dhaanyaM tu saavadhi / BP1.13.024b/ deza.sthityaa pradaatavyaM gRhiitavyaM tathaa^eva tat // BP1.13.025a/ samavetais tu yad dattaM praarthaniiyaM tathaa^eva tat / BP1.13.025b/ na (yaacate ca yaH kazcit (laabhaat sa (parihiiyate // [1.13.11 sambhuuya kRSi.karma] BP1.13.026a/ (zruuyataaM karSaka.aadiinaaM vidhaanam idam (ucyate // BP1.13.027a/ vaahya.vaahaka.biija.aadyaiH kSetra.upakaraNena ca / BP1.13.027b/ ye samaaH (syus tu taiH saardhaM kRSiH kaaryaa vijaanataa // BP1.13.028a/ baahya.biija.atyayaat yatra kSetra.haaniH (prajaayate / BP1.13.028b/ tena^eva saa pradaatavyaa sarveSaaM kRSi.jiivinaam // BP1.13.029a/ parvate nagara.abhyaase tathaa raaja.pathasya ca / BP1.13.029b/ uSaraM muuSika.vyaaptaM kSetraM yatnena (varjayet // BP1.13.030a/ garta.aanuupaM su.sekaM ca samantaat kSetra.saMyutam / BP1.13.030b/ prakRSTaM ca kRtaM kaale vaapayan phalam (aznute // BP1.13.031a/ kRza.ativRddhaM kSuudraM ca rogiNaM prapalaayinam / BP1.13.031b/ kaaNaM khaJjaM vinaa^(aadadyaat baahyaM praajJaH kRSii.valaH // BP1.13.032a/ eSa dharmaH samaakhyaataH kiinaazaanaaM puraatanaH / [1.13.12 zilpinaH] BP1.13.033a/ hiraNya.kupya.suutraaNaaM kaaSTha.paaSaaNa.carmaNaam / BP1.13.033b/ saMskartaa tu kalaa.abhijJaH zilpii proktas maniiSibhiH // BP1.13.034a/ hema.kaara.aadayas yatra zilpaM sambhuuya (kurvate / BP1.13.034b/ karma.anuruupaM nirveza (labheraMs te yathaa.aMzataH // BP1.13.035a/ zikSaka.abhijJa.kuzalaa aacaaryaaz ca^iti zilpinaH / BP1.13.035b/ eka.dvi.tri.catur.bhaagaan (labheyus te yathaa.uttaram // BP1.13.036a/ harmyaM deva.gRhaM vaa^api dhaarmika.upaskaraaNi ca / BP1.13.036b/ sambhuuya kurvataaM ca^eSaaM pramukhas dvy.aMzam (arhati // BP1.13.037a/ nartakaanaam eSa eva dharmaH sadbhir udaahRtaH / BP1.13.037b/ taala.jJas (labhate^adhyardhaM gaayanaas tu samaaMzinaH // [1.13.13 coraaNaaM laabha.vibhaagaH] BP1.13.038a/ svaami.aajJayaa tu yaz cauraiH para.dezaat samaahRtam / BP1.13.038b/ raajJe datvaa tu SaD.bhaagaM (bhajeyus te yathaa.aMzataH // BP1.13.039a/ caturas^aMzaaMs tatas mukhyaH zuura.strii.aMzaM (samaapnuyaat / BP1.13.039b/ samarthas tu (hared dvy.aMzaM zeSaaH sarve samaaMzinaH // [1.14 adeya.deya.dattaani] BP1.14.001a/ eSaa^akhilena^abhihitaa sambhuuya^utthaana.niSkRtiH / BP1.14.001b/ adeya.deya.dattaanaam adattasya ca (kathyate // BP1.14.002a/ saamaanyaM putra.daara.aadi sarva.svaM nyaasa.yaacitam / BP1.14.002b/ pratizrutaM tathaa^anyasya na deyaM tu aSTadhaa smRtam // BP1.14.003a/ kuTumba.bhakta.vasanaad deyaM yad (atiricyate / BP1.14.003b/ madhu.aasvaadas viSaM pazcaad daatur dhamas^anyathaa (bhavet // BP1.14.004a/ sapta.aaraamaad gRha.kSetraad yad yat kSetraM (praciiyate / BP1.14.004b/ pitraa vaa^atha svayaM praaptaM tad daatavyaM vivakSitam // BP1.14.005a/ svecchaa.deyaM svayaM praaptaM bandha.aacaareNa bandhakam / BP1.14.005b/ vaivaahike krama.aayaate sarva.daanaM na (vidyate // BP1.14.006a/ saudaayika.krama.aayaataM zaurya.praaptaM ca yad (bhavet / BP1.14.006b/ strii.jJaati.svaami.anujJaataM dattaM siddhim (avaapnuyaat // BP1.14.007a/ sarvasva.gRha.varjaM tu kuTumba.bharaNa.aadikam / BP1.14.007b/ yad dravyaM tat svakaM deyam adeyaM (syaad atas^anyathaa // BP1.14.008a/ vibhaktaa vaa^avibhaktaa vaa daayaadaaH sthaavare samaaH / BP1.14.008b/ ekas hi aniizaH sarvatra daana.adaapana.vikraye // BP1.14.009a/ bhRtis tuSTyaa paNya.muulaM strii.zulkam upakaariNe / BP1.14.009b/ zraddhaa.anugraha.sampriityaa dattam aSTa.vidhaM smRtam // BP1.14.010a/ zuudre sama.guNaM daanaM vaizye tad dvi.guNaM smRtam / BP1.14.010b/ kSatriye tri.guNaM daanaM braahmaNe SaD.guNaM smRtam // BP1.14.011a/ zrotriye ca^eva saahasram upaadhyaaye tu tad dvayam / BP1.14.011b/ aacaarye tri.guNaM jJeyam aahita.agniSu tad dvayam // BP1.14.012a/ aatmike jJaata.saahasram anantaM tu agnihotriNi / BP1.14.012b/ soma.pe zata.saahasram anantaM brahmavaadini // BP1.14.013a/ strii.dhanaM strii sva.kulyebhyaH prayazcchettaM tu (varjayet / BP1.14.013b/ kulya.abhaave tu bandhubhyaH tad.abhaave dvijaatiSu // BP1.14.014a/ mad.uurdhvam iti yad dattaM na tat satva.aavahaM (bhavet / BP1.14.014b/ tena^idaaniim adattatvaan mRte rikthinam (aapatet // BP1.14.015a/ kruddha.hRSTa.pramatta.aarta.baala.unmatta.bhayaaturaiH / BP1.14.015b/ matta.ativRddha.nirdhuutaiH saMuuDhaiH zokavegibhiH // BP1.14.016a/ nanda.dattaM tathaa^etair yat tad adattaM prakiirtitam / BP1.14.017a/ pratilaabha.icchayaa dattam apaatre paatra.zaGkayaa // BP1.14.017b/ kaarye vaa^adharma.saMyukte svaamii tat punar (aapnuyaat / BP1.14.018a/ adatta.bhoktaa daNDyaH (syaat tathaa^adeya.pradaayakaH / [1.15 abhyupetyaazuzruuSaa] [1.15.0 ] BP1.15.001a/ adeya.aadikam aakhyaataM bhRtaanaam (ucyate vidhiH / BP1.15.001b/ zuzruuSaam abhyuupetya^etat padam aadau (nigadyate // BP1.15.002a/ abhyupetya tu zuzruuSaaM yas taaM na (pratipadyate / BP1.15.002b/ azuzruuSaa.abhyupetya^etad vivaada.padam (ucyate // BP1.15.003a/ vetanasya^anapaakarma tad.arthaM svaami.paalayoH / BP1.15.003b/ kramazaH (kalpyate vaadas bhRta.bheda.trayaM tu idam // BP1.15.004a/ anekadhaa tu abhihitaa jaati.karma.anuruupataH / BP1.15.004b/ vidyaa.vijJaana.kaama.artha.nimittena catur.vidhaa // BP1.15.005a/ ekaikaH punar eteSaaM kriyaa.bhedaat (prabhidyate / BP1.15.006a/ vidyaa trayii samaakhyaataa Rg.yajus.saama.lakSaNaa / BP1.15.006b/ tad.arthaM guru.zuzruuSaaM (prakuryaac ca pracoditaam // BP1.15.007a/ vijJaanam (ucyate zilpaM hema.ruupya.aadi.saMskRtiH / BP1.15.007b/ nRtya.aadikaM ca tat.praaptaM (kuryaat karma guror gRhe // BP1.15.008a/ yo bhuGkte para.daasiiM tu sa jJeyas vaDabaa.bhRtaH / BP1.15.008b/ karma tat.svaaminaH (kuryaad yathaa^annena bhRtas naraH // BP1.15.009a/ bahudhaa^artha.bhRtaH proktas tathaa bhaaga.bhRtas^aparaH / BP1.15.009b/ hiina.madhya.uttamatvaM ca sarveSaam eva coditam // BP1.15.010a/ dina.maasa.ardha.SaD.maasa.tri.maasa.abda.bhRtas tathaa / BP1.15.010b/ karma (kuryaat pratijJaataM (labhate paribhaaSitam // BP1.15.011a/ bhRtakas trividhas jJeya uttamas madhyamas^adhamaH / BP1.15.011b/ zakti.bhakti.anuruupaiH (syaad eSaaM karma.aazrayaa bhRtiH // BP1.15.012a/ uttamas tu aayudhiiyas^atra madhyamas tu kRSiivalaH / BP1.15.012b/ adhamas bhaara.vaahaH (syaad iti eSa tri.vidhas bhRtaH // BP1.15.013a/ aayudhii tu^uttamaH proktas madhyamas tu kRSiivalaH / BP1.15.013b/ bhaara.vaahas^adhamaH proktas tathaa ca gRha.karma.kRt // BP1.15.014a/ dvi.prakaaras bhoga.bhRtaH kRSi.gojiivinaaM smRtaH / BP1.15.014b/ jaata.sasyaat tathaa kSiiraat sa (labheta na saMzayaH // BP1.15.015a/ zubha.karma.karaa hi ete catvaaraH samudaahRtaaH / BP1.15.015b/ [catvaaraH ziSyas^antevaasii bhRtakaH karma.karaz ca //] BP1.15.015b/ jadhanya.karma.bhaajas tu zeSaa daasaa.stri.paJcakaaH / BP1.15.016a/ karma^api dvi.vidhaM proktam zubhaM zubham eva ca // BP1.15.016b/ azubhaM daasa.karma.uktaM zubhaM karma.kare smRtam / BP1.15.017a/ gRha.dvaara.azuci.sthaana.rathya.avaskara.zodhanam // BP1.15.017b/ gRhya.aGga.sparzana.ucchiSTa.viNmuutra.grahaNa.ujjhanam / BP1.15.018a/ gacchataH svaaminaH sva.aGgair upasthaanam atha^antataH // BP1.15.018b/ azubhaM karma vijJeyaM zubham anyad ataH param / BP1.15.019a/ tataH prabhRti vaktavyaH svaami.anugraha.paalitaH / BP1.15.019b/ bhojya.annas^atha pratigraahyas (bhavati abhimataH sataam // BP1.15.020a/ aavidyaa.grahaNaac ziSyaH (zuzruuSet prayatas gurum / BP1.15.020b/ tad vRttir guru.daareSu guru.putre tathaa^eva ca // BP1.15.021a/ samaavRttaz ca gurave pradaaya guru.dakSiNaam / BP1.15.021b/ pratiyaati gRhaan eSaa ziSya.vRttir udaahRtaH // BP1.15.022a/ atra purvaz catur.vargas daasatvaan na (vimucyate / BP1.15.022b/ prasaadaat svaaminas^anyatra daasyam eSaaM krama.aagatam // BP1.15.023a/ vikriiNiite svatantras yaH samaatmaanaM naraadhamaH / BP1.15.023b/ sa jaghanyatamas tv eSaaM so^api daasyaat na (mucyate // BP1.15.024a/ daasena^uuDhaa tva[sva].daasii yaa so[saa]^api daasiitvam (aapnuyaat / BP1.15.024b/ yasmaad bhartaa prabhus tasyaaH svaami.adhiina.prabhur yataH // BP1.15.025a/ daasii.sutaaz ca ye jaataaH tasyaaH patyaa pareNa vaa / BP1.15.025b/ utpaadakas yadi svaamii na daasiiM (kaarayet prabhuH // [1.16 vetanasya^anapaakarma] [1.16.0] BP1.16.001a/ tri.bhaagaM paJca.bhaagaM vaa (gRhNiiyaat siira.vaahakaH / BP1.16.001b/ bhaktaat zaada.bhRtaH siiraad bhaagaM (gRNiita paJcamam // BP1.16.002a/ jaata.sasyaat tri.bhaagaM tu (pragRhNiiyaat atha^abhRtaH // BP1.16.003a/ bhRtakas tu na (kurviita svaaminaH zaaThyam aNu api / BP1.16.003b/ bhRti.haanim (avaapnoti tatas vaadaH (pravartate // [1.16.1 bhRtasya karma.akaraNa.nirNayaH] BP1.16.004a/ bhRtas^anaartas na (kuryaat yas darpaat karma yathaa^iiritam / BP1.16.004b/ sa daNDyaH kRSNa.laanaSTau na deyaM ca^asya vetanam // [1.16.2 gRhiita.vetanasya daNDaH] BP1.16.005a/ gRhiita.vetanaH karma na (karoti yadaa bhRtaH / BP1.16.005b/ samarthaz ced damaM daapyas dvi.guNaM tac ca vetanam // BP1.16.006a/ gRhiita.vetanaH karma tyajan dvi.guNam (aavahet // [1.16.3 agRhiita.vetanasya daNDaH] BP1.16.006b/ agRhiite samaM daapyas bhRtai rakSya upaskaraH // [1.16.4 pratizruti.akaraNe daNDaH] BP1.16.007a/ pratizrutya na (kuryaad yaH sa kaaryaH (syaad balaad api / BP1.16.007b/ sa cen na (kuryaat tat.karma (praapnuyaad viMzatiM damam // BP1.16.008a/ sa daNDyaH kRSNalaani aSTau na deyaM ca^asya vetanam // [1.16.5 bhRti.adSa.abhaavaH] BP1.16.009a/ prabhuNaa viniyuktaH san bhRtakas vidadhaati yat / BP1.16.009b/ tad.artham azubhaM karma svaamii tatra^apara.adhnuyaat // [1.16.6 paalasya doSa.abhaava.samayaaH] BP1.16.010a/ daiva.raajJos tathaa nyaaye tathaa raaSTrasya vibhrame / BP1.16.010b/ yat praNaSTaM bhRtaM vaa (syaan na paalas tatra kilbiSii // [1.16.7 svaaminas daNDa.samayaH] BP1.16.011a/ kRte karmaNi yaH svaamii na (dadyaat vetanaM bhRteH / BP1.16.011b/ raajJaa daapayitavyaH (syaad vinayaM ca^anuruupataH // [1.16.8 paala.doSa.daNDaH] BP1.16.012a/ paala.doSaad vinaaze tu paale daNDas (vidhiiyate / BP1.16.012b/ ardha.trayodaza.paNaH svaamine dravyam eva ca // BP1.16.013a/ vyaadhitaa sazramaa vyagraa raaja.karma.paraayaNaa / BP1.16.013b/ aamantritaa ca na^aagacchet avaacyaa baDabaa smRtaa// [1.16.9 svaami.paala.dharmaaH] BP1.16.014a/ tathaa dhenu.bhRtaH kSiiraM (labheta^asya^aSTame^akhilam / BP1.16.014b/ sa^ayaM (samarpayet sarvaM ... ... ... ... ... ... ... // BP1.16.015a/ avyaayacchann avikrozan svaamine ca^anivedayan / BP1.16.015b/ voDhum (arhati gopas taaM vinayaM ca^eva raajani // BP1.16.016a/ kRmi.cora.vyaaghra.bhayaat darii.zva.bhraat ca (paalayet / BP1.16.016b/ (aayacchet zaktitaH kroza.utsvaamine vaa (nivedayet // BP1.16.017a/ sasyaan (nivaarayet gaas tu ciirNe doSa.dvayaM (bhavet / BP1.16.017b/ svaamii zata.damaM daapyaH paalas taaDanam (arhati / BP1.16.017c/ zadaz ca sadamaM ciirNe samuule kaarSa.bhakSite // [1.17 saMvid.vyatikramaH] [1.17.0 ] BP1.17.001a/ eSaa hi svaami.bhRtyaanaaM vai kriyaa parikiirtitaa / BP1.17.001b/ saMvid.vidhaanam adhunaa samaasena (nibodhata // [1.17.1 sad.braahmaNa.sthaapanaM kRtyaM ca] BP1.17.002a/ veda.vidyaa.vidas vipraan zrotriyaan agnihotriNaH / BP1.17.002b/ aahRtya (sthaapayet tatra teSaaM vRttiM (prakalpayet // BP1.17.003a/ anaacchedya.karaas teSaaM (pradadyaat gRha.bhuumikaaH / BP1.17.003b/ muktaa bhaavyaaz ca nRpatir lekhayitvaa sva.zaasanaiH // BP1.17.004a/ nityaM naimittikaM kaamyaM zaantikaM pauSTikaM tathaa / BP1.17.004b/ pauraaNaaM karma (kuryus te sandigdhe nirNayaM tathaa // [1.17.2 sambhuuya dharma.kaarya.karaNam] BP1.17.005a/ graama.zreNi.gaNa.arthaM tu saGketa.samaya.kriyaa / BP1.17.005b/ baadhaa.kaale tu saa kaaryaa dharma.kaarye tathaa^eva ca // BP1.17.006a/ caaTa.cora.bhayaM baadhaa sarva.saadhaaraNaa smRtaa / BP1.17.006b/ tatra^upazamanaM kaaryaM sarvair na^ekena kena cit // [1.17.3 vizvaasa.utpaadanam] BP1.17.007a/ kozena lekhya.kriyayaa madhya.sthair vaa parasparam / BP1.17.007b/ vizvaasaM prathamaM kRtvaa (kuryuH kaaryaaNi anantaram // BP1.17.008a/ vidveSiNas vyasaninaH zaalii.naala.sabhiiravaH / [1.17.4 niyojya.aniyojyaaH] BP1.17.008b/ lubdha.ativRddha.baalaaz ca na kaaryaaH kaarya.cintakaaH // BP1.17.009a/ zucayas veda.dharma.jJaa dakSaa daantaaH kula.udbhavaaH / BP1.17.009b/ sarva.kaarya.praviiNaaz ca kartavyaas tu mahat tamaaH // BP1.17.010a/ dvau trayaH paJca vaa kaaryaaH samuuha.hita.vaadinaH / BP1.17.010b/ kartavyaM vacanaM teSaaM graama.zreNi.gaNa.aadibhiH // [1.17.5 samaya.kriyaa] BP1.17.011a/ sabhaa.prapaa.devagRha.taDaaka.aaraama.saMskRtiH / BP1.17.011b/ tathaa^anaatha.daridraaNaaM saMskaaras yojana.kriyaa // BP1.17.012a/ kula.aayanaM nirodhaz ca kaaryam asmaabhir aMzataH / BP1.17.012b/ yat tu evaM likhitaM patraM dharmyaa saa samaya.kriyaa // BP1.17.013a/ paalaniiyaaH samarthais tu yaH samarthas (visaMvadet / BP1.17.013b/ sarvasva.haraNaM daNDas tasya nirvaasanaM puraat // BP1.17.014a/ tatra bhedam upekSaaM vaa yaH kazcit (kurute naraH / BP1.17.014b/ catuH.suvarNaaH SaT.niSkaas tasya daNDas (vidhiiyate // BP1.17.015a/ yas tu saadhaaraNaM hiMsyaat kSipet traividyam eva vaa / BP1.17.015b/ saMvit.kriyaaM vihanyaat ca sa nirvaasyaH puraat tataH // BP1.17.016a/ aruntudaH suucakaz ca bheda.kRt.saahasii tathaa / BP1.17.016b/ zreNi.puuga.nRpa.dviSTaH kSipraM (nirvaasyate tataH // BP1.17.017a/ kula.zreNi.gana.adhyakSaaH pura.durga.nivaasinaH / BP1.17.017b/ vaag.dhig.damaM parityaagaM (prakuryuH paapa.kaariNaam // BP1.17.018a/ taiH kRtaM ca sva.dharmeNa nigraha.anugrahaM nRNaam / BP1.17.018b/ tad.raajJas^api anumantavyaM nisRSTa.arthaa hi te smRtaaH // BP1.17.019a/ baadhaaM (kuryur yad ekasya sambhuutaa dveSa.saMyutaaH / BP1.17.020a/ mukhyaiH saha samuuhaanaaM visaMvaadas yadaa (bhavet / BP1.17.020b/ tadaa (vicaarayet raajaa sva.maarge (sthaapayet ca taan // BP1.17.021a/ ... ... ... ... ... yaH samarthas (visaMvadet / BP1.17.021b/ sarvasva.haraNaM daNDas tasya nirvaasanaM puraat // BP1.17.022a/ saMbhuuya.ekatamaM kRtvaa raaja.bhaavyaM (haranti ye / BP1.17.022b/ te tad.aSTa.guNaM daapyaa vaNijaz ca palaayinaH // BP1.17.023a/ tatas (labheta yat kiJcit sarveSaam eva tat samam / BP1.17.023b/ SaaNmaasikaM maasikaM vaa vibhaktavyaM yathaa.aMzataH // BP1.17.024a/ deyaM vaa niHsva.vRdda.andha.strii.baala.atura.rogiSu / BP1.17.024b/ saantaanika.aadiSu tathaa dharma eSa sanaatanaH // BP1.17.025a/ yatnaiH praaptaM rakSitaM vaa gaNa.arthe vaa paNaM kRtam / BP1.17.025b/ raaja.prasaada.labdhaM vaa sarveSaam eva tat.samam // [1.18 kraya.vikraya.anuzayaH] [1.18.0] BP1.18.001a/ samaasena^uditas tu eSa samaya.aacaara.nizcayaH / BP1.18.001b/ kraya.vikraya.saJjaatas vivaadaH (zruuyataam ayam // [1.18.1 paNyam] BP1.18.002a/ jaGgamaM sthaavaraM ca^eva dravye dve samudaahRte / BP1.18.002b/ kraya.kaale paNya.zabda ubhayor api ca smRtaH // [1.18.2 sadoSa.paNya.kraye daNDaH] BP1.18.003a/ jJaatvaa sadoSaM yaH paNyaM vikriiNa.atyavicakSaNaH / BP1.18.003b/ tad eva dvi.guNaM daapyas tat.samaM vinayaM tathaa // [1.18.3 tyaajyaani] BP1.18.004a/ matta.unmattena vikriiyaM hiinam uulyaM bhayena vaa / BP1.18.004b/ asvatantreNa muuDhena tyaajyaM tasya punar (bhavet // BP1.18.005a/ yas^anya.haste tu vikriiya anyasmai tat (prayacchati / BP1.18.005b/ sas^api tad dvi.guNaM daapyas vinayaM taavat eva tu // [1.18.4 pariikSaNa.kaalaaH] BP1.18.006a/ daza.eka.paJca.sapta.aha.maasa.tri.aha.ardha.maasikam /[=YS.2.177a] BP1.18.006b/ biija.ayas.vaahya.ratna.strii.dohya.puMsaaM pariikSaNam //[=YS.2.177b] BP1.18.007a/ atas^arvaak paNya.doSas tu yadi (saJjaayate kvacit / BP1.18.007b/ vikretuH pratideyaM tat kretaa muulyam (avaapnuyaat // BP1.18.008a/ avijJaataM tu yat kriitaM duSTaM pazcaat vibhaavitam / BP1.18.008b/ kriitaM tat svaamine deyaM paNyaM kaale^anyathaa na tu // BP1.18.009a/ pariikSeta svayaM paNyam anyeSaaM ca (pradarzayet / BP1.18.009b/ pariiksitaM bahu.mataM gRhiitvaa na punas (tyajet // BP1.18.010a/ azva.ruupya.hiraNyaanaaM dhaanya.loha.aja.vaasasaam / BP1.18.010b/ carma.kaaSTha.vikaaraaNaam eka.ahaM (syaat pariikSaNam // BP1.18.011a/ marNii.bhaazva.azva.tariNaam aagamair muulya.kalpanaa / BP1.18.011b/ nRpa.aajJayaa^aapaNa.sthaanaaM go.bhuumyor ubhaya.icchayaa // BP1.18.012a/ saMvibhaage vinimaye kSetrayor ubhayor api / BP1.18.012b/ anusmRti.kRtaa taabhyaaM kaarya.siddhir (bhaviSyati // BP1.18.013a/ praSTavyaaH sannidhi.sthaaz cet kretraa jJaati.aadayaH smRtaaH / BP1.18.013b/ anyathaa cet kRtaM karma jJaati.icchaaM (darzayet tataH // BP1.18.014a/ jJaati.aadi.pratyayena^eva sthaavara.kraya (iSyate / BP1.18.014b/ anyathaa cet krayas yaH (syaat anya.graame tri.pakSakam // BP1.18.015a/ sa.udaraaz ca sa.piNDaaz ca sa.udakaaz ca sa.gotriNaH / BP1.18.015b/ saamantaa dhanikaa graahyaaH saptaa^ete yonayas mataaH // BP1.18.016a/ muulyaM datvaa^adhikaM nyuunaM muulyasya^anucitaM smRtam / BP1.18.016b/ kraya.siddhes tu na^eva (syaat vatsaraaNaaM zatair api // [1.18.5 kSetra.kraye vizeSaH] BP1.18.017a/ vikrayeSu ca sarveSu kuupa.vRkSa.aadi (lekhayet / BP1.18.017b/ jala.maarga.aadi yat kiJcit anyaiz ca^eva bRhaspatiH // BP1.18.018a/ kSetra.aadi.upetaM paripakva.sasyaM vRkSaM phalaM vaa^api upabhoga.yogyam / BP1.18.018b/ kuupaM taDaakaM gRham unnataM ca kretre ca vikretur idaM (vadanti // BP1.18.019a/ matta.muuDha.anabhijJa.aarta.muuDhair vinimayaH kRtaH / BP1.18.019b/ yat ca^anucita.muulyaM (syaat tat sarvaM (vinivartayet // BP1.18.020a/ jJaati.saamanta.dhanikaaH kraye graamaat bahir gataaH / BP1.18.020b/ na^arhanti te pratikroSTuM kraantaM pakSa.traye kramaat // BP1.18.021a/ tri.pakSaat atha vaa maasaat tritayaat tu tad (aapnuyaat // [1.19 siimaa.vaadaH] [1.19.0] BP1.19.001a/ kraya.vikraya.anuzaye vidhir eSa pradarzitaH / BP1.19.001b/ graama.kSetra.gRha.aadiinaaM siimaa.vaadaM (nibodhata // [1.19.1 siimaa.sandhiSu vRkSa.aadayas sthaapyaaH] BP1.19.002a/ siimaa.vRkSaaMz ca (kurviiran nyagrodha.azvattha.kiMzukaan / BP1.19.002b/ zaalmalii.zaalataa[DaaM? laaM]z ca kSiiriNaz ca^eva paadapaan // BP1.19.003a/ gulmaan veNuuMz ca vividhaan zamii.vallii.sthalaani ca / BP1.19.003b/ zaraan kubjaka.gulmaaMz ca tathaa siimaa na (nazyati // BP1.19.004a/ taDaagaani udapaanaani ... t prasravaNaani ca / BP1.19.004b/ siimaa.sandhiSu kaaryaaNi devataa.aayatanaani ca // BP1.19.005a/ raajaa kSetraM datvaa caaturvaidya.vaNig.vaarika.sarva.graamiiNa tan.mahat.tara.svaami.puruSa.adhiSThitaM (paricchindyaat // BP1.19.006a/ yadi zuudras netaa (syaat taM klaibyena^alaGkaareNa alaGkRtya zava.bhasmanaa mukhaM vilipyaa^aagreyasya pazoH zoNitena^urasi paJca.aGgulaani kRtvaa griivaayaam antraaNi pratimucya svyena paaNinaa siimaa.loSTaM muurdhni (dhaarayet // BP1.19.007a/ niveza.kaale kartavyaH siimaa.bandha.vinizcayaH / BP1.19.007b/ prakaaza.upaaMzu.cihnaiz ca lakSitaH saMzaya.apahaH // BP1.19.008a/ anazvaraaNi dravyaaNi prakRtya^eva^avirodhataH / BP1.19.008b/ vaapii.kuupa.taDaagaani caitya.aaraama.suraalayaaH // BP1.19.009a/ sthala.nimna.nadii.srotaH zara.gulma.naga.aadayaH / BP1.19.009b/ prakaaza.cihnaani etaani siimaayaaM (kaarayet sadaa // [1.19.3 siimaa.vaade saakSiNaH] BP1.19.010a/ yadi saMzaya eva (syaat liGgaanaam api darzane / BP1.19.010b/ saakSi.pratyaya eva (syaat vivaade siima.nizcayaH // BP1.19.011a/ saakSya.bhaave ca catvaaras graama.siimaanta.vaasinaH / BP1.19.011b/ siimaa.vinirNayaM kuryuH prayataa raaja.sannidhau // BP1.19.012a/ saamantaanaam abhaave tu maulaanaaM siima.saakSiNaam / BP1.19.012b/ imaan api (anuyuJjiita puruSaan vana.gocaraan // BP1.19.013a/ vyaadhaan zaakunikaan gopaan kaivartaan muula.khaanakaan / BP1.19.013b/ vyaala.graahaan uJcha.vRttiin anyaaMz ca vana.gocaraan // BP1.19.014a/ te pRSTaas tu yathaa (bruuyuH siimaa.sandhiSu lakSaNam / BP1.19.014b/ tat tathaa (sthaapayet raajaa dharmeNa graamayor dvayoH // BP1.19.015a/ zirobhis te gRhiitvaa^uurviiM sragviNas rakta.vaasasaH / BP1.19.015b/ sukRtaiH zaapitaaH svaiH svaiH (bruuyus te tu samaJjasam // BP1.19.016a/ (nibadhniiyaat tathaa siimaaM saviiMs taaMz ca^eva naamataH / BP1.19.016b/ prakaaza.cihnaani etaani siimaayaaM (kaarayet sadaa // [1.19.4 aprakaaza.cihnaani] BP1.19.017a/ nihitaani tathaa^anyaani yaani bhuumir na (bhakSayet / BP1.19.017b/ upacchatraani ca^anyaani siimaa.liGgaani (kaarayet // BP1.19.018a/ siimaa.jJaane tRnaM viikSya loke nitya.viparyayam / BP1.19.018b/ zmazaanas^asthiini go.baalaas tathaa bhasma.kapaalikaaH // BP1.19.019a/ kariiSam iSTakaa.aGgaara.zarkaraa baalukaaMs tathaa / BP1.19.019b/ taani sandhiSu siimaayaa aprakaazaani (kaarayet // BP1.19.020a/ kariiSa.asthi.tuSa.aGgaara.zarkaraa.zma.kapaalikaaH / BP1.19.020b/ sikata.iSTaka.gobaala.kaarpaasa.asthiini bhasma ca // BP1.19.021a/ prakSipya kumbheSu etaani siimaanteSu (nidhaapayet / [1.19.5 prayatna.darzitavya.cihnaani] BP1.19.021b/ tataH paugaNDa.baalaanaaM prayatnena (pradarzayet // BP1.19.022a/ vaardhake ca zizuunaaM te (darzayeyus tathaa^eva ca / BP1.19.022b/ evaM parampara.aajJaane siimaa.bhraantir na (jaayate // BP1.19.023a/ (kurute daana.haraNaM bhaagya.abhaagya.vazaat nRNaam / BP1.19.023b/ ekatra kuula.paataM tu bhuumer anyatra saMsthitiH // BP1.19.024a/ nadii.tiiraM (prakurute tasya^etaaM na (vicaalayet / BP1.19.024b/ kSetraM sasasyam ullaGghya bhuumiz icchannaa yadaa (bhavet // BP1.19.025a/ nadii.srotaH.pravaaheNa kSetra.svaamii (labheta taam / BP1.19.025b/ yaa raajJaa krodha.lobhena balaan nyaayena vaa hRtaa // [1.19.6 gRha.kSetra.vivaada.saakSi.nirNayaH] BP1.19.026a/ gRha.kSetra.vivaadeSu saamantebhyas vinirNayaH / BP1.19.026b/ nagara.graama.gaNinas ye ca vRddha.tamaa naraaH // BP1.19.027a/ kiinaaza.zilpi.bhRtakaa gopa.vyaadha.uJcha.jiivinaH / BP1.19.027b/ muula.khaanaka.kaivarta.kulyaa bhedaka.baadhakaaH // BP1.19.028a/ aagamaM ca pramaaNaM ca bhogaM kaamaM ca naama ca / BP1.19.028b/ bhuu.bhaaga.lakSaNaM ca^eva ye vidus te^atra saakSiNaH // BP1.19.029a/ pradatta.anyasya tuSTena na saa siddhim (avaapnuyaat / BP1.19.029b/ [yaa raajJaa krodha.lobhena chalaan nyaayena vaa hRtaa]/ BP1.19.030a/ pramaaNa.rahitaaM bhuumiM bhuJjatas yasya yaa hRtaa / BP1.19.030b/ guNa.adhikasya dattaa vaa tasya taaM na^eva (caalayet // BP1.19.031a/ zaapathaiH zaapitaaH svaiH svaiH (bruuyuH siimni vinizcayam / BP1.19.031b/ (darzayeyur nidhaanaani tat pramaaNam iti sthitiH // BP1.19.032a/ satyena (zaapayet vipraM kSatriyaM vaahana.aayudhaiH //[=MS.8.113a] BP1.19.033a/ jJaatR.cihnair vinaa saadhur ekas^api ubhaya.sammataH / BP1.19.033b/ rakta.maalya.ambara.dharas mRdam aadaaya muurdhani // BP1.19.034a/ satya.vrataH sa.upavaasaH siimaantaM (darzayen naraH / BP1.19.035a/ [saamantaaz cet mRSaa (bruuyuH setau vivadataaM nRNaam /] BP1.19.035b/ [sarve ca te pRthag.daNDyaa raajJaa madhyam asaahasam //] BP1.19.036a/ [yathaa^uktena nayantas te puuyante satya.saakSiNaH /] BP1.19.036b/ [vipariitaM nayantas tu daapyaaH (syur dvizataM damam //] BP1.19.037a/ sarvasmin sthaavare vaade vidhir eSa prakiirtitaH / BP1.19.038a/ tad.utpannaaz ca saamantaa ye^anya.deze vyavasthitaaH / BP1.19.038b/ maulaas te tu samuddiSTaaH praSTavyaaH kaarya.nirNaye // BP1.19.039a/ aduSTaas te tu yad (bruuyuH sandigdhau samavRttayaH / BP1.19.039b/ tat pramaaNaM tu kartavyam evaM dharmas na (hiiyate // BP1.19.040a/ anya.graamaat samaahRtya dattaa^anyasya yadaa mahii / BP1.19.040b/ anyathaa tu (bhavet laabhas naraaNaaM raaja.daivikaH // BP1.19.041a/ mahaanadyaa^athavaa raajJaa kathaM tatra vicaaraNaa / BP1.19.041b/ nadya.utsRSTaa raaja.dattaa yasya tasya^eva saa mahii / BP1.19.041c/ anyathaa tu (bhavet laabhas naraaNaaM raaja.daivikaH // BP1.19.042a/ kSaya.udayau jiivanaM ca daiva.raaja.vazaat nRNaam / BP1.19.042b/ tasmaat sarveSu kaaleSu tat.kRtaM na (vicaalayet // BP1.19.043a/ graamayor ubhayor yatra maryaadaa kalpitaa nadii / BP1.19.043b/ (kurute daana.haraNaM bhaagyaa^aabhaagya.vazaat nRNaam / BP1.19.043c/ kSaya.udayena ca^alpaa ca caalayan daNDam (arhati // BP1.19.044a/ daza.graama.zata.graama.sahasra.graama.lakSaNaam / BP1.19.044b/ viSamaaM nRpatiH (kuryaac cihnaiH siimaaM vinizcitaam // BP1.19.045a/ niveza.kaalaat aarabhya gRha.vari.aapaNa.aadikam / BP1.19.045b/ yena yaavat yathaa bhuktaM tasya tan na (vicaalayet // BP1.19.046a/ vaataayana.praNaaliis tu tathaa niryuuha.vedikaaH / BP1.19.046b/ catuH.zaala.syandanikaaH praaG.niviSTaa na (caalayet // BP1.19.047a/ mekhalaa.bhrama.niSkaasa.gavaakSaan na^(uparodhayet / BP1.19.047b/ praNaaliiM gRhavaastuM ca piiDayan daNDa.bhaag (bhavet // BP1.19.048a/ niveza.samayaat uurdhvaM na^ete yojyaaH kathaJcana / [1.19.7 gRha.nirmaaNe akaaryaaNi] BP1.19.048b/ dRSTi.paataM praNaaliiM ca na (kuryaat para.vezmani // BP1.19.049a/ varca.sthaanaM vahnim ayaM garta.ucchiSTa.ambu.secanam / BP1.19.049b/ atyaaraat para.kuDyasya na kartavyaM kadaacana // BP1.19.050a/ viNmuutra.udaka.vapraaMz ca vahni.zvabhra.nivezanam / BP1.19.050b/ aratni.dvayam utsRjya pra.kuDyaaM (nivezayet // BP1.19.051a/ yaanti aayaanti janaa yena pazavaz ca^anivaaritaaH / BP1.19.051b/ tad (ucyate saMsaraNaM na roddhavyaM tu kenacit // BP1.19.052a/ yas tatra saGkaraM zvabhraM vRkSa.aaropaNam eva ca / BP1.19.052b/ kaamaat puriiSaM (kuryaat ca tasya daNDas tu maaSakaH // BP1.19.053a/ gRhiitvaa (vaahayet kaale vaapa.gopana.saGgrahaan / BP1.19.053b/ (akurvan svaamine daapyas madhyaM kRSTa.zadaM tu saH // BP1.19.054a/ kSetraM gRhiitvaa yaH kazcit na (kuryaat na (kaarayet / BP1.19.054b/ svaamine sa zadaM daapyas raajJe daNDaM ca tat.samam // BP1.19.055a/ cira.avasanne dazamaM kRSyamaaNe tathaa.aSTamam / BP1.19.055b/ susaMskRte tu SaSThaM (syaat parikalpya yathaa.vidhi // [1.20 vaak.paaruSyam] [1.20.0] BP1.20.001a/ apriya.uktis taaDanaM ca paaruSyaM dvividhaM smRtam / BP1.20.001b/ ekaikaM tu tridhaa bhinnaM damas ca^uktas tri.lakSaNaH // [1.20.1 vaak.paaruSye traividham] BP1.20.002a/ deza.dharma.kula.aadiinaaM kSepaH paapena yojanam / BP1.20.002b/ dravyaM vinaa tu prathamaM vaak.paaruSyaM tad ucyate // BP1.20.003a/ bhaginii.bhraatR.sambaddham upapaataka.zaMsanam / BP1.20.003b/ paaruSyaM madhyamaM proktaM vaacikaM zaastra.vedibhiH // BP1.20.004a/ abhakSya.apeya.kathanaM mahaa.paataka.duuSaNam / BP1.20.004b/ paaruSyam uttamaM proktaM tiivram arma.abhipaatanam // [1.20.2 daNDaH] BP1.20.005a/ sama.jaati.guNaanaaM tu vaak.paaruSye parasparam / BP1.20.005b/ vinayas^abhihitaH zaastre paNas tu ardha.trayodazaH // BP1.20.006a/ daNDaH kaaNa.khaJja.aadiinaaM tathaa.vidhaan api kaarSaapaNa.dvayam / BP1.20.007a/ savarNa.aakrozane sa.ardha.dvaadaza.paNas daNDaH / BP1.20.007b/ hiina.varNe kaakiNi.adhika.SaT.paNas daNDaH // BP1.20.008a/ kaaNa.khaJja.aadiinaaM tathaa / BP1.20.008b/ samaanayoH samas daNDas nyuunasya dvi.guNas tu saH / BP1.20.008c/ uttamasya^adhikaH proktas vaak.paaruSye parasparam // BP1.20.009a/ kSipan svasra.aadikaM (dadyaat paJcaazat.paNikaM damam / BP1.20.009b/ guNa.hiinasya paaruSye braahmaNas na^(aparaadhnuyaat // BP1.20.010a/ patitaM patita.iti uktvaa coraM cora.iti vaa punaH / BP1.20.010b/ vacanaat tulya.doSaH (syaat ... ... ... ... ... // [1.20.3 varNa.bhedena daNDa.bhedaH] BP1.20.011a/ dharma.upadezaM dharmeNa vipraaNaam asya kurvataH / BP1.20.011b/ taptam (aasiJcayet tailaM vaktre zrotre ca paarthivaH // BP1.20.012a/ vipre zata.ardhaM daNDas tu kSatriyasya^abhizaMsane / BP1.20.012b/ vizas tathaa^ardha.paJcaazat.zuudrasya^ardha.trayodaza // BP1.20.013a/ sat.zuudrasya^ayam uddiSTas vinayas^anaparaadhinaH / BP1.20.013b/ guNa.hiinasya paaruSye braahmaNas na^(aparaadhnuyaat // BP1.20.014a/ vaizyasya kSatriya.aakroze daNDaniiyaH pradas (bhavet / BP1.20.014b/ tad.ardhaM kSatriyas vaizyaM kSipan vinayam (arhati // BP1.20.015a/ zuudra.aakroze kSatriyasya paJcaviMzatikas damaH / BP1.20.015b/ bRhatve dvi.guNaM tatra zaastra.vidbhir udaahRtam // BP1.20.016a/ vaizyam aakSaarayan^zuudras daapyaH (syaat prathamaM damam / BP1.20.016b/ kSatriyaM madhyamaM ca^eva vipram uttamam asaahasam // BP1.20.017a/ deza.aadikaM kSipan daapyaH paNaan ardhatrayodaza / BP1.20.017b/ paapena yojayan darpaat daapyaH prathama.saahasam // BP1.20.018a/ dharma.upadeza.kartaa ca veda.udaaharaNa.anvitaH / BP1.20.018b/ aakrozakas tu vipraaNaaM jihvaat chedena (daNDyate // BP1.20.019a/ eSa daNDaH samaakhyaataH puruSa.apekSayaa mayaa / BP1.20.019b/ sama.nyuuna.adhikatvena kalpaniiyas maniiSibhiH // [1.21 daNDa.paaruSyam] [1.21.0] BP1.21.001a/ hasta.paaSaaNa.laguDair bhasma.kardama.paaMsubhiH / BP1.21.001b/ aayudhais ca praharaNair daNDa.paaruSyam (ucyate // BP1.21.002a/ vaak.paaruSye kRte yasya yathaa daNDas (vidhiiyate / BP1.21.002b/ tasya^eva dvi.guNaM daNDaM (kaarayet maraNaat Rte // BP1.21.003a/ dvayoH praharator daNDaH samayos tu samaH smRtaH / BP1.21.003b/ aarambhakas^anubandhii ca daapyaH (syaat adhikaM damam // BP1.21.004a/ puurva.aakruSTaH samaakrozaMs taaDitaH pratitaaDayan / BP1.21.004b/ hatvaa^aatataayinaM ca^eva na^aparaadhii (bhavet naraH // BP1.21.005a/ vaak.paaruSya.aadinaa niicas yaH santam (abhilaGghayet / BP1.21.005b/ sa eva taaDayaMs tasya na^anveSTavyas mahii.bhujaa // [1.21.1 prathamaM daNDa.paaruSyam] BP1.21.006a/ bhasma.aadiinaaM prakSipaNaM taaDanaM ca kara.aadinaa / BP1.21.006b/ prathamaM daNDa.paaruSyaM damaH kaaryas^atra maaSikaH // BP1.21.007a/ eSa daNDaH sameSu^uktaH para.striiSu adhikeSu ca / BP1.21.007b/ dvi.guNas tri.guNas jJeyaH praadhaanya.apekSayaa buddhaiH // BP1.21.008a/ (udyate^azma.zilaa.kaaSThe kartavyaH prathamas damaH / BP1.21.008b/ parasparaM hasta.paade dazaviMzatikas tathaa // [1.21.2 madhyamam] BP1.21.009a/ madhyamaH zastra.sandhaane saMyojyaH kSubdhayor dvayoH / BP1.21.009b/ kaaryaH kRta.anuruupas tu lagne ghaate damas budhaiH // BP1.21.010a/ iSTa.kopala.kaaSThais ca taaDane tu dvi.maaSikaH / BP1.21.010b/ dvi.guNaH zoNita.udbhede daNDaH kaaryas maniiSibhiH // BP1.21.011a/ tvag.bhede prathamas daNDas maaMsa.bhede tu madhyamaH / [1.21.3 uttamam] BP1.21.011b/ uttamas tu asthi.bhede (syaat dhaatena tu pramaapaNam // BP1.21.012a/ karNa.naasaa.kara.cchede danta.bhaGge^asthi.bhedane / BP1.21.012b/ kartavyas madhyamas daNDas dvi.guNaH patiteSu tu // BP1.21.013a/ karNa.oSTha.ghraaNa.paada.akSi.jihvaa.zizna.karasya ca / BP1.21.013b/ chedane ca^uttamas daNDas bhedane madhyamas guruH // BP1.21.014a/ daNDas tu abhihitaayaa^eva daNDa.paaruSya.kalpitaH / BP1.21.014b/ hRte tad dvi.guNaM ca^anyad.raaja.daNDas tatas^adhikaH // BP1.21.015a/ aGga.avabhedane ca^eva piiDane chedane tathaa / BP1.21.015b/ samutthaana.vyayaM daapyaH kalaha.apahRtaM ca yat // BP1.21.016a/ vivikte taaDitas yas tu hatas (dRzyeta vaa (bhavet / BP1.21.016b/ hantaa tad anumaanena vijJeyaH zapathena vaa // BP1.21.017a/ antar.vezmani araNye vaa nizaayaaM yatra taaDitaH / BP1.21.017b/ zoNitaM tatra (dRzyeta na (pRcchet tatra saakSiNaH // BP1.21.018a/ kazcit kRtvaa^aatmanas cihnaM dveSaat param (abhidravet / BP1.21.018b/ hetu.artham atisaamarthyais tatra yuktaM pariikSaNam // BP1.21.019a/ aakruSTas tu samaakrozaMs taaDitaH pratitaaDayan / BP1.21.019b/ hatvaa^aparaadhinaM ca^eva na^aparaadhii (bhavet naraH // BP1.21.020a/ praatilomyaas tathaa ca^antyaaH puruSaaNaaM malaaH smRtaaH / BP1.21.020b/ braahmaNa.atikrame vadhyaa na daatavyaa dhanaM kvacit // BP1.21.021a/ zraantaan kSudhaa.aartaan tRSitaan akaale (vaahayet tu yaH / BP1.21.021b/ sa go.ghnas niSkRtiM kaaryas daapyas vaa^api athavaa damam // BP1.21.022a/ samutthaana.vyayaM daapyaH kalahaaya kRtaM ca yat / BP1.21.022b/ yena^aGgena dvi.jaatiinaaM zuudraH (praharate ruSaa / BP1.21.022c/ chettavyaM tad (bhavet tasya manunaa samud.aahRtam // [1.22 steyam] [1.22.0] BP1.22.001a/ prakaazaas ca^aprakaazaas ca taskaraa dvi.vidhaa smRtaaH / BP1.22.001b/ prajJaa.saamarthyam aayaabhiH prabhinnaas te sahasradhaa // [1.22.1 prakaaza.aprakaaza.taskaraaH] BP1.22.002a/ naigamaa vaidya.kitavaaH sabhya.utkocaka.vaJcakaaH / BP1.22.002b/ daiva.utpaata.vidas bhadraaH zilpa.jJaaH pratiruupakaaH // BP1.22.003a/ akriyaa.kaariNaz ca^eva madhya.sthaaH kuuTa.saakSiNaH / BP1.22.003b/ prakaaza.taskaraa hi ete tathaa kuhaka.jiivinaH // BP1.22.004a/ sandhi.cchidaH paantha.muSas dvi.catuS.pada.haariNaH / BP1.22.004b/ utkSepakaaH sasya.haraaH jJeyaaH pracchanna.taskaraaH // [1.22.2 teSaaM daNDaH] BP1.22.005a/ saMsarga.cihna.ruupais ca vijJaataa raaja.puuruSaiH / BP1.22.005b/ pradaapya^apahRtaM daNDyaa damais zaastra.pracoditaiH // BP1.22.006a/ utkSepakas tu sandaMzair bhettavyas raaja.puuruSaiH / BP1.22.006b/ dhaanya.hartaa daza.guNaM daapyaH (syaat dvi.guNaM damam // BP1.22.007a/ ekasmin yatra nidhanaM praapite duSTa.caariNi / BP1.22.007b/ bahuunaaM (bhavati kSemaH tasya puNya.pradas vadhaH // BP1.22.008a/ tathaa paantham uSas vRkSe gale badhvaa^(avalambayet // BP1.22.009a/ aGgulii.granthi.bhedasya (chedayet prathame grahe / BP1.22.009b/ dvitiiye hasta.caraNau tRtiiye vadham (arhati // BP1.22.010a/ ajJaata.oSadhi.mantras tu yaz ca vyaadher atatvavit / BP1.22.010b/ rogibhyas^arthaM (samaadatte sa daNDyas coravad bhiSak // BP1.22.011a/ glahaH prakaazaH kartavyas nirvaasyaaH kuuTa.devinaH // BP1.22.012a/ kuuTa.akSa.devinaH kSudraa raaja.bhaarya.aaharaas ca ye / BP1.22.012b/ gaNakaa vaJcakaas ca^eva daNDyaas te kitavaa smRtaaH // BP1.22.013a/ pracchanna.doSa.vyaamizraM punaH saMskRta.vikrayii / BP1.22.013b/ paNye tad dvi.guNaM daapyas vaNig.daNDaM ca tat.samam // BP1.22.014a/ anyaaya.vaadinaH sabhyaas tathaa^eva^utkoca.jiivinaH / BP1.22.014b/ vizvasta.vaJcakaas ca^eva nirvaasyaaH sarva eva te // BP1.22.015a/ jyotir jJaanaM tathaa^utpaatam aviditvaa tu ye nRNaam / BP1.22.015b/ (zraavayanti artha.lobhena vineyaas te prayatnataH // BP1.22.016a/ daNDa.ajina.aadibhir yuktam aatmaanaM (darzayanti ye / BP1.22.016b/ hiMsantas cchadmanaa nRRNaaM vadhyaas te raaja.puuruSaiH // BP1.22.017a/ alpa.muulyaM tu saMskRtya (nayanti bahu.muulyataam / BP1.22.017b/ strii.baalakaan (vaJcayanti daNDyaas te^artha.anuruupataH // BP1.22.018a/ hema.muktaa.prabaala.aadyaM kRtrimaM (kurvate tu ye / BP1.22.018b/ kretre muulyaM pradaapyaas te raajJaa tad dvi.guNaM damam // BP1.22.019a/ madhya.sthaa (vaJcayanti ekaM sneha.lobha.aadinaa yadaa / BP1.22.019b/ saakSiNas ca^anyathaa (bruuyus daapyaas te dvi.guNaM damam // BP1.22.020a/ mantra.oSadhi.balaat kiJcit sambhraantiM (darzayanti ye / BP1.22.020b/ muula.karma ca (kurvanti nirvaasyaas te mahii.bhujaa // BP1.22.021a/ sandhi.cchedas hRtaM tyaajyaaH zuulam (aaropayet tataH / BP1.22.021b/ tathaa paantham uSas vRkSe gale baddhvaa^(avalambayet // BP1.22.022a/ manuSya.haariNas raajJaa dagdhavyaas te kaTaagninaa / BP1.22.022b/ gohartus naasikaaM (chindyaat badhvaa vaa^ambhasi (majjayet // BP1.22.023a/ dhaanyam dazabhyaH kumbhebhyas haraNe^abhyadhikaM vadhaH / BP1.22.023b/ zeSeSu ekaadaza.guNaM daapyas tasya ca tad.dhanam // BP1.22.024a/ dhaanya.haarii daza.guNaM daapyas tad dvi.guNaM damam // BP1.22.025a/ tRNaM vaa yadi vaa kaaSThaM puSpaM vaa yadi vaa phalam / BP1.22.025b/ anaapRcchya tu gRhNaanas hasta.cchedanam (arhati // BP1.22.026a/ vRtta.svaadhyaayavaan steyii bandhane (klezyate ciram / BP1.22.026b/ svaamine tad dhanaM daapyaH praayazcittaM na (kaaryate // [1.23 saahasam] [1.23.0 saahasam] BP1.23.001a/ stenaanaam etad aakhyaataM sarveSaaM daNDa.nigraham / BP1.23.001b/ saahasasyaa^adhunaa samyak zruuyataaM vadha.zaasanam // BP1.23.002a/ manuSya.maaraNaM cauryaM para.daara.abhimarzanam / BP1.23.002b/ paaruSyam ubhayaM ca^eva saahasaM tu catur.vidham // BP1.23.003a/ hiina.madhya.uttamatvena trividhaM tat prakiirtitam / BP1.23.003b/ dravya.apekSayaa damaas tatra prathama.uttama.madhyamaaH // BP1.23.004a/ aatataayi.dvija.agyaaNaaM dharma.yuddhena hiMsanam / BP1.23.004b/ imaan dharmaan kaliyuge varjyaan (aahur maniiSiNaH // BP1.23.005a/ kSetra.upakaraNaM setuM muula.puSpa.phalaani ca / BP1.23.005b/ vinaazayan haran daNDyaH zatodyam anuruupataH // BP1.23.006a/ pazu.vastra.anna.paanaani gRha.upakaraNaM tathaa / BP1.23.006b/ hiMsayaMs cauravad daapyas dvi.zatodyaM damaM tathaa // BP1.23.007a/ strii.puMsau hema.ratnaani deva.vipradhanaM tathaa / BP1.23.007b/ kauzeyaM ca^uttama.dravyam eSaaM muulya.samas damaH // BP1.23.008a/ dvi.guNas vaa kalpaniiyaH puruSa.apekSayaa nRpaiH / BP1.23.008b/ hantaa vaa ghaata.niiyaH (syaat prasaGga.vinivRttaye // BP1.23.009a/ saahasaM paJcadhaa proktaM vadhas tatra^adhikaH smRtaH / BP1.23.009b/ tat.kaariNas na^artha.damaiH zaasyaa vadhyaaH prayatnataH // BP1.23.010a/ prakaaza.ghaatakaa ye tu tathaa ca^upaaMzu.ghaatakaaH / BP1.23.010b/ jJaatvaa samyag.dhanaM hRtvaa hantavyaaH vividhais vadhaiH // [1.23.1 saahasikaaH daNDyaaH] BP1.23.011a/ mitra.praapti.artha.laabhe vaa raajJaa loka.hita.eSiNaa / BP1.23.011b/ na moktavyaaH saahasikaaH sarva.loka.bhaya.aavahaaH // BP1.23.012a/ lobhaad bhayaad vaa yas raajaa na (hanti anyaaya.kaariNaH / BP1.23.012b/ tasya (prakSubhyate raaSTraM raajyaat ca (parihiiyate // BP1.23.013a/ bandha.agni.viSa.zastreNa paraan yas tu (pramaapayet / BP1.23.013b/ krodha.aadinaa nimittena naraH saahasikas tu saH // [1.23.2 sambhuuya.praharaNa.nirNayaH] BP1.23.014a/ ekasya bahavas yatra (praharanti ruSa.anvitaaH / BP1.23.014b/ marma.prahaaradas yas tu ghaatakaH sa udaahRtaH // BP1.23.015a/ marma.ghaatii tu yas teSaaM yathaa.uktaM (daapayet damam / BP1.23.015b/ aarambha.kRtsahaayas ca tathaa maarga.anudezakaH / BP1.23.015c/ aazrayaH zastra.daataa ca bhakta.daataa vikarmiNaam // BP1.23.016a/ yuddha.upadezakas ca^eva tad.vinaaza.pradarzakaH / BP1.23.016b/ upekSii kaarya.yuktaz ca doSa.vaktaa^anumodakaH // [1.23.3 aatataayi.vadhaH] BP1.23.017a/ na^aatataayi.vadhe hantaa kilviSaM (praapnuyaat kvacit / BP1.23.017b/ vinaaza.arthinam aayaantaM ghaatayann (aaparaadhnuyaat // BP1.23.018a/ aatataayinam utkRSTaM vRtta.svaadhyaaya.saMyutam / BP1.23.018b/ yas na (hanyaat vadha.praaptaM sas^azvamedha.phalaM (labhet // BP1.23.019a/ svaadhyaayinaM kule jaataM yas (hanyaat aatataayinam / BP1.23.019b/ ahatvaa bhruuNahaa sa (syaat na hatvaa bhruuNahaa (bhavet // BP1.23.020a/ saamprataM saahasaM steyaM (zruuyataaM krodha.lobhajam / [1.23.4 ghaataka.aadarzane nirNayaH] BP1.23.020b/ kSatasya^alpam ahatvaM ca marma.sthaanaM ca yatnataH / BP1.23.020c/ saamarthyaM ca^anubandhaM ca jJaatvaa cihnaiH (prasaadayet // BP1.23.021a/ hatas tu (dRzyate yatra ghaatakas ca na (dRzyate / BP1.23.021b/ puurva.vaira.anusaareNa jJaatavyaH sa mahiibhujaa // BP1.23.022a/ samaghaatii tu yas teSaaM yathaa.uktaM (daapayet damam / BP1.23.022b/ aarambha.kRtsahaayas ca doSa.bhaajas tad ardhataH // BP1.23.023a/ prativezya.anuvezyau ca tasya mitra.ari.baandhavaaH / BP1.23.023b/ praSTavyaa raaja.puruSaiH saamaadibhir upakramaiH // BP1.23.024a/ vijJeyas^asaadhu.saMsargaac cihna.hoDhena vaa naraiH / BP1.23.024b/ eSa.uditaa ghaatakaanaaM taskaraaNaaM ca bhaavanaa // BP1.23.025a/ gRhiitaH zaGkayaa yas tu na tat kaaryaM (prapadyate / BP1.23.025b/ zapathena viza.uddhavyaH sarva.vaadeSu ayaM vidhiH // BP1.23.026a/ divyair vizuddhas medhyaH (syaat azuddhas vadham (arhati / BP1.23.026b/ nigraha.anugrahair raajJaH kiirtir dharmas ca (vardhate // [1.24 strii.saMgrahaNam] [1.24.0] BP1.24.001a/ paaruSyaM dvividhaM proktaM saahasaM ca dvi.lakSaNam / BP1.24.001b/ paapa.muulaM saGgrahaNaM tri.prakaaraM (nibodhata // BP1.24.002a/ bala.upaadhi.kRte dve tu tRtiiyam anuraagajam / BP1.24.002b/ tat punas trividhaM proktaM prathamaM madhyama.uttamam // BP1.24.003a/ anicchantyaa yat (kriyate supta.unmatta.pramattayaa / BP1.24.003b/ pralapantyaa vaa rahasi balaat kaara.kRtaM tu tat // BP1.24.004a/ chadmanaa gRham aaniiya datvaa vaa madya.kaarmaNam / BP1.24.004b/ saMyogaH (kriyate yasyaas tad.upaadhi.kRtaM viduH // BP1.24.005a/ anyonya.cakSuuraageNa duutii.sampreSaNena ca / BP1.24.005b/ kRtaM ruupa.artha.lobhena jJeyaM tad.anuraaga.jam // BP1.24.006a/ tat punas trividhaM proktaM prathamaM madhyama.uttamam // BP1.24.006b/ apaaGga.prekSaNaM haasyaM duutii.sampreSaNaM tathaa // BP1.24.006c/ sparzas bhuuSaNa.vastraaNaaM saGgrahaH prathamaH smRtaH // BP1.24.007a/ preSaNaM gandha.maalyaanaaM dhuupam adhvann avaasasaam / BP1.24.007b/ sambhaaSaNaM ca rahasi madhyamaM saGgrahaM viduH // BP1.24.008a/ eka.zaayya.aasanaM kriiDaa cumbanaa.liGganaM tathaa / BP1.24.008b/ etat saMgrahaNaM proktam uttamaM zaastra.vedibhiH // BP1.24.009a/ preSaNaM gandha.maalyaanaaM dhuupa.bhuuSaNa.vaasasaam / BP1.24.009b/ pralobhanaM ca^anna.paanair madhyamaH saGgrahaH smRtaH // BP1.24.010a/ preSaNaM gandha.maalyaanaaM phala.madya.anna.vaasasaam / BP1.24.010b/ sambhaaSaNaM ca rahasi madhyamaM saGgrahaM viduH // BP1.24.011a/ trayaaNaam api ca^eteSaaM prathamas madhya uttamaH / BP1.24.011b/ vinayaH kalpaniiyaH (syaat adhikas draviNa.adhike // BP1.24.012a/ parapatnyaa tu puruSaH sambhaaSaaM yojayan rahaH / BP1.24.012b/ puurvam aakSaaritas doSaiH (praapnuyaat puurva.saahasam // BP1.24.013a/ sahamaayaH (kaamayate dhanaM tasya^akhilaM (haret / BP1.24.013b/ utkRtya liGga.vRSaNau (bhraamayet gardabhena tu // BP1.24.014a/ chadmanaa (kaamayet yas tu tasya sarva.haras damaH / BP1.24.014b/ aGkayitvaa bhaga.aGgena puraan (nirvaasayet tataH // BP1.24.015a/ damas neyaH sabhaayaaM yas hiinaayaam adhikas tataH / BP1.24.015b/ puMsaH kaaryas^adhikaayaaM tu gamane sampramaapaNam // BP1.24.016a/ gRham aagatya yaa naarii pralobhya sparzana.aadinaa / BP1.24.016b/ (kaamayet tatra saa daNDyaa narasya^ardha.damaH smRtaH // BP1.24.017a/ chinna.naasa.oSTha.karNaanaaM paribhraamya^apsu (majjayet / BP1.24.017b/ (khaadayet vaa saarameyaiH saMsthaane bahu.saMsthite // BP1.24.018a/ anicchantii tu yaa bhuktaa guptaaM taaM (vaasayet gRhe / BP1.24.018b/ malina.aGgiim adhaH zayyaaM piNDa.maatra.upajiiviniim // BP1.24.019a/ (kaarayet niSkRtiM kRcchraM paraakaM vaa same gataam / BP1.24.019b/ hiina.varNa.upabhuktaa yaa tyaajyaa vadhyaa^atha vaa (bhavet // [1.25 strii.puMsa.vartana.upaayaH] [1.25.0] BP1.25.001a/ etat saGgrahaNasya^uktaM vidhaanaM saGgrahas tathaa / BP1.25.001b/ strii.puMsa.vartana.upaayaH zruuyataaM gadatas mama // BP1.25.002a/ suukSmebhyas^api prasaGgebhyas nivaaryaa strii sva.bandhubhiH / BP1.25.002b/ zvazruu.aadibhir guru.striibhiH paalaniiyaa divaanizam // BP1.25.003a/ svakaame vartamaanaa tu yaa snehaan na nivaaritaa / BP1.25.003b/ avazyaa saa (bhavet pazcaat yathaa vyaadhir upekSitaa // [1.25.1 pitR.pati.putraaNaaM dharmaaH] BP1.25.004a/ aprayacchan pitaa kaale patiz ca^anupayann Rtau / BP1.25.004b/ putras ca^abhaktadas maatuH gaarhyas daNDyas ca dharmataH // BP1.25.005a/ yatra striyas^(abhipuujyante (ramante tatra devataaH / BP1.25.005b/ sampadas ca prajaaH zuddhaaH kriyaa ca saphalaa (bhavet // BP1.25.006a/ aayavyaye^anna.saMskaare gRha.upaskaara.rakSaNe / BP1.25.006b/ zauce^agni.kaarye saMyojyaaH striiNaaH striiNaaM zuddhir iyaM smRtaa // BP1.25.007a/ bhartraa patnii samabhyarcyaa vastra.alaMkaara.bhojanaiH / BP1.25.007b/ utsave tu pitR.bhraatR.zvazur.aadyais ca bandhubhiH // BP1.25.008a/ patiM yaa na^(aticarati manas.vaak.kaaya.saMyutaa / BP1.25.008b/ saa bhartR.lokaan (aapnoti sadbhiH saadhvii^iti ca^(ucyate // [1.25.2 strii.duuSaNaani] BP1.25.009a/ bhartraa pitraa sutair na strii viyuktaa^anya.gRhe (vaset / BP1.25.009b/ asat.saGge vizeSeNa garhyataam eti saa dhruvam // BP1.25.010a/ puurva.utthaanaM guruSu arvaak bhojana.vyaJjana.kriyaa / BP1.25.010b/ jaghanya.aasana.zaayitvaM karma striiNaam udaahRtam // BP1.25.011a/ paana.aTana.divaasvapnam akriyaa duuSaNaM striyaaH // BP1.25.012a/ aarta.aarte mudite hRSTaa proSite malinaa kRzaa / BP1.25.012b/ mrte (mriyeta yaa patyau saa strii jJeyaa pativrataa // BP1.25.013a/ prasaadhanaM nRtta.giita.samaaja.utsava.darzanam / BP1.25.013b/ maaMsa.madya.abhiyogaM ca na (kuryaat proSite prabhau // BP1.25.014a/ zariira.ardhaM smRtaa jaayaa puNya.apuNya.phale samaa / BP1.25.014b/ anvaaruuDhaa jiivatii[ntii] ca saadhvii bhartur hittaya saa // BP1.25.015a/ vrata.upavaasa.nirataa brahmacarye vyavasthitaa / BP1.25.015b/ dharma.daana.paraa nityam aputraa^api divaM (vrajet // [1.25.3 niyoga.nisedhaH] BP1.25.016a/ uktvaa niyogas manunaa niSiddhaH svayam eva tu / BP1.25.016b/ yuga.hraasaat azakyas^ayaM kartuM sarvair vidhaanataH // BP1.25.017a/ tapas.jJaana.samaayuktaaH kRte tretaa.yuge naraaH / BP1.25.017b/ dvaapare ca kalau nRRNaaM zakti.haanir vinirmitaa // [1.26 daaya.bhaagaH] [1.26.0] BP1.26.001a/ (dadaati (diiyate pitraa putrebhyaH svasya yad dhanam / BP1.26.001b/ tad daayaM ... ... ... ... ... ... ... ... ... ... // BP1.26.002a/ ekaaM striiM (kaarayet karma yathaa.aMzena gRhe gRhe / BP1.26.002b/ bahvyaH sama.aMzatas deyaa daasaanaam api ayaM vidhiH // BP1.26.003a/ uddhRtya kuupa.vaapi.ambhas tu anusaareNa (gRhyate / BP1.26.003b/ tathaa bhaaga.anusaareNa setuH kSetraM (vibhajyate // BP1.26.004a/ yuktyaa vibhajaniiyaM tad anyathaa^anarthakaM (bhavet // [1.26.1 vibhakta.lakSaNam] BP1.26.005a/ eka.paakena vasataaM pitR.deva.dvija.arcanam / BP1.26.005b/ ekaM (bhavet dvi.bhaktaanaaM tad eva (syaat gRhe gRhe // BP1.26.006a/ saaksitvaM pratibhaavyaM ca daanaM grahaNam eva ca / BP1.26.006b/ vibhaktaa bhraataraH (kuryuH na^avibhaktaaH parasparam // BP1.26.007a/ yeSaam etaaH kriyaa loke (pravartante svarikthiSu / BP1.26.007b/ vibhaktaan (avagaccheyuH lekhyam api antareNa taan // BP1.26.008a/ kula.anubandha.vyaaghaata.hodhaM saahasa.saadhakam / BP1.26.008b/ svasva.bhoga.sthaavarasya vibhaagasya pRthag.dhanam // [1.26.2 vibhaaga.kaalaH] BP1.26.009a/ pitror abhaave bhraatRRNaaM vibhaagaH sampradarzitaH / BP1.26.009b/ maatur nivRtte rajasi prattasu bhaginiiSu ca // [1.26.3 vibhaaga.kramaH] BP1.26.010a/ krama.aagate gRha.kSetre pitaa putraaH samaaMzinaH / BP1.26.010b/ paitRke na vibhaaga.arhaaH pitur anicchayaa // BP1.26.011a/ samavarNaasu ye jaataaH sarve putraa dvijanmanaam / BP1.26.011b/ uddhaaraM jyaayase datvaa bhajerann itare samam // BP1.26.012a/ vayas.vidyaa.tapas.bhis ca dvyaMzaM hi (labhate dhanam / BP1.26.012b/ yathaa yathaa vibhaaga.aaptaM dhanaM yaaga.arthataam (iyaat / BP1.26.012c/ tathaa tathaa vidhaatavyaM vidvadbhir bhaaga.gauravam // BP1.26.013a/ tat.putraa viSama.samaaH pitR.bhaaga.haraaH smRtaaH // BP1.26.014a/ dravye pitaamaha.upaatte sthaavare jaGgame^api vaa / BP1.26.014b/ samam aMzitvam aakhyaataM pituH putrasya ca^eva hi // BP1.26.015a/ sama.nyuuna.adhikaa bhaagaaH pitraa yeSaaM prakalpitaaH / BP1.26.015b/ tathaa^eva te paalaniiyaa vineyaas te (syur anyathaa // BP1.26.016a/ jiivad.vibhaage tu pitaa (gRhNiita^aMza.dvayaM svakam // BP1.26.017a/ dvi.prakaaras vibhaagas tu daayaadaanaaM prakiirtitaH / BP1.26.017b/ vayas.jyeSTha.krameNa^ekaH samaa paraaMza.kalpanaa // BP1.26.018a/ samavetais tu yat praaptaM sarve tatra samaaMzinaH / BP1.26.018b/ tat.putraa viSama.samaaH pitR.bhaaga.haraaH smRtaaH // BP1.26.019a/ pitR.riktha.haraaH putraaH sarva eva samaaMzinaH / BP1.26.019b/ vidyaa.karma.ratas teSaam adhikaM labdhum (arhati // BP1.26.020a/ vidyaa.vijJaana.zaurya.arthe jJaana.daana.kriyaasu ca / BP1.26.020b/ yasya^iha prathitaa kiirtitaH pitaras tena putriNaH // BP1.26.021a/ janma.vidyaa.guNair jyeSThas dvyaMzaM (daayaad (avaapnuyaat / BP1.26.021b/ samaaMza.bhaaginas tu anye teSaaM pitR.samas tu saH // BP1.26.022a/ tad.abhaave tu jananii tanaya.aMza.sama.aMzinii / BP1.26.022b/ sama.aMzaa maataras teSaaM turiiya.aMzaa ca kanyakaa // BP1.26.023a/ kanyakaanaaM tu adattaanaaM caturthas bhaaga (iSyate / BP1.26.023b/ putraaNaaM ca trayas bhaagaaH saamyaM tu alpa.dhane smRtam // BP1.26.024a/ yadi eka.jaataa bahavaH samaanaa jaati.saMkhyayaa / BP1.26.024b/ sva.dhanais tair vibhaktavyaM maatR.bhaagena dharmataH // BP1.26.025a/ savarNaa bhinna.saMkhyaa ye puM.bhaagas teSu (zasyate / BP1.26.025b/ pitaamahyas tu sarvaas taa maatR.tulyaaH prakiirtitaaH // BP1.26.026a/ asaMskRtaas tu yaas tatra paitRkaat eva taa dhanaat / BP1.26.026b/ saMskaaryaa bhraatRbhir jyeSThaH kanyakaaz ca yathaa.vidhi // BP1.26.027a/ asaMskRtaa bhraataras tu ye (syus tatra yaviiyasaH / BP1.26.027b/ saMskaaryaaH puurva.jais te vai paitRkaan madhya.gaat dhanaat // BP1.26.028a/ dadyaat dhanaM ca paryaaptaM kSetra.aMzaM vaa yad (icchati // BP1.26.029a/ uuDhayaa kanyayaa vaa^api bhartuH pitR.gRhe^api vaa / BP1.26.029b/ bhraatuH sakaazaat pitror vaa labdhaM saudaayikaM smRtam // BP1.26.030a/ saudaayikaM dhanaM praapya striiNaaM svaatantram (iSyate / BP1.26.030b/ yasmaat tad.aanRzaMsya.arthaM tair dattam upajiivanam // BP1.26.031a/ vikraye ca^eva daane ca yathaa.iStaM sthaavareSu api / BP1.26.031b/ strii.dhanaM (syaat apatyaanaaM duhitaa ca tad.aMzinii / BP1.26.031c/ aprattaa cet samuuDhaa tu (labhate maana.maatrakam // BP1.26.032a/ maatuH svasaa maatulaanii pitRvya.strii pitRSvasaa / BP1.26.032b/ zvazruuH puurvaja.patnii ca maatR.tulyaaH prakiirtitaaH // BP1.26.033a/ yad aasaam aurasas na (syaat putras dauhitra eva vaa / BP1.26.033b/ tat sutas vaa dhanaM taasaaM sva.striiyaat yaaH (samaapnuyuH // [1.26.4 putra.lakSaNam] BP1.26.034a/ savarNajas^api aguNavaan na^arhaH (syaat paitRke dhane / BP1.26.034b/ tat.piNDadaaH zrotriyaa ye teSaaM tat tu (vidhiiyate // BP1.26.035a/ uttama.RNa.adhama.RNebhyaH pitaraM (traayate sutaH / BP1.26.035b/ atas tu vipariitena tena na^asti prayojanam // BP1.26.036a/ tayaa gavaa kiM (kriyate yaa na dogdhrii na garbhiNii / BP1.26.036b/ kas^arthaH putreNa jaatena yas na vidvaan na dhaarmikaH // BP1.26.037a/ zaastra.zaurya.artha.rahitas tapas.vijJaana.varjitaH / BP1.26.037b/ aacaara.hiinaH putras tu muutra.uccaara.samaH smRtaH // [1.26.5 putra.vibhaagaH] BP1.26.038a/ sthaavara.dvipadaM ca^eva yadi api svayam aarhitam / BP1.26.038b/ asambhuuya sutaan sarvaan na daanaM na ca vikrayaH // BP1.26.039a/ jaataa janiSyat garbha.sthaaH pitR.sthaa ye ca maanavaaH / BP1.26.039b/ sarve (kaaMkSanti taaM vRttim anaacchedyaas tatas tu saa // BP1.26.040a/ gRha.upaskara.vaahya.aadi bhojya.aabharaNa.karmiNaH / BP1.26.040b/ dRzyamaanaa (vibhajyante guuDhe kezas (vidhiiyate // BP1.26.041a/ kSatrajaas tri.dvi.eka.bhaagaa viDjau tu dvi.eka.bhaaginau // BP1.26.042a/ brahma.ksatriya.viS.zuudraa vipra.utpannaas tu anukramaat / BP1.26.042b/ catus.tri.dvi.eka.bhaagena (bhaveyus te yathaa.kramam // BP1.26.043a/ zuudryaaM dvi.jaatibhir jaatas na bhuumer bhaagam (arhati / BP1.26.043b/ dvi.jaatir (aapnuyaat sarvam iti dharmas vyavasthitaH // BP1.26.044a/ teSaaM savarNaa ye putraas te tRtiiya.aMza.bhaaginaH / BP1.26.044b/ hiinaas tam (upajiiveyur graasa.aacchaadana.sambhRtaaH // BP1.26.045a/ sarve hi anaurasasya^ete putraa daaya.haraaH smRtaaH / BP1.26.045b/ aurase punar utpanne teSu jyaiSThyaM na (tiSThati // BP1.26.046a/ pitaamaha.pitRbhyaaM ca dattaM maatraa ca yad (bhavet / BP1.26.046b/ tasya tan na^apahartavyaM zaurya.bhaaryaa.dhanaM tathaa // BP1.26.047a/ vastra.aadayas^avibhaajyaa yair uktaM tair na vicaaritam / BP1.26.047b/ dhanaM (bhavet samRddhaanaaM vastra.alaMkaara.saMzritam // BP1.26.048a/ RNam udvaahya lekhitam ... ... ... ... ... ... ... // BP1.26.049a/ ukta.prakaaras vijJeyaH patra.aaruuDha.RNe khalu / BP1.26.049b/ uktyaa vibhajaniiyaM tad anyathaa^anarthakaM (bhavet // BP1.26.050a/ madhya.sthitam anaajiivyaM daatuM na^ekasya (zakyate / BP1.26.050b/ yuktyaa vibhajaniiyaM tad anyathaa^anarthakaM (bhavet // BP1.26.051a/ vikriiya vastra.aabharaNaM dhanam udgraahya lekhitam / BP1.26.051b/ kRta.annaM ca^akRta.annena parivartya (vibhajyate // BP1.26.052a/ yogakSemavatas laabhaH samatvena (vibhajyate / BP1.26.052b/ pracaaraz ca yathaa.aMzena kartavyas rikthibhiH sadaa // BP1.26.053a/ brahma.daayaM gataaM bhuumiM (haret yas braahmaNii.sutaH / BP1.26.053b/ gRhaM dvijaatayaH sarve tathaa kSetraM krama.aagatam // [1.26.6 pitraa saha vibhaktaanaaM vyavasthaa] BP1.26.054a/ pitraa saha vibhaktaa ye saapatnaa vaa sahodaraaH / BP1.26.054b/ jaghanyaas ca^eva ye teSaaM pitR.bhaaga.haraas tu te // BP1.26.055a/ aniizaH puurvajaH pitrye bhraatR.bhaage vibhaktajaH // BP1.26.056a/ putraiH saha vibhaktena pitraa yat svayam aarjitam / BP1.26.056b/ vibhaktajasya tat sarvam aniizaaH puurvajaaH smRtaaH // BP1.26.057a/ yathaa dhane tathaa^RNe ca daana.adaana.krayeSu ca / BP1.26.057b/ parasparam aniizaas te muktvaa^aazauca.udaka.kriyaam // BP1.26.058a/ paitaamahaM hRtaM pitraa sva.zaktyaa yad upaarjitam / BP1.26.058b/ vidyaa.zaurya.aadinaa^avaaptaM tatra svaamyaM pituH smRtam // BP1.26.059a/ pradaanaM svecchayaa (kuryaat bhogaM ca^eva tatas dhanaat / BP1.26.059b/ tad.abhaave^api tanayaaH samaaMzaaH parikiirtitaaH // BP1.26.060a/ vastra.alaGkaara.zayyaa.aai pitur yad vaahana.aadikam / BP1.26.060b/ gandha.maalyaiH samabhyarcya zraaddha.bhoktre tad (arpayet // BP1.26.061a/ patyau (jiivati yaH striibhir alaGkaaras dhRtas (bhavet / BP1.26.061b/ na taM (bhajeran daayaadaaH bhajamaanaaH (patanti te // BP1.26.062a/ pitR.prasaadaat (bhujyante vastraaNi aabharaNaani ca / BP1.26.063a/ kRte^akRte vaa vibhaage rikthii yatra (pravartate / BP1.26.063b/ saamaanyaM ced (bhaavayati tatra bhaaga.haras tu saH // BP1.26.064a/ RNaM lekhyaM gRhaM kSetraM yasya paitaamahaM (bhavet / BP1.26.064b/ cira.kaala.proSitas^api bhaagabhaaga.aagatas tu saH // BP1.26.065a/ gotra.saadhaaraNaM tyaktvaa yas^anyaM dezaM samaazritaH / BP1.26.065b/ ardhatas tu aagatasya^aMzaH pradaatavyas na saMzayaH // BP1.26.066a/ tRtiiyaH paJcamas ca^eva saptamas yas^api vaa (bhavet / BP1.26.066b/ janmanaam aparijJaane (labheta^aMzaM krama.aagate // BP1.26.067a/ yaM paramparayaa maulaaH samastaaH svaaminaM viduH / BP1.26.067b/ tad anvayasya^aagatasya daatavyaa gotrajair mahii // BP1.26.068a/ avibhakta.vibhaktaanaaM kulyaanaaM vasataaM saha / BP1.26.068b/ bhuuyas daaya.vibhaagaH (syaat aacaturthaat iti sthitiH // [1.26.7 putra.bhedaaH] BP1.26.069a/ anekadhaa kRtaaH putraa RSibhis ca puraatanaiH / BP1.26.069b/ na (zakyante^adhunaa kartuM zakti.hiinais cirantanaiH // BP1.26.070a/ eka eva^aurasaH pitrye dhane svaamii prakiirtitaH / BP1.26.070b/ tat tulyaH putrika.putras bhartavyaas tu apare smRtaaH // BP1.26.071a/ kSetraja.aadyaaH sutaas tu anye paJca.SaT.sapta.bhaaginaH // BP1.26.072a/ dattas^apaviddhaH kriitas ca kRtaH zaudras tathaa^eva ca / BP1.26.072b/ jaati.zuddhaa madhyamaas te sarve riktha.sutaaH smRtaaH // BP1.26.073a/ kSetrajas garhitaH sadbhis tathaa paunarbhavaH sutaH / BP1.26.073b/ kaaniinas ca sahoDhas ca guuDhajaH putrikaa.sutaH // BP1.26.074a/ zuudraa.putraH svayaMdattas ye ca^ete kriitakaaH smRtaaH / BP1.26.074b/ sarve te maitriNaH proktaa kaaNDa.pRSThaa na saMzayaH // BP1.26.075a/ svakulaM pRSThataH kRtvaa yas vai para.kulaM (vrajet / BP1.26.075b/ tena duzcaritena^asau kaaNDa.pRSThas na saMzayaH // BP1.26.076a/ agniM prajaapatiM ca^iSTvaa (kriyate gautamas^(avadat / BP1.26.076b/ anye tu aahur aputrasya cintitaa putrikaa (bhavet // BP1.26.077a/ putraas trayodaza proktaa manunaa yena puurvazaH / BP1.26.077b/ santaana.kaaraNaM teSaam aurasaH putrikaa tathaa // BP1.26.078a/ aajyaM vinaa yathaa tailaM sadbhiH pratinidhiH smRtam / BP1.26.078b/ tathaa^ekaadaza putraas tu putrika.aurasayor vinaa // BP1.26.079a/ yadi ekajaataa bahavas bhraataras tu sahodaraaH / BP1.26.079b/ ekasya^api sute jaate sarve te putriNaH smRtaaH // BP1.26.080a/ bahviinaam eka.patniinaam eSa eva vidhiH smRtaH / BP1.26.080b/ ekaa cet putriNii taasaaM sarvaasaaM piNDadas tu saH // BP1.26.081a/ punnaamnas narakaat putraH pitaraM (traayate yataH / BP1.26.081b/ mukha.sandarzanena^api tad utpattau yateta saH // BP1.26.082a/ pautras^atha putrikaa.putraH svarga.praapti.karau ubhau / BP1.26.082b/ rikthe ca piNDa.daane ca samau tau parikiirtitau // BP1.26.083a/ kaamatas ca zuudraa.avarodhajasya bhraatur aMzaM / BP1.26.083b/ sammaana.maatraM prete pitari dadyuH zuzruuSus cet // BP1.26.084a/ anna.arthaM taNDula.prastham aparaahne tu sendhanam / BP1.26.084b/ vasanaM tri.paNa.kriitaM deyam ekaM tri.maasataH // [1.26.8 vidhavaa.bhaagaH] BP1.26.085a/ etaavad eva saadhviinaaM coditaM vidhavaa.dhanam // BP1.26.086a/ vasanasya^aazanasya^eva tathaa^eva rajakasya ca / BP1.26.086b/ dhanaM vyapohya tat ziSTaM daaya.adaanaaM (prakalpayet // BP1.26.087a/ aputrasya^atha kulajaa patnii duhitaras^api vaa / BP1.26.087b/ tad.abhaave pitaa maataa bhraataa putraas ca kiirtitaaH // BP1.26.088a/ aputreNa sutaH kaaryas yaadRk taadRk prayatnataH / BP1.26.088b/ piNDa.udaka.kriyaa.hetor dharma.saGkiirtanasya ca // BP1.26.089a/ (kaaGkSaNti pitaraH putraan naraka.aapata.bhiiravaH / BP1.26.089b/ gayaaM (yaasyati yaH kazcit sas^asmaan (santaarayiSyati // BP1.26.090a/ yathaa jalaM kuplavena taran (majjati maanavaH / BP1.26.090b/ tadvat pitaa kuputreNa tamasi andhe (nimajjati // BP1.26.091a/ (kariSyati vRSa.utsargam iSTa.apuurtaM tathaa^eva ca / BP1.26.091b/ (paalayiSyati vaa^ardhakye zraaddhaM (daasyati ca^anvaham // [1.26.9 bhaaryaa.bhaagaH] BP1.26.092a/ aamnaaye smRti.tantre ca loka.aacaare ca suuribhiH / BP1.26.092b/ zariira.ardhaM smRtaa bhaaryaa puNya.apuNya.phale samaa // BP1.26.093a/ yasya na^uparataa bhaaryaa deha.ardhaM tasya (jiivati / BP1.26.093b/ (jiivati ardha.zariire^arthaM katham anyaH (samaapnuyaat // BP1.26.094a/ sakulyair vidyamaanas tu pitR.bhraatR.sanaabhibhiH / BP1.26.094b/ asutasya pramiitasya patnii tad bhaaga.haariNii // BP1.26.095a/ puurva.pramiita.agnihotraM mRtaM bhartari tad.dhanam / BP1.26.095b/ (vindet pativrataa naarii dharma eSa sanaatanaH // BP1.26.096a/ muurvaM mrtaa (haret agnim anvaaruuDhaa (haret agham / BP1.26.096b/ putra.abhaave tu patnii (syaat patni.abhaave tu sodaraH / BP1.26.096c/ tad.abhaave tu daayaadaH pazcaat dauhitrakaM dhanam // BP1.26.097a/ jaGgamaM sthaavaraM hema ruupya.dhaanya.rasa.ambaram / BP1.26.097b/ aadaaya (daapayet zraaddhaM maasa.SaaNmaasika.aadikam // BP1.26.098a/ pitRvya.guru.dauhitraan svasR.bhartriiyam aatulaan / BP1.26.098b/ (puujayet kavyapuurtaabhyaaM vRddhaan aathaatithiin striyaH // BP1.26.099a/ yad vibhakte dhane kiJcit aadhi.aadi.vidhi.saMsmRtam / BP1.26.099b/ taj.jaayaa sthaavaraM muktvaa (labheta gata.bhartRkaa // BP1.26.100a/ vRttasthaa^api kRte^api aMze na strii sthaavaram (arhati / BP1.26.100b/ vidhavaa yauvanasthaa cet naarii (bhavati karkazaa / BP1.26.100c/ aayuSaH kSapaNa.arthaM tu daatavyaM jiivanaM tadaa // BP1.26.101a/ mRte bhartari bhartR.aMzaM (labheta kula.paalikaa / BP1.26.101b/ yaavat jiivaM hiina.svaamyaM daana.aadhamana.vikraye // BP1.26.102a/ kraya.kriitaa tu yaa naarii sambhoga.arthaM suta.arthinaa / BP1.26.102b/ gRhiitaa vaa^anyadiiyaa vaa saa^eva strii (parikiirtyate // BP1.26.103a/ (pradadyaat tu eva piNDaM vaa kSetra.aMzaM vaa yadRcchayaa // BP1.26.104a/ sthaavaraat jiivanaM striibhyas yad dattaM zvazureNa tu / BP1.26.104b/ na tat.zakyam apaahartuM itaraiH zvazure mrte // BP1.26.105a/ sapiNDaa baandhavaa ye tu tasyaaH syuH paripanthinaH / BP1.26.105b/ (hiMsyur dhanaani taan raajaa caura.daNDeNa (ghaatayet // [1.26.10 saMsRSTi.vibhaagaH] BP1.26.106a/ saMsRSTau yau punaH priityaa tau paraspara.bhaaginau / BP1.26.106b/ vibhaktaa bhraataras ye tu sampriitya^ekatra saMsthitaaH / BP1.26.106c/ punar vibhaaga.karaNe teSaaM jyaiSThyaM na (vidyate // BP1.26.107a/ kadaacid vaa (pramiiyeta (pravrajet vaa kathaJcana / BP1.26.107b/ na (lupyate tasya bhaagaH sodarasya (vidhiiyate // BP1.26.108a/ yaa tasya bhaginii saa tu tatas^aMzaM labdhum (arhati / BP1.26.108b/ anapatyasya dharmas^ayam abhaarya.pitRkasya ca // BP1.26.109a/ saa ca dattaa tu^adattaa vaa sodare tu mRte sati / BP1.26.109b/ tasya^aMzaM tu (haret saa^eva dvayor vyaktaM hi kaaraNam // BP1.26.110a/ anantaraH sapiNDaat yas tasya tasya dhanaM (bhavet // BP1.26.111a/ mRtas^anapatyas^abhaaryas cet abhraatR.pitR.maatRkaH / BP1.26.111b/ sarve sapiNDaas tat daayaM (vibhajeran yathaa.aMzataH // BP1.26.112a/ saMsRSTaanaaM tu yaH kazcit vidyaa zaurya.aadinaa dhanam / BP1.26.112b/ (praapnoti tasya daatavyas dvyaMzaH zeSaaH sama.aMzinaH // BP1.26.113a/ vibhaktas yaH punaH pitraa bhraatraa ca^ekatra saMsthitaH / BP1.26.113b/ pitRvyeNa^athavaa priityaa tat saMsRSTaH sa (ucyate // BP1.26.114a/ sodaryaa (vibhajeraMs taM sametya sahitaaH samam / BP1.26.114b/ bhraataras ye ca saMsRSTaa bhaginyas ca sanaabhayaH // BP1.26.115a/ yeSaaM jyeSThaH kaniSThas vaa (hiiyeta^aMza.pradaanataH / BP1.26.115b/ (mriyeta^anyataras vaa^api tasya bhaagas na (lupyate // BP1.26.116a/ ... ... ... ... ... sodarasya tu sodaraH / BP1.26.116b/ (dadyaat ca^(apaharet ca^aMzaM jaatasya ca mRtasya ca // BP1.26.117a/ anyodaryas tu saMsRSTii na^anyodaryaat dhanaM (haret / BP1.26.117b/ asaMsRSTi^api ca^(adadyaat sodaryas na^anya.maatRjaH // BP1.26.118a/ pramiita.pitRkaaNaaM tu pitRtas bhaaga.kalpanaa // BP1.26.119a/ ye^aputraaH kSatraviT.zuudraaH patnii.bhraatR.vivarjitaaH / BP1.26.119b/ teSaaM dhana.haras raajaa sarvasya^adhipatir hi saH // [1.26.11 putraaNaaM varNa.anuruupeNa vizeSaH] BP1.26.120a/ vipreNa kSatriyaa.jaatas janma.jyeSThas guNa.anvitaH / BP1.26.120b/ (bhavet sama.aMzaH kSatreNa vaizyaa.jaatas tathaa^eva ca // BP1.26.121a/ na pratigraha.bhuur deyaa kSatriya.aadi.sutaaya vai / BP1.26.121b/ yadi^api^eSaam pitaa (dadyaat mRte vipraa.sutas (haret // BP1.26.122a/ zuudryaaM dvi.jaatibhir jaatas na bhuumer bhaagam (arhati / BP1.26.122b/ sajaataau (aapnuyaat sarvam iti dharmas vyavasthitaH // BP1.26.123a/ niSaada eka.putras tu viprasya sa tRtiiya.bhaak / BP1.26.123b/ dvau sakulyaaH sapiNDaa vaa svadhaa.daataa^atha (saMharet // BP1.26.124a/ kulya.abhaave svadhaa.daataa aacaaryaH ziSya eva vaa / BP1.26.124b/ sarvaasu^aapatsu taan varNaaMs tathaa^eva (pratipaadayet // BP1.26.125a/ anapatyasya zuzruuSur guNavaan zuudra.yonijaH / BP1.26.125b/ (labheta^aajiivanaM zeSaM sapiNDaaH (samavaapnuyuH // [1.26.12 duhituH daaya.arhatvam] BP1.26.126a/ bhartur dhana.harii patnii taaM vinaa duhitaa smRtaa // BP1.26.127a/ aGgaat aGgaat (sambhavati putravat duhitaa nRNaam / BP1.26.127b/ tasmaat pitR.dhanaM tu^anyaH kathaM gRhNiita maanavaH // BP1.26.128a/ tad.abhaave tu duhitaa yadi^anuuDhaa (bhavet tadaa / BP1.26.128b/ aputra.pautra.santaane dauhitraa dhanam (aapnuyuH / BP1.26.129a/ yathaa^eva^aatmaa tathaa putraH putreNa duhitaa samaa / BP1.26.129b/ tasyaam aatmani (tiSThanti katham anyas dhanaM (haret // BP1.26.130a/ pautra.dauhitra.yor loke vizeSas na^asti dharmataH / BP1.26.130b/ anena^eva vidhaanena sutaM cakre^atha putrikaam // BP1.26.131a/ pumaan puMsas^adhike zukle strii (bhavati adhike striyaaH // BP1.26.132a/ sadRzii sadRzena^uuDhaa saadhvii zuzruuSaNe rataa / BP1.26.132b/ kRtaa^akRtaa vaa putrasya pitur dhana.harii tu saa // BP1.26.133a/ yathaa pitR.dhane svaamyaM tasyaaH satsu api bandhuSu / BP1.26.133b/ tathaa^eva tat.sutas^api^iSTe maatR.maataamahe dhane // BP1.26.134a/ tad.abhaave bhraataras tu bhraatR.putraaH sanaabhayaH / BP1.26.134b/ sakulyaa baandhavaaH ziSyaaH zrotriyaaz ca dhana.arhakaaH // [1.26.13 aputrasya dhana.vibhaagaH] BP1.26.135a/ anapatyasya putrasya maataa daayam (avaapnuyaat / BP1.26.135b/ bhaaryaa.suta.vihiinasya tanayasya mRtasya tu / BP1.26.135c/ maataa riktha.harii jJeyaa bhraataa vaa tad.anujJayaa // BP1.26.136a/ putra.abhaave tu patnii (syaat patnii.abhaave tu sodaraH / BP1.26.136b/ tad.abhaave tu daayaadaH pazcaat dauhitrakaM dhanam // BP1.26.137a/ samutpannaat dhanaat ardhaM tad.arthaM (sthaapayet prthak / BP1.26.137b/ maasa.SaaNmaasike zraaddhe vaarSike vaa prayatnataH // BP1.26.138a/ bahavas jJaatayas yatra sakulyaa baandhavaas tathaa / BP1.26.138b/ yas tu aasannataras teSaaM sas^anapatya.dhanaM (haret // BP1.26.139a/ bhraataa vaa bhraatR.putras vaa sapiNDaH ziSya eva vaa / BP1.26.139b/ saha piNDa.kriyaaM kRtvaa (kuryaat abhyudayaM tataH // BP1.26.140a/ svecchaa.kRta.vibhaagas yaH punar eva (visaMvadet / BP1.26.140b/ sa raajJaa^aMze svake sthaapyaH zaasaniiyas^anubandhakRt // BP1.26.141a/ saadhaaraNa.RNa.nyaasa.nihnave chadmanaa kriyaam / BP1.26.141b/ paarzva.haani.kaariiM kRtvaa balaan na^eva (pradaapayet // BP1.26.142a/ maayaavinas dhRta.dhanaaH kruuraa lubdhaas ca ye naraaH / BP1.26.142b/ sampriityaa saadhaniiyaas te sva.artha.haanyaa chalena vaa // BP1.26.143a/ saahasaM sthaavara.svaamyaM praag.vibhaagas ca rikthinaam / BP1.26.143b/ anumaanena vijJeyaM na (syur yatra ca saakSiNaH // [1.26.14 vibhakta.kriyaa] BP1.26.144a/ teSaam etaaH kriyaa loke (pravartante sva.rikthiSu / BP1.26.144b/ vibhaktaan (avagaccheyur lekhyam api antareNa taan // BP1.26.145a/ avibhaktais ca kartavyaa vaizvadeva.aadikaaH kriyaaH // BP1.26.146a/ bala.anubandha.vyaaghaata.hoDhaM saahasa.bhaavakam / BP1.26.146b/ svasya bhogaH sthaavarasya vibhaagasya pRthag.dhanam // BP1.26.147a/ pRthag.aaya.vyaya.dhanaaH kusiidaM ca parasparam / BP1.26.147b/ vaNik.pathaM ca ye (kuryur vibhaktaas te na saMzayaH // BP1.26.148a/ kaaryam ucchraavaNa.aalekhyaM vibhaktair bhraatRbhir mithaH / BP1.26.148b/ saakSiNas vaa virodha.arthaM vibhajadbhir aninditaaH // BP1.26.149a/ yena^aMzas yaadRzas bhuktas tasya taM na (vicaalayet // [1.27 dyuutam] [1.27.0] BP1.27.001a/ dyuutaM niSiddhaM manunaa satya.zauca.dhana.apaham / BP1.27.001b/ tat pravartitam anyais tu raaja.bhaaga.samanvitam // BP1.27.002a/ sabhika.adhiSThitaM kaaryaM taskara.jJaana.hetunaa / BP1.27.002b/ eSa eva vidhir jJeyaH praaNi.dyuuta.samaahvaye // [1.27.1 sabhika.vRttiH] BP1.27.003a/ sabhikas graahakas tatra (dadyaat jetre nRpaaya ca / BP1.27.003b/ raaja.vRddhiH sakitavaat sabhikaat dazakaM zatam // BP1.27.004a/ yathaa.samayaM vaa (syaat ... ... ... ... ... ... // [1.27.2 svaaminor jaya.paraajayaH] BP1.27.005a/ dvandva.yuddhena yaH kazcid avasaadam (avaapnuyaat / BP1.27.005b/ tat svaaminaa paNas deyas yas tatra parikalpitaH // BP1.27.006a/ rahojitas^anabhijJas ca kuuTa.akSaiH kapaTena vaa / BP1.27.006b/ mocyas^abhijJas^api sarvasvam jitaM sarvaM na (daapyate // [1.27.3 kuuTa.dyuuta.daNDaH] BP1.27.007a/ kuuTa.akSa.devinaH paapaa raaja.bhaaga.haraas ca ye / BP1.27.007b/ gaNana.avaJcakaas ca^eva daNDyaas te kitavaaH smRtaaH // BP1.27.008a/ grahaH prakaazaH kartavyas nirvaasyaaH kuuTa.devinaH / BP1.27.008b/ vyaapaadane tu tat.kaarii vadhaM citram (avaapnuyaat // [1.27.4 sandigdha.jaya.paraajaya.nirNayaH] BP1.27.009a/ sa eva saakSii sandigdhau sabhyais ca^anyais tribhir vRtaH / BP1.27.009b/ ubhayor api sandigdhaM kitavaas tu pariikSakaaH // BP1.27.010a/ yadaa vidveSiNas te tu tadaa raajaa (vicaarayet // BP1.27.011a/ evaM vaadi.kRtaan vaadaan (prapazyet pratyahaM nRpaH / BP1.27.011b/ nRpa.aazrayaas tathaa ca^anye vidvadbhir braahmaNaiH saha // [1.28 samaahvayaH] [1.28.0] BP1.28.001a/ anyonya.parigRhiitaaH pakSi.meSa.vRSa.aadayaH / BP1.28.001b/ (praharante kRta.paNaas taM (vadanti samaahvayam // BP1.28.002a/ dvandva.yuddhena yaH kazcid avasaadam (avaapnuyaat / BP1.28.002b/ tat.svaaminaa paNas deyas yas tatra parikalpitaH // [1.29 prakiirNakam] [1.29.0] BP1.29.001a/ eSa vaadi.kRtaH proktas vyavahaaraH samaasataH / BP1.29.001b/ nRpa.aazrayaM (pravakSyaami vyavahaaraM prakiirNakam // BP1.29.002a/ vaag.dhig.daNDaM vadhaM ca^eva caturdhaa kalpitaM damam / BP1.29.002b/ puruSaM doSa.vibhavaM jJaatvaa (samparikalpayet // BP1.29.003a/ suvarNa.zatam ekaM tu vadha.arhas daNDam (arhati / BP1.29.003b/ aGga.cchede tad.ardhaM tu vivaase paJcaviMzatim // BP1.29.004a/ hasta.aGghri.liGga.nayanaM jihvaa.karNau ca naasikaa / BP1.29.004b/ jihvaa paada.ardha.sandaMza.lalaaTa.oSTha.gudaM kaTiH // BP1.29.005a/ sthaanaani etaani daNDasya nirdiSTaani caturdaza / BP1.29.005b/ lalaaTa.aGkas braahmaNasya na^anyas daNDas (vidhiiyate // BP1.29.006a/ adhaarmikaaMs tribhir nyaayair (nigRhNiiyaat prayatnataH / BP1.29.006b/ nirodhanena bandhena vividhena bhayena ca // BP1.29.007a/ vedhena^api yadaa tv etaan nigRhiituM na (zaknuyaat / BP1.29.007b/ tadaa^eSu sarvam api etat (prayuJjiita catuSTayam // BP1.29.008a/ vaag.daNDaM prathamaM (kuryaat dhig.daNDaM tad.anantaram / BP1.29.008b/ tRtiiyaM dhana.daNDaM tu vadha.daNDam ataH param // BP1.29.009a/ bandhanaani ca sarvaaNi raaja.maarge (nivezayet / BP1.29.009b/ duHkhitaa yatra (dRzyante vikRtaaH paapa.kaariNaH // BP1.29.010a/ dazama.aMzaM (haret arthaM paJcamaM sarvam eva vaa / BP1.29.010b/ mRtasya vittaat (aadadyaat ajJaatiH zava.dahakaH // BP1.29.011a/ bahu.rakSasya dazamam alpa.rakSasya paJcamam / BP1.29.011b/ aputra.pitR.bhaaryasya sarvam eva^iti zaunakaH // BP1.29.012a/ SaD.bhaagas tara.zulkaM ca gate deyas tathaa^eva ca / BP1.29.012b/ saGgraama.caura.bhedii ca sasya.ghaatana.kRt tathaa // BP1.29.013a/ niSkRtiinaam akaraNaM aajJaa.sedha.vyatikramaH / BP1.29.013b/ varNa.aazramaaNaaM lopas ca varNa.saGkara.lopanam // BP1.29.014a/ nidhir niSkula.vittaM ca daridrasya dhana.aagamaH / BP1.29.014b/ anaamnaataani kaaryaaNi kriyaa.vaadaas ca vaadinaam // BP1.29.015a/ prakRtiinaaM prakopas ca saGketas ca parasparam / BP1.29.015b/ azaastra.vihitaM yat ca prajaayaaM (samprakiirtyate // BP1.29.016a/ saakSi.sabhya.artha.sannaanaaM duuSaNe darzanaM punaH / BP1.29.016b/ sva.vaacaa^eva jitaanaaM tu na^uktaH paunarbhaavas vidhiH // [1.End of BP1] BP1.last a/ veda.artha.upanibaddhatvaat praadhaanyam tu manoH smRtam / BP1.last b/ manu.artha.vipariitaa yaa smRtiH saa na (prazasyate // [End of bRhaspati.smRtau vyavahaara.kaaNDam]