NaaradasmRti; Muula Text rearranged from Prof.Lariviere's critical edition of the text: The NaaradasmRti, Part One, Philadelphia 1989. For the details of the text of critical edition, see Prof.Lariviere's introduction. Muula text copied from Prof.Lariviere's file for the edition of text with commentary. Critical apparatus is omitted in this version [muula text with apparatus is also availble with Y.I.] [by Y.Ikari, Kyoto, March 1992.] Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvaara: M visarga: H (2) External vowel sandhi is decomposed with `-'. (3) Avagraha is expressed by 'a. णारदस्मृति Text मातृका 1 [व्यवहारः] NM1.1a/ धर्म.एकतानाः पुरुषा यदासन् सत्यवादिनः । NM1.1c/ तदा न व्यवहारो ऽअभून् न द्वेषो नापि मत्सरः ॥ 1 NM1.2a/ नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते । NM1.2c/ द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥ 2 NM1.3a/ लिखितं साक्षिणश् चात्र द्वौ विधी संप्रकीर्तितौ । NM1.3c/ संदिग्धार्थविशुद्ध्यर्थं द्वयोर् विवदमानयोः ॥ 3 NM1.4a/ सोत्तरो ऽअनुत्तरश् चैव स विज्ञेयो द्विलक्षणः । NM1.4c/ सोत्तरो ऽअभ्यधिको यत्र विलेखापूर्वकः पणः ॥ 4 NM1.5a/ विवादे सोत्तरपणे द्वयोर् यस् तत्र हीयते । NM1.5c/ स पणं स्वकृतं दाप्यो विनयं च पराजये ॥ 5 NM1.6a/ सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता । NM1.6c/ तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥ 6 NM1.7a/ कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः । NM1.7c/ प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस् तूत्तरोत्तरम् ॥ 7 NM1.8a/ स चतुष्पाच् चतुःस्थानश् चतुःसाधन एव च । NM1.8c/ चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्त्यते ॥ 8 NM1.9a/ अष्टाङ्गो ऽअष्टादशपदः शतशाखस् तथा-एव च । NM1.9c/ त्रियोनिर् द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ॥ 9 NM1.10a/ धर्मश् च व्यवहारश् च चरित्रं राजशासनम् । NM1.10c/ चतुष्पाद् व्यवहारो ऽअयम् उत्तरः पूर्वबाधकः ॥ 10 NM1.11a/ तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु । NM1.11c/ चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥ 11 NM1.12a/ सामाद्युपायसाध्यत्वाच् चतुःसाधन उच्यते । NM1.12c/ चतुर्णाम् आश्रमाणां च रक्षणात् स चतुर्हितः ॥ 12 NM1.13a/ कर्तॄन् अथो साक्षिणश् च सभ्यान् राजानम् एव च । NM1.13c/ व्याप्नोति पादशो यस्माच् चतुर्व्यापी ततः स्मृतः ॥ 13 NM1.14a/ धर्मस्यार्थस्य यशसो लोकपक्तेस् तथा-एव च । NM1.14c/ चतुर्णां करणाद् एषां चतुष्कारी प्रकीर्तितः ॥ 14 NM1.15a/ राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ । NM1.15c/ हिरण्यम् अग्निर् उदकम् अष्टाङ्गः स उदाहृतः ॥ 15 NM1.16a/ ऋणादानं ह्य् उपनिधिः संभूय-उत्थानम् एव च । NM1.16c/ दत्तस्य पुनर् आदानम् अशुश्रूषाभ्युपेत्य च ॥ 16 NM1.17a/ वेतनस्यानपाकर्म तथा-एव-अस्वामिविक्रयः । NM1.17c/ विक्रीय-असंप्रदानं च क्रीत्वानुशय एव च ॥ 17 NM1.18a/ समयस्यानपाकर्म विवादः क्षेत्रजस् तथा । NM1.18c/ स्त्रीपुंसयोश् च संबन्धो दायभागो ऽअथ साहसम् ॥ 18 NM1.19a/ वाक्पारुष्यं तथा-एव-उक्तं दण्डपारुष्यम् एव च । NM1.19c/ द्यूतं प्रकीर्णकं चैव-इत्य् अष्टादशपदः स्मृतः ॥ 19 NM1.20a/ एषाम् एव प्रभेदो ऽअन्यः शतम् अष्ट.उत्तरं स्मृतम् । NM1.20c/ क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥ 20 NM1.21a/ कामात् क्रोधाच् च लोभाच् च त्रिभ्यो यस्मात् प्रवर्तते । NM1.21c/ त्रियोनिः कीर्त्यते तेन त्रयम् एतद् विवादकृत् ॥ 21 NM1.22a/ द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः । NM1.22c/ शङ्कासतां तु संसर्गात् तत्त्वं ह-ऊढादिदर्शनात् ॥ 22 NM1.23a/ पक्षद्वयाभिसंबन्धाद् द्विद्वारः समुदाहृतः । NM1.23c/ पूर्ववादस् तयोः पक्षः प्रतिपक्षस् तदुत्तरम् ॥ 23 NM1.24a/ भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः । NM1.24c/ भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ 24 NM1.25a/ तत्र शिष्टं छलं राजा मर्षयेद् धर्मसाधनः । NM1.25c/ भूतम् एव प्रपद्येत धर्ममूला यतः श्रियः ॥ 25 NM1.26a/ धर्मेण-उद्धरतो राज्ञो व्यवहारान् कृतात्मनः । NM1.26c/ संभवन्ति गुणाः सप्त सप्त वह्नेर् इवार्चिषः ॥ 26 NM1.27a/ धर्मश् चार्थश् च कीर्तिश् च लोकपक्तिर् उपग्रहः । NM1.27c/ प्रजाभ्यो बहुमानश् च स्वर्गे स्थानं च शाश्वतम् ॥ 27 NM1.28a/ तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः । NM1.28c/ समः स्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥ 28 NM1.29a/ धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । NM1.29c/ समाहितमतिः पश्येद् व्यवहारान् अनुक्रमात् ॥ 29 NM1.30a/ आगमः प्रथमं कार्यो व्यवहारपदं ततः । NM1.30c/ विवित्सा निर्णयश् चैव दर्शनं स्याच् चतुर्विधम् ॥ 30 NM1.31a/ धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन मार्गतः । NM1.31c/ समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥ 31 NM1.32a/ यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् । NM1.32c/ कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ॥ 32 NM1.33a/ यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः । NM1.33c/ अर्थशास्त्र.उक्तम् उत्सृज्य धर्मशास्त्र.उक्तम् आचारेत् ॥ 33 NM1.34a/ धर्मशास्त्रविरोधे तु युक्तियुक्तो ऽअपि धर्मतः । NM1.34c/ व्यवहारो हि बलवान् धर्मस् तेनावहीयते ॥ 34 NM1.35a/ सूक्ष्मो हि भगवान् धर्मः परोक्षो दुर्विचारणः । NM1.35c/ अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥ 35 NM1.36a/ यात्य् अचौरो ऽअपि चौरत्वं चौरश् चायात्य् अचौरताम् । NM1.36c/ अचौरश् चौरतां प्राप्तो माण्डव्यो व्यवहारतः ॥ 36 NM1.37a/ स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मन्य् अरातिषु । NM1.37c/ व्यवहारः कृतो ऽअप्य् एषु पुनः कर्तव्यताम् इयात् ॥ 37 NM1.38a/ गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि । NM1.38c/ ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ 38 NM1.39a/ गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च । NM1.39c/ साहसेष्व् अभिशापे च सद्य एव विवादयेत् ॥ 39 NM1.40a/ अनावेद्य तु यो राज्ञे संदिग्धे ऽअर्थे प्रवर्तते । NM1.40c/ प्रसह्य स विनेयः स्यात् स चास्यार्थो न सिध्यति ॥ 40 NM1.41a/ वक्तव्ये ऽअर्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः । NM1.41c/ आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥ 41 NM1.42a/ स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा । NM1.42c/ चतुर्विधः स्याद् आसेधो नासिद्धस् तं विलङ्घयेत् ॥ 42 NM1.43a/ नदीसंतारकान्तारदुर्देश.उपप्लवादिषु । NM1.43c/ आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥ 43 NM1.44a/ आसेधकाल आसिद्ध आसेधम् यो व्यतिक्रमेत् । NM1.44c/ स विनेयो ऽअन्यथा कुर्वन्न् आसेद्धा दण्डभाग् भवेत् ॥ 44 NM1.45a/ निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः । NM1.45c/ अभियुक्तस् तथान्येन राजकार्य.उद्यतस् तथा ॥ 45 NM1.46a/ गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः । NM1.46c/ शिल्पिनः चापि तत्कालम् आयुधीयाश् च विग्रहे ॥ 46 NM1.47a/ अप्राप्तव्यवहारश् च दूतो दान.उन्मुखो व्रती । NM1.47c/ विषमस्थश् च नासेध्यो न च-एनान् आह्वयेन् नृपः ॥ 47 NM1.48a/ नाभियुक्तो ऽअभियुञ्जीत तम् अतीर्त्वार्थम् अन्यतः । NM1.48c/ न चाभियुक्तम् अन्येन न विद्धं वेद्धुम् अर्हति ॥ 48 NM1.49a/ यम् अर्थम् अभियुञ्जीत न तं विप्रकृतिं नयेत् । NM1.49c/ नान्यत् पक्षान्तरं गच्छेद् गच्छन् पूर्वात् स हीयते ॥ 49 NM1.50a/ न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः । NM1.50c/ यस् तत्र विनयः प्रोक्तः सो ऽअभियोक्तारम् आव्रजेत् ॥ 50 NM1.51a/ सापदेशं हरन् कालम् अब्रुवंश् चापि संसदि । NM1.51c/ उक्त्वा वचो विब्रुवंश् च हीयमानस्य लक्षणम् ॥ 51 NM1.52a/ पलायते य आहूतः प्राप्तश् च विवदेन् न यः । NM1.52c/ विनेयः स भवेद् राज्ञा हीन एव स वादतः ॥ 52 NM1.53a/ निर्णिक्तव्यवहारेषु प्रमाणम् अफलं भवेत् । NM1.53c/ लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥ 53 NM1.54a/ यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । NM1.54c/ निर्णिक्तव्यवहाराणां प्रमाणम् अफलं तथा ॥ 54 NM1.55a/ अभूतम् अप्य् अभिहितं प्राप्तकालं परीक्ष्यते । NM1.55c/ यत् तु प्रमादान् न-उच्येत तद् भूतम् अपि हीयते ॥ 55 NM1.56a/ तीरितं चानुशिष्टं च यो मन्येत विधर्मतः । NM1.56c/ द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥ 56 NM1.57a/ दुर्दृष्टे व्यवहारे तु सभ्यास् तं दण्डम् आप्नुयुः । NM1.57c/ न हि जातु विना दण्डं कश्चिन् मार्गे ऽअवतिष्ठते ॥ 57 NM1.58a/ रागाद् अज्ञानतो वापि लोभाद् वा यो ऽअन्यथा वदेत् । NM1.58c/ सभ्यो ऽअसभ्यः स विज्ञेयस् तं राजा विनयेद् भृशम् ॥ 58 NM1.59a/ किंतु राज्ञा विशेषेण स्वधर्मम् अनुरक्षता । NM1.59c/ मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ॥ 59 NM1.60a/ पुरुषाः सन्ति ये लोभात् प्रब्रूयुः साक्ष्यम् अन्यथा । NM1.60c/ सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ॥ 60 NM1.61a/ अतः परीक्ष्यम् उभयम् एतद् राज्ञा विशेषतः । NM1.61c/ लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ 61 NM1.62a/ असत्याः सत्यसंकाशाः सत्याश् चासत्यदर्शनाः । NM1.62c/ दृश्यन्ते विविधा भावास् तस्माद् युक्तं परीक्षणम् ॥ 62 NM1.63a/ तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव । NM1.63c/ न तलं विद्यते व्योम्नि न खद्योते हुताशनः ॥ 63 NM1.64a/ तस्मात् प्रत्यक्षदृष्टो ऽअपि युक्तम् अर्थः परीक्षितुम् । NM1.64c/ परीक्ष्य ज्ञापयन् अर्थान् न धर्मात् परिहीयते ॥ 64 NM1.65a/ एवं पश्यन् सदा राजा व्यवहारान् समाहितः । NM1.65c/ वितत्य-इह यशो दीप्तं ब्रध्नस्याप्नोति विष्टपम् ॥ 65 मातृका 2 ( मातृका 2 is found only in ms P. ) [The second chapter of the MaatRkaa included in Jolly's edition and translation is not to be part of the original NaaradasmRti (see the Introduction to the text). Its translation is given in the Appendix.] [भाषा] NM2.1a/ सुनिश्चितबलाधानस् त्व् अर्थी स्वार्थप्रचोदितः । NM2.1c/ लेखयेत् पूर्वपक्षं तु कृतकार्यविनिश्चयः ॥ [J Maa 2.1] NM2.2a/ पूर्वपक्षश्रुतार्थस् तु प्रत्यर्थी तदनन्तरम् । NM2.2c/ पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत् ॥ [J Maa 2.2] NM2.3a/ श्वो लेखनं वा स लभेत् त्र्यहं सप्ताहम् एव वा । NM2.3c/ अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी ॥ [J Maa 2.3] NM2.4a/ मिथ्या संप्रतिपत्तिर् वा प्रत्यवस्कन्दम् एव वा । NM2.4c/ प्राङ्न्यायविधिसाध्यं वा उत्तरं स्याच् चतुर्विधम् ॥ [J Maa 2.4] NM2.5a/ मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः । NM2.5c/ अजातश् चास्मि तत्काल एवं मिथ्या चतुर्विधा ॥ [J Maa 2.5] NM2.6a/ मिथ्या च विपरीतं च पुनः शब्दसमागमम् । NM2.6c/ पूर्वपक्षार्थसंबन्धम् उत्तरं स्याच् चतुर्विधम् ॥ [J Maa 2.6] NM2.7a/ भाषाया उत्तरं यावत् प्रत्यर्थी न निवेशयेत् । NM2.7c/ अर्थी तु लेखयेत् तावद् यावद् वस्तु विवक्षितम् ॥ [J Maa 2.7] NM2.8a/ अन्यार्थम् अर्थहीनं च प्रमाणागमवर्जितम् । NM2.8c/ लेख्यं हीनाधिकं भ्रष्टं भाषादोषास् तूदाहृताः ॥ [J Maa 2.8] NM2.9a/ लब्धव्यं येन यद् यस्मात् स तत् तस्माद् अवाप्नुयात् । NM2.9c/ न त्व् अन्यो ऽअन्यद् अथान्यस्माद् इत्य् अन्यार्थम् इदं त्रिधा ॥ [J Maa 2.9] NM2.10a/ मनसाहम् अपि ध्यातस् त्वन्मित्रेणेह शत्रुवत् । NM2.10c/ अतो ऽअन्यथा महाक्षान्त्या त्वम् इहावेदितो मया ॥ [J Maa 2.10] NM2.11a/ द्रव्यप्रमाणहीनं यत् फलोपाश्रयवर्जितम् । NM2.11c/ प्रमाणवर्जितं नाम लेख्यदोषं तद् उत्सृजेत् ॥ [J Maa 2.11] NM2.12a/ आगमवर्जितं दोषं पूर्वपादे विवर्जयेत् । NM2.12c/ एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ॥ [J Maa 2.12] NM2.13a/ बिन्दुमात्रापदवर्णेष्व् एकाविधिष्टया (?) / NM2.13c/ हीनाधिका भवेद् व्यर्था तां यत्नेन विवर्जयेत् ॥ [J Maa 2.13] NM2.14a/ भ्रष्टं तु दुःस्थितं यत् स्याज् जलतैलादिभिर् हतम् । NM2.14c/ भाषायां तद् अपि स्पष्टं विस्पष्टार्थं विवर्जयेत् ॥ [J Maa 2.14] NM2.15a/ सत्या भाषा न भवति यद्य् अपि स्यात् प्रतिष्ठिता । NM2.15c/ बहिश् चेद् भ्रश्यते धर्मान् नियताद् व्यवहारिकात् ॥ [J Maa 2.15, Manu 8.164] NM2.16a/ गन्धमादनसंस्थस्य मयास्यासीत् तद् अर्पितम् । NM2.16c/ व्यवहारिकधर्मस्य बाह्यम् एतन् न सिध्यति ॥ [J Maa 2.16] NM2.17a/ अन्याक्षरनिवेशेन अन्यार्थगमनेन च । NM2.17c/ आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥ [J Maa 2.17] NM2.18a/ रागादीनां यद् एकेन कोपितः करणे वदेत् । NM2.18c/ तद् आदौ तु लिखेत् सर्वं वादिनः फलकादिषु ॥ [J Maa 2.18] NM2.19a/ निराकुलावबोधाय धर्मस्थैः सुविचारितम् । NM2.19c/ तस्माद् अन्यद् व्यपोह्यं स्याद् वादिनः फलकादिषु ॥ [J Maa 2.19] NM2.20a/ वादिभ्याम् अभ्यनुज्ञातं शेषं च फलके स्थितम् । NM2.20c/ ससाक्षिकं लिखेयुस् ते प्रतिपत्तिं च वादिनोः ॥ [J Maa 2.20] NM2.21a/ वादिभ्यां लिखिताच् छेषं यत् पुनर् वादिना स्मृतम् । NM2.21c/ तत् प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ॥ [J Maa 2.21] NM2.22a/ अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽअपि वा । NM2.22c/ यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥ [J Maa 2.22] NM2.23a/ यो न भ्राता न च पिता न पुत्रो न नियोगकृत् । NM2.23c/ परार्थवादी दण्ड्यः स्याद् व्यवहारे ऽअपि विब्रुवन् ॥ [J Maa 2.23] NM2.24a/ पूर्ववादं परित्यज्य यो ऽअन्यम् आलम्बते पुनः । NM2.24c/ वादसंक्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥ [J Maa 2.24] NM2.25a/ सर्वेष्व् अपि विवादेषु वाक्छले नापहीयते । NM2.25c/ पशुस्त्रीभूम्यृणादाने शास्यो ऽअप्य् अर्थान् न हीयते ॥ [J Maa 2.25] NM2.26a/ अभियुक्तो ऽअभियोगस्य यदि कुर्याद् अपह्नवम् । NM2.26c/ अभियोक्ता दिशेद् देश्यं प्रत्यवस्कन्दितो न चेत् ॥ [J Maa 2.26] NM2.27a/ पूर्वपादे हि लिखितं यथाक्षरम् अशेषतः । NM2.27c/ अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥ [J Maa 2.27] NM2.28a/ क्रियापि द्विविधा प्रोक्ता मानुषी दैविकी तथा । NM2.28c/ मानुषी लेख्यसाक्षिभ्यां धटादिर् दैविकी स्मृता ॥ [J Maa 2.28] NM2.29a/ दिवा कृते कार्यविधौ ग्रामेषु नगरेषु वा । NM2.29c/ संभवे साक्षिणां चैव दिव्या न भवति क्रिया ॥ [J Maa 2.29] NM2.30a/ अरण्ये निर्जने रात्राव् अन्तर्वेश्मनि साहसे । NM2.30c/ न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥ [J Maa 2.30] NM2.31a/ कारणप्रतिपत्त्या च पूर्वपक्षे विरोधिते । NM2.31c/ अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ॥ [J Maa 2.31] NM2.32a/ पलायते य आहूतो मौनी साक्षिपराजितः । NM2.32c/ स्वयम् अभ्युपपन्नश् च अवसन्नश् चतुर्विधः ॥ [J Maa 2.32] NM2.33a/ अन्यवादी क्रियाद्वेषी न-उपस्थाता निरुत्तरः । NM2.33c/ आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ [J Maa 2.33] NM2.34a/ मणयः पद्मरागाद्या दीनारादि हिरण्मयम् । NM2.34c/ मुक्ताविद्रुमशङ्खाद्याः प्रदुष्टाः स्वामिगामिनः ॥ [J Maa 2.34] NM2.35a/ गन्धमाल्यम् अदत्तं तु भूषणं वास एव वा । NM2.35c/ पादुका-इति राजा-उक्तं तद् आक्रामन् वधम् अर्हति ॥ [J Maa 2.35] NM2.36a/ पण्यमूल्यं भृतिर् न्यासो दण्डो यच् चावहारकम् । NM2.36c/ वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥ [J Maa 2.36] NM2.37a/ मिथ्याभियोगिनो ये स्युर् द्विजानां शूद्रयोनयः । NM2.37c/ तेषां जिह्वां समुत्कृत्य राजा शूले विधापयेत् ॥ [J Maa 2.37] NM2.38a/ आज्ञा लेखः पट्टकः शासनं वा । आधिः पत्त्रं विक्रयो वा क्रयो वा । NM2.38c/ राज्ञे कुर्यात् पूर्वम् आवेदनं यस् । तस्य ज्ञेयः पूर्वपक्षः विधिज्ञैः ॥ [J Maa 2.38] NM2.39a/ साक्षिकदूषणे कार्यं पूर्वसाक्षिविशोधनम् । NM2.39c/ शुद्धेषु साक्षिषु ततः पश्चात् साक्ष्यं विशोधयेत् ॥ [J Maa 2.39] NM2.40a/ साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः । NM2.40c/ स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ॥ [J Maa 2.40] NM2.41a/ स्वयम् अभ्युपपन्नो ऽअपि स्वचर्यावसितो ऽअपि सन् । NM2.41c/ क्रियावसन्नो ऽअप्य् अर्हेत परं सभ्यावधारणम् ॥ [J Maa 2.41] NM2.42a/ पक्षान् उत्सार्य कार्यस् तु सभ्यैः कार्यविनिश्चयः । NM2.42c/ अनुत्सारितनिर्णिक्ते विरोधः प्रेत्य चेह च ॥ [J Maa 2.42] NM2.43a/ सभैर् एव जितः पश्चाद् राज्ञा शास्यः स्वशास्त्रतः । NM2.43c/ जयिने चापि देयं स्याद् यथावज् जयपत्रकम् ॥ [J Maa 2.43] NM2.44a/ व्यवहारमुखं चैतत् पूर्वम् उक्तं स्वयंभुवा । NM2.44c/ मुखशुद्धौ हि शुद्धिः स्याद् व्यवहारस्य नान्यथा ॥ [J Maa 2.44] मातृका 3 [सभा] NM3.1c/ नियुक्तेन तु वक्तव्यम् अपक्षपतितं वचः ॥ 1 NM3.2a/ युक्तरूपं ब्रुवन् सभ्यो नाप्नुयाद् द्वेषकिल्बिषे । NM3.2c/ ब्रुवाणस् त्व् अन्यथा सभ्यस् तद् एव-उभयम् आप्नुयात् ॥ 2 NM3.3a/ राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात् सुपरीक्षितान् । NM3.3c/ व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ॥ 3 NM3.4a/ धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः । NM3.4c/ समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ 4 NM3.5a/ तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलश् च पार्थिवः । NM3.5c/ सह सद्भिर् अतो राजा व्यवहारान् विशोधयेत् ॥ 5 NM3.6a/ शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः । NM3.6c/ शुद्धिश् च तेषां धर्माद् धि धर्मम् एव वदेत् ततः ॥ 6 NM3.7a/ यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च । NM3.7c/ हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥ 7 NM3.8a/ विद्धो धर्मो ह्य् अधर्मेण सभां यत्र-उपतिष्ठते । NM3.8c/ न चेद् विशल्यः क्रियते विद्धास् तत्र सभासदः ॥ 8 NM3.9a/ सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । NM3.9c/ अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ 9 NM3.10a/ ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायन्त आसते । NM3.10c/ यथाप्राप्तं न ब्रुवते सर्वे ते ऽअनृतवादिनः ॥ 10 NM3.11a/ पादो ऽअधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति । NM3.11c/ पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ 11 NM3.12a/ राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः । NM3.12c/ एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ 12 NM3.13a/ अन्धो मत्स्यान् इवाश्नाति निरपेक्षः सकण्टकान् । NM3.13c/ परोक्षम् अर्थवैकल्याद् भाषते यः सभां गतः ॥ 13 NM3.14a/ तस्मात् सभ्यः सभां प्राप्य रागद्वेषविवर्जितः । NM3.14c/ वचस् तथाविधं ब्रूयाद् यथा न नरकं पतेत् ॥ 14 NM3.15a/ यथा शल्यं भिषग् विद्वान् उद्धरेद् यन्त्रयुक्तितः । NM3.15c/ प्राड्विवाकस् तथा शल्यम् उद्धरेद् व्यवहारतः ॥ 15 NM3.16a/ यत्र सभ्यो जनः सर्वः साध्व् एतद् इति मन्यते । NM3.16c/ स निःशल्यो विवादः स्यात् सशल्यः स्याद् अतो ऽअन्यथा ॥ 16 NM3.17a/ न सा सभा यत्र न सन्ति वृद्धा । वृद्धा न ते ये न वदन्ति धर्मम् । NM3.17c/ नासौ धर्मो यत्र न सत्यम् अस्ति । न तत् सत्यं यच् छलेनानुविद्धम् ॥ 17 व्यवहारपदानि 1. ऋणादानम् #N1.01a/ ऋणं देयम् अदेयं च येन यत्र यथा च यत् । N1.01c/ दानग्रहणधर्माच् च ऋणादानम् इति स्मृतम् ॥ 1 N1.02a/ पितर्य् उपरते पुत्रा ऋणं दद्युर् यथांशतः । N1.02c/ विभक्ता ह्य् अविभक्ता वा यस् ताम् उद्वहते धुरम् ॥ 2 N1.03a/ पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् । N1.03c/ मात्रा वा यत् कुटुम्बार्थे दद्युस् तद् रिक्थिनो ऽअखिलम् ॥ 3 N1.04a/ क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् । N1.04c/ दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥ 4 N1.05a/ इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर् यतस् ततः । N1.05c/ उत्तमर्णाधमर्णेभ्यो माम् अयं मोचयिष्यति ॥ 5 N1.06a/ अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः । N1.06c/ पिता मोक्षितव्य ऋणाद् यथा न नरकं पतेत् ॥ 6 N1.07a/ तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि । N1.07c/ तपश् चैवाग्निहोत्रं च सर्वं तद् धनिनां धनम् ॥ 7 N1.08a/ न पुत्रर्णं पिता दद्याद् दद्यात् पुत्रस् तु पैतृकम् । N1.08c/ कामक्रोधसुराद्यूतप्रातिभाव्यकृतं विना ॥ 8 N1.09a/ पितुर् एव नियोगाद् यत् कुटुम्बभरणाय च । N1.09c/ कृतं वा यद् ऋणं कृच्छ्रे दद्यात् पुत्रस्य तत् पिता ॥ 9 N1.10a/ शिष्यान्तेवासिदासस्त्रीवैयावृत्त्यकरैश् च यत् । N1.10c/ कुटुम्बहेतोर् उत्क्षिप्तं वोढव्यं तत् कुटुम्बिना ॥ 10 N1.11a/ नार्वाग् विंशतिमाद् वर्षात् पितरि प्रोषिते सुतः । N1.11c/ ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भ्रातर्य् अथापि वा ॥ 11 N1.12a/ दाप्यः परर्णम् एको ऽअपि जीवत्स्व् अधिकृतैः कृतम् । N1.12c/ प्रेतेषु तु न तत्पुत्रः परर्णं दातुम् अर्हति ॥ 12 N1.13a/ न स्त्री पतिकृतं दद्याद् ऋणं पुत्रकृतं तथा । N1.13c/ अभ्युपेताद् ऋते यद्वा सह पत्या कृतं भवेत् ॥ 13 N1.14a/ दद्याद् अपुत्रा विधवा नियुक्ता या मुमूर्षुणा । N1.14c/ यो वा तद्रिक्थम् आदद्याद् यतो रिक्थम् ऋणं ततः ॥ 14 N1.15a/ न च भार्याकृतम् ऋणं कथंचित् पत्युर् आभवेत् । N1.15c/ आपत्कृताद् ऋते पुंसां कुटुम्बार्थो हि विस्तरः ॥ 15 N1.16a/ अन्यत्र रजकव्याधगोपशौण्डिकयोषिताम् । N1.16c/ तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् ॥ 16 N1.17a/ पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यम् आश्रयेत् । N1.17c/ ऋक्थं तस्या हरेत् सर्वं निःस्वायाः पुत्र एव तु ॥ 17 N1.18a/ या तु सप्रधनैव स्त्री सापत्या चान्यम् आश्रयेत् । N1.18c/ सो ऽअस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥ 18 N1.19a/ अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् । N1.19c/ ऋणं वोढुः स भजते तद् एवास्य धनं स्मृतम् ॥ 19 N1.20a/ धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् । N1.20c/ पुत्रो ऽअसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥ 20 N1.21a/ उत्तमा स्वैरिणी या स्याद् उत्तमा च पुनर्भुवाम् । N1.21c/ ऋणं तयोः पतिकृतं दद्याद् यस् ताम् उपाश्नुते ॥ 21 N1.22a/ स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि । N1.22c/ विशेषतो गृहक्षेत्रदानाधमनविक्रयाः ॥ 22 N1.23a/ एतान्य् अपि प्रमाणानि भर्ता यद्य् अनुमन्यते । N1.23c/ पुत्रः पत्युर् अभावे वा राजा वा पतिपुत्रयोः ॥ 23 N1.24a/ भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽअपि तत् । N1.24c/ सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥ 24 N1.25a/ तथा दासकृतं कार्यम् अकृतं परिचक्षते । N1.25c/ अन्यत्र स्वामिसंदेशान् न दासः प्रभुर् आत्मनः ॥ 25 N1.26a/ पुत्रेण च कृतं कार्यं यत् स्यात् पितुर् अनिच्छतः । N1.26c/ तद् अप्य् अकृतम् एवाहुर् दासः पुत्रश् च तौ समौ ॥ 26 N1.27a/ अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽअपि हि न र्णभाक् । N1.27c/ स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥ 27 N1.28a/ त्रयः स्वतन्त्रा लोके ऽअस्मिन् राजाचार्यस् तथैव च । N1.28c/ प्रति प्रति च वर्णानां सर्वेषां स्वगृहे गृही ॥ 28 N1.29a/ अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । N1.29c/ अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ॥ 29 N1.30a/ अस्वतन्त्राः स्त्रियः पुत्रा दासाश् च सपरिग्रहाः । N1.30c/ स्वतन्त्रस् तत्र तु गृही यस्य यत् स्यात् क्रमागतम् ॥ 30 N1.31a/ गर्भस्थैः सदृशो ज्ञेय आ वर्षाद् अष्टमाच् छिषुः । N1.31c/ बाल आ षोडशाज् ज्ञेयः पोगण्डश् चापि शब्द्यते ॥ 31 N1.32a/ परतो व्यवहारज्ञः स्वतन्त्रः पितरौ विना । N1.32c/ जीवतोर् अस्वतन्त्रः स्याज् जरयापि समन्वितः ॥ 32 N1.33a/ तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् । N1.33c/ अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ 33 N1.34a/ स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा । N1.34c/ अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः ॥ 34 N1.35a/ यद् बालः कुरुते कार्यम् अस्वतन्त्रस् तथैव च । N1.35c/ अकृतं तद् इति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ 35 N1.36a/ स्वतन्त्रो ऽअपि हि यत् कार्यं कुर्याद् अप्रकृतिं गतः । N1.36c/ तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रः स हेतुतः ॥ 36 N1.37a/ कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः । N1.37c/ रागद्वेषपरीताश् च ज्ञेयास् त्व् अप्रकृतिं गताः ॥ 37 N1.38a/ कुले ज्येष्ठस् तथा श्रेष्ठः प्रकृतिस्थश् च यो भवेत् । N1.38c/ तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥ 38 N1.39a/ धनमूलाः क्रियाः सर्वा यत्नस् तत्साधने मतः । N1.39c/ रक्षणं वर्धनं भोग इति तस्य विधिः क्रमात् ॥ 39 N1.40a/ तत् पुनस् त्रिविधं ज्ञेयं शुक्लं शबलम् एव च । N1.40c/ कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पृथक् ॥ 40 N1.41a/ श्रुतशौर्यतपःकन्याशिष्ययाज्यान्वयागतम् । N1.41c/ धनं सप्तविधं शुक्लम् उदयो ऽअप्य् अस्य तद्विधः ॥ 41 N1.42a/ कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः । N1.42c/ कृतोपकाराद् आप्तं च शबलं समुदाहृतम् ॥ 42 N1.43a/ पार्श्विकद्यूतदौत्यार्तिप्रतिरूपकसाहसैः/ N1.43c/ व्याजेनोपार्जितं यच् च तत् कृष्णं समुदाहृतम् ॥ 43 N1.44a/ तेन क्रयो विक्रयश् च दानं ग्रहणम् एव च । N1.44c/ विविधाश् च प्रवर्तन्ते क्रियाः संभोग एव च ॥ 44 N1.45a/ यथाविधेन द्रव्येण यत्किंचित् कुरुते नरः । N1.45c/ तथाविधम् अवाप्नोति स फलं प्रेत्य चेह च ॥ 45 N1.46a/ तत् पुनर् द्वादशविधं प्रतिवर्णाश्रयात् स्मृतम् । N1.46c/ साधारणं स्यात् त्रिविधं शेषं नवविधं स्मृतम् ॥ 46 N1.47a/ क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया । N1.47c/ अविशेषेण वर्णानां सर्वेषां त्रिविधं धनम् ॥ 47 N1.48a/ वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् । N1.48c/ प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस् तथा ॥ 48 N1.49a/ त्रिविधं क्षत्रियस्यापि प्राहुर् वैशेषिकं धनम् । N1.49c/ युद्धोपलब्धं कारश् च दण्डश् च व्यवहारतः ॥ 49 N1.50a/ वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् । N1.50c/ कृषिगोरक्षवाणिज्यैः शूद्रस्यैभ्यस् त्व् अनुग्रहात् ॥ 50 N1.51a/ सर्वेषाम् एव वर्णानाम् एष धर्म्यो धनागमः । N1.51c/ विपर्ययाद् अधर्म्यः स्यान् न चेद् आपद् गरीयसी ॥ 51 N1.52a/ आपत्स्व् अनन्तरा वृत्तिर् ब्राह्मणस्य विधीयते । N1.52c/ वैश्यवृत्तिस् ततश् चोक्ता न जघन्या कथंचन ॥ 52 N1.53a/ न कथंचन कुर्वीत ब्राह्मणः कर्म वार्षलम् । N1.53c/ वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥ 53 N1.54a/ उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते । N1.54c/ मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ 54 N1.55a/ आपदं ब्राह्मणस् तीर्त्वा क्षत्रवृत्त्या हृतैर् धनैः । N1.55c/ उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनम् आत्मनः ॥ 55 N1.56a/ तस्याम् एव तु यो वृत्तौ ब्राह्मणो रमते रसात् । N1.56c/ काण्डपृष्ठश् च्युतो मार्गात् सो ऽअपाङ्क्तेयः प्रकीर्तितः ॥ 56 N1.57a/ वैश्यवृत्ताव् अविक्रेयं ब्राह्मणस्य पयो दधि । N1.57c/ घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः ॥ 57 N1.58a/ मांसौदनतिलक्षौमसोमपुष्पफलपलाः । N1.58c/ मनुष्यविषशस्त्राम्बुलवणापूपवीरुधः ॥ 58 N1.59a/ नीलीकौषेयचर्मास्थिकुतपैकशफा मृदः । N1.59c/ उदश्वित्केशपिण्याकशाकाद्यौषधयस् तथा ॥ 59 N1.60a/ ब्राह्मणस्य तु विक्रेयं शुष्कं दारु तृणानि च । N1.60c/ गन्धद्रव्यैरकावेत्रतूलमूलतुशाद् ऋते ॥ 60 N1.61a/ स्वयं शीर्णं च विदलं फलानां बदरेङ्गुदे । N1.61c/ रज्जुः कार्पासिकं सूत्रं तच् चेद् अविकृतं भवेत् ॥ 61 N1.62a/ अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च । N1.62c/ यद्य् अवश्यं तु विक्रेयास् तिला धान्येन तत्सामाः ॥ 62 N1.63a/ अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः । N1.63c/ मार्गे पुनर् अवस्थाप्य राज्ञा दण्डेन भूयसा ॥ 63 N1.64a/ प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः । N1.64c/ सीदन्ति हि प्रमाणानि प्रमाणैर् अव्यवस्थितैः ॥ 64 N1.65a/ लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतं । N1.65c/ धनस्वीकरणे येन धनी धनम् उपाश्नुते ॥ 65 N1.66a/ लिखितं बलवन् नित्यं जीवन्तस् त्व् एव साक्षिणः । N1.66c/ कालातिहरणाद् भुक्तिर् इति शास्त्रेषु निश्चयः ॥ 66 N1.67a/ त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । N1.67c/ पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिर् एभ्यो गरीयसी ॥ 67 N1.68a/ विद्यमाने ऽअपि लिखिते जीवत्स्व् अपि हि साक्षिषु । N1.68c/ विशेषतः स्थावराणां यन् न भुक्तं न तत् स्थिरम् ॥ 68 N1.69a/ भुज्यमानान् परैर् अर्थान् यः स्वान् मौर्ख्याद् उपेक्षते । N1.69c/ समक्षं जीवतो ऽअप्य् अस्य तान् भुक्तिः कुरुते वशे ॥ 69 N1.70a/ यत्किंचिद् दश वर्षाणि संनिधौ प्रेक्षते धनी । N1.70c/ भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ 70 N1.71a/ उपेक्षां कुर्वतस् तस्य तूष्णीं भूतस्य तिष्ठतः । N1.71c/ काले ऽअतिपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥ 71 N1.72a/ अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते । N1.72c/ भुक्तं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥ 72 N1.73a/ आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः । N1.73c/ राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यते ॥ 73 N1.74a/ प्रत्यक्षपरिभोगाच् च स्वामिनो द्विदशाः समाः । N1.74c/ आध्यादीन्य् अपि जीर्यन्ते स्त्रीनरेन्द्रधनाद् ऋते ॥ 74 N1.75a/ स्त्रीधनं च नरेन्द्राणां न कदाचन जीर्यते । N1.75c/ अनागमं भुज्यमानं वत्सराणां शतैर् अपि ॥ 75 N1.76a/ निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित् । N1.76c/ आगमः कारणं तत्र न भोगस् तत्र कारणम् ॥ 76 N1.77a/ अनागमं भुज्यते यन् न तद् भोगो ऽअतिवर्तते । N1.77c/ प्रेते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् ॥ 77 N1.78a/ आहर्तैवाभियुक्तः सन्न् अर्थानाम् उद्धरेत् पदम् । N1.78c/ भुक्तिर् एव विशुद्धिः स्यात् प्राप्तानां पितृतः क्रमात् ॥ 78 N1.79a/ अन्वाहितं हृतं न्यस्तं बलावष्टब्धं याचितम् । N1.79c/ अप्रत्यक्षं च यद् भुक्तं षड् एतान्य् आगमं विना ॥ 79 N1.80a/ तथारूढविवादस्य प्रेतस्य व्यवहारिणः । N1.80c/ पुत्रेण सो ऽअर्थः संशोध्यो न तं भोगो ऽअतिवर्तते ॥ 80 N1.81a/ यद् विनागमम् अप्य् ऊर्ध्वं भुक्तं पूर्वैस् त्रिभिर् भवेत् । N1.81c/ न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागतम् ॥ 81 N1.82a/ सन्तो ऽअपि न प्रमाणं स्युर् मृते धनिनि साक्षिणः । N1.82c/ अन्यत्र श्रावितं यत् स्यात् स्वयम् आसन्नमृत्युना ॥ 82 N1.83a/ न हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः । N1.83c/ साक्षिमत् करणं तत्र प्रमाणं स्याद् विनिश्चये ॥ 83 N1.84a/ श्रावितस् त्व् आतुरेणापि यस् त्व् अर्थो धर्मसंहितः । N1.84c/ मृते ऽअपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु ॥ 84 N1.85a/ क्रिय र्णादिषु सर्वेषु बलवत्य् उत्तरोत्तरा । N1.85c/ प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी ॥ 85 N1.86a/ स्थानलाभनिमित्तं हि दानग्रहणम् इष्यते । N1.86c/ तत् कुसीदम् इति प्रोक्तं तेन वृत्तिः कुसीदिनाम् ॥ 86 N1.87a/ कायिका कालिका चैव कारिता च तथा स्मृता । N1.87c/ चक्रवृद्धिश् च शास्त्रेषु तस्य वृद्धिश् चतुर्विधा ॥ 87 N1.88a/ कायाविरोधिनी शश्वत् पणपाद्या तु कायिका । N1.88c/ प्रतिमासं स्रवति या वृद्धिः सा कालिका स्मृता ॥ 88 N1.89a/ वृद्धिः सा कारिता नाम य र्णिकेन स्वयंकृता । N1.89c/ वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता ॥ 89 N1.90a/ ऋणानां सार्वभौमो ऽअयं विधिर् वृद्धिकरः स्मृतः । N1.90c/ देशाचारविधिस् त्व् अन्यो यत्र र्णम् अवतिष्ठति ॥ 90 N1.91a/ द्विगुणं त्रिगुणं चैव तथान्यस्मिंश् चतुर्गुणम् । N1.91c/ तथाष्टगुणम् अन्यस्मिन् देशे देशे ऽअवतिष्ठते ॥ 91 N1.92a/ हिरण्यधान्यवस्त्राणां वृद्धिर् द्वित्रिचतुर्गुणा । N1.92c/ घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां च संततिः ॥ 92 N1.93a/ सूत्रकर्पासकिण्वानां त्रपुषः सीसकस्य च । N1.93c/ आयुधानां च सर्वेषां चर्मणस् ताम्रलोहयोः ॥ 93 N1.94a/ अन्येषां चैव सर्वेषाम् इष्टकानां तथैव च । N1.94c/ अक्षय्या वृद्धिर् एतेषां मनुर् आह प्रजापतिः ॥ 94 N1.95a/ तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् । N1.95c/ वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥ 95 N1.96a/ न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् । N1.96c/ अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥ 96 N1.97a/ एष वृद्धिविधिः प्रोक्तः प्रतिवृद्धस्य धर्मतः । N1.97c/ वृद्धिस् तु योक्ता धान्यानां वार्धुष्यं तद् उदाहृतम् ॥ 97 N1.98a/ आपदं निस्तरेद् वैश्यः कामं वार्धुषकर्मणा । N1.98c/ आपत्स्व् अपि हि कष्टासु ब्राह्मणस्य न वार्धुषम् ॥ 98 N1.99a/ ब्राह्मणस्य तु यद् देयं सान्वयस्य न चास्ति सः । N1.99c/ स्वकुल्यस्यास्य निवपेत् तदभावे ऽअस्य बन्धुषु ॥ 99 N1.100a/ यदा तु न स्वकुल्याः स्युर् न च संबन्धिबान्धवाः । N1.100c/ तदा दद्यात् स्वजातिभ्यस् तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥ 100 N1.101a/ गृहीत्वोपगतं दद्याद् ऋणिकायोदयं धनी । N1.101c/ अददद् याच्यमानस् तु शेषहानिम् अवाप्नुयात् ॥ 101 N1.102a/ लेख्यं दद्याद् ऋणे शुद्धे तदभावे प्रतिश्रवम् । N1.102c/ धनिकर्णिकयोर् एवं विशुद्धिः स्यात् परस्परम् ॥ 102 N1.103a/ विश्रम्भहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च । N1.103c/ लिखितं साक्षिणश् च द्वे प्रमाणे व्यक्तिकारके ॥ 103 N1.104a/ उपस्थानाय दानाय प्रत्ययाय तथैव च । N1.104c/ त्रिविधः प्रतिभूर् दृष्टस् त्रिष्व् एवार्थेषु सूरिभिः ॥ N1.105a/ ऋणिष्व् अप्रतिकुर्वत्सु प्रत्यये वा विवादिते । N1.105c/ प्रतिभूस् तद् ऋणं दद्याद् अनुपस्थापयंस् तथा ॥ N1.106a/ बहवश् चेत् प्रतिभुवो दद्युस् ते ऽअर्थं यथाकृतम् । N1.106c/ अर्थे ऽअविशेषिते ह्य् एषु धनिनश् छन्दतः क्रिया ॥ N1.107a/ यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः । N1.107c/ ऋणिकस् तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥ 107 N1.108a/ अधिक्रियत इत्य् आधिः स विज्ञेयो द्विलक्षणः । N1.108c/ कृतकालोपनेयश् च यावद्देयोद्यतस् तथा ॥ 108 N1.109a/ स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च । N1.109c/ प्रतिदानं तथैवास्य लाभहानिर् विपर्यये ॥ 109 N1.110a/ प्रमादाद् धनिनस् तद्वद् आधौ विकृतिम् आगते । N1.110c/विनष्टे मूलनाशः स्याद् दैवराजकृताद् ऋते ॥ 110 N1.111a/ रक्ष्यमाणो ऽअपि यत्राधिः कालेनेयाद् असारताम् । N1.111c/ आधिर् अन्यो ऽअधिकर्तव्यो देयं वा धनिने धनम् ॥ N1.112a/ अथ शक्तिविहीनः स्याद् ऋणी कालविपर्ययात् । N1.112c/ शक्यप्रेक्षम् ऋणं दाप्यः काले काले यथोदयम् ॥ 112 N1.113a/ शक्तो वा यदि दौरात्म्यान् न दद्याद् धनिने धनम् । N1.113c/ राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥ N1.114a/ नश्येद् ऋणपरीमाणं कालेनेह र्णिकस्य चेत् । N1.114c/ जातिसंज्ञाधिवासानाम् आगमो लेख्यतः स्मृतः ॥ 114 N1.115a/ लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । N1.115c/ असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ N1.116a/ देशाचाराविरुद्धं यद् व्यक्ताधिकृतलक्षणम् । N1.116c/ तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥ N1.117a/ मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् । N1.117c/ तद् अप्रमाणकरणं भीतोपधिकृतं तथा ॥ 117 N1.118a/ मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । N1.118c/ तद् अप्य् अपार्थं लिखितम् ऋते त्व् आधेः स्थिराश्रयात् ॥ N1.119a/ आधिर् यो द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा । N1.119c/ सिद्धिर् अत्रोभयस्यास्य भोगो यद्य् अस्ति नान्यथा ॥ 119 N1.120a/ दर्शितं प्रतिकालं यच् छ्रावितं श्रावितं च यत् । N1.120c/ लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥ 120 N1.121a/ अश्रुतार्थम् अदृष्टार्थं व्यवहारार्थम् एव च । N1.121c/ न लेख्यं सिद्धिम् आप्नोति जीवत्स्व् अपि हि साक्षिषु ॥ 121 N1.122a/ लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते । N1.122c/ सतस् तत्कालकरणम् असतो दृष्टदर्शनम् ॥ 122 N1.123a/ यस्मिन् स्यात् संशयो लेख्ये भूताभूतकृते क्वचित् । N1.123c/ तत्स्वहस्तक्रियाचिह्नप्राप्तियुक्तिभिर् उद्धरेत् ॥ 123 N1.124a/ लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् । N1.124c/ विप्रत्यये परीक्ष्यं तत् संबन्धागमहेतुभिः ॥ 124 N1.124-1a/ लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् । N1.124-1c/ विप्रत्यये परीक्ष्यं तत् संबन्धागमहेतुभिः ॥ N1.125a/ लिखितं लिखितेनैव साक्षिमत् साक्षिभिर् हरेत् । N1.125c/ साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥ 125 N1.126a/ छिन्नभिन्नहृतोन्मृष्टनष्टदुर्लिखितेषु च । N1.126c/ कर्तव्यम् अन्यल् लेख्यं स्याद् एष लेख्यविधिः स्मृतः ॥ N1.127a/ संदिग्धेषु तु कार्येषु द्वयोर् विवदमानयोः । N1.127c/ दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥ N1.128a/ समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः । N1.128c/ श्रोत्रस्य यत् परो ब्रूते चक्षुषः कायकर्म यत् ॥ N1.129a/ एकादशविधः साक्षी स तु दृष्टो मनीषिभिः । N1.129c/ कृतः पञ्चविधस् तेषां षड्विधो ऽअकृत उच्यते ॥ 129 N1.130a/ लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च । N1.130c/ गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ N1.131a/ अकृतः षड्विधश् चापि सूरिभिः परिकीर्तितः । N1.131c/ ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ॥ N1.132a/ कार्येष्व् अभ्यन्तरो यः स्याद् अर्थिना प्रहितश् च यः । N1.132c/ कुलं कुलविवादेषु भवेयुस् ते ऽअपि साक्षिणः ॥ N1.133a/ कुलीना ऋजवः शुद्धा जन्मतः कर्मतो ऽअर्थतः । N1.133c/ त्र्यवराः साक्षिणो ऽअनिन्द्याः शुचयः स्युः सुबुद्धयः ॥ N1.134a/ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्य् अनिन्दिताः । N1.134c/ प्रतिवर्णं भवेयुस् ते सर्वे सर्वेषु वा पुनः ॥ N1.135a/ श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः । N1.135c/ बहिर्वासिषु बाह्याश् च स्त्रियः स्त्रिषु च साक्षिणः ॥ N1.136a/ श्रेण्यादिषु तु वर्गेषु कश्चिच् चेद् द्वेष्यताम् इयात् । N1.136c/ तेभ्य एव न साक्षी स्याद् द्वेष्टारः सर्व एव ते ॥ N1.137a/ असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । N1.137c/ वचनाद् दोषतो भेदात् स्वयमुक्तेर् मृतान्तरः ॥ N1.138a/ श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् । N1.138c/ भेदाद् विप्रतिपत्तिः स्याद् विवादे यत्र साक्षिणः ॥ N1.139a/ स्वयमुक्तेर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् । N1.139c/ मृतान्तरो ऽअर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते ॥ N1.140a/ श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजिता नराः । N1.140c/ असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥ N1.141a/ स्तेनाः साहसिकाश् चण्डाः कितवा वधकास् तथा । N1.141c/ असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥ N1.142a/ राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिश्चये । N1.142c/ वचनं यत्र भिद्यते ते स्युर् भेदाद् असाक्षिणः ॥ N1.143a/ अनिर्दिष्टस् तु साक्षित्वे स्वयम् एवैत्य यो वदेत् । N1.143c/ सूचीत्य् उक्तः स शास्त्रेषु न स साक्षित्वम् अर्हति ॥ N1.144a/ यो ऽअर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि । N1.144c/ क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ N1.144-1a/ यो ऽअर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि । N1.144-1c/ क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ N1.145a/ द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु । N1.145c/ पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥ N1.146a/ आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थे वशाद् भवेत् । N1.146c/ प्रष्टव्याः साक्षिणस् तत्र विवादे प्रतिवादिनः ॥ N1.147a/ न परेण समुद्दिष्टम् उपेयात् साक्षिणं रहः । N1.147c/ भेदयेत् तं न चान्येन हीयेतैवं समाचरन् ॥ N1.148a/ साक्ष्य् उद्दिष्टो यदि प्रेयाद् गच्छेद् वापि दिगन्तरम् । N1.148c/ तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्य् उत्तरक्रिया ॥ N1.149a/ सुदीर्घेणापि कालेन लिखितं सिद्धिम् आप्नुयात् । N1.149c/ जानता चात्मना लेख्यं अजानानस् तु लेखयेत् ॥ N1.150a/ सिद्धिर् उक्ताष्टमाद् वर्षात् स्मारितस्येह साक्षिणः । N1.150c/ आ पञ्चमात् तथा सिद्धिर् यदृच्छोपगतस्य तु ॥ N1.151a/ आ तृतीयात् तथा वर्षात् सिद्धिर् गूढस्य साक्षिणः । N1.151c/ आ वै संवत्सरात् सिद्धिं वदन्त्य् उत्तरसाक्षिणः ॥ N1.152a/ अथवा कालनियमो न दृष्टः साक्षिणं प्रति । N1.152c/ स्मृत्यपेक्षं हि साक्षित्वम् आहुः शास्त्रविदो जनाः ॥ N1.153a/ यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः । N1.153c/ सुदीर्घेणापि कालेन स साक्षी साक्ष्यम् अर्हति ॥ N1.154a/ असाक्षिप्रत्ययास् त्व् अन्ये षड्विवादाः प्रकीर्तिताः । N1.154c/ लक्षणान्य् एव साक्षित्वं एषाम् आहुर् मनीषिणः ॥ N1.155a/ उल्काहस्तो ऽअग्निदो ज्ञेयः शस्त्रपाणिस् तु घातकः । N1.155c/ केशाकेशिगृहीतश् च युगपत् पारदारिकः ॥ N1.156a/ कुद्दालपाणिर् विज्ञेयः सेतुभेत्ता समीपगः । N1.156c/ तथा कुठारपाणिश् च वनछेत्ता प्रकीर्तितः ॥ N1.157a/ अभ्यग्रचिह्नो विज्ञेयो दण्डपारुष्यकृन् नरः । N1.157c/ असाक्षिप्रत्यया ह्य् एते पारुष्ये तु परीक्षणम् ॥ N1.158a/ कश्चित् कृत्वात्मनश् चिह्नं द्वेषात् परम् उपद्रवेत् । N1.158c/ हेत्वर्थगतिसामर्थ्यैस् तत्र युक्तं परीक्षणम् ॥ N1.159a/ नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । N1.159c/ न दृष्टदोषाः प्रष्टव्याश् न व्याध्यार्ता न दूषिताः ॥ N1.160a/ दासनैकृतिकाश्रद्धवृद्धस्त्रीबालचाक्रिकाः । N1.160c/ मत्तोन्मत्तप्रमत्तार्तकितवग्रामयाजकाः ॥ N1.161a/ महापथिकसामुद्रवणिक्प्रव्रजितातुराः । N1.161c/ लुब्धकश्रोत्रियाचारहीनक्लीबकुशीलवाः ॥ N1.162a/ नास्तिकव्रात्यदाराग्नित्यागिनो ऽअयाज्ययाजकाः । N1.162c/ एकस्थालीसहायारिचरज्ञातिसनाभयः ॥ N1.163a/ प्राग्दृष्टदोषशैलूषविषजीव्यहितुण्डिकाः । N1.163c/ गरदाग्निदकीनाशशूद्रापुत्रोपपातिकाः ॥ अ N1.164a/ क्लान्तसाहसिकश्रान्तनिर्धनान्त्यावसायिनः । N1.164c/ भिन्नवृत्तासमावृत्तजडतैलिकमूलिकाः ॥ N1.165a/ भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः । N1.165c/ अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥ N1.166a/ कुनखी श्यावदन् श्वित्रिमित्रध्रुक्शठशौण्डिकाः । N1.166c/ ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥ N1.167a/ वधकृच्चित्रकृन्मङ्खः पतितः कूटकारकः । N1.167c/ कुहकः प्रत्यवसितस् तस्करो राजपूरुषः । N1.168a/ मनुष्यविषशस्त्राम्बुलवणापूपवीरुधाम् । N1.168c/ विक्रेता ब्राह्मणश् चैव द्विजो वार्धुषिकश् च यः ॥ N1.169a/ च्युतः स्वधर्मात् कुलिकः स्तावको हीनसेवकः । N1.169c/ पित्रा विवदमानश् च भेदकृच् चेत्य् असाक्षिणः ॥ N1.170a/ असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः । N1.170c/ कार्यगौरवम् आसाद्य भवेयुस् ते ऽअपि साक्षिणः ॥ N1.171a/ साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । N1.171c/ पारुष्ययोश् चाप्य् उभयोर् न परीक्षेत साक्षिणः ॥ N1.172a/ तेषाम् अपि न बालः स्यान् नैको न स्त्री न कूटकृत् । N1.172c/ न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ॥ N1.173a/ बालो ऽअज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् । N1.173c/ विब्रूयाद् बान्धवः स्नेहाद् वैरनिर्यातनाद् अरिः ॥ N1.174a/ अथवानुमतो यः स्याद् द्वयोर् विवदमानयोः । N1.174c/ असाक्ष्य् एको ऽअपि साक्षित्वे प्रष्टव्यः स्यात् स संसदि ॥ N1.175a/ यस् त्व् आत्मदोषभिन्नत्वाद् अस्वस्थ इव लक्ष्यते । N1.175c/ स्थानात् स्थानान्तरं गच्छेद् एकैकं चोपधावति ॥ N1.176a/ कासते ऽअनिभृतो ऽअकस्माद् अभीक्ष्णं निश्वसत्य् अपि । N1.176c/ भूमिं लिखति पादाभ्यां बाहु वासो धुनोति च ॥ N1.177a/ भिद्यते मुखवर्णो ऽअस्य ललाटं स्विद्यते तथा । N1.177c/ शोषम् आगच्छतश् चोष्ठाव् ऊर्ध्वं तिर्यक् च वीक्षते ॥ N1.178a/ त्वरमाण इवाबद्धम् अपृष्टो बहु भाषते । N1.178c/ कूटसाक्षी स विज्ञेयस् तं पापं विनयेन् नृपः ॥ N1.179a/ श्रावयित्वा च यो ऽअन्येभ्यः साक्षित्वं तद् विनिह्नुते । N1.179c/ स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥ N1.180a/ आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् । N1.180c/ समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥ N1.181a/ सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । N1.181c/ गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ N1.182a/ पुराणैर् धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । N1.182c/ अनृतस्यापवादैश् च भृशम् उत्त्रास्य साक्षिणः ॥ N1.183a/ नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः । N1.183c/ दीनः शत्रुगृहं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥ N1.184a/ नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः । N1.184c/ अमित्रान् भूयशः पश्येद् यः साक्ष्यम् अनृतं वदेत् ॥ N1.185a/ यां रात्रिम् अधिविन्ना स्त्री यां चैवाक्षपराजितः । N1.185c/ यां च भाराभितप्ताङ्गो दुर्विवक्ता स तां वसेत् ॥ N1.186a/ साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् । N1.186c/ सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति ॥ N1.187a/ तस्य वर्षशते पूर्णे पाशम् एकं प्रमुच्यते । N1.187c/ एवं स बन्धनात् तस्मान् मुच्यते नियुताः समाः ॥ N1.188a/ यावतो बान्धवांस् यस्मिन् हन्ति साक्ष्ये ऽअनृतं वदन् । N1.188c/ तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ N1.189a/ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । N1.189c/ शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥ N1.190a/ हन्ति जातान् अजातांश् च हिरण्यार्थे ऽअनृतं वदन् । N1.190c/ सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ N1.191a/ एकम् एवाद्वितीयं तत् प्राहुः पावनम् आत्मनः । N1.191c/ सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव ॥ N1.192a/ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । N1.192c/ अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते ॥ N1.193a/ वरं कूपशताद् वापि वरं वापीशतात् क्रतुः । N1.193c/ वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम् ॥ N1.194a/ भूर् धारयति सत्येन सत्येनोदेति भास्करः । N1.194c/ सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥ N1.195a/ सत्यम् एव परं दानं सत्यम् एव परं तपः । N1.195c/ सत्यम् एव परो धर्मो लोकानाम् इति नः श्रुतम् ॥ N1.196a/ सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं स्मृतम् । N1.196c/ इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ N1.197a/ सत्यं ब्रूह्य् अनृतं त्यक्त्वा सत्येन स्वर्गम् एष्यसि । N1.197c/ उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यते ॥ N1.198a/ निरयेषु च ते शश्वज् जिह्वाम् उत्कृत्य दारुणाः । N1.198c/ असिभिः शातयिष्यन्ति बलिनो यमकिंकराः ॥ N1.199a/ शूलैर् भेत्स्यन्ति चाक्रुद्धाः क्रोशन्तम् अपरायणम् । N1.199c/ अवाक्शिरसम् उत्क्षिप्य क्षेप्स्यन्त्य् अग्निह्रदेषु च ॥ N1.200a/ अनुभूय च दुःखास् ताश् चिरं नरकवेदनाः । N1.200c/ इह यास्यस्य् अभव्यासु गृध्रकाकादियोनिषु ॥ N1.201a/ ज्ञात्वैतान् अनृते दोषाञ् ज्ञात्वा सत्ये च सद्गुणान् । N1.201c/ सत्यं वदोद्धरात्मानं मात्मानं पातयिष्यसि ॥ N1.202a/ न बान्धवा न सुहृदो न धनानि महान्त्य् अपि । N1.202c/अलं तारयितुं शक्तास् तमस्य् उग्रे निमज्जतः ॥ N1.203a/ पितरस् त्व् अवलम्बन्ते त्वयि साक्षित्वम् आगते । N1.203c/ तारयिष्यति किंवास्मान् आत्मानं पातयिष्यति ॥ N1.204a/ सत्यम् आत्मा मनुष्यस्य सत्ये सर्वं प्रतिष्ठितम् । N1.204c/ सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि ॥ N1.205a/ यां च रात्रिम् अजनिष्ठा यां रात्रिं च मरिष्यसि । N1.205c/ वृथा तदन्तरं ते स्यात् कुर्याश् चेत् सत्यम् अन्यथा ॥ N1.206a/ नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् । N1.206c/ साक्षिधर्मे विशेषेण सत्यम् एव वदेत् ततः ॥ N1.207a/ यः परार्थे प्रहरति स्वां वाचं पुरुषाधमः । N1.207c/ आत्मार्थे किं न कुर्यात् स पापो नरकनिर्भयः ॥ N1.208a/ अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः । N1.208c/ यो ह्य् एतां स्तेनयेद् वाचं स सर्वस्तेयकृन् नरः ॥ N1.209a/ साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः । N1.209c/ तत्साम्ये शुचयो ग्राह्यास् तत्साम्ये स्मृतिमत्तराः ॥ N1.210a/ स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते । N1.210c/ सूक्ष्मत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तते पुनः ॥ N1.211a/ निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्यम् आगतः । N1.211c/ न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥ N1.212a/ देशकालवयोद्रव्यप्रमाणाकृतिजातिषु । N1.212c/ यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् असद् उच्यते ॥ N1.213a/ ऊनम् अभ्यधिकं चार्थं प्रब्रूयुर् यत्र साक्षिणः । N1.213c/ तद् अप्य् अनुक्तं विज्ञेयम् एष साक्ष्यविधिः स्मृतः ॥ N1.214a/ प्रमादाद् धनिनो यत्र न स्याल् लेख्यं न साक्षिणः । N1.214c/ अर्थं चापह्नुयाद् वादी तत्रोक्तस् त्रिविधो विधिः ॥ N1.215a/ चोदना प्रतिकालं च युक्तिलेशस् तथैव च । N1.215c/ तृतीयः शपथश् चोक्तस् तैर् एवं साधयेत् क्रमात् ॥ N1.216a/ अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान् न तद्वचः । N1.216c/ त्रिचतुःपञ्चकृत्वो वा परतो ऽअर्थं तम् आवहेत् ॥ N1.217a/ चोदनाप्रतिघाते तु युक्तिलेशैस् तम् अन्वियात् । N1.217c/ देशकालार्थसंबन्धपरिमाणक्रियादिभिः ॥ N1.218a/ युक्तिष्व् अप्य् असमर्थासु शपथैर् एनम् अर्दयेत् । N1.218c/ अर्थकालबलापेक्षम् अग्न्यम्बुसुकृतादिभिः ॥ N1.219a/ दीप्ताग्निर् यं न दहति यम् अन्तर्धारयन्त्य् आपः । N1.219c/ स तरत्य् अभिशापं तं किल्बिषी स्याद् विपर्यये ॥ N1.220a/ स्त्रीणां शीलाभियोगेषु स्तेयसाहसयोर् अपि । N1.220c/ एष एव विधिर् दृष्टः सर्वार्थापह्नवेषु च ॥ N1.221a/ शपथा ह्य् अपि देवानाम् ऋषीणाम् अपि च स्मृताः । N1.221c/ वसिष्ठः शपथं शेपे यातुधाने तु शङ्कितः ॥ N1.222a/ सप्तर्षयस् तथेन्द्राय पुष्करार्थे समागताः । N1.222c/ शेपुः शपथम् अव्यग्राः परस्परविशुद्धये ॥ N1.223a/ अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः । N1.223c/ ब्रूयात् स्वयं वा सदसि तस्यार्धविनयः स्मृतः ॥ N1.224a/ गूहमानस् तु दौरात्म्याद् यदि पापं स जीयते । N1.224c/ सभ्याश् चात्र न तुष्यन्ति तीव्रो दण्डश् च पात्यते ॥ 2.निक्षिपः N2.01a/ स्वद्रव्यं यत्र विश्रम्भान् निक्षिपत्य् अविशङ्कितः । N2.01c/ निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ N2.02a/ अन्यद्रव्यव्यवहितं द्रव्यम् अव्याकृतं च यत् । N2.02c/ निक्षिप्यते परगृहे तद् औपनिधिकं स्मृतम् ॥ N2.03a/ स पुनर् द्विविधः प्रोक्तः साक्षिमान् इतरस् तथा । N2.03c/ प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥ N2.04a/ याच्यमानस् तु यो दात्रा निक्षेपं न प्रयच्छति । N2.04c/ दण्ड्यः स राज्ञा दाप्यश् च नष्टे दाप्यश् च तत्समम् ॥ N2.05a/ यश् चार्थं साधयेत् तेन निक्षेप्तुर् अननुज्ञया । N2.05c/ तत्रापि दण्ड्यः स भवेत् तच् च सोदयम् आवहेत् ॥ N2.06a/ ग्रहीतुः सह यो ऽअर्थेन नष्टो नष्टः स दायिनः । N2.06c/ दैवराजकृते तद्वन् न चेत् तज् जिह्मकारितम् ॥ N2.07a/ एष एव विधिर् दृष्टो याचितान्वाहितादिषु । N2.07c/ शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ N2.08a/ प्रतिगृह्णाति पोगण्डं यश् च सप्रधनं नरः । N2.08c/ तस्याप्य् एष भवेद् धर्मः षड् एते विधयः समाः ॥ 3.संभूयसमुत्थानम् N3.01a/ वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते । N3.01c/ तत् संभूयसमुत्थानं व्यवहारपदं स्मृतम् ॥ N3.02a/ फलहेतोर् उपायेन कर्म संभूय कुर्वताम् । N3.02c/ आधारभूतः प्रक्षेपस् तेनोत्तिष्ठेयुर् अंशतः ॥ N3.03a/ समो ऽअतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः । N3.03c/ क्षयव्ययौ तथा वृद्धिस् तस्य तत्र तथाविधाः ॥ N3.04a/ भाण्डपिण्डव्ययोद्धारभारसारान्ववेक्षणम् । N3.04c/ कुर्युस् ते ऽअव्यभिचारेण समये स्वे व्यवस्थिताः ॥ N3.05a/ प्रमादान् नाशितं दाप्यः प्रतिषिद्धकृतं च यत् । N3.05c/ असंदिष्टश् च यत् कुर्यात् सर्वैः संभूयकारिभिः ॥ N3.06a/ दैवतस्करराजोत्थे व्यसने समुपस्थिते । N3.06c/ यस् तत् स्वशक्त्या संरक्षेत् तस्यांशो दशमः स्मृतः ॥ N3.07a/ एकस्य चेत् स्याद् व्यसनं दायादो ऽअस्य तद् आप्नुयात् । N3.07c/ अन्यो वासति दायादे शक्ताश् चेत् सर्व एव वा ॥ N3.08a/ ऋत्विजां व्यसने ऽअप्य् एवम् अन्यस् तत् कर्म निस्तरेत् । N3.08c/ लभेत दक्षिणाभागं स तस्मात् संप्रकल्पितम् ॥ N3.09a/ ऋत्विग् याज्यम् अदुष्टं यस् त्यजेद् अनपकारिणम् । N3.09c/ अदुष्टं व र्त्विजं याज्यो विनेयौ ताव् उभाव् अपि ॥ N3.10a/ ऋत्विक् तु त्रिविधो दृष्टः पूर्वजुष्टः स्वयंकृतः । N3.10c/ यदृच्छया च यः कुर्याद् आर्त्विज्यं प्रीतिपूर्वकम् ॥ N3.11a/ क्रमागतेष्व् एष धर्मो वृतेष्व् ऋत्विक्षु च स्वयम् । N3.11c/ यादृच्छिके तु संयाज्ये तत्त्यागे नास्ति किल्बिषम् ॥ N3.12a/ शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद् यथोपगम् । N3.12c/ न तद् व्यतिहरेद् राज्ञां बलिर् एष प्रकल्पितः ॥ N3.13a/ शुल्कस्थानं परिहरन् न काले क्रयविक्रयी । N3.13c/ मिथ्योक्त्वा च परीमाणं दाप्यो ऽअष्टगुणम् अत्ययम् ॥ N3.14a/ कश्चिच् चेत् संचरन् देशात् प्रेयाद् अभ्यागतो वणिक् । N3.14c/ राजास्य भाण्डं तद् रक्षेत् यावद् दायाददर्शनम् ॥ N3.15a/ दायादे ऽअसति बन्धुभ्यो ज्ञातिभ्यो वा तद् अर्पयेत् । N3.15c/ तदभावे सुगुप्तं तद् धारयेद् दशतीः समाः ॥ N3.16a/ अस्वामिकम् अदायादं दशवर्षस्थितं ततः । N3.16c/ राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥ 4.दत्ताप्रदानिकम् N4.01a/ दत्त्वा द्रव्यम् असम्यग् यः पुनर् आदातुम् इच्छति । N4.01c/ दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम् ॥ N4.02a/ अदेयम् अथ देयं च दत्तं चादत्तम् एव च । N4.02c/ व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥ N4.03a/ तत्र ह्यष्टाव् अदेयानि देयम् एकविधं स्मृतम् । N4.03c/ दत्तं सप्तविधं विद्याद् अदत्तं षोडशात्मकम् ॥ N4.04a/ अन्वाहितं याचितकम् आधिः साधारणं च यत् । N4.04c/ निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥ N4.05a/ आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना । N4.05c/ अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥ N4.06a/ कुटुम्बभरणाद् द्रव्यं यत्किंचिद् अतिरिच्यते । N4.06c/ तद् देयम् उपहृत्यान्यद् ददद् दोषम् अवाप्नुयात् ॥ N4.07a/ पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः । N4.07c/ स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ N4.08a/ अदत्तं तु भयक्रोधशोकवेगरुजान्वितैः । N4.08c/ तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ N4.09a/ बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् । N4.09c/ कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥ N4.10a/ अपात्रे पात्रम् इत्य् उक्ते कार्ये चाधर्मसंहिते । N4.10c/ यद् दत्तं स्याद् अविज्ञानाद् अदत्तं तद् अपि स्मृतम् ॥ N4.11a/ गृह्णात्य् अदत्तं यो लोभाद् यश् चादेयं प्रयच्छति । N4.11c/ अदत्तादायको दण्ड्यस् तथादेयस्य दायकः ॥ 5.अभ्युपेत्याशुश्रूषा N5.01a/ अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते । N5.01c/ अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥ N5.02a/ शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । N5.02c/ चतुर्विधः कर्मकरस् तेषां दासास् त्रिपञ्चकाः ॥ N5.03a/ शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् । N5.03c/ एते कर्मकराः प्रोक्ता दासास् तु गृहजादयः ॥ N5.04a/ सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः । N5.04c/ जातिकर्मकृतस् तूक्तो विशेषो वृत्तिर् एव च ॥ N5.05a/ कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च । N5.05c/ अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ N5.06a/ गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् । N5.06c/ गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ N5.07a/ इष्टतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः । N5.07c/ अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥ N5.08a/ आ विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् । N5.08c/ तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥ N5.09a/ ब्रह्मचारी चरेद् भैक्षम् अधःशाय्य् अनलङ्कृतः । N5.09c/ जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर् गृहे ॥ N5.10a/ नासंदिष्टः प्रतिष्ठेत तिष्ठेद् वापि गुरुं क्वचित् । N5.10c/ संदिष्टः कर्म कुर्वीत शक्तश् चेद् अविचारयन् ॥ N5.11a/ यथाकालम् अधीयीत यावन् न विमना गुरुः । N5.11c/ आसीनो ऽअधो गुरोः कूर्चे फलके वा समाहितः ॥ N5.12a/ अनुशास्यश् च गुरुणा न चेद् अनुविधीयते । N5.12c/ अवधेनाथवा हन्यात् रज्ज्वा वेणुदलेन वा ॥ N5.13a/ भृशं न ताडयेद् एनं नोत्तमाङ्गे न वक्षसि । N5.13c/ अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः ॥ N5.14a/ समावृत्तश् च गुरवे प्रदाय गुरुदक्षिणाम् । N5.14c/ प्रतीयात् स्वगृहान् एषा शिष्यवृत्तिर् उदाहृता ॥ N5.15a/ स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया । N5.15c/ आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥ N5.16a/ आचार्यः शिक्षयेद् एनं स्वगृहाद् दत्तभोजनम् । N5.16c/ न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥ N5.17a/ शिक्षयन्तम् अदुष्टं च यस् त्व् आचार्यं परित्यजेत् । N5.17c/ बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽअर्हति ॥ N5.18a/ शिक्षितो ऽअपि कृतं कालम् अन्तेवासी समाप्नुयात् । N5.18c/ तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥ N5.19a/ गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् । N5.19c/ शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तयेत् ॥ N5.20a/ भृतकस् त्रिविधो ज्ञेय उत्तमो मध्यमो ऽअधमः । N5.20c/ शक्तिभक्त्यनुरूपा स्याद् एषां कर्माश्रया भृतिः ॥ N5.21a/ उत्तमस् त्व् आयुधीयो ऽअत्र मध्यमस् तु कृषीवलः । N5.21c/ अधमो भारवाहः स्याद् इत्य् एवं त्रिविधो भृतः ॥ N5.22a/ अर्थेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि । N5.22c/ सो ऽअधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥ N5.23a/ शुभकर्मकरास् त्व् एते चत्वारः समुदाहृताः । N5.23c/ जघन्यकर्मभाजस् तु शेषा दासास् त्रिपञ्चकाः ॥ N5.24a/ गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः । N5.24c/ अनाकालभृतस् तद्वद् आधत्तः स्वामिना च यः ॥ N5.25a/ मोक्षितो महतश् चर्णात् प्राप्तो युद्धात् पणे जितः । N5.25c/ तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥ N5.26a/ भक्तदासश् च विज्ञेयस् तथैव वडवाभृतः । N5.26c/ विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशा स्मृताः ॥ N5.27a/ तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते । N5.27c/ प्रसादाद् स्वामिनो ऽअन्यत्र दास्यम् एषां क्रमागतम् ॥ N5.28a/ यश् चैषां स्वामिनं कश्चिन् मोक्षयेत् प्राणसंशयात् । N5.28c/ दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥ N5.29a/ अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् । N5.29c/ संभक्षितं यद् दुर्भिक्षे न तच् छुध्येत कर्मणा ॥ N5.30a/ आधत्तो ऽअपि धनं दत्त्वा स्वामी यद्य् एनम् उद्धरेत् । N5.30c/ अथोपगमयेद् एनं स विक्रीताद् अनन्तरः ॥ N5.31a/ दत्त्वा तु सोदयम् ऋणं ऋणी दास्यात् प्रमुच्यते । N5.31c/ कृतकालाभ्युपगमात् कृतको ऽअपि विमुच्यते ॥ N5.32a/ तवाहम् इत्य् उपगतो युद्धप्राप्तः पणे जितः । N5.32c/ प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा ॥ N5.33a/ राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः । N5.33c/ न तस्य प्रतिमोक्षो ऽअस्ति न विशुद्धिः कथंचन ॥ N5.34a/ भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते । N5.34c/ निग्रहाद् वडवायाश् च मुच्यते वडवाभृतः ॥ N5.35a/ विक्रीणीते य आत्मानं स्वतन्त्रः सन् नराधमः । N5.35c/ स जघन्यतरस् तेषां नैव दास्यात् प्रमुच्यते ॥ N5.36a/ चौरापहृतविक्रीता ये च दासीकृता बलात् । N5.36c/ राज्ञा मोक्षयितव्यास् ते दासत्वं तेषु नेष्यते ॥ N5.37a/ वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । N5.37c/ स्वधर्मत्यागिनो ऽअन्यत्र दारवद् दासता मता ॥ N5.38a/ तवाहम् इति चात्मानं यो ऽअस्वतन्त्रः प्रयच्छति । N5.38c/ न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥ N5.39a/ अधनास् त्रय एवोक्ता भार्या दासस् तथा सुतः । N5.39c/ यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥ N5.40a/ स्वदासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः । N5.40c/ स्कन्धाद् आदाय तस्यापि भिन्द्यात् कुम्भं सहाम्भसा ॥ N5.41a/ अक्षताभिः सपुष्पाभिर् मूर्धन्य् एनम् अवाकिरेत् । N5.41c/ अदास इति चोक्त्वा त्रिः प्राङ्मुखं तम् अथोत्सृजेत् ॥ N5.42a/ ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः । N5.42c/ भोज्यान्नः प्रतिगृह्यश् च भवत्य् अभिमतश् च सः ॥ 6.वेतनस्यानपाकर्म N6.1a/ भृतानां वेतनस्योक्तो दानादानविधिक्रमः । N6.1c/ वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ N6.2a/ भृताय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् । N6.2c/ आदौ मध्ये ऽअवसाने वा कर्मणो यद् विनिश्चितम् ॥ N6.3a/ भृतावनिश्चितायां तु दशभागं समाप्नुयुः । N6.3c/ लाभगोबीजसस्यानां वणिग्गोपकृषीबलाः ॥ N6.4a/ कर्मोपकरणं चैषां क्रियां प्रति यद् आहृतम् । N6.4c/ आप्तभावेन कुर्वीत न जिह्मेन समाचरेत् ॥ N6.5a/ कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् । N6.5c/ भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिम् आवहेत् ॥ N6.6a/ काले ऽअपूर्णे त्यजेत् कर्म भृतिनाशो ऽअस्य चार्हति । N6.6c/ स्वामिदोषाद् अपाक्रामन् यावत् कृतम् अवाप्नुयात् ॥ N6.7a/ भृतिषड्भागम् आभाष्य पथि युग्यकृतं त्यजन् । N6.7c/ अददत् कारयित्वा तु कर्मैवं सोदयां भृतिम् ॥ N6.8a/ अनयन् भाटयित्वा तु भाण्डवान् यानवाहने । N6.8c/ दाप्यो भृतिचतुर्भागं समम् अर्धपथे त्यजन् ॥ N6.9a/ अनयन् वाहको ऽअप्य् एवं भृतिहानिम् अवाप्नुयात् । N6.9c/ द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नम् आचरन् ॥ N6.10a/ भाण्डं व्यसनम् आगच्छेद् यदि वाहकदोषतः । N6.10c/ दाप्यो यत् तत्र नष्टं स्याद् दैवराजकृताद् ऋते ॥ N6.11a/ गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः । N6.11c/ प्रति सम्वत्सरं गोपे सदोहश् चाष्टमे ऽअहनि ॥ N6.12a/ उपानयेत् गा गोपाय प्रत्यहं रजनीक्षये । N6.12c/ चीऋणाः पीताश् च ता गोपः सायाह्ने प्रत्युपानयेत् ॥ N6.13a/ स्याच् चेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः । N6.13c/ अशक्तस् तूर्णम् आगम्य स्वामिने तन् निवेदयेत् ॥ N6.14a/ अव्यायच् छन्नविक्रोशन् स्वामिने चानिवेदयन् । N6.14c/ वोढुम् अर्हति गोपस् तां विनयं चापि राजनि ॥ N6.15a/ नष्टविनष्टं कृमिभिः श्वहतं विषमे मृतम् । N6.15c/ हीनं पुरुषकारेण गोपायैव निपातयेत् ॥ N6.16a/ अजाविके तथारुद्धे वृकैः पाले त्व् अनायति । N6.16c/ यत् प्रसह्य वृको हन्यात् पाले तत्किल्बिषम् भवेत् ॥ N6.17a/ तासां चैवानिरुद्धानां चरन्तीनां मिथो वने । N6.17c/ याम् उत्पत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥ N6.18a/ विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति । N6.18c/ यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ N6.19a/ एतेन सर्वपालानां विवादः समुदाहृतः । N6.19c/ मृतेषु च विशुद्धिः स्यात् पालस्याङ्कादिदर्शनात् ॥ N6.20a/ शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस् तद् आवहेत् । N6.20c/ अप्रयच्छंस् तदा शुल्कम् अनुभूय पुमान् स्त्रियम् ॥ N6.21a/ अयोनौ क्रमते यस् तु बहुभिर् वापि वासयेत् । N6.21c/ शुल्कम् अष्टगुणं दाप्यो विनयस् तावद् एव च ॥ N6.22a/ पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः । N6.22c/ स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम् ॥ N6.23a/ स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् । N6.23c/ ग्रहीतुर् आभवेद् भग्नं नष्टं चान्यत्र संप्लवात् ॥ 7.अस्वामिविक्रयः N7.1a/ निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । N7.1c/ विक्रीयते ऽअसमक्षं यद् विज्ञेयो ऽअस्वामिविक्रयः ॥ N7.2a/ द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् । N7.2c/ प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् ॥ N7.3a/ अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः । N7.3c/ हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥ N7.4a/ न गूहेतागमं क्रेता शुद्धिस् तस्य तदागमात् । N7.4c/ विपर्यये तुल्यदोषः स्तेयदण्डं च सो ऽअर्हति ॥ N7.5a/ विक्रेता स्वामिने ऽअर्थं च क्रेतुर् मूल्यं च तत्कृतम् । N7.5c/ दद्याद् दण्डं तथा राज्ञे विधिर् अस्वामिविक्रये ॥ N7.6a/ परेण निहितं लब्ध्वा राजन्य् उपहरेन् निधिम् । N7.6c/ राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाद् ऋते ॥ N7.7a/ ब्राह्मणो ऽअपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । N7.7c/ तेन दत्तं च भूञ्जीत स्तेनः स्याद् अनिवेदयन् ॥ N7.8a/ स्वम् अप्य् अर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् । N7.8c/ गृह्णीयात् तत्र तं शुद्धम् अशुद्धं स्यात् ततो ऽअन्यथा ॥ 8.क्रीतानुशयः N8.1a/ विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते । N8.1c/ विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥ N8.2a/ लोके ऽअस्मिन् द्विविधं द्रव्यं जङ्गमं स्थावरं तथा । N8.2c/ क्रयविक्रयधर्मेषु सर्वं तत् पण्यम् उच्यते ॥ N8.3a/ षड्विधस् तस्य तु बुधैर् दानादानविधिः स्मृतः । N8.3c/ गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥ N8.4a/ विक्रीय पण्यं मूल्येन क्रेतुर् यो न प्रयच्छति । N8.4c/ स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ N8.5a/ अर्घश् चेद् अपहीयेत सोदयं पण्यम् आवहेत् । N8.5c/ स्थायिनाम् एष नियमो दिग्लाभो दिग्विचारिणाम् ॥ N8.6a/ उपहन्येत वा पण्यं दह्येतापह्रियेत वा । N8.6c/ विक्रेतुर् एव सो ऽअनर्थो विक्रीयासम्प्रयच्छतः ॥ N8.7a/ निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । N8.7c/ मूल्यं तद्द्विगुणं दाप्यो विनयं तावद् एव च ॥ N8.8a/ तथान्यहस्ते विक्रीय यो ऽअन्यस्मै संप्रयच्छति । N8.8c/ सो ऽअपि तद्द्विगुणं दाप्यो विनेयस् तावद् एव च ॥ N8.9a/ दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी । N8.9c/ विक्रीणानस् तद् अन्यत्र विक्रेता नापराध्नुयात् ॥ N8.10a/ दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः । N8.10c/ अदत्ते ऽअन्यत्र समयान् न विक्रेतुर् अतिक्रमः ॥ N8.11a/ लाभार्थे वणिजां सर्वपण्येषु क्रयविक्रयः । N8.11c/ स च लाभो ऽअर्घम् आसाद्य महान् भवति वा न वा ॥ N8.12a/ तस्माद् देशे च काले च वणिग् अर्घं पराक्रमेत् । N8.12c/ न जिह्मेन प्रवर्तेत श्रेयान् एवं वणिक्पथः ॥ 9.विक्रीयासंप्रदानम् N9.1a/ क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । N9.1c/ क्रीत्वानुशय इत्य् एतद् विवादपदम् उच्यते ॥ N9.2a/ क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी । N9.2c/ विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥ N9.3a/ द्वितीये ऽअह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् । N9.3c/ द्विगुणं तत् तृतीये ऽअह्नि परतः क्रेतुर् एव तत् ॥ N9.4a/ क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । N9.4c/ परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥ N9.5a/ त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद् वाह्यम् एव तु । N9.5c/ मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम् ॥ N9.6a/ द्विपदाम् अर्धमासं स्यात् पुंसां तद्द्विगुणं स्त्रियाः । N9.6c/ दशाहं सर्वबीजानाम् एकाहं लोहवाससाम् ॥ N9.7a/ परिभुक्तं च यद् वासः क्लिष्टरूपं मलीमसम् । N9.7c/ सदोषम् अपि विक्रीतं विक्रेतुर् न भवेत् पुनः ॥ N9.8a/ मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः । N9.8c/ द्विः पादस् त्रिस् त्रिभागस् तु चतुःकृत्वो ऽअर्धम् एव च ॥ N9.9a/ अर्धक्षयात् तु परतः पादांशापचयः क्रमात् । N9.9c/ यावत् क्षीणदशं जीर्णं जीर्णस्यानियमः क्षये ॥ N9.10a/ लोहानाम् अपि सर्वेषां हेतुर् अग्निक्रियाविधौ । N9.10c/ क्षयः संस्क्रियमाणानां तेषां दृष्टो ऽअग्निसंगमात् ॥ N9.11a/ सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् । N9.11c/ शतम् अष्टपलं ज्ञेयं क्षयस् स्यात् त्रपुसीसयोः ॥ N9.12a/ ताम्रे पञ्चपलं विद्याद् विकारा ये च तन्मयाः । N9.12c/ तद्धातूनाम् अनेकत्वाद् अयसो ऽअनियमः क्षये ॥ N9.13a/ तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते । N9.13c/ सूत्रकार्पासिकोर्णानां वृद्धिर् दशपलं शतम् ॥ N9.14a/ स्थूलसूत्रवतां तेषां मध्यानां पञ्चकं शतम् । N9.14c/ त्रिपलं तु सुसूक्ष्माणाम् अन्तःक्षय उदाहृतः ॥ N9.15a/ त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य तु । N9.15c/ कौषेयवल्कलानां तु नैव वृद्धिर् न च क्षयः ॥ N9.16a/ क्रीत्वा नानुशयं कुर्याद् वणिक् पण्यविचक्षणः । N9.16c/ वृद्धिक्षयौ तु जानीयात् पण्यानाम् आगमं तथा ॥ 10.समयस्यानपाकर्म N10.1a/ पाषण्डनैगमादीनां स्थितिः समय उच्यते । N10.1c/ समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ N10.2a/ पाषण्डनैगमश्रेणीपूगव्रातगणादिषु । N10.2c/ संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥ N10.3a/ यो धर्मः कर्म यच् चैषाम् उपस्थानविधिश् च यः । N10.3c/ यच् चैषां वृत्त्युपादानम् अनुमन्येत तत् तथा ॥ N10.4a/ प्रतिकूलं च यद् राज्ञः प्रकृत्यवमतं च यत् । N10.4c/ बाधकं च यद् अर्थानां तत् तेभ्यो विनिवर्तयेत् ॥ N10.5a/ मिथः संघातकरणम् अहितं शस्त्रधारणम् । N10.5c/ परस्परोपघातं च तेषां राजा न मर्षयेत् ॥ N10.6a/ पृथग् गणांश् च ये भिन्द्युस् ते विनेया विशेषतः । N10.6c/ आवहेयुर् भयं घोरं व्याधिवत् ते ह्य् उपेक्षिताः ॥ N10.7a/ दोषवत् करणं यत् स्याद् अनाम्नायप्रकल्पितम् । N10.7c/ प्रवृत्तम् अपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥ 11.क्षेत्रजविवादः N11.1a/ सेतुकेदारमर्यादाविकृष्टाकृष्टनिश्चयाः । N11.1c/ क्षेत्राधिकारा यत्र स्युर् विवादः क्षेत्रजस् तु सः ॥ N11.2a/ क्षेत्रसीमाविरोधेषु सामन्तेभ्यो विनिश्चयः । N11.2c/ नगरग्रामगणिनो ये च वृद्धतमा नराः ॥ N11.3a/ ग्रामसीमासु च बहिर् ये स्युस् तत्कृषिजीविनः । N11.3c/ गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥ N11.4a/ समुन्नयेयुस् ते सीमां लक्षणैर् उपलक्षिताम् । N11.4c/ तुषाङ्गारकपालैश् च कुम्भैर् आयतनैर् द्रुमैः ॥ N11.5a/ अभिज्ञातैश् च वल्मीकस्थलनिम्नोन्नतादिभिः । N11.5c/ केदाराराममार्गैश् च पुराणैः सेतुभिस् तथा ॥ N11.6a/ निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु । N11.6c/ तत्प्रदेशानुमानाच् च प्रमाणैर् भोगदर्शनैः ॥ N11.7a/ अथ चेद् अनृतं ब्रूयुः सामन्तास् तद्विनिश्चये । N11.7c/ सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ N11.8a/ गणवृद्धादयस् त्व् अन्ये दण्डं दाप्याः पृथक् पृथक् । N11.8c/ विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः ॥ N11.9a/ नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि । N11.9c/ गुरुत्वाद् अस्य धर्मस्य क्रियैषा बहुषु स्थिता ॥ N11.10a/ एकश् चेद् उन्नयेत् सीमां सोपवासः समाहितः । N11.10c/ रक्तमाल्याम्बरधरः क्षितिम् आरोप्य मूर्धनि ॥ N11.11a/ यदा च न स्युर् ज्ञातारः सीमाया न च लक्षणम् । N11.11c/ तदा राजा द्वयोः सीमाम् उद्धरेद् इष्टतः स्वयम् ॥ N11.12a/ एतेनैव गृहोद्याननिपानायतनादिषु । N11.12c/ विवादविधिर् आख्यातस् तथा ग्रामान्तरेषु च ॥ N11.13a/ अवस्करस्थलश्वभ्रभ्रमस्यन्दनिकादिभिः । N11.13c/ चतुष्पथसुरस्थानरथ्यामार्गान् न रोधयेत् ॥ N11.14a/ परक्षेत्रस्य मध्ये तु सेतुर् न प्रतिषिध्यते । N11.14c/ महागुणो ऽअल्पबाधश् च वृद्धिर् इष्टा क्षये सति ॥ N11.15a/ सेतुस् तु द्विदिधो ज्ञेयः खेयो बन्ध्यस् तथैव च । N11.15c/ तोयप्रवर्तनान् खेयो बन्ध्यः स्यात् तन्निवर्तनात् ॥ N11.16a/ नान्तरेणोदकं सस्यं नश्येद् अभ्युदकेन तु । N11.16c/ य एवानुदके दोषः स एवाभ्युदके स्मृतः ॥ N11.17a/ पूर्वप्रवृत्तम् उत्सन्नम् अपृष्ट्वा स्वामिनं तु यः । N11.17c/ सेतुं प्रवर्तयेत् कश्चिन् न स तत्फलभाग् भवेत् ॥ N11.18a/ मृते तु स्वामिनि पुनस् तद्वंश्ये वापि मानवे । N11.18c/ राजानम् आमन्त्र्य ततः प्रकुर्यात् सेतुकर्म तत् ॥ N11.19a/ अतो ऽअन्यथा क्लेशभाक् स्यान् मृगव्याधानुदर्शनात् । N11.19c/ इषवस् तस्य नश्यन्ति यो विद्धम् अनुविध्यति ॥ N11.20a/ अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः । N11.20c/ क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥ N11.21a/ विकृष्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनर् आव्रजेत् । N11.21c/ खिलोपचारं तत् सर्वं दत्त्वा स्वक्षेत्रम् आप्नुयात् ॥ N11.22a/ तदष्टभागापचयाद् यावत् सप्त गताः समाः । N11.22c/ संप्राप्ते त्व् अष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः ॥ N11.23a/ संवत्सरेणार्धखिलं खिलं तद् वत्सरैस् त्रिभिः । N11.23c/ पञ्चवर्षावसन्नं तु स्यात् क्षेत्रम् अटवीसमम् ॥ N11.24a/ क्षेत्रं त्रिपुरुषं यत् स्याद् गृहं वा स्यात् क्रमागतम् । N11.24c/ राजप्रसादाद् अन्यत्र न तद्भोगः परं नयेत् ॥ N11.25a/ उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः । N11.25c/ पालः शास्यो भवेत् तत्र न चेच् छक्त्या निवारयेत् ॥ N11.26a/ समूलसस्यनाशे तु तत्स्वामी समम् आप्नुयात् । N11.26c/ वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् ॥ N11.27a/ गौः प्रसूता दशाहात् च महोक्षाजाविकुञ्जराः । N11.27c/ निवार्यास् तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥ N11.28a/ माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा । N11.28c/ अजाविके सवत्से तु दण्डः स्याद् अर्धमाषकः ॥ N11.29a/ अदण्ड्या हस्तिनो ऽअश्वाश् च प्रजापाला हि ते स्मृताः । N11.29c/ अदण्ड्या गर्भिणी गौश् च सूतिका चाभिसारिणी ॥ N11.30a/ प्रोक्तस् तु द्विर् निषण्णानां वसन्त्यां तु चतुर्गुणम् । N11.30c/ प्रत्यक्षचारकाणां तु चौरदण्डः स्मृटस् तथा ॥ N11.31a/ या नष्टाः पालदोषेण गावः क्षेत्रं समाश्रिताः । N11.31c/ न तत्र गोमिनो दण्डः पालस् तं दण्डम् अर्हति ॥ N11.32a/ राजग्राहगृहीतो वा वज्राशनिहतो ऽअपि वा । N11.32c/ अथ सर्पेण दष्टो वा गिर्य् अग्रात् पतितो ऽअपि वा ॥ N11.33a/ सिंहव्याघ्रहतो वापि व्याधिभिः चैव पातितः । N11.33c/ न तत्र दोषः पालस्य न च दोषो ऽअस्ति गोमिनाम् ॥ N11.34a/ गोभिस् तु भक्षितं धान्यं यो नरः प्रतिमार्गति । N11.34c/ सामन्तस्य शदो देयो धान्यं यत् तत्र वापितम् । N11.34e/ गवत्रं गोमिने देयं धान्यं तत्कर्षिकस्य तु ॥ N11.35a/ ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे । N11.35c/ अनावृते चेत् तन्नाशे न पालस्य व्यतिक्रमः ॥ N11.36a/ पथि क्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् । N11.36c/ न लङ्घयेत् पशुर् नाश्वो न भिद्याद् यां च सूकरः ॥ N11.37a/ गृहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् । N11.37c/ तस्मात् तन् नाक्षिपेद् राजा तद् धि मूलं कुटुम्बिनाम् ॥ N11.38a/ वृद्धे जनपदे राज्ञो धर्मः कोशश् च वर्धते । N11.38c/ हीयते हीयमाने च वृद्धिहेतुम् अतः श्रयेत् ॥ 12.स्त्रीपुंसयोगः N12.1a/ विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते । N12.1c/ स्त्रीपुंसयोगनामैतद् विवादपदम् उच्यते ॥ N12.2a/ स्त्रीपुंसयोस् तु संबन्धाद् वरणं प्राग् विधीयते । N12.2c/ वरणाद् ग्रहणं पाणेः संस्कारो ऽअथ द्विलक्षणः ॥ N12.3a/ तयोर् अनियतं प्रोक्तं वरणं दोषदर्शनात् । N12.3c/ पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥ N12.4a/ ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे । N12.4c/ स्वजात्या श्रेयसी भार्या स्वजात्यश् च पतिः स्त्रियाः ॥ N12.5a/ ब्राह्मणस्यानुलोम्येन स्त्रियो ऽअन्यास् तिस्र एव तु । N12.5c/ शूद्रायाः प्रातिलोम्येन तथान्ये पतयस् त्रयः ॥ N12.6a/ द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता । N12.6c/ वैश्याया द्वौ पती ज्ञेयाव् एको ऽअन्यः क्षत्रियापतिः ॥ N12.7a/ आ सप्तमात् पञ्चमाद् वा बन्धुभ्यः पितृमातृताः । N12.7c/ अविवाह्याः सगोत्राः स्युः समानप्रवरास् तथा ॥ N12.8a/ परीक्ष्यः पुरुषः पुंस्त्वे निजैर् एवाङ्गलक्षणैः । N12.8c/ पुमांश् चेद् अविकल्पेन स कन्यां लब्धुम् अर्हति ॥ N12.9a/ सुबद्धजत्रुजान्वस्थिः सुबद्धांसशिरोधरः । N12.9c/ स्थूलघाटस् तनूरुत्वग् अविलग्नगतिस्वरः ॥ N12.10a/ विट् चास्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् । N12.10c/ पुमान् स्यांल् लक्षणैर् एतैर् विपरीतैस् तु पण्डकः ॥ N12.11a/ चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः । N12.11c/ चिकित्स्यश् चाचिकित्स्यश् च तेषाम् उक्तो विधिः क्रमात् ॥ N12.12a/ निसर्गपण्डो वध्रिश् च पक्षपण्डस् तथैव च । N12.12c/ अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ॥ N12.13a/ ईर्ष्यापण्डश् च सेव्यश् च वातरेता मुखेभगः । N12.13c/ आक्षिप्तो मोघबीजश् च शालीनो ऽअन्यपतिस् तथा ॥ N12.14a/ तत्राद्याव् अप्रतीकरौ पक्षाख्यो मासम् आचरेत् । N12.14c/ अनुक्रमात् त्रयस्यास्य कालः संवत्सरः स्मृतः ॥ N12.15a/ ईर्ष्यापण्डादयो ये ऽअन्ये चत्वारः समुदाहृताः । N12.15c/ संत्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः ॥ N12.16a/ आक्षिप्तमोघबीजाभ्याम् पत्याव् अप्रतिकर्मणि । N12.16c/ पतिर् अन्यः स्मृतो नार्या वत्सरं संप्रतीक्ष्य तु ॥ N12.17a/ शालीनस्यापि धृष्टस्त्रीसंयोगाद् भज्यते ध्वजः । N12.17c/ तं हीनवेगम् अन्यस्त्रीबालाद्याभिर् उपक्रमेत् ॥ N12.18a/ अन्यस्याम् यो मनुष्यः स्याद् अमनुष्यः स्वयोषिति । N12.18c/ लभेत सान्यं भर्तारम् एतत् कार्यं प्रजापतेः ॥ N12.19a/ अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः । N12.19c/ क्षेत्रं बीजवते देयं नाबीजी क्षेत्रम् अर्हति ॥ N12.20a/ पिता दद्यात् स्वयं कन्याम् भ्राता वानुमते पितुः । N12.20c/ मातामहो मातुलश् च सकुल्या बान्धवास् तथा ॥ N12.21a/ माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते । N12.21c/ तस्याम् अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः ॥ N12.22a/ यदा तु नैव कश्चित् स्यात् कन्या राजानम् आव्रजेत् । N12.22c/ अनुज्ञया तस्य वरं प्रतीत्य वरयेत् स्वयम् ॥ N12.23a/ सवर्णम् अनुरूपं च कुलरूपवयःश्रुतैः । N12.23c/ सह धर्मं चरेत् तेन पुत्रांश् चोत्पादयेत् ततः ॥ N12.24a/ प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् । N12.24c/ त्रीन् ऋतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥ N12.25a/ कन्या नर्तुम् उपेक्षेत बान्धवेभ्यो निवेदयेत् । N12.25c/ ते चेन् न दद्युस् तां भर्त्रे ते स्युर् भ्रूणहभिः समाः ॥ N12.26a/ यावन्तश् च र्तवस् तस्याः समतीता पतिं विना । N12.26c/ तावत्यो भ्रूणहत्याः स्युस् तस्य यो न ददाति ताम् ॥ N12.27a/ अतो ऽअप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत् । N12.27c/ महद् एनः स्पृशेद् एनम् अन्यथैष विधिः सताम् ॥ N12.28a/ सकृद् अंशो निपतति सकृत् कन्या प्रदीयते । N12.28c/ सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् ॥ N12.29a/ ब्राह्मादिषु विवाहेषु पञ्चस्व् एषु विधिः स्मृतः । N12.29c/ गुणापेक्षं भवेद् दानम् आसुरादिषु च त्रिषु ॥ N12.30a/ कन्यायाम् प्राप्तशुल्कायां ज्यायांश् चेद् वर आव्रजेत् । N12.30c/ धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥ N12.31a/ नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् । N12.31c/ दोषे तु सति नागः स्याद् अन्योन्यं त्यजतोस् तयोः ॥ N12.32a/ दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् । N12.32c/ अदुष्टश् चेद् वरो राज्ञा स दण्ड्यस् तत्र चोरवत् ॥ N12.33a/ यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति । N12.33c/ तस्य कुर्यान् नृपो दण्डं पूर्वसाहसचोदितम् ॥ N12.34a/ अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः । N12.34c/ स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥ N12.35a/ प्रतिगृह्य तु यः कन्याम् अदुष्टाम् उत्सृजेद् वरः । N12.35c/ विनेयः सो ऽअप्य् अकामो ऽअपि कन्यां ताम् एव चोद्वहेत् ॥ N12.36a/ दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना । N12.36c/ धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ N12.37a/ उन्मत्तः पतितः क्लीबो दुर्भगस् त्यक्तबान्धवः । N12.37c/ कन्यादोषौ च यौ पूर्वौ एष दोषगणो वरे ॥ N12.38a/ अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः । N12.38c/ ब्राह्मस् तु प्रथमस् तेषां प्राजापत्यस् तथैव च ॥ N12.39a/ आर्षश् चैवाथ दैवश् च गान्धर्वश् चासुरस् तथा । N12.39c/ राक्षसो ऽअनन्तरस् तस्मात् पैशाचस् त्व् अष्टमः स्मृतः ॥ N12.40a/ सत्कृत्याहूय कन्यां तु ब्राह्मे दद्याद् त्व् अलंकृताम् । N12.40c/ सह धर्मं चरेत्य् उक्त्वा प्राजापत्यो विधीयते ॥ N12.41a/ वस्त्रगोमिथुने दत्त्वा विवाहस् त्व् आर्ष उच्यते । N12.41c/ अन्तर्वेद्यां तु दैवः स्याद् ऋत्विजे कर्म कुर्वते ॥ N12.42a/ इच्छन्तीम् इच्छते प्राहुर् गान्धर्वो नाम पञ्चमम् । N12.42c/ विवाहस् त्व् आसुरो ज्ञेयः शुल्कसंव्यवहारतः ॥ N12.43a/ प्रसह्य हरणाद् उक्तो विवाहो राक्षसस् तथा । N12.43c/ सुप्तमत्तोपगमनात् पैशाचस् त्व् अष्टमो ऽअधमः ॥ N12.44a/ एषां तु धर्म्यास् चत्वारो ब्राह्माद्याः समुदाहृताः । N12.44c/ साधारणः स्याद् गान्धर्वस् त्रयो ऽअधर्म्यास् त्व् अतः परे ॥ N12.45a/ परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् । N12.45c/ पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ N12.46a/ कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता । N12.46c/ पुनर्भूः प्रथमा सोक्ता पुनः संस्कारम् अर्हति ॥ N12.47a/ कौमारं पतिम् उत्सृज्य यान्यं पुरुषम् आश्रिता । N12.47c/ पुनः पत्युर् गृहम् यायात् सा द्वितीया प्रकीर्तिता ॥ N12.48a/ असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते । N12.48c/ सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥ N12.49a/ स्त्री प्रसूताप्रसूता वा पत्याव् एव तु जीवति । N12.49c/ कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥ N12.50a/ मृते भर्तरि या प्राप्तान् देवरान् अप्य् अपास्य तु । N12.50c/ उपगच्छेत् परं कामात् सा द्वितीया प्रकीर्तिता ॥ N12.51a/ प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या । N12.51c/ तवाहम् इत्य् उपगता सा तृतीया प्रकीर्तिता ॥ N12.52a/ देशधर्मान् अपेक्ष्य स्त्री गुरुभिर् या प्रदीयते । N12.52c/ उत्पन्नसाहसान्यस्मै सान्त्या वै स्वैरिणी स्मृता ॥ N12.53a/ पुनर्भुवां एष विधिः स्वैरिणीनां च कीर्तितः । N12.53c/ पूर्वा पूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा ॥ N12.54a/ अपत्यम् उत्पादयितुस् तासां या शुल्कतो हृता । N12.54c/ अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत् फलम् ॥ N12.55a/ क्षेत्रिकस्य यद् अज्ञातं क्षेत्रे बीजं प्रदीयते । N12.55c/ न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ॥ N12.56a/ ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति । N12.56c/ फलभुग् यस्य तत् क्षेत्रं न बीजी फलभाग् भवेत् ॥ N12.57a/ महोक्षो जनयेद् वत्सान् यस्य गोषु व्रजे चरन् । N12.57c/ तस्य ते यस्य ता गावो मोघं स्यन्दितम् आर्षभम् ॥ N12.58a/ क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते । N12.58c/ तदपत्यं द्वयोर् एव बीजिक्षेत्रिकयोर् मतम् ॥ N12.59a/ नर्ते क्षेत्रं भवेत् सस्यं न च बीजं विनास्ति तत् । N12.59c/ अतो ऽअपत्यं द्वयोर् इष्टं पितुर् मातुश् च धर्मतः ॥ N12.60a/ नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह । N12.60c/ दृष्टं संग्रहणं तज्ज्ञैर् नागतायाः स्वयं गृहे ॥ N12.61a/ प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च । N12.61c/ स्वेच्छयोपेयुषो दारान् न दोषः साहसो भवेत् ॥ N12.62a/ परस्त्रिया सहाकाले ऽअदेशे वा भवतो मिथः । N12.62c/ स्थानसंभाषणामोदास् त्रयः संग्रहणक्रमाः ॥ N12.63a/ नदीनां संगमे तीर्थेष्व् आरामेषु वनेषु च । N12.63c/ स्त्री पुमांश् च समेयातां ग्राह्यं संग्रहणं भवेत् ॥ N12.64a/ दूतीप्रस्थापनैश् चैव लेखासंप्रेषणैर् अपि । N12.64c/ अन्यैर् अपि व्यभिचारैः सर्वं संग्रहणं स्मृतम् ॥ N12.65a/ स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्शयेत् तथा । N12.65c/ परस्परस्यानुमते तच् च संग्रहणं भवेत् ॥ N12.66a/ भक्षैर् वा यदि वा भोज्यैर् वस्त्रैर् माल्यैस् तथैव च । N12.66c/ संप्रेष्यमानैर् गन्धैश् च सर्वं संग्रहणं स्मृतम् ॥ N12.67a/ दर्पाद् वा यदि वा मोहाच् छ्लाघया वा स्वयं वदेत् । N12.67c/ ममेयं भुक्तपूर्वेति सर्वं संग्रहणं स्मृतम् ॥ N12.68a/ पाणौ यश् च निगृह्णीयद् वेण्यां वस्त्रान्तरे ऽअपि वा । N12.68c/ तिष्ठ तिष्ठेति वा ब्रुयात् सर्वं संग्रहणं स्मृतम् ॥ N12.69a/ स्वजात्यतिक्रमे पुंसां उक्तम् उत्तमसाहसम् । N12.69c/ विपर्यये मध्यमस् तु प्रातिलोमे प्रमापणम् ॥ N12.70a/ कन्यायाम् असकामायां द्व्याङ्गुलस्यावकर्तनम् । N12.70c/ उत्तमायां वधस् त्व् एव सर्वस्वहरणं तथा ॥ N12.71a/ सकामायां तु कन्यायां सवर्णे नास्त्य् अतिक्रमः । N12.71c/ किंत्व् अलंकृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥ N12.72a/ माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा । N12.72c/ पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ N12.73a/ दुहिताचार्यभार्या च सगोत्रा शरणागता । N12.73c/ राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ N12.74a/ आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते । N12.74c/ शिश्नस्योत्कर्तनं दण्डो नान्यस् तत्र विधीयते ॥ N12.75a/ पशुयोन्याम् अतिक्रामन् विनेयः स दमं शतम् । N12.75c/ मध्यमं साहसं गोषु तद् एवान्त्यावसायिषु ॥ N12.76a/ अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः । N12.76c/ प्रायश्चित्तविधाव् अत्र प्रायश्चित्तं विशोधनम् ॥ N12.77a/ स्वैरिण्य् अब्राह्मणी वेश्या दासी निष्कासिनी च या । N12.77c/ गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥ N12.78a/ आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् । N12.78c/ गम्या अपि हि नोपेयास् ताश् चेद् अन्यपरिग्रहाः ॥ N12.79a/ अनुत्पन्नप्रजायास् तु पतिः प्रेयाद् यदि स्त्रियाः । N12.79c/ नियुक्ता गुरुभिर् गच्छेद् देवरं पुत्रकाम्यया ॥ N12.80a/ स च तां प्रतिपद्येत तथैवा पुत्रजन्मतः । N12.80c/ पुत्रे जाते निवर्तेत विप्लवः स्याद् अतो ऽअन्यथा ॥ N12.81a/ घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा । N12.81c/ मुखान् मुखं परिहरन् गात्रैर् गात्राण्य् असंस्पृशन् ॥ N12.82a/ स्त्रियं पुत्रवतीं वन्ध्यां नीरजस्काम् अनिच्छन्तीम् । N12.82c/ न गच्छेद् गर्भिणीं निन्द्याम् अनियुक्तां च बन्धुभिः ॥ N12.83a/ अनियुक्ता तु या नारी देवराज् जनयेत् सुतम् । N12.83c/ जारजातम् अरिक्थीयं तम् आहुर् धर्मवादिनः ॥ N12.84a/ तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् । N12.84c/ यवीयसो वा यो ज्यायान् उभौ तौ गुरुतल्पगौ ॥ N12.85a/ कुले तदवशेषे तु संतानार्थं न कामतः । N12.85c/ नियुक्तो गुरुभिर् गच्छेद् भ्रातृभार्यां यवीयसः ॥ N12.86a/ अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः । N12.86c/ ततस् तद्वचनाद् गच्छेद् अनुशिष्य स्त्रिया सह ॥ N12.87a/ पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः । N12.87c/ सकृद् आ गर्भाधानाद् वा कृते गर्भे स्नुषैव सा ॥ N12.88a/ अतो ऽअन्यथा वर्तमानः पुमान् स्त्री वापि कामतः । N12.88c/ विनेयौ सुभृशं राज्ञा किल्बिषी स्याद् अनिग्रहात् ॥ N12.89a/ ईर्ष्यासूयसमुत्थे तु संरम्भे रागहेतुके । N12.89c/ दम्पती विवदेयातां न ज्ञातिषु न राजनि ॥ N12.90a/ अन्योन्यं त्यजतोर् नागः स्याद् अन्योन्यविरुद्धयोः । N12.90c/ स्त्रीपुंसयोर् निगूढाया व्यभिचाराद् ऋते स्त्रियाः ॥ N12.91a/ व्यभिचारे स्त्रिया मौण्ड्यम् अधःशयनम् एव च । N12.91c/ कदन्नं वा कुवासश् च कर्म चावस्करोञ्झनम् ॥ N12.92a/ स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा । N12.92c/ भर्तुश् च वधम् इच्छन्तीं स्त्रियं निर्वासयेद् गृहात् ॥ N12.93a/ अनर्थशीलां सततं तथैवाप्रियवादिनीम् । N12.93c/ पूर्वाशिनीं च या भर्तुः स्त्रियं निर्वासयेद् बुधः ॥ N12.94a/ वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकुलां च सर्वदा । N12.94c/ कामतो नाभिनन्देत कुर्वन्न् एवं स दोषभाक् ॥ N12.95a/ अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् । N12.95c/ त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ N12.96a/ अज्ञातदोषेणोढा या निर्गता नान्यम् आश्रिता । N12.96c/ बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयम् आश्रयेत् ॥ N12.97a/ नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । N12.97c/ पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥ N12.98a/ अष्टौ वर्षाण्य् उदीक्षेत ब्राह्मणी प्रोषितं पतिम् । N12.98c/ अप्रसूता तु चत्वारि परतो ऽअन्यं समाश्रयेत् ॥ N12.99a/ क्षत्रिया षट् समास् तिष्ठेद् अप्रसूता समात्रयम् । N12.99c/ वैश्या प्रसूता चत्वारि द्वे समे त्व् इतरा वसेत् ॥ N12.100a/ न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः । N12.100c/ विशेषतो ऽअप्रसूतायाः संवत्सरपरा स्थितिः ॥ N12.101a/ अप्रवृत्तौ स्मृतः धर्म एष प्रोषितयोषिताम् । N12.101c/ जीवति श्रूयमाणे तु स्याद् एष द्विगुणो विधिः ॥ N12.102a/ प्रजाप्रवृत्तौ भूतानां सृष्टिर् एषा प्रजापतेः । N12.102c/ अतो ऽअन्यगमने स्त्रीणाम् एवं दोषो न विद्यते ॥ N12.103a/ आनुलोम्येन वर्णानां यज् जन्म स विधिः स्मृतः । N12.103c/ प्रातिलोम्येन यज् जन्म स ज्ञेयो वर्णसंकरः ॥ N12.104a/ अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस् तथा । N12.104c/ द्व्यन्तरश् चानुलोम्येन तथैव प्रतिलोमतः ॥ N12.105a/ उग्रः पारशवश् चैव निषादश् चानुलोमतः । N12.105c/ उत्तमेभ्यस् त्रयस् त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥ N12.106a/ ब्राह्मण्या अपि चाण्डालसूतवैदेहका अपि । N12.106c/ अपरेभ्यस् त्रयस् त्रिभ्या विज्ञेयः प्रतिलोमतः ॥ N12.107a/ अम्बष्ठो मागधश् चैव क्षत्ता च क्षत्रियासुताः । N12.107c/ आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमतः ॥ N12.108a/ वैश्यापुत्रास् तु दौष्षन्तयवनायोगवा अपि । N12.108c/ प्रातिलोम्येन यत्रैको द्वौ ज्ञेयौ चानुलोमजौ ॥ N12.109a/ सूताद्याः प्रतिलोमास् तु ये जातिप्रतिलोमजाः । N12.109c/ ते संकराः श्वपाकाद्यास् तेषां त्रिः सप्तको गणः ॥ N12.110a/ सवर्णो ब्राह्मणीपुत्रः क्षत्रियायाम् अनन्तरः । N12.110c/ अम्बष्ठोग्रौ तथा पुत्राव् एवं क्षत्रियवैश्ययोः ॥ N12.111a/ एकान्तरस् तु दौष्षन्तो वैश्यायां ब्राह्मणात् सुतः । N12.111c/ शूद्रायां क्षत्रियात् तद्वन् निषादो नाम जायते ॥ N12.112a/ शूद्रा पारशवं सूते ब्राह्मणाद् उत्तरं सुतम् । N12.112c/ आनुलोम्येन वर्णानां पुत्रा ह्य् एते प्रकीर्तिताः ॥ N12.113a/ सूतश् च मागधश् चैव पुत्राव् आयोगवस् तथा । N12.113c/ प्रातिलोम्येन वर्णानां तद्वद् एते ऽअप्य् अनन्तराः ॥ N12.114a/ अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात् सुतः । N12.114c/ मागधायोगवौ तद्वद् द्वी पुत्रौ वैश्यशूद्रयोः ॥ N12.115a/ ब्राह्मण्य् एकान्तरं वैश्यात् सूते वैदेहकं सुतम् । N12.115c/ क्षत्तारं क्षत्रिया शूद्रात् पुत्रम् एकान्तरं तथा ॥ N12.116a/ द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सति संकरे । N12.116c/ चाण्डालो जायते शूद्राद् ब्राह्मणी यत्र मुह्यति ॥ N12.117a/ राज्ञा परीक्ष्यं न यथा जायते वर्णसंकरः । N12.117c/ तस्माद् राज्ञा विशेषेण त्रयी रक्ष्या तु संकरात् ॥ 13.दायभागः N13.1a/ विभागो ऽअर्थस्य पित्र्यस्य पुत्रैर् यत्र प्रकल्प्यते । N13.1c/ दायभाग इति प्रोक्तं तद् विवादपदं बुधैः ॥ N13.2a/ पितर्य् ऊर्ध्वं मृते पुत्रा विभजेयुर् धनं पितुः । N13.2c/ मातुर् दुहितरो ऽअभावे duhitÏRNaaM तदन्वयः ॥ N13.3a/ मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च । N13.3c/ निरष्टे वाप्य् अमरणे पितर्य् उपरतस्पृहे ॥ N13.4a/ पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः । N13.4c/ ज्येष्ठं श्रेष्ठविभागेन यथा वास्य मतिर् भवेत् ॥ N13.5a/ बिभृयाद् वेच्छतः सर्वाञ् ज्येष्ठो भ्राता यथा पिता । N13.5c/ भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षः कुले क्रिया ॥ N13.6a/ शौर्यभार्याधने हित्वा यच् च विद्याधनं भवेत् । N13.6c/ त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥ N13.7a/ मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् । N13.7c/ तस्याप्य् एष विधिर् दृष्टो मातापीष्टे यथा पिता ॥ N13.8a/ अध्यग्न्यध्यावहनिकं भर्तृदायस् तथैव च । N13.8c/ भ्रातृमातृपितृभ्यश् च षड्विधं स्त्रीधनं स्मृतम् ॥ N13.9a/ स्त्रीधनं तदपत्यानां भर्तृगाम्य् अप्रजासु च । N13.9c/ ब्राह्मादिषु चतुःष्व् आहुः पितृगामीतरेषु तु ॥ N13.10a/ कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः । N13.10c/ भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽअपि सन् ॥ N13.11a/ वैद्यो ऽअवैद्याय नाकामो दद्याद् अंशं स्वतो धनात् । N13.11c/ पितृद्रव्यं तद् आश्रित्य न चेत् तेन तद् आहृतम् ॥ N13.12a/ द्वाव् आंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता । N13.12c/ समांशभागिनी माता पुत्राणां स्यान् मृते पतौ ॥ N13.13a/ ज्येष्ठायांशो ऽअधिको देयः ज्येष्ठाय तु वरः स्मृतः । N13.13c/ समांशभाजः शेषाः स्युर् अप्रत्ता भगिनी तथा ॥ N13.14a/ क्षेत्रजेष्व् अपि पुत्रेषु तद्वज् जातेषु धर्मतः । N13.14c/ वर्णावरेष्व् अंशहानिर् ऊढाजातेष्व् अनुक्रमात् ॥ N13.15a/ पित्रैव तु विभक्ता ये हीनाधिकसमैर् धनैः । N13.15c/ तेषां स एव धर्मः स्यात् सर्वस्य हि पिता प्रभुः ॥ N13.16a/ कानीनश् च सहोढश् च गूढायां यश् च जायते । N13.16c/ तेषां वोढापिता ज्ञेयस् ते च भागहराः स्मृताः ॥ N13.17a/ अज्ञातपितृको यश् च कानीनो ऽअनूढमातृकः । N13.17c/ मातामहाय दद्यात् स पिण्डं रिक्थं हरेत च ॥ N13.18a/ जाता ये त्व् अनियुक्तायाम् एकेन बहुभिस् तथा । N13.18c/ अरिक्थभाजस् ते सर्वे बीजिनाम् एव ते सुताः ॥ N13.19a/ दद्युस् ते बीजिने पिण्डं माता चेच् छुल्कतो हृता । N13.19c/ अशुल्कोपगतायां तु पिण्डदा वोढुर् एव ते ॥ N13.20a/ पितृद्विट् पतितः पण्डो यश् च स्याद् औपपातिकः । N13.20c/ औरसा अपि नैते ऽअंशं लभेरन् क्षेत्रजाः कुतः ॥ N13.21a/ दीर्घतीव्रामयग्रस्ता जडोन्मत्तान्धपङ्गवः । N13.21c/ भर्तव्याः स्युः कुले चैते तत्पुत्रास् त्व् अंशभागिनः ॥ N13.22a/ द्विरामुष्यायणा दद्युर् द्वाभ्यां पिण्डोदके पृथक् । N13.22c/ रिक्थाद् अर्धांशम् आदद्युर् बीजिक्षेत्रिकयोस् तथा ॥ N13.23a/ संसृष्टिनां तु यो भागस् तेषाम् एव स इष्यते । N13.23c/ अतो ऽअन्यथांशभाजो हि निर्बीजिष्व् इतरान् इयात् ॥ N13.24a/ bhraatÏRNaam अप्रजः प्रेयात् कश्चिच् चेत् प्रव्रजेत् तु वा । N13.24c/ विभजेयुर् धनं तस्य शेषास् तु स्त्रीधनं विना ॥ N13.25a/ भरणम् चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् । N13.25c/ रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्द्युर् इतरासु तु ॥ N13.26a/ स्याद् यस्य दुहिता तस्याः पित्रंशो भरणे मतः । N13.26c/ आ संस्काराद् भजेद् एनां परतो बिभृयात् पतिः ॥ N13.27a/ मृते भर्तर्य् अपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः । N13.27c/ विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥ N13.28a/ परिक्षीणे पतिकुले निर्मणुष्ये निराश्रये । N13.28c/ तत्सपिण्डेषु वासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥ N13.29a/ पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः । N13.29c/ स तस्या भरणं कुर्यान् निगृह्णीयात् पथश् च्युताम् ॥ N13.30a/ स्वातन्त्र्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः । N13.30c/ अस्वातन्त्र्यम् अतस् तासां प्रजापतिर् अकल्पयत् ॥ N13.31a/ पिता रक्षति कौमारे भर्ता रक्षति यौवने । N13.31c/ पुत्रा रक्षन्ति वैधव्ये न स्त्री स्वातन्त्र्यम् अर्हति ॥ N13.32a/ यच् छिष्टं पितृदायेभ्यो दत्त्व र्णं पैतृकं च यत् । N13.32c/ भ्रातृभिस् तद् विभक्तव्यम् ऋणी न स्याद् यथा पिता ॥ N13.33a/ येषां च न कृताः पित्रा संस्कारविधयः क्रमात् । N13.33c/ कर्तव्या भ्रातृभिस् तेषां पैतृकाद् एव ते धनात् ॥ N13.34a/ अविद्यमाने पित्र्ये ऽअर्थे स्वांशाद् उद्धृत्य वा पुनः । N13.34c/ अवश्यकार्याः संस्कारा bhraatÏRNaaM पूर्वसंस्कृतैः ॥ N13.35a/ कुटुम्बार्थेषु चोद्युक्तस् तत्कार्यं कुरुते च यः । N13.35c/ स भ्रातृभिर् बृंहणीयो ग्रासाछादनवाहनैः ॥ N13.36a/ विभागधर्मसंदेहे दायादानां विनिर्णये । N13.36c/ ज्ञातिभिर् भागलेख्यैश् च पृथक्कार्यप्रवर्तनात् ॥ N13.37a/ bhraatÏRNaam अविभक्तानाम् एको धर्मः प्रवर्तते । N13.37c/ विभागे सति धर्मो ऽअपि भवेद् एषां पृथक् पृथक् ॥ N13.38a/ दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः । N13.38c/ विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः ॥ N13.39a/ साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च । N13.39c/ विभक्ता भ्रातरः कूर्युर् नाविभक्ता परस्परम् ॥ N13.40a/ येषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् । N13.40c/ विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥ N13.41a/ यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः । N13.41c/ पृथक्कर्मगुणोपेता न ते कृत्येषु संमताः ॥ N13.42a/ स्वान् भागान् यदि दद्युस् ते विक्रीणीरन्न् अथापि वा । N13.42c/ कुर्युर् यथेष्टं तत् सर्वम् ईशन्ते स्वधनस्य ते ॥ N13.43a/ औरसः क्षेत्रजश् चैव पुत्रिकापुत्र एव च । N13.43c/ कानीनश् च सहोढश् च गूढोत्पन्नस् तथैव च ॥ N13.44a/ पौनर्भवो ऽअपविद्धश् च लब्धः क्रीतः कृतस् तथा । N13.44c/ स्वयं चोपगतः पुत्रा द्वादशैत उदाहृताः ॥ N13.45a/ तेषां षड् बन्धुदायादाः षड् अदायादबान्धवाः । N13.45c/ पूर्वः पूर्वः स्मृतः श्रेयाज् जघन्यो यो य उत्तरः ॥ N13.46a/ क्रमाद् ध्य् एते प्रपद्येरन् मृते पितरि तद्धनम् । N13.46c/ ज्यायसो ज्यायसो ऽअभावे जघन्यस् तद् अवाप्नुयात् ॥ N13.47a/ पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । N13.47c/ पुत्रश् च दुहिता चोक्तौ पितुः संतानकारकौ ॥ N13.48a/ अभावे तु दुहितॄणां सकुल्या बान्धवास् ततः । N13.48c/ ततः सजात्याः सर्वेषाम् अभावे राजगामि तत् ॥ N13.49a/ अन्यत्र ब्राह्मणात् किंतु राजा धर्मपरायणः । N13.49c/ स स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥ 14.साहसम् N14.1a/ सहसा क्रियते कर्म यत्किंचिद् बलदर्पितैः । N14.1c/ तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥ N14.2a/ तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । N14.2c/ उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ N14.3a/ फलमूलोदकादीनां क्षेत्रोपकरणस्य च । N14.3c/ भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ N14.4a/ वासःपश्वन्नपानानाम् गृहोपकरणस्य च । N14.4c/ एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥ N14.5a/ व्यापादो विषशस्त्राद् यैः परदारप्रधर्षणम् । N14.5c/ प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥ N14.6a/ तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । N14.6c/ मध्यमस्य तु शास्त्रज्ञैर् ज्ञेयः पञ्चशतावरः ॥ N14.7a/ वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने । N14.7c/ तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥ N14.8a/ अविशेषेण सर्वेषाम् एष दण्डविधिः स्मृतः । N14.8c/ वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽअर्हति ॥ N14.9a/ शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् । N14.9c/ ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥ N14.10a/ स्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः । N14.10c/ धृतदण्डो ऽअप्य् असंभोज्यो ज्ञेय उत्तमसाहसे ॥ N14.11a/ तस्यैव भेदः स्तेयं स्याद् विशेषस् तत्र चोच्यते । N14.11c/ अतिसाहसम् आक्रम्य स्तेयम् आहुश् छलेन तु ॥ N14.12a/ तद् अपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः । N14.12c/ क्षुद्रमध्योत्तमानां तु द्रव्याणाम् अपकर्षणात् ॥ N14.13a/ मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् । N14.13c/ शमीधान्यमुद्गादीनि क्षुद्रद्रव्यम् उदाहृतम् ॥ N14.14a/ वासः कौशेयवर्जं च गोवर्जं पशवस् तथा । N14.14c/ हिरण्यवर्जं लोहं च मध्यं व्रीहियवा अपि ॥ N14.15a/ हिरण्यरत्नकौशेयस्त्रीपुंगोगजवाजिनः । N14.15c/ देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयम् उत्तमम् ॥ N14.16a/ उपायैर् विविधैर् एषां छलयित्वापकर्षणम् । N14.16c/ सुप्तप्रमत्तमत्तेभ्यः स्तेयम् आहुर् मनीषिणः ॥ N14.17a/ सहोढग्रहणात् स्तेयं होढे ऽअसत्य् उपभोगतः । N14.17c/ शङ्का त्व् असज्जनैकार्थ्याद् अनायव्ययतस् तथा ॥ N14.18a/ भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् । N14.18c/ शक्ताश् च य उपेक्षन्ते ते ऽअपि तद्दोषभागिनः ॥ N14.19a/ उत्क्रोशतां जनानां च ह्रियमाणे धने ऽअपि च । N14.19c/ श्रुत्वा ये नाभिधावन्ति ते ऽअपि तद्दोषभागिनः ॥ N14.20a/ साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः । N14.20c/ स एव दण्डः स्तेये ऽअपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥ N14.21a/ गवादिषु प्रणष्टेषु द्रव्येष्व् अपहृतेषु वा । N14.21c/ पदेनान्वेषणं कुर्युर् आ मूलात् तद्विदो जनाः ॥ N14.22a/ ग्रामे व्रजे विवीते वा यत्र संनिपतेत् पदम् । N14.22c/ वोढव्यं तद् भवेत् तेन न चेत् सो ऽअन्यत्र तन् नयेत् ॥ N14.23a/ पदे प्रमूढे भग्ने वा विषमत्वाज् जनान्तिके । N14.23c/ यस् त्व् आसन्नतरो ग्रामो व्रजो वा तत्र पातयेत् ॥ N14.24a/ समे ऽअध्वनि द्वयोर् यत्र तेन प्रायो ऽअशुचिर् जनः । N14.24c/ पूर्वापदानैर् दृष्टो वा संसृष्टो वा दुरात्मभिः ॥ N14.25a/ ग्रामेष्व् अन्वेषणं कुर्युश् चण्डालवधकादयः । N14.25c/ रात्रिसंचारिणो ये च बहिः कुर्युर् बहिश्चराः ॥ N14.26a/ स्तेनेष्व् अलभ्यमानेषु राजा दद्यात् स्वकाद् धनात् । N14.26c/ उपेक्षमाणो ह्य् एनस्वी धर्माद् अर्थाच् च हीयते ॥ 15-16.वाग्दण्डपारुष्ये N15-16.1a/ देशजातिकुलादीनाम् आक्रोशन्यङ्गसंहितम् । N15-16.1c/ यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥ N15-16.2a/ निष्ठुराश्लीलतीव्रत्वात् तद् अपि त्रिविधं स्मृतम् । N15-16.2c/ गौरवानुक्रमाद् अस्य दण्डो ऽअप्य् अत्र क्रमाद् गुरुः ॥ N15-16.3a/ साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् । N15-16.3c/ पातनीयैर् उपक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥ N15-16.4a/ परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः । N15-16.4c/ भस्मादिभिश् चोपघातो दण्डपारुष्यम् उच्यते ॥ N15-16.5a/ तस्यापि दृष्टं त्रैविध्यं मृदुमध्योत्तमं क्रमात् । N15-16.5c/ अवगूरणनिःसङ्गपातनक्षतदर्शनैः ॥ N15-16.6a/ हीनमध्योत्तमानां तु द्रव्याणाम् समतिक्रमात् । N15-16.6c/ त्रीण्य् एव साहसान्य् आहुस् तत्र कण्टकशोधनम् ॥ N15-16.7a/ विधिः पञ्चविधस् तूक्त एतयोर् उभयोर् अपि । N15-16.7c/ विशुद्धिर् दण्डभाक्त्वं च तत्र संबध्यते यथा ॥ N15-16.8a/ पारुष्ये सति संरम्भाद् उत्पन्ने क्षुब्धयोर् द्वयोः । N15-16.8c/ स मन्यते यः क्षमते दण्डभाग् यो ऽअतिवर्तते ॥ N15-16.9a/ पारुष्यदोषावृतयोर् युगपत् संप्रवृत्तयोः । N15-16.9c/ विशेषश् चेन् न दृश्येत विनयः स्यात् समस् तयोः ॥ N15-16.10a/ पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् । N15-16.10c/ पश्चाद् यः सो ऽअप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥ N15-16.11a/ द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुनः । N15-16.11c/ स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वेतरः ॥ N15-16.12a/ श्वपाकपण्डचण्डालव्यङ्गेषु वधवृत्तिषु । N15-16.12c/ हस्तिपव्रात्यदारेषु गुर्वाचार्याङ्गनासु च ॥ N15-16.13a/ मर्यादातिक्रमे सद्यो घात एवानुशासनम् । N15-16.13c/ न च तद्दण्डपारुष्ये दोषम् आहुर् मनीषिणः ॥ N15-16.14a/ यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जनं नृषु । N15-16.14c/ स एव विनयं कुर्यान् न तद्विनयभाङ् नृपः ॥ N15-16.15a/ मला ह्य् एते मनुष्येषु धनम् एषां मलात्मकम् । N15-16.15c/ अपि तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ N15-16.16a/ शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति । N15-16.16c/ वैश्यो ऽअध्यर्धं शतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ N15-16.17a/ विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने । N15-16.17c/ वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ N15-16.18a/ समवर्णद्विजातीनां द्वादशैव व्यतिक्रमे । N15-16.18c/ वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ N15-16.19a/ काणम् अप्य् अथवा खञ्जम् अन्यं वापि तथाविधम् । N15-16.19c/ तथ्येनापि ब्रुवन् दाप्यो राज्ञा कार्षापणावरम् ॥ N15-16.20a/ न किल्बिषेणापवदेच् छास्त्रतः कृतपावनम् । N15-16.20c/ न राज्ञा धृतदण्डं च दण्डभाक् तद्व्यतिक्रमात् ॥ N15-16.21a/ लोके ऽअस्मिन् द्वाव् अवक्तव्याव् अदण्ड्यौ च प्रकीर्तितौ । N15-16.21c/ ब्राह्मणश् चैव राजा च तौ हीदं बिभृतो जगत् ॥ N15-16.22a/ पतितं पतितेत्य् उक्त्वा चौरं चौरेति वा पुनः । N15-16.22c/ वचनात् तुल्यदोषः स्यान् मिथ्या द्विर् दोषतां व्रजेत् ॥ N15-16.23a/ नामजातिग्रहं तेषाम् अभिद्रोहेण कुर्वतः । N15-16.23c/ निखेयो ऽअयोमयः शङ्कुः शूद्रस्याष्टादशाङ्गुलः ॥ N15-16.24a/ धर्मापदेशं दर्पेण द्विजानाम् अस्य कुर्वतः । N15-16.24c/ तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ N15-16.25a/ येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् । N15-16.25c/ तद् अङ्गं तस्य छेत्तव्यम् एवं शुद्धिम् अवाप्नुयात् ॥ N15-16.26a/ सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यावकृष्टजः । N15-16.26c/ कट्यां कृटाङ्को निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ॥ N15-16.27a/ अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः । N15-16.27c/ अवमूत्रयतः शिश्नम् अवशर्धयतो गुदम् ॥ N15-16.28a/ केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् । N15-16.28c/ पादयोर् नासिकायां च ग्रीवायां वृषणेषु च ॥ N15-16.29a/ उपक्रुश्य तु राजानं वर्त्मनि स्वे व्यवस्थितम् । N15-16.29c/ जिह्वाछेदाद् भवेच् छुद्धिः सर्वस्वहरणेन वा ॥ N15-16.30a/ राजनि प्रहरेद् यस् तु कृतागस्य् अपि दुर्मतिः । N15-16.30c/ शूले तम् अग्नौ विपचेद् ब्रह्महत्याशताधिकम् ॥ N15-16.31a/ पुत्रापराधे न पिता न श्ववाञ् शुनि दण्डभाक् । N15-16.31c/ न मर्कटे च तत्स्वामी तैर् एव प्रहितो न चेत् ॥ 17.द्यूतसमाह्वयम् N17.1a/ अक्षवर्ध्रशलाकाद्यैर् देवनं जिह्मकारितम् । N17.1c/ पणक्रीडा वयोभिश् च पदं द्यूतसमाह्वयम् ॥ N17.2a/ सभिकः कारयेद् द्यूतं देयं दद्याच् च तत्कृतम् । N17.2c/ दशकं तु शतं वृद्धिस् तस्य स्याद् द्यूतकारिता ॥ N17.3a/ द्विरभ्यस्ताः पतन्त्य् अक्षा ग्लहे यस्याक्षदेविनः । N17.3c/ जयं तस्यापरस्याहुः कितवस्य पराजयम् ॥ N17.4a/ कितवेष्व् एव तिष्ठेयुः कितवाः संशयं प्रति । N17.4c/ त एव तस्य द्रष्टारः स्युस् त एव च साक्षिणः ॥ N17.5a/ अशुद्धः कितवो नान्यद् आश्रयेद् द्यूतमण्डलम् । N17.5c/ प्रतिहन्यान् न सभिकं दापयेत् तत् स्वम् इष्टतः ॥ N17.6a/ कूटाक्षदेविनः पापान् निर्भजेद् द्यूतमण्डलात् । N17.6c/ कण्ठे ऽअक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥ 18.प्रकीर्णकम् N18.1a/ प्रकीर्णके पुनर् ज्ञेया व्यवहारा नृपाश्रयाः । N18.1c/ राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥ N18.2a/ पुरप्रदानं संभेदः प्रकृतीनां तथैव च । N18.2c/ पाषण्डनैगमश्रेणीगणधर्मविपर्ययाः ॥ N18.3a/ पितृपुत्रविवादश् च प्रायश्चित्तव्यतिक्रमः । N18.3c/ प्रतिग्रहविलोपश् च कोप आश्रमिणाम् अपि ॥ N18.4a/ वर्णसंकरदोषश् च तद्वृत्तिनियमस् तथा । N18.4c/ न दृष्टं यच् च पूर्वेषु तत् सर्वं स्यात् प्रकीर्णके ॥ N18.5a/ राजा त्व् अवहितः सर्वान् आश्रमान् परिपालयेत् । N18.5c/ उपायैः शास्त्रविहितैश् चतुर्भिः प्रकृतैस् तथा ॥ N18.6a/ यो यो वर्णो ऽअवहीयेत यो वोद्रेकम् अनुव्रजेत् । N18.6c/ तं तं दृष्ट्वा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥ N18.7a/ अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । N18.7c/ प्रसमीक्ष्यात्मनो राजा दण्डं दण्ड्येषु पातयेत् ॥ N18.8a/ श्रुतिस्मृतिविरुद्धं च जनानाम् अहितं च यत् । N18.8c/ न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ॥ N18.9a/ न्यायापेतं यद् अन्येन राज्ञाज्ञानकृतं च यत् । N18.9c/ तद् अप्य् अन्यायविहितं पुनर् न्याये निवेशयेत् ॥ N18.10a/ राज्ञा प्रवर्तितान् धर्मान्यो नरो नानुपालयेत् । N18.10c/ दण्ड्यः स पापो वध्यश् च लोपयन् राजशासनम् ॥ N18.11a/ आयुधान्य् आयुधीयानां वाह्यादीन् वाह्यजीविनाम् । N18.11c/ वेश्यास्त्रीणाम् अलंकारं वाद्यातोद्यानि तद्विदाम् ॥ N18.12a/ यच् च यस्योपकरणं येन जीवन्ति कारुकाः । N18.12c/ सर्वस्वहरणे ऽअप्य् एतान् न राजा हर्तुम् अर्हति ॥ N18.13a/ अनादिश् चाप्य् अनन्तश् च द्विपदां पृथिवीपतिः । N18.13c/ दीप्तिमत्वाच् छुचित्वाच् च यदि न स्यात् पथश् च्युतः ॥ N18.14a/ यदि राजा न सर्वेषां वर्णानां दण्डधारणम् । N18.14c/ कुर्यात् पथो व्यपेतानां विनश्येयुर् इमाः प्रजाः ॥ N18.15a/ ब्राह्मण्यं ब्राह्मणो जह्यात् क्षत्रियः क्षात्रम् उत्सृजेत् । N18.15c/ स्वकर्म जह्याद् वैश्यस् तु शूद्रः सर्वान् विशेषयेत् ॥ N18.16a/ राजानश् चेन् नाभविष्यन् पृथिव्यां दण्डधारणम् । N18.16c/ शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ N18.17a/ सताम् अनुग्रहो नित्यम् असतां निग्रहस् तथा । N18.17c/ एष धर्मः स्मृतो राज्ञाम् अर्थश् चामित्रपीडनात् ॥ N18.18a/ न लिप्यते यथा वह्निर् दहञ् छश्वद् इमाः प्रजाः । N18.18c/ न लिप्यते तथा राजा दण्डं दण्ड्येषु पातयन् ॥ N18.19a/ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । N18.19c/ ते यद् ब्रूयुर् असत् सद् वा स धर्मो व्यवहारिणाम् ॥ N18.20a/ राजा नाम चरत्य् एष भूमौ साक्षात् सहस्रदृक् । N18.20c/ न तस्याज्ञाम् अतिक्रम्य संतिष्ठेरन् प्रजाः क्वचित् ॥ N18.21a/ रक्षाधिकाराद् ईशत्वाद् भूतानुग्रहदर्शनात् । N18.21c/ यद् एव राजा कुरुते तत् प्रमाणम् इति स्थितिः ॥ N18.22a/ निर्गुणो ऽअपि यथा स्त्रीणां पूज्य एव पतिः सदा । N18.22c/ प्रजानां विगुणो ऽअप्य् एवं पूज्य एव नराधिपः ॥ N18.23a/ तपःक्रीताः प्रजा राज्ञा प्रभुर् आसां ततो नृपः । N18.23c/ ततस् तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥ N18.24a/ पञ्च रूपाणि राजानो धारयन्त्य् अमितौजसः । N18.24c/ अग्नेर् इन्द्रस्य सोमस्य यमस्य धनदस्य च ॥ N18.25a/ कारणाद् अनिमित्तं वा यदा क्रोधवशं गतः । N18.25c/ प्रजा दहति भूपालस् तदाग्निर् अभिधीयते ॥ N18.26a/ यदा तेजः समालम्ब्य विजिगीषुर् उदायुधः । N18.26c/ अभियाति परान् राजा तदेन्द्रः स उदाहृतः ॥ N18.27a/ विगतक्रोधसंतापो हृष्टरूपो यदा नृपः । N18.27c/ प्रजानां दर्शनं याति सोम इत्य् उच्यते तदा ॥ N18.28a/ धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः । N18.28c/ समः सर्वेषु भूतेषु तदा वैवस्वतः यमः ॥ N18.29a/ यदा त्व् अर्थिगुरुप्राज्ञभृत्यादीन् अवनीपतिः । N18.29c/ अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥ N18.30a/ तस्मात् तं नावजानीयान् नाक्रोशेन् न विशेषयेत् । N18.30c/ आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तद्व्यतिक्रमात् ॥ N18.31a/ तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । N18.31c/ दर्शनं व्यवहाराणाम् आत्मनश् चाभिरक्षणम् ॥ N18.32a/ ब्राह्मणान् उपसेवेत नित्यं राजा समाहितः । N18.32c/ संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥ N18.33a/ ब्राह्मणस्यापरीहारो राजन्यासनम् अग्रतः । N18.33c/ प्रथमं दर्शनं प्रातः सर्वेभ्यश् चाभिवादनम् ॥ N18.34a/ अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः । N18.34c/ भैक्षहेतोः परागारे प्रवेशस् त्व् अनिवारितः ॥ N18.35a/ समित्पुष्पोदकादानेष्व् अस्तेयं सपरिग्रहात् । N18.35c/ अनाक्षेपः परेभ्यश् च संभाषश् च परस्त्रिया ॥ N18.36a/ नदीष्व् अवेतनस् तारः पूर्वम् उत्तरणं तथा । N18.36c/ तरेष्व् अशुल्कदानं च न चेद् वाणिज्यम् अस्य तत् ॥ N18.37a/ वर्तमानो ऽअध्वनि श्रान्तो गृह्णन्न् अनिवसन् स्वयम् । N18.37c/ ब्राह्मणो नापराध्नोति द्वाव् इक्षू पञ्च मूलकान् ॥ N18.38a/ नाभिशस्तान् न पतितान् न द्विषो न च नास्तिकात् । N18.38c/ न सोपधान् नानिमित्तं न दातारं प्रपीड्य च ॥ N18.39a/ अर्थानां भूरिभावाच् च देयत्वाच् च महात्मनाम् । N18.39c/ श्रेयान् प्रतिग्रहो राज्ञां अन्येषां ब्राह्मणाद् ऋते ॥ N18.40a/ ब्राह्मणश् चैव राजा च द्वाव् अप्य् एतौ धृतव्रतौ । N18.40c/ नैतयोर् अन्तरं किंचित् प्रजाधर्माभिरक्षणात् ॥ N18.41a/ धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतो ऽअशुचीन् । N18.41c/ मेध्यम् एव धनं प्राहुस् तीक्ष्णस्यापि महीपतेः ॥ N18.42a/ शुचीनाम् अशुचीनां च संनिपातो यथाम्भसाम् । N18.42c/ समुद्रे समतां याति तद्वद् राज्ञो धनागमः ॥ N18.43a/ यथा चाग्नौ स्थितं दीप्ते शुद्धिम् आयाति काञ्चनम् । N18.43c/ एवम् एवागमा सर्वे शुद्धिम् आयान्ति राजसु ॥ N18.44a/ य एव कश्चित् स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति । N18.44c/ तद् राज्ञाप्य् अनुमन्तव्यम् एष धर्मः सनातनः ॥ N18.45a/ अन्यप्रकाराद् उचिताद् भूमेः षड्भागसंज्ञितात् । N18.45c/ बलिः स तस्य विहितः प्रजापालनवेतनम् ॥ N18.46a/ शक्यं तत् पुनर् आदातुं यद् अब्राह्मणसात्कृतम् । N18.46c/ ब्राह्मणाय तु यद् दत्तं न तस्य हरणं पुनः ॥ N18.47a/ दानम् अध्ययनं यज्ञस् तस्य कर्म त्रिलक्षणम् । N18.47c/ याजनाध्यापने वृत्तिस् तृतीयस् तु प्रतिग्रहः ॥ N18.48a/ स्वकर्मणि द्विजस् तिष्ठेद् वृत्तिम् आहारयेत् कृताम् । N18.48c/ नासद्भ्यः प्रतिगृह्णीयाद् वर्णेभ्यो नियमे ऽअसति ॥ N18.49a/ अशुचिर् वचनाद् यस्य शुचिर् भवति पुरुषः । N18.49c/ शुचिश् चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ N18.50a/ विदुर् य एव देवत्वं राज्ञो ह्य् अमिततेजसः । N18.50c/ तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते द्विजातयः ॥ N18.51a/ लोके ऽअस्मिन् मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः । N18.51c/ हिरण्यं सर्पिर् आदित्य आपो राजा तथाष्टमः ॥ N18.52a/ एतानि सततं पश्येन् नमस्येद् अर्चयेच् च तान् । N18.52c/ प्रदक्षिणं च कुर्वीत तथा ह्य् आयुर् न हीयते ॥ परिशिष्टम् 19.स्तेयम् N19.1a/ द्विविधास् तस्करा ज्ञेयाः परद्रव्यापहारिणः । N19.1c/ प्रकाशाश् चाप्रकाशाश् च तान् विद्याद् आत्मवान् नृपः ॥ N19.2a/ प्रकाशवञ्चकास् तत्र कूटमानतुलाश्रिताः । N19.2c/ उत्कोटकाः साहसिकाः कितवाः पण्ययोषितः ॥ N19.3a/ प्रतिरूपकराश् चैव मङ्गलोद्देशवृत्तयः । N19.3c/ इत्य् एवमादयो ज्ञेयाः प्रकाशलोकवञ्चकाः ॥ N19.4a/ अप्रकाशाश् च विज्ञेया बहिरभ्यन्तराश्रिताः । N19.4c/ सुप्तान् प्रमत्तांश् च नरा मुष्णन्त्य् आक्रम्य चैव ते ॥ N19.5a/ देशग्रामगृहघ्नाश् च पथिघ्ना ग्रन्थिमोचकाः । N19.5c/ इत्य् एवमादयो ज्ञेया अप्रकाशाश् च तस्कराः ॥ N19.6a/ तान् विदित्वा सुकुशलैश् चारैस् तत्कर्मकारिभिः । N19.6c/ अनुसृत्य गृहीतव्या गूढप्रणिहितैर् नरैः ॥ N19.7a/ सभाप्रपापूपशालावेशमद्यान्नविक्रयाः । N19.7c/ चतुष्पथाश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ N19.8a/ शून्यागाराण्य् अरण्यानि देवतायतनानि च । N19.8c/ चारैर् विनेयान्य् एतानि चौरग्रहणतत्परैः ॥ N19.9a/ तथैवान्ये प्रणिहिताः श्रद्धेयाश् चित्रवादिनः । N19.9c/ चरा ह्य् उत्साहयेयुस् तांस् तस्करान् पूर्वतस्कराः ॥ N19.10a/ अन्नपानसमादानैः समाजोत्सवदर्शनैः । N19.10c/ तथा चौर्यापदेशैश् च कुर्युस् तेषां समागमम् ॥ N19.11a/ ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि । N19.11c/ ते ऽअभिसार्य गृहीतव्याः सपुत्रपशुबान्धवाः ॥ N19.12a/ यांस् तत्र चौरान् गृह्णीयात् तान् विताड्य विडम्ब्य च । N19.12c/ अवघुष्य च सर्वत्र वध्याश् चित्रवधेन ते ॥ N19.13a/ न त्व् अहोढान्विताश् चौरा राज्ञा वध्या ह्य् अनागमाः । N19.13c/ सहोढान् सोपकरणान् क्षिप्रं चौरान् प्रशासयेत् ॥ N19.14a/ स्वदेशघातिनो ये स्युस् तथा पन्थावरोधिनः । N19.14c/ तेषां सर्वस्वम् आदाय भूयो निन्दां प्रकल्पयेत् ॥ N19.15a/ अहोढान् विमृशेच् चौरान् गृहीतान् परिशङ्कया । N19.15c/ भयोपधाभिश् चित्राभिर् ब्रूयुस् तथा यथाकृतम् ॥ N19.16a/ देशं कालं दिशं जातिं नाम वा संप्रतिश्रयम् । N19.16c/ कृत्यं कर्मकरा वा स्युः प्रष्टव्यास् ते विनिग्रहे ॥ N19.17a/ वर्णस्वराकारभेदात् ससंदिग्धनिवेदनात् । N19.17c/ अदेशकालदृष्टत्वाद् वासस्याप्य् अविशोधनात् ॥ N19.18a/ असद्व्ययात् पूर्वचौर्याद् असत्संसर्गकारणात् । N19.18c/ लेशैर् अप्य् अवगन्तव्या न होढेनैव केवलम् ॥ N19.19a/ दस्युवृत्ते यदि नरे शङ्का स्यात् तस्करे ऽअपि वा । N19.19c/ यदि स्पृश्येत लेशेन कार्यः स्याच् छपथः ततः ॥ N19.20a/ चौराणां भक्तदा ये स्युस् तथाग्न्युदकदायकाः । N19.20c/ आवासदा देशिकदास् तथैवोत्तरदायकाः ॥ N19.21a/ क्रेतारश् चैव भाण्डानां प्रतिग्राहिण एव च । N19.21c/ समदण्डाः स्मृता ह्य् एते ये च प्रच्छादयन्ति तान् ॥ N19.22a/ राष्ट्रेषु राष्ट्राधिकृताः सामन्ताश् चैव चोदिताः । N19.22c/ अभ्याघातेषु मध्यस्था यथा चौरास् तथैव ते ॥ N19.23a/ गोचरे यस्य मुष्येत तेन चौराः प्रयत्नतः । N19.23c/ मृग्या दाप्यो ऽअन्यथा मोषं पदं यदि न निर्गतम् ॥ N19.24a/ निर्गते तु पदे तस्मिन् नष्टे ऽअन्यत्र निपातिते । N19.24c/ सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥ N19.25a/ गृहे वै मुषिते राजा चौरग्राहांस् तु दापयेत् । N19.25c/ आरक्षकान् राष्ट्रिकांश् च यदि चौरो न लभ्यते ॥ N19.26a/ यदि वा दाप्यमानानां तस्मिन् मोषे तु संशयः । N19.26c/ मुषितः शपथं शाप्यो मोषे वैशोध्यकारणात् ॥ N19.27a/ अचौरे दापिते मोषं चौर्यवैशोध्यकारणात् । N19.27c/ चौरे लब्धे लभेयुस् ते द्विगुणं प्रतिपादिताः ॥ N19.28a/ चौरहृतं प्रयत्नेन सरूपं प्रतिपादयेत् । N19.28c/ तदभावे तु मूल्यं स्याद् दण्डं दाप्यश् च तत्समम् ॥ N19.29a/ काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च । N19.29c/ वेणुवैणवभाण्डानां वेत्रस्नाय्वस्थिचर्मणाम् ॥ N19.30a/ शाकहरितमूलानां हरणे फलपुष्पयोः । N19.30c/ गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ N19.31a/ पक्वान्नानां कृतान्नानां मद्यानाम् आमिषस्य च । N19.31c/ सर्वेषाम् अल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ॥ N19.32a/ तुलाधरिममेयानां गणिमानां च सर्वशः । N19.32c/ एभ्यस् तूत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः ॥ N19.33a/ धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽअभ्यधिकं वधः । N19.33c/ न्यूनं त्व् एकादशगुणं दण्डं दाप्यो ऽअब्रवीन् मनुः ॥ N19.34a/ सुवर्णरजतादीनाम् उत्तमानां च वाससाम् । N19.34c/ रत्नानां चैव मुख्यानां शताद् अभ्यधिकं वधः ॥ N19.35a/ पुरुषं हरतः पात्यो दण्ड उत्तमसाहसः । N19.35c/ सर्वस्वं स्त्रीं तु हरतः कन्यां तु हरतो वधः ॥ N19.36a/ महापशून् स्तेनयतो दण्ड उत्तमसाहसः । N19.36c/ मध्यमो मध्यमपशुं पूर्वः क्षुद्रपशुं हरन् ॥ N19.37a/ चतुर्विंशावरः पूर्वः परः षण्णवतिर् भवेत् । N19.37c/ शतानि पञ्च तु परो मध्यमो द्विशतावरः ॥ N19.38a/ सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः । N19.38c/ त्रिविधः साहसेष्व् एव दण्डः प्रोक्तः स्वयंभुवा ॥ N19.39a/ प्रथमे ग्रन्थिभेदानाम् अङ्गुल्यङ्गुष्ठयोर् वधः । N19.39c/ द्वितीये चैव तच्छेषं दण्डः पूर्वश् च साहसः ॥ N19.40a/ गोषु ब्राह्मणसंस्थासु स्थूरायाश् छेदनं भवेत् । N19.40c/ दासीं तु हरतो नित्यम् अर्धपादविकर्तनम् ॥ N19.41a/ येन येन विशेषेण स्तेनाङ्गेन विचेष्टते । N19.41c/ तत् तद् एवास्य छेत्तव्यं तन् मनोर् अनुशासनम् ॥ N19.42a/ गरीयसि गरीयांसम् अगरीयसि वा पुनः । N19.42c/ स्तेने निपातयेद् दण्डं न यथा प्रथमे तथा ॥ N19.43a/ दश स्थानानि दण्डस्य मनुः स्वायंभुवो ऽअब्रवीत् । N19.43c/ त्रिषु वर्णेषु यानि स्युर् ब्राह्मणो रक्षितः सदा ॥ N19.44a/ उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् । N19.44c/ चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ N19.45a/ अपराधं परिज्ञाय देशकालौ च तत्त्वतः । N19.45c/ सारानुबन्धाव् आलोक्य दण्डान् एतान् प्रकल्पयेत् ॥ N19.46a/ न मित्रकारणाद् राज्ञा विपुलाद् वा धनागमात् । N19.46c/ उत्स्रष्टव्यः साहसिकस् त्यक्तात्मा मनुर् अब्रवीत् ॥ N19.47a/ यावान् अवध्यस्य वधे तावान् वध्यस्य मोक्षणे । N19.47c/ भवत्य् अधर्मो नृपतेर् धर्मस् तु विनियच्छतः ॥ N19.48a/ न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् । N19.48c/ निर्वासं कारयेत् कामम् इति धर्मो व्यवस्थितः ॥ N19.49a/ सर्वस्वं वा हरेद् राजा चतुर्थं वावशेषयेत् । N19.49c/ भृत्येभ्यो ऽअनुस्मरन् धर्मं प्राजापत्यम् इति स्थितिः ॥ N19.50a/ ब्राह्मणस्यापराधे तु चतुःस्व् अङ्को विधीयते । N19.50c/ गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥ N19.51a/ गुरुतल्पे भगः कार्यः सुरापाने ध्वजः स्मृतः । N19.51c/ स्तेये तु श्वपदं कृत्वा शिखिपित्तेन कूटयेत् ॥ N19.52a/ विशिराः पुरुषः कार्यो ललाटे भ्रूणघातिनः । N19.52c/ असंभाष्यश् च कर्तव्यस् तन् मनोर् अनुशासनम् ॥ N19.53a/ राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । N19.53c/ आचक्षाणेन तत्स्तेयम् एवं कर्तास्मि शाधि माम् ॥ N19.54a/ अनेना भवति स्तेनः स्वकर्मप्रतिपादनात् । N19.54c/ राजानं तत् स्पृशेद् एन उत्सृजन्तं सकिल्बिषम् ॥ N19.55a/ राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः । N19.55c/ निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ N19.56a/ शासनाद् वा विमोक्षाद् वा स्तेनो मुच्यते किल्बिषात् । N19.56c/ अशासनात् तु तद् राजा स्तेनस्याप्नोति किल्बिषम् ॥ N19.57a/ गुरुर् आत्मवतां शास्ता शास्ता राजा दुरात्मनाम् । N19.57c/ अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ N19.58a/ अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । N19.58c/ द्विर् अष्टापाद्यं वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥ N19.59a/ ब्राह्मणस्य चतुःषष्टीत्य् एवं स्वायंभुवो ऽअब्रवीत् । N19.59c/ तत्रापि च विशेषेण विद्वत्स्व् अभ्यधिकं भवेत् ॥ N19.60a/ शारीरश् चार्थदण्डश् च दण्डस् तु द्विविधः स्मृतः । N19.60c/ शारीरा दशधा प्रोक्ता अर्थदण्डास् त्व् अनेकधा ॥ N19.61a/ काकण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च । N19.61c/ शारीरस् त्व् अवरोधादिर् जीवितान्तस् तथैव च ॥ N19.62a/ काकण्यादिस् तु यो दण्डः स तु माषापरः स्मृतः । N19.62c/ माषावराद्यो यः प्रोक्तः कार्षापणपरस् तु सः ॥ N19.63a/ कार्षापणापराद्यस् तु चतुःकार्षापणः परः । N19.63c/ द्व्यवरो ऽअष्टापरश् चान्यस् त्र्यवरो द्वादशोत्तरः ॥ N19.64a/ कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश् चतुर्गुणाः । N19.64c/ एवम् अन्ये तु विज्ञेयाः प्राक् च ते पूर्वसाहसात् ॥ N19.65a/ कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते । N19.65c/ पणैर् निबद्धः पूर्वस्यां षोडशैव पणाः स तु ॥ N19.66a/ माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु । N19.66c/ काकणी तु चतुर्भागो माषस्य च पणस्य च ॥ N19.67a/ पाञ्चनद्याः प्रदेशे तु संज्ञा या व्यावहारिकी । N19.67c/ कार्षापणप्रमाणं तु निबद्धम् इह वै तया ॥ N19.68a/ कार्षापणो ऽअण्डिका ज्ञेयाश् चतस्रस् तास् तु धानकः । N19.68c/ तद्द्वादश सुवर्णस्य दीनारश् चित्रकः स्मृतः ॥ N19.69a/ वार्त्तां त्रयीं चाप्य् अथ दण्डनीतिम् । राजानुवर्तेत् संतताप्रमत्तः । N19.69c/ हन्याद् उपायैर् निपुणैर् गृहीतान् । पुरे च राष्ट्रे निगृह्णीयात् पापान् ॥ 20.दिव्यानि N20.1a/ यदा साक्षी न विद्यते विवादे वदतां नृणाम् । N20.1c/ तदा दिव्यैः परीक्षेत शपथैश् च पृथग्विधैः ॥ 1 N20.2a/ सत्यं वाहनशस्त्राणि गोबीजरजतानि च । N20.2c/ देवतापितृपादाश् च दत्तानि सुकृतानि च ॥ 2 N20.3a/ महापराधे दिव्यानि दापयेत् तु महीपतिः । N20.3c/ अल्पेषु च नरः श्रेष्ठः शपथैः शापयेन् नरम् ॥ 3 N20.4a/ एते हि शपथाः प्रोक्ताः सुकरास् स्वल्पसंशये । N20.4c/ साहसेष्व् अभिशापे च विधिर् दिव्यः प्रकीर्तितः ॥ 4 N20.5a/ संदिग्धे ऽअर्थे ऽअभियुक्तानां प्रच्छन्नेषु विशेषतः । N20.5c/ दिव्यः पञ्चविधो ज्ञेय इत्य् आह भगवान् मनुः ॥ 5 N20.6a/ धटो ऽअग्निर् उदकं चैव विषं कोशश् च पञ्चमः । N20.6c/ उक्तान्य् एतानि दिव्यानि दूषितानां विशोधने ॥ 6 N20.7a/ संदिग्धेष्व् अभियुक्तानां विशुद्ध्यर्थं महात्मना । N20.7c/ नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः । N20.7e/ वादिनो ऽअनुमतेनैनं कारयेन् नान्यथा बुधः ॥ 7 [धटः] N20.8a/ चतुर्हस्तौ तुलापादाव् उच्छ्रयेण प्रकीर्तितौ । N20.8c/षड्ढस्तं तु तयोर् दृष्टं प्रमाणं परिमाणतः ॥ 8 N20.9a/ पादयोर् अन्तरं हस्तं भवेद् अध्यर्धम् एव च । N20.9c/ शिक्यद्वयं समासज्य धटे कर्कटके दृढे ॥ 9 N20.10a/ तुलयित्वा नरं पूर्वं चिह्नं कुर्याद् धटस्य तु । N20.10c/ कक्षास्थानेन तं तुल्यम् अवतार्य ततो धटात् ॥ 10 N20.11a/ समयैः परिगृह्यैनं पुनर् आरोपयेन् नरः । N20.11c/ तस्मिन्न् एवं कृते सा चेत् कक्षे स्थाप्य सुनिश्चला ॥ 11 N20.12a/ तुलितो यदि वर्धेत शुद्धः स्यान् नात्रे संशयः । N20.12c/ समो वा हीयमानो वा न विशुद्धो भवेन् नरः ॥ 12 N20.13a/ धर्मपर्यायवचनैर् धट इत्य् अभिधीयसे । N20.13c/ त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च । N20.13e/ त्वम् एव धट जानीषे न विदुर् यानि मानुषाः ॥ 13 N20.14a/ व्यवहाराभिशस्तो ऽअयं मानुषस् तुल्यते तथा । N20.14c/ तद् एव संशयापन्नं धर्मतस् त्रातुम् अर्हसि ॥ 14 [अग्निः] N20.15a/ अत ऊर्ध्वं प्रवक्ष्यामि लोहस्य विधिम् उत्तमम् । N20.15c/ द्वात्रिंशदङ्गुलानि तु मण्डलान् मण्डलान्तरम् ॥ 15 N20.16a/ अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् । N20.16c/ चतुर्विंशत् समाख्यातं संख्यातत्त्वार्थदर्शिभिः ॥ 16 N20.17a/ कल्पितैर् मण्डलैर् एवम् उषितस्य शुचेर् अपि । N20.17c/ सप्ताश्वत्थस्य पत्त्राणि सूत्रेणावेष्ट्य हस्तयोः ॥ 17 N20.18a/ विदध्यात् तप्तलोहस्य पञ्चाशत्पलम् संमितम् । N20.18c/ हस्ताभ्यां पिण्डम् आदाय शनैः सप्तपदं व्रजेत् ॥ 18 N20.19a/ न मण्डलम् अतिक्रामेन् नाप्य् अर्वाक् पादयेत् पदम् । N20.19c/ न च पातयेताप्राप्तः यावद्भूमिर् प्रकल्पिता ॥ 19 N20.20a/ तीर्त्वानेन विधानेन मण्डलानि समाहितः । N20.20c/ अदग्धः सर्वतो यस् तु स विशुद्धो भवेन् नरः ॥ 20 N20.21a/ भयाद् वा पातयते यस् त्व् अदग्धो यो विभाव्यते । N20.21c/ पुनस् तं हारयेल् लोहं स्थितिर् एषा पुरातनी । N20.21e/ अनेन विधिना कार्यो हुताशसमयः स्मृतः ॥ 21 N20.22a/ त्वम् अग्ने सर्वभूतानाम् अन्तश्चरसि साक्षिवत् । N20.22c/ सुकृतं दुःकृतं लोकेनाज्ञातं विद्यते त्वया ॥ 22 N20.23a/ प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । N20.23c/ यथावद् एव जानीषे न विदुर् यानि मानुषाः ॥ 23 N20.24a/ व्यवहाराभिशस्तो ऽअयं पुरुषः शुद्धिम् इच्छति । N20.24c/ तद् एनं संशयापन्नं धर्मतस् त्रातुम् अर्हसि ॥ 24 [जलम्] N20.25a/ अतः परं प्रवक्ष्यामि तोयस्य विधिम् उत्तमम् । N20.25c/ नातिक्रूरेण धनुषा प्रेरयेत् सायकत्रयम् ॥ 25 N20.26a/ मध्यमस् तु शरो ग्राह्यः पुरुषेण यवीयसा । N20.26c/ प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन् नरः ॥ 26 N20.27a/ अन्यथा न विशुद्धः स्याद् एकाङ्गम् अपि दर्शयेत् । N20.27c/ स्थानाद् अन्यत्र वा गच्छेद् यस्मिन् पूर्वं निवेषितः ॥ 27 N20.28a/ स्त्रियस् तु न बलात् कार्या न पुमान् अपि दुर्बलः । N20.28c/ भीरुत्वाद् योषितो मृत्युः कृशस्यापि बलात् कुर्यात् । N20.28e/ सहसा प्राप्नुयात् सर्वांस् तस्माद् एतान् न मज्जयेत् ॥ 28 N20.29a/ तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः ॥ 29 N20.30a/ सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ । N20.30c/ यतश् चाग्निर् अभूद् अस्मात् ततस् तोयं विशिष्यते ॥ 30 N20.31a/ क्रियते धर्मतत्त्वज्ञैर् दूषितानां विशोधनम् । N20.31c/ तस्मात् सत्येन भगवञ् जलेश त्रातुम् अर्हसि ॥ 31 [विषम्] N20.32a/ अतः परं प्रवक्ष्यामि विषस्य विधिम् उत्तमम् । N20.32c/ तुलयित्वा विषं पूर्वं देयम् एतद् धिमागमे ॥ 32 N20.33a/ न पूर्वाह्णे न मध्याह्ने न संध्यायां तु धर्मवित् । N20.33c/ शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् ॥ 33 N20.34a/ भग्नं च दारितं चैव धूपितं मिश्रितं तथा । N20.34c/ कालकूटम् अलंबुं च विषं यत्नेन वर्जयेत् ॥ 34 N20.35a/ शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् । N20.35c/ महादोषवते देयं राज्ञा तत्त्वबुभुत्सया ॥ 35 N20.36a/ न बालातुरवृद्धेषु नैव स्वल्पापराधिषु । N20.36c/ विषस्य तु यवान् सप्त दद्याच् छोद्ये घृतप्लुतान् ॥ 36 N20.37a/ विषस्य पलषड्भागाद् भागो विंशतिमस् तु यः । N20.37c/ तम् अष्टभागहीनं तु शोध्ये दद्याद् घृतप्लुतम् ॥ 37 N20.38a/ यथोक्तेन विधानेन विप्रान् स्प्र्ष्ट्वानुमोदितः । N20.38c/ सोपवासश् च खादेत देवब्राह्मणसंनिधौ ॥ 38 N20.39a/ विषं वेगक्लमापेतं सुखेन यदि जीर्यते । N20.39c/ विशुद्धम् इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् ॥ 39 N20.40a/ त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः । N20.40c/ शोधयैनं नरं पापात् सत्येनास्यामृतीभव ॥ 40 [कोशः] N20.41a/ अतः परं प्रवक्ष्यामि कोशस्य विधिम् उत्तमम् ॥ 41 N20.42a/ पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च । N20.42c/ सशूकस्याव्यसनिनः कोशपानं विधीयते ॥ 42 N20.43a/ यद्भक्तः सो ऽअभियुक्तः स्यात् तद्दैवत्यं तु पाययेत् । N20.43c/ सप्ताहाद् यस्य दृश्यते द्विसप्ताहेन वा पुनः । N20.43e/ प्रत्यात्मिकं तु यत्किंचित् सैव तस्य विभावना ॥ 43 N20.44a/ द्विसप्ताहात् परं यस्य महद् वा वैकृतं भवेत् । N20.44c/ नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् ॥ 44 N20.45a/ महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । N20.45c/ नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् ॥ 45 N20.46a/ यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् । N20.46c/ दद्याद् राजाभियुक्तानां प्रेत्य चेह च नन्दति ॥ 46 N20.47a/ न विषं ब्राह्मणे दद्यान् न लोहं क्षत्रियो हरेत् । N20.47c/ न निमज्ज्याप्सु वैश्यश् च शूद्रः कोशं न पाययेत् ॥ 47 N20.48a/ वर्षासु न विषं दद्यात् हेमन्ते नाप्सु मज्जयेत् । N20.48c/ न लोहं हारयेद् ग्रीष्मे न कोशं पाययेन् निशि ॥ 48 नारदीयधर्मशास्त्रः समाप्तः.