अथ सूर्यमण्डलाष्टकम् नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूती स्थिति नाश हेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरञ्चि नारायण शङ्करात्मन् ॥ 1॥ यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादि रूपम् । दारिद्र्य दुखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 2॥ यन्मण्डलं देव गणैः सुपूजितं विप्रैः स्तुतं भावनमुक्ति कोविदम् । तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 3॥ यन्मण्डलं ज्ञान घनं त्वगम्यं त्रैलोक्य पूज्यं त्रिगुणात्म रूपम् । समस्त तेजोमय दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 4॥ यन्मण्डलं gu.Dhamati प्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । यत्सर्व पाप क्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 5॥ यन्मण्डलं व्याधि विनाश दक्षं यदृग्यजुः सामसु संप्रगीतम् । प्रकाशितं येन भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ 6॥ यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण सिद्ध सङ्घाः । यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ 7॥ यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्चकुर्यादिह मर्त्यलोके । यत्कालकल्प क्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 8॥ यन्मण्डलं विश्वसृजं प्रसीदमुत्पत्तिरक्षा प्रलय प्रगल्भम् । यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 9॥ यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् । सूक्ष्मान्तरैर्योगपथानुगम्ये पुनातु मां तत्सवितुर्वरेण्यम् ॥ 10॥ यन्मण्डलं वेदविदो विदन्ति गायन्ति तच्चारणसिद्ध सङ्घाः । यन्मण्डलं वेदविदो स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ 11॥ यन्मण्डलं वेदविदोपगीतं यद्योगिनां योग पथानुगम्यम् । तत्सर्व वेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 12॥ The metre structure of each shloka is: 11 - 11 | -- 11 - 11 || --- where the numbers indicate the number of syllables and the dashes the relative pause required; a rather straightforward metre. Also note the recurring `tatsaviturvareNyam.h' of the gAyatri mantra; this is after all a hymn to the Sun!