\documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagenumbering{itrans} %-------------------------------------------------------- \begin{document} #indian \centerline{\hugedvng OM} \medskip\centerline{\largedvng sakala saubhaagyadaayaka} \medskip\centerline{\LARGEdvng .. श्रीविष्णुसहस्रनामस्तोत्रम्..} \medskip\hrule##\begin{multicols}{2}\obeyspaceslines## %-------------------------------------------------------- शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् . प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये .. 1.. यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् . विघ्नं निघ्नन्ति सततं विष्वकसेनं तमाश्रये .. 2.. व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् . पराशरात्मजं वन्दे शुकतातं तपोनिधिम् .. 3.. व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे . नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः .. 4.. अविकाराय शुद्धाय नित्याय परमात्मने . सदैकरूपरूपाय विष्णवे सर्वजिष्णवे .. 5.. यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् . विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे .. 6.. OM नमो विष्णवे प्रभविष्णवे . श्रीवैशम्पायन उवाच \-\-\- श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः . युधिष्ठरः शान्तनवं पुनरेवाभ्यभाषत .. 7.. युधिष्ठिर उवाच \-\-\- किमेकं दैवतं लोके किं वाप्येकं परायणम् . स्तुवन्तः कं कमर्चन्तः प्राप्{}नुयुर्मानवाः शुभम् .. 8.. को धर्मः सर्वधर्माणां भवतः परमो मतः . किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् .. 9.. भीष्म उवाच \-\-\- जगत्{}प्रभुं देवेदेवमनन्तं पुरुषोत्तमम् . स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः .. 10.. तमेव चार्चयन्नित्यं भक्{}त्या पुरुषमव्ययम् . ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च .. 11.. अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् . लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् .. 12.. ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् . लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् .. 13.. एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः . यद्भक्{}त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा .. 14.. परमं यो महत्तेजः परमं यो महत्तपः . परमं यो महद्ब्रह्म परमं यः परायणम् .. 15.. पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् . दैवतं देवतानां च भूतानां योऽव्ययः पिता .. 16.. यतः सर्वाणि भूतानि भवन्{}त्यादियुगागमे . यस्मिंश्{}च प्रलयं यान्ति पुनरेव युगक्षये .. 17.. तस्य लोकप्रधानस्य जगन्नाथस्य भूपते . विष्णोर्नामसहस्रं मे शृणु पापभयापहम् .. 18.. यानि नामानि गौणानि विख्यातानि महात्मनः . ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये .. 19.. ऋषिर्नाम्{}नां सहस्रस्य वेदव्यासो महामुनिः .. छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः .. 20.. अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः . त्रिसामा हृदयं तस्य शान्त्यर्थे विनियउज्यते .. 21.. विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् .. अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं .. 22 .. \centerline{.. puurvanyaasaH ..} श्रीवेदव्यास उवाच \-\-\- AUM अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य .. श्री वेदव्यासो भगवान् ऋषिः . अनुष्टुप् छन्दः . श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता . अमृतांशूद्भवो भानुरिति बीजम् . देवकीनन्दनः स्रष्टेति शक्{}तिः . उद्भवः क्षोभणो देव इति परमो मन्त्रः . शङ्खभृन्नन्दकी चक्रीति कीलकम् . शार्ङ्गधन्वा गदाधर इत्यस्त्रम् . रथाङ्गपाणिरक्षोभ्य इति नेत्रम् . त्रिसामा सामगः सामेति कवचम् . आनन्दं परब्रह्मेति योनिः . ऋतुः सुदर्शनः काल इति दिग्बन्धः .. श्रीविश्वरूप इति ध्यानम् . श्रीमहाविष्णुप्रीत्यर्थं सहस्रनामजपे विनियोगः .. \centerline{.. atha nyaasaH..} AUM शिरसि वेदव्यासऋषये नमः . मुखे अनुष्टुप्छन्दसे नमः . हृदि श्रीकृष्णपरमात्मदेवतायै नमः . गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः . पादयोर्देवकीनन्दनः स्रष्टेति शक्{}तये नमः . सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः . करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः .. इति ऋषयादिन्यासः .. \centerline{.. atha karanyaasaH ..} AUM विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः . अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः . ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः . सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः . निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः . रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः . इति करन्यासः .. \centerline{.. atha shhaDaN^ganyaasaH ..} AUM विश्वं विष्णुर्वषट्कार इति हृदयाय नमः . अमृतांशूद्भवो भानुरिति शिरसे स्वाहा . ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् . सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् . निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् . रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् . इति षडङ्गन्यासः .. श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः . \centerline{.. atha dhyaanam.h .} क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः . शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः .. 1.. भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः . अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि .. 2.. AUM शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् . लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् .. 3.. मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् . पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् .. 4.. नमः समस्तभूतानामादिभूताय भूभृते . अनेकरूपरूपाय विष्णवे प्रभविष्णवे .. 5.. सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्{}त्रं सरसीरुहेक्षणम् । सहारवक्षःस्थलकौस्तुभश्रयं नमामि विष्णुं शिरसा चतुर्भुजम् .. 6.. छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलंकृतम् । चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये .. 7.. \centerline{\LARGEdvng.. stotram..} \centerline{.. hariH OM ..} विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः . भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः .. 1.. पूतात्मा परमात्मा च मुक्{}तानां परमा गतिः . अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च .. 2.. योगो योगविदां नेता प्रधानपुरुषेश्वरः . नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः .. 3.. सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः . संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः .. 4.. स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः . अनादिनिधनो धाता विधाता धातुरुत्तमः .. 5.. अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः . विश्वकर्मा मनुस्{}त्वष्टा स्थविष्ठः स्थविरो ध्रुवः .. 6.. अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः . प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् .. 7.. ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः . हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः .. 8.. ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः . अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् .. 9.. सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः . अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः .. 10.. अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः . वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः .. 11.. वसुर्वसुमनः सत्यः समात्माऽसंमितः समः . अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः .. 12.. रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः . अमृतः शाश्{}वत स्थाणुर्वरारोहो महातपाः .. 13.. सर्वगः सर्वविद्भानुर्विष्वक्{}सेनो जनार्दनः . वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः .. 14.. लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः . चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः .. 15.. भ्राजिष्णुर्भोजनं भोक्{}ता सहिष्णुर्जगदादिजः . अनघो विजयो जेता विश्वयोनिः पुनर्वसुः .. 16.. उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः . अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः .. 17.. वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः . अतीन्द्रियो महामायो महोत्साहो महाबलः .. 18.. महाबुद्धिर्महावीर्यो महाशक्{}तिर्महाद्युतिः . अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् .. 19.. महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः . अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः .. 20.. मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः . हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः .. 21.. अमृत्युः सर्वदृक् सिंहः संधाता सन्धिमान् स्थिरः . अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा .. 22.. गुरुः गुरुतमो धामः सत्य सत्यपराक्रमः . निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः .. 23.. अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः . सहस्र मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् .. 24.. आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः . अहः संवर्तको वन्हिरनिलो धरणीधरः .. 25.. सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः . सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणो नरः .. 26.. असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्{}छुचिः . सिद्धार्थः सिद्धसंकल्{}पः सिद्धिदः सिद्धिसाधनः .. 27.. वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः . वर्धनो वर्धमानश्{}च विविक्{}तः श्रुतिसागरः .. 28.. सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः . नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः .. 29.. ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः . ऋद्वः स्पष्टाक्षरो मन्त्रश्{}चन्द्रांशुर्भास्करद्युतिः .. 30.. अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः . औषधं जगतः सेतुः सत्यधर्मपराक्रमः .. 31.. भूतभव्यभवन्नाथः पवनः पावनोऽनलः . कामहा कामकृत्{}कान्तः कामः कामप्रदः प्रभुः .. 32.. युगादिकृद्युगावर्तो नैकमायो महाशनः . अदृश्यो व्यक्{}तरूपश्{}च सहस्रजिदनन्तजित् .. 33.. इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः . क्रोधहा क्रिधकृत्कर्ता विश्{}वबाहुर्महीधरः .. 34.. अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः . अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः .. 35.. स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः . वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः .. 36.. अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः . अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः .. 37.. पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् . महर्द्धिरिऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः .. 38.. अतुलः शरभो भीमः समयज्ञो हविर्हरिः . सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः .. 39.. विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः . महीधरो महाभागो वेगवानमिताशनः .. 40.. उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः . करणं कारणं कर्ता विकर्ता गहनो गुहः .. 41.. व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः . परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः .. 42.. रामो विरामो विरजो मार्गो नेयो नयोऽनयः . वीरः शक्{}तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः .. 43.. वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः . हिरण्यगर्भः शत्रुघ्{}नो व्याप्{}तो वायुरधोक्षजः .. 44.. ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः . उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः .. 45.. विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् . अर्थोऽनर्थो महाकोशो महाभोगो महाधनः .. 46.. अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः . नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः .. 47.. यज्ञ इज्यो महेज्यश्{}च क्रतुः सत्रं सतां गतिः . सर्वदर्शी विमुक्{}तात्मा सर्वज्ञो ज्ञानमुत्तमम् .. 48.. सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् . मनोहरो जितक्रोधो वीरबाहुर्विदारणः .. 49.. स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् . वत्सरो वत्सलो वत्सी रत्{}नगर्भो धनेश्वरः .. 50.. धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् . अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः .. 51.. गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः . आदिदेवो महादेवो देवेशो देवभृद्गुरुः .. 52.. उत्तरो गोपतिर्गोप्{}ता ज्ञानगम्यः पुरातनः . शरीरभूतभृद्भोक्{}ता कपीन्द्रो भूरिदक्षिणः .. 53.. सोमपोऽमृतपः सोमः पुरुजित्{}पुरुसत्तमः . विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः .. 54.. जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः . अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः .. 55.. अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः . आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः .. 56.. महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः . त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् .. 57.. महावराहो गोविन्दः सुषेणः कनकाङ्गदी . गुह्यो गभीरो गहनो गुप्{}तश्चक्रगदाधरः .. 58.. वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः . वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः .. 59.. भगवान् भगहानन्दी वनमाली हलायुधः . आदित्यो ज्योतिरादित्यः सहीष्णुर्गतिसत्तमः .. 60.. सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः . दिविस्पृक् सर्वदृग्वासो वाचस्पतिरयोनिजः .. 61.. त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् . संन्यासकृच्{}छमः शान्तो निष्ठा शान्तिः परायणम् .. 62.. शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः . गोहितो गोपतिर्गोप्{}ता वृषभाक्षो वृषप्रियः .. 63.. अनिवर्ती निवृत्तात्मा संक्षेप्{}ता क्षेमकृच्{}छिवः . श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः .. 64.. श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः . श्रीधरः श्रीकरः श्रेयः श्रीमाँल्{}लोकत्रयाश्रयः .. 65.. स्वक्ष्ः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः . विजितात्मा विधेयात्मा सत्कीर्तिश्{}छिन्नसंशयः .. 66.. उदीर्णः सर्वतश्{}चक्षुरनीशः शाश्वतस्थिरः . भूशयो भूषणो भूतिर्विशोकः शोकनाशनः .. 67.. अर्चिष्मानर्चिंतः कुम्भो विशुद्धात्मा विशोधनः . अनिरुद्धोऽप्रतिरथः प्रद्युम्{}नोऽमितविक्रमः .. 68.. कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः . त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः .. 69.. कामदेवः कामपालः कामी कान्तः कृतागमः . अनिर्देश्यवपुर्विष्णुर्विरोऽनन्तो धनंजयः .. 70.. ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः . ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः .. 71.. महाक्रमो महाकर्मा महातेजा महोरगः . महाक्रतुर्महायज्{}वा महायज्ञो महाहविः .. 72.. स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः . पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः .. 73.. मनोजवस्तीर्थकरो वसुरेता वसुप्रदः . वसुप्रदो वासुदेवो वसुर्वसुमना हविः .. 74.. सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्{}परायणः . शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः .. 75.. भूतावासो वासुदेवः सर्वासुनिलयोऽनलः . दर्पहा दर्पदो दृप्{}तो दुर्धरोऽथापराजितः .. 76.. विश्वमूर्तिर्महामूर्तिर्दीप्{}तमूर्तिरमूर्तिमान् . अनेकमूर्तिरव्यक्{}तः शतमूर्तिः शताननः .. 77.. एको नैकः सवः कः किं यत् तत्{}पदमनुत्तमम् . लोकबन्धुर्लोकनाथो माधवो भक्{}तवत्सलः .. 78.. सुवर्णोवर्णो हेमाङ्गो वराङ्गश्{}चन्दनाङ्गदी . वीरहा विषमः शून्यो घृताशीरचलश्{}चलः .. 79.. अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् . सुमेधा मेधजो धन्यः सत्यमेधा धराधरः .. 80.. तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः . प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः .. 81.. चतुर्मूर्तिश्{}चतुर्बाहुश्{}चतुर्व्यूहश्चतुर्गतिः . चतुरात्मा चतुर्भावश्{}चतुर्वेदविदेकपात् .. 82.. समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः . दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा .. 83.. शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः . इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः .. 84.. उद्भवः सुन्दरः सुन्दो रत्{}ननाभः सुलोचनः . अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्{}जयी .. 85.. सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः . महाहृदो महागर्तो महाभूतो महानिध्ः .. 86.. कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः . अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः .. 87.. सुलभः सुव्रतः सिद्धः शत्रुजिच्{}छत्रुतापनः . न्यग्रोधोऽदुम्बरोऽश्वत्थश्{}चाणूरान्ध्रनिषूदनः .. 88.. सहस्रार्चिः सप्{}तजिव्हः सप्{}तैधाः सप्{}तवाहनः . अमूर्तिरनघोऽचिन्{}त्यो भयकृद्भयनाशनः .. 89.. अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् . अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः .. 90.. भारभृत् कथितो योगी योगीशः सर्वकामदः . आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः .. 91.. धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः . अपराजितः सर्वसहो नियन्ता नियमो यमः .. 92.. सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः . अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः .. 93.. विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः . रविर्विरोचनः सूर्यः सविता रविलोचनः .. 94.. अनन्तो हुतभुग्भोक्{}ता सुखदो नैकजोऽग्रजः . अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः .. 95.. सनात्सनातनतमः कपिलः कपिरव्ययः . स्वस्तिदः स्वस्तिकृत्{}स्वस्ति स्वस्तिभुक्{}स्वस्तिदक्षिणः .. 96.. अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः . शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः .. 97.. अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः . विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः .. 98.. उत्तारणो दुष्{}कृतिहा पुण्यो दुःस्वप्{}ननाशनः . वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः .. 99.. अननन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः . चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः .. 100.. अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः . जननो जनजन्मादिर्भीमो भीमपराक्रमः .. 101.. आधारनिलयोऽधाता पुष्{}पहासः प्रजागरः . ऊर्ध्वगः सत्{}पथाचारः प्राणदः प्रणवः पणः .. 102.. प्रमाणं प्राणनिलयः प्राणभृत्{}प्राणजीवनः . तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः .. 103.. भूर्भवःस्वस्तरुस्तारः सविता प्रपितामहः . यज्ञो यज्ञपतिर्यज्{}वा यज्ञाङ्गो यज्ञवाहनः .. 104.. यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः . यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च .. 105.. आत्मयोनिः स्वयंजातो वैखानः सामगायनः . देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः .. 106.. शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः . रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः .. 107.. सर्वप्रहरणायुध AUM नम इति . वनमाली गदि शङ्ग्री शङ्खी चक्री च नन्दकी . श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु .. 108.. श्री वासुदेवोभिरक्षतु OM नम इति . \centerline{.. uttaranyaasaH..} इतीदं कीर्तनीयस्य केशवस्य महात्मनः . नाम्{}नां सहस्रदिव्यानामशेषेण प्रकीर्तितम् .. 1.. य इदं शृणुयान्नित्यं यश्{}चापि परिकीर्तयेत् . नाशुभं प्राप्{}नुयात्किंचित्{}सोऽमुत्रेह च मानवः .. 2.. वेदान्तगो ब्राह्मणः स्यात्{}क्षत्रियो विजयी भवेत् . वैश्यो धनसमृद्धः स्याच्{}छूद्रः सुखमवाप्{}नुयात् .. 3.. धर्मार्थी प्राप्{}नुयाद्धर्ममर्थार्थी चार्थमाप्{}नुयात् . कामानवाप्{}नुयात्{}कामी प्रजार्थी चाप्{}नुयात्प्रजाम् .. 4.. भक्{}तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः . सहस्रं वासुदेवस्य नाम्{}नामेतत्प्रकीर्तयेत् .. 5.. यशः प्राप्{}नोति विपुलं ज्ञातिप्राधान्यमेव च . अचलां श्रियमाप्{}नोति श्रेयः प्राप्{}नोत्यनुत्तमम् .. 6.. न भयं k{}वचिदाप्{}नोति वीर्यं तेजश्{}च विन्दति . भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः .. 7.. रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् . भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः .. 8.. दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् . स्तुवन्नामसहस्रेण नित्यं भक्{}तिसमन्वितः .. 9.. वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः . सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् .. 10.. न वासुदेवभक्{}तानामशुभं विद्यते k{}वचित् . जन्ममृत्युजराव्याधिभयं नैवोपजायते .. 11.. इमं स्तवमधीयानः श्रद्धाभक्{}तिसमन्वितः . युज्येतात्मा सुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः .. 12.. न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः . भवन्ति कृत पुण्यानां भक्{}तानां पुरुषोत्तमे .. 13.. द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः . वासुदेवस्य वीर्येण विधृतानि महात्मनः .. 14.. ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् . जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् .. 15.. इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः . वासुदेवात्{}मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च .. 16.. सर्वागमानामाचारः प्रथमं परिकल्{}पते . आचरप्रभवो धर्मो धर्मस्य प्रभुरच्युतः .. 17.. ऋषयः पितरो देवा महाभूतानि धातवः . जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् .. 18.. योगो ज्ञानं तथा सांख्यं विद्या शिल्{}पादि कर्म च . वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् .. 19.. एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः . त्रींलोकान्{}व्याप्य भूतात्{}मा भुंक्{}ते विश्वभुगव्ययः .. 20.. इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् . पठेद्य इच्{}छेत्{}पुरुषः श्रेयः प्राप्{}तुं सुखानि च .. 21.. विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् . भजन्ति ये पुश्{}कराक्षं न ते यान्ति पराभवम् .. 22.. न ते यान्ति पराभवम् OM नम इति . अर्जुन उवाच \-\-\- पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम . भक्{}तानामनुरक्{}तानां त्राता भव जनार्दन .. 23.. श्रीभगवानुवाच \-\-\- यो मां नामसहस्रेण स्तोतुमिच्{}छति पाण्डव . soha.amekena sh{}लोकेन स्तुत एव न संशयः .. 24.. स्तुत एव न संशय OM नम इति . व्यास उवाच \-\-\- वासनाद्वासुदेवस्य वासितं भुवनत्रयम् . सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते .. 25.. श्री वासुदेव नमोऽस्तु ते OM नम इति . पार्वत्युवाच \-\-\- केनोपायेन लघुना विष्णोर्नामसहस्रकम् . पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो .. 26.. ईश्वर उवाच \-\-\- श्रीराम रामेति रामेति रमे रामे मनोरमे . सह्स्रनाम तत्तुल्यं राम नाम वरानने .. 27.. श्रीरामनाम वरानन OM नम इति . ब्रह्मोवाच \-\-\- नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे . सहस्रनाम्{}ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः .. 28.. सहस्रकोटी युगधारिणे OM नम इति . सञ्जय उवाच \-\-\- यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः . तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम .. 29.. श्रीभगवानुवाच \-\-\- अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते . तेषां नित्याभियुक्{}तानां योगक्षेमं वहाम्यहम् .. 30.. परित्राणाय साधूनां विनाशाय च दुष्कृताम् . धर्मसंस्थापनार्थाय संभवामि युगे युगे .. 31.. आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः . संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति .. 32.. कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात् . करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि .. 33.. \centerline{.. इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं संपूर्णम् ..} \centerline{.. OM tat sat..} %%\newpage \hrule ## Additional Concluding Shlokas ## OM आपदामपहर्तारं दातारं सर्वसंपदाम् . लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् . द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् .. नमः कोदण्डहस्ताय सन्धीकृतशराय च . खण्डिताखिलदैत्याय raamaaya.a.apannivaariNe .. रामाय रामभद्राय रामचंद्राय वेधसे . रघुनाथाय नाथाय सीतायाः पतये नमः .. अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ . आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ .. सन्नद्धः कवची खड्गी चापबाणधरो युवा . गच्{}छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः .. अच्युतानन्तगोविन्द नामोच्चारणभेषजात् . नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् .. सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते . वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् .. शरीरे जर्झरीभूते व्याधिग्रस्ते कळेवरे . औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः .. आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः . इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः .. यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् . तत्सर्व क्षम्यतां देव नारायण नमोऽस्तु ते .. विसर्गबिन्दुमात्राणि पदपादाक्षराणि च . न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम .. \hrule ## Alternate Concluding Shlokas ## नमः कमलनाभाय नमस्ते जलशायिने . नमस्ते केशवानन्त वासुदेव नमोऽस्तुते .. नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च . जगद्धिताय कृष्णाय गोविंदाय नमो नमः .. आकाशात्{}पतितं तोयं यथा गच्{}छति सागरम् . सर्वदेवनमस्कारः केशवं प्रति गच्{}छति .. एष निष्कंटकः पन्था यत्र संपूज्यते हरिः . कुपथं तं विजानीयाद् गोविन्दरहितागमम् .. सर्ववेदेषु यत्{}पुण्यं सर्वतीर्थेषु यत्फलम् . तत्फलं समवाप्{}नोति स्तुत्वा देवं जनार्दनम् .. यो नरः पठते नित्यं त्रिकालं केशवालये . द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति .. दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः . विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते .. येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः . दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः .. इह लोके परे वापि न भयं विद्यते k{}वचित् . नाम्{}नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ .. शनैर्दहन्ति पापानि कल्{}पकोटिशतानि च . अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् .. पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् . शिवालये पठेनित्यं तुलसीवनसंस्थितः .. नरो मुक्{}तिमवाप्{}नोति चक्रपाणेर्वचो यथा . ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति .. विलयं यान्ति पापानि चान्यपापस्य का कथा . सर्वपापविनिर्मुक्{}तो विष्णुलोकं sa gach{}chhati .. ##\end{multicols}## \centerline{.. hariH AUM tatsat.h ..} ## \obeylines\medskip\hrule\medskip \rm{Please send corrections to (sanskrit@cheerful.com); Last updated \today} \end{document}