bhärata
sävitri
bhaarata saavitri is a khila or supplement to the Mahabharata and
Harivamsha. This is an annexure of harivamsha, which
itself is an annexure of mahabhaarata. All these put
together will be called bhaarata samhita. But,
bhaarata savitri is an extinct document in print media.
This was published in 1936 along with harivamsha under the editorship of Pt. Ramachandra Shastry Kinjawadekar. Devotees are supposed to recite it daily in morning prayers, since this is called - sakala bhaarata upasamhaarabhuuta - the concluding and evocative chapter of mahabharata. While VS Sukthankar says that only two verses as bhaarata saavitri while quoting "the essence of the book (Bharata-savitrl), embodying the moral of the story, is given as (B. 18. 5. 62 f.) "urdhva baahur viraumi eSa..." and "na jatu kaman..." Pt. Kinjavadekar publishes a hundred verse chapter under the name of 'bhaarata saavitri' as an annexure of harivamsham. This bhaarata saavitri is cited by many pundits like vidyaanidhi siddheshvara shaastry in his book called bhaarata varSiiya praaciina charitra kosha, and in many books related to mahabharata written by chintamaNi vinaayak vaidya, et al.
While Valmiki Ramayana itself is a proponent of gaayatri mantra, bhaarata saavitri itself is said to be the gayatri mantra with reference to mahabharata. So, this stotra or hymn to gaayatri, aka saavitri, has emerged as - bhaarata saara sangraha - the sum total of mahabhaarata.
Tanjavore Sarasvati Mahal Library is having bhaarata stotra-s with these catalog numbners, of which bhaarata saavitri is one. 23245 BHARATA VIVARANA STOTRAM; 20138 BHARATA SAVITRI STOTRAM; 20132 BHARATA SAVITRI STOTRAM; 20133 BHARATA SAVITRI STOTRAM; and this stotra presented here needs verification with those texts.
Cleveland Public Library which holds some copies of these texts tells about the publications as below:
"Mahabharata. Harivamsa with commentary, pub. by Gangavishnu, son of Krshnadasa, Kalyana-Mumbai, Lakshmivenkatesvara press, 1818 [i.e. 1896/7]
Mahabharata. Harivamsa. The Harivansa, an epic poem written by th celcbrated Veda Vyása Rishi; ed. and carefully collated with the best manuscripts in the Library of the Sanscrita college of Calcutta, by Nimáichandra Siromani and Rámagovinda and Rámahari Nyáya Panchána. Calcutta, Asiatic society of Bengal, 1839.
Mahabharata. Harivamsa. A prose English translation of Harivamsha. Translated literally into English prose. Edited and published by Manmatha Nath Dutt. Calcutta, Printed by H.C. Dass, Elysium press, 1897.
Mahabharata. Harivamsa. Harivamsha, tr. into English prose from the original Sanskrit text, ed. by D.N. Bose.P. O. Dum Dum (Bengal) Datta Bose & co. 1935
Mahabharata. Harivamsa. The Harivamsa : being the khila or supplement to the Mahabharata / for the first time critically edited by Parashuram Lakshman Vaidya. -- Poona : Bhandarkar Oriental Research Institute, 1969-1971." and so on...
This is itransed from the Telugu version presented by shrii jannaabhaTla viireshvara shaastry. Readers who hold a copy of Pt. Kinjavadekar's Harivamsham, or any of the publications cited above, are requested to kindly refer to the last chapter in it and communicate any mistakes, typos, missing verses etc. occurring in this webpage, in order to stabalise the text posted here.
A Telugu prose translation of bhaarata saavitri in old Telugu is available here in a zip file [230kb]. bhaarata saavitri in old Telugu
Translation to these verses of bhaarata saavitri will also be posted soon, hopefully...
vyaasam vashiSTha naptaaram
shakteH pautram akalmaSam |
paraashara aatmajam vande shuka taatam tapo
nidhim || 1
vyaasaaya viShNu ruupaaya vyaasa ruupaaya viShNave |
namo
vai brahma nidhaye vaashiSThaaya namo namaH || 2
acaturvadano brahmaa
dvibaahuraparo hariH |
aphaalalocanaH sha.mburbhagavaan baadaraayaNaH ||
3
munim snigdhaa.mbudaabhaasam vedavyaasamakalmaSam |
vedavyaasam
sarasvatyaavaasam vyasam namaamyaham || 4
sa.njaya
uvaaca
dvaaravatyaam sthitam kR^iShNam ci.ntayaamaasa vai puraa
|
sa.ndhyartham preSayaamaasa kuruuNaam paNDavaiH saha ||
5
paNDavanaam hitaarthaaya shiighram kR^iShNena gamyataam |
shrii
kR^iShNo ratha vegena gatvaa vai hastinaapuriim || 6
vidurasya gR^iham
gatvaa dR^iSTaH tena janaardanaH |
viduraH ca aagatam dR^iSTvaa pratyuvaca
janaardanam || 7
bhavaddarshana maatreNa suprabhaatam ca me dinam |
-
kR^ita kR^ityo.asmi ca prabho -
adya me saphalam janma adya me saphalam
tapaH |
adya me pitaraH tuSTaa govinde gR^iham aagate || 8
adya
aSTamii ca navamii ca caturdashii ca |
adya ayanam ca viSuvam ca dina trayam
ca |
adya eva piNDa pitR^i yaj~na makhasya kaalo |
daamodareNa sahasaa
gR^iham aagatena || 9
shrii bhagavaan uvaaca
saadhu sadhu mahaa
praaj~na sarva shaastra vishaarada |
tuShTo.asmi ca varam bruuhi daasyaami
kuru na.ndana || 10
vidura uvaaca
bhojanam vipra sa.mkiirNam
bandhu sa.mkiirNa ma.ndiram |
shayanam suta sa.mkiirNam dehi me madhusuudana
|| 11
sanjaya uvaaca
kR^iSNasya aagatam shrutvaa raajaraajaH
suyodhanaH |
vidurasya gR^iham gatvaaa idam vacanam abraviit ||
12
duryodhana uvaaca
bhiiSma droNau parityajya maam civa
madhusuudanaH |
kim artham punDariikaakSha kR^itam vR^iSala bhojanam ||
13
shrii bhagavaan uvaaca
na shuudraa bhagavad bhaktaa vipraa
bhaagavataa smR^itaa |
sarva varNeShu te shuudraa ye hi abhaktaa janaar.hdane
|| 14
shuddham bhaagavatasya annam shuddham bhaagiirathii jalam
|
shuddham viSNu padam divyam shuddham ekadashii vratam ||
15
caaNDaalam mama bhaktam vaa na avamanyeta buddhimaan
|
yo.avamanyeta muuDhaatmaa rauravam narakam vrajet || 16
kasya doSa
kule naasti vyaadhinaa ko na piiDitaH |
vyasanam kairna sa.mpraaptam kasya
saukhyam nirantaram || 17
## verse 18 missing ##
aadareNa
upaniitaani shaaka annaani suyodhana |
priiNanti mama gaatraaNi na amR^itam
maana varjitam || 19
sa.mpriiti bhojyaani annaani aapad bhojyaani vaa
punaH |
na ca sa.mpriiyase raajan na vai ca aapad gataa vayam || 20
##cf
udyoga for the same verse at 005089025 in Tokunaga coding and 25th verse in ch
190 of udyoga - traditional version##
dviSad annam na bhoktam dviSantam
naiva bhojayet |
paaNDavaanaam dveSTi bho raajan mama praaNaa hi paaNDavaaH
|| 21
##gita press edn has this as an extra text, adhika paaTha, after verse
31, ch 190 of udyoga parva##
mama vaakyam kurushreSThaH shaantim icCha
suyodhana |
raajyam teSaam samam dattvaa yuuyam panchottara shatam ||
22
gotra kShayo na kartavyo raaj~naam bandhu janaiH saha |
kurvanto ##
kurvato - kurvataH## te hitam vaakyam mama bodham vibodhaya || 23
vane
dvaadasha varShaaNi aj~naatam ca trayodasham |
pa.ncha graama arthino raajan
paaNDavaa dharma caariNaH || 24
duryodhana uvaaca
ya.ntrasya
guNa doSo.asti ya.ntriNaH puriSottama |
aham ya.ntro bhavaan ya.ntrii mama
doSo na vidyate || 25
shrii bhagavaan uvaaca
i.ndraprastham
yamaprastham ava.ntiim vaaruNaapurii |
dehi me caturo graamaan pa.ncamam
hastinaapuriim || 26
##iti dharmaja sandesha; cf udyoga 005031019 CE##
duryodhana uvaaca
i.ndraprastham gurordattam yamaprastham
kR^ipasya ca |
vaaruNaavatakam - vaaraNaavatakam - bhiiShme ava.ntii suurya
na.ndane || 27
## paaThaa.ntara - vaaraNaavatam bhiiShmsyahyava.ntii suurya
suutaye ##
hastinaapuram asmaakam pa.ncha graamaananukramaat |
evam
vyavasthitaan graamaan shR^iNu devakii na.nmdana || 28
suucyagreNa
sutiikShNena yavat bhidyati medinii |
taavat na hi pradaasyaami vinaa
yuddhena keshava || 29
##cf 0051250253 udyoga##
shrii bhagavaan
uvaaca
dvaa vimau puruSau muurkhau duryodhana dashaanau |
go graham
vana bha.ngam ca dR^iSTva yuddham punaH punaH ||
30
##602701112/.dvidhaa.bhajyeyam.apy.evam.na.nameyam.tu.kasyacit./
602701134/.eSa.me.sahajo.doSah.svabhaavo.duratikramah.//
-- Rmn yuddha##
yadaa yadaa pashyati ##pashyasi## vaanara
dhvajam
dhanurdharam paaNDava madhyamam raNe |
gadaa prahaaram balinam
vR^ikodaram
tada tadaa daastasi sarva mediniim || 31
yadaa yadaa
droNa vikarNa karNaiH
sa.mShiptamaatre khalu bhiiSma shalyau |
kR^ipaH ca
yodhaaH patitaa raNaa.ngaNe
tada tadaa daastasi sarva mediniim ||
32
duryodhana uvaaca
hiraNyavarNam
paripuurNagaatram
meghonnatam mattagajendra tulyam |
aaditya putram
bahushatrunaasham
pashyaami karNam rathamaaruha.ntam || 33
shrii
bhagavaan uvaaca
nare catuShkam turageShu ShoDasham
gaje shatam
pa.nchashatam ratheShu ca |
dR^iShTva.arjuno mu.nchati baaNa
varSham
svaatii gataH shukra iva ativR^iShTim || 34
ekadhaa dashadhaa
caiva shatadhaa ca sahasradhaa |
raNe paartha sharaa vR^iShTiH daanam
brahmavido yathaa || 35
kim karNena sahasreNa duryodhana shatairapi
|
shara garjita meghena vR^idhaa karNena garjitam || 36
ekaakii paada
caareNa na aayaasi kaurava |
dharma shaastra pravartakaaro manvaadyaa
madyapaayinaH || 37
dhR^itaraaSTra uvaaca
bruuhi sa.njaya yad
vR^ittam yuddhe teSaam mahaatmanaam |
paaNDavaanaam kuruuNaam ca
sa.mpravR^itte mahaakShaye || 38
ke tatra pramukhaa yodhaaH ke ca tatra
mahaarathaaH |
mahaabalaaH ca ke tatra katham te vinipaatitaaH ||
39
bhiiShma droNau katham bhagnau karNa shalyau katham hatau |
katham
duryodhano raaja bhiimsenena nipaatitaH || 40
sa.njaya
uvaaca
medinii bhaara nirhaaram paarthasaarathim acyutam |
praNamaami
hR^iShiikesham durlabham cakrapaaNinam || 41
durlabhaa vipra goSTii ca
durlabhaa bhaaratii kathaa |
durlabhaa haribhaktiH ca ga.ngaa snaanam ca
durlabham || 42
sadbhiH ca sahavaasena jaahnavyaa darshanena ca
|
viSNoH smaraNa maatreNa sarva paapaiH pramucyate || 43
arjunaH
saatyakiH caiva dhR^iSTadyumno ghaTotkacaH |
shikhaNDiH ca abhimanyuH ca
vaayuputro mahaabalaH || 44
nakulaH sahadevaH ca dharmaraajo yudhiSTiraH
|
viraaTaH ca uttaraH caiva drupadaH ca mahaarathaaH ||
45
paaNDavaanaam bale yodhaaH sarve viSNu paraakramaaH |
kauravaanaam
bale yodhaaH sarve sa.mkarShaNa prabhaaH || 46
shakuniH saubalo bhiiSmaH
kR^itavarmaa jayadradhaH |
bhuurishravaaH ca baahliko bhagadattaH tathaiva ca
|| 47
uluukaH somadattaH ca shashibi.nduH ca paarthivaH |
droNo droNiH
kR^ipaH shalyo vR^iSaseno halaayudhaH || 48
##may be - vR^iSaseno hyalaayudha
= HvR^iSaseno hi alaayudhaH##
vaikartano vikarNaH ca kali.ngastu tathaiva
ca |
duHshaasanaH ca karNaH ca raaja duryodhanaH tathaa || 49
ete
dvaavi.mshatiH proktaa bharateSu mahaarathaaH |
kauravaaH paaNDavaaH caiva
ete yuddha vishaaradaaH || 50
##bhiiSma's saying##
arjunaH saha
putreNa droNa saha sutena ca |
aham bhuurishravaaH caiva SaDete.atirathaaH
smR^itaaH || 51
kR^ipaH ca kR^itavarmaa ca madra raajo yudhi"STiraH
|
viraaTo bhiimasenaH ca SaDete ca mahaarathaaH || 52
saatyakiH ca
shikhaNDiH ca dhR^iSTadyumno viraaTajaH |
shakunii raajaputraH ca ete
samarathaaH smR^itaaH || 53
duHshaasanaH ca karNaH ca vR^iSaseno api
saindhavaH |
nakulaH sahadevaH ca SaDete.artharathaaH smR^itaaH ||
54
ahamekam tribhirdroNaH pa.ncabhiH suuryanandanaH |
nimeSam droNa
putrastu nimuSaartham dhana.njayaH || 55
chaturvi.mshatiH ete vai
##viiraa## bhaarata sattamaaH |
naanaa shastra praharaNaaH sarve yuddha
vishaaradaaH || 56
##parva naamaani##
aadi parva sabhaa parva
parva aaraNyakam tathaa |
viraaTa parvam vij~neyam caturtham tadana.ntaram ||
57
udyogam pa.ncamam parva bhiiSma parva tataH param |
saptamam droNa
parva tu karNa parva atha aSTamam || 58
navamam shalya parva ca gadaa
parva ataH param |
sauptikam tadaa parva garbha paatanam eva ca ||
59
trayodasham tu strii parva pradaanam udakasya ca |
shaa.nti parva
ataH proktam aashvamedikam eva ca || 60
svarga aarohaNa parva tu
hariva.mshaH tathaiva ca |
iti aSTaa dasha parvaaNi sa.nkhyaa dvaipaayanena
tu || 61
bhaati sarveSu vedeSu ratiH sarveSu ja.ntuSu |
taraNam sarva
paapaanaam yasmaat bhaaratam ucyate || 62
bhaaratasya samudrasya meror
naaraayaNasya ca |
aprameyaaNi catvaari puNyam toyam guhaa guNaaH ||
63
hemante prathame maase shukla pakShe trayodashii |
pravR^ittam
bhaaratam yuddham nakShatram yama daivatam || 64
##cf 005140018 -
udyoga##
paalgunyaam nihato bhiiSmaH kR^iSNa pakShe ca saptamii
|
aSTamyaam caiva saubhadro navamyaam ca jayadrathaH || 65
dashamyaam
bhagadattaH tu mahaayuddhe nipaatitaaH |
ekaadashyaam artharatre hato viiro
ghaTotkachaH || 66
tataH prabhaata samaye viraaTa drupadau hatau
|
dvaadashyaam caiva madhyaahne droNaacaaryo raNe hataH ||
67
trayodasyaam tu madhyaahne vR^iSaseno nipaatitaH |
caturdashyaam ti
puurvaahNe raNe duHshaasano hataH || 68
tasmin eva mahaayuddhe vartamaane
caturdashe |
dhana.njayena madhyaahne karNo vaikartano hataH ||
69
##paaThaantaram - paartho.aparaahNe shiraH uccakarta vaikartanasya atha
mahendra suunuH | hato vaikartanaH karNaH aadityasya avala.mbane ||
##
niHshabda tuuryam hata yodha viiram
prashaanta darpam
dhR^itaraaSTra sainyam |
na shobhate suurya sutena hiinam
bR^indam
grahaaNaam iva candra hiinam || 70
mukham kamala patraakSham yathaa
shravaNa varjitam |
tathaa tat kauravam sainyam karNa hiinam na shobhate ||
71
vyuuDhoraskam kamalanayanam tapta hemaavabhaasam |
karNam dR^iSTvaa
bhuvi nipaatitam paartha baaNaabhitaptam |
paa.nshu grastam malina masakR^it
putram anviikShamaaNo
ma.ndam ma.ndam vrajati savitaa ma.ndira marashmiH ||
72
##cf karNa parva ch 91 of Trad ver. though this is adhika paaTha, verse is
faultless##
## Krishna's saying##
tva ##yaa## mayaa ca kuntyaa ca
dharaNyaa vaasavena ca |
jaamadagnyena raameNa SaDbhiH karNo nipaatitaH ||
73
##sanjaya continuing##
amaayaam dharmaputreNa shalyo
madraadhipo hataH |
uluukaH shakuniH caiva yamaabhyaam nipaatitau ||
74
amaayaam artharaatre tu raajaa duryodhano hataH |
bhiimasenasya
gadaayaa taaDito vinipaatitaH || 75
abhavat taadR^isham yuddham
kSatriyaaNaam manasvinaam |
anyathaa bhaaShitam yuddham karmaNaa kR^itam
anyathaa || 76
amaayaam eva yaaminyaam droNinaa niha ##taa## stadaa
|
dhR^iSTAdyumnaH shikhaNDii ca draupadyaaH pa.nca aatmajaaH ||
77
aSTau ratha sahasraaNi navada.nti shataani ca |
raajaputra sahasram
ca ashvatthaama nivartate || 78
dinaani dasha bhiiSmeNa bhaaradvaajena
pa.ncha ca |
dina dvaye tu karNena shalyena artha dinam tathaa ||
79
dina artham tu gadaa yuddham etat bhaaratam ucyate |
evam aSTaa
dasham hanti akShauhiNyaam dina kramaat || 80
## cf 001002026 to 001002028 -
aadi##
dharma kShetre kShaya kShetre kuru kSetre mahaatmanaa
|
paarthena aarohayan svargam raajaputraa yashashvinaH || 81
nava
naaga sahasreSu naage naage shatam rathaaH |
rathe rathe shatam ca ashvaa
ashve ashve shatam naraaH || 82
raNa yaj~ne mahii yaj~ne diikShito.ayam
yudhi?STiraH |
vedim kR^itvaa kurukShetram yuupam kR^itvaa janaardanam ||
83
hotaaram arjunam kR^itvaa yajamaano yudhiSTiraH |
paa.ncaaliim
araNim kR^itvaa vahnim kR^itvaa vR^ikodaram || 84
ajyam kR^itvaa arka
tanayam jayadratha mukhaan vapaam |
duryodhanam pashum kR^itvaa bhiiSma
droNau mahahaviH || 85
ayaaj~nikam idam dravyam bhaya moha vivarjitam
|
gaaNDiivena sruveNaina huuyamaaneShu raajasu || 86
maataa pitR^i
sahasraaNi putra daara shataani ca |
sa.msaareSu anubhuutaani yaa.nti
yaasyanti ca apare || 87
##verses from 87 maataa pitR^i etc are available at
the end ch of svargaarohaNa parva - 018005047 to 018005051 - of
CE##
harSa sthaana sahasraaNi bhaya sthaana shataani ca |
divase
divase muuDham aavishanti na paNDitam || 88
##vyaasa's cry in the
wilderness##
uurthva baahuH viraumi eSa na ca kashcit sR^Noti me
|
dharmaat arthaH ca kaamaH ca sa kim artham na sevyate || 89
na jaatu
kaamaat na lobhaat
dharmam tyajet jiivitasya api hetoH |
nityo dharmaH
sukha duHkhe tu anitye
jiivo nityaH hetuH ##dhaatuH## asya tu anityaH ||
90
##cf udyoga - 005040011for this verse - na jaatu kaama - repeats for about
16 times in mbh, so says suukthaankar in his book Epic Studies VI, page 335. ##
## bhaarata saavitri - phala shruti##
imaam bhaarata saavitriim
praataH utthaaya yaH paThet |
sapta janma kR^itaiH paapaiH sa muktaH sukham
edhate || 91
divaa vaa yadi vaa raatrau vaneSu viSayeSu ca |
na bhayam
vidyate ki.mcit kaarya siddhiH bhaviSyati || 92
yat phalam go sahasrasya
svarNena ala~NkR^itasya ca |
dattasya vidhinaa paatre tat phalam labhate
naraH || 93
aho raatra kR^itam paapam shravaNaat eva nashyati
|
sa.mvatsara kR^itam paapam paThanaat eva nashyati || 94
paThataam
shR^iNvataam caiva viSNoH mahaatmyam uttamam |
duHsvapna naashanam caiva
susvapnam ca bhaviSyati || 95
bhaaratam pa.ncamam vedaH yaH paThet
shR^iNuyaad api |
sa mukta sarva paapebhyo viSNu saayujyam aapnuyaat ||
96
bhaaratam paada maatreNa shR^iNvan paapaiH pramucyate |
shR^iNu
raajan yathaa vR^ittam tathaa vakSyaami te kathaam || 97
saa kathaa
bhaaratii puNyaa draupadii saa pativrataa |
paaNDavaanaam snuSaa dhanyaa
prasiida puruSottama || 98
gavaam shatam kanaka shR^i~Ngamayam dadaati
vipraaya veda viduSe ca bahu shrutaaya |
puNyaam ca bhaarata kathaam
paThati shR^iNoti
tulyam phalam bhavati tasya ca tasya ca eva ||
99
aadau paaNDava dhaartaraaSTra jananam laakShaa gR^ihe
dahanam
dyuutam shrii haraNam vane viharaNam matsya aalaye vartanam
|
liilaa go grahaNam raNe viharaNam sa.ndhi kriyaa jR^i.mbhaNam
pashchaad
bhiiSma suyodhana aadi nidhana##M cai##me tan mahabhaaratam || 100
iti
shrii bhaarata saavitrii samaaptaa
##The following is a verse for the
concluding benediction, which is said to be in this bhaarata saavitri, as quoted
by brahmashri vaaraNaasi subrahmanya shaastri in his fourth book of bhaarata
tattva kathanam, paaNDava nindaa niraakaraNam##
dharmo vivarthati
yudhiSTira kiirtanena
paapam praNasyati vR^ikodara kiirtanena |
shatrur
vinashyati dhana.njaya kiirtanena
maadrii sutau kathayataam na bhavanti
rogaaH ||
iti sham