%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %=aadi parva.n= \EN{0010010000}naaraayaNaM namaskR^itya naraM chaiva narottamam.h . \EN{0010010000}deviiM sarasvatiiM chaiva tato jayaM udiirayet.h .. \SC.. %\EN{0010010011}loma harshhaNa putrogra shravaaH suutaH pauraaNiko naimishhaaraNye shaunakasya kula paterdvaadasha vaarshhike satre .. \SC.. \EN{0010010021}samaasiinaan.h abhyagachchhad.h brahmarshhiin.h sa.nshita vrataan.h . \EN{0010010023}vinayaavanato bhuutvaa kadaachit.h suuta nandanaH .. \SC.. \EN{0010010031}tamaashramamanupraaptaM naimishhaaraNya vaasinaH . \EN{0010010033}chitraaH shrotuM kathaastatra parivavrustapasvinaH .. \SC.. \EN{0010010041}abhivaadya munii.nstaa.nstu sarvaan.h eva kR^itaaJNjaliH . \EN{0010010043}apR^ichchhat.h sa tapo vR^iddhiM sadbhishchaivaabhinanditaH .. \SC.. \EN{0010010051}atha teshhu upavishhTeshhu sarveshhveva tapasvishhu . \EN{0010010053}nirdishhTamaasanaM bheje vinayaal loma harshhaNiH .. \SC.. \EN{0010010061}sukhaasiinaM tatastaM tu vishraantaM upalakshya cha . \EN{0010010063}athaapR^ichchhad.h R^ishhistatra kashchit.h prastaavayan.h kathaaH .. \SC.. \EN{0010010071}kR^itaagamyate saute kva chaayaM vihR^itastvayaa . \hash \EN{0010010073}kaalaH kamala patraaksha sha.nsaitat.h pR^ichchhato mama .. \SC.. \EN{0010010081}janamejayasya raajarshheH sarpa satre mahaatmanaH . % q {suuta} \EN{0010010083}samiipe paarthivendrasya samyak.h paarikshitasya cha .. \SC.. \EN{0010010091}kR^ishhNa dvaipaayana proktaaH supuNyaa vividhaaH kathaaH . \EN{0010010093}kathitaashchaapi vidhivad.h yaa vaishaMpaayanena vai .. \SC.. \EN{0010010101}shrutvaa.ahaM taa vichitraarthaa mahaa bhaarata sa.nshritaaH . \EN{0010010103}bahuuni saMparikramya tiirthaanyaayatanaani cha .. \SC.. \EN{0010010111}samanta paJNchakaM naama puNyaM dvija nishhevitam.h . \EN{0010010113}gatavaan.h asmi taM deshaM yuddhaM yatraabhavat.h puraa . \EN{0010010115}paaNDavaanaaM kuruuNaaM cha sarveshhaaM cha mahiikshitaam.h .. \SC.. \EN{0010010121}didR^ikshuraagatastasmaat.h samiipaM bhavataamiha . \EN{0010010123}aayushhmantaH sarvaiva brahma bhuutaa hi me mataaH .. \SC.. \EN{0010010131}asmin.h yaGYe mahaa bhaagaaH suurya paavaka varchasaH . \EN{0010010133}kR^itaabhishhekaaH shuchayaH kR^ita japyaa hutaagnayaH . \EN{0010010135}bhavantaasate svasthaa braviimi kimahaM dvijaaH .. \SC.. \EN{0010010141}puraaNa sa.nshritaaH puNyaaH kathaa vaa dharma sa.nshritaaH . \EN{0010010143}itivR^ittaM narendraaNaaM R^ishhiiNaaM cha mahaatmanaam.h .. \SC.. \EN{0010010151}dvaipaayanena yat.h proktaM puraaNaM parama R^ishhiNaa . {R^ishhayah} \EN{0010010153}surairbrahma R^ishhibhishchaiva shrutvaa yad.h abhipuujitam.h .. \SC.. \EN{0010010161}tasyaakhyaana varishhThasya vichitra pada parvaNaH . \EN{0010010163}suukshmaartha nyaaya yuktasya vedaarthairbhuushhitasya cha .. \SC.. \EN{0010010171}bhaaratasyetihaasasya puNyaaM granthaartha samyutaam.h . \EN{0010010173}sa.nskaaropagataaM braahmiiM naanaa shaastropabR^ihmitaam.h .. \SC.. \EN{0010010181}janamejayasya yaaM raaGYo vaishaMpaayanoktavaan.h . \EN{0010010183}yathaavat.h sa R^ishhistushhTyaa satre dvaipaayanaaGYayaa .. \SC.. \hash \EN{0010010191}vedaishchaturbhiH samitaaM vyaasasyaadbhuta karmaNaH . \EN{0010010193}sa.nhitaaM shrotumichchhaamo dharmyaaM paapa bhayaapahaam.h .. \SC.. \EN{0010010201}aadyaM purushhamiishaanaM puru huutaM puru shhTutam.h . {shhuuta} \EN{0010010203}R^itamekaaksharaM brahma vyaktaavyaktaM sanaatanam.h .. \SC.. \EN{0010010211}asachcha sachchaiva cha yad.h vishvaM sad.h asataH param.h . \EN{0010010213}paraavaraaNaaM srashhTaaraM puraaNaM paramavyayam.h .. \SC.. \EN{0010010221}ma.ngalyaM ma.ngalaM vishhNuM vareNyamanaghaM shuchim.h . \EN{0010010223}namaskR^itya hR^ishhiikeshaM charaachara guruM harim.h .. \SC.. \EN{0010010231}maharshheH puujitasyeha sarva loke mahaatmanaH . \EN{0010010233}pravakshyaami mataM kR^itsnaM vyaasasyaamita tejasaH .. \SC.. \EN{0010010241}aachakhyuH kavayaH kechit.h saMpratyaachakshate pare . \EN{0010010243}aakhyaasyanti tathaivaanye . itihaasamimaM bhuvi .. \SC.. \EN{0010010251}idaM tu trishhu lokeshhu mahaj.h GYaanaM pratishhThitam.h . \EN{0010010253}vistaraishcha samaasaishcha dhaaryate yad.h dvijaatibhiH .. \SC.. \EN{0010010261}ala.nkR^itaM shubhaiH shabdaiH samayairdivya maanushhaiH . \EN{0010010263}chhando vR^ittaishcha vividhairanvitaM vidushhaaM priyam.h .. \SC.. \EN{0010010271}nishhprabhe asmin.h niraaloke sarvatastamasaa.a.avR^ite . \EN{0010010273}bR^ihad.h aNDamabhuud.h ekaM prajaanaaM biijamakshayam.h .. \SC.. \EN{0010010281}yugasyaadau nimittaM tan.h mahad.h divyaM prachakshate . \EN{0010010283}yasmi.nstat.h shruuyate satyaM jyotirbrahma sanaatanam.h .. \SC.. \EN{0010010291}adbhutaM chaapyachintyaM cha sarvatra samataaM gatam.h . \EN{0010010293}avyaktaM kaaraNaM suukshmaM yat.h tat.h sad.h asad.h aatmakam.h .. \SC.. \EN{0010010301}yasmaat.h pitaamaho jaGYe prabhurekaH prajaapatiH . \EN{0010010303}brahmaa sura guruH sthaaNurmanuH kaH parameshhThyatha .. \SC.. \EN{0010010311}praachetasastathaa daksho dashhka putraashcha sapta ye . \EN{0010010313}tataH prajaanaaM patayaH praabhavann.h eka vi.nshatiH .. \SC.. \EN{0010010321}purushhashchaaprameyaatmaa yaM sarvaM R^ishhayo viduH . \EN{0010010323}vishve devaastathaa.a.adityaa vasavo.athaashvinaavapi .. \SC.. \EN{0010010331}yakshaaH saadhyaaH pishaachaashcha guhyakaaH pitarastathaa . \EN{0010010333}tataH prasuutaa vidvaa.nsaH shishhTaa brahmarshhayo.amalaaH .. \SC.. \EN{0010010341}raaja R^ishhayashcha bahavaH sarvaiH samuditaa guNaiH . \EN{0010010343}aapo dyauH pR^ithivii vaayurantarikshaM dishastathaa .. \SC.. \EN{0010010351}saMvatsara R^itavo maasaaH pakshaaho raatrayaH kramaat.h . \EN{0010010353}yachchaanyad.h api tat.h sarvaM saMbhuutaM loka saakshikam.h .. \SC.. \EN{0010010361}yad.h idaM dR^ishyate ki.nchid.h bhuutaM sthaavara ja.ngamam.h . \EN{0010010363}punaH sa.nkshipyate sarvaM jagat.h praapte yuga kshaye .. \SC.. \EN{0010010371}yathaa R^itaav R^itu li.ngaani naanaa ruupaaNi paryaye . \EN{0010010373}dR^ishyante taani taanyeva tathaa bhaavaa yugaadishhu .. \SC.. \EN{0010010381}evametad.h anaadyantaM bhuuta sa.nhaara kaarakam.h . \EN{0010010383}anaadi nidhanaM loke chakraM saMparivartate .. \SC.. \EN{0010010391}trayastri.nshat.h sahasraaNi trayastri.nshat.h shataani cha . \EN{0010010393}trayastri.nshachcha devaanaaM sR^ishhTiH sa.nkshepa lakshaNaa .. \SC.. \EN{0010010401}divasputro bR^ihad.h bhaanushchakshuraatmaa vibhaavasuH . \EN{0010010403}savitaa cha R^ichiiko.arko bhaanuraashaa vaho raviH .. \SC.. \EN{0010010411}putraa vivasvataH sarve mahyasteshhaaM tathaa.avaraH . \EN{0010010413}deva bhraaT tanayastasya tasmaat.h subhraaD iti smR^itaH .. \SC.. \EN{0010010421}subhraajastu trayaH putraaH prajaavanto bahu shrutaaH . \EN{0010010423}dasha jyotiH shata jyotiH sahasra jyotiraatmavaan.h .. \SC.. \EN{0010010431}dasha putra sahasraaNi dasha jyotermahaatmanaH . \EN{0010010433}tato dasha guNaashchaanye shata jyoterihaatmajaaH .. \SC.. \EN{0010010441}bhuuyastato dasha guNaaH sahasra jyotishhaH sutaaH . \EN{0010010443}tebhyo.ayaM kuru va.nshashcha yaduunaaM bharatasya cha .. \SC.. \EN{0010010451}yayaati ikshvaaku va.nshashcha raajarshhiiNaaM cha sarvashaH . \EN{0010010453}saMbhuutaa bahavo va.nshaa bhuuta sargaaH savistaraaH .. \SC.. \EN{0010010461}bhuuta sthaanaani sarvaaNi rahasyaM vividhaM cha yat.h . \EN{0010010463}veda yogaM saviGYaanaM dharmo.arthaH kaamaiva cha .. \SC.. \EN{0010010471}dharma kaamaartha shaastraaNi shaastraaNi vividhaani cha . \EN{0010010473}loka yaatraa vidhaanaM cha saMbhuutaM dR^ishhTavaan.h R^ishhiH .. \SC.. \EN{0010010481}itihaasaaH savaiyaakhyaa vividhaaH shrutayo.api cha . \EN{0010010483}iha sarvamanukraantaM uktaM granthasya lakshaNam.h .. \SC.. \EN{0010010491}vistiiryaitan.h mahaj.h GYaanaM R^ishhiH sa.nkshepamabraviit.h . \EN{0010010493}ishhTaM hi vidushhaaM loke samaasa vyaasa dhaaraNam.h .. \SC.. \EN{0010010501}manvaadi bhaarataM kechid.h aastiikaadi tathaa.apare . \EN{0010010503}tathoparicharaadyanye vipraaH samyag.h adhiiyate .. \SC.. \EN{0010010511}vividhaM sa.nhitaa GYaanaM diipayanti maniishhiNaH . \EN{0010010513}vyaakhyaatuM kushalaaH kechid.h granthaM dhaarayituM pare .. \SC.. \EN{0010010521}tapasaa brahma charyeNa vyasya vedaM sanaatanam.h . \EN{0010010523}itihaasamimaM chakre puNyaM satyavatii sutaH .. \SC.. \EN{0010010531}paraasharaatmajo vidvaan.h brahmarshhiH sa.nshita vrataH . \EN{0010010533}maaturniyogaad.h dharmaatmaa gaa.ngeyasya cha dhiimataH .. \SC.. \EN{0010010541}kshetre vichitra viiryasya kR^ishhNa dvaipaayanaH puraa . \EN{0010010543}triin.h agniin.h iva kauravyaan.h janayaamaasa viiryavaan.h .. \SC.. \EN{0010010551}utpaadya dhR^itaraashhTraM cha paaNDuM vidurameva cha . \EN{0010010553}jagaama tapase dhiimaan.h punarevaashramaM prati .. \SC.. \EN{0010010561}teshhu jaateshhu vR^iddheshhu gateshhu paramaaM gatim.h . \EN{0010010563}abraviid.h bhaarataM loke maanushhe asmin.h mahaan.h R^ishhiH .. \SC.. \EN{0010010571}janamejayena pR^ishhTaH san.h braahmaNaishcha sahasrashaH . \EN{0010010573}shashaasa shishhyamaasiinaM vaishaMpaayanamantike .. \SC.. \EN{0010010581}sa sadasyaiH sahaasiinaH shraavayaamaasa bhaaratam.h . \EN{0010010583}karmaantareshhu yaGYasya chodyamaanaH punaH punaH .. \SC.. \EN{0010010591}vistaraM kuru va.nshasya gaandhaaryaa dharma shiilataam.h . \EN{0010010593}kshattuH praGYaaM dhR^itiM kuntyaaH samyag.h dvaipaayano.abraviit.h .. \SC.. \EN{0010010601}vaasudevasya maahaatmyaM paaNDavaanaaM cha satyataam.h . \EN{0010010603}durvR^ittaM dhaartaraashhTraaNaaM uktavaan.h bhagavaan.h R^ishhiH .. \SC.. \EN{0010010611}chaturvi.nshati saahasriiM chakre bhaarata sa.nhitaam.h . \EN{0010010613}upaakhyaanairvinaa taavad.h bhaarataM prochyate budhaiH .. \SC.. \EN{0010010621}tato.adhyardhashataM bhuuyaH sa.nkshepaM kR^itavaan.h R^ishhiH . \EN{0010010623}anukramaNimadhyaayaM vR^ittaantaanaaM saparvaNaam.h .. \SC.. \EN{0010010631}idaM dvaipaayanaH puurvaM putramadhyaapayat.h shukam.h . \EN{0010010633}tato.anyebhyo.anuruupebhyaH shishhyebhyaH pradadau prabhuH .. \SC.. \EN{0010010641}naarado.ashraavayad.h devaan.h asito devalaH pitR^In.h . \EN{0010010643}gandharva yaksha rakshaa.nsi shraavayaamaasa vai shukaH .. \SC.. \EN{0010010651}duryodhano manyumayo mahaa drumaH . skandhaH karNaH shakunistasya shaakhaaH . \EN{0010010653}duHshaasanaH pushhpa phale samR^iddhe . muulaM raajaa dhR^itaraashhTro.amaniishhii .. \SC.. \EN{0010010661}yudhishhThiro dharmamayo mahaadrumaH . skandho.arjuno bhiimaseno.asya shaakhaaH . \EN{0010010663}maadrii sutau pushhpa phale samR^iddhe . muulaM kR^ishhNo brahma cha braahmaNaashcha .. \SC.. \EN{0010010671}paaNDurjitvaa bahuun.h deshaan.h yudhaa vikramaNena cha . \EN{0010010673}araNye mR^igayaa shiilo nyavasat.h sajanastadaa .. \SC.. \EN{0010010681}mR^iga vyavaaya nidhane kR^ichchhraaM praapa saapadam.h . \EN{0010010683}janma prabhR^iti paarthaanaaM tatraachaara vidhi kramaH .. \SC.. \EN{0010010691}maatrorabhyupapattishcha dharmopanishhadaM prati . \EN{0010010693}dharmasya vaayoH shakrasya devayoshcha tathaa.ashvinoH .. \SC.. \EN{0010010701}taapasaiH saha saMvR^iddhaa maatR^ibhyaaM parirakshitaaH . \EN{0010010703}medhyaaraNyeshhu puNyeshhu mahataamaashrameshhu cha .. \SC.. \EN{0010010711}R^ishhibhishcha tadaa.a.aniitaa dhaartaraashhTraan.h prati svayam.h . \EN{0010010713}shishavashchaabhiruupaashcha jaTilaa brahma chaariNaH .. \SC.. \EN{0010010721}putraashcha bhraatarashcheme shishhyaashcha suhR^idashcha vaH . \EN{0010010723}paaNDavaaitaityuktvaa munayo.antarhitaastataH .. \SC.. \EN{0010010731}taa.nstairniveditaan.h dR^ishhTvaa paaNDavaan.h kauravaastadaa . \EN{0010010733}shishhTaashcha varNaaH pauraa ye te harshhaachchukrushurbhR^isham.h .. \SC.. \EN{0010010741}aahuH kechin.h na tasyaite tasyaitaiti chaapare . \EN{0010010743}yadaa chira mR^itaH paaNDuH kathaM tasyeti chaapare .. \SC.. \EN{0010010751}svaagataM sarvathaa dishhTyaa paaNDoH pashyaama sa.ntatim.h . \EN{0010010753}uchyataaM svaagatamiti vaacho.ashruuyanta sarvashaH .. \SC.. \EN{0010010761}tasminn.h uparate shabde dishaH sarvaa vinaadayan.h . \EN{0010010763}antarhitaanaaM bhuutaanaaM nisvanastumulo.abhavat.h .. \SC.. \EN{0010010771}pushhpa vR^ishhTiM shubhaa gandhaaH sha.nkha dundubhi nisvanaaH . \EN{0010010773}aasan.h praveshe paarthaanaaM tad.h adbhutamivaabhavat.h .. \SC.. \EN{0010010781}tat.h priityaa chaiva sarveshhaaM pauraaNaaM harshha saMbhavaH . \EN{0010010783}shabdaasiin.h mahaa.nstatra divaspR^ik.h kiirti vardhanaH .. \SC.. \EN{0010010791}te apyadhiityaakhilaan.h vedaan.h shaastraaNi vividhaani cha . \EN{0010010793}nyavasan.h paaNDavaastatra puujitaa.akuto bhayaaH .. \SC.. \EN{0010010801}yudhishhThirasya shauchena priitaaH prakR^itayo.abhavan.h . \EN{0010010803}dhR^ityaa cha bhiimasenasya vikrameNaarjunasya cha .. \SC.. \EN{0010010811}guru shushruushhayaa kuntyaa yamayorvinayena cha . \EN{0010010813}tutoshha lokaH sakalasteshhaaM shaurya guNena cha .. \SC.. \EN{0010010821}samavaaye tato raaGYaaM kanyaaM bhartR^i svayaMvaraam.h . \EN{0010010823}praaptavaan.h arjunaH kR^ishhNaaM kR^itvaa karma sudushhkaram.h .. \SC.. \EN{0010010831}tataH prabhR^iti loke asmin.h puujyaH sarva dhanushhmataam.h . \EN{0010010833}aadityaiva dushhprekshyaH samareshhvapi chaabhavat.h .. \SC.. \EN{0010010841}sa sarvaan.h paarthivaan.h jitvaa sarvaa.nshcha mahato gaNaan.h . \EN{0010010843}aajahaaraarjuno raaGYe raaja suuyaM mahaa kratum.h .. \SC.. \EN{0010010851}annavaan.h dakshiNaavaa.nshcha sarvaiH samudito guNaiH . \EN{0010010853}yudhishhThireNa saMpraapto raaja suuyo mahaa kratuH .. \SC.. \EN{0010010861}sunayaad.h vaasudevasya bhiimaarjuna balena cha . \EN{0010010863}ghaatayitvaa jaraa sa.ndhaM chaidyaM cha bala garvitam.h .. \SC.. \EN{0010010871}duryodhanaM upaagachchhann.h arhaNaani tatastataH . \EN{0010010873}maNi kaaJNchana ratnaani go hastyashva dhanaani cha .. \SC.. \EN{0010010881}samR^iddhaaM taaM tathaa dR^ishhTvaa paaNDavaanaaM tadaa shriyam.h . \EN{0010010883}iirshhyaa samutthaH sumahaa.nstasya manyurajaayata .. \SC.. \EN{0010010891}vimaana pratimaaM chaapi mayena sukR^itaaM sabhaam.h . \EN{0010010893}paaNDavaanaaM upahR^itaaM sa dR^ishhTvaa paryatapyata .. \SC.. \EN{0010010901}yatraavahasitashchaasiit.h praskandann.h iva saMbhramaat.h . \EN{0010010903}pratyakshaM vaasudevasya bhiimenaanabhijaatavat.h .. \SC.. \EN{0010010911}sa bhogaan.h vividhaan.h bhuJNjan.h ratnaani vividhaani cha . \EN{0010010913}kathito dhR^itaraashhTrasya vivarNo hariNaH kR^ishaH .. \SC.. \EN{0010010921}anvajaanaat.h ato dyuutaM dhR^itaraashhTraH suta priyaH . \EN{0010010923}tat.h shrutvaa vaasudevasya kopaH samabhavan.h mahaan.h .. \SC.. \EN{0010010931}naatipriiti manaashchaasiid.h vivaadaa.nshchaanvamodata . \EN{0010010933}dyuutaadiin.h anayaan.h ghoraan.h pravR^iddhaa.nshchaapyupaikshata .. \SC.. \EN{0010010941}nirasya viduraM droNaM bhiishhmaM shaaradvataM kR^ipam.h . \EN{0010010943}vigrahe tumule tasminn.h ahan.h kshatraM parasparam.h .. \SC.. \EN{0010010951}jayatsu paaNDu putreshhu shrutvaa sumahad.h apriyam.h . \EN{0010010953}duryodhana mataM GYaatvaa karNasya shakunestathaa . \EN{0010010955}dhR^itaraashhTrashchiraM dhyaatvaa sa.njayaM vaakyamabraviit.h .. \SC.. \EN{0010010961}shR^iNu sa.njaya me sarvaM na me asuuyitumarhasi . \EN{0010010963}shrutavaan.h asi medhaavii buddhimaan.h praaGYa sammataH .. \SC.. \EN{0010010971}na vigrahe mama matirna cha priiye kuru kshaye . \EN{0010010973}na me visheshhaH putreshhu sveshhu paaNDu suteshhu cha .. \SC.. \EN{0010010981}vR^iddhaM maamabhyasuuyanti putraa manyu paraayaNaaH . \EN{0010010983}ahaM tvachakshuH kaarpaNyaat.h putra priityaa sahaami tat.h . \EN{0010010985}muhyantaM chaanumuhyaami duryodhanamachetanam.h .. \SC.. \EN{0010010991}raaja suuye shriyaM dR^ishhTvaa paaNDavasya mahaa ojasaH . \EN{0010010993}tachchaavahasanaM praapya sabhaa.a.arohaNa darshane .. \SC.. \EN{0010011001}amarshhitaH svayaM jetumashaktaH paaNDavaan.h raNe . \EN{0010011003}nirutsaahashcha saMpraaptuM shriyamakshatriyo yathaa . \EN{0010011005}gaandhaara raaja sahitashchhadma dyuutamamantrayat.h .. \SC.. \EN{0010011011}tatra yad.h yad.h yathaa GYaataM mayaa sa.njaya tat.h shR^iNu . \EN{0010011013}shrutvaa hi mama vaakyaani buddhyaa yuktaani tattvataH . \EN{0010011015}tato GYaasyasi maaM saute praGYaa chakshushhamityuta .. \SC.. \EN{0010011021}yadaa.ashraushhaM dhanuraayamya chitram.h . viddhaM lakshyaM paatitaM vai pR^ithivyaam.h . \EN{0010011023}kR^ishhNaaM hR^itaaM pashyataaM sarva raaGYaam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011031}yadaa.ashraushhaM dvaarakaayaaM subhadraam.h . prasahyoDhaaM maadhaviimarjunena . \EN{0010011033}indra prasthaM vR^ishhNi viirau cha yaatau . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011041}yadaa.ashraushhaM deva raajaM pravR^ishhTam.h . sharairdivyairvaaritaM chaarjunena . \EN{0010011043}agniM tathaa tarpitaM khaaNDave cha . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011051}yadaa.ashraushhaM hR^ita raajyaM yudhishhThiram.h . paraajitaM saubalenaakshavatyaam.h . \EN{0010011053}anvaagataM bhraatR^ibhiraprameyaiH . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011061}yadaa.ashraushhaM draupadiimashru kaNThiim.h . sabhaaM niitaaM duHkhitaameka vastraam.h . \EN{0010011063}rajasvalaaM naathavatiimanaathavat.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011071}yadaa.ashraushhaM vividhaastaata cheshhTaa . dharmaatmanaaM prasthitaanaaM vanaaya . \EN{0010011073}jyeshhTha priityaa klishyataaM paaNDavaanaam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011081}yadaa.ashraushhaM snaatakaanaaM sahasraiH . anvaagataM dharma raajaM vanastham.h . \EN{0010011083}bhikshaabhujaaM braahmaNaanaaM mahaatmanaam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011091}yadaa.ashraushhamarjuno deva devam.h . kiraata ruupaM tryaMbakaM toshhya yuddhe . \EN{0010011093}avaapa tat.h paashupataM mahaa.astram.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011101}yadaa.ashraushhaM tridivasthaM dhana.njayam.h . shakraat.h saakshaad.h divyamastraM yathaavat.h . \EN{0010011103}adhiiyaanaM sha.nsitaM satya sa.ndham.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011111}yadaa.ashraushhaM vaishravaNena saardham.h . samaagataM bhiimamanyaa.nshcha paarthaan.h . \EN{0010011113}tasmin.h deshe maanushhaaNaamagamye . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011121}yadaa.ashraushhaM ghoshha yaatraa gataanaam.h . bandhaM gandharvairmokshaNaM chaarjunena . \EN{0010011123}sveshhaaM sutaanaaM karNa buddhau rataanaam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011131}yadaa.ashraushhaM yaksha ruupeNa dharmam.h . samaagataM dharma raajena suuta . \EN{0010011133}prashnaan.h uktaan.h vibruvantaM cha samyak.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011141}yadaa.ashraushhaM maamakaanaaM varishhThaan.h . dhana.njayenaika rathena bhagnaan.h . \EN{0010011143}viraaTa raashhTre vasataa mahaatmanaa . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011151}yadaa.ashraushhaM sat.h kR^itaaM matsya raaGYaa . sutaaM dattaaM uttaraamarjunaaya . \EN{0010011153}taaM chaarjunaH pratyagR^ihNaat.h sutaarthe . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011161}yadaa.ashraushhaM nirjitasyaadhanasya . pravraajitasya sva janaat.h prachyutasya . \EN{0010011163}akshauhiNiiH sapta yudhishhThirasya . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011171}yadaa.ashraushhaM nara naaraayaNau tau . kR^ishhNaarjunau vadato naaradasya . \EN{0010011173}ahaM drashhTaa brahmaloke sadeti . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011181}yadaa.ashraushhaM maadhavaM vaasudevam.h . sarvaatmanaa paaNDavaarthe nivishhTam.h . \EN{0010011183}yasyemaaM gaaM vikramamekamaahuH . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011191}yadaa.ashraushhaM karNa duryodhanaabhyaam.h . buddhiM kR^itaaM nigrahe keshavasya . \EN{0010011193}taM chaatmaanaM bahudhaa darshayaanam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011201}yadaa.ashraushhaM vaasudeve prayaate . rathasyaikaamagratastishhThamaanaam.h . \EN{0010011203}aartaaM pR^ithaaM saantvitaaM keshavena . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011211}yadaa.ashraushhaM mantriNaM vaasudevam.h . tathaa bhiishhmaM shaa.ntanavaM cha teshhaam.h . \EN{0010011213}bhaaradvaajaM chaashishho.anubruvaaNam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011221}yadaa.ashraushhaM karNovaacha bhiishhmam.h . naahaM yotsye yudhyamaane tvayi iti . \EN{0010011223}hitvaa senaamapachakraama chaiva . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011231}yadaa.ashraushhaM vaasudevaarjunau tau . tathaa dhanurgaaNDivamaprameyam.h . \EN{0010011233}triiNyugra viiryaaNi samaagataani . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011241}yadaa.ashraushhaM kashmalenaabhipanne . rathopasthe siidamaane arjune vai . \EN{0010011243}kR^ishhNaM lokaan.h darshayaanaM shariire . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011251}yadaa.ashraushhaM bhiishhmamamitra karshanam.h . nighnantamaajaavayutaM rathaanaam.h . \EN{0010011253}naishhaaM kashchid.h vadhyate dR^ishya ruupaH . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011261}yadaa.ashraushhaM bhiishhmamatyanta shuuraM hataM paarthenaahaveshhvapradhR^ishhyam.h . \EN{0010011263}shikhaNDinaM purataH sthaapayitvaa . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011271}yadaa.ashraushhaM shara talpe shayaanam.h . vR^iddhaM viiraM saaditaM chitra pu.nkhaiH . \EN{0010011273}bhiishhmaM kR^itvaa somakaan.h alpa sheshhaamH . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011281}yadaa.ashraushhaM shaa.ntanave shayaane . paaniiyaarthe choditenaarjunena . \EN{0010011283}bhuumiM bhittvaa tarpitaM tatra bhiishhmam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011291}yadaa.ashraushhaM shukra suuryau cha yuktau . kaunteyaanaamanulomau jayaaya . \EN{0010011293}nityaM chaasmaan.h shvaapadaa vyaabhashhantaH . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011301}yadaa droNo vividhaan.h astra maargaan.h . vidarshayan.h samare chitra yodhii . \EN{0010011303}na paaNDavaan.h shreshhThatamaan.h nihanti . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011311}yadaa.ashraushhaM chaasmadiiyaan.h mahaa rathaan.h . vyavasthitaan.h arjunasyaantakaaya . \hash \EN{0010011313}sa.nsaptakaan.h nihataan.h arjunena . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011321}yadaa.ashraushhaM vyuuhamabhedyamanyaiH . bhaaradvaajenaatta shastreNa guptam.h . \EN{0010011323}bhittvaa saubhadraM viiramekaM pravishhTam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011331}yadaa.abhimanyuM parivaarya baalam.h . sarve hatvaa hR^ishhTa ruupaa babhuuvuH . \EN{0010011333}mahaa rathaaH paarthamashaknuvantaH . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011341}yadaa.ashraushhamabhimanyuM nihatya . harshhaan.h muuDhaan.h kroshato dhaartaraashhTraan.h . \EN{0010011343}krodhaM muktaM sendhave chaarjunena . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011351}yadaa.ashraushhaM sendhavaarthe pratiGYaam.h . pratiGYaataaM tad.h vadhaayaarjunena . \EN{0010011353}satyaaM nistiirNaaM shatru madhye cha . tena tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011361}yadaa.ashraushhaM shraanta haye dhana.njaye . muktvaa hayaan.h paayayitvopavR^ittaan.h . \EN{0010011363}punaryuktvaa vaasudevaM prayaatam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011371}yadaa.ashraushhaM vaahaneshhvaashvasatsu . rathopasthe tishhThataa gaaNDivena . \EN{0010011373}sarvaan.h yodhaan.h vaaritaan.h arjunena . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011381}yadaa.ashraushhaM naaga balairdurutsaham.h . droNaaniikaM yuyudhaanaM pramathya . \EN{0010011383}yaataM vaarshhNeyaM yatra tau kR^ishhNa paarthau . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011391}yadaa.ashraushhaM karNamaasaadya muktam.h . vadhaad.h bhiimaM kutsayitvaa vachobhiH . \EN{0010011393}dhanushh koTyaa tudya karNena viiram.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011401}yadaa droNaH kR^ita varmaa kR^ipashcha . karNo drauNirmadra raajashcha shuuraH . \EN{0010011403}amarshhayan.h sendhavaM vadhyamaanam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011411}yadaa.ashraushhaM deva raajena dattaam.h . divyaaM shaktiM vya.nsitaaM maadhavena . \EN{0010011413}ghaTotkache raakshase ghora ruupe . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011421}yadaa.ashraushhaM karNa ghaTotkachaabhyaam.h . yuddhe muktaaM suuta putreNa shaktim.h . \EN{0010011423}yayaa vadhyaH samare savya saachii . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011431}yadaa.ashraushhaM droNamaachaaryamekam.h . dhR^ishhTa dyumnenaabhyatikramya dharmam.h . \EN{0010011433}rathopasthe praaya gataM vishastam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011441}yadaa.ashraushhaM drauNinaa dvairathastham.h . maadrii putraM nakulaM loka madhye . \EN{0010011443}samaM yuddhe paaNDavaM yudhyamaanam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011451}yadaa droNe nihate droNa putro . naaraayaNaM divyamastraM vikurvan.h . \EN{0010011453}naishhaamantaM gatavaan.h paaNDavaanaam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011461}yadaa.ashraushhaM karNamatyanta shuuram.h . hataM paarthenaahaveshhvapradhR^ishhyam.h . \EN{0010011463}tasmin.h bhraatR^INaaM vigrahe deva guhye . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011471}yadaa.ashraushhaM droNa putraM kR^ipaM cha . duHshaasanaM kR^ita varmaaNaM ugram.h . \EN{0010011473}yudhishhThiraM shuunyamadharshhayantam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011481}yadaa.ashraushhaM nihataM madra raajam.h . raNe shuuraM dharma raajena suuta . \EN{0010011483}sadaa sa.ngraame spardhate yaH sa kR^ishhNam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011491}yadaa.ashraushhaM kalaha dyuuta muulam.h . maayaa balaM saubalaM paaNDavena . \EN{0010011493}hataM sa.ngraame sahadevena paapam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011501}yadaa.ashraushhaM shraantamekaM shayaanam.h . hradaM gatvaa staMbhayitvaa tad.h aMbhaH . \EN{0010011503}duryodhanaM virathaM bhagna darpam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011511}yadaa.ashraushhaM paaNDavaa.nstishhThamaanaan.h . ga.ngaa hrade vaasudevena saardham.h . \EN{0010011513}amarshhaNaM dharshhayataH sutaM me . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011521}yadaa.ashraushhaM vividhaa.nstaata maargaan.h . gadaa yuddhe maNDalaM sa.ncharantam.h . \EN{0010011523}mithyaa hataM vaasudevasya buddhyaa . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011531}yadaa.ashraushhaM droNa putraadibhistaiH . hataan.h paaJNchaalaan.h draupadeyaa.nshcha suptaan.h . \EN{0010011533}kR^itaM biibhatsamaya shasyaM cha karma . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011541}yadaa.ashraushhaM bhiima senaanuyaatenaashvatthaamnaa paramaastraM prayuktam.h . \EN{0010011543}kruddhenaaishhiikamavadhiid.h yena garbham.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011551}yadaa.ashraushhaM brahma shiro.arjunena muktam.h . svasti ityastramastreNa shaantam.h . \EN{0010011553}ashvattaamnaa maNi ratnaM cha dattam.h . tadaa naasha.nse vijayaaya sa.njaya .. \SC.. \EN{0010011561}yadaa.ashraushhaM droNa putreNa garbhe . vairaaTyaa vai paatyamaane mahaa.astre . \EN{0010011563}dvaipaayanaH keshavo droNa putram.h . paraspareNaabhishaapaiH shashaapa .. \SC.. \EN{0010011571}shochyaa gaandhaarii putra pautrairvihiinaa . tathaa vadhvaH pitR^ibhirbhraatR^ibhishcha . \EN{0010011573}kR^itaM kaaryaM dushhkaraM paaNDaveyaiH . praaptaM raajyamasapatnaM punastaiH .. \SC.. \EN{0010011581}kashhTaM yuddhe dasha sheshhaaH shrutaa me . trayo.asmaakaM paaNDavaanaaM cha sapta . \EN{0010011583}dvyuunaa vi.nshatiraahataakshauhiNiinaam.h . tasmin.h sa.ngraame vigrahe kshatriyaaNaam.h .. \SC.. \EN{0010011591}tamasaa tvabhyavastiirNo mohaavishati iva maam.h . \EN{0010011593}sa.nGYaaM nopalabhe suuta mano vihvalati iva me .. \SC.. \EN{0010011601}ityuktvaa dhR^itaraashhTro.atha vilapya bahu duHkhitaH . \EN{0010011603}muurchchhitaH punaraashvastaH sa.njayaM vaakyamabraviit.h .. \SC.. \EN{0010011611}sa.njayaivaM gate praaNaa.nstyaktumichchhaami maachiram.h . \EN{0010011613}stokaM hyapi na pashyaami phalaM jiivita dhaaraNe .. \SC.. \EN{0010011621}taM tathaa vaadinaM diinaM vilapantaM mahii patim.h . \EN{0010011623}gaavalgaNiridaM dhiimaan.h mahaa.arthaM vaakyamabraviit.h .. \SC.. \EN{0010011631}shrutavaan.h asi vai raaGYo mahotsaahaan.h mahaa balaan.h . \EN{0010011633}dvaipaayanasya vadato naaradasya cha dhiimataH .. \SC.. \EN{0010011641}mahatsu raaja va.nsheshhu guNaiH samuditeshhu cha . \EN{0010011643}jaataan.h divyaastra vidushhaH shakra pratima tejasaH .. \SC.. \EN{0010011651}dharmeNa pR^ithiviiM jitvaa yaGYairishhTvaa.a.apta dakshiNaiH . \EN{0010011653}asmim.h.N lloke yashaH praapya tataH kaala vashaM gataaH .. \SC.. \EN{0010011661}vainyaM mahaa rathaM viiraM sR^iJNjayaM jayataaM varam.h . \EN{0010011663}suhotraM ranti devaM cha kakshiivantaM tathaa.aushijam.h .. \SC.. \EN{0010011671}baahliikaM damanaM shaibyaM sharyaatimajitaM jitam.h . \EN{0010011673}vishvaamitramamitraghnamaMbariishhaM mahaa balam.h .. \SC.. \EN{0010011681}maruttaM manumikshvaakuM gayaM bharatameva cha . \EN{0010011683}raamaM daasharathiM chaiva shasha binduM bhagiiratham.h .. \SC.. \EN{0010011691}yayaatiM shubha karmaaNaM devairyo yaajitaH svayam.h . \EN{0010011693}chaitya yuupaa.nkitaa bhuumiryasyeyaM savanaakaraa .. \SC.. \EN{0010011701}iti raaGYaaM chaturvi.nshan.h naaradena sura R^ishhiNaa . \EN{0010011703}putra shokaabhitaptaaya puraa shaibyaaya kiirtitaaH .. \SC.. \EN{0010011711}tebhyashchaanye gataaH puurvaM raajaano balavattaraaH . \EN{0010011713}mahaa rathaa mahaatmaanaH sarvaiH samuditaa guNaiH .. \SC.. \EN{0010011721}puuruH kururyaduH shuuro vishhvag.h ashvo mahaa dhR^itiH . \EN{0010011723}anenaa yuvanaashvashcha kakutstho vikramii raghuH .. \SC.. \EN{0010011731}vijitii viiti hotrashcha bhavaH shveto bR^ihad.h guruH . \EN{0010011733}ushiinaraH shata rathaH ka.nko duliduho drumaH .. \SC.. \EN{0010011741}daMbhodbhavaH paro venaH sagaraH sa.nkR^itirnimiH . \EN{0010011743}ajeyaH parashuH puNDraH shaMbhurdevaavR^idho.anaghaH .. \SC.. \EN{0010011751}devaahvayaH supratimaH supratiiko bR^ihad.h rathaH . \EN{0010011753}mahotsaaho viniitaatmaa sukraturnaishhadho nalaH .. \SC.. \EN{0010011761}satya vrataH shaanta bhayaH sumitraH subalaH prabhuH . \EN{0010011763}jaanu ja.ngho.anaraNyo.arkaH priya bhR^ityaH shubha vrataH .. \SC.. \EN{0010011771}bala bandhurniraamardaH ketu shR^i.ngo bR^ihad.h balaH . \EN{0010011773}dhR^ishhTa keturbR^ihat.h keturdiipta keturniraamayaH .. \SC.. \EN{0010011781}avikshit.h prabalo dhuurtaH kR^ita bandhurdR^iDheshhudhiH . \EN{0010011783}mahaa puraaNaH saMbhaavyaH pratya.ngaH parahaa shrutiH .. \SC.. \EN{0010011791}ete chaanye cha bahavaH shatasho.atha sahasrashaH . \EN{0010011793}shruuyante ayutashashchaanye sa.nkhyaataashchaapi padmashaH .. \SC.. \EN{0010011801}hitvaa suvipulaan.h bhogaan.h buddhimanto mahaa balaaH . \EN{0010011803}raajaano nidhanaM praaptaastava putrairmahattamaaH .. \SC.. \EN{0010011811}yeshhaaM divyaani karmaaNi vikramastyaagaiva cha . \EN{0010011813}maahaatmyamapi chaastikyaM satyataa shauchamaarjavam.h .. \SC.. \EN{0010011821}vidvadbhiH kathyate loke puraaNaiH kavi sattamaiH . \EN{0010011823}sarva R^iddhi guNa saMpannaaste chaapi nidhanaM gataaH .. \SC.. \EN{0010011831}tava putraa duraatmaanaH prataptaashchaiva manyunaa . \EN{0010011833}lubdhaa durvR^itta bhuuyishhThaa na taan.h shochitumarhasi .. \SC.. \EN{0010011841}shrutavaan.h asi medhaavii buddhimaan.h praaGYa sammataH . \EN{0010011843}yeshhaaM shaastraanugaa buddhirna te muhyanti bhaarata .. \SC.. \EN{0010011851}nigrahaanugrahau chaapi viditau te naraadhipa . \EN{0010011853}naatyantamevaanuvR^ittiH shruuyate putra rakshaNe .. \SC.. \EN{0010011861}bhavitavyaM tathaa tachcha naataH shochitumarhasi . \EN{0010011863}daivaM praGYaa visheshheNa ko nivartitumarhati .. \SC.. \EN{0010011871}vidhaatR^i vihitaM maargaM na kashchid.h ativartate . \EN{0010011873}kaala muulamidaM sarvaM bhaavaabhaavau sukhaasukhe .. \SC.. \EN{0010011881}kaalaH pachati bhuutaani kaalaH sa.nharati prajaaH . \EN{0010011883}nirdahantaM prajaaH kaalaM kaalaH shamayate punaH .. \SC.. \EN{0010011891}kaalo vikurute bhaavaan.h sarvaam.h.N lloke shubhaashubhaan.h . \EN{0010011893}kaalaH sa.nkshipate sarvaaH prajaa visR^ijate punaH . \EN{0010011895}kaalaH sarveshhu bhuuteshhu charatyavidhR^itaH samaH .. \SC.. \EN{0010011901}atiitaanaagataa bhaavaa ye cha vartanti saaMpratam.h . \EN{0010011903}taan.h kaala nirmitaan.h buddhvaa na sa.nGYaaM haatumarhasi .. \SC.. \EN{0010011911}atropanishhadaM puNyaaM kR^ishhNa dvaipaayano.abraviit.h . {shh} \EN{0010011913}bhaarataadhyayanaat.h puNyaad.h api paadamadhiiyataH . \EN{0010011915}shraddadhaanasya puuyante sarva paapaanyasheshhataH .. \SC.. \EN{0010011921}deva R^ishhayo hyatra puNyaa brahma raaja R^ishhayastathaa . \EN{0010011923}kiirtyante shubha karmaaNastathaa yaksha mahoragaaH .. \SC.. \EN{0010011931}bhagavaan.h vaasudevashcha kiirtyate atra sanaatanaH . \EN{0010011933}sa hi satyaM R^itaM chaiva pavitraM puNyameva cha .. \SC.. \EN{0010011941}shaashvataM brahma paramaM dhruvaM jyotiH sanaatanam.h . \EN{0010011943}yasya divyaani karmaaNi kathayanti maniishhiNaH .. \SC.. \EN{0010011951}asat.h sat.h sad.h asachchaiva yasmaad.h devaat.h pravartate . \EN{0010011953}sa.ntatishcha pravR^ittishcha janma mR^ityuH punarbhavaH .. \SC.. \EN{0010011961}adhyaatmaM shruuyate yachcha paJNcha bhuuta guNaatmakam.h . \EN{0010011963}avyaktaadi paraM yachcha saiva parigiiyate .. \SC.. \EN{0010011971}yat.h tad.h yati varaa yuktaa dhyaana yoga balaanvitaaH . \EN{0010011973}pratibiMbamivaadarshe pashyantyaatmanyavasthitam.h .. \SC.. \EN{0010011981}shraddadhaanaH sadodyuktaH satya dharma paraayaNaH . \EN{0010011983}aasevann.h imamadhyaayaM naraH paapaat.h pramuchyate .. \SC.. \EN{0010011991}anukramaNimadhyaayaM bhaaratasyemamaaditaH . \EN{0010011993}aastikaH satataM shR^iNvan.h na kR^ichchhreshhvavasiidati .. \SC.. \EN{0010012001}ubhe sa.ndhye japan.h ki.nchit.h sadyo muchyeta kilbishhaat.h . \EN{0010012003}anukramaNyaa yaavat.h syaad.h ahnaa raatryaa cha sa.nchitam.h .. \SC.. \EN{0010012011}bhaaratasya vapurhyetat.h satyaM chaamR^itameva cha . \EN{0010012013}nava niitaM yathaa dadhno dvipadaaM braahmaNo yathaa .. \SC.. \EN{0010012021}hradaanaaM udadhiH shreshhTho gaurvarishhThaa chatushhpadaam.h . \EN{0010012023}yathaitaani varishhThaani tathaa bharataM uchyate .. \SC.. \EN{0010012031}yashchainaM shraavayet.h shraaddhe braahmaNaan.h paadamantataH . \EN{0010012033}akshayyamanna paanaM tat.h pitR^I.nstasyopatishhThati .. \SC.. \EN{0010012041}itihaasa puraaNaabhyaaM vedaM samupabR^i.nhayet.h . \EN{0010012043}bibhetyalpa shrutaad.h vedo maamayaM pratarishhyati .. \SC.. \EN{0010012051}kaarshhNaM vedamimaM vidvaan.h shraavayitvaa.arthamashnute . \EN{0010012053}bhruuNa hatyaa kR^itaM chaapi paapaM jahyaan.h na sa.nshayaH .. \SC.. \EN{0010012061}yaimaM shuchiradhyaayaM paThet.h parvaNi parvaNi . \EN{0010012063}adhiitaM bhaarataM tena kR^itsnaM syaad.h iti me matiH .. \SC.. \EN{0010012071}yashchemaM shR^iNuyaan.h nityamaarshhaM shraddhaa samanvitaH . \EN{0010012073}sa diirghamaayuH kiirtiM cha svargatiM chaapnuyaan.h naraH .. \SC.. \EN{0010012081}chatvaaraikato vedaa bhaarataM chaikamekataH . \EN{0010012083}samaagataiH surarshhibhistulaamaaropitaM puraa . \EN{0010012083}mahattve cha gurutve cha dhriyamaaNaM tato.adhikam.h .. \SC.. \EN{0010012091}mahattvaad.h bhaaravattvaachcha mahaa bhaarataM uchyate . \EN{0010012093}niruktamasya yo veda sarva paapaiH pramuchyate .. \SC.. \EN{0010012101}tapo na kalko.adhyayanaM na kalkaH . svaabhaaviko veda vidhirna kalkaH . \EN{0010012103}prasahya vittaaharaNaM na kalkaH . taanyeva bhaavopahataani kalkaH .. \SC.. (iti)\medskip\hrule\medskip %210 \EN{0010020011}samanta paJNchakamiti yad.h uktaM suuta nandana . {R^ishhayag} \EN{0010020013}etat.h sarvaM yathaa nyaayaM shrotumichchhaamahe vayam.h .. \SC.. \EN{0010020021}shushruushhaa yadi vo vipraa bruvatashcha kathaaH shubhaaH . {shh} \EN{0010020023}samanta paJNchakaakhyaM cha shrotumarhatha sattamaaH .. \SC.. \EN{0010020031}tretaa dvaaparayoH sa.ndhau raamaH shastra bhR^itaaM varaH . \EN{0010020033}asakR^it.h paarthivaM kshatraM jaghaanaamarshha choditaH .. \SC.. \EN{0010020041}sa sarvaM kshatraM utsaadya sva viiryeNaanala dyutiH . \EN{0010020043}samanta paJNchake paJNcha chakaara rudhira hradaan.h .. \SC.. \EN{0010020051}sa teshhu rudhiraaMbhaHsu hradeshhu krodha muurchchhitaH . \EN{0010020053}pitR^In.h sa.ntarpayaamaasa rudhireNeti naH shrutam.h .. \SC.. \EN{0010020061}atha R^ichiikaadayo.abhyetya pitaro braahmaNa R^ishhabham.h . \EN{0010020063}taM kshamasveti sishhidhustataH sa viraraama ha .. \SC.. \EN{0010020071}teshhaaM samiipe yo desho hradaanaaM rudhiraaMbhasaam.h . \EN{0010020073}samanta paJNchakamiti puNyaM tat.h parikiirtitam.h .. \SC.. \EN{0010020081}yena li.ngena yo desho yuktaH samupalakshyate . \EN{0010020083}tenaiva naamnaa taM deshaM vaachyamaahurmaniishhiNaH .. \SC.. \EN{0010020091}antare chaiva saMpraapte kali dvaaparayorabhuut.h . \EN{0010020093}samanta paJNchake yuddhaM kuru paaNDava senayoH .. \SC.. \EN{0010020101}tasmin.h parama dharmishhThe deshe bhuu doshha varjite . \EN{0010020103}ashhTaadasha samaajagmurakshauhiNyo yuyutsayaa .. \SC.. \EN{0010020111}evaM naamaabhinirvR^ittaM tasya deshasya vai dvijaaH . \EN{0010020113}puNyashcha ramaNiiyashcha sa desho vaH prakiirtitaH .. \SC.. \EN{0010020121}tad.h etat.h kathitaM sarvaM mayaa vo muni sattamaaH . \EN{0010020123}yathaa deshaH sa vikhyaatastrishhu lokeshhu vishrutaH .. \SC.. \EN{0010020131}akshauhiNyaiti proktaM yat.h tvayaa suuta nandana . {R^ishhayag} \EN{0010020133}etad.h ichchhaamahe shrotuM sarvameva yathaa tatham.h .. \SC.. \EN{0010020141}akshauhiNyaaH pariimaaNaM rathaashva nara dantinaam.h . \EN{0010020143}yathaavachchaiva no bruuhi sarvaM hi viditaM tava .. \SC.. \EN{0010020151}eko ratho jagashchaiko naraaH paJNcha padaatayaH . {shh} \EN{0010020153}trayashcha turagaastajGYaiH pattirityabhidhiiyate .. \SC.. \EN{0010020161}pattiM tu tri guNaametaamaahuH senaa mukhaM budhaaH . \EN{0010020163}triiNi senaa mukhaanyeko gulmaityabhidhiiyate .. \SC.. \EN{0010020171}trayo gulmaa gaNo naama vaahinii tu gaNaastrayaH . \EN{0010020173}smR^itaastisrastu vaahinyaH pR^itaneti vichakshaNaiH .. \SC.. \EN{0010020181}chamuustu pR^itanaastisrastisrashchaMvastvaniikinii . \EN{0010020183}aniikiniiM dasha guNaaM praahurakshauhiNiiM budhaaH .. \SC.. \EN{0010020191}akshauhiNyaaH prasa.nkhyaanaM rathaanaaM dvija sattamaaH . \EN{0010020193}sa.nkhyaa gaNita tattvaGYaiH sahasraaNyeka vi.nshatiH .. \SC.. \EN{0010020201}shataanyupari chaivaashhTau tathaa bhuuyashcha saptatiH . \EN{0010020203}gajaanaaM tu pariimaaNametad.h evaatra nirdishet.h .. \SC.. \EN{0010020211}GYeyaM shata sahasraM tu sahasraaNi tathaa nava . \EN{0010020213}naraaNaamapi paJNchaashat.h shataani triiNi chaanaghaaH .. \SC.. \EN{0010020221}paJNcha shhashhTi sahasraaNi tathaa.ashvaanaaM shataani cha . \EN{0010020223}dashottaraaNi shhaT praahuryathaavad.h iha sa.nkhyayaa .. \SC.. \EN{0010020231}etaamakshauhiNiiM praahuH sa.nkhyaa tattvavido janaaH . \EN{0010020233}yaaM vaH kathitavaan.h asmi vistareNa dvijottamaaH .. \SC.. \EN{0010020241}etayaa sa.nkhyayaa hyaasan.h kuru paaNDava senayoH . \EN{0010020243}akshauhiNyo dvija shreshhThaaH piNDenaashhTaadashaiva taaH .. \SC.. \EN{0010020251}sametaastatra vai deshe tatraiva nidhanaM gataaH . \EN{0010020253}kauravaan.h kaaraNaM kR^itvaa kaalenaadbhuta karmaNaa .. \SC.. \EN{0010020261}ahaani yuyudhe bhiishhmo dashaiva paramaastravit.h . \EN{0010020263}ahaani paJNcha droNastu raraksha kuru vaahiniim.h .. \SC.. \EN{0010020271}ahanii yuyudhe dve tu karNaH para balaardanaH . \EN{0010020273}shalyo.ardha divasaM tvaasiid.h gadaa yuddhamataH param.h .. \SC.. \EN{0010020281}tasyaiva tu dinasyaante haardikya drauNi gautamaaH . \EN{0010020283}prasuptaM nishi vishvastaM jaghnuryaudhishhThiraM balam.h .. \SC.. \EN{0010020291}yat.h tu shaunaka satre tu bhaarataakhyaana vistaram.h . \EN{0010020293}aakhyaasye tatra paulomamaakhyaanaM chaaditaH param.h .. \SC.. \EN{0010020301}vichitraartha padaakhyaanamaneka samayaanvitam.h . \EN{0010020303}abhipannaM naraiH praaGYairvairaagyamiva mokshibhiH .. \SC.. \EN{0010020311}aatmeva veditavyeshhu priyeshhviva cha jiivitam.h . \EN{0010020313}itihaasaH pradhaanaarthaH shreshhThaH sarvaagameshhvayam.h .. \SC.. \EN{0010020321}itihaasottame hyasminn.h arpitaa buddhiruttamaa . \EN{0010020323}khara vyaJNjanayoH kR^itsnaa loka vedaashrayeva vaak.h .. \SC.. \EN{0010020331}asya praGYaa.abhipannasya vichitra pada parvaNaH . \EN{0010020333}bhaaratasyetihaasasya shruuyataaM parva sa.ngrahaH .. \SC.. \EN{0010020341}parvaanukramaNii puurvaM dvitiiyaM parva sa.ngrahaH . \EN{0010020343}paushhyaM paulomamaastiikamaadi va.nshaavataaraNam.h .. \SC.. \EN{0010020351}tataH saMbhava parvoktamadbhutaM deva nirmitam.h . \EN{0010020353}daaho jatu gR^ihasyaatra haiDiMbaM parva chochyate .. \SC.. \EN{0010020361}tato baka vadhaH parva parva chaitrarathaM tataH . \EN{0010020363}tataH svayaM varaM devyaaH paaJNchaalyaaH parva chochyate .. \SC.. \EN{0010020371}kshatra dharmeNa nirmitya tato vaivaahikaM smR^itam.h . \EN{0010020373}viduraagamanaM parva raajya laMbhastathaiva cha .. \SC.. \EN{0010020381}arjunasya vane vaasaH subhadraa.a.aharaNaM tataH . \EN{0010020383}subhadraa.a.aharaNaad.h uurdhvaM GYeyaM haraNa haarikam.h .. \SC.. \EN{0010020391}tataH khaaNDava daahaakhyaM tatraiva maya darshanam.h . \EN{0010020393}sabhaa parva tataH proktaM mantra parva tataH param.h .. \SC.. \EN{0010020401}jaraasa.ndha vadhaH parva parva dig.h vijayastathaa . \EN{0010020403}parva dig.h vijayaad.h uurdhvaM raaja suuyikaM uchyate .. \SC.. \EN{0010020411}tatashchaarghaabhiharaNaM shishu paala vadhastataH . \EN{0010020413}dyuuta parva tataH proktamanudyuutamataH param.h .. \SC.. \EN{0010020421}tataaraNyakaM parva kirmiira vadhaiva cha . \EN{0010020423}iishvaraarjunayoryuddhaM parva kairaata sa.nGYitam.h .. \SC.. \EN{0010020431}indra lokaabhigamanaM parva GYeyamataH param.h . \EN{0010020433}tiirtha yaatraa tataH parva kuru raajasya dhiimataH .. \SC.. \EN{0010020441}jaTaa.asura vadhaH parva yaksha yuddhamataH param.h . \EN{0010020443}tathaivaajagaraM parva viGYeyaM tad.h anantaram.h .. \SC.. \EN{0010020451}maarkaNDeya samasyaa cha parvoktaM tad.h anantaram.h . \EN{0010020453}sa.vaadashcha tataH parva draupadii satya bhaamayoH .. \SC.. \EN{0010020461}ghoshha yaatraa tataH parva mR^iga svapna bhayaM tataH . \EN{0010020463}vriihi drauNikamaakhyaanaM tato.anantaraM uchyate .. \SC.. \EN{0010020471}draupadii haraNaM parva sendhavena vanaat.h tataH . \EN{0010020473}kuNDalaaharaNaM parva tataH paramihochyate .. \SC.. \EN{0010020481}aaraNeyaM tataH parva vairaaTaM tad.h anantaram.h . \EN{0010020483}kiichakaanaaM vadhaH parva parva go grahaNaM tataH .. \SC.. \EN{0010020491}abhimanyunaa cha vairaaTyaaH parva vaivaahikaM smR^itam.h . \EN{0010020493}udyoga parva viGYeyamatordhvaM mahaa.adbhutam.h .. \SC.. \EN{0010020501}tataH sa.njaya yaanaakhyaM parva GYeyamataH param.h . \EN{0010020503}prajaagaraM tataH parva dhR^ita raashhTrasya chintayaa .. \SC.. \EN{0010020511}parva saanatsujaataM cha guhyamadhyaatma darshanam.h . \EN{0010020511}yaana sa.ndhistataH parva bhagavad.h yaanameva cha .. \SC.. \EN{0010020521}GYeyaM vivaada parvaatra karNasyaapi mahaatmanaH . \EN{0010020523}niryaaNaM parva cha tataH kuru paaNDava senayoH .. \SC.. \EN{0010020531}rathaatiratha sa.nkhyaa cha parvoktaM tad.h anantaram.h . \EN{0010020533}uluuka duutaagamanaM parvaamarshha vivardhanam.h .. \SC.. \EN{0010020541}aMbopaakhyaanamapi cha parva GYeyamataH param.h . \EN{0010020543}bhiishhmaabhishhechanaM parva GYeyamadbhuta kaaraNam.h .. \SC.. \EN{0010020551}jaMbuu khaNDa vinirmaaNaM parvoktaM tad.h anantaram.h . \EN{0010020553}bhuumi parva tato GYeyaM dviipa vistara kiirtanam.h .. \SC.. \EN{0010020561}parvoktaM bhagavad.h giitaa parva bhiisma vadhastataH . \EN{0010020563}droNaabhishhekaH parvoktaM sa.nshaptaka vadhastataH .. \SC.. \EN{0010020571}abhimanyu vadhaH parva pratiGYaa parva chochyate . \EN{0010020573}jayad.h ratha vadhaH parva ghaTotkacha vadhastataH .. \SC.. \EN{0010020581}tato droNa vadhaH parva viGYeyaM loma harshhaNam.h . \EN{0010020583}moksho naaraayaNaastrasya parvaanantaraM uchyate .. \SC.. \EN{0010020591}karNa parva tato GYeyaM shalya parva tataH param.h . \EN{0010020593}hrada praveshanaM parva gadaa yuddhamataH param.h .. \SC.. \EN{0010020601}saarasvataM tataH parva tiirtha va.nsha guNaanvitam.h . \EN{0010020603}atordhvaM tu biibhatsaM parva sauptikaM uchyate .. \SC.. \EN{0010020611}aishhiikaM parva nirdishhTamatordhvaM sudaaruNam.h . \EN{0010020613}jala pradaanikaM parva strii parva cha tataH param.h .. \SC.. \EN{0010020621}shraaddha parva tato GYeyaM kuruuNaamaurdhvadehikam.h . \EN{0010020623}aabhishhechanikaM parva dharma raajasya dhiimataH .. \SC.. \EN{0010020631}chaarvaaka nigrahaH parva rakshaso brahma ruupiNaH . \EN{0010020633}pravibhaago gR^ihaaNaaM cha parvoktaM tad.h anantaram.h .. \SC.. \EN{0010020641}shaanti parva tato yatra raaja dharmaanukiirtanam.h . \EN{0010020643}aapad.h dharmashcha parvoktaM moksha dharmastataH param.h .. \SC.. \EN{0010020651}tataH parva pariGYeyamaanushaasanikaM param.h . \EN{0010020653}svargaarohaNikaM parva tato bhiishhmasya dhiimataH .. \SC.. \EN{0010020661}tato.a.ashvamedhikaM parva sarva paapa praNaashanam.h . \EN{0010020663}anugiitaa tataH parva GYeyamadhyaatma vaachakam.h .. \SC.. \EN{0010020671}parva chaashrama vaasaakhyaM putra darshanameva cha . \EN{0010020673}naaradaagamanaM parva tataH paramihochyate .. \SC.. \EN{0010020681}mausalaM parva cha tato ghoraM samanuvarNyate . \EN{0010020683}mahaa prasthaanikaM parva svargaarohaNikaM tataH .. \SC.. \EN{0010020691}hari va.nshastataH parva puraaNaM khila sa.nGYitam.h . \EN{0010020693}bhavishhyat.h parva chaapyuktaM khileshhvevaadbhutaM mahat.h .. \SC.. \EN{0010020701}etat.h parva shataM puurNaM vyaasenoktaM mahaatmanaa . \EN{0010020703}yathaavat.h suuta putreNa loma harshhaNinaa punaH .. \SC.. \EN{0010020711}kathitaM naimishhaaraNye parvaaNyashhTaadashaiva tu . \EN{0010020713}samaaso bhaaratasyaayaM tatroktaH parva sa.ngrahaH .. \SC.. \EN{0010020721}paushhye parvaNi maahaatmyaM utta.nkasyopavarNitam.h . \EN{0010020723}paulome bhR^igu va.nshasya vistaaraH parikiirtitaH .. \SC.. \EN{0010020731}aastiike sarva naagaanaaM garuDasya cha saMbhavaH . \EN{0010020733}kshiiroda mathanaM chaiva janmochchhaiH shravasastathaa .. \SC.. \EN{0010020741}yajataH sarpa satreNa raaGYaH paarikshitasya cha . \EN{0010020743}katheyamabhinirvR^ittaa bhaarataanaaM mahaatmanaam.h .. \SC.. \EN{0010020751}vividhaaH saMbhavaa raaGYaaM uktaaH saMbhava parvaNi . \EN{0010020753}anyeshhaaM chaiva vipraaNaaM R^ishherdvaipaayanasya cha .. \SC.. \EN{0010020761}a.nshaavataraNaM chaatra devaanaaM parikiirtitam.h . \EN{0010020763}daityaanaaM daanavaanaaM cha yakshaaNaaM cha mahaa ojasaam.h .. \SC.. \EN{0010020771}naagaanaamatha sarpaaNaaM gandharvaaNaaM patatriNaam.h . \EN{0010020773}anyeshhaaM chaiva bhuutaanaaM vividhaanaaM samudbhavaH .. \SC.. \EN{0010020781}vasuunaaM punarutpattirbhaagiirathyaaM mahaatmanaam.h . \EN{0010020783}sha.ntanorveshmani punasteshhaaM chaarohaNaM divi .. \SC.. \EN{0010020791}tejo.a.nshaanaaM cha sa.nghaataad.h bhiishhmasyaapyatra saMbhavaH . \EN{0010020793}raajyaan.h nivartanaM chaiva brahma charya vrate sthitiH .. \SC.. \EN{0010020801}pratiGYaa paalanaM chaiva rakshaa chitraa.ngadasya cha . \EN{0010020803}hate chitraa.ngade chaiva rakshaa bhraaturyaviiyasaH .. \SC.. \EN{0010020811}vichitra viiryasya tathaa raajye saMpratipaadanam.h . \EN{0010020813}dharmasya nR^ishhu saMbhuutiraNii maaNDavya shaapajaa .. \SC.. \EN{0010020821}kR^ishhNa dvaipaayanaachchaiva prasuutirvara daana jaa . \EN{0010020823}dhR^itaraashhTrasya paaNDoshcha paaNDavaanaaM cha saMbhavaH .. \SC.. \EN{0010020831}vaaraNaavata yaatraa cha mantro duryodhanasya cha . \EN{0010020833}vidurasya cha vaakyena suru.ngopakrama kriyaa .. \SC.. \EN{0010020841}paaNDavaanaaM vane ghore hiDiMbaayaashcha darshanam.h . \EN{0010020843}ghaTotkachasya chotpattiratraiva parikiirtitaa .. \SC.. \EN{0010020851}aGYaata charyaa paaNDuunaaM vaaso braahmaNa veshmani . \EN{0010020853}bakasya nidhanaM chaiva naagaraaNaaM cha vismayaH .. \SC.. \EN{0010020861}a.ngaara parNaM nirjitya ga.ngaa kuule arjunastadaa . \EN{0010020863}bhraatR^ibhiH sahitaH sarvaiH paaJNchaalaan.h abhito yayau .. \SC.. \EN{0010020871}taapatyamatha vaasishhThamaurvaM chaakhyaanaM uttamam.h . \EN{0010020873}paJNchendraaNaaM upaakhyaanamatraivaadbhutaM uchyate .. \SC.. \EN{0010020881}paJNchaanaameka patniitve vimarsho drupadasya cha . \EN{0010020883}draupadyaa deva vihito vivaahashchaapyamaanushhaH .. \SC.. \EN{0010020891}vidurasya cha saMpraaptirdarshanaM keshavasya cha . \EN{0010020893}khaaNDava prastha vaasashcha tathaa raajyaardha shaasanam.h .. \SC.. \EN{0010020901}naaradasyaaGYayaa chaiva draupadyaaH samaya kriyaa . \EN{0010020903}sundopasundayostatropaakhyaanaM prakiirtitam.h .. \SC.. \EN{0010020911}paarthasya vana vaasashcholuupyaa pathi sa.ngamaH . \EN{0010020913}puNya tiirthaanusamyaanaM babhru vaahana janma cha .. \SC.. \EN{0010020921}dvaarakaayaaM subhadraa cha kaama yaanena kaaminii . \EN{0010020923}vaasudevasyaanumate praaptaa chaiva kiriiTinaa .. \SC.. \EN{0010020931}haraNaM gR^ihya saMpraapte kR^ishhNe devaki nandane . \EN{0010020933}saMpraaptishchakra dhanushhoH khaaNDavasya cha daahanam.h .. \SC.. \EN{0010020941}abhimanyoH subhadraayaaM janma chottama tejasaH . \EN{0010020943}mayasya moksho jvalanaad.h bhuja.ngasya cha mokshaNam.h . \EN{0010020945}maharshhermanda paalasya shaar.ngyaM tanaya saMbhavaH .. \SC.. \EN{0010020951}ityetad.h aadhi parvoktaM prathamaM bahu vistaram.h . \EN{0010020953}adhyaayaanaaM shate dve tu sa.nkhaate parama R^ishhiNaa . \EN{0010020955}ashhTaadashaiva chaadhyaayaa vyaasenottama tejasaa .. \SC.. \EN{0010020961}sapta shloka sahasraaNi tathaa nava shataani cha . \EN{0010020963}shlokaashcha chaturaashiitirdR^ishhTo grantho mahaatmanaa .. \SC.. \EN{0010020971}dvitiiyaM tu sabhaa parva bahu vR^ittaantaM uchyate . \EN{0010020973}sabhaa kriyaa paaNDavaanaaM ki.nkaraaNaaM cha darshanam.h .. \SC.. \EN{0010020981}loka paala sabhaa.a.akhyaanaM naaradaad.h deva darshanaat.h . \EN{0010020983}raaja suuyasya chaaraMbho jaraa sa.ndha vadhastathaa .. \SC.. \EN{0010020991}giri vraje niruddhaanaaM raaGYaaM kR^ishhNena mokshaNam.h . \EN{0010020993}raaja suuye argha sa.vaade shishu paala vadhastathaa .. \SC.. \EN{0010021001}yaGYe vibhuutiM taaM dR^ishhTvaa duHkhaamarshhaanvitasya cha . \EN{0010021003}duryodhanasyaavahaaso bhiimena cha sabhaa tale .. \SC.. \EN{0010021011}yatraasya manyurudbhuuto yena dyuutamakaarayat.h . \EN{0010021013}yatra dharma sutaM dyuute shakuniH kitavo.ajayat.h .. \SC.. \EN{0010021021}yatra dyuutaarNave magnaan.h draupadii naurivaarNavaat.h . \EN{0010021023}taarayaamaasa taa.nstiirNaan.h GYaatvaa duryodhano nR^ipaH . \EN{0010021025}punareva tato dyuute samaahvayata paaNDavaan.h .. \SC.. \EN{0010021031}etat.h sarvaM sabhaa parva samaakhyaataM mahaatmanaa . \EN{0010021033}adhyaayaaH saptatirGYeyaastathaa dvau chaatra sa.nkhyayaa .. \SC.. \EN{0010021041}shlokaanaaM dve sahasre tu paJNcha shloka shataani cha . \EN{0010021043}shlokaashchaikaadasha GYeyaaH parvaNyasmin.h prakiirtitaaH .. \SC.. \EN{0010021051}ataH paraM tR^itiiyaM tu GYeyamaaraNyakaM mahat.h . \EN{0010021053}pauraanugamanaM chaiva dharma putrasya dhiimataH .. \SC.. \EN{0010021061}vR^ishhNiinaamaagamo yatra paaJNchaalaanaaM cha sarvashaH . \EN{0010021063}yatra saubha vadhaakhyaanaM kirmiira vadhaiva cha . \EN{0010021065}astra hetorvivaasashcha paarthasyaamita tejasaH .. \SC.. \EN{0010021071}mahaa devena yuddhaM cha kiraata vapushhaa saha . \EN{0010021073}darshanaM loka paalaanaaM svargaarohaNameva cha .. \SC.. \EN{0010021081}darshanaM bR^ihad.h ashvasya maharshherbhaavitaatmanaH . \EN{0010021083}yudhishhThirasya chaartasya vyasane paridevanam.h .. \SC.. \EN{0010021091}nalopaakhyaanamatraiva dharmishhThaM karuNodayam.h . \EN{0010021093}damayantyaaH sthitiryatra nalasya vyasanaagame .. \SC.. \EN{0010021101}vana vaasa gataanaaM cha paaNDavaanaaM mahaatmanaam.h . \EN{0010021103}svarge pravR^ittiraakhyaataa lomashenaarjunasya vai .. \SC.. \EN{0010021111}tiirtha yaatraa tathaivaatra paaNDavaanaaM mahaatmanaam.h . \EN{0010021113}jaTaa.asurasya tatraiva vadhaH samupavarNyate .. \SC.. \EN{0010021121}niyukto bhiimasenashcha draupadyaa gandha maadane . \EN{0010021123}yatra mandaara pushhpaarthaM naliniiM taamadharshhayat.h .. \SC.. \EN{0010021131}yatraasya sumahad.h yuddhamabhavat.h saha raakshasaiH . \EN{0010021133}yakshaishchaapi mahaa viiryairmaNimat.h pramukhaistathaa .. \SC.. \EN{0010021141}aagastyamapi chaakhyaanaM yatra vaataapi bhakshaNam.h . \EN{0010021143}lopaamudraa.abhigamanamapatyaarthaM R^ishherapi .. \SC.. \EN{0010021151}tataH shyena kapotiiyaM upaakhyaanamanantaram.h . \EN{0010021153}indro.agniryatra dharmashchaajiGYaasan.h shibiM nR^ipam.h .. \SC.. \EN{0010021161}R^ishya shR^i.ngasya charitaM kaumaara brahma chaariNaH . \EN{0010021163}jaamadagnyasya raamasya charitaM bhuuri tejasaH .. \SC.. \EN{0010021171}kaartaviirya vadho yatra haihayaanaaM cha varNyate . \EN{0010021173}saukanyamapi chaakhyaanaM chyavano yatra bhaargavaH .. \SC.. \EN{0010021181}sharyaati yaGYe naasatyau kR^itavaan.h soma piithinau . \EN{0010021183}taabhyaaM cha yatra sa muniryauvanaM pratipaaditaH .. \SC.. \EN{0010021191}jantu upaakhyaanamatraiva yatra putreNa somakaH . \EN{0010021193}putraarthamayajad.h raajaa lebhe putra shataM cha saH .. \SC.. \EN{0010021201}ashhTaavakriiyamatraiva vivaade yatra bandinam.h . \EN{0010021203}vijitya saagaraM praaptaM pitaraM labdhavaan.h R^ishhiH .. \SC.. \EN{0010021211}avaapya divyaanyastraaNi gurvarthe savya saachinaa . \EN{0010021213}nivaata kavachairyuddhaM hiraNya pura vaasibhiH .. \SC.. \EN{0010021221}samaagamashcha paarthasya bhraatR^ibhirgandha maadane . \EN{0010021223}ghoshha yaatraa cha gandharvairyatra yuddhaM kiriiTinaH .. \SC.. \EN{0010021231}punaraagamanaM chaiva teshhaaM dvaitavanaM saraH . \EN{0010021233}jayadrathenaapahaaro draupadyaashchaashramaantaraat.h .. \SC.. \EN{0010021241}yatrainamanvayaad.h bhiimo vaayu vega samo jave . \EN{0010021243}maarkaNDeya samasyaayaaM upaakhyaanaani bhaagashaH .. \SC.. \EN{0010021251}sa.ndarshanaM cha kR^ishhNasya sa.vaadashchaiva satyayaa . \EN{0010021253}vriihi drauNikamaakhyaanamendradyumnaM tathaiva cha .. \SC.. \EN{0010021261}saavitryauddaalakiiyaM cha vainyopaakhyaanameva cha . \EN{0010021263}raamaayaNaM upaakhyaanamatraiva bahu vistaram.h .. \SC.. \EN{0010021271}karNasya parimoshho.atra kuNDalaabhyaaM pura.ndaraat.h . \EN{0010021273}aaraNeyaM upaakhyaanaM yatra dharmo.anvashaat.h sutam.h . \EN{0010021275}jagmurlabdha varaa yatra paaNDavaaH pashchimaaM disham.h .. \SC.. \EN{0010021281}etad.h aaraNyakaM parva tR^itiiyaM parikiirtitam.h . \EN{0010021283}atraadhyaaya shate dve tu sa.nkhyaate parama R^ishhiNaa . \EN{0010021285}ekona saptatishchaiva tathaa.adhyaayaaH prakiirtitaaH .. \SC.. \EN{0010021291}ekaadasha sahasraaNi shlokaanaaM shhaT shataani cha . \EN{0010021293}chatuH shhashhTistathaa shlokaaH parvaitat.h parikiirtitam.h .. \SC.. \EN{0010021301}ataH paraM nibodhedaM vairaaTaM parva vistaram.h . \EN{0010021303}viraaTa nagaraM gatvaa shmashaane vipulaaM shamiim.h . \EN{0010021305}dR^ishhTvaa sa.nnidadhustatra paaNDavaa.a.ayudhaanyuta .. \SC.. \EN{0010021311}yatra pravishya nagaraM chhadmabhirnyavasanta te . \EN{0010021313}duraatmano vadho yatra kiichakasya vR^ikodaraat.h .. \SC.. \EN{0010021321}go grahe yatra paarthena nirjitaaH kuravo yudhi . \EN{0010021323}go dhanaM cha viraaTasya mokshitaM yatra paaNDavaiH .. \SC.. \EN{0010021331}viraaTenottaraa dattaa snushhaa yatra kiriiTinaH . \EN{0010021333}abhimanyuM samuddishya saubhadramari ghaatinam.h .. \SC.. \EN{0010021341}chaturthametad.h vipulaM vairaaTaM parva varNitam.h . \EN{0010021343}atraapi parisa.nkhyaatamadhyaayaanaaM mahaatmanaa .. \SC.. \EN{0010021351}sapta shhashhTi ratho puurNaa shlokaagramapi me shR^iNu . \EN{0010021353}shlokaanaaM dve sahasre tu shlokaaH paJNchaashad.h eva tu . \EN{0010021355}parvaNyasmin.h samaakhyaataaH sa.nkhyayaa parama R^ishhiNaa .. \SC.. \EN{0010021361}udyoga parva viGYeyaM paJNchamaM shR^iNvataH param.h . \EN{0010021363}upaplavye nivishhTeshhu paaNDaveshhu jigiishhayaa . \EN{0010021365}duryodhano.arjunashchaiva vaasudevaM upasthitau .. \SC.. \EN{0010021371}saahaayyamasmin.h samare bhavaan.h nau kartumarhati . \EN{0010021373}ityukte vachane kR^ishhNo yatrovaacha mahaa matiH .. \SC.. \EN{0010021381}ayudhyamaanamaatmaanaM mantriNaM purushha R^ishhabhau . \EN{0010021383}akshauhiNiiM vaa sainyasya kasya vaa kiM dadaamyaham.h .. \SC.. \EN{0010021391}vavre duryodhanaH sainyaM mandaatmaa yatra durmatiH . \EN{0010021393}ayudhyamaanaM sachivaM vavre kR^ishhNaM dhana.njayaH .. \SC.. \EN{0010021401}sa.njayaM preshhayaamaasa shamaarthaM paaNDavaan.h prati . \EN{0010021403}yatra duutaM mahaa raajo dhR^ita raashhTraH prataapavaan.h .. \SC.. \EN{0010021411}shrutvaa cha paaNDavaan.h yatra vaasudeva purogamaan.h . \EN{0010021413}prajaagaraH saMprajaGYe dhR^ita raashhTrasya chintayaa .. \SC.. \EN{0010021421}viduro yatra vaakyaani vichitraaNi hitaani cha . \EN{0010021423}shraavayaamaasa raajaanaM dhR^ita raashhTraM maniishhiNam.h .. \SC.. \EN{0010021431}tathaa sanatsujaatena yatraadhyaatmamanuttamam.h . \EN{0010021433}manastaapaanvito raajaa shraavitaH shoka laalasaH .. \SC.. \EN{0010021441}prabhaate raaja samitau sa.njayo yatra chaabhibhoH . \EN{0010021443}aikaatmyaM vaasudevasya proktavaan.h arjunasya cha .. \SC.. \EN{0010021451}yatra kR^ishhNo dayaa.a.apannaH sa.ndhimichchhan.h mahaa yashaaH . \EN{0010021453}svayamaagaat.h shamaM kartuM nagaraM naaga saahvayam.h .. \SC.. \EN{0010021461}pratyaakhyaanaM cha kR^ishhNasya raaGYaa duryodhanena vai . \EN{0010021463}shamaarthaM yaachamaanasya pakshayorubhayorhitam.h .. \SC.. \EN{0010021471}karNa duryodhanaadiinaaM dushhTaM viGYaaya mantritam.h . \EN{0010021473}yogeshvaratvaM kR^ishhNena yatra raajasu darshitam.h .. \SC.. \EN{0010021481}rathamaaropya kR^ishhNena yatra karNo.anumantritaH . \EN{0010021483}upaaya puurvaM shauNDiiryaat.h pratyaakhyaatashcha tena saH .. \SC.. \EN{0010021491}tatashchaapyabhiniryaatraa rathaashva nara dantinaam.h . \EN{0010021493}nagaraadd.h haastina puraad.h bala sa.nkhyaanameva cha .. \SC.. \EN{0010021501}yatra raaGYoluukasya preshhaNaM paaNDavaan.h prati . \hash \EN{0010021503}shvo bhaavini mahaa yuddhe duutyena kruura vaadinaa . \EN{0010021505}rathaatiratha sa.nkhyaanamaMbopaakhyaanameva cha .. \SC.. \EN{0010021511}etat.h subahu vR^ittaantaM paJNchamaM parva bhaarate . \EN{0010021513}udyoga parva nirdishhTaM sa.ndhi vigraha sa.nshritam.h .. \SC.. \EN{0010021521}adhyaayaaH sa.nkhyayaa tvatra shhaD ashiiti shataM smR^itam.h . \EN{0010021523}shlokaanaaM shhaT sahasraaNi taavantyeva shataani cha .. \SC.. \EN{0010021531}shlokaashcha navatiH proktaastathaivaashhTau mahaatmanaa . \EN{0010021533}vyaasenodaara matinaa parvaNyasmi.nstapo dhanaaH .. \SC.. \EN{0010021541}atordhvaM vichitraarthaM bhiishhma parva prachakshate . \EN{0010021543}jaMbuu khaNDa vinirmaaNaM yatroktaM sa.njayena ha .. \SC.. \EN{0010021551}yatra yuddhamabhuud.h ghoraM dashaahaanyatidaaruNam.h . \EN{0010021553}yatra yaudhishhThiraM sainyaM vishhaadamagamat.h param.h .. \SC.. \EN{0010021561}kashmalaM yatra paarthasya vaasudevo mahaa matiH . \EN{0010021563}mohajaM naashayaamaasa hetubhirmoksha darshanaiH .. \SC.. \EN{0010021571}shikhaNDinaM puraskR^itya yatra paartho mahaa dhanuH . \EN{0010021573}vinighnan.h nishitairbaaNai rathaad.h bhiishhmamapaatayat.h .. \SC.. \EN{0010021581}shhashhThametan.h mahaa parva bhaarate parikiirtitam.h . \EN{0010021583}adhyaayaanaaM shataM proktaM sapta dasha tathaa.apare .. \SC.. \EN{0010021591}paJNcha shloka sahasraaNi sa.nkhyayaa.ashhTau shataani cha . \EN{0010021593}shlokaashcha chaturaashiitiH parvaNyasmin.h prakiirtitaaH . \EN{0010021595}vyaasena veda vidushhaa sa.nkhyaataa bhiishhma parvaNi .. \SC.. \EN{0010021601}droNa parva tatashchitraM bahu vR^ittaantaM uchyate . \EN{0010021603}yatra sa.nshaptakaaH paarthamapaninyuu raNaajiraat.h .. \SC.. \EN{0010021611}bhaga datto mahaa raajo yatra shakra samo yudhi . \EN{0010021613}supratiikena naagena saha shastaH kiriiTinaa .. \SC.. \EN{0010021621}yatraabhimanyuM bahavo jaghnurloka mahaa rathaaH . \EN{0010021623}jayad.h ratha mukhaa baalaM shuuramapraapta yauvanam.h .. \SC.. \EN{0010021631}hate abhimanyau kruddhena yatra paarthena samyuge . \EN{0010021633}akshauhiNiiH sapta hatvaa hato raajaa jayadrathaH . \EN{0010021635}sa.nshaptakaavasheshhaM cha kR^itaM niHsheshhamaahave .. \SC.. \EN{0010021641}alaMbusaH shrutaayushcha jala sa.ndhashcha viiryavaan.h . \EN{0010021643}saumadattirviraaTashcha drupadashcha mahaa rathaH . \EN{0010021645}ghaTotkachaadayashchaanye nihataa droNa parvaNi .. \SC.. \EN{0010021651}ashvatthaamaa.api chaatraiva droNe yudhi nipaatite . \EN{0010021653}astraM praadushchakaarograM naaraayaNamamarshhitaH .. \SC.. \EN{0010021661}saptamaM bhaarate parva mahad.h etad.h udaahR^itam.h . \EN{0010021663}atra te pR^ithivii paalaaH praayasho nidhanaM gataaH . \EN{0010021665}droNa parvaNi ye shuuraa nirdishhTaaH purushha R^ishhabhaaH .. \SC.. \EN{0010021671}adhyaayaanaaM shataM proktamadhyaayaaH saptatistathaa . \EN{0010021673}ashhTau shloka sahasraaNi tathaa nava shataani cha .. \SC.. \EN{0010021681}shlokaa nava tathaivaatra sa.nkhyaataastattva darshinaa . \EN{0010021683}paaraasharyeNa muninaa sa.nchintya droNa parvaNi .. \SC.. \EN{0010021691}ataH paraM karNa parva prochyate paramaadbhutam.h . \EN{0010021693}saarathye viniyogashcha madra raajasya dhiimataH . \EN{0010021695}aakhyaataM yatra pauraaNaM tri purasya nipaatanam.h .. \SC.. \EN{0010021701}prayaaNe parushhashchaatra sa.vaadaH karNa shalyayoH . \hash \EN{0010021703}ha.nsa kaakiiyamaakhyaanamatraivaakshepa sa.nhitam.h .. \SC.. \EN{0010021711}anyonyaM prati cha krodho yudhishhThira kiriiTinoH . \EN{0010021713}dvairathe yatra paarthena hataH karNo mahaa rathaH .. \SC.. \EN{0010021721}ashhTamaM parva nirdishhTametad.h bhaarata chintakaiH . \EN{0010021723}ekona saptatiH proktaa.adhyaayaaH karNa parvaNi . \hash \EN{0010021725}chatvaaryeva sahasraaNi nava shloka shataani cha .. \SC.. \EN{0010021731}ataH paraM vichitraarthaM shakya parva prakiirtitam.h . \EN{0010021733}hata praviire sainye tu netaa madreshvaro.abhavat.h .. \SC.. \EN{0010021741}vR^ittaani ratha yuddhaani kiirtyante yatra bhaagashaH . \EN{0010021743}vinaashaH kuru mukhyaanaaM shalya parvaNi kiirtyate .. \SC.. \EN{0010021751}shalyasya nidhanaM chaatra dharma raajaan.h mahaa rathaat.h . \EN{0010021753}gadaa yuddhaM tu tumulamatraiva parikiirtitam.h . \EN{0010021755}sarasvatyaashcha tiirthaanaaM puNyataa parikiirtitaa .. \SC.. \EN{0010021761}navamaM parva nirdishhTametad.h adbhutamarthavat.h . \EN{0010021763}ekona shhashhTiradhyaayaastatra sa.nkhyaa vishaaradaiH .. \SC.. \EN{0010021771}sa.nkhyaataa bahu vR^ittaantaaH shlokaagraM chaatra shasyate . \EN{0010021773}triiNi shloka sahasraaNi dve shate vi.nshatistathaa . \EN{0010021775}muninaa saMpraNiitaani kauravaaNaaM yasho bhR^itaam.h .. \SC.. \EN{0010021781}ataH paraM pravakshyaami sauptikaM parva daaruNam.h . \EN{0010021783}bhagnoruM yatra raajaanaM duryodhanamamarshhaNam.h .. \SC.. \EN{0010021791}vyapayaateshhu paartheshhu trayaste abhyaayayuu rathaaH . \EN{0010021793}kR^ita varmaa kR^ipo drauNiH saayaahne rudhirokshitaaH .. \SC.. \EN{0010021801}pratijaGYe dR^iDha krodho drauNiryatra mahaa rathaH . \EN{0010021803}ahatvaa sarva paaJNchaalaan.h dhR^ishhTa dyumna puro gamaan.h . \EN{0010021805}paaNDavaa.nshcha sahaamaatyaan.h na vimokshyaami da.nshanam.h .. \SC.. \EN{0010021811}prasuptaan.h nishi vishvastaan.h yatra te purushha R^ishhabhaaH . \EN{0010021813}paaJNchaalaan.h sapariivaaraan.h jaghnurdrauNi puro gamaaH .. \SC.. \EN{0010021821}yatraamuchyanta paarthaaste paJNcha kR^ishhNa balaashrayaat.h . \EN{0010021823}saatyakishcha maheshhvaasaH sheshhaashcha nidhanaM gataaH .. \SC.. \EN{0010021831}draupadii putra shokaartaa pitR^i bhraatR^i vadhaarditaa . \EN{0010021833}kR^itaanashana sa.nkalpaa yatra bhartR^In.h upaavishat.h .. \SC.. \EN{0010021841}draupadii vachanaad.h yatra bhiimo bhiima paraakramaH . \EN{0010021843}anvadhaavata sa.nkruddho bharadvaajaM guroH sutam.h .. \SC.. \EN{0010021851}bhiimasena bhayaad.h yatra daivenaabhiprachoditaH . \EN{0010021853}apaaNDavaayeti rushhaa drauNirastramavaasR^ijat.h .. \SC.. \EN{0010021861}maivamityabraviit.h kR^ishhNaH shamaya.nstasya tad.h vachaH . \EN{0010021863}yatraastramastreNa cha tat.h shamayaamaasa phaalgunaH .. \SC.. \EN{0010021871}drauNi dvaipaayanaadiinaaM shaapaashchaanyonya kaaritaaH . \EN{0010021873}toya karmaNi sarveshhaaM raaGYaaM udaka daanike .. \SC.. \EN{0010021881}guuDhotpannasya chaakhyaanaM karNasya pR^ithayaa.a.atmanaH . \EN{0010021883}sutasyaitad.h iha proktaM dashamaM parva sauptikam.h .. \SC.. \EN{0010021891}ashhTaadashaasminn.h adhyaayaaH parvaNyuktaa mahaatmanaa . \EN{0010021893}shlokaagramatra kathitaM shataanyashhTau tathaiva cha .. \SC.. \EN{0010021901}shlokaashcha saptatiH proktaa yathaavad.h abhisa.nkhyayaa . \EN{0010021903}sauptikaaishhiika saMbandhe parvaNyamita buddhinaa .. \SC.. \EN{0010021911}atordhvamidaM praahuH strii parva karuNodayam.h . \EN{0010021913}vilaapo viira patniinaaM yatraatikaruNaH smR^itaH . \EN{0010021915}krodhaaveshaH prasaadashcha gaandhaarii dhR^itaraashhTrayoH .. \SC.. \EN{0010021921}yatra taan.h kshatriyaan.h shuuraan.h dishhTaantaan.h anivartinaH . \EN{0010021923}putraan.h bhraatR^In.h pitR^I.nshchaiva dadR^ishurnihataan.h raNe .. \SC.. \EN{0010021931}yatra raajaa mahaa praaGYaH sarva dharma bhR^itaaM varaH . \EN{0010021933}raaGYaaM taani shariiraaNi daahayaamaasa shaastrataH .. \SC.. \EN{0010021941}etad.h ekaadashaM proktaM parvaatikaruNaM mahat.h . \EN{0010021943}sapta vi.nshatiradhyaayaaH parvaNyasminn.h udaahR^itaaH .. \SC.. \EN{0010021951}shlokaaH sapta shataM chaatra paJNcha saptatiruchyate . \EN{0010021953}sa.nkhayaa bhaarataakhyaanaM kartraa hyatra mahaatmanaa . \EN{0010021955}praNiitaM sajjana mano vaiklavyaashru pravartakam.h .. \SC.. \EN{0010021961}ataH paraM shaanti parva dvaadashaM buddhi vardhanam.h . \EN{0010021963}yatra nirvedamaapanno dharma raajo yudhishhThiraH . \EN{0010021965}ghaatayitvaa pitR^In.h bhraatR^In.h putraan.h saMbandhi baandhavaan.h .. \SC.. \EN{0010021971}shaanti parvaNi dharmaashcha vyaakhyaataaH shara talpikaaH . \EN{0010021973}raajabhirveditavyaa ye samyan.h naya bubhutsubhiH .. \SC.. \EN{0010021981}aapad.h dharmaashcha tatraiva kaala hetu pradarshakaaH . \EN{0010021983}yaan.h buddhvaa purushhaH samyak.h sarvaGYatvamavaapnuyaat.h . \EN{0010021985}moksha dharmaashcha kathitaa vichitraa bahu vistaraaH .. \SC.. \EN{0010021991}dvaadashaM parva nirdishhTametat.h praaGYa jana priyam.h . \EN{0010021993}parvaNyatra pariGYeyamadhyaayaanaaM shata trayam.h . \EN{0010021995}tri.nshachchaiva tathaa.adhyaayaa nava chaiva tapo dhanaaH .. \SC.. \EN{0010022001}shlokaanaaM tu sahasraaNi kiirtitaani chaturdasha . \EN{0010022003}paJNcha chaiva shataanyaahuH paJNcha vi.nshati sa.nkhyayaa .. \SC.. \hash \EN{0010022011}atordhvaM tu viGYeyamaanushaasanaM uttamam.h . \EN{0010022013}yatra prakR^itimaapannaH shrutvaa dharma vinishchayam.h . \EN{0010022015}bhiishhmaad.h bhaagiirathii putraat.h kuru raajo yudhishhThiraH .. \SC.. \EN{0010022021}vyavahaaro.atra kaartsnyena dharmaarthiiyo nidarshitaH . \EN{0010022023}vividhaanaaM cha daanaanaaM phala yogaaH pR^ithag.h vidhaaH .. \SC.. \EN{0010022031}tathaa paatra visheshhaashcha daanaanaaM cha paro vidhiH . \EN{0010022033}aachaara vidhi yogashcha satyasya cha paraa gatiH .. \SC.. \EN{0010022041}etat.h subahu vR^ittaantaM uttamaM chaanushaasanam.h . \EN{0010022043}bhiishhmasyaatraiva saMpraaptiH svargasya parikiirtitaa .. \SC.. \EN{0010022051}etat.h trayodashaM parva dharma nishchaya kaarakam.h . \EN{0010022053}adhyaayaanaaM shataM chaatra shhaT chatvaari.nshad.h eva cha . \EN{0010022055}shlokaanaaM tu sahasraaNi shhaT saptaiva shataani cha .. \SC.. \EN{0010022061}tato.a.ashvamedhikaM naama parva proktaM chaturdasham.h . \EN{0010022063}tat.h saMvarta maruttiiyaM yatraakhyaanamanuttamam.h .. \SC.. \EN{0010022071}suvarNa kosha saMpraaptirjanma choktaM parikshitaH . \EN{0010022073}dagdhasyaastraagninaa puurvaM kR^ishhNaat.h sa.njiivanaM punaH .. \SC.. \EN{0010022081}charyaayaaM hayaM utsR^ishhTaM paaNDavasyaanugachchhataH . \EN{0010022083}tatra tatra cha yuddhaani raaja putrairamarshhaNaiH .. \SC.. \EN{0010022091}chitraa.ngadaayaaH putreNa putrikaayaa dhana.njayaH . \EN{0010022093}sa.ngraame babhru vaahena sa.nshayaM chaatra darshitaH . \EN{0010022095}ashva medhe mahaa yaGYe nakulaakhyaanameva cha .. \SC.. \EN{0010022101}ityaashvamedhikaM parva proktametan.h mahaa.adbhutam.h . \EN{0010022103}atraadhyaaya shataM tri.nshat.h trayo.adhyaayaashcha shabditaaH .. \SC.. \EN{0010022111}triiNi shloka sahasraaNi taavantyeva shataani cha . \EN{0010022113}vi.nshatishcha tathaa shlokaaH sa.nkhyaataastattva darshinaa .. \SC.. \EN{0010022121}tataashrama vaasaakyaM parva paJNcha dashaM smR^itam.h . \EN{0010022123}yatra raajyaM parityajya gaandhaarii sahito nR^ipaH . \EN{0010022125}dhR^itaraashhTraashrama padaM vidurashcha jagaama ha .. \SC.. \EN{0010022131}yaM dR^ishhTvaa prasthitaM saadhvii pR^ithaa.apyanuyayau tadaa . \EN{0010022133}putra raajyaM parityajya guru shushruushhaNe rataa .. \SC.. \EN{0010022141}yatra raajaa hataan.h putraan.h pautraan.h anyaa.nshcha paarthivaan.h . \EN{0010022143}lokaantara gataan.h viiraan.h apashyat.h punaraagataan.h .. \SC.. \EN{0010022151}R^ishheH prasaadaat.h kR^ishhNasya dR^ishhTvaa.a.ashcharyamanuttamam.h . \EN{0010022153}tyaktvaa shokaM sadaarashcha siddhiM paramikaaM gataH .. \SC.. \EN{0010022161}yatra dharmaM samaashritya viduraH sugatiM gataH . \EN{0010022163}sa.njayashcha mahaa maatro vidvaan.h gaavalgaNirvashii .. \SC.. \EN{0010022171}dadarsha naaradaM yatra dharma raajo yudhishhThiraH . \EN{0010022173}naaradaachchaiva shushraava vR^ishhNiinaaM kadanaM mahat.h .. \SC.. \EN{0010022181}etad.h aashrama vaasaakhyaM puurvoktaM sumahaa.adbhutam.h . \EN{0010022183}dvi chatvaari.nshad.h adhyaayaaH parvaitad.h abhisa.nkhyayaa .. \SC.. \EN{0010022191}sahasramekaM shlokaanaaM paJNcha shloka shataani cha . \EN{0010022193}shhaD eva cha tathaa shlokaaH sa.nkhyaataastattva darshinaa .. \SC.. \EN{0010022201}ataH paraM nibodhedaM mausalaM parva daaruNam.h . \EN{0010022203}yatra te purushha vyaaghraaH shastra sparsha sahaa yudhi . \EN{0010022205}brahma daNDa vinishhpishhTaaH samiipe lavaNaaMbhasaH .. \SC.. \EN{0010022211}aapaane paana galitaa daivenaabhiprachoditaaH . \EN{0010022213}erakaa ruupibhirvajrairnijaghnuritaretaram.h .. \SC.. \EN{0010022221}yatra sarva kshayaM kR^itvaa taavubhau raama keshavau . \EN{0010022223}naatichakramatuH kaalaM praaptaM sarva haraM samam.h .. \SC.. \EN{0010022231}yatraarjuno dvaaravatiimetya vR^ishhNi vinaakR^itaam.h . \EN{0010022233}dR^ishhTvaa vishhaadamagamat.h paraaM chaartiM nara R^ishhabhaH .. \SC.. \EN{0010022241}sa sat.h kR^itya yadu shreshhThaM maatulaM shaurimaatmanaH . \EN{0010022243}dadarsha yadu viiraaNaamaapane vaishasaM mahat.h .. \SC.. \EN{0010022251}shariiraM vaasudevasya raamasya cha mahaatmanaH . \EN{0010022253}sa.nskaaraM laMbhayaamaasa vR^ishhNiinaaM cha pradhaanataH .. \SC.. \EN{0010022261}sa vR^iddha baalamaadaaya dvaaravatyaastato janam.h . \EN{0010022263}dadarshaapadi kashhTaayaaM gaaNDiivasya paraabhavam.h .. \SC.. \EN{0010022271}sarveshhaaM chaiva divyaanaamastraaNaamaprasannataam.h . \EN{0010022273}naashaM vR^ishhNi kalatraaNaaM prabhaavaanaamanityataam.h .. \SC.. \EN{0010022281}dR^ishhTvaa nivedamaapanno vyaasa vaakya prachoditaH . \EN{0010022283}dharma raajaM samaasaadya sa.nnyaasaM samarochayat.h .. \SC.. \EN{0010022291}ityetan.h mausalaM parva shhoDashaM parikiirtitam.h . \EN{0010022293}adhyaayaashhTau samaakhyaataaH shlokaanaaM cha shata trayam.h .. \SC.. \EN{0010022301}mahaa prasthaanikaM tasmaad.h uurdhvaM sapta dashaM smR^itam.h . \EN{0010022303}yatra raajyaM parityajya paaNDavaaH purushha R^ishhabhaaH . \EN{0010022305}draupadyaa sahitaa devyaa siddhiM paramikaaM gataaH .. \SC.. \EN{0010022311}atraadhyaayaastrayaH proktaaH shlokaanaaM cha shataM tathaa . \EN{0010022313}vi.nshatishcha tathaa shlokaaH sa.nkhyaataastattva darshinaa .. \SC.. \EN{0010022321}svarga parva tato GYeyaM divyaM yat.h tad.h amaanushham.h . \EN{0010022323}adhyaayaaH paJNcha sa.nkhyaataa parvaitad.h abhisa.nkhyayaa . \EN{0010022325}shlokaanaaM dve shate chaiva prasa.nkhyaate tapo dhanaaH .. \SC.. \EN{0010022331}ashhTaadashaivametaani parvaaNyuktaanyasheshhataH . \EN{0010022333}khileshhu hariva.nshashcha bhavishhyachcha prakiirtitam.h .. \SC.. \EN{0010022341}etad.h akhilamaakhyaataM bhaarataM parva sa.ngrahaat.h . \EN{0010022343}ashhTaadasha samaajagmurakshauhiNyo yuyutsayaa . \EN{0010022345}tan.h mahad.h daaruNaM yuddhamahaanyashhTaadashaabhavat.h .. \SC.. \EN{0010022351}yo vidyaachchaturo vedaan.h saa.ngopanishhadaan.h dvijaH . \EN{0010022353}na chaakhyaanamidaM vidyaan.h naiva sa syaad.h vichakshaNaH .. \SC.. \EN{0010022361}shrutvaa tvidaM upaakhyaanaM shraavyamanyan.h na rochate . \EN{0010022363}pu.nskokila rutaM shrutvaa ruukshaa dhvaa.nkshasya vaag.h iva .. \SC.. \EN{0010022371}itihaasottamaad.h asmaajjaayante kavi buddhayaH . \EN{0010022373}paJNchabhyaiva bhuutebhyo loka saMvidhayastrayaH .. \SC.. \hash \EN{0010022381}asyaakhyaanasya vishhaye puraaNaM vartate dvijaaH . \EN{0010022383}antarikshasya vishhaye prajeva chaturvidhaaH .. \SC.. \EN{0010022391}kriyaa guNaanaaM sarveshhaamidamaakhyaanamaashrayaH . \EN{0010022393}indriyaaNaaM samastaanaaM chitreva manaH kriyaaH .. \SC.. \EN{0010022401}anaashrityaitad.h aakhyaanaM kathaa bhuvi na vidyate . \EN{0010022403}aahaaramanapaashritya shariirasyeva dhaaraNam.h .. \SC.. \EN{0010022411}idaM sarvaiH kavi varairaakhyaanaM upajiivyate . \EN{0010022413}udaya prepsubhirbhR^ityairabhijaataiveshvaraH .. \SC.. \EN{0010022421}dvaipaayana oshhTha puTa niHsR^itamaprameyam.h . puNyaM pavitramatha paapa haraM shivaM cha . \EN{0010022423}yo bhaarataM samadhigachchhati vaachyamaanam.h . kiM tasya pushhkara jalairabhishhechanena .. \SC.. \EN{0010022431}aakhyaanaM tad.h idamanuttamaM mahaa.artham.h . vinyastaM mahad.h iha parva sa.ngraheNa . \EN{0010022433}shrutvaadau bhavati nR^iNaaM sukhaavagaaham.h . vistiirNaM lavaNa jalaM yathaa plavena .. \SC.. (iti)\medskip\hrule\medskip %243 %\EN{0010030011}janamejayaH paarikshitaH saha bhraatR^ibhiH kuru kshetre diirgha sattraM upaaste . %q {shhuuta} %\EN{0010030013}tasya bhraatarastrayaH shrutasenograseno bhiimasenaiti .. \SC.. %\EN{0010030021}teshhu tat.h satraM upaasiineshhu . tatra shvaa.abhyaagachchhat.h saarameyaH . %\EN{0010030023}sa janamejayasya bhraatR^ibhirabhihato roruuyamaaNo maatuH samiipaM upaagachchhat.h .. \SC.. %\EN{0010030031}taM maataa roruuyamaaNaM uvaacha kiM rodishhi kenaasyabhihataiti .. \SC.. %\EN{0010030041}saivaM ukto maataraM pratyuvaacha janamejayasya bhraatR^ibhirabhihato.asmi iti .. \SC.. %\EN{0010030051}taM maataa pratyuvaacha vyaktaM tvayaa tatraaparaaddhaM yenaasyabhihataiti .. \SC.. %\EN{0010030061}sa taaM punaruvaacha naaparaadhyaami ki.nchit.h naavekshe havii.nshhi naavalihaiti .. \SC.. %\EN{0010030071}tat.h shrutvaa tasya maataa saramaa putra shokaartaa tat.h satraM upaagachchhad.h yatra sa janamejayaH saha bhraatR^ibhirdiirgha satraM upaaste .. \SC.. %\EN{0010030081}sa tayaa kruddhayaa tatroktaH ayaM me putro na ki.nchid.h aparaadhyati kimarthamabhihataiti yasmaachchaayamabhihato.anapakaarii tasmaad.h adR^ishhTaM tvaaM bhayamaagamishhyati iti .. \SC.. %\EN{0010030091}sa janamejayaivaM ukto deva shunyaa saramayaa dR^iDhaM saMbhraanto vishhaNNashchaasiit.h .. \SC.. %\EN{0010030101}sa tasmin.h satre samaapte haastinapuraM pratyetya purohitamanuruupamanvichchhamaanaH paraM yatnamakarod.h yo me paapa kR^ityaaM shamayed.h iti .. \SC.. %\EN{0010030111}sa kadaachin.h mR^igayaaM yaataH paarikshito janamejayaH kasmi.nshchit.h sva vishhayoddeshe . aashramamapashyat.h .. \SC.. %\EN{0010030121}tatra kashchid.h R^ishhiraasaaM chakre shruta shravaa naama tasyaabhimataH putraaste soma shravaa naama .. \SC.. %\EN{0010030131}tasya taM putramabhigamya janamejayaH paarikshitaH paurohityaaya vavre .. \SC.. %\EN{0010030141}sa namaskR^itya taM R^ishhiM uvaacha bhagavann.h ayaM tava putro mama purohito.astviti .. \SC.. %\EN{0010030151}saivaM uktaH pratyuvaacha bho janamejaya putro.ayaM mama sarpyaaM jaataH mahaa tapasvii svaadhyaaya saMpanno mat.h tapo viirya saMbhR^ito mat.h shukraM piitavatyaastasyaaH kukshau saMvR^iddhaH .15a \hash %\EN{0010030153}samartho.ayaM bhavataH sarvaaH paapa kR^ityaaH shamayitumantareNa mahaa deva kR^ityaaM asya tvekaM upaa.nshu vrataM yad.h enaM kashchid.h braahmaNaH ka.nchid.h arthamabhiyaachet.h taM tasmai dadyaad.h ayaM yadyetad.h utsahase tato nayasvainamiti .. \SC.. %\EN{0010030161}tenaivaM utko janamejayastaM pratyuvaacha bhagava.nstathaa bhavishhyati iti .. \SC.. %\EN{0010030171}sa taM purohitaM upaadaayopaavR^itto bhraatR^In.h uvaacha mayaa.ayaM vR^itopaadhyaayaH yad.h ayaM bruuyaat.h tat.h kaaryamavichaarayadbhiriti .. \SC.. %\EN{0010030181}tenaivaM uktaa bhraatarastasya tathaa chakruH sa tathaa bhraatR^In.h sa.ndishya takshashilaaM pratyabhipratasthe taM cha deshaM vashe sthaapayaamaasa .. \SC.. %\EN{0010030191}etasminn.h antare kashchid.h R^ishhirdhaumyo naamaayodaH .tasya shishhyaastrayo babhuuvurupamanyuraaruNirvedashcheti .. \SC.. %\EN{0010030201}saikaM shishhyamaaruNiM paaJNchaalyaM preshhayaamaasa gachchha kedaara khaNDaM badhaaneti .. \SC.. \hash %\EN{0010030211}sopaadhyaayena sa.ndishhTaaruNiH paaJNchaalyastatra gatvaa tat.h kedaara khaNDaM baddhuM naashaknot.h .. \SC.. \hash %\EN{0010030221}sa klishhyamaano.apashyad.h upaayaM bhavatvevaM karishhyaami iti .. \SC.. %\EN{0010030231}sa tatra saMvivesha kedaara khaNDe shayaane tasmi.nstad.h udakaM tasthau .. \SC.. %\EN{0010030241}tataH kadaachid.h upaadhyaayaayodo dhaumyaH shishhyaan.h apR^ichchhat.h kvaaruNiH paaJNchaalyo gataiti .. \SC.. \hash %\EN{0010030251}te pratyuuchuH bhagavataiva preshhito gachchha kedaara khaNDaM badhaaneti .. \SC.. %\EN{0010030261}saivaM uktastaan.h shishhyaan.h pratyuvaacha tasmaat.h sarve tatra gachchhaamo yatra saiti .. \SC.. %\EN{0010030271}sa tatra gatvaa tasyaahvaanaaya shabdaM chakaara bho . aaruNe paaJNchaalya kvaasi vatsaihi iti .. \SC.. \hash %\EN{0010030281}sa tat.h shrutvaa.a.aruNirupaadhyaaya vaakyaM tasmaat.h kedaara khaNDaat.h sahasotthaaya taM upaadhyaayaM upatasthe provaacha chainam.h .28a %\EN{0010030283}ayamasmyatra kedaara khaNDe niHsaramaaNaM udakamavaaraNiiyaM samroddhuM saMvishhTo bhagavat.h shabdaM shrutvaiva sahasaa vidaarya kedaara khaNDaM bhagavantaM upasthitaH .28b %\EN{0010030285}tad.h abhivaadaye bhagavantaM aaGYaapayatu bhavaan.h kiM karavaaNi iti .. \SC.. %\EN{0010030291}taM upaadhyaayo.abraviit.h yasmaad.h bhavaan.h kedaara khaNDamavadaaryotthitastasmaad.h bhavaan.h uddaalakaiva naamnaa bhavishhyati iti .. \SC.. %\EN{0010030301}sopaadhyaayenaanugR^ihiitaH yasmaat.h tvayaa mad.h vacho.anushhThitaM tasmaat.h shreyo.avaapsyasi iti sarve cha te vedaaH pratibhaasyanti sarvaaNi cha dharma shaastraaNi iti .. \SC.. %\EN{0010030311}saivaM uktopaadhyaayeneshhTaM deshaM jagaama .. \SC.. \hash %\EN{0010030321}athaaparaH shishhyastasyaivaayodasya daumyasyopamanyurnaama .. \SC.. %\EN{0010030331}taM upaadhyaayaH preshhayaamaasa vatsopamanyo gaa . rakshasveti .. \SC.. %\EN{0010030341}sopaadhyaaya vachanaad.h arakshad.h gaaH sa chaahani gaa . rakshitvaa divasa kshaye abhyaagamyopaadhyaayasyaagrataH sthitvaa namashchakre .. \SC.. %\EN{0010030351}taM upaadhyaayaH piivaanamapashyat.h uvaacha chainaM vatsopamanyo kena vR^ittiM kalpayasi piivaan.h asi dR^iDhamiti .. \SC.. %\EN{0010030361}sopaadhyaayaM pratyuvaacha bhaiksheNa vR^ittiM kalpayaami iti .. \SC.. %\EN{0010030371}taM upaadhyaayaH pratyuvaacha mamaanivedya bhaikshaM nopayoktavyamiti .. \SC.. %\EN{0010030381}sa tathetyuktvaa punararakshad.h gaaH rakshitvaa chaagamya tathaivopaadhyaayasyaagrataH sthitvaa namashchakre .. \SC.. %\EN{0010030391}taM upaadhyaayastathaa.api piivaanameva dR^ishhTvovaacha vatsopamanyo sarvamasheshhataste bhaikshaM gR^ihNaami kenedaaniiM vR^ittiM kalpayasi iti .. \SC.. %\EN{0010030401}saivaM uktopaadhyaayena pratyuvaacha bhagavate nivedya puurvamaparaM charaami tena vR^ittiM kalpayaami iti .. \SC.. %\EN{0010030411}taM upaadhyaayaH pratyuvaacha naishhaa nyaayyaa guru vR^ittiH anyeshhaamapi vR^ittyuparodhaM karoshhyevaM vartamaanaH lubdho.asi iti .. \SC.. %\EN{0010030421}sa . tathetyuktvaa gaa.arakshat.h rakshitvaa . cha punarupaadhyaaya gR^ihamaagamyopaadhyaayasyaagrataH sthitvaa namashchakre .. \SC.. \hash %\EN{0010030431}taM upaadhyaayastathaa.api piivaanameva dR^ishhTvaa punaruvaacha ahaM te sarvaM bhaikshaM gR^ihNaami na chaanyachcharasi piivaan.h asi kena vR^ittiM kalpayasi iti .. \SC.. %\EN{0010030441}sopaadhyaayaM pratyuvaacha bho . etaasaaM gavaaM payasaa vR^ittiM kalpayaami iti .. \SC.. %\EN{0010030451}taM upaadhyaayaH pratyuvaacha naitan.h nyaayyaM payopayoktuM bhavato mayaa.ananuGYaatamiti .. \SC.. %\EN{0010030461}sa tatheti pratiGYaaya gaa rakshitvaa punarupaadhyaaya gR^ihaan.h etya puroragrataH sthitvaa namashchakre .. \SC.. %\EN{0010030471}taM upaadhyaayaH piivaanamevaapashyat.h uvaacha chainaM bhaikshaM naashnaasi na chaanyachcharasi payo na pibasi piivaan.h asi kena vR^ittiM kalpayasi iti .. \SC.. %\EN{0010030481}saivaM uktopaadhyaayaM pratyuvaacha bhoH phenaM pibaami yamime vatsaa maatR^INaaM stanaM pibantodgiranti iti .. \SC.. %\EN{0010030491}taM upaadhyaayaH pratyuvaacha ete tvad.h anukaMpayaa guNavanto vatsaaH prabhuutataraM phenaM udgiranti tad.h evamapi vatsaanaaM vR^ittyuparodhaM karoshhyevaM vartamaanaH phenamapi bhavaan.h na paatumarhati iti .. \SC.. %\EN{0010030501}sa tatheti pratiGYaaya niraahaarastaa gaa.arakshat.h tathaa pratishhiddho bhaikshaM naashnaati na chaanyachcharati payo na pibati phenaM nopayu.nkte .. \SC.. %\EN{0010030511}sa kadaachid.h araNye kshudhaa.a.arto.arka patraaNyabhakshayat.h .. \SC.. %\EN{0010030521}sa tairarka patrairbhakshitaiH kshaara kaTu ushhNa vipaakibhishchakshushhyupahato.andho.abhavat.h so.andho.api cha.nkramyamaaNaH kuupe apatat.h .. \SC.. %\EN{0010030531}atha tasminn.h anaagachchhatyupaadhyaayaH shishhyaan.h avochat.h mayopamanyuH sarvataH pratishhiddhaH sa niyataM kupitaH tato naagachchhati chira gatashcheti .. \SC.. %\EN{0010030541}saivaM uktvaa gatvaa.araNyaM upamanyoraahvaanaM chakre bho . upamanyo kvaasi vatsaihi iti .. \SC.. %\EN{0010030551}sa tad.h aahvaanaM upaadhyaayaat.h shrutvaa pratyuvaachochchaiH ayamasmi bho . upaadhyaaya kuupe patitaiti .. \SC.. %\EN{0010030561}taM upaadhyaayaH pratyuvaacha kathamasi kuupe patitaiti .. \SC.. %\EN{0010030571}sa taM pratyuvaacha arka patraaNi bhakshayitvaa.andhii bhuuto.asmi ataH kuupe patitaiti .. \SC.. %\EN{0010030581}taM upaadhyaayaH pratyuvaacha ashvinau stuhi tau tvaaM chakshushhmantaM karishhyato deva bhishhajaaviti .. \SC.. %\EN{0010030591}saivaM uktopaadhyaayena stotuM prachakrame devaavashvinau vaagbhirR^igbhiH .. \SC.. \EN{0010030601}pra . puurvagau puurvajau chitra bhaanuu . giraa vaa sha.nsaami tapanaavanantau . \EN{0010030603}divyau suparNau virajau vimaanaav . adhikshiyantau bhuvanaani vishvaa .. \SC.. \EN{0010030611}hiraNmayau shakunii saaMparaayau . naasatya dasrau sunasau vaijayantau . \EN{0010030613}shukraM vayantau tarasaa suvemaav . abhi vyayantaavasitaM vivasvat.h .. \SC.. \EN{0010030621}grastaaM suparNasya balena vartikaam.h . amuJNchataamashvinau saubhagaaya . \EN{0010030623}taavat.h suvR^ittaavanamanta maayayaa . sattamaa gaa.aruNodaavahan.h .. \SC.. \hash \EN{0010030631}shhashhTishcha gaavastrishataashcha dhenavaikaM vatsaM suvate taM duhanti . \EN{0010030633}naanaa goshhThaa vihitaaika dohanaaH . taavashvinau duhato gharmaM ukthyam.h .. \SC.. \EN{0010030641}ekaaM naabhiM sapta shataa.araaH shritaaH . pradhishhvanyaa vi.nshatirarpitaa.araaH . \EN{0010030643}anemi chakraM parivartate ajaram.h . maayaa.ashvinau samanakti charshhaNii .. \SC.. \EN{0010030651}ekaM chakraM vartate dvaadashaaram.h . pradhi shhaN NaabhimekaakshamamR^itasya dhaaraNam.h . \EN{0010030653}yasmin.h devaa.adhi vishve vishhaktaaH . taavashvinau muJNchato maa vishhiidatam.h .. \SC.. \EN{0010030661}ashvinaavindramamR^itaM vR^itta bhuuyau . tirodhattaamashvinau daasa patnii . \EN{0010030663}bhittvaa girimashvinau gaaM udaacharantau . tad.h vR^ishhTamahnaa prathitaa valasya .. \SC.. \EN{0010030671}yuvaaM disho janayatho dashaagre . samaanaM muurdhni rathayaa viyanti . \EN{0010030673}taasaaM yaataM R^ishhayo.anuprayaaNti . devaa manushhyaaH kshitimaacharanti .. \SC.. \hash \EN{0010030681}yuvaaM varNaan.h vikurutho vishva ruupaamH . te adhikshiyanti bhuvanaani vishvaa . \EN{0010030683}te bhaanavo.apyanusR^itaashcharanti . devaa manushhyaaH kshitimaacharanti .. \SC.. \EN{0010030691}tau naasatyaavashvinaavaamahe vaam.h . srajaM cha yaaM bibhR^ithaH pushhkarasya . \EN{0010030693}tau naasatyaavamR^itaavR^itaavR^idhaav . R^ite devaastat.h prapadena suute .. \SC.. \EN{0010030701}mukhena garbhaM labhataaM yuvaanau . gataasuretat.h prapadena suute . \EN{0010030703}sadyo jaato maataramatti garbhastaav . ashvinau muJNchatho jiivase gaaH .. \SC.. %\EN{0010030711}evaM tenaabhishhTutaavashvinaavaajagmatuH aahatushchainaM priitau svaH eshha te apuupaH ashaanainamiti .. \SC.. %\EN{0010030721}saivaM utaH pratyuvaacha naanR^itaM uuchaturbhavantau na tvahametamapuupaM upayoktuM utsahe . anivedya guravaiti .. \SC.. %\EN{0010030731}tatastamashvinaavuuchatuH aavaabhyaaM purastaad.h bhavatopaadhyaayenaivamevaabhishhTutaabhyaamapuupaH priitaabhyaaM dattaH upayuktashcha sa tenaanivedya gurave tvamapi tathaiva kurushhva yathaa kR^itaM upaadhyaayeneti .. \SC.. %\EN{0010030741}saivaM uktaH punareva pratyuvaachaitau pratyanunaye bhavantaavashvinau notsahe ahamanivedyopaadhyaayaayopayoktumiti .. \SC.. \hash %\EN{0010030751}tamashvinaavaahatuH priitau svastavaanayaa guru vR^ittyaa upaadhyaayasya te kaarshhNaayasaa dantaaH bhavato hiraNmayaa bhavishhyanti chakshushhmaa.nshcha bhavishhyasi shreyashchaavaapsyasi iti .. \SC.. %\EN{0010030761}saivaM ukto.ashvibhyaaM labdha chakshurupaadhyaaya sakaashamaagamyopaadhyaayamabhivaadyaachachakshe sa chaasya priitimaan.h abhuut.h .. \SC.. %\EN{0010030771}aaha chainaM yathaa.ashvinaavaahatustathaa tvaM shreyo.avaapsyasi iti sarve cha te vedaaH pratibhaasyanti iti .. \SC.. %\EN{0010030781}eshhaa tasyaapi pariikshopamanyoH .. \SC.. %\EN{0010030791}athaaparaH shishhyastasyaivaayodasya dhaumyasya vedo naama .. \SC.. %\EN{0010030801}taM upaadhyaayaH sa.ndidesha vatsa vedaihaasyataaM bhavataa mad.h gR^ihe ka.nchit.h kaalaM shushruushhamaaNena bhavitavyaM shreyaste bhavishhyati iti .. \SC.. %\EN{0010030811}sa tathetyuktvaa guru kule diirgha kaalaM guru shushruushhaNa paro.avasat.h gauriva nityaM gurushhu dhuurshhu niyujyamaanaH shiitoshhNa kshut.h tR^ishhNaa duHkha sahaH sarvatraapratikuulaH .. \SC.. %\EN{0010030821}tasya mahataa kaalena guruH paritoshhaM jagaama tat.h paritoshhaachcha shreyaH sarvaGYataaM chaavaapa eshhaa tasyaapi pariikshaa vedasya .. \SC.. %\EN{0010030831}sopaadhyaayenaanuGYaataH samaavR^ittastasmaad.h guru kula vaasaad.h gR^ihaashramaM pratyapadyata tasyaapi sva gR^ihe vasatastrayaH shishhyaa babhuuvuH .. \SC.. %\EN{0010030841}sa shishhyaan.h na ki.nchid.h uvaacha karma vaa kriyataaM guru shushruushhaa veti duHkhaabhiGYo hi guru kula vaasasya shishhyaan.h parikleshena yojayituM neyeshha .. \SC.. %\EN{0010030851}atha kasyachit.h kaalasya vedaM braahmaNaM janamejayaH paushhyashcha kshatriyaavupetyopaadhyaayaM varayaaM chakratuH .. \SC.. %\EN{0010030861}sa kadaachid.h yaajya kaaryeNaabhiprasthitotta.nkaM naama shishhyaM niyojayaamaasa . %\EN{0010030863}bho . utta.nka yat.h ki.nchid.h asmad.h gR^ihe parihiiyate yad.h ichchhaamyahamaparihiiNaM bhavataa kriyamaaNamiti .. \SC.. %\EN{0010030871}saivaM pratisamaadishyotta.nkaM vedaH pravaasaM jagaama .. \SC.. %\EN{0010030881}athotta.nko guru shushruushhurguru niyogamanutishhThamaanastatra guru kule vasati sma .. \SC.. %\EN{0010030891}sa vasa.nstatropaadhyaaya striibhiH sahitaabhiraahuuyoktaH upaadhyaayinii te R^itumatii upaadhyaayashcha proshhitaH asyaa yathaa.ayaM R^iturvandhyo na bhavati tathaa kriyataaM etad.h vishhiidati iti .. \SC.. %\EN{0010030901}saivaM uktastaaH striyaH pratyuvaacha na mayaa striiNaaM vachanaad.h idamakaaryaM kaaryaM na hyahaM upaadhyaayena sa.ndishhTaH akaaryamapi tvayaa kaaryamiti .. \SC.. %\EN{0010030911}tasya punarupaadhyaayaH kaalaantareNa gR^ihaan.h upajagaama tasmaat.h pravaasaat.h sa tad.h vR^ittaM tasyaasheshhaM upalabhya priitimaan.h abhuut.h .. \SC.. %\EN{0010030921}uvaacha chainaM vatsotta.nka kiM te priyaM karavaaNi iti dharmato hi shushruushhito.asmi bhavataa tena priitiH paraspareNa nau saMvR^iddhaa tad.h anujaane bhavantaM sarvaameva siddhiM praapsyasi gamyataamiti .. \SC.. %\EN{0010030931}saivaM uktaH pratyuvaacha kiM te priyaM karavaaNi iti evaM hyaahuH .. \SC.. %\EN{0010030941}yashchaadharmeNa vibruuyaad.h yashchaadharmeNa pR^ichchhati . %\EN{0010030951}tayoranyataraH praiti vidveshhaM chaadhigachchhati .. \SC.. %\EN{0010030953}so.ahamanuGYaato bhavatechchhaami ishhTaM te gurvarthaM upahartumiti .. \SC.. %\EN{0010030961}tenaivaM uktopaadhyaayaH pratyuvaacha vatsotta.nkoshhyataaM taavad.h iti .. \SC.. %\EN{0010030971}sa kadaachit.h taM upaadhyaayamaahotta.nkaH aaGYaapayatu bhavaan.h kiM te priyaM upaharaami gurvarthamiti .. \SC.. %\EN{0010030981}taM upaadhyaayaH pratyuvaacha vatsotta.nka bahusho maaM chodayasi gurvarthaM upahareyamiti tad.h gachchha enaaM pravishyopaadhyaayaniiM pR^ichchha kiM upaharaami iti eshhaa yad.h braviiti tad.h upaharasveti .. \SC.. %\EN{0010030991}saivaM uktopaadhyaayenopaadhyaayiniimapR^ichchhat.h bhavatyupaadhyaayenaasmyanuGYaato gR^ihaM gantuM tad.h ichchhaami ishhTaM te gurvarthaM upahR^ityaanR^iNo gantuM tad.h aaGYaapayatu bhavatii kiM upaharaami gurvarthamiti .. \SC.. %\EN{0010031001}saivaM uktopaadhyaayinyutta.nkaM pratyuvaacha gachchha paushhyaM raajaanaM bhikshasva tasya kshatriyayaa pinaddhe kuNDale te aanayasva itashchaturthe ahani puNyakaM bhavitaa taabhyaamaabaddhaabhyaaM braahmaNaan.h pariveshhTumichchhaami shobhamaanaa yathaa taabhyaaM kuNDalaabhyaaM tasminn.h ahani saMpaadayasva shreyo hi te syaat.h kshaNaM kurvataiti .. \SC.. %\EN{0010031011}saivaM uktopaadhyaayinyaa praatishhThatotta.nkaH sa pathi gachchhann.h apashyad.h R^ishhabhamatipramaaNaM tamadhiruuDhaM cha purushhamatipramaaNameva .. \SC.. %\EN{0010031021}sa purushhotta.nkamabhyabhaashhata utta.nkaitat.h puriishhamasya R^ishhabhasya bhakshasveti .. \SC.. %\EN{0010031031}saivaM ukto naaichchhati .. \SC.. %\EN{0010031041}tamaaha purushho bhuuyaH bhakshayasvotta.nka maa vichaaraya upaadhyaayenaapi te bhakshitaM puurvamiti .. \SC.. %\EN{0010031051}saivaM ukto baaDhamityuktvaa tadaa tad.h R^ishhabhasya puriishhaM muutraM cha bhakshayitvotta.nkaH pratasthe yatra sa kshatriyaH paushhyaH .. \SC.. %\EN{0010031061}taM upetyaapashyad.h utta.nkaasiinaM sa taM upetyaashiirbhirabhinandyovaacha arthii bhavantaM upagato.asmi iti .. \SC.. %\EN{0010031071}sainamabhivaadyovaacha bhagavan.h paushhyaH khalvahaM kiM karavaaNi iti .. \SC.. %\EN{0010031081}taM uvaachotta.nkaH gurvarthe kuNDalaabhyaamarthyaagato.asmi iti ye te kshatriyayaa pinaddhe kuNDale te bhavaan.h daatumarhati iti .. \SC.. %\EN{0010031091}taM paushhyaH pratyuvaacha pravishyaantahpuraM kshatriyaa yaachyataamiti .. \SC.. %\EN{0010031101}sa tenaivaM uktaH pravishyaantahpuraM kshatriyaaM naapashyat.h .. \SC.. %\EN{0010031111}sa paushhyaM punaruvaacha na yuktaM bhavataa vayamanR^itenopacharituM na hi te kshatriyaa.antahpure sa.nnihitaa nainaaM pashyaami iti .. \SC.. %\EN{0010031121}saivaM uktaH paushhyastaM pratyuvaacha saMprati bhavaan.h uchchhishhTaH smara taavat.h na hi saa kshatriyochchhishhTenaashuchinaa vaa shakyaa drashhTum.h . %\EN{0010031123}pativrataatvaad.h eshhaa naashucherdarshanaM upaiti iti .. \SC.. %\EN{0010031131}athaivaM uktotta.nkaH smR^itvovaacha asti khalu mayochchhishhTenopaspR^ishhTaM shiighraM gachchhataa cheti .. \SC.. %\EN{0010031141}taM paushhyaH pratyuvaacha etat.h tad.h evaM hi na gachchhatopaspR^ishhTaM bhavati na sthiteneti .. \SC.. %\EN{0010031151}athotta.nkastathetyuktvaa praan.h mukhopavishya suprakshaalita paaNi paada vadano.ashabdaabhirhR^idayaM gamaabhiradbhirupaspR^ishya triH piitvaa dviH pramR^ijya khaanyadbhirupaspR^ishyaantahpuraM pravishya taaM kshatriyaamapashyat.h .. \SC.. %\EN{0010031161}saa cha dR^ishhTvaivotta.nkamabhyutthaayaabhivaadyovaacha svaagataM te bhagavan.h aaGYaapaya kiM karavaaNi iti .. \SC.. %\EN{0010031171}sa taaM uvaacha ete kuNDale gurvarthaM me bhikshite daatumarhasi iti .. \SC.. %\EN{0010031181}saa priitaa tena tasya sad.h bhaavena paatramayamanatikramaNiiyashcheti matvaa te kuNDale . avamuchyaasmai praayachchhat.h .. \SC.. %\EN{0010031191}aaha chainaM ete kuNDale takshako naaga raajaH praarthayati apramatto netumarhasi iti .. \SC.. %\EN{0010031201}saivaM uktastaaM kshatriyaaM pratyuvaacha bhavati sunirvR^ittaa bhava na maaM shaktastakshako naaga raajo dharshhayitumiti .. \SC.. %\EN{0010031211}saivaM uktvaa taaM kshatriyaamaamantrya paushhya sakaashamaagachchhat.h .. \SC.. %\EN{0010031221}sa taM dR^ishhTvovaacha bhoH paushhya priito.asmi iti .. \SC.. %\EN{0010031231}taM paushhyaH pratyuvaacha bhagava.nshchirasya paatramaasaadyate bhavaa.nshcha guNavaan.h atithiH tat.h kariye shraaddhaM kshaNaH kriyataamiti .. \SC.. %\EN{0010031241}taM utta.nkaH pratyuvaacha kR^ita kshaNaivaasmi shiighramichchhaami yathopapannamannaM upahR^itaM bhavateti .. \SC.. %\EN{0010031251}sa tathetyuktvaa yathopapannenaannenainaM bhojayaamaasa .. \SC.. %\EN{0010031261}athotta.nkaH shiitamannaM sakeshaM dR^ishhTvaa.ashuchyetad.h iti matvaa paushhyaM uvaacha yasmaan.h me . ashuchyannaM dadaasi tasmad.h andho bhavishhyasi iti .. \SC.. %\EN{0010031271}taM paushhyaH pratyuvaacha yasmaat.h tvamapyadushhTamannaM duushhayasi tasmaad.h anapatyo bhavishhyasi iti .. \SC.. %\EN{0010031281}so.atha paushhyastasyaashuchi bhaavamannasyaagamayaamaasa .. \SC.. %\EN{0010031291}atha tad.h annaM mukta keshyaa striyopahR^itaM sakeshamashuchi matvotta.nkaM prasaadayaamaasa bhagavann.h aGYaanaad.h etad.h annaM sakeshaM upahR^itaM shiitaM cha tat.h kshaamaye bhavantaM na bhaveyamandhaiti .. \SC.. %\EN{0010031301}taM utta.nkaH pratyuvaacha na mR^ishhaa braviimi bhuutvaa tvamandho nachiraad.h anandho bhavishhyasi iti mamaapi shaapo na bhaved.h bhavataa dattaiti .. \SC.. %\EN{0010031311}taM paushhyaH pratyuvaacha naahaM shaktaH shaapaM pratyaadaatuM na hi me manyuradyaapyupashamaM gachchhati kiM chaitad.h bhavataa na GYaayate yathaa .. \SC.. \EN{0010031321}naavaniitaM hR^idayaM braahmaNasya . vaachi kshuro nihitastiikshNa dhaaraH . \EN{0010031323}vipariitametad.h ubhayaM kshatriyasya . vaan.h naavaniitii hR^idayaM tiikshNa dhaaram.h .. \SC.. %\EN{0010031331}iti tad.h evaM gate na shakto.ahaM tiikshNa hR^idayatvaat.h taM shaapamanyathaa kartuM gamyataamiti .. \SC.. %\EN{0010031341}taM utta.nkaH pratyuvaacha bhavataa.ahamannasyaashuchi bhaavamaagamayya pratyanuniitaH praak.h cha te abhihitaM yasmaad.h adushhTamannaM duushhayasi tasmaad.h anapatyo bhavishhyasi iti dushhTe chaanne naishha mama shaapo bhavishhyati iti .. \SC.. %\EN{0010031351}saadhayaamastaavad.h ityuktvaa praatishhThatotta.nkaste kuNDale gR^ihiitvaa .. \SC.. %\EN{0010031361}so.apashyat.h pathi nagnaM shramaNamaagachchhantaM muhurmuhurdR^ishyamaanamadR^ishyamaanaM cha athotta.nkaste kuNDale bhuumau nikshipyodakaarthaM prachakrame .. \SC.. %\EN{0010031371}etasminn.h antare sa shramaNastvaramaaNopasR^itya te kuNDale gR^ihiitvaa praadravat.h taM utta.nko.abhisR^itya jagraaha sa tad.h ruupaM vihaaya takshaka ruupaM kR^itvaa sahasaa dharaNyaaM vivR^itaM mahaa bilaM vivesha .. \SC.. %\EN{0010031381}pravishya cha naaga lokaM sva bhavanamagachchhat.h taM utta.nko.anvaavivesha tenaiva bilena pravishya cha naagaan.h astuvad.h ebhiH shlokaiH .. \SC.. \EN{0010031391}yaairaavata raajaanaH sarpaaH samiti shobhanaaH . \EN{0010031393}varshhantaiva jiimuutaaH savidyut.h pavaneritaaH .. \SC.. \EN{0010031401}suruupaashcha viruupaashcha tathaa kalmaashha kuNDalaaH . \EN{0010031403}aadityavan.h naaka pR^ishhThe rejurairaavatodbhavaaH .. \SC.. \EN{0010031411}bahuuni naaga vartmaani ga.ngaayaastiirottare . \hash \EN{0010031413}ichchhet.h ko.arkaa.nshu senaayaaM chartumairaavataM vinaa .. \SC.. \EN{0010031421}shataanyashiitirashhTau cha sahasraaNi cha vi.nshatiH . \EN{0010031423}sarpaaNaaM pragrahaa yaanti dhR^itaraashhTro yad.h ejati .. \SC.. \EN{0010031431}ye chainaM upasarpanti ye cha duuraM paraM gataaH . \EN{0010031433}ahamairaavata jyeshhTha bhraatR^ibhyo.akaravaM namaH .. \SC.. \EN{0010031441}yasya vaasaH kuru kshetre khaaNDave chaabhavat.h sadaa . \EN{0010031443}taM kaadraveyamastaushhaM kuNDalaarthaaya takshakam.h .. \SC.. \EN{0010031451}takshakashchaashvasenashcha nityaM saha charaavubhau . \EN{0010031453}kuru kshetre nivasataaM nadiimikshumatiimanu .. \SC.. \EN{0010031461}jaghanyajastakshakasya shrutaseneti yaH shrutaH . \EN{0010031463}avasadyo mahad.h dyumni praarthayan.h naaga mukhyataam.h . \EN{0010031465}karavaaNi sadaa chaahaM namastasmai mahaatmane .. \SC.. %\EN{0010031471}evaM stuvann.h api naagaan.h yadaa te kuNDale naalabhad.h athaapashyat.h striyau tantre . adhiropya paTaM vayantyau .. \SC.. \hash %\EN{0010031481}tasmi.nshcha tantre kR^ishhNaaH sitaashcha tantavaH chakraM chaapashyat.h shhaDbhiH kumaaraiH parivartyamaanaM purushhaM chaapashyad.h darshaniiyam.h .. \SC.. %\EN{0010031491}sa taan.h sarvaastushhTaavaibhirmantra vaada shlokaiH .. \SC.. \EN{0010031501}triiNyarpitaanyatra shataani madhye . shhashhTishcha nityaM charati dhruve asmin.h . \EN{0010031503}chakre chaturvi.nshati parva yoge shhaD . yat.h kumaaraaH parivartayanti .. \SC.. \EN{0010031511}tantraM chedaM vishva ruupaM yuvatyau . vayatastantuun.h satataM vartayantyau . \EN{0010031513}kR^ishhNaan.h sitaa.nshchaiva vivartayantyau . bhuutaanyajasraM bhuvanaani chaiva .. \SC.. \EN{0010031521}vajrasya bhartaa bhuvanasya goptaa . vR^itrasya hantaa namuchernihantaa . \EN{0010031523}kR^ishhNe vasaano vasane mahaatmaa . satyaanR^ite yo vivinakti loke .. \SC.. \EN{0010031531}yo vaajinaM garbhamapaaM puraaNam.h . vaishvaanaraM vaahanamabhyupetaH . \EN{0010031533}namaH sadaa.asmai jagad.h iishvaraaya . loka trayeshaaya pura.ndaraaya .. \SC.. %\EN{0010031541}tataH sainaM purushhaH praaha priito.asmi te ahamanena stotreNa kiM te priyaM karavaaNi iti .. \SC.. %\EN{0010031551}sa taM uvaacha naagaa me vashamiiyuriti .. \SC.. %\EN{0010031561}sainaM purushhaH punaruvaacha etamashvamapaane dhamasveti .. \SC.. %\EN{0010031571}sa tamashvamapaane adhamat.h athaashvaad.h dhamyamaanaat.h sarva srotobhyaH sadhuumaa.archishho.agnernishhpetuH .. \SC.. %\EN{0010031581}taabhirnaaga loko dhuupitaH .. \SC.. %\EN{0010031591}atha sasaMbhramastakshako.agni tejo bhaya vishhaNNaste kuNDale gR^ihiitvaa sahasaa sva bhavanaan.h nishhkramyotta.nkaM uvaacha ete kuNDale pratigR^ihNaatu bhavaan.h iti .. \SC.. %\EN{0010031601}sa te pratijagraahotta.nkaH kuNDale pratigR^ihyaachintayat.h adya tat.h puNyakaM upaadhyaayinyaaH duuraM chaahamabhyaagataH kathaM nu khalu saMbhaavayeyamiti .. \SC.. %\EN{0010031611}tatainaM chintayaanameva sa purushhovaacha utta.nkainamashvamadhiroha eshha tvaaM kshaNaad.h evopaadhyaaya kulaM praapayishhyati iti .. \SC.. %\EN{0010031621}sa tathetyuktvaa tamashvamadhiruhya pratyaajagaamopaadhyaaya kulam.h . %\EN{0010031623}upaadhyaayinii cha snaataa keshaan.h aavapayantyupavishhTotta.nko naagachchhati iti shaapaayaasya mano dadhe .. \SC.. %\EN{0010031631}athotta.nkaH pravishyopaadhyaayiniimabhyavaadayat.h te chaasyai kuNDale praayachchhat.h .. \SC.. %\EN{0010031641}saa chainaM pratyuvaacha utta.nka deshe kaale abhyaagataH svaagataM te vatsa manaag.h asi mayaa na shaptaH shreyastavopasthitaM siddhamaapnuhi iti .. \SC.. %\EN{0010031651}athotta.nkopaadhyaayamabhyavaadayat.h taM upaadhyaayaH pratyuvaacha vatsotta.nka svaagataM te kiM chiraM kR^itamiti .. \SC.. \hash %\EN{0010031661}taM utta.nkopaadhyaayaM pratyuvaacha bhostakshakeNa naaga raajena vighnaH kR^ito.asmin.h karmaNi tenaasmi naaga lokaM niitaH .. \SC.. %\EN{0010031671}tatra cha mayaa dR^ishhTe striyau tantre adhiropya paTaM vayantyau tasmi.nshcha tantre kR^ishhNaaH sitaashcha tantavaH kiM tat.h .. \SC.. %\EN{0010031681}tatra cha mayaa chakraM dR^ishhTaM dvaadashaaraM shhaD chainaM kumaaraaH parivartayanti tad.h api kim.h .. \SC.. %\EN{0010031691}purushhashchaapi mayaa dR^ishhTaH sa punaH kaH .. \SC.. %\EN{0010031701}ashvashchaatipramaaNa yuktaH sa chaapi kaH .. \SC.. %\EN{0010031711}pathi gachchhataa mayaa R^ishhabho dR^ishhTaH taM cha purushho.adhiruuDhaH tenaasmi sopachaaraM uktaH utta.nkaasya R^ishhabhasya puriishhaM bhakshaya upaadhyaayenaapi te bhakshitamiti tatastad.h vachanaan.h mayaa tad.h R^ishhabhasya puriishhaM upayuktaM tad.h ichchhaami bhavatopadishhTaM kiM tad.h iti .. \SC.. %\EN{0010031721}tenaivaM uktopaadhyaayaH pratyuvaacha ye te striyau dhaataa vidhaataa cha ye cha te kR^ishhNaaH sitaashcha tantavaste raatryahanii .. \SC.. %\EN{0010031731}yad.h api tachchakraM dvaadashaaraM shhaT kumaaraaH parivartayanti te R^itavaH shhaT saMvatsarashchakraM yaH purushhaH sa parjanyaH yo.ashvaH so.agniH .. \SC.. %\EN{0010031741}ya R^ishhabhastvayaa pathi gachchhataa dR^ishhTaH saairaavato naaga raajaH yashchainamadhiruuDhaH sendraH yad.h api te puriishhaM bhakshitaM tasya R^ishhabhasya tad.h amR^itam.h .. \SC.. \hash %\EN{0010031751}tena khalvasi na vyaapannastasmin.h naaga bhavane sa chaapi mama sakhendraH .. \SC.. %\EN{0010031761}tad.h anugrahaat.h kuNDale gR^ihiitvaa punarabhyaagato.asi tat.h saumya gamyataaM anujaane bhavantaM shreyo.avaapsyasi iti .. \SC.. %\EN{0010031771}sopaadhyaayenaanuGYaatotta.nkaH kruddhastakshakasya pratichikiirshhamaaNo haastina puraM pratasthe .. \SC.. \EN{0010031781}sa haastina puraM praapya nachiraad.h dvijasattamaH . \EN{0010031783}samaagachchhata raajaanaM utta.nko janamejayam.h .. \SC.. \EN{0010031791}puraa takshashilaatastaM nivR^ittamaparaajitam.h . \EN{0010031793}samyag.h vijayinaM dR^ishhTvaa samantaan.h mantribhirvR^itam.h .. \SC.. \EN{0010031801}tasmai jayaashishhaH puurvaM yathaa nyaayaM prayujya saH . \EN{0010031803}uvaachainaM vachaH kaale shabda saMpannayaa giraa .. \SC.. \EN{0010031811}anyasmin.h karaNiiye tvaM kaarye paarthiva sattama . \EN{0010031813}baalyaad.h ivaanyad.h eva tvaM kurushhe nR^ipa sattama .. \SC.. \EN{0010031821}evaM uktastu vipreNa sa raajaa pratyuvaacha ha . \EN{0010031823}janamejayaH prasannaatmaa samyak.h saMpuujya taM munim.h .. \SC.. \EN{0010031831}aasaaM prajaanaaM paripaalanena . svaM kshatra dharmaM paripaalayaami . \EN{0010031833}prabruuhi vaa kiM kriyataaM dvijendra . shushruushhurasmyadya vachastvadiiyam.h .. \SC.. \EN{0010031841}saivaM uktastu nR^ipottamena . dvijottamaH puNya kR^itaaM varishhThaH . \EN{0010031843}uvaacha raajaanamadiina sattvam.h . svameva kaaryaM nR^ipateshcha yat.h tat.h .. \SC.. \EN{0010031851}takshakeNa narendrendra yena te hi.nsitaH pitaa . \EN{0010031853}tasmai pratikurushhva tvaM pannagaaya duraatmane .. \SC.. \EN{0010031861}kaarya kaalaM cha manye ahaM vidhi dR^ishhTasya karmaNaH . \EN{0010031863}tad.h gachchhaapachitiM raajan.h pitustasya mahaatmanaH .. \SC.. \EN{0010031871}tena hyanaparaadhii sa dashhTo dushhTaantaraatmanaa . \EN{0010031873}paJNchatvamagamad.h raajaa varjaahataiva drumaH .. \SC.. \EN{0010031881}bala darpa samutsiktastakshakaH pannagaadhamaH . \EN{0010031883}akaaryaM kR^itavaan.h paapo yo.adashat.h pitaraM tava .. \SC.. \EN{0010031891}raaja R^ishhirva.nsha goptaaramamara pratimaM nR^ipam.h . \EN{0010031893}jaghaana kaashyapaM chaiva nyavartayata paapa kR^it.h .. \SC.. \EN{0010031901}dagdhumarhasi taM paapaM jvalite havya vaahane . \EN{0010031903}sarva satre mahaa raaja tvayi tadd.h hi vidhiiyate .. \SC.. \EN{0010031911}evaM pitushchaapachitiM gatavaa.nstvaM bhavishhyasi . \EN{0010031913}mama priyaM cha sumahat.h kR^itaM raajan.h bhavishhyati .. \SC.. \EN{0010031921}karmaNaH pR^ithivii paala mama yena duraatmanaa . \EN{0010031923}vighnaH kR^ito mahaa raaja gurvarthaM charato.anagha .. \SC.. \EN{0010031931}etat.h shrutvaa tu nR^ipatistakshakasya chukopa ha . \EN{0010031933}utta.nka vaakya havishhaa diipto.agnirhavishhaa yathaa .. \SC.. \EN{0010031941}apR^ichchhachcha tadaa raajaa mantriNaH svaan.h suduHkhitaH . \EN{0010031943}utta.nkasyaiva saamnidhye pituH svarga gatiM prati .. \SC.. \EN{0010031951}tadaiva hi sa raajendro duHkha shokaapluto.abhavat.h . \EN{0010031953}yadaiva pitaraM vR^ittaM utta.nkaad.h ashR^iNot.h tadaa .. \SC.. (iti)\medskip\hrule\medskip %195 %\EN{0010040011}loma harshhaNa putrogra shravaaH suutaH pauraaNiko naimishhaaraNye shaunakasya kula paterdvaadasha vaarshhike satre . R^ishhiin.h abhyaagataan.h upatasthe .. \SC.. %\EN{0010040021}pauraaNikaH puraaNe kR^ita shramaH sa taan.h kR^itaaJNjaliruvaacha kiM bhavantaH shrotumichchhanti kimahaM bruvaaNi iti .. \SC.. %\EN{0010040031}taM R^ishhayochuH paramaM loma harshhaNe prakshyaamastvaaM vakshyasi cha naH shushruushhataaM kathaa yogaM tad.h bhagavaa.nstu taavat.h shaunako.agni sharaNamadhyaaste .. \SC.. \EN{0010040041}yo.asau divyaaH kathaa veda devataa.asura sa.nkathaaH . \EN{0010040043}manushhyoraga gandharva kathaa veda sa sarvashaH .. \SC.. \EN{0010040051}sa chaapyasmin.h makhe saute vidvaan.h kula patirdvijaH . \EN{0010040053}daksho dhR^ita vrato dhiimaan.h shaastre chaaraNyake guruH .. \SC.. \EN{0010040061}satya vaadii shama parastapasvii niyata vrataH . \EN{0010040063}sarveshhaameva no maanyaH sa taavat.h pratipaalyataam.h .. \SC.. \EN{0010040071}tasminn.h adhyaasati guraavaasanaM paramaarchitam.h . \EN{0010040073}tato vakshyasi yat.h tvaaM sa prakshyati dvija sattamaH .. \SC.. \EN{0010040081}evamastu gurau tasminn.h upavishhTe mahaatmani . {shhuuta} \EN{0010040083}tena pR^ishhTaH kathaaH puNyaa vakshyaami vividhaashrayaaH .. \SC.. \EN{0010040091}so.atha vipra R^ishhabhaH kaaryaM kR^itvaa sarvaM yathaa kramam.h . \EN{0010040093}devaan.h vaagbhiH pitR^In.h adbhistarpayitvaa.a.ajagaama ha .. \SC.. \EN{0010040101}yatra brahma R^ishhayaH siddhaastaasiinaa yata vrataaH . \EN{0010040103}yaGYaayatanamaashritya suuta putra puraHsaraaH .. \SC.. \EN{0010040111}R^itvikshvatha sadasyeshhu sa vai gR^iha patistataH . \EN{0010040113}upavishhTeshhu upavishhTaH shaunako.athaabraviid.h idam.h .. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0010050011}puraaNamakhilaM taata pitaa te adhiitavaan.h puraa . {zaunaka} \EN{0010050013}kachchit.h tvamapi tat.h sarvamadhiishhe loma harshhaNe .. \SC.. \EN{0010050021}puraaNe hi kathaa divyaa.a.adi va.nshaashcha dhiimataam.h . \EN{0010050023}kathyante taaH puraa.asmaabhiH shrutaaH puurvaM pitustava .. \SC.. \EN{0010050031}tatra va.nshamahaM puurvaM shrotumichchhaami bhaargavam.h . \EN{0010050033}kathayasva kathaametaaM kalyaaH sma shravaNe tava .. \SC.. \EN{0010050041}yad.h adhiitaM puraa samyag.h dvija shreshhTha mahaatmabhiH . {shh} \EN{0010050043}vaishaMpaayana vipraadyaistaishchaapi kathitaM puraa .. \SC.. \EN{0010050051}yad.h adhiitaM cha pitraa me samyak.h chaiva tato mayaa . \EN{0010050053}tat.h taavat.h shR^iNu yo devaiH sendraiH saagni marud.h gaNaiH . \EN{0010050055}puujitaH pravaro va.nsho bhR^iguuNaaM bhR^igu nandana .. \SC.. \EN{0010050061}imaM va.nshamahaM brahman.h bhaargavaM te mahaa mune . \EN{0010050063}nigadaami kathaa yuktaM puraaNaashraya samyutam.h .. \SC.. \EN{0010050071}bhR^igoH sudayitaH putrashchyavano naama bhaargavaH . \EN{0010050073}chyavanasyaapi daayaadaH pramatirnaama dhaarmikaH . \EN{0010050075}pramaterapyabhuut.h putro ghR^itaachyaaM rururityuta .. \SC.. \EN{0010050081}rurorapi suto jaGYe shunako veda paaragaH . \EN{0010050083}pramadvaraayaaM dharmaatmaa tava puurva pitaamahaat.h .. \SC.. \EN{0010050091}tapasvii cha yashasvii cha shrutavaan.h brahmavittamaH . \EN{0010050093}dharmishhThaH satya vaadii cha niyato niyatendriyaH .. \SC.. \EN{0010050101}suuta putra yathaa tasya bhaargavasya mahaatmanaH . {z} \EN{0010050103}chyavanatvaM parikhyaataM tan.h mamaachakshva pR^ichchhataH .. \SC.. \EN{0010050111}bhR^igoH sudayitaa bhaaryaa pulometyabhivishrutaa . {shh} \EN{0010050113}tasyaaM garbhaH samabhavad.h bhR^igorviirya samudbhavaH .. \SC.. \EN{0010050121}tasmin.h garbhe saMbhR^ite atha pulomaayaaM bhR^igu udvaha . \EN{0010050123}samaye sama shiilinyaaM dharma patnyaaM yashasvinaH .. \SC.. \EN{0010050131}abhishhekaaya nishhkraante bhR^igau dharma bhR^itaaM vare . \EN{0010050133}aashramaM tasya raksho.atha pulomaa.abhyaajagaama ha .. \SC.. \EN{0010050141}taM pravishyaashramaM dR^ishhTvaa bhR^igorbhaaryaamaninditaam.h . \EN{0010050143}hR^ichchhayena samaavishhto vichetaaH samapadyata .. \SC.. \EN{0010050151}abhyaagataM tu tad.h rakshaH pulomaa chaaru darshanaa . \EN{0010050153}nyamantrayata vanyena phala muulaadinaa tadaa .. \SC.. \EN{0010050161}taaM tu rakshastato brahman.h hR^ichchhayenaabhipiiDitam.h . \EN{0010050163}dR^ishhTvaa hR^ishhTamabhuut.h tatra jihiirshhustaamaninditaam.h .. \SC.. \EN{0010050171}athaagni sharaNe apashyajjvalitaM jaata vedasam.h . \EN{0010050173}tamapR^ichchhat.h tato rakshaH paavakaM jvalitaM tadaa .. \SC.. \EN{0010050181}sha.nsa me kasya bhaaryeyamagne pR^ishhTa R^itena vai . \EN{0010050183}satyastvamasi satyaM me vada paavaka pR^ichchhate .. \SC.. \EN{0010050191}mayaa hi iyaM puurva vR^itaa bhaaryaa.arthe vara varNinii . \EN{0010050193}pashchaat.h tvimaaM pitaa praadaad.h bhR^igave anR^ita kaariNe .. \SC.. \EN{0010050201}seyaM yadi varaarohaa bhR^igorbhaaryaa raho gataa . \EN{0010050203}tathaa satyaM samaakhyaahi jihiirshhaamyaashramaad.h imaam.h .. \SC.. \EN{0010050211}manyurhi hR^idayaM me adya pradahann.h iva tishhThati . \EN{0010050213}mat.h purva bhaaryaaM yad.h imaaM bhR^iguH praapa sumadhyamaam.h .. \SC.. \EN{0010050221}tad.h rakshaivamaamantrya jvalitaM jaata vedasam.h . \EN{0010050223}sha.nkamaano bhR^igorbhaaryaaM punaH punarapR^ichchhata .. \SC.. \EN{0010050231}tvamagne sarva bhuutaanaamantashcharasi nityadaa . \EN{0010050233}saakshivat.h puNya paapeshhu satyaM bruuhi kave vachaH .. \SC.. \EN{0010050241}mat.h puurva bhaaryaa.apahR^itaa bhR^iguNaa.anR^ita kaariNaa . \EN{0010050243}seyaM yadi tathaa me tvaM satyamaakhyaatumarhasi .. \SC.. \EN{0010050251}shrutvaa tvatto bhR^igorbhaaryaaM harishhyaamyahamaashramaat.h . \EN{0010050253}jaata vedaH pashyataste vada satyaaM giraM mama .. \SC.. \EN{0010050261}tasya tad.h vachanaM shrutvaa saptaarchirduHkhito bhR^isham.h . \EN{0010050263}bhiito.anR^itaachcha shaapaachcha bhR^igorityabraviit.h shanaiH .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0010060011}agneratha vachaH shrutvaa tad.h rakshaH prajahaara taam.h . %q {shh} \EN{0010060013}brahman.h varaaha ruupeNa mano maaruta ra.nhasaa .. \SC.. \EN{0010060021}tataH sa garbho nivasan.h kukshau bhR^igu kulodvaha . \EN{0010060023}roshhaan.h maatushchyutaH kuksheshchyavanastena so.abhavat.h .. \SC.. \EN{0010060031}taM dR^ishhTvaa maaturudaraachchyutamaaditya varchasam.h . \EN{0010060033}tad.h raksho bhasmasaad.h bhuutaM papaata parimuchya taam.h .. \SC.. \EN{0010060041}saa tamaadaaya sushroNii sasaara bhR^igu nandanam.h . \EN{0010060043}chyavanaM bhaargavaM brahman.h pulomaa duHkha muurchchhitaa .. \SC.. \EN{0010060051}taaM dadarsha svayaM brahmaa sarva loka pitaamahaH . \EN{0010060053}rudatiiM baashhpa puurNaakshiiM bhR^igorbhaaryaamaninditaam.h . \EN{0010060055}saantvayaamaasa bhagavaan.h vadhuuM brahmaa pitaamahaH .. \SC.. \EN{0010060061}ashru bindu udbhavaa tasyaaH praavartata mahaa nadii . \EN{0010060063}anuvartatii sR^itiM tasyaa bhR^igoH patnyaa yashasvinaH .. \SC.. \EN{0010060071}tasyaa maargaM sR^itavatiiM dR^ishhTvaa tu saritaM tadaa . \EN{0010060073}naama tasyaastadaa nadyaashchakre loka pitaamahaH . \EN{0010060075}vadhuu sareti bhagavaa.nshchyavanasyaashramaM prati .. \SC.. \EN{0010060081}saivaM chyavano jaGYe bhR^igoH putraH prataapavaan.h . \EN{0010060083}taM dadarsha pitaa tatra chyavanaM taaM cha bhaaminiim.h .. \SC.. \EN{0010060091}sa pulomaaM tato bhaaryaaM paprachchha kupito bhR^iguH . \EN{0010060093}kenaasi rakshase tasmai kathiteha jihiirshhave . \EN{0010060095}na hi tvaaM veda tad.h raksho mad.h bhaaryaaM chaaru haasiniim.h .. \SC.. \EN{0010060101}tattvamaakhyaahi taM hyadya shaptumichchhaamyahaM rushhaa . \EN{0010060103}bibheti ko na shaapaan.h me kasya chaayaM vyatikramaH .. \SC.. \EN{0010060111}agninaa bhagavaa.nstasmai rakshase ahaM niveditaa . {p} \EN{0010060113}tato maamanayad.h rakshaH kroshantiiM kurariimiva .. \SC.. \EN{0010060121}saa.ahaM tava sutasyaasya tejasaa parimokshitaa . \EN{0010060123}bhasmii bhuutaM cha tad.h raksho maaM utsR^ijya papaata vai .. \SC.. \EN{0010060131}iti shrutvaa pulomaayaa bhR^iguH parama manyumaan.h . {shhuuta} \EN{0010060133}shashaapaagnimabhikruddhaH sarva bhaksho bhavishhyasi .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0010070011}shaptastu bhR^iguNaa vahniH kruddho vaakyamathaabraviit.h . {shhuuta} \EN{0010070013}kimidaM saahasaM brahman.h kR^itavaan.h asi saaMpratam.h .. \SC.. \EN{0010070021}dharme prayatamaanasya satyaM cha vadataH samam.h . \EN{0010070023}pR^ishhTo yad.h abruvaM satyaM vyabhichaaro.atra ko mama .. \SC.. \EN{0010070031}pR^ishhTo hi saakshii yaH saakshyaM jaanamaano.anyathaa vadet.h . \EN{0010070033}sa puurvaan.h aatmanaH sapta kule hanyaat.h tathaa paraan.h .. \SC.. \EN{0010070041}yashcha kaaryaartha tattvaGYo jaanamaano na bhaashhate . \EN{0010070043}saapi tenaiva paapena lipyate naatra sa.nshayaH .. \SC.. \EN{0010070051}shakto.ahamapi shaptuM tvaaM maanyaastu braahmaNaa mama . \EN{0010070053}jaanato.api cha te vyaktaM kathayishhye nibodha tat.h .. \SC.. \EN{0010070061}yogena bahudhaa.a.atmaanaM kR^itvaa tishhThaami muurtishhu . \EN{0010070063}agni hotreshhu satreshhu kriyaasvatha makheshhu cha .. \SC.. \EN{0010070071}vedoktena vidhaanena mayi yadd.h huuyate haviH . \EN{0010070073}devataaH pitarashchaiva tena tR^iptaa bhavanti vai .. \SC.. \EN{0010070081}aapo deva gaNaaH sarve . aapaH pitR^i gaNaastathaa . \EN{0010070083}darshashcha paurNamaasashcha devaanaaM pitR^ibhiH saha .. \SC.. \EN{0010070091}devataaH pitarastasmaat.h pitarashchaapi devataaH . \EN{0010070093}ekii bhuutaashcha puujyante pR^ithaktvena cha parvasu .. \SC.. \EN{0010070101}devataaH pitarashchaiva juhvate mayi yat.h sadaa . \EN{0010070103}tridashaanaaM pitR^INaaM cha mukhamevamahaM smR^itaH .. \SC.. \EN{0010070111}amaavaasyaaM cha pitaraH paurNamaasyaaM cha devataaH . \EN{0010070113}man.h mukhenaiva huuyante bhuJNjate cha hutaM haviH . \EN{0010070115}sarva bhakshaH kathaM teshhaaM bhavishhyaami mukhaM tvaham.h .. \SC.. \EN{0010070121}chintayitvaa tato vahnishchakre sa.nhaaramaatmanaH . \EN{0010070123}dvijaanaamagni hotreshhu yaGYa satra kriyaasu cha .. \SC.. \EN{0010070131}niroM kaara vashhaT kaaraaH svadhaa svaahaa vivarjitaaH . \EN{0010070133}vinaa.a.nginaa prajaaH sarvaastataasan.h suduHkhitaaH .. \SC.. \EN{0010070141}atha R^ishhayaH samudvignaa devaan.h gatvaa.abruvan.h vachaH . \EN{0010070143}agni naashaat.h kriyaa bhra.nshaad.h bhraantaa lokaastrayo.anaghaaH . \EN{0010070145}vidhadhvamatra yat.h kaaryaM na syaat.h kaalaatyayo yathaa .. \SC.. \EN{0010070151}atha R^ishhayashcha devaashcha braahmaNaM upagamya tu . \EN{0010070153}agneraavedayan.h shaapaM kriyaa sa.nhaarameva cha .. \SC.. \EN{0010070161}bhR^iguNaa vai mahaa bhaaga shapto.agniH kaaraNaantare . \EN{0010070163}kathaM deva mukho bhuutvaa yaGYa bhaagaagra bhuk.h tathaa . \EN{0010070165}huta bhuk.h sarva lokeshhu sarva bhakshatvameshhyati .. \SC.. \EN{0010070171}shrutvaa tu tad.h vachasteshhaamagnimaahuuya loka kR^it.h . \EN{0010070173}uvaacha vachanaM shlakshNaM bhuuta bhaavanamavyayam.h .. \SC.. \EN{0010070181}lokaanaamiha sarveshhaaM tvaM kartaa chaantaiva cha . \EN{0010070183}tvaM dhaarayasi lokaa.nstriin.h kriyaaNaaM cha pravartakaH . \EN{0010070185}sa tathaa kuru lokesha nochchhidyeran.h kriyaa yathaa .. \SC.. \EN{0010070191}kasmaad.h evaM vimuuDhastvamiishvaraH san.h hutaashanaH . \EN{0010070193}tvaM pavitraM yadaa loke sarva bhuuta gatashcha ha .. \SC.. \EN{0010070201}na tvaM sarva shariireNa sarva bhakshatvameshhyasi . \EN{0010070203}upaadaane archishho yaaste sarvaM dhakshyanti taaH shikhin.h .. \SC.. \EN{0010070211}yathaa suuryaa.nshubhiH spR^ishhTaM sarvaM shuchi vibhaavyate . \EN{0010070213}tathaa tvad.h archirnirdagdhaM sarvaM shuchi bhavishhyati .. \SC.. \EN{0010070221}tad.h agne tvaM mahat.h tejaH sva prabhaavaad.h vinirgatam.h . \EN{0010070223}sva tejasaiva taM shaapaM kuru satyaM R^ishhervibho . \EN{0010070225}devaanaaM chaatmano bhaagaM gR^ihaaNa tvaM mukhe hutam.h .. \SC.. \EN{0010070231}evamastviti taM vahniH pratyuvaacha pitaamaham.h . \EN{0010070233}jagaama shaasanaM kartuM devasya parameshhThinaH .. \SC.. \EN{0010070241}deva R^ishhayashcha muditaastato jagmauryathaa.a.agatam.h . \EN{0010070243}R^ishhayashcha yathaa puurvaM kriyaaH sarvaaH prachakrire .. \SC.. \EN{0010070251}divi devaa mumudire bhuuta sa.nghaashcha laukikaaH . \EN{0010070253}agnishcha paramaaM priitimavaapa hata kalmashhaH .. \SC.. \EN{0010070261}evameshha puraa vR^ittaitihaaso.agni shaapajaH . \EN{0010070263}pulomasya vinaashashcha chyavanasya cha saMbhavaH .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0010080011}sa chaapi chyavano brahman.h bhaargavo.ajanayat.h sutam.h . {shh} \EN{0010080013}sukanyaayaaM mahaatmaanaM pramatiM diipta tejasam.h .. \SC.. \EN{0010080021}pramatistu ruruM naama ghR^itaachyaaM samajiijanat.h . \EN{0010080023}ruruH pramadvaraayaaM tu shunakaM samajiijanat.h .. \SC.. \EN{0010080031}tasya brahman.h ruroH sarvaM charitaM bhuuri tejasaH . \EN{0010080033}vistareNa pravakshyaami tat.h shR^iNu tvamasheshhataH .. \SC.. \EN{0010080041}R^ishhiraasiin.h mahaan.h puurvaM tapo vidyaa samanvitaH . \EN{0010080043}sthuula keshaiti khyaataH sarva bhuuta hite rataH .. \SC.. \EN{0010080051}etasminn.h eva kaale tu menakaayaaM prajaGYivaan.h . \EN{0010080053}gandharva raajo viprarshhe vishvaavasuriti shrutaH .. \SC.. \EN{0010080061}athaapsaraa menakaa saa taM garbhaM bhR^igu nandana . \EN{0010080063}utsasarja yathaa kaalaM sthuula keshaashramaM prati .. \SC.. \EN{0010080071}utsR^ijya chaiva taM garbhaM nadyaastiire jagaama ha . \EN{0010080073}kanyaamamara garbhaabhaaM jvalantiimiva cha shriyaa .. \SC.. \EN{0010080081}taaM dadarsha samutsR^ishhTaaM nadii tiire mahaan.h R^ishhiH . \EN{0010080083}sthuula keshaH sa tejasvii vijane bandhu varjitaam.h .. \SC.. \EN{0010080091}sa taaM dR^ishhTvaa tadaa kanyaaM sthuula kesho dvijottamaH . \EN{0010080093}jagraahaatha muni shreshhThaH kR^ipaa.a.avishhTaH puposhha cha . \EN{0010080095}vavR^idhe saa varaarohaa tasyaashrama pade shubhaa .. \SC.. \EN{0010080101}pramadaabhyo varaa saa tu sarva ruupa guNaanvitaa . \EN{0010080103}tataH pramadvaretyasyaa naama chakre mahaan.h R^ishhiH .. \SC.. \EN{0010080111}taamaashrama pade tasya rururdR^ishhTvaa pramadvaraam.h . \EN{0010080113}babhuuva kila dharmaatmaa madanaanugataatmavaan.h .. \SC.. \EN{0010080121}pitaraM sakhibhiH so.atha vaachayaamaasa bhaargavaH . \EN{0010080123}pramatishchaabhyayaat.h shrutvaa sthuula keshaM yashasvinam.h .. \SC.. \EN{0010080131}tataH praadaat.h pitaa kanyaaM rurave taaM pramadvaraam.h . \EN{0010080133}vivaahaM sthaapayitvaa.agre nakshare bhaga daivate .. \SC.. \EN{0010080141}tataH kati payaahasya vivaahe samupasthite . \EN{0010080143}sakhiibhiH kriiDatii saardhaM saa kanyaa vara varNinii .. \SC.. \EN{0010080151}naapashyata prasuptaM vai bhujagaM tiryag.h aayatam.h . \EN{0010080153}padaa chainaM samaakraaman.h mumuurshhuH kaala choditaa .. \SC.. \EN{0010080161}sa tasyaaH saMpramattaayaashchoditaH kaala dharmaNaa . \EN{0010080163}vishhopaliptaan.h dashanaan.h bhR^ishama.nge nyapaatayat.h .. \SC.. \EN{0010080171}saa dashhTaa sahasaa bhuumau patitaa gata chetanaa . \EN{0010080173}vyasuraprekshaNiiyaa.api prekshaNiiyatamaakR^itiH .. \SC.. \EN{0010080181}prasuptevaabhavachchaapi bhuvi sarpa vishhaarditaa . \EN{0010080183}bhuuyo mano harataraa babhuuva tanu madhyamaa .. \SC.. \EN{0010080191}dadarsha taaM pitaa chaiva te chaivaanye tapasvinaH . \EN{0010080193}vicheshhTamaanaaM patitaaM bhuu tale padma varchasam.h .. \SC.. \EN{0010080201}tataH sarve dvija varaaH samaajagmuH kR^ipaa.anvitaaH . \EN{0010080203}svastyaatreyo mahaa jaanuH kushikaH sha.nkha mekhalaH .. \SC.. \EN{0010080211}bhaaradvaajaH kauNakutsaarshhTishheNo.atha gautamaH . \EN{0010080213}pramatiH saha putreNa tathaa.anye vana vaasinaH .. \SC.. \EN{0010080221}taaM te kanyaaM vyasuM dR^ishhTvaa bhujagasya vishhaarditaam.h . \EN{0010080223}ruruduH kR^ipayaa.a.avishhTaa rurustvaarto bahiryayau .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0010090011}teshhu tatropavishhTeshhu braahmaNeshhu samantataH . {shhuuta} \EN{0010090013}rurushchukrosha gahanaM vanaM gatvaa suduHkhitaH .. \SC.. \EN{0010090021}shokenaabhihataH so.atha vilapan.h karuNaM bahu . \EN{0010090023}abraviid.h vachanaM shochan.h priyaaM chintya pramadvaraam.h .. \SC.. \EN{0010090031}shete saa bhuvi tanva.ngii mama shoka vivardhinii . \EN{0010090033}baandhavaanaaM cha sarveshhaaM kiM nu duHkhamataH param.h .. \SC.. \EN{0010090041}yadi dattaM tapastaptaM guravo vaa mayaa yadi . \EN{0010090043}samyag.h aaraadhitaastena sa.njiivatu mama priyaa .. \SC.. \EN{0010090051}yathaa janma prabhR^iti vai yataatmaa.ahaM dhR^ita vrataH . \EN{0010090053}pramadvaraa tathaa.adyaiva samuttishhThatu bhaaminii .. \SC.. \EN{0010090061}abhidhatse ha yad.h vaachaa ruro duHkhena tan.h mR^ishhaa . {Devaduuta} \EN{0010090063}na tu martyasya dharmaatmann.h aayurasti gataayushhaH .. \SC.. \EN{0010090071}gataayureshhaa kR^ipaNaa gandharvaapsarasoH sutaa . \EN{0010090073}tasmaat.h shoke manastaata maa kR^ithaastvaM katha.nchana .. \SC.. \EN{0010090081}upaayashchaatra vihitaH puurvaM devairmahaatmabhiH . \EN{0010090083}taM yadi ichchhasi kartuM tvaM praapsyasi imaaM pramadvaraam.h .. \SC.. \EN{0010090091}kopaayaH kR^ito devairbruuhi tattvena khe chara . {R^i} \EN{0010090093}karishhye taM tathaa shrutvaa traatumarhati maaM bhavaan.h .. \SC.. \EN{0010090101}aayushho.ardhaM prayachchhasva kanyaayai bhR^igu nandana . {D} \EN{0010090103}evaM utthaasyati ruro tava bhaaryaa pramadvaraa .. \SC.. \EN{0010090111}aayushho.ardhaM prayachchhaami kanyaayai khe charottama . {R^i} \EN{0010090113}shR^i.ngaara ruupaabharaNottishhThatu mama priyaa .. \SC.. \EN{0010090121}tato gandharva raajashcha deva duutashcha sattamau . {shh} \EN{0010090123}dharma raajaM upetyedaM vachanaM pratyabhaashhataam.h .. \SC.. \EN{0010090131}dharma raajaayushho.ardhena rurorbhaaryaa pramadvaraa . \EN{0010090133}samuttishhThatu kalyaaNii mR^itaiva yadi manyase .. \SC.. \EN{0010090141}pramadvaraa rurorbhaaryaa deva duuta yadi ichchhasi . {Dh} \EN{0010090143}uttishhThatvaayushho.ardhena ruroreva samanvitaa .. \SC.. \EN{0010090151}evaM ukte tataH kanyaa sodatishhThat.h pramadvaraa . {shh} \EN{0010090153}rurostasyaayushho.ardhena supteva vara varNinii .. \SC.. \EN{0010090161}etad.h dR^ishhTaM bhavishhye hi ruroruttama tejasaH . \EN{0010090163}aayushho.atipravR^iddhasya bhaaryaa.arthe ardhaM hrasatviti .. \SC.. \EN{0010090171}tataishhTe ahani tayoH pitarau chakraturmudaa . \EN{0010090173}vivaahaM tau cha remaate paraspara hitaishhiNau .. \SC.. \EN{0010090181}sa labdhvaa durlabhaaM bhaaryaaM padma kiJNjalka saprabhaam.h . \EN{0010090183}vrataM chakre vinaashaaya jihmagaanaaM dhR^ita vrataH .. \SC.. \EN{0010090191}sa dR^ishhTvaa jihmagaan.h sarvaa.nstiivra kopa samanvitaH . \EN{0010090193}abhihanti yathaasannaM gR^ihya praharaNaM sadaa .. \SC.. \EN{0010090201}sa kadaachid.h vanaM vipro rururabhyaagaman.h mahat.h . \EN{0010090203}shayaanaM tatra chaapashyaD DuNDubhaM vayasaa.anvitam.h .. \SC.. \EN{0010090211}tatodyamya daNDaM sa kaala daNDopamaM tadaa . \EN{0010090213}abhyaghnad.h rushhito viprastaM uvaachaatha DuNDubhaH .. \SC.. \EN{0010090221}naaparaadhyaami te ki.nchid.h ahamadya tapo dhana . \EN{0010090223}samraMbhaat.h tat.h kimarthaM maamabhiha.nsi rushhaa.anvitaH .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0010100011.}mama praaNa samaa bhaaryaa dashhTaa.a.asiid.h bhujagena ha . %q {R^i} \EN{0010100013}tatra me samayo ghoraatmanoraga vai kR^itaH .. \SC.. \EN{0010100021}hanyaaM sadaiva bhujagaM yaM yaM pashyeyamityuta . \EN{0010100023}tato.ahaM tvaaM jighaa.nsaami jiivitena vimokshyase .. \SC.. \EN{0010100031}anye te bhujagaa vipra ye dashanti iha maanavaan.h . %q {Du} \EN{0010100033}DuNDubhaan.h ahi gandhena na tvaM hi.nsitumarhasi .. \SC.. \EN{0010100041}ekaan.h arthaan.h pR^ithag.h arthaan.h eka duHkhaan.h pR^ithak.h sukhaan.h . \EN{0010100043}DuNDubhaan.h dharmavid.h bhuutvaa na tvaM hi.nsitumarhasi .. \SC.. \EN{0010100051}iti shrutvaa vachastasya bhujagasya rurustadaa . {shhuuta} \EN{0010100053}naavadiid.h bhaya saMvigna R^ishhiM matvaa.atha DuNDubham.h .. \SC.. \EN{0010100061}uvaacha chainaM bhagavaan.h ruruH sa.nshamayann.h iva . \EN{0010100063}kaamayaa bhujaga bruuhi ko.asi imaaM vikriyaaM gataH .. \SC.. \EN{0010100071}ahaM puraa ruro naamnaaR^ishhiraasaM sahasra paat.h . \hash {Du} \EN{0010100073}so.ahaM shaapena viprasya bhujagatvaM upaagataH .. \SC.. \EN{0010100081}kimarthaM shaptavaan.h kruddho dvijastvaaM bhujagottama . {R^iu} \EN{0010100083}kiyantaM chaiva kaalaM te vapuretad.h bhavishhyati .. \SC.. (iti)\medskip\hrule\medskip %8 \EN{0010110011}sakhaa babhuuva me puurvaM khagamo naama vai dvijaH . {Du} \EN{0010110013}bhR^ishaM sa.nshita vaak.h taata tapo bala samanvitaH .. \SC.. \EN{0010110021}sa mayaa kriiDataa baalye kR^itvaa taarNamathoragam.h . \EN{0010110023}agni hotre prasaktaH san.h bhiishhitaH pramumoha vai .. \SC.. \EN{0010110031}labdhvaa cha sa punaH sa.nGYaaM maaM uvaacha tapo dhanaH . \EN{0010110033}nirdahann.h iva kopena satya vaak.h sa.nshita vrataH .. \SC.. \EN{0010110041}yathaa viiryastvayaa sarpaH kR^ito.ayaM mad.h vibhiishhayaa . \EN{0010110043}tathaa viiryo bhuja.ngastvaM mama kopaad.h bhavishhyasi .. \SC.. \EN{0010110051}tasyaahaM tapaso viiryaM jaanamaanastapo dhana . \EN{0010110053}bhR^ishaM udvigna hR^idayastamavochaM vana okasam.h .. \SC.. \EN{0010110061}prayataH saMbhramaachchaiva praaJNjaliH praNataH sthitaH . \EN{0010110063}sakheti hasatedaM te narmaarthaM vai kR^itaM mayaa .. \SC.. \EN{0010110071}kshantumarhasi me brahman.h shaapo.ayaM vinivartyataam.h . \EN{0010110073}so.atha maamabraviid.h dR^ishhTvaa bhR^ishaM udvigna chetasam.h .. \SC.. \EN{0010110081}muhurushhNaM viniHshvasya susaMbhraantastapo dhanaH . \EN{0010110083}naanR^itaM vai mayaa proktaM bhavitedaM katha.nchana .. \SC.. \EN{0010110091}yat.h tu vakshyaami te vaakyaM shR^iNu tan.h me dhR^ita vrata . \EN{0010110093}shrutvaa cha hR^idi te vaakyamidamastu tapo dhana .. \SC.. \EN{0010110101}utpatsyati rururnaama pramateraatmajaH shuchiH . \EN{0010110103}taM dR^ishhTvaa shaapa mokshaste bhavitaa nachiraad.h iva .. \SC.. \EN{0010110101}sa tvaM rururiti khyaataH pramateraatmajaH shuchiH . \EN{0010110113}svaruupaM pratilabhyaahamadya vakshyaami te hitam.h .. \SC.. \EN{0010110111}ahi.nsaa paramo dharmaH sarva praaNa bhR^itaaM smR^itaH . \EN{0010110123}tasmaat.h praaNa bhR^itaH sarvaan.h na hi.nsyaad.h braahmaNaH kvachit.h .. \SC.. \EN{0010110121}braahmaNaH saumyaiveha jaayateti paraa shrutiH . \EN{0010110133}veda vedaa.nga vit.h taata sarva bhuutaabhaya pradaH .. \SC.. \EN{0010110131}ahi.nsaa satya vachanaM kshamaa cheti vinishchitam.h . \EN{0010110143}braahmaNasya paro dharmo vedaanaaM dharaNaad.h api .. \SC.. \EN{0010110141}kshatriyasya tu yo dharmaH sa neheshhyati vai tava . \EN{0010110153}daNDa dhaaraNaM ugratvaM prajaanaaM paripaalanam.h .. \SC.. \EN{0010110151}tad.h idaM kshatriyasyaasiit.h karma vai shR^iNu me ruro . \EN{0010110163}janamejayasya dharmaatman.h sarpaaNaaM hi.nsanaM puraa .. \SC.. \EN{0010110161}paritraaNaM cha bhiitaanaaM sarpaaNaaM braahmaNaad.h api . \EN{0010110173}tapo viirya balopetaad.h veda vedaa.nga paaragaat.h . \EN{0010110173}aastiikaad.h dvija mukhyaad.h vai sarpa sattre dvijottama .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0010120011}kathaM hi.nsitavaan.h sarpaan.h kshatriyo janamejayaH . {R^iu} \EN{0010120013}sarpaa vaa hi.nsitaastaata kimarthaM dvija sattama .. \SC.. \EN{0010120021}kimarthaM mokshitaashchaiva pannagaastena sha.nsa me . \EN{0010120023}aastiikena tad.h aachakshva shrotumichchhaamyasheshhataH .. \SC.. \EN{0010120031}shroshhyasi tvaM ruro sarvamaastiika charitaM mahat.h . {R^ishhi} \EN{0010120033}braahmaNaanaaM kathayataamityuktvaa.antaradhiiyata .. \SC.. \EN{0010120041}rurushchaapi vanaM sarvaM paryadhaavat.h samantataH . {shh} \EN{0010120043}taM R^ishhiM drashhTumanvichchhan.h sa.nshraanto nyapatad.h bhuvi .. \SC.. \EN{0010120051}labdha sa.nGYo rurushchaayaat.h tachchaachakhyau pitustadaa . \EN{0010120053}pitaa chaasya tad.h aakhyaanaM pR^ishhTaH sarvaM nyavedayat.h .. \SC.. (iti)\medskip\hrule\medskip %5 \EN{0010130011}kimarthaM raaja shaarduula sa raajaa janamejayaH . \EN{0010130013}sarpa satreNa sarpaaNaaM gato.antaM tad.h vadasva me .. \SC.. \EN{0010130021}aastiikashcha dvija shreshhThaH kimarthaM japataaM varaH . \EN{0010130023}mokshayaamaasa bhujagaan.h diiptaat.h tasmaadd.h hutaashanaat.h .. \SC.. \EN{0010130031}kasya putraH sa raajaa.a.asiit.h sarpa satraM yaaharat.h . \EN{0010130033}sa cha dvijaati pravaraH kasya putro vadasva me .. \SC.. \EN{0010130041}mahad.h aakhyaanamaastiikaM yatraitat.h prochyate dvija . {shh} \EN{0010130043}sarvametad.h asheshheNa shR^iNu me vadataaM vara .. \SC.. \EN{0010130051}shrotumichchhaamyasheshheNa kathaametaaM manoramaam.h . {z} \EN{0010130053}aastiikasya puraaNasya braahmaNasya yashasvinaH .. \SC.. \EN{0010130061}itihaasamimaM vR^iddhaaH puraaNaM parichakshate . {shh} \EN{0010130063}kR^ishhNa dvaipaayana proktaM naimishhaaraNya vaasinaH .. \SC.. \EN{0010130071}puurvaM prachoditaH suutaH pitaa me loma harshhaNaH . \EN{0010130073}shishhyo vyaasasya medhaavii braahmaNairidaM uktavaan.h .. \SC.. \EN{0010130081}tasmaad.h ahaM upashrutya pravakshyaami yathaa tatham.h . \EN{0010130083}idamaastiikamaakhyaanaM tubhyaM shaunaka pR^ichchhate .. \SC.. \EN{0010130091}aastiikasya pitaa hyaasiit.h prajaapati samaH prabhuH . \EN{0010130093}brahma chaarii yataahaarastapasyugre rataH sadaa .. \SC.. \EN{0010130101}jaratkaaruriti khyaatordhva retaa mahaan.h R^ishhiH . \hash \EN{0010130103}yaayaavaraaNaaM dharmaGYaH pravaraH sa.nshita vrataH .. \SC.. \EN{0010130111}aTamaanaH kadaachit.h sa svaan.h dadarsha pitaamahaan.h . \EN{0010130113}laMbamaanaan.h mahaa garte paadairuurdhvairadho mukhaan.h .. \SC.. \EN{0010130121}taan.h abraviit.h sa dR^ishhTvaiva jaratkaaruH pitaamahaan.h . \EN{0010130123}ke bhavanto.avalaMbante garte asmin.h vaa.adho mukhaaH .. \SC.. \EN{0010130131}viiraNa staMbake lagnaaH sarvataH paribhakshite . \EN{0010130133}muushhakena niguuDhena garte asmin.h nitya vaasinaa .. \SC.. \EN{0010130141}yaayaavaraa naama vayaM R^ishhayaH sa.nshita vrataaH . {pitarah} \EN{0010130143}sa.ntaana prakshayaad.h brahmann.h adho gachchhaama mediniim.h .. \SC.. \EN{0010130151}asmaakaM sa.ntatistveko jaratkaaruriti shrutaH . \EN{0010130153}manda bhaagyo.alpa bhaagyaanaaM tapaiva samaasthitaH .. \SC.. \EN{0010130161}na sa putraan.h janayituM daaraan.h muuDhashchikiirshhati . \EN{0010130163}tena laMbaamahe garte sa.ntaana prakshayaad.h iha .. \SC.. \EN{0010130171}anaathaastena naathena yathaa dushhkR^itinastathaa . \EN{0010130173}kastvaM bandhurivaasmaakamanushochasi sattama .. \SC.. \EN{0010130181}GYaatumichchhaamahe brahman.h ko bhavaan.h iha dhishhThitaH . \EN{0010130183}kimarthaM chaiva naH shochyaan.h anukaMpitumarhasi .. \SC.. \EN{0010130191}mama puurve bhavanto vai pitaraH sapitaamahaaH . {j} \EN{0010130193}bruuta kiM karavaaNyadya jaratkaarurahaM svayam.h .. \SC.. \EN{0010130201}yatasva yatnavaa.nstaata sa.ntaanaaya kulasya naH . {p} \EN{0010130203}aatmano.arthe asmad.h arthe cha dharmaityeva chaabhibho .. \SC.. \EN{0010130211}na hi dharma phalaistaata na tapobhiH susa.nchitaiH . \EN{0010130213}taaM gatiM praapnuvanti iha putriNo yaaM vrajanti ha .. \SC.. \EN{0010130221}tad.h daara grahaNe yatnaM sa.ntatyaaM cha manaH kuru . \EN{0010130223}putrakaasman.h niyogaat.h tvametan.h naH paramaM hitam.h .. \SC.. \EN{0010130231}na daaraan.h vai karishhyaami sadaa me bhaavitaM manaH . {j} \EN{0010130233}bhavataaM tu hitaarthaaya karishhye daara sa.ngraham.h .. \SC.. \EN{0010130241}samayena cha kartaa.ahamanena vidhi puurvakam.h . \EN{0010130243}tathaa yadyupalapsyaami karishhye naanyathaa tvaham.h .. \SC.. \EN{0010130251}sanaamnii yaa bhavitrii me ditsitaa chaiva bandhubhiH . \EN{0010130253}bhaikshavat.h taamahaM kanyaaM upaya.nsye vidhaanataH .. \SC.. \EN{0010130261}daridraaya hi me bhaaryaaM ko daasyati visheshhataH . \EN{0010130263}pratigrahiishhye bhikshaaM tu yadi kashchit.h pradaasyati .. \SC.. \EN{0010130271}evaM daara kriyaa hetoH prayatishhye pitaamahaaH . \EN{0010130273}anena vidhinaa shashvan.h na karishhye ahamanyathaa .. \SC.. \EN{0010130281}tatra chotpatsyate janturbhavataaM taaraNaaya vai . \EN{0010130283}shaashvataM sthaanamaasaadya modantaaM pitaro mama .. \SC.. \EN{0010130291}tato niveshaaya tadaa sa vipraH sa.nshita vrataH . {shh} \EN{0010130293}mahiiM chachaara daaraarthii na cha daaraan.h avindata .. \SC.. \EN{0010130301}sa kadaachid.h vanaM gatvaa vipraH pitR^i vachaH smaran.h . \EN{0010130303}chukrosha kanyaa bhikshaa.arthii tisro vaachaH shanairiva .. \SC.. \EN{0010130311}taM vaasukiH pratyagR^ihNaad.h udyamya bhaginiiM tadaa . \EN{0010130313}na sa taaM pratijagraaha na sanaamnii iti chintayan.h .. \SC.. \EN{0010130321}sanaamniiM udyataaM bhaaryaaM gR^ihNiiyaamiti tasya hi . \EN{0010130323}mano nivishhTamabhavajjaratkaarormahaatmanaH .. \SC.. \EN{0010130331}taM uvaacha mahaa praaGYo jaratkaarurmahaa tapaaH . \EN{0010130333}kiM naamnii bhaginii iyaM te bruuhi satyaM bhuja.ngama .. \SC.. \EN{0010130341}jaratkaaro jaratkaaruH svaseyamanujaa mama . {vaa} \EN{0010130343}tvad.h arthaM rakshitaa puurvaM pratiichchhemaaM dvijottama .. \SC.. \EN{0010130351}maatraa hi bhujagaaH shaptaaH puurvaM brahma vidaaM vara . {shh} \EN{0010130353}janamejayasya vo yaGYe dhakshyatyanila saarathiH .. \SC.. \EN{0010130361}tasya shaapasya shaantyarthaM pradadau pannagottamaH . \EN{0010130363}svasaaraM R^ishhaye tasmai suvrataaya tapasvine .. \SC.. \EN{0010130371}sa cha taaM pratijagraaha vidhi dR^ishhTena karmaNaa . \EN{0010130373}aastiiko nama putrashcha tasyaaM jaGYe mahaatmanaH .. \SC.. \EN{0010130381}tapasvii cha mahaatmaa cha veda vedaa.nga paaragaH . \EN{0010130383}samaH sarvasya lokasya pitR^i maatR^i bhayaapahaH .. \SC.. \EN{0010130391}atha kaalasya mahataH paaNDaveyo naraadhipaH . \EN{0010130393}aajahaara mahaa yaGYaM sarpa satramiti shrutiH .. \SC.. \EN{0010130401}tasmin.h pravR^itte satre tu sarpaaNaamantakaaya vai . \EN{0010130403}mochayaamaasa taM shaapamaastiikaH sumahaa yashaaH .. \SC.. \EN{0010130411}naagaa.nshcha maatulaa.nshchaiva tathaa chaanyaan.h sa baandhavaan.h . \EN{0010130413}pitR^I.nshcha taarayaamaasa sa.ntatyaa tapasaa tathaa . \EN{0010130415}vrataishcha vividhairbrahma svaadhyaayaishchaanR^iNo.abhavat.h .. \SC.. \EN{0010130421}devaa.nshcha tarpayaamaasa yaGYairvividha dakshiNaiH . \EN{0010130423}R^ishhii.nshcha brahmacharyeNa sa.ntatyaa cha pitaamahaan.h .. \SC.. \EN{0010130431}apahR^itya guruM bhaaraM pitR^INaaM sa.nshita vrataH . \EN{0010130433}jaratkaarurgataH svargaM sahitaH svaiH pitaamahaiH .. \SC.. \EN{0010130441}aastiikaM cha sutaM praapya dharmaM chaanuttamaM muniH . \EN{0010130443}jaratkaaruH sumahataa kaalena svargamiiyivaan.h .. \SC.. \EN{0010130451}etad.h aakhyaanamaastiikaM yathaavat.h kiirtitaM mayaa . \EN{0010130453}prabruuhi bhR^igu shaarduula kiM bhuuyaH kathyataamiti .. \SC.. (iti)\medskip\hrule\medskip %45 \EN{0010140011}saute kathaya taametaaM vistareNa kathaaM punaH . {zaunaka} \EN{0010140013}aastiikasya kaveH saadhoH shushruushhaa paramaa hi naH .. \SC.. \EN{0010140021}madhuraM kathyate saumya shlakshNaakshara padaM tvayaa . \EN{0010140023}priiyaamahe bhR^ishaM taata pitevedaM prabhaashhase .. \SC.. \EN{0010140031}asmat.h shushruushhaNe nityaM pitaa hi niratastava . \EN{0010140033}aachashhtaitad.h yathaa.a.akhyaanaM pitaa te tvaM tathaa vada .. \SC.. \EN{0010140041}aayusyamidamaakhyaanamaastiikaM kathayaami te . {shh} \EN{0010140043}yathaa shrutaM kathayataH sakaashaad.h vai piturmayaa .. \SC.. \EN{0010140051}puraa deva yuge brahman.h prajaapati sute shubhe . \EN{0010140053}aastaaM bhaginyau ruupeNa samupete adbhute anaghe .. \SC.. \EN{0010140061}te bhaarye kashyapasyaastaaM kadruushcha vinataa cha ha . \EN{0010140063}praadaat.h taabhyaaM varaM priitaH prajaapati samaH patiH . \EN{0010140065}kashyapo dharma patniibhyaaM mudaa paramayaa yutaH .. \SC.. \EN{0010140071}varaatisarvaM shrutvaiva kashyapaad.h uttamaM cha te . \EN{0010140073}harshhaad.h apratimaaM priitiM praapatuH sma vara striyau .. \SC.. \EN{0010140081}vavre kadruuH sutaan.h naagaan.h sahasraM tulya tejasaH . \EN{0010140083}dvau putrau vinataa vavre kadruu putraadhikau bale . \EN{0010140085}ojasaa tejasaa chaiva vikrameNaadhikau sutau .. \SC.. \EN{0010140091}tasyai bhartaa varaM praadaad.h adhyarthaM putramiipsitam.h . \EN{0010140093}evamastviti taM chaaha kashyapaM vinataa tadaa .. \SC.. \EN{0010140101}kR^ita kR^ityaa tu vinataa labdhvaa viiryaadhikau sutau . \EN{0010140103}kadruushcha labdhvaa putraaNaaM sahasraM tulya tejasaam.h .. \SC.. \EN{0010140111}dhaaryau prayatnato garbhaavityuktvaa sa mahaa tapaaH . \EN{0010140113}te bhaarye vara sa.nhR^ishhTe kashyapo vanamaavishat.h .. \SC.. \EN{0010140121}kaalena mahataa kadruuraNDaanaaM dashatiirdasha . \EN{0010140123}janayaamaasa viprendra dve . aNDe vinataa tadaa .. \SC.. \EN{0010140131}tayoraNDaani nidadhuH prahR^ishhTaaH parichaarikaaH . \EN{0010140133}sopasvedeshhu bhaaNDeshhu paJNcha varshha shataani cha .. \SC.. \EN{0010140141}tataH paJNcha shate kaale kadruu putraa niviHsR^itaaH . \EN{0010140143}aNDaabhyaaM vinataayaastu mithunaM na vyadR^ishyata .. \SC.. \EN{0010140151}tataH putraarthiNii devii vriiDitaa saa tapasvinii . \EN{0010140153}aNDaM bibheda vinataa tatra putramadR^ikshata .. \SC.. \EN{0010140161}puurvaardha kaaya saMpannamitareNaaprakaashataa . \EN{0010140163}sa putro roshha saMpannaH shashaapainaamiti shrutiH .. \SC.. \EN{0010140171}yo.ahamevaM kR^ito maatastvayaa lobha pariitayaa . \EN{0010140173}shariireNaasamagro.adya tasmaad.h daasii bhavishhyasi .. \SC.. \EN{0010140181}paJNcha varshha shataanyasyaa yayaa vispardhase saha . \EN{0010140183}eshha cha tvaaM suto maatardaasyatvaan.h mokshayishhyati .. \SC.. \EN{0010140191}yadyenamapi maatastvaM maamivaaNDa vibhedanaat.h . \EN{0010140193}na karishhyasyadehaM vaa vya.ngaM vaa.api tapasvinam.h .. \SC.. \EN{0010140201}pratipaalayitavyaste janma kaalo.asya dhiirayaa . \EN{0010140203}vishishhTa balamiipsantyaa paJNcha varshha shataat.h paraH .. \SC.. \EN{0010140211}evaM shaptvaa tataH putro vinataamantarikshagaH . \EN{0010140213}aruNo dR^ishhyate brahman.h prabhaata samaye sadaa .. \SC.. \EN{0010140221}garuDo.api yathaa kaalaM jaGYe pannaga suudanaH . \EN{0010140223}sa jaata maatro vinataaM parityajya khamaavishat.h .. \SC.. \EN{0010140231}aadaasyann.h aatmano bhojyamannaM vihitamasya yat.h . \EN{0010140233}vidhaatraa bhR^igu shaarduula kshudhitasya bubhukshataH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0010150011}etasminn.h eva kaale tu bhaginyau te tapo dhana . {shh} \EN{0010150013}apashyataaM samaayaantaM uchchaiH shravasamantikaat.h .. \SC.. \EN{0010150021}yaM taM deva gaNaaH sarve hR^ishhTa ruupaa.apuujayan.h . \EN{0010150023}mathyamaane amR^ite jaatamashva ratnamanuttamam.h .. \SC.. \EN{0010150031}mahaa ogha balamashvaanaaM uttamaM javataaM varam.h . \EN{0010150033}shriimantamajaraM divyaM sarva lakshaNa lakshitam.h .. \SC.. \EN{0010150041}kathaM tad.h amR^itaM devairmathitaM kva cha sha.nsa me . {z} \EN{0010150043}yatra jaGYe mahaa viiryaH so.ashva raajo mahaa dyutiH .. \SC.. \EN{0010150051}jvalantamachalaM meruM tejo raashimanuttamam.h . {shh} \EN{0010150053}aakshipantaM prabhaaM bhaanoH sva shR^i.ngaiH kaaJNchanojjvalaiH .. \SC.. \EN{0010150061}kaaJNchanaabharaNaM chitraM deva gandharva sevitam.h . \EN{0010150063}aprameyamanaadhR^ishhyamadharma bahulairjanaiH .. \SC.. \EN{0010150071}vyaalairaacharitaM ghorairdivya oshhadhi vidiipitam.h . \EN{0010150073}naakamaavR^itya tishhThantaM uchchhrayeNa mahaa girim.h .. \SC.. \EN{0010150081}agamyaM manasaa.apyanyairnadii vR^iksha samanvitam.h . \EN{0010150083}naanaa pataga sa.nghaishcha naaditaM sumano haraiH .. \SC.. \EN{0010150091}tasya pR^ishhThaM upaaruhya bahu ratnaachitaM shubham.h . \EN{0010150093}ananta kalpaM udviddhaM suraaH sarve mahaa ojasaH .. \SC.. \EN{0010150101}te mantrayitumaarabdhaastatraasiinaa diva okasaH . \EN{0010150103}amR^itaarthe samaagamya tapo niyama sa.nsthitaaH .. \SC.. \EN{0010150111}tatra naaraayaNo devo braahmaNamidamabraviit.h . \EN{0010150113}chintayatsu sureshhvevaM mantrayatsu cha sarvashaH .. \SC.. \EN{0010150121}devairasura sa.nghaishcha mathyataaM kalashodadhiH . \EN{0010150123}bhavishhyatyamR^itaM tatra mathyamaane mahodadhau .. \SC.. \EN{0010150131}sarva oshhadhiiH samaavaapya sarva ratnaani chaiva hi . \EN{0010150133}manthadhvaM udadhiM devaa vetsyadhvamamR^itaM tataH .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0010160011}tato.abhra shikharaakaarairgiri shR^i.ngairala.nkR^itam.h . {shh} \EN{0010160013}mandaraM parvata varaM lataa jaala samaavR^itam.h .. \SC.. \EN{0010160021}naanaa vihaga sa.nghushhTaM naanaa da.nshhTri samaakulam.h . \EN{0010160023}kimnarairapsarobhishcha devairapi cha sevitam.h .. \SC.. \EN{0010160031}ekaadasha sahasraaNi yojanaanaaM samuchchhritam.h . \EN{0010160033}adho bhuumeH sahasreshhu taavatsveva pratishhThitam.h .. \SC.. \EN{0010160041}taM uddhartuM na shaktaa vai sarve deva gaNaastadaa . \EN{0010160043}vishhNumaasiinamabhyetya brahmaaNaM chedamabruvan.h .. \SC.. \EN{0010160051}bhavantaavatra kurutaaM buddhiM naiHshreyasiiM paraam.h . \EN{0010160053}mandaroddharaNe yatnaH kriyataaM cha hitaaya naH .. \SC.. \EN{0010160061}tatheti chaabraviid.h vishhNurbrahmaNaa saha bhaargava . \EN{0010160063}tato.anantaH samutthaaya brahmaNaa parichoditaH . \EN{0010160065}naaraayaNena chaapyuktastasmin.h karmaNi viiryavaan.h .. \SC.. \EN{0010160071}atha parvata raajaanaM tamananto mahaa balaH . \EN{0010160073}ujjahaara balaad.h brahman.h savanaM savana okasam.h .. \SC.. \EN{0010160081}tatastena suraaH saardhaM samudraM upatasthire . \EN{0010160083}taM uuchuramR^itaarthaaya nirmathishhyaamahe jalam.h .. \SC.. \EN{0010160091}apaaM patirathovaacha mamaapya.nsho bhavet.h tataH . \EN{0010160093}soDhaa.asmi vipulaM mardaM mandara bhramaNaad.h iti .. \SC.. \EN{0010160101}uuchushcha kuurma raajaanamakuupaaraM suraasuraaH . \EN{0010160103}gireradhishhThaanamasya bhavaan.h bhavitumarhati .. \SC.. \EN{0010160111}kuurmeNa tu tathetyuktvaa pR^ishhThamasya samarpitam.h . \EN{0010160113}tasya shailasya chaagraM vai yantreNendro.abhyapiiDayat.h .. \SC.. \EN{0010160121}manthaanaM mandaraM kR^itvaa tathaa netraM cha vaasukim.h . \EN{0010160123}devaa mathitumaarabdhaaH samudraM nidhimaMbhasaam.h . \EN{0010160125}amR^itaarthinastato brahman.h sahitaa daitya daanavaaH .. \SC.. \EN{0010160131}ekamantaM upaashlishhTaa naaga raaGYo mahaa.asuraaH . \EN{0010160133}vibudhaaH sahitaaH sarve yataH puchchhaM tataH sthitaaH .. \SC.. \EN{0010160141}ananto bhagavaan.h devo yato naaraayaNastataH . \EN{0010160143}shirodyamya naagasya punaH punaravaakshipat.h .. \SC.. \EN{0010160151}vaasukeratha naagasya sahasaa.a.akshipyataH suraiH . \EN{0010160153}sadhuumaaH saarchishho vaataa nishhpeturasakR^in.h mukhaat.h .. \SC.. \EN{0010160161}te dhuuma sa.nghaaH saMbhuutaa megha sa.nghaaH savidyutaH . \EN{0010160163}abhyavarshhan.h sura gaNaan.h shrama sa.ntaapa karshitaan.h .. \SC.. \EN{0010160171}tasmaachcha giri kuuTaagraat.h prachyutaaH pushhpa vR^ishhTayaH . \EN{0010160173}suraasura gaNaan.h maalyaiH sarvataH samavaakiran.h .. \SC.. \EN{0010160181}babhuuvaatra mahaa ghoshho mahaa megha ravopamaH . \EN{0010160183}udadhermathyamaanasya mandareNa suraasuraiH .. \SC.. \EN{0010160191}tatra naanaa jala charaa vinishhpishhTaa mahaa.adriNaa . \EN{0010160193}vilayaM samupaajagmuH shatasho lavaNaaMbhasi .. \SC.. \EN{0010160201}vaaruNaani cha bhuutaani vividhaani mahii dharaH . \EN{0010160203}paataala tala vaasiini vilayaM samupaanayat.h .. \SC.. \EN{0010160211}tasmi.nshcha bhraamyamaaNe adrau sa.nghR^ishhyantaH parasparam.h . \EN{0010160213}nyapatan.h patagopetaaH parvataagraan.h mahaa drumaaH .. \SC.. \EN{0010160221}teshhaaM sa.ngharshhajashchaagnirarchirbhiH prajvalan.h muhuH . \EN{0010160223}vidyudbhiriva niilaabhramaavR^iNon.h mandaraM girim.h .. \SC.. \EN{0010160231}dadaaha kuJNjaraa.nshchaiva si.nhaa.nshchaiva viniHsR^itaan.h . \EN{0010160233}vigataasuuni sarvaaNi sattvaani vividhaani cha .. \SC.. \EN{0010160241}tamagnimamara shreshhThaH pradahantaM tatastataH . \EN{0010160243}vaariNaa meghajenendraH shamayaamaasa sarvataH .. \SC.. \EN{0010160251}tato naanaa vidhaastatra susruvuH saagaraaMbhasi . \EN{0010160253}mahaa drumaaNaaM niryaasaa bahavashcha oshhadhii rasaaH .. \SC.. \EN{0010160261}teshhaamamR^ita viiryaaNaaM rasaanaaM payasaiva cha . \EN{0010160263}amaratvaM suraa jagmuH kaaJNchanasya cha niHsravaat.h .. \SC.. \EN{0010160271}atha tasya samudrasya tajjaataM udakaM payaH . \EN{0010160273}rasottamairvimishraM cha tataH kshiiraad.h abhuud.h ghR^itam.h .. \SC.. \EN{0010160281}tato brahmaaNamaasiinaM devaa varadamabruvan.h . \EN{0010160283}shraantaaH sma subhR^ishaM brahman.h nodbhavatyamR^itaM cha tat.h .. \SC.. \EN{0010160291}R^ite naaraayaNaM devaM daityaa naagottamaastathaa . \EN{0010160293}chiraarabdhamidaM chaapi saagarasyaapi manthanam.h .. \SC.. \EN{0010160301}tato naaraayaNaM devaM brahmaa vachanamabraviit.h . \EN{0010160303}vidhatsvaishhaaM balaM vishhNo bhavaan.h atra paraayaNam.h .. \SC.. \EN{0010160311}balaM dadaami sarveshhaaM karmaitad.h ye samaasthitaaH . {vishhNu} \EN{0010160313}kshobhyataaM kalashaH sarvairmandaraH parivartyataam.h .. \SC.. \EN{0010160321}naaraayaNa vachaH shrutvaa balinaste mahodadheH . {shhuuta} \EN{0010160323}tat.h payaH sahitaa bhuuyashchakrire bhR^ishamaakulam.h .. \SC.. \EN{0010160331}tataH shata sahasraa.nshuH samaanaiva saagaraat.h . \EN{0010160333}prasanna bhaaH samutpannaH somaH shiitaa.nshurujjvalaH .. \SC.. \EN{0010160341}shriiranantaraM utpannaa ghR^itaat.h paaNDura vaasinii . \EN{0010160343}suraa devii samutpannaa turagaH paaNDurastathaa .. \SC.. \EN{0010160351}kaustubhashcha maNirdivyotpanno.amR^ita saMbhavaH . \EN{0010160353}mariichi vikachaH shriimaan.h naaraayaNoro gataH .. \SC.. \EN{0010160361}shriiH suraa chaiva somashcha turagashcha mano javaH . \EN{0010160363}yato devaastato jagmuraaditya pathamaashritaaH .. \SC.. \EN{0010160371}dhanvantaristato devo vapushhmaan.h udatishhThata . \EN{0010160373}shvetaM kamaNDaluM bibhrad.h amR^itaM yatra tishhThati .. \SC.. \EN{0010160381}etad.h atyadbhutaM dR^ishhTvaa daanavaanaaM samutthitaH . \EN{0010160383}amR^itaarthe mahaan.h naado mamedamiti jalpataam.h .. \SC.. \EN{0010160391}tato naaraayaNo maayaamaasthito mohiniiM prabhuH . \EN{0010160393}strii ruupamadbhutaM kR^itvaa daanavaan.h abhisa.nshritaH .. \SC.. \EN{0010160401}tatastad.h amR^itaM tasyai daduste muuDha chetasaH . \EN{0010160403}striyai daanava daiteyaaH sarve tad.h gata maanasaaH .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0010170011}athaavaraNa mukhyaani naanaa praharaNaani cha . {shh} \EN{0010170013}pragR^ihyaabhyadravan.h devaan.h sahitaa daitya daanavaaH .. \SC.. \EN{0010170021}tatastad.h amR^itaM devo vishhNuraadaaya viiryavaan.h . \EN{0010170023}jahaara daanavendrebhyo nareNa sahitaH prabhuH .. \SC.. \EN{0010170031}tato deva gaNaaH sarve papustad.h amR^itaM tadaa . \EN{0010170033}vishhNoH sakaashaat.h saMpraapya saMbhrame tumule sati .. \SC.. \EN{0010170041}tataH pibatsu tat.h kaalaM deveshhvamR^itamiipsitam.h . \EN{0010170043}raahurvibudha ruupeNa daanavaH praapibat.h tadaa .. \SC.. \EN{0010170051}tasya kaNThamanupraapte daanavasyaamR^ite tadaa . \EN{0010170053}aakhyaataM chandra suuryaabhyaaM suraaNaaM hita kaamyayaa .. \SC.. \EN{0010170061}tato bhagavataa tasya shirashchhinnamala.nkR^itam.h . \EN{0010170063}chakraayudhena chakreNa pibato.amR^itamojasaa .. \SC.. \EN{0010170071}tat.h shaila shR^i.nga pratimaM daanavasya shiro mahat.h . \EN{0010170073}chakreNotkR^ittamapatachchaalayad.h vasudhaa talam.h .. \SC.. \EN{0010170081}tato vaira vinirbandhaH kR^ito raahu mukhena vai . \EN{0010170083}shaashvatashchandra suuryaabhyaaM grasatyadyaapi chaiva tau .. \SC.. \EN{0010170091}vihaaya bhagavaa.nshchaapi strii ruupamatulaM hariH . \EN{0010170093}naanaa praharaNairbhiimairdaanavaan.h samakaMpayat.h .. \SC.. \EN{0010170101}tataH pravR^ittaH sa.ngraamaH samiipe lavaNaaMbhasaH . \EN{0010170103}suraaNaamasuraaNaaM cha sarva ghorataro mahaan.h .. \SC.. \EN{0010170111}praasaaH suvipulaastiikshNaa nyapatanta sahasrashaH . \EN{0010170113}tomaraashcha sutiikshNaagraaH shastraaNi vividhaani cha .. \SC.. \EN{0010170121}tato.asuraashchakra bhinnaa vamanto rudhiraM bahu . \EN{0010170123}asi shakti gadaa rugNaa nipeturdharaNii tale .. \SC.. \EN{0010170131}chhinnaani paTTishaishchaapi shiraa.nsi yudhi daaruNe . \EN{0010170133}tapta kaaJNchana jaalaani nipeturanishaM tadaa .. \SC.. \EN{0010170141}rudhireNaavaliptaa.ngaa nihataashcha mahaa.asuraaH . \EN{0010170143}adriiNaamiva kuuTaani dhaatu raktaani sherate .. \SC.. \EN{0010170151}haahaa kaaraH samabhavat.h tatra tatra sahasrashaH . \EN{0010170153}anyonyaM chhindataaM shastrairaaditye lohitaayati .. \SC.. \EN{0010170161}parighaishchaayasaiH piitaiH sa.nnikarshhe cha mushhTibhiH . \EN{0010170163}nighnataaM samare anyonyaM shabdo divamivaaspR^ishat.h .. \SC.. \EN{0010170171}chhindhi bhindhi pradhaavadhvaM paatayaabhisareti cha . \EN{0010170173}vyashruuyanta mahaa ghoraaH shabdaastatra samantataH .. \SC.. \EN{0010170181}evaM sutumule yuddhe vartamaane bhayaavahe . \EN{0010170183}nara naaraayaNau devau samaajagmaturaahavam.h .. \SC.. \hash \EN{0010170191}tatra divyaM dhanurdR^ishhTvaa narasya bhagavaan.h api . \EN{0010170193}chintayaamaasa vai chakraM vishhNurdaanava suudanam.h .. \SC.. \EN{0010170201}tato.aMbaraachchintita maatramaagatam.h . mahaa prabhaM chakramamitra taapanam.h . \EN{0010170203}vibhaavasostulyamakuNTha maNDalam.h . sudarshanaM bhiimamajayyaM uttamam.h .. \SC.. \EN{0010170211}tad.h aagataM jvalita hutaashana prabham.h . bhayaM karaM kari kara baahurachyutaH . \EN{0010170213}mumocha vai chapalaM udagra vegavan.h . mahaa prabhaM para nagaraavadaaraNam.h .. \SC.. \EN{0010170221}tad.h antaka jvalana samaana varchasam.h . punaH punarnyapatata vegavat.h tadaa . \EN{0010170223}vidaarayad.h diti danujaan.h sahasrashaH . kareritaM purushha vareNa samyuge .. \SC.. \EN{0010170231}dahat.h kvachijjvalanaivaavalelihat.h . prasahya taan.h asura gaNaan.h nyakR^intata . \EN{0010170233}praveritaM viyati muhuH kshitau tadaa . papau raNe rudhiramatho.apishaachavat.h .. \SC.. \EN{0010170241}athaasuraa giribhiradiina chetaso . muhurmuhuH sura gaNamardaya.nstadaa . \EN{0010170243}mahaa balaa vigalita megha varchasaH . sahasrasho gaganamabhiprapadya ha .. \SC.. \EN{0010170251}athaaMbaraad.h bhaya jananaaH prapedire . sapaadapaa bahu vidha megha ruupiNaH . \EN{0010170253}mahaa.adrayaH pravigalitaagra saanavaH . parasparaM drutamabhihatya sasvanaaH .. \SC.. \EN{0010170261}tato mahii pravichalitaa sakaananaa . mahaa.adri paataabhihataa samantataH . \EN{0010170263}parasparaM bhR^ishamabhigarjataaM muhuu . raNaajire bhR^ishamabhisaMpravartite .. \SC.. \EN{0010170271}narastato vara kanakaagra bhuushhaNaiH . maheshhubhirgagana pathaM samaavR^iNot.h . \EN{0010170273}vidaarayan.h giri shikharaaNi patribhiH . mahaa bhaye asura gaNa vigrahe tadaa .. \SC.. \EN{0010170281}tato mahiiM lavaNa jalaM cha saagaram.h . mahaa.asuraaH pravivishurarditaaH suraiH . \EN{0010170283}viyad.h gataM jvalita hutaashana prabham.h . sudarshanaM parikupitaM nishaamya cha .. \SC.. \EN{0010170291}tataH surairvijayamavaapya mandaraH . svameva deshaM gamitaH supuujitaH . \EN{0010170293}vinaadya khaM divamapi chaiva sarvashaH . tato gataaH salila dharaa yathaa.a.agatam.h .. \SC.. \EN{0010170301}tato.amR^itaM sunihitameva chakrire . suraaH paraaM mudamabhigamya pushhkalaam.h . \EN{0010170303}dadau cha taM nidhimamR^itasya rakshitum.h . kiriiTine balabhid.h athaamaraiH saha .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0010180011}etat.h te sarvamaakhyaatamamR^itaM mathitaM yathaa . {shhuu} \EN{0010180013}yatra so.ashvaH samutpannaH shriimaan.h atula vikramaH .. \SC.. \EN{0010180021}yaM nishaamya tadaa kadruurvinataamidamabraviit.h . \EN{0010180023}uchchaiH shravaa nu kiM varNo bhadre jaaniihi maachiram.h .. \SC.. \EN{0010180031}shvetaivaashva raajo.ayaM kiM vaa tvaM manyase shubhe . {vi} \EN{0010180033}bruuhi varNaM tvamapyasya tato.atra vipaNaavahe .. \SC.. \EN{0010180041}kR^ishhNa vaalamahaM manye hayamenaM shuchi smite . {ka} \EN{0010180043}ehi saardhaM mayaa diivya daasii bhaavaaya bhaamini .. \SC.. \EN{0010180051}evaM te samayaM kR^itvaa daasii bhaavaaya vai mithaH . {suu} \EN{0010180053}jagmatuH sva gR^ihaan.h eva shvo drakshyaavaiti sma ha .. \SC.. \EN{0010180061}tataH putra sahasraM tu kadruurjihmaM chikiirshhatii . \EN{0010180063}aaGYaapayaamaasa tadaa vaalaa bhuutvaa.aJNjana prabhaaH .. \SC.. \EN{0010180071}aavishadhvaM hayaM kshipraM daasii na syaamahaM yathaa . \EN{0010180073}tad.h vaakyaM naanvapadyanta taan.h shashaapa bhuja.ngamaan.h .. \SC.. \EN{0010180081}sarpa satre vartamaane paavako vaH pradhakshyati . \EN{0010180083}janamejayasya raajarshheH paaNDaveyasya dhiimataH .. \SC.. \EN{0010180091}shaapamenaM tu shushraava svayameva pitaamahaH . \hash \EN{0010180093}atikruuraM samuddishhTaM kadrvaa daivaad.h atiiva hi .. \SC.. \hash \EN{0010180101}saardhaM deva gaNaiH sarvairvaachaM taamanvamodata . \EN{0010180103}bahutvaM prekshya sarpaaNaaM prajaanaaM hita kaamyayaa .. \SC.. \EN{0010180111}tigma viirya vishhaa hyete danda shuukaa mahaa balaaH . \EN{0010180113}teshhaaM tiikshNa vishhatvaadd.h hi prajaanaaM cha hitaaya vai . \EN{0010180115}praadaad.h vishhahaNiiM vidyaaM kaashyapaaya mahaatmane .. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0010190011}tato rajanyaaM vyushhTaayaaM prabhaatodite ravau . {shhuu} \EN{0010190013}kadruushcha vinataa chaiva bhaginyau te tapo dhana .. \SC.. \EN{0010190021}amarshhite susamrabdhe daasye kR^ita paNe tadaa . \EN{0010190023}jagmatusturagaM drashhTuM uchchhaiH shravasamantikaat.h .. \SC.. \EN{0010190031}dadR^ishaate tadaa tatra samudraM nidhimaMbhasaam.h . \EN{0010190033}timi.ngila jhashhaakiirNaM makarairaavR^itaM tathaa .. \SC.. \EN{0010190041}sattvaishcha bahu saahasrairnaanaa ruupaiH samaavR^itam.h . \EN{0010190043}ugrairnityamanaadhR^ishhyaM kuurma graaha samaakulam.h .. \SC.. \EN{0010190051}aakaraM sarva ratnaanaamaalayaM varuNasya cha . \EN{0010190053}naagaanaamaalayaM ramyaM uttamaM saritaaM patim.h .. \SC.. \EN{0010190061}paataala jvalanaavaasamasuraaNaaM cha bandhanam.h . \EN{0010190063}bhayaM karaM cha sattvaanaaM payasaaM nidhimarNavam.h .. \SC.. \EN{0010190071}shubhaM divyamamartyaanaamamR^itasyaakaraM param.h . \EN{0010190073}aprameyamachintyaM cha supuNya jalamadbhutam.h .. \SC.. \EN{0010190081}ghoraM jala charaaraava raudraM bhairava nisvanam.h . \EN{0010190083}gaMbhiiraavarta kalilaM sarva bhuuta bhayaM karam.h .. \SC.. \EN{0010190091}velaadolaanila chalaM kshobhodvega samutthitam.h . \EN{0010190093}viichii hastaiH prachalitairnR^ityantamiva sarvashaH .. \SC.. \EN{0010190101}chandra vR^iddhi kshaya vashaad.h udvR^ittormi duraasadam.h . \EN{0010190103}paaJNchajanyasya jananaM ratnaakaramanuttamam.h .. \SC.. \EN{0010190111}gaaM vindataa bhagavataa govindenaamita ojasaa . \EN{0010190113}varaaha ruupiNaa chaantarvikshobhita jalaavilam.h .. \SC.. \EN{0010190121}brahma R^ishhiNaa cha tapataa varshhaaNaaM shatamatriNaa . \EN{0010190123}anaasaadita gaadhaM cha paataala talamavyayam.h .. \SC.. \EN{0010190131}adhyaatma yoga nidraaM cha padma naabhasya sevataH . \EN{0010190133}yugaadi kaala shayanaM vishhNoramita tejasaH .. \SC.. \EN{0010190141}vaDavaa mukha diiptaagnestoya havya pradaM shubham.h . \EN{0010190143}agaadha paaraM vistiirNamaprameyaM sarit.h patim.h .. \SC.. \EN{0010190151}mahaa nadiibhirbahviibhiH spardhayeva sahasrashaH . \EN{0010190153}abhisaaryamaaNamanishaM dadR^ishaate mahaa.arNavam.h .. \SC.. \EN{0010190161}gaMbhiiraM timi makarogra sa.nkulaM tam.h . garjantaM jala chara raava raudra naadaiH . \EN{0010190163}vistiirNaM dadR^ishaturaMbara prakaasham.h . te agaadhaM nidhiM urumaMbhasaamanantam.h .. \SC.. \EN{0010190171}ityevaM jhashha makarormi sa.nkulaM tam.h . gaMbhiiraM vikasitamaMbara prakaasham.h . \EN{0010190173}paataala jvalana shikhaa vidiipitaM tam.h . pashyantyau drutamabhipetatustadaaniim.h .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0010200011}taM samudramatikramya kadruurvinatayaa saha . {shhuu} \EN{0010200013}nyapatat.h turagaabhyaashe nachiraad.h iva shiighragaa .. \SC.. \EN{0010200021}nishaamya cha bahuun.h vaalaan.h kR^ishhNaan.h puchchhaM samaashritaan.h . \EN{0010200023}vinataaM vishhaNNa vadanaaM kadruurdaasye nyayojayat.h .. \SC.. \EN{0010200031}tataH saa vinataa tasmin.h paNitena paraajitaa . \EN{0010200033}abhavad.h duHkha sa.ntaptaa daasii bhaavaM samaasthitaa .. \SC.. \EN{0010200041}etasminn.h antare chaiva garuDaH kaalaagate . \EN{0010200043}vinaa maatraa mahaa tejaa vidaaryaaNDamajaayata .. \SC.. \EN{0010200051}agni raashirivodbhaasan.h samiddho.ati bhayaM karaH . \EN{0010200053}pravR^iddhaH sahasaa pakshii mahaa kaayo nabho gataH .. \SC.. \EN{0010200061}taM dR^ishhTvaa sharaNaM jagmuH prajaaH sarvaa vibhaavasum.h . \EN{0010200063}praNipatyaabruva.nshchainamaasiinaM vishva ruupiNam.h .. \SC.. \EN{0010200071}agne maa tvaM pravardhishhThaaH kachchin.h no na didhakshasi . \EN{0010200073}asau hi raashiH sumahaan.h samiddhastava sarpati .. \SC.. \EN{0010200081}naitad.h evaM yathaa yuuyaM manyadhvamasuraardanaaH . {aa} \EN{0010200083}garuDo balavaan.h eshha mama tulyaH sva tejasaa .. \SC.. \EN{0010200091}evaM uktaastago gatvaa garuDaM vaagbhisastuvan.h . {shhuu} \EN{0010200093}aduuraad.h abhyupetyainaM devaaH saR^ishhi gaNaastadaa .. \SC.. \EN{0010200101}tvaM R^ishhistvaM mahaa bhaagastvaM devaH patageshvaraH . \EN{0010200103}tvaM prabhustapana prakhyastvaM nastraaNamanuttamam.h .. \SC.. \EN{0010200111}balormimaan.h saadhuradiina sattvaH . samR^iddhimaan.h dushhprasahastvameva . \EN{0010200113}tapaH shrutaM sarvamahiina kiirte . anaagataM chopagataM cha sarvam.h .. \SC.. \EN{0010200121}tvaM uttamaH sarvamidaM charaacharam.h . gabhastibhirbhaanurivaavabhaasase . \EN{0010200123}samaakshipan.h bhaanumataH prabhaaM muhuH . tvamantakaH sarvamidaM dhruvaadhruvam.h .. \SC.. \EN{0010200131}divaa karaH parikupito yathaa dahet.h . prajaastathaa dahasi hutaashana prabha . \EN{0010200133}bhayaM karaH pralayaivaagnirutthito . vinaashayan.h yuga parivartanaanta kR^it.h .. \SC.. \EN{0010200141}svageshvaraM sharaNaM upasthitaa vayam.h . mahaa ojasaM vitimiramabhra gocharam.h . \EN{0010200143}mahaa balaM garuDaM upetya khe charam.h . paraavaraM varadamajayya vikramam.h .. \SC.. \EN{0010200151}evaM stutaH suparNastu devaiH sa R^ishhi gaNaistadaa . \EN{0010200153}tejasaH pratisa.nhaaramaatmanaH sa chakaara ha .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0010210011}tataH kaama gamaH pakshii mahaa viiryo mahaa balaH . {shhuu} \EN{0010210013}maaturantikamaagachchhat.h paraM tiiraM mahodadheH .. \SC.. \EN{0010210021}yatra saa vinataa tasmin.h paNitena paraajitaa . \EN{0010210023}atiiva duHkha sa.ntaptaa daasii bhaavaM upaagataa .. \SC.. \EN{0010210031}tataH kadaachid.h vinataaM pravaNaaM putra sa.nnidhau . \EN{0010210033}kaalaahuuya vachanaM kadruuridamabhaashhata .. \SC.. \EN{0010210041}naagaanaamaalayaM bhadre suramyaM ramaNiiyakam.h . \EN{0010210043}samudra kukshaavekaante tatra maaM vinate vaha .. \SC.. \EN{0010210051}tataH suparNa maataa taamavahat.h sarpa maataram.h . \EN{0010210053}pannagaan.h garuDashchaapi maaturvachana choditaH .. \SC.. \EN{0010210061}sa suuryasyaabhito yaati vainateyo viha.ngamaH . \EN{0010210063}suurya rashmi pariitaashcha muurchchhitaaH pannagaa.abhavan.h . \EN{0010210065}tad.h avasthaan.h sutaan.h dR^ishhTvaa kadruuH shakramathaastuvat.h .. \SC.. \EN{0010210071}namaste deva devesha namaste bala suudana . \EN{0010210073}namuchighna namaste astu sahasraaksha shachii pate .. \SC.. \EN{0010210081}sarpaaNaaM suurya taptaanaaM vaariNaa tvaM plavo bhava . \EN{0010210083}tvameva paramaM traaNamasmaakamamarottama .. \SC.. \EN{0010210091}iisho hyasi payaH srashhTuM tvamanalpaM pura.ndara . \EN{0010210093}tvameva meghastvaM vaayustvamagnirvaidyuto.aMbare .. \SC.. \EN{0010210101}tvamabhra ghana viksheptaa tvaamevaahurpunarghanam.h . \EN{0010210103}tvaM vajramatulaM ghoraM ghoshhavaa.nstvaM balaahakaH .. \SC.. \EN{0010210111}srashhTaa tvameva lokaanaaM sa.nhartaa chaaparaajitaH . \EN{0010210113}tvaM jyotiH sarva bhuutaanaaM tvamaadityo vibhaavasuH .. \SC.. \EN{0010210121}tvaM mahad.h bhuutamaashcharyaM tvaM raajaa tvaM surottamaH . \EN{0010210123}tvaM vishhNustvaM sahasraakshastvaM devastvaM paraayaNam.h .. \SC.. \EN{0010210131}tvaM sarvamamR^itaM deva tvaM somaH paramaarchitaH . \EN{0010210133}tvaM muhuurtastithishcha tvaM lavastvaM vai punaH kshaNa .. \SC.. \EN{0010210141}shuklastvaM bahulashchaiva kalaa kaashhThaa truTistathaa . \EN{0010210143}saMvatsara R^ishhavo maasaa rajanyashcha dinaani cha .. \SC.. \EN{0010210151}tvaM uttamaa sagiri vanaa vasuM dharaa . sabhaaskaraM vitimiramaMbaraM tathaa . \EN{0010210153}mahodadhiH satimi timi.ngilastathaa . mahormimaan.h bahu makaro jhashhaalayaH .. \SC.. \EN{0010210161}mahad.h yashastvamiti sadaa.abhipuujyase . maniishhibhirmudita manaa maharshhibhiH . \EN{0010210163}abhishhTutaH pibasi cha somamadhvare . vashhaT kR^itaanyapi cha havii.nshhi bhuutaye .. \SC.. \EN{0010210171}tvaM vipraiH satatamihejyase phalaartham.h . vedaa.ngeshhvatula bala ogha . giiyase cha . \EN{0010210173}tvadd.h hetoryajana paraayaNaa dvijendraa . vedaa.ngaanyabhigamayanti sarva vedaiH .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0010220011}evaM stutastadaa kadrvaa bhagavaan.h hari vaahanaH . {shhuu} \EN{0010220013}niila jiimuuta sa.nghaatairvyoma sarvaM samaavR^iNot.h .. \SC.. \EN{0010220021}te meghaa mumuchustoyaM prabhuutaM vidyud.h ujjvalaaH . \EN{0010220023}parasparamivaatyarthaM garjantaH satataM divi .. \SC.. \EN{0010220031}sa.nghaatitamivaakaashaM jaladaiH sumahaa.adbhutaiH . \hash \EN{0010220033}sR^ijadbhiratulaM toyamajasraM sumahaa ravaiH .. \SC.. \EN{0010220041}saMpranR^ittamivaakaashaM dhaarormibhiranekashaH . \EN{0010220043}megha stanita nirghoshhamaMbaraM samapadyata .. \SC.. \EN{0010220051}naagaanaaM uttamo harshastadaa varshhati vaasave . \EN{0010220053}aapuuryata mahii chaapi salilena samantataH .. \SC.. (iti)\medskip\hrule\medskip %5 \EN{0010230011}suparNenohyamaanaaste jagmustaM deshamaashu vai . {shhuu} \EN{0010230013}saagaraaMbu parikshiptaM pakshi sa.ngha ninaaditam.h .. \SC.. \EN{0010230021}vichitra phala pushhpaabhirvana raajibhiraavR^itam.h . \EN{0010230023}bhavanairaavR^itaM ramyaistathaa padmaakarairapi .. \SC.. \EN{0010230031}prasanna salilaishchaapi hradaishchitrairvibhuushhitam.h . \EN{0010230033}divya gandha vahaiH puNyairmaarutairupaviijitam.h .. \SC.. \EN{0010230041}upajighradbhiraakaashaM vR^ikshairmalayajairapi . \EN{0010230043}shobhitaM pushhpa varshhaaNi muJNchadbhirmaarutoddhutaiH .. \SC.. \EN{0010230051}kiradbhiriva tatrasthaan.h naagaan.h pushhpaaMbu vR^ishhTibhiH . \EN{0010230053}manaH sa.nharshhaNaM puNyaM gandharvaapsarasaaM priyam.h . \EN{0010230055}naanaa pakshi rutaM ramyaM kadruu putra praharshhaNam.h .. \SC.. \EN{0010230061}tat.h te vanaM samaasaadya vijahruH pannagaa mudaa . \EN{0010230063}abruva.nshcha mahaa viiryaM suparNaM patagottamam.h .. \SC.. \EN{0010230071}vahaasmaan.h aparaM dviipaM suramyaM vipulodakam.h . \EN{0010230073}tvaM hi deshaan.h bahuun.h ramyaan.h patan.h pashyasi khe chara .. \SC.. \EN{0010230081}sa vichintyaabraviit.h pakshii maataraM vinataaM tadaa . \EN{0010230083}kiM kaaraNaM mayaa maataH kartavyaM sarpa bhaashhitam.h .. \SC.. \EN{0010230091}daasii bhuutaa.asmyanaaryaayaa bhaginyaaH patagottama . {vi} \EN{0010230093}paNaM vitathamaasthaaya sarpairupadhinaa kR^itam.h .. \SC.. \EN{0010230101}tasmi.nstu kathite maatraa kaaraNe gagane charaH . {shhuu} \EN{0010230103}uvaacha vachanaM sarpaa.nstena duHkhena duHkhitaH .. \SC.. \EN{0010230111}kimaahR^itya viditvaa vaa kiM vaa kR^itveha paurushham.h . \EN{0010230113}daasyaad.h vo vipramuchyeyaM satyaM sha.nsata lelihaaH .. \SC.. \EN{0010230121}shrutvaa tamabruvan.h sarpaa.a.aharaamR^itamojasaa . \EN{0010230123}tato daasyaad.h vipramoksho bhavitaa tava khe chara .. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0010240011}ityukto garuDaH sarpairtato maataramabraviit.h . {shhuu} \EN{0010240013}gachchhaamyamR^itamaahartuM bhakshyamichchhaami veditum.h .. \SC.. \EN{0010240021}samudra kukshaavekaante nishhaadaalayaM uttamam.h . {vi} \EN{0010240023}sahasraaNaamanekaanaaM taan.h bhuktvaa.amR^itamaanaya .. \SC.. \EN{0010240031}na tu te braahmaNaM hantuM kaaryaa buddhiH kadaachana . \EN{0010240033}avadhya sarva bhuutaanaaM braahmaNo hyanalopamaH .. \SC.. \EN{0010240041}agnirarko vishhaM shastraM vipro bhavati kopitaH . \EN{0010240043}bhuutaanaamagrabhuj.h vipro varNa shreshhThaH pitaa guruH .. \SC.. \EN{0010240051}yathaa.ahamabhijaaniiyaaM braahmaNaM lakshaNaiH shubhaiH . {ga} \EN{0010240053}tan.h me kaaraNato maataH pR^ichchhato vaktumarhasi .. \SC.. \hash \EN{0010240061}yaste kaNThamanupraapto nigiirNaM baDishaM yathaa . {vi} \EN{0010240063}dahed.h a.ngaaravat.h putra taM vidyaad.h baahmaNa R^ishhabham.h .. \SC.. \EN{0010240071}provaacha chainaM vinataa putra haardaad.h idaM vachaH . {shhuu} \EN{0010240073}jaanantyapyatulaM viiryamaashiirvaada samanvitam.h .. \SC.. \EN{0010240081}pakshau te maarutaH paatu chandraH pR^ishhThaM tu putraka . \EN{0010240083}shirastu paatu te vahnirbhaaskaraH sarvameva tu .. \SC.. \EN{0010240091}ahaM cha te sadaa putra shaanti svasti paraayaNaa . \EN{0010240093}arishhTaM vraja panthaanaM vatsa kaaryaartha siddhaye .. \SC.. \EN{0010240101}tataH sa maaturvachanaM nishamya . vitatya pakshau nabhotpapaata . \EN{0010240103}tato nishhaadaan.h balavaan.h upaagamad.h . bubhukshitaH kaalaivaantako mahaan.h .. \SC.. \EN{0010240111}sa taan.h nishhaadaan.h upasa.nhara.nstadaa . rajaH samuddhuuya nabhaH spR^ishaM mahat.h . \EN{0010240113}samudra kukshau cha vishoshhayan.h payaH . samiipagaan.h bhuumi dharaan.h vichaalayan.h .. \SC.. \EN{0010240121}tataH sa chakre mahad.h aananaM tadaa . nishhaada maargaM pratirudhya pakshi raaT . \EN{0010240123}tato nishhaadaastvaritaaH pravavrajuH . yato mukhaM tasya bhuja.nga bhojitaH .. \SC.. \EN{0010240131}tad.h aananaM vivR^itamatipramaaNavat.h . samabhyayurgaganamivaarditaaH khagaaH . \EN{0010240133}sahasrashaH pavana rajo.abhra mohitaa . mahaa.anila prachalita paadape vane .. \SC.. \EN{0010240141}tataH khago vadanamamitra taapanaH . samaaharat.h parichapalo mahaa balaH . \EN{0010240143}nishhuudayan.h bahu vidha matsya bhakshiNo . bubhukshito gagana chareshvarastadaa .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0010250011}tasya kaNThamanupraapto braahmaNaH saha bhaaryayaa . {shhuu} \EN{0010250013}dahan.h diiptaivaa.ngaarastaM uvaachaantarikshagaH .. \SC.. \EN{0010250021}dvijottama vinirgachchha tuurNamaasyaad.h apaavR^itaan.h . \EN{0010250023}na hi me braahmaNo vadhyaH paapeshhvapi rataH sadaa .. \SC.. \EN{0010250031}bruvaaNamevaM garuDaM braahmaNaH samabhaashhata . \EN{0010250033}nishhaadii mama bhaaryeyaM nirgachchhatu mayaa saha .. \SC.. \EN{0010250041}etaamapi nishhaadiiM tvaM parigR^ihyaashu nishhpata . {g} \EN{0010250043}tuurNaM saMbhaavayaatmaanamajiirNaM mama tejasaa .. \SC.. \EN{0010250051}tataH sa vipro nishhkraanto nishhaadii sahitastadaa . {shh} \EN{0010250053}vardhayitvaa cha garuDamishhTaM deshaM jagaama ha .. \SC.. \EN{0010250061}sahabhaarye vinishhkraante tasmin.h vipre sa pakshi raaT . \EN{0010250063}vitatya pakshaavaakaashaM utpapaata mano javaH .. \SC.. \EN{0010250071}tato.apashyat.h sa pitaraM pR^ishhThashchaakhyaatavaan.h pituH . \EN{0010250073}ahaM hi sarpaiH prahitaH somamaahartuM udyataH . \EN{0010250075}maaturdaasya vimokshaarthamaaharishhye tamadya vai .. \SC.. \EN{0010250081}maatraa chaasmi samaadishhTo nishhaadaan.h bhakshayeti vai . \EN{0010250083}na cha me tR^iptirabhavad.h bhakshayitvaa sahasrashaH .. \SC.. \EN{0010250091}tasmaad.h bhoktavyamaparaM bhagavan.h pradishasva me . \EN{0010250093}yad.h bhuktvaa.amR^itamaahartuM samarthaH syaamahaM prabho .. \SC.. \EN{0010250101}aasiid.h vibhaavasurnaama maharshhiH kopano bhR^isham.h . {kashyapa} \EN{0010250103}bhraataa tasyaanujashchaasiit.h supratiiko mahaa tapaaH .. \SC.. \EN{0010250111}sa nechchhati dhanaM bhraatraa sahaikasthaM mahaa muniH . \EN{0010250113}vibhaagaM kiirtayatyeva supratiiko.atha nityashaH .. \SC.. \EN{0010250121}athaabraviichcha taM bhraataa supratiikaM vibhaavasuH . \EN{0010250123}vibhaagaM bahavo mohaat.h kartumichchhanti nityadaa . \EN{0010250125}tato vibhaktaa.anyonyaM naadriyante artha mohitaaH .. \SC.. \hash \EN{0010250131}tataH svaartha paraan.h muuDhaan.h pR^ithag.h bhuutaan.h svakairdhanaiH . \EN{0010250133}viditvaa bhedayantyetaan.h amitraa mitra ruupiNaH .. \SC.. \EN{0010250141}viditvaa chaapare bhinnaan.h antareshhu patantyatha . \EN{0010250143}bhinnaanaamatulo naashaH kshiprameva pravartate .. \SC.. \EN{0010250151}tasmaachchaiva vibhaagaarthaM na prasha.nsanti paNDitaaH . \EN{0010250153}guru shaastre nibaddhaanaamanyonyamabhisha.nkinaam.h .. \SC.. \EN{0010250161}niyantuM na hi shakyash tvaM bhedano dhanamichchhasi . \EN{0010250163}yasmaat.h tasmaat.h supratiika hastitvaM samavaapsyasi .. \SC.. \EN{0010250171}shaptastvevaM supratiiko vibhaavasumathaabraviit.h . \EN{0010250173}tvamapyantarjala charaH kachchhapaH saMbhavishhyasi .. \SC.. \EN{0010250181}evamanyonya shaapaat.h tau supratiika vibhaavasuu . \EN{0010250183}gaja kachchhapataaM praaptaavarthaarthaM muuDha chetasau .. \SC.. \EN{0010250191}roshha doshhaanushha.ngeNa tiryag.h yoni gataavapi . \EN{0010250193}paraspara dveshha ratau pramaaNa bala darpitau .. \SC.. \EN{0010250201}sarasyasmin.h mahaa kaayau puurva vairaanusaariNau . \EN{0010250203}tayorekataraH shriimaan.h samupaiti mahaa gajaH .. \SC.. \EN{0010250211}tasya bR^i.nhita shabdena kuurmo.apyantarjale shayaH . \EN{0010250213}utthito.asau mahaa kaayaH kR^itsnaM sa.nkshobhayan.h saraH .. \SC.. \EN{0010250221}taM dR^ishhTvaa.a.aveshhTita karaH patatyeshha gajo jalam.h . \EN{0010250223}danta hastaagra laa.nguula paada vegena viiryavaan.h .. \SC.. \EN{0010250231}taM vikshobhayamaaNaM tu saro bahu jhashhaakulam.h . \EN{0010250233}kuurmo.apyabhyudyata shiraa yuddhaayaabhyeti viiryavaan.h .. \SC.. \EN{0010250241}shhaD uchchhrito yojanaani gajastad.h dviguNaayataH . \EN{0010250243}kuurmastri yojanotsedho dasha yojana maNDalaH .. \SC.. \EN{0010250251}taavetau yuddha sammattau paraspara jayaishhiNau . \EN{0010250253}upayujyaashu karmedaM saadhayepsitamaatmanaH .. \SC.. \EN{0010250261}sa tat.h shrutvaa piturvaakyaM bhiima vego.antarikshagaH . {shhuu} \EN{0010250263}nakhena jagamekena kuurmamekena chaakshipat.h .. \SC.. \EN{0010250271}samutpapaata chaakaashaM tatochchairviha.ngamaH . \EN{0010250273}so.alaMba tiirthamaasaadya deva vR^ikshaan.h upaagamat.h .. \SC.. \EN{0010250281}te bhiitaaH samakaMpanta tasya pakshaanilaahataaH . \EN{0010250283}na no bhaJNjyaad.h iti tadaa divyaaH kanaka shaakhinaH .. \SC.. \EN{0010250291}prachalaa.ngaan.h sa taan.h dR^ishhTvaa mano ratha phalaa.nkuraan.h . \EN{0010250293}anyaan.h atula ruupaa.ngaan.h upachakraama khe charaH .. \SC.. \EN{0010250301}kaaJNchanai raajataishchaiva phalairvaiDuurya shaakhinaH . \EN{0010250303}saagaraaMbu parikshiptaan.h bhraajamaanaan.h mahaa drumaan.h .. \SC.. \EN{0010250311}taM uvaacha khaga shreshhThaM tatra rohiNa paadapaH . \EN{0010250313}atipravR^iddhaH sumahaan.h aapatantaM mano javam.h .. \SC.. \EN{0010250321}yaishhaa mama mahaa shaakhaa shata yojanamaayataa . \EN{0010250323}etaamaasthaaya shaakhaaM tvaM khaademau gaja kachchhapau .. \SC.. \EN{0010250331}tato drumaM pataga sahasra sevitam.h . mahii dhara pratima vapuH prakaMpayan.h . \EN{0010250333}khagottamo drutamabhipatya vegavaan.h . babhaJNja taamavirala patra saMvR^itaam.h .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0010260011}spR^ishhTa maatraa tu padbhyaaM sa garuDena baliiyasaa . {shh} \EN{0010260013}abhajyata taroH shaakhaa bhagnaaM chainaamadhaarayat.h .. \SC.. \EN{0010260021}taaM bhagnaaM sa mahaa shaakhaaM smayan.h samavalokayan.h . \EN{0010260023}athaatra laMbato.apashyad.h vaalakhilyaan.h adho mukhaan.h .. \SC.. \EN{0010260031}sa tad.h vinaasha sa.ntraasaad.h anupatya khagaadhipaH . \EN{0010260033}shaakhaamaasyena jagraaha teshhaamevaanvavekshayaa . \EN{0010260035}shanaiH paryapatat.h pakshii parvataan.h pravishaatayan.h .. \SC.. \EN{0010260041}evaM so.abhyapatad.h deshaan.h bahuun.h sagaja kachchhapaH . \EN{0010260043}dayaa.arthaM vaalakhilyaanaaM na cha sthaanamavindata .. \SC.. \EN{0010260051}sa gatvaa parvata shreshhThaM gandha maadanamavyayam.h . \EN{0010260053}dadarsha kashyapaM tatra pitaraM tapasi sthitam.h .. \SC.. \EN{0010260061}dadarsha taM pitaa chaapi divya ruupaM viha.ngamam.h . \EN{0010260063}tejo viirya balopetaM mano maaruta ra.nhasam.h .. \SC.. \EN{0010260071}shaila shR^i.nga pratiikaashaM brahma daNDamivodyatam.h . \EN{0010260073}achintyamanabhiGYeyaM sarva bhuuta bhayaM karam.h .. \SC.. \EN{0010260081}maayaa viirya dharaM saakshaad.h agnimiddhamivodyatam.h . \EN{0010260083}apradhR^ishhyamajeyaM cha deva daanava raakshasaiH .. \SC.. \EN{0010260091}bhettaaraM giri shR^i.ngaaNaaM nadii jala vishoshhaNam.h . \EN{0010260093}loka samloDanaM ghoraM kR^itaanta sama darshanam.h .. \SC.. \EN{0010260101}tamaagatamabhiprekshya bhagavaan.h kashyapastadaa . \EN{0010260103}viditvaa chaasya sa.nkalpamidaM vachanamabraviit.h .. \SC.. \EN{0010260111}putra maa saahasaM kaarshhiirmaa sadyo lapsyase vyathaam.h . \EN{0010260113}maa tvaa daheyuH sa.nkruddhaa vaalakhilyaa mariichipaaH .. \SC.. \EN{0010260121}prasaadayaamaasa sa taan.h kashyapaH putra kaaraNaat.h . \EN{0010260123}vaalakhilyaa.nstapaH siddhaan.h idaM uddishya kaaraNam.h .. \SC.. \EN{0010260131}prajaa hitaarthamaaraMbho garuDasya tapo dhanaaH . \EN{0010260133}chikiirshhati mahat.h karma tad.h anuGYaatumarhatha .. \SC.. \EN{0010260141}evaM uktaa bhagavataa munayaste samabhyayuH . \EN{0010260143}muktvaa shaakhaaM giriM puNyaM himavantaM tapo.arthinaH .. \SC.. \EN{0010260151}tatasteshhvapayaateshhu pitaraM vinataa.a.atmajaH . \EN{0010260153}shaakhaa vyaakshipta vadanaH paryapR^ichchhata kashyapam.h .. \SC.. \EN{0010260161}bhagavan.h kva vimuJNchaami taru shaakhaamimaamaham.h . \EN{0010260163}varjitaM braahmaNairdeshamaakhyaatu bhagavaan.h mama .. \SC.. \EN{0010260171}tato nishhpurushhaM shailaM hima samruddha kandaram.h . \EN{0010260173}agamyaM manasaa.apyanyaistasyaachakhyau sa kashyapaH .. \SC.. \EN{0010260181}taM parvata mahaa kukshimaavishya manasaa khagaaH . \EN{0010260183}javenaabhyapatat.h taarkshyaH sashaakhaa gaja kachchhapaH .. \SC.. \EN{0010260191}na taaM vadhraH pariNahet.h shata charmaa mahaan.h aNuH . \EN{0010260193}shaakhino mahatiiM shaakhaaM yaaM pragR^ihya yayau khagaH .. \SC.. \EN{0010260201}tataH sa shata saahasraM yojanaantaramaagataH . \EN{0010260203}kaalena naatimahataa garuDaH patataaM varaH .. \SC.. \EN{0010260211}sa taM gatvaa kshaNenaiva parvataM vachanaat.h pituH . \EN{0010260213}amuJNchan.h mahatiiM shaakhaaM sasvanaaM tatra khe charaH .. \SC.. \EN{0010260221}pakshaanila hatashchaasya praakaMpata sa shaila raaT . \EN{0010260223}mumocha pushhpa varshhaM cha samaagalita paadapaH .. \SC.. \EN{0010260231}shR^i.ngaaNi cha vyashiiryanta girestasya samantataH . \EN{0010260233}maNi kaaJNchana chitraaNi shobhayanti mahaa girim.h .. \SC.. \EN{0010260241}shaakhino bahavashchaapi shaakhayaa.abhihataastayaa . \EN{0010260243}kaaJNchanaiH kusumairbhaanti vidyutvantaivaaMbudaaH .. \SC.. \EN{0010260251}te hema vikachaa bhuuyo yuktaaH parvata dhaatubhiH . \EN{0010260253}vyaraajan.h shaakhinastatra suuryaa.nshu pratiraJNjitaaH .. \SC.. \EN{0010260261}tatastasya gireH shR^i.ngamaasthaaya sa khagottamaH . \EN{0010260263}bhakshayaamaasa garuDastaavubhau gaja kachchhapau .. \SC.. \EN{0010260271}tataH parvata kuuTaagraad.h utpapaata mano javaH . \EN{0010260273}praavartantaatha devaanaaM utpaataa bhaya vedinaH .. \SC.. \EN{0010260281}indrasya varjaM dayitaM prajajvaala vyathaa.anvitam.h . \EN{0010260283}sadhuumaa chaapatat.h saarchirdivolkaa nabhasashchyutaa .. \SC.. \EN{0010260291}tathaa vasuunaaM rudraaNaamaadityaanaaM cha sarvashaH . \EN{0010260293}saadhyaanaaM marutaaM chaiva ye chaanye devataa gaNaaH . \EN{0010260295}svaM svaM praharaNaM teshhaaM parasparaM upaadravat.h .. \SC.. \EN{0010260301}abhuuta puurvaM sa.ngraame tadaa devaasure api cha . \EN{0010260303}vavurvaataaH sanirghaataaH peturulkaaH samantataH .. \SC.. \EN{0010260311}nirabhramapi chaakaashaM prajagarja mahaa svanam.h . \EN{0010260313}devaanaamapi yo devaH so.apyavarshhad.h asR^ik.h tadaa .. \SC.. \EN{0010260321}mamlurmaalyaani devaanaaM shemustejaa.nsi chaiva hi . \EN{0010260323}utpaata meghaa raudraashcha vavarshhuH shoNitaM bahu . \EN{0010260325}rajaa.nsi mukuTaanyeshhaaM utthitaani vyadharshhayan.h .. \SC.. \EN{0010260331}tatastraasa samudvignaH saha devaiH shata kratuH . \EN{0010260333}utpaataan.h daaruNaan.h pashyann.h ityuvaacha bR^ihaspatim.h .. \SC.. \EN{0010260341}kimarthaM bhagavan.h ghoraa mahotpaataaH samutthitaaH . \EN{0010260343}na cha shatruM prapashyaami yudhi yo naH pradharshhayet.h .. \SC.. \EN{0010260361}tavaaparaadhaad.h devendra pramaadaachcha shata krato . {bR^ih} \EN{0010260353}tapasaa vaalakhilyaanaaM bhuutaM utpannamadbhutam.h .. \SC.. \EN{0010260361}kashyapasya muneH putro vinataayaashcha khe charaH . \EN{0010260363}hartuM somamanupraapto balavaan.h kaama ruupavaan.h .. \SC.. \EN{0010260371}samartho balinaaM shreshhTho hartuM somaM viha.ngamaH . \EN{0010260373}sarvaM saMbhaavayaamyasminn.h asaadhyamapi saadhayet.h .. \SC.. \EN{0010260381}shrutvaitad.h vachanaM shakraH provaachaamR^ita rakshiNaH . {shh} \EN{0010260383}mahaa viirya balaH pakshii hartuM somamihodyataH .. \SC.. \EN{0010260391}yushhmaan.h saMbodhayaamyeshha yathaa sa na hared.h balaat.h . \EN{0010260393}atulaM hi balaM tasya bR^ihaspatiruvaacha me .. \SC.. \EN{0010260401}tat.h shrutvaa vibudhaa vaakyaM vismitaa yatnamaasthitaaH . \EN{0010260403}parivaaryaamR^itaM tasthurvajrii chendraH shata kratuH .. \SC.. \EN{0010260411}dhaarayanto mahaa.arhaaNi kavachaani manasvinaH . \EN{0010260413}kaaJNchanaani vichitraaNi vaiDuurya vikR^itaani cha .. \SC.. \EN{0010260421}vividhaani cha shastraaNi ghora ruupaaNyanekashaH . \EN{0010260423}shita tiikshNaagra dhaaraaNi samudyamya sahasrashaH .. \SC.. \EN{0010260431}savisphuli.nga jvaalaani sadhuumaani cha sarvashaH . \EN{0010260433}chakraaNi parighaa.nshchaiva tri shuulaani parashvadhaan.h .. \SC.. \EN{0010260441}shaktiishcha vividhaastiikshNaaH kara vaalaa.nshcha nirmalaan.h . \EN{0010260443}sva deha ruupaaNyaadaaya gadaashchogra pradarshanaaH .. \SC.. \EN{0010260451}taiH shastrairbhaanumadbhiste divyaabharaNa bhuushhitaaH . \EN{0010260453}bhaanumantaH sura gaNaastasthurvigata kalmashhaaH .. \SC.. \EN{0010260461}anupama bala viirya tejaso . dhR^ita manasaH parirakshaNe amR^itasya . \EN{0010260463}asura pura vidaaraNaaH suraa . jvalana samiddha vapuH prakaashinaH .. \SC.. \EN{0010260471}iti samara varaM suraasthitam.h . parigha sahasra shataiH samaakulam.h . \EN{0010260473}vigalitamiva chaaMbaraantare . tapana mariichi vibhaasitaM babhau .. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0010270011}ko.aparaadho mahendrasya kaH pramaadashcha suutaja . {z} \EN{0010270013}tapasaa vaalakhilyaanaaM saMbhuuto garuDaH katham.h .. \SC.. \EN{0010270021}kashyapasya dvijaateshcha kathaM vai pakshi raaT sutaH . \EN{0010270023}adhR^ishhyaH sarva bhuutaanaamavadhyashchaabhavat.h katham.h .. \SC.. \EN{0010270031}kathaM cha kaama chaarii sa kaama viiryashcha khe charaH . \EN{0010270033}etad.h ichchhaamyahaM shrotuM puraaNe yadi paThyate .. \SC.. \EN{0010270041}vishhayo.ayaM puraaNasya yan.h maaM tvaM paripR^ichchhasi . {shh} \EN{0010270043}shR^iNu me vadataH sarvametat.h sa.nkshepato dvija .. \SC.. \EN{0010270051}yajataH putra kaamasya kashyapasya prajaapateH . \EN{0010270053}saahaayyaM R^ishhayo devaa gandharvaashcha daduH kila .. \SC.. \EN{0010270061}tatredhmaanayane shakro niyuktaH kashyapena ha . \EN{0010270063}munayo vaalakhilyaashcha ye chaanye devataa gaNaaH .. \SC.. \EN{0010270071}shakrastu viirya sadR^ishamidhma bhaaraM giri prabham.h . \EN{0010270073}samudyamyaanayaamaasa naatikR^ichchhraad.h iva prabhuH .. \SC.. \EN{0010270081}athaapashyad.h R^ishhiin.h hrasvaan.h a.ngushhThodara parvaNaH . \EN{0010270083}palaasha vR^intikaamekaaM sahitaan.h vahataH pathi .. \SC.. \EN{0010270091}praliinaan.h sveshhvivaa.ngeshhu niraahaaraa.nstapo dhanaan.h . \EN{0010270093}klishyamaanaan.h manda balaan.h goshhpade saMplutodake .. \SC.. \EN{0010270101}taa.nshcha sarvaan.h smayaavishhTo viiryonmattaH pura.ndaraH . \EN{0010270103}avahasyaatyagaat.h shiighraM la.nghayitvaa.avamanya cha .. \SC.. \EN{0010270111}te atha roshha samaavishhTaaH subhR^ishaM jaata manyavaH . \EN{0010270113}aarebhire mahat.h karma tadaa shakra bhayaM karam.h .. \SC.. \EN{0010270121}juhuvuste sutapaso vidhivajjaata vedasam.h . \EN{0010270123}mantrairuchchaavachairvipraa yena kaamena tat.h shR^iNu .. \SC.. \EN{0010270131}kaama viiryaH kaama gamo deva raaja bhaya pradaH . \EN{0010270133}indro.anyaH sarva devaanaaM bhaved.h iti yata vrataaH .. \SC.. \EN{0010270141}indraat.h shata guNaH shaurye viirye chaiva mano javaH . \EN{0010270143}tapaso naH phalenaadya daaruNaH saMbhavatviti .. \SC.. \hash \EN{0010270151}tad.h buddhvaa bhR^isha sa.ntapto deva raajaH shata kratuH . \EN{0010270153}jagaama sharaNaM tatra kashyapaM sa.nshita vratam.h .. \SC.. \EN{0010270161}tat.h shrutvaa deva raajasya kashyapo.atha prajaapatiH . \EN{0010270163}vaalakhilyaan.h upaagamya karma siddhimapR^ichchhata .. \SC.. \EN{0010270171}evamastviti taM chaapi pratyuuchuH satya vaadinaH . \EN{0010270173}taan.h kashyapovaachedaM saantva puurvaM prajaa patiH .. \SC.. \EN{0010270181}ayamindrastri bhuvane niyogaad.h brahmaNaH kR^itaH . \EN{0010270183}indraarthaM cha bhavanto.api yatnavantastapo dhanaaH .. \SC.. \EN{0010270191}na mithyaa brahmaNo vaakyaM kartumarhatha sattamaaH . \EN{0010270193}bhavataaM cha na mithyaamyaM sa.nkalpo me chikiirshhitaH .. \SC.. \hash \EN{0010270201}bhavatveshha patatriiNaamindro.atibala sattvavaan.h . \EN{0010270203}prasaadaH kriyataaM chaiva deva raajasya yaachataH .. \SC.. \EN{0010270211}evaM uktaaH kashyapena vaalakhilyaastapo dhanaaH . \EN{0010270213}pratyuuchurabhisaMpuujya muni shreshhThaM prajaapatim.h .. \SC.. \EN{0010270221}indraartho.ayaM samaaraMbhaH sarveshhaaM naH prajaa pate . \EN{0010270223}apatyaarthaM samaaraMbho bhavatashchaayamiipsitaH .. \SC.. \EN{0010270231}tad.h idaM saphalaM karma tvayaa vai pratigR^ihyataam.h . \EN{0010270233}tathaa chaiva vidhatsvaatra yathaa shreyo.anupashyasi .. \SC.. \EN{0010270241}etasminn.h eva kaale tu devii daakshaayaNii shubhaa . \EN{0010270243}vinataa naama kalyaaNii putra kaamaa yashasvinii .. \SC.. \EN{0010270251}tapastaptvaa vrata paraa snaataa puM savane shuchiH . \EN{0010270253}upachakraama bhartaaraM taaM uvaachaatha kashyapaH .. \SC.. \EN{0010270261}aaraMbhaH saphalo devi bhavitaa.ayaM tavepsitaH . \EN{0010270263}janayishhyasi putrau dvau viirau tri bhuvaneshvarau .. \SC.. \EN{0010270271}tapasaa vaalakhilyaanaaM mama sa.nkalpajau tathaa . \EN{0010270273}bhavishhyato mahaa bhaagau putrau te loka puujitau .. \SC.. \EN{0010270281}uvaacha chainaaM bhagavaan.h maariichaH punareva ha . \EN{0010270283}dhaaryataamapramaadena garbho.ayaM sumahodayaH .. \SC.. \EN{0010270291}ekaH sarva patatriiNaamindratvaM kaarayishhyati . \EN{0010270293}loka saMbhaavito viiraH kaama viiryo viha.ngamaH .. \SC.. \EN{0010270301}shata kratumathovaacha priiyamaaNaH prajaapatiH . \EN{0010270303}tvat.h sahaayau khagaavetau bhraatarau te bhavishhyataH .. \SC.. \EN{0010270311}naitaabhyaaM bhavitaa doshhaH sakaashaat.h te pura.ndara . \EN{0010270313}vyetu te shakra sa.ntaapastvamevendro bhavishhyasi .. \SC.. \EN{0010270321}na chaapyevaM tvayaa bhuuyaH ksheptayaa brahma vaadinaH . \EN{0010270323}na chaavamaanyaa darpaat.h te vaag.h vishhaa bhR^isha kopanaaH .. \SC.. \EN{0010270331}evaM ukto jagaamendro nirvisha.nkastri vishhTapam.h . \EN{0010270333}vinataa chaapi siddhaarthaa babhuuva muditaa tadaa .. \SC.. \EN{0010270341}janayaamaasa putrau dvaavaruNaM garuDaM tathaa . \EN{0010270343}aruNastayostu vikalaadityasya puraH saraH .. \SC.. \EN{0010270351}patatriiNaaM tu garuDendratvenaabhyashhichyata . \EN{0010270353}tasyaitat.h karma sumahat.h shruuyataaM bhR^igu nandana .. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0010280011}tatastamin.h dvija shreshhTha samudiirNe tathaa vidhe . {shh} \EN{0010280013}garutmaan.h pakshi raaT tuurNaM saMpraapto vibudhaan.h prati .. \SC.. \EN{0010280021}taM dR^ishhTvaa.atibalaM chaiva praakaMpanta samantataH . \EN{0010280023}parasparaM cha pratyaghnan.h sarva praharaNaanyapi .. \SC.. \EN{0010280031}tatra chaasiid.h ameyaatmaa vidyud.h agni sama prabhaH . \EN{0010280033}bhauvanaH sumahaa viiryaH somasya parirakshitaa .. \SC.. \EN{0010280041}sa tena patagendreNa paksha tuNDa nakhaiH kshataH . \EN{0010280043}muhuurtamatulaM yuddhaM kR^itvaa vinihato yudhi .. \SC.. \EN{0010280051}rajashchoddhuuya sumahat.h paksha vaatena khe charaH . \EN{0010280053}kR^itvaa lokaan.h niraalokaa.nstena devaan.h avaakirat.h .. \SC.. \EN{0010280061}tenaavakiirNaa rajasaa devaa mohaM upaagaman.h . \EN{0010280063}na chainaM dadR^ishushchhannaa rajasaa.amR^ita rakshiNaH .. \SC.. \EN{0010280071}evaM samloDayaamaasa garuDastri divaalayam.h . \EN{0010280073}paksha tuNDa prahaaraishcha devaan.h sa vidadaara ha .. \SC.. \EN{0010280081}tato devaH sahasraakshastuurNaM vaayumachodayat.h . \EN{0010280083}vikshipemaaM rajo vR^ishhTiM tavaitat.h karma maaruta .. \SC.. \EN{0010280091}atha vaayurapovaaha tad.h rajastarasaa balii . \EN{0010280093}tato vitimire jaate devaaH shakunimaardayan.h .. \SC.. \EN{0010280101}nanaada chochchairbalavaan.h mahaa megha ravaH khagaH . \EN{0010280103}vadhyamaanaH sura gaNaiH sarva bhuutaani bhiishhayan.h . \EN{0010280105}utpapaata mahaa viiryaH pakshi raaT para viirahaa .. \SC.. \EN{0010280111}taM utpatyaantarikshasthaM devaanaaM upari sthitam.h . \EN{0010280113}varmiNo vibudhaaH sarve naanaa shastrairavaakiran.h .. \SC.. \EN{0010280121}paTTishaiH parighaiH shuulairgadaabhishcha savaasavaaH . \EN{0010280123}kshuraantairjvalitaishchaapi chakrairaaditya ruupibhiH .. \SC.. \EN{0010280131}naanaa shastra visargaishcha vadhyamaanaH samantataH . \EN{0010280133}kurvan.h sutumulaM yuddhaM pakshi raaN na vyakaMpata .. \SC.. \EN{0010280141}vinardann.h iva chaakaashe vainateyaH prataapavaan.h . \EN{0010280143}pakshaabhyaaM urasaa chaiva samantaad.h vyaakshipat.h suraan.h .. \SC.. \EN{0010280151}te vikshiptaastato devaaH prajagmurgaruDaarditaaH . \EN{0010280153}nakha tuNDa kshataashchaiva susruvuH shoNitaM bahu .. \SC.. \EN{0010280161}saadhyaaH praachiiM sagandharvaa vasavo dakshiNaaM disham.h . \EN{0010280163}prajagmuH sahitaa rudraiH patagendra pradharshhitaaH .. \SC.. \EN{0010280171}dishaM pratiichiimaadityaa naasatyottaraaM disham.h . \hash \EN{0010280173}muhurmuhuH prekshamaaNaa yudhyamaanaa mahaa ojasam.h .. \SC.. \EN{0010280181}ashva krandena viireNa reNukena cha pakshiNaa . \EN{0010280183}krathanena cha shuureNa tapanena cha khe charaH .. \SC.. \EN{0010280191}uluukash vasanaabhyaaM cha nimeshheNa cha pakshiNaa . \EN{0010280193}prarujena cha samyuddhaM chakaara pralihena cha .. \SC.. \EN{0010280201}taan.h paksha nakha tuNDaagrairabhinad.h vinataa sutaH . \EN{0010280203}yugaanta kaale sa.nkruddhaH pinaakii iva mahaa balaH .. \SC.. \EN{0010280211}mahaa viiryaa mahotsaahaastena te bahudhaa kshataaH . \EN{0010280213}rejurabhra ghana prakhyaa rudhira ogha pravarshhiNaH .. \SC.. \EN{0010280221}taan.h kR^itvaa pataga shreshhThaH sarvaan.h utkraanta jiivitaan.h . \EN{0010280223}atikraanto.amR^itasyaarthe sarvato.agnimapashyata .. \SC.. \EN{0010280231}aavR^iNvaanaM mahaa jvaalamarchirbhiH sarvato.aMbaram.h . \EN{0010280233}dahantamiva tiikshNaa.nshuM ghoraM vaayu samiiritam.h .. \SC.. \EN{0010280241}tato navatyaa navatiirmukhaanaam.h . kR^itvaa tarasvii garuDo mahaatmaa . \EN{0010280243}nadiiH samaapiiya mukhaistatastaiH . sushiighramaagamya punarjavena .. \SC.. \EN{0010280251}jvalantamagniM tamamitra taapanaH . samaastarat.h patra ratho nadiibhiH . \EN{0010280253}tataH prachakre vapuranyad.h alpam.h . praveshhTu kaamo.agnimabhiprashaamya .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0010290011}jaaMbuu nada mayo bhuutvaa mariichi vikachojjvalaH . {shh} \EN{0010290013}pravivesha balaat.h pakshii vaari vegaivaarNavam.h .. \SC.. \EN{0010290021}sa chakraM kshura paryantamapashyad.h amR^itaantike . \EN{0010290023}paribhramantamanishaM tiikshNa dhaaramayasmayam.h .. \SC.. \EN{0010290031}jvalanaarka prabhaM ghoraM chhedanaM soma haariNaam.h . \EN{0010290033}ghora ruupaM tad.h atyarthaM yantraM devaiH sunirmitam.h .. \SC.. \EN{0010290041}tasyaantaraM sa dR^ishhTvaiva paryavartata khe charaH . \EN{0010290043}araantareNaabhyapatat.h sa.nkshipyaa.ngaM kshaNena ha .. \SC.. \EN{0010290051}adhashchakrasya chaivaatra diiptaanala sama dyutii . \EN{0010290053}vidyujjihvau mahaa ghorau diiptaasyau diipta lochanau .. \SC.. \EN{0010290061}chakshurvishhau mahaa viiryau nitya kruddhau tarasvinau . \EN{0010290063}rakshaa.arthamevaamR^itasya dadarsha bhujagottamau .. \SC.. \EN{0010290071}sadaa samrabdha nayanau sadaa chaanimishhekshaNau . \EN{0010290073}tayoreko.api yaM pashyet.h sa tuurNaM bhasmasaad.h bhavet.h .. \SC.. \EN{0010290081}tayoshchakshuu.nshhi rajasaa suparNastuurNamaavR^iNot.h . \EN{0010290083}adR^ishhTa ruupastau chaapi sarvataH paryakaalayat.h .. \SC.. \EN{0010290091}tayora.nge samaakramya vainateyo.antarikshagaH . \EN{0010290093}aachhinat.h tarasaa madhye somamabhyadravat.h tataH .. \SC.. \EN{0010290101}samutpaaTyaamR^itaM tat.h tu vainateyastato balii . \EN{0010290103}utpapaata javenaiva yantraM unmathya viiryavaan.h .. \SC.. \EN{0010290111}apiitvaivaamR^itaM pakshii parigR^ihyaashu viiryavaan.h . \EN{0010290113}agachchhad.h aparishraantaavaaryaarka prabhaaM khagaH .. \SC.. \EN{0010290121}vishhNunaa tu tadaa.a.akaashe vainateyaH sameyivaan.h . \EN{0010290123}tasya naaraayaNastushhTastenaalaulyena karmaNaa .. \SC.. \EN{0010290131}taM uvaachaavyayo devo varado.asmi iti khe charam.h . \EN{0010290133}sa vavre tava tishhTheyaM upari ityantarikshagaH .. \SC.. \EN{0010290141}uvaacha chainaM bhuuyo.api naaraayaNamidaM vachaH . \EN{0010290143}ajarashchaamarashcha syaamamR^itena vinaa.apyaham.h .. \SC.. \EN{0010290151}pratigR^ihya varau tau cha garuDo vishhNumabraviit.h . \EN{0010290153}bhavate api varaM dadmi vR^iNiitaaM bhagavaan.h api .. \SC.. \EN{0010290161}taM vavre vaahanaM kR^ishhNo garutmantaM mahaa balam.h . \EN{0010290163}dhvajaM cha chakre bhagavaan.h upari sthaasyasi iti tam.h .. \SC.. \EN{0010290171}anupatya khagaM tvindro vajreNaa.nge abhyataaDayat.h . \EN{0010290173}viha.ngamaM suraamitraM harantamamR^itaM balaat.h .. \SC.. \EN{0010290181}taM uvaachendramaakrande garuDaH patataaM varaH . \EN{0010290183}prahasan.h shlakshNayaa vaachaa tathaa vajra samaahataH .. \SC.. \EN{0010290191}R^ishhermaanaM karishhyaami vajraM yasyaasthi saMbhavam.h . \EN{0010290193}vajrasya cha karishhyaami tava chaiva shata krato .. \SC.. \EN{0010290201}eshha patraM tyajaamyekaM yasyaantaM nopalapsyase . \EN{0010290203}na hi vajra nipaatena rujaa me asti kadaachana .. \SC.. \EN{0010290211}tatra taM sarva bhuutaani vismitaanyabruva.nstadaa . \EN{0010290213}suruupaM patramaalakshya suparNo.ayaM bhavatviti .. \SC.. \EN{0010290221}dR^ishhTvaa tad.h adbhutaM chaapi sahasraakshaH pura.ndaraH . \EN{0010290223}khago mahad.h idaM bhuutamiti matvaa.abhyabhaashhata .. \SC.. \EN{0010290231}balaM viGYaatumichchhaami yat.h te paramanuttamam.h . \EN{0010290233}sakhyaM chaanantamichchhaami tvayaa saha khagottama .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0010300011}sakhyaM me astu tvayaa deva yathechchhasi pura.ndara . {g} \EN{0010300013}balaM tu mama jaaniihi mahachchaasahyameva cha .. \SC.. \EN{0010300021}kaamaM naitat.h prasha.nsanti santaH sva bala sa.nstavam.h . \EN{0010300023}guNa sa.nkiirtanaM chaapi svayameva shata krato .. \SC.. \EN{0010300031}sakheti kR^itvaa tu sakhe pR^ishhTo vakshyaamyahaM tvayaa . \EN{0010300033}na hyaatma stava samyuktaM vaktavyamanimittataH .. \SC.. \EN{0010300041}saparvata vanaaM urviiM sasaagara vanaamimaam.h . \EN{0010300043}paksha naaDyaikayaa shakra tvaaM chaivaatraavalaMbinam.h .. \SC.. \EN{0010300051}sarvaan.h saMpiNDitaan.h vaa.api lokaan.h shhasthaaNu ja.ngamaan.h . \EN{0010300053}vaheyamaparishraanto viddhi idaM me mahad.h balam.h .. \SC.. \EN{0010300061}ityukta vachanaM viiraM kiriiTii shriimataaM varaH . {shhuuta} \EN{0010300063}aaha shaunaka devendraH sarva bhuuta hitaH prabhuH .. \SC.. \EN{0010300071}pratigR^ihyataamidaaniiM me sakhyamaanantyaM uttamam.h . \EN{0010300073}na kaaryaM tava somena mama somaH pradiiyataam.h . \EN{0010300075}asmaa.nste hi prabaadheyuryebhyo dadyaad.h bhavaan.h imam.h .. \SC.. \EN{0010300081}ki.nchit.h kaaraNaM uddishya somo.ayaM niiyate mayaa . {g} \EN{0010300083}na daasyaami samaadaatuM somaM kasmaichid.h apyaham.h .. \SC.. \EN{0010300091}yatremaM tu sahasraaksha nikshipeyamahaM svayam.h . \EN{0010300093}tvamaadaaya tatastuurNaM harethaastridasheshvara .. \SC.. \EN{0010300101}vaakyenaanena tushhTo.ahaM yat.h tvayoktamihaaNDaja . {z} \EN{0010300103}yad.h ichchhasi varaM mattastad.h gR^ihaaNa shagottama .. \SC.. \EN{0010300111}ityuktaH pratyuvaachedaM kadruu putraan.h anusmaran.h . {shh} \EN{0010300113}smR^itvaa chaivopadhi kR^itaM maaturdaasya nimittataH .. \SC.. \EN{0010300121}iisho.ahamapi sarvasya karishhyaami tu te arthitaam.h . \EN{0010300123}bhaveyurbhujagaaH shakra mama bhakshyaa mahaa balaaH .. \SC.. \EN{0010300131}tathetyuktvaa.anvagachchhat.h taM tato daanava suudanaH . \EN{0010300133}harishhyaami vinikshiptaM somamityanubhaashhya tam.h .. \SC.. \EN{0010300141}aajagaama tatastuurNaM suparNo maaturantikam.h . \EN{0010300143}atha sarpaan.h uvaachedaM sarvaan.h parama hR^ishhTavat.h .. \SC.. \EN{0010300151}idamaaniitamamR^itaM nikshepsyaami kusheshhu vaH . \EN{0010300153}snaataa ma.ngala samyuktaastataH praashniita pannagaaH .. \SC.. \EN{0010300161}adaasii chaiva maateyamadya prabhR^iti chaastu me . \EN{0010300163}yathoktaM bhavataametad.h vacho me pratipaaditam.h .. \SC.. \EN{0010300171}tataH snaatuM gataaH sarpaaH pratyuktvaa taM tathetyuta . \EN{0010300173}shakro.apyamR^itamaakshipya jagaama tridivaM punaH .. \SC.. \EN{0010300181}athaagataastaM uddeshaM sarpaaH somaarthinastadaa . \hash \EN{0010300183}snaataashcha kR^ita japyaashcha prahR^ishhTaaH kR^ita ma.ngalaaH .. \SC.. \EN{0010300191}tad.h viGYaaya hR^itaM sarpaaH pratimaayaa kR^itaM cha tat.h . \EN{0010300193}soma sthaanamidaM cheti darbhaa.nste lilihustadaa .. \SC.. \EN{0010300201}tato dvaidhii kR^itaa jihvaa sarpaaNaaM tena karmaNaa . \EN{0010300203}abhava.nshchaamR^ita sparshaad.h dharbhaaste atha pavitriNaH .. \SC.. \EN{0010300211}tataH suparNaH parama prahR^ishhTavaan.h . vihR^itya maatraa saha tatra kaanane . \EN{0010300213}bhuja.nga bhakshaH paramaarchitaH khagaiH . ahiina kiirtirvinataamanandayat.h .. \SC.. \EN{0010300221}imaaM kathaaM yaH shR^iNuyaan.h naraH sadaa . paTheta vaa dvija jana mukhya sa.nsadi . \EN{0010300223}asa.nshayaM tri divamiyaat.h sa puNyabhaan.h . mahaatmanaH pataga pateH prakiirtanaat.h .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0010310011}bhuja.ngamaanaaM shaapasya maatraa chaiva sutena cha . {z} \EN{0010310013}vinataayaastvayaa proktaM kaaraNaM suuta nandana .. \SC.. \EN{0010310021}vara pradaanaM bhartraa cha kradruu vinatayostathaa . \EN{0010310023}naamanii chaiva te prokte pakshiNorvainateyayoH .. \SC.. \EN{0010310031}pannagaanaaM tu naamaani na kiirtayasi suutaja . \EN{0010310033}praadhaanyenaapi naamaani shrotumichchhaamahe vayam.h .. \SC.. \EN{0010310041}bahutvaan.h naamadheyaani bhujagaanaaM tapo dhana . {shh} \EN{0010310043}na kiirtayishhye sarveshhaaM praadhaanyena tu me shR^iNu .. \SC.. \EN{0010310051}sheshhaH prathamato jaato vaasukistad.h anantaram.h . \EN{0010310053}airaavatastakshakashcha karkoTaka dhana.njayau .. \SC.. \EN{0010310061}kaaliyo maNi naagashcha naagashchaapuuraNastathaa . \EN{0010310063}naagastathaa piJNjarakailaa patro.atha vaamanaH .. \SC.. \EN{0010310071}niilaaniilau tathaa naagau kalmaashha shabalau tathaa . \EN{0010310073}aaryakashchaadikashchaiva naagashcha shala potakaH .. \SC.. \EN{0010310081}sumano mukho dadhi mukhastathaa vimala piNDakaH . \EN{0010310083}aaptaH koTanakashchaiva sha.nkho vaala shikhastathaa .. \SC.. \EN{0010310091}nishhThyuunako hema guho nahushhaH pi.ngalastathaa . \EN{0010310093}baahya karNo hasti padastathaa mudgara piNDakaH .. \SC.. \EN{0010310101}kaMbalaashvatarau chaapi naagaH kaaliiyakastathaa . \EN{0010310103}vR^itta saMvartakau naagau dvau cha padmaaviti shrutau .. \SC.. \EN{0010310111}naagaH sha.nkhanakashchaiva tathaa cha sphaNDako.aparaH . \EN{0010310113}kshemakashcha mahaa naago naagaH piNDaarakastathaa .. \SC.. \EN{0010310121}kara viiraH pushhpa da.nshhTraH elako bilva paaNDukaH . \EN{0010310123}muushhakaadaH sha.nkha shiraaH puurNa da.nshhTro haridrakaH .. \SC.. \EN{0010310131}aparaajito jyotikashcha pannagaH shrii vahastathaa . \EN{0010310133}kauravyo dhR^itaraashhTrashcha pushhkaraH shalyakastathaa .. \SC.. \EN{0010310141}virajaashcha subaahushcha shaali piNDashcha viiryavaan.h . \EN{0010310143}hasti bhadraH piTharako mukharaH koNa vaasanaH .. \SC.. \EN{0010310151}kuJNjaraH kurarashchaiva tathaa naagaH prabhaa karaH . \EN{0010310153}kumudaH kumudaakshashcha tittirirhalikastathaa . \EN{0010310155}karkaraakarkarau chobhau kuNDodara mahodarau .. \SC.. \EN{0010310161}ete praadhaanyato naagaaH kiirtitaa dvija sattama . \EN{0010310163}bahutvaan.h naamadheyaanaamitare na prakiirtitaaH .. \SC.. \EN{0010310171}eteshhaaM prasavo yashcha prasavasya cha sa.ntatiH . \EN{0010310173}asa.nkhyeyeti matvaa taan.h na braviimi dvijottama .. \SC.. \EN{0010310181}bahuuni iha sahasraaNi prayutaanyarbudaani cha . \EN{0010310183}ashakyaanyeva sa.nkhyaatuM bhujagaanaaM tapo dhana .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0010320011}jaataa vai bhujagaastaata viiryavanto duraasadaaH . {z} \EN{0010320013}shaapaM taM tvatha viGYaaya kR^itavanto nu kiM param.h .. \SC.. \EN{0010320021}teshhaaM tu bhagavaan.h sheshhastyaktvaa kadruuM mahaa yashaaH . {shh} \EN{0010320023}tapo vipulamaatasthe vaayu bhaksho yata vrataH .. \SC.. \EN{0010320031}gandha maadanamaasaadya badaryaaM cha tapo rataH . \EN{0010320033}go karNe pushhkaraaraNye tathaa himavatastaTe .. \SC.. \EN{0010320041}teshhu teshhu cha puNyeshhu tiirtheshhvaayataneshhu cha . \EN{0010320043}ekaanta shiilii niyataH satataM vijitendriyaH .. \SC.. \EN{0010320051}tapyamaanaM tapo ghoraM taM dadarsha pitaamahaH . \EN{0010320053}parishushhka maa.nsa tvak.h snaayuM jaTaa chiira dharaM prabhum.h .. \SC.. \EN{0010320061}tamabraviit.h satya dhR^itiM tapyamaanaM pitaamahaH . \EN{0010320063}kimidaM kurushhe sheshha prajaanaaM svasti vai kuru .. \SC.. \EN{0010320071}tvaM hi tiivreNa tapasaa prajaastaapayase anagha . \EN{0010320073}bruuhi kaamaM cha me sheshha yat.h te hR^idi chiraM sthitam.h .. \SC.. \EN{0010320081}sodaryaa mama sarve hi bhraataro manda chetasaH . {zeshha} \EN{0010320083}saha tairnotsahe vastuM tad.h bhavaan.h anumanyataam.h .. \SC.. \EN{0010320091}abhyasuuyanti satataM parasparamamitravat.h . \EN{0010320093}tato.ahaM tapaatishhThe naitaan.h pashyeyamityuta .. \SC.. \EN{0010320101}na marshhayanti satataM vinataaM sasutaaM cha te . \EN{0010320103}asmaakaM chaaparo bhraataa vainateyaH pitaamaha .. \SC.. \EN{0010320111}taM cha dvishhanti te atyarthaM sa chaapi sumahaa balaH . \EN{0010320113}vara pradaanaat.h sa pituH kashyapasya mahaatmanaH .. \SC.. \EN{0010320121}so.ahaM tapaH samaasthaaya mokshyaami idaM kalevaram.h . \EN{0010320123}kathaM me pretya bhaave api na taiH syaat.h saha sa.ngamaH .. \SC.. \EN{0010320131}jaanaami sheshha sarveshhaaM bhraatR^INaaM te vicheshhTitam.h . {brahmaa} \EN{0010320133}maatushchaapyaparaadhaad.h vai bhraatR^INaaM te mahad.h bhayam.h .. \SC.. \EN{0010320141}kR^ito.atra parihaarashcha puurvameva bhuja.ngama . \EN{0010320143}bhraatR^INaaM tava sarveshhaaM na shokaM kartumarhasi .. \SC.. \EN{0010320151}vR^iNiishhva cha varaM mattaH sheshha yat.h te abhikaa.nkshitam.h . \EN{0010320153}ditsaami hi varaM te adya priitirme paramaa tvayi .. \SC.. \EN{0010320161}dishhTyaa cha buddhirdharme te nivishhTaa pannagottama . \EN{0010320163}ato bhuuyashcha te buddhirdharme bhavatu susthiraa .. \SC.. \EN{0010320171}eshhaiva varo me adya kaa.nkshitaH prapitaamaha . {zeshha} \EN{0010320173}dharme me ramataaM buddhiH shame tapasi cheshvara .. \SC.. \EN{0010320181}priito.asmyanena te sheshha damena prashamena cha . {br} \EN{0010320183}tvayaa tvidaM vachaH kaaryaM man.h niyogaat.h prajaa hitam.h .. \SC.. \EN{0010320191}imaaM mahiiM shaila vanopapannaam.h . sasaagaraaM saakara pattanaaM cha . \EN{0010320193}tvaM sheshha samyak.h chalitaaM yathaavat.h . sa.ngR^ihya tishhThasva yathaa.achalaa syaat.h .. \SC.. \EN{0010320201}yathaa.a.aha devo varadaH prajaapatiH . mahii patirbhuuta patirjagat.h patiH . {zeshha} \EN{0010320203}tathaa mahiiM dhaarayitaa.asmi nishchalaam.h . prayachchha taaM me shirasi prajaapate .. \SC.. \EN{0010320211}adho mahiiM gachchha bhuja.ngamottama . svayaM tavaishhaa vivaraM pradaasyati . {br} \EN{0010320213}imaaM dharaaM dhaarayataa tvayaa hi me . mahat.h priyaM sheshha kR^itaM bhavishhyati .. \SC.. \EN{0010320221}tatheti kR^itvaa vivaraM pravishya sa . prabhurbhuvo bhujaga varaagrajaH sthitaH . %q {shh} \EN{0010320223}bibharti deviiM shirasaa mahiimimaam.h . samudra nemiM parigR^ihya sarvataH .. \SC.. \EN{0010320231}sheshho.asi naagottama dharma devo . mahiimimaaM dhaarayase yad.h ekaH . %q {br} \EN{0010320233}ananta bhogaH parigR^ihya sarvaam.h . yathaa.ahamevaM balabhid.h yathaa vaa .. \SC.. \EN{0010320241}adho bhuumervasatyevaM naago.anantaH prataapavaan.h . {shh} \EN{0010320243}dhaarayan.h vasudhaamekaH shaasanaad.h brahmaNo vibhuH .. \SC.. \EN{0010320251}suparNaM cha sakhaayaM vai bhagavaan.h amarottamaH . \EN{0010320253}praadaad.h anantaaya tadaa vainateyaM pitaamahaH .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0010330011}maatuH sakaashaat.h taM shaapaM shrutvaa pannaga sattamaH . {shh} \EN{0010330013}vaasukishchintayaamaasa shaapo.ayaM na bhavet.h katham.h .. \SC.. \EN{0010330021}tataH sa mantrayaamaasa bhraatR^ibhiH saha sarvashaH . \EN{0010330023}airaavata prabhR^itibhirye sma dharma paraayaNaaH .. \SC.. \EN{0010330031}ayaM shaapo yathoddhishhTo viditaM vastathaa.anaghaaH . {vaa} \EN{0010330033}tasya shaapasya mokshaarthaM mantrayitvaa yataamahe .. \SC.. \EN{0010330041}sarveshhaameva shaapaanaaM pratighaato hi vidyate . \EN{0010330043}na tu maatraa.abhishaptaanaaM moksho vidyeta pannagaaH .. \SC.. \EN{0010330051}avyayasyaaprameyasya satyasya cha tathaa.agrataH . \EN{0010330053}shaptetyeva me shrutvaa jaayate hR^idi vepathuH .. \SC.. \EN{0010330061}nuunaM sarva vinaasho.ayamasmaakaM samudaahR^itaH . \EN{0010330063}na hyenaaM so.avyayo devaH shapantiiM pratyashhedhayat.h .. \SC.. \EN{0010330071}tasmaat.h sammantrayaamo.atra bhujagaanaamanaamayam.h . \EN{0010330073}yathaa bhaveta sarveshhaaM maa naH kaalo.atyagaad.h ayam.h .. \SC.. \EN{0010330081}api mantrayamaaNaa hi hetuM pashyaama mokshaNe . \EN{0010330083}yathaa nashhTaM puraa devaa guuDhamagniM guhaa gatam.h .. \SC.. \EN{0010330091}yathaa sa yaGYo na bhaved.h yathaa vaa.api paraabhavet.h . \EN{0010330093}janamejayasya sarpaaNaaM vinaasha karaNaaya hi .. \SC.. \EN{0010330101}tathetyuktvaa tu te sarve kaadraveyaaH samaagataaH . {shh} \EN{0010330103}samayaM chakrire tatra mantra buddhi vishaaradaaH .. \SC.. \EN{0010330111}eke tatraabruvan.h naagaa vayaM bhuutvaa dvija R^ishhabhaaH . \EN{0010330113}janamejayaM taM bhikshaamo yaGYaste na bhaved.h iti .. \SC.. \EN{0010330121}apare tvabruvan.h naagaastatra paNDita maaninaH . \EN{0010330123}mantriNo.asya vayaM sarve bhavishhyaamaH susammataaH .. \SC.. \EN{0010330131}sa naH prakshyati sarveshhu kaaryeshhvartha vinishchayam.h . \EN{0010330133}tatra buddhiM pravakshyaamo yathaa yaGYo nivartate .. \SC.. \EN{0010330141}sa no bahu mataan.h raajaa buddhvaa buddhimataaM varaH . \EN{0010330143}yaGYaarthaM prakshyati vyaktaM neti vakshyaamahe vayam.h .. \SC.. \EN{0010330151}darshayanto bahuun.h doshhaan.h pretya cheha cha daaruNaan.h . \EN{0010330153}hetubhiH kaaraNaishchaiva yathaa yaGYo bhaven.h na saH .. \SC.. \EN{0010330161}athavaa yopaadhyaayaH kratau tasmin.h bhavishhyati . \EN{0010330163}sarpa satra vidhaanaGYo raaja kaarya hite rataH .. \SC.. \EN{0010330171}taM gatvaa dashataaM kashchid.h bhujagaH sa marishhyati . \EN{0010330173}tasmin.h hate yaGYa kare kratuH sa na bhavishhyati .. \SC.. \EN{0010330181}ye chaanye sarpa satraGYaa bhavishhyantyasya R^itvijaH . \hash \EN{0010330183}taa.nshcha sarvaan.h dashishhyaamaH kR^itamevaM bhavishhyati .. \SC.. \EN{0010330191}tatraapare amantrayanta dharmaatmaano bhuja.ngamaaH . \EN{0010330193}abuddhireshhaa yushhmaakaM brahma hatyaa na shobhanaa .. \SC.. \EN{0010330201}samyak.h sad.h dharma muulaa hi vyasane shaantiruttamaa . \EN{0010330203}adharmottarataa naama kR^itsnaM vyaapaadayejjagat.h .. \SC.. \EN{0010330211}apare tvabruvan.h naagaaH samiddhaM jaata vedasam.h . \EN{0010330213}varshhairnirvaapayishhyaamo meghaa bhuutvaa savidyutaH .. \SC.. \EN{0010330221}srug.h bhaaNDaM nishi gatvaa vaa.apare bhujagottamaaH . \EN{0010330223}pramattaanaaM harantvaashu vighnaivaM bhavishhyati .. \SC.. \EN{0010330231}yaGYe vaa bhujagaastasmin.h shatasho.atha sahasrashaH . \EN{0010330233}janaM dashantu vai sarvamevaM traaso bhavishhyati .. \SC.. \EN{0010330241}athavaa sa.nskR^itaM bhojyaM duushhayantu bhuja.ngamaaH . \EN{0010330243}svena muutra puriishheNa sarva bhojya vinaashinaa .. \SC.. \EN{0010330251}apare tvabruva.nstatra R^itvijo.asya bhavaamahe . \EN{0010330253}yaGYa vighnaM karishhyaamo diiyataaM dakshiNeti . \EN{0010330255}vashyataaM cha gato.asau naH karishhyati yathepshhitam.h .. \SC.. \EN{0010330261}apare tvabruva.nstatra jale prakriiDitaM nR^ipam.h . \EN{0010330263}gR^ihamaaniiya badhniimaH kraturevaM bhaven.h na saH .. \SC.. \EN{0010330271}apare tvabruva.nstatra naagaaH sukR^ita kaariNaH . \EN{0010330273}dashaamainaM pragR^ihyaashu kR^itamevaM bhavishhyati . \EN{0010330275}chhinnaM muulamanarthaanaaM mR^ite tasmin.h bhavishhyati .. \SC.. \EN{0010330281}eshhaa vai naishhThikii buddhiH sarveshhaameva sammataa . \EN{0010330283}yathaa vaa manyase raaja.nstat.h kshipraM saMvidhiiyataam.h .. \SC.. \EN{0010330291}ityuktvaa samudaikshanta vaasukiM pannageshvaram.h . \EN{0010330293}vaasukishchaapi sa.nchintya taan.h uvaacha bhuja.ngamaan.h .. \SC.. \EN{0010330301}naishhaa vo naishhThikii buddhirmataa kartuM bhuja.ngamaaH . \EN{0010330303}sarveshhaameva me buddhiH pannagaanaaM na rochate .. \SC.. \EN{0010330311}kiM tvatra saMvidhaatavyaM bhavataaM yad.h bhavedd.h hitam.h . \EN{0010330313}anenaahaM bhR^ishaM tapye guNa doshhau mad.h aashrayau .. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0010340011}shrutvaa tu vachanaM teshhaaM sarveshhaamiti cheti cha . {shh} \EN{0010340013}vaasukeshcha vachaH shrutvaailaapatro.abraviid.h idam.h .. \SC.. \hash \EN{0010340021}na sa yaGYo na bhavitaa na sa raajaa tathaa vidhaH . \EN{0010340023}janamejayaH paaNDaveyo yato.asmaakaM mahaa bhayam.h .. \SC.. \EN{0010340031}daivenopahato raajanyo bhaved.h iha puurushhaH . \EN{0010340033}sa daivamevaashrayate naanyat.h tatra paraayaNam.h .. \SC.. \EN{0010340041}tad.h idaM daivamasmaakaM bhayaM pannaga sattamaaH . \EN{0010340043}daivamevaashrayaamo.atra shR^iNudhvaM cha vacho mama .. \SC.. \EN{0010340051}ahaM shaape samutsR^ishhTe samashraushhaM vachastadaa . \EN{0010340053}maaturutsa.ngamaaruuDho bhayaat.h pannaga sattamaaH .. \SC.. \EN{0010340061}devaanaaM pannaga shreshhThaastiikshNaastiikshNeti prabho . \EN{0010340063}pitaamahaM upaagamya duHkhaartaanaaM mahaa dyute .. \SC.. \EN{0010340071}kaa hi labdhvaa priyaan.h putraan.h shaped.h evaM pitaamaha . {Devaah} \EN{0010340073}R^ite kadruuM tiikshNa ruupaaM deva deva tavaagrataH .. \SC.. \EN{0010340081}tatheti cha vachastasyaastvayaa.apyuktaM pitaamaha . \EN{0010340083}etad.h ichchhaama viGYaatuM kaaraNaM yan.h na vaaritaa .. \SC.. \EN{0010340091}bahavaH pannagaastiikshNaa bhiima viiryaa vishholbaNaaH . {br} \EN{0010340093}prajaanaaM hita kaamo.ahaM na nivaaritavaa.nstadaa .. \SC.. \EN{0010340101}ye danda shuukaaH kshudraashcha paapa chaaraa vishholbaNaaH . \EN{0010340103}teshhaaM vinaasho bhavitaa na tu ye dharma chaariNaH .. \SC.. \EN{0010340111}yan.h nimittaM cha bhavitaa mokshasteshhaaM mahaa bhayaat.h . \EN{0010340113}pannagaanaaM nibodhadhvaM tasmin.h kaale tathaa gate .. \SC.. \EN{0010340121}yaayaavara kule dhiimaan.h bhavishhyati mahaan.h R^ishhiH . \EN{0010340123}jaratkaaruriti khyaatastejasvii niyatendriyaH .. \SC.. \EN{0010340131}tasya putro jaratkaarorutpatsyati mahaa tapaaH . \EN{0010340133}aastiiko naama yaGYaM sa pratishhetsyati taM tadaa . \EN{0010340135}tatra mokshyanti bhujagaa ye bhavishhyanti dhaarmikaaH .. \SC.. \EN{0010340141}sa munipravaro deva jarat.h kaarurmahaa tapaaH . {Devaah} \EN{0010340143}kasyaaM putraM mahaatmaanaM janayishhyati viiryavaan.h .. \SC.. \EN{0010340151}sanaamaayaaM sanaamaa sa kanyaayaaM dvija sattamaH . {br} \EN{0010340153}apatyaM viiryavaan.h devaa viiryavajjanayishhyati .. \SC.. \EN{0010340161}evamastviti taM devaaH pitaamahamathaabruvan.h . {elaapatra} \EN{0010340163}uktvaa chaivaM gataa devaaH sa cha devaH pitaamahaH .. \SC.. \EN{0010340171}so.ahamevaM prapashyaami vaasuke bhaginiiM tava . \EN{0010340173}jaratkaaruriti khyaataaM taaM tasmai pratipaadaya .. \SC.. \EN{0010340181}bhaikshavad.h bhikshamaaNaaya naagaanaaM bhaya shaantaye . \EN{0010340183}R^ishhaye suvrataaya tvameshha mokshaH shruto mayaa .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0010350011}elaapatrasya tu vachaH shrutvaa naagaa dvijottama . \hash {shh} \EN{0010350013}sarve prahR^ishhTa manasaH saadhu saadhvityapuujayan.h .. \SC.. \EN{0010350021}tataH prabhR^iti taaM kanyaaM vaasukiH paryarakshata . \EN{0010350023}jaratkaaruM svasaaraM vai paraM harshhamavaapa cha .. \SC.. \EN{0010350031}tato naatimahaan.h kaalaH samatiitaivaabhavat.h . \EN{0010350033}atha devaasuraaH sarve mamanthurvaruNaalayam.h .. \SC.. \EN{0010350041}tatra netramabhuun.h naago vaasukirbalinaaM varaH . \EN{0010350043}samaapyaiva cha tat.h karma pitaamahaM upaagaman.h .. \SC.. \EN{0010350051}devaa vaasukinaa saardhaM pitaamahamathaabruvan.h . \EN{0010350053}bhagavan.h shaapa bhiito.ayaM vaasukistapyate bhR^isham.h .. \SC.. \EN{0010350061}tasyedaM maanasaM shalyaM samuddhartuM tvamarhasi . \EN{0010350063}jananyaaH shaapajaM deva GYaatiinaaM hita kaa.nkshiNaH .. \SC.. \EN{0010350071}hito hyayaM sadaa.asmaakaM priya kaarii cha naaga raaT . \EN{0010350073}kuru prasaadaM devesha shamayaasya mano jvaram.h .. \SC.. \EN{0010350081}mayaivaitad.h vitiirNaM vai vachanaM manasaa.amaraaH . {br} \EN{0010350083}elaapatreNa naagena yad.h asyaabhihitaM puraa .. \SC.. \EN{0010350091}tat.h karotveshha naagendraH praapta kaalaM vachastathaa . \EN{0010350093}vinashishhyanti ye paapaa na tu ye dharma chaariNaH .. \SC.. \EN{0010350101}utpannaH sa jarat.h kaarustapasyugre rato dvijaH . \EN{0010350103}tasyaishha bhaginiiM kaale jaratkaaruM prayachchhatu .. \SC.. \EN{0010350111}yad.h elaapatreNa vachastadoktaM bhujagena ha . \EN{0010350113}pannagaanaaM hitaM devaastat.h tathaa na tad.h anyathaa .. \SC.. \EN{0010350121}etat.h shrutvaa sa naagendraH pitaamaha vachastadaa . {shh} \EN{0010350123}sarpaan.h banuun.h jaratkaarau nitya yuktaan.h samaadadhat.h .. \SC.. \EN{0010350131}jaratkaaruryadaa bhaaryaamichchhed.h varayituM prabhuH . \EN{0010350133}shiighrametya mamaakhyeyaM tan.h naH shreyo bhavishhyati .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0010360011}jaratkaaruriti proktaM yat.h tvayaa suuta nandana . {z} \EN{0010360013}ichchhaamyetad.h ahaM tasya R^ishheH shrotuM mahaatmanaH .. \SC.. \EN{0010360021}kiM kaaraNaM jaratkaarornaamaitat.h prathitaM bhuvi . \EN{0010360023}jaratkaaru niruktaM tvaM yathaavad.h vaktumarhasi .. \SC.. \EN{0010360031}jareti kshayamaahurvai daaruNaM kaaru sa.nGYitam.h . {shh} \EN{0010360033}shariiraM kaaru tasyaasiit.h tat.h sa dhiimaan.h shanaiH shanaiH .. \SC.. \EN{0010360041}kshapayaamaasa tiivreNa tapasetyatochyate . \EN{0010360043}jaratkaaruriti brahman.h vaasukerbhaginii tathaa .. \SC.. \EN{0010360051}evaM uktastu dharmaatmaa shaunakaH praahasat.h tadaa . \EN{0010360053}ugra shravasamaamantryopapannamiti bruvan.h .. \SC.. \hash \EN{0010360061}atha kaalasya mahataH sa muniH sa.nshita vrataH . {shh} \EN{0010360063}tapasyabhirato dhiimaan.h na daaraan.h abhyakaa.nkshata .. \SC.. \EN{0010360071}sordhva retaastapasi prasaktaH . svaadhyaayavaan.h viita bhaya klamaH san.h . \hash \EN{0010360073}chachaara sarvaaM pR^ithiviiM mahaatmaa . na chaapi daaraan.h manasaa.apyakaa.nkshat.h .. \SC.. \EN{0010360081}tato.aparasmin.h saMpraapte kaale kasmi.nshchid.h eva tu . \EN{0010360083}parikshid.h iti vikhyaato raajaa kaurava va.nsha bhR^it.h .. \SC.. \EN{0010360091}yathaa paaNDurmahaa baahurdhanurdhara varo bhuvi . \EN{0010360093}babhuuva mR^igayaa shiilaH puraa.asya prapitaamahaH .. \SC.. \EN{0010360101}mR^igaan.h vidhyan.h vahaaraa.nshcha tarakshuun.h mahishhaa.nstathaa . \EN{0010360103}anyaa.nshcha vividhaan.h vanyaa.nshchachaara pR^ithivii patiH .. \SC.. \EN{0010360111}sa kadaachin.h mR^igaM viddhvaa baaNena nata parvaNaa . \EN{0010360113}pR^ishhThato dhanuraadaaya sasaara gahane vane .. \SC.. \EN{0010360121}yathaa hi bhagavaan.h rudro viddhvaa yaGYa mR^igaM divi . \EN{0010360123}anvagachchhad.h dhanushh paaNiH paryanveshha.nstatastataH .. \SC.. \EN{0010360131}na hi tena mR^igo viddho jiivan.h gachchhati vai vanam.h . \EN{0010360133}puurva ruupaM tu tan.h nuunamaasiit.h svarva gatiM prati . \EN{0010360135}parikshitastasya raaGYo viddho yan.h nashhTavaan.h mR^igaH .. \SC.. \EN{0010360141}duuraM chaapahR^itastena mR^igeNa sa mahii patiH . \EN{0010360143}parishraantaH pipaasaa.a.artaasasaada muniM vane .. \SC.. \hash \EN{0010360151}gavaaM prachaareshhvaasiinaM vatsaanaaM mukha niHsR^itam.h . \EN{0010360153}bhuuyishhThaM upayuJNjaanaM phenamaapibataaM payaH .. \SC.. \EN{0010360161}tamabhidrutya vegena sa raajaa sa.nshita vratam.h . \EN{0010360163}apR^ichchhad.h dhanurudyamya taM muniM kshut.h shramaanvitaH .. \SC.. \EN{0010360171}bho bho brahmann.h ahaM raajaa parikshid.h abhimanyujaH . \EN{0010360173}mayaa viddho mR^igo nashhTaH kachchit.h tvaM dR^ishhTavaan.h asi .. \SC.. \EN{0010360181}sa munistasya novaacha ki.nchin.h mauna vrate sthitaH . \EN{0010360183}tasya skandhe mR^itaM sarpaM kruddho raajaa samaasajat.h .. \SC.. \EN{0010360191}dhanushh koTyaa samutkshipya sa chainaM samudaikshata . \EN{0010360193}na cha ki.nchid.h uvaachainaM shubhaM vaa yadi vaa.ashubham.h .. \SC.. \EN{0010360201}sa raajaa krodhaM utsR^ijya vyathitastaM tathaa gatam.h . \EN{0010360203}dR^ishhTvaa jagaama nagaraM R^ishhistvaaste tathaiva saH .. \SC.. \EN{0010360211}taruNastasya putro.abhuut.h tigma tejaa mahaa tapaaH . \EN{0010360213}shR^i.ngii naama makaa krodho dushhprasaado mahaa vrataH .. \SC.. \EN{0010360221}sa devaM paramiishaanaM sarva bhuuta hite ratam.h . \EN{0010360223}brahmaaNaM upatasthe vai kaale kaale susa.nyataH . \EN{0010360225}sa tena samanuGYaato brahmaNaa gR^ihamiiyivaan.h .. \SC.. \EN{0010360231}sakhyoktaH kriiDamaanena sa tatra hasataa kila . \EN{0010360233}samraMbhii kopano.atiiva vishha kalpa R^ishheH sutaH . \EN{0010360235}R^ishhi putreNa narmaarthaM kR^ishena dvija sattamaH .. \SC.. \EN{0010360241}tejasvinastava pitaa tathaiva cha tapasvinaH . \EN{0010360243}shavaM skandhena vahati maa shR^i.ngin.h garvito bhava .. \SC.. \EN{0010360251}vyaaharatsv R^ishhi putreshhu maa sma ki.nchid.h vacho vadiiH . \EN{0010360253}asmad.h vidheshhu siddheshhu brahmavitsu tapasvishhu .. \SC.. \EN{0010360261}kva te purushha maanitvaM kva te vaachastathaa vidhaH . \EN{0010360263}darpajaaH pitaraM yastvaM drashhTaa shava dharaM tathaa .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0010370011}evaM uktaH sa tejasvii shR^i.ngii kopa samanvitaH . {shh} \EN{0010370013}mR^ita dhaaraM guruM shrutvaa paryatapyata manyunaa .. \SC.. \EN{0010370021}sa taM kR^ishamabhipreshhkya suunR^itaaM vaachaM utsR^ijan.h . \EN{0010370023}apR^ichchhata kathaM taataH sa me adya mR^ita dhaarakaH .. \SC.. \EN{0010370031}raaGYaa parikshitaa taata mR^igayaaM paridhaavataa . {kR^isha} \EN{0010370033}avasaktaH pituste adya mR^itaH skandhe bhuja.ngamaH .. \SC.. \EN{0010370041}kiM me pitraa kR^itaM tasya raaGYo.anishhTaM duraatmanaH . {zR^i.ngii} \EN{0010370043}bruuhi tvaM kR^isha tattvena pashya me tapaso balam.h .. \SC.. \EN{0010370051}sa raajaa mR^igayaaM yaataH parikshid.h abhimanyujaH . {k} \EN{0010370053}sasaara mR^igamekaakii viddhvaa baaNena patriNaa .. \SC.. \EN{0010370061}na chaapashyan.h mR^igaM raajaa chara.nstasmin.h mahaa vane . \EN{0010370063}pitaraM te sa dR^ishhTvaiva paprachchhaanabhibhaashhiNam.h .. \SC.. \EN{0010370071}taM sthaaNu bhuutaM tishhThantaM kshut.h pipaasaa shramaaturaH . \EN{0010370073}punaH punarmR^igaM nashhTaM paprachchha pitaraM tava .. \SC.. \EN{0010370081}sa cha mauna vratopeto naiva taM pratyabhaashhata . \EN{0010370083}tasya raajaa dhanushh koTyaa sarpaM skandhe samaasR^ijat.h .. \SC.. \EN{0010370091}shR^i.ngi.nstava pitaa.adyaasau tathaivaaste yata vrataH . \EN{0010370093}saapi raajaa sva nagaraM pratiyaato gajaahvayam.h .. \SC.. \EN{0010370101}shrutvaivaM R^ishhi putrastu divaM stabdhveva vishhThitaH . {shh} \EN{0010370103}kopa samrakta nayanaH prajvalann.h iva manyunaa .. \SC.. \EN{0010370111}aavishhTaH sa tu kopena shashaapa nR^i patiM tadaa . \EN{0010370113}vaaryupaspR^ishya tejasvii krodha vega balaat.h kR^itaH .. \SC.. \EN{0010370121}yo.asau vR^iddhasya taatasya tathaa kR^ichchhra gatasya cha . {zR^i} \EN{0010370123}skandhe mR^itamavaasraakshiit.h pannagaM raaja kilbishhii .. \SC.. \EN{0010370131}taM paapamatisa.nkruddhastakshakaH pannagottamaH . \EN{0010370133}aashii vishhastigma tejaa mad.h vaakya bala choditaH .. \SC.. \EN{0010370141}sapta raatraadito netaa yamasya sadanaM prati . \EN{0010370143}dvijaanaamavamantaaraM kuruuNaamayashaskaram.h .. \SC.. \EN{0010370151}iti shaptvaa nR^ipaM kruddhaH shR^i.ngii pitaramabhyayaat.h . {shh} \EN{0010370153}aasiinaM gochare tasmin.h vahantaM shava pannagam.h .. \SC.. \EN{0010370161}sa tamaalakshya pitaraM shR^i.ngii skhadha gatena vai . \EN{0010370163}shavena bhujagenaasiid.h bhuuyaH krodha samanvitaH .. \SC.. \EN{0010370171}duHkhaachchaashruuNi mumuche pitaraM chedamabraviit.h . \EN{0010370173}shrutvemaaM dharshhaNaaM taata tava tena duraatmanaa .. \SC.. \EN{0010370181}raaGYaa parikshitaa kopaad.h ashapaM tamahaM nR^ipam.h . \EN{0010370183}yathaa.arhati saivograM shaapaM kuru kulaadhamaH .. \SC.. \EN{0010370191}saptame ahani taM paapaM takshakaH pannagottamaH . \EN{0010370193}vaivasvatasya bhavanaM netaa parama daaruNam.h .. \SC.. \EN{0010370201}tamabraviit.h pitaa brahma.nstathaa kopasamanvitam.h . \EN{0010370203}na me priyaM kR^itaM taata naishha dharmastapasvinaam.h .. \SC.. \EN{0010370211}vayaM tasya narendrasya vishhaye nivasaamahe . \EN{0010370213}nyaayato rakshitaastena tasya paapaM na rochaye .. \SC.. \EN{0010370221}sarvathaa vartamaanasya raaGYo hyasmad.h vidhaiH sadaa . \EN{0010370223}kshantavyaM putra dharmo hi hato hanti na sa.nshayaH .. \SC.. \EN{0010370231}yadi raajaa na raksheta piiDaa vai naH paraa bhavet.h . \EN{0010370233}na shaknuyaama charituM dharmaM putra yathaa sukham.h .. \SC.. \EN{0010370241}rakshyamaaNaa vayaM taata raajabhiH shaastra dR^ishhTibhiH . \EN{0010370243}charaamo vipulaM dharmaM teshhaaM chaa.nsho.asti dharmataH .. \SC.. \EN{0010370251}parikshit.h tu visheshheNa yathaa.asya prapitaamahaH . \EN{0010370253}rakshatyasmaan.h yathaa raaGYaa rakshitavyaaH prajaastathaa .. \SC.. \EN{0010370261}teneha kshudhitenaadya shraantena cha tapasvinaa . \EN{0010370263}ajaanataa vratamidaM kR^itametad.h asa.nshayam.h .. \SC.. \EN{0010370271}tasmaad.h idaM tvayaa baalyaat.h sahasaa dushhkR^itaM kR^itam.h . \EN{0010370273}na hyarhati nR^ipaH shaapamasmattaH putra sarvathaa .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0010380011}yadyetat.h saahasaM taata yadi vaa dushhkR^itaM kR^itam.h . {zR^i} \EN{0010380013}priyaM vaa.apyapriyaM vaa te vaag.h uktaa na mR^ishhaa mayaa .. \SC.. \EN{0010380021}naivaanyathedaM bhavitaa pitareshha braviimi te . \EN{0010380023}naahaM mR^ishhaa prabraviimi svaireshhvapi kutaH shapan.h .. \SC.. \EN{0010380031}jaanaamyugra prabhaavaM tvaaM putra satya giraM tathaa . {zamiika} \EN{0010380033}naanR^itaM hyukta puurvaM te naitan.h mithyaa bhavishhyati .. \SC.. \EN{0010380041}pitraa putro vayaHstho.api satataM vaachyaiva tu . \EN{0010380043}yathaa syaad.h guNa samyuktaH praapnuyaachcha mahad.h yashaH .. \SC.. \EN{0010380051}kiM punarbaalaiva tvaM tapasaa bhaavitaH prabho . \EN{0010380053}vardhate cha prabhavataaM kopo.atiiva mahaatmanaam.h .. \SC.. \hash \EN{0010380061}so.ahaM pashyaami vaktavyaM tvayi dharma bhR^itaaM vara . \EN{0010380063}putratvaM baalataaM chaiva tavaavekshya cha saahasam.h .. \SC.. \EN{0010380071}sa tvaM shama yuto bhuutvaa vanyamaahaaramaaharan.h . \EN{0010380073}chara krodhamimaM tyaktvaa naivaM dharmaM prahaasyasi .. \SC.. \EN{0010380081}krodho hi dharmaM harati yatiinaaM duHkha sa.nchitam.h . \EN{0010380083}tato dharma vihiinaanaaM gatirishhTaa na vidyate .. \SC.. \EN{0010380091}shamaiva yatiinaaM hi kshamiNaaM siddhi kaarakaH . \EN{0010380093}kshamaavataamayaM lokaH parashchaiva kshamaavataam.h .. \SC.. \EN{0010380101}tasmaachcharethaaH satataM kshamaa shiilo jitendriyaH . \EN{0010380103}kshamayaa praapsyase lokaan.h brahmaNaH samanantaraan.h .. \SC.. \EN{0010380111}mayaa tu shamamaasthaaya yat.h shakyaM kartumadya vai . \EN{0010380113}tat.h karishhye adya taataahaM preshhayishhye nR^ipaaya vai .. \SC.. \EN{0010380121}mama putreNa shapto.asi baalenaakR^ita buddhinaa . \EN{0010380123}mamemaaM dharshhaNaaM tvattaH prekshya raajann.h amarshhiNaa .. \SC.. \EN{0010380131}evamaadishya shishhyaM sa preshhayaamaasa suvrataH . {shh} \EN{0010380133}parikshite nR^i pataye dayaa.a.apanno mahaa tapaaH .. \SC.. \EN{0010380141}sa.ndishya kushala prashnaM kaarya vR^ittaantameva cha . \EN{0010380143}shishhyaM gaura mukhaM naama shiilavantaM samaahitam.h .. \SC.. \EN{0010380151}so.abhigamya tataH shiighraM narendraM kuru vardhanam.h . \EN{0010380153}vivesha bhavanaM raaGYaH puurvaM dvaaHsthairniveditaH .. \SC.. \EN{0010380161}puujitashcha narendreNa dvijo gaura mukhastataH . \EN{0010380163}aachakhyau parivishraanto raaGYe sarvamasheshhataH . \EN{0010380165}shamiika vachanaM ghoraM yathoktaM mantri sa.nnidhau .. \SC.. \EN{0010380171}shamiiko naama raajendra vishhaye vartate tava . \EN{0010380173}R^ishhiH parama dharmaatmaa daantaH shaanto mahaa tapaaH .. \SC.. \EN{0010380181}tasya tvayaa nara vyaaghra sarpaH praaNairviyojitaH . \EN{0010380183}avasakto dhanushh koTyaa skhandhe bharata sattama . \EN{0010380185}kshaantavaa.nstava tat.h karma putrastasya na chakshame .. \SC.. \EN{0010380191}tena shapto.asi raajendra pituraGYaatamadya vai . \EN{0010380193}takshakaH sapta raatreNa mR^ityuste vai bhavishhyati .. \SC.. \EN{0010380201}tatra rakshaaM kurushhveti punaH punarathaabraviit.h . \EN{0010380203}tad.h anyathaa na shakyaM cha kartuM kenachid.h apyuta .. \SC.. \EN{0010380211}na hi shaknoti samyantuM putraM kopa samanvitam.h . \EN{0010380213}tato.ahaM preshhitastena tava raajan.h hitaarthinaa .. \SC.. \EN{0010380221}iti shrutvaa vacho ghoraM sa raajaa kuru nandanaH . \EN{0010380223}paryatapyata tat.h paapaM kR^itvaa raajaa mahaa tapaaH .. \SC.. \EN{0010380231}taM cha mauna vrata dharaM shrutvaa muni varaM tadaa . \EN{0010380233}bhuuyaivaabhavad.h raajaa shoka sa.ntapta maanasaH .. \SC.. \EN{0010380241}anukroshaatmataaM tasya shamiikasyaavadhaarya tu . \EN{0010380243}paryatapyata bhuuyo.api kR^itvaa tat.h kilbishhaM muneH .. \SC.. \EN{0010380251}na hi mR^ityuM tathaa raajaa shrutvaa vai so.anvatapyata . \EN{0010380253}ashochad.h amara prakhyo yathaa kR^itveha karma tat.h .. \SC.. \EN{0010380261}tatastaM preshhayaamaasa raajaa gaura mukhaM tadaa . \EN{0010380263}bhuuyaH prasaadaM bhagavaan.h karotviti mameti vai .. \SC.. \EN{0010380271}tasmi.nshcha gata maatre vai raajaa gaura mukhe tadaa . \EN{0010380273}mantribhirmantrayaamaasa saha saMvigna maanasaH .. \SC.. \EN{0010380281}nishchitya mantribhishchaiva sahito mantra tattvavit.h . \EN{0010380283}praasaadaM kaarayaamaasaika staMbhaM surakshitam.h .. \SC.. \EN{0010380291}rakshaaM cha vidadhe tatra bhishhajashchoshhadhaani cha . \EN{0010380293}braahmaNaan.h siddha mantraa.nshcha sarvato vai nyaveshayat.h .. \SC.. \EN{0010380301}raaja kaaryaaNi tatrasthaH sarvaaNyevaakarochcha saH . \EN{0010380303}mantribhiH saha dharmaGYaH samantaat.h parirakshitaH .. \SC.. \EN{0010380311}praapte tu divase tasmin.h saptame dvija sattama . \EN{0010380313}kaashyapo.abhyaagamad.h vidvaa.nstaM raajaanaM chikitsitum.h .. \SC.. \EN{0010380321}shrutaM hi tena tad.h abhuud.h adya taM raaja sattamam.h . \EN{0010380323}takshakaH pannaga shreshhTho neshhyate yama saadanam.h .. \SC.. \EN{0010380331}taM dashhTaM pannagendreNa karishhye ahamapajvaram.h . \EN{0010380333}tatra me arthashcha dharmashcha bhaviteti vichintayan.h .. \SC.. \EN{0010380341}taM dadarsha sa naagendrastakshakaH kaashyapaM pathi . \EN{0010380343}gachchhantameka manasaM dvijo bhuutvaa vayo.atigaH .. \SC.. \EN{0010380351}tamabraviit.h pannagendraH kaashyapaM muni pu.ngavam.h . \EN{0010380353}kva bhavaa.nstvarito yaati kiM cha kaaryaM chikiirshhati .. \SC.. \EN{0010380361}nR^ipaM kuru kulotpannaM parikshitamari.ndamam.h . {k} \EN{0010380363}takshakaH pannaga shreshhThastejasaa.adya pradhakshyati .. \SC.. \EN{0010380361}taM dashhTaM pannagendreNa tenaagni sama tejasaa . \EN{0010380373}paaNDavaanaaM kula karaM raajaanamamita ojasam.h . \EN{0010380375}gachchhaami saumya tvaritaM sadyaH kartumapajvaram.h .. \SC.. \EN{0010380381}ahaM sa takshako brahma.nstaM dhakshyaami mahii patim.h . {T} \EN{0010380383}nivartasva na shaktastvaM mayaa dashhTaM chikitsitum.h .. \SC.. \EN{0010380391}ahaM taM nR^ipatiM naaga tvayaa dashhTamapajvaram.h . {k} \EN{0010380393}karishhyaiti me buddhirvidyaa balaM upaashritaH .. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0010390011}dashhTaM yadi mayeha tvaM shaktaH ki.nchichchikitsitum.h . {Takshaka} \EN{0010390013}tato vR^ikshaM mayaa dashhTamimaM jiivaya kaashyapa .. \SC.. \EN{0010390021}paraM mantra balaM yat.h te tad.h darshaya yatasya cha . \EN{0010390023}nyagrodhamenaM dhakshyaami pashyataste dvijottama .. \SC.. \EN{0010390031}dasha naagendra vR^ikshaM tvaM yamenamabhimanyase . {k} \EN{0010390033}ahamenaM tvayaa dashhTaM jiivayishhye bhuja.ngama .. \SC.. \EN{0010390041}evaM uktaH sa naagendraH kaashyapena mahaatmanaa . {shh} \EN{0010390043}adashad.h vR^ikshamabhyetya nyagrodhaM pannagottamaH .. \SC.. \EN{0010390051}sa vR^ikshastena dashhTaH san.h sadyaiva mahaa dyute . \EN{0010390053}aashiivishha vishhopetaH prajajvaala samantataH .. \SC.. \EN{0010390061}taM dagdhvaa sa nagaM naagaH kashyapaM punarabraviit.h . \EN{0010390063}kuru yatnaM dvija shreshhTha jiivayainaM vanaspatim.h .. \SC.. \EN{0010390071}bhasmii bhuutaM tato vR^ikshaM pannagendrasya tejasaa . \EN{0010390073}bhasma sarvaM samaahR^itya kaashyapo vaakyamabraviit.h .. \SC.. \EN{0010390081}vidyaa balaM pannagendra pashya me asmin.h vanaspatau . \EN{0010390083}ahaM sa.njiivayaamyenaM pashyataste bhuja.ngama .. \SC.. \EN{0010390091}tataH sa bhagavaan.h vidvaan.h kaashyapo dvija sattamaH . \EN{0010390093}bhasma raashii kR^itaM vR^ikshaM vidyayaa samajiivayat.h .. \SC.. \EN{0010390101}a.nkuraM taM sa kR^itavaa.nstataH parNa dvayaanvitam.h . \EN{0010390103}palaashinaM shaakhinaM cha tathaa viTapinaM punaH .. \SC.. \EN{0010390111}taM dR^ishhTvaa jiivitaM vR^ikshaM kaashyapena mahaatmanaa . \EN{0010390113}uvaacha takshako brahmann.h etad.h atyadbhutaM tvayi .. \SC.. \EN{0010390121}viprendra yad.h vishhaM hanyaa mama vaa madvidhasya vaa . \EN{0010390123}kaM tvamarthamabhiprepsuryaasi tatra tapo dhana .. \SC.. \EN{0010390131}yat.h te abhilashhitaM praaptuM phalaM tasmaan.h nR^ipottamaat.h . \EN{0010390133}ahameva pradaasyaami tat.h te yadyapi durlabham.h .. \SC.. \EN{0010390141}vipra shaapaabhibhuute cha kshiiNaayushhi naraadhipe . \EN{0010390143}ghaTamaanasya te vipra siddhiH sa.nshayitaa bhavet.h .. \SC.. \EN{0010390151}tato yashaH pradiiptaM te trishhu lokeshhu vishrutam.h . \EN{0010390153}virashmiriva gharmaa.nshurantardhaanamito vrajet.h .. \SC.. \EN{0010390161}dhanaarthii yaamyahaM tatra tan.h me ditsa bhuja.ngama . {k} \EN{0010390163}tato.ahaM vinivartishhye gR^ihaayoraga sattama .. \SC.. \EN{0010390171}yaavad.h dhanaM praarthayase tasmaad.h raaGYastato.adhikam.h . {T} \EN{0010390173}ahaM te adya pradaasyaami nivartasva dvijottama .. \SC.. \EN{0010390181}takshakasya vachaH shrutvaa kaashyapo dvija sattamaH . {shh} \EN{0010390183}pradadhyau sumahaa tejaa raajaanaM prati buddhimaan.h .. \SC.. \EN{0010390191}divya GYaanaH sa tejasvii GYaatvaa taM nR^ipatiM tadaa . \EN{0010390193}kshiiNaayushhaM paaNDaveyamapaavartata kaashyapaH . \EN{0010390195}labdhvaa vittaM muni varastakshakaad.h yaavad.h iipsitam.h .. \SC.. \EN{0010390201}nivR^itte kaashyape tasmin.h samayena mahaatmani . \EN{0010390203}jagaama takshakastuurNaM nagaraM naaga saahvayam.h .. \SC.. \EN{0010390211}atha shushraava gachchhan.h sa takshako jagatii patim.h . \EN{0010390213}mantraagadairvishha harai rakshyamaaNaM prayatnataH .. \SC.. \EN{0010390221}sa chintayaamaasa tadaa maayaa yogena paarthivaH . \EN{0010390223}mayaa vaJNchayitavyo.asau kopaayo bhaved.h iti .. \SC.. \EN{0010390231}tatastaapasa ruupeNa praahiNot.h sa bhuja.ngamaan.h . \EN{0010390233}phala patrodakaM gR^ihya raaGYe naago.atha takshakaH .. \SC.. \EN{0010390241}gachchhadhvaM yuuyamavyagraa raajaanaM kaaryavattayaa . {T} \EN{0010390243}phala patrodakaM naama pratigraahayituM nR^ipam.h .. \SC.. \EN{0010390251}te takshaka samaadishhTaastathaa chakrurbhuja.ngamaaH . {shh} \EN{0010390253}upaninyustathaa raaGYe darbhaan.h aapaH phalaani cha .. \SC.. \EN{0010390261}tachcha sarvaM sa raajendraH pratijagraaha viiryavaan.h . \EN{0010390263}kR^itvaa cha teshhaaM kaaryaaNi gamyataamityuvaacha taan.h .. \SC.. \EN{0010390271}gateshhu teshhu naageshhu taapasachchhadma ruupishhu . \EN{0010390273}amaatyaan.h suhR^idashchaiva provaacha sa naraadhipaH .. \SC.. \EN{0010390281}bhakshayantu bhavanto vai svaaduuni imaani sarvashaH . \EN{0010390283}taapasairupaniitaani phalaani sahitaa mayaa .. \SC.. \EN{0010390291}tato raajaa sasachivaH phalaanyaadaatumaichchhata . \EN{0010390293}yad.h gR^ihiitaM phalaM raaGYaa tatra kR^imirabhuud.h aNuH . \EN{0010390295}hrasvakaH kR^ishhNa nayanastaamro varNena shaunaka .. \SC.. \EN{0010390301}sa taM gR^ihya nR^ipa shreshhThaH sachivaan.h idamabraviit.h . \EN{0010390303}astamabhyeti savitaa vishhaad.h adya na me bhayam.h .. \SC.. \EN{0010390311}satya vaag.h astu sa muniH kR^imiko maaM dashatvayam.h . \EN{0010390313}takshako naama bhuutvaa vai tathaa parihR^itaM bhavet.h .. \SC.. \EN{0010390321}te chainamanvavartanta mantriNaH kaala choditaaH . \EN{0010390323}evaM uktvaa sa raajendro griivaayaaM sa.nniveshya ha . \EN{0010390325}kR^imikaM praahasat.h tuurNaM mumuurshhurnashhTa chetanaH .. \SC.. \EN{0010390331}hasann.h eva cha bhogena takshakeNaabhiveshhTitaH . \EN{0010390333}tasmaat.h phalaad.h vinishhkramya yat.h tad.h raaGYe niveditam.h .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0010400011}taM tathaa mantriNo dR^ishhTvaa bhogena pariveshhTitam.h . {shh} \EN{0010400013}vivarNa vadanaaH sarve rurudurbhR^isha duHkhitaaH .. \SC.. \EN{0010400021}taM tu naadaM tataH shrutvaa mantriNaste pradudruvuH . \EN{0010400023}apashya.nshchaiva te yaantamaakaashe naagamadbhutam.h .. \SC.. \EN{0010400031}siimantamiva kurvaaNaM nabhasaH padma varchasam.h . \EN{0010400033}takshakaM pannaga shreshhThaM bhR^ishaM shoka paraayaNaaH .. \SC.. \EN{0010400041}tatastu te tad.h gR^ihamagninaa vR^itam.h . pradiipyamaanaM vishhajena bhoginaH . \EN{0010400043}bhayaat.h parityajya dishaH prapedire . papaata tachchaashani taaDitaM yathaa .. \SC.. \EN{0010400051}tato nR^ipe takshaka tejasaa hate . prayujya sarvaaH para loka satkriyaaH . \EN{0010400053}shuchirdvijo raaja purohitastadaa . tathaiva te tasya nR^ipasya mantriNaH .. \SC.. \EN{0010400061}nR^ipaM shishuM tasya sutaM prachakrire . sametya sarve pura vaasino janaaH . \EN{0010400063}nR^ipaM yamaahustamamitra ghaatinam.h . kuru praviiraM janamejayaM janaaH .. \SC.. \EN{0010400071}sa baalaivaarya matirnR^ipottamaH . sahaiva tairmantri purohitaistadaa . \EN{0010400073}shashaasa raajyaM kuru pu.ngavaagrajo . yathaa.asya viiraH prapitaamahastathaa .. \SC.. \EN{0010400081}tatastu raajaanamamitra taapanam.h . samiikshya te tasya nR^ipasya mantriNaH . \EN{0010400083}suvarNa varmaaNaM upetya kaashipam.h . vapushhTamaa.arthaM varayaaM prachakramuH .. \SC.. \EN{0010400091}tataH sa raajaa pradadau vapushhTamaam.h . kuru praviiraaya pariikshya dharmataH . \EN{0010400093}sa chaapi taaM praapya mudaa yuto.abhavan.h . na chaanya naariishhu mano dadhe kvachit.h .. \SC.. \EN{0010400101}saraHsu phulleshhu vaneshhu chaiva ha . prasanna chetaa vijahaara viiryavaan.h . \EN{0010400103}tathaa sa raajanya varo vijahrivaan.h . yathorvashiiM praapya puraa puruuravaaH .. \SC.. \EN{0010400111}vapushhTamaa chaapi varaM patiM tadaa . pratiita ruupaM samavaapya bhuumipam.h . \EN{0010400113}bhaavena raamaa ramayaaM babhuuva vai . vihaara kaaleshhvavarodha sundarii .. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0010410011}etasminn.h eva kaale tu jaratkaarurmahaa tapaaH . {shh} \EN{0010410013}chachaara pR^ithiviiM kR^itsnaaM yatra saayaM gR^iho muniH .. \SC.. \EN{0010410021}charan.h diikshaaM mahaa tejaa dushcharaamakR^itaatmabhiH . \EN{0010410023}tiirtheshhvaaplavanaM kurvan.h puNyeshhu vichachaara ha .. \SC.. \EN{0010410031}vaayu bhaksho niraahaaraH shushhyann.h aharaharmuniH . \EN{0010410033}sa dadarsha pitR^In.h garte laMbamaanaan.h adho mukhaan.h .. \SC.. \EN{0010410041}eka tantvavashishhTaM vai viiraNa staMbamaashritaan.h . \EN{0010410043}taM cha tantuM shanairaakhumaadadaanaM bilaashrayam.h .. \SC.. \EN{0010410051}niraahaaraan.h kR^ishaan.h diinaan.h garte aartaa.nstraaNamichchhataH . \EN{0010410053}upasR^itya sa taan.h diinaan.h diina ruupo.abhyabhaashhata .. \SC.. \EN{0010410061}ke bhavanto.avalaMbante viiraNa staMbamaashritaaH . \EN{0010410063}durbalaM khaaditairmuulairaakhunaa bila vaasinaa .. \SC.. \EN{0010410071}viiraNa staMbake muulaM yad.h apyekamiha sthitam.h . \EN{0010410073}tad.h apyayaM shanairaakhuraadatte dashanaiH shitaiH .. \SC.. \EN{0010410081}chhetsyate alpaavashishhTatvaad.h etad.h apyachiraad.h iva . \EN{0010410083}tataH stha patitaaro.atra garte . asminn.h adho mukhaaH .. \SC.. \hash \EN{0010410091}tato me duHkhaM utpannaM dR^ishhTvaa yushhmaan.h adho mukhaan.h . \EN{0010410093}kR^ichchhraamaapadamaapannaan.h priyaM kiM karavaaNi vaH .. \SC.. \EN{0010410101}tapaso.asya chaturthena tR^itiiyenaapi vaa punaH . \EN{0010410103}ardhena vaa.api nistartumaapadaM bruuta maachiram.h .. \SC.. \EN{0010410111}athavaa.api samagreNa tarantu tapasaa mama . \EN{0010410113}bhavantaH sarvaivaasmaat.h kaamamevaM vidhiiyataam.h .. \SC.. \EN{0010410121}R^iddho bhavaan.h brahma chaarii yo nastraatumihechchhati . {pitarah} \EN{0010410123}na tu vipraagrya tapasaa shakyametad.h vyapohitum.h .. \SC.. \EN{0010410131}asti nastaata tapasaH phalaM pravadataaM vara . \EN{0010410133}sa.ntaana prakshayaad.h brahman.h pataamo niraye ashuchau .. \SC.. \EN{0010410141}laMbataamiha nastaata na GYaanaM pratibhaati vai . \EN{0010410143}yena tvaaM naabhijaaniimo loke vikhyaata paurushham.h .. \SC.. \EN{0010410151}R^iddho bhavaan.h mahaa bhaago yo naH shochyaan.h suduHkhitaan.h . \EN{0010410153}shochasyupetya kaaruNyaat.h shR^iNu ye vai vayaM dvija .. \SC.. \EN{0010410161}yaayaavaraa naama vayaM R^ishhayaH sa.nshita vrataaH . \EN{0010410163}lokaat.h puNyaad.h iha bhrashhTaaH sa.ntaana prakshayaad.h vibho .. \SC.. \EN{0010410171}pranashhTaM nastapaH puNyaM na hi nastanturasti vai . \EN{0010410173}asti tveko.adya nastantuH saapi naasti yathaa tathaa .. \SC.. \EN{0010410181}manda bhaagyo.alpa bhaagyaanaaM bandhuH sa khila naH kule . \EN{0010410183}jaratkaaruriti khyaato veda vedaa.nga paaragaH . \EN{0010410185}niyataatmaa mahaatmaa cha suvrataH sumahaa tapaaH .. \SC.. \EN{0010410191}tena sma tapaso lobhaat.h kR^ichchhramaapaaditaa vayam.h . \EN{0010410193}na tasya bhaaryaa putro vaa baandhavo vaa.asti kashchana .. \SC.. \EN{0010410201}tasmaal laMbaamahe garte nashhTa sa.nGYaa hyanaathavat.h . \EN{0010410203}sa vaktavyastvayaa dR^ishhTvaa.asmaakaM naathavattayaa .. \SC.. \hash \EN{0010410211}pitaraste avalaMbante garte diinaa.adho mukhaaH . \EN{0010410213}saadhu daaraan.h kurushhveti prajaayasveti chaabhibho . \EN{0010410215}kula tanturhi naH shishhTastvamevaikastapo dhana .. \SC.. \EN{0010410221}yat.h tu pashyasi no brahman.h viiraNa staMbamaashritaan.h . \EN{0010410223}eshho.asmaakaM kulastaMbaasiit.h svakula vardhanaH .. \SC.. \hash \EN{0010410231}yaani pashyasi vai brahman.h muulaani ihaasya viirudhaH . \EN{0010410233}ete nastantavastaata kaalena paribhakshitaaH .. \SC.. \EN{0010410241}yat.h tvetat.h pashyasi brahman.h muulamasyaardhabhakshitam.h \EN{0010410243}tatra laMbaamahe sarve so.apyekastapaasthitaH .. \SC.. \EN{0010410251}yamaakhuM pashyasi brahman.h kaalaishha mahaa balaH . \EN{0010410253}sa taM tapo rataM mandaM shanaiH kshapayate tudan.h . \EN{0010410255}jaratkaaruM tapo lubdhaM mandaatmaanamachetasam.h .. \SC.. \EN{0010410261}na hi nastat.h tapastasya taarayishhyati sattama . \EN{0010410263}chhinna muulaan.h paribhrashhTaan.h kaalopahata chetasaH . \EN{0010410265}naraka pratishhThaan.h pashyaasmaan.h yathaa dushhkR^itinastathaa .. \SC.. \EN{0010410271}asmaasu patiteshhvatra saha puurvaiH pitaamahaiH . \EN{0010410273}chhinnaH kaalena so.apyatra gantaa vai narakaM tataH .. \SC.. \EN{0010410281}tapo vaa.apyathavaa yaGYo yachchaanyat.h paavanaM mahat.h . \EN{0010410283}tat.h sarvaM na samaM taata sa.ntatyeti sataaM matam.h .. \SC.. \EN{0010410291}sa taata dR^ishhTvaa bruuyaastvaM jaratkaaruM tapasvinam.h . \EN{0010410293}yathaa dR^ishhTamidaM chaasmai tvayaa.a.akhyeyamasheshhataH .. \SC.. \EN{0010410301}yathaa daaraan.h prakuryaat.h sa putraa.nshchotpaadayed.h yathaa . \EN{0010410303}tathaa brahma.nstvayaa vaachyaH so.asmaakaM naathavattayaa .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0010420011}etat.h shrutvaa jaratkaarurduHkha shoka paraayaNaH . \hash {shh} \EN{0010420013}uvaacha svaan.h pitR^In.h duHkhaad.h baashhpa sa.ndigdhayaa giraa .. \SC.. \EN{0010420021}ahameva jaratkaaruH kilbishhii bhavataaM sutaH . \EN{0010420023}tad.h daNDaM dhaarayata me dushhkR^iterakR^itaatmanaH .. \SC.. \EN{0010420031}putra dishhTyaa.asi saMpraaptaimaM deshaM yadR^ichchhayaa . {pitarah} \EN{0010420033}kimarthaM cha tvayaa brahman.h na kR^ito daara sa.ngrahaH .. \SC.. \EN{0010420041}mamaayaM pitaro nityaM hR^idyarthaH parivartate . {j} \EN{0010420043}uurdhva retaaH shariiraM vai praapayeyamamutra vai .. \SC.. \EN{0010420051}evaM dR^ishhTvaa tu bhavataH shakuntaan.h iva laMbataH . \EN{0010420053}mayaa nivartitaa buddhirbrahma charyaat.h pitaamahaaH .. \SC.. \EN{0010420061}karishhye vaH priyaM kaamaM nivekshye naatra sa.nshayaH . \EN{0010420063}sanaamniiM yadyahaM kanyaaM upalapsye kadaachana .. \SC.. \EN{0010420071}bhavishhyati cha yaa kaachid.h bhaikshavat.h svayaM udyataa . \EN{0010420073}pratigrahiitaa taamasmi na bhareyaM cha yaamaham.h .. \SC.. \EN{0010420081}evaM vidhamahaM kuryaaM niveshaM praapnuyaaM yadi . \EN{0010420083}anyathaa na karishhye tu satyametat.h pitaamahaaH .. \SC.. \EN{0010420091}evaM uktvaa tu sa pitR^I.nshchachaara pR^ithiviiM muniH . {shh} \EN{0010420093}na cha sma labhate bhaaryaaM vR^iddho.ayamiti shaunaka .. \SC.. \EN{0010420101}yadaa nirvedamaapannaH pitR^ibhishchoditastathaa . \EN{0010420103}tadaa.araNyaM sa gatvochchaishchukrosha bhR^isha duHkhitaH .. \SC.. \EN{0010420111}yaani bhuutaani santi iha sthaavaraaNi charaaNi cha . \EN{0010420113}antarhitaani vaa yaani taani shR^iNvantu me vachaH .. \SC.. \EN{0010420121}ugre tapasi vartantaM pitarashchodayanti maam.h . \EN{0010420123}nivishasveti duHkhaartaasteshhaaM priya chikiirshhayaa .. \SC.. \EN{0010420131}niveshaarthyakhilaaM bhuumiM kanyaa bhaikshaM charaami bhoH . \hash \EN{0010420133}daridro duHkha shiilashcha pitR^ibhiH sa.nniyojitaH .. \SC.. \EN{0010420141}yasya kanyaa.asti bhuutasya ye mayeha prakiirtitaaH . \EN{0010420143}te me kanyaaM prayachchhantu charataH sarvato disham.h .. \SC.. \EN{0010420151}mama kanyaa sanaamnii yaa bhaikshavachchodyataa bhavet.h .(chodyataa?) \EN{0010420153}bhareyaM chaiva yaaM naahaM taaM me kanyaaM prayachchhata .. \SC.. \EN{0010420161}tataste pannagaa ye vai jaratkaarau samaahitaaH . \EN{0010420163}taamaadaaya pravR^ittiM te vaasukeH pratyavedayan.h .. \SC.. \EN{0010420171}teshhaaM shrutvaa sa naagendraH kanyaaM taaM samala.nkR^itaam.h . \EN{0010420173}pragR^ihyaaraNyamagamat.h samiipaM tasya pannagaH .. \SC.. \EN{0010420181}tatra taaM bhaikshavat.h kanyaaM praadaat.h tasmai mahaatmane . \EN{0010420183}naagendro vaasukirbrahman.h na sa taaM pratyagR^ihNata .. \SC.. \EN{0010420191}asanaameti vai matvaa bharaNe chaavichaarite . \EN{0010420193}moksha bhaave sthitashchaapi dvandvii bhuutaH parigrahe .. \SC.. \EN{0010420201}tato naama sa kanyaayaaH paprachchha bhR^igu na.ngana . \EN{0010420203}vaasuke bharaNaM chaasyaa na kuryaamityuvaacha ha .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0010430011}vaasukistvabraviid.h vaakyaM jaratkaaruM R^ishhiM tadaa . {shh} \EN{0010430013}sanaamaa tava kanyeyaM svasaa me tapasaa.anvitaa .. \SC.. \EN{0010430021}bharishhyaami cha te bhaaryaaM pratiichchhemaaM dvijottama . \EN{0010430023}rakshaNaM cha karishhye asyaaH sarva shaktyaa tapo dhana .. \SC.. \EN{0010430031}pratishrute tu naagena bharishhye bhaginiimiti . \EN{0010430033}jaratkaarustadaa veshma bhujagasya jagaama ha .. \SC.. \EN{0010430041}tatra mantravidaaM shreshhThastapo vR^iddho mahaa vrataH . \EN{0010430043}jagraaha paaNiM dharmaatmaa vidhi mantra puraskR^itam.h .. \SC.. \EN{0010430051}tato vaasa gR^ihaM shubhraM pannagendrasya sammatam.h . \EN{0010430053}jagaama bhaaryaamaadaaya stuuyamaano maharshhibhiH .. \SC.. \EN{0010430061}shayanaM tatra vai klR^iptaM spardhyaastaraNa saMvR^itam.h . \EN{0010430063}tatra bhaaryaa sahaayaH sa jaratkaaruruvaasa ha .. \SC.. \EN{0010430071}sa tatra samayaM chakre bhaaryayaa saha sattamaH . \EN{0010430073}vipriyaM me na kartavyaM na cha vaachyaM kadaachana .. \SC.. \EN{0010430081}tyajeyamapriye hi tvaaM kR^ite vaasaM cha te gR^ihe . \EN{0010430083}etad.h gR^ihaaNa vachanaM mayaa yat.h samudiiritam.h .. \SC.. \EN{0010430091}tataH parama saMvignaa svasaa naaga patestu saa . \EN{0010430093}atiduHkhaanvitaa vaachaM taM uvaachaivamastviti .. \SC.. \EN{0010430101}tathaiva saa cha bhartaaraM duHkha shiilaM upaacharat.h . \EN{0010430103}upaayaiH shveta kaakiiyaiH priya kaamaa yashasvinii .. \SC.. \EN{0010430111}R^itu kaale tataH snaataa kadaachid.h vaasukeH svasaa . \EN{0010430113}bhartaaraM taM yathaa nyaayaM upatasthe mahaa munim.h .. \SC.. \EN{0010430121}tatra tasyaaH samabhavad.h garbho jvalana sa.nnibhaH . \EN{0010430123}atiiva tapasaa yukto vaishvaanara sama dyutiH . \EN{0010430125}shukla pakshe yathaa somo vyavardhata tathaiva saH .. \SC.. \EN{0010430131}tataH katipayaahasya jaratkaarurmahaa tapaaH . \EN{0010430133}utsa.nge asyaaH shiraH kR^itvaa sushhvaapa parikhinnavat.h .. \SC.. \EN{0010430141}tasmi.nshcha supte viprendre savitaa.astamiyaad.h girim.h . \EN{0010430143}ahnaH parikshaye brahma.nstataH saa.achintayat.h tadaa . \EN{0010430145}vaasukerbhaginii bhiitaa dharma lopaan.h manasvinii .. \SC.. \EN{0010430151}kiM nu me sukR^itaM bhuuyaad.h bharturutthaapanaM na vaa . \EN{0010430153}duHkha shiilo hi dharmaatmaa kathaM naasyaaparaadhnuyaam.h .. \SC.. \EN{0010430161}kopo vaa dharma shiilasya dharma lopo.athavaa punaH . \EN{0010430163}dharma lopo gariiyaan.h vai syaad.h atretyakaron.h manaH .. \SC.. \EN{0010430171}utthaapayishhye yadyenaM dhruvaM kopaM karishhyati . \EN{0010430173}dharma lopo bhaved.h asya sa.ndhyaa.atikramaNe dhruvam.h .. \SC.. \EN{0010430181}iti nishchitya manasaa jaratkaarurbhuja.ngamaa . \EN{0010430183}taM R^ishhiM diipta tapasaM shayaanamanalopamam.h . \EN{0010430185}uvaachedaM vachaH shlakshNaM tato madhura bhaashhiNii .. \SC.. \EN{0010430191}uttishhTha tvaM mahaa bhaaga suuryo.astaM upagachchhati . \EN{0010430193}sa.ndhyaaM upaassva bhagavann.h apaH spR^ishhTvaa yata vrataH .. \SC.. \EN{0010430201}praadushh kR^itaagni hotro.ayaM muhuurto ramya daaruNaH . \EN{0010430203}sa.ndhyaa pravartate cheyaM pashchimaayaaM dishi prabho .. \SC.. \EN{0010430211}evaM uktaH sa bhagavaan.h jaratkaarurmahaa tapaaH . \EN{0010430213}bhaaryaaM prasphuramaaNa oshhThaidaM vachanamabraviit.h .. \SC.. \EN{0010430221}avamaanaH prayukto.ayaM tvayaa mama bhuja.ngame . \EN{0010430223}samiipe te na vatsyaami gamishhyaami yathaa gatam.h .. \SC.. \EN{0010430231}na hi tejo.asti vaamoru mayi supte vibhaavasoH . \EN{0010430233}astaM gantuM yathaa kaalamiti me hR^idi vartate .. \SC.. \EN{0010430241}na chaapyavamatasyeha vastuM rocheta kasyachit.h . \EN{0010430243}kiM punardharma shiilasya mama vaa madvidhasya vaa .. \SC.. \EN{0010430251}evaM uktaa jaratkaarurbhartraa hR^idaya kaMpanam.h . \EN{0010430253}abraviid.h bhaginii tatra vaasukeH sa.nniveshane .. \SC.. \EN{0010430261}naavamaanaat.h kR^itavatii tavaahaM pratibodhanam.h . \EN{0010430263}dharma lopo na te vipra syaad.h ityetat.h kR^itaM mayaa .. \SC.. \EN{0010430271}uvaacha bhaaryaamityukto jaratkaarurmahaa tapaaH . \EN{0010430273}R^ishhiH kopa samaavishhTastyaktu kaamo bhuja.ngamaam.h .. \SC.. \EN{0010430281}na me vaag.h anR^itaM praaha gamishhye ahaM bhuja.ngame . \EN{0010430283}samayo hyeshha me puurvaM tvayaa saha mithaH kR^itaH .. \SC.. \EN{0010430291}sukhamasmyushhito bhadre bruuyaastvaM bhraataraM shubhe . \EN{0010430293}ito mayi gate bhiiru gataH sa bhagavaan.h iti . \EN{0010430295}tvaM chaapi mayi nishhkraante na shokaM kartumarhasi .. \SC.. \EN{0010430301}ityuktaa saa.anavadyaa.ngii pratyuvaacha patiM tadaa . \EN{0010430303}jaratkaaruM jaratkaarushchintaa shoka paraayaNaa .. \SC.. \hash \EN{0010430311}baashhpa gadgadayaa vaachaa mukhena parishushhyataa . \EN{0010430313}kR^itaaJNjalirvaraarohaa paryashru nayanaa tataH . \EN{0010430315}dhairyamaalaMbya vaamorurhR^idayena pravepataa .. \SC.. \EN{0010430321}na maamarhasi dharmaGYa parityaktumanaagasam.h . \EN{0010430323}dharme sthitaaM sthito dharme sadaa priya hite rataam.h .. \SC.. \EN{0010430331}pradaane kaaraNaM yachcha mama tubhyaM dvijottama . \EN{0010430333}tad.h alabdhavatiiM mandaaM kiM maaM vakshyati vaasukhiH .. \SC.. \EN{0010430341}maatR^i shaapaabhibhuutaanaaM GYaatiinaaM mama sattama . \EN{0010430343}apatyamiipshhitaM tvattastachcha taavan.h na dR^ishyate .. \SC.. \EN{0010430351}tvatto hyapatya laabhena GYaatiinaaM me shivaM bhavet.h . \EN{0010430353}saMprayogo bhaven.h naayaM mama moghastvayaa dvija .. \SC.. \EN{0010430361}GYaatiinaaM hitamichchhantii bhagava.nstvaaM prasaadaye . \EN{0010430363}imamavyakta ruupaM me garbhamaadhaaya sattama . \EN{0010430365}kathaM tyaktvaa mahaatmaa san.h gantumichchhasyanaagasam.h .. \SC.. \EN{0010430371}evaM uktastu sa munirbhaaryaaM vachanamabraviit.h . \EN{0010430373}yadyuktamanuruupaM cha jaratkaarustapo dhanaH .. \SC.. \EN{0010430381}astyeshha garbhaH subhage tava vaishvaanaropamaH . \EN{0010430383}R^ishhiH parama dharmaatmaa veda vedaa.nga paaragaH .. \SC.. \EN{0010430391}evaM uktvaa sa dharmaatmaa jaratkaarurmahaan.h R^ishhiH . \EN{0010430393}ugraaya tapase bhuuyo jagaama kR^ita nishchayaH .. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0010440011}gata maatraM tu bhartaaraM jaratkaaruravedayat.h . {shh} \EN{0010440013}bhraatustvaritamaagamya yathaatathyaM tapo dhana .. \SC.. \EN{0010440021}tataH sa bhujaga shreshhThaH shrutvaa sumahad.h apriyam.h . \EN{0010440023}uvaacha bhaginiiM diinaaM tadaa diinataraH svayam.h .. \SC.. \EN{0010440031}jaanaami bhadre yat.h kaaryaM pradaane kaaraNaM cha yat.h . \EN{0010440033}pannagaanaaM hitaarthaaya putraste syaat.h tato yadi .. \SC.. \EN{0010440041}sa sarpa satraat.h kila no mokshayishhyati viiryavaan.h . \EN{0010440043}evaM pitaamahaH puurvaM uktavaan.h maaM suraiH saha .. \SC.. \EN{0010440051}apyasti garbhaH subhage tasmaat.h te muni sattamaat.h . \EN{0010440053}na chechchhaamyaphalaM tasya daara karma maniishhiNaH .. \SC.. \EN{0010440061}kaamaM cha mama na nyaayyaM prashhTuM tvaaM kaaryamiidR^isham.h . \EN{0010440063}kiM tu kaarya gariiyastvaat.h tatastvaa.ahamachuuchudam.h .. \SC.. \EN{0010440071}durvaasataaM viditvaa cha bhartuste atitapasvinaH . \EN{0010440073}nainamanvaagamishhyaami kadaachidd.h hi shapet.h sa maam.h .. \SC.. \EN{0010440081}aachakshva bhadre bhartustvaM sarvameva vicheshhTitam.h . \EN{0010440083}shalyaM uddhara me ghoraM bhadre hR^idi chira sthitam.h .. \SC.. \EN{0010440091}jaratkaarustato vaakyamityuktaa pratyabhaashhata . \EN{0010440093}aashvaasayantii sa.ntaptaM vaasukiM pannageshvaram.h .. \SC.. \EN{0010440101}pR^ishhTo mayaa.apatya hetoH sa mahaatmaa mahaa tapaaH . \EN{0010440103}asti ityudaraM uddishya mamedaM gatavaa.nshcha saH .. \SC.. \EN{0010440111}svaireshhvapi na tenaahaM smaraami vitathaM kvachit.h . \EN{0010440113}ukta puurvaM kuto raajan.h saaMparaaye sa vakshyati .. \SC.. \EN{0010440121}na sa.ntaapastvayaa kaaryaH kaaryaM prati bhuja.ngame . \EN{0010440123}utpatsyati hi te putro jvalanaarka sama dyutiH .. \SC.. \EN{0010440131}ityuktvaa hi sa maaM bhraatargato bhartaa tapo vanam.h . \EN{0010440133}tasmaad.h vyetu paraM duHkhaM tavedaM manasi sthitam.h .. \SC.. \EN{0010440141}etat.h shrutvaa sa naagendro vaasukiH parayaa mudaa . \EN{0010440143}evamastviti tad.h vaakyaM bhaginyaaH pratyagR^ihNata .. \SC.. \EN{0010440151}saantva maanaartha daanaishcha puujayaa chaanuruupayaa . \EN{0010440153}sodaryaaM puujayaamaasa svasaaraM pannagottamaH .. \SC.. \EN{0010440161}tataH sa vavR^idhe garbho mahaa tejaa ravi prabhaH . \EN{0010440163}yathaa somo dvija shreshhTha shukla pakshodito divi .. \SC.. \EN{0010440171}yathaa kaalaM tu saa brahman.h prajaGYe bhujaga svasaa . \EN{0010440173}kumaaraM deva garbhaabhaM pitR^i maatR^i bhayaapaham.h .. \SC.. \EN{0010440181}vavR^idhe sa cha tatraiva naaga raaja niveshane . \EN{0010440183}vedaa.nshchaadhijage saa.ngaan.h bhaargavaachchyavanaatmajaat.h .. \SC.. \EN{0010440191}charita vrato baalaiva buddhi sattva guNaanvitaH . \EN{0010440193}naama chaasyaabhavat.h khyaataM lokeshhvaastiikaityuta .. \SC.. \EN{0010440201}asti ityuktvaa gato yasmaat.h pitaa garbhasthameva tam.h . \EN{0010440203}vanaM tasmaad.h idaM tasya naamaastiiketi vishrutam.h .. \SC.. \EN{0010440211}sa baalaiva tatrasthashcharann.h amita buddhimaan.h . \EN{0010440213}gR^ihe pannaga raajasya prayatnaat.h paryarakshyata .. \SC.. \EN{0010440221}bhagavaan.h iva deveshaH shuula paaNirhiraNyadaH . \EN{0010440223}vivardhamaanaH sarvaa.nstaan.h pannagaan.h abhyaharshhayat.h .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0010450011}yad.h apR^ichchhat.h tadaa raajaa mantriNo janamejayaH . {z} \EN{0010450013}pituH svarga gatiM tan.h me vistareNa punarvada .. \SC.. \EN{0010450021}shR^iNu brahman.h yathaa pR^ishhTaa mantriNo nR^ipatestadaa . {shh} \EN{0010450023}aakhyaatavantaste sarve nidhanaM tat.h parikshitaH .. \SC.. \EN{0010450031}jaananti tu bhavantastad.h yathaa vR^ittaH pitaa mama . {j} \EN{0010450033}aasiid.h yathaa cha nidhanaM gataH kaale mahaa yashaaH .. \SC.. \EN{0010450041}shrutvaa bhavat.h sakaashaadd.h hi piturvR^ittamasheshhataH . \EN{0010450043}kalyaaNaM pratipatsyaami vipariitaM na jaatuchit.h .. \SC.. \EN{0010450051}mantriNo.athaabruvan.h vaakyaM pR^ishhTaastena mahaatmanaa . {shh} \EN{0010450053}sarva dharmavidaH praaGYaa raajaanaM janamejayam.h .. \SC.. \EN{0010450061}dharmaatmaa cha mahaatmaa cha prajaa paalaH pitaa tava . \EN{0010450063}aasiid.h iha yathaa vR^ittaH sa mahaatmaa shR^iNushhva tat.h .. \SC.. \EN{0010450071}chaaturvarNyaM sva dharmasthaM sa kR^itvaa paryarakshata . \EN{0010450073}dharmato dharmavid.h raajaa dharmo vigrahavaan.h iva .. \SC.. \EN{0010450081}raraksha pR^ithiviiM deviiM shriimaan.h atula vikramaH . \EN{0010450083}dveshhTaarastasya naivaasan.h sa cha na dveshhTi ka.nchana . \EN{0010450085}samaH sarveshhu bhuuteshhu prajaa patirivaabhavat.h .. \SC.. \EN{0010450091}braahmaNaaH kshatriyaa vaishyaaH shuudraashchaiva sva karmasu . \EN{0010450093}sthitaaH sumanaso raaja.nstena raaGYaa svanushhThitaaH .. \SC.. \EN{0010450101}vidhavaa.anaatha kR^ipaNaan.h vikalaa.nshcha babhaara saH . \EN{0010450103}sudarshaH sarva bhuutaanaamaasiit.h somaivaaparaH .. \SC.. \EN{0010450111}tushhTa pushhTa janaH shriimaan.h satya vaag.h dR^iDha vikramaH . \EN{0010450113}dhanurvede cha shishhyo.abhuun.h nR^ipaH shaaradvatasya saH .. \SC.. \EN{0010450121}govindasya priyashchaasiit.h pitaa te janamejaya . \EN{0010450123}lokasya chaiva sarvasya priyaasiin.h mahaa yashaaH .. \SC.. \EN{0010450131}parikshiiNeshhu kurushhu . uttaraayaamajaayata . \hash \EN{0010450133}parikshid.h abhavat.h tena saubhadrasyaatmajo balii .. \SC.. \EN{0010450141}raaja dharmaartha kushalo yuktaH sarva guNairnR^ipaH . \EN{0010450143}jitendriyashchaatmavaa.nshcha medhaavii vR^iddha sevitaH .. \SC.. \EN{0010450151}shhaD vargavin.h mahaa buddhirniiti dharmavid.h uttamaH . \EN{0010450153}prajemaastava pitaa shhashhTiM varshhaaNyapaalayat.h . \EN{0010450155}tato dishhTaantamaapannaH sarpeNaanativartitam.h .. \SC.. \EN{0010450161}tatastvaM purushha shreshhTha dharmeNa pratipedivaan.h . \EN{0010450163}idaM varshha sahasraaya raajyaM kuru kulaagatam.h . \EN{0010450165}baalaivaabhijaato.asi sarva bhuutaanupaalakaH .. \SC.. \EN{0010450171}naasmin.h kule jaatu babhuuva raajaa . yo na prajaanaaM hita kR^it.h priyashcha . {j} \EN{0010450173}visheshhataH prekshya pitaamahaanaam.h . vR^ittaM mahad.h vR^itta paraayaNaanaam.h .. \SC.. \EN{0010450181}kathaM nidhanamaapannaH pitaa mama tathaa vidhaH . \EN{0010450183}aachakshadhvaM yathaavan.h me shrotumichchhaami tattvataH .. \SC.. \EN{0010450191}evaM sa.nchoditaa raaGYaa mantriNaste naraadhipam.h . {shh} \EN{0010450193}uuchuH sarve yathaa vR^ittaM raaGYaH priya hite rataaH .. \SC.. \EN{0010450201}babhuuva mR^igayaa shiilastava raajan.h pitaa sadaa . \EN{0010450203}yathaa paaNDurmahaa bhaago dhanurdhara varo yudhi . \EN{0010450205}asmaasvaasajya sarvaaNi raaja kaaryaaNyasheshhataH .. \SC.. \EN{0010450211}sa kadaachid.h vana charo mR^igaM vivyaadha patriNaa . \EN{0010450213}viddhvaa chaanvasarat.h tuurNaM taM mR^igaM gahane vane .. \SC.. \EN{0010450221}padaatirbaddha nistri.nshastataayudha kalaapavaan.h . \EN{0010450223}na chaasasaada gahane mR^igaM nashhTaM pitaa tava .. \SC.. \EN{0010450231}parishraanto vayaHsthashcha shhashhTi varshho jaraa.anvitaH . \EN{0010450233}kshudhitaH sa mahaa.araNye dadarsha munimantike .. \SC.. \EN{0010450241}sa taM paprachchha raajendro muniM mauna vrataanvitam.h . \EN{0010450243}na cha ki.nchid.h uvaachainaM sa muniH pR^ichchhato.api san.h .. \SC.. \EN{0010450251}tato raajaa kshut.h shramaartastaM muniM sthaaNuvat.h sthitam.h . \EN{0010450253}mauna vrata dharaM shaantaM sadyo manyu vashaM yayau .. \SC.. \EN{0010450261}na bubodha hi taM raajaa mauna vrata dharaM munim.h . \EN{0010450263}sa taM manyu samaavishhTo dharshhayaamaasa te pitaa .. \SC.. \EN{0010450271}mR^itaM sarpaM dhanushh koTyaa samutkshipya dharaa talaat.h . \EN{0010450273}tasya shuddhaatmanaH praadaat.h skandhe bharata sattama .. \SC.. \EN{0010450281}na chovaacha sa medhaavii tamatho saadhvasaadhu vaa . \EN{0010450283}tasthau tathaiva chaakrudhyan.h sarpaM skandhena dhaarayan.h .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0010460011}tataH sa raajaa raajendra skandhe tasya bhuja.ngamam.h . {mantriNah} \EN{0010460013}muneH kshut.h kshaamaasajya sva puraM punaraayayau .. \SC.. \EN{0010460021}R^ishhestasya tu putro.abhuud.h gavi jaato mahaa yashaaH . \EN{0010460023}shR^i.ngii naama mahaa tejaastigma viiryo.atikopanaH .. \SC.. \EN{0010460031}brahmaaNaM so.abhyupaagamya muniH puujaaM chakaara ha . \EN{0010460033}anuGYaato gatastatra shR^i.ngii shushraava taM tadaa . \EN{0010460035}sakhyuH sakaashaat.h pitaraM pitraa te dharshhitaM tathaa .. \SC.. \EN{0010460041}mR^itaM sarpaM samaasaktaM pitraa te janamejaya . \EN{0010460043}vahantaM kuru shaarduula skandhenaanapakaariNam.h .. \SC.. \EN{0010460051}tapasvinamatiivaatha taM muni pravaraM nR^ipa . \hash \EN{0010460053}jitendriya vishuddhaM cha sthitaM karmaNyathaadbhute .. \SC.. \EN{0010460061}tapasaa dyotitaatmaanaM sveshhva.ngeshhu yataM tathaa . \EN{0010460063}shubhaachaaraM shubha kathaM susthiraM tamalolupam.h .. \SC.. \EN{0010460071}akshudramanasuuyaM cha vR^iddhaM mauna vrate sthitam.h . \EN{0010460073}sharaNyaM sarva bhuutaanaaM pitraa viprakR^itaM tava .. \SC.. \EN{0010460081}shashaapaatha sa tat.h shrutvaa pitaraM te rushhaa.anvitaH . \EN{0010460083}R^ishheH putro mahaa tejaa baalo.api sthavirairvaraH .. \SC.. \EN{0010460091}sa kshipraM udakaM spR^ishhTvaa roshhaad.h idaM uvaacha ha . \EN{0010460093}pitaraM te abhisa.ndhaaya tejasaa prajvalann.h iva .. \SC.. \EN{0010460101}anaagasi gurau yo me mR^itaM sarpamavaasR^ijat.h . \EN{0010460103}taM naagastakshakaH kruddhastejasaa saadayishhyati . \EN{0010460105}sapta raatraad.h itaH paapaM pashya me tapaso balam.h .. \SC.. \EN{0010460111}ityuktvaa prayayau tatra pitaa yatraasya so.abhavat.h . \EN{0010460113}dR^ishhTvaa cha pitaraM tasmai shaapaM taM pratyavedayat.h .. \SC.. \EN{0010460121}sa chaapi muni shaarduulaH preshhayaamaasa te pituH . \EN{0010460123}shapto.asi mama putreNa yatto bhava mahii pate . \EN{0010460125}takshakastvaaM mahaa raaja tejasaa saadayishhyati .. \SC.. \EN{0010460131}shrutvaa tu tad.h vacho ghoraM pitaa te janamejaya . \EN{0010460133}yatto.abhavat.h paritrastastakshakaat.h pannagottamaat.h .. \SC.. \EN{0010460141}tatastasmi.nstu divase saptame samupasthite . \EN{0010460143}raaGYaH samiipaM brahma R^ishhiH kaashyapo gantumaichchhata .. \SC.. \EN{0010460151}taM dadarshaatha naagendraH kaashyapaM takshakastadaa . \EN{0010460153}tamabraviit.h pannagendraH kaashyapaM tvaritaM vrajan.h . \EN{0010460155}kva bhavaa.nstvarito yaati kiM cha kaaryaM chikiirshhati .. \SC.. \EN{0010460161}yatra raajaa kuru shreshhThaH parikshin.h naama vai dvijaH . {k} \EN{0010460163}takshakeNa bhuja.ngena dhakshyate kila tatra vai .. \SC.. \EN{0010460171}gachchhaamyahaM taM tvaritaH sadyaH kartumapajvaram.h . \EN{0010460173}mayaa.abhipannaM taM chaapi na sarpo dharshhayishhyati .. \SC.. \EN{0014860011}kimarthaM taM mayaa dashhTaM sa.njiivayitumichchhasi . {T} \EN{0010460183}bruuhi kaamamahaM te adya dadmi svaM veshma gamyataam.h .. \SC.. \EN{0010460191}dhana lipsurahaM tatra yaami ityuktashcha tena saH . \hash {mantriNah} \EN{0010460193}taM uvaacha mahaatmaanaM maanayan.h shlakshNayaa giraa .. \SC.. \EN{0010460201}yaavad.h dhanaM praarthayase tasmaad.h raaGYastato.adhikam.h . \EN{0010460203}gR^ihaaNa mattaiva tvaM sa.nnivartasva chaanagha .. \SC.. \EN{0010460211}saivaM ukto naagena kaashyapo dvipadaaM varaH . \EN{0010460213}labdhvaa vittaM nivavR^ite takshakaad.h yaavad.h iipsitam.h .. \SC.. \EN{0010460221}tasmin.h pratigate vipre chhadmanopetya takshakaH . \EN{0010460223}taM nR^ipaM nR^ipati shreshhTha pitaraM dhaarmikaM tava .. \SC.. \EN{0010460231}praasaadasthaM yattamapi dagdhavaan.h vishha vahninaa . \EN{0010460233}tatastvaM purushha vyaaghra vijayaayaabhishhechitaH .. \SC.. \EN{0010460241}etad.h dR^ishhTaM shrutaM chaapi yathaavan.h nR^ipa sattama . \EN{0010460243}asmaabhirnikhilaM sarvaM kathitaM te sudaaruNam.h .. \SC.. \EN{0010460251}shrutvaa chaitaM nR^ipa shreshhTha paarthivasya paraabhavam.h . \EN{0010460253}asya cha R^ishherutta.nkasya vidhatsva yad.h anantaram.h .. \SC.. \EN{0010460261}etat.h tu shrotumichchhaami . aTavyaaM nirjane vane . \hash {j} \EN{0010460263}sa.vaadaM pannagendrasya kaashyapasya cha yat.h tadaa .. \SC.. \EN{0010460271}kena dR^ishhTaM shrutaM chaapi bhavataaM shrotramaagatam.h . \EN{0010460273}shrutvaa chaatha vidhaasyaami pannagaantakariiM matim.h .. \SC.. \EN{0010460281}shR^iNu raajan.h yathaa.asmaakaM yenaitat.h kathitaM puraa . {m} \EN{0010460283}samaagamaM dvijendrasya pannagendrasya chaadhvani .. \SC.. \EN{0010460291}tasmin.h vR^ikshe naraH kashchid.h indhanaarthaaya paarthiva . \EN{0010460293}vichinvan.h puurvamaaruuDhaH shushhka shaakhaM vanaspatim.h . \EN{0010460295}abudhyamaanau taM tatra vR^ikshasthaM pannaga dvijau .. \SC.. \EN{0010460301}sa tu tenaiva vR^iksheNa bhasmii bhuuto.abhavat.h tadaa . \EN{0010460303}dvija prabhaavaad.h raajendra jiivitaH savanaspatiH .. \SC.. \EN{0010460311}tena gatvaa nR^ipa shreshhTha nagare asmin.h niveditam.h . \EN{0010460313}yathaa vR^ittaM tu tat.h sarvaM takshakasya dvijasya cha .. \SC.. \EN{0010460321}etat.h te kathitaM raajan.h yathaa vR^ittaM yathaa shrutam.h . \EN{0010460323}shrutvaa tu nR^ipa shaarduula prakurushhva yathepsitam.h .. \SC.. \EN{0010460331}mantriNaaM tu vachaH shrutvaa sa raajaa janamejayaH . {shh} \EN{0010460333}paryatapyata duHkhaartaH pratyapi.nshhat.h kare karam.h .. \SC.. \EN{0010460341}niHshvaasaM ushhNamasakR^id.h diirghaM raajiiva lochanaH . \EN{0010460343}mumochaashruuNi cha tadaa netraabhyaaM pratataM nR^ipaH . \EN{0010460345}uvaacha cha mahii paalo duHkha shoka samanvitaH .. \SC.. \EN{0010460351}shrutvaitad.h bhavataaM vaakyaM piturme svargatiM prati . \EN{0010460353}nishchiteyaM mama matiryaa vai taaM me nibodhata .. \SC.. \EN{0010460361}anantaramahaM manye takshakaaya duraatmane . \EN{0010460363}pratikartavyamityeva yena me hi.nsitaH pitaa .. \SC.. \EN{0010460371}R^ishherhi shR^i.ngervachanaM kR^itvaa dagdhvaa cha paarthivam.h . \hash \EN{0010460373}yadi gachchhed.h asau paapo nanu jiivet.h pitaa mama .. \SC.. \EN{0010460381}parihiiyeta kiM tasya yadi jiivet.h sa paarthivaH . \EN{0010460383}kaashyapasya prasaadena mantriNaaM sunayena cha .. \SC.. \EN{0010460391}sa tu vaaritavaan.h mohaat.h kaashyapaM dvija sattamam.h . \EN{0010460393}sa.njijiivayishhuM praaptaM raajaanamaparaajitam.h .. \SC.. \EN{0010460401}mahaan.h atikramo hyeshha takshakasya duraatmanaH . \EN{0010460403}dvijasya yo.adadad.h dravyaM maa nR^ipaM jiivayed.h iti .. \SC.. \EN{0010460411}utta.nkasya priyaM kurvann.h aatmanashcha mahat.h priyam.h . \EN{0010460413}bhavataaM chaiva sarveshhaaM yaasyaamyapachitiM pituH .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0010470011}evaM uktvaa tataH shriimaan.h mantribhishchaanumoditaH . %q {shh} \EN{0010470013}aaruroha pratiGYaaM sa sarpa satraaya paarthivaH . \EN{0010470015}brahman.h bharata shaarduulo raajaa paarikshitastadaa .. \SC.. \EN{0010470021}purohitamathaahuuya R^itvijaM vasudhaa.adhipaH . \EN{0010470023}abraviid.h vaakya saMpannaH saMpad.h artha karaM vachaH .. \SC.. \EN{0010470031}yo me hi.nsitavaa.nstaataM takshakaH sa duraatmavaan.h . \EN{0010470033}pratikuryaaM yathaa tasya tad.h bhavanto bruvantu me .. \SC.. \EN{0010470041}api tat.h karma viditaM bhavataaM yena pannagam.h . \EN{0010470043}takshakaM saMpradiipte agnau praapsye ahaM sahabaandhavam.h .. \SC.. \EN{0010470051}yathaa tena pitaa mahyaM puurvaM dagdho vishhaagninaa . \EN{0010470053}tathaa.ahamapi taM paapaM dagdhumichchhaami pannagam.h .. \SC.. \EN{0010470061}asti raajan.h mahat.h satraM tvad.h arthaM deva nirmitam.h . {R^itvijah} \EN{0010470063}sarpa satramiti khyaataM puraaNe kathyate nR^ipa .. \SC.. \EN{0010470071}aahartaa tasya satrasya tvan.h naanyo.asti naraadhipa . \EN{0010470073}iti pauraaNikaaH praahurasmaakaM chaasti sa kratuH .. \SC.. \EN{0010470081}evaM uktaH sa raaja R^ishhirmene sarpaM hi takshakam.h . {shh} \EN{0010470083}hutaashana mukhaM diiptaM pravishhTamiti sattama .. \SC.. \EN{0010470091}tato.abraviin.h mantravidastaan.h raajaa braahmaNaa.nstadaa . \EN{0010470093}aaharishhyaami tat.h satraM saMbhaaraaH saMbhriyantu me .. \SC.. \EN{0010470101}tataste . R^itvijastasya shaastrato dvija sattama . \EN{0010470103}deshaM taM maapayaamaasuryaGYaayatana kaaraNaat.h . \EN{0010470105}yathaavaj.h GYaana vidushhaH sarve buddhyaa paraM gataaH .. \SC.. \EN{0010470111}R^iddhyaa paramayaa yuktamishhTaM dvija gaNaayutam.h . \EN{0010470113}prabhuuta dhana dhaanyaaDhyaM R^itvigbhiH suniveshitam.h .. \SC.. \EN{0010470121}nirmaaya chaapi vidhivad.h yaGYaayatanamiipsitam.h . \EN{0010470123}raajaanaM diikshayaamaasuH sarpa satraaptaye tadaa .. \SC.. \EN{0010470131}idaM chaasiit.h tatra puurvaM sarpa satre bhavishhyati . \EN{0010470133}nimittaM mahad.h utpannaM yaGYa vighna karaM tadaa .. \SC.. \EN{0010470141}yaGYasyaayatane tasmin.h kriyamaaNe vacho.abraviit.h . \EN{0010470143}sthapatirbuddhi saMpanno vaastu vidyaa vishaaradaH .. \SC.. \EN{0010470151}ityabraviit.h suutra dhaaraH suutaH pauraaNikastadaa . \EN{0010470153}yasmin.h deshe cha kaale cha maapaneyaM pravartitaa . \EN{0010470155}braahmaNaM kaaraNaM kR^itvaa naayaM sa.nsthaasyate kratuH .. \SC.. \EN{0010470161}etat.h shrutvaa tu raajaa sa praag.h diikshaa kaalamabraviit.h . \EN{0010470163}kshattaaraM neha me kashchid.h aGYaataH pravished.h iti .. \SC.. \EN{0010470171}tataH karma pravavR^ite sarpa satre vidhaanataH . \EN{0010470173}paryakraama.nshcha vidhivat.h sve sve karmaNi yaajakaaH .. \SC.. \EN{0010470181}paridhaaya kR^ishhNa vaasaa.nsi dhuuma samrakta lochanaaH . \EN{0010470183}juhuvurmantravachchaiva samiddhaM jaata vedasam.h .. \SC.. \EN{0010470191}kaMpayantashcha sarveshhaaM uragaaNaaM manaa.nsi te . \EN{0010470193}sarpaan.h aajuhuvustatra sarvaan.h agni mukhe tadaa .. \SC.. \EN{0010470201}tataH sarpaaH samaapetuH pradiipte havya vaahane . \EN{0010470203}viveshhTamaanaaH kR^ipaNaa.a.ahvayantaH parasparam.h .. \SC.. \EN{0010470211}visphurantaH shvasantashcha veshhTayantastathaa pare . \EN{0010470213}puchchhaiH shirobhishcha bhR^ishaM chitra bhaanuM prapedire .. \SC.. \EN{0010470221}shvetaaH kR^ishhNaashcha niilaashcha sthaviraaH shishavastathaa . \EN{0010470223}ruvanto bhairavaan.h naadaan.h peturdiipte vibhaavasau .. \SC.. \EN{0010470231}evaM shata sahasraaNi prayutaanyarbudaani cha . \EN{0010470233}avashaani vinashhTaani pannagaanaaM dvijottama .. \SC.. \EN{0010470241}indureva tatraanye hasti hastevaapare . \hash \EN{0010470243}matteva cha maata.ngaa mahaa kaayaa mahaa balaaH .. \SC.. \EN{0010470251}uchchaavachaashcha bahavo naanaa varNaa vishholbaNaaH . \EN{0010470253}ghoraashcha parigha prakhyaa danda shuukaa mahaa balaaH . \EN{0010470255}prapeturagnaavuragaa maatR^i vaag.h daNDa piiDitaaH .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0010480011}sarpa satre tadaa raaGYaH paaNDaveyasya dhiimataH . {z} \EN{0010480013}janamejayasya ke tvaasann.h R^itvijaH parama R^ishhayaH .. \SC.. \EN{0010480021}ke sadasyaa babhuuvushcha sarpa satre sudaaruNe . \EN{0010480023}vishhaada janane atyarthaM pannagaanaaM mahaa bhaye .. \SC.. \EN{0010480031}sarvaM vistaratastaata bhavaan.h sha.nsitumarhati . \EN{0010480033}sarpa satra vidhaanaGYaa viGYeyaaste hi suutaja .. \SC.. \EN{0010480041}hanta te kathayishhyaami naamaani iha maniishhiNaam.h . {shhuuta} \EN{0010480043}ye . R^itvijaH sadasyaashcha tasyaasan.h nR^ipatestadaa .. \SC.. \EN{0010480051}tatra hotaa babhuuvaatha braahmaNashchaNDa bhaargavaH . \EN{0010480053}chyavanasyaanvaye jaataH khyaato vedavidaaM varaH .. \SC.. \EN{0010480061}udgaataa braahmaNo vR^iddho vidvaan.h kautsaarya jaiminiH . \EN{0010480063}brahmaa.abhavat.h shaar.nga ravo . adhvaryurbodha pi.ngalaH .. \SC.. \EN{0010480071}sadasyashchaabhavad.h vyaasaH putra shishhya sahaayavaan.h . \EN{0010480073}uddaalakaH shamaThakaH shveta ketushcha paJNchamaH .. \SC.. \EN{0010480081}asito devalashchaiva naaradaH parvatastathaa . \EN{0010480083}aatreyaH kuNDa jaTharo dvijaH kuTi ghaTastathaa .. \SC.. \EN{0010480091}vaatsyaH shruta shravaa vR^iddhastapaH svaadhyaaya shiilavaan.h . \EN{0010480093}kahoDo deva sharmaa cha maudgalyaH shama saubharaH .. \SC.. \EN{0010480101}ete chaanye cha bahavo braahmaNaaH sa.nshita vrataaH . \EN{0010480103}sadasyaa.abhava.nstatra satre paarikshitasya ha .. \SC.. \EN{0010480111}juhvatsv R^itvikshvatha tadaa sarpa satre mahaa kratau . \EN{0010480113}ahayaH praapata.nstatra ghoraaH praaNi bhayaavahaaH .. \SC.. \EN{0010480121}vasaa medo vahaaH kulyaa naagaanaaM saMpravartitaaH . \hash \EN{0010480123}vavau gandhashcha tumulo dahyataamanishaM tadaa .. \SC.. \EN{0010480131}patataaM chaiva naagaanaaM dhishhThitaanaaM tathaa.aMbare . \EN{0010480133}ashruuyataanishaM shabdaH pachyataaM chaagninaa bhR^isham.h .. \SC.. \EN{0010480141}takshakastu sa naagendraH pura.ndara niveshanam.h . \EN{0010480143}gataH shrutvaiva raajaanaM diikshitaM janamejayam.h .. \SC.. \EN{0010480151}tataH sarvaM yathaa vR^ittamaakhyaaya bhujagottamaH . \EN{0010480153}agachchhat.h sharaNaM bhiitaagaskR^itvaa pura.ndaram.h .. \SC.. \EN{0010480161}tamindraH praaha supriito na tavaasti iha takshaka . \EN{0010480163}bhayaM naagendra tasmaad.h vai sarpa satraat.h katha.nchana .. \SC.. \EN{0010480171}prasaadito mayaa puurvaM tavaarthaaya pitaamahaH . \EN{0010480173}tasmaat.h tava bhayaM naasti vyetu te maanaso jvaraH .. \SC.. \EN{0010480181}evamaashvaasitastena tataH sa bhujagottamaH . \EN{0010480183}uvaasa bhavane tatra shakrasya muditaH sukhii .. \SC.. \EN{0010480191}ajasraM nipatatsvagnau naageshhu bhR^isha duHkhitaH . \EN{0010480193}alpa sheshha pariivaaro vaasukiH paryatapyata .. \SC.. \EN{0010480201}kashmalaM chaavishad.h ghoraM vaasukiM pannageshvaram.h . \EN{0010480203}sa ghuurNamaana hR^idayo bhaginiimidamabraviit.h .. \SC.. \EN{0010480211}dahyante a.ngaani me bhadre disho na pratibhaanti cha . \EN{0010480213}siidaami iva cha sammohaad.h ghuurNati iva cha me manaH .. \SC.. \EN{0010480221}dR^ishhTirbhramati me atiiva hR^idayaM diiryati iva cha . \EN{0010480223}patishhyaamyavasho.adyaahaM tasmin.h diipte vibhaavasau .. \SC.. \EN{0010480231}paarikshitasya yaGYo.asau vartate asmajjighaa.nsayaa . \EN{0010480233}vyaktaM mayaa.api gantavyaM pitR^i raaja niveshanam.h .. \SC.. \EN{0010480241}ayaM sa kaalaH saMpraapto yad.h arthamasi me svasaH . \EN{0010480243}jaratkaaroH puraa dattaa saa traahyasmaan.h sabaandhavaan.h .. \SC.. \EN{0010480251}aastiikaH kila yaGYaM taM vartantaM bhujagottame . \EN{0010480253}pratishhetsyati maaM puurvaM svayamaaha pitaamahaH .. \SC.. \EN{0010480261}tad.h vatse bruuhi vatsaM svaM kumaaraM vR^iddha sammatam.h . \EN{0010480263}mamaadya tvaM sabhR^ityasya mokshaarthaM veda vittamam.h .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0010490011}tataahuuya putraM svaM jaratkaarurbhuja.ngamaa . {shh} \EN{0010490013}vaasukernaaga raajasya vachanaad.h idamabraviit.h .. \SC.. \EN{0010490021}ahaM tava pituH putra bhraatraa dattaa nimittataH . \EN{0010490023}kaalaH sa chaayaM saMpraaptastat.h kurushhva yathaa tatham.h .. \SC.. \EN{0010490031}kiM nimittaM mama piturdattaa tvaM maatulena me . {aastiika} \EN{0010490033}tan.h mamaachakshva tattvena shrutvaa kartaa.asmi tat.h tathaa .. \SC.. \EN{0010490041}tataachashhTa saa tasmai baandhavaanaaM hitaishhiNii . {shh} \EN{0010490043}bhaginii naaga raajasya jaratkaaruraviklavaa .. \SC.. \EN{0010490051}bhujagaanaamasheshhaaNaaM maataa kadruuriti shrutiH . \hash \EN{0010490053}tayaa shaptaa rushhitayaa sutaa yasmaan.h nibodha tat.h .. \SC.. \EN{0010490061}uchchhaiH shravaaH so.ashva raajo yan.h mithyaa na kR^ito mama . \EN{0010490063}vinataa nimittaM paNite daasa bhaavaaya putrakaaH .. \SC.. \EN{0010490071}janamejayasya vo yaGYe dhakshyatyanila saarathiH . \EN{0010490073}tatra paJNchatvamaapannaaH preta lokaM gamishhyatha .. \SC.. \EN{0010490081}taaM cha shaptavatiimevaM saakshaal loka pitaamahaH . \EN{0010490083}evamastviti tad.h vaakyaM provaachaanumumoda cha .. \SC.. \EN{0010490091}vaasukishchaapi tat.h shrutvaa pitaamaha vachastadaa . \EN{0010490093}amR^ite mathite taata devaan.h sharaNamiiyivaan.h .. \SC.. \EN{0010490101}siddhaarthaashcha suraaH sarve praapyaamR^itamanuttamam.h . \EN{0010490103}bhraataraM me puraskR^itya prajaa patiM upaagaman.h .. \SC.. \EN{0010490111}te taM prasaadayaamaasurdevaaH sarve pitaamaham.h . \EN{0010490113}raaGYaa vaasukinaa saardhaM sa shaapo na bhaved.h iti .. \SC.. \EN{0010490121}vaasukirnaaga raajo.ayaM duHkhito GYaati kaaraNaat.h . \EN{0010490123}abhishaapaH sa maatraa.asya bhagavan.h na bhaved.h iti .. \SC.. \EN{0010490131}jaratkaarurjaratkaaruM yaaM bhaaryaaM samavaapsyati . {br} \EN{0010490133}tatra jaato dvijaH shaapaad.h bhujagaan.h mokshayishhyati .. \SC.. \EN{0010490141}etat.h shrutvaa tu vachanaM vaasukiH pannageshvaraH . {j} \EN{0010490143}praadaan.h maamamara prakhya tava pitre mahaatmane . \EN{0010490145}praag.h evaanaagate kaale tatra tvaM mayyajaayathaaH .. \SC.. \EN{0010490151}ayaM sa kaalaH saMpraapto bhayaan.h nastraatumarhasi . \EN{0010490153}bhraataraM chaiva me tasmaat.h traatumarhasi paavakaat.h .. \SC.. \EN{0010490161}amoghaM naH kR^itaM tat.h syaad.h yad.h ahaM tava dhiimate . \EN{0010490163}pitre dattaa vimokshaarthaM kathaM vaa putra manyase .. \SC.. \EN{0010490171}evaM uktastathetyuktvaa so.a.astiiko maataraM tadaa . {shh} \EN{0010490173}abraviid.h duHkha sa.ntaptaM vaasukiM jiivayann.h iva .. \SC.. \EN{0010490181}ahaM tvaaM mokshayishhyaami vaasuke pannagottama . \EN{0010490183}tasmaat.h shaapaan.h mahaa sattva satyametad.h braviimi te .. \SC.. \EN{0010490191}bhava svastha manaa naaga na hi te vidyate bhayam.h . \EN{0010490193}prayatishhye tathaa saumya yathaa shreyo bhavishhyati . \EN{0010490195}na me vaag.h anR^itaM praaha svaireshhvapi kuto.anyathaa .. \SC.. \EN{0010490201}taM vai nR^ipa varaM gatvaa diikshitaM janamejayam.h . \EN{0010490203}vaagbhirma.ngala yuktaabhistoshhayishhye adya maatula . \EN{0010490205}yathaa sa yaGYo nR^ipaternirvartishhyati sattama .. \SC.. \EN{0010490211}sa saMbhaavaya naagendra mayi sarvaM mahaa mate . \EN{0010490213}na te mayi mano jaatu mithyaa bhavitumarhati .. \SC.. \EN{0010490221}aastiika parighuurNaami hR^idayaM me vidiiryate . {v} \EN{0010490223}dishashcha na prajaanaami brahma daNDa nipiiDitaH .. \SC.. \EN{0010490231}na sa.ntaapastvayaa kaaryaH katha.nchit.h pannagottama . {aa} \EN{0010490233}diiptadaagneH samutpannaM naashayishhyaami te bhayam.h .. \SC.. \EN{0010490241}brahma daNDaM mahaa ghoraM kaalaagni sama tejasam.h . \EN{0010490243}naashayishhyaami maa.atra tvaM bhayaM kaarshhiiH katha.nchana .. \SC.. \EN{0010490251}tataH sa vaasukerghoramapaniiya mano jvaram.h . {shh} \EN{0010490253}aadhaaya chaatmano.a.ngeshhu jagaama tvarito bhR^isham.h .. \SC.. \EN{0010490261}janamejayasya taM yaGYaM sarvaiH samuditaM guNaiH . \EN{0010490263}mokshaaya bhujagendraaNaamaastiiko dvija sattamaH .. \SC.. \EN{0010490271}sa gatvaa.apashyad.h aastiiko yaGYaayatanaM uttamam.h . \EN{0010490273}vR^itaM sadasyairbahubhiH suurya vahni sama prabhaiH .. \SC.. \EN{0010490281}sa tatra vaarito dvaaHsthaiH pravishan.h dvija sattamaH . \EN{0010490283}abhitushhTaava taM yaGYaM praveshaarthii dvijottamaH .. \SC.. (iti)\medskip\hrule\medskip %28 %\EN{(hereafterthe}pada boundaryin.h the TristubH jagatiis) \EN{0010500011}somasya yaGYo varuNasya yaGYaH . prajaa pateryaGYaasiit.h prayaage . \hash {aa} \EN{0010500013}tathaa yaGYo.ayaM tava bhaarataagrya . paarikshita svasti no.astu priyebhyaH .. \SC.. \EN{0010500021}shakrasya yaGYaH shata sa.nkhyoktaH . tathaa.aparastulya sa.nkhyaH shataM vai . \hash \EN{0010500023}tathaa yaGYo.ayaM tava bhaarataagrya . paarikshita svasti no.astu priyebhyaH .. \SC.. \EN{0010500031}yamasya yaGYo hari medhasashcha . yathaa yaGYo ranti devasya raaGYaH . \EN{0010500033}tathaa yaGYo.ayaM tava bhaarataagrya . paarikshita svasti no.astu priyebhyaH .. \SC.. \EN{0010500041}gayasya yaGYaH shasha bindoshcha raaGYo . yaGYastathaa vaishravaNasya raaGYaH . \EN{0010500043}tathaa yaGYo.ayaM tava bhaarataagrya . paarikshita svasti no.astu priyebhyaH .. \SC.. \EN{0010500051}nR^igasya yaGYastvajamiiDhasya chaasiid.h . yathaa yaGYo daasharatheshcha raaGYaH . \EN{0010500053}tathaa yaGYo.ayaM tava bhaarataagrya . paarikshita svasti no.astu priyebhyaH .. \SC.. \EN{0010500061}yaGYaH shruto no divi deva suunoH . yudhishhThirasyaajamiiDhasya raaGYaH . \EN{0010500063}tathaa yaGYo.ayaM tava bhaarataagrya . paarikshita svasti no.astu priyebhyaH .. \SC.. \EN{0010500071}kR^ishhNasya yaGYaH satyavatyaaH sutasya . svayaM cha karma prachakaara yatra . \EN{0010500073}tathaa yaGYo.ayaM tava bhaarataagrya . paarikshita svasti no.astu priyebhyaH .. \SC.. \EN{0010500081}ime hi te suurya hutaasha varchasaH . samaasate vR^itrahaNaH kratuM yathaa . \EN{0010500083}naishhaaM GYaanaM vidyate GYaatumadya . dattaM yebhyo na praNashyet.h katha.nchit.h .. \SC.. \EN{0010500091}R^itvik.h samo naasti lokeshhu chaiva . dvaipaayaneneti vinishchitaM me . \EN{0010500093}etasya shishhyaa hi kshitiM charanti . sarva R^ivijaH karmasu sveshhu dakshaaH .. \SC.. \EN{0010500101}vibhaavasushchitra bhaanurmahaatmaa . hiraNya retaa vishva bhuk.h kR^ishhNa vartmaa . \EN{0010500103}pradakshiNaavarta shikhaH pradiipto . havyaM tavedaM huta bhug.h vashhTi devaH .. \SC.. \EN{0010500111}neha tvad.h anyo vidyate jiiva loke . samo nR^ipaH paalayitaa prajaanaam.h . \EN{0010500113}dhR^ityaa cha te priita manaaH sadaa.aham.h . tvaM vaa raajaa dharma raajo yamo vaa .. \SC.. \EN{0010500121}shakraH saakshaad.h vajra paaNiryatheha . traataa loke asmi.nstvaM tatheha prajaanaam.h . \EN{0010500123}matastvaM naH purushhendreha loke . na cha tvad.h anyo gR^iha patirasti yaGYe .. \SC.. \EN{0010500131}khaTvaa.nga naabhaaga diliipa kalpo . yayaati maandhaatR^i sama prabhaavaH . \EN{0010500133}aaditya tejaH pratimaana tejaa . bhiishhmo yathaa bhraajasi suvratastvam.h .. \SC.. \EN{0010500141}vaalmiikivat.h te nibhR^itaM sudhairyam.h . vasishhThavat.h te niyatashcha kopaH . \EN{0010500143}prabhutvamindreNa samaM mataM me . dyutishcha naaraayaNavad.h vibhaati .. \SC.. \EN{0010500151}yamo yathaa dharma vinishchayaGYaH . kR^ishhNo yathaa sarva guNopapannaH . \EN{0010500153}shriyaaM nivaaso.asi yathaa vasuunaam.h . nidhaana bhuuto.asi tathaa kratuunaam.h .. \SC.. \EN{0010500161}daMbhodbhavenaasi samo balena . raamo yathaa shastravid.h astravichcha . \EN{0010500163}aurva tritaabhyaamasi tulya tejaa . dushhprekshaNiiyo.asi bhagiiratho vaa .. \SC.. \EN{0010500171}evaM stutaaH sarvaiva prasannaa . raajaa sadasyaaR^itvijo havya vaahaH . %q {shh} \EN{0010500173}teshhaaM dR^ishhTvaa bhaavitaani i.ngitaani . provaacha raajaa janamejayo.atha .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0010510011}baalo vaakyaM sthaviraiva prabhaashhate . naayaM baalaH sthaviro.ayaM mato me . %q {j} \EN{0010510013}ichchhaamyahaM varamasmai pradaatum.h . tan.h me vipraa vitaradhvaM sametaaH .. \SC.. \EN{0010510023}baalo.api vipro maanyaiveha raaGYaam.h . yashchaavidvaan.h yashcha vidvaan.h yathaavat.h . %q {shhadasyaah} \EN{0010510021}sarvaan.h kaamaa.nstvattaishho.arhate adya . yathaa cha nastakshakaiti shiighram.h .. \SC.. \EN{0010510031}vyaahartu kaame varade nR^ipe dvijam.h . varaM vR^iNiishhveti tato.abhyuvaacha . %q {shh} \EN{0010510033}hotaa vaakyaM naatihR^ishhTaantaraatmaa . karmaNyasmi.nstakshako naiti taavat.h .. \SC.. \EN{0010510041}yathaa chedaM karma samaapyate me . yathaa cha nastakshakaiti shiighram.h . {j} \EN{0010510043}tathaa bhavantaH prayatantu sarve . paraM shaktyaa sa hi me vidvishhaaNaH .. \SC.. \EN{0010510051}yathaa shaastraaNi naH praahuryathaa sha.nsati paavakaH . {R^itvijah} \EN{0010510053}indrasya bhavane raaja.nstakshako bhaya piiDitaH .. \SC.. \EN{0010510061}yathaa suuto lohitaaksho mahaatmaa . pauraaNiko veditavaan.h purastaat.h . {shh} \EN{0010510063}sa raajaanaM praaha pR^ishhTastadaaniim.h . yathaa.a.ahurvipraastadvad.h etan.h nR^i deva .. \SC.. \EN{0010510071}puraaNamaagamya tato braviimyaham.h . dattaM tasmai varamindreNa raajan.h . \EN{0010510073}vaseha tvaM mat.h sakaashe sugupto . na paavakastvaaM pradahishhyati iti .. \SC.. \EN{0010510081}etat.h shrutvaa diikshitastapyamaanaaste hotaaraM chodayan.h karma kaale . \EN{0010510083}hotaa cha yattaH sa juhaava mantraiH . atho . indraH svayamevaajagaama .. \SC.. \EN{0010510091}vimaanamaaruhya mahaa.anubhaavaH . sarvairdevaiH parisa.nstuuyamaanaH . \EN{0010510093}balaahakaishchaapyanugamyamaano . vidyaa dharairapsarasaaM gaNaishcha .. \SC.. \EN{0010510101}tasyottariiye nihitaH sa naago . bhayodvignaH sharma naivaabhyagachchhat.h . \EN{0010510103}tato raajaa mantravido.abraviit.h punaH . kruddho vaakyaM takshakasyaantamichchhan.h .. \SC.. \EN{0010510111}indrasya bhavane vipraa yadi naagaH sa takshakaH . \EN{0010510113}tamindreNaiva sahitaM paatayadhvaM vibhaavasau .. \SC.. \EN{0010510121}ayamaayaati vai tuurNaM takshakaste vashaM nR^ipa . {R^itvijah} \EN{0010510123}shruuyate asya mahaan.h naado ruvato bhairavaM bhayaat.h .. \SC.. \EN{0010510131}nuunaM mukto vajra bhR^itaa sa naago . bhrashhTashchaa.nkaan.h mantra visrasta kaayaH . \EN{0010510133}ghuurNann.h aakaashe nashhTa sa.nGYo.abhyupaiti . tiivraan.h niHshvaasaan.h niHshvasan.h pannagendraH .. \SC.. \EN{0010510141}vartate tava raajendra karmaitad.h vidhivat.h prabho . \EN{0010510143}asmai tu dvija mukhyaaya varaM tvaM daatumarhasi .. \SC.. \EN{0010510151}baalaabhiruupasya tavaaprameya . varaM prayachchhaami yathaa.anuruupam.h . {j} \EN{0010510153}vR^iNiishhva yat.h te abhimataM hR^idi sthitam.h . tat.h te pradaasyaamyapi ched.h adeyam.h .. \SC.. \EN{0010510161}patishhyamaaNe naagendre takshake jaata vedasi . {shh} \EN{0010510163}idamantaramityevaM tadaa.a.astiiko.abhyachodayat.h .. \SC.. \EN{0010510171}varaM dadaasi chen.h mahyaM vR^iNomi janamejaya . \EN{0010510173}satraM te viramatvetan.h na pateyurihoragaaH .. \SC.. \EN{0010510181}evaM uktastato raajaa brahman.h paarikshitastadaa . \EN{0010510183}naati hR^ishhTa manaa vaakyamaastiikamidamabraviit.h .. \SC.. \EN{0010510191}suvarNaM rajataM gaashcha yachchaanyan.h manyase vibho . \EN{0010510193}tat.h te dadyaaM varaM vipra na nivartet.h kraturmama .. \SC.. \EN{0010510201}suvarNaM rajataM gaashcha na tvaaM raajan.h vR^iNomyaham.h . {aa} \EN{0010510203}satraM te viramatvetat.h svasti maatR^i kulasya naH .. \SC.. \EN{0010510211}aastiikenaivaM uktastu raajaa paarikshitastadaa . {shh} \EN{0010510213}punaH punaruvaachedamaastiikaM vadataaM varam.h .. \SC.. \EN{0010510221}anyaM varaya bhadraM te varaM dvija varottama . \EN{0010510223}ayaachata na chaapyanyaM varaM sa bhR^igu nandana .. \SC.. \EN{0010510231}tato vedavidastatra sadasyaaH sarvaiva tam.h . \EN{0010510233}raajaanaM uuchuH sahitaa labhataaM bhraahmaNo varam.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0010520011}ye sarpaaH sarpa satre asmin.h patitaa havya vaahane . {z} \EN{0010520013}teshhaaM naamaani sarveshhaaM shrotumichchhaami suutaja .. \SC.. \EN{0010520021}sahasraaNi bahuunyasmin.h prayutaanyarbudaani cha . \hash {shh} \EN{0010520023}na shakyaM parisa.nkhaatuM bahutvaad.h vedavittama .. \SC.. \EN{0010520031}yathaa smR^iti tu naamaani pannagaanaaM nibodha me . \EN{0010520033}uchyamaanaani mukhyaanaaM hutaanaaM jaata vedasi .. \SC.. \EN{0010520041}vaasukeH kulajaa.nstaavat.h pradhaanyena nibodha me . \EN{0010520043}niila raktaan.h sitaan.h ghoraan.h mahaa kaayaan.h vishholbaNaan.h .. \SC.. \EN{0010520051}koTiko maanasaH puurNaH sahaH paulo haliisakaH . \EN{0010520053}pichchhilaH koNapashchakraH koNa vegaH prakaalanaH .. \SC.. \EN{0010520061}hiraNya vaahaH sharaNaH kakshakaH kaala dantakaH . \EN{0010520063}ete vaasukijaaH naagaaH pravishhTaa havya vaahanam.h .. \SC.. \EN{0010520071}takshakasya kule jaataan.h pravakshyaami nibodha taan.h . \EN{0010520073}puchchhaNDako maNDalakaH piNDa bhettaa rabheNakaH .. \SC.. \EN{0010520081}uchchhikhaH suraso dra.ngo bala heDo virohaNaH . \EN{0010520083}shilii shala karo muukaH sukumaaraH pravepanaH .. \SC.. \EN{0010520091}mudgaraH shasha romaa cha sumanaa vega vaahanaH . \EN{0010520093}ete takshakajaa naagaaH pravishhTaa havya vaahanam.h .. \SC.. \EN{0010520101}paaraavataH paariyaatraH paaNDaro hariNaH kR^ishaH . \EN{0010520103}viha.ngaH sharabho modaH pramodaH sa.nhataa.ngadaH .. \SC.. \EN{0010520111}airaavata kulaad.h ete praivishhTaa havya vaahanam.h . \EN{0010520113}kauravya kulajaan.h naagaan.h shR^iNu me dvija sattama .. \SC.. \EN{0010520121}aiNDilaH kuNDalo muNDo veNi skandhaH kumaarakaH . \EN{0010520123}baahukaH shR^i.nga vegashcha dhuurtakaH paata paatarau .. \SC.. \EN{0010520131}dhR^ita raashhTra kule jaataan.h shR^iNu naagaan.h yathaa tatham.h . \EN{0010520133}kiirtyamaanaan.h mayaa brahman.h vaata vegaan.h vishholbaNaan.h .. \SC.. \EN{0010520141}sha.nku karNaH pi.ngalakaH kuThaara mukha mechakau . \EN{0010520143}puurNaa.ngadaH puurNa mukhaH prahasaH shakunirhariH .. \SC.. \EN{0010520151}aamaahaThaH komaThakaH shvasano maanavo vaTaH . \EN{0010520153}bhairavo muNDa vedaa.ngaH pisha.ngashchodra paaragaH .. \SC.. \EN{0010520161}R^ishhabho vegavaan.h naama piNDaaraka mahaa hanuu . \EN{0010520163}raktaa.ngaH sarva saara.ngaH samR^iddhaH paaTa raakshasau .. \SC.. \EN{0010520171}varaahako vaaraNakaH sumitrashchitra vedakaH . \EN{0010520173}paraasharastaruNako maNi skandhastathaa.a.aruNiH .. \SC.. \EN{0010520181}iti naagaa mayaa brahman.h kiirtitaaH kiirti vardhanaaH . \EN{0010520183}pradhaanyena bahutvaat.h tu na sarve parikiirtitaaH .. \SC.. \EN{0010520191}eteshhaaM putra pautraastu prasavasya cha sa.ntatiH . \EN{0010520193}na shakyaaH parisa.nkhyaatuM ye diiptaM paavakaM gataaH .. \SC.. \EN{0010520201}sapta shiirshhaa dvi shiirshhaashcha paJNcha shiirshhaastathaa.apare . \EN{0010520203}kaalaanala vishhaa ghoraa hutaaH shata sahasrashaH .. \SC.. \EN{0010520211}mahaa kaayaa mahaa viiryaaH shaila shR^i.nga samuchchhrayaaH . \EN{0010520213}yojanaayaama vistaaraa dvi yojana samaayataaH .. \SC.. \EN{0010520221}kaama ruupaaH kaama gamaa diiptaanala vishholbaNaaH . \EN{0010520223}dagdhaastatra mahaa satre brahma daNDa nipiiDitaaH .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0010530011}idamatyadbhutaM chaanyad.h aastiikasyaanushushrumaH . {shh} \EN{0010530013}tathaa varaishchhandyamaane raaGYaa paarikshitena ha .. \SC.. \EN{0010530021}indra hastaachchyuto naagaH khaiva yad.h atishhThata . \EN{0010530023}tatashchintaa paro raajaa babhuuva janamejayaH .. \SC.. \EN{0010530031}huuyamaane bhR^ishaM diipte vidhivat.h paavake tadaa . \EN{0010530033}na sma sa praapatad.h vahnau takshako bhaya piiDitaH .. \SC.. \EN{0010530041}kiM suuta teshhaaM vipraaNaaM mantra graamo maniishhiNaam.h . {zau} \EN{0010530043}na pratyabhaat.h tadaa.agnau yan.h na papaata sa takshakaH .. \SC.. \EN{0010530051}tamindra hastaad.h visrastaM visa.nGYaM pannagottamam.h . {shh} \EN{0010530053}aastiikastishhTha tishhTheti vaachastisro.abhyudairayat.h .. \SC.. \EN{0010530061}vitasthe so.antarikshe atha hR^idayena viduuyataa . \EN{0010530063}yathaa tishhTheta vai kashchid.h go chakrasyaantaraa naraH .. \SC.. \EN{0010530071}tato raajaa.abraviid.h vaakyaM sadasyaishchodito bhR^isham.h . \EN{0010530073}kaamametad.h bhavatvevaM yathaa.a.astiikasya bhaashhitam.h .. \SC.. \EN{0010530081}samaapyataamidaM karma pannagaaH santvanaamayaaH . \EN{0010530083}priiyataamayamaastiikaH satyaM suuta vacho.astu tat.h .. \SC.. \EN{0010530091}tato hala halaa shabdaH priitijaH samavartata . \EN{0010530093}aastiikasya vare datte tathaivopararaama cha .. \SC.. \EN{0010530101}sa yaGYaH paaNDaveyasya raaGYaH paarikshitasya ha . \EN{0010530103}priitimaa.nshchaabhavad.h raajaa bhaarato janamejayaH .. \SC.. \EN{0010530111}R^itvigbhyaH sasadasyebhyo ye tatraasan.h samaagataaH . \EN{0010530113}tebhyashcha pradadau vittaM shatasho.atha sahasrashaH .. \SC.. \EN{0010530121}lohitaakshaaya suutaaya tathaa sthapataye vibhuH . \EN{0010530123}yenoktaM tatra satraagre yaGYasya vinivartanam.h .. \SC.. \EN{0010530131}nimittaM braahmaNaiti tasmai vittaM dadau bahu . \EN{0010530133}tatashchakaaraavabhR^ithaM vidhi dR^ishhTtena karmaNaa .. \SC.. \EN{0010530141}aastiikaM preshhayaamaasa gR^ihaan.h eva susatkR^itam.h . \EN{0010530143}raajaa priita manaaH priitaM kR^ita kR^ityaM maniishhiNam.h .. \SC.. \EN{0010530151}punaraagamanaM kaaryamiti chainaM vacho.abraviit.h . \EN{0010530153}bhavishhyasi sadasyo me vaaji medhe mahaa kratau .. \SC.. \EN{0010530161}tathetyuktvaa pradudraava sa chaastiiko mudaa yutaH . \EN{0010530163}kR^itvaa sva kaaryamatulaM toshhayitvaa cha paarthivam.h .. \SC.. \EN{0010530171}sa gatvaa parama priito maataraM maatulaM cha tam.h . \EN{0010530173}abhigamyopasa.ngR^ihya yathaa vR^ittaM nyavedayat.h .. \SC.. \EN{0010530181}etat.h shrutvaa priiyamaaNaaH sametaa . ye tatraasan.h pannagaa viita mohaaH . \EN{0010530183}te aastiike vai priitimanto babhuuvuH . uuchushchainaM varamishhTaM vR^iNiishhva .. \SC.. \EN{0010530191}bhuuyo bhuuyaH sarvashaste abruva.nstam.h . kiM te priyaM karavaamo.adya vidvan.h . \EN{0010530193}priitaa vayaM mokshitaashchaiva sarve . kaamaM kiM te karavaamo.adya vatsa . \EN{0010530201}saayaM praataH suprasannaatma ruupaa . loke vipraa maanavaashchetare api . {aa} \EN{0010530203}dharmaakhyaanaM ye vadeyurmamedam.h . teshhaaM yushhmadbhyo naiva ki.nchid.h bhayaM syaat.h .. \SC.. \EN{0010530211}taischaapyukto bhaagineyaH prasannaiH . etat.h satyaM kaamamevaM charantaH . {shh} \EN{0010530213}priityaa yuktepsitaM sarvashaste . kartaaraH sma pravaNaa bhaagineya .. \SC.. \EN{0010530221}jaratkaarorjaratkaarvaaM samutpanno mahaa yashaaH . \EN{0010530223}aastiikaH satya sa.ndho maaM pannagebhyo.abhirakshatu .. \SC.. \EN{0010530231}asitaM chaartimantaM cha suniithaM chaapi yaH smaret.h . \EN{0010530233}divaa vaa yadi vaa raatrau naasya sarpa bhayaM bhavet.h .. \SC.. \EN{0010530241}mokshayitvaa sa bhujagaan.h sarpa satraad.h dvijottamaH . {shh} \EN{0010530243}jagaama kaale dharmaatmaa dishhTaantaM putra pautravaan.h .. \SC.. \EN{0010530251}ityaakhyaanaM mayaa.a.astiikaM yathaavat.h kiirtitaM tava . \EN{0010530253}yat.h kiirtayitvaa sarpebhyo na bhayaM vidyate kvachit.h .. \SC.. \EN{0010530261}shrutvaa dharmishhThamaakhyaanamaatiikaM puNya vardhanam.h . \EN{0010530263}aastiikasya kavervipra shriimachcharitamaaditaH .. \SC.. \EN{0010530271}bhR^igu va.nshaat.h prabhR^ityeva tvayaa me kathitaM mahat.h . {z} \EN{0010530273}aakhyaanamakhilaM taata saute priito.asmi tena te .. \SC.. \EN{0010530281}prakshyaami chaiva bhuuyastvaaM yathaavat.h suuta nandana . \EN{0010530283}yaaM kathaaM vyaasa saMpannaaM taaM cha bhuuyaH prachakshva me .. \SC.. \EN{0010530291}tasmin.h parama dushhpraape sarpa satre mahaatmanaam.h . \EN{0010530293}karmaantareshhu vidhivat.h sadasyaanaaM mahaa kave .. \SC.. \EN{0010530301}yaa babhuuvuH kathaashchitraa yeshhvartheshhu yathaa tatham.h . \EN{0010530303}tvattaichchhaamahe shrotuM saute tvaM vai vichakshaNaH .. \SC.. \EN{0010530311}karmaantareshhvakathayan.h dvijaa vedaashrayaaH kathaaH . {shh} \EN{0010530313}vyaasastvakathayan.h nityamaakhyaanaM bhaarataM mahat.h .. \SC.. \EN{0010530321}mahaa bhaaratamaakhyaanaM paaNDavaanaaM yashaskaram.h . {z} \EN{0010530323}janamejayena yat.h pR^ishhTaH kR^ishhNa dvaipaayanastadaa .. \SC.. \EN{0010530331}shraavayaamaasa vidhivat.h tadaa karmaantareshhu saH . \EN{0010530333}taamahaM vidhivat.h puNyaaM shrotumichchhaami vai kathaam.h .. \SC.. \EN{0010530341}manaH saagara saMbhuutaaM maharshheH puNya karmaNaH . \EN{0010530343}kathayasva sataaM shreshhTha na hi tR^ipyaami suutaja .. \SC.. \EN{0010530351}hanta te kathayishhyaami mahad.h aakhyaanaM uttamam.h . {shh} \EN{0010530353}kR^ishhNa dvaipaayana mataM mahaa bhaaratamaaditaH .. \SC.. \EN{0010530361}tajjushhasvottama mate kathyamaanaM mayaa dvija . \EN{0010530363}sha.nsituM tan.h mano harshho mamaapi iha pravartate .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0010540011}shrutvaa tu sarpa satraaya diikshitaM janamejayam.h . {shh} \EN{0010540013}abhyaagachchhad.h R^ishhirvidvaan.h kR^ishhNa dvaipaayanastadaa .. \SC.. \EN{0010540021}janayaamaasa yaM kaalii shakteH putraat.h paraasharaat.h . \EN{0010540023}kanyaiva yamunaa dviipe paaNDavaanaaM pitaamaham.h .. \SC.. \EN{0010540031}jaata maatrashcha yaH sadyaishhTyaa dehamaviivR^idhat.h . \EN{0010540033}vedaa.nshchaadhijage saa.ngaan.h setihaasaan.h mahaa yashaaH .. \SC.. \EN{0010540041}yaM naati tapasaa kashchin.h na vedaadhyayanena cha . \EN{0010540043}na vratairnopavaasaishcha na prasuutyaa na manyunaa .. \SC.. \EN{0010540051}vivyaasaikaM chaturdhaa yo vedaM veda vidaaM varaH . \EN{0010540053}paraavaraGYo brahmarshhiH kaviH satya vrataH shuchiH .. \SC.. \EN{0010540061}yaH paaNDuM dhR^ita raashhTraM cha viduraM chaapyajiijanat.h . \EN{0010540063}sha.ntanoH sa.ntatiM tanvan.h puNya kiirtirmahaa yashaaH .. \SC.. \EN{0010540071}janamejayasya raajarshheH sa tad.h yaGYa sadastadaa . \EN{0010540073}vivesha shishhyaiH sahito veda vedaa.nga paaragaiH .. \SC.. \EN{0010540081}tatra raajaanamaasiinaM dadarsha janamejayam.h . \EN{0010540083}vR^itaM sadasyairbahubhirdevairiva pura.ndaram.h .. \SC.. \EN{0010540091}tathaa muudhvaavasiktaishcha naanaa jana padeshvaraiH . \EN{0010540093}R^itvigbhirdeva kalpaishcha kushalairyaGYa sa.nstare .. \SC.. \EN{0010540101}janamejayastu raajarshhirdR^ishhTvaa taM R^ishhimaagatam.h . \EN{0010540103}sagaNo.abyudyayau tuurNaM priityaa bharata sattamaH .. \SC.. \EN{0010540111}kaaJNchanaM vishhTaraM tasmai sadasyaanumate prabhuH . \EN{0010540113}aasanaM kalpayaamaasa yathaa shakro bR^ihaspateH .. \SC.. \EN{0010540121}tatropavishhTaM varadaM devarshhi gaNa puujitam.h . \EN{0010540123}puujayaamaasa raajendraH shaastra dR^ishhTena karmaNaa .. \SC.. \EN{0010540131}paadyamaachamaniiyaM chaarghyaM gaaM cha vidhaanataH . \hash \EN{0010540133}pitaamahaaya kR^ishhNaaya tad.h arhaaya nyavedayat.h .. \SC.. \EN{0010540141}pratigR^ihya cha taaM puujaaM paaNDavaajjanamejayaat.h . \EN{0010540143}gaaM chaiva samanuGYaaya vyaasaH priito.abhavat.h tadaa .. \SC.. \EN{0010540151}tathaa saMpuujayitvaa taM yatnena prapitaamaham.h . \EN{0010540153}upopavishya priitaatmaa paryapR^ichchhad.h anaamayam.h .. \SC.. \EN{0010540161}bhagavaan.h api taM dR^ishhTvaa kushalaM prativedya cha . \EN{0010540163}sadasyaiH puujitaH sarvaiH sadasyaan.h abhyapuujayat.h .. \SC.. \EN{0010540171}tatastaM satkR^itaM sarvaiH sadasyairjanamejayaH . \EN{0010540173}idaM pashchaad.h dvija shreshhThaM paryapR^ichchhat.h kR^itaaJNjaliH .. \SC.. \EN{0010540181}kuruuNaaM paaNDavaanaaM cha bhavaan.h pratyaksha darshivaan.h . \EN{0010540183}teshhaaM charitamichchhaami kathyamaanaM tvayaa dvija .. \SC.. \EN{0010540191}kathaM samabhavad.h bhedasteshhaamaklishhTa karmaNaam.h . \EN{0010540193}tachcha yuddhaM kathaM vR^ittaM bhuutaanta karaNaM mahat.h .. \SC.. \EN{0010540201}pitaamahaanaaM sarveshhaaM daivenaavishhTa chetasaam.h . \EN{0010540203}kaartsnyenaitat.h samaachakshva bhagavan.h kushalo hyasi .. \SC.. \EN{0010540211}tasya tad.h vachanaM shrutvaa kR^ishhNa dvaipaayanastadaa . \EN{0010540213}shashaasa shishhyamaasiinaM vaishaMpaayanamantike .. \SC.. \EN{0010540221}kuruuNaaM paaNDavaanaaM cha yathaa bhedo.abhavat.h puraa . \EN{0010540223}tad.h asmai sarvamaachakshva yan.h mattaH shrutavaan.h asi .. \SC.. \EN{0010540231}gurorvachanamaaGYaaya sa tu vipra R^ishhabhastadaa . \EN{0010540233}aachachakshe tataH sarvamitihaasaM puraatanam.h .. \SC.. \EN{0010540241}tasmai raaGYe sadasyebhyaH kshatriyebhyashcha sarvashaH . \EN{0010540243}bhedaM raajya vinaashaM cha kuru paaNDavayostadaa .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0010550011}gurave praan.h namaskR^itya mano buddhi samaadhibhiH . {vai} \EN{0010550013}saMpuujya cha dvijaan.h sarvaa.nstathaa.anyaan.h vidushho janaan.h .. \SC.. \EN{0010550021}maharshheH sarva lokeshhu vishrutasyaasya dhiimataH . \EN{0010550023}pravakshyaami mataM kR^itsnaM vyaasasyaamita tejasaH .. \SC.. \EN{0010550031}shrotuM paatraM cha raaja.nstvaM praapyemaaM bhaaratiiM kathaam.h . \EN{0010550033}gurorvaktuM parispando mudaa protsaahati iva maam.h .. \SC.. \EN{0010550041}shR^iNu raajan.h yathaa bhedaH kuru paaNDavayorabhuut.h . \EN{0010550043}raajyaarthe dyuuta saMbhuuto vana vaasastathaiva cha .. \SC.. \EN{0010550051}yathaa cha yuddhamabhavat.h pR^ithivii kshaya kaarakam.h . \EN{0010550053}tat.h te ahaM saMpravakshyaami pR^ichchhate bharata R^ishhabha .. \SC.. \EN{0010550061}mR^ite pitari te viiraa vanaad.h etya sva mandiram.h . \EN{0010550063}nachiraad.h iva vidvaa.nso vede dhanushhi chaabhavan.h .. \SC.. \EN{0010550071}taa.nstathaa ruupa viirya ojaH saMpannaan.h paura sammataan.h . \EN{0010550073}naamR^ishhyan.h kuravo dR^ishhTvaa paaNDavaan.h shrii yasho bhR^itaH .. \SC.. \EN{0010550081}tato duryodhanaH kruuraH karNashcha sahasaubalaH . \EN{0010550083}teshhaaM nigraha nirvaasaan.h vividhaa.nste samaacharan.h .. \SC.. \EN{0010550091}dadaavatha vishhaM paapo bhiimaaya dhR^ita raashhTrajaH . \EN{0010550093}jarayaamaasa tad.h viiraH sahaannena vR^ikodaraH .. \SC.. \EN{0010550101}pramaaNa koTyaaM sa.nsuptaM punarbaddhvaa vR^ikodaram.h . \EN{0010550103}toyeshhu bhiimaM ga.ngaayaaH prakshipya puramaavrajat.h .. \SC.. \EN{0010550111}yadaa prabuddhaH kaunteyastadaa sa.nchhidya bandhanam.h . \EN{0010550113}udatishhThan.h mahaa raaja bhiima seno gata vyathaH .. \SC.. \EN{0010550121}aashii vishhaiH kR^ishhNa sarpaiH suptaM chainamada.nshayat.h . \EN{0010550123}sarveshhvevaa.nga desheshhu na mamaara cha shatruhaa .. \SC.. \EN{0010550131}teshhaaM tu viprakaareshhu teshhu teshhu mahaa matiH . \EN{0010550133}mokshaNe pratighaate cha viduro.avahito.abhavat.h .. \SC.. \EN{0010550141}svargastho jiiva lokasya yathaa shakraH sukhaavahaH . \EN{0010550143}paaNDavaanaaM tathaa nityaM viduro.api sukhaavahaH .. \SC.. \EN{0010550151}yadaa tu vividhopaayaiH saMvR^itairvivR^itairapi . \EN{0010550153}naashaknod.h vinihantuM taan.h daiva bhaavyartha rakshitaan.h .. \SC.. \EN{0010550161}tataH sammantrya sachivairvR^ishha duHshaasanaadibhiH . \EN{0010550163}dhR^itaraashhTramanuGYaapya jaatushhaM gR^ihamaadishat.h .. \SC.. \EN{0010550171}tatra taan.h vaasayaamaasa paaNDavaan.h amita ojasaH . \EN{0010550173}adaahayachcha visrabdhaan.h paavakena punastadaa .. \SC.. \EN{0010550181}vidurasyaiva vachanaat.h khanitrii vihitaa tataH . \EN{0010550183}mokshayaamaasa yogena te muktaaH praadravan.h bhayaat.h .. \SC.. \EN{0010550191}tato mahaa vane ghore hiDiMbaM naama raakshasam.h . \EN{0010550193}bhiima seno.avadhiit.h kruddho bhuvi bhiima paraakramaH .. \SC.. \EN{0010550201}atha sa.ndhaaya te viiraaika chakraaM vraja.nstadaa . \EN{0010550203}brahma ruupa dharaa bhuutvaa maatraa saha paraM tapaaH .. \SC.. \EN{0010550211}tatra te braahmaNaarthaaya bakaM hatvaa mahaa balam.h . \EN{0010550213}braahmaNaiH sahitaa jagmuH paaJNchaalaanaaM puraM tataH .. \SC.. \EN{0010550221}te tatra draupadiiM labdhvaa parisaMvatsaroshhitaaH . \EN{0010550223}viditaa haastina puraM pratyaajagmurariM damaaH .. \SC.. \EN{0010550231}toktaa dhR^itaraashhTreNa raaGYaa shaantanavena cha . \EN{0010550233}bhraatR^ibhirvigrahastaata kathaM vo na bhaved.h iti . \EN{0010550235}asmaabhiH khaaNDava prasthe yushhmad.h vaaso.anuchintitaH .. \SC.. \EN{0010550241}tasmaajjana padopetaM suvibhakta mahaa patham.h . \EN{0010550243}vaasaaya khaaNDava prasthaM vrajadhvaM gata manyavaH .. \SC.. \EN{0010550251}tayoste vachanaajjagmuH saha sarvaiH suhR^ijjanaiH . \EN{0010550253}nagaraM khaaNDava prasthaM ratnaanyaadaaya sarvashaH .. \SC.. \EN{0010550261}tatra te nyavasan.h raajan.h saMvatsara gaNaan.h bahuun.h . \EN{0010550263}vashe shastra prataapena kurvanto.anyaan.h mahii kshitaH .. \SC.. \EN{0010550271}evaM dharma pradhaanaaste satya vrata paraayaNaaH . \EN{0010550273}apramattotthitaaH kshaantaaH pratapanto.ahitaa.nstadaa .. \SC.. \EN{0010550281}ajayad.h bhiima senastu dishaM praachiiM mahaa balaH . \EN{0010550283}udiichiimarjuno viiraH pratiichiiM nakulastathaa .. \SC.. \EN{0010550291}dakshiNaaM sahadevastu vijigye para viirahaa . \EN{0010550293}evaM chakrurimaaM sarve vashe kR^itsnaaM vasuM dharaam.h .. \SC.. \EN{0010550301}paJNchabhiH suurya sa.nkaashaiH suuryeNa cha viraajataa . \EN{0010550303}shhaT suuryevaababhau pR^ithvii paaNDavaiH satya vikramaiH .. \SC.. \EN{0010550311}tato nimitte kasmi.nshchid.h dharma raajo yudhishhThiraH . \EN{0010550313}vanaM prasthaapayaamaasa bhraataraM vai dhanaM jayam.h .. \SC.. \EN{0010550321}sa vai saMvatsaraM puurNaM maasaM chaikaM vane avasat.h . \EN{0010550323}tato.agachchhadd.h hR^ishhiikeshaM dvaaravatyaaM kadaachana .. \SC.. \EN{0010550331}labdhavaa.nstatra biibhatsurbhaaryaaM raajiiva lochanaam.h . \EN{0010550333}anujaaM vaasudevasya subhadraaM bhadra bhaashhiNiim.h .. \SC.. \EN{0010550341}saa shachii iva mahendreNa shriiH kR^ishhNeneva sa.ngataa . \EN{0010550343}subhadraa yuyuje priitaa paaNDavenaarjunena ha .. \SC.. \EN{0010550351}atarpayachcha kaunteyaH khaaNDave havya vaahanam.h . \EN{0010550353}biibhatsurvaasudevena sahito nR^ipa sattama .. \SC.. \EN{0010550361}naatibhaaro hi paarthasya keshavenaabhavat.h saha . \EN{0010550363}vyavasaaya sahaayasya vishhNoH shatru vadheshhviva .. \SC.. \EN{0010550371}paarthaayaagnirdadau chaapi gaaNDiivaM dhanuruttamam.h . \EN{0010550373}ishhudhii chaakshayairbaaNai rathaM cha kapi lakshaNam.h .. \SC.. \EN{0010550381}mokshayaamaasa biibhatsurmayaM tatra mahaa.asuram.h . \EN{0010550383}sa chakaara sabhaaM divyaaM sarva ratna samaachitaam.h .. \SC.. \EN{0010550391}tasyaaM duryodhano mando lobhaM chakre sudurmatiH . \EN{0010550393}tato.akshairvaJNchayitvaa cha saubalena yudhishhThiram.h .. \SC.. \EN{0010550401}vanaM prasthaapayaamaasa sapta varshhaaNi paJNcha cha . \EN{0010550403}aGYaatamekaM raashhTre cha tathaa varshhaM trayo dasham.h .. \SC.. \EN{0010550411}tatashchaturdashe varshhe yaachamaanaaH svakaM vasu . \EN{0010550413}naalabhanta mahaa raaja tato yuddhamavartata .. \SC.. \EN{0010550421}tataste sarvaM utsaadya hatvaa duryodhanaM nR^ipam.h . \EN{0010550423}raajyaM vidruta bhuuyishhThaM pratyapadyanta paaNDavaaH .. \SC.. \EN{0010550431}evametat.h puraa vR^ittaM teshhaamaklishhTa karmaNaam.h . \EN{0010550433}bhedo raajya vinaashashcha jayashcha jayataaM vara .. \SC.. (iti)\medskip\hrule\medskip %43 \EN{0010560011}kathitaM vai samaasena tvayaa sarvaM dvijottama . {j} \EN{0010560013}mahaa bhaaratamaakhyaanaM kuruuNaaM charitaM mahat.h .. \SC.. \EN{0010560021}kathaaM tvanagha chitraarthaamimaaM kathayati tvayi . \EN{0010560023}vistara shravaNe jaataM kautuuhalamatiiva me .. \SC.. \EN{0010560031}sa bhavaan.h vistareNemaaM punaraakhyaatumarhati . \EN{0010560033}na hi tR^ipyaami puurveshhaaM shR^iNvaanashcharitaM mahat.h .. \SC.. \EN{0010560041}na tat.h kaaraNamalpaM hi dharmaGYaa yatra paaNDavaaH . \EN{0010560043}avadhyaan.h sarvasho jaghnuH prashasyante cha maanavaiH .. \SC.. \EN{0010560051}kimarthaM te nara vyaaghraaH shaktaaH santo hyanaagasaH . \EN{0010560053}prayujyamaanaan.h sa.nkleshaan.h kshaantavanto duraatmanaam.h .. \SC.. \EN{0010560061}kathaM naagaayuta praaNo baahu shaalii vR^ikodaraH . \EN{0010560063}pariklishyann.h api krodhaM dhR^itavaan.h vai dvijottama .. \SC.. \EN{0010560071}kathaM saa draupadii kR^ishhNaa klishyamaanaa duraatmabhiH . \EN{0010560073}shaktaa satii dhaartaraashhTraan.h naadahad.h ghora chakshushhaa .. \SC.. \EN{0010560081}kathaM vyatikraman.h dyuute paarthau maadrii sutau tathaa . \EN{0010560083}anuvrajan.h nara vyaaghraM vaJNchyamaanaM duraatmabhiH .. \SC.. \EN{0010560091}kathaM dharma bhR^itaaM shreshhThaH suto dharmasya dharmavit.h . \EN{0010560093}anarhaH paramaM kleshaM soDhavaan.h sa yudhishhThiraH .. \SC.. \EN{0010560101}kathaM cha bahulaaH senaaH paaNDavaH kR^ishhNa saarathiH . \EN{0010560103}asyann.h eko.anayat.h sarvaaH pitR^i lokaM dhanaM jayaH .. \SC.. \EN{0010560111}etad.h aachakshva me sarvaM yathaa vR^ittaM tapo dhana . \EN{0010560113}yad.h yachcha kR^itavantaste tatra tatra mahaa rathaaH .. \SC.. \EN{0010560121}maharshheH sarva lokeshhu puujitasya mahaatmanaH . {v} \EN{0010560123}pravakshyaami mataM kR^itsnaM vyaasasyaamita tejasaH .. \SC.. \EN{0010560131}idaM shata sahasraM hi shlokaanaaM puNya karmaNaam.h . \EN{0010560133}satyavatyaatmajeneha vyaakhyaatamamita ojasaa .. \SC.. \EN{0010560141}yaidaM shraavayed.h vidvaan.h yashchedaM shR^iNuyaan.h naraH . \hash \EN{0010560143}te brahmaNaH sthaanametya praapnuyurdeva tulyataam.h .. \SC.. \EN{0010560151}idaM hi vedaiH samitaM pavitramapi chottamam.h . \EN{0010560153}shraavyaaNaaM uttamaM chedaM puraaNaM R^ishhi sa.nstutam.h .. \SC.. \EN{0010560161}asminn.h arthashcha dharmashcha nikhilenopadishyate . \EN{0010560163}itihaase mahaa puNye buddhishcha parinaishhThikii .. \SC.. \EN{0010560171}akshudraan.h daana shiilaa.nshcha satya shiilaan.h anaastikaan.h . \EN{0010560173}kaarshhNaM vedamidaM vidvaan.h shraavayitvaa.arthamashnute .. \SC.. \EN{0010560181}bhruuNa hatyaa kR^itaM chaapi paapaM jahyaad.h asa.nshayam.h . \EN{0010560183}itihaasamimaM shrutvaa purushho.api sudaaruNaH .. \SC.. \EN{0010560191}jayo naametihaaso.ayaM shrotavyo vijigiishhuNaa . \EN{0010560193}mahiiM vijayate sarvaaM shatruu.nshchaapi paraajayet.h .. \SC.. \EN{0010560201}idaM puM savanaM shreshhThamidaM svastyayanaM mahat.h . \EN{0010560203}mahishhii yuva raajaabhyaaM shrotavyaM bahushastathaa .. \SC.. \EN{0010560211}artha shaastramidaM puNyaM dharma shaastramidaM param.h . \EN{0010560213}moksha shaastramidaM proktaM vyaasenaamita buddhinaa .. \SC.. \EN{0010560221}saMpratyaachakshate chaivaakhyaasyanti tathaa.apare . \hash \EN{0010560223}putraaH shushruushhavaH santi preshhyaashcha priya kaariNaH .. \SC.. \EN{0010560231}shariireNa kR^itaM paapaM vaachaa cha manasaiva cha . \EN{0010560233}sarvaM tat.h tyajati kshipramidaM shR^iNvan.h naraH sadaa .. \SC.. \EN{0010560241}bhaarataanaaM mahajjanma shR^iNvataamanasuuyataam.h . \EN{0010560243}naasti vyaadhi bhayaM teshhaaM para loka bhayaM kutaH .. \SC.. \EN{0010560251}dhanyaM yashasyamaayushhyaM svargyaM puNyaM tathaiva cha . \EN{0010560253}kR^ishhNa dvaipaayanenedaM kR^itaM puNya chikiirshhuNaa .. \SC.. \EN{0010560261}kiirtiM prathayataa loke paaNDavaanaaM mahaatmanaam.h . \EN{0010560263}anyeshhaaM kshatriyaaNaaM cha bhuuri draviNa tejasaam.h .. \SC.. \EN{0010560271}yathaa samudro bhagavaan.h yathaa cha himavaan.h giriH . \EN{0010560273}khyaataavubhau ratna nidhii tathaa bhaarataM uchyate .. \SC.. \EN{0010560281}yaidaM shraavayed.h vidvaan.h braahmaNaan.h iha parvasu . \EN{0010560283}dhuuta paapmaa jita svargo brahma bhuuyaM sa gachchhati .. \SC.. \EN{0010560291}yashchedaM shraavayet.h shraaddhe braahmaNaan.h paadamantataH . \EN{0010560293}akshayyaM tasya tat.h shraaddhaM upatishhThet.h pitR^In.h api .. \SC.. \EN{0010560301}ahnaa yad.h enashchaaGYaanaat.h prakaroti narashcharan.h . \EN{0010560303}tan.h mahaa bhaarataakhyaanaM shrutvaiva praviliiyate .. \SC.. \EN{0010560311}bhaarataanaaM mahajjanma mahaa bhaarataM uchyate . \EN{0010560313}niruktamasya yo veda sarva paapairpramuchyate .. \SC.. \EN{0010560321}tribhirvarshhaiH sadotthaayii kR^ishhNa dvaipaayano muniH . \EN{0010560323}mahaa bhaaratamaakhyaanaM kR^itavaan.h idaM uttamam.h .. \SC.. \EN{0010560331}dharme chaarthe cha kaame cha mokshe cha bharata R^ishhabha . \EN{0010560333}yad.h ihaasti tad.h anyatra yan.h nehaasti na tat.h kvachit.h .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0010570011}raajoparicharo naama dharma nityo mahii patiH . {v} \EN{0010570013}babhuuva mR^igayaaM gantuM sa kadaachid.h dhR^ita vrataH .. \SC.. \EN{0010570021}sa chedi vishhayaM ramyaM vasuH paurava nandanaH . \EN{0010570023}indropadeshaajjagraaha grahaNiiyaM mahii patiH .. \SC.. \EN{0010570031}tamaashrame nyasta shastraM nivasantaM tapo ratim.h . \EN{0010570033}devaH saakshaat.h svayaM vajrii samupaayaan.h mahii patim.h .. \SC.. \EN{0010570041}indratvamarho raajaa.ayaM tapasetyanuchintya vai . \EN{0010570043}taM saantvena nR^ipaM saakshaat.h tapasaH sa.nnyavartayat.h .. \SC.. \EN{0010570051}na sa.nkiiryeta dharmo.ayaM pR^ithivyaaM pR^ithivii pate . {iindra} \EN{0010570053}taM paahi dharmo hi dhR^itaH kR^itsnaM dhaarayate jagat.h .. \SC.. \EN{0010570061}lokyaM dharmaM paalaya tvaM nitya yuktaH samaahitaH . \EN{0010570063}dharma yuktastato lokaan.h puNyaan.h aapsyasi shaashvataan.h .. \SC.. \EN{0010570071}divishhThasya bhuvishhThastvaM sakhaa bhuutvaa mama priyaH . \EN{0010570073}uudhaH pR^ithivyaa yo deshastamaavasa naraadhipa .. \SC.. \EN{0010570081}pashavyashchaiva puNyashcha susthiro dhana dhaanyavaan.h . \EN{0010570083}svaarakshyashchaiva saumyashcha bhogyairbhuumi guNairvR^itaH .. \SC.. \EN{0010570091}atyanyaan.h eshha desho hi dhana ratnaadibhiryutaH . \EN{0010570093}vasu puurNaa cha vasudhaa vasa chedishhu chedipa .. \SC.. \EN{0010570101}dharma shiilaa jana padaaH susa.ntoshhaashcha saadhavaH . \EN{0010570103}na cha mithyaa pralaapo.atra svaireshhvapi kuto.anyathaa .. \SC.. \EN{0010570111}na cha pitraa vibhajyante naraa guru hite rataaH . \EN{0010570113}yuJNjate dhuri no gaashcha kR^ishaaH sa.ndhukshayanti cha .. \SC.. \EN{0010570121}sarve varNaaH svadharmasthaaH sadaa chedishhu maanada . \EN{0010570123}na te astyaviditaM ki.nchit.h trishhu lokeshhu yad.h bhavet.h .. \SC.. \EN{0010570131}devopabhogyaM divyaM chaakaashe sphaaTikaM mahat.h . \hash \EN{0010570133}aakaashagaM tvaaM mad.h dattaM vimaanaM upapatsyate .. \SC.. \EN{0010570141}tvamekaH sarva martyeshhu vimaana varamaasthitaH . \EN{0010570143}charishhyasyuparistho vai devo vigrahavaan.h iva .. \SC.. \EN{0010570151}dadaami te vaijayantiiM maalaamamlaana pa.nkajaam.h . \EN{0010570153}dhaarayishhyati sa.ngraame yaa tvaaM shastrairavikshatam.h .. \SC.. \EN{0010570161}lakshaNaM chaitad.h eveha bhavitaa te naraadhipa . \EN{0010570163}indra maaleti vikhyaataM dhanyamapratimaM mahat.h .. \SC.. \EN{0010570171}yashhTiM cha vaiNaviiM tasmai dadau vR^itra nishhuudanaH . {v} \EN{0010570173}ishhTa pradaanaM uddishya shishhTaanaaM paripaaliniim.h .. \SC.. \EN{0010570181}tasyaaH shakrasya puujaa.arthaM bhuumau bhuumi patistadaa . \EN{0010570183}praveshaM kaarayaamaasa gate saMvatsare tadaa .. \SC.. \EN{0010570191}tataH prabhR^iti chaadyaapi yashhTyaaH kshitipa sattamaiH . \EN{0010570193}praveshaH kriyate raajan.h yathaa tena pravartitaH .. \SC..19(indra dhvaja) \EN{0010570201}apare dyustathaa chaasyaaH kriyate . uchchhrayo nR^ipaiH . \EN{0010570203}ala.nkR^itaayaaH piTakairgandhairmaalyaishcha bhuushhaNaiH . \EN{0010570205}maalya daama parikshiptaa vidhivat.h kriyate api cha .. \SC.. \EN{0010570211}bhagavaan.h puujyate chaatra haasya ruupeNa sha.nkaraH . \EN{0010570213}svayameva gR^ihiitena vasoH priityaa mahaatmanaH .. \SC.. \EN{0010570221}etaaM puujaaM mahendrastu dR^ishhTvaa deva kR^itaaM shubhaam.h . \EN{0010570223}vasunaa raaja mukhyena priitimaan.h abraviid.h vibhuH .. \SC.. \EN{0010570231}ye puujayishhyanti naraa raajaanashcha mahaM mama . \EN{0010570233}kaarayishhyanti cha mudaa yathaa chedi patirnR^ipaH .. \SC.. \EN{0010570241}teshhaaM shriirvijayashchaiva saraashhTraaNaaM bhavishhyati . \EN{0010570243}tathaa sphiito jana pado muditashcha bhavishhyati .. \SC.. \EN{0010570251}evaM mahaatmanaa tena mahendreNa naraadhipa . \EN{0010570253}vasuH priityaa maghavataa mahaa raajo.abhisatkR^itaH .. \SC.. \EN{0010570261}utsavaM kaarayishhyanti sadaa shakrasya ye naraaH . \EN{0010570263}bhuumi daanaadibhirdaanairyathaa puutaa bhavanti vai . \EN{0010570265}vara daana mahaa yaGYaistathaa shakrotsavena te .. \SC.. \EN{0010570271}saMpuujito maghavataa vasushchedi patistadaa . \EN{0010570273}paalayaamaasa dharmeNa chedisthaH pR^ithiviimimaam.h . \EN{0010570275}indra priityaa bhuumi patishchakaarendra mahaM vasuH .. \SC.. \EN{0010570281}putraashchaasya mahaa viiryaaH paJNchaasann.h amita ojasaH . \EN{0010570283}naanaa raajyeshhu cha sutaan.h sa samraaD abhyashhechayat.h .. \SC.. \EN{0010570291}mahaa ratho magadha raaD vishruto yo bR^ihad.h rathaH . \EN{0010570293}pratyagrahaH kushaaMbashcha yamaahurmaNi vaahanam.h . \EN{0010570295}machchhillashcha yadushchaiva raajanyashchaaparaajitaH .. \SC.. \EN{0010570301}ete tasya sutaa raajan.h raajarshherbhuuri tejasaH . \EN{0010570303}nyaveshayan.h naamabhiH svaiste deshaa.nshcha puraaNi cha . \EN{0010570305}vaasavaaH paJNcha raajaanaH pR^ithag.h va.nshaashcha shaashvataaH .. \SC.. \EN{0010570311}vasantamindra praasaade . aakaashe sphaaTike cha tam.h . \hash \EN{0010570313}upatasthurmahaatmaanaM gandharvaapsaraso nR^ipam.h . \EN{0010570315}raajoparicharetyevaM naama tasyaatha vishrutam.h .. \SC.. \EN{0010570321}puropavaahiniiM tasya nadiiM shuktimatiiM giriH . \EN{0010570323}arautsiichchetanaa yuktaH kaamaat.h kolaahalaH kila .. \SC.. \EN{0010570331}giriM kolaahalaM taM tu padaa vasurataaDayat.h . \EN{0010570333}nishchakraama nadii tena prahaara vivareNa saa .. \SC.. \EN{0010570341}tasyaaM nadyaamajanayan.h mithunaM parvataH svayam.h . \EN{0010570343}tasmaad.h vimokshaNaat.h priitaa nadii raaGYe nyavedayat.h .. \SC.. \EN{0010570351}yaH pumaan.h abhavat.h tatra taM sa raaja R^ishhi sattamaH . \EN{0010570353}vasurvasu pradashchakre senaa patimariM damam.h . \EN{0010570355}chakaara patniiM kanyaaM tu dayitaaM girikaaM nR^ipaH .. \SC.. \EN{0010570361}vasoH patnii tu girikaa kaamaat.h kaale nyavedayat.h . \EN{0010570363}R^itu kaalamanupraaptaM snaataa puM savane shuchiH .. \SC.. \EN{0010570371}tad.h ahaH pitarashchainaM uuchurjahi mR^igaan.h iti . \EN{0010570373}taM raaja sattamaM priitaastadaa matimataaM varam.h .. \SC.. \EN{0010570381}sa pitR^INaaM niyogaM tamavyatikramya paarthivaH . \EN{0010570383}chachaara mR^igayaaM kaamii girikaameva sa.nsmaran.h . \EN{0010570385}atiiva ruupa saMpannaaM saakshaat.h shriyamivaaparaam.h .. \SC.. \EN{0010570391}tasya retaH prachaskanda charato ruchire vane . \EN{0010570393}skanna maatraM cha tad.h reto vR^iksha patreNa bhuumipaH .. \SC.. \EN{0010570401}pratijagraaha mithyaa me na ska.nded.h retaityuta . \EN{0010570403}R^itushcha tasyaa patnyaa me na moghaH syaad.h iti prabhuH .. \SC.. \EN{0010570411}sa.nchintyaivaM tadaa raajaa vichaarya cha punaH punaH . \EN{0010570413}amoghatvaM cha viGYaaya retaso raaja sattamaH .. \SC.. \EN{0010570421}shukra prasthaapane kaalaM mahishhyaaH prasamiikshya saH . \EN{0010570423}abhimantryaatha tat.h shukramaaraat.h tishhThantamaashugam.h . \EN{0010570425}suukshma dharmaartha tattvaGYo GYaatvaa shyenaM tato.abraviit.h .. \SC.. \EN{0010570431}mat.h priyaarthamidaM saumya shukraM mama gR^ihaM naya . \EN{0010570433}girikaayaaH prayachchhaashu tasyaa hyaartavamadya vai .. \SC.. \EN{0010570441}gR^ihiitvaa tat.h tadaa shyenastuurNaM utpatya vegavaan.h . \EN{0010570443}javaM paramamaasthaaya pradudraava viha.ngamaH .. \SC.. \EN{0010570451}tamapashyad.h athaayaantaM shyenaM shyenastathaa.aparaH . \EN{0010570453}abhyadravachcha taM sadyo dR^ishhTvaivaamishha sha.nkayaa .. \SC.. \EN{0010570461}tuNDa yuddhamathaakaashe taavubhau saMprachakratuH . \EN{0010570463}yudhyatorapatad.h retastachchaapi yamunaa.aMbhasi .. \SC.. \EN{0010570471}tatraadriketi vikhyaataa brahma shaapaad.h varaapsaraaH . \EN{0010570473}miina bhaavamanupraaptaa babhuuva yamunaa charii .. \SC.. \EN{0010570481}shyena paada paribhrashhTaM tad.h viiryamatha vaasavam.h . \EN{0010570483}jagraaha tarasopetya saa.adrikaa matsya ruupiNii .. \SC.. \EN{0010570491}kadaachid.h atha matsiiM taaM babandhurmatsya jiivinaH . \EN{0010570493}maase cha dashame praapte tadaa bharata sattama . \EN{0010570495}ujjahnurudaraat.h tasyaaH strii pumaa.nsaM cha maanushham.h .. \SC..(ujjaGYur?) \EN{0010570501}aashcharya bhuutaM matvaa tad.h raaGYaste pratyavedayan.h . \EN{0010570503}kaaye matsyemau raajan.h saMbhuutau maanushhaaviti .. \SC.. \hash \EN{0010570511}tayoH pumaa.nsaM jagraaha raajoparicharastadaa . \EN{0010570513}sa matsyo naama raajaa.a.asiid.h dhaarmikaH satya sa.ngaraH .. \SC.. \EN{0010570521}saa.apsaraa mukta shaapaa cha kshaNena samapadyata . \EN{0010570523}puroktaa yaa bhagavataa tiryag.h yoni gataa shubhe . \EN{0010570525}maanushhau janayitvaa tvaM shaapa mokshamavaapsyasi .. \SC.. \EN{0010570531}tataH saa janayitvaa tau vishastaa matsya ghaatinaa . \EN{0010570533}sa.ntyajya matsya ruupaM saa divyaM ruupamavaapya cha . \EN{0010570535}siddha R^ishhi chaaraNa pathaM jagaamaatha varaapsaraaH .. \SC.. \EN{0010570541}yaa kanyaa duhitaa tasyaa matsyaa matsya sagandhinii . \EN{0010570543}raaGYaa dattaa.atha daashaayaiyaM tava bhavatviti . \EN{0010570545}ruupa sattva samaayuktaa sarvaiH samuditaa guNaiH .. \SC.. \EN{0010570551}saa tu satyavatii naama matsya ghaatyabhisa.nshrayaat.h . \EN{0010570553}aasiin.h matsya sagandhaiva ka.nchit.h kaalaM shuchi smitaa .. \SC.. \EN{0010570561}shushruushhaarthaM piturnaavaM taaM tu vaahayatiiM jale . \EN{0010570563}tiirtha yaatraaM parikraamann.h apashyad.h vai paraasharaH .. \SC.. \EN{0010570571}atiiva ruupa saMpannaaM siddhaanaamapi kaa.nkshitaam.h . \EN{0010570573}dR^ishhTvaiva cha sa taan.h dhiimaa.nshchakame chaaru darshanaam.h . \EN{0010570575}vidvaa.nstaaM vaasaviiM kanyaaM kaaryavaan.h muni pu.ngavaH .. \SC.. \EN{0010570581}saa.abraviit.h pashya bhagavan.h paaraavaare . R^ishhiin.h sthitaan.h . \hash \EN{0010570583}aavayordR^ishyatorebhiH kathaM nu syaaM samaagamaH .. \SC.. \EN{0010570591}evaM tayokto bhagavaan.h niihaaramasR^ijat.h prabhuH . \EN{0010570593}yena deshaH sa sarvastu tamo bhuutaivaabhavat.h .. \SC.. \EN{0010570601}dR^ishhTvaa sR^ishhTaM tu niihaaraM tatastaM parama R^ishhiNaa . \EN{0010570603}vismitaa chaabraviit.h kanyaa vriiDitaa cha manasvinii .. \SC.. \EN{0010570611}viddhi maaM bhagavan.h kanyaaM sadaa pitR^i vashaanugaam.h . \EN{0010570613}tvat.h sa.nyogaachcha dushhyeta kanyaa bhaavo mamaanagha .. \SC.. \EN{0010570621}kanyaatve duushhite chaapi kathaM shakshye dvijottama . \EN{0010570623}gantuM gR^ihaM gR^ihe chaahaM dhiiman.h na sthaatuM utsahe . \EN{0010570625}etat.h sa.nchintya bhagavan.h vidhatsva yad.h anantaram.h .. \SC.. \EN{0010570631}evaM uktavatiiM taaM tu priitimaan.h R^ishhi sattamaH . \EN{0010570633}uvaacha mat.h priyaM kR^itvaa kanyaiva tvaM bhavishhyasi .. \SC.. \EN{0010570641}vR^iNiishhva cha varaM bhiiru yaM tvamichchhasi bhaamini . \EN{0010570643}vR^ithaa hina prasaado me bhuuta puurvaH shuchi smite .. \SC.. \EN{0010570651}evaM uktaa varaM vavre gaatra saugandhyaM uttamam.h . \EN{0010570653}sa chaasyai bhagavaan.h praadaan.h manasaH kaa.nkshitaM prabhuH .. \SC.. \EN{0010570661}tato labdha varaa priitaa strii bhaava guNa bhuushhitaa . \EN{0010570663}jagaama saha sa.nsargaM R^ishhiNaa.adbhuta karmaNaa .. \SC.. \EN{0010570671}tena gandhhavatii ityeva naamaasyaaH prathitaM bhuvi .. \SC.. \EN{0010570673}tato yojana gandheti tasyaa naama parishrutam.h . \EN{0010570681}paraasharo.api bhagavaan.h jagaama svaM niveshanam.h .. \SC.. \EN{0010570683}iti satyavatii hR^ishhTaa labdhvaa varamanuttamam.h . \EN{0010570691}paraashareNa samyuktaa sadyo garbhaM sushhaava saa . \EN{0010570695}jaGYe cha yamunaa dviipe paaraasharyaH saviiryavaan.h .. \SC.. \EN{0010570701}sa maataraM upasthaaya tapasyeva mano dadhe . \EN{0010570703}smR^ito.ahaM darshayishhyaami kR^ityeshhviti cha so.abraviit.h .. \SC.. \EN{0010570711}evaM dvaipaayano jaGYe satyavatyaaM paraasharaat.h . \EN{0010570713}dviipe nyastaH sa yad.h baalastasmaad.h dvaipaayano.abhavat.h .. \SC.. \EN{0010570721}paadaapasaariNaM dharmaM vidvaan.h sa tu yuge yuge . \EN{0010570723}aayuH shaktiM cha martyaanaaM yugaanugamavekshya cha .. \SC.. \EN{0010570731}brahmaNo braahmaNaanaaM cha tathaa.anugraha kaamyayaa . \EN{0010570733}vivyaasa vedaan.h yasmaachcha tasmaad.h vyaasaiti smR^itaH .. \SC.. \EN{0010570741}vedaan.h adhyaapayaamaasa mahaa bhaarata paJNchamaan.h . \EN{0010570743}sumantuM jaiminiM pailaM shukaM chaiva svamaatmajam.h .. \SC.. \EN{0010570751}prabhurvarishhTho varado vaishaMpaayanameva cha . \EN{0010570753}sa.nhitaastaiH pR^ithaktvena bhaaratasya prakaashitaaH .. \SC.. \EN{0010570761}tathaa bhiishhmaH shaantanavo ga.ngaayaamamita dyutiH . \EN{0010570763}vasu viiryaat.h samabhavan.h mahaa viiryo mahaa yashaaH .. \SC.. \hash \EN{0010570771}shuule protaH puraaNa R^ishhirachorashchora sha.nkayaa . \EN{0010570773}aNii maaNDavyaiti vai vikhyaataH sumahaa yashaaH .. \SC.. \EN{0010570781}sa dharmamaahuuya puraa maharshhiridaM uktavaan.h . \EN{0010570783}ishhiikayaa mayaa baalyaad.h ekaa viddhaa shakuntikaa .. \SC.. \EN{0010570791}tat.h kilbishhaM smare dharma naanyat.h paapamahaM smare . \EN{0010570793}tan.h me sahasra samitaM kasmaan.h nehaajayat.h tapaH .. \SC.. \EN{0010570801}gariiyaan.h braahmaNa vadhaH sarva bhuuta vadhaad.h yataH . \EN{0010570803}tasmaat.h tvaM kilbishhaad.h asmaat.h shuudra yonau janishhyasi .. \SC.. \EN{0010570811}tena shaapena dharmo.api shuudra yonaavajaayata . \EN{0010570813}vidvaan.h vidura ruupeNa dhaarmii tanurakilbishhii .. \SC.. \EN{0010570821}sa.njayo muni kalpastu jaGYe suuto gavalgaNaat.h . \EN{0010570823}suuryaachcha kunti kanyaayaaM jaGYe karNo mahaa rathaH . \EN{0010570825}sahajaM kavachaM vibhrat.h kuNDaloddyotitaananaH .. \SC.. \EN{0010570831}anugrahaarthaM lokaanaaM vishhNurloka namaskR^itaH . \EN{0010570833}vasudevaat.h tu devakyaaM praadurbhuuto mahaa yashaaH .. \SC.. \hash \EN{0010570841}anaadi nidhano devaH sa kartaa jagataH prabhuH . \EN{0010570843}avyaktamaksharaM brahma pradhaanaM nirguNaatmakam.h .. \SC.. \EN{0010570851}aatmaanamavyayaM chaiva prakR^itiM prabhavaM param.h . \EN{0010570853}purushhaM vishva karmaaNaM sattva yogaM dhruvaaksharam.h .. \SC.. \EN{0010570861}anantamachalaM devaM ha.nsaM naaraayaNaM prabhum.h . \EN{0010570863}dhaataaramajaraM nityaM tamaahuH paramavyayam.h .. \SC.. \EN{0010570871}purushhaH sa vibhuH kartaa sarva bhuuta pitaamahaH . \EN{0010570873}dharma saMvardhanaarthaaya prajaGYe andhaka vR^ishhNishhu .. \SC.. \EN{0010570881}astraGYau tu mahaa viiryau sarva shastra vishaaradau . \EN{0010570883}saatyakiH kR^ita varmaa cha naaraayaNamanuvratau . \EN{0010570885}satyakaadd.h hR^idikaachchaiva jaGYaate astra vishaaradau .. \SC.. \EN{0010570891}bharadvaajasya cha skannaM droNyaaM shukramavardhata . \EN{0010570893}maharshherugra tapasastasmaad.h droNo vyajaayata .. \SC.. \EN{0010570901}gautamaan.h mithunaM jaGYe shara staMbaat.h sharadvataH . \EN{0010570903}ashvatthaamnashcha jananii kR^ipashchaiva mahaa balaH . \EN{0010570905}ashvatthaamaa tato jaGYe droNaad.h astra bhR^itaaM varaH .. \SC.. \EN{0010570911}tathaiva dhR^ishhTadyumno.api saakshaad.h agni sama dyutiH . \EN{0010570913}vaitaane karmaNi tate paavakaat.h samajaayata . \EN{0010570915}viiro droNa vinaashaaya dhanushhaa saha viiryavaan.h .. \SC.. \EN{0010570921}tathaiva vedyaaM kR^ishhNaa.api jaGYe tejasvinii shubhaa . \EN{0010570923}vibhraajamaanaa vapushhaa bibhratii ruupaM uttamam.h .. \SC.. \EN{0010570931}prahraada shishhyo nagnajit.h subalashchaabhavat.h tataH . \EN{0010570933}tasya prajaa dharma hantrii jaGYe deva prakopanaat.h .. \SC.. \EN{0010570941}gaandhaara raaja putro.abhuut.h shakuniH saubalastathaa . \EN{0010570943}duryodhanasya maataa cha jaGYaate arthavidaavubhau .. \SC.. \EN{0010570951}kR^ishhNa dvaipaayanaajjaGYe dhR^itaraashhTro janeshvaraH . \EN{0010570953}kshetre vichitra viiryasya paaNDushchaiva mahaa balaH .. \SC.. \EN{0010570961}paaNDostu jaGYire paJNcha putraa deva samaaH pR^ithak.h . \EN{0010570963}dvayoH striyorguNa jyeshhThasteshhaamaasiid.h yudhishhThiraH .. \SC.. \EN{0010570971}dharmaad.h yudhishhThiro jaGYe maarutaat.h tu vR^ikodaraH . \EN{0010570973}indraad.h dhanaM jayaH shriimaan.h sarva shastra bhR^itaaM varaH .. \SC.. \EN{0010570981}jaGYaate ruupa saMpannaavashvibhyaaM tu yamaavubhau . \EN{0010570983}nakulaH sahadevashcha guru shushruushhaNe ratau .. \SC.. \EN{0010570991}tathaa putra shataM jaGYe dhR^itaraashhTrasya dhiimataH . \EN{0010570993}duryodhana prabhR^itayo yuyutsuH karaNastathaa .. \SC.. \EN{0010571001}abhimanyuH subhadraayaamarjunaad.h abhyajaayata . \EN{0010571003}svastiiyo vaasudevasya pautraH paaNDormahaatmanaH .. \SC.. \EN{0010571011}paaNDavebhyo.api paJNchabhyaH kR^ishhNaayaaM paJNcha jaGYire . \EN{0010571013}kumaaraa ruupa saMpannaaH sarva shastra vishaaradaaH .. \SC.. \EN{0010571021}prativindhyo yudhishhThiraat.h suta somo vR^ikodaraat.h . \EN{0010571023}arjunaat.h shruta kiirtistu shataaniikastu naakuliH .. \SC.. \EN{0010571031}tathaiva sahadevaachcha shruta senaH prataapavaan.h . \EN{0010571033}hiDiMbaayaaM cha bhiimena vane jaGYe ghaTotkachaH .. \SC.. \EN{0010571041}shikhaNDii drupadaajjaGYe kanyaa putratvamaagataa . \EN{0010571043}yaaM yakshaH purushhaM chakre sthuuNaH priya chikiirshhayaa .. \SC.. \EN{0010571051}kuruuNaaM vigrahe tasmin.h samaagachchhan.h bahuunyatha . \EN{0010571053}raaGYaaM shata sahasraaNi yotsyamaanaani samyuge .. \SC.. \EN{0010571061}teshhaamaparimeyaani naamadheyaani sarvashaH . \EN{0010571063}na shakyaM parisa.nkhyaatuM varshhaaNaamayutairapi . \EN{0010571065}ete tu kiirtitaa mukhyaa yairaakhyaanamidaM tatam.h .. \SC.. (iti)\medskip\hrule\medskip %106 \EN{0010580011}yaite kiirtitaa brahman.h ye chaanye naanukiirtitaaH . {j} \EN{0010580013}samyak.h taan.h shrotumichchhaami raaGYashchaanyaan.h suvarchasaH .. \SC.. \EN{0010580021}yad.h arthamiha saMbhuutaa deva kalpaa mahaa rathaaH . \EN{0010580023}bhuvi tan.h me mahaa bhaaga samyag.h aakhyaatumarhasi .. \SC.. \EN{0010580031}rahasyaM khalvidaM raajan.h devaanaamiti naH shrutam.h . {v} \EN{0010580033}tat.h tu te kathayishhyaami namaskR^itvaa svayaM bhuve .. \SC.. \EN{0010580041}triH sapta kR^itvaH pR^ithiviiM kR^itvaa nihkshatriyaaM puraa . \hash \EN{0010580043}jaamadagnyastapastepe mahendre parvatottame .. \SC.. \EN{0010580051}tadaa nihkshatriye loke bhaargaveNa kR^ite sati . \EN{0010580053}braahmaNaan.h kshatriyaa raajan.h garbhaarthinyo.abhichakramuH .. \SC.. \EN{0010580061}taabhiH saha samaapeturbraahmaNaaH sa.nshita vrataaH . \EN{0010580063}R^itaav R^itau nara vyaaghra na kaamaan.h naanR^itau tathaa .. \SC.. \EN{0010580071}tebhyastu lebhire garbhaan.h kshatriyaastaaH sahasrashaH . \EN{0010580073}tataH sushhuvire raajan.h kshatriyaan.h viirya sammataan.h . \EN{0010580075}kumaaraa.nshcha kumaariishcha punaH kshatraabhivR^iddhaye .. \SC.. \EN{0010580081}evaM tad.h braahmaNaiH kshatraM kshatriyaasu tapasvibhiH . \EN{0010580083}jaataM R^idhyata dharmeNa sudiirgheNaayushhaa.anvitam.h . \EN{0010580085}chatvaaro.api tadaa varNaa babhuuvurbraahmaNottaraaH .. \SC.. \EN{0010580091}abhyagachchhann.h R^itau naariiM na kaamaan.h naanR^itau tathaa . \EN{0010580093}tathaivaanyaani bhuutaani tiryag.h yoni gataanyapi . \EN{0010580095}R^itau daaraa.nshcha gachchhanti tadaa sma bharata R^ishhabha .. \SC.. \EN{0010580101}tato.avardhanta dharmeNa sahasra shata jiivinaH . \EN{0010580103}taaH prajaaH pR^ithivii paala dharma vrata paraayaNaaH . \hash \EN{0010580105}aadhibhirvyaadhibhishchaiva vimuktaaH sarvasho naraaH .. \SC.. \EN{0010580111}athemaaM saagaraapaa.ngaaM gaaM gajendra gataakhilaam.h . \EN{0010580113}adhyatishhThat.h punaH kshatraM sashaila vana kaananaam.h .. \SC.. \EN{0010580121}prashaasati punaH kshatre dharmeNemaaM vasuM dharaam.h . \EN{0010580123}braahmaNaadyaastadaa varNaa lebhire mudaM uttamaam.h .. \SC.. \EN{0010580131}kaama krodhodbhavaan.h doshhaan.h nirasya cha naraadhipaaH . \EN{0010580133}daNDaM daNDyeshhu dharmeNa praNayanto.anvapaalayan.h .. \SC.. \EN{0010580141}tathaa dharma pare kshatre sahasraakshaH shata kratuH . \EN{0010580143}svaadu deshe cha kaale cha vavarshhaapyaayayan.h prajaaH .. \SC.. \EN{0010580151}na baalaiva mriyate tadaa kashchin.h naraadhipa . \EN{0010580153}na cha striyaM prajaanaati kashchid.h apraapta yauvanaH .. \SC.. \EN{0010580161}evamaayushhmatiibhistu prajaabhirbharata R^ishhabha . \EN{0010580163}iyaM saagara paryantaa samaapuuryata medinii .. \SC.. \EN{0010580171}iijire cha mahaa yaGYaiH kshatriyaa bahu dakshiNaiH . \EN{0010580173}saa.ngopanishhadaan.h vedaan.h vipraashchaadhiiyate tadaa .. \SC.. \EN{0010580181}na cha vikriiNate brahma braahmaNaaH sma tadaa nR^ipa . \EN{0010580183}na cha shuudra samaabhyaashe vedaan.h uchchaarayantyuta .. \SC.. \EN{0010580191}kaarayantaH kR^ishhiM gobhistathaa vaishyaaH kshitaaviha . \EN{0010580193}na gaamayuJNjanta dhuri kR^ishaa.ngaashchaapyajiivayan.h .. \SC.. \EN{0010580201}phenapaa.nshcha tathaa vatsaan.h na duhanti sma maanavaaH . \EN{0010580203}na kuuTa maanairvaNijaH paNyaM vikriiNate tadaa .. \SC.. \EN{0010580211}karmaaNi cha nara vyaaghra dharmopetaani maanavaaH . \EN{0010580213}dharmamevaanupashyantashchakrurdharma paraayaNaaH .. \SC.. \EN{0010580221}sva karma nirataashchaasan.h sarve varNaa naraadhipa . \EN{0010580223}evaM tadaa nara vyaaghra dharmo na hrasate kvachit.h .. \SC.. \EN{0010580231}kaale gaavaH prasuuyante naaryashcha bharata R^ishhabha . \EN{0010580233}phalantyR^itushhu vR^ishhkaashcha pushhpaaNi cha phalaani cha .. \SC.. \EN{0010580241}evaM kR^ita yuge samyag.h vartamaane tadaa nR^ipa . \EN{0010580243}aapuuryate mahii kR^itshhnaa praaNibhirbahubhirbhR^isham.h .. \SC.. \EN{0010580251}tataH samudite loke maanushhe bharata R^ishhabha . \EN{0010580253}asuraa jaGYire kshetre raaGYaaM manuja pu.ngava .. \SC.. \EN{0010580261}aadityairhi tadaa daityaa bahusho nirjitaa yudhi . \EN{0010580263}aishvaryaad.h bhra.nshitaashchaapi saMbabhuuvuH kshitaaviha .. \SC.. \EN{0010580271}iha devatvamichchhanto maanushheshhu manasvinaH . \EN{0010580273}jaGYire bhuvi bhuuteshhu teshhu teshhvasuraa vibho .. \SC.. \EN{0010580281}goshhvashveshhu cha raajendra kharoshhTra mahishheshhu cha . \EN{0010580283}kravyaadeshhu cha bhuuteshhu gajeshhu cha mR^igeshhu cha .. \SC.. \EN{0010580291}jaatairiha mahii paala jaayamaanaishcha tairmahii . \EN{0010580293}na shashaakaatmanaa.a.atmaanamiyaM dhaarayituM dharaa .. \SC.. \EN{0010580301}atha jaataa mahii paalaaH kechid.h bala samanvitaaH . \EN{0010580303}diteH putraa danoshchaiva tasmaal lokaad.h iha chyutaaH .. \SC.. \EN{0010580311}viiryavanto.avaliptaaste naanaa ruupa dharaa mahiim.h . \EN{0010580313}imaaM saagara paryantaaM pariiyurari mardanaaH .. \SC.. \EN{0010580321}braahmaNaan.h kshatriyaan.h vaishyaan.h shuudraa.nshchaivaapyapiiDayan.h . \EN{0010580323}anyaani chaiva bhuutaani piiDayaamaasurojasaa .. \SC.. \EN{0010580331}traasayanto vinighnantastaa.nstaan.h bhuuta gaNaa.nshcha te . \EN{0010580333}vicheruH sarvato raajan.h mahiiM shata sahasrashaH .. \SC.. \EN{0010580341}aashramasthaan.h maharshhii.nshcha dharshhayantastatastataH . \EN{0010580343}abrahmaNyaa viirya madaa mattaa mada balena cha .. \SC.. \EN{0010580351}evaM viirya balotsiktairbhuuriyaM tairmahaa.asuraiH . \EN{0010580353}piiDyamaanaa mahii paala brahmaaNaM upachakrame .. \SC.. \EN{0010580361}na hi imaaM pavano raajan.h na naagaa na nagaa mahiim.h . \EN{0010580363}tadaa dhaarayituM shekuraakraantaaM daanavairbalaat.h .. \SC.. \EN{0010580371}tato mahii mahii paala bhaaraartaa bhaya piiDitaa . \EN{0010580373}jagaama sharaNaM devaM sarva bhuuta pitaamaham.h .. \SC.. \EN{0010580381}saa saMvR^itaM mahaa bhaagairdeva dvija maharshhibhiH . \EN{0010580383}dadarsha devaM brahmaaNaM loka kartaaramavyayam.h .. \SC.. \EN{0010580391}gandharvairapsarobhishcha bandi karmasu nishhThitaiH . \EN{0010580393}vandyamaanaM mudopetairvavande chainametya saa .. \SC.. \EN{0010580401}atha viGYaapayaamaasa bhuumistaM sharaNaarthinii . \EN{0010580403}sa.nnidhau loka paalaanaaM sarveshhaameva bhaarata .. \SC.. \EN{0010580411}tat.h pradhaanaatmanastasya bhuumeH kR^ityaM svayaM bhuvaH . \EN{0010580413}puurvamevaabhavad.h raajan.h viditaM parameshhThinaH .. \SC.. \EN{0010580421}srashhTaa hi jagataH kasmaan.h na saMbudhyeta bhaarata . \EN{0010580423}suraasuraaNaaM lokaanaamasheshheNa mano gatam.h .. \SC.. \EN{0010580431}taM uvaacha mahaa raaja bhuumiM bhuumi patirvibhuH . \EN{0010580433}prabhavaH sarva bhuutaanaamiishaH shaMbhuH prajaa patiH .. \SC.. \EN{0010580441}yad.h arthamasi saMpraaptaa mat.h sakaashaM vasuM dhare . \EN{0010580443}tad.h arthaM sa.nniyokshyaami sarvaan.h eva diva okasaH .. \SC.. \EN{0010580451}ityuktvaa sa mahiiM devo brahmaa raajan.h visR^ijya cha . \EN{0010580453}aadidesha tadaa sarvaan.h vibudhaan.h bhuutakR^it.h svayam.h .. \SC.. \EN{0010580461}asyaa bhuumernirasituM bhaaraM bhaagaiH pR^ithak.h pR^ithak.h . \EN{0010580463}asyaameva prasuuyadhvaM virodhaayeti chaabraviit.h .. \SC.. \EN{0010580471}tathaiva cha samaaniiya gandharvaapsarasaaM gaNaan.h . \EN{0010580473}uvaacha bhagavaan.h sarvaan.h idaM vachanaM uttamam.h . \EN{0010580475}svaira.nshaiH saMprasuuyadhvaM yatheshhTaM maanushheshhviti .. \SC.. \EN{0010580481}atha shakraadayaH sarve shrutvaa sura gurorvachaH . \EN{0010580483}tathyamarthyaM cha pathyaM cha tasya te jagR^ihustadaa .. \SC.. \EN{0010580491}atha te sarvasho.a.nshaiH svairgantuM bhuumiM kR^ita kshaNaaH . \EN{0010580493}naaraayaNamamitraghnaM vaikuNThaM upachakramuH .. \SC.. \EN{0010580501}yaH sa chakra gadaa paaNiH piita vaasaasita prabhaH . \EN{0010580503}padma naabhaH suraarighnaH pR^ithu chaarvaJNchitekshaNaH .. \SC.. \EN{0010580511}taM bhuvaH shodhanaayendrovaacha purushhottamam.h . \EN{0010580513}a.nshenaavatarasveti tathetyaaha cha taM hariH .. \SC.. (iti)\medskip\hrule\medskip %51 \EN{0010590011}atha naaraayaNenendrashchakaara saha saMvidam.h . {v} \EN{0010590013}avatartuM mahiiM svargaad.h a.nshataH sahitaH suraiH .. \SC.. \EN{0010590021}aadishya cha svayaM shakraH sarvaan.h eva diva okasaH . \EN{0010590023}nirjagaama punastasmaat.h kshayaan.h naaraayaNasya ha .. \SC.. \EN{0010590031}te amaraari vinaashaaya sarva loka hitaaya cha . \EN{0010590033}avateruH krameNemaaM mahiiM svargaad.h diva okasaH .. \SC.. \EN{0010590041}tato brahma R^ishhi va.nsheshhu paarthiva R^ishhi kuleshhu cha . \EN{0010590043}jaGYire raaja shaarduula yathaa kaamaM diva okasaH .. \SC.. \EN{0010590051}daanavaan.h raakshasaa.nshchaiva gandharvaan.h pannagaa.nstathaa . \EN{0010590053}purushhaadaani chaanyaani jaghnuH sattvaanyanekashaH .. \SC.. \EN{0010590061}daanavaa raakshasaashchaiva gandharvaaH pannagaastathaa . \EN{0010590063}na taan.h balasthaan.h baalye api jaghnurbharata sattama .. \SC.. \EN{0010590071}deva daanava sa.nghaanaaM gandharvaapsarasaaM tathaa . {j} \EN{0010590073}maanavaanaaM cha sarveshhaaM tathaa vai yaksha rakshasaam.h .. \SC.. \EN{0010590081}shrotumichchhaami tattvena saMbhavaM kR^itsnamaaditaH . \EN{0010590083}praaNinaaM chaiva sarveshhaaM sarvashaH sarvavidd.h hyasi .. \SC.. \EN{0010590091}hanta te kathayishhyaami namaskR^itvaa svayaM bhuve . {v} \EN{0010590093}suraadiinaamahaM samyag.h lokaanaaM prabhavaapyayam.h .. \SC.. \EN{0010590101}brahmaNo maanasaaH putraa viditaaH shhaN mahaR^ishhayaH . \EN{0010590103}mariichiratrya.ngirasau pulastyaH pulahaH kratuH .. \SC.. \EN{0010590111}mariicheH kashyapaH putraH kashyapaat.h tu . imaaH prajaaH . \EN{0010590113}prajaGYire mahaa bhaagaa daksha kanyaastrayodasha .. \SC.. \EN{0010590121}aditirditirdanuH kaalaa.anaayuH si.nhikaa muniH . \EN{0010590123}krodhaa praavaa.arishhTaa cha vinataa kapilaa tathaa .. \SC.. \EN{0010590131}kadruushcha manuja vyaaghra daksha kanyaiva bhaarata . \EN{0010590133}etaasaaM viirya saMpannaM putra pautramanantakam.h .. \SC.. \EN{0010590141}adityaaM dvaadashaadityaaH saMbhuutaa bhuvaneshvaraaH . \EN{0010590143}ye raajan.h naamatastaa.nste kiirtayishhyaami bhaarata .. \SC.. \EN{0010590151}dhaataa mitro.aryamaa shakro varuNashchaa.nshaiva cha . \EN{0010590153}bhago vivasvaan.h puushhaa cha savitaa dashamastathaa .. \SC.. \EN{0010590161}ekaadashastathaa tvashhTaa vishhNurdvaadashochyate . \EN{0010590163}jaghanyajaH sa sarveshhaamaadityaanaaM guNaadhikaH .. \SC.. \EN{0010590171}ekaiva diteH putro hiraNya kashipuH smR^itaH . \EN{0010590173}naamnaa khyaataastu tasyeme putraaH paJNcha mahaatmanaH .. \SC.. \EN{0010590181}prahraadaH puurvajasteshhaaM sa.nhraadastad.h anantaram.h . \EN{0010590183}anuhraadastR^itiiyo.abhuut.h tasmaachcha shibi baashhkalau .. \SC.. \EN{0010590191}prahraadasya trayaH putraaH khyaataaH sarvatra bhaarata . \EN{0010590193}virochanashcha kuMbhashcha nikuMbhashcheti vishrutaaH .. \SC.. \EN{0010590201}virochanasya putro.abhuud.h balirekaH prataapavaan.h . \EN{0010590203}baleshcha prathitaH putro baaNo naama mahaa.asuraH .. \SC.. \EN{0010590211}chatvaari.nshad.h danoH putraaH khyaataaH sarvatra bhaarata . \EN{0010590213}teshhaaM pathamajo raajaa viprachittirmahaa yashaaH .. \SC.. \EN{0010590221}shaMbaro namuchishchaiva pulomaa cheti vishrutaH . \EN{0010590223}asi lomaa cha keshii cha durjayashchaiva daanavaH .. \SC.. \EN{0010590231}ayaH shiraa.ashva shiraa.ayaH sha.nkushcha viiryavaan.h . \EN{0010590233}tathaa gagana muurdhaa cha vegavaan.h ketumaa.nshcha yaH .. \SC.. \EN{0010590241}svarbhaanurashvo.ashva patirvR^ishha parvaa.ajakastathaa . \EN{0010590243}ashva griivashcha suukshmashcha tuhuNDashcha mahaa.asuraH .. \SC.. \EN{0010590251}isR^ipaaika chakrashcha viruupaaksho haraaharau . \EN{0010590253}nichandrashcha nikuMbhashcha kupathaH kaapathastathaa .. \SC.. \EN{0010590261}sharabhaH shalabhashchaiva suuryaa chandramasau tathaa . \EN{0010590263}iti khyaataa danorva.nshe daanavaaH parikiirtitaaH . \EN{0010590265}anyau tu khalu devaanaaM suurya chandramasau smR^itau .. \SC.. \EN{0010590271}ime cha va.nshe prathitaaH sattvavanto mahaa balaaH . \EN{0010590273}danu putraa mahaa raaja dasha daanava pu.ngavaaH .. \SC.. \EN{0010590281}ekaaksho mR^itapaa viiraH pralaMba narakaavapi . \EN{0010590283}vaataapiH shatru tapanaH shaThashchaiva mahaa.asuraH .. \SC.. \EN{0010590291}gavishhThashcha danaayushcha diirgha jihvashcha daanavaH . \EN{0010590293}asa.nkhyeyaaH smR^itaasteshhaaM putraaH pautraashcha bhaarata .. \SC.. \EN{0010590301}si.nhikaa sushhuve putraM raahuM chandraarka mardanam.h . \EN{0010590303}suchandraM chandra hantaaraM tathaa chandra vimardanam.h .. \SC.. \EN{0010590311}kruura svabhaavaM kruuraayaaH putra pautramanantakam.h . \EN{0010590313}gaNaH krodha vasho naama kruura karmaari mardanaH .. \SC.. \EN{0010590321}anaayushhaH punaH putraashchatvaaro.asura pu.ngavaaH . \EN{0010590323}viksharo bala viirau cha vR^itrashchaiva mahaa.asuraH .. \SC.. \EN{0010590331}kaalaayaaH prathitaaH putraaH kaala kalpaaH prahaariNaH . \EN{0010590333}bhuvi khyaataa mahaa viiryaa daanaveshhu paraM tapaaH .. \SC.. \EN{0010590341}vinaashanashcha krodhashcha hantaa krodhasya chaaparaH . \EN{0010590343}krodha shatrustathaivaanyaH kaaleyeti vishrutaaH .. \SC.. \EN{0010590351}asuraaNaaM upaadhyaayaH shukrastv R^ishhi suto.abhavat.h . \EN{0010590353}khyaataashchoshhanasaH putraashchatvaaro.asura yaajakaaH .. \SC.. \EN{0010590361}tvashhTaa.avarastathaa.atrishcha dvaavanyau mantra karmiNau . \EN{0010590363}tejasaa suurya sa.nkaashaa brahma loka prabhaavanaaH .. \SC.. \EN{0010590371}ityeshha va.nsha prabhavaH kathitaste tarasvinaam.h . \EN{0010590373}asuraaNaaM suraaNaaM cha puraaNe sa.nshruto mayaa .. \SC.. \EN{0010590381}eteshhaaM yad.h apatyaM tu na shakyaM tad.h asheshhataH . \EN{0010590383}prasa.nkhyaatuM mahii paala guNa bhuutamanantakam.h .. \SC.. \EN{0010590391}taarkshyashchaarishhTa nemishcha tathaiva garuDaaruNau . \EN{0010590393}aaruNirvaaruNishchaiva vainateyeti smR^itaaH .. \SC.. \EN{0010590401}sheshho.ananto vaasukishcha takshakashcha bhuja.ngamaH . \EN{0010590403}kuurmashcha kulikashchaiva kaadraveyaa mahaa balaaH .. \SC.. \EN{0010590411}bhiima senogra senau cha suparNo varuNastathaa . \EN{0010590413}go patirdhR^itaraashhTrashcha suurya varchaashcha saptamaH .. \SC.. \EN{0010590421}patravaan.h arka parNashcha prayutashchaiva vishrutaH . \EN{0010590423}bhiimashchitra rathashchaiva vikhyaataH sarvavid.h vashii .. \SC.. \EN{0010590431}tathaa shaali shiraa raajan.h pradyumnashcha chaturdashaH . \EN{0010590433}kaliH paJNchadashashchaiva naaradashchaiva shhoDashaH . \EN{0010590435}ityete deva gandharvaa mauneyaaH parikiirtitaaH .. \SC.. \EN{0010590441}atastu bhuutaanyanyaani kiirtayishhyaami bhaarata . \EN{0010590443}anavadyaamanuvashaamanuunaamaruNaaM priyaam.h . \EN{0010590445}anuupaaM subhagaaM bhaasiimiti praavaa vyajaayata .. \SC.. \EN{0010590451}siddhaH puurNashcha barhii cha puurNaashashcha mahaa yashaaH . \EN{0010590453}brahma chaarii rati guNaH suparNashchaiva saptamaH .. \SC.. \EN{0010590461}vishvaavasushcha bhaanushcha suchandro dashamastathaa . \EN{0010590463}ityete deva gandharvaaH praaveyaaH parikiirtitaaH .. \SC.. \EN{0010590471}imaM tvapsarasaaM va.nshaM viditaM puNya lakshaNam.h . \EN{0010590473}praavaa.asuuta mahaa bhaagaa devii deva R^ishhitaH puraa .. \SC.. \EN{0010590481}alaMbusaa mishra keshhii vidyut.h parNaa tulaa.anaghaa . \EN{0010590483}aruNaa rakshitaa chaiva raMbhaa tadvad.h mano ramaaH .. \SC.. \EN{0010590491}asitaa cha subaahushcha suvrataa subhujaa tathaa . \EN{0010590493}supriyaa chaatibaahushcha vikhyaatau cha hahaa huhuu . \EN{0010590495}tuMburushcheti chatvaaraH smR^itaa gandharva sattamaaH .. \SC.. \EN{0010590501}amR^itaM braahmaNaa gaavo gandharvaapsarasastathaa . \EN{0010590503}apatyaM kapilaayaastu puraaNe parikiirtitam.h .. \SC.. \EN{0010590511}iti te sarva bhuutaanaaM saMbhavaH kathito mayaa . \EN{0010590513}yathaavat.h parisa.nkhyaato gandharvaapsarasaaM tathaa .. \SC.. \EN{0010590521}bhujagaanaaM suparNaanaaM rudraaNaaM marutaaM tathaa . \EN{0010590523}gavaaM cha braahmaNaanaaM cha shriimataaM puNya karmaNaam.h .. \SC.. \EN{0010590531}aayushhyashchaiva puNyashcha dhanyaH shruti sukhaavahaH . \EN{0010590533}shrotavyashchaiva satataM shraavyashchaivaanasuuyataa .. \SC.. \EN{0010590541}imaM tu va.nshaM niyamena yaH paThen.h mahaatmanaaM braahmaNa deva sa.nnidhau . \EN{0010590543}apatya laabhaM labhate sa pushhkalaM shriyaM yashaH pretya cha shobhanaaM gatim.h .. \SC.. (iti)\medskip\hrule\medskip %54 \EN{0010600011}brahmaNo maanasaaH putraa viditaaH shhaN maharshhayaH . {v} \EN{0010600013}ekaadasha sutaaH sthaaNoH khyaataaH parama maanasaaH .. \SC.. \EN{0010600021}mR^iga vyaadhashcha sharvashcha nirR^itishcha mahaa yashaaH . \EN{0010600023}ajaika paad.h ahirbudhnyaH pinaakii cha paraM tapaH .. \SC.. \EN{0010600031}dahano.atheshvarashchaiva kapaalii cha mahaa dyutiH . \EN{0010600033}sthaaNurbhavashcha bhagavaan.h rudaaikaadasha smR^itaaH .. \SC.. \EN{0010600041}mariichira.ngiraa.atriH pulastyaH pujahaH kratuH . \EN{0010600043}shhaD ete brahmaNaH putraa viiryavanto maharshhayaH .. \SC.. \EN{0010600051}trayastva.ngirasaH putraa loke sarvatra vishrutaaH . \EN{0010600053}bR^ihaspatirutathyashcha saMvartashcha dhR^ita vrataaH .. \SC.. \EN{0010600061}atrestu bahavaH putraaH shruuyante manujaadhipa . \EN{0010600063}sarve vedavidaH siddhaaH shaantaatmaano maharshhayaH .. \SC.. \EN{0010600071}rakshasaastu pulastyasya vaanaraaH kimnaraastathaa . \EN{0010600073}pulahasya mR^igaaH si.nhaa vyaaghraaH kiMpurushhaastathaa .. \SC.. \EN{0010600081}kratoH kratu samaaH putraaH pata.nga saha chaariNaH . \EN{0010600083}vishrutaastrishhu lokeshhu satya vrata paraayaNaaH .. \SC.. \EN{0010600091}dakshastvajaayataa.ngushhThaad.h dakshiNaad.h bhagavaan.h R^ishhiH . \EN{0010600093}brahmaNaH pR^ithivii paala putraH putravataaM varaH .. \SC.. \EN{0010600101}vaamaad.h ajaayataa.ngushhThaad.h bhaaryaa tasya mahaatmanaH . \EN{0010600103}tasyaaM paJNchaashataM kanyaaH saivaajanayan.h muniH .. \SC.. \EN{0010600111}taaH sarvaastvanavadyaa.ngyaH kanyaaH kamala lochanaaH . \EN{0010600113}putrikaaH sthaapayaamaasa nashhTa putraH prajaa patiH .. \SC.. \EN{0010600121}dadau sa dasha dharmaaya sapta vi.nshatimindave . \EN{0010600123}divyena vidhinaa raajan.h kashyapaaya trayodasha .. \SC.. \EN{0010600131}naamato dharma patnyastaaH kiirtyamaanaa nibodha me . \EN{0010600133}kiirtirlakshmiirdhR^itirmedhaa pushhTiH shraddhaa kriyaa tathaa .. \SC.. \EN{0010600141}buddhirlajjaa matishchaiva patnyo dharmasya taa dasha . \EN{0010600143}dvaaraaNyetaani dharmasya vihitaani svayaM bhuvaa .. \SC.. \EN{0010600151}sapta vi.nshati somasya patnyo loke parishrutaaH . \EN{0010600153}kaalasya nayane yuktaaH soma patnyaH shubha vrataaH . \EN{0010600155}sarvaa nakshatra yoginyo loka yaatraa vidhau sthitaaH .. \SC.. \EN{0010600161}pitaamaho munirdevastasya putraH prajaa patiH . \EN{0010600163}tasyaashhTau vasavaH putraasteshhaaM vakshyaami vistaram.h .. \SC.. \EN{0010600171}dharo dhruvashcha somashchaahashchaivaanilo.analaH . \hash \EN{0010600173}pratyuushhashcha prabhaasashcha vasavo.ashhTaaviti smR^itaaH .. \SC.. \EN{0010600181}dhuumraayaashcha dharaH putro brahma vidyo dhruvastathaa . \EN{0010600183}chandramaastu manasvinyaaH shvasaayaaH shvasanastathaa .. \SC.. \EN{0010600191}rataayaashchaapyahaH putraH shaaNDilyaashcha hutaashanaH . \EN{0010600193}pratyuushhashcha prabhaasashcha prabhaataayaaH sutau smR^itau .. \SC.. \EN{0010600201}dharasya putro draviNo huta havya vahastathaa . \EN{0010600203}dhruvasya putro bhagavaan.h kaalo loka prakaalanaH .. \SC.. \EN{0010600211}somasya tu suto varchaa varchasvii yena jaayate . \EN{0010600213}mano haraayaaH shishiraH praaNo.atha ramaNastathaa .. \SC.. \EN{0010600221}ahnaH sutaH smR^ito jyotiH shramaH shaantastathaa muniH . \EN{0010600223}agneH putraH kumaarastu shriimaan.h shara vaNaalayaH .. \SC.. \EN{0010600231}tasya shaakho vishaakhashcha naigameshashcha pR^ishhThajaH . \EN{0010600233}kR^ittikaa.abhyupapatteshcha kaarttikeyaiti smR^itaH .. \SC.. \EN{0010600241}anilasya shivaa bhaaryaa tasyaaH putraH purojavaH . \EN{0010600243}aviGYaata gatishchaiva dvau putraavaNilasya tu .. \SC.. \EN{0010600251}pratyuushhasya viduH putraM R^ishhiM naamnaa.atha devalam.h . \EN{0010600253}dvau putrau devalasyaapi kshamaavantau maniishhiNau .. \SC.. \EN{0010600261}bR^ihaspatestu bhaginii vara strii brahma chaariNii . \EN{0010600263}yoga siddhaa jagat.h sarvamasaktaM vicharatyuta . \EN{0010600265}prabhaasasya tu bhaaryaa saa vasuunaamashhTamasya ha .. \SC.. \EN{0010600271}vishva karmaa mahaa bhaago jaGYe shilpa prajaa patiH . \EN{0010600273}kartaa shilpa sahasraaNaaM tridashaanaaM cha vardhakiH .. \SC.. \EN{0010600281}bhuushhaNaanaaM cha sarveshhaaM kartaa shilpavataaM varaH . \EN{0010600283}yo divyaani vimaanaani devataanaaM chakaara ha .. \SC.. \EN{0010600291}manushhyaashchopajiivanti yasya shilpaM mahaatmanaH . \EN{0010600293}puujayanti cha yaM nityaM vishva karmaaNamavyayam.h .. \SC.. \EN{0010600301}stanaM tu dakshiNaM bhittvaa brahmaNo nara vigrahaH . \EN{0010600303}niHsR^ito bhagavaan.h dharmaH sarva loka sukhaavahaH .. \SC.. \EN{0010600311}trayastasya varaaH putraaH sarva bhuuta mano haraaH . \EN{0010600313}shamaH kaamashcha harshhashcha tejasaa loka dhaariNaH .. \SC.. \EN{0010600321}kaamasya tu ratirbhaaryaa shamasya praaptira.nganaa . \EN{0010600323}nandii tu bhaaryaa harshhasya yatra lokaaH pratishhThitaaH .. \SC.. \EN{0010600331}mariicheH kashyapaH putraH kashyapasya suraasuraaH . \EN{0010600333}jaGYire nR^ipa shaarduula lokaanaaM prabhavastu saH .. \SC.. \EN{0010600341}tvaashhTrii tu saviturbhaaryaa vaDavaa ruupa dhaariNii . \EN{0010600343}asuuyata mahaa bhaagaa saantarikshe ashvinaavubhau .. \SC.. \EN{0010600351}dvaadashaivaaditeH putraaH shakra mukhyaa naraadhipa . \EN{0010600353}teshhaamavarajo vishhNuryatra lokaaH pratishhThitaaH .. \SC.. \EN{0010600361}trayastri.nshataityete devaasteshhaamahaM tava . \EN{0010600363}anvayaM saMpravakshyaami pakshaishcha kulato gaNaan.h .. \SC.. \EN{0010600371}rudraaNaamaparaH pakshaH saadhyaanaaM marutaaM tathaa . \EN{0010600373}vasuunaaM bhaargavaM vidyaad.h vishve devaa.nstathaiva cha .. \SC.. \EN{0010600381}vainateyastu garuDo balavaan.h aruNastathaa . \EN{0010600383}bR^ihaspatishcha bhagavaan.h aadityeshhveva gaNyate .. \SC.. \EN{0010600391}ashvibhyaaM guhyakaan.h viddhi sarva oshhadhyastathaa pashuun.h . \EN{0010600393}eshha deva gaNo raajan.h kiirtitaste anupuurvashaH . \EN{0010600395}yaM kiirtayitvaa manujaH sarva paapaiH pramuchyate .. \SC.. \EN{0010600401}brahmaNo hR^idayaM bhittvaa niHsR^ito bhagavaan.h bhR^iguH . \EN{0010600403}bhR^igoH putraH kavirvidvaan.h shukraH kavi suto grahaH .. \SC.. \EN{0010600411}trailokya praaNa yaatraa.arthe varshhaavarshhe bhayaabhaye . \EN{0010600413}svayaM bhuvaa niyuktaH san.h bhuvanaM paridhaavati .. \SC.. \EN{0010600421}yogaachaaryo mahaa buddhirdaityaanaamabhavad.h guruH . \EN{0010600423}suraaNaaM chaapi medhaavii brahma chaarii yata vrataH .. \SC.. \EN{0010600431}tasmin.h niyukte vibhunaa yoga kshemaaya bhaargave . \EN{0010600433}anyaM utpaadayaamaasa putraM bhR^iguraninditam.h .. \SC.. \EN{0010600441}chyavanaM diipta tapasaM dharmaatmaanaM maniishhiNam.h . \EN{0010600443}yaH sa roshhaachchyuto garbhaan.h maaturmokshaaya bhaarata .. \SC.. \EN{0010600451}aaruNii tu manoH kanyaa tasya patnii maniishhiNaH . \EN{0010600453}aurvastasyaaM samabhavad.h uuruM bhittvaa mahaa yashaaH . \EN{0010600455}mahaa tapaa mahaa tejaa baalaiva guNairyutaH .. \SC.. \EN{0010600461}R^ichiikastasya putrastu jamadagnistato.abhavat.h . \EN{0010600463}jamadagnestu chatvaaraasan.h putraa mahaatmanaH .. \SC.. \EN{0010600471}raamasteshhaaM jaghanyo.abhuud.h ajaghanyairguNairyutaH . \EN{0010600473}sarva shastraastra kushalaH kshatriyaanta karo vashii .. \SC.. \EN{0010600481}aurvasyaasiit.h putra shataM jamadagni purogamam.h . \EN{0010600483}teshhaaM putra sahasraaNi babhuuvurbhR^igu vistaraH .. \SC.. \EN{0010600491}dvau putrau brahmaNastvanyau yayostishhThati lakshaNam.h . \EN{0010600493}loke dhaataa vidhaataa cha yau sthitau manunaa saha .. \SC.. \EN{0010600501}tayoreva svasaa devii lakshmiiH padma gR^ihaa shubhaa . \EN{0010600503}tasyaastu maanasaaH putraasturagaa vyoma chaariNaH .. \SC.. \EN{0010600511}varuNasya bhaaryaa jyeshhThaa tu shukraad.h devii vyajaayata . \EN{0010600513}tasyaaH putraM balaM viddhi suraaM cha sura nandiniim.h .. \SC.. \EN{0010600521}prajaanaamanna kaamaanaamanyonya paribhakshaNaat.h . \EN{0010600523}adharmastatra sa.njaataH sarva bhuuta vinaashanaH .. \SC.. \EN{0010600531}tasyaapi nirR^itirbhaaryaa nairR^itaa yena raakshasaaH . \EN{0010600533}ghoraastasyaastrayaH putraaH paapa karma rataaH sadaa . \EN{0010600535}bhayo mahaa bhayashchaiva mR^ityurbhuutaantakastathaa .. \SC.. \EN{0010600541}kaakiiM shyeniiM cha bhaasiiM cha dhR^ita raashhTriiM tathaa shukiim.h . \EN{0010600543}taamraa tu sushhuve devii paJNchaitaa loka vishrutaaH .. \SC.. \EN{0010600551}uluukaan.h sushhuve kaakii shyenii shyenaan.h vyajaayata . \EN{0010600553}bhaasii bhaasaan.h ajanayad.h gR^idhraa.nshchaiva janaadhipa .. \SC.. \EN{0010600561}dhR^itaraashhTrii tu ha.nsaa.nshcha kala ha.nsaa.nshcha sarvashaH . \EN{0010600563}chakra vaakaa.nshcha bhadraM te prajaGYe saa tu bhaaminii .. \SC.. \EN{0010600571}shukii vijaGYe dharmaGYa shukaan.h eva manasvinii . \EN{0010600573}kalyaaNa guNa saMpannaa sarva lakshaNa puujitaa .. \SC.. \EN{0010600581}nava krodha vashaa naariiH prajaGYe apyaatma saMbhavaaH . \EN{0010600583}mR^igiiM cha mR^iga mandaaM cha hariM bhadra manaamapi .. \SC.. \EN{0010600591}maata.ngiimatha shaarduuliiM shvetaaM surabhimeva cha . \EN{0010600593}sarva lakshaNa saMpannaaM surasaaM cha yashasviniim.h .. \SC.. \EN{0010600601}apatyaM tu mR^igaaH sarve mR^igyaa nara varaatmaja . \EN{0010600603}R^ikshaashcha mR^iga mandaayaaH sR^imaraashchamaraa.api .. \SC.. \EN{0010600611}tatastvairaavataM naagaM jaGYe bhadra manaa sutam.h . \EN{0010600613}airaavataH sutastasyaa deva naago mahaa gajaH .. \SC.. \EN{0010600621}haryaashcha harayo.apatyaM vaanaraashcha tarasvinaH . \EN{0010600623}go laa.nguulaa.nshcha bhadraM te haryaaH putraan.h prachakshate .. \SC.. \EN{0010600631}prajaGYe tvatha shaarduulii si.nhaan.h vyaaghraa.nshcha bhaarata . \EN{0010600633}dviipinashcha mahaa bhaaga sarvaan.h eva na sa.nshayaH .. \SC.. \EN{0010600641}maata.ngyaastvatha maata.ngaa.apatyaani naraadhipa . \hash \EN{0010600643}dishaa gajaM tu shvetaakhyaM shvetaa.ajanayad.h aashugam.h .. \SC.. \EN{0010600651}tathaa duhitarau raajan.h surabhirvai vyajaayata . \EN{0010600653}rohiNiiM chaiva bhadraM te gandharviiM cha yashasviniim.h . \EN{0010600655}rohiNyaaM jaGYire gaavo gandharvyaaM vaajinaH sutaaH .. \SC.. \EN{0010600661}surasaa.ajanayan.h naagaan.h raajan.h kadruushcha pannagaan.h . \EN{0010600663}sapta piNDa phalaan.h vR^ikshaan.h analaa.api vyajaayata . \EN{0010600665}analaayaaH shukii putrii kadrvaastu surasaa sutaa .. \SC.. \EN{0010600671}aruNasya bhaaryaa shyenii tu viiryavantau mahaa balau . \EN{0010600673}saMpaatiM janayaamaasa tathaiva cha jaTaayushham.h . \EN{0010600675}dvau putrau vinataayaastu vikhyaatau garuDaaruNau .. \SC.. \EN{0010600681}ityeshha sarva bhuutaanaaM mahataaM manujaadhipa . \EN{0010600683}prabhavaH kiirtitaH samyan.h mayaa matimataaM vara .. \SC.. \EN{0010600691}yaM shrutvaa purushhaH samyak.h puuto bhavati paapmanaH . \EN{0010600693}sarvaGYataaM cha labhate gatimagryaaM cha vindati .. \SC.. (iti)\medskip\hrule\medskip %69 \EN{0010610011}devaanaaM daanavaanaaM cha yakshaaNaamatha rakshasaam.h . {j} \EN{0010610013}anyeshhaaM chaiva bhuutaanaaM sarveshhaaM bhagavann.h aham.h .. \SC.. \EN{0010610021}shrotumichchhaami tattvena maanushheshhu mahaatmanaam.h . \EN{0010610023}janma karma cha bhuutaanaameteshhaamanupuurvashaH .. \SC.. \EN{0010610031}maanushheshhu manushhyendra saMbhuutaa ye diva okasaH . {v} \EN{0010610033}prathamaM daanavaa.nshchaiva taa.nste vakshyaami sarvashaH .. \SC.. \EN{0010610041}viprachittiriti khyaato yaasiid.h daanava R^ishhabhaH . \EN{0010610043}jaraa sa.ndhaiti khyaataH saasiin.h manuja R^ishhabhaH .. \SC.. \hash \EN{0010610051}diteH putrastu yo raajan.h hiraNya kashipuH smR^itaH . \EN{0010610053}sa jaGYe maanushhe loke shishu paalo nara R^ishhabhaH .. \SC.. \EN{0010610061}sa.nhraadaiti vikhyaataH prahraadasyaanujastu yaH . \EN{0010610063}sa shalyaiti vikhyaato jaGYe baahliila pu.ngavaH .. \SC.. \EN{0010610071}anuhraadastu tejasvii yo.abhuut.h khyaato jaghanyajaH . \EN{0010610073}dhR^ishhTa keturiti khyaataH saasiin.h manujeshvaraH .. \SC.. \EN{0010610081}yastu raajan.h shibirnaama daiteyaH parikiirtitaH . \EN{0010610083}drumaityabhivikhyaataH saasiid.h bhuvi paarthivaH .. \SC.. \EN{0010610091}baashhkalo naama yasteshhaamaasiid.h asura sattamaH . \EN{0010610093}bhaga dattaiti khyaataH saasiin.h manujeshvaraH .. \SC.. \EN{0010610101}ayaH shiraa.ashva shiraa.ayaH sha.nkushcha viiryavaan.h . \EN{0010610103}tathaa gagana muurdhaa cha vegavaa.nshchaatra paJNchamaH .. \SC.. \EN{0010610111}paJNchaite jaGYire raajan.h viiryavanto mahaa.asuraaH . \EN{0010610113}kekayeshhu mahaatmaanaH paarthiva R^ishhabha sattamaaH .. \SC.. \EN{0010610121}ketumaan.h iti vikhyaato yastato.anyaH prataapavaan.h . \EN{0010610123}amita ojeti khyaataH pR^ithivyaaM so.abhavann.h nR^ipaH .. \SC.. \EN{0010610131}svarbhaanuriti vikhyaataH shriimaan.h yastu mahaa.asuraH . \EN{0010610133}ugra senaiti khyaatogra karmaa naraadhipaH .. \SC.. \hash \EN{0010610141}yastvashvaiti vikhyaataH shriimaan.h aasiin.h mahaa.asuraH . \EN{0010610143}ashoko naama raajaa.a.asiin.h mahaa viirya paraakramaH .. \SC.. \EN{0010610151}tasmaad.h avarajo yastu raajann.h ashva patiH smR^itaH . \EN{0010610153}daiteyaH so.abhavad.h raajaa haardikyo manuja R^ishhabhaH .. \SC.. \EN{0010610161}vR^ishha parveti vikhyaataH shriimaan.h yastu mahaa.asuraH . \EN{0010610163}diirgha praGYaiti khyaataH pR^ithivyaaM so.abhavan.h nR^ipaH .. \SC.. \EN{0010610171}ajakastvanujo raajan.h yaasiid.h vR^ishha parvaNaH . \EN{0010610173}sa mallaiti vikhyaataH pR^ithivyaamabhavan.h nR^ipaH .. \SC.. \EN{0010610181}ashva griivaiti khyaataH sattvavaan.h yo mahaa.asuraH . \EN{0010610183}rochamaanaiti khyaataH pR^ithivyaaM so.abhavan.h nR^ipaH .. \SC.. \EN{0010610191}suukshmastu matimaan.h raajan.h kiirtimaan.h yaH prakiirtitaH . \EN{0010610193}bR^ihantaiti vikhyaataH kshitaavaasiit.h sa paarthivaH .. \SC.. \EN{0010610201}tuhuNDaiti vikhyaato yaasiid.h asurottamaH . \EN{0010610203}senaa binduriti khyaataH sa babhuuva naraadhipaH .. \SC.. \EN{0010610211}isR^ipaa naama yasteshhaamasuraaNaaM balaadhikaH . \EN{0010610213}paapajin.h naama raajaa.a.asiid.h bhuvi vikhyaata vikramaH .. \SC.. \EN{0010610221}eka chakraiti khyaataasiid.h yastu mahaa.asuraH . \EN{0010610223}prativindhyaiti khyaato babhuuva prathitaH kshitau .. \SC.. \EN{0010610231}viruupaakshastu daiteyashchitra yodhii mahaa.asuraH . \EN{0010610233}chitra varmeti vikhyaataH kshitaavaasiit.h sa paarthivaH .. \SC.. \EN{0010610241}harastvari haro viiraasiid.h yo daanavottamaH . \EN{0010610243}suvaasturiti vikhyaataH sa jaGYe manuja R^ishhabhaH .. \SC.. \EN{0010610251}aharastu mahaa tejaaH shatru paksha kshayaM karaH . \EN{0010610253}baahliiko naama raajaa sa babhuuva prathitaH kshitau .. \SC.. \EN{0010610261}nichandrashchandra vaktrashcha yaasiid.h asurottamaH . \EN{0010610263}muJNja keshaiti khyaataH shriimaan.h aasiit.h sa paarthivaH .. \SC.. \EN{0010610271}nikuMbhastvajitaH sa.nkhye mahaa matirajaayata . \EN{0010610273}bhuumau bhuumi patiH shreshhTho devaadhipaiti smR^itaH .. \SC.. \EN{0010610281}sharabho naama yasteshhaaM daiteyaanaaM mahaa.asuraH . \EN{0010610283}pauravo naama raaja R^ishhiH sa babhuuva nareshhviha .. \SC.. \EN{0010610291}dvitiiyaH shalabhasteshhaamasuraaNaaM babhuuva yaH . \EN{0010610293}prahraado naama baahliikaH sa babhuuva naraadhipaH .. \SC.. \EN{0010610301}chandrastu ditija shreshhTho loke taaraa.adhipopamaH . \EN{0010610303}R^ishhiko naama raaja R^ishhirbabhuuva nR^ipa sattamaH .. \SC.. \EN{0010610311}mR^itapeti vikhyaato yaasiid.h asurottamaH . \EN{0010610313}pashchimaanuupakaM viddhi taM nR^ipaM nR^ipa sattama .. \SC.. \EN{0010610321}gavishhThastu mahaa tejaa yaH prakhyaato mahaa.asuraH . \EN{0010610323}druma senaiti khyaataH pR^ithivyaaM so.abhavan.h nR^ipaH .. \SC.. \EN{0010610331}mayuuraiti vikhyaataH shriimaan.h yastu mahaa.asuraH . \EN{0010610333}sa vishvaiti vikhyaato babhuuva pR^ithivii patiH .. \SC.. \EN{0010610341}suparNaiti vikhyaata tasmaad.h avarajastu yaH . \EN{0010610343}kaala kiirtiriti khyaataH pR^ithivyaaM so.abhavan.h nR^ipaH .. \SC.. \EN{0010610351}chandra hanteti yasteshhaaM kiirtitaH pravaro.asuraH . \EN{0010610353}shunako naama raaja R^ishhiH sa babhuuva naraadhipaH .. \SC.. \EN{0010610361}vinaashanastu chandrasya yaakhyaato mahaa.asuraH . \EN{0010610363}jaanakirnaama raaja R^ishhiH sa babhuuva naraadhipaH .. \SC.. \EN{0010610371}diirgha jihvastu kauravya yokto daanava R^ishhabhaH . \EN{0010610373}kaashi raajaiti khyaataH pR^ithivyaaM pR^ithivii patiH .. \SC.. \EN{0010610381}grahaM tu sushhuve yaM taM si.nhii chandraarka mardanam.h . \EN{0010610383}kraathaityabhivikhyaataH so.abhavan.h manujaadhipaH .. \SC.. \EN{0010610391}anaayushhastu putraaNaaM chaturNaaM pravaro.asuraH . \EN{0010610393}viksharo naama tejasvii vasu mitro.abhavan.h nR^ipaH .. \SC.. \EN{0010610401}dvitiiyo viksharaadyastu naraadhipa mahaa.asuraH . \EN{0010610403}paa.nsu raashhTraadhipaiti vishrutaH so.abhavan.h nR^ipaH .. \SC.. \EN{0010610411}bala viiraiti khyaato yastvaasiid.h asurottamaH . \EN{0010610413}pauNDra matsyakaityeva sa babhuuva naraadhipaH .. \SC.. \EN{0010610421}vR^itraityabhivikhyaato yastu raajan.h mahaa.asuraH . \EN{0010610423}maNimaan.h naama raaja R^ishhiH sa babhuuva naraadhipaH .. \SC.. \EN{0010610431}krodha hanteti yastasya babhuuvaavarajo.asuraH . \EN{0010610433}daNDaityabhivikhyaataH saasiin.h nR^ipatiH kshitau .. \SC.. \EN{0010610441}krodha vardhanaityeva yastvanyaH parikiirtitaH . \EN{0010610443}daNDa dhaaraiti khyaataH so.abhavan.h manujeshvaraH .. \SC.. \EN{0010610451}kaalakaayaastu ye putraasteshhaamashhTau naraadhipaaH . \EN{0010610453}jaGYire raaja shaarduula shaarduula sama vikramaaH .. \SC.. \EN{0010610461}magadheshhu jayat.h senaH shriimaan.h aasiit.h sa paarthivaH . \EN{0010610463}ashhTaanaaM pravarasteshhaaM kaaleyaanaaM mahaa.asuraH .. \SC.. \EN{0010610471}dvitiiyastu tatasteshhaaM shriimaan.h hari hayopamaH . \EN{0010610473}aparaajitaityeva sa babhuuva naraadhipaH .. \SC.. \EN{0010610481}tR^itiiyastu mahaa raaja mahaa baahurmahaa.asuraH . \EN{0010610483}nishhaadaadhipatirjaGYe bhuvi bhiima paraakramaH .. \SC.. \EN{0010610491}teshhaamanyatamo yastu chaturthaH parikiirtitaH . \EN{0010610493}shreNimaan.h iti vikhyaataH kshitau raaja R^ishhi sattamaH .. \SC.. \EN{0010610501}paJNchamastu babhuuvaishhaaM pravaro yo mahaa.asuraH . \EN{0010610503}mahaa ojeti vikhyaato babhuuveha paraM tapaH .. \SC.. \EN{0010610511}shhashhThastu matimaan.h yo vai teshhaamaasiin.h mahaa.asuraH . \EN{0010610513}abhiiruriti vikhyaataH kshitau raaja R^ishhi sattamaH .. \SC.. \EN{0010610521}samudra senashcha nR^ipasteshhaamevaabhavad.h guNaan.h . \EN{0010610523}vishrutaH saagaraantaayaaM kshitau dharmaartha tattvavit.h .. \SC.. \EN{0010610531}bR^ihann.h naamaashhTamasteshhaaM kaaleyaanaaM paraM tapaH . \EN{0010610533}babhuuva raajan.h dharmaatmaa sarva bhuuta hite rataH .. \SC.. \EN{0010610541}gaNaH krodha vasho naama yaste raajan.h prakiirtitaH . \EN{0010610543}tataH sa.njaGYire viiraaH kshitaaviha naraadhipaaH .. \SC.. \EN{0010610551}nandikaH karNa veshhTashcha siddhaarthaaH kiiTakastathaa . \EN{0010610553}suviirashcha subaahushcha mahaa viiro.atha baahlikaH .. \SC.. \EN{0010610561}krodho vichityaH surasaH shriimaan.h niilashcha bhuumipaH . \EN{0010610563}viira dhaamaa cha kauravya bhuumi paalashcha naamataH .. \SC.. \EN{0010610571}danta vaktrashcha naamaasiid.h durjayashchaiva naamataH . \EN{0010610573}rukmii cha nR^ipa shaarduulo raajaa cha janamejayaH .. \SC.. \EN{0010610581}aashhaaDho vaayu vegashcha bhuumi tejaastathaiva cha . \EN{0010610583}eka lavyaH sumitrashcha vaaTa dhaano.atha go mukhaH .. \SC.. \EN{0010610591}kaaruushhakaashcha raajaanaH ksema dhuurtistathaiva cha . \EN{0010610593}shrutaayuruddhavashchaiva bR^ihat.h senastathaiva cha .. \SC.. \EN{0010610601}kshemogra tiirthaH kuharaH kali.ngeshhu naraadhipaH . \EN{0010610603}matimaa.nshcha manushhyendraishvarashcheti vishrutaH .. \SC.. \EN{0010610611}gaNaat.h krodha vashaad.h evaM raaja puugo.abhavat.h kshitau . \EN{0010610613}jaataH puraa mahaa raaja mahaa kiirtirmahaa balaH .. \SC.. \EN{0010610621}yastvaasiid.h devako naama deva raaja sama dyutiH . \EN{0010610623}sa gandharva patirmukhyaH kshitau jaGYe naraadhipaH .. \SC.. \EN{0010610631}bR^ihaspaterbR^ihat.h kiirterdeva R^ishherviddhi bhaarata . \EN{0010610633}a.nshaad.h droNaM samutpannaM bhaaradvaajamayonijam.h .. \SC.. \EN{0010610641}dhanvinaaM nR^ipa shaarduula yaH sa sarvaastra vittamaH . \EN{0010610643}bR^ihat.h kiirtirmahaa tejaaH sa.njaGYe manujeshhviha .. \SC.. \EN{0010610651}dhanurvede cha vede cha yaM taM vedavido viduH . \EN{0010610653}varishhThamindra karmaaNaM droNaM sva kula vardhanam.h .. \SC.. \EN{0010610661}mahaa devaantakaabhyaaM cha kaamaat.h krodhaachcha bhaarata . \EN{0010610663}ekatvaM upapannaanaaM jaGYe shuuraH paraM tapaH .. \SC.. \EN{0010610671}ashvatthaamaa mahaa viiryaH shatru paksha kshayaM karaH . \EN{0010610673}viiraH kamala patraakshaH kshitaavaasiin.h naraadhipa .. \SC.. \EN{0010610681}jaGYire vasavastvashhTau ga.ngaayaaM sha.ntanoH sutaaH . \EN{0010610683}vasishhThasya cha shaapena niyogaad.h vaasavasya cha .. \SC.. \EN{0010610691}teshhaamavarajo bhiishhmaH kuruuNaamabhayaM karaH . \EN{0010610693}matimaan.h vedavid.h vaagmii shatru paksha ksayaM karaH .. \SC.. \EN{0010610701}jaamadagnyena raameNa yaH sa sarvavidaaM varaH . \EN{0010610703}ayudhyata mahaa tejaa bhaargaveNa mahaatmanaa .. \SC.. \EN{0010610711}yastu raajan.h kR^ipo naama brahma R^ishhirabhavat.h kshitau . \EN{0010610713}rudraaNaaM taM gaNaad.h viddhi saMbhuutamatipaurushham.h .. \SC.. \EN{0010610721}shakunirnaama yastvaasiid.h raajaa loke mahaa rathaH . \EN{0010610723}dvaaparaM viddhi taM raajan.h saMbhuutamari mardanam.h .. \SC.. \EN{0010610731}saatyakiH satya sa.ndhastu yo.asau vR^ishhNi kulodvahaH . \EN{0010610733}pakshaat.h sa jaGYe marutaaM devaanaamari mardanaH .. \SC.. \EN{0010610741}drupadashchaapi raaja R^ishhistataivaabhavad.h gaNaat.h . \EN{0010610743}maanushhe nR^ipa loke asmin.h sarva shastra bhR^itaaM varaH .. \SC.. \EN{0010610751}tatashcha kR^ita varmaaNaM viddhi raajan.h janaadhipam.h . \EN{0010610753}jaatamapratikarmaaNaM kshatriya R^ishhabha sattamam.h .. \SC.. \EN{0010610761}marutaaM tu gaNaad.h viddhi sa.njaatamari mardanam.h . \EN{0010610763}viraaTaM naama raaja R^ishhiM para raashhTra prataapanam.h .. \SC.. \EN{0010610771}arishhTaayaastu yaH putro ha.nsaityabhivishrutaH . \EN{0010610773}sa gandharva patirjaGYe kuru va.nsha vivardhanaH .. \SC.. \EN{0010610781}dhR^itaraashhTraiti khyaataH kR^ishhNa dvaipaayanaad.h api . \EN{0010610783}diirgha baahurmahaa tejaaH praGYaa chakshurnaraadhipaH . \EN{0010610785}maaturdoshhaad.h R^ishheH kopaad.h andhaiva vyajaayata .. \SC.. \EN{0010610791}atrestu sumahaa bhaagaM putraM putravataaM varam.h . \EN{0010610793}viduraM viddhi loke asmin.h jaataM buddhimataaM varam.h .. \SC.. \EN{0010610801}kalera.nshaat.h tu sa.njaGYe bhuvi duryodhano nR^ipaH . \EN{0010610803}durbuddhirdurmatishchaiva kuruuNaamayashaskaraH .. \SC.. \EN{0010610811}jagato yaH sa sarvasya vidvishhTaH kali puurushhaH . \EN{0010610813}yaH sarvaaM ghaatayaamaasa pR^ithiviiM purushhaadhamaH . \EN{0010610815}yena vairaM samuddiiptaM bhuutaanta karaNaM mahat.h .. \SC.. \EN{0010610821}paulastyaa bhraataraH sarve jaGYire manujeshhviha . \EN{0010610823}shataM duHshaasanaadiinaaM sarveshhaaM kruura karmaNaam.h .. \SC.. \EN{0010610831}durmukho duHsahashchaiva ye chaanye naanushabditaaH . \EN{0010610833}duryodhana sahaayaaste paulastyaa bharata R^ishhabha .. \SC.. \EN{0010610841}dharmasyaa.nshaM tu raajaanaM viddhi raajan.h yudhishhThiram.h . \EN{0010610843}bhiima senaM tu vaatasya deva raajasya chaarjunam.h .. \SC.. \EN{0010610851}ashvinostu tathaivaa.nshau ruupeNaapratimau bhuvi . \EN{0010610853}nakulaH sahadevashcha sarva loka mano harau .. \SC.. \EN{0010610861}yaH suvarcheti vikhyaataH soma putraH prataapavaan.h . \EN{0010610863}abhimanyurbR^ihat.h kiirtirarjunasya suto.abhavat.h .. \SC.. \EN{0010610871}agnera.nshaM tu viddhi tvaM dhR^ishhTa dyumnaM mahaa ratham.h . \EN{0010610873}shikhaNDinamatho raajan.h strii pu.nsaM viddhi raakshasam.h .. \SC.. \EN{0010610881}draupadeyaashcha ye paJNcha babhuuvurbharata R^ishhabha . \EN{0010610883}vishve deva gaNaan.h raaja.nstaan.h viddhi bharata R^ishhabha .. \SC.. \EN{0010610891}aamukta kavachaH karNo yastu jaGYe mahaa rathaH . \EN{0010610893}divaa karasya taM viddhi devasyaa.nshamanuttamam.h .. \SC.. \EN{0010610901}yastu naaraayaNo naama deva devaH sanaatanaH . \EN{0010610903}tasyaa.nsho maanushheshhvaasiid.h vaasudevaH prataapavaan.h .. \SC.. \EN{0010610911}sheshhasyaa.nshastu naagasya bala devo mahaa balaH . \EN{0010610913}sanatkumaaraM pradyumnaM viddhi raajan.h mahaa ojasam.h .. \SC.. \EN{0010610921}evamanye manushhyendra bahavo.a.nshaa diva okasaam.h . \EN{0010610923}jaGYire vasudevasya kule kula vivardhanaaH .. \SC.. \EN{0010610931}gaNastvapsarasaaM yo vai mayaa raajan.h prakiirtitaH . \EN{0010610933}tasya bhaagaH kshitau jaGYe niyogaad.h vaasavasya cha .. \SC.. \EN{0010610941}taani shhoDasha deviinaaM sahasraaNi naraadhipa . \EN{0010610943}babhuuvurmaanushhe loke naaraayaNa parigrahaH .. \SC.. \EN{0010610951}shriyastu bhaagaH sa.njaGYe ratyarthaM pR^ithivii tale . \EN{0010610953}drupadasya kule kanyaa vedi madhyaad.h aninditaa .. \SC.. \EN{0010610961}naatihrasvaa na mahatii niilotpala sugandhinii . \EN{0010610963}padmaayataakshii sushroNii . asitaayata muurdhajaa .. \SC.. \EN{0010610971}sarva lakshaNa saMpannaa vaiDuurya maNi sa.nnibhaa . \EN{0010610973}paJNchaanaaM purushhendraaNaaM chitta pramathinii rahaH .. \SC.. \EN{0010610981}siddirdhR^itishcha ye devyau paJNchaanaaM maatarau tu te . \EN{0010610983}kuntii maadrii cha jaGYaate matistu subalaatmajaa .. \SC.. \EN{0010610991}iti devaasuraaNaaM te gandharvaapsarasaaM tathaa . \EN{0010610993}a.nshaavataraNaM raajan.h rakshasaanaaM cha kiirtitam.h .. \SC.. \EN{0010611001}ye pR^ithivyaaM samudbhuutaa raajaano yuddha durmadaaH . \EN{0010611003}mahaatmaano yaduunaaM cha ye jaataa vipule kule .. \SC.. \EN{0010611011}dhanyaM yashasyaM putriiyamaayushhyaM vijayaavaham.h . \EN{0010611013}idama.nshaavataraNaM shrotavyamanasuuyataa .. \SC.. \EN{0010611021}a.nshaavataraNaM shrutvaa deva gandharva rakshasaam.h . \EN{0010611023}prabhavaapyayavit.h praaGYo na kR^ichchhreshhvavasiidati .. \SC.. (iti)\medskip\hrule\medskip %102 \EN{0010620011}tvattaH shrutamidaM brahman.h deva daanava rakshasaam.h . {j} \EN{0010620013}a.nshaavataraNaM samyag.h gandharvaapsarasaaM tathaa .. \SC.. \EN{0010620021}imaM tu bhuuyaichchhaami kuruuNaaM va.nshamaaditaH . \EN{0010620023}kathyamaanaM tvayaa vipra vipra R^ishhi gaNa sa.nnidhau .. \SC.. \EN{0010620031}pauravaaNaaM va.nsha karo duHshhanto naama viiryavaan.h . {v} \EN{0010620033}pR^ithivyaashchaturantaayaa goptaa bharata sattama .. \SC.. \EN{0010620041}chaturbhaagaM bhuvaH kR^itsnaM sa bhu.nkte manujeshvaraH . \EN{0010620043}samudraavaraNaa.nshchaapi deshaan.h sa samitiM jayaH .. \SC.. \EN{0010620051}aamlechchhaaTavikaan.h sarvaan.h sa bhu.nkte ripu mardanaH . \EN{0010620053}ratnaakara samudraantaa.nshchaaturvarNya janaavR^itaan.h .. \SC.. \EN{0010620061}na varNa sa.nkara karo naakR^ishhya karakR^ijjanaH . \EN{0010620063}na paapakR^it.h kashchid.h aasiit.h tasmin.h raajani shaasati .. \SC.. \EN{0010620071}dharmyaaM ratiM sevamaanaa dharmaarthaavabhipedire . \EN{0010620073}tadaa naraa nara vyaaghra tasmin.h jana padeshvare .. \SC.. \EN{0010620081}naasiichchora bhayaM taata na kshudhaa bhayamaNvapi . \EN{0010620083}naasiid.h vyaadhi bhayaM chaapi tasmin.h jana padeshvare .. \SC.. \EN{0010620091}svairdharmairremire varNaa daive karmaNi niHspR^ihaaH . \EN{0010620093}tamaashritya mahii paalamaasa.nshchaivaakuto bhayaaH .. \SC.. \EN{0010620101}kaala varshhii cha parjanyaH sasyaani phalavanti cha . \EN{0010620103}sarva ratna samR^iddhaa cha mahii vasumatii tadaa .. \SC.. \EN{0010620111}sa chaadbhuta mahaa viiryo vajra sa.nhanano yuvaa . \EN{0010620113}udyamya mandaraM dorbhyaaM haret.h savana kaananam.h .. \SC.. \EN{0010620121}dhanushhyatha gadaa yuddhe tsaru praharaNeshhu cha . \EN{0010620123}naaga pR^ishhThe ashva pR^ishhThe cha babhuuva parinishhThitaH .. \SC.. \EN{0010620131}bale vishhNu samashchaasiit.h tejasaa bhaaskaropamaH . \EN{0010620133}akshubdhatve arNava samaH sahishhNutve dharaa samaH .. \SC.. \EN{0010620141}sammataH sa mahii paalaH prasann.h apura raashhTravaan.h . \EN{0010620143}bhuuyo dharma parairbhaavairviditaM janamaavasat.h .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0010630011}sa kadaachit.h mahaa baahuH prabhuuta bala vaahanaH . {vai} \EN{0010630013}vanaM jagaama gahanaM haya naaga shatairvR^itaH .. \SC.. \EN{0010630021}khaDga shakti dharairviirairgadaa musala paaNibhiH . \EN{0010630023}praasa tomara hastaishcha yayau yodha shatairvR^itaH .. \SC.. \EN{0010630031}si.nha naadaishcha yodhaanaaM sha.nkha dundubhi nisvanaiH . \EN{0010630033}ratha nemi svanaishchaapi sanaaga vara bR^ihmitaiH .. \SC.. \EN{0010630041}heshhita svana mishraishcha kshveDitaasphoTita svanaiH . \EN{0010630043}aasiit.h kilakilaa shabdastasmin.h gachchhati paarthive .. \SC.. \EN{0010630051}praasaada vara shR^i.ngasthaaH parayaa nR^ipa shobhayaa . \EN{0010630053}dadR^ishustaM striyastatra shuuramaatma yashaskaram.h .. \SC.. \EN{0010630061}shakropamamamitraghnaM para vaaraNa vaaraNam.h . \EN{0010630063}pashyantaH striii gaNaastatra shastra paaNiM sma menire .. \SC.. \EN{0010630071}ayaM sa purushha vyaaghro raNe adbhuta paraakramaH . \EN{0010630073}yasya baahu balaM praapya na bhavantyasuhR^id.h gaNaaH .. \SC.. \EN{0010630081}iti vaacho bruvantyastaaH striyaH premNaa naraadhipam.h . \EN{0010630083}tushhTuvuH pushhpa vR^ishhTiishcha sasR^ijustasya muudhani .. \SC.. \EN{0010630091}tatra tatra cha viprendraiH stuuyamaanaH samantataH . \EN{0010630093}niryayau parayaa priityaa vanaM mR^iga jighaa.nsayaa .. \SC.. \EN{0010630101}suduuramanujagmustaM paura jaanapadaastadaa . \EN{0010630103}nyavartanta tataH pashchaad.h anuGYaataa nR^ipeNa ha .. \SC.. \EN{0010630111}suparNa pratimenaatha rathena vasudhaa.adhipaH . \EN{0010630113}mahiimaapuurayaamaasa ghoshheNa tridivaM tathaa .. \SC.. \EN{0010630121}sa gachchhan.h dadR^ishe dhiimaan.h nandana pratimaM vanam.h . \EN{0010630123}bilvaarka khadiraakiirNaM kapittha dhava sa.nkulam.h .. \SC.. \EN{0010630131}vishhamaM parvata prasthairashmabhishcha samaavR^itam.h . \EN{0010630133}nirjalaM nirmanushhyaM cha bahu yojanamaayatam.h . \EN{0010630135}mR^iga sa.nghairvR^itaM ghorairanyaishchaapi vane charaiH .. \SC.. \EN{0010630141}tad.h vanaM manuja vyaaghraH sabhR^itya bala vaahanaH . \EN{0010630143}loDayaamaasa duHshhantaH suudayan.h vividhaan.h mR^igaan.h .. \SC.. \EN{0010630151}baaNa gochara saMpraaptaa.nstatra vyaaghra gaNaan.h bahuun.h .. \SC.. \EN{0010630153}paatayaamaasa duHshhanto nirbibheda cha saayakaiH .. \SC.. \EN{0010630161}duurasthaan.h saayakaiH kaa.nshchid.h abhinat.h sa nara R^ishhabhaH . \EN{0010630163}abhyaashamaagataa.nshchaanyaan.h khaDgena nirakR^intata .. \SC.. \EN{0010630171}kaa.nshchid.h eNaan.h sa nirjaghne shaktyaa shaktimataaM varaH . \EN{0010630173}gadaa maNDala tattvaGYashchachaaraamita vikramaH .. \SC.. \EN{0010630181}tomarairasibhishchaapi gadaa musala karpaNaiH . \EN{0010630183}chachaara sa vinighnan.h vai vanyaa.nstatra mR^iga dvijaan.h .. \SC.. \EN{0010630191}raaGYaa chaadbhuta viiryeNa yodhaishcha samara priyaiH . \EN{0010630193}loDyamaanaM mahaa.araNyaM tatyajushcha mahaa mR^igaaH .. \SC.. \EN{0010630201}tatra vidruta sa.nghaani hata yuutha patiini cha . \EN{0010630203}mR^iga yuuthaanyathotsukyaat.h shabdaM chakrustatastataH .. \SC.. \EN{0010630211}shushhkaaM chaapi nadiiM gatvaa jala nairaashya karshitaaH . \EN{0010630213}vyaayaama klaanta hR^idayaaH patanti sma vichetasaH .. \SC.. \EN{0010630221}kshut.h pipaasaa pariitaashcha shraantaashcha patitaa bhuvi . \EN{0010630223}kechit.h tatra nara vyaaghrairabhakshyanta bubhukshitaiH .. \SC.. \EN{0010630231}kechid.h agnimathotpaadya samidhya cha vane charaaH . \EN{0010630233}bhakshayanti sma maa.nsaani prakuTya vidhivat.h tadaa .. \SC.. \EN{0010630241}tatra kechid.h gajaa mattaa balinaH shastra vikshataaH . \EN{0010630243}sa.nkochyaagra karaan.h bhiitaaH pradravanti sma vegitaaH .. \SC.. \EN{0010630251}shakR^in.h muutraM sR^ijantashcha ksharantaH shoNitaM bahu . \EN{0010630253}vanyaa gaja varaastatra mamR^idurmanujaan.h bahuun.h .. \SC.. \EN{0010630261}tad.h vanaM bala meghena shara dhaareNa saMvR^itam.h . \EN{0010630263}vyarochan.h mahishhaakiirNaM raaGYaa hata mahaa mR^igam.h .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0010640011}tato mR^iga sahasraaNi hatvaa vipula vaahanaH . {vai} \EN{0010640013}raajaa mR^iga prasa.ngena vanamanyad.h vivesha ha .. \SC.. \EN{0010640021}ekaivottama balaH kshut.h pipaasaa samanvitaH . \EN{0010640023}sa vanasyaantamaasaadya mahad.h iiriNamaasadat.h .. \SC.. \EN{0010640031}tachchaapyatiitya nR^ipatiruttamaashrama samyutam.h . \EN{0010640033}manaH prahlaada jananaM dR^ishhTi kaantamatiiva cha . \EN{0010640035}shiita maaruta samyuktaM jagaamaanyan.h mahad.h vanam.h .. \SC.. \EN{0010640041}pushhpitaiH paadapaiH kiirNamatiiva sukha shaadvalam.h . \EN{0010640043}vipulaM madhuraaraavairnaaditaM vihagaistathaa .. \SC.. \EN{0010640051}pravR^iddha viTapairvR^ikshaiH sukhachchhaayaiH samaavR^itam.h . \EN{0010640053}shhaT padaaghuurNita lataM lakshmyaa paramayaa yutam.h .. \SC.. \EN{0010640061}naapushhpaH paadapaH kashchin.h naaphalo naapi kaNTakii . \EN{0010640061}shhaT padairvaa.apyanaakiirNastasmin.h vai kaanane abhavat.h .. \SC.. \EN{0010640071}vihagairnaaditaM pushhpairala.nkR^itamatiiva cha . \EN{0010640073}sarva R^itu kusumairvR^ikshairatiiva sukha shaadvalam.h . \EN{0010640075}mano ramaM maheshhvaaso vivesha vanaM uttamam.h .. \SC.. \EN{0010640081}maarutaagalitaastatra drumaaH kusuma shaalinaH . \EN{0010640083}pushhpa vR^ishhTiM vichitraaM sma vyasR^ija.nste punaH punaH .. \SC.. \EN{0010640091}diva spR^isho.atha sa.nghushhTaaH pakshibhirmadhura svaraiH . \EN{0010640093}virejuH paadapaastatra vichitra kusumaaMbaraaH .. \SC.. \EN{0010640101}teshhaaM tatra pravaaleshhu pushhpa bhaaraavaNaamishhu . \EN{0010640103}ruvanti raavaM vihagaaH shhaT padaiH sahitaa mR^idu .. \SC.. \EN{0010640111}tatra pradeshaa.nshcha bahuun.h kusumotkara maNDitaan.h . \EN{0010640113}lataa gR^iha parikshiptaan.h manasaH priiti vardhanaan.h . \EN{0010640115}saMpashyan.h sa mahaa tejaa babhuuva muditastadaa .. \SC.. \EN{0010640121}parasparaashishhTa shaakhaiH paadapaiH kusumaachitaiH . \EN{0010640123}ashobhata vanaM tat.h tairmahendra dhvaja sa.nnibhaiH .. \SC.. \EN{0010640131}sukha shiitaH sugandhii cha pushhpa reNu vaho.anilaH . \EN{0010640133}parikraaman.h vane vR^ikshaan.h upaiti iva rira.nsayaa .. \SC.. \EN{0010640141}evaM guNa samaayuktaM dadarsha sa vanaM nR^ipaH . \EN{0010640143}nadii kachchhodbhavaM kaantaM uchchhrita dhvaja sa.nnibham.h .. \SC.. \EN{0010640151}prekshamaaNo vanaM tat.h tu suprahR^ishhTa viha.ngamam.h . \EN{0010640153}aashrama pravaraM ramyaM dadarsha cha mano ramam.h .. \SC.. \EN{0010640161}naanaa vR^iksha samaakiirNaM saMprajvalita paavakam.h . \EN{0010640163}yatibhirvaalakhilyaishcha vR^itaM muni gaNaanvitam.h .. \SC.. \EN{0010640171}agnyaagaaraishcha bahubhiH pushhpa sa.nstara sa.nstR^itam.h . \EN{0010640173}mahaa kachchhairbR^ihadbhishcha vibhraajitamatiiva cha .. \SC.. \EN{0010640181}maaliniimabhito raajan.h nadiiM puNyaaM sukhodakaam.h . \EN{0010640183}naika pakshi gaNaakiirNaaM tapo vana mano ramaam.h . \EN{0010640185}tatra vyaala mR^igaan.h saumyaan.h pashyan.h priitimavaapa saH .. \SC.. \EN{0010640191}taM chaapyatirathaH shriimaan.h aashramaM pratyapadyata . \EN{0010640193}deva loka pratiikaashaM sarvataH sumano haram.h .. \SC.. \EN{0010640201}nadiimaashrama sa.nshlishhTaaM puNya toyaaM dadarsha saH . \EN{0010640203}sarva praaNa bhR^itaaM tatra jananiimiva vishhThitaam.h .. \SC.. \EN{0010640211}sachakra vaaka pulinaaM pushhpa phena pravaahiniim.h . \EN{0010640213}sakimnara gaNaavaasaaM vaanara R^iksha nishhevitaam.h .. \SC.. \EN{0010640221}puNya svaakhyaaya sa.nghushhTaaM pulinairupashobhitaam.h . \EN{0010640223}matta vaaraNa shaarduula bhujagendra nishhevitaam.h .. \SC.. \EN{0010640231}nadiimaashrama saMbaddhaaM dR^ishhTvaa.a.ashrama padaM tathaa . \EN{0010640233}chakaaraabhipraveshaaya matiM sa nR^ipatistadaa .. \SC.. \EN{0010640241}ala.nkR^itaM dviipavatyaa maalinyaa ramya tiirayaa . \EN{0010640243}nara naaraayaNa sthaanaM ga.ngayevopashobhitam.h . \EN{0010640245}matta barhiNa sa.nghushhTaM pravivesha mahad.h vanam.h .. \SC.. \EN{0010640251}tat.h sa chaitra ratha prakhyaM samupetya nareshvaraH . \EN{0010640253}atiiva guNa saMpannamanirdeshyaM cha varchasaa . \EN{0010640255}maharshhiM kaashyapaM drashhTumatha kaNvaM tapo dhanam.h .. \SC.. \EN{0010640261}rathiniimashva saMbaadhaaM padaati gaNa sa.nkulaam.h . \EN{0010640263}avasthaapya vana dvaari senaamidaM uvaacha saH .. \SC.. \EN{0010640271}muniM virajasaM drashhTuM gamishhyaami tapo dhanam.h . \EN{0010640273}kaashyapaM sthiiyataamatra yaavad.h aagamanaM mama .. \SC.. \EN{0010640281}tad.h vanaM nandana prakhyamaasaadya manujeshvaraH . \EN{0010640283}kshut.h pipaase jahau raajaa harshhaM chaavaapa pushhkalam.h .. \SC.. \EN{0010640291}saamaatyo raaja li.ngaani so.apaniiya naraadhipaH . \EN{0010640293}purohita sahaayashcha jagaamaashramaM uttamam.h . \EN{0010640295}didR^ikshustatra taM R^ishhiM tapo raashimathaavyayam.h .. \SC.. \EN{0010640301}brahma loka pratiikaashamaashramaM so.abhiviikshya cha . \EN{0010640303}shhaTpadodgiita sa.nghushhTaM naanaa dvija gaNaayutam.h .. \SC.. \EN{0010640311}R^icho bahvR^icha mukhyaishcha preryamaaNaaH pada kramaiH . \EN{0010640313}shushraava manuja vyaaghro vitateshhviha karmasu .. \SC.. \EN{0010640321}yaGYa vidyaa.a.nga vidbhishcha kramadbhishcha kramaan.h api . \EN{0010640323}amitaatmabhiH suniyataiH shushubhe sa tadaa.a.ashramaH .. \SC.. \EN{0010640331}atharva veda pravaraaH puuga yaaGYika sammataaH . \EN{0010640333}sa.nhitaamiirayanti sma pada krama yutaaM tu te .. \SC.. \EN{0010640341}shabda sa.nskaara samyuktaM bruvadbhishchaaparairdvijaiH . \EN{0010640343}naaditaH sa babhau shriimaan.h brahma lokaivaashramaH .. \SC.. \EN{0010640351}yaGYa sa.nskaara vidbhishcha krama shikshaa vishaaradaiH . \EN{0010640353}nyaaya tattvaartha viGYaana saMpannairveda paaragaiH .. \SC.. \EN{0010640361}naanaa vaakya samaahaara samavaaya vishaaradaiH . \EN{0010640363}visheshha kaarya vidbhishcha moksha dharma paraayaNaiH .. \SC.. \EN{0010640371}sthaapanaakshepa siddhaanta paramaartha GYataaM gataiH . \EN{0010640373}lokaayatika mukhyaishcha samantaad.h anunaaditam.h .. \SC.. \EN{0010640381}tatra tatra cha viprendraan.h niyataan.h sa.nshita vrataa . \EN{0010640383}japa homa paraan.h siddhaan.h dadarsha para viira haa .. \SC.. \EN{0010640391}aasanaani vichitraaNi pushhpavanti mahaa patiH . \EN{0010640393}prayatnopahitaani sma dR^ishhTvaa vismayamaagamat.h .. \SC.. \EN{0010640401}devataa.a.ayatanaanaaM cha puujaaM prekshya kR^itaaM dvijaH . \EN{0010640403}brahma loka sthamaatmaanaM mene sa nR^ipa sattamaH .. \SC.. \EN{0010640411}sa kaashyapa tapo guptamaashrama pravaraM shubham.h . \EN{0010640413}naatR^ipyat.h prekshamaaNo vai tapo dhana gaNairyutam.h .. \SC.. \EN{0010640421}saa kaashyapasyaayatanaM mahaa vrataiH . vR^itaM samantaad.h R^ishhibhistapo dhanaiH . \EN{0010640423}vivesha saamaatya purohito.ari haa . viviktamatyartha mano rahaM shivam.h .. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0010650011}tato gachchhan.h mahaa baahureko.amaatyaan.h visR^ijya taan.h . {v} \EN{0010650013}naapashyad.h aashrame tasmi.nstaM R^ishhiM sa.nshita vratam.h .. \SC.. \EN{0010650021}so.apashyamaanastaM R^ishhiM shuunyaM dR^ishhTvaa tamaashramam.h . \EN{0010650023}uvaacha kaihetyuchchairvanaM samnaadayann.h iva .. \SC.. \EN{0010650031}shrutvaa.atha tasya taM shabdaM kanyaa shriiriva ruupiNii . \EN{0010650033}nishchakraamaashramaat.h tasmaat.h taapasii veshha dhaariNii .. \SC.. \EN{0010650041}saa taM dR^ishhTvaiva raajaanaM duHshhantamasitekshaNaa . \EN{0010650043}svaagataM taiti kshipraM uvaacha pratipuujya cha .. \SC.. \EN{0010650051}aasanenaarchayitvaa cha paadyenaarghyeNa chaiva hi . \EN{0010650053}paprachchhaanaamayaM raajan.h kushalaM cha naraadhipam.h .. \SC.. \EN{0010650061}yathaavad.h archayitvaa saa pR^ishhTvaa chaanaamayaM tadaa . \EN{0010650063}uvaacha smayamaaneva kiM kaaryaM kriyataamiti .. \SC.. \EN{0010650071}taamabraviit.h tato raajaa kanyaaM madhura bhaashhiNiim.h . \EN{0010650073}dR^ishhTvaa sarvaanavadyaa.ngiiM yathaavat.h pratipuujitaH .. \SC.. \EN{0010650081}aagato.ahaM mahaa bhaagaM R^ishhiM kaNvaM upaasitum.h . \EN{0010650083}kva gato bhagavaan.h bhadre tan.h mamaachakshva shobhane .. \SC.. \EN{0010650091}gataH pitaa me bhagavaan.h phalaanyaahartumaashramaat.h . {zak} \EN{0010650093}muhuurtaM saMpratiikshasva drakshyasyenamihaagatam.h .. \SC.. \EN{0010650101}apashyamaanastaM R^ishhiM tayaa choktastathaa nR^ipaH . {v} \EN{0010650103}taaM cha dR^ishhTvaa varaarohaaM shriimatiiM chaaru haasiniim.h .. \SC.. \EN{0010650111}vibhraajamaanaaM vapushhaa tapasaa cha damena cha . \EN{0010650113}ruupa yauvana saMpannaamityuvaacha mahii patiH .. \SC.. \EN{0010650121}kaa.asi kasyaasi sushroNi kimarthaM chaagataa vanam.h . \EN{0010650123}evaM ruupa guNopetaa kutastvamasi shobhane .. \SC.. \EN{0010650131}darshanaad.h eva hi shubhe tvayaa me apahR^itaM manaH . \EN{0010650133}ichchhaami tvaamahaM GYaatuM tan.h mamaachakshva shobhane .. \SC.. \EN{0010650141}evaM uktaa tadaa kanyaa tena raaGYaa tadaa.a.ashrame . \EN{0010650143}uvaacha hasatii vaakyamidaM sumadhuraaksharam.h .. \SC.. \EN{0010650151}kaNvashhyaahaM bhagavato duHshhanta duhitaa mataa . \EN{0010650153}tapasvino dhR^itimato dharma GYasya yashasvinaH .. \SC.. \EN{0010650161}uurdhva retaa mahaa bhaago bhagavaam.h.N lloka puujitaH . {Du} \EN{0010650163}chaledd.h hi vR^ittaad.h dharmo.api na chalet.h sa.nshita vrataH .. \SC.. \EN{0010650171}kathaM tvaM tasya duhitaa saMbhuutaa vara varNinii . \EN{0010650173}sa.nshayo me mahaan.h atra taM me chhettumihaarhasi .. \SC.. \EN{0010650181}yathaa.ayamaagamo mahyaM yathaa chedamabhuut.h puraa . {zak} \EN{0010650183}shR^iNu raajan.h yathaa tattvaM yathaa.asmi duhitaa muneH .. \SC.. \EN{0010650191}R^ishhiH kashchid.h ihaagamya mama janmaabhyachodayat.h . \EN{0010650193}tasmai provaacha bhagavaan.h yathaa tat.h shR^iNu paarthiva .. \SC.. \EN{0010650201}tapyamaanaH kila puraa vishvaamitro mahat.h tapaH . \EN{0010650203}subhR^ishaM taapayaamaasa shakraM sura gaNeshvaram.h .. \SC.. \EN{0010650211}tapasaa diipta viiryo.ayaM sthaanaan.h maa chyaavayed.h iti . \EN{0010650213}bhiitaH puraM darastasmaan.h menakaamidamabraviit.h .. \SC.. \EN{0010650221}guNairdivyairapsarasaaM menake tvaM vishishhyase . \EN{0010650223}shreyo me kuru kalyaaNi yat.h tvaaM vakshyaami tat.h shR^iNu .. \SC.. \EN{0010650231}asaavaaditya sa.nkaasho vishvaamitro mahaa tapaaH . \EN{0010650233}tapyamaanastapo ghoraM mama kaMpayate manaH .. \SC.. \EN{0010650241}menake tava bhaaro.ayaM vishvaamitraH sumadhyame . \EN{0010650243}sa.nshitaatmaa sudurdharshhogre tapasi vartate .. \SC.. \EN{0010650251}sa maaM na chyaavayet.h sthaanaat.h taM vai gatvaa pralobhaya . \EN{0010650253}chara tasya tapo vighnaM kuru me priyaM uttamam.h .. \SC.. \EN{0010650261}ruupa yauvana maadhurya cheshhTita smita bhaashhitaiH . \EN{0010650263}lobhayitvaa varaarohe tapasaH sa.nnivartaya .. \SC.. \EN{0010650271}mahaa tejaaH sa bhagavaan.h sadaiva cha mahaa tapaaH . {m} \EN{0010650273}kopanashcha tathaa hyenaM jaanaati bhagavaan.h api .. \SC.. \EN{0010650281}tejasastapasashchaiva kopasya cha mahaatmanaH . \EN{0010650283}tvamapyudvijase yasya nodvijeyamahaM katham.h .. \SC.. \EN{0010650291}mahaa bhaagaM vasishhThaM yaH putrairishhTairvyayojayat.h . \EN{0010650293}kshatre jaatashcha yaH puurvamabhavad.h braahmaNo balaat.h .. \SC.. \EN{0010650301}shauchaarthaM yo nadiiM chakre durgamaaM bahubhirjalaiH . \EN{0010650303}yaaM taaM puNyatamaaM loke kaushikii iti vidurjanaaH .. \SC.. \EN{0010650311}babhaara yatraasya puraa kaale durge mahaatmanaH . \EN{0010650313}daaraan.h mata.ngo dharmaatmaa raaja R^ishhirvyaadhataaM gataH .. \SC.. \EN{0010650321}atiita kaale durbhakshe yatraitya punaraashramam.h . \EN{0010650323}muniH paareti nadyaa vai naama chakre tadaa prabhuH .. \SC.. \EN{0010650331}mata.ngaM yaajayaaM chakre yatra priita manaaH svayam.h . \EN{0010650333}tvaM cha somaM bhayaad.h yasya gataH paatuM shureshvara .. \SC.. \EN{0010650341}ati nakshatra va.nshaa.nshcha kruddho nakshatra saMpadaa . \EN{0010650343}prati shravaNa puurvaaNi nakshatraaNi sasarja yaH .. \SC.. \EN{0010650351}etaani yasya karmaaNi tasyaahaM bhR^ishaM udvije . \EN{0010650353}yathaa maaM na dahet.h kruddhastathaa.a.aGYaapaya maaM vibho .. \SC.. \EN{0010650361}tejasaa nirdahel lokaan.h kaMpayed.h dharaNiiM padaa . \EN{0010650363}sa.nkshipechcha mahaa meruM tuurNamaavartayet.h tathaa .. \SC.. \EN{0010650371}taadR^ishaM tapasaa yuktaM pradiiptamiva paavakam.h . \EN{0010650373}kathamasmad.h vidhaa baalaa jitendriyamabhispR^ishet.h .. \SC.. \EN{0010650381}hutaashana mukhaM diiptaM suurya chandraakshi taarakam.h . \EN{0010650383}kaala jihvaM sura shreshhTha kathamasmad.h vidhaa spR^ishet.h .. \SC.. \EN{0010650391}yamashcha somashcha maharshhayashcha . saadhyaa vishve vaalakhilyaashcha sarve . \EN{0010650393}ete api yasyodvijante prabhaavaat.h . kasmaat.h tasmaan.h maadR^ishii nodvijeta .. \SC.. \EN{0010650401}tvayaivaM uktaa cha kathaM samiipam.h . R^ishherna gachchheyamahaM surendra . \EN{0010650403}rakshaaM tu me chintaya deva raaja . yathaa tvad.h arthaM rakshitaa.ahaM chareyam.h .. \SC.. \EN{0010650411}kaamaM tu me maarutastatra vaasaH . prakriiDitaayaa vivR^iNotu deva . \EN{0010650413}bhavechcha me manmathastatra kaarye . sahaaya bhuutastava deva prasaadaat.h .. \SC.. \EN{0010650421}vanaachcha vaayuH surabhiH pravaayet.h . tasmin.h kaale taM R^ishhiM lobhayantyaaH . \EN{0010650423}tathetyuktvaa vihite chaiva tasmimH . tato yayau saa.a.ashramaM kaushikasya .. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0010660011}evaM uktastayaa shakraH sa.ndidesha sadaa gatim.h . {zak} \EN{0010660013}praatishhThata tadaa kaale menakaa vaayunaa saha .. \SC.. \EN{0010660021}athaapashyad.h varaarohaa tapasaa dagdha kilbishham.h . \EN{0010660023}vishvaamitraM tapasyantaM menakaa bhiiruraashrame .. \SC.. \EN{0010660031}abhivaadya tataH saa taM praakriiDad.h R^ishhi sa.nnidhau . \EN{0010660033}apovaaha cha vaaso.asyaa maarutaH shashi sa.nnibham.h .. \SC.. \EN{0010660041}saa.agachchhat.h tvaritaa bhuumiM vaasastad.h abhili.ngatii . \EN{0010660043}utsmayantii iva savriiDaM maarutaM vara varNinii .. \SC.. \EN{0010660051}gR^iddhaaM vaasasi saMbhraantaaM menakaaM muni sattamaH . \EN{0010660053}anirdeshya vayo ruupaamapashyad.h vivR^itaaM tadaa .. \SC.. \EN{0010660061}tasyaa ruupa guNaM dR^ishhTvaa sa tu vipra R^ishhabhastadaa . \EN{0010660063}chakaara bhaavaM sa.nsarge tayaa kaama vashaM gataH .. \SC.. \hash \EN{0010660071}nyamantrayata chaapyenaaM saa chaapyaichchhad.h aninditaa . \EN{0010660073}tau tatra suchiraM kaalaM vane vyaharataaM ubhau . \EN{0010660075}ramamaaNau yathaa kaamaM yathaika divasaM tathaa .. \SC.. \EN{0010660081}janayaamaasa sa munirmenakaayaaM shakuntalaam.h . \EN{0010660083}prasthe himavato ramye maaliniimabhito nadiim.h .. \SC.. \EN{0010660091}jaataM utsR^ijya taM garbhaM menakaa maaliniimanu . \EN{0010660093}kR^ita kaaryaa tatastuurNamagachchhat.h shakra sa.nsadam.h .. \SC.. \EN{0010660101}taM vane vijane garbhaM si.nha vyaaghra samaakule . \EN{0010660103}dR^ishhTvaa shayaanaM shakunaaH samantaat.h paryavaarayan.h .. \SC.. \EN{0010660111}nemaaM hi.nsyurvane baalaaM kravyaadaa maa.nsa gR^iddhinaH . \EN{0010660113}paryarakshanta taaM tatra shakuntaa menakaa.a.atmajaam.h .. \SC.. \EN{0010660121}upasprashhTuM gatashchaahamapashyaM shayitaamimaam.h . \EN{0010660123}nirjane vipine araNye shakuntaiH parivaaritaam.h . \EN{0010660125}aanayitvaa tatashchainaaM duhitR^itve nyayojayam.h .. \SC.. \EN{0010660131}shariirakR^it.h praaNa daataa yasya chaannaani bhuJNjate . \EN{0010660133}krameNa te trayo.apyuktaaH pitaro dharma nishchaye .. \SC.. \EN{0010660141}nirjane cha vane yasmaat.h shakuntaiH parirakshitaa . \EN{0010660143}shakuntaleti naamaasyaaH kR^itaM chaapi tato mayaa .. \SC.. \EN{0010660151}evaM duhitaraM viddhi mama saumya shakuntalaam.h . \EN{0010660153}shakuntalaa cha pitaraM manyate maamaninditaa .. \SC.. \EN{0010660161}etad.h aachashhTa pR^ishhTaH san.h mama janma maharshhaye . \EN{0010660163}sutaaM kaNvasya maamevaM viddhi tvaM manujaadhipa .. \SC.. \EN{0010660171}kaNvaM hi pitaraM manye pitaraM svamajaanatii . \EN{0010660173}iti te kathitaM raajan.h yathaa vR^ittaM shrutaM mayaa .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0010670011}suvyaktaM raaja putrii tvaM yathaa kalyaaNi bhaashhase . {DuHshhanta} \EN{0010670013}bhaaryaa me bhava sushroNi bruuhi kiM karavaaNi te .. \SC.. \EN{0010670021}suvarNa maalaa vaasaa.nsi kuNDale parihaaTake . \EN{0010670023}naanaa pattanaje shubhre maNi ratne cha shobhane .. \SC.. \EN{0010670031}aaharaami tavaadyaahaM nishhkaadiinyajinaani cha . \EN{0010670033}sarvaM raajyaM tavaadyaastu bhaaryaa me bhava shobhane .. \SC.. \EN{0010670041}gaandharveNa cha maaM bhiiru vivaahenaihi sundari . \hash \EN{0010670043}vivaahaanaaM hi raMbhoru gaandharvaH shreshhThochyate .. \SC.. \EN{0010670051}phalaahaaro gato raajan.h pitaa me . itaashramaat.h . {zak} \EN{0010670053}taM muhuurtaM pratiikshasva sa maaM tubhyaM pradaasyati .. \SC.. \EN{0010670061}ichchhaami tvaaM varaarohe bhajamaanaamanindite . {Duh} \EN{0010670063}tvad.h arthaM maaM sthitaM viddhi tvad.h gataM hi mano mama .. \SC.. \EN{0010670071}aatmano bandhuraatmaiva gatiraatmaiva chaatmanaH . \EN{0010670073}aatmanaivaatmano daanaM kartumarhasi dharmataH .. \SC.. \EN{0010670081}ashhTaaveva samaasena vivaahaa dharmataH smR^itaaH . \EN{0010670083}braahmo daivastathaivaarshhaH praajaapatyastathaa.a.asuraH .. \SC.. \EN{0010670091}gaandharvo raakshasashchaiva paishaachashchaashhTamaH smR^itaH . \EN{0010670093}teshhaaM dharmaan.h yathaa puurvaM manuH svaayaMbhuvo.abraviit.h .. \SC.. \EN{0010670101}prashastaa.nshchaturaH puurvaan.h braahmaNasyopadhaaraya . \EN{0010670103}shhaD aanupuurvyaa kshatrasya viddhi dharmaan.h anindite .. \SC.. \EN{0010670111}raaGYaaM tu raakshaso.apyukto viT shuudreshhvaasuraH smR^itaH . \EN{0010670113}paJNchaanaaM tu trayo dharmyaa dvaavadharmyau smR^itaaviha .. \SC.. \EN{0010670121}paishaachashchaasurashchaiva na kartavyau katha.nchana . \EN{0010670123}anena vidhinaa kaaryo dharmasyaishhaa gatiH smR^itaa .. \SC.. \EN{0010670131}gaandharva raakshasau kshatre dharmyau tau maa visha.nkithaaH . \EN{0010670133}pR^ithag.h vaa yadi vaa mishrau kartavyau naatra sa.nshayaH .. \SC.. \EN{0010670141}saa tvaM mama sakaamasya sakaamaa vara varNini . \EN{0010670143}gaandharveNa vivaahena bhaaryaa bhavitumarhasi .. \SC.. \EN{0010670151}yadi dharma pathastveshha yadi chaatmaa prabhurmama . {zak} \EN{0010670153}pradaane paurava shreshhTha shR^iNu me samayaM prabho .. \SC.. \EN{0010670161}satyaM me pratijaaniihi yat.h tvaaM vakshyaamyahaM rahaH . \EN{0010670163}mama jaayeta yaH putraH sa bhavet.h tvad.h anantaram.h .. \SC.. \EN{0010670171}yuva raajo mahaa raaja satyametad.h braviihi me . \EN{0010670173}yadyetad.h evaM duHshhantaastu me sa.ngamastvayaa .. \SC.. \EN{0010670181}evamastviti taaM raajaa pratyuvaachaavichaarayan.h . {v} \EN{0010670183}api cha tvaaM nayishhyaami nagaraM svaM shuchi smite . \EN{0010670185}yathaa tvamarhaa sushroNi satyametad.h braviimi te .. \SC.. \EN{0010670191}evaM uktvaa sa raaja R^ishhistaamanindita gaaminiim.h . \EN{0010670193}jagraaha vidhivat.h paaNaavuvaasa cha tayaa saha .. \SC.. \EN{0010670201}vishvaasya chainaaM sa praayaad.h abraviichcha punaH punaH . \EN{0010670203}preshhayishhye tavaarthaaya vaahiniiM chatura.ngiNiim.h . \EN{0010670205}tayaa tvaamaanayishhyaami nivaasaM svaM shuchi smite .. \SC.. \EN{0010670211}iti tasyaaH pratishrutya sa nR^ipo janamejaya . \EN{0010670213}manasaa chintayan.h praayaat.h kaashyapaM prati paarthivaH .. \SC.. \EN{0010670221}bhagavaa.nstapasaa yuktaH shrutvaa kiM nu karishhyati . \EN{0010670223}evaM sa.nchintayann.h eva pravivesha svakaM puram.h .. \SC.. \EN{0010670231}muhuurta yaate tasmi.nstu kaNvo.apyaashramamaagamat.h . \EN{0010670233}shakuntalaa cha pitaraM hriyaa nopajagaama tam.h .. \SC.. \EN{0010670241}viGYaayaatha cha taaM kaNvo divya GYaano mahaa tapaaH . \EN{0010670243}uvaacha bhagavaan.h priitaH pashyan.h divyena chakshushhaa .. \SC.. \EN{0010670251}tvayaa.adya raajaanvayayaa maamanaadR^itya yat.h kR^itaH . \EN{0010670253}pu.nsaa saha samaayogo na sa dharmopaghaatakaH .. \SC.. \EN{0010670261}kshatriyasya hi gaandharvo vivaahaH shreshhThochyate . \EN{0010670263}sakaamaayaaH sakaamena nirmantro rahasi smR^itaH .. \SC.. \EN{0010670271}dharmaatmaa cha mahaatmaa cha duHshhantaH purushhottamaH . \EN{0010670273}abhyagachchhaH patiM yaM tvaM bhajamaanaM shakuntale .. \SC.. \EN{0010670281}mahaatmaa janitaa loke putrastava mahaa balaH . \EN{0010670283}yaimaaM saagaraapaa.ngaaM kR^itsnaaM bhokshyati mediniim.h .. \SC.. \EN{0010670291}paraM chaabhiprayaatasya chakraM tasya mahaatmanaH . \EN{0010670293}bhavishhyatyapratihataM satataM chakra vartinaH .. \SC.. \EN{0010670301}tataH prakshaalya paadau saa vishraantaM munimabraviit.h . \EN{0010670303}vinidhaaya tato bhaaraM sa.nnidhaaya phalaani cha .. \SC.. \EN{0010670311}mayaa patirvR^ito yo.asau duHshhantaH purushhottamaH . \EN{0010670313}tasmai sasachivaaya tvaM prasaadaM kartumarhasi .. \SC.. \EN{0010670321}prasannaiva tasyaahaM tvat.h kR^ite vara varNini . {k} \EN{0010670323}gR^ihaaNa cha varaM mattastat.h kR^ite yad.h abhiipsitam.h .. \SC.. \EN{0010670331}tato dharmishhThataaM vavre raajyaachchaaskhalanaM tathaa . {v} \EN{0010670333}shakuntalaa pauravaaNaaM duHshhanta hita kaamyayaa .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0010680011}pratiGYaaya tu duHshhante pratiyaate shakuntalaa . {v} \EN{0010680013}garbhaM sushhaava vaamoruH kumaaramamita ojasam.h .. \SC.. \EN{0010680021}trishhu varshheshhu puurNeshhu diptaanala sama dyutim.h . \EN{0010680023}ruupodaarya guNopetaM dauHshhantiM janamejaya .. \SC.. \EN{0010680031}jaata karmaadi sa.nskaaraM kaNvaH puNya kR^itaaM varaH . \EN{0010680033}tasyaatha kaarayaamaasa vardhamaanasya dhiimataH .. \SC.. \EN{0010680041}dantaiH shuklaiH shikharibhiH si.nha sa.nhanano yuvaa . \EN{0010680043}chakraa.nkita karaH shriimaan.h mahaa muurdhaa mahaa balaH . \EN{0010680045}kumaaro deva garbhaabhaH sa tatraashu vyavardhata .. \SC.. \EN{0010680051}shhaD varshhaiva baalaH sa kaNvaashrama padaM prati . \EN{0010680053}vyaaghraan.h si.nhaan.h varaahaa.nshcha gajaa.nshcha mahishhaa.nstathaa .. \SC.. \EN{0010680061}baddhvaa vR^iksheshhu balavaan.h aashramasya samantataH . \EN{0010680063}aarohan.h damaya.nshchaiva kriiDa.nshcha paridhaavati .. \SC.. \EN{0010680071}tato.asya naama chakruste kaNvaashrama nivaasinaH . \EN{0010680073}astvayaM sarva damanaH sarvaM hi damayatyayam.h .. \SC.. \EN{0010680081}sa sarva damano naama kumaaraH samapadyata . \EN{0010680083}vikrameNa ojasaa chaiva balena cha samanvitaH .. \SC.. \EN{0010680091}taM kumaaraM R^ishhirdR^ishhTvaa karma chaasyaatimaanushham.h . \EN{0010680093}samayo yauva raajyaayetyabraviichcha shakuntalaam.h .. \SC.. \EN{0010680101}tasya tad.h balamaaGYaaya kaNvaH shishhyaan.h uvaacha ha . \EN{0010680103}shakuntalaamimaaM shiighraM sahaputraamito.a.ashramaat.h . \EN{0010680105}bhartre praapayataadyaiva sarva lakshaNa puujitaam.h .. \SC.. \EN{0010680111}naariiNaaM chira vaaso hi baandhaveshhu na rochate . \EN{0010680113}kiirti chaaritra dharmaghnastasmaan.h nayata maachiram.h .. \SC.. \EN{0010680121}tathetyuktvaa tu te sarve praatishhThantaamita ojasaH . \EN{0010680123}shakuntalaaM puraskR^itya saputraaM gaja saahvayam.h .. \SC.. \EN{0010680131}gR^ihiitvaa.amara garbhaabhaM putraM kamala lochanam.h . \EN{0010680133}aajagaama tataH shubhraa duHshhanta viditaad.h vanaat.h .. \SC.. \EN{0010680141}abhisR^itya cha raajaanaM viditaa saa praveshitaa . \EN{0010680143}saha tenaiva putreNa taruNaaditya varchasaa .. \SC.. \EN{0010680151}puujayitvaa yathaa nyaayamabraviit.h taM shakuntalaa . \EN{0010680153}ayaM putrastvayaa raajan.h yauva raajye abhishhichyataam.h .. \SC.. \EN{0010680161}tvayaa hyayaM suto raajan.h mayyutpannaH suropamaH . \EN{0010680163}yathaa samayametasmin.h vartasva purushhottama .. \SC.. \EN{0010680171}yathaa samaagame puurvaM kR^itaH sa samayastvayaa . \EN{0010680173}taM smarasva mahaa bhaaga kaNvaashrama padaM prati .. \SC.. \EN{0010680181}so.atha shrutvaiva tad.h vaakyaM tasyaa raajaa smarann.h api . \EN{0010680183}abraviin.h na smaraami iti kasya tvaM dushhTa taapasi .. \SC.. \EN{0010680191}dharma kaamaartha saMbandhaM na smaraami tvayaa saha . \EN{0010680193}gachchha vaa tishhTha vaa kaamaM yad.h vaa.api ichchhasi tat.h kuru .. \SC.. \EN{0010680201}saivaM uktaa varaarohaa vriiDiteva manasvinii . \EN{0010680203}visa.nGYeva cha duHkhena tasthau sthaaNurivaachalaa .. \SC.. \EN{0010680211}samraMbhaamarshha taamraakshii sphuramaaNa oshhTha saMputaa . \EN{0010680213}kaTaakshairnirdahantii iva tiryag.h raajaanamaikshata .. \SC.. \EN{0010680221}aakaaraM guuhamaanaa cha manyunaa.abhisamiiritaa . \EN{0010680223}tapasaa saMbhR^itaM tejo dhaarayaamaasa vai tadaa .. \SC.. \EN{0010680231}saa muhuurtamiva dhyaatvaa duHkhaamarshha samanvitaa . \EN{0010680233}bhartaaramabhisaMprekshya kruddhaa vachanamabraviit.h .. \SC.. \EN{0010680241}jaanann.h api mahaa raaja kasmaad.h evaM prabhaashhase . \EN{0010680243}na jaanaami iti niHsa.ngaM yathaa.anyaH praakR^itastathaa .. \SC.. \EN{0010680251}atra te hR^idayaM veda satyasyaivaanR^itasya cha . \EN{0010680253}kalyaaNa bata saakshii tvaM maa.a.atmaanamavamanyathaaH .. \SC.. \EN{0010680261}yo.anyathaa santamaatmaanamanyathaa pratipadyate . \EN{0010680263}kiM tena na kR^itaM paapaM choreNaatmaapahaariNaa .. \SC.. \EN{0010680271}eko.ahamasmi iti cha manyase tvam.h . na hR^ichchhayaM vetsi muniM puraaNam.h . \EN{0010680273}yo veditaa karmaNaH paapakasya . yasyaantike tvaM vR^ijinaM karoshhi .. \SC.. \EN{0010680281}manyate paapakaM kR^itvaa na kashchid.h vetti maamiti . \EN{0010680283}vidanti chainaM devaashcha svashchaivaantara puurushhaH .. \SC.. \EN{0010680291}aaditya chandraavaNilaanalau cha . dyaurbhuumiraapo hR^idayaM yamashcha . \EN{0010680293}ahashcha raatrishchobhe cha sa.ndhye . dharmashcha jaanaati narasya vR^ittam.h .. \SC.. \hash \EN{0010680301}yamo vaivasvatastasya niryaatayati dushhkR^itam.h . \hash \EN{0010680303}hR^idi sthitaH karma saakshii kshetraGYo yasya tushhyati .. \SC.. \EN{0010680311}na tu tushhyati yasyaishha purushhasya duraatmanaH . \EN{0010680313}taM yamaH paapa karmaaNaM niryaatayati dushhkR^itam.h .. \SC.. \EN{0010680321}avamanyaatmanaa.a.atmaanamanyathaa pratipadyate . \EN{0010680323}devaa na tasya shreyaa.nso yasyaatmaa.api na kaaraNam.h .. \SC.. \EN{0010680331}svayaM praapteti maamevaM maa.avama.nsthaaH pati vrataam.h . \EN{0010680333}arghyaarhaaM naarchayasi maaM svayaM bhaaryaaM upasthitaam.h .. \SC.. \EN{0010680341}kimarthaM maaM praakR^itavad.h upaprekshasi sa.nsadi . \EN{0010680343}na khalvahamidaM shuunye raumi kiM na shR^iNoshhi me .. \SC.. \EN{0010680351}yadi me yaachamaanaayaa vachanaM na karishhyasi . \EN{0010680353}duHshhanta shatadhaa muurdhaa tataste adya phalishhyati .. \SC.. \EN{0010680361}bhaaryaaM patiH saMpravishya sa yasmaajjaayate punaH . \EN{0010680363}jaayaayeti jaayaatvaM puraaNaaH kavayo viduH .. \SC.. \EN{0010680371}yad.h aagamavataH pu.nsastad.h apatyaM prajaayate . \EN{0010680373}tat.h taarayati sa.ntatyaa puurva pretaan.h pitaamahaan.h .. \SC.. \EN{0010680381}pun.h naamno narakaad.h yasmaat.h pitaraM traayate sutaH . \EN{0010680383}tasmaat.h putraiti proktaH svayameva svayaMbhuvaa .. \SC.. \EN{0010680391}saa bhaaryaa yaa gR^ihe dakshaa saa bhaaryaa yaa prajaavatii . \EN{0010680393}saa bhaaryaa yaa pati praaNaa saa bhaaryaa yaa pati vrataa .. \SC.. \EN{0010680401}ardhaM bhaaryaa manushhyasya bhaaryaa shreshhThatamaH sakhaa . \EN{0010680403}bhaaryaa muulaM tri vargasya bhaaryaa mitraM marishhyataH .. \SC.. \EN{0010680411}bhaaryaavantaH kriyaavantaH sabhaaryaa gR^iha medhinaH . \EN{0010680413}bhaaryaavantaH pramodante bhaaryaavantaH shriyaa.anvitaaH .. \SC.. \EN{0010680421}sakhaayaH pravivikteshhu bhavantyetaaH priyaM vadaaH . \EN{0010680423}pitaro dharma kaaryeshhu bhavantyaartasya maataraH .. \SC.. \EN{0010680431}kaantaareshhvapi vishraamo narasyaadhvanikasya vai . \EN{0010680433}yaH sadaaraH sa vishvaasyastasmaad.h daaraaH paraa gatiH .. \SC.. \EN{0010680441}sa.nsarantamapi pretaM vishhameshhveka paatinam.h . \EN{0010680443}bhaaryaivaanveti bhartaaraM satataM yaa pati vrataa .. \SC.. \EN{0010680451}prathamaM sa.nsthitaa bhaaryaa patiM pretya pratiikshate . \EN{0010680453}puurvaM mR^itaM cha bhartaaraM pashchaat.h saadhvyanugachchhati .. \SC.. \EN{0010680461}etasmaat.h kaaraNaad.h raajan.h paaNi grahaNamishhyate . \EN{0010680463}yad.h aapnoti patirbhaaryaamiha loke paratra cha .. \SC.. \EN{0010680471}aatmaa.a.atmanaiva janitaH putraityuchyate budhaiH . \EN{0010680473}tasmaad.h bhaaryaaM naraH pashyen.h maatR^ivat.h putra maataram.h .. \SC.. \EN{0010680481}bhaaryaayaaM janitaM putramaadarshe svamivaananam.h . \EN{0010680483}hlaadate janitaa preshhkya svargaM praapyeva puNyakR^it.h .. \SC.. \EN{0010680491}dahyamaanaa mano duHkhairvyaadhibhishchaaturaa naraaH . \EN{0010680493}hlaadante sveshhu daareshhu gharmaartaaH salileshhviva .. \SC.. \EN{0010680501}susamrabdho.api raamaaNaaM na bruuyaad.h apriyaM budhaH . \EN{0010680503}ratiM priitiM cha dharmaM cha taasvaayattamavekshya cha .. \SC.. \EN{0010680511}aatmano janmanaH kshetraM puNyaM raamaaH sanaatanam.h . \EN{0010680513}R^ishhiiNaamapi kaa shaktiH srashhTuM raamaaM R^ite prajaaH .. \SC.. \EN{0010680521}paripatya yadaa suunurdharaNii reNu guNThitaH . \EN{0010680523}pituraashlishhyate a.ngaani kimivaastyadhikaM tataH .. \SC.. \EN{0010680531}sa tvaM svayamanupraaptaM saabhilaashhamimaM sutam.h . \EN{0010680533}prekshamaaNaM cha kaaksheNa kimarthamavamanyase .. \SC.. \EN{0010680541}aNDaani bibhrati svaani na bhindanti pipiilikaaH . \EN{0010680543}na bharethaaH kathaM nu tvaM dharmaGYaH san.h svamaatmajam.h .. \SC.. \EN{0010680551}na vaasasaaM na raamaaNaaM naapaaM sparshastathaa sukhaH . \EN{0010680553}shishoraali.ngyamaanasya sparshaH suunoryathaa sukhaH .. \SC.. \EN{0010680561}braahmaNo dvipadaaM shreshhTho gaurvarishhThaa chatushhpadaam.h . \EN{0010680563}gururgariiyasaaM shreshhThaH putraH sparshavataaM varaH .. \SC.. \EN{0010680571}spR^ishatu tvaaM samaashlishhya putro.ayaM priya darshanaH . \EN{0010680573}putra sparshaat.h sukhataraH sparsho loke na vidyate .. \SC.. \EN{0010680581}trishhu varshheshhu puurNeshhu prajaataa.ahamari.ndama . \EN{0010680583}imaM kumaaraM raajendra tava shoka praNaashanam.h .. \SC.. \EN{0010680591}aahartaa vaaji medhasya shata sa.nkhyasya paurava . \EN{0010680593}iti vaag.h antarikshe maaM suutake abhyavadat.h puraa .. \SC.. \EN{0010680601}nanu naamaa.nkamaaropya snehaad.h graamaantaraM gataaH . \EN{0010680603}muurdhni putraan.h upaaghraaya pratinandanti maanavaH .. \SC.. \EN{0010680611}vedeshhvapi vadanti imaM mantra vaadaM dvijaatayaH . \EN{0010680613}jaata karmaNi putraaNaaM tavaapi viditaM tathaa .. \SC.. \EN{0010680621}a.ngaad.h a.ngaat.h saMbhavasi hR^idayaad.h abhijaayase . \EN{0010680623}aatmaa vai putra naamaa.asi sa jiiva sharadaH shatam.h .. \SC.. \EN{0010680631}poshho hi tvad.h adhiino me sa.ntaanamapi chaakshayam.h . \EN{0010680633}tasmaat.h tvaM jiiva me vatsa susukhii sharadaaM shatam.h .. \SC.. \EN{0010680641}tvad.h a.ngebhyaH prasuuto.ayaM purushhaat.h purushho.aparaH . \EN{0010680643}sarasi ivaamale aatmaanaM dvitiiyaM pashya me sutam.h .. \SC.. \EN{0010680651}yathaa hyaahavaniiyo.agnirgaarpapatyaat.h praNiiyate . \EN{0010680653}tathaa tvattaH prasuuto.ayaM tvamekaH san.h dvidhaa kR^itaH .. \SC.. \EN{0010680661}mR^igaapakR^ishhTena hi te mR^igayaaM paridhaavataa . \EN{0010680663}ahamaasaaditaa raajan.h kumaarii pituraashrame .. \SC.. \EN{0010680671}urvashii puurva chittishcha sahajanyaa cha menakaa . \EN{0010680673}vishvaachii cha ghR^itaachii cha shhaD evaapsarasaaM varaaH .. \SC.. \EN{0010680681}taasaaM maaM menakaa naama brahma yonirvaraapsaraaH . \EN{0010680683}divaH saMpraapya jagatiiM vishvaamitraad.h ajiijanat.h .. \SC.. \EN{0010680691}saa maaM himavataH pR^ishhThe sushhuve menakaa.apsaraaH . \EN{0010680693}avakiirya cha maaM yaataa paraatmajamivaasatii .. \SC.. \EN{0010680701}kiM nu karmaashubhaM puurvaM kR^itavatyasmi janmani . \EN{0010680703}yad.h ahaM baandhavaistyaktaa baalye saMprati cha tvayaa .. \SC.. \EN{0010680711}kaamaM tvayaa parityaktaa gamishhyaamyahamaashramam.h . \EN{0010680713}imaM tu baalaM sa.ntyaktuM naarhasyaatmajamaatmanaa .. \SC.. \EN{0010680721}na putramabhijaanaami tvayi jaataM shakuntale . {Duh} \EN{0010680723}asatya vachanaa naaryaH kaste shraddhaasyate vachaH .. \SC.. \EN{0010680731}menakaa niranukroshaa bandhakii jananii tava . \EN{0010680733}yayaa himavataH pR^ishhThe nirmaalyeva praveritaa .. \SC.. \EN{0010680741}sa chaapi niranukroshaH kshatra yoniH pitaa tava . \EN{0010680743}vishvaamitro braahmaNatve lubdhaH kaama paraayaNaH .. \SC.. \EN{0010680751}menakaa.apsarasaaM shreshhThaa maharshhiiNaaM cha te pitaa . \EN{0010680753}tayorapatyaM kasmaat.h tvaM pu.nshchalii ivaabhidhaasyasi .. \SC.. \EN{0010680761}ashraddheyamidaM vaakyaM kathayantii na lajjase . \EN{0010680763}visheshhato mat.h sakaashe dushhTa taapasi gamyataam.h .. \SC.. \EN{0010680771}kva maharshhiH sadaivograH saa.apsaraa kva cha menakaa . \EN{0010680773}kva cha tvamevaM kR^ipaNaa taapasii veshha dhaariNii .. \SC.. \EN{0010680781}atikaayashcha putraste baalo.api balavaan.h ayam.h . \EN{0010680783}kathamalpena kaalena shaala skandhaivodgataH .. \SC.. \EN{0010680791}sunikR^ishhTaa cha yoniste pu.nshchalii pratibhaasi me . \EN{0010680793}yadR^ichchhayaa kaama raagaajjaataa menakayaa hyasi .. \SC.. \EN{0010680801}sarvametat.h parokshaM me yat.h tvaM vadasi taapasi . \EN{0010680803}naahaM tvaamabhijaanaami yatheshhTaM gamyataaM tvayaa .. \SC.. (iti)\medskip\hrule\medskip %80 \EN{0010690011}raajan.h sarshhapa maatraaNi parachchhidraaNi pashyasi . {zak} \EN{0010690013}aatmano bilva maatraaNi pashyann.h api na pashyasi .. \SC.. \EN{0010690021}menakaa tridasheshhveva tridashaashchaanu menakaam.h . \EN{0010690023}mamaivodrichyate janma duHshhanta tava janmataH .. \SC.. \EN{0010690031}kshitaavaTasi raaja.nstvamantarikshe charaamyaham.h . \EN{0010690033}aavayorantaraM pashya meru sarshhapayoriva .. \SC.. \EN{0010690041}mahendrasya kuberasya yamasya varuNasya cha . \EN{0010690043}bhavanaanyanusamyaami prabhaavaM pashya me nR^ipa .. \SC.. \EN{0010690051}satyashchaapi pravaado.ayaM yaM pravakshyaami te anagha . \EN{0010690053}nidarshanaarthaM na dveshhaat.h tat.h shrutvaa kshantumarhasi .. \SC.. \EN{0010690061}viruupo yaavad.h aadarshe naatmanaH pashyate mukham.h . \EN{0010690063}manyate taavad.h aatmaanamanyebhyo ruupavattaram.h .. \SC.. \EN{0010690071}yadaa tu mukhamaadarshe vikR^itaM so.abhiviikshate . \EN{0010690073}tadetaraM vijaanaati . aatmaanaM netaraM janam.h .. \SC.. \hash \EN{0010690081}atiiva ruupa saMpanno na ki.nchid.h avamanyate . \EN{0010690083}atiiva jalpan.h durvaacho bhavati iha viheThakaH .. \SC.. \EN{0010690091}muurkho hi jalpataaM pu.nsaaM shrutvaa vaachaH shubhaashubhaaH . \EN{0010690093}ashubhaM vaakyamaadatte puriishhamiva suukaraH .. \SC.. \EN{0010690101}praaGYastu jalpataaM pu.nsaaM shrutvaa vaachaH shubhaashubhaaH . \EN{0010690103}guNavad.h vaakyamaadatte ha.nsaH kshiiramivaaMbhasaH .. \SC.. \EN{0010690111}anyaan.h parivadan.h saadhuryathaa hi paritapyate . \EN{0010690113}tathaa parivadann.h anyaa.nstushhTo bhavati durjanaH .. \SC.. \EN{0010690121}abhivaadya yathaa vR^iddhaan.h santo gachchhanti nirvR^itim.h . \EN{0010690123}evaM sajjanamaakrushya muurkho bhavati nirvR^itaH .. \SC.. \EN{0010690131}sukhaM jiivantyadoshhaGYaa muurkhaa doshhaanudarshinaH . \EN{0010690133}yatra vaachyaaH paraiH santaH paraan.h aahustathaa vidhaan.h .. \SC.. \EN{0010690141}ato haasyataraM loke ki.nchid.h anyan.h na vidyate . \EN{0010690143}idaM durjanaityaaha durjanaH sajjanaM svayam.h .. \SC.. \EN{0010690151}satya dharma chyutaat.h pu.nsaH kruddhaad.h aashii vishhaad.h iva . \EN{0010690153}anaastiko.apyudvijate janaH kiM punaraastikaH .. \SC.. \EN{0010690161}svayaM utpaadya vai putraM sadR^ishaM yo.avamanyate . \EN{0010690163}tasya devaaH shriyaM ghnanti na cha lokaan.h upaashnute .. \SC.. \EN{0010690171}kula va.nsha pratishhThaaM hi pitaraH putramabruvan.h . \EN{0010690173}uttamaM sarva dharmaaNaaM tasmaat.h putraM na sa.ntyajet.h .. \SC.. \EN{0010690181}sva patnii prabhavaan.h paJNcha labdhaan.h kriitaan.h vivardhitaan.h . \EN{0010690183}kR^itaan.h anyaasu chotpannaan.h putraan.h vai manurabraviit.h .. \SC.. \EN{0010690191}dharma kiirtyaavahaa nR^INaaM manasaH priiti vardhanaaH . \EN{0010690193}traayante narakaajjaataaH putraa dharma plavaaH pitR^In.h .. \SC.. \EN{0010690201}sa tvaM nR^ipati shaarduula na putraM tyaktumarhasi . \EN{0010690203}aatmaanaM satya dharmau cha paalayaano mahii pate . \EN{0010690205}narendra si.nha kapaTaM na voDhuM tvamihaarhasi .. \SC.. \EN{0010690211}varaM kuupa shataad.h vaapii varaM vaapii shataat.h kratuH . \EN{0010690213}varaM kratu shataat.h putraH satyaM putra shataad.h varam.h .. \SC.. \EN{0010690221}ashva medha sahasraM cha satyaM cha tulayaa dhR^itam.h . \EN{0010690223}ashva medha sahasraadd.h hi satyameva vishishhyate .. \SC.. \EN{0010690231}sarva vedaadhigamanaM sarva tiirthaavagaahanam.h . \EN{0010690233}satyaM cha vadato raajan.h samaM vaa syaan.h na vaa samam.h .. \SC.. \EN{0010690241}naasti satyaat.h paro dharmo na satyaad.h vidyate param.h . \EN{0010690243}na hi tiivrataraM ki.nchid.h anR^itaad.h iha vidyate .. \SC.. \EN{0010690251}raajan.h satyaM paraM brahma satyaM cha samayaH paraH . \EN{0010690253}maa tyaakshiiH samayaM raajan.h satyaM sa.ngatamastu te .. \SC.. \EN{0010690261}anR^ite chet.h prasa.ngaste shraddadhaasi na chet.h svayam.h . \EN{0010690263}aatmano hanta gachchhaami tvaadR^ishe naasti sa.ngatam.h .. \SC.. \EN{0010690271}R^ite api tvayi duHshhanta shaula raajaavata.nsakaam.h . \EN{0010690273}chaturantaamimaaM urviiM putro me paalayishhyati .. \SC.. \EN{0010690281}etaavad.h uktvaa vachanaM praatishhThata shakuntalaa . {v} \EN{0010690283}athaantarikshe duHshhantaM vaag.h uvaachaashariiriNii . \EN{0010690285}R^itvik.h purohitaachaaryairmantribhishchaavR^itaM tadaa .. \SC.. \EN{0010690291}bhastraa maataa pituH putro yena jaataH saiva saH . \EN{0010690293}bharasva putraM duHshhanta maa.avama.nsthaaH shakuntalaam.h .. \SC.. \EN{0010690301}retodhaaH putronnayati nara deva yama kshayaat.h . \EN{0010690303}tvaM chaasya dhaataa garbhasya satyamaaha shakuntalaa .. \SC.. \EN{0010690311}jaayaa janayate putramaatmano.a.ngaM dvidhaa kR^itam.h . \EN{0010690313}tasmaad.h bharasva duHshhanta putraM shaakuntalaM nR^ipa .. \SC.. \EN{0010690321}abhuutireshhaa kastyajyaajjiivan.h jiivantamaatmajam.h . \EN{0010690323}shaakuntalaM mahaatmaanaM dauHshhantiM bhara paurava .. \SC.. \EN{0010690331}bhartavyo.ayaM tvayaa yasmaad.h asmaakaM vachanaad.h api . \EN{0010690333}tasmaad.h bhavatvayaM naamnaa bharato naama te sutaH .. \SC.. \EN{0010690341}tat.h shrutvaa pauravo raajaa vyaahR^itaM vai diva okasaam.h . \EN{0010690343}purohitamamaatyaa.nshcha saMprahR^ishhTo.abraviid.h idam.h .. \SC.. \EN{0010690351}shR^iNvantvetad.h bhavanto.asya deva duutasya bhaashhitam.h . \hash \EN{0010690353}ahamapyevamevainaM jaanaami svayamaatmajam.h .. \SC.. \EN{0010690361}yadyahaM vachanaad.h eva gR^ihNiiyaamimamaatmajam.h . \EN{0010690363}bhavedd.h hi sha.nkaa lokasya naivaM shuddho bhaved.h ayam.h .. \SC.. \EN{0010690371}taM vishodhya tadaa raajaa deva duutena bhaarata . \EN{0010690373}hR^ishhTaH pramuditashchaapi pratijagraaha taM sutam.h .. \SC.. \EN{0010690381}muurdhni chainaM upaaghraaya sasnehaM parishhasvaje . \EN{0010690383}sabhaajyamaano vipraishcha stuuyamaanashcha bandibhiH . \EN{0010690385}sa mudaM paramaaM lebhe putra sa.nsparshajaaM nR^ipaH .. \SC.. \EN{0010690391}taaM chaiva bhaaryaaM dharmaGYaH puujayaamaasa dharmataH . \EN{0010690393}abraviichchaiva taaM raajaa saantva puurvamidaM vachaH .. \SC.. \EN{0010690401}kR^ito loka paroksho.ayaM saMbandho vai tvayaa saha . \EN{0010690403}tasmaad.h etan.h mayaa devi tvat.h shuddhyarthaM vichaaritam.h .. \SC.. \EN{0010690411}manyate chaiva lokaste strii bhaavaan.h mayi sa.ngatam.h . \EN{0010690413}putrashchaayaM vR^ito raajye mayaa tasmaad.h vichaaritam.h .. \SC.. \EN{0010690421}yachcha kopitayaa.atyarthaM tvayokto.asmyapriyaM priye . \EN{0010690423}praNayinyaa vishaalaakshi tat.h kshaantaM te mayaa shubhe .. \SC.. \EN{0010690431}taamevaM uktvaa raajarshhirduHshhanto mahishhiiM priyaam.h . \EN{0010690433}vaasobhiranna paanaishcha puujayaamaasa bhaarata .. \SC.. \EN{0010690441}duHshhantashcha tato raajaa putraM shaakuntalaM tadaa . \EN{0010690443}bharataM naamataH kR^itvaa yauvaraajye abhyashhechayat.h .. \SC.. \EN{0010690451}tasya tat.h prathitaM chakraM praavartata mahaatmanaH . \EN{0010690453}bhaasvaraM divyamajitaM loka samnaadanaM mahat.h .. \SC.. \EN{0010690461}sa vijitya mahii paalaa.nshchakaara vasha vartinaH . \EN{0010690463}chakaara cha sataaM dharmaM praapa chaanuttamaM yashaH .. \SC.. \EN{0010690471}sa raajaa chakra vartyaasiit.h saarvabhaumaH prataapavaan.h . \EN{0010690473}iije cha bahubhiryaGYairyathaa shakro marut.h patiH .. \SC.. \EN{0010690481}yaajayaamaasa taM kaNvo dakshavad.h bhuuri dakshiNam.h . \EN{0010690483}shriimaan.h go vitataM naama vaaji medhamavaapa saH . \EN{0010690485}yasmin.h sahasraM padmaanaaM kaNvaaya bharato dadau .. \SC.. \EN{0010690491}bharataad.h bhaaratii kiirtiryenedaM bhaarataM kulam.h . \EN{0010690493}apare ye cha puurve cha bhaarateti vishrutaaH .. \SC.. \EN{0010690501}bharatasyaanvavaaye hi deva kalpaa mahaa ojasaH . \EN{0010690503}babhuuvurbrahma kalpaashcha bahavo raaja sattamaH .. \SC.. \EN{0010690511}yeshhaamaparimeyaani naama dheyaani sarvashaH . \EN{0010690513}teshhaaM tu te yathaa mukhyaM kiirtayishhyaami bhaarata . \EN{0010690515}mahaa bhaagaan.h deva kalpaan.h satyaarjava paraayaNaan.h .. \SC.. (iti)\medskip\hrule\medskip %51 \EN{0010700011}prajaa patestu dakshasya manorvaivasvatasya cha . {v} \EN{0010700013}bharatasya kuroH puurorajamiiDhasya chaanvaye .. \SC.. \EN{0010700021}yaadavaanaamimaM va.nshaM pauravaaNaaM cha sarvashaH . \EN{0010700023}tathaiva bhaarataanaaM cha puNyaM svastyayanaM mahat.h . \EN{0010700025}dhanyaM yashasyamaayushhyaM kiirtayishhyaami te anagha .. \SC.. \EN{0010700031}tejobhiruditaaH sarve maharshhi sama tejasaH . \EN{0010700033}dasha prachetasaH putraaH santaH puurva janaaH smR^itaaH . \EN{0010700035}meghajenaagninaa ye te puurvaM dagdhaa mahaa ojasaH .. \SC.. \EN{0010700041}tebhyaH praachetaso jaGYe daksho dakshaad.h imaaH prajaaH . \EN{0010700043}saMbhuutaaH purushha vyaaghra sa hi loka pitaamahaH .. \SC.. \EN{0010700051}viiriNyaa saha sa.ngamya dakshaH praachetaso muniH . \EN{0010700053}aatma tulyaan.h ajanayat.h sahasraM sa.nshita vrataan.h .. \SC.. \EN{0010700061}sahasra sa.nkhyaan.h samitaan.h sutaan.h dakshasya naaradaH . \EN{0010700063}mokshamadhyaapayaamaasa saa.nkhya GYaanamanuttamam.h .. \SC.. \EN{0010700071}tataH paJNchaashataM kanyaaH putrikaa.abhisa.ndadhe . \hash \EN{0010700073}prajaa pateH prajaa dakshaH sisR^ikshurjanamejaya .. \SC.. \EN{0010700081}dadau sa dasha dharmaaya kashyapaaya trayodasha . \EN{0010700083}kaalasya nayane yuktaaH sapta vi.nshatimindave .. \SC.. \EN{0010700091}trayodashaanaaM patniinaaM yaa tu daakshaayaNii varaa . \EN{0010700093}maariichaH kashyapastasyaamaadityaan.h samajiijanat.h . \EN{0010700095}indraadiin.h viirya saMpannaan.h vivasvantamathaapi cha .. \SC.. \EN{0010700101}vivasvataH suto jaGYe yamo vaivasvataH prabhuH . \EN{0010700103}maartaNDashcha yamasyaapi putro raajann.h ajaayata .. \SC.. \EN{0010700111}maartaNDasya manurdhiimaan.h ajaayata sutaH prabhuH . \EN{0010700113}manorva.nsho maanavaanaaM tato.ayaM prathito.abhavat.h . \EN{0010700115}brahma kshatraadayastasmaan.h manorjaataastu maanavaaH .. \SC.. \EN{0010700121}tatraabhavat.h tadaa raajan.h brahma kshatreNa sa.ngatam.h . \EN{0010700123}braahmaNaa maanavaasteshhaaM saa.ngaM vedamadiidharan.h .. \SC.. \EN{0010700131}venaM dhR^ishhNuM narishhyantaM naabhaagekshvaakumeva cha . \EN{0010700133}karuushhamatha sharyaatiM tatraivaatraashhTamiimilaam.h .. \SC.. \EN{0010700141}pR^ishhadhra navamaan.h aahuH kshatra dharma paraayaNaan.h . \EN{0010700143}naabhaagaarishhTa dashamaan.h manoH putraan.h mahaa balaan.h .. \SC.. \EN{0010700151}paJNchaashataM manoH putraastathaivaanye abhavan.h kshitau . \EN{0010700153}anyonya bhedaat.h te sarve nineshuriti naH shrutam.h .. \SC.. \EN{0010700161}puruuravaastato vidvaan.h ilaayaaM samapadyata . \EN{0010700163}saa vai tasyaabhavan.h maataa pitaa cheti hi naH shrutam.h .. \SC.. \EN{0010700171}trayodasha samudrasya dviipaan.h ashnan.h puruuravaaH . \EN{0010700173}amaanushhairvR^itaH sattvairmaanushhaH san.h mahaa yashaaH .. \SC.. \EN{0010700181}vipraiH sa vigrahaM chakre viiryonmattaH puruuravaaH . \EN{0010700183}jahaara cha sa vipraaNaaM ratnaanyutkroshataamapi .. \SC.. \EN{0010700191}sanatkumaarastaM raajan.h brahma lokaad.h upetya ha . \EN{0010700193}anudarshayaaM tatashchakre pratyagR^ihNaan.h na chaapyasau .. \SC.. \EN{0010700201}tato maharshhibhiH kruddhaiH shaptaH sadyo vyanashyata . \EN{0010700203}lobhaanvito mada balaan.h nashhTa sa.nGYo naraadhipaH .. \SC.. \EN{0010700211}sa hi gandharva lokasthorvashyaa sahito viraaT . \EN{0010700213}aaninaaya kriyaa.arthe agniin.h yathaavad.h vihitaa.nstridhaa .. \SC.. \EN{0010700221}shhaT putraa jaGYire athaailaad.h aayurdhiimaan.h amaavasuH . \EN{0010700223}dR^iDhaayushcha vanaayushcha shrutaayushchorvashii sutaaH .. \SC.. \EN{0010700231}nahushhaM vR^iddha sharmaaNaM rajiM raMbhamanenasam.h . \EN{0010700233}svarbhaavanii sutaan.h etaan.h aayoH putraan.h prachakshate .. \SC.. \EN{0010700241}aayushho nahushhaH putro diirghaan.h satya paraakramaH . \EN{0010700243}raajyaM shashaasa sumahad.h dharmeNa pR^ithivii patiH .. \SC.. \EN{0010700251}pitR^In.h devaan.h R^ishhiin.h vipraan.h gandharvoraga raakshasaan.h . \EN{0010700253}nahushhaH paalayaamaasa brahma kshatramatho vishaH .. \SC.. \EN{0010700261}sa hatvaa dasyu sa.nghaataan.h R^ishhiin.h karamadaapayat.h . \EN{0010700263}pashuvachchaiva taan.h pR^ishhThe vaahayaamaasa viiryavaan.h .. \SC.. \EN{0010700271}kaarayaamaasa chendratvamabhibhuuya diva okasaH . \EN{0010700273}tejasaa tapasaa chaiva vikrameNa ojasaa tathaa .. \SC.. \EN{0010700281}yatiM yayaatiM samyaatimaayaatiM paaJNchaM uddhavam.h . \EN{0010700283}nahushho janayaamaasa shhaT putraan.h priya vaasasi .. \SC.. \EN{0010700291}yayaatirnaahushhaH samraaD aasiit.h satya paraakramaH . \EN{0010700293}sa paalayaamaasa mahiimiije cha vividhaiH savaiH .. \SC.. \EN{0010700301}atishaktyaa pitR^In.h archan.h devaa.nshcha prayataH sadaa . \EN{0010700303}anvagR^ihNaat.h prajaaH sarvaa yayaatiraparaajitaH .. \SC.. \EN{0010700311}tasya putraa maheshhvaasaaH sarvaiH samuditaa guNaiH . \EN{0010700313}deva yaanyaaM mahaa raaja sharmishhThaayaaM cha jaGYire .. \SC.. \EN{0010700321}deva yaanyaamajaayetaaM yadusturvasureva cha . \EN{0010700323}druhyushchaanushcha puurushcha sharmishhThaayaaM prajaGYire .. \SC.. \EN{0010700331}sa shaashvatiiH samaa raajan.h prajaa dharmeNa paalayan.h . \EN{0010700333}jaraamaarchhan.h mahaa ghoraaM naahushho ruupa naashiniim.h .. \SC.. \EN{0010700341}jaraa.abhibhuutaH putraan.h sa raajaa vachanamabraviit.h . \EN{0010700343}yaduM puuruM turvasuM cha druhyuM chaanuM cha bhaarata .. \SC.. \EN{0010700351}yauvanena charan.h kaamaan.h yuvaa yuvatibhiH saha . \EN{0010700353}vihartumahamichchhaami saahyaM kuruta putrakaaH .. \SC.. \EN{0010700361}taM putro devayaaneyaH puurvajo yadurabraviit.h . \EN{0010700363}kiM kaaryaM bhavataH kaaryamasmaabhiryauvanena cha .. \SC.. \EN{0010700371}yayaatirabraviit.h taM vai jaraa me pratigR^ihyataam.h . \EN{0010700373}yauvanena tvadiiyena chareyaM vishhayaan.h aham.h .. \SC.. \EN{0010700381}yajato diirgha satrairme shaapaachchoshanaso muneH . \EN{0010700383}kaamaarthaH parihiiNo me tapye ahaM tena putrakaaH .. \SC.. \EN{0010700391}maamakena shariireNa raajyamekaH prashaastu vaH . \EN{0010700393}ahaM tanvaa.abhinavayaa yuvaa kaamaan.h avaapnuyaam.h .. \SC.. \EN{0010700401}na te tasya pratyagR^ihNan.h yadu prabhR^itayo jaraam.h . \EN{0010700403}tamabraviit.h tataH puuruH kaniiyaan.h satya vikramaH .. \SC.. \EN{0010700411}raaja.nshcharaabhinavayaa tanvaa yauvana gocharaH . \EN{0010700413}ahaM jaraaM samaasthaaya raajye sthaasyaami te aaGYayaa .. \SC.. \EN{0010700421}evaM uktaH sa raaja R^ishhirtapo viirya samaashrayaat.h . \EN{0010700423}sa.nchaarayaamaasa jaraaM tadaa putre mahaatmani .. \SC.. \EN{0010700431}pauraveNaatha vayasaa raajaa yauvanamaasthitaH . \EN{0010700433}yaayaatenaapi vayasaa raajyaM puururakaarayat.h .. \SC.. \EN{0010700441}tato varshha sahasraante yayaatiraparaajitaH . \EN{0010700443}atR^iptaiva kaamaanaaM puuruM putraM uvaacha ha .. \SC.. \EN{0010700451}tvayaa daayaadavaan.h asmi tvaM me va.nsha karaH sutaH . \EN{0010700453}pauravo va.nshaiti te khyaatiM loke gamishhyati .. \SC.. \EN{0010700461}tataH sa nR^ipa shaarduulaH puuruM raajye abhishhichya cha . \EN{0010700463}kaalena mahataa pashchaat.h kaala dharmaM upeyivaan.h .. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0010710011}yayaatiH puurvako.asmaakaM dashamo yaH prajaa pateH . \hash {j} \EN{0010710013}kathaM sa shukra tanayaaM lebhe parama durlabhaam.h .. \SC.. \EN{0010710021}etad.h ichchhaamyahaM shrotuM vistareNa dvijottama . \EN{0010710023}aanupuurvyaa cha me sha.nsa puurorva.nsha karaan.h pR^ithak.h .. \SC.. \EN{0010710031}yayaatiraasiid.h raaja R^ishhirdeva raaja sama dyutiH . {v} \EN{0010710033}taM shukra vR^ishha parvaaNau vavraate vai yathaa puraa .. \SC.. \EN{0010710041}tat.h te ahaM saMpravakshyaami pR^ichchhato janamejaya . \EN{0010710043}devayaanyaashcha sa.nyogaM yayaaternaahushhasya cha .. \SC.. \EN{0010710051}suraaNaamasuraaNaaM cha samajaayata vai mithaH . \EN{0010710053}aishvaryaM prati sa.ngharshhastrailokye sacharaachare .. \SC.. \EN{0010710061}jigiishhayaa tato devaa vavrire aa.ngirasaM munim.h . \EN{0010710063}paurohityena yaajyaarthe kaavyaM tu ushanasaM pare . \EN{0010710065}braahmaNau taavubhau nityamanyonya spardhinau bhR^isham.h .. \SC.. \EN{0010710071}tatra devaa nijaghnuryaan.h daanavaan.h yudhi sa.ngataan.h . \EN{0010710073}taan.h punarjiivayaamaasa kaavyo vidyaa balaashrayaat.h . \EN{0010710075}tataste punarutthaaya yodhayaaM chakrire suraan.h .. \SC.. \EN{0010710081}asuraastu nijaghnuryaan.h suraan.h samara muurdhani . \EN{0010710083}na taan.h sa.njiivayaamaasa bR^ihaspatirudaara dhiiH .. \SC.. \EN{0010710091}na hi veda sa taaM vidyaaM yaaM kaavyo veda viiryavaan.h . \EN{0010710093}sa.njiivaniiM tato devaa vishhaadamagaman.h param.h .. \SC.. \EN{0010710101}te tu devaa bhayodvignaaH kaavyaad.h ushanasastadaa . \EN{0010710103}uuchuH kachaM upaagamya jyeshhThaM putraM bR^ihaspateH .. \SC.. \EN{0010710111}bhajamaanaan.h bhajasvaasmaan.h kuru naH saahyaM uttamam.h . \EN{0010710113}yaa.asau vidyaa nivasati braahmaNe amita tejasi . \EN{0010710115}shukre taamaahara kshipraM bhaagabhaan.h no bhavishhyasi .. \SC.. \EN{0010710121}vR^ishha parva samiipe sa shakyo drashhTuM tvayaa dvijaH . \EN{0010710123}rakshate daanavaa.nstatra na sa rakshatyadaanavaan.h .. \SC.. \EN{0010710131}tamaaraadhayituM shakto bhavaan.h puurva vayaaH kavim.h . \EN{0010710133}deva yaaniiM cha dayitaaM sutaaM tasya mahaatmanaH .. \SC.. \EN{0010710141}tvamaaraadhayituM shakto naanyaH kashchana vidyate . \EN{0010710143}shiila daakshiNya maadhuryairaachaareNa damena cha . \EN{0010710145}deva yaanyaaM hi tushhTaayaaM vidyaaM taaM praapsyasi dhruvam.h .. \SC.. \EN{0010710151}tathetyuktvaa tataH praayaad.h bR^ihaspati sutaH kachaH . \EN{0010710153}tadaa.abhipuujito devaiH samiipaM vR^ishha parvaNaH .. \SC.. \EN{0010710161}sa gatvaa tvarito raajan.h devaiH saMpreshhitaH kachaH . \EN{0010710163}asurendra pure shukraM dR^ishhTvaa vaakyaM uvaacha ha .. \SC.. \EN{0010710171}R^ishhera.ngirasaH pautraM putraM saakshaad.h bR^ihaspateH . \EN{0010710173}naamnaa kachaiti khyaataM shishhyaM gR^ihNaatu maaM bhavaan.h .. \SC.. \EN{0010710181}brahma charyaM charishhyaami tvayyahaM paramaM gurau . \EN{0010710183}anumanyasva maaM brahman.h sahasraM parivatsaraan.h .. \SC.. \EN{0010710191}kacha susvaagataM te astu pratigR^ihNaami te vachaH . {zukra} \EN{0010710193}archayishhye ahamarchyaM tvaamarchito.astu bR^ihaspatiH .. \SC.. \EN{0010710201}kachastu taM tathetyuktvaa pratijagraaha tad.h vratam.h . {v} \EN{0010710203}aadishhTaM kavi putreNa shukreNoshanasaa svayam.h .. \SC.. \EN{0010710211}vratasya vrata kaalaM sa yathoktaM pratyagR^ihNata . \EN{0010710213}aaraadhayann.h upaadhyaayaM deva yaaniiM cha bhaarata .. \SC.. \EN{0010710221}nityamaaraadhayishhya.nstaaM yuvaa yauvanago.a.amukhe . \EN{0010710223}gaayan.h nR^ityan.h vaadaya.nshcha deva yaaniimatoshhayat.h .. \SC.. \EN{0010710231}sa.nshiilayan.h deva yaaniiM kanyaaM saMpraapta yauvanaam.h . \EN{0010710233}pushhpaiH phalaiH preshhaNaishcha toshhayaamaasa bhaarata .. \SC.. \EN{0010710241}deva yaanyapi taM vipraM niyama vrata chaariNam.h . \EN{0010710243}anugaayamaanaa lalanaa rahaH paryacharat.h tadaa .. \SC.. \EN{0010710251}paJNcha varshha shataanyevaM kachasya charato vratam.h . \EN{0010710253}tatraatiiyuratho buddhvaa daanavaastaM tataH kacham.h .. \SC.. \EN{0010710261}gaa rakshantaM vane dR^ishhTvaa rahasyekamamarshhitaaH . \EN{0010710263}jaghnurbR^ihaspaterdveshhaad.h vidyaa rakshaa.arthameva cha . \EN{0010710265}hatvaa shaalaa vR^ikebhyashcha praayachchha.nstilashaH kR^itam.h .. \SC.. \EN{0010710271}tato gaavo nivR^ittaastaa.agopaaH svaM niveshanam.h . \hash \EN{0010710273}taa dR^ishhTvaa rahitaa gaastu kachenaabhyaagataa vanaat.h . \EN{0010710275}uvaacha vachanaM kaale deva yaanyatha bhaarata .. \SC.. \EN{0010710281}ahutaM chaagni hotraM te suuryashchaastaM gataH prabho . \EN{0010710283}agopaashchaagataa gaavaH kachastaata na dR^ishyate .. \SC.. \EN{0010710291}vyaktaM hato mR^ito vaa.api kachastaata bhavishhyati . \EN{0010710293}taM vinaa na cha jiiveyaM kachaM satyaM braviimi te .. \SC.. \EN{0010710301}ayamehi iti shabdena mR^itaM sa.njiivayaamyaham.h .. \SC.. {zukra} \EN{0010710311}tataH sa.njiivaniiM vidyaaM prayujya kachamaahvayat.h . {v} \EN{0010710313}aahuutaH praadurabhavat.h kacho.arishhTo.atha vidyayaa . \EN{0010710315}hato.ahamiti chaachakhyau pR^ishhTo braahmaNa kanyayaa .. \SC.. \EN{0010710321}sa punardeva yaanyoktaH pushhpaahaaro yadR^ichchhayaa . \EN{0010710323}vanaM yayau tato vipra dadR^ishurdaanavaashcha tam.h .. \SC.. \EN{0010710331}tato dvitiiyaM hatvaa taM dagdhvaa kR^itvaa cha chuurNashaH . \EN{0010710333}praayachchhan.h braahmaNaayaiva suraayaamasuraastadaa .. \SC.. \EN{0010710341}deva yaanyatha bhuuyo.api vaakyaM pitaramabraviit.h . \EN{0010710343}pushhpaahaaraH preshhaNakR^it.h kachastaata na dR^ishyate .. \SC.. \EN{0010710351}bR^ihaspateH sutaH putri kachaH preta gatiM gataH . {zukra} \EN{0010710353}vidyayaa jiivito.apyevaM hanyate karavaaNi kim.h .. \SC.. \EN{0010710361}maivaM shucho maa ruda deva yaani . na tvaadR^ishii martyamanuprashochet.h . \EN{0010710363}suraashcha vishve cha jagachcha sarvam.h . upathitaaM vaikR^itimaanamanti .. \SC.. \EN{0010710371}yasyaa.ngiraa vR^iddhatamaH pitaamaho . bR^ihaspatishchaapi pitaa tapo dhanaH . {Dev} \EN{0010710373}R^ishheH putraM tamatho vaa.api pautram.h . kathaM na shocheyamahaM na rudyaam.h .. \SC.. \EN{0010710381}sa brahma chaarii cha tapo dhanashcha . sadotthitaH karmasu chaiva dakshaH . \EN{0010710383}kachasya maargaM pratipatsye na bhokshye . priyo hi me taata kacho.abhiruupaH .. \SC.. \EN{0010710391}asa.nshayaM maamasuraa dvishhanti . ye me shishhyaM naagasaM suudayanti . {zukra} \EN{0010710391}abraahmaNaM kartumichchhanti raudraaH . te maaM yathaa prastutaM daanavairhi . \EN{0010710395}apyasya paapasya bhaved.h ihaantaH . kaM brahma hatyaa na dahed.h api indram.h .. \SC.. \EN{0010710401}sa.nchodito deva yaanyaa maharshhiH punaraahvayat.h . {v} \EN{0010710403}samraMbheNaiva kaavyo hi bR^ihaspati sutaM kacham.h .. \SC.. \EN{0010710411}gurorbhiito vidyayaa chopahuutaH . shanairvaachaM jaThare vyaajagaara . \EN{0010710413}tamabraviit.h kena pathopaniito . mamodare tishhThasi bruuhi vipra .. \SC.. \EN{0010710421}bhavat.h prasaadaan.h na jahaati maaM smR^itiH . smare cha sarvaM yachcha yathaa cha vR^ittam.h . %q {k} \EN{0010710423}na tvevaM syaat.h tapaso vyayo me . tataH kleshaM ghoramimaM sahaami .. \SC.. \EN{0010710431}asuraiH suraayaaM bhavato.asmi datto . hatvaa dagdhvaa chuurNayitvaa cha kaavya . \EN{0010710433}braahmiiM maayaamaasurii chaiva maayaa . tvayi sthite kathamevaativartet.h .. \SC.. \EN{0010710441}kiM te priyaM karavaaNyadya vatse . vadhena me jiivitaM syaat.h kachasya . {z} \EN{0010710443}naanyatra kukshermama bhedanena . dR^ishyet.h kacho madgato deva yaani .. \SC.. \EN{0010710451}dvau maaM shokaavagni kalpau dahetaam.h . kachasya naashash tava chaivopaghaataH . {Dev} \EN{0010710453}kachasya naashe mama naasti sharma . tavopaghaate jiivituM naasmi shaktaa .. \SC.. \EN{0010710461}sa.nsiddha ruupo.asi bR^ihaspateH suta . yat.h tvaaM bhaktaM bhajate deva yaanii . %q {z} \EN{0010710463}vidyaamimaaM praapnuhi jiivaniiM tvam.h . na ched.h indraH kacha ruupii tvamadya .. \SC.. \EN{0010710471}na nivartet.h punarjiivan.h kashchid.h anyo mamodaraat.h . \EN{0010710473}braahmaNaM varjayitvaikaM tasmaad.h vidyaamavaapnuhi .. \SC.. \EN{0010710481}putro bhuutvaa bhaavaya bhaavito maam.h . asmaad.h dehaad.h upanishhkramya taata . \EN{0010710483}samiikshethaa dharmavatiimavekshaam.h . guroH sakaashaat.h praapya vidyaaM savidyaH .. \SC.. \EN{0010710491}guroH sakaashaat.h samavaapya vidyaam.h . bhittvaa kukshiM nirvichakraama vipraH . {v} \EN{0010710493}kacho.abhiruupo dakshiNaM braahmaNasya . shuklaatyaye paurNamaasyaamivenduH .. \SC.. \EN{0010710501}dR^ishhTvaa cha taM patitaM brahma raashim.h . utthaapayaamaasa mR^itaM kacho.api . \EN{0010710503}vidyaaM siddhaaM taamavaapyaabhivaadya . tataH kachastaM gurumityuvaacha .. \SC.. \EN{0010710511}R^itasya daataaramanuttamasya . nidhiM nidhiinaaM chaturanvayaanaam.h . \EN{0010710513}ye naadriyante gurumarchaniiyam.h . paalaam.h.N llokaa.nste vrajantyapratishhThaan.h .. \SC.. \EN{0010710521}suraa paanaad.h vaJNchanaaM praapayitvaa . sa.nGYaa naashaM chaiva tathaa.atighoram.h . {v} \EN{0010710523}dR^ishhTvaa kachaM chaapi tathaa.abhiruupam.h . piitaM tadaa surayaa mohitena .. \SC.. \EN{0010710531}samanyurutthaaya mahaa.anubhaavaH . tadoshanaa viprahitaM chikiirshhuH . \EN{0010710533}kaavyaH svayaM vaakyamidaM jagaada . suraa paanaM prati vai jaata sha.nkaH .. \SC.. \EN{0010710541}yo braahmaNo.adya prabhR^iti iha kashchin.h . mohaat.h suraaM paasyati manda buddhiH . \EN{0010710543}apeta dharmo brahmahaa chaiva sa syaad.h . asmim.h.N lloke garhitaH syaat.h pare cha .. \SC.. \EN{0010710551}mayaa chemaaM vipra dharmokti siimaam.h . maryaadaaM vai sthaapitaaM sarva loke . \EN{0010710553}santo vipraaH shushruvaa.nso guruuNaam.h . devaa lokaashchopashR^iNvantu sarve .. \SC.. \EN{0010710561}iti idaM uktvaa sa mahaa.anubhaavaH . tapo nidhiinaaM nidhiraprameyaH . \EN{0010710563}taan.h daanavaan.h daiva vimuuDha buddhiin.h . idaM samaahuuya vacho.abhyuvaacha .. \SC.. \EN{0010710571}aachakshe vo daanavaa baalishaaH stha . siddhaH kacho vatsyati mat.h sakaashe . \EN{0010710573}sa.njiivaniiM praapya vidyaaM mahaa.arthaam.h . tulya prabhaavo brahmaNaa brahma bhuutaH .. \SC.. \EN{0010710581}gurorushhya sakaashe tu dasha varshha shataani saH . \EN{0010710583}anuGYaataH kacho gantumiyeshha tridashaalayam.h .. \SC.. (iti)\medskip\hrule\medskip %58 \EN{0010720011}samaavR^itta vrataM taM tu visR^ishhTaM guruNaa tadaa . {v} \EN{0010720013}prasthitaM tridashaavaasaM deva yaanyabraviid.h idam.h .. \SC.. \EN{0010720021}R^ishhera.ngirasaH pautra vR^ittenaabhijanena cha . \EN{0010720023}bhraajase vidyayaa chaiva tapasaa cha damena cha .. \SC.. \EN{0010720031}R^ishhiryathaa.a.ngiraa maanyaH piturmama mahaa yashaaH . \EN{0010720033}tathaa maanyashcha puujyashcha bhuuyo mama bR^ihaspatiH .. \SC.. \EN{0010720041}evaM GYaatvaa vijaaniihi yad.h braviimi tapo dhana . \EN{0010720043}vratasthe niyamopete yathaa vartaamyahaM tvayi .. \SC.. \EN{0010720051}sa samaavR^itta vidyo maaM bhaktaaM bhajitumarhasi . \EN{0010720053}gR^ihaaNa paaNiM vidhivan.h mama mantra puraskR^itam.h .. \SC.. \EN{0010720061}puujyo maanyashcha bhagavaan.h yathaa tava pitaa mama . {kacha} \EN{0010720063}tathaa tvamanavadyaa.ngi puujaniiyataraa mama .. \SC.. \EN{0010720071}aatma praaNaiH priyatamaa bhaargavasya mahaatmanaH . \EN{0010720073}tvaM bhadre dharmataH puujyaa guru putrii sadaa mama .. \SC.. \EN{0010720081}yathaa mama gururnityaM maanyaH shukraH pitaa tava . \EN{0010720083}deva yaani tathaiva tvaM naivaM maaM vaktumarhasi .. \SC.. \EN{0010720091}guru putrasya putro vai na tu tvamasi me pituH . {Dev} \EN{0010720093}tasmaan.h maanyashcha puujyashcha mamaapi tvaM dvijottama .. \SC.. \EN{0010720101}asurairhanyamaane cha kacha tvayi punaH punaH . \EN{0010720103}tadaa prabhR^iti yaa priitistaaM tvameva smarasva me .. \SC.. \EN{0010720111}sauhaarde chaanuraage cha vettha me bhaktiM uttamaam.h . \EN{0010720113}na maamarhasi dharmaGYa tyaktuM bhaktaamanaagasam.h .. \SC.. \EN{0010720121}aniyojye niyoge maaM niyunakshi shubha vrate . {k} \EN{0010720123}prasiida subhru tvaM mahyaM gurorgurutarii shubhe .. \SC.. \EN{0010720131}yatroshhitaM vishaalaakshi tvayaa chandra nibhaanane . \EN{0010720133}tatraahaM ushhito bhadre kukshau kaavyasya bhaamini .. \SC.. \EN{0010720141}bhaginii dharmato me tvaM maivaM vochaH shubhaanane . \EN{0010720143}sukhamasmyushhito bhadre na manyurvidyate mama .. \SC.. \EN{0010720151}aapR^ichchhe tvaaM gamishhyaami shivamaasha.nsa me pathi . \EN{0010720153}avirodhena dharmasya smartavyo.asmi kathaa.antare . \EN{0010720155}apramattotthitaa nityamaaraadhaya guruM mama .. \SC.. \EN{0010720161}yadi maaM dharma kaamaarthe pratyaakhyaasyasi choditaH . {Dev} \EN{0010720163}tataH kacha na te vidyaa siddhimeshhaa gamishhyati .. \SC.. \EN{0010720171}guru putrii iti kR^itvaa.ahaM pratyaachakshe na doshhataH . {k} \EN{0010720173}guruNaa chaabhyanuGYaataH kaamamevaM shapasva maam.h .. \SC.. \EN{0010720181}aarshhaM dharmaM bruvaaNo.ahaM deva yaani yathaa tvayaa . \EN{0010720183}shapto naarho.asmi shaapasya kaamato.adya na dharmataH .. \SC.. \EN{0010720191}tasmaad.h bhavatyaa yaH kaamo na tathaa sa bhavishhyati . \EN{0010720193}R^ishhi putro na te kashchid.h jaatu paaNiM grahiishhyati .. \SC.. \EN{0010720201}phalishhyati na te vidyaa yat.h tvaM maamaattha tat.h tathaa . \EN{0010720203}adhyaapayishhyaami tu yaM tasya vidyaa phalishhyati .. \SC.. \EN{0010720211}evaM uktvaa dvija shreshhTho deva yaaniiM kachastadaa . {v} \EN{0010720213}tridasheshaalayaM shiighraM jagaama dvija sattamaH .. \SC.. \EN{0010720221}tamaagatamabhiprekshya devendra purogamaaH . \EN{0010720223}bR^ihaspatiM sabhaajyedaM kachamaahurmudaa.anvitaaH .. \SC.. \EN{0010720231}yat.h tvamasmadd.h hitaM karma chakartha paramaadbhutam.h . \EN{0010720233}na te yashaH praNashitaa bhaagabhaan.h no bhavishhyasi .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0010730011}kR^ita vidye kache praapte hR^ishhTa ruupaa diva okasaH . {v} \EN{0010730013}kachaad.h adhiitya taaM vidyaaM kR^itaarthaa bharata R^ishhabha .. \SC.. \EN{0010730021}sarvaiva samaagamya shata kratumathaabruvan.h . \EN{0010730023}kaalaste vikramasyaadya jahi shatruun.h puraM dara .. \SC.. \EN{0010730031}evaM uktastu sahitaistridashairmaghavaa.nstadaa . \EN{0010730033}tathetyuktvopachakraama so.apashyata vane striyaH .. \SC.. \EN{0010730041}kriiDantiinaaM tu kanyaanaaM vane chaitra rathopame . \EN{0010730043}vaayu bhuutaH sa vastraaNi sarvaaNyeva vyamishrayat.h .. \SC.. \EN{0010730051}tato jalaat.h samuttiirya kanyaastaaH sahitaastadaa . \EN{0010730053}vastraaNi jagR^ihustaani yathaa.a.asannaanyanekashaH .. \SC.. \EN{0010730061}tatra vaaso deva yaanyaaH sharmishhThaa jagR^ihe tadaa . \EN{0010730063}vyatimishramajaanantii duhitaa vR^ishha parvaNaH .. \SC.. \EN{0010730071}tatastayormithastatra virodhaH samajaayata . \EN{0010730073}deva yaanyaashcha raajendra sharmishhThaayaashcha tat.h kR^ite .. \SC.. \EN{0010730081}kasmaad.h gR^ihNaasi me vastraM shishhyaa bhuutvaa mamaasuri . {Dev} \EN{0010730083}samudaachaara hiinaayaa na te shreyo bhavishhyati .. \SC.. \EN{0010730091}aasiinaM cha shayaanaM cha pitaa te pitaraM mama . {zar} \EN{0010730093}stauti vandati chaabhiikshNaM niichaiH sthitvaa viniitavat.h .. \SC.. \EN{0010730101}yaachatastvaM hi duhitaa stuvataH pratigR^ihNataH . \EN{0010730103}sutaa.ahaM stuuyamaanasya dadato.apratigR^ihNataH .. \SC.. \EN{0010730111}anaayudhaa saayudhaayaa riktaa kshubhyasi bhikshuki . \EN{0010730113}lapsyase pratiyoddhaaraM na hi tvaaM gaNayaamyaham.h .. \SC.. \EN{0010730121}samuchchhrayaM deva yaaniiM gataaM saktaaM cha vaasasi . {v} \EN{0010730123}sharmishhThaa praakshipat.h kuupe tataH sva puramaavrajat.h .. \SC.. \EN{0010730131}hateyamiti viGYaaya sharmishhThaa paapa nishchayaa . \EN{0010730133}anavekshya yayau veshma krodha vega paraayaNaaH .. \SC.. \EN{0010730141}atha taM deshamabhyaagaad.h yayaatirnahushhaatmajaH . \EN{0010730143}shraanta yugyaH shraanta hayo mR^iga lipsuH pipaasitaH .. \SC.. \EN{0010730151}sa naahushhaH prekshamaaNoda paanaM gatodakam.h . \EN{0010730153}dadarsha kanyaaM taaM tatra diiptaamagni shikhaamiva .. \SC.. \EN{0010730161}taamapR^ichchhat.h sa dR^ishhTvaiva kanyaamamara varNiniim.h . \EN{0010730163}saantvayitvaa nR^ipa shreshhThaH saamnaa parama valgunaa .. \SC.. \EN{0010730171}kaa tvaM taamra nakhii shyaamaa sumR^ishhTa maNi kuNDalaa . \EN{0010730173}diirghaM dhyaayasi chaatyarthaM kasmaat.h shvasishhi chaaturaa .. \SC.. \EN{0010730181}kathaM cha patitaa.asyasmin.h kuupe viirut.h tR^iNaavR^ite . \EN{0010730183}duhitaa chaiva kasya tvaM vada sarvaM sumadhyame .. \SC.. \EN{0010730191}yo.asau devairhataan.h daityaan.h utthaapayati vidyayaa . {Dev} \EN{0010730193}tasya shukrasya kanyaa.ahaM sa maaM nuunaM na budhyate .. \SC.. \EN{0010730201}eshha me dakshiNo raajan.h paaNistaamra nakhaa.nguliH . \EN{0010730203}samuddhara gR^ihiitvaa maaM kuliinastvaM hi me mataH .. \SC.. \EN{0010730211}jaanaami hi tvaaM sa.nshaantaM viiryavantaM yashasvinam.h . \EN{0010730213}tasmaan.h maaM patitaamasmaat.h kuupaad.h uddhartumarhasi .. \SC.. \EN{0010730221}taamatha braahmaNiiM striiM cha viGYaaya nahushhaatmajaH . {v} \EN{0010730223}gR^ihiitvaa dakshiNe paaNaavujjahaara tato.avaTaat.h .. \SC.. \EN{0010730231}uddhR^itya chainaaM tarasaa tasmaat.h kuupaan.h naraadhipaH . \EN{0010730233}aamantrayitvaa sushroNiiM yayaatiH sva puraM yayau .. \SC.. \EN{0010730241}tvaritaM ghuurNike gachchha sarvamaachakshva me pituH . {Dev} \EN{0010730243}nedaaniiM hi pravekyaami nagaraM vR^ishha parvaNaH .. \SC.. \EN{0010730251}saa tu vai tvaritaM gatvaa ghuurNikaa.asura mandiram.h . {v} \EN{0010730253}dR^ishhTvaa kaavyaM uvaachedaM saMbhramaavishhTa chetanaa .. \SC.. \EN{0010730261}aachakshe te mahaa praaGYa deva yaanii vane hataa . \EN{0010730263}sharmishhThayaa mahaa bhaaga duhitraa vR^ishha parvaNaH .. \SC.. \EN{0010730271}shrutvaa duhitaraM kaavyastatra sharmishhThayaa hataam.h . \EN{0010730273}tvarayaa niryayau duHkhaan.h maargamaaNaH sutaaM vane .. \SC.. \EN{0010730281}dR^ishhTvaa duhitaraM kaavyo deva yaaniiM tato vane . \EN{0010730283}baahubhyaaM saMparishhvajya duHkhito vaakyamabraviit.h .. \SC.. \EN{0010730291}aatma doshhairniyachchhanti sarve duHkha sukhe janaaH . \EN{0010730293}manye dushcharitaM te asti yasyeyaM nishhkR^itiH kR^itaa .. \SC.. \EN{0010730301}nishhkR^itirme astu vaa maa.astu shR^iNushhvaavahito mama . {Dev} \EN{0010730303}sharmishhThayaa yad.h uktaa.asmi duhitraa vR^ishha parvaNaH . \EN{0010730305}satyaM kilaitat.h saa praaha daityaanaamasi gaayanaH .. \SC.. \EN{0010730311}evaM hi me kathayati sharmishhThaa vaarshhaparvaNii . \EN{0010730313}vachanaM tiikshNa parushhaM krodha raktekshaNaa bhR^isham.h .. \SC.. \EN{0010730321}stuvato duhitaa hi tvaM yaachataH pratigR^ihNataH . \EN{0010730323}sutaa.ahaM stuuyamaanasya dadato.apratigR^ihNataH .. \SC.. \EN{0010730331}iti maamaaha sharmishhThaa duhitaa vR^ishha parvaNaH . \EN{0010730333}krodha samrakta nayanaa darpa puurNaa punaH punaH .. \SC.. \EN{0010730341}yadyahaM stuvatastaata duhitaa pratigR^ihNataH . \EN{0010730343}prasaadayishhye sharmishhThaamityuktaa hi sakhii mayaa .. \SC.. \EN{0010730351}stuvato duhitaa na tvaM bhadre na pratigR^ihNataH . {zukra} \EN{0010730353}astotuH stuyamaanasya duhitaa deva yaanyasi .. \SC.. \EN{0010730361}vR^ishha parvaiva tad.h veda shakro raajaa cha naahushhaH . \EN{0010730363}achintyaM brahma nirdvandvamaishvaraM hi balaM mama .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0010740011}yaH pareshhaaM naro nityamativaadaa.nstitikshati . {zu} \EN{0010740013}deva yaani vijaaniihi tena sarvamidaM jitam.h .. \SC.. \EN{0010740021}yaH samutpatitaM krodhaM nigR^ihNaati hayaM yathaa . \EN{0010740023}sa yantetyuchyate sadbhirna yo rashmishhu laMbate .. \SC.. \EN{0010740031}yaH samutpatitaM krodhamakrodhena nirasyati . \EN{0010740033}deva yaani vijaaniihi tena sarvamidaM jitam.h .. \SC.. \EN{0010740041}yaH samutpatitaM krodhaM kshamayeha nirasyati . \EN{0010740043}yathoragastvachaM jiirNaaM sa vai purushhochyate .. \SC.. \hash \EN{0010740051}yaH sa.ndhaarayate manyuM yo.ativaadaa.nstitikshati . \EN{0010740053}yashcha tapto na tapati dR^iDhaM so.arthasya bhaajanam.h .. \SC.. \EN{0010740061}yo yajed.h aparishraanto maasi maasi shataM samaaH . \EN{0010740063}na krudhyed.h yashcha sarvasya tayorakrodhano.adhikaH .. \SC.. \EN{0010740071}yat.h kumaaraa kumaaryashcha vairaM kuryurachetasaH . \EN{0010740073}na tat.h praaGYo.anukurviita viduste na balaabalam.h .. \SC.. \EN{0010740081}vedaahaM taata baalaa.api dharmaaNaaM yad.h ihaantaram.h . %q {Dev} \EN{0010740083}akrodhe chaativaade cha veda chaapi balaabalam.h .. \SC.. \EN{0010740091}shishhyasyaashishhya vR^itterhi na kshantavyaM bubhuushhataa . \EN{0010740093}tasmaat.h sa.nkiirNa vR^itteshhu vaaso mama na rochate .. \SC.. \EN{0010740101}pumaa.nso ye hi nindanti vR^ittenaabhijanena cha . \EN{0010740103}na teshhu nivaset.h praaGYaH shreyo.arthii paapa buddhishhu .. \SC.. \EN{0010740111}ye tvenamabhijaananti vR^ittenaabhijanena cha . \EN{0010740113}teshhu saadhushhu vastavyaM sa vaasaH shreshhThochyate .. \SC.. \EN{0010740121}vaag.h duruktaM mahaa ghoraM duhiturvR^ishha parvaNaH . \EN{0010740123}na hyato dushhkarataraM manye lokeshhvapi trishhu . \EN{0010740125}yaH sapatna shriyaM diiptaaM hiina shriiH paryupaasate .. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0010750011}tataH kaavyo bhR^igu shreshhThaH samanyurupagamya ha . {v} \EN{0010750013}vR^ishha parvaaNamaasiinamityuvaachaavichaarayan.h .. \SC.. \EN{0010750021}naadharmashcharito raajan.h sadyaH phalati gauriva . \EN{0010750023}putreshhu vaa naptR^ishhu vaa na ched.h aatmani pashyati . \EN{0010750025}phalatyeva dhruvaM paapaM guru bhuktamivodare .. \SC.. \EN{0010750031}yad.h aghaatayathaa vipraM kachamaa.ngirasaM tadaa . \EN{0010750033}apaapa shiilaM dharmaGYaM shushruushhaM mad.h gR^ihe ratam.h .. \SC.. \EN{0010750041}vadhaad.h anarhatastasya vadhaachcha duhiturmama . \EN{0010750043}vR^ishha parvan.h nibodhedaM tyakshyaami tvaaM sabaandhavam.h . \EN{0010750045}sthaatuM tvad.h vishhaye raajan.h na shakshyaami tvayaa saha .. \SC.. \EN{0010750051}aho maamabhijaanaasi daitya mithyaa pralaapinam.h . \EN{0010750053}yathemamaatmano doshhaM na niyachchhasyupekshase .. \SC.. \EN{0010750061}naadharmaM na mR^ishhaa vaadaM tvayi jaanaami bhaargava . {vR^i} \EN{0010750063}tvayi dharmashcha satyaM cha tat.h prasiidatu no bhavaan.h .. \SC.. \EN{0010750071}yadyasmaan.h apahaaya tvamito gachchhasi bhaargava . \EN{0010750073}samudraM saMpraveshhkyaamo naanyad.h asti paraayaNam.h .. \SC.. \EN{0010750081}samudraM pravishadhvaM vaa disho vaa dravataasuraaH . {zu} \EN{0010750083}duhiturnaapriyaM soDhuM shakto.ahaM dayitaa hi me .. \SC.. \EN{0010750091}prasaadyataaM deva yaanii jiivitaM hyatra me sthitam.h . \EN{0010750093}yoga kshema karaste ahamindrasyeva bR^ihaspatiH .. \SC.. \EN{0010750101}yat.h ki.nchid.h asurendraaNaaM vidyate vasu bhaargava . {vR^i} \EN{0010750103}bhuvi hasti gavaashvaM vaa tasya tvaM mama cheshvaraH .. \SC.. \EN{0010750111}yat.h ki.nchid.h asti draviNaM daityendraaNaaM mahaa.asura . {zu} \EN{0010750113}tasyeshvaro.asmi yadi te deva yaanii prasaadyataam.h .. \SC.. \EN{0010750121}yadi tvamiishvarastaata raaGYo vittasya bhaargava . {Dev} \EN{0010750123}naabhijaanaami tat.h te ahaM raajaa tu vadatu svayam.h .. \SC.. \EN{0010750131}yaM kaamamabhikaamaa.asi deva yaani shuchi smite . {vR^i} \EN{0010750133}tat.h te ahaM saMpradaasyaami yadi ched.h api durlabham.h .. \SC.. \EN{0010750141}daasiiM kanyaa sahasreNa sharmishhThaamabhikaamaye . {Dev} \EN{0010750143}anu maaM tatra gachchhet.h saa yatra daasyati me pitaa .. \SC.. \EN{0010750151}uttishhTha he sa.ngrahiitri sharmishhThaaM shiighramaanaya . {vR^i} \EN{0010750153}yaM cha kaamayate kaamaM deva yaanii karotu tam.h .. \SC.. \EN{0010750161}tato dhaatrii tatra gatvaa sharmishhThaaM vaakyamabraviit.h . {v} \EN{0010750163}uttishhTha bhadre sharmishhThe GYaatiinaaM sukhamaavaha .. \SC.. \EN{0010750171}tyajati braahmaNaH shishhyaan.h deva yaanyaa prachoditaH . \EN{0010750173}saa yaM kaamayate kaamaM sa kaaryo.adya tvayaa.anaghe .. \SC.. \EN{0010750181}saa yaM kaamayate kaamaM karavaaNyahamadya tam.h . {zar} \EN{0010750183}maa tvevaapagamat.h shukro deva yaanii cha mat.h kR^ite .. \SC.. \EN{0010750191}tataH kanyaa sahasreNa vR^itaa shibikayaa tadaa . {v} \EN{0010750193}piturniyogaat.h tvaritaa nishchakraama purottamaat.h .. \SC.. \EN{0010750201}ahaM kanyaa sahasreNa daasii te parichaarikaa . {zar} \EN{0010750203}anu tvaaM tatra yaasyaami yatra daasyati te pitaa .. \SC.. \EN{0010750211}stuvato duhitaa te ahaM bandinaH pratigR^ihNataH . {Dev} \EN{0010750213}stuuyamaanasya duhitaa kathaM daasii bhavishhyasi .. \SC.. \EN{0010750221}yena kenachid.h aartaanaaM GYaatiinaaM sukhamaavahet.h . {zar} \EN{0010750223}atastvaamanuyaasyaami yatra daasyati te pitaa .. \SC.. \EN{0010750231}pratishrute daasa bhaave duhitraa vR^ishha parvaNaH . {v} \EN{0010750233}deva yaanii nR^ipa shreshhTha pitaraM vaakyamabraviit.h .. \SC.. \EN{0010750241}pravishaami puraM taata tushhTaa.asmi dvija sattama . \EN{0010750243}amoghaM tava viGYaanamasti vidyaa balaM cha te .. \SC.. \EN{0010750251}evaM ukto duhitraa sa dvija shreshhTho mahaa yashaaH . \EN{0010750253}pravivesha puraM hR^ishhTaH puujitaH sarva daanavaiH .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0010760011}atha diirghasya kaalasya deva yaanii nR^ipottama . {v} \EN{0010760013}vanaM tad.h eva niryaataa kriiDaa.arthaM vara varNinii .. \SC.. \EN{0010760021}tena daasii sahasreNa saardhaM sharmishhThayaa tadaa . \EN{0010760023}tameva deshaM saMpraaptaa yathaa kaamaM chachaara saa . \EN{0010760025}taabhiH sakhiibhiH sahitaa sarvaabhirmuditaa bhR^isham.h .. \SC.. \EN{0010760031}kriiDantyo.abhirataaH sarvaaH pibantyo madhu maadhaviim.h . \EN{0010760033}khaadantyo vividhaan.h bhakshyaan.h vidashantyaH phalaani cha .. \SC.. \EN{0010760041}punashcha naahushho raajaa mR^iga lipsuryadR^ichchhayaa . \EN{0010760043}tameva deshaM saMpraapto jalaarthii shrama karshitaH .. \SC.. \EN{0010760051}dadR^ishe deva yaaniiM cha sharmishhThaaM taashcha yoshhitaH . \EN{0010760053}pibantiirlalamaanaashcha divyaabharaNa bhuushhitaaH .. \SC.. \EN{0010760061}upavishhTaaM cha dadR^ishe deva yaaniiM shuchi smitaam.h . \EN{0010760063}ruupeNaapratimaaM taasaaM striiNaaM madhye varaa.nganaam.h . \EN{0010760065}sharmishhThayaa sevyamaanaaM paada sa.vaahanaadibhiH .. \SC.. \EN{0010760071}dvaabhyaaM kanyaa sahasraabhyaaM dve kanye parivaarite . {y} \EN{0010760073}gotre cha naamanii chaiva dvayoH pR^ichchhaami vaamaham.h .. \SC.. \EN{0010760081}aakhyaasyaamyahamaadatsva vachanaM me naraadhipa . {Dev} \EN{0010760083}shukro naamaasura guruH sutaaM jaaniihi tasya maam.h .. \SC.. \EN{0010760091}iyaM cha me sakhii daasii yatraahaM tatra gaaminii . \EN{0010760093}duhitaa daanavendrasya sharmishhThaa vR^ishha parvaNaH .. \SC.. \EN{0010760101}kathaM nu te sakhii daasii kanyeyaM vara varNinii . {y} \EN{0010760103}asurendra sutaa subhru paraM kautuuhalaM hi me .. \SC.. \EN{0010760111}sarvaiva nara vyaaghra vidhaanamanuvartate . {Dev} \EN{0010760113}vidhaana vihitaM matvaa maa vichitraaH kathaaH kR^ithaaH .. \SC.. \EN{0010760121}raajavad.h ruupa veshhau te braahmiiM vaachaM bibharshhi cha . \EN{0010760123}kiM naamaa tvaM kutashchaasi kasya putrashcha sha.nsa me .. \SC.. \EN{0010760131}brahma charyeNa kR^itsno me vedaH shruti pathaM gataH . {y} \EN{0010760133}raajaa.ahaM raaja putrashcha yayaatiriti vishrutaH .. \SC.. \EN{0010760141}kenaasyarthena nR^ipate . imaM deshaM upaagataH . {Dev} \EN{0010760143}jighR^ikshurvaarijaM ki.nchid.h athavaa mR^iga lipsayaa .. \SC.. \EN{0010760151}mR^iga lipsurahaM bhadre paaniiyaarthaM upaagataH . {y} \EN{0010760153}bahu chaapyanuyukto.asmi tan.h maa.anuGYaatumarhasi .. \SC.. \EN{0010760161}dvaabhyaaM kanyaa sahasraabhyaaM daasyaa sharmishhThayaa saha . {Dev} \EN{0010760163}tvad.h adhiinaa.asmi bhadraM te sakhaa bhartaa cha me bhava .. \SC.. \EN{0010760171}viddhyaushanasi bhadraM te na tvaamarho.asmi bhaamini . {y} \EN{0010760173}avivaahyaa hi raajaano deva yaani pitustava .. \SC.. \EN{0010760181}sa.nsR^ishhTaM brahmaNaa kshatraM kshatraM cha brahma sa.nhitam.h . {Dev} \EN{0010760183}R^ishhishcha R^ishhi putrashcha naahushhaa.nga vadasva maam.h .. \SC.. \EN{0010760191}eka dehodbhavaa varNaashchatvaaro.api varaa.ngane . {y} \EN{0010760193}pR^ithag.h dharmaaH pR^ithak.h shauchaasteshhaaM tu braahmaNo varaH .. \SC.. \EN{0010760201}paaNi dharmo naahushhaayaM na puMbhiH sevitaH puraa . {Dev} \EN{0010760203}taM me tvamagrahiiragre vR^iNomi tvaamahaM tataH .. \SC.. \EN{0010760211}kathaM nu me manasvinyaaH paaNimanyaH pumaan.h spR^ishet.h . \EN{0010760213}gR^ihiitaM R^ishhi putreNa svayaM vaa.apyR^ishhiNaa tvayaa .. \SC.. \EN{0010760221}kruddhaad.h aashii vishhaat.h sarpaajjvalanaat.h sarvato mukhaat.h . {y} \EN{0010760223}duraadharshhataro vipraH purushheNa vijaanataa .. \SC.. \EN{0010760231}kathamaashii vishhaat.h sarpaajjvalanaat.h sarvato mukhaat.h . {Dev} \EN{0010760233}duraadharshhataro vipraityaattha purushha R^ishhabha .. \SC.. \EN{0010760241}ekamaashii vishho hanti shastreNaikashcha vadhyate . {y} \EN{0010760243}hanti vipraH saraashhTraaNi puraaNyapi hi kopitaH .. \SC.. \EN{0010760251}duraadharshhataro viprastasmaad.h bhiiru mato mama . \EN{0010760253}ato.adattaaM cha pitraa tvaaM bhadre na vivahaamyaham.h .. \SC.. \EN{0010760261}dattaaM vahasva pitraa maaM tvaM hi raajan.h vR^ito mayaa . {Dev} \EN{0010760263}ayaachato bhayaM naasti dattaaM cha pratigR^ihNataH .. \SC.. \EN{0010760271}tvaritaM deva yaanyaa.atha preshhitaM pituraatmanaH . {v} \EN{0010760273}shrutvaiva cha sa raajaanaM darshayaamaasa bhaargavaH .. \SC.. \EN{0010760281}dR^ishhTvaiva chaagataM shukraM yayaatiH pR^ithivii patiH . \EN{0010760283}vavande braahmaNaM kaavyaM praaJNjaliH praNataH sthitaH .. \SC.. \EN{0010760291}raajaa.ayaM naahushhastaata durge me paaNimagrahiit.h . {Dev} \EN{0010760293}namaste dehi maamasmai naanyaM loke patiM vR^iNe .. \SC.. \EN{0010760301}vR^ito.anayaa patirviira sutayaa tvaM mameshhTayaa . {zu} \EN{0010760303}gR^ihaaNemaaM mayaa dattaaM mahishhiiM nahushhaatmaja .. \SC.. \EN{0010760311}adharmo na spR^ished.h evaM mahaan.h maamiha bhaargava . {y} \EN{0010760313}varNa sa.nkarajo brahmann.h iti tvaaM pravR^iNomyaham.h .. \SC.. \EN{0010760321}adharmaat.h tvaaM vimuJNchaami varayasva yathepshhitam.h . {zu} \EN{0010760323}asmin.h vivaahe maa glaasiirahaM paapaM nudaami te .. \SC.. \EN{0010760331}vahasva bhaaryaaM dharmeNa deva yaaniiM sumadhyamaam.h . \EN{0010760333}anayaa saha saMpriitimatulaaM samavaapsyasi .. \SC.. \EN{0010760341}iyaM chaapi kumaarii te sharmishhThaa vaarshhaparvaNii . \EN{0010760343}saMpuujyaa satataM raajan.h maa chainaaM shayane hvayeH .. \SC.. \EN{0010760351}evaM ukto yayaatistu shukraM kR^itvaa pradakshiNam.h . {v} \EN{0010760353}jagaama sva puraM hR^ishhTo . anuGYaato mahaatmanaa .. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0010770011}yayaatiH sva puraM praapya mahendra pura sa.nnibham.h . {v} \EN{0010770013}pravishyaantaH puraM tatra deva yaaniiM nyaveshayat.h .. \SC.. \EN{0010770021}deva yaanyaashchaanumate taaM sutaaM vR^ishha parvaNaH . \EN{0010770023}ashoka vanikaa.abhyaashe gR^ihaM kR^itvaa nyaveshayat.h .. \SC.. \EN{0010770031}vR^itaaM daasii sahasreNa sharmishhThaamaasuraayaNiim.h . \EN{0010770033}vaasobhiranna paanaishcha saMvibhajya susatkR^itaam.h .. \SC.. \EN{0010770041}deva yaanyaa tu sahitaH sa nR^ipo nahushhaatmajaH . \EN{0010770043}vijahaara bahuun.h abdaan.h devavan.h mudito bhR^isham.h .. \SC.. \EN{0010770051}R^itu kaale tu saMpraapte deva yaanii varaa.nganaa . \EN{0010770053}lebhe garbhaM prathamataH kumaaraM cha vyajaayata .. \SC.. \EN{0010770061}gate varshha sahasre tu sharmishhThaa vaarshhaparvaNii . \EN{0010770063}dadarsha yauvanaM praaptaaR^ituM saa chaanvachintayat.h .. \SC.. \EN{0010770071}R^itu kaalashcha saMpraapto na cha me asti patirvR^itaH . \EN{0010770073}kiM praaptaM kiM nu kartavyaM kiM vaa kR^itvaa kR^itaM bhavet.h .. \SC.. \EN{0010770081}deva yaanii prajaataa.asau vR^ithaa.ahaM praapta yauvanaa . \EN{0010770083}yathaa tayaa vR^ito bhartaa tathaivaahaM vR^iNomi tam.h .. \SC.. \EN{0010770091}raaGYaa putra phalaM deyamiti me nishchitaa matiH .. \SC.. \EN{0010770093}api idaaniiM sa dharmaatmeyaan.h me darshanaM rahaH .. \SC.. \EN{0010770101}atha nishhkramya raajaa.asau tasmin.h kaale yadR^ichchhayaa . \EN{0010770103}ashoka vanikaa.abhyaashe sharmishhThaaM praapya vishhThitaH .. \SC.. \EN{0010770111}tamekaM rahite dR^ishhTvaa sharmishhThaa chaaru haasinii . \EN{0010770113}pratyudgamyaaJNjaliM kR^itvaa raajaanaM vaakyamabraviit.h .. \SC.. \EN{0010770121}somasyendrasya vishhNorvaa yamasya varuNasya vaa . \EN{0010770123}tava vaa naahushha kule kaH striyaM sprashhTumarhasi .. \SC.. \EN{0010770131}ruupaabhijana shiilairhi tvaM raajan.h vettha maaM sadaa . \EN{0010770133}saa tvaaM yaache prasaadyaahaM R^ituM dehi naraadhipa .. \SC.. \EN{0010770141}vedmi tvaaM shiila saMpannaaM daitya kanyaamaninditaam.h . {y} \EN{0010770143}ruupe cha te na pashyaami suuchyagramapi ninditam.h .. \SC.. \EN{0010770151}abraviid.h ushanaa kaavyo deva yaaniiM yadaa.a.avaham.h . \EN{0010770153}na yamaahvayitavyaa te shayane vaarshhaparvaNii .. \SC.. \EN{0010770161}na narma yuktaM vachanaM hinasti . na striishhu raajan.h na vivaaha kaale . {zar} \EN{0010770163}praaNaatyaye sarva dhanaapahaare . paJNchaanR^itaanyaahurapaatakaani .. \SC.. \EN{0010770171}pR^ishhTaM tu saakshye pravadantamanyathaa . vadanti mithyopahitaM narendra . \EN{0010770173}ekaarthataayaaM tu samaahitaayaam.h . mithyaa vadantamanR^itaM hinasti .. \SC.. \EN{0010770181}raajaa pramaaNaM bhuutaanaaM sa nashyeta mR^ishhaa vadan.h . {y} \EN{0010770183}artha kR^ichchhramapi praapya na mithyaa kartuM utsahe .. \SC.. \EN{0010770191}samaavetau matau raajan.h patiH sakhyaashcha yaH patiH . {zar} \EN{0010770193}samaM vivaahamityaahuH sakhyaa me asi patirvR^itaH .. \SC.. \EN{0010770201}daatavyaM yaachamaanebhyaiti me vratamaahitam.h . {y} \EN{0010770203}tvaM cha yaachasi maaM kaamaM bruuhi kiM karavaaNi te .. \SC.. \EN{0010770211}adharmaat.h traahi maaM raajan.h dharmaM cha pratipaadaya . {zar} \EN{0010770213}tvatto.apatyavatii loke chareyaM dharmaM uttamam.h .. \SC.. \EN{0010770221}trayaivaadhanaa raajan.h bhaaryaa daasastathaa sutaH . \EN{0010770223}yat.h te samadhipachchhanti yasya te tasya tad.h dhanam.h .. \SC.. \EN{0010770231}deva yaanyaa bhujishhyaa.asmi vashyaa cha tava bhaargavii . \EN{0010770233}saa chaahaM cha tvayaa raajan.h bharaNiiye bhajasva maam.h .. \SC.. \EN{0010770241}evaM uktastu raajaa sa tathyamityeva jaGYivaan.h . {v} \EN{0010770243}puujayaamaasa sharmishhThaaM dharmaM cha pratyapaadayat.h .. \SC.. \EN{0010770251}samaagamya cha sharmishhThaaM yathaa kaamamavaapya cha . \EN{0010770253}anyonyamabhisaMpuujya jagmatustau yathaa.a.agatam.h .. \SC.. \EN{0010770261}tasmin.h samaagame subhruuH sharmishhThaa chaaru haashhinii . \EN{0010770263}lebhe garbhaM prathamatastasmaan.h nR^ipati sattamaat.h .. \SC.. \EN{0010770271}prajaGYe cha tataH kaale raajan.h raajiiva lochanaa . \EN{0010770273}kumaaraM deva garbhaabhaM raajiiva nibha lochanam.h .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0010780011}shrutvaa kumaaraM jaataM tu deva yaanii shuchi smitaa . {v} \EN{0010780013}chintayaamaasa duHkhaartaa sharmishhThaaM prati bhaarata .. \SC.. \EN{0010780021}abhigamya cha sharmishhThaaM deva yaanyabraviid.h idam.h . \EN{0010780023}kimidaM vR^ijinaM subhru kR^itaM te kaama lubdhayaa .. \SC.. \EN{0010780031}R^ishhirabhyaagataH kashchid.h dharmaatmaa veda paaragaH . {zar} \EN{0010780033}sa mayaa varadaH kaamaM yaachito dharma sa.nhitam.h .. \SC.. \EN{0010780041}naahamanyaayataH kaamamaacharaami shuchi smite . \EN{0010780043}tasmaad.h R^ishhermamaapatyamiti satyaM braviimi te .. \SC.. \EN{0010780051}shobhanaM bhiiru satyaM ched.h atha sa GYaayate dvijaH . {Dev} \EN{0010780053}gotra naamaabhijanato vettumichchhaami te dvijam.h .. \SC.. \EN{0010780061}ojasaa tejasaa chaiva diipyamaanaM raviM yathaa . {zar} \EN{0010780063}taM dR^ishhTvaa mama saMprashhTuM shaktirnaasiit.h shuchi smite .. \SC.. \EN{0010780071}yadyetad.h evaM sharmishhThe na manurvidyate mama . {Dev} \EN{0010780073}apatyaM yadi te labdhaM jyeshhThaat.h shreshhThaachcha vai dvijaat.h .. \SC.. \EN{0010780081}anyonyamevaM uktvaa cha saMprahasya cha te mithaH . {v} \EN{0010780083}jagaama bhaargavii veshma tathyamityeva jaGYushhii .. \SC.. \EN{0010780091}yayaatirdeva yaanyaaM tu putraavajanayan.h nR^ipaH . \EN{0010780093}yaduM cha turvasuM chaiva shakra vishhNuu . ivaaparau .. \SC.. \EN{0010780101}tasmaad.h eva tu raaja R^ishheH sharmishhThaa vaarshhaparvaNii . \EN{0010780103}druhyuM chaanuM cha puuruM cha triin.h kumaaraan.h ajiijanat.h .. \SC.. \EN{0010780111}tataH kaale tu kasmi.nshchid.h deva yaanii shuchi smitaa . \EN{0010780113}yayaati sahitaa raajan.h nirjagaama mahaa vanam.h .. \SC.. \EN{0010780121}dadarsha cha tadaa tatra kumaaraan.h deva ruupiNaH . \EN{0010780123}kriiDamaanaan.h suvishrabdhaan.h vismitaa chedamabraviit.h .. \SC.. \EN{0010780131}kasyaite daarakaa raajan.h deva putropamaaH shubhaaH . \EN{0010780133}varchasaa ruupatashchaiva sadR^ishaa me mataastava .. \SC.. \EN{0010780141}evaM pR^ishhTvaa tu raajaanaM kumaaraan.h paryapR^ichchhata . \EN{0010780143}kiM naama dheya gotro vaH putrakaa braahmaNaH pitaa . \EN{0010780145}vibruuta me yathaatathyaM shrotumichchhaami taM hyaham.h .. \SC.. \EN{0010780151}te adarshayan.h pradeshinyaa tameva nR^ipa sattamam.h . \EN{0010780153}sharmishhThaaM maataraM chaiva tasyaachakhyushcha daarakaaH .. \SC.. \EN{0010780161}ityuktvaa sahitaaste tu raajaanaM upachakramuH . \EN{0010780163}naabhyanandata taan.h raajaa deva yaanyaastadaa.antike . \EN{0010780165}rudantaste atha sharmishhThaamabhyayurbaalakaastataH .. \SC.. \EN{0010780171}dR^ishhTvaa tu teshhaaM baalaanaaM praNayaM paarthivaM prati . \EN{0010780173}buddhvaa cha tattvato devii sharmishhThaamidamabraviit.h .. \SC.. \EN{0010780181}mad.h adhiinaa satii kasmaad.h akaarshhiirvipriyaM mama . \EN{0010780183}tamevaasura dharmaM tvamaasthitaa na bibheshhi kim.h .. \SC.. \EN{0010780191}yad.h uktaM R^ishhirityeva tat.h satyaM chaaru haasini . {za} \EN{0010780193}nyaayato dharmatashchaiva charantii na bibhemi te .. \SC.. \EN{0010780201}yadaa tvayaa vR^ito raajaa vR^itaiva tadaa mayaa . \EN{0010780203}sakhii bhartaa hi dharmeNa bhartaa bhavati shobhane .. \SC.. \EN{0010780211}puujyaa.asi mama maanyaa cha jyeshhThaa shreshhThaa cha braahmaNii . \EN{0010780213}tvatto.api me puujyatamo raaja R^ishhiH kiM na vettha tat.h .. \SC.. \EN{0010780221}shrutvaa tasyaastato vaakyaM deva yaanyabraviid.h idam.h . {v} \EN{0010780223}raajan.h naadyeha vatsyaami vipriyaM me kR^itaM tvayaa .. \SC.. \EN{0010780231}sahasotpatitaaM shyaamaaM dR^ishhTvaa taaM saashru lochanaam.h . \EN{0010780233}tvaritaM sakaashaM kaavyasya prasthitaaM vyathitastadaa .. \SC.. \EN{0010780241}anuvavraaja saMbhraantaH pR^ishhThataH saantvayan.h nR^ipaH . \EN{0010780243}nyavartata na chaiva sma krodha samrakta lochanaa .. \SC.. \EN{0010780251}avibruvantii ki.nchit.h tu raajaanaM chaaru lochanaa . \EN{0010780253}achiraad.h iva saMpraaptaa kaavyasyoshanaso.antikam.h .. \SC.. \EN{0010780261}saa tu dR^ishhTvaiva pitaramabhivaadyaagrataH sthitaa . \EN{0010780263}anantaraM yayaatistu puujayaamaasa bhaargavam.h .. \SC.. \EN{0010780271}adharmeNa jito dharmaH pravR^ittamadharottaram.h . {Dev} \EN{0010780273}sharmishhThayaa.ativR^ittaa.asmi duhitraa vR^ishha parvaNaH .. \SC.. \EN{0010780281}trayo.asyaaM janitaaH putraa raaGYaa.anena yayaatinaa . \EN{0010780283}durbhagaayaa mama dvau tu putrau taata braviimi te .. \SC.. \EN{0010780291}dharmaGYaiti vikhyaataishha raajaa bhR^igu udvaha . \EN{0010780293}atikraantashcha maryaadaaM kaavyaitat.h kathayaami te .. \SC.. \EN{0010780301}dharmaGYaH san.h mahaa raaja yo.adharmamakR^ithaaH priyam.h . {zu} \EN{0010780303}tasmaajjaraa tvaamachiraad.h dharshhayishhyati durjayaa .. \SC.. \EN{0010780311}R^ituM vai yaachamaanaayaa bhagavan.h naanya chetasaa . {y} \EN{0010780313}duhiturdaanavendrasya dharmyametat.h kR^itaM mayaa .. \SC.. \EN{0010780321}R^ituM vai yaachamaanaayaa na dadaati pumaan.h vR^itaH . \EN{0010780323}bhruuNahetyuchyate brahman.h saiha brahma vaadibhiH .. \SC.. \EN{0010780331}abhikaamaaM striyaM yastu gamyaaM rahasi yaachitaH . \EN{0010780333}nopaiti sa cha dharmeshhu bhruuNahetyuchyate budhaiH .. \SC.. \EN{0010780341}ityetaani samiikshyaahaM kaaraNaani bhR^igu udvaha . \EN{0010780343}adharma bhaya saMvignaH sharmishhThaaM upajagmivaan.h .. \SC.. \EN{0010780351}nanvahaM pratyaveshhkyaste mad.h adhiino.asi paarthiva . {zu} \EN{0010780353}mithyaa.a.achaarasya dharmeshhu chauryaM bhavati naahushha .. \SC.. \EN{0010780361}kruddhenoshanasaa shapto yayaatirnaahushhastadaa . {v} \EN{0010780363}puurvaM vayaH parityajya jaraaM sadyo.anvapadyata .. \SC.. \EN{0010780371}atR^ipto yauvanasyaahaM deva yaanyaaM bhR^igu udvaha . {y} \EN{0010780373}prasaadaM kuru me brahman.h jareyaM maa visheta maam.h .. \SC.. \EN{0010780381}naahaM mR^ishhaa braviimyetajjaraaM praapto.asi bhuumipa . {zu} \EN{0010780383}jaraaM tvetaaM tvamanyasmai sa.nkraamaya yadi ichchhasi .. \SC.. \EN{0010780391}raajyabhaak.h sa bhaved.h brahman.h puNyabhaak.h kiirtibhaak.h tathaa . {y} \EN{0010780393}yo me dadyaad.h vayaH putrastad.h bhavaan.h anumanyataam.h .. \SC.. \EN{0010780401}sa.nkraamayishhyasi jaraaM yatheshhTaM nahushhaatmaja . {zu} \EN{0010780403}maamanudhyaaya bhaavena na cha paapamavaapsyasi .. \SC.. \EN{0010780411}vayo daasyati te putro yaH sa raajaa bhavishhyati . \EN{0010780413}aayushhmaan.h kiirtimaa.nshchaiva bahvapatyastathaiva cha .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0010790011}jaraaM praapya yayaatistu sva puraM praapya chaiva ha . {v} \EN{0010790013}putraM jyeshhThaM varishhThaM cha yadumityabraviid.h vachaH .. \SC.. \EN{0010790021}jaraa valii cha maM taata palitaani cha paryaguH . \hash \EN{0010790023}kaavyasyoshanasaH shaapaan.h na cha tR^ipto.asmi yauvane .. \SC.. \EN{0010790031}tvaM yado pratipadyasva paapmaanaM jarayaa saha . \EN{0010790033}yauvanena tvadiiyena chareyaM vishhayaan.h aham.h .. \SC.. \EN{0010790041}puurNe varshha sahasre tu punaste yauvanaM tvaham.h . \EN{0010790043}dattvaa svaM pratipatsyaami paapmaanaM jarayaa saha .. \SC.. \EN{0010790051}sita shmashru shiraa diino jarayaa shithilii kR^itaH . {yadu} \EN{0010790053}valii sa.ntata gaatrashcha durdarsho durbalaH kR^ishaH .. \SC.. \EN{0010790061}ashaktaH kaarya karaNe paribhuutaH sa yauvanaiH . \EN{0010790063}sahopajiivibhishchaiva taaM jaraaM naabhikaamaye .. \SC.. \EN{0010790071}yat.h tvaM me hR^idayaajjaato vayaH svaM na prayachchhasi . {y} \EN{0010790073}tasmaad.h araajyabhaak.h taata prajaa te vai bhavishhyati .. \SC.. \EN{0010790081}turvaso pratipadyasva paapmaanaM jarayaa saha . \EN{0010790083}yauvanena chareyaM vai vishhayaa.nstava putraka .. \SC.. \EN{0010790091}puurNe varshha sahasre tu punardaasyaami yauvanam.h . \EN{0010790093}svaM chaiva pratipatsyaami paapmaanaM jarayaa saha .. \SC.. \EN{0010790103}na kaamaye jaraaM taata kaama bhoga praNaashiniim.h . {Tu} \EN{0010790103}bala ruupaanta karaNiiM buddhi praaNa vinaashiniim.h .. \SC.. \EN{0010790113}yat.h tvaM me hR^idayaajjaato vayaH svaM na prayachchhasi . {y} \EN{0010790113}tasmaat.h prajaa samuchchhedaM turvaso tava yaasyati .. \SC.. \EN{0010790123}sa.nkiirNaachaara dharmeshhu pratiloma chareshhu cha . \EN{0010790123}pishitaashishhu chaantyeshhu muuDha raajaa bhavishhyasi .. \SC.. \EN{0010790133}guru daara prasakteshhu tiryag.h yoni gateshhu cha . \EN{0010790133}pashu dharmishhu paapeshhu mlechchheshhu prabhavishhyasi .. \SC.. \EN{0010790143}evaM sa turvasaM shaptvaa yayaatiH sutamaatmanaH . {v} \EN{0010790143}sharmishhThaayaaH sutaM druhyumidaM vachanamabraviit.h .. \SC.. \EN{0010790153}druhyo tvaM pratipadyasva varNa ruupa vinaashiniim.h . \EN{0010790153}jaraaM varshha sahasraM me yauvanaM svaM dadasva cha .. \SC.. \EN{0010790163}puurNe varshha sahasre tu pratidaasyaami yauvanam.h . \EN{0010790163}svaM chaadaasyaami bhuuyo.ahaM paapmaanaM jarayaa saha .. \SC.. \EN{0010790173}na gajaM na rathaM naashvaM jiirNo bhu.nkte na cha striyam.h . {Dru} \EN{0010790173}vaag.h bha.ngashchaasya bhavati tajjaraaM naabhikaamaye .. \SC.. \EN{0010790183}yat.h tvaM me hR^idayaajjaato vayaH svaM na prayachchhasi . {y} \EN{0010790183}tasmaad.h druhyo priyaH kaamo na te saMpatsyate kvachit.h .. \SC.. \EN{0010790193}uDupa plava sa.ntaaro yatra nityaM bhavishhyati . \EN{0010790193}araajaa bhoja shaMbdaM tvaM tatraavaapsyasi saanvayaH .. \SC.. \EN{0010790201}ano tvaM pratipadyasva paapmaanaM jarayaa saha . \EN{0010790203}ekaM varshha sahasraM tu chareyaM yauvanena te .. \SC.. \EN{0010790211}jiirNaH shishuvad.h aadatte akaale annamashuchiryathaa . {aanu} \EN{0010790213}na juhoti cha kaale agniM taaM jaraaM naabhikaamaye .. \SC.. \EN{0010790221}yat.h tvaM me hR^idayaajjaato vayaH svaM na prayachchhasi . {y} \EN{0010790223}jaraa doshhastvayokto.ayaM tasmaat.h tvaM pratipatsyase .. \SC.. \EN{0010790231}prajaashcha yauvana praaptaa vinashishhyantyano tava . \EN{0010790233}agni praskandana parastvaM chaapyevaM bhavishhyasi .. \SC.. \EN{0010790241}puro tvaM me priyaH putrastvaM variiyaan.h bhavishhyasi . \EN{0010790243}jaraa valii cha me taata palitaani cha paryaguH . \EN{0010790245}kaavyasyoshanasaH shaapaan.h na cha tR^ipto.asmi yauvane .. \SC.. \EN{0010790251}puro tvaM pratipadyasva paapmaanaM jarayaa saha . \EN{0010790253}ka.nchit.h kaalaM chareyaM vai vishhayaan.h vayasaa tava .. \SC.. \EN{0010790261}puurNe varshha sahasre tu pratidaasyaami yauvanam.h . \EN{0010790263}svaM chaiva pratipatsyaami paapmaanaM jarayaa saha .. \SC.. \EN{0010790271}evaM uktaH pratyuvaacha puuruH pitaramaJNjasaa . {v} \EN{0010790273}yathaa.a.attha maaM mahaa raaja tat.h karishhyaami te vachaH .. \SC.. \EN{0010790281}pratipatsyaami te raajan.h paapmaanaM jarayaa saha . \EN{0010790283}gR^ihaaNa yauvanaM mattashchara kaamaan.h yathepsitaan.h .. \SC.. \EN{0010790291}jarayaa.ahaM pratichchhanno vayo ruupa dharastava . \EN{0010790293}yauvanaM bhavate dattvaa charishhyaami yathaa.a.attha maam.h .. \SC.. \EN{0010790301}puuro priito.asmi te vatsa priitashchedaM dadaami te . {y} \EN{0010790303}sarva kaama samR^iddhaa te prajaa raajye bhavishhyati .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0010800011}pauraveNaatha vayasaa yayaatirnahushhaatmajaH . {v} \EN{0010800013}priiti yukto nR^ipa shreshhThashchachaara vishhayaan.h priyaan.h .. \SC.. \EN{0010800021}yathaa kaamaM yathotsaahaM yathaa kaalaM yathaa sukham.h . \EN{0010800023}dharmaaviruddhaan.h raajendro yathaa.arhati saiva hi .. \SC.. \hash \EN{0010800031}devaan.h atarpayad.h yaGYaiH shraaddhaistadvat.h pitR^In.h api . \EN{0010800033}diinaan.h anugrahairishhTaiH kaamaishcha dvija sattamaan.h .. \SC.. \EN{0010800041}atithiin.h anna paanaishcha vishashcha paripaalanaiH . \EN{0010800043}aanR^isha.nsyena shuudraa.nshcha dasyuun.h sa.nnigraheNa cha .. \SC.. \EN{0010800051}dharmeNa cha prajaaH sarvaa yathaavad.h anuraJNjayan.h . \EN{0010800053}yayaatiH paalayaamaasa saakshaad.h indraivaaparaH .. \SC.. \EN{0010800061}sa raajaa si.nha vikraanto yuvaa vishhaya gocharaH . \EN{0010800063}avirodhena dharmasya chachaara sukhaM uttamam.h .. \SC.. \EN{0010800071}sa saMpraapya shubhaan.h kaamaa.nstR^iptaH khinnashcha paarthivaH . \EN{0010800073}kaalaM varshha sahasraantaM sasmaara manujaadhipaH .. \SC.. \EN{0010800081}parisa.nkhyaaya kaalaGYaH kalaaH kaashhThaashcha viiryavaan.h . \EN{0010800083}puurNaM matvaa tataH kaalaM puuruM putraM uvaacha ha .. \SC.. \EN{0010800091}yathaa kaamaM yathotsaahaM yathaa kaalamari.ndama . \EN{0010800093}sevitaa vishhayaaH putra yauvanena mayaa tava .. \SC.. \EN{0010800101}puuro priito.asmi bhadraM te gR^ihaaNedaM sva yauvanam.h . \EN{0010800103}raajyaM chaiva gR^ihaaNedaM tvaM hi me priyakR^it.h sutaH .. \SC.. \EN{0010800111}pratipede jaraaM raajaa yayaatirnaahushhastadaa . \EN{0010800113}yauvanaM pratipede cha puuruH svaM punaraatmanaH .. \SC.. \EN{0010800121}abhishhektu kaamaM nR^ipatiM puuruM putraM kaniiyasam.h . \EN{0010800123}braahmaNa pramukhaa varNedaM vachanamabruvan.h .. \SC.. \EN{0010800131}kathaM shukrasya naptaaraM deva yaanyaaH sutaM prabho . \EN{0010800133}jyeshhThaM yadumatikramya raajyaM puuroH pradaasyasi .. \SC.. \EN{0010800141}yadurjyeshhThastava suto jaatastamanu turvasuH . \EN{0010800143}sharmishhThaayaaH suto druhyustato.anuH puurureva cha .. \SC.. \EN{0010800151}kathaM jyeshhThaan.h atikramya kaniiyaan.h raajyamarhati . \EN{0010800153}etat.h saMbodhayaamastvaaM dharmaM tvamanupaalaya .. \SC.. \EN{0010800161}braahmaNa pramukhaa varNaaH sarve shR^iNvantu me vachaH . {y} \EN{0010800163}jyeshhThaM prati yathaa raajyaM na deyaM me katha.nchana .. \SC.. \EN{0010800171}mama jyeshhThena yadunaa niyogo naanupaalitaH . \EN{0010800173}pratikuulaH pituryashcha na sa putraH sataaM mataH .. \SC.. \EN{0010800181}maataa pitrorvachanakR^idd.h hitaH pathyashcha yaH sutaH . \EN{0010800183}sa putraH putravad.h yashcha vartate pitR^i maatR^ishhu .. \SC.. \EN{0010800191}yadunaa.ahamavaGYaatastathaa turvasunaa.api cha . \EN{0010800193}druhyunaa chaanunaa chaiva mayyavaGYaa kR^itaa bhR^isham.h .. \SC.. \EN{0010800201}puuruNaa me kR^itaM vaakyaM maanitashcha visheshhataH . \EN{0010800203}kaniiyaan.h mama daayaado jaraa yena dhR^itaa mama . \EN{0010800205}mama kaamaH sa cha kR^itaH puuruNaa putra ruupiNaa .. \SC.. \EN{0010800211}shukreNa cha varo dattaH kaavyenoshanasaa svayam.h . \EN{0010800213}putro yastvaa.anuvarteta sa raajaa pR^ithivii patiH . \EN{0010800215}bhavato.anunayaamyevaM puuruu raajye abhishhichyataam.h .. \SC.. \EN{0010800221}yaH putro guNa saMpanno maataa pitrorhitaH sadaa . {prakR^itayah} \EN{0010800223}sarvamarhati kalyaaNaM kaniiyaan.h api sa prabho .. \SC.. \EN{0010800231}arhaH puururidaM raajyaM yaH sutaH priyakR^it.h tava . \EN{0010800233}vara daanena shukrasya na shakyaM vaktuM uttaram.h .. \SC.. \EN{0010800241}paura jaanapadaistushhTairityukto naahushhastadaa . {v} \EN{0010800243}abhyashhiJNchat.h tataH puuruM raajye sve sutamaatmajam.h .. \SC.. \EN{0010800251}dattvaa cha puurave raajyaM vana vaasaaya diikshitaH . \EN{0010800253}puraat.h sa niryayau raajaa braahmaNaistaapasaiH saha .. \SC.. \EN{0010800261}yadostu yaadavaa jaataasturvasoryavanaaH sutaaH . \EN{0010800263}druhyorapi sutaa bhojaa.anostu mlechchha jaatayaH .. \SC.. \hash \EN{0010800271}puurostu pauravo va.nsho yatra jaato.asi paarthiva . \EN{0010800273}idaM varshha sahasraaya raajyaM kaarayituM vashii .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0010810011}evaM sa naahushho raajaa yayaatiH putramiipsitam.h . {v} \EN{0010810013}raajye abhishhichya mudito vaanaprastho.abhavan.h muniH .. \SC.. \EN{0010810021}ushhitvaa cha vane vaasaM braahmaNaiH saha sa.nshritaH . \EN{0010810023}phala muulaashano daanto yathaa svargamito gataH .. \SC.. \EN{0010810031}sa gataH sura vaasaM taM nivasan.h muditaH sukham.h . \EN{0010810033}kaalasya naatimahataH punaH shakreNa paatitaH .. \SC.. \EN{0010810041}nipatan.h prachyutaH svargaad.h apraapto medinii talam.h . \EN{0010810043}sthitaasiid.h antarikshe sa tadeti shrutaM mayaa .. \SC.. \EN{0010810051}tataiva punashchaapi gataH svargamiti shrutiH . \EN{0010810053}raaGYaa vasumataa saardhamashhTakena cha viiryavaan.h . \EN{0010810055}pratardanena shibinaa sametya kila sa.nsadi .. \SC.. \EN{0010810061}karmaNaa kena sa divaM punaH praapto mahii patiH . {j} \EN{0010810063}sarvametad.h asheshheNa shrotumichchhaami tattvataH . \EN{0010810065}kathyamaanaM tvayaa vipra vipra R^ishhi gaNa sa.nnidhau .. \SC.. \EN{0010810071}deva raaja samo hyaasiid.h yayaatiH pR^ithivii patiH . \EN{0010810073}vardhanaH kuru va.nshasya vibhaavasu sama dyutiH .. \SC.. \EN{0010810081}tasya vistiirNa yashasaH satya kiirtermahaatmanaH . \EN{0010810083}charitaM shrotumichchhaami divi cheha cha sarvashaH .. \SC.. \EN{0010810091}hanta te kathayishhyaami yayaateruttaraaM kathaam.h . {v} \EN{0010810093}divi cheha cha puNyaarthaaM sarva paapa praNaashiniim.h .. \SC.. \EN{0010810101}yayaatirnaahushho raajaa puuruM putraM kaniiyasam.h . \EN{0010810103}raajye abhishhichya muditaH pravavraaja vanaM tadaa .. \SC.. \EN{0010810111}anteshhu sa vinikshipya putraan.h yadu purogamaan.h . \EN{0010810113}phala muulaashano raajaa vane sa.nnyavasachchiram.h .. \SC.. \EN{0010810121}sa.nshitaatmaa jita krodhastarpayan.h pitR^i devataaH . \EN{0010810123}agnii.nshcha vidhivajjuhvan.h vaanaprastha vidhaanataH .. \SC.. \EN{0010810131}atithiin.h puujayaamaasa vanyena havishhaa vibhuH . \EN{0010810133}shiloJNchha vR^ittimaasthaaya sheshhaanna kR^ita bhojanaH .. \SC.. \EN{0010810141}puurNaM varshha sahasraM saivaM vR^ittirabhuun.h nR^ipaH . \EN{0010810143}ab bhakshaH sharadastri.nshad.h aasiin.h niyata vaan.h manaaH .. \SC.. \EN{0010810151}tatashcha vaayu bhaksho.abhuut.h saMvatsaramatandritaH . \EN{0010810153}paJNchaagni madhye cha tapastepe saMvatsaraM nR^ipaH .. \SC.. \EN{0010810161}eka paada sthitashchaasiit.h shhaN maasaan.h anilaashanaH . \EN{0010810163}puNya kiirtistataH svargaM jagaamaavR^itya rodasii .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0010820011}svargataH sa tu raajendro nivasan.h deva sadmani . {v} \EN{0010820013}puujitastridashaiH saadhyairmarudbhirvasubhistathaa .. \SC.. \EN{0010820021}deva lokaad.h brahma lokaM sa.ncharan.h puNyakR^id.h vashii . \EN{0010820023}avasat.h pR^ithivii paalo diirgha kaalamiti shrutiH .. \SC.. \EN{0010820031}sa kadaachin.h nR^ipa shreshhTho yayaatiH shakramaagamat.h . \EN{0010820033}kathaa.ante tatra shakreNa pR^ishhTaH sa pR^ithivii patiH .. \SC.. \EN{0010820041}yadaa sa puurustava ruupeNa raajan.h . jaraaM gR^ihiitvaa prachachaara bhuumau . %q {zakra} \EN{0010820043}tadaa raajyaM saMpradaayaiva tasmai . tvayaa kiM uktaH kathayeha satyam.h .. \SC.. \EN{0010820051}ga.ngaa yamunayormadhye kR^itsno.ayaM vishhayastava . {y} \EN{0010820053}madhye pR^ithivyaastvaM raajaa bhraataro.antyaadhipaastava .. \SC.. \EN{0010820061}akrodhanaH krodhanebhyo vishishhTaH . tathaa titikshuratitikshorvishishhTaH . \EN{0010820063}amaanushhebhyo maanushhaashcha pradhaanaa . vidvaa.nstathaivaavidushhaH pradhaanaH .. \SC.. \EN{0010820071}aakrushyamaano naakroshen.h manyureva titikshataH . \EN{0010820073}aakroshhTaaraM nirdahati sukR^itaM chaasya vindati .. \SC.. \EN{0010820081}naaruM tudaH syaan.h na nR^isha.nsa vaadii . na hiinataH paramabhyaadadiita . \EN{0010820083}yayaa.asya vaachaa parodvijeta . na taaM vaded.h rushatiiM paapa lokyam.h .. \SC.. \EN{0010820091}aruM tudaM purushhaM ruuksha vaacham.h . vaak.h kaNTakairvitudantaM manushhyaan.h . \EN{0010820093}vidyaad.h alakshmiikatamaM janaanaam.h . mukhe nibaddhaaM nirR^itiM vahantam.h .. \SC.. \EN{0010820101}sadbhiH purastaad.h abhipuujitaH syaat.h . sadbhistathaa pR^ishhThato rakshitaH syaat.h . \EN{0010820103}sadaa.asataamativaadaa.nstitikshet.h . sataaM vR^ittaM chaadadiitaarya vR^ittaH .. \SC.. \EN{0010820111}vaak.h saayakaa vadanaan.h nishhpatanti . yairaahataH shochati raatryahaani . \EN{0010820113}parasya vaa marmasu ye patanti . taan.h paNDito naavasR^ijet.h pareshhu .. \SC.. \EN{0010820121}na hi iidR^ishaM saMvananaM trishhu lokeshhu vidyate . \EN{0010820123}yathaa maitrii cha bhuuteshhu daanaM cha madhuraa cha vaak.h .. \SC.. \hash \EN{0010820131}tasmaat.h saantvaM sadaa vaachyaM na vaachyaM parushhaM kvachit.h . \EN{0010820133}puujyaan.h saMpuujayed.h dadyaan.h na cha yaachet.h kadaachana .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0010830011}sarvaaNi karmaaNi samaapya raajan.h . gR^ihaan.h parityajya vanaM gato.asi . {iindra} \EN{0010830013}tat.h tvaaM pR^ichchhaami nahushhasya putra . kenaasi tulyastapasaa yayaate .. \SC.. \EN{0010830021}naahaM deva manushhyeshhu na gandharva maharshhishhu . {y} \EN{0010830023}aatmanastapasaa tulyaM ka.nchit.h pashyaami vaasava .. \SC.. \EN{0010830031}yadaa.avama.nsthaaH sadR^ishaH shreyasashcha . paapiiyasashchaavidita prabhaavaH . %q {ii} \EN{0010830033}tasmaal lokaa.antavantastaveme . kshiiNe puNye patitaa.asyadya raajan.h .. \SC.. \EN{0010830041}sura R^ishhi gandharva naraavamaanaat.h . kshayaM gataa me yadi shakra lokaaH . {y} \EN{0010830043}ichchheyaM vai sura lokaad.h vihiinaH . sataaM madhye patituM deva raaja .. \SC.. \EN{0010830051}sataaM sakaashe patitaa.asi raaja.nsh . chyutaH pratishhThaaM yatra labdhaa.asi bhuuyaH . %q {ii} \EN{0010830053}evaM viditvaa tu punaryayaate . na te avamaanyaaH sadR^ishaH shreyasashcha .. \SC.. \EN{0010830061}tataH prahaayaamara raaja jushhTaan.h . puNyaam.h.N llokaan.h patamaanaM yayaatim.h . {v} \EN{0010830063}saMprekshya raaja R^ishhi varo.ashhTakastam.h . uvaacha sad.h dharma vidhaana goptaa .. \SC.. \EN{0010830071}kastvaM yuvaa vaasava tulya ruupaH . sva tejasaa diipyamaano yathaa.agniH . \EN{0010830073}patasyudiirNaaMbu dharaandha kaaraat.h khaat.h . khe charaaNaaM pravaro yathaa.arkaH .. \SC.. \EN{0010830081}dR^ishhTvaa cha tvaaM suurya pathaat.h patantam.h . vaishvaanaraarka dyutimaprameyam.h . \EN{0010830083}kiM nu svid.h etat.h patati iti sarve . vitarkayantaH parimohitaaH smaH .. \SC.. \EN{0010830091}dR^ishhTvaa cha tvaaM vishhThitaM deva maarge . shakraarka vishhNu pratima prabhaavam.h . \EN{0010830093}abhyudgataastvaaM vayamadya sarve . tattvaM paate tava jiGYaasamaanaaH .. \SC.. \EN{0010830101}na chaapi tvaaM dhR^ishhNumaH prashhTumagre . na cha tvamasmaan.h pR^ichchhasi ye vayaM smaH . \EN{0010830103}tat.h tvaaM pR^ichchhaamaH spR^ihaNiiya ruupam.h . kasya tvaM vaa kiM nimittaM tvamaagaaH .. \SC.. \EN{0010830111}bhayaM tu te vyetu vishhaada mohau . tyajaashu devendra samaana ruupa . \EN{0010830113}tvaaM vartamaanaM hi sataaM sakaashe . naalaM prasoDhuM balahaa.api shakraH .. \SC.. \EN{0010830121}santaH pratishhThaa hi sukha chyutaanaam.h . sataaM sadaivaamara raaja kalpa . \EN{0010830123}te sa.ngataaH sthavara ja.ngameshaaH . pratishhThitastvaM sadR^isheshhu satsu .. \SC.. \EN{0010830131}prabhuragniH pratapane bhuumiraavapane prabhuH . \EN{0010830133}prabhuH suuryaH prakaashitve sataaM chaabhyaagataH prabhuH .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0010840011}ahaM yayaatirnahushhasya putraH . puuroH pitaa sarva bhuutaavamaanaat.h . {y} \EN{0010840013}prabhra.nshitaH sura siddha R^ishhi lokaat.h . parichyutaH prapataamyalpa puNyaH .. \SC.. \EN{0010840021}ahaM hi puurvo vayasaa bhavadbhyaH . tenaabhivaadaM bhavataaM na prayuJNje . \EN{0010840023}yo vidyayaa tapasaa janmanaa vaa . vR^iddhaH sa puujyo bhavati dvijaanaam.h .. \SC.. \EN{0010840031}avaadiishched.h vayasaa yaH sa vR^iddhaiti raajan.h naabhyavadaH katha.nchit.h . %q {aashhTaka} \EN{0010840033}yo vai vidvaan.h vayasaa san.h sma vR^iddhaH . saiva puujyo bhavati dvijaanaam.h .. \SC.. \EN{0010840041}pratikuulaM karmaNaaM paapamaahuH . tad.h vartate apravaNe paapa lokyam.h . {y} \EN{0010840043}santo.asataaM naanuvartanti chaitad.h . yathaa.a.atmaishhaamanukuula vaadii .. \SC.. \EN{0010840051}abhuud.h dhanaM me vipulaM mahad.h vai . vicheshhTamaano naadhigantaa tad.h asmi . \EN{0010840053}evaM pradhaaryaatma hite nivishhTo . yo vartate sa vijaanaati jiivan.h .. \SC.. \EN{0010840061}naanaa bhaavaa bahavo jiiva loke . daivaadhiinaa nashhTa cheshhTaadhikaaraaH . \EN{0010840063}tat.h tat.h praapya na vihanyeta dhiiro . dishhTaM baliiyaiti matvaa.a.atma buddhyaa .. \SC.. \EN{0010840071}sukhaM hi janturyadi vaa.api duHkham.h . daivaadhiinaM vindati naatma shaktyaa . \EN{0010840073}tasmaad.h dishhTaM balavan.h manyamaano . na sa.njvaren.h naapi hR^ishhyet.h kadaachit.h .. \SC.. \EN{0010840071}duHkhe na tapyen.h na sukhena hR^ishhyet.h . samena varteta sadaiva dhiiraH . \EN{0010840083}dishhTaM baliiyaiti manyamaano . na sa.njvaren.h naapi hR^ishhyet.h kadaachit.h .. \SC.. \EN{0010840091}bhaye na muhyaamyashhTakaahaM kadaachit.h . sa.ntaapo me maanaso naasti kashchit.h . \EN{0010840093}dhaataa yathaa maaM vidadhaati loke . dhruvaM tathaa.ahaM bhaviteti matvaa .. \SC.. \EN{0010840101}sa.nsvedajaa.aNDajodbhidaashcha . sarii sR^ipaaH kR^imayo.athaapsu matsyaaH . \EN{0010840103}tathaa.ashmaanastR^iNa kaashhThaM cha sarvam.h . dishhTa kshaye svaaM prakR^itiM bhajante .. \SC.. \EN{0010840111}anityataaM sukha duHkhasya buddhvaa . kasmaat.h sa.ntaapamashhTakaahaM bhajeyam.h . \EN{0010840113}kiM kuryaaM vai kiM cha kR^itvaa na tapye . tasmaat.h sa.ntaapaM varjayaamyapramattaH .. \SC.. \EN{0010840121}ye ye lokaaH paarthivendra pradhaanaaH . tvayaa bhuktaa yaM cha kaalaM yathaa cha . {aashhTaka} \EN{0010840123}tan.h me raajan.h bruuhi sarvaM yathaavat.h . kshetraGYavad.h bhaashhase tvaM hi dharmaan.h .. \SC.. \EN{0010840131}raajaa.ahamaasamiha saarvabhaumaH . tato lokaan.h mahato.ajayaM vai .%q {y} \EN{0010840133}tatraavasaM varshha sahasra maatram.h . tato lokaM paramasmyabhyupetaH .. \SC.. \EN{0010840141}tataH puriiM puru huutasya ramyaam.h . sahasra dvaaraaM shata yojanaayataam.h . \EN{0010840143}adhyaavasaM varshha sahasra maatram.h . tato lokaM paramasmyabhyupetaH .. \SC.. \EN{0010840151}tato divyamajaraM praapya lokam.h . prajaa paterloka paterduraapam.h . \EN{0010840153}tatraavasaM varshha sahasra maatram.h . tato lokaM paramasmyabhyupetaH .. \SC.. \EN{0010840161}devasya devasya niveshane cha . vijitya lokaan.h avasaM yatheshhTam.h . \EN{0010840163}saMpuujyamaanastridashaiH samastaiH . tulya prabhaava dyutiriishvaraaNaam.h .. \SC.. \EN{0010840171}tathaa.avasaM nandane kaama ruupii . saMvatsaraaNaamayutaM shataanaam.h . \EN{0010840173}sahaapsarobhirviharan.h puNya gandhaan.h . pashyann.h nagaan.h pushhpitaa.nshchaaru ruupaan.h .. \SC.. \EN{0010840181}tatrasthaM maaM deva sukheshhu saktam.h . kaale atiite mahati tato.atimaatram.h . \EN{0010840183}duuto devaanaamabraviid.h ugra ruupo . dhva.nsetyuchchaistriH plutena svareNa .. \SC.. \EN{0010840191}etaavan.h me viditaM raaja si.nha . tato bhrashhTo.ahaM nandanaat.h kshiiNa puNyaH . \EN{0010840193}vaacho.ashraushhaM chaantarikshe suraaNaam.h . anukroshaat.h shochataaM maanavendra .. \SC.. \EN{0010840201}aho kashhTaM kshiiNa puNyo yayaatiH . patatyasau puNyakR^it.h puNya kiirtiH . \EN{0010840203}taan.h abruvaM patamaanastato.aham.h . sataaM madhye nipateyaM kathaM nu .. \SC.. \EN{0010840211}tairaakhyaataa bhavataaM yaGYa bhuumiH . samiikshya chainaaM tvaritaM upaagato.asmi . \EN{0010840213}havirgandhaM deshikaM yaGYa bhuumeH . dhuumaapaa.ngaM pratigR^ihya pratiitaH .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0010850011}yadaa.avaso nandane kaama ruupii . saMvatsaraaNaamayutaM shataanaam.h . {aa} \EN{0010850013}kiM kaaraNaM kaarta yuga pradhaana . hitvaa tattvaM vasudhaamanvapadyaH .. \SC.. \EN{0010850021}GYaatiH suhR^it.h svajano yo yatheha . kshiiNe vitte tyajyate maanavairhi . {y} \EN{0010850023}tathaa tatra kshiiNa puNyaM manushhyam.h . tyajanti sadyaH seshvaraa deva sa.nghaaH .. \SC.. \EN{0010850031}kathaM tasmin.h kshiiNa puNyaa bhavanti . sammuhyate me atra mano.atimaatram.h . {aa} \EN{0010850033}kiM vishishhtaaH kasya dhaamopayaanti . tad.h vai bruuhi kshetravit.h tvaM mato me .. \SC.. \EN{0010850041}imaM bhaumaM narakaM te patanti . laalapyamaanaa nara deva sarve . {y} \EN{0010850043}te ka.nka gomaayu balaashanaartham.h . kshiiNaa vivR^iddhiM bahudhaa vrajanti .. \SC.. \EN{0010850051}tasmaad.h etad.h varjaniiyaM nareNa . dushhTaM loke garhaNiiyaM cha karma . \EN{0010850053}aakhyaataM te paarthiva sarvametad.h . bhuuyashchedaaniiM vada kiM te vadaami .. \SC.. \EN{0010850061}yadaa tu taan.h vitudante vayaa.nsi . tathaa gR^idhraaH shiti kaNThaaH pata.ngaaH . {aa} \EN{0010850063}kathaM bhavanti kathamaabhavanti . na bhaumamanyaM narakaM shR^iNomi .. \SC.. \EN{0010850071}uurdhvaM dehaat.h karmaNo jR^iMbhamaaNaad.h . vyaktaM pR^ithivyaamanusa.ncharanti . {y} \EN{0010850073}imaM bhaumaM narakaM te patanti . naavekshante varshha puugaan.h anekaan.h .. \SC.. \EN{0010850081}shhashhTiM sahasraaNi patanti vyomni . tathaa.ashiitiM parivatsaraaNi . \EN{0010850083}taan.h vai tudanti prapatataH prapaatam.h . bhiimaa bhaumaa raakshasaastiikshNa da.nshhTraaH .. \SC.. \EN{0010850091}yad.h enasaste patatastudanti . bhiimaa bhaumaa raakshasaastiikshNa da.nshhTraaH . {aa} \EN{0010850093}kathaM bhavanti kathamaabhavanti . kathaM bhuutaa garbha bhuutaa bhavanti .. \SC.. \EN{0010850101}asraM retaH pushhpa phalaanupR^iktam.h . anveti tad.h vai purushheNa sR^ishhTam.h . {y} \EN{0010850103}sa vai tasyaa rajaapadyate vai . sa garbha bhuutaH samupaiti tatra .. \SC.. \EN{0010850111}vanaspatii.nshcha oshhadhiishchaavishanti . apo vaayuM pR^ithiviiM chaantariksham.h . \EN{0010850113}chatushhpadaM dvipadaM chaapi sarvam.h . evaM bhuutaa garbha bhuutaa bhavanti .. \SC.. \EN{0010850121}anyad.h vapurvidadhaati iha garbhotaaho svit.h svena kaamena yaati . %q \hash {aa} \EN{0010850123}aapadyamaano nara yonimetaam.h . aachakshva me sa.nshayaat.h prabraviimi .. \SC.. \EN{0010850131}shariira dehaadi samuchchhrayaM cha . chakshuH shrotre labhate kena sa.nGYaam.h . \EN{0010850133}etat.h tattvaM sarvamaachakshva pR^ishhTaH . kshetraGYaM tvaaM taata manyaama sarve .. \SC.. \EN{0010850141}vaayuH samutkarshhati garbha yonim.h . R^itau retaH pushhpa rasaanupR^iktam.h . {y} \EN{0010850143}sa tatra tanmaatra kR^itaadhikaaraH . krameNa saMvardhayati iha garbham.h .. \SC.. \EN{0010850151}sa jaayamaano vigR^ihiita gaatraH . shhaD GYaana nishhThaayatano manushhyaH . \EN{0010850153}sa shrotraabhyaaM vedayati iha shabdam.h . sarvaM ruupaM pashyati chakshushhaa cha .. \SC.. \EN{0010850161}ghraaNena gandhaM jihvayaa.atho rasaM cha . tvachaa sparshaM manasaa veda bhaavam.h . \EN{0010850163}ityashhTakehopachitiM cha viddhi . mahaatmanaH praaNa bhR^itaH shariire .. \SC.. \EN{0010850171}yaH sa.nsthitaH purushho dahyate vaa . nikhanyate vaa.api nighR^ishhyate vaa .%q {aa} \EN{0010850173}abhaava bhuutaH sa vinaashametya . kenaatmaanaM chetayate purastaat.h .. \SC.. \EN{0010850181}hitvaa so.asuun.h suptavan.h nishhThanitvaa . purodhaaya sukR^itaM dushhkR^itaM cha .%q {y} \EN{0010850183}anyaaM yoniM pavanaagraanusaarii . hitvaa dehaM bhajate raaja si.nha .. \SC.. \EN{0010850191}puNyaaM yoniM puNya kR^ito vrajanti . paapaaM yoniM paapa kR^ito vrajanti . \EN{0010850193}kiiTaaH pata.ngaashcha bhavanti paapaa . na me vivakshaa.asti mahaa.anubhaava .. \SC.. \EN{0010850201}chatushhpadaa dvipadaaH shhaTpadaashcha . tathaa bhuutaa garbha bhuutaa bhavanti . \EN{0010850203}aakhyaatametan.h nikhilena sarvam.h . bhuuyastu kiM pR^ichchhasi raaja si.nha .. \SC.. \EN{0010850211}ki.nsvit.h kR^itvaa labhate taata lokaan.h . martyaH shreshhThaa.nstapasaa vidyayaa vaa . {aa} \EN{0010850213}tan.h me pR^ishhTaH sha.nsa sarvaM yathaavat.h . shubhaam.h.N llokaan.h yena gachchhet.h krameNa .. \SC.. \EN{0010850221}tapashcha daanaM cha shamo damashcha . hriiraarjavaM sarva bhuutaanukaMpaa . {y} \EN{0010850223}nashyanti maanena tamo.abhibhuutaaH . pu.nsaH sadaiveti vadanti santaH .. \SC.. \EN{0010850231}adhiiyaanaH paNDitaM manyamaano . yo vidyayaa hanti yashaH pareshhaam.h . \EN{0010850233}tasyaantavantashcha bhavanti lokaa . na chaasya tad.h brahma phalaM dadaati .. \SC.. \EN{0010850241}chatvaari karmaaNyabhayaM karaaNi . bhayaM prayachchhantyayathaa kR^itaani . \EN{0010850243}maanaagnihotraM uta maana maunam.h . maanenaadhiitaM uta maana yaGYaH .. \SC.. \EN{0010850251}na maanyamaano mudamaadadiita . na sa.ntaapaM praapnuyaachchaavamaanaat.h . \EN{0010850253}santaH sataH puujayanti iha loke . naasaadhavaH saadhu buddhiM labhante .. \SC.. \EN{0010850261}iti dadyaad.h iti yajed.h ityadhiiyiita me vratam.h . \EN{0010850263}ityasminn.h abhayaanyaahustaani varjyaani nityashaH .. \SC.. \EN{0010850271}yenaashrayaM vedayante puraaNam.h . maniishhiNo maanasa maana bhaktam.h . \EN{0010850273}tan.h niHshreyastaijasaM ruupametya . paraaM shaantiM praapnuyuH pretya cheha .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0010860011}charan.h gR^ihasthaH kathameti devaan.h . kathaM bhikshuH kathamaachaarya karmaa . {aa} \EN{0010860013}vaanaprasthaH sat.h pathe sa.nnivishhTo . bahuunyasmin.h saMprati vedayanti .. \SC.. \EN{0010860021}aahuutaadhyaayii guru karma sva chodyaH . puurvotthaayii charamaM chopashaayii . {y} \EN{0010860023}mR^idurdaanto dhR^itimaan.h apramattaH . svaadhyaaya shiilaH sidhyati brahma chaarii .. \SC.. \EN{0010860031}dharmaagataM praapya dhanaM yajeta . dadyaat.h sadaivaatithiin.h bhojayechcha . \EN{0010860033}anaadadaanashcha parairadattam.h . saishhaa gR^ihasthopanishhat.h puraaNii .. \SC.. \EN{0010860041}sva viirya jiivii vR^ijinaan.h nivR^itto . daataa parebhyo na paropataapii . \EN{0010860043}taadR^in.h muniH siddhiM upaiti mukhyaam.h . vasann.h araNye niyataahaara cheshhTaH .. \SC.. \EN{0010860051}ashilpa jiivii nagR^ihashcha nityam.h . jitendriyaH sarvato vipramuktaH . \EN{0010860053}anoka saarii laghuralpa chaarash . charan.h deshaan.h eka charaH sa bhikshuH .. \SC.. \EN{0010860061}raatryaa yayaa chaabhijitaashcha lokaa . bhavanti kaamaa vijitaaH sukhaashcha . \EN{0010860063}taameva raatriM prayatena vidvaan.h . araNya sa.nstho bhavituM yataatmaa .. \SC.. \EN{0010860071}dashaiva puurvaan.h dasha chaaparaa.nstu . GYaatiin.h sahaatmaanamathaika vi.nsham.h . \EN{0010860073}araNya vaasii sukR^ite dadhaati . vimuchyaaraNye sva shariira dhaatuun.h .. \SC.. \EN{0010860081}katisvid.h eva munayo maunaani kati chaapyuta . {aa} \EN{0010860083}bhavanti iti tad.h aachakshva shrotumichchhaamahe vayam.h .. \SC.. \EN{0010860091}araNye vasato yasya graamo bhavati pR^ishhThataH . {y} \EN{0010860093}graame vaa vasato.araNyaM sa muniH syaajjanaadhipa .. \SC.. \EN{0010860101}katha.nsvid.h vasato.araNye graamo bhavati pR^ishhThataH . {aa} \EN{0010860103}graame vaa vasato.araNyaM kathaM bhavati pR^ishhThataH .. \SC.. \EN{0010860111}na graamyaM upayuJNjiita yaaraNyo munirbhavet.h . {y} \EN{0010860113}tathaa.asya vasato.araNye graamo bhavati pR^ishhThataH .. \SC.. \EN{0010860121}anagniraniketashchaagotra charaNo muniH . \EN{0010860123}kaupiinaachchhaadanaM yaavat.h taavad.h ichchhechcha chiivaram.h .. \SC.. \EN{0010860131}yaavat.h praaNaabhisa.ndhaanaM taavad.h ichchhechcha bhojanam.h . \EN{0010860133}tathaa.asya vasato graame araNyaM bhavati pR^ishhThataH .. \SC.. \EN{0010860141}yastu kaamaan.h parityajya tyakta karmaa jitendriyaH . \EN{0010860143}aatishhTheta munirmaunaM sa loke siddhimaapnuyaat.h .. \SC.. \EN{0010860151}dhauta dantaM kR^itta nakhaM sadaa snaatamala.nkR^itam.h . \EN{0010860153}asitaM sita karmasthaM kastaM naarchitumarhati .. \SC.. \EN{0010860161}tapasaa karshitaH kshaamaH kshiiNa maa.nsaasthi shoNitaH . \EN{0010860163}yadaa bhavati nirdvandvo munirmaunaM samaasthitaH . \EN{0010860165}atha lokamimaM jitvaa lokaM vijayate param.h .. \SC.. \EN{0010860171}aasyena tu yadaa.a.ahaaraM govan.h mR^igayate muniH . \EN{0010860173}athaasya lokaH puurvo yaH so.amR^itatvaaya kalpate .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0010870011}katarastvetayoH puurvaM devaanaameti saatmyataam.h . {aa} \EN{0010870013}ubhayordhaavato raajan.h suuryaa chandramasoriva .. \SC.. \EN{0010870021}aniketo gR^ihastheshhu kaama vR^itteshhu sa.nyataH . {y} \EN{0010870023}graamaiva vasan.h bhikshustayoH puurvataraM gataH .. \SC.. \EN{0010870031}apraapya diirghamaayustu yaH praapto vikR^itiM charet.h . \EN{0010870033}tapyeta yadi tat.h kR^itvaa charet.h so.anyat.h tatastapaH .. \SC.. \EN{0010870041}yad.h vai nR^isha.nsaM tad.h apathyamaahuH . yaH sevate dharmamanartha buddhiH . \EN{0010870043}asvo.apyaniishashcha tathaiva raajamH . tadaa.a.arjavaM sa samaadhistadaa.a.aryam.h .. \SC.. \EN{0010870051}kenaasi duutaH prahito.adya raajan.h . yuvaa sragvii darshaniiyaH suvarchaaH . {aa} \EN{0010870053}kutaagataH katarasyaaM dishi tvam.h . utaaho svit.h paarthivaM sthaanamasti .. \SC.. \EN{0010870061}imaM bhaumaM narakaM kshiiNa puNyaH . praveshhTuM urviiM gaganaad.h viprakiirNaH .%q {y} \EN{0010870063}uktvaa.ahaM vaH prapatishhyaamyanantaram.h . tvaranti maaM braahmaNaa loka paalaaH .. \SC.. \EN{0010870071}sataaM sakaashe tu vR^itaH prapaataH . te sa.ngataa guNavantashcha sarve . \EN{0010870073}shakraachcha labdho hi varo mayaaishha patishhyataa bhuumi tale narendra .. \SC.. \EN{0010870081}pR^ichchhaami tvaaM maa prapata prapaatam.h . yadi lokaaH paarthiva santi me atra . {aa} \EN{0010870083}yadyantarikshe yadi vaa divi shritaaH . kshetraGYaM tvaaM tasya dharmasya manye .. \SC.. \EN{0010870091}yaavat.h pR^ithivyaaM vihitaM gavaashvam.h . sahaaraNyaiH pashubhiH parvataishcha . {y} \EN{0010870093}taaval lokaa divi te sa.nsthitaa vai . tathaa vijaaniihi narendra si.nha .. \SC.. \EN{0010870101}taa.nste dadaami maa prapata prapaatam.h . ye me lokaa divi raajendra santi .%q {aa} \EN{0010870103}yadyantarikshe yadi vaa divi shritaaH . taan.h aakrama kshipramamitra saaha .. \SC.. \EN{0010870111}naasmad.h vidho.abraahmaNo brahmavichcha . pratigrahe vartate raaja mukhya . {y} \EN{0010870113}yathaa pradeyaM satataM dvijebhyaH . tathaa.adadaM puurvamahaM narendra .. \SC.. \EN{0010870121}naabraahmaNaH kR^ipaNo jaatu jiived.h . yaa chaapi syaad.h braahmaNii viira patnii . \EN{0010870123}so.ahaM yadaivaakR^ita puurvaM chareyam.h . vivitsamaanaH kiM u tatra saadhu .. \SC.. \EN{0010870131}pR^ichchhaami tvaaM spR^ihaNiiya ruupa . pratardano.ahaM yadi me santi lokaaH .%q {pratardana} \EN{0010870133}yadyantarikshe yadi vaa divi shritaaH . kshetraGYaM tvaaM tasya dharmasya manye .. \SC.. \EN{0010870141}santi lokaa bahavaste narendraapyekaikaH sapta saptaapyahaani . %q {y} \EN{0010870143}madhu chyuto ghR^ita pR^iktaa vishokaaH . te naantavantaH pratipaalayanti .. \SC.. \EN{0010870151}taa.nste dadaami maa prapata prapaatam.h . ye me lokaastava te vai bhavantu . %q {pr} \EN{0010870153}yadyantarikshe yadi vaa divi shritaaH . taan.h aakrama kshipramapeta mohaH .. \SC.. \EN{0010870161}na tulya tejaaH sukR^itaM kaamayeta . yoga kshemaM paarthiva paarthivaH san.h . %q {y} \EN{0010870163}daivaadeshaad.h aapadaM praapya vidvaa.nsh . charen.h nR^isha.nsaM na hi jaatu raajaa .. \SC.. \EN{0010870171}dharmyaM maargaM chetayaano yashasyam.h . kuryaan.h nR^ipo dharmamavekshamaaNaH . \EN{0010870173}na madvidho dharma buddhiH prajaanan.h . kuryaad.h evaM kR^ipaNaM maaM yathaa.a.attha . \EN{0010870183}kuryaamapuurvaM na kR^itaM yad.h anyaiH . vivitsamaanaH kiM u tatra saadhu .. \SC.. \EN{0010870183}bruvaaNamevaM nR^ipatiM yayaatim.h . nR^ipottamo vasu manaa.abraviit.h tam.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0010880011}pR^ichchhaami tvaaM vasu manaa raushadashviH . yadyasti loko divi mahyaM narendra . %q \hash {vas} \EN{0010880013}yadyantarikshe prathito mahaatman.h . kshetraGYaM tvaaM tasya dharmasya manye .. \SC.. \EN{0010880021}yad.h antarikshaM pR^ithivii dishashcha . yat.h tejasaa tapate bhaanumaa.nshcha . {y} \EN{0010880023}lokaastaavanto divi sa.nsthitaa vai . te naantavantaH pratipaalayanti .. \SC.. \EN{0010880031}taa.nste dadaami pata maa prapaatam.h . ye me lokaastava te vai bhavantu . {vas} \EN{0010880033}kriiNiishhvainaa.nstR^iNakenaapi raajan.h . pratigrahaste yadi samyak.h pradushhTaH .. \SC.. \EN{0010880041}na mithyaa.ahaM vikrayaM vai smaraami . vR^ithaa gR^ihiitaM shishukaat.h sha.nkamaanaH . %q {y} \EN{0010880043}kuryaaM na chaivaakR^ita puurvamanyaiH . vivitsamaanaH kiM u tatra saadhu .. \SC.. \EN{0010880051}taa.nstvaM lokaan.h pratipadyasva raajan.h . mayaa dattaan.h yadi neshhTaH krayaste . {vas} \EN{0010880053}ahaM na taan.h vai pratigantaa narendra . sarve lokaastava te vai bhavantu .. \SC.. \EN{0010880061}pR^ichchhaami tvaaM shibiraushiinaro.aham.h . mamaapi lokaa yadi santi iha taata . %q {zibi} \EN{0010880063}yadyantarikshe yadi vaa divi shritaaH . kshetraGYaM tvaaM tasya dharmasya manye .. \SC.. \EN{0010880071}na tvaM vaachaa hR^idayenaapi vidvan.h . pariipsamaanaan.h naavama.nsthaa narendra . %q {y} \EN{0010880073}tenaanantaa divi lokaaH shritaaste . vidyud.h ruupaaH svanavanto mahaantaH .. \SC.. \EN{0010880081}taa.nstvaM lokaan.h pratipadyasva raajan.h . mayaa dattaan.h yadi neshhTaH krayaste . {z} \EN{0010880083}na chaahaM taan.h pratipatsyeha dattvaa . yatra gatvaa tvaM upaasse ha lokaan.h .. \SC.. \hash \EN{0010880091}yathaa tvamindra pratima prabhaavaH . te chaapyanantaa nara deva lokaaH . {y} \EN{0010880093}tathaa.adya loke na rame anya datte . tasmaat.h shibe naabhinandaami daayam.h .. \SC.. \EN{0010880101}na ched.h ekaikasho raajam.h.N llokaan.h naH pratinandasi . {aa} \EN{0010880103}sarve pradaaya bhavate gantaaro narakaM vayam.h .. \SC.. \EN{0010880111}yad.h arhaaya dadadhvaM tat.h santaH satyaanR^isha.nsyataH . {y} \EN{0010880113}ahaM tu naabhidhR^ishhNomi yat.h kR^itaM na mayaa puraa .. \SC.. \EN{0010880121}kasyaite pratidR^ishyante rathaaH paJNcha hiraNmayaaH . {aa} \EN{0010880123}uchchaiH santaH prakaashante jvalanto.agni shikheva .. \SC.. \EN{0010880131}yushhmaan.h ete hi vakshyanti rathaaH paJNcha hiraNmayaaH . {y} \EN{0010880133}uchchaiH santaH prakaashante jvalanto.agni shikheva .. \SC.. \EN{0010880141}aatishhThasva rathaM raajan.h vikramasva vihaayasaa . {aa} \EN{0010880143}vayamapyanuyaasyaamo yadaa kaalo bhavishhyati .. \SC.. \EN{0010880151}sarvairidaaniiM gantavyaM sahasvargajito vayam.h . {y} \EN{0010880153}eshha no virajaaH panthaa dR^ishyate deva sadmanaH .. \SC.. \EN{0010880161}te adhiruhya rathaan.h sarve prayaataa nR^ipa sattamaaH . {v} \EN{0010880163}aakramanto divaM bhaabhirdharmeNaavR^itya rodasii .. \SC.. \EN{0010880171}ahaM manye puurvameko.asmi gantaa . sakhaa chendraH sarvathaa me mahaatmaa . {aa} \EN{0010880173}kasmaad.h evaM shibiraushiinaro.ayam.h . eko.atyagaat.h sarva vegena vaahaan.h .. \SC.. \EN{0010880181}adadaad.h deva yaanaaya yaavad.h vittamavindata . {y} \EN{0010880183}ushiinarasya putro.ayaM tasmaat.h shreshhTho hi naH shibiH .. \SC.. \EN{0010880191}daanaM tapaH satyamathaapi dharmo hriiH . shriiH kshamaa saumya tathaa titikshaa . \EN{0010880193}raajann.h etaanyapratimasya raaGYaH . shibeH sthitaanyanR^isha.nsasya buddhyaa . \EN{0010880195}evaM vR^itto hrii nishhedhashcha yasmaat.h . tasmaat.h shibiratyagaad.h vai rathena .. \SC.. \EN{0010880201}athaashhTakaH punarevaanvapR^ichchhan.h . maataamahaM kautukaad.h indra kalpam.h . {v} \EN{0010880203}pR^ichchhaami tvaaM nR^ipate bruuhi satyam.h . kutashcha kasyaasi sutashcha kasya . \EN{0010880205}kR^itaM tvayaa yadd.h hi na tasya kartaa . loke tvad.h anyaH kshatriyo braahmaNo vaa .. \SC.. \EN{0010880211}yayaatirasmi nahushhasya putraH . puuroH pitaa saarvabhaumastvihaasam.h . {y} \EN{0010880213}guhyamarthaM maamakebhyo braviimi . maataamaho.ahaM bhavataaM prakaashaH .. \SC.. \EN{0010880221}sarvaamimaaM pR^ithiviiM nirjigaaya . prasthe baddhvaa hyadadaM braahmaNebhyaH . \EN{0010880223}medhyaan.h ashvaan.h eka shaphaan.h suruupaamH . tadaa devaaH puNyabhaajo bhavanti .. \SC.. \EN{0010880231}adaamahaM pR^ithiviiM braahmaNebhyaH . puurNaamimaamakhilaaM vaahanasya . \EN{0010880233}gobhiH suvarNena dhanaishcha mukhyaiH . tatraasan.h gaaH shatamarbudaani .. \SC.. \EN{0010880241}satyena me dyaushcha vasuM dharaa cha . tathaivaagnirjvalate maanushheshhu . \EN{0010880243}na me pR^ithaa vyaahR^itameva vaakyam.h . satyaM hi santaH pratipuujayanti .. \SC.. \EN{0010880245}sarve cha devaa munayashcha lokaaH . satyena puujyeti me mano gatam.h . \EN{0010880251}yo naH svarga jitaH sarvaan.h yathaa vR^ittaM nivedayet.h . \EN{0010880253}anasuuyurdvijaagrebhyaH sa labhen.h naH salokataam.h .. \SC.. \EN{0010880261}evaM raajaa sa mahaatmaa hyatiiva . svairdauhitraistaarito.amitra saahaH . {v} \EN{0010880263}tyaktvaa mahiiM paramodaara karmaa . svargaM gataH karmabhirvyaapya pR^ithviim.h .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0010890011}bhagavan.h shrotumichchhaami puurorva.nsha karaan.h nR^ipaan.h . {j} \EN{0010890013}yad.h viiryaa yaadR^ishaashchaiva yaavanto yat.h paraakramaaH .. \SC.. \EN{0010890021}na hyasmin.h shiila hiino vaa nirviiryo vaa naraadhipaH . \EN{0010890023}prajaa virahito vaa.api bhuuta puurvaH kadaachana .. \SC.. \EN{0010890031}teshhaaM prathita vR^ittaanaaM raaGYaaM viGYaana shaalinaam.h . \EN{0010890033}charitaM shrotumichchhaami vistareNa tapo dhana .. \SC.. \EN{0010890041}hanta te kathayishhyaami yan.h maaM tvaM paripR^ichchhasi . {v} \EN{0010890043}puurorva.nsha dharaan.h viiraan.h shakra pratima tejasaH .. \SC.. \EN{0010890051}praviireshvara raudraashvaastrayaH putraa mahaa rathaaH . \EN{0010890053}puuroH paushhThyaamajaayanta praviirastatra va.nsha kR^it.h .. \SC.. \EN{0010890061}manasyurabhavat.h tasmaat.h shuuraH shyenii sutaH prabhuH . \EN{0010890063}pR^ithivyaashchaturantaayaa goptaa raajiiva lochanaH .. \SC.. \EN{0010890071}subhruuH sa.nhanano vaagmii sauviirii tanayaastrayaH . \EN{0010890073}manasyorabhavan.h putraaH shuuraaH sarve mahaa rathaaH .. \SC.. \EN{0010890081}raudraashvasya maheshhvaasaa dashaapsarasi suunavaH . \EN{0010890083}yajvaano jaGYire shuuraaH prajaavanto bahu shrutaaH . \EN{0010890085}sarve sarvaastra vidvaa.nsaH sarve dharma paraayaNaaH .. \SC.. \EN{0010890091}R^ichepuratha kakshepuH kR^ikaNepushcha viiryavaan.h . \EN{0010890093}sthaNDile puurvanepushcha sthalepushcha mahaa rathaH .. \SC.. \EN{0010890101}tejepurbalavaan.h dhiimaan.h satyepushchendra vikramaH . \EN{0010890103}dharmepuH samnatepushcha dashamo deva vikramaH . \EN{0010890105}anaadhR^ishhTi sutaastaata raaja suuyaashva medhinaH .. \SC.. \EN{0010890111}mati naarastato raajaa vidvaa.nshcha R^icheputo.abhavat.h . \EN{0010890113}mati naara sutaa raaja.nshchatvaaro.amita vikramaaH . \EN{0010890115}ta.nsurmahaan.h atiratho druhyushchaapratima dyutiH .. \SC.. \EN{0010890121}teshhaaM ta.nsurmahaa viiryaH pauravaM va.nshaM udvahan.h . \EN{0010890123}aajahaara yasho diiptaM jigaaya cha vasuM dharaam.h .. \SC.. \EN{0010890131}ilinaM tu sutaM ta.nsurjanayaamaasa viiryavaan.h . \EN{0010890133}saapi kR^itsnaamimaaM bhuumiM vijigye jayataaM varaH .. \SC.. \EN{0010890141}ratha.ntaryaaM sutaan.h paJNcha paJNcha bhuutopamaa.nstataH . \EN{0010890143}ilino janayaamaasa duHshhanta prabhR^itiin.h nR^ipa .. \SC.. \EN{0010890151}duHshhantaM shuura bhiimau cha prapuurvaM vasumeva cha . \EN{0010890153}teshhaaM jyeshhTho.abhavad.h raajaa duHshhanto janamejaya .. \SC.. \EN{0010890161}duHshhantaad.h bharato jaGYe vidvaan.h shaakuntalo nR^ipaH . \EN{0010890163}tasmaad.h bharata va.nshasya vipratasthe mahad.h yashaH .. \SC.. \EN{0010890171}bharatastisR^ishhu striishhu nava putraan.h ajiijanat.h . \EN{0010890173}naabhyanandanta taan.h raajaa naanuruupaa mametyuta .. \SC.. \EN{0010890181}tato mahadbhiH kratubhiriijaano bharatastadaa . \EN{0010890183}lebhe putraM bharadvaajaad.h bhumanyuM naama bhaarata .. \SC.. \EN{0010890191}tataH putriNamaatmaanaM GYaatvaa paurava nandanaH . \EN{0010890193}bhumanyuM bharata shreshhTha yauvaraajye abhyashhechayat.h .. \SC.. \EN{0010890201}tatastasya mahii indrasya vitathaH putrako.abhavat.h . \EN{0010890203}tataH sa vitatho naama bhumanyorabhavat.h sutaH .. \SC.. \EN{0010890211}suhotrashcha suhotaa cha suhaviH suyajustathaa . \EN{0010890213}pushhkariNyaaM R^ichiikasya bhumanyorabhavan.h sutaaH .. \SC.. \EN{0010890221}teshhaaM jyeshhThaH suhotrastu raajyamaapa mahii kshitaam.h . \EN{0010890223}raaja suuyaashva medhaadyaiH so.ayajad.h bahubhiH savaiH .. \SC.. \EN{0010890231}suhotraH pR^ithiviiM sarvaaM bubhuje saagaraaMbaraam.h . \EN{0010890233}puurNaaM hasti gavaashvasya bahu ratna samaakulaam.h .. \SC.. \EN{0010890241}mamajjeva mahii tasya bhuuri bhaaraavapiiDitaa . \EN{0010890243}hastyashva ratha saMpuurNaa manushhya kalilaa bhR^isham.h .. \SC.. \EN{0010890251}suhotre raajani tadaa dharmataH shaasati prajaaH . \EN{0010890253}chaitya yuupaa.nkitaa chaasiid.h bhuumiH shata sahasrashaH . \EN{0010890255}pravR^iddha jana sasyaa cha sahadevaa vyarochata .. \SC.. \EN{0010890261}aikshvaakii janayaamaasa suhotraat.h pR^ithivii pateH . \EN{0010890263}ajamiiDhaM sumiiDhaM cha purumiiDhaM cha bhaarata .. \SC.. \EN{0010890271}ajamiiDho varasteshhaaM tasmin.h va.nshaH pratishhThitaH . \EN{0010890273}shhaT putraan.h so.apyajanayat.h tisR^ishhu striishhu bhaarata .. \SC.. \EN{0010890281}R^ikshaM bhuuminyatho niilii duHshhanta parameshhThinau . \EN{0010890283}keshinyajanayajjahnuM ubhau cha jana ruupiNau .. \SC.. \EN{0010890291}tatheme sarva paaJNchaalaa duHshhanta parameshhThinoH . \EN{0010890293}anvayaaH kushikaa raajan.h jahnoramita tejasaH .. \SC.. \EN{0010890301}jana ruupiNayorjyeshhThaM R^ikshamaahurjanaadhipam.h . \EN{0010890303}R^ikshaat.h saMvaraNo jaGYe raajan.h va.nsha karastava .. \SC.. \EN{0010890311}aarkshe saMvaraNe raajan.h prashaasati vasuM dharaam.h . \EN{0010890313}sa.nkshayaH sumahaan.h aasiit.h prajaanaamiti shushrumaH .. \SC.. \EN{0010890321}vyashiiryata tato raashhTraM kshayairnaanaa vidhaistathaa . \EN{0010890323}kshun.h mR^ityubhyaamanaavR^ishhTyaa vyaadhibhishcha samaahatam.h . \EN{0010890325}abhyaghnan.h bhaarataa.nshchaiva sapatnaanaaM balaani cha .. \SC.. \EN{0010890331}chaalayan.h vasudhaaM chaiva balena chatura.ngiNaa . \EN{0010890333}abhyayaat.h taM cha paaJNchaalyo vijitya tarasaa mahiim.h . \EN{0010890335}akshauhiNiibhirdashabhiH sainaM samare ajayat.h .. \SC.. \EN{0010890341}tataH sadaaraH saamaatyaH saputraH sasuhR^ijjanaH . \EN{0010890343}raajaa saMvaraNastasmaat.h palaayata mahaa bhayaat.h .. \SC.. \EN{0010890351}sindhornadasya mahato nikuJNje nyavasat.h tadaa . \EN{0010890353}nadii vishhaya paryante parvatasya samiipataH . \EN{0010890355}tatraavasan.h bahuun.h kaalaan.h bhaarataa durgamaashritaaH .. \SC.. \EN{0010890361}teshhaaM nivasataaM tatra sahasraM parivatsaraan.h . \EN{0010890363}athaabhyagachchhad.h bharataan.h vasishhTho bhagavaan.h R^ishhiH .. \SC.. \EN{0010890371}tamaagataM prayatnena pratyudgamyaabhivaadya cha . \EN{0010890373}arghyamabhyaahara.nstasmai te sarve bhaarataastadaa . \EN{0010890375}nivedya sarvaM R^ishhaye satkaareNa suvarchase .. \SC.. \EN{0010890381}taM samaamashhTamiiM ushhTaM raajaa vavre svayaM tadaa . \EN{0010890383}purohito bhavaan.h no.astu raajyaaya prayataamahe . \EN{0010890385}omityevaM vasishhTho.api bhaarataan.h pratyapadyata .. \SC.. \EN{0010890391}athaabhyashhiJNchat.h saamraajye sarva kshatrasya pauravam.h . \EN{0010890393}vishhaaNa bhuutaM sarvasyaaM pR^ithivyaamiti naH shrutam.h .. \SC.. \EN{0010890401}bharataadhyushhitaM puurvaM so.adhyatishhThat.h purottamam.h . \EN{0010890403}punarbali bhR^itashchaiva chakre sarva mahii kshitaH .. \SC.. \EN{0010890411}tataH sa pR^ithiviiM praapya punariije mahaa balaH . \EN{0010890413}aajamiiDho mahaa yaGYairbahubhirbhuuri dakshiNaiH .. \SC.. \EN{0010890421}tataH saMvaraNaat.h saurii sushhuve tapatii kurum.h . \EN{0010890423}raajatve taM prajaaH sarvaa dharmaGYaiti vavrire .. \SC.. \EN{0010890431}tasya naamnaa.abhivikhyaataM pR^ithivyaaM kuru jaa.ngalam.h . \EN{0010890433}kuru kshetraM sa tapasaa puNyaM chakre mahaa tapaaH .. \SC.. \EN{0010890441}ashvavantamabhishhvantaM tathaa chitra rathaM munim.h . \EN{0010890443}janamejayaM cha vikhyaataM putraa.nshchaasyaanushushrumaH . \EN{0010890445}paJNchaitaan.h vaahinii putraan.h vyajaayata manasvinii .. \SC.. \EN{0010890451}abhishhvataH parikshit.h tu shabalaashvashcha viiryavaan.h . \EN{0010890453}abhiraajo viraajashcha shalmalashcha mahaa balaH .. \SC.. \EN{0010890461}uchchaiH shravaa bhadra kaaro jitaarishchaashhTamaH smR^itaH . \EN{0010890463}eteshhaamanvavaaye tu khyaataaste karmajairguNaiH .. \SC.. \EN{0010890471}janamejayaadayaH sapta tathaivaanye mahaa balaaH . \EN{0010890473}parikshito.abhavan.h putraaH sarve dharmaartha kovidaaH .. \SC.. \EN{0010890481}kaksha senogra senau cha chitra senashcha viiryavaan.h . \EN{0010890483}indra senaH sushheNashcha bhiima senashcha naamataH .. \SC.. \EN{0010890491}janamejayasya tanayaa bhuvi khyaataa mahaa balaaH . \EN{0010890493}dhR^itaraashhTraH prathamajaH paaNDurbaahliikaiva cha .. \SC.. \EN{0010890501}nishhadhashcha mahaa tejaastathaa jaaMbuunado balii . \EN{0010890503}kuNDodaraH padaatishcha vasaatishchaasTamaH smR^itaH . \EN{0010890505}sarve dharmaartha kushalaaH sarve bhuuti hite rataaH .. \SC.. \EN{0010890511}dhR^itaraashhTro.atha raajaa.a.asiit.h tasya putro.atha kuNDikaH . \EN{0010890513}hastii vitarkaH kraathashcha kuNDalashchaapi paJNchamaH . \EN{0010890515}haviH shravaastathendraabhaH sumanyushchaaparaajitaH .. \SC.. %\EN{} * * * \EN{0010890511}pratiipasya trayaH putraa jaGYire bharata R^ishhabha . \EN{0010890523}devaapiH sha.ntanushchaiva baahliikashcha mahaa rathaH .. \SC.. \EN{0010890531}devaapistu pravavraaja teshhaaM dharma pariipsayaa . \EN{0010890533}sha.ntanushcha mahiiM lebhe baahliikashcha mahaa rathaH .. \SC.. \EN{0010890541}bharatasyaanvaye jaataaH sattvavanto mahaa rathaaH . \EN{0010890543}deva R^ishhi kalpaa nR^ipate bahavo raaja sattamaaH .. \SC.. \EN{0010890551}evaM vidhaashchaapyapare deva kalpaa mahaa rathaaH . \EN{0010890553}jaataa manoranvavaaye . aila va.nsha vivardhanaaH .. \SC.. (iti)\medskip\hrule\medskip %55 \hash \EN{0010900011}shrutastvatto mayaa vipra puurveshhaaM saMbhavo mahaan.h . {j} \EN{0010900013}udaaraashchaapi va.nshe asmin.h raajaano me parishrutaaH .. \SC.. \EN{0010900021}kiM tu laghvartha samyuktaM priyaakhyaanaM na maamati . \EN{0010900023}priiNaatyato bhavaan.h bhuuyo vistareNa braviitu me .. \SC.. \EN{0010900031}etaameva kathaaM divyaamaaprajaa patito manoH . \EN{0010900033}teshhaamaajananaM puNyaM kasya na priitimaavahet.h .. \SC.. \EN{0010900041}sad.h dharma guNa maahaatmyairabhivardhitaM uttamam.h . \EN{0010900043}vishhTabhya lokaa.nstriin.h eshhaaM yashaH sphiitamavasthitam.h .. \SC.. \EN{0010900051}guNa prabhaava viirya ojaH sattvotsaahavataamaham.h . \EN{0010900053}na tR^ipyaami kathaaM shR^iNvann.h amR^itaasvaada sammitaam.h .. \SC.. \EN{0010900061}shR^iNu raajan.h puraa samyan.h mayaa dvaipaayanaat.h shrutam.h .. \SC.. {v} \EN{0010900063}prochyamaanamidaM kR^itsnaM sva va.nsha jananaM shubham.h .. \SC.. %\EN{0010900071}dakshasyaaditiH aditervivasvaan.h vivasvato manuH manorilaa ilaayaaH puruuravaaH puruuravasaayuH aayushho nahushhaH nahushhasya yayaatiH .. \SC.. %\EN{0010900081}yayaaterdve bhaarye babhuuvatuH ushanaso duhitaa deva yaanii vR^ishha parvaNashcha duhitaa sharmishhThaa naama atraanuva.nsho bhavati .. \SC.. \EN{0010900091}yaduM cha turvasuM chaiva deva yaanii vyajaayata . \EN{0010900093}druhyuM chaanuM cha puuruM cha sharmishhThaa vaarshhaparvaNii .. \SC.. %\EN{0010900101}tatra yadoryaadavaaH puuroH pauravaaH .. \SC.. %\EN{0010900111}puurorbhaaryaa kausalyaa naama tasyaamasya jaGYe janamejayo naama yastriin.h ashvamedhaan.h aajahaara vishvajitaa cheshhTvaa vanaM pravivesha .. \SC.. %\EN{0010900121}janamejayaH khalvanantaaM naamopayeme maadhaviiM tasyaamasya jaGYe praachinvaan.h yaH praachiiM dishaM jigaaya yaavat.h suuryodayaat.h tatastasya praachinvatvam.h .. \SC.. %\EN{0010900131}praachinvaan.h khalvashmakiiM upayeme tasyaamasya jaGYe samyaatiH .. \SC.. %\EN{0010900141}samyaatiH khalu dR^ishhadvato duhitaraM varaa.ngiiM naamopayeme tasyaamasya jaGYe . ahaM paatiH .. \SC.. %\EN{0010900151}ahaM paatistu khalu kR^ita viirya duhitaraM upayeme bhaanumatiiM naama tasyaamasya jaGYe saarvabhaumaH .. \SC.. %\EN{0010900161}saarvabhaumaH khalu jitvaa.a.ajahaara kaikeyiiM sunandaaM naama tasyaamasya jaGYe jayat.h senaH .. \SC.. %\EN{0010900171}jayat.h senaH khalu vaidarbhiiM upayeme sushhuvaaM naama tasyaamasya jaGYe . araachiinaH .. \SC.. %\EN{0010900181}araachiino.api vaidarbhiimevaaparaaM upayeme maryaadaaM naama tasyaamasya jaGYe mahaabhaumaH .. \SC.. %\EN{0010900191}mahaabhaumaH khalu praasenajitiiM upayeme suyaGYaaM naama tasyaamasya jaGYe . ayuta naayii yaH purushha medhaanaamayutamaanayat.h tad.h asyaayuta naayitvam.h .. \SC.. %\EN{0010900201}ayutanaayii khalu pR^ithu shravaso duhitaraM upayeme bhaasaaM naama tasyaamasya jaGYe . akrodhanaH .. \SC.. %\EN{0010900211}akrodhanaH khalu kaaliniiM karaNDuM naamopayeme tasyaamasya jaGYe devaatithiH .. \SC.. %\EN{0010900221}devaatithiH khalu vaidehiiM upayeme maryaadaaM naama tasyaamasya jaGYe . R^ichaH .. \SC.. %\EN{0010900231}R^ichaH khalvaa.ngeyiiM upayeme sudevaaM naama tasyaaM putramajanayad.h R^iksham.h .. \SC.. %\EN{0010900241}R^ikshaH khalu takshaka duhitaraM upayeme jvaalaaM naama tasyaaM putraM matinaaraM naamotpaadayaamaasa .. \SC.. %\EN{0010900251}matinaaraH khalu sarasvatyaaM dvaadasha vaarshhikaM satramaajahaara .. \SC.. %\EN{0010900261}nivR^itte cha satre sarasvatyabhigamya taM bhartaaraM varayaamaasa tasyaaM putramajanayat.h ta.nsuM naama .. \SC.. %\EN{0010900271}atraanuva.nsho bhavati .. \SC.. \EN{0010900281}ta.nsuM sarasvatii putraM matinaaraad.h ajiijanat.h . \EN{0010900283}ilinaM janayaamaasa kaalindyaaM ta.nsuraatmajam.h .. \SC.. %\EN{0010900291}ilinastu ratha.ntaryaaM duHshhantaadyaan.h paJNcha putraan.h ajanayat.h .. \SC.. %\EN{0010900301}duHshhantaH khalu vishvaamitra duhitaraM shakuntalaaM naamopayeme tasyaamasya jaGYe bharataH tatra shlokau bhavataH .. \SC.. \EN{0010900311}maataa bhastraa pituH putro yena jaataH saiva saH . \EN{0010900313}bharasva putraM duHshhanta maa.avama.nsthaaH shakuntalaam.h .. \SC.. \EN{0010900321}reto dhaaH putronnayati nara deva yama kshayaat.h . \EN{0010900323}tvaM chaasya dhaataa garbhasya satyaamaaha shakuntalaa .. \SC.. %\EN{0010900331}tato.asya bharatatvam.h .. \SC.. %\EN{0010900341}bharataH khalu kaasheyiiM upayeme saarvaseniiM sunandaaM naama tasyaamasya jaGYe bhumanyuH .. \SC.. %q \hash %\EN{0010900351}bhumanyuH khalu daashaarhiiM upayeme jayaaM naama tasyaamasya jaGYe suhotraH .. \SC.. %\EN{0010900361}suhotraH khalvikshvaaku kanyaaM upayeme suvarNaaM naama tasyaamasya jaGYe hastii yaidaM haastina puraM maapayaamaasa etad.h asya haastina puratvam.h .. \SC.. %\EN{0010900371}hastii khalu traigartiiM upayeme yasho dharaaM naama tasyaamasya jaGYe vikuNThanaH .. \SC.. %\EN{0010900381}vikuNThanaH khalu daashaarhiiM upayeme sudevaaM naama tasyaamasya jaGYe ajamiiDhaH .. \SC.. %\EN{0010900391}ajamiiDhasya chaturvi.nshaM putra shataM babhuuva kaikeyyaaM naagaayaaM gaandharyaaM vimalaayaaM R^ikshaayaaM cheti pR^ithak.h pR^ithag.h va.nsha karaa nR^ipatayaH tatra va.nsha karaH saMvaraNaH .. \SC.. %\EN{0010900401}saMvaraNaH khalu vaivasvatiiM tapatiiM naamopayeme tasyaamasya jaGYe kuruH .. \SC.. %\EN{0010900411}kuruH khalu daashaarhiiM upayeme shubhaa.ngiiM naama tasyaamasya jaGYe viDuurathaH .. \SC.. %\EN{0010900421}viDuurathastu maagadhiiM upayeme saMpriyaaM naama tasyaamasya jaGYe arugvaan.h naama .. \SC.. %\EN{0010900431}arugvaan.h khalu maagadhiiM upayeme amR^itaaM naama tasyaamasya jaGYe parikshit.h .. \SC.. %\EN{0010900441}parikshit.h khalu baahudaaM upayeme suyashaaM naama tasyaamasya jaGYe bhiima senaH .. \SC.. %\EN{0010900451}bhiima senaH khalu kaikeyiiM upayeme sukumaariiM naama tasyaamasya jaGYe paryashravaaH yamaahuH pratiipaM naama .. \SC.. %\EN{0010900461}pratiipaH khalu shaibyaaM upayeme sunanddaaM naama tasyaaM putraan.h utpaadayaamaasa devaapiM sha.ntanuM baahliikaM cheti .. \SC.. %\EN{0010900471}devaapiH khalu baalaivaaraNyaM pravivesha sha.ntanustu mahii paalo.abhavat.h atraanuva.nsho bhavati .. \SC.. \EN{0010900481}yaM yaM karaabhyaaM spR^ishati jiirNaM sa sukhamashnute . \EN{0010900483}punaryuvaa cha bhavati tasmaat.h taM sha.ntanuM viduH .. \SC.. %\EN{0010900491}tad.h asya sha.ntanutvam.h .. \SC.. %\EN{0010900501}sha.ntanuH khalu ganaaM bhaagiirathiiM upayeme tasyaamasya jaGYe deva vrataH yamaahurbhiishhmaiti .. \SC.. %\EN{0010900511}bhiishhmaH khalu pituH priya chikiirshhayaa satyavatiiM udavahan.h maataraM yaamaahurgandha kaalii iti .. \SC.. %\EN{0010900521}tasyaaM kaaniino garbhaH paraasharaad.h dvaipaayanaH tasyaameva sha.ntanordvau putro babhuuvatuH chitraa.ngado vichitra viiryashcha .. \SC.. %\EN{0010900531}tayorapraapta yauvanaiva chitraa.ngado gandharveNa hataH vichitra viiryastu raajaa samabhavat.h .. \SC.. %\EN{0010900541}vichitra viiryaH khalu kausalyaatmaje aMbikaa.aMbaalike kaashi raaja duhitaraavupayeme .. \SC.. %\EN{0010900551}vichitra viiryastvanapatyaiva videhatvaM praaptaH .. \SC.. %\EN{0010900561}tataH satyavatii chintayaamaasa dauHshhanto va.nshochchhidyate iti .. \SC.. %\EN{0010900571}saa dvaipaayanaM R^ishhiM chintayaamaasa .. \SC.. %\EN{0010900581}sa tasyaaH purataH sthitaH kiM karavaaNi iti .. \SC.. %\EN{0010900591}saa taM uvaacha bhraataa tavaanapatyaiva svaryaato vichitra viiryaH saadhvapatyaM tasyotpaadayeti .. \SC.. %\EN{0010900601}sa paramityuktvaa triin.h putraan.h utpaadayaamaasa dhR^itaraashhTraM paaNDuM viduraM cheti .. \SC.. %\EN{0010900611}tatra dhR^itaraashhTrasya raaGYaH putra shataM babhuuva gaandhaaryaaM vara daanaad.h dvaipaayanasya .. \SC.. %\EN{0010900621}teshhaaM dhR^itaraashhTrasya putraaNaaM chatvaaraH pradhaanaa babhuuvurduryodhano duHshaasano vikarNashchitra seneti .. \SC.. %\EN{0010900631}paaNDostu dve bhaarye babhuuvatuH kuntii maadrii chetyubhe strii ratne .. \SC.. %\EN{0010900641}atha paaNDurmR^igayaaM charan.h maithuna gataM R^ishhimapashyan.h mR^igyaaM vartamaanaM tathaivaapluta manaa.a.asaadita kaama rasamatR^iptaM baaNenaabhijaghaana .. \SC.. %\EN{0010900651}sa baaNa viddhovaacha paaNDuM charataa dharmamiyaM yena tvayaa.abhiGYena kaama rasasyaahamanavaapta kaama raso.abhihatastasmaat.h tvamapyetaamavasthaamaasaadyaanavaapta kaama rasaH paJNchatvamaapsyasi kshiprameveti .. \SC.. %\EN{0010900661}sa vivarNa ruupaH paaNDuH shaapaM pariharamaaNo nopaasarpata bhaarye .. \SC.. %\EN{0010900671}vaakyaM chovaacha sva chaapalyaad.h idaM praaptavaan.h ahaM shR^iNomi cha naanapatyasya lokaa santi iti .. \SC.. %\EN{0010900681}saa tvaM mad.h arthe putraan.h utpaadayeti kuntiiM uvaacha .. \SC.. %\EN{0010900691}saa tatra putraan.h utpaadayaamaasa dharmaad.h yudhishhThiraM maarutaad.h bhiima senaM shakraad.h arjunamiti .. \SC.. %\EN{0010900701}sa taaM hR^ishhTa ruupaH paaNDuruvaacha iyaM te sapatnyanapatyaa saadhvasyaamapatyaM utpaadyataamiti .. \SC.. %\EN{0010900711}saivamastvityuktaH kuntyaa .. \SC.. %\EN{0010900721}tato maadryaamashvibhyaaM nakula sahadevaavutpaaditau .. \SC.. %\EN{0010900731}maadriiM khalvala.nkR^itaaM dR^ishhTvaa paaNDurbhaavaM chakre .. \SC.. %\EN{0010900741}sa taaM spR^ishhTvaiva videhatvaM praaptaH .. \SC.. %\EN{0010900751}tatrainaM chitaasthaM maadrii samanvaaruroha .. \SC.. %\EN{0010900761}uvaacha kuntiiM yamayoraaryayaa.apramattayaa bhavitavyamiti .. \SC.. %\EN{0010900771}tataste paJNcha paaNDavaaH kuntyaa sahitaa haastina puramaaniiya taapasairbhiishhmasya vidurasya cha niveditaaH .. \SC.. %\EN{0010900781}tatraapi jatu gR^ihe dagdhuM samaarabdhaa na shakitaa vidura mantritena .. \SC.. %\EN{0010900791}tatashcha hiDiMbamantaraa hatvaika chakraaM gataaH .. \SC.. %\EN{0010900801}tasyaamapyeka chakraayaaM bakaM naama raakshasaM hatvaa paaJNchaala nagaramabhigataaH .. \SC.. %\EN{0010900811}tasmaad.h draupadiiM bhaaryaamavindan.h sva vishhayaM chaajagmuH kushalinaH .. \SC.. %\EN{0010900821}putraa.nshchotpaadayaamaasuH prativindhyaM yudhishhThiraH suta somaM vR^ikodaraH shruta kiirtimarjunaH shataaniikaM nakulaH shruta karmaaNaM sahadeveti .. \SC.. %\EN{0010900831}yudhishhThirastu go vaasanasya shaibyasya devikaaM naama kanyaaM svayaM vare lebhe tasyaaM putraM janayaamaasa yaudheyaM naama .. \SC.. %\EN{0010900841}bhiimaseno.api kaashyaaM bala dharaaM naamopayeme viirya shulkaaM tasyaaM putraM sarvagaM naamotpaadayaamaasa .. \SC.. %\EN{0010900851}arjunaH khalu dvaaravatiiM gatvaa bhaginiiM vaasudevasya subhadraaM naama bhaaryaaM udavahat.h tasyaaM putramabhimanyuM naama janayaamaasa .. \SC.. %\EN{0010900861}nakulastu chaidyaaM kareNuvatiiM naama bhaaryaaM udavahat.h tasyaaM putraM niramitraM naamaajanayat.h .. \SC.. %\EN{0010900871}sahadevo.api maadriimeva svayaM vare vijayaaM naamopayeme tasyaaM putramajanayat.h suhotraM naama .. \SC.. %\EN{0010900881}bhiima senastu puurvameva hiDiMbaayaaM raakshasyaaM ghaTotkachaM naama putraM janayaamaasa .. \SC.. %\EN{0010900891}ityetaikaadasha paaNDavaanaaM putraaH .. \SC.. %\EN{0010900901}viraaTasya duhitaraM uttaraaM naamaabhimanyurupayeme tasyaamasya paraasurgarbho.ajaayata .. \SC.. %\EN{0010900911}taM utsa.ngena pratijagraaha pR^ithaa niyogaat.h purushhottamasya vaasudevasya . %\EN{0010900913}shhaaNmaasikaM garbhamahamenaM jiivayishhyaami iti .. \SC.. %\EN{0010900921}sa.njiivayitvaa chainaM uvaacha parikshiiNe kule jaato bhavatvayaM parikshin.h naameti .. \SC.. %\EN{0010900931}parikshit.h tu khalu maadravatiiM naamopayeme tasyaamasya janamejayaH .. \SC.. %\EN{0010900941}janamejayaat.h tu vapushhTamaayaaM dvau putrau shataaniikaH sha.nkushcha .. \SC.. %\EN{0010900951}shataaniikastu khalu vaidehiiM upayeme tasyaamasya jaGYe putro.ashvamedha dattaH .. \SC.. \EN{0010900961}ityeshha puurorva.nshastu paaNDavaanaaM cha kiirtitaH . \EN{0010900963}puurorva.nshamimaM shrutvaa sarva paapaiH pramuchyate .. \SC.. (iti)\medskip\hrule\medskip %96 \EN{0010910011}ikshvaaku va.nsha prabhavo raajaa.a.asiit.h pR^ithivii patiH . {v} \EN{0010910013}mahaabhishhaiti khyaataH satya vaak.h satya vikramaH .. \SC.. \EN{0010910021}so.ashva medha sahasreNa vaajapeya shatena cha . \EN{0010910023}toshhayaamaasa devendraM svargaM lebhe tataH prabhuH .. \SC.. \EN{0010910031}tataH kadaachid.h brahmaaNaM upaasaaM chakrire suraaH . \EN{0010910033}tatra raaja R^ishhayo . aasan.h sa cha raajaa mahaabhishhaH .. \SC.. \hash \EN{0010910041}atha ga.ngaa sarit.h shreshhThaa samupaayaat.h pitaamaham.h . \EN{0010910043}tasyaa vaasaH samudbhuutaM maarutena shashi prabham.h .. \SC.. \EN{0010910051}tato.abhavan.h sura gaNaaH sahasaa.avaan.h mukhaastadaa . \EN{0010910053}mahaabhishhastu raaja R^ishhirasha.nko dR^ishhTavaan.h nadiim.h .. \SC.. \EN{0010910061}apadhyaato bhagavataa brahmaNaa sa mahaabhishhaH . \EN{0010910063}uktashcha jaato martyeshhu punarlokaan.h avaapsyasi .. \SC.. \EN{0010910071}sa chintayitvaa nR^i patirnR^ipaan.h sarvaa.nstapo dhanaan.h . \EN{0010910073}pratiipaM rochayaamaasa pitaraM bhuuri varchasam.h .. \SC.. \EN{0010910081}mahaabhishhaM tu taM dR^ishhTvaa nadii dhairyaachchyutaM nR^ipam.h . \EN{0010910083}tameva manasaa.adhyaayaM upaavartat.h sarid.h varaa .. \SC.. \EN{0010910091}saa tu vidhvasta vapushhaH kashmalaabhihata ojasaH . \EN{0010910093}dadarsha pathi gachchhantii vasuun.h devaan.h diva okasaH .. \SC.. \EN{0010910101}tathaa ruupaa.nshcha taan.h dR^ishhTvaa paprachchha saritaaM varaa . \EN{0010910103}kimidaM nashhTa ruupaaH stha kachchit.h kshemaM diva okasaam.h .. \SC.. \EN{0010910111}taaM uuchurvasavo devaaH shaptaaH smo vai mahaa nadi . \EN{0010910113}alpe aparaadhe samraMbhaad.h vasishhThena mahaatmanaa .. \SC.. \EN{0010910121}vimuuDhaa hi vayaM sarve prachchhannaM R^ishhi sattamam.h . \EN{0010910123}sa.ndhyaaM vasishhThamaasiinaM tamatyabhisR^itaaH puraa .. \SC.. \EN{0010910131}tena kopaad.h vayaM shaptaa yonau saMbhavateti ha . \EN{0010910133}na shakyamanyathaa kartuM yad.h uktaM brahma vaadinaa .. \SC.. \EN{0010910141}tvaM tasmaan.h maanushhii bhuutvaa suushhva putraan.h vasuun.h bhuvi . \EN{0010910143}na maanushhiiNaaM jaTharaM pravishemaashubhaM vayam.h .. \SC.. \EN{0010910151}ityuktaa taan.h vasuun.h ga.ngaa tathetyuktvaa.abraviid.h idam.h . \EN{0010910153}martyeshhu purushha shreshhThaH ko vaH kartaa bhavishhyati .. \SC.. \EN{0010910161}pratiipasya suto raajaa sha.ntanurnaama dhaarmikaH . {vasavah} \EN{0010910163}bhavitaa maanushhe loke sa naH kartaa bhavishhyati .. \SC.. \EN{0010910171}mamaapyevaM mataM devaa yathaavad.h ata maa.anaghaaH . {ga.ngaa} \EN{0010910173}priyaM tasya karishhyaami yushhmaakaM chaitad.h iipshitam.h .. \SC.. \EN{0010910181}jaataan.h kumaaraan.h svaan.h apsu praksheptuM vai tvamarhasi . {vasavah} \EN{0010910183}yathaa nachira kaalaM no nishhkR^itiH syaat.h tri lokage .. \SC.. \EN{0010910191}evametat.h karishhyaami putrastasya vidhiiyataam.h . {g} \EN{0010910193}naasya moghaH sa.ngamaH syaat.h putra hetormayaa saha .. \SC.. \EN{0010910201}turiiyaardhaM pradaasyaamo viiryasyaikaikasho vayam.h . {vasavah} \EN{0010910203}tena viiryeNa putraste bhavitaa tasya chepsitaH .. \SC.. \EN{0010910211}na saMpatsyati martyeshhu punastasya tu sa.ntatiH . \EN{0010910213}tasmaad.h aputraH putraste bhavishhyati sa viiryavaan.h .. \SC.. \EN{0010910221}evaM te samayaM kR^itvaa ga.ngayaa vasavaH saha . {v} \EN{0010910223}jagmuH prahR^ishhTa manaso yathaa sa.nkalpamaJNjasaa .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0010920011}tataH pratiipo raajaa sa sarva bhuuta hite rataH . {v} \EN{0010920013}nishhasaada samaa bahviirga.ngaa tiira gato japan.h .. \SC.. \EN{0010920021}tasya ruupa guNopetaa ga.ngaa shriiriva ruupiNii . \EN{0010920023}uttiirya salilaat.h tasmaal lobhaniiyatamaakR^itiH .. \SC.. \EN{0010920031}adhiiyaanasya raaja R^ishherdivya ruupaa manasvinii . \EN{0010920033}dakshiNaM shaala sa.nkaashaM uuruM bheje shubhaananaa .. \SC.. \EN{0010920041}pratiipastu mahii paalastaaM uvaacha manasviniim.h . \EN{0010920043}karavaaNi kiM te kalyaaNi priyaM yat.h te abhikaa.nkshitam.h .. \SC.. \EN{0019250051}tvaamahaM kaamaye raajan.h kuru shreshhTha bhajasva maam.h . {shhtrii} \EN{0010920053}tyaagaH kaamavatiinaaM hi striiNaaM sadbhirvigarhitaH .. \SC.. \EN{0010920061}naahaM para striyaM kaamaad.h gachchheyaM vara varNini . {pr} \EN{0010920063}na chaasavarNaaM kalyaaNi dharmyaM tad.h viddhi me vratam.h .. \SC.. \EN{0010920071}naashreyasyasmi naagamyaa na vaktavyaa cha karhichit.h . {shhtrii} \EN{0010920073}bhaja mmaaM bhajamaanaaM tvaM raajan.h kanyaaM vara striyam.h .. \SC.. \EN{0010920081}mayaa.ativR^ittametat.h te yan.h maaM chodayasi priyam.h . {pr} \EN{0010920083}anyathaa pratipannaM maaM naashayed.h dharma viplavaH .. \SC.. \EN{0010920091}praapya dakshiNaM uuruM me tvamaashlishhTaa varaa.ngane . \EN{0010920093}apatyaanaaM snushhaaNaaM cha bhiiru viddhyetad.h aasanam.h .. \SC.. \EN{0010920101}savyataH kaaminii bhaagastvayaa sa cha vivarjitaH . \EN{0010920103}tasmaad.h ahaM naacharishhye tvayi kaamaM varaa.ngane .. \SC.. \EN{0010920111}snushhaa me bhava kalyaaNi putraarthe tvaaM vR^iNomyaham.h . \EN{0010920113}snushhaa.apekshaM hi vaamoru tvamaagamya samaashritaa .. \SC.. \EN{0010920121}evamapyastu dharmaGYa samyujyeyaM sutena te . {shhtrii} \EN{0010920123}tvad.h bhaktyaiva bhajishhyaami prakhyaataM bhaarataM kulam.h .. \SC.. \EN{0010920131}pR^ithivyaaM paarthivaa ye cha teshhaaM yuuyaM paraayaNam.h . \EN{0010920133}guNaa na hi mayaa shakyaa vaktuM varshha shatairapi . \EN{0010920135}kulasya ye vaH prathitaastat.h saadhutvamanuttamam.h .. \SC.. \EN{0010920141}sa me naabhijanaGYaH syaad.h aachareyaM cha yad.h vibho . \EN{0010920143}tat.h sarvameva putraste na miimaa.nseta karhichit.h .. \SC.. \EN{0010920151}evaM vasantii putre te vardhayishhyaamyahaM priyam.h . \EN{0010920153}putraiH puNyaiH priyaishchaapi svargaM praapsyati te sutaH .. \SC.. \EN{0010920161}tathetyuktvaa tu saa raaja.nstatraivaantaradhiiyata . {v} \EN{0010920163}putra janma pratiiksha.nstu sa raajaa tad.h adhaarayat.h .. \SC.. \EN{0010920171}etasminn.h eva kaale tu pratiipaH kshatriya R^ishhabhaH . \EN{0010920173}tapastepe sutasyaarthe sabhaaryaH kuru nandana .. \SC.. \EN{0010920181}tayoH samabhavat.h putro vR^iddhayoH sa mahaabhishhaH . \EN{0010920183}shaantasya jaGYe sa.ntaanastasmaad.h aasiit.h sa sha.ntanuH .. \SC.. \EN{0010920191}sa.nsmara.nshchaakshayaam.h.N llokaan.h vijitaan.h svena karmaNaa . \EN{0010920193}puNya karmakR^id.h evaasiit.h sha.ntanuH kuru sa.nttama .. \SC.. \EN{0010920201}pratiipaH sha.ntanuM putraM yauvanasthaM tato.anvashaat.h . \EN{0010920203}puraa maaM strii samabhyaagaat.h sha.ntano bhuutaye tava .. \SC.. \EN{0010920211}tvaamaavrajed.h yadi rahaH saa putra vara varNinii . \EN{0010920213}kaamayaanaa.abhiruupaaDhyaa divyaa strii putra kaamyayaa . \EN{0010920215}saa tvayaa naanuyoktavyaa kaa.asi kasyaasi vaa.a.ngane .. \SC.. \EN{0010920221}yachcha kuryaan.h na tat.h kaaryaM prashhTavyaa saa tvayaa.anagha . \EN{0010920223}manniyogaad.h bhajantiiM taaM bhajethetyuvaacha tam.h .. \SC.. \EN{0010920231}evaM sa.ndishya tanayaM pratiipaH sha.ntanuM tadaa . \EN{0010920233}sve cha raajye abhishhichyainaM vanaM raajaa vivesha ha .. \SC.. \EN{0010920241}sa raajaa sha.ntanurdhiimaan.h khyaataH pR^ithvyaaM dhanurdharaH . \EN{0010920243}babhuuva mR^igayaa shiilaH satataM vana gocharaH .. \SC.. \EN{0010920251}sa mR^igaan.h mahishhaa.nshchaiva vinighnan.h raaja sattamaH . \EN{0010920253}ga.ngaamanuchachaaraikaH siddha chaaraNa sevitaam.h .. \SC.. \EN{0010920261}sa kadaachin.h mahaa raaja dadarsha parama striyam.h . \EN{0010920263}jaajvalyamaanaaM vapushhaa saakshaat.h padmaamiva shriyam.h .. \SC.. \EN{0010920271}sarvaanavadyaaM sudatiiM divyaabharaNa bhuushhitaam.h . \EN{0010920273}suukshmaaMbara dharaamekaaM padmodara sama prabhaam.h .. \SC.. \EN{0010920281}taaM dR^ishhTvaa hR^ishhTa romaa.abhuud.h vismito ruupa saMpadaa . \EN{0010920283}pibann.h iva cha netraabhyaaM naatR^ipyata naraadhipaH .. \SC.. \EN{0010920291}saa cha dR^ishhTvaiva raajaanaM vicharantaM mahaa dyutim.h . \EN{0010920293}snehaad.h aagata sauhaardaa naatR^ipyata vilaasinii .. \SC.. \EN{0010920301}taaM uvaacha tato raajaa saantvayan.h shlakshNayaa giraa . \EN{0010920303}devii vaa daanavii vaa tvaM gandharvii yadi vaa.apsaraaH .. \SC.. \EN{0010920311}yakshii vaa pannagii vaa.api maanushhii vaa sumadhyame . \EN{0010920313}yaa vaa tvaM sura garbhaabhe bhaaryaa me bhava shobhane .. \SC.. \EN{0010920321}etat.h shrutvaa vacho raaGYaH sasmitaM mR^idu valgu cha . \EN{0010920323}vasuunaaM samayaM smR^itvaa.abhyagachchhad.h aninditaa .. \SC.. \hash \EN{0010920331}uvaacha chaiva raaGYaH saa hlaadayantii mano giraa . \EN{0010920333}bhavishhyaami mahii paala mahishhii te vashaanugaa .. \SC.. \EN{0010920341}yat.h tu kuryaamahaM raajan.h shubhaM vaa yadi vaa.ashubham.h . \EN{0010920343}na tad.h vaarayitavyaa.asmi na vaktavyaa tathaa.apriyam.h .. \SC.. \EN{0010920351}evaM hi vartamaane ahaM tvayi vatsyaami paarthiva . \EN{0010920353}vaaritaa vipriyaM choktaa tyajeyaM tvaamasa.nshayam.h .. \SC.. \EN{0010920361}tatheti raaGYaa saa tu uktaa tadaa bharata sattama . \hash \EN{0010920363}praharshhamatulaM lebhe praapya taM paarthivottamam.h .. \SC.. \EN{0010920371}aasaadya sha.ntanustaaM cha bubhuje kaamato vashii . \EN{0010920373}na prashhTavyeti manvaano na sa taaM ki.nchid.h uuchivaan.h .. \SC.. \EN{0010920381}sa tasyaaH shiila vR^ittena ruupodaarya guNena cha . \EN{0010920383}upachaareNa cha rahastutoshha jagatii patiH .. \SC.. \EN{0010920391}divya ruupaa hi saa devii ga.ngaa tri pathagaa nadii . \EN{0010920393}maanushhaM vigrahaM shriimat.h kR^itvaa saa vara varNinii .. \SC.. \EN{0010920401}bhaagyopanata kaamasya bhaaryevopasthitaa.abhavat.h . \EN{0010920403}sha.ntano raaja si.nhasya deva raaja sama dyuteH .. \SC.. \EN{0010920411}saMbhoga sneha chaaturyairhaava laasyairmano haraiH . \EN{0010920413}raajaanaM ramayaamaasa yathaa reme tathaiva saH .. \SC.. \EN{0010920421}sa raajaa rati saktatvaad.h uttama strii guNairhR^itaH . \EN{0010920423}saMvatsaraan.h R^ituun.h maasaan.h na bubodha bahuun.h gataan.h .. \SC.. \EN{0010920431}ramamaaNastayaa saardhaM yathaa kaamaM janeshvaraH . \EN{0010920433}ashhTaavajanayat.h putraa.nstasyaamamara varNinaH .. \SC.. \EN{0010920441}jaataM jaataM cha saa putraM kshipatyaMbhasi bhaarata . \EN{0010920443}priiNaami tvaa.ahamityuktvaa ga.ngaa srotasyamajjayat.h .. \SC.. \EN{0010920451}tasya tan.h na priyaM raaGYaH sha.ntanorabhavat.h tadaa . \EN{0010920453}na cha taaM ki.nchanovaacha tyaagaad.h bhiito mahii patiH .. \SC.. \EN{0010920461}atha taamashhTame putre jaate prahasitaamiva . \EN{0010920463}uvaacha raajaa duHkhaartaH pariipsan.h putramaatmanaH .. \SC.. \EN{0010920471}maa vadhiiH kaa.asi kasyaasi kiM hi.nsasi sutaan.h iti . \EN{0010920473}putraghni sumahat.h paapaM maa praapastishhTha garhite .. \SC.. \EN{0010920481}putra kaama na te hanmi putraM putravataaM vara . {shhtrii} \EN{0010920483}jiirNastu mama vaaso.ayaM yathaa sa samayaH kR^itaH .. \SC.. \EN{0010920491}ahaM ga.ngaa jahnu sutaa maharshhi gaNa sevitaa . \EN{0010920493}deva kaaryaartha siddhyarthaM ushhiTaa.ahaM tvayaa saha .. \SC.. \EN{0010920501}ashhTame vasavo devaa mahaa bhaagaa mahaa ojasaH . \EN{0010920503}vasishhTha shaapa doshheNa maanushhatvaM upaagataaH .. \SC.. \EN{0010920511}teshhaaM janayitaa naanyastvad.h R^ite bhuvi vidyate . \EN{0010920513}madvidhaa maanushhii dhaatrii na chaivaasti iha kaachana .. \SC.. \EN{0010920521}tasmaat.h tajjananii hetormaanushhatvaM upaagataa . \EN{0010920523}janayitvaa vasuun.h ashhTau jitaa lokaastvayaa.akshayaaH .. \SC.. \EN{0010920531}devaanaaM samayastveshha vasuunaaM sa.nshruto mayaa . \EN{0010920533}jaataM jaataM mokshayishhye janmato maanushhaad.h iti .. \SC.. \EN{0010920541}tat.h te shaapaad.h vinirmuktaa.a.apavasya mahaatmanaH . \EN{0010920543}svasti te astu gamishhyaami putraM paahi mahaa vratam.h .. \SC.. \EN{0010920551}eshha paryaaya vaaso me vasuunaaM sa.nnidhau kR^itaH . \EN{0010920553}mat.h prasuutaM vijaaniihi ga.ngaa dattamimaM sutam.h .. \SC.. (iti)\medskip\hrule\medskip %55 \EN{0010930011}aapavo naama ko nveshha vasuunaaM kiM cha dushhkR^itam.h . {za.ntanu} \EN{0010930013}yasyaabhishaapaat.h te sarve maanushhiiM tanumaagataaH .. \SC.. \EN{0010930021}anena cha kumaareNa ga.ngaa dattena kiM kR^itam.h . \EN{0010930023}yasya chaiva kR^itenaayaM maanushheshhu nivatsyati .. \SC.. \EN{0010930031}iishaanaaH sarva lokasya vasavaste cha vai kR^itam.h . \EN{0010930033}maanushheshhu udapadyanta tan.h mamaachakshva jaahnavi .. \SC.. \EN{0010930041}saivaM uktaa tato ga.ngaa raajaanamidamabraviit.h . {v} \EN{0010930043}bhartaaraM jaahnavii devii sha.ntanuM purushha R^ishhabham.h .. \SC.. \EN{0010930051}yaM lebhe varuNaH putraM puraa bharata sattama . \EN{0010930053}vasishhTho naama sa muniH khyaataapavaityuta .. \SC.. \hash \EN{0010930061}tasyaashrama padaM puNyaM mR^iga pakshi gaNaanvitam.h . \EN{0010930063}meroH paarshve nagendrasya sarva R^itu kusumaavR^itam.h .. \SC.. \EN{0010930071}sa vaaruNistapastepe tasmin.h bharata sattama . \EN{0010930073}vane puNya kR^itaaM shreshhThaH svaadu muula phalodake .. \SC.. \EN{0010930081}dakshasya duhitaa yaa tu surabhii ityatigarvitaa . \EN{0010930083}gaaM prajaataa tu saa devii kashyapaad.h bharata R^ishhabha .. \SC.. \EN{0010930091}anugrahaarthaM jagataH sarva kaama dughaaM varaam.h . \EN{0010930093}taaM lebhe gaaM tu dharmaatmaa homa dhenuM sa vaaruNiH .. \SC.. \EN{0010930101}saa tasmi.nstaapasaaraNye vasantii muni sevite . \EN{0010930103}chachaara ramye dharmye cha gaurapeta bhayaa tadaa .. \SC.. \EN{0010930111}atha tad.h vanamaajagmuH kadaachid.h bharata R^ishhabha . \EN{0010930113}pR^ithvaadyaa vasavaH sarve deva deva R^ishhi sevitam.h .. \SC.. \EN{0010930121}te sadaaraa vanaM tachcha vyacharanta samantataH . \EN{0010930123}remire ramaNiiyeshhu parvateshhu vaneshhu cha .. \SC.. \EN{0010930131}tatraikasya tu bhaaryaa vai vasorvaasava vikrama . \EN{0010930133}saa charantii vane tasmin.h gaaM dadarsha sumadhyamaa . \EN{0010930135}yaa saa vasishhThasya muneH sarva kaama dhug.h uttamaa .. \SC.. \EN{0010930141}saa vismaya samaavishhTaa shiila draviNa saMpadaa . \EN{0010930143}dive vai darshayaamaasa taaM gaaM go vR^ishhabhekshaNa .. \SC.. \EN{0010930151}svaapiinaaM cha sudogdhriiM cha suvaaladhi mukhaaM shubhaam.h . \EN{0010930153}upapannaaM guNaiH sarvaiH shiilenaanuttamena cha .. \SC.. \EN{0010930161}evaM guNa samaayuktaaM vasave vasu nandinii . \EN{0010930163}darshayaamaasa raajendra puraa paurava nandana .. \SC.. \EN{0010930171}dyaustadaa taaM tu dR^ishhTvaiva gaaM gajendrendra vikrama . \EN{0010930173}uvaacha raaja.nstaaM deviiM tasyaa ruupa guNaan.h vadan.h .. \SC.. \EN{0010930181}eshhaa gauruttamaa devi vaaruNerasitekshaNe . \EN{0010930183}R^ishhestasya varaarohe yasyedaM vanaM uttamam.h .. \SC.. \EN{0010930191}asyaaH kshiiraM piben.h martyaH svaadu yo vai sumadhyame . \EN{0010930193}dasha varshha sahasraaNi sa jiivet.h sthira yauvanaH .. \SC.. \EN{0010930201}etat.h shrutvaa tu saa devii nR^ipottama sumadhyamaa . \EN{0010930203}taM uvaachaanavadyaa.ngii bhartaaraM diipta tejasam.h .. \SC.. \EN{0010930211}asti me maanushhe loke nara devaatmajaa sakhii . \EN{0010930213}naamnaa jinavatii naama ruupa yauvana shaalinii .. \SC.. \EN{0010930221}ushiinarasya raaja R^ishheH satya sa.ndhasya dhiimataH . \EN{0010930223}duhitaa prathitaa loke maanushhe ruupa saMpadaa .. \SC.. \EN{0010930231}tasyaa hetormahaa bhaaga savatsaaM gaaM mamepsitaam.h . \EN{0010930233}aanayasvaamara shreshhTha tvaritaM puNya vardhana .. \SC.. \EN{0010930241}yaavad.h asyaaH payaH piitvaa saa sakhii mama maanada . \EN{0010930243}maanushheshhu bhavatvekaa jaraa roga vivarjitaa .. \SC.. \EN{0010930251}etan.h mama mahaa bhaaga kartumarhasyanindita . \EN{0010930253}priyaM priyataraM hyasmaan.h naasi me anyat.h katha.nchana .. \SC.. \EN{0010930261}etat.h shrutvaa vachastasyaa devyaaH priya chikiirshhayaa . \EN{0010930263}pR^ithvaadyairbhraatR^ibhiH saardhaM dyaustadaa taaM jahaara gaam.h .. \SC.. \EN{0010930271}tayaa kamala patraakshyaa niyukto dyaustadaa nR^ipaH . \EN{0010930273}R^ishhestasya tapastiivraM na shashaaka niriikshitum.h . \EN{0010930275}hR^itaa gauH saa tadaa tena prapaatastu na tarkitaH .. \SC.. \EN{0010930281}athaashrama padaM praaptaH phalaanyaadaaya vaaruNiH . \EN{0010930283}na chaapashyata gaaM tatra savatsaaM kaananottame .. \SC.. \EN{0010930291}tataH sa mR^igayaamaasa vane tasmi.nstapo dhanaH . \EN{0010930293}naadhyagachchhachcha mR^igaya.nstaaM gaaM munirudaara dhiiH .. \SC.. \EN{0010930301}GYaatvaa tathaa.apaniitaaM taaM vasubhirdivya darshanaH . \EN{0010930303}yayau krodha vashaM sadyaH shashaapa cha vasuu.nstadaa .. \SC.. \EN{0010930311}yasmaan.h me vasavo jahrurgaaM vai dogdhriiM suvaaladhim.h . \EN{0010930313}tasmaat.h sarve janishhyanti maanushheshhu na sa.nshayaH .. \SC.. \EN{0010930321}evaM shashaapa bhagavaan.h vasuu.nstaan.h muni sattamaH . \EN{0010930323}vashaM kopasya saMpraaptaapavo bharata R^ishhabha .. \SC.. \EN{0010930331}shaptvaa cha taan.h mahaa bhaagastapasyeva mano dadhe . \EN{0010930333}evaM sa shaptavaan.h raajan.h vasuun.h ashhTau tapo dhanaH . \EN{0010930335}mahaa prabhaavo brahma R^ishhirdevaan.h roshha samanvitaH .. \SC.. \EN{0010930341}athaashrama padaM praapya taM sma bhuuyo mahaatmanaH . \EN{0010930343}shaptaaH smaiti jaananta R^ishhiM taM upachakramuH .. \SC.. \EN{0010930351}prasaadayantastaM R^ishhiM vasavaH paarthiva R^ishhabha . \hash \EN{0010930353}na lebhire cha tasmaat.h te prasaadaM R^ishhi sattamaat.h . \EN{0010930355}aapavaat.h purushha vyaaghra sarva dharma vishaaradaat.h .. \SC.. \EN{0010930361}uvaacha cha sa dharmaatmaa sapta yuuyaM dharaadayaH . \EN{0010930363}anusaMvatsaraat.h shaapa mokshaM vai samavaapsyatha .. \SC.. \EN{0010930371}ayaM tu yat.h kR^ite yuuyaM mayaa shaptaaH sa vatsyati . \EN{0010930373}dyaustadaa maanushhe loke diirgha kaalaM sva karmaNaa .. \SC.. \EN{0010930381}naanR^itaM tachchikiirshhaami yushhmaan.h kruddho yad.h abruvam.h . \EN{0010930383}na prajaasyati chaapyeshha maanushheshhu mahaa manaaH .. \SC.. \EN{0010930391}bhavishhyati cha dharmaatmaa sarva shaastra vishaaradaH . \EN{0010930393}pituH priya hite yuktaH strii bhogaan.h varjayishhyati . \EN{0010930395}evaM uktvaa vasuun.h sarvaan.h jagaama bhagavaan.h R^ishhiH .. \SC.. \EN{0010930401}tato maaM upajagmuste samastaa vasavastadaa . \EN{0010930403}ayaachanta cha maaM raajan.h varaM sa cha mayaa kR^itaH . \EN{0010930405}jaataan.h jaataan.h prakshipaasmaan.h svayaM ga.nge tvamaMbhasi .. \SC.. \EN{0010930411}evaM teshhaamahaM samyak.h shaptaanaaM raaja sattama . \EN{0010930413}mokshaarthaM maanushhaal lokaad.h yathaavat.h kR^itavatyaham.h .. \SC.. \EN{0010930421}ayaM shaapaad.h R^ishhestasyaikaiva nR^ipottama . \hash \EN{0010930423}dyau raajan.h maanushhe loke chiraM vatsyati bhaarata .. \SC.. \EN{0010930431}etad.h aakhyaaya saa devii tatraivaantaradhiiyata . \EN{0010930433}aadaaya cha kumaaraM taM jagaamaatha yathepsitam.h .. \SC.. \EN{0010930441}sa tu deva vrato naama gaa.ngeyaiti chaabhavat.h . \EN{0010930443}dvi naamaa sha.ntanoH putraH sha.ntanoradhiko guNaiH .. \SC.. \EN{0010930451}sha.ntanushchaapi shokaarto jagaama sva puraM tataH . \EN{0010930453}tasyaahaM kiirtayishhyaami sha.ntanoramitaan.h guNaan.h .. \SC.. \EN{0010930461}mahaa bhaagyaM cha nR^ipaterbhaaratasya yashasvinaH . \EN{0010930463}yathetihaaso dyutimaan.h mahaa bhaarataM uchyate .. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0010940011}saivaM sha.ntanurdhiimaan.h deva raaja R^ishhi sat.h kR^itaH . {v} \EN{0010940013}dharmaatmaa sarva lokeshhu satya vaag.h iti vishrutaH .. \SC.. \EN{0010940021}damo daanaM kshamaa buddhirhriirdhR^itistejottamam.h . \EN{0010940023}nityaanyaasan.h mahaa sattve sha.ntanau purushha R^ishhabhe .. \SC.. \EN{0010940031}evaM sa guNa saMpanno dharmaartha kushalo nR^ipaH . \EN{0010940033}aasiiid.h bharata va.nshasya goptaa saadhu janasya cha .. \SC.. \EN{0010940041}kaMbu griivaH pR^ithu vya.nso matta vaaraNa vikramaH . \EN{0010940043}dharmaiva paraH kaamaad.h arthaachcheti vyavasthitaH .. \SC.. \EN{0010940051}etaanyaasan.h mahaa sattve sha.ntanau bharata R^ishhabha . \EN{0010940053}na chaasya sadR^ishaH kashchit.h kshatriyo dharmato.abhavat.h .. \SC.. \EN{0010940061}vartamaanaM hi dharme sve sarva dharmavidaaM varam.h . \EN{0010940063}taM mahiipaa mahii paalaM raaja raajye abhyashhechayan.h .. \SC.. \EN{0010940071}viita shoka bhayaabaadhaaH sukha svapna vibodhanaaH . \EN{0010940073}prati bhaarata goptaaraM samapadyanta bhuumipaaH .. \SC.. \EN{0010940081}sha.ntanu pramukhairgupte loke nR^ipatibhistadaa . \EN{0010940083}niyamaat.h sarva varNaanaaM brahmottaramavartata .. \SC.. \EN{0010940091}brahma paryacharat.h kshatraM vishaH kshatramanuvrataaH . \EN{0010940093}brahma kshatraanuraktaashcha shuudraaH paryacharan.h vishaH .. \SC.. \EN{0010940101}sa haastina pure ramye kuruuNaaM puTa bhedane . \EN{0010940103}vasan.h saagara paryantaamanvashaad.h vai vasu.ndharaam.h .. \SC.. \EN{0010940111}sa deva raaja sadR^isho dharmaGYaH satya vaag.h R^ijuH . \EN{0010940113}daana dharma tapo yogaat.h shriyaa paramayaa yutaH .. \SC.. \EN{0010940121}araaga dveshha samyuktaH somavat.h priya darshanaH . \EN{0010940123}tejasaa suurya sa.nkaasho vaayu vega samo jave . \EN{0010940125}antaka pratimaH kope kshamayaa pR^ithivii samaH .. \SC.. \EN{0010940131}vadhaH pashu varaahaaNaaM tathaiva mR^iga pakshiNaam.h . \EN{0010940133}sha.ntanau pR^ithivii paale naavartata vR^ithaa nR^ipaH .. \SC.. \EN{0010940141}dharma brahmottare raajye sha.ntanurvinayaatmavaan.h . \EN{0010940143}samaM shashaasa bhuutaani kaama raaga vivarjitaH .. \SC.. \EN{0010940151}deva R^ishhi pitR^i yaGYaarthamaarabhyanta tadaa kriyaaH . \EN{0010940153}na chaadharmeNa keshhaa.nchit.h praaNinaamabhavad.h vadhaH .. \SC.. \EN{0010940161}asukhaanaamanaathaanaaM tiryag.h yonishhu vartataam.h . \EN{0010940163}saiva raajaa bhuutaanaaM sarveshhaamabhavat.h pitaa .. \SC.. \EN{0010940171}tasmin.h kuru pati shreshhThe raaja raajeshvare sati . \EN{0010940173}shritaa vaag.h abhavat.h satyaM daana dharmaashritaM manaH .. \SC.. \EN{0010940181}sa samaaH shhoDashaashhTau cha chatasro.ashhTau tathaa.aparaaH . \EN{0010940183}ratimapraapnuvan.h striishhu babhuuva vana gocharaH .. \SC.. \EN{0010940191}tathaa ruupastathaa.a.achaarastathaa vR^ittastathaa shrutaH . \EN{0010940193}gaa.ngeyastasya putro.abhuun.h naamnaa deva vrato vasuH .. \SC.. \EN{0010940201}sarvaastreshhu sa nishhNaataH paarthiveshhvitareshhu cha . \EN{0010940203}mahaa balo mahaa sattvo mahaa viiryo mahaa rathaH .. \SC.. \EN{0010940211}sa kadaachin.h mR^igaM viddhvaa ga.ngaamanusaran.h nadiim.h . \EN{0010940213}bhaagiirathiimalpa jalaaM sha.ntanurdR^ishhTavaan.h nR^ipaH .. \SC.. \EN{0010940221}taaM dR^ishhTvaa chintayaamaasa sha.ntanuH purushha R^ishhabhaH . \EN{0010940223}syandate kiM nviyaM naadya sarit.h shreshhThaa yathaa puraa .. \SC.. \EN{0010940231}tato nimittamanvichchhan.h dadarsha sa mahaa manaaH . \EN{0010940233}kumaaraM ruupa saMpannaM bR^ihantaM chaaru darshanam.h .. \SC.. \EN{0010940241}divyamastraM vikurvaaNaM yathaa devaM pura.ndaram.h . \EN{0010940243}kR^itsnaaM ga.ngaaM samaavR^itya sharaistiikshNairavasthitam.h .. \SC.. \EN{0010940251}taaM sharairaavR^itaaM dR^ishhTvaa nadiiM ga.ngaaM tad.h antike . \EN{0010940253}abhavad.h vismito raajaa karma dR^ishhTvaa.atimaanushham.h .. \SC.. \EN{0010940261}jaata maatraM puraa dR^ishhTaM taM putraM sha.ntanustadaa . \EN{0010940263}nopalebhe smR^itiM dhiimaan.h abhiGYaatuM tamaatmajam.h .. \SC.. \EN{0010940271}sa tu taM pitaraM dR^ishhTvaa mohayaamaasa maayayaa . \EN{0010940273}sammohya tu tataH kshipraM tatraivaantaradhiiyata .. \SC.. \EN{0010940281}tad.h adbhutaM tadaa dR^ishhTvaa tatra raajaa sa sha.ntanuH . \EN{0010940283}sha.nkamaanaH sutaM ga.ngaamabraviid.h darshayeti ha .. \SC.. \EN{0010940291}darshayaamaasa taM ga.ngaa bibhratii ruupaM uttamam.h . \EN{0010940293}gR^ihiitvaa dakshiNe paaNau taM kumaaramala.nkR^itam.h .. \SC.. \EN{0010940301}ala.nkR^itaamaabharaNairarajo.aMbara dhaariNiim.h . \EN{0010940303}dR^ishhTa puurvaamapi satiiM naabhyajaanaat.h sa sha.ntanuH .. \SC.. \EN{0010940311}yaM putramashhTamaM raaja.nstvaM puraa mayyajaayithaaH . {g} \EN{0010940313}sa te ayaM purushha vyaaghra nayasvainaM gR^ihaantikam.h .. \SC.. \EN{0010940321}vedaan.h adhijage saa.ngaan.h vasishhThaad.h eva viiryavaan.h . \EN{0010940323}kR^itaastraH parameshhvaaso deva raaja samo yudhi .. \SC.. \EN{0010940331}suraaNaaM sammato nityamasuraaNaaM cha bhaarata . \EN{0010940333}ushanaa veda yat.h shaastramayaM tad.h veda sarvashaH .. \SC.. \EN{0010940341}tathaivaa.ngirasaH putraH suraasura namaskR^itaH . \EN{0010940343}yad.h veda shaastraM tachchaapi kR^itsnamasmin.h pratishhThitam.h . \EN{0010940345}tava putre mahaa baahau saa.ngopaa.ngaM mahaatmani .. \SC.. \EN{0010940351}R^ishhiH parairanaadhR^ishhyo jaamadagnyaH prataapavaan.h . \EN{0010940353}yad.h astraM veda raamashcha tad.h apyasmin.h pratishhThitam.h .. \SC.. \EN{0010940361}maheshhvaasamimaM raajan.h raaja dharmaartha kovidam.h . \EN{0010940363}mayaa dattaM nijaM putraM viiraM viira gR^ihaan.h naya .. \SC.. \EN{0010940371}tayaivaM samanuGYaataH putramaadaaya sha.ntanuH . {v} \EN{0010940373}bhraajamaanaM yathaa.a.adityamaayayau sva puraM prati .. \SC.. \EN{0010940381}pauravaH sva puraM gatvaa pura.ndara puropamam.h . \EN{0010940383}sarva kaama samR^iddhaarthaM mene . aatmaanamaatmanaa . \hash \EN{0010940385}pauraveshhu tataH putraM yauvaraajye abhyashhechayat.h .. \SC.. \EN{0010940391}pauravaan.h sha.ntanoH putraH pitaraM cha mahaa yashaaH . \EN{0010940393}raashhTraM cha raJNjayaamaasa vR^ittena bharata R^ishhabha .. \SC.. \EN{0010940401}sa tathaa saha putreNa ramamaaNo mahii patiH . \EN{0010940403}vartayaamaasa varshhaaNi chatvaaryamita vikramaH .. \SC.. \EN{0010940411}sa kadaachid.h vanaM yaato yamunaamabhito nadiim.h . \EN{0010940413}mahii patiranirdeshyamaajighrad.h gandhaM uttamam.h .. \SC.. \EN{0010940421}tasya prabhavamanvichchhan.h vichachaara samantataH . \EN{0010940423}sa dadarsha tadaa kanyaaM daashaanaaM deva ruupiNiim.h .. \SC.. \EN{0010940431}taamapR^ichchhat.h sa dR^ishhTvaiva kanyaamasita lochanaam.h . \EN{0010940433}kasya tvamasi kaa chaasi kiM cha bhiiru chikiirshhasi .. \SC.. \EN{0010940441}saa.abraviid.h daasha kanyaa.asmi dharmaarthaM vaahaye tariim.h . \EN{0010940443}piturniyogaad.h bhadraM te daasha raaGYo mahaatmanaH .. \SC.. \EN{0010940451}ruupa maadhurya gandhaistaaM samyuktaaM deva ruupiNiim.h . \EN{0010940453}samiikshya raajaa daasheyiiM kaamayaamaasa sha.ntanuH .. \SC.. \EN{0010940461}sa gatvaa pitaraM tasyaa varayaamaasa taaM tadaa . \EN{0010940463}paryapR^ichchhat.h tatastasyaaH pitaraM chaatma kaaraNaat.h .. \SC.. \EN{0010940471}sa cha taM pratyuvaachedaM daasha raajo mahii patim.h . \EN{0010940473}jaata maatraiva me deyaa varaaya vara varNinii . \EN{0010940475}hR^idi kaamastu me kashchit.h taM nibodha janeshvara .. \SC.. \EN{0010940481}yadi imaaM dharma patniiM tvaM mattaH praarthayase anagha . \EN{0010940483}satya vaag.h asi satyena samayaM kuru me tataH .. \SC.. \EN{0010940491}samayena pradadyaaM te kanyaamahamimaaM nR^ipa . \EN{0010940493}na hi me tvat.h samaH kashchid.h varo jaatu bhavishhyati .. \SC.. \EN{0010940501}shrutvaa tava varaM daasha vyavasyeyamahaM na vaa . {z} \EN{0010940503}daatavyaM chet.h pradaasyaami na tvadeyaM katha.nchana .. \SC.. \EN{0010940511}asyaaM jaayeta yaH putraH sa raajaa pR^ithivii patiH . {Daasha} \EN{0010940513}tvad.h uurdhvamabhishhektavyo naanyaH kashchana paarthiva .. \SC.. \EN{0010940521}naakaamayata taM daatuM varaM daashaaya sha.ntanuH . {v} \EN{0010940523}shariirajena tiivreNa dahyamaano.api bhaarata .. \SC.. \EN{0010940531}sa chintayann.h eva tadaa daasha kanyaaM mahii patiH . \EN{0010940533}pratyayaadd.h haastina puraM shokopahata chetanaH .. \SC.. \EN{0010940541}tataH kadaachit.h shochantaM sha.ntanuM dhyaanamaasthitam.h . \EN{0010940543}putro deva vrato.abhyetya pitaraM vaakyamabraviit.h .. \SC.. \EN{0010940551}sarvato bhavataH kshemaM vidheyaaH sarva paarthivaaH . \EN{0010940553}tat.h kimarthamihaabhiikshNaM parishochasi duHkhitaH . \EN{0010940555}dhyaayann.h iva cha kiM raajan.h naabhibhaashhasi ki.nchana .. \SC.. \EN{0010940561}evaM uktaH sa putreNa sha.ntanuH pratyabhaashhata . \EN{0010940563}asa.nshayaM dhyaana paraM yathaa maa.a.attha tathaa.asmyuta .. \SC.. \EN{0010940571}apatyaM nastvamevaikaH kule mahati bhaarata . \EN{0010940573}anityataa cha martyaanaamataH shochaami putraka .. \SC.. \EN{0010940581}katha.nchit.h tava gaa.ngeya vipattau naasti naH kulam.h . \EN{0010940583}asa.nshayaM tvamevaikaH shataad.h api varaH sutaH .. \SC.. \EN{0010940591}na chaapyahaM vR^ithaa bhuuyo daaraan.h kartumihotsahe . \EN{0010940593}sa.ntaanasyaavinaashaaya kaamaye bhadramastu te . \EN{0010940595}anapatyataika putratvamityaahurdharma vaadinaH .. \SC.. \EN{0010940601}agni hotraM trayo vedaa yaGYaashcha sahadakshiNaaH . \EN{0010940603}sarvaaNyetaanyapatyasya kalaaM naarhanti shhoDashiim.h .. \SC.. \EN{0010940611}evameva manushhyeshhu syaachcha sarva prajaasvapi . \EN{0010940613}yad.h apatyaM mahaa praaGYa tatra me naasti sa.nshayaH . \EN{0010940615}eshhaa trayii puraaNaanaaM uttamaanaaM cha shaashvatii .. \SC.. \EN{0010940621}tvaM cha shuuraH sadaa.amarshhii shastra nityashcha bhaarata . \EN{0010940623}naanyatra shastraat.h tasmaat.h te nidhanaM vidyate anagha .. \SC.. \EN{0010940631}so.asmi sa.nshayamaapannastvayi shaante kathaM bhavet.h . \EN{0010940633}iti te kaaraNaM taata duHkhasyoktamasheshhataH .. \SC.. \EN{0010940641}tatastat.h kaaraNaM GYaatvaa kR^itsnaM chaivamasheshhataH . \EN{0010940643}deva vrato mahaa buddhiH prayayaavanuchintayan.h .. \SC.. \EN{0010940651}abhyagachchhat.h tadaivaashu vR^iddhaamaatyaM piturhitam.h . \EN{0010940653}tamapR^ichchhat.h tadaa.abhyetya pitustat.h shoka kaaraNam.h .. \SC.. \EN{0010940661}tasmai sa kuru mukhyaaya yathaavat.h paripR^ichchhate . \EN{0010940663}varaM shasha.nsa kanyaaM taaM uddishya bharata R^ishhabha .. \SC.. \EN{0010940671}tato deva vrato vR^iddhaiH kshatriyaiH sahitastadaa . \EN{0010940673}abhigamya daasha raajaanaM kanyaaM vavre pituH svayam.h .. \SC.. \EN{0010940681}taM daashaH pratijagraaha vidhivat.h pratipuujya cha . \EN{0010940683}abraviichchainamaasiinaM raaja sa.nsadi bhaarata .. \SC.. \EN{0010940691}tvameva naathaH paryaaptaH sha.ntanoH purushha R^ishhabha . \EN{0010940693}putraH putravataaM shreshhThaH kiM nu vakshyaami te vachaH .. \SC.. \EN{0010940701}ko hi saMbandhakaM shlaaghyamiipsitaM yaunamiidR^isham.h . \EN{0010940703}atikraaman.h na tapyeta saakshaad.h api shata kratuH .. \SC.. \EN{0010940711}apatyaM chaitad.h aaryasya yo yushhmaakaM samo guNaiH . \EN{0010940713}yasya shukraat.h satyavatii praadurbhuutaa yashasvinii .. \SC.. \EN{0010940721}tena me bahushastaata pitaa te parikiirtitaH . \EN{0010940723}arhaH satyavatiiM voDhuM sarva raajasu bhaarata .. \SC.. \EN{0010940731}asito hyapi deva R^ishhiH pratyaakhyaataH puraa mayaa . \EN{0010940733}satyavatyaa bhR^ishaM hyarthii saasiid.h R^ishhi sattamaH .. \SC.. \EN{0010940741}kanyaa pitR^itvaat.h ki.nchit.h tu vakshyaami bharata R^ishhabha . \EN{0010940743}balavat.h sapatnataamatra doshhaM pashyaami kevalam.h .. \SC.. \EN{0010940751}yasya hi tvaM sapatnaH syaa gandharvasyaasurasya vaa . \EN{0010940753}na sa jaatu sukhaM jiivet.h tvayi kruddhe paraM tapa .. \SC.. \hash \EN{0010940761}etaavaan.h atra doshho hi naanyaH kashchana paarthiva . \EN{0010940763}etajjaaniihi bhadraM te daanaadaane para.ntapa .. \SC.. \EN{0010940771}evaM uktastu gaa.ngeyastad.h yuktaM pratyabhaashhata . \EN{0010940773}shR^iNvataaM bhuumi paalaanaaM piturarthaaya bhaarata .. \SC.. \EN{0010940781}idaM me matamaadatsva satyaM satyavataaM vara . \EN{0010940783}naiva jaato na vaa.ajaataidR^ishaM vaktuM utsahet.h .. \SC.. \EN{0010940791}evametat.h karishhyaami yathaa tvamanubhaashhase . \EN{0010940793}yo.asyaaM janishhyate putraH sa no raajaa bhavishhyati .. \SC.. \EN{0010940801}ityuktaH punarevaatha taM daashaH pratyabhaashhata . \EN{0010940803}chikiirshhurdushhkaraM karma raajyaarthe bharata R^ishhabha .. \SC.. \EN{0010940811}tvameva naathaH paryaaptaH sha.ntanoramita dyuteH . \EN{0010940813}kanyaayaashchaiva dharmaatman.h prabhurdaanaaya cheshvaraH .. \SC.. \EN{0010940821}idaM tu vachanaM saumya kaaryaM chaiva nibodha me . \EN{0010940823}kaumaarikaaNaaM shiilena vakshyaamyahamariM dama .. \SC.. \EN{0010940831}yat.h tvayaa satyavatyarthe satya dharma paraayaNa . \EN{0010940833}raaja madhye pratiGYaatamanuruupaM tavaiva tat.h .. \SC.. \EN{0010940841}naanyathaa tan.h mahaa baaho sa.nshayo.atra na kashchana . \EN{0010940843}tavaapatyaM bhaved.h yat.h tu tatra naH sa.nshayo mahaan.h .. \SC.. \EN{0010940851}tasya tan.h matamaaGYaaya satya dharma paraayaNaH . \EN{0010940853}pratyajaanaat.h tadaa raajan.h pituH priya chikiirshhayaa .. \SC.. \EN{0010940861}daasha raaja nibodhedaM vachanaM me nR^ipottama . {Devavrata} \EN{0010940863}shR^iNvataaM bhuumi paalaanaaM yad.h braviimi pituH kR^ite .. \SC.. \EN{0010940871}raajyaM taavat.h puurvameva mayaa tyaktaM naraadhipa . \EN{0010940873}apatya hetorapi cha karomyeshha vinishchayam.h .. \SC.. \EN{0010940881}adya prabhR^iti me daasha brahmacharyaM bhavishhyati . \EN{0010940883}aputrasyaapi me lokaa bhavishhyantyakshayaa divi .. \SC.. \EN{0010940891}tasya tad.h vachanaM shrutvaa saMprahR^ishhTa tanuu ruhaH . {v} \EN{0010940893}dadaani ityeva taM daasho dharmaatmaa pratyabhaashhata .. \SC.. \EN{0010940901}tato.antarikshe apsaraso devaaH sarshhi gaNaastathaa . \EN{0010940903}abhyavarshhanta kusumairbhiishhmo.ayamiti chaabruvan.h .. \SC.. \EN{0010940911}tataH sa piturarthaaya taaM uvaacha yashasviniim.h . \EN{0010940913}adhiroha rathaM maatargachchhaavaH sva gR^ihaan.h iti .. \SC.. \EN{0010940921}evaM uktvaa tu bhiishhmastaaM rathamaaropya bhaaminiim.h . \EN{0010940923}aagamya haastina puraM sha.ntanoH sa.nnyavedayat.h .. \SC.. \EN{0010940931}tasya tad.h dushhkaraM karma prashasha.nsurnaraadhipaaH . \EN{0010940933}sametaashcha pR^ithak.h chaiva bhiishhmo.ayamiti chaabruvan.h .. \SC.. \EN{0010940941}tad.h dR^ishhTvaa dushhkaraM karma kR^itaM bhiishhmeNa sha.ntanuH . \EN{0010940943}svachchhanda maraNaM tasmai dadau tushhTaH pitaa svayam.h .. \SC.. (iti)\medskip\hrule\medskip %94 \EN{0010950011}tato vivaahe nirvR^itte sa raajaa sha.ntanurnR^ipaH . {v} \EN{0010950013}taaM kanyaaM ruupa saMpannaaM sva gR^ihe sa.nnyaveshayat.h .. \SC.. \EN{0010950021}tataH shaa.ntanavo dhiimaan.h satyavatyaamajaayata . \EN{0010950023}viirashchitraa.ngado naama viiryeNa manujaan.h ati .. \SC.. \EN{0010950031}athaaparaM maheshhvaasaM satyavatyaaM punaH prabhuH . \EN{0010950033}vichitra viiryaM raajaanaM janayaamaasa viiryavaan.h .. \SC.. \EN{0010950041}apraaptavati tasmi.nshcha yauvanaM bharata R^ishhabha . \EN{0010950043}sa raajaa sha.ntanurdhiimaan.h kaala dharmaM upeyivaan.h .. \SC.. \EN{0010950051}svargate sha.ntanau bhiishhmashchitraa.ngadamariM damam.h . \EN{0010950053}sthaapayaamaasa vai raajye satyavatyaa mate sthitaH .. \SC.. \EN{0010950061}sa tu chitraa.ngadaH shauryaat.h sarvaa.nshchikshepa paarthivaan.h . \EN{0010950063}manushhyaM na hi mene sa ka.nchit.h sadR^ishamaatmanaH .. \SC.. \EN{0010950071}taM kshipantaM suraa.nshchaiva manushhyaan.h asuraa.nstathaa . \EN{0010950073}gandharva raajo balavaa.nstulya naamaa.abhyayaat.h tadaa . \EN{0010950075}tenaasya sumahad.h yuddhaM kuru kshetre babhuuva ha .. \SC.. \EN{0010950081}tayorbalavatostatra gandharva kuru mukhyayoH . \EN{0010950083}nadyaastiire hiraNvatyaaH samaastisro.abhavad.h raNaH .. \SC.. \EN{0010950091}tasmin.h vimarde tumule shastra vR^ishhTiM samaakule . \EN{0010950093}maayaa.adhiko.avadhiid.h viiraM gandharvaH kuru sattamam.h .. \SC.. \EN{0010950101}chitraa.ngadaM kuru shreshhThaM vichitra shara kaarmukam.h . \EN{0010950103}antaaya kR^itvaa gandharvo divamaachakrame tataH .. \SC..10 \EN{0010950111}tasmin.h nR^ipati shaarduule nihate bhuuri varchasi . \EN{0010950113}bhiishhmaH shaa.ntanavo raajan.h preta kaaryaaNyakaarayat.h .. \SC.. \EN{0010950121}vichitra viiryaM cha tadaa baalamapraapta yauvanam.h . \EN{0010950123}kuru raajye mahaa baahurabhyashhiJNchad.h anantaram.h .. \SC.. \EN{0010950131}vichitra viiryastu tadaa bhiishhmasya vachane sthitaH . \EN{0010950133}anvashaasan.h mahaa raaja pitR^i paitaamahaM padam.h .. \SC.. \EN{0010950141}sa dharma shaastra kushalo bhiishhmaM shaa.ntanavaM nR^ipaH . \EN{0010950143}puujayaamaasa dharmeNa sa chainaM pratyapaalayat.h .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0010960011}hate chitraa.ngade bhiishhmo baale bhraatari chaanagha . {v} \EN{0010960013}paalayaamaasa tad.h raajyaM satyavatyaa mate sthitaH .. \SC.. \EN{0010960021}saMpraapta yauvanaM pashyan.h bhraataraM dhiimataaM varam.h . \EN{0010960023}bhiishhmo vichitra viiryasya vivaahaayaakaron.h matim.h .. \SC.. \EN{0010960031}atha kaashi paterbhiishhmaH kanyaastisro.apsaraH samaaH . \EN{0010960033}shushraava sahitaa raajan.h vR^iNvatiirvai svayaM varam.h .. \SC.. \EN{0010960041}tataH sa rathinaaM shreshhTho rathenaikena varma bhR^it.h . \EN{0010960043}jagaamaanumate maatuH puriiM vaaraaNasiiM prati .. \SC.. \EN{0010960051}tatra raaGYaH samuditaan.h sarvataH samupaagataan.h . \EN{0010960053}dadarsha kanyaastaashchaiva bhiishhmaH sha.ntanu nandanaH .. \SC.. \EN{0010960061}kiirtyamaaneshhu raaGYaaM tu naamasvatha sahasrashaH . \EN{0010960063}bhiishhmaH svayaM tadaa raajan.h varayaamaasa taaH prabhuH .. \SC.. \EN{0010960071}uvaacha cha mahii paalaan.h raajan.h jalada niHsvanaH . \EN{0010960073}rathamaaropya taaH kanyaa bhiishhmaH praharataaM varaH .. \SC.. \EN{0010960081}aahuuya daanaM kanyaanaaM guNavadbhyaH smR^itaM budhaiH . \EN{0010960083}ala.nkR^itya yathaa shakti pradaaya cha dhanaanyapi .. \SC.. \EN{0010960091}prayachchhantyapare kanyaaM mithunena gavaamapi . \EN{0010960093}vittena kathitenaanye balenaanye anumaanya cha .. \SC.. \EN{0010960101}pramattaaM upayaantyanye svayamanye cha vindate . \EN{0010960103}ashhTamaM tamatho vitta vivaahaM kavibhiH smR^itam.h .. \SC.. \EN{0010960111}svayaM varaM tu raajanyaaH prasha.nsantyupayaanti cha . \EN{0010960113}pramathya tu hR^itaamaahurjyaayasiiM dharma vaadinaH .. \SC.. \EN{0010960121}temaaH pR^ithivii paalaa jihiirshhaami balaad.h itaH . \EN{0010960123}te yatadhvaM paraM shaktyaa vijayaayetaraaya vaa . \EN{0010960125}sthito.ahaM pR^ithivii paalaa yuddhaaya kR^ita nishchayaH .. \SC.. \EN{0010960131}evaM uktvaa mahii paalaan.h kaashi raajaM cha viiryavaan.h . \EN{0010960133}sarvaaH kanyaaH sa kauravyo rathamaaropayat.h svakam.h . \EN{0010960135}aamantrya cha sa taan.h praayaat.h shiighraM kanyaaH pragR^ihya taaH .. \SC.. \EN{0010960141}tataste paarthivaaH sarve samutpeturamarshhitaaH . \EN{0010960143}sa.nspR^ishantaH svakaan.h baahuun.h dashanto dashanachchhadaan.h .. \SC.. \EN{0010960151}teshhaamaabharaNaanyaashu tvaritaanaaM vimuJNchataam.h . \EN{0010960153}aamuJNchataaM cha varmaaNi saMbhramaH sumahaan.h abhuut.h .. \SC.. \EN{0010960161}taaraaNaamiva saMpaato babhuuva janamejaya . \EN{0010960163}bhuushhaNaanaaM cha shubhraaNaaM kavachaanaaM cha sarvashaH .. \SC.. \EN{0010960171}savarmabhirbhuushhaNaiste draag.h bhraajadbhiritastataH . \EN{0010960173}sakrodhaamarshha jihma bhruu sakashhaaya dR^ishastathaa .. \SC.. \EN{0010960181}suutopaklR^iptaan.h ruchiraan.h sad.h ashvodyata dhuurgataan.h . \EN{0010960183}rathaan.h aasthaaya te viiraaH sarva praharaNaanvitaaH . \EN{0010960185}prayaaNtamekaM kauravyamanusasrurudaayudhaaH .. \SC.. \EN{0010960191}tataH samabhavad.h yuddhaM teshhaaM tasya cha bhaarata . \EN{0010960193}ekasya cha bahuunaaM cha tumulaM loma harshhaNam.h .. \SC.. \EN{0010960201}te tvishhuun.h dasha saahasraa.nstasmai yugapad.h aakshipan.h . \EN{0010960203}apraaptaa.nshchaiva taan.h aashu bhiishhmaH sarvaa.nstadaa.achchhinat.h .. \SC.. \EN{0010960211}tataste paarthivaaH sarve sarvataH parivaarayan.h . \EN{0010960213}vavarshhuH shara varshheNa varshheNevaadrimaMbudaaH .. \SC.. \EN{0010960221}sa tad.h baaNamayaM varshhaM sharairaavaarya sarvataH . \EN{0010960223}tataH sarvaan.h mahii paalaan.h pratyavidhyat.h tribhistribhiH .. \SC.. \EN{0010960231}tasyaati purushhaan.h anyaam.h.N llaaghavaM ratha chaariNaH . \EN{0010960233}rakshaNaM chaatmanaH sa.nkhye shatravo.apyabhyapuujayan.h .. \SC.. \EN{0010960241}taan.h vinirjitya tu raNe sarva shaastra vishaaradaH . \hash \EN{0010960243}kanyaabhiH sahitaH praayaad.h bhaarato bhaarataan.h prati .. \SC.. \EN{0010960251}tatastaM pR^ishhThato raajan.h shaalva raajo mahaa rathaH . \EN{0010960253}abhyaahanad.h ameyaatmaa bhiishhmaM shaa.ntanavaM raNe .. \SC.. \EN{0010960261}vaaraNaM jaghane nighnan.h dantaabhyaamaparo yathaa . \EN{0010960263}vaashitaamanusaMpraapto yuuthapo balinaaM varaH .. \SC.. \EN{0010960271}strii kaama tishhTha tishhTheti bhiishhmamaaha sa paarthivaH . \EN{0010960273}shaalva raajo mahaa baahuramarshheNaabhichoditaH .. \SC.. \EN{0010960281}tataH sa purushha vyaaghro bhiishhmaH para balaardanaH . \EN{0010960283}tad.h vaakyaakulitaH krodhaad.h vidhuumo.agniriva jvalan.h .. \SC.. \EN{0010960291}kshatra dharmaM samaasthaaya vyapeta bhaya saMbhramaH . \EN{0010960293}nivartayaamaasa rathaM shaalvaM prati mahaa rathaH .. \SC.. \EN{0010960301}nivartamaanaM taM dR^ishhTvaa raajaanaH sarvaiva te . \EN{0010960303}prekshakaaH samapadyanta bhiishhma shaalva samaagame .. \SC.. \EN{0010960311}tau vR^ishhaaviva nardantau balinau vaashitaantare . \EN{0010960313}anyonyamabhivartetaaM bala vikrama shaalinau .. \SC.. \EN{0010960321}tato bhiishhmaM shaa.ntanavaM sharaiH shata sahasrashaH . \EN{0010960323}shaalva raajo nara shreshhThaH samavaakirad.h aashugaiH .. \SC.. \EN{0010960331}puurvamabhyarditaM dR^ishhTvaa bhiishhmaM shaalvena te nR^ipaaH . \EN{0010960333}vismitaaH samapadyanta saadhu saadhviti chaabhruvan.h .. \SC.. \EN{0010960341}laaghavaM tasya te dR^ishhTvaa samyuge sarva paarthivaaH . \EN{0010960343}apuujayanta sa.nhR^ishhTaa vaagbhiH shaalvaM naraadhipaaH .. \SC.. \EN{0010960351}kshatriyaaNaaM tadaa vaachaH shrutvaa para pura.njayaH . \EN{0010960353}kruddhaH shaa.ntanavo bhiishhmastishhTha tishhThetyabhaashhata .. \SC.. \EN{0010960361}saarathiM chaabraviit.h kruddho yaahi yatraishha paarthivaH . \EN{0010960363}yaavad.h enaM nihanmyadya bhuja.ngamiva pakshi raaT .. \SC.. \EN{0010960371}tato.astraM vaaruNaM samyag.h yojayaamaasa kauravaH . \EN{0010960373}tenaashvaa.nshchaturo.amR^idnaat.h shaalva raaGYo naraadhipa .. \SC.. \EN{0010960381}astrairastraaNi sa.vaarya shaalva raaGYaH sa kauravaH . \EN{0010960383}bhiishhmo nR^ipati shaarduula nyavadhiit.h tasya saarathim.h . \EN{0010960385}astreNa chaapyathaikena nyavadhiit.h turagottamaan.h .. \SC.. \EN{0010960391}kanyaa hetornara shreshhTha bhiishhmaH shaa.ntanavastadaa . \EN{0010960393}jitvaa visarjayaamaasa jiivantaM nR^ipa sattamam.h . \EN{0010960395}tataH shaalvaH sva nagaraM prayayau bharata R^ishhabha .. \SC.. \EN{0010960401}raajaano ye cha tatraasan.h svayaM vara didR^ikshavaH . \EN{0010960403}svaanyeva te api raashhTraaNi jagmuH para pura.njaya .. \SC.. \EN{0010960411}evaM vijitya taaH kanyaa bhiishhmaH praharataaM varaH . \EN{0010960413}prayayau haastina puraM yatra raajaa sa kauravaH .. \SC.. \EN{0010960421}so.achireNaiva kaalenaatyakraaman.h naraadhipa . \EN{0010960423}vanaani saritashchaiva shailaa.nshcha vividha drumaan.h .. \SC.. \EN{0010960431}akshataH kshapayitvaa.ariin.h sa.nkhye asa.nkhyeya vikramaH . \EN{0010960433}aanayaamaasa kaashyasya sutaaH saagaragaa sutaH .. \SC.. \EN{0010960441}snushheva sa dharmaatmaa bhaginyaiva chaanujaaH . \EN{0010960443}yathaa duhitarashchaiva pratigR^ihya yayau kuruun.h .. \SC.. \EN{0010960451}taaH sarvaa guNa saMpannaa bhraataa bhraatre yaviiyase . \EN{0010960453}bhiishhmo vichitra viiryaaya pradadau vikramaahR^itaaH .. \SC.. \EN{0010960461}sataaM dharmeNa dharmaGYaH kR^itvaa karmaatimaanushham.h . \EN{0010960463}bhraaturvichitra viiryasya vivaahaayopachakrame . \EN{0010960465}satyavatyaa saha mithaH kR^itvaa nishchayamaatmavaan.h .. \SC.. \EN{0010960471}vivaahaM kaarayishhyantaM bhiishhmaM kaashi pateH sutaa . \EN{0010960473}jyeshhThaa taasaamidaM vaakyamabraviidd.h hi satii tadaa .. \SC.. \EN{0010960481}mayaa saubha patiH puurvaM manasaa.abhivR^itaH patiH . \EN{0010960483}tena chaasmi vR^itaa puurvameshha kaamashcha me pituH .. \SC.. \EN{0010960491}mayaa varayitavyo.abhuut.h shaalvastasmin.h svayaM vare . \EN{0010960493}etad.h viGYaaya dharmaGYa tatastvaM dharmamaachara .. \SC.. \EN{0010960501}evaM uktastayaa bhiishhmaH kanyayaa vipra sa.nsadi . \EN{0010960503}chintaamabhyagamad.h viiro yuktaaM tasyaiva karmaNaH .. \SC.. \EN{0010960511}sa vinishchitya dharmaGYo braahmaNairveda paaragaiH . \EN{0010960513}anujaGYe tadaa jyeshhTaamaMbaaM kaashi pateH sutaam.h .. \SC.. \EN{0010960521}aMbikaa.aMbaalike bhaarye praadaad.h bhraatre yaviiyase . \EN{0010960523}bhiishhmo vichitra viiryaaya vidhi dR^ishhTena karmaNaa .. \SC.. \EN{0010960531}tayoH paaNiM gR^ihiitvaa sa ruupa yauvana darpitaH . \EN{0010960533}vichitra viiryo dharmaatmaa kaamaatmaa samapadyata .. \SC.. \EN{0010960541}te chaapi bR^ihatii shyaame niila kuJNchita muurdhaje . \EN{0010960543}rakta tu.nga nakhopete piina shreNi payo dhare .. \SC.. \EN{0010960551}aatmanaH pratiruupo.asau labdhaH patiriti sthite . \EN{0010960553}vichitra viiryaM kalyaaNaM puujayaamaasatustu te .. \SC.. \EN{0010960561}sa chaashvi ruupa sadR^isho deva sattva paraakramaH . \EN{0010960563}sarvaasaameva naariiNaaM chitta pramathano.abhavat.h .. \SC.. \EN{0010960571}taabhyaaM saha samaaH sapta viharan.h pR^ithivii patiH . \EN{0010960573}vichitra viiryastaruNo yakshmaaNaM samapadyata .. \SC.. \EN{0010960581}suhR^idaaM yatamaanaanaamaaptaiH saha chikitsakaiH . \EN{0010960583}jagaamaastamivaadityaH kauravyo yama saadanam.h .. \SC.. \EN{0010960591}preta kaaryaaNi sarvaaNi tasya samyag.h akaarayat.h . \EN{0010960593}raaGYo vichitra viiryasya satyavatyaa mate sthitaH . \EN{0010960595}R^itvigbhiH sahito bhishhmaH sarvaishcha kuru pu.ngavaiH .. \SC.. (iti)\medskip\hrule\medskip %59 \EN{0010970011}tataH satyavatii diinaa kR^ipaNaa putra gR^iddhinii . {v} \EN{0010970013}putrasya kR^itvaa kaaryaaNi snushhaabhyaaM saha bhaarata .. \SC.. \EN{0010970021}dharmaM cha pitR^i va.nshaM cha maatR^i va.nshaM cha maaninii . \EN{0010970023}prasamiikshya mahaa bhaagaa gaa.ngeyaM vaakyamabraviit.h .. \SC.. \EN{0010970031}sha.ntanordharma nityasya kauravyasya yashasvinaH . \EN{0010970033}tvayi piNDashcha kiirtishcha sa.ntaanaM cha pratishhThitam.h .. \SC.. \EN{0010970041}yathaa karma shubhaM kR^itvaa svargopagamanaM dhruvam.h . \EN{0010970043}yathaa chaayurdhruvaM satye tvayi dharmastathaa dhruvaH .. \SC.. \EN{0010970051}vettha dharmaa.nshcha dharmaGYa samaasenetareNa cha . \EN{0010970053}vividhaastvaM shrutiirvettha vettha vedaa.nshcha sarvashaH .. \SC.. \EN{0010970061}vyavasthaanaM cha te dharme kulaachaaraM cha lakshaye . \EN{0010970063}pratipattiM cha kR^ichchhreshhu shukraa.ngirasayoriva .. \SC.. \EN{0010970071}tasmaat.h subhR^ishamaashvasya tvayi dharmabhR^itaaM vara . \EN{0010970073}kaarye tvaaM viniyokshyaami tat.h shrutvaa kartumarhasi .. \SC.. \EN{0010970081}mama putrastava bhraataa viiryavaan.h supriyashcha te . \EN{0010970083}baalaiva gataH svargamaputraH purushha R^ishhabha .. \SC.. \EN{0010970091}ime mahishhyau bhraatuste kaashi raaja sute shubhe . \EN{0010970093}ruupa yauvana saMpanne putra kaame cha bhaarata .. \SC.. \EN{0010970101}tayorutpaadayaapatyaM sa.ntaanaaya kulasya naH . \EN{0010970103}man.h niyogaan.h mahaa bhaaga dharmaM kartumihaarhasi .. \SC.. \EN{0010970111}raajye chaivaabhishhichyasva bhaarataan.h anushaadhi cha . \EN{0010970113}daaraa.nshcha kuru dharmeNa maa nimajjiiH pitaamahaan.h .. \SC.. \EN{0010970121}tathochyamaano maatraa cha suhR^idbhishcha para.ntapaH . \EN{0010970123}pratyuvaacha sa dharmaatmaa dharmyamevottaraM vachaH .. \SC.. \EN{0010970131}asa.nshayaM paro dharmastvayaa maatarudaahR^itaH . \EN{0010970133}tvamapatyaM prati cha me pratiGYaaM vettha vai paraam.h .. \SC.. \EN{0010970141}jaanaasi cha yathaa vR^itthaM shukla hetostvad.h antare . \EN{0010970143}sa satyavati satyaM te pratijaanaamyahaM punaH .. \SC.. \EN{0010970151}parityajeyaM trailokyaM raajyaM deveshhu vaa punaH . \EN{0010970153}yad.h vaa.apyadhikametaabhyaaM na tu satyaM katha.nchana .. \SC.. \hash \EN{0010970161}tyajechcha pR^ithivii gandhamaapashcha rasamaatmanaH . \EN{0010970163}jyotistathaa tyajed.h ruupaM vaayuH svarsha guNaM tyajet.h .. \SC.. \EN{0010970171}prabhaaM samutsR^ijed.h arko dhuuma ketustathoshhNataam.h . \EN{0010970173}tyajet.h shabdamathaakaashaH somaH shiitaa.nshutaaM tyajet.h .. \SC.. \EN{0010970181}vikramaM vR^itrahaa jahyaad.h dharmaM jahyaachcha dharma raaT . \EN{0010970183}na tvahaM satyaM utsrashhTuM vyavaseyaM katha.nchana .. \SC.. \EN{0010970191}evaM uktaa tu putreNa bhuuri draviNa tejasaa . \EN{0010970193}maataa satyavatii bhiishhmaM uvaacha tad.h anantaram.h .. \SC.. \EN{0010970201}jaanaami te sthitiM satye paraaM satya paraakrama . \EN{0010970203}ichchhan.h sR^ijethaastriim.h.N llokaan.h anyaa.nstvaM svena tejasaa .. \SC.. \EN{0010970211}jaanaami chaiva satyaM tan.h mad.h arthaM yad.h abhaashhathaaH . \EN{0010970213}aapad.h dharmamavekshasva vaha paitaamahiiM dhuram.h .. \SC.. \EN{0010970221}yathaa te kula tantushcha dharmashcha na paraabhavet.h . \EN{0010970223}suhR^idashcha prahR^ishhyera.nstathaa kuru para.ntapa .. \SC.. \EN{0010970231}laalapyamaanaaM taamevaM kR^ipaNaaM putra gR^iddhiniim.h . \EN{0010970233}dharmaad.h apetaM bruvatiiM bhiishhmo bhuuyo.abraviid.h idam.h .. \SC.. \EN{0010970241}raaGYi dharmaan.h avekshasva maa naH sarvaan.h vyaniinashaH . \EN{0010970243}satyaachchyutiH kshatriyasya na dharmeshhu prashasyate .. \SC.. \EN{0010970251}sha.ntanorapi sa.ntaanaM yathaa syaad.h akshayaM bhuvi . \EN{0010970253}tat.h te dharmaM pravakshyaami kshaatraM raaGYi sanaatanam.h .. \SC.. \EN{0010970261}shrutvaa taM pratipadyethaaH praaGYaiH saha purohitaiH . \EN{0010970263}aapad.h dharmaartha kushalairloka tantramavekshya cha .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0010980011}jaamadagnyena raameNa piturvadhamamR^ishhyataa . \hash {bHs} \EN{0010980013}kruddhena cha mahaa bhaage haihayaadhipatirhataH . \EN{0010980015}shataani dasha baahuunaaM nikR^ittaanyarjunasya vai .. \SC.. \EN{0010980021}punashcha dhanuraadaaya mahaa.astraaNi pramuJNchataa . \EN{0010980023}nirdagdhaM kshatramasakR^id.h rathena jayataa mahiim.h .. \SC.. \EN{0010980031}evaM uchchaavachairastrairbhaargaveNa mahaatmanaa . \EN{0010980033}triH sapta kR^itvaH pR^ithivii kR^itaa nihkshatriyaa puraa .. \SC.. \EN{0010980041}tataH saMbhuuya sarvaabhiH kshatriyaabhiH samantataH . \EN{0010980043}utpaaditaanyapatyaani braahmaNairniyataatmabhiH .. \SC.. \EN{0010980051}paaNi graahasya tanayaiti vedeshhu nishchitam.h . \EN{0010980053}dharmaM manasi sa.nsthaapya braahmaNaa.nstaaH samabhyayuH . \EN{0010980055}loke apyaacharito dR^ishhTaH kshatriyaaNaaM punarbhavaH .. \SC.. \EN{0010980061}athotathyaiti khyaataasiid.h dhiimaan.h R^ishhiH puraa . \EN{0010980063}mamataa naama tasyaasiid.h bhaaryaa parama sammitaa .. \SC.. \EN{0010980071}utathyasya yaviiyaa.nstu purodhaastridiva okasaam.h . \EN{0010980073}bR^ihaspatirbR^ihat.h tejaa mamataaM so.anvapadyata .. \SC.. \EN{0010980081}uvaacha mamataa taM tu devaraM vadataaM varam.h . \EN{0010980083}antarvatnii . ahaM bhraatraa jyeshhThenaaramyataamiti .. \SC.. \hash \EN{0010980091}ayaM cha me mahaa bhaaga kukshaaveva bR^ihaspate . \EN{0010980093}autathyo vedamatraiva shhaD a.ngaM pratyadhiiyata .. \SC.. \EN{0010980101}amogha retaastvaM chaapi nuunaM bhavitumarhasi . \EN{0010980103}tasmaad.h evaM gate adya tvaM upaaramitumarhasi .. \SC.. \EN{0010980111}evaM uktastayaa samyag.h bR^ihat.h tejaa bR^ihaspatiH . \EN{0010980113}kaamaatmaanaM tadaa.a.atmaanaM na shashaaka niyachchhitum.h .. \SC.. \EN{0010980121}saMbabhuuva tataH kaamii tayaa saardhamakaamayaa . \EN{0010980123}utsR^ijantaM tu taM retaH sa garbhastho.abhyabhaashhata .. \SC.. \EN{0010980131}bhostaata kanyasa vade dvayornaastyatra saMbhavaH . \EN{0010980133}amogha shukrashcha bhavaan.h puurvaM chaahamihaagataH .. \SC.. \EN{0010980141}shashaapa taM tataH kruddhaivaM ukto bR^ihaspatiH . \EN{0010980143}utathya putraM garbhasthaM nirbhartsya bhagavaan.h R^ishhiH .. \SC.. \EN{0010980151}yasmaat.h tvamiidR^ishe kaale sarva bhuutepsite sati . \EN{0010980153}evamaattha vachastasmaat.h tamo diirghaM pravekshyasi .. \SC.. \EN{0010980161}sa vai diirgha tamaa naama shaapaad.h R^ishhirajaayata . \EN{0010980163}bR^ihaspaterbR^ihat.h kiirterbR^ihaspatiriva ojasaa .. \SC.. \EN{0010980171}sa putraan.h janayaamaasa gautamaadiin.h mahaa yashaaH . \EN{0010980173}R^ishherutathyasya tadaa sa.ntaana kula vR^iddhaye .. \SC.. \EN{0010980181}lobha mohaabhibhuutaaste putraastaM gautamaadayaH . \EN{0010980183}kaashhThe samudre prakshipya ga.ngaayaaM samavaasR^ijan.h .. \SC.. \EN{0010980191}na syaad.h andhashcha vR^iddhashcha bhartavyo.ayamiti sma te . \EN{0010980193}chintayitvaa tataH kruuraaH pratijagmuratho gR^ihaan.h .. \SC.. \EN{0010980201}so.anusrotastadaa raajan.h plavamaana R^ishhistataH . \EN{0010980203}jagaama subahuun.h deshaan.h andhastenoDupena ha .. \SC.. \hash \EN{0010980211}taM tu raajaa balirnaama sarva dharma vishaaradaH . \EN{0010980213}apashyan.h majjana gataH srotasaa.abhyaashamaagatam.h .. \SC.. \EN{0010980221}jagraaha chainaM dharmaatmaa baliH satya paraakramaH . \EN{0010980223}GYaatvaa chainaM sa vavre atha putraarthaM manuja R^ishhabha .. \SC.. \EN{0010980231}sa.ntaanaarthaM mahaa bhaaga bhaaryaasu mama maanada . \EN{0010980233}putraan.h dharmaartha kushalaan.h utpaadayitumarhasi .. \SC.. \EN{0010980241}evaM uktaH sa tejasvii taM tathetyuktavaan.h R^ishhiH . \EN{0010980243}tasmai sa raajaa svaaM bhaaryaaM sudeshhNaaM praahiNot.h tadaa .. \SC.. \EN{0010980251}andhaM vR^iddhaM cha taM matvaa na saa devii jagaama ha . \EN{0010980253}svaaM tu dhaatreyikaaM tasmai vR^iddhaaya praahiNot.h tadaa .. \SC.. \EN{0010980261}tasyaaM kaakshiivad.h aadiin.h sa shuudra yonaav R^ishhirvashii . \EN{0010980263}janayaamaasa dharmaatmaa putraan.h ekaadashaiva tu .. \SC.. \hash \EN{0010980271}kaakshiivad.h aadiin.h putraa.nstaan.h dR^ishhTvaa sarvaan.h adhiiyataH . \EN{0010980273}uvaacha taM R^ishhiM raajaa mamaitaiti viiryavaaH .. \SC.. \EN{0010980281}netyuvaacha maharshhistaM mamaivaitaiti bruvan.h . \EN{0010980283}shuudra yonau mayaa hi ime jaataaH kaakshiivad.h aadayaH .. \SC.. \EN{0010980291}andhaM vR^iddhaM cha maaM matvaa sudeshhNaa mahishhii tava . \EN{0010980293}avamanya dadau muuDhaa shuudraaM dhaatreyikaaM hi me .. \SC.. \EN{0010980301}tataH prasaadayaamaasa punastaM R^ishhi sattamam.h . \EN{0010980303}baliH sudeshhNaaM bhaaryaaM cha tasmai taaM praahiNot.h punaH .. \SC.. \EN{0010980311}taaM sa diirgha tamaa.ngeshhu spR^ishhTvaa deviimathaabraviit.h . \EN{0010980313}bhavishhyati kumaaraste tejasvii satya vaag.h iti .. \SC.. \EN{0010980321}tatraa.ngo naama raaja R^ishhiH sudeshhNaayaamajaayata . \EN{0010980323}evamanye maheshhvaasaa braahmaNaiH kshatriyaa bhuvi .. \SC.. \EN{0010980331}jaataaH parama dharmaGYaa viiryavanto mahaa balaaH . \EN{0010980333}etat.h shrutvaa tvamapyatra maataH kuru yathepsitam.h .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0010990011}punarbharata va.nshasya hetuM sa.ntaana vR^iddhaye . {bHs} \EN{0010990013}vakshyaami niyataM maatastan.h me nigadataH shR^iNu .. \SC.. \EN{0010990021}braahmaNo guNavaan.h kashchid.h dhanenopanimantryataam.h . \EN{0010990023}vichitra viirya kshetreshhu yaH samutpaadayet.h prajaaH .. \SC.. \EN{0010990031}tataH satyavatii bhiishhmaM vaachaa sa.nsajjamaanayaa . {v} \EN{0010990033}vihasanti iva savriiDamidaM vachanamabraviit.h .. \SC.. \EN{0010990041}satyametan.h mahaa baaho yathaa vadasi bhaarata . \EN{0010990043}vishvaasaat.h te pravakshyaami sa.ntaanaaya kulasya cha . \EN{0010990045}na te shakyamanaakhyaatumaapadd.h hi iyaM tathaa vidhaa .. \SC.. \EN{0010990051}tvameva naH kule dharmastvaM satyaM tvaM paraa gatiH . \EN{0010990053}tasmaan.h nishamya vaakyaM me kurushhva yad.h anantaram.h .. \SC.. \EN{0010990061}dharma yuktasya dharmaatman.h pituraasiit.h tarii mama . \EN{0010990063}saa kadaachid.h ahaM tatra gataa prathama yauvane .. \SC.. \EN{0010990071}atha dharmabhR^itaaM shreshhThaH parama R^ishhiH paraasharaH . \EN{0010990073}aajagaama tariiM dhiimaa.nstarishhyan.h yamunaaM nadiim.h .. \SC.. \EN{0010990081}sa taaryamaaNo yamunaaM maaM upetyaabraviit.h tadaa . \EN{0010990083}saantva puurvaM muni shreshhThaH kaamaarto madhuraM bahu .. \SC.. \EN{0010990091}tamahaM shaapa bhiitaa cha piturbhiitaa cha bhaarata . \EN{0010990093}varairasulabhairuktaa na pratyaakhyaatuM utsahe .. \SC.. \EN{0010990101}abhibhuuya sa maaM baalaaM tejasaa vashamaanayat.h . \EN{0010990103}tamasaa lokamaavR^itya nau gataameva bhaarata .. \SC.. \EN{0010990111}matsya gandho mahaan.h aasiit.h puraa mama jugupsitaH . \EN{0010990113}tamapaasya shubhaM gandhamimaM praadaat.h sa me muniH .. \SC.. \EN{0010990121}tato maamaaha sa munirgarbhaM utsR^ijya maamakam.h . \EN{0010990123}dviipe asyaaiva saritaH kanyaiva tvaM bhavishhyasi .. \SC.. \EN{0010990131}paaraasharyo mahaa yogii sa babhuuva mahaan.h R^ishhiH . \EN{0010990133}kanyaa putro mama puraa dvaipaayanaiti smR^itaH .. \SC.. \EN{0010990141}yo vyasya vedaa.nshchaturastapasaa bhagavaan.h R^ishhiH . \EN{0010990143}loke vyaasattvamaapede kaarshhNyaat.h kR^ishhNatvameva cha .. \SC.. \EN{0010990151}satya vaadii shama parastapasvii dagdha kilbishhaH . \EN{0010990153}sa niyukto mayaa vyaktaM tvayaa chaamita dyute . \hash \EN{0010990155}bhraatuH kshetreshhu kalyaaNamapatyaM janayishhyati .. \SC.. \EN{0010990161}sa hi maaM uktavaa.nstatra smareH kR^ityeshhu maamiti . \EN{0010990163}taM smarishhye mahaa baaho yadi bhiishhma tvamichchhasi .. \SC.. \EN{0010990171}tava hyanumate bhiishhma niyataM sa mahaa tapaaH . \EN{0010990173}vichitra viirya kshetreshhu putraan.h utpaadayishhyati .. \SC.. \EN{0010990181}maharshheH kiirtane tasya bhiishhmaH praaJNjalirabraviit.h . \EN{0010990183}dharmamarthaM cha kaamaM cha triin.h etaan.h yo.anupashyati .. \SC.. \EN{0010990191}arthamarthaanubandhaM cha dharmaM dharmaanubandhanam.h . \EN{0010990193}kaamaM kaamaanubandhaM cha vipariitaan.h pR^ithak.h pR^ithak.h . \EN{0010990195}yo vichintya dhiyaa samyag.h vyavasyati sa buddhimaan.h .. \SC.. \EN{0010990201}tad.h idaM dharma yuktaM cha hitaM chaiva kulasya naH . \EN{0010990203}uktaM bhavatyaa yat.h shreyaH paramaM rochate mama .. \SC.. \EN{0010990211}tatastasmin.h pratiGYaate bhiishhmeNa kuru nandana . \EN{0010990213}kR^ishhNa dvaipaayanaM kaalii chintayaamaasa vai munim.h .. \SC.. \EN{0010990221}sa vedaan.h vibruvan.h dhiimaan.h maaturviGYaaya chintitam.h . \EN{0010990223}praadurbabhuuvaaviditaH kshaNena kuru nandana .. \SC.. \EN{0010990231}tasmai puujaaM tadaa dattvaa sutaaya vidhi puurvakam.h . \EN{0010990233}parishhvajya cha baahubhyaaM prasnavairabhishhichya cha . \EN{0010990235}mumocha baashhpaM daasheyii putraM dR^ishhTvaa chirasya tam.h .. \SC.. \EN{0010990241}taamadbhiH parishhichyaartaaM maharshhirabhivaadya cha . \EN{0010990243}maataraM puurvajaH putro vyaaso vachanamabraviit.h .. \SC.. \EN{0010990251}bhavatyaa yad.h abhipretaM tad.h ahaM kartumaagataH . \EN{0010990253}shaadhi maaM dharma tattvaGYe karavaaNi priyaM tava .. \SC.. \EN{0010990261}tasmai puujaaM tato.akaarshhiit.h purodhaaH parama R^ishhaye . \EN{0010990263}sa cha taaM pratijagraaha vidhivan.h mantra puurvakam.h .. \SC.. \EN{0010990271}tamaasana gataM maataa pR^ishhTvaa kushalamavyayam.h . \EN{0010990273}satyavatyabhiviikshyainaM uvaachedamanantaram.h .. \SC.. \EN{0010990281}maataa pitroH prajaayante putraaH saadhaaraNaaH kave . \EN{0010990283}teshhaaM pitaa yathaa svaamii tathaa maataa na sa.nshayaH .. \SC.. \EN{0010990291}vidhaatR^i vihitaH sa tvaM yathaa me prathamaH sutaH . \EN{0010990293}vichitra viiryo brahma R^ishhe tathaa me avarajaH sutaH .. \SC.. \EN{0010990301}yathaiva pitR^ito bhiishhmastathaa tvamapi maatR^itaH . \EN{0010990303}bhraataa vichitra viiryasya yathaa vaa putra manyase .. \SC.. \EN{0010990311}ayaM shaa.ntanavaH satyaM paalayan.h satya vikramaH . \EN{0010990313}buddhiM na kurute apatye tathaa raajyaanushaasane .. \SC.. \EN{0010990321}sa tvaM vyapekshayaa bhraatuH sa.ntaanaaya kulasya cha . \EN{0010990323}bhiishhmasya chaasya vachanaan.h niyogaachcha mamaanagha .. \SC.. \EN{0010990331}anukroshaachcha bhuutaanaaM sarveshhaaM rakshaNaaya cha . \EN{0010990333}aanR^isha.nsyena yad.h bruuyaaM tat.h shrutvaa kartumarhasi .. \SC.. \EN{0010990341}yaviiyasastava bhraaturbhaarye sura sutopame . \EN{0010990343}ruupa yauvana saMpanne putra kaame cha dharmataH .. \SC.. \EN{0010990351}tayorutpaadayaapatyaM samartho hyasi putraka . \EN{0010990353}anuruupaM kulasyaasya sa.ntatyaaH prasavasya cha .. \SC.. \EN{0010990361}vettha dharmaM satyavati paraM chaaparameva cha . {vy} \EN{0010990363}yathaa cha tava dharmaGYe dharme praNihitaa matiH .. \SC.. \EN{0010990371}tasmaad.h ahaM tvan.h niyogaad.h dharmaM uddishya kaaraNam.h . \EN{0010990373}iipsitaM te karishhyaami dR^ishhTaM hyetat.h puraatanam.h .. \SC.. \EN{0010990381}bhraatuH putraan.h pradaasyaami mitraa varuNayoH samaan.h . \EN{0010990383}vrataM charetaaM te devyau nirdishhTamiha yan.h mayaa .. \SC.. \EN{0010990391}saMvatsaraM yathaa nyaayaM tataH shuddhe bhavishhyataH . \EN{0010990393}na hi maamavratopetopeyaat.h kaachid.h a.nganaa .. \SC.. \EN{0010990401}yathaa sadyaH prapadyeta devii garbhaM tathaa kuru . {shh} \EN{0010990403}araajakeshhu raashhTreshhu naasti vR^ishhTirna devataaH .. \SC.. \EN{0010990411}kathamaraajakaM raashhTraM shakyaM dhaarayituM prabho . \EN{0010990413}tasmaad.h garbhaM samaadhatsva bhiishhmastaM vardhayishhyati .. \SC.. \EN{0010990421}yadi putraH pradaatavyo mayaa kshipramakaalikam.h . {vy} \EN{0010990423}viruupataaM me sahataametad.h asyaaH paraM vratam.h .. \SC.. \EN{0010990431}yadi me sahate gandhaM ruupaM veshhaM tathaa vapuH . \EN{0010990433}adyaiva garbhaM kausalyaa vishishhTaM pratipadyataam.h .. \SC.. \EN{0010990441}samaagamanamaakaa.nkshann.h iti so.antarhito muniH . {v} \EN{0010990443}tato.abhigamya saa devii snushhaaM rahasi sa.ngataam.h . \EN{0010990445}dharmyamartha samaayuktaM uvaacha vachanaM hitam.h .. \SC.. \EN{0010990451}kausalye dharma tantraM yad.h braviimi tvaaM nibodha me . \EN{0010990453}bharataanaaM samuchchhedo vyaktaM mad.h bhaagya sa.nkshayaat.h .. \SC.. \EN{0010990461}vyathitaaM maaM cha saMprekshya pitR^i va.nshaM cha piiDitam.h . \EN{0010990463}bhiishhmo buddhimadaan.h me atra dharmasya cha vivR^iddhaye .. \SC.. \EN{0010990471}saa cha buddhistavaadhiinaa putri GYaataM mayeti ha . \EN{0010990473}nashhTaM cha bhaarataM va.nshaM punareva samuddhara .. \SC.. \EN{0010990481}putraM janaya sushroNi deva raaja sama prabham.h . \EN{0010990483}sa hi raajya dhuraM gurviiM udvakshyati kulasya naH .. \SC.. \EN{0010990491}saa dharmato.anuniiyainaaM katha.nchid.h dharma chaariNiim.h . \EN{0010990493}bhojayaamaasa vipraa.nshcha deva R^ishhiin.h atithii.nstathaa .. \SC.. (iti)\medskip\hrule\medskip %49 \EN{0011000011}tataH satyavatii kaale vadhuuM snaataaM R^itau tadaa . {v} \EN{0011000013}saMveshayantii shayane shanakairvaakyamabraviit.h .. \SC.. \EN{0011000021}kausalye devaraste asti so.adya tvaa.anupravekshyati . \EN{0011000023}apramattaa pratiikshainaM nishiithe . aagamishhyati .. \SC.. \EN{0011000031}shvashrvaastad.h vachana shrutvaa shayaanaa shayane shubhe . \EN{0011000033}saa.achintayat.h tadaa bhiishhmamanyaa.nshcha kuru pu.ngavaan.h .. \SC.. \EN{0011000041}tato.aMbikaayaaM prathamaM niyuktaH satya vaag.h R^ishhiH . \EN{0011000043}diipyamaaneshhu diipeshhu shayanaM pravivesha ha .. \SC.. \EN{0011000051}tasya kR^ishhNasya kapilaa jaTaa diipte cha lochane . \EN{0011000053}babhruuNi chaiva shmashruuNi dR^ishhTvaa devii nyamiilayat.h .. \SC.. \EN{0011000061}saMbabhuuva tayaa raatrau maatuH priya chikiirshhayaa . \EN{0011000063}bhayaat.h kaashi sutaa taM tu naashaknod.h abhiviikshitum.h .. \SC.. \hash \EN{0011000071}tato nishhkraantamaasaadya maataa putramathaabraviit.h . \EN{0011000073}apyasyaaM guNavaan.h putra raaja putro bhavishhyati .. \SC.. \EN{0011000081}nishamya tad.h vacho maaturvyaasaH parama buddhimaan.h . \EN{0011000083}provaachaatiindriya GYaano vidhinaa saMprachoditaH .. \SC.. \EN{0011000091}naagaayuga sama praaNo vidvaan.h raaja R^ishhi sattamaH . \EN{0011000093}mahaa bhaago mahaa viiryo mahaa buddhirbhavishhyati .. \SC.. \EN{0011000101}tasya chaapi shataM putraa bhavishhyanti mahaa balaaH . \hash \EN{0011000103}kiM tu maatuH sa vaiguNyaad.h andhaiva bhavishhyati .. \SC.. \EN{0011000111}tasya tad.h vachanaM shrutvaa maataa putramathaabraviit.h . \EN{0011000113}naandhaH kuruuNaaM nR^ipatiranuruupastapo dhana .. \SC.. \EN{0011000121}GYaati va.nshasya goptaaraM pitR^INaaM va.nsha vardhanam.h . \EN{0011000123}dvitiiyaM kuru va.nshasya raajaanaM daatumarhasi .. \SC.. \EN{0011000131}sa tatheti pratiGYaaya nishchakraama mahaa tapaaH . \hash \EN{0011000133}saa.api kaalena kausalyaa sushhuve andhaM tamaatmajam.h .. \SC.. \EN{0011000141}punareva tu saa devii paribhaashhya snushhaaM tataH . \EN{0011000143}R^ishhimaavaahayat.h satyaa yathaa puurvamaninditaa .. \SC.. \EN{0011000151}tatastenaiva vidhinaa maharshhistaamapadyata . \EN{0011000153}aMbaalikaamathaabhyaagaad.h R^ishhiM dR^ishhTvaa cha saa.api tam.h . \EN{0011000155}vishhaNNaa paaNDu sa.nkaashaa samapadyata bhaarata .. \SC.. \EN{0011000161}taaM bhiitaaM paaNDu sa.nkaashaaM vishhaNNaaM prekshya paarthiva . \EN{0011000163}vyaasaH satyavatii putraidaM vachanamabraviit.h .. \SC.. \EN{0011000171}yasmaat.h paaNDutvamaapannaa viruupaM prekshya maamapi . \EN{0011000173}tasmaad.h eshha sutastubhyaM paaNDureva bhavishhyati .. \SC.. \EN{0011000181}naama chaasya tad.h eveha bhavishhyati shubhaanane . \EN{0011000183}ityuktvaa sa niraakraamad.h bhagavaan.h R^ishhi sattamaH .. \SC.. \EN{0011000191}tato nishhkraantamaalokya satyaa putramabhaashhata . \EN{0011000193}shasha.nsa sa punarmaatre tasya baalasya paaNDutaam.h .. \SC.. \EN{0011000201}taM maataa punarevaanyamekaM putramayaachata . \EN{0011000203}tatheti cha maharshhistaaM maataraM pratyabhaashhata .. \SC.. \EN{0011000211}tataH kumaaraM saa devii praapta kaalamajiijanat.h . \EN{0011000213}paaNDuM lakshaNa saMpannaM diipyamaanamiva shriyaa . \EN{0011000215}tasya putraa maheshhvaasaa jaGYire paJNcha paaNDavaaH .. \SC.. \EN{0011000221}R^itu kaale tato jyeshhThaaM vadhuuM tasmai nyayojayat.h . \EN{0011000223}saa tu ruupaM cha gandhaM cha maharshheH pravichintya tam.h . \EN{0011000225}naakarod.h vachanaM devyaa bhayaat.h sura sutopamaa .. \SC.. \EN{0011000231}tataH svairbhuushhaNairdaasiiM bhuushhayitvaa.apsaro upamaam.h . \EN{0011000233}preshhayaamaasa kR^ishhNaaya tataH kaashi pateH sutaa .. \SC.. \EN{0011000241}daasii . R^ishhimanupraaptaM pratyudgamyaabhivaadya cha . \hash \EN{0011000243}saMviveshaabhyanuGYaataa sat.h kR^ityopachachaara ha .. \SC.. \EN{0011000251}kaamopabhogena tu sa tasyaaM tushhTimagaad.h R^ishhiH . \EN{0011000253}tayaa sahoshhito raatriM maharshhiH priiyamaaNayaa .. \SC.. \EN{0011000261}uttishhThann.h abraviid.h enaamabhujishhyaa bhavishhyasi . \EN{0011000263}ayaM cha te shubhe garbhaH shriimaan.h udaramaagataH . \EN{0011000265}dharmaatmaa bhavitaa loke sarva buddhimataaM varaH .. \SC.. \EN{0011000271}sa jaGYe viduro naama kR^ishhNa dvaipaayanaatmajaH . \EN{0011000273}dhR^itaraashhTrasya cha bhraataa paaNDoshchaamita buddhimaan.h .. \SC.. \EN{0011000281}dharmo vidura ruupeNa shaapaat.h tasya mahaatmanaH . \EN{0011000283}maaNDavyasyaartha tattvaGYaH kaama krodha vivarjitaH .. \SC.. \EN{0011000291}sa dharmasyaanR^iNo bhuutvaa punarmaatraa sametya cha . \EN{0011000293}tasyai garbhaM samaavedya tatraivaantaradhiiyata .. \SC.. \EN{0011000301}evaM vichitra viiryasya kshetre dvaipaayanaad.h api . \EN{0011000303}jaGYire deva garbhaabhaaH kuru va.nsha vivardhanaaH .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0011010011}kiM kR^itaM karma dharmeNa yene shaapaM upeyivaan.h . {j} \EN{0011010013}kasya shaapaachcha brahmarshhe shuudra yonaavajaayata .. \SC.. \EN{0011010021}babhuuva braahmaNaH kashchin.h maaNDavyaiti vishrutaH . {v} \EN{0011010023}dhR^itimaan.h sarva dharmaGYaH satye tapasi cha sthitaH .. \SC.. \EN{0011010031}saashrama pada dvaari vR^iksha muule mahaa tapaaH . \EN{0011010033}uurdhva baahurmahaa yogii tasthau mauna vrataanvitaH .. \SC.. \EN{0011010041}tasya kaalena mahataa tasmi.nstapasi tishhThataH . \EN{0011010043}tamaashrama padaM praaptaa dasyavo loptra haariNaH . \EN{0011010045}anusaaryamaaNaa bahubhii rakshibhirbharata R^ishhabha .. \SC.. \EN{0011010051}te tasyaavasathe loptraM nidadhuH kuru sattama . \EN{0011010053}nidhaaya cha bhayaal liinaastatraivaanvaagate bale .. \SC.. \EN{0011010061}teshhu liineshhvatho shiighraM tatastad.h rakshiNaaM balam.h . \EN{0011010063}aajagaama tato.apashya.nstaM R^ishhiM taskaraanugaaH .. \SC.. \EN{0011010071}tamapR^ichchha.nstato raaja.nstathaa vR^ittaM tapo dhanam.h . \EN{0011010073}katareNa pathaa yaataa dasyavo dvija sattama . \EN{0011010075}tena gachchhaamahe brahman.h pathaa shiighrataraM vayam.h .. \SC.. \EN{0011010081}tathaa tu rakshiNaaM teshhaaM bruvataaM sa tapo dhanaH . \EN{0011010083}na ki.nchid.h vachanaM raajann.h avadat.h saadhvasaadhu vaa .. \SC.. \EN{0011010091}tataste raaja purushhaa vichinvaanaastadaa.a.ashramam.h . \EN{0011010093}dadR^ishustatra samliinaa.nstaa.nshchoraan.h dravyameva cha .. \SC.. \EN{0011010101}tataH sha.nkaa samabhavad.h rakshiNaaM taM muniM prati . \EN{0011010103}sa.nyamyainaM tato raaGYe dasyuu.nshchaiva nyavedayan.h .. \SC.. \EN{0011010111}taM raajaa saha taishchorairanvashaad.h vadhyataamiti . \EN{0011010113}sa vadhya ghaatairaGYaataH shuule proto mahaa tapaaH .. \SC.. \EN{0011010121}tataste shuulamaaropya taM muniM rakshiNastadaa . \EN{0011010123}pratijagmurmahii paalaM dhanaanyaadaaya taanyatha .. \SC.. \EN{0011010131}shuulasthaH sa tu dharmaatmaa kaalena mahataa tataH . \EN{0011010133}niraahaaro.api vipra R^ishhirmaraNaM naabhyupaagamat.h . \EN{0011010135}dhaarayaamaasa cha praaNaan.h R^ishhii.nshcha samupaanayat.h .. \SC.. \EN{0011010141}shuulaagre tapyamaanena tapastena mahaatmanaa . \EN{0011010143}sa.ntaapaM paramaM jagmurmunayo.atha para.ntapa .. \SC.. \EN{0011010151}te raatrau shakunaa bhuutvaa sa.nnyavartanta sarvataH . \EN{0011010153}darshayanto yathaa shakti tamapR^ichchhan.h dvijottamam.h . \EN{0011010155}shrotumichchhaamahe brahman.h kiM paapaM kR^itavaan.h asi .. \SC.. \EN{0011010161}tataH sa muni shaarduulastaan.h uvaacha tapo dhanaan.h . \EN{0011010163}doshhataH kaM gamishhyaami na hi me anyo.aparaadhyati .. \SC.. \EN{0011010171}raajaa cha taM R^ishhiM shrutvaa nishhkramya saha mantribhiH . \EN{0011010173}prasaadayaamaasa tadaa shuulasthaM R^ishhi sattamam.h .. \SC.. \EN{0011010181}yan.h mayaa.apakR^itaM mohaad.h aGYaanaad.h R^ishhi sattama . \EN{0011010183}prasaadaye tvaaM tatraahaM na me tvaM kroddhumarhasi .. \SC.. \EN{0011010191}evaM uktastato raaGYaa prasaadamakaron.h muniH . \EN{0011010193}kR^ita prasaado raajaa taM tataH samavataarayat.h .. \SC.. \EN{0011010201}avataarya cha shuulaagraat.h tat.h shuulaM nishchakarshha ha . \hash \EN{0011010203}ashaknuva.nshcha nishhkrashhTuM shuulaM muule sa chichchhide .. \SC.. \hash \EN{0011010211}sa tathaa.antargatenaiva shuulena vyacharan.h muniH . \EN{0011010213}sa tena tapasaa lokaan.h vijigye durlabhaan.h paraiH . \EN{0011010215}aNii maaNDavyaiti cha tato lokeshhu kathyate .. \SC.. \hash \EN{0011010221}sa gatvaa sadanaM vipro dharmasya paramaarthavit.h . \EN{0011010223}aasanasthaM tato dharmaM dR^ishhTvopaalabhata prabhuH .. \SC.. \EN{0011010231}kiM nu tad.h dushhkR^itaM karma mayaa kR^itamajaanataa . \EN{0011010233}yasyeyaM phala nirvR^ittiriidR^ishyaasaaditaa mayaa . \EN{0011010235}shiighramaachakshva me tattvaM pashya me tapaso balam.h .. \SC.. \EN{0011010241}pata.ngakaanaaM puchchheshhu tvayeshhiikaa praveshitaa . {Dharma} \EN{0011010243}karmaNastasya te praaptaM phalametat.h tapo dhana .. \SC.. \EN{0011010251}alpe aparaadhe vipulo mama daNDastvayaa kR^itaH . {aaN} \EN{0011010253}shuudra yonaavato dharma maanushhaH saMbhavishhyasi .. \SC.. \EN{0011010261}maryaadaaM sthaapayaamyadya loke dharma phalodayaam.h . \EN{0011010263}aachaturdashamaad.h varshhaan.h na bhavishhyati paatakam.h . \EN{0011010265}pareNa kurvataamevaM doshhaiva bhavishhyati .. \SC.. \EN{0011010271}etena tvaparaadhena shaapaat.h tasya mahaatmanaH . {v} \EN{0011010273}dharmo vidura ruupeNa shuudra yonaavajaayata .. \SC.. \EN{0011010281}dharme chaarthe cha kushalo lobha krodha vivarjitaH . \EN{0011010283}diirgha darshii shama paraH kuruuNaaM cha hite rataH .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0011020011}teshhu trishhu kumaareshhu jaateshhu kuru jaa.ngalam.h . {v} \EN{0011020013}kuravo.atha kuru kshetraM trayametad.h avardhata .. \SC.. \EN{0011020021}uurdhva sasyaa.abhavad.h bhuumiH sasyaani phalavanti cha . \EN{0011020023}yathaa R^itu varshhii parjanyo bahu pushhpa phalaa drumaaH .. \SC.. \EN{0011020031}vaahanaani prahR^ishhTaani muditaa mR^iga pakshiNaH . \EN{0011020033}gandhavanti cha maalyaani rasavanti phalaani cha .. \SC.. \EN{0011020041}vaNigbhishchaavakiiryanta nagaraaNyatha shilpibhiH . \EN{0011020043}shuuraashcha kR^ita vidyaashcha santashcha sukhino.abhavan.h .. \SC.. \EN{0011020051}naabhavan.h dasyavaH kechin.h naadharma ruchayo janaaH . \EN{0011020053}pradesheshhvapi raashhTraaNaaM kR^itaM yugamavartata .. \SC.. \EN{0011020061}daana kriyaa dharma shiilaa yaGYa vrata paraayaNaaH . \EN{0011020063}anyonya priiti samyuktaa vyavardhanta prajaastadaa .. \SC.. \EN{0011020071}maana krodha vihiinaashcha janaa lobha vivarjitaaH . \EN{0011020073}anyonyamabhyavardhanta dharmottaramavartata .. \SC.. \EN{0011020081}tan.h mahodadhivat.h puurNaM nagaraM vai vyarochata . \EN{0011020083}dvaara toraNa niryuuhairyuktamabhra chayopamaiH . \EN{0011020085}praasaada shata saMbaadhaM mahendra pura sa.nnibham.h .. \SC.. \EN{0011020091}nadiishhu vana khaNDeshhu vaapii palvala saanushhu . \EN{0011020093}kaananeshhu cha ramyeshhu vijahrurmuditaa janaaH .. \SC.. \EN{0011020101}uttaraiH kurubhirsaardhaM dakshiNaaH kuravastadaa . \EN{0011020103}vispardhamaanaa vyachara.nstathaa siddha R^ishhi chaaraNaiH . \EN{0011020105}naabhavat.h kR^ipaNaH kashchin.h naabhavan.h vidhavaaH striyaH .. \SC.. \EN{0011020111}tasmin.h jana pade ramye bahavaH kurubhiH kR^itaaH . \EN{0011020113}kuupaaraama sabhaa vaapyo braahmaNaavasathaastathaa . \EN{0011020115}bhiishhmeNa shaastrato raajan.h sarvataH parirakshite .. \SC.. \EN{0011020121}babhuuva ramaNiiyashcha chaitya yuupa shataa.nkitaH . \EN{0011020123}sa deshaH para raashhTraaNi pratigR^ihyaabhivardhitaH . \EN{0011020125}bhiishhmeNa vihitaM raashhTre dharma chakramavartata .. \SC.. \EN{0011020131}kriyamaaNeshhu kR^ityeshhu kumaaraaNaaM mahaatmanaam.h . \EN{0011020133}paura jaanapadaaH sarve babhuuvuH satatotsavaaH .. \SC.. \EN{0011020141}gR^iheshhu kuru mukhyaanaaM pauraaNaaM cha naraadhipa . \EN{0011020143}diiyataaM bhujyataaM cheti vaacho.ashruuyanta sarvashaH .. \SC.. \EN{0011020151}dhR^itaraashhTrashcha paaNDushcha vidurashcha mahaa matiH . \EN{0011020153}janma prabhR^iti bhiishhmeNa putravat.h paripaalitaaH .. \SC.. \EN{0011020161}sa.nskaaraiH sa.nskR^itaaste tu vrataadhyayana samyutaaH . \EN{0011020163}shrama vyaayaama kushalaaH samapadyanta yauvanam.h .. \SC.. \EN{0011020171}dhanurvede ashva pR^ishhThe cha gadaa yuddhe asi charmaNi . \EN{0011020173}tathaiva gaja shikshaayaaM niiti shaastre cha paaragaaH .. \SC.. \EN{0011020181}itihaasa puraaNeshhu naanaa shikshaasu chaabhibho . \EN{0011020183}veda vedaa.nga tattvaGYaaH sarvatra kR^ita nishramaaH .. \SC.. \EN{0011020191}paaNDurdhanushhi vikraanto narebhyo.abhyadhiko.abhavat.h . \EN{0011020193}atyanyaan.h balavaan.h aasiid.h dhR^itaraashhTro mahii patiH .. \SC.. \EN{0011020201}trishhu lokeshhu na tvaasiit.h kashchid.h vidura sammitaH . \EN{0011020203}dharma nityastato raajan.h dharme cha paramaM gataH .. \SC.. \EN{0011020211}pranashhTaM sha.ntanorva.nshaM samiikshya punaruddhR^itam.h . \EN{0011020213}tato nirvachanaM loke sarva raashhTreshhvavartata .. \SC.. \EN{0011020221}viirasuunaaM kaashi sute deshaanaaM kuru jaa.ngalam.h . \EN{0011020223}sarva dharmavidaaM bhiishhmaH puraaNaaM gaja saahvayam.h .. \SC.. \EN{0011020231}dhR^itaraashhTrastvachakshushhTvaad.h raajyaM na pratyapadyata . \EN{0011020233}karaNatvaachcha viduraH paaNDuraasiin.h mahii patiH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0011030011}guNaiH samuditaM samyag.h idaM naH prathitaM kulam.h . {bHs} \EN{0011030013}atyanyaan.h pR^ithivii paalaan.h pR^ithivyaamadhiraajyabhaak.h .. \SC.. \EN{0011030021}rakshitaM raajabhiH puurvairdharmavidbhirmahaatmabhiH . \EN{0011030023}notsaadamagamachchedaM kadaachid.h iha naH kulam.h .. \SC.. \EN{0011030031}mayaa cha satyavatyaa cha kR^ishhNena cha mahaatmanaa . \EN{0011030033}samavasthaapitaM bhuuyo yushhmaasu kula tantushhu .. \SC.. \EN{0011030041}vardhate tad.h idaM putra kulaM saagaravad.h yathaa . \EN{0011030043}tathaa mayaa vidhaatavyaM tvayaa chaiva visheshhataH .. \SC.. \EN{0011030051}shruuyate yaadavii kanyaa.anuruupaa kulasya naH . \hash \EN{0011030053}subalasyaatmajaa chaiva tathaa madreshvarasya cha .. \SC.. \EN{0011030061}kuliinaa ruupavatyashcha naathavatyashcha sarvashaH . \EN{0011030063}uchitaashchaiva saMbandhe te asmaakaM kshatriya R^ishhabhaaH .. \SC.. \EN{0011030071}manye varayitavyaastetyahaM dhiimataaM vara . \EN{0011030073}sa.ntaanaarthaM kulasyaasya yad.h vaa vidura manyase .. \SC.. \EN{0011030081}bhavaan.h pitaa bhavaan.h maataa bhavaan.h naH paramo guruH . {v} \EN{0011030083}tasmaat.h svayaM kulasyaasya vichaarya kuru yadd.h hitam.h .. \SC.. \EN{0011030091}atha shushraava viprebhyo gaandhaariiM subalaatmajaam.h . {v} \EN{0011030093}aaraadhya varadaM devaM bhaga netra haraM haram.h . \EN{0011030095}gaandhaarii kila putraaNaaM shataM lebhe varaM shubhaa .. \SC.. \EN{0011030101}iti shrutvaa cha tattvena bhiishhmaH kuru pitaamahaH . \EN{0011030103}tato gaandhaara raajasya preshhayaamaasa bhaarata .. \SC.. \EN{0011030111}achakshuriti tatraasiit.h subalasya vichaaraNaa . \EN{0011030113}kulaM khyaatiM cha vR^ittaM cha buddhyaa tu prasamiikshya saH . \EN{0011030115}dadau taaM dhR^itaraashhTraaya gaandhaariiM dharma chaariNiim.h .. \SC.. \EN{0011030121}gaandhaarii tvapi shushraava dhR^itaraashhTramachakshushham.h . \EN{0011030123}aatmaanaM ditsitaM chaasmai pitraa maatraa cha bhaarata .. \SC.. \EN{0011030131}tataH saa paTTamaadaaya kR^itvaa bahu guNaM shubhaa . \EN{0011030133}babandha netre sve raajan.h pati vrata paraayaNaa . \EN{0011030135}naatyashniiyaaM patimahamityevma kR^ita nishchayaa .. \SC.. \EN{0011030141}tato gaandhaara raajasya putraH shakunirabhyayaat.h . \EN{0011030143}svasaaraM parayaa lakshmyaa yuktaamaadaaya kauravaan.h .. \SC.. \EN{0011030151}dattvaa sa bhaginiiM viiro yathaa.arhaM cha parichchhadam.h . \EN{0011030153}punaraayaat.h sva nagaraM bhiishhmeNa pratipuujitaH .. \SC.. \EN{0011030161}gaandhaaryapi varaarohaa shiilaachaara vicheshhTitaiH . \EN{0011030163}tushhTiM kuruuNaaM sarveshhaaM janayaamaasa bhaarata .. \SC.. \EN{0011030171}vR^ittenaaraadhya taan.h sarvaan.h pati vrata paraayaNaa . \EN{0011030173}vaachaa.api purushhaan.h anyaan.h suvrataa naanvakiirtayat.h .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0011040011}shuuro naama yadu shreshhTho vasu deva pitaa.abhavat.h . {v} \EN{0011040013}tasya kanyaa pR^ithaa naama ruupeNaasadR^ishii bhuvi .. \SC.. \EN{0011040021}paitR^i shhvaseyaaya sa taamanapatyaaya viiryavaan.h . \EN{0011040023}agryamagre pratiGYaaya svasyaapatyasya viiryavaan.h .. \SC.. \EN{0011040031}agra jaateti taaM kanyaamagryaanugraha kaa.nkshiNe . \EN{0011040033}pradadau kunti bhojaaya sakhaa sakhye mahaatmane .. \SC.. \EN{0011040041}saa niyuktaa piturgehe devataa.atithi puujane . \EN{0011040043}ugraM paryacharad.h ghoraM braahmaNaM sa.nshita vratam.h .. \SC.. \EN{0011040051}niguuDha nishchayaM dharme yaM taM durvaasasaM viduH . \EN{0011040053}taM ugraM sa.nshitaatmaanaM sarva yatnairatoshhayat.h .. \SC.. \EN{0011040061}tasyai sa pradadau mantramaapad.h dharmaanvavekshayaa . \EN{0011040063}abhichaaraabhisamyuktamabraviichchaiva taaM muniH .. \SC.. \EN{0011040071}yaM yaM devaM tvametena mantreNaavaahayishhyasi . \EN{0011040073}tasya tasya prasaadena putrastava bhavishhyati .. \SC.. \EN{0011040081}tathoktaa saa tu vipreNa tena kautuuhalaat.h tadaa . \EN{0011040083}kanyaa satii devamarkamaajuhaava yashasvinii .. \SC.. \EN{0011040091}saa dadarsha tamaayaantaM bhaaskaraM loka bhaavanam.h . \EN{0011040093}vismitaa chaanavadyaa.ngii dR^ishhTvaa tan.h mahad.h adbhutam.h .. \SC.. \EN{0011040101}prakaasha karmaa tapanaH tasyaaM garbhaM dadhau tataH . \EN{0011040103}ajiijanat.h tato viiraM sarva shastrabhR^itaaM varam.h . \EN{0011040105}aamukta kavachaH shriimaan.h deva garbhaH shriyaa.a.avR^itaH .. \SC.. \EN{0011040111}sahajaM kavachaM bibhrat.h kuNDaloddyotitaananaH . \EN{0011040113}ajaayata sutaH karNaH sarva lokeshhu vishrutaH .. \SC.. \EN{0011040121}praadaachcha tasyaaH kanyaatvaM punaH sa parama dyutiH . \EN{0011040123}dattvaa cha dadataaM shreshhTho divamaachakrame tataH .. \SC.. \EN{0011040131}guuhamaanaa.apachaaraM taM bandhu paksha bhayaat.h tadaa . \EN{0011040133}utsasarja jale kuntii taM kumaaraM salakshaNam.h .. \SC.. \EN{0011040141}taM utsR^ishhTaM tadaa garbhaM raadhaa bhartaa mahaa yashaaH . \EN{0011040143}putratve kalpayaamaasa sabhaaryaH suuta nandanaH .. \SC.. \EN{0011040151}naama dheyaM cha chakraate tasya baalasya taavubhau . \EN{0011040153}vasunaa saha jaato.ayaM vasu shheNo bhavatviti .. \SC.. \EN{0011040161}sa vardhaamaano balavaan.h sarvaastreshhu udyato.abhavat.h . \EN{0011040163}aa pR^ishhTha taapaad.h aadityaM upatasthe sa viiryavaan.h .. \SC.. \EN{0011040171}yasmin.h kaale japann.h aaste sa viiraH satya sa.ngaraH . \EN{0011040173}naadeyaM braahmaNeshhvaasiit.h tasmin.h kaale mahaatmanaH .. \SC.. \EN{0011040181}tamindro braahmaNo bhuutvaa bhikshaa.arthaM bhuuta bhaavanaH . \EN{0011040183}kuNDale praarthayaamaasa kavachaM cha mahaa dyutiH .. \SC.. \EN{0011040191}utkR^itya vimanaaH svaa.ngaat.h kavachaM rudhira sravam.h . \EN{0011040193}karNastu kuNDale chhittvaa praayachchhat.h sa kR^itaaJNjaliH .. \SC.. \EN{0011040201}shaktiM tasmai dadau shakraH vismito vaakyamabraviit.h . \EN{0011040203}devaasura manushhyaaNaaM gandharvoraga rakshasaam.h . \EN{0011040205}yasmai kshepsyasi rushhTaH san.h so.anayaa na bhavishhyati .. \SC.. \EN{0011040211}puraa naama tu tasyaasiid.h vasu shheNaiti shrutam.h . \hash \EN{0011040213}tato vaikartanaH karNaH karmaNaa tena so.abhavat.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0011050011}ruupa sattva guNopetaa dharmaaraamaa mahaa vrataa . {v} \EN{0011050013}duhitaa kunti bhojasya kR^ite pitraa svayaM vare .. \SC.. \EN{0011050021}si.nha da.nshhTraM gaja skandhaM R^ishhabhaakshaM mahaa balam.h . \EN{0011050023}bhuumi paala sahasraaNaaM madhye paaNDumavindata .. \SC.. \EN{0011050031}sa tayaa kunti bhojasya duhitraa kuru nandanaH . \EN{0011050033}yuyuje amita saubhaagyaH paulomyaa maghavaan.h iva .. \SC.. \EN{0011050041}yaatvaa deva vratenaapi madraaNaaM puTa bhedanam.h . \EN{0011050043}vishrutaa trishhu lokeshhu maadrii madra pateH sutaa .. \SC.. \EN{0011050051}sarva raajasu vikhyaataa ruupeNaasadR^ishii bhuvi . \EN{0011050053}paaNDorarthe parikriitaa dhanena mahataa tadaa . \EN{0011050055}vivaahaM kaarayaamaasa bhiishhmaH paaNDormahaatmanaH .. \SC.. \EN{0011050061}si.nhoraskaM gaja skandhaM R^ishhabhaakshaM manasvinam.h . \EN{0011050063}paaNDuM dR^ishhTvaa nara vyaaghraM vyasmayanta naraa bhuvi .. \SC.. \EN{0011050071}kR^itodvaahastataH paaNDurbalotsaaha samanvitaH . \EN{0011050073}jigiishhamaaNo vasudhaaM yayau shatruun.h anekashaH .. \SC.. \EN{0011050081}puurvamaagaskR^ito gatvaa dashaarNaaH samare jitaaH . \EN{0011050083}paaNDunaa nara si.nhena kauravaaNaaM yashobhR^itaa .. \SC.. \EN{0011050091}tataH senaaM upaadaaya paaNDurnaanaa vidha dhvajaam.h . \EN{0011050093}prabhuuta hastyashva rathaaM padaati gaNa sa.nkulaam.h .. \SC.. \EN{0011050101}aagaskR^it.h sarva viiraaNaaM vairii sarva mahiibhR^itaam.h . \EN{0011050103}goptaa magadha raashhTrasya daarvo raaja gR^ihe hataH .. \SC.. \EN{0011050111}tataH koshaM samaadaaya vaahanaani balaani cha . \EN{0011050113}paaNDunaa mithilaaM gatvaa videhaaH samare jitaaH .. \SC.. \EN{0011050121}tathaa kaashishhu suhmeshhu puNDreshhu bharata R^ishhabha . \EN{0011050123}sva baahu bala viiryeNa kuruuNaamakarod.h yashaH .. \SC.. \EN{0011050131}taM shara ogha mahaa jvaalamastraarchishhamari.ndamam.h . \EN{0011050133}paaNDu paavakamaasaadya vyadahyanta naraadhipaaH .. \SC.. \EN{0011050141}te sasenaaH sasenena vidhva.nsita balaa nR^ipaaH . \EN{0011050143}paaNDunaa vashagaaH kR^itvaa kara karmasu yojitaaH .. \SC.. \EN{0011050151}tena te nirjitaaH sarve pR^ithivyaaM sarva paarthivaaH . \EN{0011050153}tamekaM menire shuuraM deveshhviva pura.ndaram.h .. \SC.. \EN{0011050161}taM kR^itaaJNjalayaH sarve praNataa vasudhaa.adhipaaH . \EN{0011050163}upaajagmurdhanaM gR^ihya ratnaani vividhaani cha .. \SC.. \EN{0011050171}maNi muktaa pravaalaM cha suvarNaM rajataM tathaa . \EN{0011050173}go ratnaanyashva ratnaani ratha ratnaani kuJNjaraan.h .. \SC.. \EN{0011050181}kharoshhTra mahishhaa.nshchaiva yachcha ki.nchid.h ajaavikam.h . \EN{0011050183}tat.h sarvaM pratijagraaha raajaa naaga puraadhipaH .. \SC.. \EN{0011050191}tad.h aadaaya yayau paaNDuH punarmudita vaahanaH . \EN{0011050193}harshhayishhyan.h sva raashhTraaNi puraM cha gaja saahvayam.h .. \SC.. \EN{0011050201}sha.ntano raaja si.nhasya bharatasya cha dhiimataH . \EN{0011050203}pranashhTaH kiirtijaH shabdaH paaNDunaa punaruddhR^itaH .. \SC.. \EN{0011050211}ye puraa kuru raashhTraaNi jahruH kuru dhanaani cha . \EN{0011050213}te naaga pura si.nhena paaNDunaa karadaaH kR^itaaH .. \SC.. \EN{0011050221}ityabhaashhanta raajaano raajaamaatyaashcha sa.ngataaH . \EN{0011050223}pratiita manaso hR^ishhTaaH paura jaanapadaiH saha .. \SC.. \hash \EN{0011050231}pratyudyayustaM saMpraaptaM sarve bhiishhma purogamaaH . \EN{0011050233}te naduuramivaadhvaanaM gatvaa naaga puraalayaaH . \EN{0011050235}aavR^itaM dadR^ishurlokaM hR^ishhTaa bahu vidhairjanaiH .. \SC.. \EN{0011050241}naanaa yaana samaaniitai ratnairuchchaavachaistathaa . \EN{0011050243}hastyashva ratha ratnaishcha gobhirushhTrairathaavikaiH . \EN{0011050245}naantaM dadR^ishuraasaadya bhiishhmeNa saha kauravaaH .. \SC.. \EN{0011050251}so.abhivaadya pituH paadau kausalyaa nanda vardhanaH . \EN{0011050253}yathaa.arhaM maanayaamaasa paura jaanapadaan.h api .. \SC.. \EN{0011050261}pramR^idya para raashhTraaNi kR^itaarthaM punaraagatam.h . \EN{0011050263}putramaasaadya bhiishhmastu harshhaad.h ashruuNyavartayat.h .. \SC.. \EN{0011050271}sa tuurya shata sa.nghaanaaM bheriiNaaM cha mahaa svanaiH . \EN{0011050273}harshhayan.h sarvashaH pauraan.h vivesha gaja saahvayam.h .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0011060011}dhR^itaraashhTraabhyanuGYaataH sva baahu vijitaM dhanam.h . {vai} \EN{0011060013}bhiishhmaaya satyavatyai cha maatre chopajahaara saH .. \SC.. \EN{0011060021}viduraaya cha vai paaNDuH preshhayaamaasa tad.h dhanam.h . \EN{0011060023}suhR^idashchaapi dharmaatmaa dhanena samatarpayat.h .. \SC.. \EN{0011060031}tataH satyavatiiM bhiishhmaH kausalyaaM cha yashasviniim.h . \EN{0011060033}shubhaiH paaNDu jitai ratnaistoshhayaamaasa bhaarata .. \SC.. \EN{0011060041}nananda maataa kausalyaa tamapratima tejasam.h . \EN{0011060043}jayantamiva paulomii parishhvajya nara R^ishhabham.h .. \SC.. \EN{0011060051}tasya viirasya vikraantaiH sahasra shata dakshiNaiH . \EN{0011060053}ashva medha shatairiije dhR^itaraashhTro mahaa makhaiH .. \SC.. \EN{0011060061}saMprayuktashcha kuntyaa cha maadryaa cha bharata R^ishhabha . \EN{0011060063}jita tandriistadaa paaNDurbabhuuva vana gocharaH .. \SC.. \EN{0011060071}hitvaa praasaada nilayaM shubhaani shayanaani cha . \EN{0011060073}araNya nityaH satataM babhuuva mR^igayaa paraH .. \SC.. \EN{0011060081}sa charan.h dakshiNaM paarshvaM ramyaM himavato gireH . \EN{0011060083}uvaasa giri pR^ishhTheshhu mahaa shaala vaneshhu cha .. \SC.. \EN{0011060091}raraaja kuntyaa maadryaa cha paaNDuH saha vane vasan.h . \EN{0011060093}kareNvoriva madhyasthaH shriimaan.h paura.ndaro gajaH .. \SC.. \EN{0011060101}bhaarataM saha bhaaryaabhyaaM baaNa khaDga dhanurdharam.h . \EN{0011060103}vichitra kavachaM viiraM paramaastra vidaM nR^ipam.h . \EN{0011060105}devo.ayamityamanyanta charantaM vana vaasinaH .. \SC.. \EN{0011060111}tasya kaamaa.nshcha bhogaa.nshcha naraa nityamatandritaaH . \EN{0011060113}upajahrurvanaanteshhu dhR^itaraashhTreNa choditaaH .. \SC.. \EN{0011060121}atha paarashaviiM kanyaaM devalasya mahii pateH . \EN{0011060123}ruupa yauvana saMpannaaM sa shushraavaapagaa sutaH .. \SC.. \EN{0011060131}tatastu varayitvaa taamaanaayya purushha R^ishhabhaH . \EN{0011060133}vivaahaM kaarayaamaasa vidurasya mahaa mateH .. \SC.. \EN{0011060141}tasyaaM chotpaadayaamaasa viduraH kuru nandanaH . \EN{0011060143}putraan.h vinaya saMpannaan.h aatmanaH sadR^ishaan.h guNaiH .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0011070011}tataH putra shataM jaGYe gaandhaaryaaM janamejaya . {vai} \EN{0011070013}dhR^itaraashhTrasya vaishyaayaamekashchaapi shataat.h paraH .. \SC.. \EN{0011070021}paaNDoH kuntyaaM cha maadryaaM cha paJNcha putraa mahaa rathaaH . \EN{0011070023}devebhyaH samapadyanta sa.ntaanaaya kulasya vai .. \SC.. \EN{0011070031}kathaM putra shataM jaGYe gaandhaaryaaM dvija sattama . {j} \EN{0011070033}kiyataa chaiva kaalena teshhaamaayushcha kiM param.h .. \SC.. \EN{0011070041}kathaM chaikaH sa vaishyaayaaM dhR^itaraashhTra suto.abhavat.h . \EN{0011070043}kathaM cha sadR^ishiiM bhaaryaaM gaandhaariiM dharma chaariNiim.h . \hash \EN{0011070045}aanukuulye vartamaanaaM dhR^itaraashhTro.atyavartata .. \SC.. \EN{0011070051}kathaM cha shaptasya sataH paaNDostena mahaatmanaa . \EN{0011070053}samutpannaa daivatebhyaH paJNcha putraa mahaa rathaaH .. \SC.. \EN{0011070061}etad.h vidvan.h yathaa vR^itthaM vistareNa tapo dhana . \EN{0011070063}kathayasva na me tR^iptiH kathyamaaneshhu bandhushhu .. \SC.. \EN{0011070071}kshut.h shramaabhipariglaanaM dvaipaayanaM upasthitam.h . %q {v} \EN{0011070073}toshhayaamaasa gaandhaarii vyaasastasyai varaM dadau .. \SC.. \EN{0011070081}saa vavre sadR^ishaM bhartuH putraaNaaM shatamaatmanaH . \EN{0011070083}tataH kaalena saa garbhaM dhR^itaraashhTraad.h athaagrahiit.h .. \SC.. \EN{0011070091}saMvatsara dvayaM taM tu gaandhaarii garbhamaahitam.h . \EN{0011070093}aprajaa dhaarayaamaasa tatastaaM duHkhamaavishat.h .. \SC.. \EN{0011070101}shrutvaa kuntii sutaM jaataM baalaarka sama tejasam.h . \EN{0011070103}udarasyaatmanaH sthairyaM upalabhyaanvachintayat.h .. \SC.. \EN{0011070111}aGYaataM dhR^itaraashhTrasya yatnena mahataa tataH . \EN{0011070113}sodaraM paatayaamaasa gaandhaarii duHkha muurchchhitaa .. \SC.. \EN{0011070121}tato jaGYe maa.nsa peshii lohaashhThiileva sa.nhataa . \EN{0011070123}dvi varshha saMbhR^itaaM kukshau taaM utsrashhTuM prachakrame .. \SC.. \EN{0011070131}atha dvaipaayano GYaatvaa tvaritaH samupaagamat.h . \EN{0011070133}taaM sa maa.nsamayiiM peshiiM dadarsha japataaM varaH .. \SC.. \EN{0011070141}tato.abraviit.h saubaleyiiM kimidaM te chikiirshhitam.h . \EN{0011070143}saa chaatmano mataM satyaM shasha.nsa parama R^ishhaye .. \SC.. \EN{0011070151}jyeshhThaM kuntii sutaM jaataM shrutvaa ravi sama prabham.h . \EN{0011070153}duHkhena parameNedaM udaraM paatitaM mayaa .. \SC.. \EN{0011070161}shataM cha kila putraaNaaM vitiirNaM me tvayaa puraa . \EN{0011070163}iyaM cha me maa.nsa peshii jaataa putra shataaya vai .. \SC.. \EN{0011070171}evametat.h saubaleyi naitajjaatvanyathaa bhavet.h . {vy} \EN{0011070173}vitathaM nokta puurvaM me svaireshhvapi kuto.anyathaa .. \SC.. \EN{0011070181}ghR^ita puurNaM kuNDa shataM kshiprameva vidhiiyataam.h . \EN{0011070183}shiitaabhiradbhirashhThiilaamimaaM cha parishhiJNchata .. \SC.. \EN{0011070191}saa sichyamaanaa.ashhThiilaa.abhavat.h shatadhaa tadaa . \hash {v} \EN{0011070193}a.ngushhTha parva maatraaNaaM garbhaaNaaM pR^ithag.h eva tu .. \SC.. \EN{0011070201}ekaadhika shataM puurNaM yathaa yogaM vishaaM pate . \EN{0011070203}maa.nsa peshyaastadaa raajan.h kramashaH kaala paryayaat.h .. \SC.. \EN{0011070211}tatastaa.nsteshhu kuNDeshhu garbhaan.h avadadhe tadaa . \EN{0011070213}svanugupteshhu desheshhu rakshaaM cha vyadadhaat.h tataH .. \SC.. \EN{0011070221}shashaasa chaiva bhagavaan.h kaalenaitaavataa punaH . \EN{0011070223}vighaTTaniiyaanyetaani kuNDaani iti sma saubaliim.h .. \SC.. \EN{0011070231}ityuktvaa bhagavaan.h vyaasastathaa pratividhaaya cha . \EN{0011070233}jagaama tapase dhiimaan.h himavantaM shilochchayam.h .. \SC.. \EN{0011070241}jaGYe krameNa chaitena teshhaaM duryodhano nR^ipaH . \EN{0011070243}janmatastu pramaaNena jyeshhTho raajaa yudhishhThiraH .. \SC.. \EN{0011070251}jaata maatre sute tasmin.h dhR^itaraashhTro.abraviid.h idam.h . \EN{0011070253}samaaniiya bahuun.h vipraan.h bhiishhmaM vidurameva cha .. \SC.. \EN{0011070261}yudhishhThiro raaja putro jyeshhTho naH kula vardhanaH . \EN{0011070263}praaptaH sva guNato raajyaM na tasmin.h vaachyamasti naH .. \SC.. \EN{0011070271}ayaM tvanantarastasmaad.h api raajaa bhavishhyati . \EN{0011070273}etadd.h hi bruuta me satyaM yad.h atra bhavitaa dhruvam.h .. \SC.. \EN{0011070281}vaakyasyaitasya nidhane dikshu sarvaasu bhaarata . \EN{0011070283}kravyaadaaH praaNadan.h ghoraaH shivaashchaashiva sha.nsinaH .. \SC.. \EN{0011070291}lakshayitvaa nimittaani taani ghoraaNi sarvashaH . \EN{0011070293}te abruvan.h braahmaNaa raajan.h vidurashcha mahaa matiH .. \SC.. \EN{0011070301}vyaktaM kulaanta karaNo bhavitaishha sutastava . \EN{0011070303}tasya shaantiH parityaage pushhTyaa tvapanayo mahaan.h .. \SC.. \EN{0011070311}shatamekonamapyastu putraaNaaM te mahii pate . \EN{0011070313}ekena kuru vai kshemaM lokasya cha kulasya cha .. \SC.. \EN{0011070321}tyajed.h ekaM kulasyaarthe graamasyaarthe kulaM tyajet.h . \EN{0011070323}graamaM jana padasyaarthe . aatmaarthe pR^ithiviiM tyajet.h .. \SC.. \hash \EN{0011070331}sa tathaa vidureNoktastaishcha sarvairdvijottamaiH . \EN{0011070333}na chakaara tathaa raajaa putra sneha samanvitaH .. \SC.. \EN{0011070341}tataH putra shataM sarvaM dhR^itaraashhTrasya paarthiva . \EN{0011070343}maasa maatreNa sa.njaGYe kanyaa chaikaa shataadhikaa .. \SC.. \EN{0011070351}gaandhaaryaaM klishyamaanaayaaM udareNa vivardhataa . \EN{0011070353}dhR^itaraashhTraM mahaa baahuM vaishyaa paryacharat.h kila .. \SC.. \EN{0011070361}tasmin.h saMvatsare raajan.h dhR^itaraashhTraan.h mahaa yashaaH . \EN{0011070363}jaGYe dhiimaa.nstatastasyaaM yuyutsuH karaNo nR^ipa .. \SC.. \EN{0011070371}evaM putra shataM jaGYe dhR^itaraashhTrasya dhiimataH . \EN{0011070373}mahaa rathaanaaM viiraaNaaM kanyaa chaikaa.atha duHshalaa .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0011080011}jyeshhThaanujyeshhThataaM teshhaaM naama dheyaani chaabhibho . {j} \EN{0011080013}dhR^itaraashhTrasya putraaNaamaanupuurvyeNa kiirtaya .. \SC.. \EN{0011080021}duryodhano yuyutsushcha raajan.h duHshaasanastathaa . {v} \EN{0011080023}duHsaho duHshalashchaiva jala sa.ndhaH samaH sahaH .. \SC.. \EN{0011080031}vindaanuvindau durdharshhaH subaahurdushhpradharshhaNaH . \EN{0011080033}durmarshhaNo durmukhashcha dushhkarNaH karNaiva cha .. \SC.. \EN{0011080041}vivi.nshatirvikarNashcha jala sa.ndhaH sulochanaH . \EN{0011080043}chitropachitrau chitraakshashchaaru chitraH sharaasanaH .. \SC.. \EN{0011080051}durmado dushhpragaahashcha vivitsurvikaTaH samaH . \EN{0011080053}uurNu naabhaH sunaabhashcha tathaa nandopanandakau .. \SC.. \EN{0011080061}senaa patiH sushheNashcha kuNDodara mahodarau . \EN{0011080063}chitra baaNashchitra varmaa suvarmaa durvimochanaH .. \SC.. \EN{0011080071}ayo baahurmahaa baahushchitraa.ngashchitra kuNDalaH . \EN{0011080073}bhiima vego bhiima balo balaakii bala vardhanaH .. \SC.. \EN{0011080081}ugraayudho bhiima karmaa kanakaayurdR^iDhaayudhaH . \EN{0011080083}dR^iDha varmaa dR^iDha kshatraH soma kiirtiranuudaraH .. \SC.. \EN{0011080091}dR^iDha sa.ndho jaraa sa.ndhaH satya sa.ndhaH sadaH suvaak.h . \EN{0011080093}ugra shravaa.ashva senaH senaaniirdushhparaajayaH .. \SC.. \EN{0011080101}aparaajitaH paNDitako vishaalaaksho duraavaraH . \EN{0011080103}dR^iDha hastaH suhastashcha vaata vega suvarchasau .. \SC.. \EN{0011080111}aaditya keturbahvaashii naaga dantogra yaayinau . \EN{0011080113}kavachii nishha.ngii paashii cha daNDa dhaaro dhanurgrahaH .. \SC.. \EN{0011080121}ugro bhiima ratho viiro viira baahuralolupaH . \EN{0011080123}abhayo raudra karmaa cha tathaa dR^iDha rathastrayaH .. \SC.. \EN{0011080131}anaadhR^ishhyaH kuNDa bhedii viraavii diirgha lochanaH . \EN{0011080133}diirgha baahurmahaa baahurvyuuDhorurkanaka dhvajaH .. \SC.. \EN{0011080141}kuNDaashii virajaashchaiva duHshalaa cha shataadhikaa . \EN{0011080143}etad.h eka shataM raajan.h kanyaa chaikaa prakiirtitaa .. \SC.. \EN{0011080151}naama dheyaanupuurvyeNa viddhi janma kramaM nR^ipa . \EN{0011080153}sarve tvatirathaaH shuuraaH sarve yuddha vishaaradaaH .. \SC.. \EN{0011080161}sarve vedavidashchaiva raaja shaastreshhu kovidaaH . \EN{0011080163}sarve sa.nsarga vidyaasu vidyaa.abhijana shobhinaH .. \SC.. \EN{0011080171}sarveshhaamanuruupaashcha kR^itaa daaraa mahii pate . \EN{0011080173}dhR^itaraashhTreNa samaye samiikshya vidhivat.h tadaa .. \SC.. \EN{0011080181}duHshalaaM samaye raajaa sindhu raajaaya bhaarata . \EN{0011080183}jayadrathaaya pradadau saubalaanumate tadaa .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0011090011}kathito dhaartaraashhTraaNaamaarshhaH saMbhavottamaH . {j} \EN{0011090013}amaanushho maanushhaaNaaM bhavataa brahma vittama .. \SC.. \EN{0011090021}naama dheyaani chaapyeshhaaM kathyamaanaani bhaagashaH . \EN{0011090023}tvattaH shrutaani me brahman.h paaNDavaanaaM tu kiirtaya .. \SC.. \EN{0011090031}te hi sarve mahaatmaano deva raaja paraakramaaH . \EN{0011090033}tvayaivaa.nshaavataraNe deva bhaagaaH prakiirtitaaH .. \SC.. \EN{0011090041}tasmaad.h ichchhaamyahaM shrotumatimaanushha karmaNaam.h . \EN{0011090043}teshhaamaajananaM sarvaM vaishaMpaayana kiirtaya .. \SC.. \EN{0011090051}raajaa paaNDurmahaa.araNye mR^iga vyaala nishhevite . {v} \EN{0011090053}vane maithuna kaalasthaM dadarsha mR^iga yuuthapam.h .. \SC.. \EN{0011090061}tatastaaM cha mR^igiiM taM cha rukma pu.nkhaiH supatribhiH . \EN{0011090063}nirbibheda sharaistiikshNaiH paaNDuH paJNchabhiraashugaiH .. \SC.. \EN{0011090071}sa cha raajan.h mahaa tejaaR^ishhi putrastapo dhanaH . \EN{0011090073}bhaaryayaa saha tejasvii mR^iga ruupeNa sa.ngataH .. \SC.. \EN{0011090081}sa.nsaktastu tayaa mR^igyaa maanushhiimiirayan.h giram.h . \EN{0011090083}kshaNena patito bhuumau vilalaapaakulendriyaH .. \SC.. \EN{0011090091}kaama manyu pariitaa.api buddhya.nga rahitaa.api cha . {mR^iga} \EN{0011090093}varjayanti nR^isha.nsaani paapeshhvabhirataa naraaH .. \SC.. \EN{0011090101}na vidhiM grasate praGYaa praGYaaM tu grasate vidhiH . \EN{0011090103}vidhi paryaagataan.h arthaan.h praGYaa na pratipadyate .. \SC.. \EN{0011090111}shashvad.h dharmaatmanaaM mukhye kule jaatasya bhaarata . \EN{0011090113}kaama lobhaabhibhuutasya kathaM te chalitaa matiH .. \SC.. \EN{0011090121}shatruuNaaM yaa vadhe vR^ittiH saa mR^igaaNaaM vadhe smR^itaa . {p} \EN{0011090123}raaGYaaM mR^iga na maaM mohaat.h tvaM garhayitumarhasi .. \SC.. \EN{0011090131}achchhadmanaa.amaayayaa cha mR^igaaNaaM vadhaishhyate . \EN{0011090133}saiva dharmo raaGYaaM tu tad.h vidvaan.h kiM nu garhase .. \SC.. \EN{0011090141}agastyaH satramaasiinashchachaara mR^igayaaM R^ishhiH . \EN{0011090143}aaraNyaan.h sarva daivatyaan.h mR^igaan.h prokshya mahaa vane .. \SC.. \EN{0011090151}pramaaNa dR^ishhTa dharmeNa kathamasmaan.h vigarhase . \EN{0011090153}agastyasyaabhichaareNa yushhmaakaM vai vapaa hutaa .. \SC.. \EN{0011090161}na ripuun.h vai samuddishya vimuJNchanti puraa sharaan.h . {mR^iga} \EN{0011090163}randhraishhaaM visheshheNa vadha kaalaH prashasyate .. \SC.. \EN{0011090171}pramattamapramattaM vaa vivR^itaM ghnanti cha ojasaa . {p} \EN{0011090173}upaayairishhubhistiikshNaiH kasmaan.h mR^iga vigarhase .. \SC.. \EN{0011090181}naahaM ghnantaM mR^igaan.h raajan.h vigarhe . aatma kaaraNaat.h . \hash {m} \EN{0011090183}maithunaM tu pratiikshyaM me syaat.h tvayehaanR^isha.nsataH .. \SC.. \EN{0011090191}sarva bhuuta hite kaale sarva bhuutepsite tathaa . \EN{0011090193}ko hi vidvaan.h mR^igaM hanyaachcharantaM maithunaM vane . \EN{0011090195}purushhaartha phalaM kaantaM yat.h tvayaa vitathaM kR^itam.h .. \SC.. \EN{0011090201}pauravaaNaaM R^ishhiiNaaM cha teshhaamaklishhTa karmaNaam.h . \EN{0011090203}va.nshe jaatasya kauravya naanuruupamidaM tava .. \SC.. \EN{0011090211}nR^isha.nsaM karma sumahat.h sarva loka vigarhitam.h . \EN{0011090213}asvargyamayashasyaM chaadharmishhThaM cha bhaarata .. \SC.. \EN{0011090221}strii bhogaanaaM visheshhaGYaH shaastra dharmaartha tattvavit.h . \EN{0011090223}naarhastvaM sura sa.nkaasha kartumasvargyamiidR^isham.h .. \SC.. \EN{0011090231}tvayaa nR^isha.nsa kartaaraH paapaachaaraashcha maanavaaH . \EN{0011090233}nigraahyaaH paarthiva shreshhTha trivarga parivarjitaaH .. \SC.. \EN{0011090241}kiM kR^itaM te nara shreshhTha nighnato maamanaagasam.h . \EN{0011090243}muniM muula phalaahaaraM mR^iga veshha dharaM nR^ipa . \EN{0011090245}vasamaanamaraNyeshhu nityaM shama paraayaNam.h .. \SC.. \EN{0011090251}tvayaa.ahaM hi.nsito yasmaat.h tasmaat.h tvaamapyasa.nshayam.h . \EN{0011090253}dvayornR^isha.nsa kartaaramavashaM kaama mohitam.h . \EN{0011090255}jiivitaanta karo bhaavaivamevaagamishhyati .. \SC.. \EN{0011090261}ahaM hi ki.ndamo naama tapasaa.apratimo muniH . \EN{0011090263}vyapatrapan.h manushhyaaNaaM mR^igyaaM maithunamaacharam.h .. \SC.. \EN{0011090271}mR^igo bhuutvaa mR^igaiH saardhaM charaami gahane vane . \EN{0011090273}na tu te brahma hatyeyaM bhavishhyatyavijaanataH . \EN{0011090275}mR^iga ruupa dharaM hatvaa maamevaM kaama mohitam.h .. \SC.. \EN{0011090281}asya tu tvaM phalaM muuDha praapsyasi iidR^ishameva hi . \EN{0011090283}priyayaa saha sa.vaasaM praapya kaama vimohitaH . \EN{0011090285}tvamapyasyaamavasthaayaaM preta lokaM gamishhyasi .. \SC.. \EN{0011090291}anta kaale cha sa.vaasaM yayaa gantaa.asi kanyayaa . \EN{0011090293}preta raaja vashaM praaptaM sarva bhuuta duratyayam.h . \EN{0011090295}bhaktyaa matimataaM shreshhTha saiva tvaamanuyaasyati .. \SC.. \EN{0011090301}vartamaanaH sukhe duHkhaM yathaa.ahaM praaptitastvayaa . \EN{0011090303}tathaa sukhaM tvaaM saMpraaptaM duHkhamabhyaagamishhyati .. \SC.. \EN{0011090311}evaM uktvaa suduHkhaarto jiivitaat.h sa vyayujyata . {v} \EN{0011090313}mR^igaH paaNDushcha shokaartaH kshaNena samapadyata .. \SC.. (iti)\medskip\hrule\medskip %1 \EN{0011100011}taM vyatiitamatikramya raajaa svamiva baandhavam.h . {vai} \EN{0011100013}sabhaaryaH shoka duHkhaartaH paryadevayad.h aaturaH .. \SC.. \EN{0011100021}sataamapi kule jaataaH karmaNaa bata durgatim.h . {paaNDu} \EN{0011100023}praapnuvantyakR^itaatmaanaH kaama jaala vimohitaaH .. \SC.. \EN{0011100031}shashvad.h dharmaatmanaa jaato baalaiva pitaa mama . \EN{0011100033}jiivitaantamanupraaptaH kaamaatmaiveti naH shrutam.h .. \SC.. \EN{0011100041}tasya kaamaatmanaH kshetre raaGYaH sa.nyata vaag.h R^ishhiH . \EN{0011100043}kR^ishhNa dvaipaayanaH saakshaad.h bhagavaan.h maamajiijanat.h .. \SC.. \EN{0011100051}tasyaadya vyasane buddhiH sa.njaateyaM mamaadhamaa . \EN{0011100053}tyaktasya devairanayaan.h mR^igayaayaaM duraatmanaH .. \SC.. \EN{0011100061}mokshameva vyavasyaami bandho hi vyasanaM mahat.h . \EN{0011100063}suvR^ittimanuvartishhye taamahaM pituravyayaam.h . \EN{0011100065}atiiva tapasaa.a.atmaanaM yojayishhyaamyasa.nshayam.h .. \SC.. \EN{0011100071}tasmaad.h eko.ahamekaahamekaikasmin.h vanaspatau . \EN{0011100073}charan.h bhaikshaM munirmuNDashcharishhyaami mahiimimaam.h .. \SC.. \EN{0011100081}paa.nshhunaa samavachchhannaH shuunyaagaara pratishrayaH . \EN{0011100083}vR^iksha muula niketo vaa tyakta sarva priyaapriyaH .. \SC.. \EN{0011100091}na shochan.h na prahR^ishhya.nshcha tulya nindaa.a.atma sa.nstutiH . \EN{0011100093}niraashiirnirnamaskaaro nirdvandvo nishhparigrahaH .. \SC.. \EN{0011100101}na chaapyavahasan.h ka.nchin.h na kurvan.h bhrukuTiiM kvachit.h . \EN{0011100103}prasanna vadano nityaM sarva bhuuta hite rataH .. \SC.. \EN{0011100111}ja.ngamaaja.ngamaM sarvamavihi.nsa.nshchaturvidham.h . \EN{0011100113}svaasu prajaasviva sadaa samaH praaNa bhR^itaaM prati .. \SC.. \EN{0011100121}eka kaalaM charan.h bhaikshaM kulaani dve cha paJNcha cha . \EN{0011100123}asaMbhave vaa bhaikshasya charann.h anashanaanyapi .. \SC.. \EN{0011100131}alpamalpaM yathaa bhojyaM puurva laabhena jaatuchit.h . \EN{0011100133}nityaM naaticharam.h.N llaabhe . alaabhe sapta puurayan.h .. \SC.. \EN{0011100141}vaasyaikaM takshato baahuM chandanenaikaM ukshataH . \hash \EN{0011100143}naakalyaaNaM na kalyaaNaM pradhyaayann.h ubhayostayoH .. \SC.. \EN{0011100151}na jijiivishhuvat.h ki.nchin.h na mumuurshhuvad.h aacharan.h . \EN{0011100153}maraNaM jiivitaM chaiva naabhinandan.h na cha dvishhan.h .. \SC.. \EN{0011100161}yaaH kaashchijjiivataa shakyaaH kartumabhyudaya kriyaaH . \EN{0011100163}taaH sarvaaH samatikramya nimeshhaadishhvavasthitaH .. \SC.. \EN{0011100171}taasu sarvaasvavasthaasu tyakta sarvendriya kriyaH . \EN{0011100173}saMparityakta dharmaatmaa sunirNiktaatma kalmashhaH .. \SC.. \EN{0011100181}nirmuktaH sarva paapebhyo vyatiitaH sarva vaaguraaH . \EN{0011100183}na vashe kasyachit.h tishhThan.h sadharmaa maatarishvanaH .. \SC.. \EN{0011100191}etayaa satataM vR^ittyaa charann.h evaM prakaarayaa . \EN{0011100193}dehaM sa.ndhaarayishhyaami nirbhayaM maargamaasthitaH .. \SC.. \EN{0011100201}naahaM shvaa charite maarge . aviirya kR^ipaNochite . \hash \EN{0011100203}sva dharmaat.h satataapete rameyaM viirya varjitaH .. \SC.. \EN{0011100211}satkR^ito.asaktR^ito vaa.api yo.anyaaM kR^ipaNa chakshushhaa . \EN{0011100213}upaiti vR^ittiM kaamaatmaa sa shunaaM vartate pathi .. \SC.. \EN{0011100221}evaM uktvaa suduHkhaarto niHshvaasa paramo nR^ipaH . {v} \EN{0011100223}avekshamaaNaH kuntiiM cha maadriiM cha samabhaashhata .. \SC.. \EN{0011100231}kausalyaa viduraH kshattaa raajaa cha saha bandhubhiH . \EN{0011100233}aaryaa satyavatii bhiishhmaste cha raaja purohitaaH .. \SC.. \EN{0011100241}braahmaNaashcha mahaatmaanaH somapaaH sa.nshita vrataaH . \EN{0011100243}paura vR^iddhaashcha ye tatra nivasantyasmad.h aashrayaaH . \EN{0011100245}prasaadya sarve vaktavyaaH paaNDuH pravrajito vanam.h .. \SC.. \EN{0011100251}nishamya vachanaM bharturvana vaase dhR^itaatmanaH . \EN{0011100253}tat.h samaM vachanaM kuntii maadrii cha samabhaashhataam.h .. \SC.. \EN{0011100261}anye api hyaashramaaH santi ye shakyaa bharata R^ishhabhaH . \EN{0011100263}aavaabhyaaM dharma patniibhyaaM saha taptvaa tapo mahat.h . \EN{0011100265}tvameva bhavitaa saarthaH svargasyaapi na sa.nshayaH .. \SC.. \EN{0011100271}praNidhaayendriya graamaM bhartR^i loka paraayaNe . \EN{0011100273}tyakta kaama sukhe hyaavaaM tapsyaavo vipulaM tapaH .. \SC.. \EN{0011100281}yadi . aavaaM mahaa praaGYa tyakshyasi tvaM vishaaM pate . \EN{0011100283}adyaivaavaaM prahaasyaavo jiitivaM naatra sa.nshayaH .. \SC.. \EN{0011100291}yadi vyavasitaM hyetad.h yuvayordharma sa.nhitam.h . {p} \EN{0011100293}sva vR^ittimanuvartishhye taamahaM pituravyayaam.h .. \SC.. \EN{0011100301}tyakta graamya sukhaachaarastapyamaano mahat.h tapaH . \EN{0011100303}valkalii phala muulaashii charishhyaami mahaa vane .. \SC.. \EN{0011100311}agniM juhvann.h ubhau kaalaavubhau kaalaavupaspR^ishan.h . \EN{0011100313}kR^ishaH parimitaaraahashchiira charma jaTaa dharaH .. \SC.. \EN{0011100321}shiita vaataatapa sahaH kshut.h pipaasaa.a.ashramaanvitaH . \EN{0011100323}tapasaa dushchareNedaM shariiraM upashoshhayan.h .. \SC.. \EN{0011100331}ekaanta shiilii vimR^ishan.h pakvaapakvena vartayan.h . \EN{0011100333}pitR^In.h devaa.nshcha vanyena vaagbhiradbhishcha tarpayan.h .. \SC.. \EN{0011100341}vaanaprastha janasyaapi darshanaM kula vaasinaam.h . \EN{0011100343}naapriyaaNyaacharajjaatu kiM punargraama vaasinaam.h .. \SC.. \EN{0011100351}evamaaraNya shaastraaNaaM ugraM ugrataraM vidhim.h . \EN{0011100353}kaa.nkshamaaNo.ahamaasishhye dehasyaasya samaapanaat.h .. \SC.. \EN{0011100361}ityevaM uktvaa bhaarye te raajaa kaurava va.nshajaH . {v} \EN{0011100363}tatashchuuDaa maNiM nishhkama.ngade kuNDalaani cha . \EN{0011100365}vaasaa.nsi cha mahaa.arhaaNi striiNaamaabharaNaani cha .. \SC.. \EN{0011100371}pradaaya sarvaM viprebhyaH paaNDuH punarabhaashhata . \EN{0011100373}gatvaa naaga puraM vaachyaM paaNDuH pravrajito vanam.h .. \SC.. \EN{0011100381}arthaM kaamaM sukhaM chaiva ratiM cha paramaatmikaam.h . \EN{0011100383}pratasthe sarvaM utsR^ijya sabhaaryaH kuru pu.ngavaH .. \SC.. \EN{0011100391}tatastasyaanuyaatraaNi te chaiva parichaarakaaH . \EN{0011100393}shrutvaa bharata si.nhasya vividhaaH karuNaa giraH . \EN{0011100395}bhiimamaarta svaraM kR^itvaa haaheti parichukrushuH .. \SC.. \EN{0011100401}ushhNamashru vimuJNchantastaM vihaaya mahii patim.h . \EN{0011100403}yayurnaaga puraM tuurNaM sarvamaadaaya tad.h vachaH .. \SC.. \EN{0011100411}shrutvaa cha tebhyastat.h sarvaM yathaa vR^ittaM mahaa vane . \EN{0011100413}dhR^itaraashhTro nara shreshhThaH paaNDumevaanvashochata .. \SC.. \EN{0011100421}raaja putrastu kauravyaH paaNDurmuula phalaashanaH . \EN{0011100423}jagaama saha bhaaryaabhyaaM tato naaga sabhaM girim.h .. \SC.. \EN{0011100431}sa chaitrarathamaasaadya vaarishheNamatiitya cha . \EN{0011100433}himavantamatikramya prayayau gandha maadanam.h .. \SC.. \EN{0011100441}rakshyamaaNo mahaa bhuutaiH siddhaishcha parama R^ishhibhiH . \EN{0011100443}uvaasa sa tadaa raajaa sameshhu vishhameshhu cha .. \SC.. \EN{0011100451}indra dyumna saraH praapya ha.nsa kuuTamatiitya cha . \EN{0011100453}shata shR^i.nge mahaa raaja taapasaH samapadyata .. \SC.. (iti)\medskip\hrule\medskip %45 \EN{0011110011}tatraapi tapasi shreshhThe vartamaanaH sa viiryavaan.h . {v} \EN{0011110013}siddha chaaraNa sa.nghaanaaM babhuuva priya darshanaH .. \SC.. \EN{0011110021}shushruushhuranahaM vaadii sa.nyataatmaa jitendriyaH . \EN{0011110023}svargaM gantuM paraakraantaH svena viiryeNa bhaarata .. \SC.. \EN{0011110031}keshhaa.nchid.h abhavad.h bhraataa keshhaa.nchid.h abhavat.h sakhaa . \EN{0011110033}R^ishhayastvapare chainaM putravat.h paryapaalayan.h .. \SC.. \EN{0011110041}sa tu kaalena mahataa praapya nishhkalmashhaM tapaH . \EN{0011110043}brahma R^ishhi sadR^ishaH paaNDurbabhuuva bharata R^ishhabha .. \SC.. \EN{0011110051}svarga paaraM titiirshhan.h sa shata shR^i.ngaad.h udan.h mukhaH . \EN{0011110053}pratasthe saha patniibhyaamabruva.nstatra taapasaaH . \EN{0011110055}uparyupari gachchhantaH shaila raajaM udan.h mukhaaH .. \SC.. \EN{0011110061}dR^ishhTavanto girerasya durgaan.h deshaan.h bahuun.h vayam.h . \EN{0011110063}aakriiDa bhuutaan.h devaanaaM gandharvaapsarasaaM tathaa .. \SC.. \EN{0011110071}udyaanaani kuberasya samaani vishhamaaNi cha . \EN{0011110073}mahaa nadii nitaMbaa.nshcha durgaa.nshcha giri gahvaraan.h .. \SC.. \EN{0011110081}santi nitya himaa deshaa nirvR^iksha mR^iga pakshiNaH . \EN{0011110083}santi kechin.h mahaa varshhaa durgaaH kechid.h duraasadaaH .. \SC.. \EN{0011110091}atikraamen.h na pakshii yaan.h kutaivetare mR^igaaH . \EN{0011110093}vaayureko.atigaad.h yatra siddhaashcha parama R^ishhayaH .. \SC.. \EN{0011110101}gachchhantyau shaila raaje asmin.h raaja putryau kathaM tvime . \EN{0011110103}na siidetaamaduHkhaarhe maa gamo bharata R^ishhabha .. \SC.. \EN{0011110111}aprajasya mahaa bhaagaa na dvaaraM parichakshate . {p} \EN{0011110113}svarge tenaabhitapto.ahamaprajastad.h braviimi vaH .. \SC.. \EN{0011110121}R^iNaishchaturbhiH samyuktaa jaayante manujaa bhuvi . \EN{0011110123}pitR^i deva R^ishhi manuja deyaiH shata sahasrashaH .. \SC.. \EN{0011110131}etaani tu yathaa kaalaM yo na budhyati maanavaH . \EN{0011110133}na tasya lokaaH santi iti dharmavidbhiH pratishhThitam.h .. \SC.. \EN{0011110141}yaGYaishcha devaan.h priiNaati svaadhyaaya tapasaa muniin.h . \EN{0011110143}putraiH shraaddhaish pitR^I.nshchaapi . aanR^isha.nsyena maanavaan.h .. \SC.. \hash \EN{0011110151}R^ishhi deva manushhyaaNaaM parimukto.asmi dharmataH . \EN{0011110153}pitryaad.h R^iNaad.h anirmuktastena tapye tapo dhanaaH .. \SC.. \EN{0011110161}deha naashe dhruvo naashaH pitR^INaameshha nishchayaH . \EN{0011110163}iha tasmaat.h prajaa hetoH prajaayante narottamaaH .. \SC.. \EN{0011110171}yathaivaahaM pituH kshetre sR^ishhTastena mahaatmanaa . \EN{0011110173}tathaivaasmin.h mama kshetre kathaM vai saMbhavet.h prajaa .. \SC.. \EN{0011110181}asti vai tava dharmaatman.h vidma devopamaM shubham.h . {Taapasaah} \EN{0011110183}apatyamanaghaM raajan.h vayaM divyena chakshushhaa .. \SC.. \EN{0011110191}daiva dishhTaM nara vyaaghra karmaNehopapaadaya . \EN{0011110193}aklishhTaM phalamavyagro vindate buddhimaan.h naraH .. \SC.. \EN{0011110201}tasmin.h dR^ishhTe phale taata prayatnaM kartumarhasi . \EN{0011110203}apatyaM guNa saMpannaM labdhvaa priitimapaapsyasi .. \SC.. \EN{0011110211}tat.h shrutvaa taapasa vachaH paaNDushchintaa paro.abhavat.h . {v} \EN{0011110213}aatmano mR^iga shaapena jaanann.h upahataaM kriyaam.h .. \SC.. \EN{0011110221}so.abraviid.h vijane kuntiiM dharma patniiM yashasviniim.h . \EN{0011110223}apatyotpaadane yogamaapadi prasamarthayan.h .. \SC.. \EN{0011110231}apatyaM naama lokeshhu pratiTshhhaa dharma sa.nhitaa . \EN{0011110233}iti kunti vidurdhiiraaH shaashvataM dharmamaaditaH .. \SC.. \EN{0011110241}ishhTaM dattaM tapastaptaM niyamashcha svanushhThitaH . \EN{0011110243}sarvamevaanapatyasya na paavanamihochyate .. \SC.. \EN{0011110251}so.ahamevaM viditvaitat.h prapashyaami shuchi smite . \EN{0011110253}anapatyaH shubhaam.h.N llokaan.h naavaapsyaami iti chintayan.h .. \SC.. \EN{0011110261}mR^igaabhishaapaan.h nashhTaM me prajanaM hyakR^itaatmanaH . \EN{0011110263}nR^isha.nsa kaariNo bhiiru yathaivopahataM tathaa .. \SC.. \EN{0011110271}ime vai bandhu daayaadaaH shhaT putraa dharma darshane . \EN{0011110273}shhaD evaabandhu daayaadaaH putraastaan.h shR^iNu me pR^ithe .. \SC.. \EN{0011110281}svayaM jaataH praNiitashcha parikriitashcha yaH sutaH . \EN{0011110283}paunarbhavashcha kaaniinaH svairiNyaaM yashcha jaayate .. \SC.. \EN{0011110291}dattaH kriitaH kR^itrimashchopagachchhet.h svayaM cha yaH . \hash \EN{0011110293}sahoDho jaata retaashcha hiina yoni dhR^itashcha yaH .. \SC.. \EN{0011110301}puurva puurvatamaabhaave matvaa lipseta vai sutam.h . \EN{0011110303}uttamaad.h avaraaH pu.nsaH kaa.nkshante putramaapadi .. \SC.. \EN{0011110311}apatyaM dharma phaladaM shreshhThaM vindanti saadhavaH . \EN{0011110313}aatma shukraad.h api pR^ithe manuH svaayaMbhuvo.abraviit.h .. \SC.. \EN{0011110321}tasmaat.h praheshhyaamyadya tvaaM hiinaH prajananaat.h svayam.h . \EN{0011110323}sadR^ishaat.h shreyaso vaa tvaM viddhyapatyaM yashasvini .. \SC.. \EN{0011110331}shR^iNu kunti kathaaM chemaaM shaara daNDaayaniiM prati . \EN{0011110333}yaa viira patnii gurubhirniyuktaa.apatya janmani .. \SC.. \EN{0011110341}pushhpeNa prayataa snaataa nishi kunti chatushh pathe . \EN{0011110343}varayitvaa dvijaM siddhaM hutvaa puM savane analam.h .. \SC.. \EN{0011110351}karmaNyavasite tasmin.h saa tenaiva sahaavasat.h . \EN{0011110353}tatra triin.h janayaamaasa durjayaadiin.h mahaa rathaan.h .. \SC.. \EN{0011110361}tathaa tvamapi kalyaaNi braahmaNaat.h tapasaa.adhikaat.h . \EN{0011110363}man.h niyogaad.h yata kshipramapatyotpaadanaM prati .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0011120011}evaM uktaa mahaa raaja kuntii paaNDumabhaashhata . {v} \EN{0011120013}kuruuNaaM R^ishhabhaM viiraM tadaa bhuumi patiM patim.h .. \SC.. \EN{0011120021}na maamarhasi dharmaGYa vaktumevaM katha.nchana . \EN{0011120023}dharma patniimabhirataaM tvayi raajiiva lochana .. \SC.. \EN{0011120031}tvameva tu mahaa baaho mayyapatyaani bhaarata . \EN{0011120033}viira viiryopapannaani dharmato janayishhyasi .. \SC.. \EN{0011120041}svargaM manuja shaarduula gachchheyaM sahitaa tvayaa . \EN{0011120043}apatyaaya cha maaM gachchha tvameva kuru nandana .. \SC.. \EN{0011120051}na hyahaM manasaa.apyanyaM gachchheyaM tvad.h R^ite naram.h . \EN{0011120053}tvattaH prativishishhTashcha ko.anyo.asti bhuvi maanavaH .. \SC.. \EN{0011120061}imaaM cha taavad.h dharmyaaM tvaM pauraaNiiM shR^iNu me kathaam.h . \EN{0011120063}parishrutaaM vishaalaaksha kiirtayishhyaami yaamaham.h .. \SC.. \EN{0011120071}vyushhitaashvaiti khyaato babhuuva kila paarthivaH . \EN{0011120073}puraa parama dharmishhThaH puurorva.nsha vivardhanaH .. \SC.. \EN{0011120081}tasmi.nshcha yajamaane vai dharmaatmani mahaatmani . \EN{0011120083}upaagama.nstato devaaH sendraaH saha maharshhibhiH .. \SC.. \EN{0011120091}amaadyad.h indraH somena dakshiNaabhirdvijaatayaH . \EN{0011120093}vyushhitaashvasya raajarshhestato yaGYe mahaatmanaH .. \SC.. \EN{0011120101}vyushhitaashvastato raajann.h ati martyaan.h vyarochata . \EN{0011120103}sarva bhuutaanyati yathaa tapanaH shishiraatyaye .. \SC.. \EN{0011120111}sa vijitya gR^ihiitvaa cha nR^ipatiin.h raaja sattamaH . \EN{0011120113}praachyaan.h udiichyaan.h madhyaa.nshcha dakshiNaatyaan.h akaalayat.h .. \SC.. \EN{0011120121}ashva medhe mahaa yaGYe vyushhitaashvaH prataapavaan.h . \EN{0011120123}babhuuva sa hi raajendro dasha naaga balaanvitaH .. \SC.. \EN{0011120131}apyatra gaathaaM gaayanti ye puraaNavido janaaH . \EN{0011120133}vyushhitaashvaH samudraantaaM vijityemaaM vasu.ndharaam.h . \EN{0011120135}apaalayat.h sarva varNaan.h pitaa putraan.h ivorasaan.h .. \SC.. \EN{0011120141}yajamaano mahaa yaGYairbraahmaNebhyo dadau dhanam.h . \EN{0011120143}ananta ratnaanyaadaayaajahaara mahaa kratuun.h . \hash \EN{0011120145}sushhaava cha bahuun.h somaan.h soma sa.nsthaastataana cha .. \SC.. \EN{0011120151}aasiit.h kaakshiivatii chaasya bhaaryaa parama sammataa . \EN{0011120153}bhadraa naama manushhyendra ruupeNaasadR^ishii bhuvi .. \SC.. \EN{0011120161}kaamayaamaasatustau tu parasparamiti shrutiH . \EN{0011120163}sa tasyaaM kaama sammatto yakshmaaNaM samapadyata .. \SC.. \EN{0011120171}tenaachireNa kaalena jagaamaastamivaa.nshumaan.h . \EN{0011120173}tasmin.h prete manushhyendre bhaaryaa.asya bhR^isha duHkhitaa .. \SC.. \EN{0011120181}aputraa purushha vyaaghra vilalaapeti naH shrutam.h . \EN{0011120183}bhadraa parama duHkhaartaa tan.h nibodha naraadhipa .. \SC.. \EN{0011120191}naarii parama dharmaGYa sarvaa putra vinaakR^itaa . \EN{0011120193}patiM vinaa jiivati yaa na saa jiivati duHkhitaa .. \SC.. \EN{0011120201}patiM vinaa mR^itaM shreyo naaryaaH kshatriya pu.ngava . \EN{0011120203}tvad.h gatiM gantumichchhaami prasiidasva nayasva maam.h .. \SC.. \EN{0011120211}tvayaa hiinaa kshaNamapi naahaM jiivituM utsahe . \EN{0011120213}prasaadaM kuru me raajann.h itastuurNaM nayasva maam.h .. \SC.. \EN{0011120221}pR^ishhThato.anugamishhyaami sameshhu vishhameshhu cha . \EN{0011120223}tvaamahaM nara shaarduula gachchhantamanivartinam.h .. \SC.. \EN{0011120231}chhaayevaanapagaa raajan.h satataM vasha vartinii . \EN{0011120233}bhavishhyaami nara vyaaghra nityaM priya hite rataa .. \SC.. \EN{0011120241}adya prabhR^iti maaM raajan.h kashhTaa hR^idaya shoshhaNaaH . \EN{0011120243}aadhayo.abhibhavishhyanti tvad.h R^ite pushhkarekshaNa .. \SC.. \EN{0011120251}abhaagyayaa mayaa nuunaM viyuktaaH sahachaariNaH . \EN{0011120253}sa.nyogaa viprayuktaa . vaa puurva deheshhu paarthiva .. \SC.. \EN{0011120261}tad.h idaM karmabhiH paapaiH puurva deheshhu sa.nchitam.h . \EN{0011120263}duHkhaM maamanusaMpraaptaM raaja.nstvad.h viprayogajam.h .. \SC.. \EN{0011120271}adya prabhR^ityahaM raajan.h kusha prastara shaayinii . \EN{0011120273}bhavishhyaamyasukhaavishhTaa tvad.h darshana paraayaNaa .. \SC.. \EN{0011120281}darshayasva nara vyaaghra saadhu maamasukhaanvitaam.h . \EN{0011120283}diinaamanaathaaM kR^ipaNaaM vilapantiiM nareshvara .. \SC.. \EN{0011120291}evaM bahu vidhaM tasyaaM vilapantyaaM punaH punaH . \EN{0011120293}taM shavaM saMparishhvajya vaak.h kilaantarhitaa.abraviit.h .. \SC.. \EN{0011120301}uttishhTha bhadre gachchha tvaM dadaani iha varaM tava . \EN{0011120303}janayishhyaamyapatyaani tvayyahaM chaaru haasini .. \SC.. \EN{0011120311}aatmiiye cha varaarohe shayaniiye chaturdashiim.h . \EN{0011120313}ashhTamiiM vaaR^itu snaataa saMvishethaa mayaa saha .. \SC.. \hash \EN{0011120321}evaM uktaa tu saa devii tathaa chakre pati vrataa . \hash \EN{0011120323}yathoktameva tad.h vaakyaM bhadraa putraarthinii tadaa .. \SC.. \EN{0011120331}saa tena sushhuve devii shavena manujaadhipa . \EN{0011120333}triin.h shaalvaa.nshchaturo madraan.h sutaan.h bharata sattama .. \SC.. \EN{0011120341}tathaa tvamapi mayyeva manasaa bharata R^ishhabha . \EN{0011120343}shakto janayituM putraa.nstapo yoga balaanvayaat.h .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0011130011}evaM uktastayaa raajaa taaM deviiM punarabraviit.h . {v} \EN{0011130013}dharmavid.h dharma samyuktamidaM vachanaM uttamam.h .. \SC.. \EN{0011130021}evametat.h puraa kunti vyushhitaashvashchakaara ha . \EN{0011130023}yathaa tvayoktaM kalyaaNi sa hyaasiid.h amaropamaH .. \SC.. \EN{0011130031}atha tvimaM pravakshyaami dharmaM tvetaM nibodha me . \EN{0011130033}puraaNaM R^ishhibhirdR^ishhTaM dharmavidbhirmahaatmabhiH .. \SC.. \EN{0011130041}anaavR^itaaH kila puraa striyaasan.h varaanane . \EN{0011130043}kaama chaara vihaariNyaH svatantraashchaaru lochane .. \SC.. \EN{0011130051}taasaaM vyuchcharamaaNaanaaM kaumaaraat.h subhage patiin.h . \EN{0011130053}naadharmo.abhuud.h varaarohe sa hi dharmaH puraa.abhavat.h .. \SC.. \EN{0011130061}taM chaiva dharmaM pauraaNaM tiryag.h yoni gataaH prajaaH . \EN{0011130063}adyaapyanuvidhiiyante kaama dveshha vivarjitaaH . \EN{0011130065}puraaNa dR^ishhTo dharmo.ayaM puujyate cha maharshhibhiH .. \SC.. \EN{0011130071}uttareshhu cha raMbhoru kurushhvadyaapi vartate . \EN{0011130073}striiNaamanugraha karaH sa hi dharmaH sanaatanaH .. \SC.. \EN{0011130081}asmi.nstu loke nachiraan.h maryaadeyaM shuchi smite . \EN{0011130083}sthaapitaa yena yasmaachcha tan.h me vistarataH shR^iNu .. \SC.. \EN{0011130091}babhuuvoddaalako naama maharshhiriti naH shrutam.h . \EN{0011130093}shveta keturiti khyaataH putrastasyaabhavan.h muniH .. \SC.. \EN{0011130101}maryaadeyaM kR^itaa tena maanushheshhviti naH shrutam.h . \EN{0011130103}kopaat.h kamala patraakshi yad.h arthaM tan.h nibodha me .. \SC.. \EN{0011130111}shveta ketoH kila puraa samakshaM maataraM pituH . \EN{0011130113}jagraaha braahmaNaH paaNau gachchhaavaiti chaabraviit.h .. \SC.. \EN{0011130121}R^ishhi putrastataH kopaM chakaaraamarshhitastadaa . \EN{0011130123}maataraM taaM tathaa dR^ishhTvaa niiyamaanaaM balaad.h iva .. \SC.. \EN{0011130131}kruddhaM taM tu pitaa dR^ishhTvaa shveta ketuM uvaacha ha . \EN{0011130133}maa taata kopaM kaarshhiistvameshha dharmaH sanaatanaH .. \SC.. \EN{0011130141}anaavR^itaa hi sarveshhaaM varNaanaama.nganaa bhuvi . \EN{0011130143}yathaa gaavaH sthitaastaata sve sve varNe tathaa prajaaH .. \SC.. \EN{0011130151}R^ishhi putro.atha taM dharmaM shveta keturna chakshame . \EN{0011130153}chakaara chaiva maryaadaamimaaM strii pu.nsayorbhuvi .. \SC.. \EN{0011130161}maanushheshhu mahaa bhaage na tvevaanyeshhu jantushhu . \EN{0011130163}tadaa prabhR^iti maryaadaa sthiteyamiti naH shrutam.h .. \SC.. \EN{0011130171}vyuchcharantyaaH patiM naaryaa.adya prabhR^iti paatakam.h . \hash \EN{0011130173}bhruuNa hatyaa kR^itaM paapaM bhavishhyatyasukhaavaham.h .. \SC.. \EN{0011130181}bhaaryaaM tathaa vyuchcharataH kaumaariiM brahma chaariNiim.h . \EN{0011130183}pati vrataametad.h eva bhavitaa paatakaM bhuvi .. \SC.. \EN{0011130191}patyaa niyuktaa yaa chaiva patnyapatyaarthameva cha . \EN{0011130193}na karishhyati tasyaashcha bhavishhyatyetad.h eva hi .. \SC.. \EN{0011130201}iti tena puraa bhiiru maryaadaa sthaapitaa balaat.h . \EN{0011130203}uddaalakasya putreNa dharmyaa vai shveta ketunaa .. \SC.. \EN{0011130211}saudaasena cha raMbhoru niyuktaa.apatya janmani . \EN{0011130213}madayantii jagaama R^ishhiM vasishhThamiti naH shrutam.h .. \SC.. \EN{0011130221}tasmaal lebhe cha saa putramashmakaM naama bhaaminii . \EN{0011130223}bhaaryaa kalmaashha paadasya bhartuH priya chikiirshhataa .. \SC.. \EN{0011130231}asmaakamapi te janma viditaM kamalekshaNe . \EN{0011130233}kR^ishhNa dvaipaayanaad.h bhiiru kuruuNaaM va.nsha vR^iddhaye .. \SC.. \EN{0011130241}ataitaani sarvaaNi kaaraNaani samiikshya vai . \EN{0011130243}mamaitad.h vachanaM dharmyaM kartumarhasyanindite .. \SC.. \EN{0011130251}R^itaav R^itau raaja putri striyaa bhartaa yata vrate . \EN{0011130253}naativartavyaityevaM dharmaM dharmavido viduH .. \SC.. \EN{0011130261}sheshheshhvanyeshhu kaaleshhu svaatantryaM strii kilaarhati . \EN{0011130263}dharmametaM janaaH santaH puraaNaM parichakshate .. \SC.. \EN{0011130271}bhartaa bhaaryaaM raaja putri dharmyaM vaa.adharmyameva vaa . \EN{0011130273}yad.h bruuyaat.h tat.h tathaa kaaryamiti dharmavido viduH .. \SC.. \EN{0011130281}visheshhataH putra gR^iddhii hiinaH prajananaat.h svayam.h . \EN{0011130283}yathaa.ahamanavadyaa.ngi putra darshana laalasaH .. \SC.. \EN{0011130291}tathaa raktaa.nguli talaH padma patra nibhaH shubhe . \EN{0011130293}prasaadaarthaM mayaa te ayaM shirasyabhyudyato.aJNjaliH .. \SC.. \EN{0011130301}man.h niyogaat.h sukeshaante dvijaatestapasaa.adhikaat.h . \EN{0011130303}putraan.h guNa samaayuktaan.h utpaadayitumarhasi . \EN{0011130305}tvat.h kR^ite ahaM pR^ithu shroNi gachchheyaM putriNaaM gatim.h .. \SC.. \EN{0011130311}evaM uktaa tataH kuntii paaNDuM para pura.njayam.h . \EN{0011130313}pratyuvaacha varaarohaa bhartuH priya hite rataa .. \SC.. \EN{0011130321}pitR^i veshmanyahaM baalaa niyuktaa.atithi puujane . \EN{0011130323}ugraM paryacharaM tatra braahmaNaM sa.nshita vratam.h .. \SC.. \EN{0011130331}niguuDha nishchayaM dharme yaM taM durvaasasaM viduH . \EN{0011130333}tamahaM sa.nshitaatmaanaM sarva yaGYairatoshhayam.h .. \SC.. \EN{0011130341}sa me abhichaara samyuktamaachashhTa bhagavaan.h varam.h . \EN{0011130343}mantra graamaM cha me praadaad.h abraviichchaiva maamidam.h .. \SC.. \EN{0011130351}yaM yaM devaM tvametena mantreNaavaahayishhyasi . \EN{0011130353}akaamo vaa sakaamo vaa sa te vashaM upaishhyati .. \SC.. \EN{0011130361}ityuktaa.ahaM tadaa tena pitR^i veshmani bhaarata . \EN{0011130363}braahmaNena vachastathyaM tasya kaalo.ayamaagataH .. \SC.. \EN{0011130371}anuGYaataa tvayaa devamaahvayeyamahaM nR^ipa . \EN{0011130373}tena mantreNa raaja R^ishhe yathaa syaan.h nau prajaa vibho .. \SC.. \EN{0011130381}aavaahayaami kaM devaM bruuhi tattvavidaaM vara . \EN{0011130383}tvatto.anuGYaa pratiikshaaM maaM viddhyasmin.h karmaNi sthitaam.h .. \SC.. \EN{0011130391}adyaiva tvaM varaarohe prayatasva yathaa vidhi . {p} \EN{0011130393}dharmamaavaahaya shubhe sa hi deveshhu puNyabhaak.h .. \SC.. \EN{0011130401}adharmeNa na no dharmaH samyujyeta katha.nchana . \EN{0011130403}lokashchaayaM varaarohe dharmo.ayamiti ma.nsyate .. \SC.. \EN{0011130411}dhaarmikashcha kuruuNaaM sa bhavishhyati na sa.nshayaH . \EN{0011130413}dattasyaapi cha dharmeNa naadharme ra.nsyate manaH .. \SC.. \EN{0011130421}tasmaad.h dharmaM puraskR^itya niyataa tvaM shuchi smite . \EN{0011130423}upachaaraabhichaaraabhyaaM dharmamaaraadhayasva vai .. \SC.. \EN{0011130431}saa tathoktaa tathetyuktvaa tena bhartraa varaa.nganaa . {v} \EN{0011130433}abhivaadyaabhyanuGYaataa pradakshiNamavartata .. \SC.. (iti)\medskip\hrule\medskip %43 \EN{0011140011}saMvatsaraahite garbhe gaandhaaryaa janamejaya . {v} \EN{0011140013}aahvayaamaasa vai kuntii garbhaarthaM dharmamachyutam.h .. \SC.. \EN{0011140021}saa baliM tvaritaa devii dharmaayopajahaara ha . \EN{0011140023}jajaapa japyaM vidhivad.h dattaM durvaasasaa puraa .. \SC.. \EN{0011140031}sa.ngamya saa tu dharmeNa yoga muurti dhareNa vai . \EN{0011140033}lebhe putraM varaarohaa sarva praaNa bhR^itaaM varam.h .. \SC.. \EN{0011140041}endre chandra samaayukte muhuurte abhijite ashhTame . \EN{0011140043}divaa madhya gate suurye tithau puNye abhipuujite .. \SC.. \EN{0011140051}samR^iddha yashasaM kuntii sushhaava samaye sutam.h . \EN{0011140053}jaata maatre sute tasmin.h vaag.h uvaachaashariiriNii .. \SC.. \EN{0011140061}eshha dharmabhR^itaaM shreshhTho bhavishhyati na sa.nshayaH . \EN{0011140063}yudhishhThiraiti khyaataH paaNDoH prathamajaH sutaH .. \SC.. \EN{0011140071}bhavitaa prathito raajaa trishhu lokeshhu vishrutaH . \EN{0011140073}yashasaa tejasaa chaiva vR^ittena cha samanvitaH .. \SC.. \EN{0011140081}dhaarmikaM taM sutaM labdhvaa paaNDustaaM punarabraviit.h . \EN{0011140083}praahuH kshatraM bala jyeshhThaM bala jyeshhThaM sutaM vR^iNu .. \SC.. \EN{0011140091}tatastathoktaa patyaa tu vaayumevaajuhaava saa . \EN{0011140093}tasmaajjaGYe mahaa baahurbhiimo bhiima paraakramaH .. \SC.. \hash \EN{0011140101}tamapyatibalaM jaataM vaag.h abhyavadad.h achyutam.h . \EN{0011140103}sarveshhaaM balinaaM shreshhTho jaato.ayamiti bhaarata .. \SC.. \EN{0011140111}idamatyadbhutaM chaasiijjaata maatre vR^ikodare . \EN{0011140113}yad.h a.nkaat.h patito maatuH shilaaM gaatrairachuurNayat.h .. \SC.. \EN{0011140121}kuntii vyaaghra bhayodvignaa sahasotpatitaa kila . \EN{0011140123}naanvabudhyata sa.nsuptaM utsa.nge sve vR^ikodaram.h .. \SC.. \EN{0011140131}tataH sa varja sa.nghaataH kumaaro.abhyapatad.h girau . \EN{0011140133}patataa tena shatadhaa shilaa gaatrairvichuurNitaa . \EN{0011140135}taaM shilaaM chuurNitaaM dR^ishhTvaa paaNDurvismayamaagamat.h .. \SC.. \EN{0011140141}yasminn.h ahani bhiimastu jaGYe bharata sattama . \EN{0011140143}duryodhano.api tatraiva prajaGYe vasudhaa.adhipa .. \SC.. \EN{0011140151}jaate vR^ikodare paaNDuridaM bhuuyo.anvachintayat.h . \EN{0011140153}kathaM nu me varaH putro loka shreshhTho bhaved.h iti .. \SC.. \EN{0011140161}daive purushha kaare cha loko.ayaM hi pratishhThitaH . \EN{0011140163}tatra daivaM tu vidhinaa kaala yuktena labhyate .. \SC.. \EN{0011140171}indro hi raajaa devaanaaM pradhaanaiti naH shrutam.h . \EN{0011140173}aprameya balotsaaho viiryavaan.h amita dyutiH .. \SC.. \EN{0011140181}taM toshhayitvaa tapasaa putraM lapsye mahaa balam.h . \EN{0011140183}yaM daasyati sa me putraM sa variiyaan.h bhavishhyati . \EN{0011140185}karmaNaa manasaa vaachaa tasmaat.h tapsye mahat.h tapaH .. \SC.. \EN{0011140191}tataH paaNDurmahaa tejaa mantrayitvaa maharshhibhiH . \EN{0011140193}didesha kuntyaaH kauravyo vrataM saaMvatsaraM shubham.h .. \SC.. \EN{0011140201}aatmanaa cha mahaa baahureka paada sthito.abhavat.h . \EN{0011140203}ugraM sa tapaatasthe parameNa samaadhinaa .. \SC.. \EN{0011140211}aariraadhayishhurdevaM tridashaanaaM tamiishvaram.h . \EN{0011140213}suuryeNa saha dharmaatmaa paryavartata bhaarata .. \SC.. \EN{0011140221}taM tu kaalena mahataa vaasavaH pratyabhaashhata . \EN{0011140223}putraM tava pradaasyaami trishhu lokeshhu vishrutam.h .. \SC.. \EN{0011140231}devaanaaM braahmaNaanaaM cha suhR^idaaM chaartha saadhakam.h . \EN{0011140233}sutaM te agryaM pradaasyaami sarvaamitra vinaashanam.h .. \SC.. \EN{0011140241}ityuktaH kauravo raajaa vaasavena mahaatmanaa . \EN{0011140243}uvaacha kuntiiM dharmaatmaa deva raaja vachaH smaran.h .. \SC.. \EN{0011140251}niitimantaM mahaatmaanamaaditya sama tejasam.h . \EN{0011140253}duraadharshhaM kriyaavantamatiivaadbhuta darshanam.h .. \SC.. \EN{0011140261}putraM janaya sushroNi dhaama kshatriya tejasaam.h . \EN{0011140263}labdhaH prasaado devendraat.h tamaahvaya shuchi smite .. \SC.. \EN{0011140271}evaM uktaa tataH shakramaajuhaava yashasvinii . \EN{0011140273}athaajagaama devendro janayaamaasa chaarjunam.h .. \SC.. \EN{0011140281}jaata maatre kumaare tu vaag.h uvaachaashariiriNii . \EN{0011140283}mahaa gaMbhiira nirghoshhaa nabho naadayatii tadaa .. \SC.. \EN{0011140291}kaartaviirya samaH kunti shibi tulya paraakramaH . \EN{0011140293}eshha shakraivaajeyo yashaste prathayishhyati .. \SC.. \EN{0011140301}adityaa vishhNunaa priitiryathaa.abhuud.h abhivardhitaa . \EN{0011140303}tathaa vishhNu samaH priitiM vardhayishhyati te arjunaH .. \SC.. \EN{0011140311}eshha madraan.h vashe kR^itvaa kuruu.nshcha saha kekayaiH . \EN{0011140313}chedi kaashi karuushhaa.nshcha kuru lakshma sudhaasyati .. \SC.. \EN{0011140321}etasya bhuja viiryeNa khaaNDave havya vaahanaH . \EN{0011140323}medasaa sarva bhuutaanaaM tR^iptiM yaasyati vai paraam.h .. \SC.. \EN{0011140331}graamaNiishcha mahii paalaan.h eshha jitvaa mahaa balaH . \EN{0011140333}bhraatR^ibhiH sahito viirastriin.h medhaan.h aaharishhyati .. \SC.. \EN{0011140341}jaamadagnya samaH kunti vishhNu tulya paraakramaH . \EN{0011140343}eshha viiryavataaM shreshhTho bhavishhyatyaparaajitaH .. \SC.. \EN{0011140351}tathaa divyaani chaastraaNi nikhilaanyaaharishhyati . \EN{0011140353}vipranashhTaaM shriyaM chaayamaahartaa purushha R^ishhabhaH .. \SC.. \EN{0011140361}etaamatyadbhutaaM vaachaM kuntii putrasya suutake . \EN{0011140363}uktavaan.h vaayuraakaashe kuntii shushraava chaasya taam.h .. \SC.. \EN{0011140371}vaachaM uchchaaritaaM uchchaistaaM nishamya tapasvinaam.h . \EN{0011140371}babhuuva paramo harshhaH shata shR^i.nga nivaasinaam.h .. \SC.. \EN{0011140383}tathaa deva R^ishhiiNaaM cha sendraaNaaM cha diva okasaam.h . \hash \EN{0011140381}aakaashe dundubhiinaaM cha babhuuva tumulaH svanaH .. \SC.. \EN{0011140393}udatishhThan.h mahaa ghoshhaH pushhpa vR^ishhTibhiraavR^itaH . \EN{0011140393}samavetya cha devaanaaM gaNaaH paarthamapuujayan.h .. \SC.. \EN{0011140401}kaadraveyaa vainateyaa gandharvaapsarasastathaa . \EN{0011140403}prajaanaaM patayaH sarve sapta chaiva maharshhayaH .. \SC.. \EN{0011140411}bharadvaajaH kashyapo gautamashcha . vishvaamitro jamadagnirvasishhThaH . \EN{0011140413}yashchodito bhaaskare abhuut.h pranashhTe . so.apyatraatrirbhagavaan.h aajagaama .. \SC.. \EN{0011140421}mariichira.ngiraashchaiva pulastyaH pulahaH kratuH . \EN{0011140423}dakshaH prajaapatishchaiva gandharvaapsarasastathaa .. \SC.. \EN{0011140431}divya maalyaaMbara dharaaH sarvaala.nkaara bhuushhitaaH . \EN{0011140433}upagaayanti biibhatsuM upanR^ityanti chaapsaraaH . \EN{0011140435}gandharvaiH sahitaH shriimaan.h praagaayata cha tuMburuH .. \SC.. \EN{0011140441}bhiima senogra senau chorNaayuranaghastathaa . \hash \EN{0011140443}gopatirdhR^itaraashhTrashcha suurya varchaashcha saptamaH .. \SC.. \EN{0011140451}yugapastR^iNapaH kaarshhNirnandishchitra rathastathaa . \EN{0011140453}trayodashaH shaali shiraaH parjanyashcha chaturdashaH .. \SC.. \EN{0011140461}kaliH paJNchadashashchaatra naaradashchaiva shhoDashaH . \EN{0011140463}sad.h vaa bR^ihad.h vaa bR^ihakaH karaalashcha mahaa yashaaH .. \SC.. \EN{0011140471}brahma chaarii bahu guNaH suparNashcheti vishrutaH . \EN{0011140473}vishvaavasurbhumanyushcha suchandro dashamastathaa .. \SC.. \EN{0011140481}giita maadhurya saMpannau vikhyaatau cha hahaa huhuu . \EN{0011140483}ityete deva gandharvaa jagustatra nara R^ishhabham.h .. \SC.. \EN{0011140491}tathaivaapsaraso hR^ishhTaaH sarvaala.nkaara bhuushhitaaH . \EN{0011140493}nanR^iturvai mahaa bhaagaa jagushchaayata lochanaaH .. \SC.. \EN{0011140501}anuunaa chaanavadyaa cha priya mukhyaa guNaavaraa . \EN{0011140503}adrikaa cha tathaa saachii mishra keshii . alaMbusaa .. \SC.. \EN{0011140511}mariichiH shichukaa chaiva vidyut.h parNaa tilottamaa . \EN{0011140513}agnikaa lakshaNaa kshemaa devii raMbhaa mano ramaa .. \SC.. \EN{0011140521}asitaa cha subaahushcha sipriyaa suvapustathaa . \EN{0011140523}puNDariikaa sugandhaa cha surathaa cha pramaathinii .. \SC.. \EN{0011140531}kaamyaa shaaradvatii chaiva nanR^itustatra sa.nghashaH . \hash \EN{0011140533}menakaa sahajanyaa cha parNikaa puJNjika sthalaa .. \SC.. \EN{0011140541}R^itu sthalaa ghR^itaachii cha vishvaachii puurva chittyapi . \EN{0011140543}umlochetyabhivikhyaataa pramlocheti cha taa dasha . \EN{0011140545}urvashyekaadashii ityetaa jaguraayata lochanaaH .. \SC.. \EN{0011140551}dhaataa.aryamaa cha mitrashcha varuNo.a.nsho bhagastathaa . \EN{0011140553}indro vivasvaan.h puushhaa cha tvashhTaa cha savitaa tathaa .. \SC.. \EN{0011140561}parjanyashchaiva vishhNushchaadityaaH paavakaarchishhaH . \EN{0011140563}mahimaanaM paaNDavasya vardhayanto.aMbare sthitaaH .. \SC.. \EN{0011140571}mR^iga vyaadhashcha sharvashcha nirR^itishcha mahaa yashaaH . \EN{0011140573}ajaikapaad.h ahirbudhnyaH pinaakii cha para.ntapaH .. \SC.. \EN{0011140581}dahano.atheshvarashchaiva kapaalii cha vishaaM pate . \EN{0011140583}sthaaNurbhavashcha bhagavaan.h rudraastatraavatasthire .. \SC.. \EN{0011140591}ashvinau vasavashchaashhTau marutashcha mahaa balaaH . \EN{0011140593}vishve devaastathaa saadhyaastatraasan.h parisa.nsthitaaH .. \SC.. \EN{0011140601}karkoTako.atha sheshhashcha vaasukishcha bhuja.ngamaH . \EN{0011140603}kachchhapashchaapakuNDashcha takshakashcha mahoragaH .. \SC.. \EN{0011140611}aayayustejasaa yuktaa mahaa krodhaa mahaa balaaH . \EN{0011140612}ete chaanye cha bahavastatra naagaa vyavasthitaaH .. \SC.. \EN{0011140621}taarkshyashchaarishhTa nemishcha garuDashchaasita dhvajaH . \EN{0011140623}aruNashchaaruNishchaiva vainateyaa vyavasthitaaH .. \SC.. \EN{0011140631}tad.h dR^ishhTvaa mahad.h aashcharyaM vismitaa muni sattamaaH . \EN{0011140631}adhikaaM sma tato vR^ittimavartan.h paaNDavaan.h prati .. \SC.. \EN{0011140643}paaNDustu punarevainaaM putra lobhaan.h mahaa yashaaH . \EN{0011140641}praahiNod.h darshaniiyaa.ngiiM kuntii tvenamathaabraviit.h .. \SC.. \EN{0011140653}naatashchaturthaM prasavamaapatsvapi vadantyuta . \EN{0011140651}ataH paraM chaariNii syaat.h paJNchame bandhakii bhavet.h .. \SC.. \EN{0011140663}sa tvaM vidvan.h dharmamimaM buddhi gamyaM kathaM nu maam.h . \EN{0011140661}apatyaarthaM samutkramya pramaadaad.h iva bhaashhase .. \SC.. (iti)\medskip\hrule\medskip %66 \EN{0011150011}kuntii putreshhu jaateshhu dhR^itaraashhTraatmajeshhu cha . {v} \EN{0011150013}madra raaja sutaa paaNDuM raho vachanamabraviit.h .. \SC.. \EN{0011150021}na me asti tvayi sa.ntaapo viguNe api para.ntapa . \EN{0011150023}naavaratve varaarhaayaaH sthitvaa chaanagha nityadaa .. \SC.. \EN{0011150031}gaandhaaryaashchaiva nR^ipate jaataM putra shataM tathaa . \EN{0011150033}shrutvaa na me tathaa duHkhamabhavat.h kuru nandana .. \SC.. \EN{0011150041}idaM tu me mahad.h duHkhaM tulyataayaamaputrataa . \EN{0011150043}dishhTyaa tvidaaniiM bharturme kuntyaamapyasti sa.ntatiH .. \SC.. \EN{0011150051}yadi tvapatya sa.ntaanaM kunti raaja sutaa mayi . \EN{0011150053}kuryaad.h anugraho me syaat.h tava chaapi hitaM bhavet.h .. \SC.. \EN{0011150061}staMbho hi me sapatniitvaad.h vaktuM kunti sutaaM prati . \EN{0011150063}yadi tu tvaM prasanno me svayamenaaM prachodaya .. \SC.. \EN{0011150071}mamaapyeshha sadaa maadri hR^idyarthaH parivartate . {p} \EN{0011150073}na tu tvaaM prasahe vaktumishhTaanishhTa vivakshayaa .. \SC.. \EN{0011150081}tava tvidaM mataM GYaatvaa prayatishhyaamyataH param.h . \EN{0011150083}manye dhruvaM mayoktaa saa vacho me pratipatsyate .. \SC.. \EN{0011150091}tataH kuntiiM punaH paaNDurviviktaidamabraviit.h . {v} \EN{0011150093}kulasya mama sa.ntaanaM lokasya cha kuru priyam.h .. \SC.. \EN{0011150101}mama chaapiNDa naashaaya puurveshhaamapi chaatmanaH . \EN{0011150103}mat.h priyaarthaM cha kalyaaNi kuru kalyaaNaM uttamam.h .. \SC.. \EN{0011150111}yashaso.arthaaya chaiva tvaM kuru karma sudushhkaram.h . \EN{0011150113}praapyaadhipatyamindreNa yaGYairishhTaM yasho.arthinaa .. \SC.. \EN{0011150121}tathaa mantravido vipraastapastaptvaa sudushhkaram.h . \EN{0011150123}guruun.h abhyupagachchhanti yashaso.arthaaya bhaamini .. \SC.. \EN{0011150131}tathaa raaja R^ishhayaH sarve braahmaNaashcha tapo dhanaaH . \EN{0011150133}chakruruchchaavachaM karma yashaso.arthaaya dushhkaram.h .. \SC.. \EN{0011150141}saa tvaM maadriiM plaveneva taarayemaamanindite . \EN{0011150143}apatya saMvibhaagena paraaM kiirtimavaapnuhi .. \SC.. \EN{0011150151}evaM uktaa.abraviin.h maadriiM sakR^ichchintaya daivatam.h . \EN{0011150153}tasmaat.h te bhavitaa.apatyamanuruupamasa.nshayam.h .. \SC.. \EN{0011150161}tato maadrii vichaaryaiva jagaama manasaa.ashvinau . \EN{0011150163}taavaagamya sutau tasyaaM janayaamaasaturyamau .. \SC.. \EN{0011150171}nakulaM sahadevaM cha ruupeNaapratimau bhuvi . \EN{0011150173}tathaiva taavapi yamau vaag.h uvaachaashariiriNii .. \SC.. \EN{0011150181}ruupa sattva guNopetaavetaavanyaan.h janaan.h ati . \EN{0011150183}bhaasatastejasaa.atyarthaM ruupa draviNa saMpadaa .. \SC.. \EN{0011150191}naamaani chakrire teshhaaM shata shR^i.nga nivaasinaH . \EN{0011150193}bhaktyaa cha karmaNaa chaiva tathaa.a.ashiirbhirvishaaM pate .. \SC.. \EN{0011150201}jyeshhThaM yudhishhThiretyaahurbhiima seneti madhyamam.h . \EN{0011150203}arjuneti tR^itiiyaM cha kuntii putraan.h akalpayan.h .. \SC.. \EN{0011150211}puurvajaM nakuletyevaM sahadeveti chaaparam.h . \EN{0011150213}maadrii putraavakathaya.nste vipraaH priita maanasaaH . \EN{0011150215}anusaMvatsaraM jaataa.api te kuru sattamaaH .. \SC.. \EN{0011150221}kuntiimatha punaH paaNDurmaadryarthe samachodayat.h . \EN{0011150223}taM uvaacha pR^ithaa raajan.h rahasyuktaa satii sadaa .. \SC.. \EN{0011150231}uktaa sakR^id.h dvandvameshhaa lebhe tenaasmi vaJNchitaa . \EN{0011150233}bibhemyasyaaH paribhavaan.h naariiNaaM gatiriidR^ishii .. \SC.. \EN{0011150241}naaGYaasishhamahaM muuDhaa dvandvaahvaane phala dvayam.h . \EN{0011150243}tasmaan.h naahaM niyoktavyaa tvayaishho.astu varo mama .. \SC.. \EN{0011150251}evaM paaNDoH sutaaH paJNcha deva dattaa mahaa balaaH . \EN{0011150253}saMbhuutaaH kiirtimantaste kuru va.nsha vivardhanaaH .. \SC.. \EN{0011150261}shubha lakshaNa saMpannaaH somavat.h priya darshanaaH . \EN{0011150263}si.nha darpaa maheshhvaasaaH si.nha vikraanta gaaminaH . \EN{0011150265}si.nha griivaa manushhyendraa vavR^idhurdeva vikramaaH .. \SC.. \EN{0011150271}vivardhamaanaaste tatra puNye haimavate girau . \EN{0011150273}vismayaM janayaamaasurmaharshhiiNaaM sameyushhaam.h .. \SC.. \EN{0011150281}te cha paJNcha shataM chaiva kuru va.nsha vivardhanaaH . \EN{0011150283}sarve vavR^idhuralpena kaalenaapsviva niirajaaH .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0011160011}darshaniiyaa.nstataH putraan.h paaNDuH paJNcha mahaa vane . {vai} \EN{0011160013}taan.h pashyan.h parvate reme svabaahu bala paalitaan.h .. \SC.. \EN{0011160021}supushhpita vane kaale kadaachin.h madhu maadhave . \EN{0011160023}bhuuta sammohane raajaa sabhaaryo vyacharad.h vanam.h .. \SC.. \EN{0011160031}palaashaistilakaishchuutaishchaMpakaiH paaribhadrakaiH . \EN{0011160033}anyaishcha bahubhish vR^ikshaiH phala pushhpa samR^iddhibhiH .. \SC.. \EN{0011160041}jala sthaanaishcha vividhaiH padminiibhishcha shobhitam.h . \EN{0011160043}paaNDorvanaM tu saMprekshya prajaGYe hR^idi manmathaH .. \SC.. \EN{0011160051}prahR^ishhTa manasaM tatra viharantaM yathaa.amaram.h . \EN{0011160053}taM maadryanujagaamaikaa vasanaM bibhratii shubham.h .. \SC.. \EN{0011160061}samiikshamaaNaH sa tu taaM vayaHsthaaM tanu vaasasam.h . \EN{0011160063}tasya kaamaH pravavR^idhe gahane agnirivotthitaH .. \SC.. \EN{0011160071}rahasyaatma samaaM dR^ishhTvaa raajaa raajiiva lochanaam.h . \EN{0011160073}na shashaaka niyantuM taM kaamaM kaama balaat.h kR^itaH .. \SC.. \EN{0011160081}tatainaaM balaad.h raajaa nijagraaha raho gataam.h . \EN{0011160083}vaaryamaaNastayaa devyaa visphurantyaa yathaa balam.h .. \SC.. \EN{0011160091}sa tu kaama pariitaatmaa taM shaapaM naanvabudhyata . \EN{0011160093}maadriiM maithuna dharmeNa gachchhamaano balaad.h iva .. \SC.. \EN{0011160101}jiivitaantaaya kauravyo manmathasya vashaM gataH . \EN{0011160103}shaapajaM bhayaM utsR^ijya jagaamaiva balaat.h priyaam.h .. \SC.. \EN{0011160111}tasya kaamaatmano buddhiH saakshaat.h kaalena mohitaa . \EN{0011160113}saMpramathyendriya graamaM pranashhTaa saha chetasaa .. \SC.. \EN{0011160121}sa tayaa saha sa.ngamya bhaaryayaa kuru nandana . \EN{0011160123}paaNDuH parama dharmaatmaa yuyuje kaala dharmaNaa .. \SC.. \EN{0011160131}tato maadrii samaali.ngya raajaanaM gata chetasam.h . \EN{0011160133}mumocha duHkhajaM shabdaM punaH punaratiiva ha .. \SC.. \EN{0011160141}saha putraistataH kuntii maadrii putrau cha paaNDavau . \EN{0011160143}aajagmuH sahitaastatra yatra raajaa tathaa gataH .. \SC.. \EN{0011160151}tato maadryabraviid.h raajann.h aartaa kuntiimidaM vachaH . \EN{0011160153}ekaiva tvamihaagachchha tishhThantvatraiva daarakaaH .. \SC.. \EN{0011160161}tat.h shrutvaa vachanaM tasyaastatraivaavaarya daarakaan.h . \EN{0011160163}hataa.ahamiti vikrushya sahasopajagaama ha .. \SC.. \EN{0011160171}dR^ishhTvaa paaNDuM cha maadriiM cha shayaanau dharaNii tale . \EN{0011160173}kuntii shoka pariitaa.ngii vilalaapa suduHkhitaa .. \SC.. \EN{0011160181}rakshyamaaNo mayaa nityaM viiraH satatamaatmavaan.h . \EN{0011160183}kathaM tvamabhyatikraantaH shaapaM jaanan.h vana okasaH .. \SC.. \EN{0011160191}nanu naama tvayaa maadri rakshitavyo janaadhipaH . \EN{0011160193}saa kathaM lobhitavatii vijane tvaM naraadhipam.h .. \SC.. \EN{0011160201}kathaM diinasya satataM tvaamaasaadya raho gataam.h . \EN{0011160203}taM vichintayataH shaapaM praharshhaH samajaayata .. \SC.. \EN{0011160211}dhanyaa tvamasi baahliiki matto bhaagyataraa tathaa . \EN{0011160213}dR^ishhTavatyasi yad.h vaktraM prahR^ishhTasya mahii pateH .. \SC.. \EN{0011160221}vilobhyamaanena mayaa vaaryamaaNena chaasakR^it.h . {m} \EN{0011160223}aatmaa na vaarito.anena satyaM dishhTaM chikiirshhuNaa .. \SC.. \EN{0011160231}ahaM jyeshhThaa dharma patnii jyeshhThaM dharma phalaM mama . {k} \EN{0011160233}avashyaM bhaavino bhaavaan.h maa maaM maadri nivartaya .. \SC.. \EN{0011160241}anveshhyaami iha bhartaaramahaM preta vashaM gatam.h . \EN{0011160243}uttishhTha tvaM visR^ijyainamimaan.h rakshasva daarakaan.h .. \SC.. \EN{0011160251}ahamevaanuyaasyaami bhartaaramapalaayinam.h . {m} \EN{0011160253}na hi tR^iptaa.asmi kaamaanaaM tajjyeshhThaa.anumanyataam.h .. \SC.. \hash \EN{0011160261}maaM chaabhigamya kshiiNo.ayaM kaamaad.h bharata sattamaH . \EN{0011160263}taM uchchhindyaamasya kaamaM kathaM nu yama saadane .. \SC.. \EN{0011160271}na chaapyahaM vartayantii nirvisheshhaM suteshhu te . \EN{0011160273}vR^ittimaarye charishhyaami spR^ished.h enastathaa hi maam.h .. \SC.. \EN{0011160281}tasmaan.h me sutayoH kunti vartitavyaM svaputravat.h . \EN{0011160283}maaM hi kaamayamaano.ayaM raajaa preta vashaM gataH .. \SC.. \EN{0011160291}raaGYaH shariireNa saha mamaapi idaM kalevaram.h . \EN{0011160293}dagdhavyaM supratichchhannametad.h aarye priyaM kuru .. \SC.. \EN{0011160301}daarakeshhvapramattaa cha bhavethaashcha hitaa mama . \EN{0011160303}ato.anyan.h na prapashyaami sa.ndeshhTavyaM hi ki.nchana .. \SC.. \EN{0011160311}ityuktvaa taM chitaa.agnisthaM dharma patnii nara R^ishhabham.h . {v} \EN{0011160313}madra raajaatmajaa tuurNamanvaarohad.h yashasvinii .. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0011170011}paaNDoravabhR^ithaM kR^itvaa deva kalpaa maharshhayaH . {v} \EN{0011170013}tato mantramakurvanta te sametya tapasvinaH .. \SC.. \EN{0011170021}hitvaa raajyaM cha raashhTraM cha sa mahaatmaa mahaa tapaaH . \EN{0011170023}asmin.h sthaane tapastaptuM taapasaan.h sharaNaM gataH .. \SC.. \EN{0011170031}sa jaata maatraan.h putraa.nshcha daaraa.nshcha bhavataamiha . \EN{0011170033}pradaayopanidhiM raajaa paaNDuH svargamito gataH .. \SC.. \EN{0011170041}te parasparamaamantrya sarva bhuuta hite rataaH . \EN{0011170043}paaNDoH putraan.h puraskR^itya nagaraM naaga saahvayam.h .. \SC.. \EN{0011170051}udaara manasaH siddhaa gamane chakrire manaH . \EN{0011170053}bhiishhmaaya paaNDavaan.h daatuM dhR^itaraashhTraaya chaiva hi .. \SC.. \EN{0011170061}tasminn.h eva kshaNe sarve taan.h aadaaya pratasthire . \EN{0011170063}paaNDordaaraa.nshcha putraa.nshcha shariiraM chaiva taapasaaH .. \SC.. \EN{0011170071}sukhinii saa puraa bhuutvaa satataM putra vatsalaa . \EN{0011170073}prapannaa diirghamadhvaanaM sa.nksiptaM tad.h amanyata .. \SC.. \EN{0011170081}saa nadiirgheNa kaalena saMpraaptaa kuru jaa.ngalam.h . \EN{0011170083}vardhamaana pura dvaaramaasasaada yashasvinii .. \SC.. \EN{0011170091}taM chaaraNa sahasraaNaaM muniinaamaagamaM tadaa . \EN{0011170093}shrutvaa naaga pure nR^INaaM vismayaH samajaayata .. \SC.. \EN{0011170101}muhuurtoditaaditye sarve dharma puraskR^itaaH . \hash \EN{0011170103}sadaaraastaapasaan.h drashhTuM niryayuH pura vaasinaH .. \SC.. \EN{0011170111}strii sa.nghaaH kshatra sa.nghaashcha yaana sa.nghaan.h samaasthitaaH . \EN{0011170113}braahmaNaiH saha nirjagmurbraahmaNaanaaM cha yoshhitaH .. \SC.. \EN{0011170121}tathaa viT shuudra sa.nghaanaaM mahaan.h vyatikaro.abhavat.h . \EN{0011170123}na kashchid.h akarod.h iirshhyaamabhavan.h dharma buddhayaH .. \SC.. \EN{0011170131}tathaa bhiishhmaH shaa.ntanavaH soma datto.atha baahlikaH . \EN{0011170133}praGYaa chakshushcha raaja R^ishhiH kshattaa cha viduraH svayam.h .. \SC.. \EN{0011170141}saa cha satyavatii devii kausalyaa cha yashasvinii . \EN{0011170143}raaja daaraiH parivR^itaa gaandhaarii cha viniryayau .. \SC.. \EN{0011170151}dhR^itaraashhTrasya daayaadaa duryodhana purogamaaH . \EN{0011170153}bhuushhitaa bhuushhaNaishchitraiH shata sa.nkhyaa viniryayuH .. \SC.. \EN{0011170161}taan.h maharshhi gaNaan.h sarvaan.h shirobhirabhivaadya cha . \EN{0011170163}upopavivishuH sarve kauravyaaH sapurohitaaH .. \SC.. \EN{0011170171}tathaiva shirasaa bhuumaavabhivaadya praNamya cha . \EN{0011170173}upopavivishuH sarve paura jaanapadaa.api .. \SC.. \EN{0011170181}tamakuujamivaaGYaaya jana oghaM sarvashastadaa . \EN{0011170183}bhiishhmo raajyaM cha raashhTraM cha maharshhibhyo nyavedayat.h .. \SC.. \EN{0011170191}teshhaamatho vR^iddhatamaH pratyutthaaya jaTaa.ajinii . \EN{0011170193}maharshhi matamaaGYaaya maharshhiridamabraviit.h .. \SC.. \EN{0011170201}yaH sa kauravya daayaadaH paaNDurnaama naraadhipaH . \EN{0011170203}kaama bhogaan.h parityajya shata shR^i.ngamito gataH .. \SC.. \EN{0011170211}brahma charya vratasthasya tasya divyena hetunaa . \EN{0011170213}saakshaad.h dharmaad.h ayaM putrastasya jaato yudhishhThiraH .. \SC.. \EN{0011170221}tathemaM balinaaM shreshhThaM tasya raaGYo mahaatmanaH . \EN{0011170223}maatarishvaa dadau putraM bhiimaM naama mahaa balam.h .. \SC.. \EN{0011170231}puru huutaad.h ayaM jaGYe kuntyaaM satya paraakramaH . \EN{0011170233}yasya kiiritrmaheshhvaasaan.h sarvaan.h abhibhavishhyati .. \SC.. \EN{0011170241}yau tu maadrii maheshhvaasaavasuuta kuru sattamau . \EN{0011170243}ashvibhyaaM manuja vyaaghraavimau taavapi tishhThataH .. \SC.. \EN{0011170251}charataa dharma nityena vana vaasaM yashasvinaa . \EN{0011170253}eshha paitaamaho va.nshaH paaNDunaa punaruddhR^itaH .. \SC.. \EN{0011170261}putraaNaaM janma vR^iddhiM cha vaidikaadhyayanaani cha . \EN{0011170263}pashyataH satataM paaNDoH shashvat.h priitiravardhata .. \SC.. \EN{0011170271}vartamaanaH sataaM vR^itte putra laabhamavaapya cha . \EN{0011170273}pitR^i lokaM gataH paaNDuritaH saptadashe ahani .. \SC.. \EN{0011170281}taM chitaa gatamaaGYaaya vaishvaanara mukhe hutam.h . \EN{0011170283}pravishhTaa paavakaM maadrii hitvaa jiivitamaatmanaH .. \SC.. \EN{0011170291}saa gataa saha tenaiva pati lokamanuvrataa . \EN{0011170293}tasyaastasya cha yat.h kaaryaM kriyataaM tad.h anantaram.h .. \SC.. \EN{0011170301}ime tayoH shariire dve sutaashcheme tayorvaraaH . \EN{0011170303}kriyaabhiranugR^ihyantaaM saha maatraa para.ntapaaH .. \SC.. \EN{0011170311}preta kaarye cha nirvR^itte pitR^i medhaM mahaa yashaaH . \EN{0011170313}labhataaM sarva dharmaGYaH paaNDuH kuru kulodvahaH .. \SC.. \EN{0011170321}evaM uktvaa kuruun.h sarvaan.h kuruuNaameva pashyataam.h . \EN{0011170323}kshaNenaantarhitaaH sarve chaaraNaa guhyakaiH saha .. \SC.. \EN{0011170331}gandharva nagaraakaaraM tatraivaantarhitaM punaH . \EN{0011170333}R^ishhi siddha gaNaM dR^ishhTvaa vismayaM te paraM yayuH .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0011180011}paaNDorvidura sarvaaNi preta kaaryaaNi kaaraya . {Dh} \EN{0011180013}raajavad.h raaja si.nhasya maadryaashchaiva visheshhataH .. \SC.. \EN{0011180021}pashuun.h vaasaa.nsi ratnaani dhanaani vividhaani cha . \EN{0011180023}paaNDoH prayachchha maadryaashcha yebhyo yaavachcha vaaJNchhitam.h .. \SC.. \EN{0011180031}yathaa cha kuntii satkaaraM kuryaan.h maadhryaastathaa kuru . \EN{0011180033}yathaa na vaayurnaadityaH pashyetaaM taaM susaMvR^itaam.h .. \SC.. \EN{0011180041}na shochyaH paaNDuranaghaH prashasyaH sa naraadhipaH . \EN{0011180043}yasya paJNcha sutaa viiraa jaataaH sura sutopamaaH .. \SC.. \EN{0011180051}vidurastaM tathetyuktvaa bhiishhmeNa saha bhaarata . {v} \EN{0011180053}paaNDuM sa.nskaarayaamaasa deshe parama saMvR^ite .. \SC.. \EN{0011180061}tatastu nagaraat.h tuurNamaajya homa puraskR^itaaH . \EN{0011180063}nirhR^itaaH paavakaa diiptaaH paaNDo raaja purohitaiH .. \SC.. \EN{0011180071}athainamaartavairgandhairmaalyaishcha vividhairvaraiH . \EN{0011180073}shibikaaM samala.nchakrurvaasasaa.a.achchhaadya sarvashaH .. \SC.. \EN{0011180081}taaM tathaa shobhitaaM maalyairvaasobhishcha mahaa dhanaiH . \EN{0011180083}amaatyaa GYaatayashchaiva suhR^idashchopatasthire .. \SC.. \EN{0011180091}nR^isi.nhaM nara yuktena paramaala.nkR^itena tam.h . \EN{0011180093}avahan.h yaana mukhyena saha maadryaa susaMvR^itam.h .. \SC.. \EN{0011180101}paaNDureNaatapatreNa chaamara vyajanena cha . \EN{0011180103}sarva vaaditra naadaishcha samala.nchakrire tataH .. \SC.. \EN{0011180111}ratnaani chaapyupaadaaya bahuuni shatasho naraaH . \EN{0011180113}pradaduH kaa.nkshamaaNebhyaH paaNDostatrordhvadekikam.h .. \SC.. \EN{0011180121}atha chhatraaNi shubhraaNi paaNDuraaNi bR^ihanti cha . \EN{0011180123}aajahruH kauravasyaarthe vaasaa.nsi ruchiraaNi cha .. \SC.. \EN{0011180131}jaayakaiH shukla vaasobhirhuuyamaanaa hutaashanaaH . \EN{0011180133}agachchhann.h agratastasya diipyamaanaaH svala.nkR^itaaH .. \SC.. \EN{0011180141}braahmaNaaH kshatriyaa vaishyaaH shuudraashchaiva sahasrashaH . \EN{0011180143}rudantaH shoka sa.ntaptaa.anujagmurnaraadhipam.h .. \SC.. \EN{0011180151}ayamasmaan.h apaahaaya duHkhe chaadhaaya shaashvate . \EN{0011180153}kR^itvaa.anaathaan.h paro naathaH kva yaasyati naraadhipaH .. \SC.. \EN{0011180161}kroshantaH paaNDavaaH sarve bhiishhmo viduraiva cha . \EN{0011180163}ramaNiiye vanoddeshe ga.ngaa tiire same shubhe .. \SC.. \EN{0011180171}nyaasayaamaasuratha taaM shibikaaM satya vaadinaH . \EN{0011180173}sabhaaryasya nR^isi.nhasya paaNDoraklishhTa karmaNaH .. \SC.. \EN{0011180181}tatastasya shariiraM tat.h sarva gandha nishhevitam.h . \EN{0011180183}shuchi kaaliiyakaadigdhaM mukhya snaanaadhivaasitam.h . \EN{0011180185}paryashhiJNchajjalenaashu shaata kuMbhamayairghaTaiH .. \SC.. \EN{0011180191}chandanena cha mukhyena shuklena samalepayan.h . \EN{0011180193}kaalaaguru vimishreNa tathaa tu.nga rasena cha .. \SC.. \EN{0011180201}athainaM deshajaiH shuklairvaasobhiH samayojayan.h . \EN{0011180203}aachchhannaH sa tu vaasobhirjiivann.h iva nara R^ishhabhaH . \EN{0011180205}shushubhe purushha vyaaghro mahaa.arha shayanochitaH .. \SC.. \EN{0011180211}yaajakairabhyanuGYaataM preta karmaNi nishhThitaiH . \EN{0011180213}ghR^itaavasiktaM raajaanaM saha maadryaa svala.nkR^itam.h .. \SC.. \EN{0011180221}tu.nga padmaka mishreNa chandanena sugandhinaa . \EN{0011180223}anyaishcha vividhairgandhairanalpaiH samadaahayan.h .. \SC.. \EN{0011180231}tatastayoH shariire te dR^ishhTvaa moha vashaM gataa . \EN{0011180233}haa haa putreti kausalyaa papaata sahasaa bhuvi .. \SC.. \EN{0011180241}taaM prekshya patitaamaartaaM paura jaanapado janaH . \EN{0011180243}ruroda sasvanaM sarvo raaja bhaktyaa kR^ipaa.anvitaH .. \SC.. \EN{0011180251}klaantaani ivaarta naadena sarvaaNi cha vichukrushuH . \EN{0011180253}maanushhaiH saha bhuutaani tiryag.h yoni gataanyapi .. \SC.. \EN{0011180261}tathaa bhiishhmaH shaa.ntanavo vidurashcha mahaa matiH . \EN{0011180263}sarvashaH kauravaashchaiva praaNadan.h bhR^isha duHkhitaaH .. \SC.. \EN{0011180271}tato bhiishhmo.atha viduro raajaa cha saha bandhubhiH . \EN{0011180273}udakaM chakrire tasya sarvaashcha kuru yoshhitaH .. \SC.. \EN{0011180281}kR^itodakaa.nstaan.h aadaaya paaNDavaan.h shoka karshitaan.h . \EN{0011180283}sarvaaH prakR^itayo raajan.h shochantyaH paryavaarayan.h .. \SC.. \EN{0011180291}yathaiva paaNDavaa bhuumau sushhupuH saha baandhavaiH . \EN{0011180293}tathaiva naagaraa raajan.h shishyire braahmaNaadayaH .. \SC.. \EN{0011180301}tad.h anaanandamasvasthamaakumaaramahR^ishhTavat.h . \EN{0011180303}babhuuva paaNDavaiH saardhaM nagaraM dvaadasha kshapaaH .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0011190011}tataH kshattaa cha raajaa cha bhiishhmashcha saha bandhubhiH . {v} \EN{0011190013}daduH shraaddhaM tadaa paaNDoH svadhaa.amR^itamayaM tadaa .. \SC.. \EN{0011190021}kuruu.nshcha vipra mukhyaa.nshcha bhojayitvaa sahasrashaH . \EN{0011190023}ratna oghaan.h dvija mukhyebhyo dattvaa graama varaan.h api .. \SC.. \EN{0011190031}kR^ita shauchaa.nstatastaa.nstu paaNDavaan.h bharata R^ishhabhaan.h . \EN{0011190033}aadaaya vivishuH pauraaH puraM vaaraNa saahvayam.h .. \SC.. \EN{0011190041}satataM smaanvatapyanta tameva bharata R^ishhabham.h . \EN{0011190043}paura jaanapadaaH sarve mR^itaM svamiva baandhavam.h .. \SC.. \EN{0011190051}shraaddhaavasaane tu tadaa dR^ishhTvaa taM duHkhitaM janam.h . \EN{0011190053}sammuuDhaaM duHkha shokaartaaM vyaaso maataramabraviit.h .. \SC.. \EN{0011190061}atikraanta sukhaaH kaalaaH pratyupasthita daaruNaaH . \EN{0011190063}shvaH shvaH paapiiya divasaaH pR^ithivii gata yauvanaa .. \SC.. \EN{0011190071}bahu maayaa samaakiirNo naanaa doshha samaakulaH . \EN{0011190073}lupta dharma kriyaa.a.achaaro ghoraH kaalo bhavishhyati .. \SC.. \EN{0011190081}gachchha tvaM tyaagamaasthaaya yuktaa vasa tapo vane . \EN{0011190083}maa drakshyasi kulasyaasya ghoraM sa.nkshayamaatmanaH .. \SC.. \EN{0011190091}tatheti samanuGYaaya saa pravishyaabraviit.h snushhaam.h . \EN{0011190093}aMbike tava putrasya durnayaat.h kila bhaarataaH . \EN{0011190095}saanubandhaa vina.nkshyanti pauraashchaiveti naH shrutam.h .. \SC.. \EN{0011190101}tat.h kausalyaamimaamaartaaM putra shokaabhipiiDitaam.h . \EN{0011190103}vanamaadaaya bhadraM te gachchhaavo yadi manyase .. \SC.. \EN{0011190111}tathetyukte . aMbikayaa bhiishhmamaamantrya suvrataa . \hash \EN{0011190113}vanaM yayau satyavatii snushhaabhyaaM saha bhaarata .. \SC.. \EN{0011190121}taaH sughoraM tapaH kR^itvaa devyo bharata sattama . \EN{0011190123}dehaM tyaktvaa mahaa raaja gatimishhTaaM yayustadaa .. \SC.. \EN{0011190131}avaapnuvanta vedoktaan.h sa.nskaaraan.h paaNDavaastadaa . \EN{0011190133}avardhanta cha bhogaa.nste bhuJNjaanaaH pitR^i veshmani .. \SC.. \EN{0011190141}dhaartaraashhTraishcha sahitaaH kriiDantaH pitR^i veshmani . \EN{0011190143}baala kriiDaasu sarvaasu vishishhTaaH paaNDavaa.abhavan.h .. \SC.. \EN{0011190151}jave lakshyaabhiharaNe bhojye paa.nsu vikarshhaNe . \EN{0011190153}dhaartaraashhTraan.h bhiima senaH sarvaan.h sa parimardati .. \SC.. \EN{0011190161}harshhaad.h etaan.h kriiDamaanaan.h gR^ihya kaaka niliiyane . \EN{0011190163}shiraHsu cha nigR^ihyainaan.h yodhayaamaasa paaNDavaH .. \SC.. \EN{0011190171}shatamekottaraM teshhaaM kumaaraaNaaM mahaa ojasaam.h . \EN{0011190173}ekaiva vimR^idnaati naatikR^ichchhraad.h vR^ikodaraH .. \SC.. \EN{0011190181}paadeshhu cha nigR^ihyainaan.h vinihatya balaad.h balii . \EN{0011190183}chakarshha kroshato bhuumau ghR^ishhTa jaanu shiro.akshikaan.h .. \SC.. \EN{0011190191}dasha baalaan.h jale kriiDan.h bhujaabhyaaM parigR^ihya saH . \EN{0011190193}aaste sma salile magnaH pramR^itaa.nshcha vimuJNchati .. \SC.. \EN{0011190201}phalaani vR^ikshamaaruhya prachinvanti cha te yadaa . \EN{0011190203}tadaa paada prahaareNa bhiimaH kaMpayate drumam.h .. \SC.. \EN{0011190211}prahaara vegaabhihataad.h drumaad.h vyaaghuurNitaastataH . \EN{0011190213}saphalaaH prapatanti sma drutaM srastaaH kumaarakaaH .. \SC.. \EN{0011190221}na te niyuddhe na jave na yogyaasu kadaachana . \EN{0011190223}kumaarottaraM chakruH spardhamaanaa vR^ikodaram.h .. \SC.. \EN{0011190231}evaM sa dhaartaraashhTraaNaaM spardhamaano vR^ikodaraH . \EN{0011190233}apriye atishhThad.h atyantaM baalyaan.h na droha chetasaa .. \SC.. \EN{0011190241}tato balamatikhyaataM dhaartaraashhTraH prataapavaan.h . \EN{0011190243}bhiima senasya taj.h GYaatvaa dushhTa bhaavamadarshayat.h .. \SC.. \EN{0011190251}tasya dharmaad.h apetasya paapaani paripashyataH . \EN{0011190253}mohaad.h aishvarya lobhaachcha paapaa matirajaayata .. \SC.. \EN{0011190261}ayaM balavataaM shreshhThaH kuntii putro vR^ikodaraH . \EN{0011190263}madhyamaH paaNDu putraaNaaM nikR^ityaa sa.nnihanyataam.h .. \SC.. \EN{0011190271}atha tasmaad.h avarajaM jyeshhThaM chaiva yudhishhThiram.h . \EN{0011190273}prasahya bandhane baddhvaa prashaasishhye vasuM dharaam.h .. \SC.. \EN{0011190281}evaM sa nishchayaM paapaH kR^itvaa duryodhanastadaa . \EN{0011190283}nityamevaantara prekshii bhiimasyaasiin.h mahaatmanaH .. \SC.. \EN{0011190291}tato jala vihaaraarthaM kaarayaamaasa bhaarata . \EN{0011190293}chela kaMbala veshmaani vichitraaNi mahaanti cha .. \SC.. \EN{0011190301}pramaaNa koTyaaM uddeshaM sthalaM ki.nchid.h upetya cha . \EN{0011190303}kriiDaa.avasaane sarve te shuchi vastraaH svala.nkR^itaaH . \EN{0011190305}sarva kaama samR^iddhaM tad.h annaM bubhujire shanaiH .. \SC.. \EN{0011190311}divasaante parishraantaa vihR^itya cha kuru udvahaaH . \EN{0011190313}vihaaraavasatheshhveva viiraa vaasamarochayan.h .. \SC.. \EN{0011190321}khinnastu balavaan.h bhiimo vyaayaamaabhyadhikastadaa . \EN{0011190323}vaahayitvaa kumaaraa.nstaan.h jala kriiDaa gataan.h vibhuH . \EN{0011190325}pramaaNa koTyaaM vaasaarthii sushhvaapaaruhya tat.h sthalam.h .. \SC.. \EN{0011190331}shiitaM vaasaM samaasaadya shraanto mada vimohitaH . \EN{0011190333}nishcheshhTaH paaNDavo raajan.h sushhvaapa mR^ita kalpavat.h .. \SC.. \EN{0011190341}tato baddhvaa lataa paashairbhiimaM duryodhanaH shanaiH . \EN{0011190343}gaMbhiiraM bhiima vegaM cha sthalaajjalamapaatayat.h .. \SC.. \EN{0011190351}tataH prabuddhaH kaunteyaH sarvaM sa.nchhidya bandhanam.h . \EN{0011190353}udatishhThajjalaad.h bhuuyo bhiimaH praharataaM varaH .. \SC.. \EN{0011190361}suptaM chaapi punaH sarpaistiikshNa da.nshhTrairmahaa vishhaiH . \EN{0011190363}kupitairda.nshayaamaasa sarveshhvevaa.nga marmasu .. \SC.. \EN{0011190371}da.nshhTraashcha da.nshhTriNaaM teshhaaM marmasvapi nipaatitaaH . \EN{0011190373}tvachaM naivaasya bibhiduH saaratvaat.h pR^ithu vakshasaH .. \SC.. \EN{0011190381}pratibuddhastu bhiimastaan.h sarvaan.h sarpaan.h apothayat.h . \EN{0011190383}saarathiM chaasya dayitamapahastena jaghnivaan.h .. \SC.. \EN{0011190391}bhojane bhiima senasya punaH praakshepayad.h vishham.h . \EN{0011190393}kaala kuuTaM navaM tiikshNaM saMbhR^itaM loma harshhaNam.h .. \SC.. \EN{0011190401}vaishyaa putrastadaa.a.achashhTa paarthaanaaM hita kaamyayaa . \EN{0011190403}tachchaapi bhuktvaa.ajarayad.h avikaaro vR^ikodaraH .. \SC.. \EN{0011190411}vikaaraM na hyajanayat.h sutiikshNamapi tad.h vishham.h . \hash \EN{0011190413}bhiima sa.nhanano bhiimastad.h apyajarayat.h tataH .. \SC.. \EN{0011190421}evaM duryodhanaH karNaH shakunishchaapi saubalaH . \EN{0011190423}anekairabhyupaayaistaan.h jighaa.nsanti sma paaNDavaan.h .. \SC.. \EN{0011190431}paaNDavaashchaapi tat.h sarvaM pratyajaanann.h ariM damaaH . \EN{0011190433}udbhaavanamakurvanto vidurasya mate sthitaaH .. \SC.. (iti)\medskip\hrule\medskip %43 \EN{0011200011}kR^ipasyaapi mahaa brahman.h saMbhavaM vaktumarhasi . {j} \EN{0011200013}shara staMbhaat.h kathaM jaGYe kathaM chaastraaNyavaaptavaan.h .. \SC.. \EN{0011200021}maharshhergatamasyaasiit.h sharadvaan.h naama naamataH . {vai} \EN{0011200023}putraH kila mahaa raaja jaataH saha sharairvibho .. \SC.. \EN{0011200031}na tasya vedaadhyayane tathaa buddhirajaayata . \EN{0011200033}yathaa.asya buddhirabhavad.h dhanurvede paraM tapa .. \SC.. \EN{0011200041}adhijagmuryathaa vedaa.nstapasaa brahma vaadinaH . \EN{0011200043}tathaa sa tapasopetaH sarvaaNyastraaNyavaapa ha .. \SC.. \EN{0011200051}dhanurveda paratvaachcha tapasaa vipulena cha . \EN{0011200053}bhR^ishaM sa.ntaapayaamaasa deva raajaM sa gautamaH .. \SC.. \EN{0011200061}tato jaalapadiiM naama deva kanyaaM sureshvaraH . \EN{0011200063}praahiNot.h tapaso vighnaM kuru tasyeti kaurava .. \SC.. \EN{0011200071}saa.abhigamyaashrama padaM ramaNiiyaM sharadvataH . \EN{0011200073}dhanurbaaNa dharaM baalaa lobhayaamaasa gautamam.h .. \SC.. \EN{0011200081}taameka vasanaaM dR^ishhTvaa gautamo.apsarasaM vane . \EN{0011200083}loke apratima sa.nsthaanaaM utphulla nayano.abhavat.h .. \SC.. \EN{0011200091}dhanushcha hi sharaashchaasya karaabhyaaM praapatan.h bhuvi . \EN{0011200093}vepathushchaasya taaM dR^ishhTvaa shariire samajaayata .. \SC.. \hash \EN{0011200101}sa tu GYaana gariiyastvaat.h tapasashcha samanvayaat.h . \EN{0011200103}avatasthe mahaa praaGYo dhairyeNa parameNa ha .. \SC.. \EN{0011200111}yastvasya sahasaa raajan.h vikaaraH samapadyata . \EN{0011200113}tena susraava reto.asya sa cha tan.h naavabudhyata .. \SC.. \EN{0011200121}sa vihaayaashramaM taM cha taaM chaivaapsarasaM muniH . \EN{0011200123}jagaama retastat.h tasya shara staMbe papaata ha .. \SC.. \EN{0011200131}shara staMbe cha patitaM dvidhaa tad.h abhavan.h nR^ipa . \EN{0011200133}tasyaatha mithunaM jaGYe gautamasya sharadvataH .. \SC.. \EN{0011200141}mR^igayaaM charato raaGYaH sha.ntanostu yadR^ichchhayaa . \EN{0011200143}kashchit.h senaa charo.araNye mithunaM tad.h apashyata .. \SC.. \EN{0011200151}dhanushcha sasharaM dR^ishhTvaa tathaa kR^ishhNaajinaani cha . \EN{0011200153}vyavasya braahmaNaapatyaM dhanurvedaantagasya tat.h . \EN{0011200155}sa raaGYe darshayaamaasa mithunaM sasharaM tadaa .. \SC.. \EN{0011200161}sa tad.h aadaaya mithunaM raajaa.atha kR^ipayaa.anvitaH . \EN{0011200163}aajagaama gR^ihaan.h eva mama putraaviti bruvan.h .. \SC.. \EN{0011200171}tataH saMvardhayaamaasa sa.nskaaraishchaapyayojayat.h . \EN{0011200173}gautamo.api tadaa.apetya dhanurveda paro.abhavat.h .. \SC.. \EN{0011200181}kR^ipayaa yan.h mayaa baalaavimau saMvardhitaaviti . \EN{0011200183}tasmaat.h tayornaama chakre tad.h eva sa mahii patiH .. \SC.. \EN{0011200191}nihitau gautamastatra tapasaa taavavindata . \EN{0011200193}aagamya chaasmai gotraadi sarvamaakhyaatavaa.nstadaa .. \SC.. \EN{0011200201}chaturvidhaM dhanurvedamastraaNi vividhaani cha . \EN{0011200203}nikhilenaasya tat.h sarvaM guhyamaakhyaatavaa.nstadaa . \EN{0011200205}so.achireNaiva kaalena paramaachaaryataaM gataH .. \SC.. \EN{0011200211}tato.adhijagmuH sarve te dhanurvedaM mahaa rathaaH . \EN{0011200213}dhR^itaraashhTraatmajaashchaiva paaNDavaashcha mahaa balaaH . \EN{0011200215}vR^ishhNayashcha nR^ipaashchaanye naanaa desha samaagataaH .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0011210011}visheshhaarthii tato bhishhmaH pautraaNaaM vinayepsayaa . {vai} \EN{0011210013}ishhvastraGYaan.h paryapR^ichchhad.h aachaaryaan.h viirya sammataan.h .. \SC.. \EN{0011210021}naalpa dhiirnaamahaa bhaagastathaa.anaanaa.astra kovidaH . \EN{0011210023}naadeva sattvo vinayet.h kuruun.h astre mahaa balaan.h .. \SC.. \EN{0011210031}maharshhistu bharadvaajo havirdhaane charan.h puraa . \EN{0011210033}dadarshaapsarasaM saakshaad.h ghR^itaachiimaaplutaaM R^ishhiH .. \SC.. \EN{0011210041}tasyaa vaayuH samuddhuuto vasanaM vyapakarshhata . \EN{0011210043}tato.asya retashchaskanda tad.h R^ishhirdroNaadadhe .. \SC.. \EN{0011210051}tasmin.h samabhavad.h droNaH kalashe tasya dhiimataH . \EN{0011210053}adhyagiishhTa sa vedaa.nshcha vedaa.ngaani cha sarvashaH .. \SC.. \EN{0011210061}agniveshyaM mahaa bhaagaM bharadvaajaH prataapavaan.h . \EN{0011210063}pratyapaadayad.h aagneyamastra dharma bhR^itaaM varaH .. \SC.. \EN{0011210071}agnishhTujjaataH sa munistato bharata sattama . \EN{0011210073}bhaaradvaajaM tadaa.a.agneyaM mahaa.astraM pratyapaadayat.h .. \SC.. \EN{0011210081}bharadvaaja sakhaa chaasiit.h pR^ishhato naama paarthivaH . \EN{0011210083}tasyaapi drupado naama tadaa samabhavat.h sutaH .. \SC.. \EN{0011210091}sa nityamaashramaM gatvaa droNena saha paarshhataH . \EN{0011210093}chikriiDaadhyayanaM chaiva chakaara kshatriya R^ishhabhaH .. \SC.. \EN{0011210101}tato vyatiite pR^ishhate sa raajaa drupado.abhavat.h . \EN{0011210103}paaJNchaaleshhu mahaa baahuruttareshhu nareshvaraH .. \SC.. \EN{0011210111}bharadvaajo.api bhagavaan.h aaruroha divaM tadaa . \EN{0011210113}tataH pitR^i niyuktaatmaa putra lobhaan.h mahaa yashaaH . \EN{0011210115}shaaradvatiiM tato droNaH kR^ipiiM bhaaryaamavindata .. \SC.. \EN{0011210121}agni hotre cha dharme cha dame cha satataM rataa . \EN{0011210123}alabhad.h gautamii putramashvatthaamaanameva cha .. \SC.. \EN{0011210131}sa jaata maatro vyanadad.h yathaivochchaiH shravaa hayaH . \EN{0011210133}tat.h shrutvaa.antarhitaM bhuutamantarikshasthamabraviit.h .. \SC.. \EN{0011210141}ashvasyevaasya yat.h sthaama nadataH pradisho gatam.h . \EN{0011210143}ashvatthaamaiva baalo.ayaM tasmaan.h naamnaa bhavishhyati .. \SC.. \EN{0011210151}sutena tena supriito bhaaradvaajastato.abhavat.h . \EN{0011210153}tatraiva cha vasan.h dhiimaan.h dhanurveda paro.abhavat.h .. \SC.. \EN{0011210161}sa shushraava mahaatmaanaM jaamadagnyaM paraM tapam.h . \EN{0011210163}braahmaNebhyastadaa raajan.h ditsantaM vasu sarvashaH .. \SC.. \EN{0011210171}vanaM tu prasthitaM raamaM bhaaradvaajastadaa.abraviit.h . \EN{0011210173}aagataM vitta kaamaM maaM viddhi droNaM dvija R^ishhabham.h .. \SC.. \EN{0011210181}hiraNyaM mama yachchaanyad.h vasu ki.nchana vidyate . {R^iaama} \EN{0011210183}braahmaNebhyo mayaa dattaM sarvameva tapo dhana .. \SC.. \hash \EN{0011210191}tathaiveyaM dharaa devii saagaraantaa sapattanaa . \EN{0011210193}kashyapaaya mayaa dattaa kR^itsnaa nagara maalinii .. \SC.. \EN{0011210201}shariira maatramevaadya mayedamavasheshhitam.h . \hash \EN{0011210203}astraaNi cha mahaa.arhaaNi shastraaNi vividhaani cha . \EN{0011210205}vR^iNiishhva kiM prayachchhaami tubhyaM droNa vadaashu tat.h .. \SC.. \EN{0011210211}astraaNi me samagraaNi sasa.nhaaraaNi bhaargava . {DroNa} \EN{0011210213}saprayoga rahasyaani daatumarhasyasheshhataH .. \SC.. \EN{0011210221}tathetyuktvaa tatastasmai praadaad.h astraaNi bhaargavaH . {vai} \EN{0011210223}sarahasya vrataM chaiva dhanurvedamasheshhataH .. \SC.. \EN{0011210231}pratigR^ihya tu tat.h sarvaM kR^itaastro dvija sattamaH . \EN{0011210233}priyaM sakhaayaM supriito jagaama drupadaM prati .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0011220011}tato drupadamaasaadya bharadvaajaH prataapavaan.h . {vai} \EN{0011220013}abraviit.h paarshhataM raajan.h sakhaayaM viddhi maamiti .. \SC.. \EN{0011220021}akR^iteyaM tava praGYaa brahman.h naatisamaJNjasii . {Drupada} \EN{0011220023}yan.h maaM braviishhi prasabhaM sakhaa te ahamiti dvija .. \SC.. \EN{0011220031}na hi raaGYaaM udiirNaanaamevaM bhuutairnaraiH kvachit.h . \EN{0011220033}sakhyaM bhavati mandaatman.h shriyaa hiinairdhana chyutaiH .. \SC.. \EN{0011220041}sauhR^idaanyapi jiiryante kaalena parijiiryataam.h . \hash \EN{0011220043}sauhR^idaM me tvayaa hyaasiit.h puurvaM saamarthya bandhanam.h .. \SC.. \EN{0011220051}na sakhyamajaraM loke jaatu dR^ishyeta karhichit.h . \EN{0011220053}kaamo vainaM viharati krodhashchainaM pravR^ishchati .. \SC.. \EN{0011220061}maivaM jiirNaM upaasishhThaaH sakhyaM navaM upaakuru . \EN{0011220063}aasiit.h sakhyaM dvija shreshhTha tvayaa me artha nibandhanam.h .. \SC.. \EN{0011220071}na daridro vasumato naavidvaan.h vidushhaH sakhaa . \EN{0011220073}shuurasya na sakhaa kliibaH sakhi puurvaM kimishhyate .. \SC.. \EN{0011220081}yayoreva samaM vittaM yayoreva samaM kulam.h . \hash \EN{0011220083}tayoH sakhya vivaahashcha na tu pushhTa vipushhTayoH .. \SC.. \EN{0011220091}naashrotriyaH shrotriyasya naarathii rathinaH sakhaa . \EN{0011220093}naaraaGYaa sa.ngataM raaGYaH sakhi puurvaM kimishhyate .. \SC.. \EN{0011220101}drupadenaivaM uktastu bhaaradvaajaH prataapavaan.h . {vai} \EN{0011220103}muhuurtaM chintayaamaasa manyunaa.abhipariplutaH .. \SC.. \EN{0011220111}sa vinishchitya manasaa paaJNchaalaM prati buddhimaan.h . \EN{0011220113}jagaama kuru mukhyaanaaM nagaraM naaga saahvayam.h .. \SC.. \EN{0011220121}kumaaraastvatha nishhkramya sametaa gaja saahvayaat.h . \EN{0011220123}kriiDanto viiTayaa tatra viiraaH paryacharan.h mudaa .. \SC.. \EN{0011220131}papaata kuupe saa viiTaa teshhaaM vai kriiDataaM tadaa . \EN{0011220133}na cha te pratyapadyanta karma viiTopalabdhaye .. \SC.. \EN{0011220141}atha droNaH kumaaraa.nstaan.h dR^ishhTvaa kR^ityavatastadaa . \EN{0011220143}prahasya mandaM paishalyaad.h abhyabhaashhata viiryavaan.h .. \SC.. \EN{0011220151}aho nu dhig.h balaM kshaatraM dhig.h etaaM vaH kR^itaastrataam.h . \EN{0011220153}bharatasyaanvaye jaataa ye viiTaaM naadhigachchhata .. \SC.. \EN{0011220161}eshha mushhTirishhiikaaNaaM mayaa.astreNaabhimantritaH . \EN{0011220163}asya viiryaM niriikshadhvaM yad.h anyasya na vidyate .. \SC.. \EN{0011220171}vetsyaami ishhiikayaa viiTaaM taamishhiikaamathaanyayaa . \EN{0011220173}taamanyayaa samaayogo viiTaayaa grahaNe mama .. \SC.. \EN{0011220181}tad.h apashyan.h kumaaraaste vismayotphulla lochanaaH . \EN{0011220183}aveshhkya choddhR^itaaM viiTaaM viiTaa veddhaaramabruvan.h .. \SC.. \EN{0011220191}abhivaadayaamahe brahman.h naitad.h anyeshhu vidyate . \EN{0011220193}ko.asi kaM tvaa.abhijaaniimo vayaM kiM karavaamahe .. \SC.. \EN{0011220201}aachakshvadhvaM cha bhiishhmaaya ruupeNa cha guNaishcha maam.h . {DroNa} \EN{0011220203}saiva sumahaa buddhiH saaMprataM pratipatsyate .. \SC.. \EN{0011220211}tathetyuktvaa tu te sarve bhiishhmaM uuchuH pitaamaham.h . {vai} \EN{0011220213}braahmaNasya vachastathyaM tachcha karma visheshhavat.h .. \SC.. \hash \EN{0011220221}bhiishhmaH shrutvaa kumaaraaNaaM droNaM taM pratyajaanata . \hash \EN{0011220223}yukta ruupaH sa hi gururityevamanuchintya cha .. \SC.. \EN{0011220231}athainamaaniiya tadaa svayameva susatkR^itam.h . \EN{0011220233}paripaprachchha nipuNaM bhiishhmaH shastra bhR^itaaM varaH . \EN{0011220235}hetumaagamane tasya droNaH sarvaM nyavedayat.h .. \SC.. \EN{0011220241}maharshheragni veshyasya sakaashamahamachyuta . \EN{0011220243}astraarthamagamaM puurvaM dhanurveda jighR^ikshayaa .. \SC.. \EN{0011220251}brahma chaarii viniitaatmaa jaTilo bahulaaH samaaH . \EN{0011220253}avasaM tatra suchiraM dhanurveda chikiirshhayaa .. \SC.. \EN{0011220261}paaJNchaala raaja putrastu yaGYaseno mahaa balaH . \EN{0011220263}mayaa sahaakarod.h vidyaaM guroH shraamyan.h samaahitaH .. \SC.. \EN{0011220271}sa me tatra sakhaa chaasiid.h upakaarii priyashcha me . \EN{0011220273}tenaahaM saha sa.ngamya ratavaan.h suchiraM bata . \EN{0011220275}baalyaat.h prabhR^iti kauravya sahaadhyayanameva cha .. \SC.. \EN{0011220281}sa samaasaadya maaM tatra priya kaarii priyaM vadaH . \EN{0011220283}abraviid.h iti maaM bhiishhma vachanaM priiti vardhanam.h .. \SC.. \EN{0011220291}ahaM priyatamaH putraH piturdroNa mahaatmanaH . \EN{0011220293}abhishhekshyati maaM raajye sa paaJNchaalyo yadaa tadaa .. \SC.. \EN{0011220301}tvad.h bhojyaM bhavitaa raajyaM sakhe satyena te shape . \EN{0011220303}mama bhogaashcha vittaM cha tvad.h adhiinaM sukhaani cha .. \SC.. \EN{0011220311}evaM uktaH pravavraaja kR^itaastro.ahaM dhanepsayaa . \EN{0011220313}abhishhiktaM cha shrutvainaM kR^itaartho.asmi iti chintayan.h .. \SC.. \EN{0011220321}priyaM sakhaayaM supriito raajyasthaM punaraavrajam.h . \EN{0011220323}sa.nsmaran.h sa.ngamaM chaiva vachanaM chaiva tasya tat.h .. \SC.. \EN{0011220331}tato drupadamaagamya sakhi puurvamahaM prabho . \EN{0011220333}abruvaM purushha vyaaghra sakhaayaM viddhi maamiti .. \SC.. \EN{0011220341}upasthitaM tu drupadaH sakhivachchaabhisa.ngatam.h . \EN{0011220343}sa maaM niraakaaramiva prahasann.h idamabraviiit.h .. \SC.. \EN{0011220351}akR^iteyaM tava praGYaa brahman.h naatisamaJNjasii . \EN{0011220353}yad.h aattha maaM tvaM prasabhaM sakhaa te ahamiti dvija .. \SC.. \EN{0011220361}na hi raaGYaaM udiirNaanaamevaM bhuutairnaraiH kvachit.h . \EN{0011220363}sakhyaM bhavati mandaatman.h shriyaa hiinairdhana chyutaiH .. \SC.. \EN{0011220371}naashrotriyaH shrotriyasya naarathii rathinaH sakhaa . \EN{0011220373}naaraajaa paarthivasyaapi sakhi puurvaM kimishhyate .. \SC.. \EN{0011220381}drupadenaivaM ukto.ahaM manyunaa.abhipariplutaH . \hash \EN{0011220383}abhyaagachchhaM kuruun.h bhiishhma shishhyairarthii guNaanvitaiH .. \SC.. \EN{0011220391}pratijagraaha taM bhiishhmo guruM paaNDu sutaiH saha . \EN{0011220393}pautraan.h aadaaya taan.h sarvaan.h vasuuni vividhaani cha .. \SC.. \EN{0011220401}shishhyeti dadau raajan.h droNaaya vidhi puurvakam.h . \EN{0011220403}sa cha shishhyaan.h maheshhvaasaH pratijagraaha kauravaan.h .. \SC.. \EN{0011220411}pratigR^ihya cha taan.h sarvaan.h droNo vachanamabraviit.h . \EN{0011220413}rahasyekaH pratiitaatmaa kR^itopasadanaa.nstadaa .. \SC.. \EN{0011220421}kaaryaM me kaa.nkshitaM ki.nchidd.h hR^idi saMparivartate . \EN{0011220423}kR^itaastraistat.h pradeyaM me tad.h R^itaM vadataanaghaaH .. \SC.. \EN{0011220431}tat.h shrutvaa kauraveyaaste tuushhNiimaasan.h vishaaM pate . \EN{0011220433}arjunastu tataH sarvaM pratijaGYe paraM tapaH .. \SC.. \EN{0011220441}tato.arjunaM muurdhni tadaa samaaghraaya punaH punaH . \EN{0011220443}priiti puurvaM parishhvajya praruroda mudaa tadaa .. \SC.. \EN{0011220451}tato droNaH paaNDu putraan.h astraaNi vividhaani cha . \EN{0011220453}graahayaamaasa divyaani maanushhaaNi cha viiryavaan.h .. \SC.. \EN{0011220461}raaja putraastathaivaanye sametya bharata R^ishhabha . \hash \EN{0011220463}abhijagmustato droNamastraarthe dvija sattamam.h . \EN{0011220465}vR^ishhNayashchaandhakaashchaiva naanaa deshyaashcha paarthivaaH .. \SC.. \EN{0011220471}suuta putrashcha raadheyo guruM droNamiyaat.h tadaa . \EN{0011220473}spardhamaanastu paarthena suuta putro.atyamarshhaNaH . \EN{0011220475}duryodhanaM upaashritya paaNDavaan.h atyamanyata .. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0011230011}arjunastu paraM yatnamaatasthe guru puujane . {vai} \EN{0011230013}astre cha paramaM yogaM priyo droNasya chaabhavat.h .. \SC.. \EN{0011230021}droNena tu tadaa.a.ahuuya rahasyukto.anna saadhakaH . \EN{0011230023}andha kaare arjunaayaannaM na deyaM te katha.nchana .. \SC.. \EN{0011230031}tataH kadaachid.h bhuJNjaane pravavau vaayurarjune . \EN{0011230033}tena tatra pradiiptaH sa diipyamaano nivaapitaH .. \SC.. \EN{0011230041}bhu.nktaivaarjuno bhaktaM na chaasyaasyaad.h vyamuhyata . \EN{0011230043}hastastejasvino nityamanna grahaNa kaaraNaat.h . \EN{0011230045}tad.h abhyaasa kR^itaM matvaa raatraavabhyasta paaNDavaH .. \SC.. \EN{0011230051}tasya jyaa tala nirghoshhaM droNaH shushraava bhaarata . \EN{0011230053}upetya chainaM utthaaya parishhvajyedamabraviit.h .. \SC.. \EN{0011230061}prayatishhye tathaa kartuM yathaa naanyo dhanurdharaH . \EN{0011230063}tvat.h samo bhavitaa loke satyametad.h braviimi te .. \SC.. \EN{0011230071}tato droNo.arjunaM bhuuyo ratheshhu cha gajeshhu cha . \EN{0011230073}ashveshhu bhuumaavapi cha raNa shikshaamashikshayat.h .. \SC.. \EN{0011230081}gadaa yuddhe asi charyaayaaM tomara praasa shaktishhu . \EN{0011230083}droNaH sa.nkiirNa yuddheshhu shikshayaamaasa paaNDavam.h .. \SC.. \EN{0011230091}tasya tat.h kaushalaM dR^ishhTvaa dhanurveda jighR^ikshavaH . \EN{0011230093}raajaano raaja putraashcha samaajagmuH sahasrashaH .. \SC.. \EN{0011230101}tato nishhaada raajasya hiraNya dhanushhaH sutaH . \EN{0011230103}eka labyo mahaa raaja droNamabhyaajagaama ha .. \SC.. \EN{0011230111}na sa taM pratijagraaha naishhaadiriti chintayan.h . \EN{0011230113}shishhyaM dhanushhi dharmaGYasteshhaamevaanvavekshayaa .. \SC.. \EN{0011230121}sa tu droNasya shirasaa paadau gR^ihya para.ntapaH . \EN{0011230123}araNyamanusaMpraaptaH kR^itvaa droNaM mahii mayam.h .. \SC.. \EN{0011230131}tasminn.h aachaarya vR^ittiM cha paramaamaasthitastadaa . \EN{0011230133}ishhvastre yogamaatasthe paraM niyamamaasthitaH .. \SC.. \EN{0011230141}parayaa shraddhayaa yukto yogena parameNa cha . \EN{0011230143}vimokshaadaana sa.ndhaane laghutvaM paramaapa saH .. \SC.. \EN{0011230151}atha droNaabhyanuGYaataaH kadaachit.h kuru paaNDavaaH . \EN{0011230153}rathairviniryayuH sarve mR^igayaamari mardanaaH .. \SC.. \hash \EN{0011230161}tatropakaraNaM gR^ihya naraH kashchid.h yadR^ichchhayaa . \EN{0011230163}raajann.h anujagaamaikaH shvaanamaadaaya paaNDavaan.h .. \SC.. \EN{0011230171}teshhaaM vicharataaM tatra tat.h tat.h karma chikiirshhataam.h . \EN{0011230173}shvaa charan.h sa vane muuDho naishhaadiM prati jagmivaan.h .. \SC.. \EN{0011230181}sa kR^ishhNaM mala digdhaa.ngaM kR^ishhNaajina dharaM vane . \EN{0011230183}naishhaadiM shvaa samaalakshya bhashha.nstasthau tad.h antike .. \SC.. \EN{0011230191}tadaa tasyaatha bhashhataH shunaH sapta sharaan.h mukhe . \EN{0011230193}laaghavaM darshayann.h astre mumocha yugapad.h yathaa .. \SC.. \EN{0011230201}sa tu shvaa shara puurNaasyaH paaNDavaan.h aajagaama ha . \EN{0011230203}taM dR^ishhTvaa paaNDavaa viiraa vismayaM paramaM yayuH .. \SC.. \EN{0011230211}laaghavaM shabda vedhitvaM dR^ishhTvaa tat.h paramaM tadaa . \EN{0011230213}prekshya taM vriiDitaashchaasan.h prashasha.nsushcha sarvashaH .. \SC.. \EN{0011230221}taM tato.anveshhamaaNaaste vane vana nivaasinam.h . \EN{0011230223}dadR^ishuH paaNDavaa raajann.h asyantamanishaM sharaan.h .. \SC.. \EN{0011230231}na chainamabhyajaana.nste tadaa vikR^ita darshanam.h . \EN{0011230233}athainaM paripaprachchhuH ko bhavaan.h kasya vetyuta .. \SC.. \EN{0011230241}nishhaadaadhipaterviiraa hiraNya dhanushhaH sutam.h . {ekalavya} \EN{0011230243}droNa shishhyaM cha maaM vitta dhanurveda kR^ita shramam.h .. \SC.. \EN{0011230251}te tamaaGYaaya tattvena punaraagamya paaNDavaaH . {vai} \EN{0011230253}yathaa vR^ittaM cha te sarvaM droNaayaachakhyuradbhutam.h .. \SC.. \EN{0011230261}kaunteyastvarjuno raajann.h eka lavyamanusmaran.h . \EN{0011230263}raho droNaM samaagamya praNayaad.h idamabraviit.h .. \SC.. \EN{0011230271}nanvahaM parirabhyaikaH priiti puurvamidaM vachaH . \EN{0011230273}bhavatokto na me shishhyastvad.h vishishhTo bhavishhyati .. \SC.. \EN{0011230281}atha kasmaan.h mad.h vishishhTo lokaad.h api cha viiryavaan.h . \EN{0011230283}astyanyo bhavataH shishhyo nishhaadaadhipateH sutaH .. \SC.. \EN{0011230291}muhuurtamiva taM droNashchintayitvaa vinishchayam.h . \EN{0011230293}savya saachinamaadaaya naishhaadiM prati jagmivaan.h .. \SC.. \EN{0011230301}dadarsha mala digdhaa.ngaM jaTilaM chiira vaasasam.h . \EN{0011230303}eka lavyaM dhanushh paaNimasyantamanishaM sharaan.h .. \SC.. \EN{0011230311}eka lavyastu taM dR^ishhTvaa droNamaayaantamantikaat.h . \EN{0011230313}abhigamyopasa.ngR^ihya jagaama shirasaa mahiim.h .. \SC.. \EN{0011230321}puujayitvaa tato droNaM vidhivat.h sa nishhaadajaH . \EN{0011230323}nivedya shishhyamaatmaanaM tasthau praaJNjaliragrataH .. \SC.. \EN{0011230331}tato droNo.abraviit.h raajann.h eka lavyamidaM vachaH . \EN{0011230333}yadi shishhyo.asi me tuurNaM vetanaM saMpradiiyataam.h .. \SC.. \EN{0011230341}eka lavyastu tat.h shrutvaa priiyamaaNo.abraviid.h idam.h . \EN{0011230343}kiM prayachchhaami bhagavann.h aaGYaapayatu maaM guruH .. \SC.. \EN{0011230351}na hi ki.nchid.h adeyaM me gurave brahmavittama . \EN{0011230353}tamabraviit.h tvayaa.a.ngushhTho dakshiNo diiyataaM mama .. \SC.. \EN{0011230361}eka lavyastu tat.h shrutvaa vacho droNasya daaruNam.h . \EN{0011230363}pratiGYaamaatmano rakshan.h satye cha nirataH sadaa .. \SC.. \EN{0011230371}tathaiva hR^ishhTa vadanastathaivaadiina maanasaH . \EN{0011230373}chhittvaa.avichaarya taM praadaad.h droNaayaa.ngushhThamaatmanaH .. \SC.. \EN{0011230381}tataH paraM tu naishhaadira.nguliibhirvyakarshhata . \EN{0011230383}na tathaa sa tu shiighro.abhuud.h yathaa puurvaM naraadhipa .. \SC.. \EN{0011230391}tato.arjunaH priita manaa babhuuva vigata jvaraH . \EN{0011230393}droNashcha satya vaag.h aasiin.h naanyo.abhyabhavad.h arjunam.h .. \SC.. \EN{0011230401}droNasya tu tadaa shishhyau gadaa yogyaaM visheshhataH . \EN{0011230403}duryodhanashcha bhiimashcha kuruuNaamabhyagachchhataam.h .. \SC.. \EN{0011230411}ashvatthaamaa rahasyeshhu sarveshhvabhyadhiko.abhavat.h . \hash \EN{0011230413}tathaa.ati purushhaan.h anyaan.h saarukau yamajo ubhau . \EN{0011230415}yudhishhThiro ratha shreshhThaH sarvatra tu dhana.njayaH .. \SC.. \EN{0011230421}prasthitaH saagaraantaayaaM ratha yuuthapa yuuthapaH . \EN{0011230423}buddhi yoga balotsaahaiH sarvaastreshhu cha paaNDavaH .. \SC.. \EN{0011230431}astre gurvanuraage cha vishishhTo.abhavad.h arjunaH . \EN{0011230433}tulyeshhvastropadesheshhu saushhThavena cha viiryavaan.h . \EN{0011230435}ekaH sarva kumaaraaNaaM babhuuvaatiratho.arjunaH .. \SC.. \EN{0011230441}praaNaadhikaM bhiima senaM kR^ita vidyaM dhana.njayam.h . \EN{0011230443}dhaartaraashhTraa duraatmaano naamR^ishhyanta naraadhipa .. \SC.. \EN{0011230451}taa.nstu sarvaan.h samaaniiya sarva vidyaasu nishhThitaan.h . \EN{0011230453}droNaH praharaNa GYaane jiGYaasuH purushha R^ishhabha .. \SC.. \EN{0011230461}kR^itrimaM bhaasamaaropya vR^ikshaagre shilpibhiH kR^itam.h . \EN{0011230463}aviGYaataM kumaaraaNaaM lakshya bhuutaM upaadishat.h .. \SC.. \EN{0011230471}shiighraM bhavantaH sarve vai dhanuu.nshhyaadaaya sattvaraaH . {DroNa} \EN{0011230473}bhaasametaM samuddishya tishhThantaaM sa.nhiteshhavaH .. \SC.. \EN{0011230481}mad.h vaakya sama kaalaM cha shiro.asya vinipaatyataam.h . \EN{0011230483}ekaikasho niyokshyaami tathaa kuruta putrakaaH .. \SC.. \EN{0011230491}tato yudhishhThiraM puurvaM uvaachaa.ngirasaaM varaH . {vai} \EN{0011230493}sa.ndhatsva baaNaM durdharshhaM mad.h vaakyaante vimuJNcha cha .. \SC.. \EN{0011230501}tato yudhishhThiraH puurvaM dhanurgR^ihya mahaa ravam.h . \EN{0011230503}tasthau bhaasaM samuddishya guru vaakya prachoditaH .. \SC.. \EN{0011230511}tato vitata dhanvaanaM droNastaM kuru nandanam.h . \EN{0011230513}sa muhuurtaad.h uvaachedaM vachanaM bharata R^ishhabha .. \SC.. \EN{0011230521}pashyasyenaM drumaagrasthaM bhaasaM nara varaatmaja . \EN{0011230523}pashyaami ityevamaachaaryaM pratyuvaacha yudhishhThiraH .. \SC.. \EN{0011230531}sa muhuurtaad.h iva punardroNastaM pratyabhaashhata . \EN{0011230533}ataH vR^ikshamimaM maaM vaa bhraatR^In.h vaa.api prapashyasi .. \SC.. \EN{0011230541}taM uvaacha sa kaunteyaH pashyaamyenaM vanaspatim.h . \EN{0011230543}bhavantaM cha tathaa bhraatR^In.h bhaasaM cheti punaH punaH .. \SC.. \EN{0011230551}taM uvaachaapasarpeti droNo.apriita maneva . \EN{0011230553}naitat.h shakyaM tvayaa veddhuM lakshyamityeva kutsayan.h .. \SC.. \EN{0011230561}tato duryodhanaadii.nstaan.h dhaartaraashhTraan.h mahaa yashaaH . \hash \EN{0011230563}tenaiva krama yogena jiGYaasuH paryapR^ichchhata .. \SC.. \EN{0011230571}anyaa.nshcha shishhyaan.h bhiimaadiin.h raaGYashchaivaanya deshajaan.h . \EN{0011230573}tathaa cha sarve sarvaM tat.h pashyaamaiti kutsitaaH .. \SC.. \hash \EN{0011230581}tato dhana.njayaM droNaH smayamaano.abhyabhaashhata . \EN{0011230583}tvayedaaniiM prahartavyametal lakshyaM nishamyataam.h .. \SC.. \EN{0011230591}mad.h vaakya sama kaalaM te moktavyo.atra bhavet.h sharaH . \EN{0011230593}vitatya kaarmukaM putra tishhTha taavan.h muhuurtakam.h .. \SC.. \EN{0011230601}evaM uktaH savya saachii maNDalii kR^ita kaarmukaH . \hash \EN{0011230603}tasthau lakshyaM samuddishyaa guru vaakya prachoditaH .. \SC.. \EN{0011230611}muhuurtaad.h iva taM droNastathaiva samabhaashhata . \EN{0011230613}pashyasyenaM sthitaM bhaasaM drumaM maamapi vetyuta .. \SC.. \EN{0011230621}pashyaamyenaM bhaasamiti droNaM paartho.abhyabhaashhata . \EN{0011230623}na tu vR^ikshaM bhavantaM vaa pashyaami iti cha bhaarata .. \SC.. \EN{0011230631}tataH priita manaa droNo muhuurtaad.h iva taM punaH . \EN{0011230633}pratyabhaashhata durdharshhaH paaNDavaanaaM ratha R^ishhabham.h .. \SC.. \EN{0011230641}bhaasaM pashyasi yadyenaM tathaa bruuhi punarvachaH . \EN{0011230643}shiraH pashyaami bhaasasya na gaatramiti so.abraviit.h .. \SC.. \EN{0011230651}arjunenaivaM uktastu droNo hR^ishhTa tanuu ruhaH . \hash \EN{0011230653}muJNchasvetyabraviit.h paarthaM sa mumochaavichaarayan.h .. \SC.. \EN{0011230661}tatastasya nagasthasya kshureNa nishitena ha . \EN{0011230663}shirotkR^itya tarasaa paatayaamaasa paaNDavaH .. \SC.. \EN{0011230671}tasmin.h karmaNi sa.nsiddhe paryashvajata phalgunam.h . \EN{0011230673}mene cha drupadaM sa.nkhye saanubandhaM paraajitam.h .. \SC.. \EN{0011230681}kasyachit.h tvatha kaalasya sashishhyo.a.ngirasaaM varaH . \EN{0011230683}jagaama ga.ngaamabhito majjituM bharata R^ishhabha .. \SC.. \EN{0011230691}avagaaDhamatho droNaM salile salile charaH . \EN{0011230693}graaho jagraaha balavaan.h ja.nghaante kaala choditaH .. \SC.. \EN{0011230701}sa samartho.api mokshaaya shishhyaan.h sarvaan.h achodayat.h . \EN{0011230703}graahaM hatvaa mokshayadhvaM maamiti tvarayann.h iva .. \SC.. \EN{0011230711}tad.h vaakya sama kaalaM tu biibhatsurnishitaiH sharaiH . \EN{0011230713}aavaapaiH paJNchabhirgraahaM magnamaMbhasyataaDayat.h . \EN{0011230715}itare tu visammuuDhaastatra tatra prapedire .. \SC.. \EN{0011230721}taM cha dR^ishhTvaa kriyopetaM droNo.amanyaata paaNDavam.h . \EN{0011230723}vishishhTaM sarva shishhyebhyaH priitimaa.nshchaabhavat.h tadaa .. \SC.. \EN{0011230731}sa paartha baaNairbahudhaa khaNDashaH parikalpitaH . \EN{0011230733}graahaH paJNchatvamaapede ja.nghaaM tyaktvaa mahaatmanaH .. \SC.. \EN{0011230741}athaabraviin.h mahaatmaanaM bhaaradvaajo mahaa ratham.h . \EN{0011230743}gR^ihaaNedaM mahaa baaho vishishhTamatidurdharam.h . \EN{0011230745}astraM brahma shiro naama saprayoga nivartanam.h .. \SC.. \EN{0011230751}na cha te maanushheshhvetat.h prayoktavyaM katha.nchana . \EN{0011230753}jagad.h vinirdahed.h etad.h alpa tejasi paatitam.h .. \SC.. \EN{0011230761}asaamaanyamidaM taata lokeshhvastraM nigadyate . \EN{0011230763}tad.h dhaarayethaaH prayataH shR^iNu chedaM vacho mama .. \SC.. \EN{0011230771}baadhetaa.amaanushhaH shatruryadaa tvaaM viira kashchana . \EN{0011230773}tad.h vadhaaya prayuJNjiithaastadaa.astramidamaahave .. \SC.. \EN{0011230781}tatheti tat.h pratishrutya biibhatsuH sa kR^itaaJNjaliH . \EN{0011230783}jagraaha paramaastraM tadaa.a.aha chainaM punarguruH . \EN{0011230785}bhavitaa tvat.h samo naanyaH pumaam.h.N lloke dhanurdharaH .. \SC.. (iti)\medskip\hrule\medskip %78 \EN{0011240011}kR^itaastraan.h dhaartaraashhTraa.nshcha paaNDu putraa.nshcha bhaarata . %q {vai} \EN{0011240013}dR^ishhTvaa droNo.abraviid.h raajan.h dhR^itaraashhTraM janeshvaram.h .. \SC.. \EN{0011240021}kR^ipasya soma dattasya baahliikasya cha dhiimataH . \hash \EN{0011240023}gaa.ngeyasya cha saamnidhye vyaasasya vidurasya cha .. \SC.. \EN{0011240031}raajan.h saMpraapta vidhyaaste kumaraaH kuru sattama . \EN{0011240033}te darshayeyuH svaaM shikshaaM raajann.h anumate tava .. \SC.. \EN{0011240041}tato.abraviin.h mahaa raajaH prahR^ishhTenaantaraatmanaa . \EN{0011240043}bhaaradvaaja mahat.h karma kR^itaM te dvija sattama .. \SC.. \EN{0011240051}yadaa tu manyase kaalaM yasmin.h deshe yathaa yathaa . \EN{0011240053}tathaa tathaa vidhaanaaya svayamaaGYaapayasva maam.h .. \SC.. \EN{0011240061}spR^ihayaamyadya nirvedaat.h purushhaaNaaM sachakshushhaam.h . \EN{0011240063}astra hetoH paraakraantaa.anye me drakshyanti putrakaan.h .. \SC.. \hash \EN{0011240071}kshattaryad.h gururaachaaryo braviiti kuru tat.h tathaa . \EN{0011240073}na hi iidR^ishaM priyaM manye bhavitaa dharma vatsalaH .. \SC.. \EN{0011240081}tato raajaanamaamantrya viduraanugato bahiH . \EN{0011240083}bhaaradvaajo mahaa praaGYo maapayaamaasa mediniim.h . \EN{0011240085}samaamavR^ikshaaM nirgulmaaM udak.h pravaNa sa.nsthitaam.h .. \SC.. \EN{0011240091}tasyaaM bhuumau baliM chakre tithau nakshatra puujite . \EN{0011240093}avaghushhTaM pure chaapi tad.h arthaM vadataaM vara .. \SC.. \EN{0011240101}ra.nga bhuumau suvipulaM shaastra dR^ishhTaM yathaa vidhi . \EN{0011240103}prekshaagaaraM suvihitaM chakrustatra cha shilpinaH . \EN{0011240105}raaGYaH sarvaayudhopetaM striiNaaM chaiva nara R^ishhabha .. \SC.. \EN{0011240111}maJNchaa.nshcha kaarayaamaasustatra jaanapadaa janaaH . \EN{0011240113}vipulaan.h uchchhrayopetaan.h shibikaashcha mahaa dhanaaH .. \SC.. \EN{0011240121}tasmi.nstato.ahani praapte raajaa sasachivastadaa . \EN{0011240123}bhiishhmaM pramukhataH kR^itvaa kR^ipaM chaachaarya sattamam.h .. \SC.. \EN{0011240131}muktaa jaala parikshiptaM vaiDuurya maNi bhuushhitam.h . \EN{0011240133}shaata kuMbha mayaM divyaM prekshaagaaraM upaagamat.h .. \SC.. \EN{0011240141}gaandhaarii cha mahaa bhaagaa kuntii cha jayataaM vara . \EN{0011240143}striyashcha sarvaa yaa raaGYaH sapreshhyaaH saparichchhadaaH . \EN{0011240145}harshhaad.h aaruruhurmaJNchaan.h meruM deva striyo yathaa .. \SC.. \EN{0011240151}braahmaNa kshatriyaadyaM cha chaaturvarNyaM puraad.h drutam.h . \EN{0011240153}darshanepsu samabhyaagaat.h kumaaraaNaaM kR^itaastrataam.h .. \SC.. \EN{0011240161}pravaaditaishcha vaaditrairjana kautuuhalena cha . \EN{0011240163}mahaa.arNavaiva kshubdhaH samaajaH so.abhavat.h tadaa .. \SC.. \EN{0011240171}tataH shuklaaMbara dharaH shukla yaGYopaviitavaan.h . \EN{0011240173}shukla keshaH sita shmashruH shukla maalyaanulepanaH .. \SC.. \EN{0011240181}ra.nga madhyaM tadaa.a.achaaryaH saputraH pravivesha ha . \EN{0011240183}nabho jala dharairhiinaM saa.ngaarakaivaa.nshumaan.h .. \SC.. \EN{0011240191}sa yathaa samayaM chakre baliM balavataaM varaH . \EN{0011240193}braahmaNaa.nshchaatra mantraGYaan.h vaachayaamaasa ma.ngalam.h .. \SC.. \EN{0011240201}atha puNyaaha ghoshhasya puNyasya tad.h anantaram.h . \EN{0011240203}vivishurvividhaM gR^ihya shastropakaraNaM naraaH .. \SC.. \EN{0011240211}tato baddha tanu traaNaa baddha kakshyaa mahaa balaaH . \EN{0011240213}baddha tuuNaaH sadhanushho vivishurbharata R^ishhabhaaH .. \SC.. \EN{0011240221}anujyeshhThaM cha te tatra yudhishhThira purogamaaH . \EN{0011240223}chakrurastraM mahaa viiryaaH kumaaraaH paramaadbhutam.h .. \SC.. \EN{0011240231}kechit.h sharaakshepa bhayaat.h shiraa.nsyavananaamire . \EN{0011240233}manujaa dhR^ishhTamapare viikshaaM chakruH savismayaaH .. \SC.. \EN{0011240241}te sma lakshyaaNi vividhurbaaNairnaamaa.nka shobhitaiH . \EN{0011240243}vividhairlaaghavotsR^ishhTairuhyanto vaajibhirdrutam.h .. \SC.. \EN{0011240251}tat.h kumaara balaM tatra gR^ihiita shara kaarmukam.h . \EN{0011240253}gandharva nagaraakaaraM prekshya te vismitaa.abhavan.h .. \SC.. \EN{0011240261}sahasaa chukrushustatra naraaH shata sahasrashaH . \EN{0011240263}vismayotphulla nayanaaH saadhu saadhviti bhaarata .. \SC.. \EN{0011240271}kR^itvaa dhanushhi te maargaan.h ratha charyaasu chaasakR^it.h . \EN{0011240273}gaja pR^ishhThe ashva pR^ishhThe cha niyuddhe cha mahaa balaaH .. \SC.. \EN{0011240281}gR^ihiita khaDga charmaaNastato bhuuyaH prahaariNaH . \EN{0011240283}tsaru maargaan.h yathoddishhTaa.nshcheruH sarvaasu bhuumishhu .. \SC.. \EN{0011240291}laaghavaM saushhThavaM shobhaaM sthiratvaM dR^iDha mushhTitaam.h . \EN{0011240293}dadR^ishustatra sarveshhaaM prayoge khaDga charmaNaam.h .. \SC.. \EN{0011240301}atha tau nitya sa.nhR^ishhTau suyodhana vR^ikodarau . \EN{0011240303}avatiirNau gadaa hastaaveka shR^i.ngaavivaachalau .. \SC.. \EN{0011240311}baddha kakshyau mahaa baahuu paurushhe paryavasthitau . \EN{0011240313}bR^ihantau vaashitaa hetoH samadaaviva kuJNjarau .. \SC.. \EN{0011240321}tau pradakshiNa savyaani maNDalaani mahaa balau . \EN{0011240323}cheraturnirmala gadau samadaaviva go vR^ishhau .. \SC.. \EN{0011240331}viduro dhR^itaraashhTraaya gaandhaarye paaNDavaaraNiH . \EN{0011240333}nyavedayetaaM tat.h sarvaM kumaaraaNaaM vicheshhTitam.h .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0011250011}kuru raaje cha ra.ngasthe bhiime cha balinaaM vare . {vai} \EN{0011250013}paksha paata kR^ita snehaH sa dvidhevaabhavajjanaH .. \SC.. \EN{0011250021}haa viira kuru raajeti haa bhiimeti cha nardataam.h . \hash \EN{0011250023}purushhaaNaaM suvipulaaH praNaadaaH sahasotthitaaH .. \SC.. \EN{0011250031}tataH kshubdhaarNava nibhaM ra.ngamaalokya buddhimaan.h . \EN{0011250033}bhaaradvaajaH priyaM putramashvatthaamaanamabraviit.h .. \SC.. \EN{0011250041}vaarayaitau mahaa viiryau kR^ita yogyaavubhaavapi . \EN{0011250043}maa bhuud.h ra.nga prakopo.ayaM bhiima duryodhanodbhavaH .. \SC.. \EN{0011250051}tatastaavudyata gadau guru putreNa vaaritau . \EN{0011250053}yugaantaanila sa.nkshubdhau mahaa vegaavivaarNavau .. \SC.. \EN{0011250061}tato ra.ngaa.ngaNa gato droNo vachanamabraviit.h . \EN{0011250063}nivaarya vaaditra gaNaM mahaa megha sama svanam.h .. \SC.. \EN{0011250071}yo me putraat.h priyataraH sarvaastra vidushhaaM varaH . \EN{0011250073}endririndraanuja samaH sa paartho dR^ishyataamiti .. \SC.. \EN{0011250081}aachaarya vachanenaatha kR^ita svastyayano yuvaa . \EN{0011250083}baddha godhaa.nguli traaNaH puurNa tuuNaH sakaarmukaH .. \SC.. \EN{0011250091}kaaJNchanaM kavachaM bibhrat.h pratyadR^ishyata phalgunaH . \EN{0011250093}saarkaH sendraayudha taDit.h sasa.ndhyaiva toyadaH .. \SC.. \EN{0011250101}tataH sarvasya ra.ngasya samutpiJNjo.abhavan.h mahaan.h . \EN{0011250103}pravaadyanta cha vaadyaani sasha.nkhaani samantataH .. \SC.. \EN{0011250111}eshha kuntii sutaH shriimaan.h eshha paaNDava madhyamaH . \EN{0011250113}eshha putro mahendrasya kuruuNaameshha rakshitaa .. \SC.. \EN{0011250121}eshho.astra vidushhaaM shreshhThaishha dharma bhR^itaaM varaH . \hash \EN{0011250123}eshha shiilavataaM chaapi shiila GYaana nidhiH paraH .. \SC.. \EN{0011250131}ityevamatulaa vaachaH shR^iNvantyaaH preksha keritaaH . \EN{0011250133}kuntyaaH prasnava sammishrairasraiH klinnaM uro.abhavat.h .. \SC.. \EN{0011250141}tena shabdena mahataa puurNa shrutirathaabraviit.h . \EN{0011250143}dhR^itaraashhTro nara shreshhTho viduraM hR^ishhTa maanasaH .. \SC.. \EN{0011250151}kshattaH kshubdhaarNava nibhaH kimeshha sumahaa svanaH . \EN{0011250153}sahasaivotthito ra.nge bhindann.h iva nabhastalam.h .. \SC.. \EN{0011250161}eshha paartho mahaa raaja phalgunaH paaNDu nandanaH . \hash {vidura} \EN{0011250163}avatiirNaH sakavachastatraishha sumahaa svanaH .. \SC.. \EN{0010250171}dhanyo.asmyanugR^ihiito.asmi rakshito.asmi mahaa mate . {DhR^i} \EN{0011250173}pR^ithaa.araNi samudbhuutaistribhiH paaNDava vahnibhiH .. \SC.. \EN{0011250181}tasmin.h samudite ra.nge katha.nchit.h paryavasthite . {vai} \EN{0011250183}darshayaamaasa biibhatsuraachaaryaad.h astra laaghavam.h .. \SC.. \EN{0011250191}aagneyenaasR^ijad.h vahniM vaaruNenaasR^ijat.h payaH . \EN{0011250193}vaayavyenaasR^ijad.h vaayuM paarjanyenaasR^ijad.h dhanaan.h .. \SC.. \EN{0011250201}bhaumena praavishad.h bhuumiM paarvatenaasR^ijad.h giriin.h . \EN{0011250203}antardhaanena chaastreNa punarantarhito.abhavat.h .. \SC.. \EN{0011250211}kshaNaat.h praa.nshuH kshaNaadd.h hrasvaH kshaNaachcha ratha dhuurgataH . \hash \EN{0011250213}kshaNena ratha madhyasthaH kshaNenaavaapatan.h mahiim.h .. \SC.. \EN{0011250221}sukumaaraM cha suukshmaM cha guruM chaapi guru priyaH . \EN{0011250223}saushhThavenaabhisamyuktaH so.avidhyad.h vividhaiH sharaiH .. \SC.. \EN{0011250231}bhramatashcha varaahasya lohasya pramukhe samam.h . \EN{0011250233}paJNcha baaNaan.h asa.nsaktaan.h sa mumochaika baaNavat.h .. \SC.. \EN{0011250241}gavye vishhaaNa koshe cha chale rajjvavalaMbite . \EN{0011250243}nichakhaana mahaa viiryaH saayakaan.h ekavi.nshatim.h .. \SC.. \EN{0011250251}ityevamaadi sumahat.h khaDge dhanushhi chaabhavat.h . \EN{0011250253}gadaayaaM shastra kushalo darshanaani vyadarshayat.h .. \SC.. \EN{0011250261}tataH samaapta bhuuyishhThe tasmin.h karmaaNi bhaarata . \EN{0011250263}mandii bhuute samaaje cha vaaditrasya cha nisvane .. \SC.. \EN{0011250271}dvaara deshaat.h samudbhuuto maahaatmya bala suuchakaH . \EN{0011250273}vajra nishhpeshha sadR^ishaH shushruve bhuja nisvanaH .. \SC.. \EN{0011250281}diiryante kiM nu girayaH ki.nsvid.h bhuumirvidiiryate . \EN{0011250283}ki.nsvid.h aapuuryate vyoma jala bhaara ghanairghanaiH .. \SC.. \EN{0011250291}ra.ngasyaivaM matirabhuut.h kshaNena vasudhaa.adhipa . \EN{0011250293}dvaaraM chaabhimukhaaH sarve babhuuvuH prekshakaastadaa .. \SC.. \EN{0011250301}paJNchabhirbhraatR^ibhiH paarthairdroNaH parivR^ito babhau . \EN{0011250303}paJNcha taareNa samyuktaH saavitreNeva chandramaaH .. \SC.. \EN{0011250311}ashvatthaamnaa cha sahitaM bhraatR^INaaM shataM uurjitam.h . \EN{0011250313}duryodhanammamitraghnaM utthitaM paryavaarayat.h .. \SC.. \EN{0011250321}sa taistadaa bhraatR^ibhirudyataayudhaiH . vR^ito gadaa paaNiravasthitaiH sthitaH . \EN{0011250323}babhau yathaa daanava sa.nkshaye puraa . puraM daro deva gaNaiH samaavR^itaH .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0011260011}datte avakaashe purushhairvismayotphulla lochanaiH . {vai} \EN{0011260013}vivesha ra.ngaM vistiirNaM karNaH para puraM jayaH .. \SC.. \EN{0011260021}sahajaM kavachaM bibhrat.h kuNDaloddyotitaananaH . \EN{0011260023}sadhanurbaddha nistri.nshaH paada chaarii iva parvataH .. \SC.. \EN{0011260031}kanyaa garbhaH pR^ithu yashaaH pR^ithaayaaH pR^ithu lochanaH . \EN{0011260033}tiikshNaa.nshorbhaaskarasyaa.nshaH karNo.ari gaNa suudanaH .. \SC.. \EN{0011260041}si.nha R^ishhabha gajendraaNaaM tulya viirya paraakramaH . \EN{0011260043}diipti kaanti dyuti guNaiH suuryendu jvalanopamaH .. \SC.. \EN{0011260051}praa.nshuH kanaka taalaabhaH si.nha sa.nhanano yuvaa . \EN{0011260053}asa.nkhyeya guNaH shriimaan.h bhaaskarasyaatma saMbhavaH .. \SC.. \EN{0011260061}sa niriikshya mahaa baahuH sarvato ra.nga maNDalam.h . \EN{0011260063}praNaamaM droNa kR^ipayornaatyaadR^itamivaakarot.h .. \SC.. \EN{0011260071}sa saamaaja janaH sarvo nishchalaH sthira lochanaH . \EN{0011260073}ko.ayamityaagata kshobhaH kautuuhala paro.abhavat.h .. \SC.. \EN{0011260081}so.abraviin.h megha dhiireNa svareNa vadataaM varaH . \EN{0011260083}bhraataa bhraataramaGYaataM saavitraH paaka shaasanim.h .. \SC.. \EN{0011260091}paartha yat.h te kR^itaM karma visheshhavad.h ahaM tataH . \EN{0011260093}karishhye pashyataaM nR^INaaM maa.a.atmanaa vismayaM gamaH .. \SC.. \EN{0011260101}asamaapte tatastasya vachane vadataaM vara . \EN{0011260103}yantrotkshiptaiva kshipraM uttasthau sarvato janaH .. \SC.. \EN{0011260111}priitishcha purushha vyaaghra duryodhanamathaaspR^ishat.h . \EN{0011260113}hriishcha krodhashcha biibhatsuM kshaNenaanvavishachcha ha .. \SC.. \EN{0011260121}tato droNaabhyanuGYaataH karNaH priya raNaH sadaa . \EN{0011260123}yat.h kR^itaM tatra paarthena tachchakaara mahaa balaH .. \SC.. \EN{0011260131}atha duryodhanastatra bhraatR^ibhiH saha bhaarata . \EN{0011260133}karNaM parishhvajya mudaa tato vachanamabraviit.h .. \SC.. \EN{0011260141}svaagataM te mahaa baaho dishhTyaa praapto.asi maanada . \EN{0011260143}ahaM cha kuru raajyaM cha yatheshhTaM upabhujyataam.h .. \SC.. \EN{0011260151}kR^itaM sarveNa me anyena sakhitvaM cha tvayaa vR^iNe . {karNa} \EN{0011260153}dvandva yuddhaaM cha paarthena kartumichchhaami bhaarata .. \SC.. \EN{0011260161}bhu.nkshva bhogaan.h mayaa saardhaM bandhuunaaM priyakR^id.h bhava . {Dur} \EN{0011260163}durhR^idaaM kuru sarveshhaaM muurdhni paadamariM dama .. \SC.. \EN{0011260171}tataH kshiptamivaatmaanaM matvaa paartho.abhyabhaashhata . {vai} \EN{0011260173}karNaM bhraatR^i samuuhasya madhye achalamiva sthitam.h .. \SC.. \EN{0011260181}anaahuutopasR^iptaanaamanaahuutopajalpinaam.h . \EN{0011260183}ye lokaastaan.h hataH karNa mayaa tvaM pratipatsyase .. \SC.. \EN{0011260191}ra.ngo.ayaM sarva saamaanyaH kimatra tava phalguna . {karNa} \EN{0011260193}viirya shreshhThaashcha raajanyaa balaM dharmo.anuvartate .. \SC.. \EN{0011260201}kiM kshepairdurbalaashvaasaiH sharaiH kathaya bhaarata . \EN{0011260203}guroH samakshaM yaavat.h te haraamyadya shiraH sharaiH .. \SC.. \EN{0011260211}tato droNaabhyanuGYaataH paarthaH para pura.njayaH . {vai} \EN{0011260213}bbhraatR^ibhistvarayaa.a.ashlishhTo raNaayopajagaama tam.h .. \SC.. \EN{0011260221}tato duryodhanenaapi sabhraatraa samarodyataH . \EN{0011260223}parishhvaktaH sthitaH karNaH pragR^ihya sasharaM dhanuH .. \SC.. \EN{0011260231}tataH savidyut.h stanitaiH sendraayudha puro javaiH . \EN{0011260233}aavR^itaM gaganaM meghairbalaakaapagktihaasibhiH .. \SC.. \EN{0011260241}tataH snehaadd.h hari hayaM dR^ishhTvaa ra.ngaavalokinam.h . \EN{0011260243}bhaaskaaro.apyanayan.h naashaM samiipopagataan.h ghanaan.h .. \SC.. \EN{0011260251}meghachchhaayopaguuDhastu tato.adR^ishyata paaNDavaH . \EN{0011260253}suuryaatapa parikshiptaH karNo.api samadR^ishyata .. \SC.. \EN{0011260261}dhaartaraashhTraa yataH karNastasmin.h deshe vyavasthitaaH . \EN{0011260263}bhaaradvaajaH kR^ipo bhiishhmo yataH paarthastato.abhavan.h .. \SC.. \EN{0011260271}dvidhaa ra.ngaH samabhavat.h striiNaaM dvaidhamajaayata . \EN{0011260273}kunti bhoja sutaa mohaM viGYaataarthaa jagaama ha .. \SC.. \EN{0011260281}taaM tathaa moha saaMpannaaM viduraH sarva dharmavit.h . \EN{0011260283}kuntiimaashvaasayaamaasa prokshyaadbhishchandanokshitaiH .. \SC.. \EN{0011260291}tataH pratyaagata praaNaa taavubhaavapi da.nshitau . \EN{0011260293}putrau dR^ishhTvaa susa.ntaptaa naanvapadyata ki.nchana .. \SC.. \EN{0011260301}taavudyatamahaachaapau kR^ipaH shaaradvato.abraviit.h . \hash \EN{0011260303}taavudyata samaachaare kushalaH sarva dharmavit.h .. \SC.. \EN{0011260311}ayaM pR^ithaayaastanayaH kaniiyaan.h paaNDu nandanaH . \EN{0011260313}kauravo bhavataaM saardhaM dvandva yuddhaM karishhyati .. \SC.. \EN{0011260321}tvamapyevaM mahaa baaho maataraM pitaraM kulam.h . \EN{0011260323}kathayasva narendraaNaaM yeshhaaM tvaM kula vardhanaH . \EN{0011260325}tato viditvaa paarthastvaaM pratiyotsyati vaa na vaa .. \SC.. \EN{0011260331}evaM uktasya karNasya vriiDaa.avanatamaananam.h . \EN{0011260333}babhau varshhaaMbubhiH klinnaM padmamaagalitaM yathaa .. \SC.. \EN{0011260341}aachaarya trividhaa yonii raaGYaaM shaastra vinishchaye . {Dur} \EN{0011260343}tat.h kuliinashcha shuurashcha senaaM yashcha prakarshhati .. \SC.. \EN{0011260351}yadyayaM phalguno yuddhe naaraaGYaa yoddhumichchhati . \EN{0011260353}tasmaad.h eshho.a.nga vishhaye mayaa raajye abhishhichyate .. \SC.. \EN{0011260361}tatastasmin.h kshaNe karNaH salaaja kusumairghaTaiH . {vai} \EN{0011260363}kaaJNchanaiH kaaJNchane piiThe mantravidbhirmahaa rathaH . \EN{0011260365}abhishhikto.a.nga raajye sa shriyaa yukto mahaa balaH .. \SC.. \EN{0011260371}sachchhatra vaala vyajano jaya shabdaantareNa cha . \EN{0011260373}uvaacha kauravaM raajaa raajaanaM taM vR^ishhastadaa .. \SC.. \EN{0011260381}asya raajya pradaanasya sadR^ishaM kiM dadaani te . \EN{0011260383}prabruuhi raaja shaarduula kartaa hyasmi tathaa nR^ipa . \EN{0011260385}atyantaM sakhyamichchhaami ityaaha taM sa suyodhanaH .. \SC.. \EN{0011260391}evaM uktastataH karNastatheti pratyabhaashhata . \EN{0011260393}harshhaachchobhau samaashlishhya paraaM mudamavaapatuH .. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0011270011}tataH srastottara paTaH saprasvedaH savepathuH . {vai} \EN{0011270013}viveshaadhiratho ra.ngaM yashhTi praaNo hvayann.h iva .. \SC.. \EN{0011270021}tamaalokya dhanustyaktvaa pitR^i gaurava yantritaH . \EN{0011270023}karNo.abhishhekaardra shiraaH shirasaa samavandata .. \SC.. \EN{0011270031}tataH paadaavavachchhaadya paTaantena sasaMbhramaH . \EN{0011270033}putreti paripuurNaarthamabraviid.h ratha saarathiH .. \SC.. \EN{0011270041}parishhvajya cha tasyaatha muurdhaanaM sneha viklavaH . \EN{0011270043}a.nga raajyaabhishhekaardramashrubhiH sishhiche punaH .. \SC.. \EN{0011270051}taM dR^ishhTvaa suuta putro.ayamiti nishchitya paaNDavaH . \EN{0011270053}bhiima senastadaa vaakyamabraviit.h prahasann.h iva .. \SC.. \EN{0011270061}na tvamarhasi paarthena suuta putra raNe vadham.h . \EN{0011270063}kulasya sadR^ishastuurNaM pratodo gR^ihyataaM tvayaa .. \SC.. \EN{0011270071}a.nga raajyaM cha naarhastvaM upabhoktuM naraadhama . \EN{0011270073}shvaa hutaasha samiipasthaM puroDaashamivaadhvare .. \SC.. \EN{0011270081}evaM utkastataH karNaH ki.nchit.h prasphuritaadharaH . \EN{0011270083}gaganasthaM viniHshvasya divaa karaM udaikshata .. \SC.. \EN{0011270091}tato duryodhanaH kopaad.h utpapaata mahaa balaH . \EN{0011270093}bhraatR^i padma vanaat.h tasmaan.h madotkaTaiva dvipaH .. \SC.. \EN{0011270101}so.abraviid.h bhiima karmaaNaM bhiima senamavasthitam.h . \EN{0011270103}vR^ikodara na yuktaM te vachanaM vaktumiidR^isham.h .. \SC.. \EN{0011270111}kshatriyaaNaaM balaM jyeshhThaM yoddhavyaM kshatra bandhunaa . \EN{0011270113}shuuraaNaaM cha nadiinaaM cha prabhavaa durvidaaH kila .. \SC.. \EN{0011270121}salilaad.h utthito vahniryena vyaaptaM charaacharam.h . \EN{0011270123}dadhiichasyaasthito vajraM kR^itaM daanava suudanam.h .. \SC.. \EN{0011270131}aagneyaH kR^ittikaa putro raudro gaa.ngeyaityapi . \EN{0011270133}shruuyate bhagavaan.h devaH sarva guhya mayo guhaH .. \SC.. \EN{0011270141}kshatriyaabhyashcha ye jaataa braahmaNaaste cha vishrutaaH . \EN{0011270143}aachaaryaH kalashaajjaataH shara staMbaad.h guruH kR^ipaH . \EN{0011270145}bhavataaM cha yathaa janma tad.h apyaagamitaM nR^ipaiH .. \SC.. \EN{0011270151}sakuNDalaM sakavachaM divya lakshaNa lakshitam.h . \EN{0011270153}kathamaaditya sa.nkaashaM mR^igii vyaaghraM janishhyati .. \SC.. \EN{0011270161}pR^ithivii raajyamarho.ayaM naa.nga raajyaM nareshvaraH . \EN{0011270163}anena baahu viiryeNa mayaa chaaGYaa.anuvartinaa .. \SC.. \EN{0011270171}yasya vaa manujasyedaM na kshaantaM mad.h vicheshhTitam.h . \EN{0011270173}rathamaaruhya padbhyaaM vaa vinaamayatu kaarmukam.h .. \SC.. \EN{0011270181}tataH sarvasya ra.ngasyaa haahaa kaaro mahaan.h abhuut.h . \EN{0011270183}saadhu vaadaanusaMbaddhaH suuryashchaastaM upaagamat.h .. \SC.. \EN{0011270191}tato duryodhanaH karNamaalaMbyaatha kare nR^ipa . \EN{0011270193}diipikaagni kR^itaalokastasmaad.h ra.ngaad.h viniryayau .. \SC.. \EN{0011270201}paaNDavaashcha sahadroNaaH sakR^ipaashcha vishaaM pate . \hash \EN{0011270203}bhiishhmeNa sahitaaH sarve yayuH svaM svaM niveshanam.h .. \SC.. \EN{0011270211}arjuneti janaH kashchit.h kaashchit.h karNeti bhaarata . \EN{0011270213}kashchid.h duryodhanetyevaM bruvantaH prathitaastadaa .. \SC.. \EN{0011270221}kuntyaashcha pratyabhiGYaaya divya lakshaNa suuchitam.h . \EN{0011270223}putrama.ngeshvaraM snehaachchhannaa priitiravardhata .. \SC.. \EN{0011270231}duryodhanasyaapi tadaa karNamaasaadya paarthiva . \EN{0011270233}bhayamarjuna saa.njaataM kshipramantaradhiiyata .. \SC.. \EN{0011270241}sa chaapi viiraH kR^ita shastra nishramaH . pareNa saamnaa.abhyavadat.h suyodhanam.h . \EN{0011270243}yudhishhThirasyaapyabhavat.h tadaa matiH . na karNa tulyo.asti dhanurdharaH kshitau .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0011280011}tataH shishhyaan.h samaaniiyaachaaryaarthamachodayat.h . \hash {vai} \EN{0011280013}droNaH sarvaan.h asheshheNa dakshiNaarthaM mahii pate .. \SC.. \EN{0011280021}paaJNchaala raajaM drupadaM gR^ihiitvaa raNa muurdhani . \EN{0011280023}paryaanayata bhadraM vaH saa syaat.h parama dakshiNaa .. \SC.. \EN{0011280031}tathetyuktvaa tu te sarve rathaistuurNaM prahaariNaH . \EN{0011280033}aachaarya dhana daanaarthaM droNena sahitaa yayuH .. \SC.. \EN{0011280041}tato.abhijagmuH paaJNchaalaan.h nighnantaste nara R^ishhabhaaH . \EN{0011280043}mamR^idustasya nagaraM drupadasya mahaa ojasaH .. \SC.. \EN{0011280051}te yaGYa senaM drupadaM gR^ihiitvaa raNa muurdhani . \EN{0011280053}upaajahruH sahaamaatyaM droNaaya bharata R^ishhabhaaH .. \SC.. \EN{0011280061}bhagna darpaM hR^ita dhanaM tathaa cha vashamaagatam.h . \EN{0011280063}sa vairaM manasaa dhyaatvaa droNo drupadamabraviit.h .. \SC.. \EN{0011280071}pramR^idya tarasaa raashhTraM puraM te mR^iditaM mayaa . \EN{0011280073}praapya jiivan.h ripu vashaM sakhi puurvaM kimishhyate .. \SC.. \EN{0011280081}evaM uktvaa prahasyainaM nishchitya punarabraviit.h . \EN{0011280083}maa bhaiH praaNa bhayaad.h raajan.h kshamiNo braahmaNaa vayam.h .. \SC.. \EN{0011280091}aashrame kriiDitaM yat.h tu tvayaa baalye mayaa saha . \EN{0011280093}tena saMvardhitaH snehastvayaa me kshatriya R^ishhabha .. \SC.. \EN{0011280101}praarthayeyaM tvayaa sakhyaM punareva nara R^ishhabha . \EN{0011280103}varaM dadaami te raajan.h raajyasyaardhamavaapnuhi .. \SC.. \EN{0011280111}araajaa kila no raaGYaaM sakhaa bhavitumarhati . \EN{0011280113}ataH prayatitaM raajye yaGYa sena mayaa tava .. \SC.. \EN{0011280121}raajaa.asi dakshiNe kuule bhaagiirathyaa.ahaM uttare . \EN{0011280123}sakhaayaM maaM vijaaniihi paaJNchaala yadi manyase .. \SC.. \EN{0011280131}anaashcharyamidaM brahman.h vikraanteshhu mahaatmasu . {Drupada} \EN{0011280133}priiye tvayaa.ahaM tvattashcha priitimichchhaami shaashvatiim.h .. \SC.. \EN{0011280141}evaM uktastu taM droNo mokshayaamaasa bhaarata . {vai} \EN{0011280143}satkR^itya chainaM priitaatmaa raajyaardhaM pratyapaadayat.h .. \SC.. \EN{0011280151}maakandiimatha ga.ngaayaastiire janapadaayutaam.h . \EN{0011280151}so.adhyaavasad.h diina manaaH kaaMpilyaM cha purottamam.h . \EN{0011280155}dakshiNaa.nshchaiva paaJNchaalaan.h yaavachcharmaNvatii nadii .. \SC.. \EN{0011280161}droNena vairaM drupadaH sa.nsmaran.h na shashaama ha . \EN{0011280163}kshaatreNa cha balenaasya naapashyat.h sa paraajayam.h .. \SC.. \EN{0011280171}hiinaM viditvaa chaatmaanaM braahmaNena balena cha . \EN{0011280173}putra janma pariipsan.h vai sa raajaa tad.h adhaarayat.h . \EN{0011280175}ahichchhatraM cha vishhayaM droNaH samabhipadyata .. \SC.. \EN{0011280181}evaM raajann.h ahichchhatraa purii jana padaayutaa . \EN{0011280183}yudhi nirjitya paarthena droNaaya pratipaaditaa .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0011290011}praaNaadhikaM bhiima senaM kR^ita vidyaM dhana.njayam.h . {vai} \EN{0011290013}duryodhano lakshayitva paryatapyata durmatiH .. \SC.. \EN{0011290021}tato vaikartanaH karNaH shakunishchaapi saubalaH . \EN{0011290023}anekairabhyupaayaistaan.h jighaa.nsanti sma paaNDavaan.h .. \SC.. \EN{0011290031}paaNDavaashchaapi tat.h sarvaM pratyajaanann.h ariM damaaH . \hash \EN{0011290033}udbhaavanamakurvanto vidurasya mate sthitaaH .. \SC.. \EN{0011290041}guNaiH samuditaan.h dR^ishhTvaa pauraaH paaNDu sutaa.nstadaa . \EN{0011290043}kathayanti sma saMbhuuya chatvareshhu sabhaasu cha .. \SC.. \EN{0011290051}praGYaa chakshurachakshushhTvaad.h dhR^itaraashhTro janeshvaraH . \EN{0011290053}raajyamapraaptavaan.h puurvaM saa kathaM nR^i patirbhavet.h .. \SC.. \EN{0011290061}tathaa bhiishhmaH shaa.ntanavaH satya sa.ndho mahaa vrataH . \EN{0011290063}pratyaakhyaaya puraa raajyaM naadya jaatu grahiishhyati .. \SC.. \EN{0011290071}te vayaM paaNDavaM jyeshhThaM taruNaM vR^iddha shiilinam.h . \EN{0011290073}abhishhiJNchaama saadhvadya satyaM karuNa vedinam.h .. \SC.. \EN{0011290081}sa hi bhiishhmaM shaa.ntanavaM dhR^itaraashhTraM cha dharmavit.h . \EN{0011290083}saputraM vividhairbhogairyojayishhyati puujayan.h .. \SC.. \EN{0011290091}teshhaaM duryodhanaH shrutvaa taani vaakyaani bhaashhataam.h . \EN{0011290093}yudhishhThiraanuraktaanaaM paryatapyata durmatiH .. \SC.. \EN{0011290101}sa tapyamaano dushhTaatmaa teshhaaM vaacho na chakshame . \EN{0011290103}iirshhyayaa chaabhisa.ntapto dhR^itaraashhTraM upaagamat.h .. \SC.. \EN{0011290111}tato virahitaM dR^ishhTvaa pitaraM pratipuujya saH . \EN{0011290113}pauraanuraaga sa.ntaptaH pashchaad.h idamabhaashhata .. \SC.. \EN{0011290121}shrutaa me jalpataaM taata prauraaNaamashivaa giraH . \hash \EN{0011290123}tvaamanaadR^itya bhiishhmaM cha patimichchhanti paaNDavam.h .. \SC.. \EN{0011290131}matametachcha bhiishhmasya na sa raajyaM bubhuushhati . \EN{0011290133}asmaakaM tu paraaM piiDaaM chikiirshhanti pure janaaH .. \SC.. \EN{0011290141}pitR^itaH praaptavaan.h raajyaM paaNDuraatma guNaiH puraa . \EN{0011290143}tvamapyaguNa sa.nyogaat.h praaptaM raajyaM na labdhavaan.h .. \SC.. \EN{0011290151}saishha paaNDordaayaadyaM yadi praapnoti paaNDavaH . \EN{0011290153}tasya putro dhruvaM praaptastasya tasyeti chaaparaH .. \SC.. \EN{0011290161}te vayaM raaja va.nshena hiinaaH saha sutairapi . \EN{0011290163}avaGYaataa bhavishhyaamo lokasya jagatii pate .. \SC.. \EN{0011290171}satataM nirayaM praaptaaH para piNDopajiivinaH . \EN{0011290173}na bhavema yathaa raaja.nstathaa shiighraM vidhiiyataam.h .. \SC.. \EN{0011290181}abhavishhyaH sthiro raajye yadi hi tvaM puraa nR^ipa . \EN{0011290183}dhruvaM praapsyaama cha vayaM raajyamapyavashe jane .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0011300011}dhR^itaraashhTrastu putrasya shrutvaa vachanamiidR^isham.h . {vai} \EN{0011300013}muhuurtamiva sa.nchintya duryodhanamathaabraviit.h .. \SC.. \EN{0011300021}dharma nityaH sadaa paaNDurmamaasiit.h priyakR^idd.h hitaH . \EN{0011300023}sarveshhu GYaatishhu tathaa mayi tvaasiid.h visheshhataH .. \SC.. \EN{0011300031}naasya ki.nchin.h na jaanaami bhojanaadi chikiirshhitam.h . \EN{0011300033}nivedayati nityaM hi mama raajyaM dhR^ita vrataH .. \SC.. \EN{0011300041}tasya putro yathaa paaNDustathaa dharma paraayaNaH . \EN{0011300043}guNavaam.h.N lloka vikhyaataH pauraaNaaM cha susammataH .. \SC.. \EN{0011300051}sa kathaM shakyamasmaabhirapakrashhTuM balaad.h itaH . \EN{0011300053}pitR^i paitaamahaad.h raajyaat.h sasahaayo visheshhataH .. \SC.. \EN{0011300061}bhR^itaa hi paaNDunaa.amaatyaa balaM cha satataM bhR^itam.h . \EN{0011300063}bhR^itaaH putraashcha pautraashcha teshhaamapi visheshhataH .. \SC.. \EN{0011300071}te puraa satkR^itaastaata paaNDunaa pauravaa janaaH . \EN{0011300073}kathaM yudhishhThirasyaarthe na no hanyuH sabaandhavaan.h .. \SC.. \EN{0011300081}evametan.h mayaa taata bhaavitaM doshhamaatmani . {Dur} \EN{0011300083}dR^ishhTvaa prakR^itayaH sarvaa.artha maanena yojitaaH .. \SC.. \EN{0011300091}dhruvamasmat.h sahaayaaste bhavishhyanti pradhaanataH . \EN{0011300093}artha vargaH sahaamaatyo matsa.nstho.adya mahii pate .. \SC.. \EN{0011300101}sa bhavaan.h paaNDavaan.h aashu vivaasayitumarhati . \EN{0011300103}mR^idunaivaabhyupaayena nagaraM vaaraNaavatam.h .. \SC.. \EN{0011300111}yadaa pratishhThitaM raajyaM mayi raajan.h bhavishhyati . \EN{0011300113}tadaa kuntii sahaapatyaa punareshhyati bhaarata .. \SC.. \EN{0011300121}duryodhana mamaapyetadd.h hR^idi saMparivartate . {DhR^i} \EN{0011300123}abhipraayasya paapatvaan.h naitat.h tu vivR^iNomyaham.h .. \SC.. \EN{0011300131}na cha bhiishhmo na cha droNo na kshattaa na cha gautamaH . \EN{0011300133}vivaasyamaanaan.h kaunteyaan.h anuma.nsyanti karhichit.h .. \SC.. \EN{0011300141}samaa hi kauraveyaaNaaM vayamete cha putraka . \EN{0011300143}naite vishhamamichchheyurdharma yuktaa manasvinaH .. \SC.. \EN{0011300151}te vayaM kauraveyaaNaameteshhaaM cha mahaatmanaam.h . \EN{0011300153}kathaM na vadhyataaM taata gachchhema jagatastathaa .. \SC.. \EN{0011300161}madhyasthaH satataM bhiishhmo droNa putro mayi sthitaH . {Dur} \EN{0011300163}yataH putrastato droNo bhavitaa naatra saa.nshayaH .. \SC.. \EN{0011300171}kR^ipaH shaaradvatashchaiva yataite trayastataH . \EN{0011300173}droNaM cha bhaagineyaM cha na sa tyakshyati karhichit.h .. \SC.. \EN{0011300181}kshattaa.artha baddhastvasmaakaM prachchhannaM tu yataH pare . \EN{0011300183}na chaikaH sa samartho.asmaan.h paaNDavaarthe prabaadhitum.h .. \SC.. \EN{0011300191}sa vishrabdhaH paaNDu putraan.h saha maatraa vivaasaya . \EN{0011300193}vaaraNaavatamadyaiva naatra doshho bhavishhyati .. \SC.. \EN{0011300201}vinidra karaNaM ghoraM hR^idi shalyamivaarpitam.h . \EN{0011300203}shoka paavakaM udbhuutaM karmaNaitena naashaya .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0011310011}tato duryodhano raajaa sarvaastaaH prakR^itiiH shanaiH . {vai} \EN{0011310013}artha maana pradaanaabhyaaM sa.njahaara sahaanujaH .. \SC.. \EN{0011310021}dhR^itaraashhTra prayuktaastu kechit.h kushala mantriNaH . \EN{0011310023}kathayaaM chakrire ramyaM nagaraM vaaraNaavatam.h .. \SC.. \EN{0011310031}ayaM samaajaH sumahaan.h ramaNiiyatamo bhuvi . \EN{0011310033}upasthitaH pashu paternagare vaaraNaavate .. \SC.. \EN{0011310041}sarva ratna samaakiirNe pu.nsaaM deshe mano rame . \EN{0011310043}ityevaM dhR^itaraashhTrasya vachanaachchakrire kathaaH .. \SC.. \EN{0011310051}kathyamaane tathaa ramye nagare vaaraNaavate . \EN{0011310053}gamane paaNDu putraaNaaM jaGYe tatra matirnR^ipa .. \SC.. \EN{0011310061}yadaa tvamanyata nR^ipo jaata kautuuhaleti . \EN{0011310063}uvaachainaan.h atha tadaa paaNDavaan.h aMbikaa sutaH .. \SC.. \EN{0011310071}mameme purushhaa nityaM kathayanti punaH punaH . \EN{0011310073}ramaNiiyataraM loke nagaraM vaaraNaavatam.h .. \SC.. \EN{0011310081}te taata yadi manyadhvaM utsavaM vaaraNaavate . \EN{0011310083}sagaNaaH saanuyaatraashcha viharadhvaM yathaa.amaraaH .. \SC.. \EN{0011310091}braahmaNebhyashcha ratnaani gaayanebhyashcha sarvashaH . \EN{0011310093}prayachchhadhvaM yathaa kaamaM deveva suvarchasaH .. \SC.. \EN{0011310101}ka.nchit.h kaalaM vihR^ityaivamanubhuuya paraaM mudam.h . \EN{0011310103}idaM vai haastina puraM sukhinaH punareshhyatha .. \SC.. \EN{0011310111}dhR^itaraashhTrasya taM kaamamanubuddhvaa yudhishhThiraH . \EN{0011310113}aatmanashchaasahaayatvaM tatheti pratyuvaacha tam.h .. \SC.. \EN{0011310121}tato bhiishhmaM mahaa praaGYaM viduraM cha mahaa matim.h . \EN{0011310123}droNaM cha baahlikaM chaiva soma dattaM cha kauravam.h .. \SC.. \EN{0011310131}kR^ipamaachaarya putraM cha gaandhaariiM cha yashasviniim.h . \EN{0011310133}yudhishhThiraH shanairdiinaM uvaachedaM vachastadaa .. \SC.. \EN{0011310141}ramaNiiye janaakiirNe nagare vaaraNaavate . \EN{0011310143}sagaNaastaata vatsyaamo dhR^itaraashhTrasya shaasanaat.h .. \SC.. \EN{0011310151}prasanna manasaH sarve puNyaa vaacho vimuJNchata . \EN{0011310153}aashiirbhirvardhitaan.h asmaan.h na paapaM prasahishhyati .. \SC.. \EN{0011310161}evaM uktaastu te sarve paaNDu putreNa kauravaaH . \EN{0011310163}prasanna vadanaa bhuutvaa te abhyavartanta paaNDavaan.h .. \SC.. \EN{0011310171}svastyastu vaH pathi sadaa bhuutebhyashchaiva sarvashaH . \EN{0011310173}maa cha vo.astvashubhaM ki.nchit.h sarvataH paaNDu nandanaaH .. \SC.. \EN{0011310181}tataH kR^ita svastyayanaa raajya laabhaaya paaNDavaaH . \EN{0011310183}kR^itvaa sarvaaNi kaaryaaNi prayayurvaaraNaavatam.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0011320011}evaM ukteshhu raaGYaa tu paaNDaveshhu mahaatmasu . {vai} \EN{0011320013}duryodhanaH paraM harshhamaajagaama duraatmavaan.h .. \SC.. \EN{0011320021}sa purochanamekaantamaaniiya bharata R^ishhabha . \EN{0011320023}gR^ihiitvaa dakshiNe paaNau sachivaM vaakyamabraviit.h .. \SC.. \EN{0011320031}mameyaM vasu saMpuurNaa purochana vasuM dharaa . \EN{0011320033}yatheyaM mama tadvat.h te sa taaM rakshitumarhasi .. \SC.. \EN{0011320041}na hi me kashchid.h anyo.asti vaishvaasikatarastvayaa . \EN{0011320043}sahaayo yena sa.ndhaaya mantrayeyaM yathaa tvayaa .. \SC.. \EN{0011320051}samraksha taata mantraM cha sapatnaa.nshcha mamoddhara . \EN{0011320053}nipuNenaabhyupaayena yad.h braviimi tathaa kuru .. \SC.. \EN{0011320061}paaNDavaa dhR^itaraashhTreNa preshhitaa vaaraNaavatam.h . \EN{0011320063}utsave viharishhyanti dhR^itaraashhTrasya shaasanaat.h .. \SC.. \EN{0011320071}sa tvaM raasabha yuktena syandanenaashu gaaminaa . \hash \EN{0011320073}vaaraNaavatamadyaiva yathaa yaasi tathaa kuru .. \SC.. \EN{0011320081}tatra gatvaa chatuH shaalaM gR^ihaM parama saMvR^itam.h . \EN{0011320083}aayudhaagaaramaashritya kaarayethaa mahaa dhanam.h .. \SC.. \EN{0011320091}shaNa sarja rasaadiini yaani dravyaaNi kaanichit.h . \EN{0011320093}aagneyaanyuta santi iha taani sarvaaNi daapaya .. \SC.. \EN{0011320101}sarpishhaa cha satailena laakshayaa chaapyanalpayaa . \EN{0011320103}mR^ittikaaM mishrayitvaa tvaM lepaM kuDyeshhu daapayeH .. \SC.. \EN{0011320111}shaNaan.h va.nshaM ghR^itaM daaru yantraaNi vividhaani cha . \EN{0011320113}tasmin.h veshmani sarvaaNi nikshipethaaH samantataH .. \SC.. \EN{0011320121}yathaa cha tvaM na sha.nkeran.h pariikshanto.api paaNDavaaH . \EN{0011320123}aagneyamiti tat.h kaaryamiti chaanye cha maanavaaH .. \SC.. \EN{0011320131}veshmanyevaM kR^ite tatra kR^itvaa taan.h paramaarchitaan.h . \EN{0011320133}vaasayeH paaNDaveyaa.nshcha kuntiiM cha sasuhR^ijjanaam.h .. \SC.. \EN{0011320143}tatraasanaani mukhyaani yaanaani shayanaani cha . \EN{0011320141}vidhaatavyaani paaNDuunaaM yathaa tushhyeta me pitaa .. \SC.. \EN{0011320153}yathaa rameran.h vishrabdhaa nagare vaaraNaavate . \EN{0011320151}tathaa sarvaM vidhaatavyaM yaavat.h kaalasya paryayaH .. \SC.. \EN{0011320163}GYaatvaa tu taan.h suvishvastaan.h shayaanaan.h akuto bhayaan.h . \EN{0011320163}agnistatastvayaa deyo dvaaratastasya veshmanaH .. \SC.. \EN{0011320171}dagdhaan.h evaM svake gehe dagdheti tato janaaH . \EN{0011320173}GYaatayo vaa vadishhyanti paaNDavaarthaaya karhichit.h .. \SC.. \EN{0011320181}tat.h tatheti pratiGYaaya kauravaaya purochanaH . \EN{0011320183}praayaad.h raasabha yuktena nagaraM vaaraNaavatam.h .. \SC.. \EN{0011320191}sa gatvaa tvarito raajan.h duryodhana mate sthitaH . \EN{0011320193}yathoktaM raaja putreNa sarvaM chakre purochanaH .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0011330011}paaNDavaastu rathaan.h yuktvaa sadashvairanilopamaiH . {vai} \EN{0011330013}aarohamaaNaa bhiishhmasya paadau jagR^ihuraartavat.h .. \SC.. \EN{0011330021}raaGYashcha dhR^itaraashhTrasya droNasya cha mahaatmanaH . \EN{0011330023}anyeshhaaM chaiva vR^iddhaanaaM vidurasya kR^ipasya cha .. \SC.. \EN{0011330031}evaM sarvaan.h kuruun.h vR^iddhaan.h abhivaadya yata vrataaH . \EN{0011330033}samaali.ngya samaanaa.nshcha balaishchaapyabhivaaditaaH .. \SC.. \EN{0011330041}sarvaa maatR^Istathaa.apR^ishhTvaa kR^itvaa chaiva pradakshiNam.h . \EN{0011330043}sarvaaH prakR^itayashchaiva prayayurvaaraNaa vatam.h .. \SC.. \EN{0011330051}vidurashcha mahaa praaGYastathaa.anye kuru pu.ngavaaH . \EN{0011330053}pauraashcha purushha vyaaghraan.h anvayuH shoka karshitaaH .. \SC.. \EN{0011330061}tatra kechchid.h bruvanti sma braahmaNaa nirbhayaastadaa . \EN{0011330063}shochamaanaaH paaNDu putraan.h atiiva bharata R^ishhabha .. \SC.. \EN{0011330071}vishhamaM pashyate raajaa sarvathaa tamasaa.a.avR^itaH . \EN{0011330073}dhR^itaraashhTraH sudurbuddhirna cha dharmaM prapashyati .. \SC.. \EN{0011330081}na hi paapamapaapaatmaa rochayishhyati paaNDavaH . \EN{0011330083}bhiimo vaa balinaaM shreshhThaH kaunteyo vaa dhana.njayaH . \EN{0011330085}kutaiva mahaa praaGYau maadrii putrau karishhyataH .. \SC.. \EN{0011330091}tad.h raajyaM pitR^itaH praaptaM dhR^itaraashhTro na mR^ishhyate . \EN{0011330093}adharmamakhilaM kiM nu bhiishhmo.ayamanumanyate . \EN{0011330095}vivaasyamaanaan.h asthaane kauneyaan.h bharata R^ishhabhaan.h .. \SC.. \EN{0011330101}piteva hi nR^ipo.asmaakamabhuut.h shaa.ntanavaH puraa . \EN{0011330103}vichitra viiryo raaja R^ishhiH paaNDushcha kuru nandanaH .. \SC.. \EN{0011330111}sa tasmin.h purushha vyaaghre dishhTa bhaavaM gate sati . \EN{0011330113}raaja putraan.h imaan.h baalaan.h dhR^itaraashhTro na mR^ishhyate .. \SC.. \EN{0011330121}vayametad.h amR^ishhyantaH sarvaiva purottamaat.h . \EN{0011330123}gR^ihaan.h vihaaya gachchhaamo yatra yaati yuthishhThiraH .. \SC.. \EN{0011330131}taa.nstathaa vaadinaH pauraan.h duHkhitaan.h duHkha karshitaH . \EN{0011330133}uvaacha parama priito dharma raajo yudhishhThiraH .. \SC.. \EN{0011330141}pitaa maanyo guruH shreshhTho yad.h aaha pR^ithivii patiH . \EN{0011330143}asha.nkamaanaistat.h kaaryamasmaabhiriti no vratam.h .. \SC.. \EN{0011330153}bhavantaH suhR^ido.asmaakamasmaan.h kR^itvaa pradakshiNam.h . \EN{0011330153}aashiirbhirabhinandyaasmaan.h nivartadhvaM yathaa gR^iham.h .. \SC.. \EN{0011330161}yadaa tu kaaryamasmaakaM bhavadbhirupapatsyate . \EN{0011330163}tadaa karishhyatha mama priyaaNi cha hitaani cha .. \SC.. \EN{0011330171}te tatheti pratiGYaaya kR^itvaa chaitaan.h pradakshiNam.h . \EN{0011330173}aashiirbhirabhinandyainaan.h jagmurnagarameva hi .. \SC.. \EN{0011330181}paureshhu tu nivR^itteshhu viduraH sarva dharmavit.h . \EN{0011330183}bodhayan.h paaNDava shreshhThamidaM vachanamabraviit.h . \EN{0011330185}praaGYaH praaGYaM pralaapaGYaH samyag.h dharmaartha darshivaan.h .. \SC.. \EN{0011330191}viGYaayedaM tathaa kuryaad.h aapadaM nistared.h yathaa . \EN{0011330193}alohaM nishitaM shastraM shariira parikartanam.h . \EN{0011330195}yo vetti na tamaaghnanti pratighaatavidaM dvishhaH .. \SC.. \EN{0011330201}kakshaghnaH shishiraghnashcha mahaa kakshe bila okasaH . \EN{0011330203}na dahed.h iti chaatmaanaM yo rakshati sa jiivati .. \SC.. \EN{0011330211}naachakshurvetti panthaanaM naachakshurvindate dishaH . \EN{0011330223}naadhR^itirbhuutimaapnoti budhyasvaivaM prabodhitaH .. \SC.. \EN{0011330221}anaaptairdattamaadatte naraH shastramalohajam.h . \EN{0011330223}shvaavit.h sharaNamaasaadya pramuchyeta hutaashanaat.h .. \SC.. \EN{0011330231}charan.h maargaan.h vijaanaati nakshatrairvindate dishaH . \EN{0011330233}aatmanaa chaatmanaH paJNcha piiDayan.h naanupiiDyate .. \SC.. \EN{0011330241}anushishhTvaa.anugatvaa cha kR^itvaa chainaaM pradakshiNam.h . \EN{0011330243}paaNDavaan.h abhyanuGYaaya viduraH prayayau gR^ihaan.h .. \SC.. \EN{0011330251}nivR^itte vidure chaiva bhiishhme paurajane gR^ihaan.h . \EN{0011330253}ajaata shatrumaamantrya kuntii vachanamabraviit.h .. \SC.. \EN{0011330261}kshattaa yad.h abraviid.h vaakyaM jana madhye abruvann.h iva . \EN{0011330263}tvayaa cha tat.h tathetyukto jaaniimo na cha tad.h vayam.h .. \SC.. \EN{0011330271}yadi tat.h shakyamasmaabhiH shrotuM na cha sadoshhavat.h . \EN{0011330273}shrotumichchhaami tat.h sarvaM sa.vaadaM tava tasya cha .. \SC.. \EN{0011330281}vishhaad.h agneshcha boddhavyamiti maaM viduro.abraviit.h . {y} \EN{0011330283}panthaashcha vo naaviditaH kashchit.h syaad.h iti chaabraviit.h .. \SC.. \EN{0011330291}jitendriyashcha vasudhaaM praapsyasi iti cha maa.abraviit.h . \EN{0011330293}viGYaatamiti tat.h sarvamityukto viduro mayaa .. \SC.. \EN{0011330301}ashhTame ahani rohiNyaaM prayaataaH phalgunasya te . {vai} \EN{0011330303}vaaraNaavatamaasaadya dadR^ishurnaagaraM janam.h .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0011340011}tataH sarvaaH prakR^itayo nagaraad.h vaaraNaavataat.h . {vai} \EN{0011340013}sarva ma.ngala samyuktaa yathaa shaastramatandritaaH .. \SC.. \EN{0011340021}shrutvaa.a.agataan.h paaNDu putraan.h naanaa yaanaiH sahasrashaH . \EN{0011340023}abhijagmurnara shreshhThaan.h shrutvaiva parayaa mudaa .. \SC.. \EN{0011340031}te samaasaadya kaunteyaan.h vaaraNaavatakaa janaaH . \EN{0011340033}kR^itvaa jayaashishhaH sarve parivaaryopatasthire .. \SC.. \EN{0011340041}tairvR^itaH purushha vyaaghro dharma raajo yudhishhThiraH . \EN{0011340043}vibabhau deva sa.nkaasho vajra paaNirivaamaraiH .. \SC.. \EN{0011340051}satkR^itaaste tu pauraishcha pauraan.h satkR^itya chaanaghaaH . \EN{0011340053}ala.nkR^itaM janaakiirNaM vivishurvaaraNaavatam.h .. \SC.. \EN{0011340061}te pravishya puraM viiraastuurNaM jagmuratho gR^ihaan.h . \EN{0011340063}braahmaNaanaaM mahii paala rataanaaM sveshhu karmasu .. \SC.. \EN{0011340071}nagaraadhikR^itaanaaM cha gR^ihaaNi rathinaaM tathaa . \EN{0011340073}upatasthurnara shreshhThaa vaishya shuudra gR^ihaan.h api .. \SC.. \EN{0011340081}architaashcha naraiH pauraiH paaNDavaa bharata R^ishhabhaaH . \EN{0011340083}jagmuraavasathaM pashchaat.h purochana puraskR^itaaH .. \SC.. \EN{0011340091}tebhyo bhakshyaanna paanaani shayanaani shubhaani cha . \EN{0011340093}aasanaani cha mukhyaani pradadau sa purochanaH .. \SC.. \EN{0011340101}tatra te satkR^itaastena sumahaa.arha parichchhadaaH . \EN{0011340103}upaasyamaanaaH purushhairuushhuH pura nivaasibhiH .. \SC.. \EN{0011340111}dasha raatroshhitaanaaM tu tatra teshhaaM purochanaH . \EN{0011340113}nivedayaamaasa gR^ihaM shivaakhyamashivaM tadaa .. \SC.. \EN{0011340121}tatra te purushha vyaaghraa vivishuH saparichchhadaaH . \EN{0011340123}purochanasya vachanaat.h kailaasamiva guhyakaaH .. \SC.. \EN{0011340131}tat.h tvagaaramabhiprekshya sarva dharma vishaaradaH . \EN{0011340133}uvaachaagneyamityevaM bhiimasenaM yudhishhThiraH . \EN{0011340135}jighran.h somya vasaa gandhaM sarpirjatu vimishritam.h .. \SC.. \EN{0011340141}kR^itaM hi vyaktamaagneyamidaM veshma paraM tapa . \EN{0011340143}shaNa sarja rasaM vyaktamaaniitaM gR^iha karmaNi . \EN{0011340145}muJNja balvaja va.nshaadi dravyaM sarvaM ghR^itokshitam.h .. \SC.. \EN{0011340151}shilpibhiH sukR^itaM hyaaptairviniitairveshma karmaNi . \EN{0011340153}vishvastaM maamayaM paapo dagdha kaamaH purochanaH .. \SC.. \EN{0011340161}imaaM tu taaM mahaabuddhirviduro dR^ishhTavaa.nstadaa . \EN{0011340163}imaaM tu taaM mahaa buddhirviduro dR^ishhTavaan.h puraa .. \SC.. \EN{0011340171}te vayaM bodhitaastena buddhavanto.ashivaM gR^iham.h . \EN{0011340173}aachaaryaiH sukR^itaM guuDhairduryodhana vashaanugaiH .. \SC.. \hash \EN{0011340181}yad.h idaM gR^ihamaagneyaM vihitaM manyate bhavaan.h . {bhm} \EN{0011340183}tatraiva saadhu gachchhaamo yatra puurvoshhitaa vayam.h .. \SC.. \EN{0011340191}iha yat.h tairniraakaarairvastavyamiti rochaye . {y} \EN{0011340193}nashhTairiva vichinvadbhirgatimishhTaaM dhruvaamitaH .. \SC.. \EN{0011340201}yadi vindeta chaakaaramasmaakaM hi purochanaH . \EN{0011340203}shiighra kaarii tato bhuutvaa prasahyaapi daheta naH .. \SC.. \EN{0011340211}naayaM bibhetyupakroshaad.h adharmaad.h vaa purochanaH . \EN{0011340213}tathaa hi vartate mandaH suyodhana mate sthitaH .. \SC.. \EN{0011340221}api cheha pradagdheshhu bhiishhmo.asmaasu pitaamahaH . \EN{0011340223}kopaM kuryaat.h kimarthaM vaa kauravaan.h kopayeta saH . \EN{0011340225}dharmaityeva kupyeta tathaa.anye kuru pu.ngavaaH .. \SC.. \EN{0011340231}vayaM tu yadi daahasya bibhyataH pradravema hi . \EN{0011340233}spashairno ghaatayet.h saarvaan.h raajya lubdhaH suyodhanaH .. \SC.. \EN{0011340241}apadasthaan.h pade tishhThann.h apakshaan.h paksha sa.nsthitaH . \EN{0011340243}hiina koshaan.h mahaa koshaH prayogairghaatayed.h dhruvam.h .. \SC.. \EN{0011340251}tad.h asmaabhirimaM paapaM taM cha paapaM suyodhanam.h . \EN{0011340253}vaJNchayadbhirnivastavyaM chhanna vaasaM kvachit.h kvachit.h .. \SC.. \EN{0011340261}te vayaM mR^igayaa shiilaashcharaama vasudhaamimaam.h . \EN{0011340263}tathaa no viditaa maargaa bhavishhyanti palaayataam.h .. \SC.. \EN{0011340271}bhaumaM cha bilamadyaiva karavaama susaMvR^itam.h . \hash \EN{0011340273}guuDhochchhvasaan.h na nastatra hutaashaH saMpradhakshyati .. \SC.. \EN{0011340281}vasato.atra yathaa chaasmaan.h na budhyeta purochanaH . \EN{0011340283}pauro vaa.api janaH kashchit.h tathaa kaaryamatandritaiH .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0011350011}vidurasya suhR^it.h kashchit.h khanakaH kushalaH kvachit.h . {vai} \EN{0011350013}vivikte paaNDavaan.h raajann.h idaM vachanamabraviit.h .. \SC.. \EN{0011350021}prahito vidureNaasmi khanakaH kushalo bhR^isham.h . \EN{0011350023}paaNDavaanaaM priyaM kaaryamiti kiM karavaaNi vaH .. \SC.. \EN{0011350031}prachchhannaM vidureNoktaH shreyastvamiha paaNDavaan.h . \EN{0011350033}pratipaadaya vishvaasaad.h iti kiM karavaaNi vaH .. \SC.. \EN{0011350041}kR^ishhNa pakshe chaturdashyaaM raatraavasya purochanaH . \EN{0011350043}bhavanasya tava dvaari pradaasyati hutaashanam.h .. \SC.. \EN{0011350051}maatraa saha pradagdhavyaaH paaNDavaaH purushha R^ishhabhaaH . \EN{0011350053}iti vyavasitaM paartha dhaartaraashhTrasya me shrutam.h .. \SC.. \EN{0011350061}ki.nchichcha vidureNokto mlechchha vaachaa.asi paaNDava . \EN{0011350063}tvayaa cha tat.h tathetyuktametad.h vishvaasa kaaraNam.h .. \SC.. \hash \EN{0011350071}uvaacha taM satya dhR^itiH kuntii putro yudhishhThiraH . \EN{0011350073}abhijaanaami saumya tvaaM suhR^idaM vidurasya vai .. \SC.. \EN{0011350081}shuchimaaptaM priyaM chaiva sadaa cha dR^iDha bhaktikam.h . \EN{0011350083}na vidyate kaveH ki.nchid.h abhiGYaana prayojanam.h .. \SC.. \EN{0011350091}yathaa naH sa tathaa nastvaM nirvisheshhaa vayaM tvayi . \EN{0011350093}bhavataH sma yathaa tasya paalayaasmaan.h yathaa kaviH .. \SC.. \EN{0011350101}idaM sharaNamaagneyaM mad.h arthamiti me matiH . \EN{0011350103}purochanena vihitaM dhaartaraashhTrasya shaasanaat.h .. \SC.. \hash \EN{0011350111}sa paapaH koshavaa.nshchaiva sasahaayashcha durmatiH . \EN{0011350113}asmaan.h api cha dushhTaatmaa nitya kaalaM prabaadhate .. \SC.. \EN{0011350121}sa bhavaan.h mokshayatvasmaan.h yatnenaasmaadd.h hutaashanaat.h . \EN{0011350123}asmaasviha hi dagdheshhu sakaamaH syaat.h suyodhanaH .. \SC.. \EN{0011350131}samR^iddhamaayudhaagaaramidaM tasya duraatmanaH . \EN{0011350133}vapraante nishhpratiikaaramaashlishhyedaM kR^itaM mahat.h .. \SC.. \EN{0011350141}idaM tad.h ashubhaM nuunaM tasya karma chikiirshhitam.h . \EN{0011350143}praag.h eva viduro veda tenaasmaan.h anvabodhayat.h .. \SC.. \EN{0011350151}seyamaapad.h anupraaptaa kshattaa yaaM dR^ishhTavaan.h puraa . \EN{0011350153}purochanasyaaviditaan.h asmaa.nstvaM vipramochaya .. \SC.. \EN{0011350161}sa tatheti pratishrutya khanako yatnamaasthitaH . \EN{0011350163}parikhaaM utkiran.h naama chakaara sumahad.h bilam.h .. \SC.. \EN{0011350171}chakre cha veshmanastasya madhye naatimahan.h mukham.h . \EN{0011350173}kapaaTa yuktamaGYaataM samaM bhuumyaa cha bhaarata .. \SC.. \EN{0011350181}purochana bhayaachchaiva vyadadhaat.h saMvR^itaM mukham.h . \EN{0011350183}sa tatra cha gR^iha dvaari vasatyashubha dhiiH sadaa .. \SC.. \EN{0011350191}tatra te saayudhaaH sarve vasanti sma kshapaaM nR^ipa . \EN{0011350193}divaa charanti mR^igayaaM paaNDaveyaa vanaad.h vanam.h .. \SC.. \EN{0011350201}vishvastavad.h avishvastaa vaJNchayantaH purochanam.h . \EN{0011350203}atushhTaastushhTavad.h raajann.h uushhuH parama duHkhitaaH .. \SC.. \EN{0011350211}na chainaan.h anvabudhyanta naraa nagara vaasinaH . \EN{0011350213}anyatra viduraamaatyaat.h tasmaat.h khanaka sattamaat.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0011360011}taa.nstu dR^ishhTvaa sumanasaH parisaMvatsaroshhitaan.h . {vai} \EN{0011360013}vishvastaan.h iva samlakshya harshhaM chakre purochanaH .. \SC.. \EN{0011360021}purochane tathaa hR^ishhTe kaunteyo.atha yudhishhThiraH . \EN{0011360023}bhiimasenaarjunau chaiva yamau chovaacha dharmavit.h .. \SC.. \EN{0011360031}asmaan.h ayaM suvishvastaan.h vetti paapaH purochanaH . \EN{0011360033}vaJNchito.ayaM nR^isha.nsaatmaa kaalaM manye palaayane .. \SC.. \EN{0011360041}aayudhaagaaramaadiipya dagdhvaa chaiva purochanam.h . \EN{0011360043}shhaT praaNino nidhaayeha dravaamo.anabhilakshitaaH .. \SC.. \EN{0011360051}atha daanaapadeshena kuntii braahmaNa bhojanam.h . \EN{0011360053}chakre nishi mahad.h raajann.h aajagmustatra yoshhitaH .. \SC.. \EN{0011360061}taa vihR^itya yathaa kaamaM bhuktvaa piitvaa cha bhaarata . \EN{0011360063}jagmurnishi gR^ihaan.h eva samanuGYaapya maadhaviim.h .. \SC.. \EN{0011360073}nishhaadii paJNcha putraa tu tasmin.h bhojye yadR^ichchhayaa . \EN{0011360071}annaarthinii samabhyaagaat.h saputraa kaala choditaa .. \SC.. \EN{0011360083}saa piitvaa madiraaM mattaa saputraa mada vihvalaa . \EN{0011360081}saha sarvaiH sutai raaja.nstasminn.h eva niveshane . \EN{0011360085}sushhvaapa vigata GYaanaa mR^ita kalpaa naraadhipa .. \SC.. \EN{0011360091}atha pravaate tumule nishi supte jane vibho . \EN{0011360093}tad.h upaadiipayad.h bhiimaH shete yatra purochanaH .. \SC.. \EN{0011360101}tataH prataapaH sumahaan.h shabdashchaiva vibhaavasoH . \EN{0011360103}praaduraasiit.h tadaa tena bubudhe sa jana vrajaH .. \SC.. \EN{0011360111}duryodhana prayuktena paapenaakR^ita buddhinaa . {pauraah} \EN{0011360113}gR^ihamaatma vinaashaaya kaaritaM daahitaM cha yat.h .. \SC.. \EN{0011360121}aho dhig.h dhR^itaraashhTrasya buddhirnaatisamaJNjasii . \EN{0011360123}yaH shuchiin.h paaNDavaan.h baalaan.h daahayaamaasa mantriNaa .. \SC.. \EN{0011360131}dishhTyaa tvidaaniiM paapaatmaa dagdho.ayamatidurmatiH . \EN{0011360133}anaagasaH suvishvastaan.h yo dadaaha narottamaan.h .. \SC.. \EN{0011360141}evaM te vilapanti sma vaaraNaavatakaa janaaH . {vai} \EN{0011360143}parivaarya gR^ihaM tachcha tasthuu raatrau samantataH .. \SC.. \EN{0011360151}paaNDavaashchaapi te raajan.h maatraa saha suduHkhitaaH . \EN{0011360153}bilena tena nirgatya jagmurguuDhamalakshitaaH .. \SC.. \EN{0011360161}tena nidroparodhena saadhvasena cha paaNDavaaH . \EN{0011360163}na shekuH sahasaa gantuM saha maatraa paraM tapaaH .. \SC.. \EN{0011360171}bhiimasenastu raajendra bhiima vega paraakramaH . \EN{0011360173}jagaama bhraatR^In.h aadaaya sarvaan.h maatarameva cha .. \SC.. \EN{0011360181}skandhamaaropya jananiiM yamaava.nkena viiryavaan.h . \EN{0011360183}paarthau gR^ihiitvaa paaNibhyaaM bhraatarau sumahaa balau .. \SC.. \EN{0011360191}tarasaa paadapaan.h bhaJNjan.h mahiiM padbhyaaM vidaarayan.h . \EN{0011360193}sa jagaamaashu tejasvii vaata ra.nhaa vR^ikodaraH .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0011370011}atha raatryaaM vyatiitaayaamashoshho naagaro janaH . {vai} \EN{0011370013}tatraajagaama tvarito didR^ikshuH paaNDu nandanaan.h .. \SC.. \EN{0011370021}nirvaapayanto jvalanaM te janaa dadR^ishustataH . \EN{0011370023}jaatushhaM tad.h gR^ihaM dagdhamamaatyaM cha purochanam.h .. \SC.. \EN{0011370031}nuunaM duryodhanenedaM vihitaM paapa karmaNaa . \EN{0011370033}paaNDavaanaaM vinaashaayaityevaM chukrushhurjanaaH .. \SC.. \EN{0011370041}vidite dhR^itaraashhTrasya dhaartaraashhTro na sa.nshayaH . \EN{0011370043}dagdhavaan.h paaNDu daayaadaan.h na hyenaM pratishhiddhavaan.h .. \SC.. \EN{0011370051}nuunaM shaa.ntanavo bhiishhmo na dharmamanuvartate . \EN{0011370053}droNashcha vidurashchaiva kR^ipashchaanye cha kauravaaH .. \SC.. \EN{0011370061}te vayaM dhR^itaraashhTrasya preshhayaamo duraatmanaH . \EN{0011370063}saMvR^ittaste paraH kaamaH paaNDavaan.h dagdhavaan.h asi .. \SC.. \EN{0011370071}tato vyapohamaanaaste paaNDavaarthe hutaashanam.h . \EN{0011370073}nishhaadiiM dadR^ishurdagdhaaM paJNcha putraamanaagasam.h .. \SC.. \EN{0011370081}khanakena tu tenaiva veshma shodhayataa bilam.h . \EN{0011370083}paa.nsubhiH pratyapihitaM purushhaistairalakshitam.h .. \SC.. \EN{0011370091}tataste preshhayaamaasurdhR^itaraashhTrasya naagaraaH . \EN{0011370093}paaNDavaan.h agninaa dagdhaan.h amaatyaM cha purochanam.h .. \SC.. \EN{0011370101}shrutvaa tu dhR^itaraashhTrastad.h raajaa sumahad.h apriyam.h . \EN{0011370103}vinaashaM paaNDu putraaNaaM vilalaapa suduHkhitaH .. \SC.. \EN{0011370111}adya paaNDurmR^ito raajaa bhraataa mama sudurlabhaH . \EN{0011370113}teshhu viireshhu dagdheshhu maatraa saha visheshhataH .. \SC.. \EN{0011370121}gachchhantu purushhaaH shiighraM nagaraM vaaraNaavatam.h . \EN{0011370123}sat.h kaarayantu taan.h viiraan.h kunti raaja sutaaM cha taam.h .. \SC.. \EN{0011370131}kaarayantu cha kulyaani shubhraaNi cha mahaanti cha . \EN{0011370133}ye cha tatra mR^itaasteshhaaM suhR^ido.archantu taan.h api .. \SC.. \EN{0011370141}evaM gate mayaa shakyaM yad.h yat.h kaarayituM hitam.h . \EN{0011370143}paaNDavaanaaM cha kuntyaashcha tat.h sarvaM kriyataaM dhanaiH .. \SC.. \EN{0011370151}evaM uktvaa tatashchakre GYaatibhiH parivaaritaH . \EN{0011370153}udakaM paaNDu putraaNaaM dhR^itaraashhTro.aMbikaa sutaH .. \SC.. \EN{0011370161}chukrushuH kauravaaH sarve bhR^ishaM shoka paraayaNaaH . \EN{0011370163}vidurastvalpashashchakre shokaM veda paraM hi saH .. \SC.. \EN{0011370171}paaNDavaashchaapi nirgatya nagaraad.h vaaraNaavataat.h . \EN{0011370173}javena prayayuu raajan.h dakshiNaaM dishamaashritaaH .. \SC.. \EN{0011370181}viGYaaya nishi panthaanaM nakshatrairdakshiNaa mukhaaH . \EN{0011370183}yatamaanaa vanaM raajan.h gahanaM pratipedire .. \SC.. \EN{0011370191}tataH shraantaaH pipaasaartaa nidraa.andhaaH paaNDu nandanaaH . \EN{0011370193}punaruuchurmahaa viiryaM bhiimasenamidaM vachaH .. \SC.. \EN{0011370201}itaH kashhTataraM kiM nu yad.h vayaM gahane vane . \EN{0011370203}dishashcha na prajaaniimo gantuM chaiva na shakrumaH .. \SC.. \EN{0011370211}taM cha paapaM na jaaniimo yadi dagdhaH purochanaH . \EN{0011370213}kathaM nu vipramuchyema bhayaad.h asmaad.h alakshitaaH .. \SC.. \EN{0011370221}punarasmaan.h upaadaaya tathaiva vraja bhaarata . \EN{0011370223}tvaM hi no balavaan.h eko yathaa satatagastathaa .. \SC.. \EN{0011370231}ityukto dharma raajena bhiima seno mahaa balaH . \EN{0011370233}aadaaya kuntiiM bhraatR^I.nshcha jagaamaashu mahaa balaH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0011380011}tena vikramataa tuurNaM uuru vega samiiritam.h . {vai} \EN{0011380013}pravavaavanilo raajan.h shuchi shukraagame yathaa .. \SC.. \EN{0011380021}sa mR^idnan.h pushhpitaa.nshchaiva phalitaa.nshcha vanaspatiin.h . \EN{0011380023}aarujan.h daaru gulmaa.nshcha pathastasya samiipajaan.h .. \SC.. \EN{0011380031}tathaa vR^ikshaan.h bhaJNjamaano jagaamaamita vikramaH . \EN{0011380033}tasya vegena paaNDuunaaM muurchchheva samajaayata .. \SC.. \EN{0011380041}asakR^ichchaapi sa.ntiirya duura paaraM bhuja plavaiH . \EN{0011380043}pathi prachchhannamaasedurdhaartaraashhTra bhayaat.h tadaa .. \SC.. \EN{0011380051}kR^ichchhreNa maataraM tvekaaM sukumaariiM yashasviniim.h . \EN{0011380053}avahat.h tatra pR^ishhThena rodhaHsu vishhameshhu cha .. \SC.. \EN{0011380061}aagama.nste vanoddeshamalpa muula phalodakam.h . \EN{0011380063}kruura pakshi mR^igaM ghoraM saayaahne bharata R^ishhabhaaH .. \SC.. \EN{0011380071}ghoraa samabhavat.h sa.ndhyaa daaruNaa mR^iga pakshiNaH . \EN{0011380073}aprakaashaa dishaH sarvaa vaatairaasann.h anaartavaiH .. \SC.. \EN{0011380081}te shrameNa cha kauravyaastR^ishhNayaa cha prapiiDitaaH . \EN{0011380083}naashaknuva.nstadaa gantuM nidrayaa cha pravR^iddhayaa .. \SC.. \EN{0011380091}tato bhiimo vanaM ghoraM pravishya vijanaM mahat.h . \EN{0011380093}nyagrodhaM vipulachchhaayaM ramaNiiyaM upaadravat.h .. \SC.. \EN{0011380101}tatra nikshipya taan.h sarvaan.h uvaacha bharata R^ishhabhaH . \EN{0011380103}paaniiyaM mR^igayaami iha vishramadhvamiti prabho .. \SC.. \EN{0011380111}ete ruvanti madhuraM saarasaa jala chaariNaH . \EN{0011380113}dhruvamatra jala sthaayo mahaan.h iti matirmama .. \SC.. \EN{0011380121}anuGYaataH sa gachchheti bhraatraa jyeshhThena bhaarata . \EN{0011380123}jagaama tatra yatra sma ruvanti jala chaariNaH .. \SC.. \EN{0011380131}sa tatra piitvaa paaniiyaM snaatvaa cha bharata R^ishhabha . \EN{0011380133}uttariiyena paaniiyamaajahaara tadaa nR^ipa .. \SC.. \EN{0011380141}gavyuuti maatraad.h aagatya tvarito maataraM prati . \EN{0011380143}sa suptaaM maataraM dR^ishhTvaa bhraatR^I.nshcha vasudhaa tale . \EN{0011380145}bhR^ishaM duHkha pariitaatmaa vilalaapa vR^ikodaraH .. \SC.. \EN{0011380151}shayaneshhu paraardhyeshhu ye puraa vaaraNaavate . \EN{0011380153}naadhijagmustadaa nidraaM te adya suptaa mahii tale .. \SC.. \EN{0011380161}svasaaraM vasudevasya shatru sa.nghaavamardinaH . \EN{0011380163}kunti bhoja sutaaM kuntiiM sarva lakshaNa puujitaam.h .. \SC.. \EN{0011380171}snushhaaM vichitra viiryasya bhaaryaaM paaNDormahaatmanaH . \EN{0011380173}praasaada shayanaaM nityaM puNDariikaantara prabhaam.h .. \SC.. \EN{0011380181}sukumaarataraaM striiNaaM mahaa.arha shayanochitaam.h . \EN{0011380183}shayaanaaM pashyataadyeha pR^ithivyaamatathochitaam.h .. \SC.. \EN{0011380191}dharmaad.h indraachcha vaayoshcha sushhuve yaa sutaan.h imaan.h . \EN{0011380193}seyaM bhuumau parishraantaa shete hyadyaatathochitaa .. \SC.. \EN{0011380201}kiM nu duHkhataraM shakyaM mayaa drashhTumataH param.h . \EN{0011380203}yo.ahamadya nara vyaaghraan.h suptaan.h pashyaami bhuu tale .. \SC.. \EN{0011380211}trishhu lokeshhu yad.h raajyaM dharma vidyo.arhate nR^ipaH . \EN{0011380213}so.ayaM bhuumau parishraantaH shete praakR^itavat.h katham.h .. \SC.. \EN{0011380221}ayaM niilaaMbuda shyaamo nareshhvapratimo bhuvi . \EN{0011380223}shete praakR^itavad.h bhuumaavato duHkhataraM nu kim.h .. \SC.. \EN{0011380231}ashvinaaviva devaanaaM yaavimau ruupa saMpadaa . \EN{0011380233}tau praakR^itavad.h adyemau prasuptau dharaNii tale .. \SC.. \EN{0011380241}GYaatayo yasya naiva syurvishhamaaH kula paa.nsanaaH . \EN{0011380243}sa jiivet.h susukhaM loke graame drumaivaikajaH .. \SC.. \EN{0011380251}eko vR^iksho hi yo graame bhavet.h parNa phalaanvitaH . \EN{0011380253}chaityo bhavati nirGYaatirarchaniiyaH supuujitaH .. \SC.. \EN{0011380261}yeshhaaM cha bahavaH shuuraa GYaatayo dharma sa.nshritaaH . \EN{0011380263}te jiivanti sukhaM loke bhavanti cha niraamayaaH .. \SC.. \EN{0011380271}balavantaH samR^iddhaarthaa mitra baandhava nandanaaH . \EN{0011380273}jiivantyanyonyamaashritya drumaaH kaananajeva .. \SC.. \EN{0011380281}vayaM tu dhR^itaraashhTreNa saputreNa duraatmanaa . \EN{0011380283}vivaasitaa na dagdhaashcha katha.nchit.h tasya shaasanaat.h .. \SC.. \EN{0011380291}tasmaan.h muktaa vayaM daahaad.h imaM vR^ikshaM upaashritaaH . \EN{0011380293}kaaM dishaM pratipatsyaamaH praaptaaH kleshamanuttamam.h .. \SC.. \EN{0011380301}naatiduure cha nagaraM vanaad.h asmaadd.h hi lakshaye . \EN{0011380303}jaagartavye svapanti ime hanta jaagarmyahaM svayam.h .. \SC.. \EN{0011380311}paasyanti ime jalaM pashchaat.h pratibuddhaa jita klamaaH . \EN{0011380313}iti bhiimo vyavasyaiva jajaagaara svayaM tadaa .. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0011390011}tatra teshhu shayaaneshhu hiDiMbo naama raakshasaH . {vai} \EN{0011390013}aviduure vanaat.h tasmaat.h shaala vR^ikshaM upaashritaH .. \SC.. \EN{0011390021}kruuro maanushha maa.nsaado mahaa viiryo mahaa balaH . \EN{0011390023}viruupa ruupaH pi.ngaakshaH karaalo ghora darshanaH . \EN{0011390025}pishitepsuH kshudhaa.a.artastaan.h apashyata yadR^ichchhayaa .. \SC.. \EN{0011390031}uurdhvaa.nguliH sa kaNDuuyan.h dhunvan.h ruukshaan.h shiro ruhaan.h . \EN{0011390033}jR^iMbhamaaNo mahaa vakraH punaH punaravekshya cha .. \SC.. \EN{0011390041}dushhTo maanushha maa.nsaado mahaa kaayo mahaa balaH . \EN{0011390043}aaghraaya maanushhaM gandhaM bhaginiimidamabraviit.h .. \SC.. \EN{0011390051}upapannashchirasyaadya bhaksho mama manaH priyaH . \EN{0011390053}sneha sravaan.h prasravati jihvaa paryeti me mukham.h .. \SC.. \EN{0011390061}ashhTau da.nshhTraaH sutiikshNaagraashchirasyaapaata duHsahaaH . \EN{0011390063}deheshhu majjayishhyaami snigdheshhu pishiteshhu cha .. \SC.. \EN{0011390071}aakramya maanushhaM kaNThamaachchhidya dhamaniimapi . \EN{0011390073}ushhNaM navaM prapaasyaami phenilaM rudhiraM bahu .. \SC.. \EN{0011390081}gachchha jaaniihi ke tvete sherate vanamaashritaaH . \EN{0011390083}maanushho balavaan.h gandho ghraaNaM tarpayati iva me .. \SC.. \EN{0011390091}hatvaitaan.h maanushhaan.h sarvaan.h aanayasva mamaantikam.h . \EN{0011390093}asmad.h vishhaya suptebhyo naitebhyo bhayaasti te .. \SC.. \EN{0011390101}eshhaaM maa.nsaani sa.nskR^itya maanushhaaNaaM yatheshhTataH . \EN{0011390103}bhakshayishhyaava sahitau kuru tuurNaM vacho mama .. \SC.. \EN{0011390111}bhraaturvachanamaaGYaaya tvaramaaNeva raakshasii . \EN{0011390113}jagaama tatra yatra sma paaNDavaa bharata R^ishhabha .. \SC.. \EN{0011390121}dadarsha tatra gatvaa saa paaNDavaan.h pR^ithayaa saha . \EN{0011390123}shayaanaan.h bhiima senaM cha jaagrataM tvaparaajitam.h .. \SC.. \EN{0011390131}dR^ishhTvaiva bhiima senaM saa shaala skandhamivodgatam.h . \EN{0011390133}raakshasii kaamayaamaasa ruupeNaapratimaM bhuvi .. \SC.. \EN{0011390141}ayaM shyaamo mahaa baahuH si.nha skandho mahaa dyutiH . \EN{0011390143}kaMbu griivaH pushhkaraaksho bhartaa yukto bhaven.h mama .. \SC.. \EN{0011390151}naahaM bhraatR^i vacho jaatu kuryaaM kruuropasa.nhitam.h . \hash \EN{0011390153}patisneho.atibalavaan.h na tathaa bhraatR^i sauhR^idam.h .. \SC.. \EN{0011390161}muhuurtamiva tR^iptishcha bhaved.h bhraaturmamaiva cha . \EN{0011390163}hatairetairahatvaa tu modishhye shaashvatiH samaaH .. \SC.. \EN{0011390171}saa kaama ruupiNii ruupaM kR^itvaa maanushhaM uttamam.h . \EN{0011390173}upatasthe mahaa baahuM bhiima senaM shanaiH shanaiH .. \SC.. \EN{0011390181}vilajjamaaneva lataa divyaabharaNa bhuushhitaa . \EN{0011390183}smita puurvamidaM vaakyaM bhiima senamathaabraviit.h .. \SC.. \EN{0011390191}kutastvamasi saMpraaptaH kashchaasi purushha R^ishhabha . \EN{0011390193}kaime sherate cheha purushhaa deva ruupiNaH .. \SC.. \EN{0011390201}keyaM cha bR^ihatii shyaamaa sukumaarii tavaanagha . \EN{0011390203}shete vanamidaM praapya vishvastaa svagR^ihe yathaa .. \SC.. \EN{0011390211}nedaM jaanaati gahanaM vanaM raakshasa sevitam.h . \EN{0011390213}vasati hyatra paapaatmaa hiDiMbo naama raakshasaH .. \SC.. \EN{0011390221}tenaahaM preshhitaa bhraatraa dushhTa bhaavena rakshasaa . \EN{0011390223}bibhakshayishhataa maa.nsaM yusmaakamamaropama .. \SC.. \EN{0011390231}saa.ahaM tvaamabhisaMprekshya deva garbha sama prabham.h . \EN{0011390233}naanyaM bhartaaramichchhaami satyametad.h braviimi te .. \SC.. \EN{0011390241}etad.h viGYaaya dharmaGYa yuktaM mayi samaachara . \EN{0011390243}kaamopahata chittaa.ngiiM bhajamaanaaM bhajasva maam.h .. \SC.. \EN{0011390251}traasye ahaM tvaaM mahaa baaho raakshasaat.h purushhaadakaat.h . \EN{0011390253}vatsyaavo giri durgeshhu bhartaa bhava mamaanagha .. \SC.. \EN{0011390261}antariksha charaa hyasmi kaamato vicharaami cha . \EN{0011390263}atulaamaapnuhi priitiM tatra tatra mayaa saha .. \SC.. \EN{0011390271}maataraM bhraataraM jyeshhThaM kanishhThaan.h aparaan.h imaan.h . {bhm} \EN{0011390273}parityajeta ko nvadya prabhavann.h iva raakshasi .. \SC.. \EN{0011390281}ko hi suptaan.h imaan.h bhraatR^In.h dattvaa raakshasa bhojanam.h . \EN{0011390283}maataraM cha naro gachchhet.h kaamaartaiva mad.h vidhaH .. \SC.. \EN{0011390291}yat.h te priyaM tat.h karishhye sarvaan.h etaan.h prabodhaya . {R^iaaksh} \EN{0011390293}mokshayishhyaami vaH kaamaM raakshasaat.h purushhaadakaat.h .. \SC.. \EN{0011390301}sukha suptaan.h vane bhraatR^In.h maataraM chaiva raakshasi . {bhm} \EN{0011390303}na bhayaad.h bodhayishhyaami bhraatustava duraatmanaH .. \SC.. \EN{0011390311}na hi me raakshasaa bhiiru soDhuM shaktaaH paraakramam.h . \EN{0011390313}na manushhyaa na gandharvaa na yakshaashchaaru lochane .. \SC.. \EN{0011390321}gachchha vaa tishhTha vaa bhadre yad.h vaa.api ichchhasi tat.h kuru . \EN{0011390323}taM vaa preshhaya tanva.ngi bhraataraM purushhaadakam.h .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0011400011}taaM viditvaa chira gataaM hiDiMbo raakshaseshvaraH . {vai} \EN{0011400013}avatiirya drumaat.h tasmaad.h aajagaamaatha paaNDavaan.h .. \SC.. \EN{0011400021}lohitaaksho mahaa baahuruurdhva kesho mahaa balaH . \EN{0011400023}megha sa.nghaata varshhmaa cha tiishhkNa da.nshhTrojjvalaananaH .. \SC.. \EN{0011400031}tamaapatantaM dR^iTvaiva tathaa vikR^ita darshanam.h . \EN{0011400033}hiDiMbovaacha vitrastaa bhiima senamidaM vachaH .. \SC.. \EN{0011400041}aapatatyeshha dushhTaatmaa sa.nkruddhaH purushhaadakaH . \EN{0011400043}tvaamahaM bhraatR^ibhiH saardhaM yad.h braviimi tathaa kuru .. \SC.. \EN{0011400051}ahaM kaama gamaa viira raksho bala samanvitaa . \EN{0011400053}aaruhemaaM mama shroNiiM neshhyaami tvaaM vihaayasaa .. \SC.. \EN{0011400061}prabodhayainaan.h sa.nsuptaan.h maataraM cha paraM tapa . \EN{0011400063}sarvaan.h eva gamishhyaami gR^ihiitvaa vo vihaayasaa .. \SC.. \EN{0011400071}maa bhaistvaM vipula shroNi naishha kashchin.h mayi sthite . {bhm} \EN{0011400073}ahamenaM hanishhyaami prekshantyaaste sumadhyame .. \SC.. \EN{0011400081}naayaM pratibalo bhiiru raakshasaapasado mama . \EN{0011400083}soDhuM yudhi parispandamathavaa sarva raakshasaaH .. \SC.. \EN{0011400091}pashya baahuu suvR^ittau me hasti hasta nibhaavimau . \EN{0011400093}uuruu parigha sa.nkaashau sa.nhataM chaapyuro mama .. \SC.. \EN{0011400101}vikramaM me yathendrasya saa.adya drakshyasi shobhane . \EN{0011400103}maa.avama.nsthaaH pR^ithu shroNi matvaa maamiha maanushham.h .. \SC.. \EN{0011400111}naavamanye nara vyaaghra taamahaM deva ruupiNam.h . {hi} \EN{0011400113}dR^ishhTaapadaanastu mayaa maanushheshhveva raakshasaH .. \SC.. \EN{0011400121}tathaa sa.njalpatastasya bhiima senasya bhaarata . {vai} \EN{0011400123}vaachaH shushraava taaH kruddho raakshasaH purushhaadakaH .. \SC.. \EN{0011400131}avekshamaaNastasyaashcha hiDiMbo maanushhaM vapuH . \EN{0011400133}srag.h daama puurita shikhaM samagrendu nibhaananam.h .. \SC.. \EN{0011400141}subhruu naasaakshi keshaantaM sukumaara nakha tvacham.h . \EN{0011400143}sarvaabharaNa samyuktaM susuukshmaaMbara vaasasam.h .. \SC.. \EN{0011400151}taaM tathaa maanushhaM ruupaM bibhratiiM sumano raham.h . \EN{0011400153}pu.nskaamaaM sha.nkamaanashcha chukrodha purushhaadakaH .. \SC.. \EN{0011400161}sa.nkruddho raakshasastasyaa bhaginyaaH kuru sattama . \EN{0011400163}utphaalya vipule netre tatastaamidamabraviit.h .. \SC.. \EN{0011400171}ko hi me bhoktu kaamasyaa vighnaM charati durmatiH . \EN{0011400173}na bibheshhi hiDiMbe kiM mat.h kopaad.h vipramohitaa .. \SC.. \EN{0011400181}dhik.h tvaamasati pu.nskaame mama vipriya kaariNi . \EN{0011400183}puurveshhaaM raakshasendraaNaaM sarveshhaamayashaskari .. \SC.. \EN{0011400191}yaan.h imaan.h aashritaa.akaarshhiirapriyaM sumahan.h mama . \EN{0011400193}eshha taan.h adya vai sarvaan.h hanishhyaami tvayaa saha .. \SC.. \EN{0011400201}evaM uktvaa hiDiMbaaM sa hiDiMbo lohitekshaNaH . \EN{0011400203}vadhaayaabhipapaatainaaM dantairdantaan.h upaspR^ishan.h .. \SC.. \EN{0011400211}tamaapatantaM saMprekshya bhiimaH praharataaM varaH . \EN{0011400213}bhartsayaamaasa tejasvii tishhTha tishhTheti chaabraviit.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0011410011}bhiimasenastu taM dR^ishhTvaa raakshasaM prahasann.h iva . {vai} \EN{0011410013}bhaginiiM prati sa.nkruddhamidaM vachanamabraviit.h .. \SC.. \EN{0011410021}kiM te hiDiMbaitairvaa sukha suptaiH prabodhitaiH . \hash \EN{0011410023}maamaasaadaya durbuddhe tarasaa tvaM naraashana .. \SC.. \EN{0011410031}mayyeva praharaihi tvaM na striyaM hantumarhasi . \EN{0011410033}visheshhato.anapakR^ite pareNaapakR^ite sati .. \SC.. \EN{0011410041}na hi iyaM svavashaa baalaa kaamayatyadya maamiha . \EN{0011410043}choditaishhaa hyana.ngena shariiraantara chaariNaa . \EN{0011410045}bhaginii tava durbuddhe raakshasaanaaM yasho hara .. \SC.. \EN{0011410051}tvan.h niyogena chaiveyaM ruupaM mama samiikshya cha . \EN{0011410053}kaamayatyadya maaM bhiirurnaishhaa duushhayate kulam.h .. \SC.. \EN{0011410061}ana.ngena kR^ite doshhe nemaaM tvamiha raakshasa . \EN{0011410063}mayi tishhThati dushhTaatman.h na striyaM hantumarhasi .. \SC.. \EN{0011410071}samaagachchha mayaa saardhamekenaiko naraashana . \EN{0011410073}ahameva nayishhyaami tvaamadya yama saadanam.h .. \SC.. \EN{0011410081}adya te tala nishhpishhTaM shiro raakshasa diiryataam.h . \EN{0011410083}kuJNjarasyeva paadena vinishhpishhTaM baliiyasaH .. \SC.. \EN{0011410091}adya gaatraaNi kravyaadaaH shyenaa gomaayavashcha te . \EN{0011410093}karshhantu bhuvi sa.nhR^ishhTaa nihatasya mayaa mR^idhe .. \SC.. \EN{0011410101}kshaNenaadya karishhye ahamidaM vanamakaNTakam.h . \EN{0011410103}purastaad.h duushhitaM nityaM tvayaa bhakshayataa naraan.h .. \SC.. \EN{0011410111}adya tvaaM bhaginii paapa kR^ishhyamaaNaM mayaa bhuvi . \EN{0011410113}drakshatyadri pratiikaashaM si.nheneva mahaa dvipam.h .. \SC.. \EN{0011410121}niraabaadhaastvayi hate mayaa raakshasa paa.nsana . \EN{0011410123}vanametachcharishhyanti purushhaa vana chaariNaH .. \SC.. \EN{0011410131}garjitena vR^ithaa kiM te katthitena cha maanushha . {hi} \EN{0011410133}kR^itvaitat.h karmaNaa sarvaM katthethaa maa chiraM kR^ithaaH .. \SC.. \EN{0011410141}balinaM manyase yachchaatmaanamaparaakramam.h . \hash \EN{0011410143}GYaasyasyadya samaagamya mayaa.a.atmaanaM balaadhikam.h .. \SC.. \EN{0011410151}na taavad.h etaan.h hi.nsishhye svapantvete yathaa sukham.h . \EN{0011410153}eshha tvaameva durbuddhe nihanmyadyaapriyaM vadam.h .. \SC.. \EN{0011410161}piitvaa tavaasR^ig.h gaatrebhyastataH pashchaad.h imaan.h api . \EN{0011410163}hanishhyaami tataH pashchaad.h imaaM vipriya kaariNiim.h .. \SC.. \EN{0011410171}evaM uktvaa tato baahuM pragR^ihyaa purushhaadakaH . {vai} \EN{0011410173}abhyadhaavata sa.nkruddho bhiima senamariM damam.h .. \SC.. \EN{0011410181}tasyaabhipatatastuurNaM bhiimo bhiima paraakramaH . \EN{0011410183}vegena prahR^itaM baahuM nijagraaha hasann.h iva .. \SC.. \EN{0011410191}nigR^ihya taM balaad.h bhiimo visphurantaM chakarshha ha . \EN{0011410193}tasmaad.h deshaad.h dhanuu.nshhyashhTau si.nhaH kshudra mR^igaM yathaa .. \SC.. \EN{0011410201}tataH sa raakshasaH kruddhaH paaNDavena balaadd.h hR^itaH . \EN{0011410203}bhiima senaM samaali.ngya vyanadad.h bhairavaM ravam.h .. \SC.. \EN{0011410211}punarbhiimo balaad.h enaM vichakarshha mahaa balaH . \EN{0011410213}maa shabdaH sukha suptaanaaM bhraatR^INaaM me bhaved.h iti .. \SC.. \EN{0011410221}anyonyaM tau samaasaadya vichakarshhaturojasaa . \EN{0011410223}raakshaso bhiiimasenashcha vikramaM chakratuH param.h .. \SC.. \EN{0011410231}babhaJNjaturmahaa vR^ikshaam.h.N llataashchaakarshhatustataH . \EN{0011410233}mattaaviva suramrabdhau vaaraNau shhashhTi haayanau .. \SC.. \EN{0011410241}tayoH shabdena mahataa vibuddhaaste nara R^ishhabhaaH . \EN{0011410243}saha maatraa tu dadR^ishurhiDiMbaamagrataH sthitaam.h .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0011420011}prabuddhaaste hiDiMbaayaa ruupaM dR^ishhTvaa.atimaanushham.h . {vai} \EN{0011420013}vismitaaH purushhaa vyaaghraa babhuuvuH pR^ithayaa saha .. \SC.. \EN{0011420021}tataH kuntii samiikshyainaaM vismitaa ruupa saMpadaa . \EN{0011420023}uvaacha madhuraM vaakyaM saantva puurvamidaM shanaiH .. \SC.. \EN{0011420031}kasya tvaM sura garbhaabhe kaa chaasi vara varNini . \EN{0011420033}kena kaaryeNa sushroNi kutashchaagamanaM tava .. \SC.. \EN{0011420041}yadi vaa.asya vanasyaasi devataa yadi vaa.apsaraaH . \EN{0011420043}aachakshva mama tat.h sarvaM kimarthaM cheha tishhThasi .. \SC.. \EN{0011420051}yad.h etat.h pashyasi vanaM niila megha nibhaM mahat.h . {hiDiMbaa} \EN{0011420053}nivaaso raakshasasyaitadd.h hiDiMbasya mamaiva cha .. \SC.. \EN{0011420061}tasya maaM raakshasendrasya bhaginiiM viddhi bhaamini . \EN{0011420063}bhraatraa saMpreshhitaamaarye tvaaM saputraaM jighaa.nsataa .. \SC.. \EN{0011420071}kruura buddherahaM tasya vachanaad.h aagateha . \EN{0011420073}adraakshaM hema varNaabhaM tava putraM mahaa ojasam.h .. \SC.. \EN{0011420081}tato.ahaM sarva bhuutaanaaM bhaave vicharataa shubhe . \EN{0011420083}choditaa tava putrasya manmathena vashaanugaa .. \SC.. \EN{0011420091}tato vR^ito mayaa bhartaa tava putro mahaa balaH . \EN{0011420093}apanetuM cha yatito na chaiva shakito mayaa .. \SC.. \EN{0011420101}chiraayamaaNaaM maaM GYaatvaa tataH sa purushhaadakaH . \EN{0011420103}svayamevaagato hantumimaan.h sarvaa.nstavaatmajaan.h .. \SC.. \EN{0011420111}sa tena mama kaantena tava putreNa dhiimataa . \EN{0011420113}balaad.h ito vinishhpishhya vyapakR^ishhTo mahaatmanaa .. \SC.. \EN{0011420121}vikarshhantau mahaa vegau garjamaanau parasparam.h . \EN{0011420123}pashyadhvaM yudhi vikraantaavetau tau nara raakshasau .. \SC.. \EN{0011420131}tasyaa shrutvaiva vachanaM utpapaata yudhishhThiraH . {vai} \EN{0011420133}arjuno nakulashchaiva sahadevashcha viiryavaan.h .. \SC.. \EN{0011420141}tau te dadR^ishuraasaktau vikarshhantau parasparam.h . \EN{0011420143}kaa.nkshamaaNau jayaM chaiva si.nhaaviva raNotkaTau .. \SC.. \EN{0011420151}taavanyonyaM samaashlishhya vikarshhantau parasparam.h . \EN{0011420153}daavaagni dhuuma sadR^ishaM chakratuH paarthivaM rajaH .. \SC.. \EN{0011420161}vasudhaa reNu saMviitau vasudhaa dhara sa.nnibhau . \EN{0011420163}vibhraajetaaM yathaa shailau niihaareNaabhisaMvR^itau .. \SC.. \EN{0011420171}raakshasena tathaa bhiimaM klishyamaanaM niriikshya tu . \EN{0011420173}uvaachedaM vachaH paarthaH prahasan.h shanakairiva .. \SC.. \EN{0011420181}bhiima maa bhairmahaa baaho na tvaaM budhyaamahe vayam.h . \EN{0011420183}sametaM bhiima ruupeNa prasuptaaH shrama karshitaaH .. \SC.. \EN{0011420191}saahaayye asmi sthitaH paartaH yodhayishhyaami raakshasam.h . \EN{0011420193}nakulaH sahadevashcha maataraM gopayishhyati .. \SC.. \EN{0011420201}udaasiino niriikshasva na kaaryaH saMbhramastvayaa . {bhm} \EN{0011420203}na jaatvayaM punarjiiven.h mad.h baahvantaramaagataH .. \SC.. \EN{0011420211}kimanena chiraM bhiima jiivataa paapa rakshasaa . {aarj} \EN{0011420213}gantavyaM na chiraM sthaatumiha shakyamariM dama .. \SC.. \EN{0011420221}puraa samrajyate praachii puraa sa.ndhyaa pravartate . \EN{0011420223}raudre muhuurte rakshaa.nsi prabalaani bhavanti cha .. \SC.. \EN{0011420231}tvarasva bhiima maa kriiDa jahi raksho vibhiishhaNam.h . \EN{0011420233}puraa vikurute maayaaM bhujayoH saaramarpaya .. \SC.. \EN{0011420241}arjunenaivaM uktastu bhiimo bhiimasya rakshasaH . {vai} \EN{0011420243}utkshipyaabhraamayadd.h dehaM tuurNaM guNa shataadhikam.h .. \SC.. \EN{0011420251}vR^ithaa maa.nsairvR^ithaa pushhTo vR^ithaa vR^iddho vR^ithaa matiH . {bhm} \EN{0011420253}vR^ithaa maraNamarhastvaM vR^ithaa.adya na bhavishhyasi .. \SC.. \EN{0011420261}atha vaa manyase bhaaraM tvamimaM raakshasaM yudhi . {aarj} \EN{0011420263}karomi tava saahaayyaM shiighrameva nihanyataam.h .. \SC.. \EN{0011420271}atha vaa.apyahamevainaM hanishhyaami vR^ikodara . \EN{0011420273}kR^ita karmaa parishraantaH saadhu taavad.h upaarama .. \SC.. \EN{0011420281}tasya tad.h vachanaM shrutvaa bhiimaseno.atyamarshhaNaH . {vai} \EN{0011420283}nishhpishhyainaM balaad.h bhuumau pashu maaramamaarayat.h .. \SC.. \EN{0011420291}sa maaryamaaNo bhiimena nanaada vipulaM svanam.h . \EN{0011420293}puuraya.nstad.h vanaM sarvaM jalaardraiva dundubhiH .. \SC.. \EN{0011420301}bhujaabhyaaM yoktrayitvaa taM balavaan.h paaNDu nandanaH . \EN{0011420303}madhye bha.nktvaa sa balavaan.h harshhayaamaasa paaNDavaan.h .. \SC.. \EN{0011420311}hiDiMbaM nihataM dR^ishhTvaa sa.nhR^ishhTaaste tarasvinaH . \EN{0011420313}apuujayan.h nara vyaaghraM bhiima senamariM damam.h .. \SC.. \EN{0011420321}abhipuujya mahaatmaanaM bhiimaM bhiima paraakramam.h . \EN{0011420323}punarevaarjuno vaakyaM uvaachedaM vR^ikodaram.h .. \SC.. \EN{0011420331}naduure nagaraM manye vanaad.h asmaad.h ahaM prabho . \EN{0011420333}shiighraM gachchhaama bhadraM te na no vidyaat.h suyodhanaH .. \SC.. \EN{0011420341}tataH sarve tathetyuktvaa saha maatraa paraM tapaaH . \EN{0011420343}prayayuH purushha vyaaghraa hiDiMbaa chaiva raakshasii .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0011430011}smaranti vairaM rakshaa.nsi maayaamaashritya mohiniim.h . {bhm} \EN{0011430013}hiDiMbe vraja panthaanaM tvaM vai bhraatR^i nishhevitam.h .. \SC.. \EN{0011430021}kruddho.api purushha vyaaghra bhiima maa sma striyaM vadhiiH . {y} \EN{0011430023}shariira guptyaa.abhyadhikaM dharmaM gopaya paaNDava .. \SC.. \EN{0011430031}vadhaabhipraayamaayaantamavadhiistvaM mahaa balam.h . \EN{0011430033}rakshasastasyaa bhaginii kiM naH kruddhaa karishhyati .. \SC.. \EN{0011430041}hiDiMbaa tu tataH kuntiimabhivaadya kR^itaaJNjaliH . {vai} \EN{0011430043}yudhishhThiraM cha kaunteyamidaM vachanamabraviit.h .. \SC.. \EN{0011430051}aarye jaanaasi yad.h duHkhamiha striiNaamana.ngajam.h . \EN{0011430053}tad.h idaM maamanupraaptaM bhiima sena kR^itaM shubhe .. \SC.. \EN{0011430061}soDhuM tat.h paramaM duHkhaM mayaa kaala pratiikshayaa . \EN{0011430063}so.ayamabhyaagataH kaalo bhavitaa me sukhaaya vai .. \SC.. \EN{0011430071}mayaa hyutsR^ijya suhR^idaH svadharmaM svajanaM tathaa . \EN{0011430073}vR^ito.ayaM purushha vyaaghrastava putraH patiH shubhe .. \SC.. \EN{0011430081}vareNaapi tathaa.anena tvayaa chaapi yashasvini . \EN{0011430083}tathaa bruvantii hi tadaa pratyaakhyaataa kriyaaM prati .. \SC.. \EN{0011430091}tvaM maaM muuDheti vaa matvaa bhaktaa vaa.anugateti vaa . \EN{0011430093}bhartraa.anena mahaa bhaage sa.nyojaya sutena te .. \SC.. \EN{0011430101}taM upaadaaya gachchheyaM yatheshhTaM deva ruupiNam.h . \EN{0011430103}punashchaivaagamishhyaami vishraMbhaM kuru me shubhe .. \SC.. \EN{0011430111}ahaM hi manasaa dhyaataa sarvaan.h neshhyaami vaH sadaa . \EN{0011430113}vR^ijine taarayishhyaami durgeshhu cha nara R^ishhabhaan.h .. \SC.. \hash \EN{0011430121}pR^ishhThena vo vahishhyaami shiighraaM gatimabhiipsataH . \EN{0011430123}yuuyaM prasaadaM kuruta bhiima seno bhajeta maam.h .. \SC.. \EN{0011430131}aapadastaraNe praaNaan.h dhaarayed.h yena yena hi . \EN{0011430133}sarvamaadR^itya kartavyaM tad.h dharmamanuvartataa .. \SC.. \EN{0011430141}aapatsu yo dhaarayati dhramaM dharmavid.h uttamaH . \EN{0011430143}vyasanaM hyeva dharmasya dharmiNaamaapad.h uchyate .. \SC.. \EN{0011430151}puNyaM praaNaan.h dhaarayati puNyaM praaNadaM uchyate . \EN{0011430153}yena yenaachared.h dharmaM tasmin.h garhaa na vidyate .. \SC.. \EN{0011430161}evametad.h yathaa.a.attha tvaM hiDiMbe naatra sa.nshayaH . {y} \EN{0011430163}sthaatavyaM tu tvayaa dharme yathaa bruuyaaM sumadhyame .. \SC.. \EN{0011430171}snaataM kR^itaahnikaM bhadre kR^ita kautuka ma.ngalam.h . \EN{0011430173}bhiima senaM bhajethaastvaM praag.h asta gamanaad.h raveH .. \SC.. \EN{0011430181}ahaHsu viharaanena yathaa kaamaM mano javaa . \EN{0011430183}ayaM tvaanayitavyaste bhiima senaH sadaa nishi .. \SC.. \EN{0011430191}tatheti tat.h pratiGYaaya hiDiMbaa raakshasii tadaa . {vai} \EN{0011430193}bhiima senaM upaadaayordhvamaachakrame tataH .. \SC.. \hash \EN{0011430201}shaila shR^i.ngeshhu ramyeshhu devataa.a.ayataneshhu cha . \EN{0011430203}mR^iga pakshi vighushhTeshhu ramaNiiyeshhu sarvadaa .. \SC.. \EN{0011430211}kR^itvaa cha paramaM ruupaM sarvaabharaNa bhuushhitaa . \EN{0011430213}sa.njalpantii sumadhuraM ramayaamaasa paaNDavam.h .. \SC.. \EN{0011430221}tathaiva vana durgeshhu pushhpita druma saanushhu . \EN{0011430223}saraHsu ramaNiiyeshhu padmotpala yuteshhu cha .. \SC.. \EN{0011430231}nadii dviipa pradesheshhu vaiDuurya sikataasu cha . \hash \EN{0011430233}sutiirtha vana toyaasu tathaa giri nadiishhu cha .. \SC.. \EN{0011430241}sagarasya pradesheshhu maNi hema chiteshhu cha . \EN{0011430243}pattaneshhu cha ramyeshhu mahaa shaala vaneshhu cha .. \SC.. \EN{0011430251}devaaraNyeshhu puNyeshhu tathaa parvata saanushhu . \EN{0011430253}guhyakaanaaM nivaaseshhu taapasaayataneshhu cha .. \SC.. \EN{0011430261}sarva R^itu phala pushhpeshhu maanaseshhu saraHsu cha . \hash \EN{0011430263}bibhratii paramaM ruupaM ramayaamaasa paaNDavam.h .. \SC.. \EN{0011430271}ramayantii tathaa bhiimaM tatra tatra manojavaa . \EN{0011430273}prajaGYe raakshasii putraM bhiima senaan.h mahaa balam.h .. \SC.. \EN{0011430281}viruupaakshaM mahaa vaktraM sha.nku karNaM vibhiishhaNam.h . \EN{0011430283}bhiima ruupaM sutaamra oshhThaM tiikshNa da.nshhTraM mahaa balam.h .. \SC..< oshhTham> \EN{0011430291}maheshhvaasaM mahaa viiryaM mahaa sattvaM mahaa bhujam.h . \EN{0011430293}mahaa javaM mahaa kaayaM mahaa maayamariM damam.h .. \SC.. \EN{0011430301}amaanushhaaM maanushhajaM bhiima vegaM mahaa balam.h . \EN{0011430303}yaH pishaachaan.h atiivaanyaan.h babhuuvaati sa maanushhaan.h .. \SC.. \EN{0011430311}baalo.api yauvanaM praapto maanushheshhu vishaaM pate . \EN{0011430313}sarvaastreshhu paraM viiraH prakarshhamagamad.h balii .. \SC.. \EN{0011430321}sadyo hi garbhaM raakshasyo labhante prasavanti cha . \EN{0011430323}kaama ruupa dharaashchaiva bhavanti bahu ruupiNaH .. \SC.. \EN{0011430331}praNamya vikachaH paadaavagR^ihNaat.h sa pitustadaa . \EN{0011430333}maatushcha parameshhvaasastau cha naamaasya chakratuH .. \SC.. \EN{0011430341}ghaTa bhaasotkachaiti maataraM so.abhyabhaashhata . \EN{0011430343}abhavat.h tena naamaasya ghaTotkachaiti sma ha .. \SC.. \hash \EN{0011430351}anuraktashcha taan.h aasiiit.h paaNDavaan.h sa ghaTotkachaH . \EN{0011430353}teshhaaM cha dayito nityamaatma bhuuto babhuuva saH .. \SC.. \EN{0011430361}sa.vaasa samayo jiirNaityabhaashhata taM tataH . \EN{0011430363}hiDiMbaa samayaM kR^itvaa svaaM gatiM pratyapadyata .. \SC.. \EN{0011430371}kR^itya kaalopasthaasye pitR^In.h iti ghaTotkachaH . \EN{0011430373}aamantrya raakshasa shreshhThaH pratasthe chottaraaM disham.h .. \SC.. \hash \EN{0011430381}sa hi sR^ishhTo maghavataa shakti hetormahaatmanaa . \EN{0011430383}karNasyaaprativiiryasya vinaashaaya mahaatmanaH .. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0011440011}te vanena vanaM viiraa ghnanto mR^iga gaNaan.h bahuun.h . {vai} \EN{0011440013}apakramya yayuu raaja.nstvaramaaNaa mahaa rathaaH .. \SC.. \EN{0011440021}matsyaa.nstrigartaan.h paaJNchaalaan.h kiichakaan.h antareNa cha . \EN{0011440023}ramaNiiyaan.h vanoddeshaan.h prekshamaaNaaH saraa.nsi cha .. \SC.. \EN{0011440031}jaTaaH kR^itvaa.a.atmanaH sarve valkalaajina vaasasaH . \EN{0011440033}saha kuntyaa mahaatmaano bibhratastaapasaM vapuH .. \SC.. \EN{0011440041}kvachid.h vahanto jananiiM tvaramaaNaa mahaa rathaaH . \EN{0011440043}kvachichchhandena gachchhantaste jagmuH prasabhaM punaH .. \SC.. \EN{0011440051}braahmaM vedamadhiiyaanaa vedaa.ngaani cha saarvashaH . \EN{0011440053}niiti shaastraM cha dhaarmaGYaa dadR^ishuste pitaamaham.h .. \SC.. \EN{0011440061}te abhivaadya mahaatmaanaM kR^ishhNa dvaipaayanaM tadaa . \EN{0011440063}tasthuH praaJNjalayaH sarve saha maatraa paraM tapaaH .. \SC.. \EN{0011440071}mayedaM manasaa puurvaM viditaM bharata R^ishhabhaaH . {vyaasa} \EN{0011440073}yathaa sthitairadharmeNa dhaartaraashhTrairvivaasitaaH .. \SC.. \EN{0011440081}tad.h viditvaa.asmi saMpraaptashchikiirshhuH paramaM hitam.h . \EN{0011440083}na vishhaado.atra kartavyaH sarvametat.h sukhaaya vaH .. \SC.. \EN{0011440091}samaaste chaiva me sarve yuuyaM chaiva na sa.nshayaH . \EN{0011440093}diinato baalatashchaiva snehaM kurvanti baandhavaaH .. \SC.. \hash \EN{0011440101}tasmaad.h abhyadhikaH sneho yushhmaasu mama saaMpratam.h . \EN{0011440103}sneha puurvaM chikiirshhaami hitaM vastan.h nibodhata .. \SC.. \EN{0011440111}idaM nagaramabhyaashe ramaNiiyaM niraamayam.h . \EN{0011440113}vasateha pratichchhannaa mamaagamana kaa.nkshiNaH .. \SC.. \EN{0011440121}evaM sa taan.h samaashvaasya vyaasaH paarthaan.h ariM damaan.h . {vai} \EN{0011440123}eka chakraamabhigataH kuntiimaashvaasayat.h prabhuH .. \SC.. \EN{0011440131}jiiva putri sutaste ayaM dharma putro yudhishhThiraH . \EN{0011440133}pR^ithivyaaM paarthivaan.h sarvaan.h prashaasishhyati dharma raaT .. \SC.. \EN{0011440141}dharmeNa jitvaa pR^ithiviimakhilaaM dharmavid.h vashii . \EN{0011440143}bhiima senaarjuna balaad.h bhokshyatyayamasa.nshayaH .. \SC.. \EN{0011440151}putraastava cha maadryaashcha sarvaiva mahaa rathaaH . \EN{0011440153}svaraashhTre viharishhyanti sukhaM sumanasastadaa .. \SC.. \EN{0011440161}yakshyanti cha nara vyaaghraa vijitya pR^ithiviimimaam.h . \EN{0011440163}raaja suuyaashva medhaadyaiH kratubhirbhuuri dakshiNaiH .. \SC.. \EN{0011440171}anugR^ihya suhR^id.h vargaM dhanena cha sukhena cha . \EN{0011440173}pitR^i paitaamahaM raajyamiha bhokshyanti te sutaaH .. \SC.. \EN{0011440181}evaM uktvaa niveshyainaan.h braahmaNasya niveshane . \EN{0011440183}abraviit.h paarthiva shreshhThaM R^ishhirdvaipaayanastadaa .. \SC.. \EN{0011440191}iha maaM saMpratiikshadhvamaagamishhyaamyahaM punaH . \EN{0011440193}desha kaalau viditvaiva vetsyadhvaM paramaaM mudam.h .. \SC.. \EN{0011440201}sa taiH praaJNjalibhiH sarvaistathetyukto naraadhipa . \EN{0011440203}jagaama bhagavaan.h vyaaso yathaa kaamaM R^ishhiH prabhuH .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0011450011}eka chakraaM gataaste tu kuntii putraa mahaa rathaaH . {j} \EN{0011450013}ataH paraM dvija shreshhTha kimakurvata paaNDavaaH .. \SC.. \EN{0011450021}eka chakraaM gataaste tu kuntii putraa mahaa rathaaH . {vai} \EN{0011450023}uushhurnaatichiraM kaalaM braahmaNasya niveshane .. \SC.. \EN{0011450031}ramaNiiyaani pashyanto vanaani vividhaani cha . \EN{0011450033}paarthivaan.h api choddeshaan.h saritashcha saraa.nsi cha .. \SC.. \EN{0011450041}cherurbhaikshaM tadaa te tu sarvaiva vishaaM pate . \EN{0011450043}babhuuvurnaagaraaNaaM cha svairguNaiH priya darshanaaH .. \SC.. \EN{0011450051}nivedayanti sma cha te bhaikshaM kuntyaaH sadaa nishi . \hash \EN{0011450053}tayaa vibhaktaan.h bhaagaa.nste bhuJNjate sma pR^ithak.h pR^ithak.h .. \SC.. \EN{0011450061}ardhaM te bhuJNjate viiraaH saha maatraa paraM tapaaH . \EN{0011450063}ardhaM bhaikshasya sarvasya bhiimo bhu.nkte mahaa balaH .. \SC.. \EN{0011450071}tathaa tu teshhaaM vasataaM tatra raajan.h mahaatmanaam.h . \EN{0011450073}atichakraama sumahaan.h kaalo.atha bharata R^ishhabha .. \SC.. \EN{0011450081}tataH kadaachid.h bhaikshaaya gataaste bharata R^ishhabhaaH . \EN{0011450083}sa.ngatyaa bhiima senastu tatraaste pR^ithayaa saha .. \SC.. \EN{0011450091}athaartijaM mahaa shabdaM braahmaNasya niveshane . \EN{0011450093}bhR^ishaM utpatitaM ghoraM kuntii shushraava bhaarata .. \SC.. \EN{0011450101}roruuyamaaNaa.nstaan.h sarvaan.h paridevayatashcha saa . \EN{0011450103}kaaruNyaat.h saadhu bhaavaachcha devii raajan.h na chakshame .. \SC.. \EN{0011450111}mathyamaaneva duHkhena hR^idayena pR^ithaa tataH . \EN{0011450113}uvaacha bhiimaM kalyaaNii kR^ipaa.anvitamidaM vachaH .. \SC.. \EN{0011450121}vasaamaH susukhaM putra braahmaNasya niveshane . \EN{0011450123}aGYaataa dhaartaraashhTraaNaaM satkR^itaa viita manyavaH .. \SC.. \EN{0011450131}saa chintaye sadaa putra braahmaNasyaasya kiM nvaham.h . \EN{0011450133}priyaM kuryaamiti gR^ihe yat.h kuryurushhitaaH sukham.h .. \SC.. \EN{0011450141}etaavaan.h purushhastaata kR^itaM yasmin.h na nashyati . \EN{0011450143}yaavachcha kuryaad.h anyo.asya kuryaad.h abhyadhikaM tataH .. \SC.. \EN{0011450151}tad.h idaM braahmaNasyaasya duHkhamaapatitaM dhruvam.h . \EN{0011450153}tatraasyaa yadi saahaayyaM kuryaama sukR^itaM bhavet.h .. \SC.. \EN{0011450161}GYaayataamasya yad.h duHkhaM yatashchaiva samutthitam.h . {bhm} \EN{0011450163}vidite vyavasishhyaami yadyapi syaat.h sudushhkaram.h .. \SC.. \EN{0011450171}tathaa hi kathayantau tau bhuuyaH shushruvatuH svanam.h . {vai} \EN{0011450173}aartijaM tasya viprasya sabhaaryasya vishaaM pate .. \SC.. \EN{0011450181}antaH puraM tatastasya braahmaNasya mahaatmanaH . \EN{0011450183}vivesha kuntii tvaritaa baddha vatseva saurabhii .. \SC.. \EN{0011450191}tatastaM braahmaNaM tatra bhaaryayaa cha sutena cha . \EN{0011450193}duhitraa chaiva sahitaM dadarsha vikR^itaananam.h .. \SC.. \EN{0011450201}dhig.h idaM jiivitaM loke anala saaramanarthakam.h . \hash {br} \EN{0011450203}duHkha muulaM paraadhiinaM bhR^ishamapriya bhaagi cha .. \SC.. \EN{0011450211}jiivite paramaM duHkhaM jiivite paramo jvaraH . \EN{0011450213}jiivite vartamaanasya dvandvaanaamaagamo dhruvaH .. \SC.. \EN{0011450221}ekaatmaa.api hi dharmaarthau kaamaM cha na nishhevate . \EN{0011450223}etaishcha viprayogo.api duHkhaM paramakaM matam.h .. \SC.. \EN{0011450231}aahuH kechit.h paraM mokshaM sa cha naasti katha.nchana . \EN{0011450233}artha praaptau cha narakaH kR^itsnaivopapadyate .. \SC.. \EN{0011450241}arthepsutaa paraM duHkhamartha praaptau tato.adhikam.h . \EN{0011450243}jaata snehasya chaartheshhu viprayoge mahattaram.h .. \SC.. \EN{0011450251}na hi yogaM prapashyaami yena muchyeyamaapadaH . \hash \EN{0011450253}putra daareNa vaa saardhaM praadraveyaamanaamayam.h .. \SC.. \EN{0011450261}yatitaM vai mayaa puurvaM yathaa tvaM vettha braahmaNi . \EN{0011450263}yataH kshemaM tato gantuM tvayaa tu mama na shrutam.h .. \SC.. \EN{0011450271}iha jaataa vivR^iddhaa.asmi pitaa cheha mameti cha . \EN{0011450273}uktavatyasi durmedhe yaachyamaanaa mayaa.asakR^it.h .. \SC.. \EN{0011450281}svargato hi pitaa vR^iddhastathaa maataa chiraM tava . \EN{0011450283}baandhavaa bhuuta puurvaashcha tatra vaase tu kaa ratiH .. \SC.. \EN{0011450291}so.ayaM te bandhu kaamaayaa.ashR^iNvantyaaH vacho mama . \EN{0011450293}bandhu praNaashaH saMpraapto bhR^ishaM duHkha karo mama .. \SC.. \EN{0011450301}athavaa mad.h vinaasho.ayaM na hi shakshyaami ka.nchana . \EN{0011450303}parityaktumahaM bandhuM svayaM jiivan.h nR^isha.nsavat.h .. \SC.. \EN{0011450311}sahadharma chariiM daantaaM nityaM maatR^i samaaM mama . \EN{0011450313}sakhaayaM vihitaaM devairnityaM paramikaaM gatim.h .. \SC.. \EN{0011450321}maatraa pitraa cha vihitaaM sadaa gaarhasthya bhaaginiim.h . \EN{0011450323}varayitvaa yathaa nyaayaM mantravat.h pariNiiya cha .. \SC.. \EN{0011450331}kuliinaaM shiila saMpannaamapatya jananiiM mama . \EN{0011450333}tvaamahaM jiivitasyaarthe saadhviimanapakaariNiim.h . \EN{0011450335}parityaktuM na shakshyaami bhaaryaaM nityamanuvrataam.h .. \SC.. \EN{0011450341}kutaiva parityaktuM sutaaM shakshyaamyahaM svaham.h . \EN{0011450343}baalaamapraapta vayasamajaata vyaJNjanaakR^itim.h .. \SC.. \EN{0011450351}bharturarthaaya nikshiptaaM nyaasaM dhaatraa mahaatmanaa . \EN{0011450353}yasyaaM dauhitrajaam.h.N llokaan.h aasha.nse pitR^ibhiH saha . \EN{0011450355}svayaM utpaadya taaM baalaaM kathaM utsrashhTuM utsahe .. \SC.. \EN{0011450361}manyante kechid.h adhikaM snehaM putre piturnaraaH . \EN{0011450363}kanyaayaaM naiva tu punarmama tulyaavubhau matau .. \SC.. \EN{0011450371}yasmim.h.N llokaaH prasuutishcha sthitaa nityamatho sukham.h . \EN{0011450373}apaapaaM taamahaM baalaaM kathaM utsrashhTuM utsahe .. \SC.. \EN{0011450381}aatmaanamapi chotsR^ijya tapsye preta vashaM gataH . \EN{0011450383}tyaktaa hyete mayaa vyaktaM neha shakshyanti jiivitum.h .. \SC.. \EN{0011450391}eshhaaM chaanyatama tyaago nR^isha.nso garhito budhaiH . \EN{0011450393}aatma tyaage kR^ite cheme marishhyanti mayaa vinaa .. \SC.. \EN{0011450401}sa kR^ichchhraamahamaapanno na shaktastartumaapadam.h . \EN{0011450403}aho dhik.h kaaM gatiM tvadya gamishhyaami sabaandhavaH . \EN{0011450405}sarvaiH saha mR^itaM shreyo na tu me jiivituM kshamam.h .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0011460011}na sa.ntaapastvayaa kaaryaH praakR^iteneva karhichit.h . {braahmaNii} \EN{0011460013}na hi sa.ntaapa kaalo.ayaM vaidyasya tava vidyate .. \SC.. \EN{0011460021}avashyaM nidhanaM sarvairgantavyamiha maanavaiH . \EN{0011460023}avashya bhaavinyarthe vai sa.ntaapo neha vidyate .. \SC.. \EN{0011460031}bhaaryaa putro.atha duhitaa sarvamaatmaarthamishhyate . \EN{0011460033}vyathaaM jahi subuddhyaa tvaM svayaM yaasyaami tatra vai .. \SC.. \EN{0011460041}etadd.h hi paramaM naaryaaH kaaryaM loke sanaatanam.h . \EN{0011460043}praaNaan.h api parityajya yad.h bhartR^i hitamaacharet.h .. \SC.. \EN{0011460051}tachcha tatra kR^itaM karma tavaapi iha sukhaavaham.h . \EN{0011460053}bhavatyamutra chaakshayyaM loke asmi.nshcha yashaskaram.h .. \SC.. \EN{0011460061}eshha chaiva gururdharmo yaM pravakshaamyahaM tava . \EN{0011460063}arthashcha tava dharmashcha bhuuyaan.h atra pradR^ishyate .. \SC.. \EN{0011460071}yad.h arthamishhyate bhaaryaa praaptaH so.arthastvayaa mayi . \EN{0011460073}kanyaa chaiva kumaarashcha kR^itaa.ahamanR^iNaa tvayaa .. \SC.. \EN{0011460081}samarthaH poshhaNe chaasi sutayo rakshaNe tathaa . \EN{0011460083}na tvahaM sutayoH shaktaa tathaa rakshaNa poshhaNe .. \SC.. \EN{0011460091}mama hi tvad.h vihiinaayaaH sarva kaamaa naapadaH . \EN{0011460093}kathaM syaataaM sutau baalau bhaveyaM cha kathaM tvaham.h .. \SC.. \EN{0011460101}kathaM hi vidhavaa naathaa baala putraa vinaa tvayaa . \EN{0011460103}mithunaM jiivayishhyaami sthitaa saadhu gate pathi .. \SC.. \EN{0011460111}ahaM kR^itaavaliptaishcha praarthyamaanaamimaaM sutaam.h . \EN{0011460113}ayuktaistava saMbandhe kathaM shakshyaami rakshitum.h .. \SC.. \EN{0011460121}utsR^ishhTamaamishhaM bhuumau praarthayanti yathaa khagaaH . \EN{0011460123}praarthayanti janaaH sarve viira hiinaaM tathaa striyam.h .. \SC.. \EN{0011460131}saa.ahaM vichaalyamaanaa vai praarthyamaanaa duraatmabhiH . \EN{0011460133}sthaatuM pathi na shakshyaami sajjaneshhTe dvijottama .. \SC.. \EN{0011460141}kathaM tava kulasyaikaamimaaM baalaamasa.nskR^itaam.h . \EN{0011460143}pitR^i paitaamahe maarge niyoktumahaM utsahe .. \SC.. \EN{0011460151}kathaM shakshyaami baale asmin.h guNaan.h aadhaatumiipshhitaan.h . \EN{0011460153}anaathe sarvato lupte yathaa tvaM dharma darshivaan.h .. \SC.. \EN{0011460161}imaamapi cha te baalaamanaathaaM paribhuuya maam.h . \EN{0011460163}anarhaaH praarthayishhyanti shuudraa veda shrutiM yathaa .. \SC.. \EN{0011460171}taaM ched.h ahaM na ditseyaM tvad.h guNairupabR^i.nhitaam.h . \EN{0011460173}pramathyainaaM hareyuste havirdhvaa.nkshevaadhvaraat.h .. \SC.. \EN{0011460181}saMprekshamaaNaa putraM te naanuruupamivaatmanaH . \EN{0011460183}anarha vashamaapannaamimaaM chaapi sutaaM tava .. \SC.. \EN{0011460191}avaGYaataa cha lokasya tathaa.a.atmaanamajaanatii . \EN{0011460193}avaliptairnarairbrahman.h marishhyaami na sa.nshayaH .. \SC.. \EN{0011460201}tau vihiinau mayaa baalau tvayaa chaiva mamaatmajau . \EN{0011460203}vinashyetaaM na sa.ndeho matsyaaviva jala kshaye .. \SC.. \EN{0011460211}tritayaM sarvathaa.apyevaM vinashishhyatyasa.nshayam.h . \EN{0011460213}tvayaa vihiinaM tasmaat.h tvaM maaM parityaktumarhasi .. \SC.. \EN{0011460221}vyushhTireshhaa paraa striiNaaM puurvaM bhartuH paraa gatiH . \EN{0011460223}na tu braahmaNa putraaNaaM vishhaye parivartitum.h .. \SC.. \EN{0011460231}parityaktaH sutashchaayaM duhiteyaM tathaa mayaa . \EN{0011460233}bandhavaashcha parityaktaastvad.h arthaM jiivitaM cha me .. \SC.. \EN{0011460241}yaGYaistapobhirniyamairdaanaishcha vividhaistathaa . \EN{0011460243}vishishhyate striyaa bharturnityaM priya hite sthitiH .. \SC.. \EN{0011460251}tad.h idaM yachchikiirshhaami dharmyaM parama sammatam.h . \EN{0011460253}ishhTaM chaiva hitaM chaiva tava chaiva kulasya cha .. \SC.. \EN{0011460261}ishhTaani chaapyapatyaani dravyaaNi suhR^idaH priyaaH . \EN{0011460263}aapad.h dharma vimokshaaya bhaaryaa chaapi sataaM matam.h .. \SC.. \EN{0011460271}ekato vaa kulaM kR^itsnamaatmaa vaa kula vardhana . \EN{0011460273}na samaM sarvameveti budhaanaameshha nishchayaH .. \SC.. \EN{0011460281}sa kurushhva mayaa kaaryaM taarayaatmaanamaatmanaa . \EN{0011460283}anujaaniihi maamaarya sutau me pariraksha cha .. \SC.. \EN{0011460291}avadhyaaH striyaityaahurdharmaGYaa dharma nishchaye . \EN{0011460293}dharmaGYaan.h raakshasaan.h aahurna hanyaat.h sa cha maamapi .. \SC.. \hash \EN{0011460301}niHsa.nshayo vadhaH pu.nsaaM striiNaaM sa.nshayito vadhaH . \EN{0011460303}ato maameva dharmaGYa prasthaapayitumarhasi .. \SC.. \hash \EN{0011460311}bhuktaM priyaaNyavaaptaani dharmashcha charito mayaa . \EN{0011460313}tvat.h prasuutiH priyaa praaptaa na maaM tapsyatyajiivitam.h .. \SC.. \EN{0011460321}jaata putraa cha vR^iddhaa cha priya kaamaa cha te sadaa . \EN{0011460323}samiikshyaitad.h ahaM sarvaM vyavasaayaM karomyataH .. \SC.. \EN{0011460331}utsR^ijyaapi cha maamaarya vetsyasyanyaamapi striyam.h . \EN{0011460333}tataH pratishhThito dharmo bhavishhyati punastava .. \SC.. \EN{0011460341}na chaapyadharmaH kalyaaNa bahu patniikataa nR^iNaam.h . \EN{0011460343}striiNaamadharmaH sumahaan.h bhartuH puurvasya la.nghane .. \SC.. \EN{0011460351}etat.h sarvaM samiikshya tvamaatma tyaagaM cha garhitam.h . \EN{0011460353}aatmaanaM taaraya mayaa kulaM chemau cha daarakau .. \SC.. \EN{0011460361}evaM uktastayaa bhartaa taaM samaali.ngya bhaarata . {vai} \EN{0011460363}mumocha baashhpaM shanakaiH sabhaaryo bhR^isha duHkhitaH .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0011470011}tayorduHkhitayorvaakyamatimaatraM nishamya tat.h . {vai} \EN{0011470013}bhR^ishaM duHkha pariitaa.ngii kanyaa taavabhyabhaashhata .. \SC.. \EN{0011470021}kimidaM bhR^isha duHkhaartau roraviitho . anaathavat.h . \hash \EN{0011470023}mamaapi shruuyataaM ki.nchit.h shrutvaa cha kriyataaM kshamam.h .. \SC.. \EN{0011470031}dharmato.ahaM parityaajyaa yuvayornaatra sa.nshayaH . \EN{0011470033}tyaktavyaaM maaM parityajya traataM sarvaM mayaikayaa .. \SC.. \EN{0011470041}ityarthamishhyate apatyaM taarayishhyati maamiti . \EN{0011470043}tasminn.h upasthite kaale tarataM plavavan.h mayaa .. \SC.. \EN{0011470051}iha vaa taarayed.h durgaad.h uta vaa pretya taarayet.h . \EN{0011470053}sarvathaa taarayet.h putraH putraityuchyate budhaiH .. \SC.. \EN{0011470061}aakaa.nkshante cha dauhitraan.h api nityaM pitaamahaaH . \EN{0011470063}taan.h svayaM vai paritraasye rakshantii jiivitaM pituH .. \SC.. \EN{0011470071}bhraataa cha mama baalo.ayaM gate lokamamuM tvayi . \EN{0011470073}achireNaiva kaalena vinashyeta na sa.nshayaH .. \SC.. \EN{0011470081}taate api hi gate svarge vinashhTe cha mamaanuje . \EN{0011470083}piNDaH pitR^INaaM vyuchchhidyet.h tat.h teshhaamapriyaM bhavet.h .. \SC.. \EN{0011470091}pitraa tyaktaa tathaa maatraa bhraatraa chaahamasa.nshayam.h . \EN{0011470093}duHkhaad.h duHkhataraM praapya mriyeyamatathochitaa .. \SC.. \EN{0011470101}tvayi tvaroge nirmukte maataa bhraataa cha me shishuH . \EN{0011470103}sa.ntaanashchaiva piNDashcha pratishhThaasyatyasa.nshayam.h .. \SC.. \EN{0011470111}aatmaa putraH sakhaa bhaaryaa kR^ichchhraM tu duhitaa kila . \EN{0011470113}sa kR^ichchhraan.h mochayaatmaanaM maaM cha dharmeNa yojaya .. \SC.. \EN{0011470121}anaathaa kR^ipaNaa baalaa yatra kvachana gaaminii . \EN{0011470123}bhavishhyaami tvayaa taata vihiinaa kR^ipaNaa bata .. \SC.. \EN{0011470131}athavaa.ahaM karishhyaami kulasyaasya vimokshaNam.h . \EN{0011470133}phala sa.nsthaa bhavishhyaami kR^itvaa karma sudushhkaram.h .. \SC.. \EN{0011470141}athavaa yaasyase tatra tyaktvaa maaM dvija sattama . \EN{0011470143}piiDitaa.ahaM bhavishhyaami tad.h avekshasva maamapi .. \SC.. \EN{0011470151}tad.h asmad.h arthaM dharmaarthaM prasavaarthaM cha sattama . \EN{0011470153}aatmaanaM parirakshasva tyaktavyaaM maaM cha sa.ntyaja .. \SC.. \EN{0011470161}avashya karaNiiye arthe maaM tvaaM kaalo.atyagaad.h ayam.h . \EN{0011470163}tvayaa dattena toyena bhavishhyanti hitaM cha me .. \SC.. \EN{0011470171}kiM nvataH paramaM duHkhaM yad.h vayaM svargate tvayi . \EN{0011470173}yaachamaanaaH paraad.h annaM paridhaavemahi shvavat.h .. \SC.. \EN{0011470181}tvayi tvaroge nirmukte kleshaad.h asmaat.h sabaandhave . \hash \EN{0011470183}amR^ite vasatii loke bhavishhyaami sukhaanvitaa .. \SC.. \EN{0011470191}evaM bahu vidhaM tasyaa nishamya paridevitam.h . \EN{0011470193}pitaa maataa cha saa chaiva kanyaa prarurudustrayaH .. \SC.. \EN{0011470201}tataH praruditaan.h sarvaan.h nishamyaatha sutastayoH . \EN{0011470203}utphulla nayano baalaH kalamavyaktamabraviit.h .. \SC.. \EN{0011470211}maa rodiistaata maa maatarmaa svasastvamiti bruvan.h . \EN{0011470213}prahasann.h iva sarvaa.nstaan.h ekaikaM so.apasarpati .. \SC.. \EN{0011470221}tataH sa tR^iNamaadaaya prahR^ishhTaH punarabraviit.h . \EN{0011470223}anena taM hanishhyaami raakshasaM purushhaadakam.h .. \SC.. \EN{0011470231}tathaa.api teshhaaM duHkhena pariitaanaaM nishamya tat.h . \EN{0011470233}baalasya vaakyamavyaktaM harshhaH samabhavan.h mahaan.h .. \SC.. \EN{0011470241}ayaM kaalaiti GYaatvaa kuntii samupasR^itya taan.h . \EN{0011470243}gataasuun.h amR^iteneva jiivayantii idamabraviit.h .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0011480011}kuto muulamidaM duHkhaM GYaatumichchhaami tattvataH . {kuntii} \EN{0011480013}viditvaa.apakarshheyaM shakyaM ched.h apakarshhitum.h .. \SC..<*apakarshheyam> \hash \EN{0011480021}upapannaM sataametad.h yad.h braviishhi tapo dhane . {braahmaNa} \EN{0011480023}na tu duHkhamidaM shakyaM maanushheNa vyapohitum.h .. \SC.. \EN{0011480031}samiipe nagarasyaasya bako vasati raakshasaH . \EN{0011480033}iisho jana padasyaasya purasya cha mahaa balaH .. \SC.. \EN{0011480041}pushhTo maanushha maa.nsena durbuddhiH purushhaadakaH . \EN{0011480043}rakshatyasura raaN nityamimaM jana padaM balii .. \SC.. \EN{0011480051}nagaraM chaiva deshaM cha raksho bala samanvitaH . \EN{0011480053}tat.h kR^ite para chakraachcha bhuutebhyashcha na no bhayam.h .. \SC.. \EN{0011480061}vetanaM tasya vihitaM shaali vaahasya bhojanam.h . \EN{0011480063}mahishhau purushhashchaiko yastad.h aadaaya gachchhati .. \SC.. \EN{0011480071}ekaikashchaiva purushhastat.h prayachchhati bhojanam.h . \EN{0011480073}sa vaaro bahubhirvarshhairbhavatyasutaro naraiH .. \SC.. \EN{0011480081}tad.h vimokshaaya ye chaapi yatante purushhaaH kvachit.h . \EN{0011480083}saputra daaraa.nstaan.h hatvaa tad.h raksho bhakshayatyuta .. \SC.. \EN{0011480091}vetrakiiya gR^ihe raajaa naayaM nayamihaasthitaH . \EN{0011480093}anaamayaM janasyaasya yena syaad.h adya shaashvatam.h .. \SC.. \EN{0011480101}etad.h arhaa vayaM nuunaM vasaamo durbalasya ye . \EN{0011480103}vishhaye nityaM udvignaaH kuraajaanaM upaashritaaH .. \SC.. \EN{0011480111}braahmaNaaH kasya vaktavyaaH kasya vaa chhanda chaariNaH . \EN{0011480113}guNairete hi vaasyante kaamagaaH pakshiNo yathaa .. \SC.. \EN{0011480121}raajaanaM prathamaM vindet.h tato bhaaryaaM tato dhanam.h . \EN{0011480123}trayasya sa.nchaye chaasya GYaatiin.h putraa.nshcha dhaarayet.h .. \SC.. \EN{0011480131}vipariitaM mayaa chedaM trayaM sarvaM upaarjitam.h . \EN{0011480133}taimaamaapadaM praapya bhR^ishaM tapsyaamahe vayam.h .. \SC.. \EN{0011480141}so.ayamasmaan.h anupraapto vaaraH kula vinaashanaH . \EN{0011480143}bhojanaM purushhashchaikaH pradeyaM vetanaM mayaa .. \SC.. \EN{0011480151}na cha me vidyate vittaM sa.nkretuM purushhaM kvachit.h . \EN{0011480153}suhR^ijjanaM pradaatuM cha na shakshyaami katha.nchana . \EN{0011480155}gatiM chaapi na pashyaami tasmaan.h mokshaaya rakshasaH .. \SC.. \EN{0011480161}so.ahaM duHkhaarNave magno mahatyasutare bhR^isham.h . \EN{0011480163}sahaivaitairgamishhyaami baandhavairadya raakshasam.h . \EN{0011480165}tato naH sahitan.h kshudraH sarvaan.h evopabhokshyati .. \SC.. (iti)\medskip\hrule\medskip %16 \hash \EN{0011490011}na vishhaadastvayaa kaaryo bhayaad.h asmaat.h katha.nchana . {kuntii} \EN{0011490013}upaayaH paridR^ishhTo.atra tasmaan.h mokshaaya rakshasaH .. \SC.. \EN{0011490021}ekastava suto baalaH kanyaa chaikaa tapasvinii . \EN{0011490023}na te tayostathaa patnyaa gamanaM tatra rochaye .. \SC.. \EN{0011490031}mama paJNcha sutaa brahma.nsteshhaameko gamishhyati . \EN{0011490033}tvad.h arthaM balimaadaaya tasya paapasya rakshasaH .. \SC.. \EN{0011490041}naahametat.h karishhyaami jiivitaarthii katha.nchana . {braahmaNa} \EN{0011490043}braahmaNasyaatitheshchaiva svaarthe praaNairviyojanam.h .. \SC.. \EN{0011490051}na tvetad.h akuliinaasu naadharmishhThaasu vidyate . \EN{0011490053}yad.h braahmaNaarthe visR^ijed.h aatmaanamapi chaatmajam.h .. \SC.. \EN{0011490061}aatmanastu mayaa shreyo boddhavyamiti rochaye . \EN{0011490063}brahma vadhyaa.a.atma vadhyaa vaa shreyaatma vadho mama .. \SC..<*aatma vadho> \EN{0011490071}brahmavadhyaa paraM paapaM nishhkR^itirnaatra vidyate . \EN{0011490073}abuddhipuurvaM kR^itvaa.api shreyaatmavadho mama .. \SC.. \hash \EN{0011490081}na tvahaM vadhamaakaa.nkshe svayamevaatmanaH shubhe . \EN{0011490083}paraiH kR^ite vadhe paapaM na ki.nchin.h mayi vidyate .. \SC.. \EN{0011490091}abhisa.ndhikR^ite tasmin.h braahmaNasya vadhe mayaa . \EN{0011490093}nishhkR^itiM na prapashyaami nR^isha.nsaM kshudrameva cha .. \SC.. \EN{0011490101}aagatasya gR^ihe tyaagastathaiva sharaNaarthinaH . \EN{0011490103}yaachamaanasya cha vadho nR^isha.nsaM paramaM matam.h .. \SC.. \EN{0011490111}kuryaan.h na ninditaM karma na nR^isha.nsaM kadaachana . \EN{0011490113}iti puurve mahaatmaanaapad.h dharmavido viduH .. \SC.. \hash \EN{0011490121}shreyaa.nstu sahadaarasya vinaasho.adya mama svayam.h . \EN{0011490123}braahmaNasya vadhaM naahamanuma.nsye katha.nchana .. \SC.. \EN{0011490131}mamaapyeshhaa matirbrahman.h vipraa rakshyeti sthiraa . {kuntii} \EN{0011490133}na chaapyanishhTaH putro me yadi putra shataM bhavet.h .. \SC.. \EN{0011490141}na chaasau raakshasaH shakto mama putra vinaashane . \EN{0011490143}viiryavaan.h mantra siddhashcha tejasvii cha suto mama .. \SC.. \EN{0011490151}raakshasaaya cha tat.h sarvaM praapayishhyati bhojanam.h . \EN{0011490153}mokshayishhyati chaatmaanamiti me nishchitaa matiH .. \SC.. \EN{0011490161}samaagataashcha viireNa dR^ishhTa puurvaashcha raakshasaaH . \EN{0011490163}balavanto mahaa kaayaa nihataashchaapyanekashaH .. \SC.. \EN{0011490171}na tvidaM keshhuchid.h brahman.h vyaahartavyaM katha.nchana . \EN{0011490173}vidyaa.arthino hi me putraan.h viprakuryuH kutuuhalaat.h .. \SC.. \EN{0011490181}guruNaa chaananuGYaato graahayed.h yaM suto mama . \EN{0011490183}na sa kuryaat.h tayaa kaaryaM vidyayeti sataaM matam.h .. \SC.. \EN{0011490191}evaM uktastu pR^ithayaa sa vipro bhaaryayaa saha . {vai} \EN{0011490193}hR^ishhTaH saMpuujayaamaasa tad.h vaakyamamR^itopamam.h .. \SC.. \EN{0011490201}tataH kuntii cha viprashcha sahitaavanilaatmajam.h . \EN{0011490203}tamabruutaaM kurushhveti sa tathetyabraviichcha tau .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0011500011}karishhyaiti bhiimena pratiGYaate tu bhaarata . {vai} \EN{0011500013}aajagmuste tataH sarve bhaikshamaadaaya paaNDavaaH .. \SC.. \EN{0011500021}aakaareNaiva taM GYaatvaa paaNDu putro yudhishhThiraH . \EN{0011500023}rahaH samupavishyaikastataH paprachchha maataram.h .. \SC.. \EN{0011500031}kiM chikiirshhatyayaM karma bhiimo bhiima paraakramaH . \EN{0011500033}bhavatyanumate kachchid.h ayaM kartumihechchhati .. \SC.. \EN{0011500041}mamaiva vachanaad.h eshha karishhyati paraM tapaH . {ku} \EN{0011500043}braahmaNaarthe mahat.h kR^ityaM moshhkaaya nagarasya cha .. \SC.. \EN{0011500051}kimidaM saahasaM tiikshNaM bhavatyaa dushhkR^itaM kR^itam.h . {y} \EN{0011500053}parityaagaM hi putrasya na prasha.nsanti saadhavaH .. \SC.. \EN{0011500061}kathaM para sutasyaarthe sva sutaM tyaktumichchhasi . \EN{0011500063}loka vR^itti viruddhaM vai putra tyaagaat.h kR^itaM tvayaa .. \SC.. \EN{0011500071}yasya baahuu samaashritya sukhaM sarve svapaamahe . \EN{0011500073}raajyaM chaapahR^itaM kshudrairaajihiirshhaamahe punaH .. \SC.. \EN{0011500081}yasya duryodhano viiryaM chintayann.h amita ojasaH . \EN{0011500083}na shete vasatiiH sarvaa duHkhaat.h shakuninaa saha .. \SC.. \EN{0011500091}yasya viirasya viiryeNa muktaa jatu gR^ihaad.h vayam.h . \EN{0011500093}anyebhyashchaiva paapebhyo nihatashcha purochanaH .. \SC.. \EN{0011500101}yasya viiryaM samaashritya vasu puurNaaM vasuM dharaam.h . \EN{0011500103}imaaM manyaamahe praaptaaM nihatya dhR^itaraashhTrajaan.h .. \SC.. \EN{0011500111}tasya vyavasitastyaago buddhimaasthaaya kaaM tvayaa . \EN{0011500113}kachchin.h na duHkhairbuddhiste viplutaa gata chetasaH .. \SC.. \hash \EN{0011500121}yudhishhThira na sa.ntaapaH kaaryaH prati vR^ikodaram.h . {ku} \EN{0011500123}na chaayaM buddhi daurbalyaad.h vyavasaayaH kR^ito mayaa .. \SC.. \EN{0011500131}iha viprasya bhavane vayaM putra sukhoshhitaaH . \EN{0011500133}tasya pratikriyaa taata mayeyaM prasamiikshitaa . \EN{0011500135}etaavaan.h eva purushhaH kR^itaM yasmin.h na nashyati .. \SC.. \EN{0011500141}dR^ishhTvaa bhiishhmasya vikraantaM tadaa jatu gR^ihe mahat.h . \EN{0011500143}hiDiMbasya vadhaachchaiva vishvaaso me vR^ikodare .. \SC.. \EN{0011500151}baahvorbalaM hi bhiimasya naagaayuta samaM mahat.h . \EN{0011500153}yena yuuyaM gaja prakhyaa nirvyuuDhaa vaaraNaavataat.h .. \SC.. \EN{0011500161}vR^ikodara balo naanyo na bhuuto na bhavishhyati .<*naanyo> \EN{0011500163}yo.abhyudiiyaad.h yudhi shreshhThamapi vajra dharaM svayam.h .. \SC.. \EN{0011500171}jaata maatraH puraa chaishha mamaa.nkaat.h patito girau . \EN{0011500173}shariira gauravaat.h tasya shilaa gaatrairvichuurNitaa .. \SC.. \EN{0011500181}tad.h ahaM praGYayaa smR^itvaa balaM bhiimasya paaNDava . \EN{0011500183}pratiikaaraM cha viprasya tataH kR^itavatii matim.h .. \SC.. \EN{0011500191}nedaM lobhaan.h na chaaGYaanaan.h na cha mohaad.h vinishchitam.h . \hash \EN{0011500193}buddhi puurvaM tu dharmasya vyavasaayaH kR^ito mayaa .. \SC.. \EN{0011500201}arthau dvaavapi nishhpannau yudhishhThira bhavishhyataH . \EN{0011500203}pratiikaarashcha vaasasya dharmashcha charito mahaan.h .. \SC.. \EN{0011500211}yo braahmaNasya saahaayyaM kuryaad.h artheshhu karhichit.h . \EN{0011500213}kshatriyaH sa shubhaam.h.N llokaan.h praapnuyaad.h iti me shrutam.h .. \SC.. \EN{0011500221}kshatriyaH kshatriyasyaiva kurvaaNo vadha mokshaNam.h . \EN{0011500223}vipulaaM kiirtimaapnoti loke asmi.nshcha paratra cha .. \SC.. \EN{0011500231}vaishyasyaiva tu saahaayyaM kurvaaNaH kshatriyo yudhi . \EN{0011500233}sa sarveshhvapi lokeshhu prajaa raJNjayate dhruvam.h .. \SC.. \EN{0011500241}shuudraM tu mokshayan.h raajaa sharaNaarthinamaagatam.h . \EN{0011500243}praapnoti iha kule janma sadravye raaja satkR^ite .. \SC.. \EN{0011500251}evaM sa bhavagaan.h vyaasaH puraa kaurava nandana . \EN{0011500253}provaacha sutaraaM praaGYastasmaad.h etachchikiirshhitam.h .. \SC.. \EN{0011500261}upapannamidaM maatastvayaa yad.h buddhi puurvakam.h . {y} \EN{0011500263}aartasya braahmaNasyaivamanukroshaad.h idaM kR^itam.h . \EN{0011500265}dhruvameshhyati bhiimo.ayaM nihatya purushhaadakam.h .. \SC.. \EN{0011500271}yathaa tvidaM na vindeyurnaraa nagara vaasinaH . \EN{0011500273}tathaa.ayaM braahmaNo vaachyaH parigraahyashcha yatnataH .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0011510011}tato raatryaaM vyatiitaayaamannamaadaaya paaNDavaH . {vai} \EN{0011510013}bhiima seno yayau tatra yatraasau purushhaadakaH .. \SC.. \EN{0011510021}aasaadya tu vanaM tasya rakshasaH paaNDavo balii . \EN{0011510023}aajuhaava tato naamnaa tad.h annaM upayojayan.h .. \SC.. \EN{0011510031}tataH sa raakshasaH shrutvaa bhiima senasya tad.h vachaH . \EN{0011510033}aajagaama susa.nkruddho yatra bhiimo vyavasthitaH .. \SC.. \EN{0011510041}mahaa kaayo mahaa vego daarayann.h iva mediniim.h . \EN{0011510043}trishikhaaM bhR^ikuTiM kR^itvaa sa.ndashya dashanachchhadam.h .. \SC.. \EN{0011510051}bhuJNjaanamannaM taM dR^ishhTvaa bhiima senaM sa raakshasaH . \EN{0011510053}vivR^itya nayane kruddhaidaM vachanamabraviit.h .. \SC.. \EN{0011510061}ko.ayamannamidaM bhu.nkte mad.h arthaM upakalpitam.h . \EN{0011510063}pashyato mama durbuddhiryiyaasuryama saadanam.h .. \SC.. \EN{0011510071}bhiima senastu tat.h shrutvaa prahasann.h iva bhaarata . \EN{0011510073}raakshasaM tamanaadR^itya bhu.nktaiva paraan.h mukhaH .. \SC.. \EN{0011510081}tataH sa bhairavaM kR^itvaa samudyamya karaavubhau . \EN{0011510083}abhyadravad.h bhiima senaM jighaa.nsuH purushhaadakaH .. \SC.. \EN{0011510091}tathaa.api paribhuuyainaM nekshamaaNo vR^ikodaraH . \EN{0011510093}raakshasaM bhu.nktaivaannaM paaNDavaH para viirahaa .. \SC.. \EN{0011510101}amarshheNa tu saMpuurNaH kuntii putrasya raakshasaH . \EN{0011510103}jaghaana pR^ishhThaM paaNibhyaamM ubhaabhyaaM pR^ishhThataH sthitaH .. \SC.. \EN{0011510111}tathaa balavataa bhiimaH paaNibhyaaM bhR^ishamaahataH . \EN{0011510113}naivaavalokayaamaasa raakshasaM bhu.nktaiva saH .. \SC.. \EN{0011510121}tataH sa bhuuyaH sa.nkruddho vR^ikshamaadaaya raakshasaH . \EN{0011510123}taaDayishhya.nstadaa bhiimaM punarabhyadravad.h balii .. \SC.. \EN{0011510131}tato bhiimaH shanairbhuktvaa tad.h annaM purushha R^ishhabhaH . \EN{0011510133}vaaryupaspR^ishya sa.nhR^ishhTastasthau yudhi mahaa balaH .. \SC.. \EN{0011510141}kshiptaM kruddhena taM vR^ikshaM pratijagraaha viiryavaan.h . \EN{0011510143}savyena paaNinaa bhiimaH prahasann.h iva bhaarata .. \SC.. \EN{0011510151}tataH sa punarudyamya vR^ikshaan.h bahu vidhaan.h balii . \EN{0011510153}praahiNod.h bhiima senaaya tasmai bhiimashcha paaNDavaH .. \SC.. \EN{0011510161}tad.h vR^iksha yuddhamabhavan.h mahii ruha vinaashanam.h . \EN{0011510163}ghora ruupaM mahaa raaja baka paaNDavayormahat.h .. \SC.. \EN{0011510171}naama vishraavya tu bakaH samabhidrutya paaNDavam.h . \EN{0011510173}bhujaabhyaaM parijagraaha bhiima senaM mahaa balam.h .. \SC.. \EN{0011510181}bhiima seno.api tad.h rakshaH parirabhya mahaa bhujaH . \EN{0011510183}visphurantaM mahaa vegaM vichakarshha balaad.h balii .. \SC.. \EN{0011510191}sa kR^ishhyamaaNo bhiimena karshhamaaNashcha paaNDavam.h . \EN{0011510193}samayujyata tiivreNa shrameNa purushhaadakaH .. \SC.. \EN{0011510201}tayorvegena mahataa pR^ithivii samakaMpata . \EN{0011510203}paadapaa.nshcha mahaa kaayaa.nshchuurNayaamaasatustadaa .. \SC.. \EN{0011510211}hiiyamaanaM tu tad.h rakshaH samiikshya bharata R^ishhabha . \EN{0011510213}nishhpishhya bhuumau paaNibhyaaM samaajaghne vR^ikodaraH .. \SC.. \EN{0011510221}tato.asya jaanunaa pR^ishhThamavapiiDya balaad.h iva . \EN{0011510223}baahunaa parijagraaha dakshiNena shiro dharaam.h .. \SC.. \EN{0011510231}savyena cha kaTii deshe gR^ihya vaasasi paaNDavaH . \hash \EN{0011510233}tad.h raksho dvi guNaM chakre nadantaM bhairavaan.h ravaan.h .. \SC.. \EN{0011510241}tato.asya rudhiraM vaktraat.h praaduraasiid.h vishaaM pate . \EN{0011510243}bhajyamaanasya bhiimena tasya ghorasya rakshasaH .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0011520011}tena shabdena vitrasto janastasyaatha rakshasaH . {vai} \EN{0011520013}nishhpapaata gR^ihaad.h raajan.h sahaiva parichaaribhiH .. \SC.. \EN{0011520021}taan.h bhiitaan.h vigata GYaanaan.h bhiimaH praharataaM varaH . \EN{0011520023}saantvayaamaasa balavaan.h samaye cha nyaveshayat.h .. \SC.. \EN{0011520031}na hi.nsyaa maanushhaa bhuuyo yushhmaabhiriha karhichit.h . \EN{0011520033}hi.nsataaM hi vadhaH shiighramevameva bhaved.h iti .. \SC.. \EN{0011520041}tasya tad.h vachanaM shrutvaa taani rakshaa.nsi bhaarata . \EN{0011520043}evamastviti taM praahurjagR^ihuH samayaM cha tam.h .. \SC.. \EN{0011520051}tataH prabhR^iti rakshaa.nsi tatra saumyaani bhaarata . \EN{0011520053}nagare pratyadR^ishyanta narairnagara vaasibhiH .. \SC.. \EN{0011520061}tato bhimastamaadaaya gataasuM purushhaadakam.h . \EN{0011520063}dvaara deshe vinikshipya jagaamaanupalakshitaH .. \SC.. \EN{0011520071}tataH sa bhiimastaM hatvaa gatvaa braahmaNa veshma tat.h . \EN{0011520073}aachachakshe yathaa vR^ittaM raaGYaH sarvamasheshhataH .. \SC.. \EN{0011520081}tato naraa vinishhkraantaa nagaraat.h kaalyameva tu . \EN{0011520083}dadR^ishurnihataM bhuumau raakshasaM rudhirokshitam.h .. \SC.. \EN{0011520091}tamadri kuuTa sadR^ishaM vinikiirNaM bhayaavaham.h . \EN{0011520093}eka chakraaM tato gatvaa pravR^ittiM pradaduH pare .. \SC.. \EN{0011520101}tataH sahasrasho raajan.h naraa nagara vaasinaH . \EN{0011520103}tatraajagmurbakaM drashhTuM sastrii vR^iddha kumaarakaaH .. \SC.. \hash \EN{0011520111}tataste vismitaaH sarve karma dR^ishhTvaa.atimaanushham.h . \EN{0011520113}daivataanyarchayaaM chakruH sarvaiva vishaaM pate .. \SC.. \EN{0011520121}tataH pragaNayaamaasuH kasya vaaro.adya bhojane . \EN{0011520123}GYaatvaa chaagamya taM vipraM paprachchhuH sarvaita tat.h .. \SC.. \EN{0011520131}evaM pR^ishhTastu bahusho rakshamaaNashcha paaNDavaan.h . \EN{0011520133}uvaacha naagaraan.h sarvaan.h idaM vipra R^ishhabhastadaa .. \SC.. \EN{0011520141}aaGYaapitaM maamashane rudantaM saha bandhubhiH . \EN{0011520143}dadarsha braahmaNaH kashchin.h mantra siddho mahaa balaH .. \SC.. \EN{0011520151}paripR^ichchhya sa maaM puurvaM parikleshaM purasya cha . \EN{0011520153}abraviid.h braahmaNa shreshhThaashvaasya prahasann.h iva .. \SC.. \EN{0011520161}praapayishhyaamyahaM tasmai . idamannaM duraatmane . \hash \EN{0011520163}man.h nimittaM bhayaM chaapi na kaaryamiti viiryavaan.h .. \SC.. \EN{0011520171}sa tad.h annaM upaadaaya gato baka vanaM prati . \EN{0011520173}tena nuunaM bhaved.h etat.h karma loka hitaM kR^itam.h .. \SC.. \EN{0011520181}tataste braahmaNaaH sarve kshatriyaashcha suvismitaaH . \EN{0011520183}vaishyaaH shuudraashcha muditaashchakrurbrahma mahaM tadaa .. \SC.. \EN{0011520191}tato jaanapadaaH sarve . aajagmurnagaraM prati . \hash \EN{0011520193}tad.h adbhutatamaM drashhTuM paarthaastatraiva chaavasan.h .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0011530011}te tathaa purushha vyaaghraa nihatya baka raakshasam.h . {j} \EN{0011530013}atordhvaM tato brahman.h kimakurvata paaNDavaaH .. \SC.. \EN{0011530021}tatraiva nyavasan.h raajan.h nihatya baka raakshasam.h . {vai} \EN{0011530023}adhiiyaanaaH paraM brahma braahmaNasya niveshane .. \SC.. \EN{0011530031}tataH katipayaahasya braahmaNaH sa.nshita vrataH . \EN{0011530033}pratishrayaarthaM tad.h veshma braahmaNasyaajagaama ha .. \SC.. \EN{0011530041}sa samyak.h puujayitvaa taM vidvaan.h vipra R^ishhabhastadaa . \EN{0011530043}dadau pratishrayaM tasmai sadaa sarvaatithi vratii .. \SC.. \EN{0011530051}tataste paaNDavaaH sarve saha kuntyaa nara R^ishhabhaaH . \EN{0011530053}upaasaaM chakrire vipraM kathayaanaM kathaastadaa .. \SC.. \EN{0011530061}kathayaamaasa deshaan.h sa tiirthaani vividhaani cha . \EN{0011530063}raaGYaaM cha vividhaashcharyaaH puraaNi vividhaani cha .. \SC.. \EN{0011530071}sa tatraakathayad.h vipraH kathaa.ante janamejaya . \EN{0011530073}paaJNchaaleshhvadbhutaakaaraM yaaGYasenyaaH svayaM varam.h .. \SC.. \EN{0011530081}dhR^ishhTadyumnasya chotpattiM utpattiM cha shikhaNDinaH . \EN{0011530083}ayonijatvaM kR^ishhNaayaa drupadasya mahaa makhe .. \SC.. \EN{0011530091}tad.h adbhutatamaM shrutvaa loke tasya mahaatmanaH . \EN{0011530093}vistareNaiva paprachchhuH kathaaM taaM purushha R^ishhabhaaH .. \SC.. \EN{0011530101}kathaM drupada putrasya dhR^ishhTadyumnasya paavakaat.h . \EN{0011530103}vedi madhyaachcha kR^ishhNaayaaH saMbhavaH kathamadbhutaH .. \SC.. \EN{0011530111}kathaM droNaan.h maheshhvaasaat.h sarvaaNyastraaNyashikshata . \EN{0011530113}kathaM priya sakhaayau tau bhinnau kasya kR^itena cha .. \SC.. \EN{0011530121}evaM taishchodito raajan.h sa vipraH purushha R^ishhabhaiH . \EN{0011530123}kathayaamaasa tat.h sarvaM draupadii saMbhavaM tadaa .. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0011540011}ga.ngaa dvaaraM prati mahaan.h babhuuva R^ishhirmahaa tapaaH . {braahmaNa} \EN{0011540013}bharadvaajo mahaa praaGYaH satataM sa.nshita vrataH .. \SC.. \EN{0011540021}so.abhishhektuM gato ga.ngaaM puurvamevaagataaM satiim.h . \EN{0011540023}dadarshaapsarasaM tatra ghR^itaachiimaaplutaaM R^ishhiH .. \SC.. \EN{0011540031}tasyaa vaayurnadii tiire vasanaM vyaharat.h tadaa . \EN{0011540033}apakR^ishhTaaMbaraaM dR^ishhTvaa taaM R^ishhishchakame tataH .. \SC.. \EN{0011540041}tasyaaM sa.nsakta manasaH kaumaara brahma chaariNaH . \EN{0011540043}hR^ishhTasya retashchaskanda tad.h R^ishhirdroNaadadhe .. \SC.. \EN{0011540051}tataH samabhavad.h droNaH kumaarastasya dhiimataH . \EN{0011540053}adhyagiishhTa sa vedaa.nshcha vedaa.ngaani cha sarvashaH .. \SC.. \EN{0011540061}bharadvaajasya tu sakhaa pR^ishhato naama paarhtivaH . \EN{0011540063}tasyaapi drupado naama tadaa samabhavat.h sutaH .. \SC.. \EN{0011540071}sa nityamaashramaM gatvaa droNena saha paarshhataH . \EN{0011540073}chikriiDaadhyayanaM chaiva chakaara kshatriya R^ishhabhaH .. \SC.. \EN{0011540081}tatastu pR^ishhate atiite sa raajaa drupado.abhavat.h . \EN{0011540083}droNo.api raamaM shushraava ditsantaM vasu sarvashaH .. \SC.. \EN{0011540091}vanaM tu prathitaM raamaM bharadvaaja suto.abraviit.h . \EN{0011540093}aagataM vitta kaamaM maaM viddhi droNaM dvija R^ishhabha .. \SC.. \EN{0011540101}shariira maatramevaadya mayedamavasheshhitam.h . {R^iaama} \EN{0011540103}astraaNi vaa shariiraM vaa brahmann.h anyataraM vR^iNu .. \SC.. \EN{0011540111}astraaNi chaiva sarvaaNi teshhaaM sa.nhaarameva cha . {DroNa} \EN{0011540113}prayogaM chaiva sarveshhaaM daatumarhati me bhavaan.h .. \SC.. \EN{0011540121}tathetyuktvaa tatastasmai pradadau bhR^igu nandanaH . {braahmaNa} \EN{0011540123}pratigR^ihya tato droNaH kR^ita kR^ityo.abhavat.h tadaa .. \SC.. \EN{0011540131}saMprahR^ishhTa manaashchaapi raamaat.h parama sammatam.h . \EN{0011540133}brahmaastraM samanupraapya nareshhvabhyadhiko.abhavat.h .. \SC.. \EN{0011540141}tato drupadamaasaadya bhaaradvaajaH prataapavaan.h . \EN{0011540143}abraviit.h purushha vyaaghraH sakhaayaM viddhi maamiti .. \SC.. \EN{0011540151}naashrotriyaH shrotriyasya naarathii rathinaH sakhaa . {Drupada} \EN{0011540153}naaraajaa paarthivasyaapi sakhi puurvaM kimishhyate .. \SC.. \EN{0011540161}sa vinishchitya manasaa paaJNchaalyaM prati buddhimaan.h . {br} \EN{0011540163}jagaama kuru mukhyaanaaM nagaraM naaga saahvayam.h .. \SC.. \EN{0011540171}tasmai pautraan.h samaadaaya vasuuni vividhaani cha . \EN{0011540173}praaptaaya pradadau bhiishhmaH shishhyaan.h droNaaya dhiimate .. \SC.. \EN{0011540181}droNaH shishhyaa.nstataH sarvaan.h idaM vachanamabraviit.h . \EN{0011540183}samaaniiya tadaa vidvaan.h drupadasyaasukhaaya vai .. \SC.. \EN{0011540191}aachaarya vetanaM ki.nchidd.h hR^idi saMparivartate . \EN{0011540193}kR^itaastraistat.h pradeyaM syaat.h tad.h R^itaM vadataanaghaaH .. \SC.. \EN{0011540201}yadaa cha paaNDavaaH sarve kR^itaastraaH kR^ita nishramaaH . \EN{0011540203}tato droNo.abraviid.h bhuuyo vetanaarthamidaM vachaH .. \SC.. \EN{0011540211}paarshhato drupado naama chhatravatyaaM nareshvaraH . \EN{0011540213}tasyaapakR^ishhya tad.h raajyaM mama shiighraM pradiiyataam.h .. \SC.. \EN{0011540221}tataH paaNDu sutaaH paJNcha nirjitya drupadaM yudhi . \EN{0011540223}droNaaya darshayaamaasurbaddhvaa sasachivaM tadaa .. \SC.. \EN{0011540231}praarthayaami tvayaa sakhyaM punareva naraadhipa . {Dro} \EN{0011540233}araajaa kila no raaGYaH sakhaa bhavitumarhati .. \SC.. \EN{0011540241}ataH prayatitaM raajye yaGYa sena mayaa tava . \EN{0011540243}raajaa.asi dakshiNe kuule bhaagiirathyaa.ahaM uttare .. \SC.. \EN{0011540251}asatkaaraH sa sumahaan.h muhuurtamapi tasya tu . {br} \EN{0011540253}na vyeti hR^idayaad.h raaGYo durmanaaH sa kR^isho.abhavat.h .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0011550011}amarshhii drupado raajaa karma siddhaan.h dvija R^ishhabhaan.h . {braahmaNa} \EN{0011550013}anvichchhan.h parichakraama braahmaNaavasathaan.h bahuun.h .. \SC.. \EN{0011550021}putra janma pariipsan.h vai shokopahata chetanaH . \EN{0011550023}naasti shreshhThaM mamaapatyamiti nityamachintayat.h .. \SC.. \EN{0011550031}jaataan.h putraan.h sa nirvedaad.h dhig.h bandhuun.h iti chaabraviit.h . \EN{0011550033}niHshvaasa paramashchaasiid.h droNaM pratichikiirshhayaa .. \SC.. \EN{0011550041}prabhaavaM vinayaM shikshaaM droNasya charitaani cha . \EN{0011550043}kshaatreNa cha balenaasya chintayan.h naanvapadyata . \EN{0011550045}pratikartuM nR^ipa shreshhTho yatamaano.api bhaarata .. \SC.. \hash \EN{0011550051}abhitaH so.atha kalmaashhiiM ga.ngaa kuule paribhraman.h . \EN{0011550053}braahmaNaavasathaM puNyamaasasaada mahii patiH .. \SC.. \hash \EN{0011550061}tatra naasnaatakaH kashchin.h na chaasiid.h avratii dvijaH . \EN{0011550063}tathaiva naamahaa bhaagaH so.apashyat.h sa.nshita vratau .. \SC.. \EN{0011550071}yaajopayaajau brahma R^ishhii shaamyantau pR^ishhataatmajaH . \hash \EN{0011550073}sa.nhitaa.adhyayane yuktau gotratashchaapi kaashyapau .. \SC.. \EN{0011550081}taaraNe yukta ruupau tau braahmaNaav R^ishhi sattamau . \EN{0011550083}sa taavaamantrayaamaasa sarva kaamairatandritaH .. \SC.. \EN{0011550091}buddhvaa tayorbalaM buddhiM kaniiyaa.nsaM upahvare . \EN{0011550093}prapede chhandayan.h kaamairupayaajaM dhR^ita vratam.h .. \SC.. \EN{0011550101}paada shushruushhaNe yuktaH priya vaak.h sarva kaamadaH . \EN{0011550103}arhayitvaa yathaa nyaayaM upayaajaM uvaacha saH .. \SC.. \EN{0011550111}yena me karmaNaa brahman.h putraH syaad.h droNa mR^ityave . \EN{0011550113}upayaaja kR^ite tasmin.h gavaaM daataa.asmi te arbudam.h .. \SC.. \EN{0011550121}yad.h vaa te anyad.h dvija shreshhTha manasaH supriyaM bhavet.h . \EN{0011550123}sarvaM tat.h te pradaataa.ahaM na hi me astyatra sa.nshayaH .. \SC.. \EN{0011550131}ityukto naahamityevaM taM R^ishhiH pratyuvaacha ha . \EN{0011550133}aaraadhayishhyan.h drupadaH sa taM paryacharat.h punaH .. \SC.. \EN{0011550141}tataH saMvatsarasyaante drupadaM sa dvijottamaH . \EN{0011550143}upayaajo.abraviid.h raajan.h kaale madhurayaa giraa .. \SC.. \EN{0011550151}jyeshhTho bhraataa mamaagR^ihNaad.h vicharan.h vana nirjhare . \EN{0011550153}apariGYaata shauchaayaaM bhuumau nipatitaM phalam.h .. \SC.. \EN{0011550161}tad.h apashyamahaM bhraaturasaaMpratamanuvrajan.h . \EN{0011550163}vimarshaM sa.nkaraadaane naayaM kuryaat.h katha.nchana .. \SC.. \EN{0011550171}dR^ishhTvaa phalasya naapashyad.h doshhaa ye asyaanubandhikaaH . \EN{0011550173}vivinakti na shauchaM yaH so.anyatraapi kathaM bhavet.h .. \SC.. \EN{0011550181}sa.nhitaa.adhyayanaM kurvan.h vasan.h guru kule cha yaH . \EN{0011550183}bhaikshaM uchchhishhTamanyeshhaaM bhu.nkte chaapi sadaa sadaa . \EN{0011550185}kiirtayan.h guNamannaanaamaghR^iNii cha punaH punaH .. \SC.. \EN{0011550191}tamahaM phalaarthinaM manye bhraataraM tarka chakshushhaa . \EN{0011550193}taM vai gachchhasva nR^ipate sa tvaaM samyaajayishhyati .. \SC.. \EN{0011550201}jugupsamaano nR^ipatirmanasedaM vichintayan.h . \hash \EN{0011550203}upayaaja vachaH shrutvaa nR^ipatiH sarva dharmavit.h . \EN{0011550205}abhisaMpuujya puujaa.arhaM R^ishhiM yaajaM uvaacha ha .. \SC.. \EN{0011550211}ayutaani dadaanyashhTau gavaaM yaajaya maaM vibho . \EN{0011550213}droNa vairaabhisa.ntaptaM tvaM hlaadayitumarhasi .. \SC.. \EN{0011550221}sa hi brahmavidaaM shreshhTho brahmaastre chaapyanuttamaH . \EN{0011550223}tasmaad.h droNaH paraajaishhiin.h maaM vai sa sakhi vigrahe .. \SC.. \EN{0011550231}kshatriyo naasti tulyo.asya pR^ithivyaaM kashchid.h agraNiiH . \EN{0011550233}kauravaachaarya mukhyasya bhaaradvaajasya dhiimataH .. \SC.. \EN{0011550241}droNasya shara jaalaani praaNi deha haraaNi cha . \EN{0011550243}shhaD aratni dhanushchaasya dR^ishyate apratimaM mahat.h .. \SC.. \EN{0011550251}sa hi braahmaNa vegena kshaatraM vegamasa.nshayam.h . \EN{0011550253}pratihanti maheshhvaaso bhaaradvaajo mahaa manaaH .. \SC.. \EN{0011550261}kshatrochchhedaaya vihito jaamadagnyaivaasthitaH . \EN{0011550263}tasya hyastra balaM ghoramaprasahyaM narairbhuvi .. \SC.. \EN{0011550271}braahmaM uchchaaraya.nstejo hutaahutirivaanalaH . \EN{0011550273}sametya sa dahatyaajau kshatraM brahma puraHsaraH . \EN{0011550275}brahma kshatre cha vihite brahma tejo vishishhyate .. \SC.. \EN{0011550281}so.ahaM kshatra balaadd.h hiino brahma tejaH prapedivaan.h . \EN{0011550283}droNaad.h vishishhTamaasaadya bhavantaM brahmavittamam.h .. \SC.. \EN{0011550291}droNaantakamahaM putraM labheyaM yudhi durjayam.h . \EN{0011550293}tat.h karma kuru me yaaja nirvapaamyarbudaM gavaam.h .. \SC.. \EN{0011550301}tathetyuktaa tu taM yaajo yaajyaarthaM upakalpayat.h . \EN{0011550303}gurvarthaiti chaakaamaM upayaajamachodayat.h . \EN{0011550305}yaajo droNa vinaashaaya pratijaGYe tathaa cha saH .. \SC.. \EN{0011550311}tatastasya narendrasyopayaajo mahaa tapaaH . \hash \EN{0011550313}aachakhyau karma vaitaanaM tadaa putra phalaaya vai .. \SC.. \EN{0011550321}sa cha putro mahaa viiryo mahaa tejaa mahaa balaH . \EN{0011550323}ishhyate yad.h vidho raajan.h bhavitaa te tathaa vidhaH .. \SC.. \EN{0011550331}bhaaradvaajasya hantaaraM so.abhisa.ndhaaya bhuumipaH . \EN{0011550333}aajahre tat.h tathaa sarvaM drupadaH karma siddhaye .. \SC.. \EN{0011550341}yaajastu havanasyaante deviimaahvaapayat.h tadaa . \EN{0011550343}praihi maaM raaGYi pR^ishhati mithunaM tvaaM upasthitam.h .. \SC.. \EN{0011550351}avaliptaM me mukhaM brahman.h puNyaan.h gandhaan.h bibharmi cha . {Devii} \EN{0011550353}sutaarthenoparuddhaa.asmi tishhTha yaaja mama priye .. \SC.. \EN{0011550361}yaajena shrapitaM havyaM upayaajena mantritam.h . {yaaja} \EN{0011550363}kathaM kaamaM na sa.ndadhyaat.h saa tvaM vipraihi tishhTha vaa .. \SC.. \EN{0011550371}evaM ukte tu yaajena hute havishhi sa.nskR^ite . {br} \EN{0011550373}uttasthau paavakaat.h tasmaat.h kumaaro deva sa.nnibhaH .. \SC.. \EN{0011550381}jvaalaa varNo ghora ruupaH kiriiTii varma chottamam.h . \EN{0011550383}bibhrat.h sakhaDgaH sasharo dhanushhmaan.h vinadan.h muhuH .. \SC.. \EN{0011550391}so.adhyaarohad.h ratha varaM tena cha prayayau tadaa . \EN{0011550393}tataH praNeduH paaJNchaalaaH prahR^ishhTaaH saadhu saadhviti .. \SC.. \EN{0011550401}bhayaapaho raaja putraH paaJNchaalaanaaM yashaskaraH . \EN{0011550403}raaGYaH shokaapaho jaataishha droNa vadhaaya vai . \EN{0011550405}ityuvaacha mahad.h bhuutamadR^ishyaM khe charaM tadaa .. \SC.. \EN{0011550411}kumaarii chaapi paaJNchaalii vedi madhyaat.h samutthitaa . \EN{0011550413}subhagaa darshaniiyaa.ngii vedi madhyaa mano ramaa .. \SC.. \EN{0011550421}shyaamaa padma palaashaakshii niila kuJNchita muurdhajaa . \EN{0011550423}maanushhaM vigrahaM kR^itvaa saakshaad.h amara varNinii .. \SC.. \EN{0011550431}niilotpala samo gandho yasyaaH kroshaat.h pravaayati . \EN{0011550433}yaa bibharti paraM ruupaM yasyaa naastyupamaa bhuvi .. \SC.. \EN{0011550441}taaM chaapi jaataaM sushroNiiM vaag.h uvaachaashariiriNii . \EN{0011550443}sarva yoshhid.h varaa kR^ishhNaa kshayaM kshatraM niniishhati .. \SC.. \EN{0011550451}sura kaaryamiyaM kaale karishhyati sumadhyamaa . \EN{0011550453}asyaa hetoH kshatriyaaNaaM mahad.h utpatsyate bhayam.h .. \SC.. \EN{0011550461}tat.h shrutvaa sarva paaJNchaalaaH praNeduH si.nha sa.nghavat.h . \EN{0011550463}na chaitaan.h harshha saMpuuNaan.h iyaM sehe vasuM dharaa .. \SC.. \EN{0011550471}tau dR^ishhTvaa pR^ishhatii yaajaM prapede vai sutaarthinii . \EN{0011550473}na vai mad.h anyaaM jananiiM jaaniiyaataamimaaviti .. \SC.. \EN{0011550481}tathetyuvaacha taaM yaajo raaGYaH priya chikiirshhayaa . \EN{0011550483}tayoshcha naamanii chakrurdvijaaH saMpuurNa maanasaaH .. \SC.. \EN{0011550491}dhR^ishhTatvaad.h atidhR^ishhNutvaad.h dharmaad.h dyut.h saMbhavaad.h api . \EN{0011550493}dhR^ishhTadyumnaH kumaaro.ayaM drupadasya bhavatviti .. \SC.. \EN{0011550501}kR^ishhNetyevaabruvan.h kR^ishhNaaM kR^ishhNaa.abhuut.h saa hi varNataH . \EN{0011550503}tathaa tan.h mithunaM jaGYe drupadasya mahaa makhe .. \SC.. \EN{0011550511}dhR^ishhTadyumnaM tu paaJNchaalyamaaniiya svaM viveshanam.h . \EN{0011550513}upaakarod.h astra hetorbhaaradvaajaH prataapavaan.h .. \SC.. \EN{0011550521}amokshaNiiyaM daivaM hi bhaavi matvaa mahaa matiH . \EN{0011550523}tathaa tat.h kR^itavaan.h droNaatma kiirtyanurakshaNaat.h .. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0011560011}etat.h shrutvaa tu kaunteyaaH shalya viddhevaabhavan.h . \hash {vai} \EN{0011560013}sarve chaasvastha manaso babhuuvuste mahaa rathaaH .. \SC.. \EN{0011560021}tataH kuntii sutaan.h dR^ishhTvaa vibhraantaan.h gata chetasaH . \EN{0011560023}yudhishhThiraM uvaachedaM vachanaM satya vaadinii .. \SC.. \EN{0011560031}chira raatroshhitaaH smeha braahmaNasya niveshane . \EN{0011560033}ramamaaNaaH pure ramye labdha bhaikshaa yudhishhThira .. \SC.. \EN{0011560041}yaani iha ramaNiiyaani vanaanyupavanaani cha . \hash \EN{0011560043}sarvaaNi taani dR^ishhTaani punaH punarariM dama .. \SC.. \EN{0011560051}punardR^ishhTaani taanyeva priiNayanti na nastathaa . \EN{0011560053}bhaikshaM cha na tathaa viira labhyate kuru nandana .. \SC.. \EN{0011560061}te vayaM saadhu paaJNchaalaan.h gachchhaama yadi manyase . \EN{0011560063}apuurva darshanaM taata ramaNiiyaM bhavishhyati .. \SC.. \EN{0011560071}subhikshaashchaiva paaJNchaalaaH shruuyante shatru karshana . \EN{0011560073}yaGYasenashcha raajaa.asau brahmaNyaiti shushrumaH .. \SC.. \EN{0011560081}ekatra chira vaaso hi kshamo na cha mato mama . \EN{0011560083}te tatra saadhu gachchhaamo yadi tvaM putra manyase .. \SC.. \EN{0011560091}bhavatyaa yan.h mataM kaaryaM tad.h asmaakaM paraM hitam.h . {y} \EN{0011560093}anujaa.nstu na jaanaami gachchheyurneti vaa punaH .. \SC.. \EN{0011560101}tataH kuntii bhiima senamarjunaM yamajau tathaa . {vai} \EN{0011560103}uvaacha gamanaM te cha tathetyevaabruva.nstadaa .. \SC.. \EN{0011560111}tataamantrya taM vipraM kuntii raajan.h sutaiH saha . \EN{0011560113}pratasthe nagariiM ramyaaM drupadasya mahaatmanaH .. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0011570011}vasatsu teshhu prachchhannaM paaNDaveshhu mahaatmasu . {vai} \EN{0011570013}aajagaamaatha taan.h drashhTuM vyaasaH satyavatii sutaH .. \SC.. \EN{0011570021}tamaagatamabhiprekshya pratyudgamya paraM tapaaH . \EN{0011570023}praNipatyaabhivaadyainaM tasthuH praaJNjalayastadaa .. \SC.. \EN{0011570031}samanuGYaapya taan.h sarvaan.h aasiinaan.h munirabraviit.h . \EN{0011570033}prasannaH puujitaH paarthaiH priiti puurvamidaM vachaH .. \SC.. \EN{0011570041}api dharmeNa vartadhvaM shaastreNa cha paraM tapaaH . \EN{0011570043}api vipreshhu vaH puujaa puujaa.arheshhu na hiiyate .. \SC.. \EN{0011570051}atha dharmaarthavad.h vaakyaM uktvaa sa bhagavaan.h R^ishhiH . \EN{0011570053}vichitraashcha kathaastaastaaH punarevedamabraviit.h .. \SC.. \EN{0011570061}aasiit.h tapo vane kaachid.h R^ishheH kanyaa mahaatmanaH . \EN{0011570063}vilagna madhyaa sushroNii subhruuH sarva guNaanvitaa .. \SC.. \EN{0011570071}karmabhiH sva kR^itaiH saa tu durbhagaa samapadyata . \EN{0011570073}naadhyagachchhat.h patiM saa tu kanyaa ruupavatii satii .. \SC.. \EN{0011570081}tapastaptumathaarebhe patyarthamasukhaa tataH . \EN{0011570083}toshhayaamaasa tapasaa saa kilogreNa sha.nkaram.h .. \SC.. \EN{0011570091}tasyaaH sa bhagavaa.nstushhTastaaM uvaacha tapasviniim.h . \EN{0011570093}varaM varaya bhadraM te varado.asmi iti bhaamini .. \SC.. \EN{0011570101}atheshvaraM uvaachedamaatmanaH saa vacho hitam.h . \EN{0011570103}patiM sarva guNopetamichchhaami iti punaH punaH .. \SC.. \EN{0011570111}taamatha pratyuvaachedamiishaano vadataaM varaH . \EN{0011570113}paJNcha te patayo bhadre bhavishhyanti iti sha.nkaraH .. \SC.. \EN{0011570121}pratibruvantiimekaM me patiM dehi iti sha.nkaram.h . \hash \EN{0011570123}punarevaabraviid.h devaidaM vachanaM uttamam.h .. \SC.. \EN{0011570131}paJNchakR^itvastvayoktaH patiM dehi ityahaM punaH .<*uktah> \EN{0011570133}dehamanyaM gataayaaste yathoktaM tad.h bhavishhyati .. \SC.. \EN{0011570141}drupadasya kule jaataa kanyaa saa deva ruupiNii . \EN{0011570143}nirdishhTaa bhavataa patnii kR^ishhNaa paarshhatyaninditaa .. \SC.. \EN{0011570151}paaJNchaala nagaraM tasmaat.h pravishadhvaM mahaa balaaH . \EN{0011570153}sukhinastaamanupraapya bhavishhyatha na sa.nshayaH .. \SC.. \EN{0011570161}evaM uktvaa mahaa bhaagaH paaNDavaanaaM pitaamaha . \EN{0011570163}paarthaan.h aamantrya kuntiiM cha praatishhThata mahaa tapaaH .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0011580011}te pratasthuH puraskR^itya maataraM purushha R^ishhabhaaH . {vai} \EN{0011580013}samairudan.h mukhairmaargairyathoddishhTaM paraM tapaaH .. \SC.. \EN{0011580021}te gachchhantastvahoraatraM tiirthaM soma shravaayaNam.h . \EN{0011580023}aaseduH purushha vyaaghraa ga.ngaayaaM paaNDu nandanaaH .. \SC.. \EN{0011580031}ulmukaM tu samudyamya teshhaamagre dhana.njayaH . \EN{0011580033}prakaashaarthaM yayau tatra rakshaa.arthaM cha mahaa yashaaH .. \SC.. \EN{0011580041}tatra ga.ngaa jale ramye vivikte kriiDayan.h striyaH . \EN{0011580043}iirshhyurgandharva raajaH sma jala kriiDaaM upaagataH .. \SC.. \EN{0011580051}shabdaM teshhaaM sa shushraava nadiiM samupasarpataam.h . \EN{0011580053}tena shabdena chaavishhTashchukrodha balavad.h balii .. \SC.. \EN{0011580061}sa dR^ishhTvaa paaNDavaa.nstatra saha maatraa paraM tapaan.h . \EN{0011580063}visphaarayan.h dhanurghoramidaM vachanamavraviit.h .. \SC.. \EN{0011580071}sa.ndhyaa samrajyate ghoraa puurva raatraagameshhu yaa . \EN{0011580073}ashiitibhistruTairhiinaM taM muhuurtaM prachakshate .. \SC.. \EN{0011580081}vihitaM kaama chaaraaNaaM yaksha gandharva rakshasaam.h . \EN{0011580083}sheshhamanyan.h manushhyaaNaaM kaama chaaramiha smR^itam.h .. \SC.. \EN{0011580091}lobhaat.h prachaaraM charatastaasu velaasu vai naraan.h . \EN{0011580093}upakraantaa nigR^ihNiimo raakshasaiH saha baalishaan.h .. \SC.. \EN{0011580101}tato raatrau praapnuvato jalaM brahmavido janaaH . \EN{0011580103}garhayanti naraan.h sarvaan.h balasthaan.h nR^ipatiin.h api .. \SC.. \EN{0011580111}aaraat.h tishhThata maa mahyaM samiipaM upasarpata . \EN{0011580113}kasmaan.h maaM naabhijaaniita praaptaM bhaagiirathii jalam.h .. \SC.. \EN{0011580121}a.ngaara parNaM gandharvaM vitta maaM svabalaashrayam.h . \EN{0011580123}ahaM hi maanii chershhyushcha kuberasya priyaH sakhaa .. \SC.. \EN{0011580131}a.ngaara parNamiti cha khyataM vanamidaM mama . \EN{0011580133}anu ga.ngaaM cha vaakaaM cha chitraM yatra vasaamyaham.h .. \SC.. \EN{0011580141}na kuNapaaH shR^i.ngiNo vaa na devaa na cha maanushhaaH . \EN{0011580143}idaM samupasarpanti tat.h kiM samupasarpatha .. \SC.. \EN{0011580151}samudre himavat.h paarshve nadyaamasyaaM cha durmate . {aarj} \EN{0011580153}raatraavahani sa.ndhyau cha kasya klR^iptaH parigrahaH .. \SC.. \EN{0011580161}vayaM cha shakti saMpannaa.akaale tvaamadhR^ishhNumaH . \EN{0011580163}ashaktaa hi kshaNe kruure yushhmaan.h archanti maanavaaH .. \SC.. \EN{0011580171}puraa himavatashchaishhaa hema shR^i.ngaad.h viniHsR^itaa . \EN{0011580173}ga.ngaa gatvaa samudraaMbhaH saptadhaa pratipadyate .. \SC.. \EN{0011580181}iyaM bhuutvaa chaika vapraa shuchiraakaashagaa punaH . \EN{0011580183}deveshhu ga.ngaa gandharva praapnotyalaka nandataam.h .. \SC.. \EN{0011580191}tathaa pitR^In.h vaitaraNii dustaraa paapa karmabhiH . \EN{0011580193}ga.ngaa bhavati gandharva yathaa dvaipaayano.abraviit.h .. \SC.. \EN{0011580201}asaMbaadhaa deva nadii svarga saMpaadanii shubhaa . \EN{0011580203}kathamichchhasi taaM roddhuM naishha dharmaH sanaatanaH .. \SC.. \EN{0011580211}anivaaryamasaMbaadhaM tava vaachaa kathaM vayam.h . \EN{0011580213}na spR^ishema yathaa kaamaM puNyaM bhaagiirathii jalam.h .. \SC.. \EN{0011580221}a.ngaara parNastat.h shrutvaa kruddhaanamya kaarmukam.h . {vai} \EN{0011580223}mumocha saayakaan.h diiptaan.h ahiin.h aashii vishhaan.h iva .. \SC.. \EN{0011580231}ulmukaM bhraamaya.nstuurNaM paaNDavashcharma chottamam.h . \EN{0011580233}vyapovaaha sharaa.nstasya sarvaan.h eva dhana.njayaH .. \SC.. \EN{0011580241}bibhiishhikaishhaa gandharva naastraGYeshhu prayujyate . {aarj} \EN{0011580243}astraGYeshhu prayuktaishhaa phenavat.h praviliiyate .. \SC.. \EN{0011580251}maanushhaan.h ati gandharvaan.h sarvaan.h gandharva lakshaye . \EN{0011580253}tasmaad.h astreNa divyena yotsye ahaM na tu maayayaa .. \SC.. \EN{0011580261}puraa.astramidamaagneyaM praadaat.h kila bR^ihaspatiH . \EN{0011580263}bharadvaajasya gandharva guru putraH shata kratoH .. \SC.. \EN{0011580271}bharadvaajaad.h agni veshyo . agniveshyaad.h gururmama . \hash \EN{0011580273}sa tvidaM mahyamadadaad.h droNo braahmaNa sattamaH .. \SC.. \EN{0011580281}ityuktvaa paaNDavaH kruddho gandharvaaya mumocha ha . {vai} \EN{0011580283}pradiiptamastramaagneyaM dadaahaasya rathaM tu tat.h .. \SC.. \EN{0011580291}virathaM viplutaM taM tu sa gandharvaM mahaa balam.h . \EN{0011580293}astra tejaH pramuuDhaM cha prapatantamavaan.h mukham.h .. \SC.. \EN{0011580301}shiro ruheshhu jagraaha maalyavatsu dhana.njayaH . \EN{0011580303}bhraatR^In.h prati chakarshhaatha so.astra paataad.h achetasam.h .. \SC.. \EN{0011580311}yudhishhThiraM tasya bhaaryaa prapede sharaNaarthinii . \EN{0011580313}naamnaa kuMbhiinasii naama pati traaNamabhiipsatii .. \SC.. \EN{0011580321}traahi tvaM maaM mahaa raaja patiM chemaM vimuJNcha me . {gandharvii} \EN{0011580323}gandharviiM sharaNaM praaptaaM naamnaa kuMbiinasiiM prabho .. \SC.. \EN{0011580331}yuddhe jitaM yasho hiinaM strii naathamaparaakramam.h . {y} \EN{0011580333}ko nu hanyaad.h ripuM tvaadR^in.h muJNchemaM ripu suudana .. \SC.. \EN{0011580341}a.ngemaM pratipadyasva gachchha gandharva maa shuchaH . {aarj} \EN{0011580343}pradishatyabhayaM te adya kuru raajo yudhishhThiraH .. \SC.. \EN{0011580351}jito.ahaM puurvakaM naama muJNchaamya.ngaara parNataam.h . {g} \EN{0011580353}na cha shlaaghe balenaadya na naamnaa jana sa.nsadi .. \SC.. \EN{0011580361}saadhvimaM labdhavaam.h.N llaabhaM yo.ahaM divyaastra dhaariNam.h . \EN{0011580363}gaandharvyaa maayayaa yoddhumichchhaami vayasaa varam.h .. \SC.. \EN{0011580371}astraagninaa vichitro.ayaM dagdho me rathottamaH . \EN{0011580373}so.ahaM chitra ratho bhuutvaa naamnaa dagdha ratho.abhavam.h .. \SC.. \EN{0011580381}saMbhR^itaa chaiva vidyeyaM tapaseha puraa mayaa . \EN{0011580383}nivedayishhye taamadya praaNadaayaa mahaatmane .. \SC.. \EN{0011580391}sa.nstaMbhitaM hi tarasaa jitaM sharaNamaagatam.h . \EN{0011580393}yo.ariM sa.nyojayet.h praaNaiH kalyaaNaM kiM na so.arhati .. \SC.. \EN{0011580401}chakshushhii naama vidyeyaM yaaM somaaya dadau manuH . \EN{0011580403}dadau sa vishvaavasave mahyaM vishvaavasurdadau .. \SC.. \EN{0011580411}seyaM kaapurushhaM praaptaa guru dattaa praNashyati . \EN{0011580413}aagamo.asyaa mayaa proktaa viiryaM pratinibodha me .. \SC.. \EN{0011580421}yachchakshushhaa drashhTumichchhet.h trishhu lokeshhu ki.nchana . \EN{0011580423}tat.h pashyed.h yaadR^ishaM chechchhet.h taadR^ishhaM drashhTumarhati .. \SC.. \EN{0011580431}samaana padye shhan.h maasaan.h sthito vidyaaM labhed.h imaam.h . \EN{0011580433}anuneshhyaamyahaM vidyaaM svayaM tubhyaM vrate kR^ite .. \SC.. \EN{0011580441}vidyayaa hyanayaa raajan.h vayaM nR^ibhyo visheshhitaaH . \EN{0011580443}avishishhTaashcha devaanaamanubhaava pravartitaaH .. \SC.. \EN{0011580451}gandharvajaanaamashvaanaamahaM purushha sattama . \hash \EN{0011580453}bhraatR^ibhyastava paJNchabhyaH pR^ithag.h daataa shataM shatam.h .. \SC.. \EN{0011580461}deva gandharva vaahaaste divya gandhaa mano gamaaH . \EN{0011580463}kshiiNaaH kshiiNaa bhavantyete na hiiyante cha ra.nhasaH .. \SC.. \EN{0011580471}puraa kR^itaM mahendrasya vajraM vR^itra nibarhaNe . \EN{0011580473}dashadhaa shatadhaa chaiva tat.h shiirNaM vR^itra muurdhani .. \SC.. \EN{0011580481}tato bhaagii kR^ito devairvajra bhaagopaasyate . \EN{0011580483}loke yat.h saadhanaM ki.nchit.h saa vai vajra tanuH smR^itaa .. \SC.. \EN{0011580491}vajra paaNirbraahmaNaH syaat.h kshatraM vajra rathaM smR^itam.h . \EN{0011580493}vaishyaa vai daana vajraashcha karma varjaa yaviiyasaH .. \SC.. \EN{0011580501}vajraM kshatrasya vaajino . avadhyaa vaajinaH smR^itaaH . \EN{0011580503}rathaa.ngaM vaDavaa suute suutaashchaashveshhu ye mataaH .. \SC.. \EN{0011580511}kaama varNaaH kaama javaaH kaamataH samupasthitaaH . \EN{0011580513}ime gandharvajaaH kaamaM puurayishhyanti te hayaaH .. \SC.. \hash \EN{0011580521}yadi priitena vaa dattaM sa.nshaye jiivitasya vaa . {aarj} \EN{0011580523}vidyaa vittaM shrutaM vaa.api na tad.h gandharva kaamaye .. \SC.. \EN{0011580531}sa.nyogo vai priiti karaH sa.nsatsu pratidR^ishyate . {g} \EN{0011580533}jiivitasya pradaanena priito vidyaaM dadaami te .. \SC.. \EN{0011580541}tvatto hyahaM grahiishhyaami . astramaagneyaM uttamam.h . \EN{0011580543}tathaiva sakhyaM biibhatso chiraaya bharata R^ishhabha .. \SC.. \EN{0011580551}tvatto.astreNa vR^iNomyashvaan.h sa.nyogaH shaashvato.astu nau . {aarj} \EN{0011580553}sakhe tad.h bruuhi gandharva yushhmabhyo yad.h bhayaM tyajet.h .. \SC.. (iti)\medskip\hrule\medskip %55 \EN{0011590011}kaaraNaM bruuhi gandharva kiM tad.h yena sma dharshhitaaH . {aarj} \EN{0011590013}yaanto brahmavidaH santaH sarve raatraavariM dama .. \SC.. \EN{0011590021}anagnayo.anaahutayo na cha vipra puraskR^itaaH . {g} \EN{0011590023}yuuyaM tato dharshhitaaH stha mayaa paaNDava nandana .. \SC.. \EN{0011590031}yaksha raakshasa gandharvaaH pishaachoraga maanavaaH . \EN{0011590033}vistaraM kuru va.nshasya shriimataH kathayanti te .. \SC.. \EN{0011590041}naarada prabhR^itiinaaM cha deva R^ishhiiNaaM mayaa shrutam.h . \EN{0011590043}guNaan.h kathayataaM viira puurveshhaaM tava dhiimataam.h .. \SC.. \hash \EN{0011590051}svayaM chaapi mayaa dR^ishhTashcharataa saagaraaMbaraam.h . \EN{0011590053}imaaM vasumatiiM kR^itsnaaM prabhaavaH svakulasya te .. \SC.. \EN{0011590061}vede dhanushhi chaachaaryamabhijaanaami te arjuna . \EN{0011590063}vishrutaM trishhu lokeshhu bhaaradvaajaM yashasvinam.h .. \SC.. \EN{0011590071}dharmaM vaayuM cha shakraM cha vijaanaamyashvinau tathaa . \EN{0011590073}paaNDuM cha kuru shaarduula shhaD etaan.h kula vardhanaan.h . \EN{0011590075}pitR^In.h etaan.h ahaM paartha deva maanushha saattamaan.h .. \SC.. \EN{0011590081}divyaatmaano mahaatmaanaH sarva shastrabhR^itaaM varaaH . \EN{0011590083}bhavanto bhraataraH shuuraaH sarve sucharita vrataaH .. \SC.. \EN{0011590091}uttamaaM tu mano buddhiM bhavataaM bhaavitaatmanaam.h . \EN{0011590093}jaanann.h api cha vaH paartha kR^itavaan.h iha dharshhaNaam.h .. \SC.. \EN{0011590101}strii sakaashe cha kauravya na pumaan.h kshantumarhati . \EN{0011590103}dharshhaNaamaatmanaH pashyan.h baahu draviNamaashritaH .. \SC.. \EN{0011590111}naktaM cha balamasmaakaM bhuuyaivaabhivardhate . \EN{0011590113}yatastato maaM kaunteya sadaaraM manyuraavishat.h .. \SC.. \EN{0011590121}so.ahaM tvayeha vijitaH sa.nkhye taapatya vardhana . \EN{0011590123}yena teneha vidhinaa kiirtyamaanaM nibodha me .. \SC.. \EN{0011590131}brahma charyaM paro dharmaH sa chaapi niyatastvayi . \EN{0011590133}yasmaat.h tasmaad.h ahaM paartha raNe asmin.h vijitastvayaa .. \SC.. \EN{0011590141}yastu syaat.h kshatriyaH kashchit.h kaama vR^ittaH paraM tapa . \EN{0011590143}naktaM cha yudhi yudhyeta na sa jiivet.h katha.nchana .. \SC.. \EN{0011590151}yastu syaat.h kaama vR^itto.api raajaa taapatya sa.ngare . \EN{0011590153}jayen.h naktaM charaan.h sarvaan.h sa purohita dhuurgataH .. \SC.. \EN{0011590161}tasmaat.h taapatya yat.h ki.nchin.h nR^iNaaM shreyaihepsitam.h . \EN{0011590163}tasmin.h karmaNi yoktavyaa daantaatmaanaH purohitaaH .. \SC.. \EN{0011590171}vede shhaD a.nge nirataaH shuchayaH satya vaadinaH . \EN{0011590173}dharmaatmaanaH kR^itaatmaanaH syurnR^ipaaNaaM purohitaaH .. \SC.. \EN{0011590181}jayashcha niyato raaGYaH svargashcha syaad.h anantaram.h . \EN{0011590183}yasya syaad.h dharmavid.h vaagmii purodhaaH shiilavaan.h shuchiH .. \SC.. \EN{0011590191}laabhaM labdhumalabdhaM hi labdhaM cha parirakshitum.h . \EN{0011590193}purohitaM prakurviita raajaa guNa samanvitam.h .. \SC.. \EN{0011590201}purohita mate tishhThed.h yaichchhet.h pR^ithiviiM nR^ipaH . \EN{0011590203}praaptuM meru varotta.nsaaM sarvashaH saagaraaMbaraam.h .. \SC.. \EN{0011590211}na hi kevala shauryeNa taapatyaabhijanena cha . \EN{0011590213}jayed.h abraahmaNaH kashchid.h bhuumiM bhuumi patiH kvachit.h .. \SC.. \EN{0011590221}tasmaad.h evaM vijaaniihi kuruuNaaM va.nsha vardhana . \EN{0011590223}braahmaNa pramukhaM raajyaM shakyaM paalayituM chiram.h .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0011600011}taapatyaiti yad.h vaakyaM uktavaan.h asi maamiha . {aarh} \EN{0011600013}tad.h ahaM GYaatumichchhaami taapatyaartha vinishchayam.h .. \SC.. \EN{0011600021}tapatii naama kaa chaishhaa taapatyaa yat.h kR^ite vayam.h . \EN{0011600023}kaunteyaa hi vayaM saadho tattvamichchhaami veditum.h .. \SC.. \EN{0011600031}evaM uktaH sa gandharvaH kuntii putraM dhana.njayam.h . {vai} \EN{0011600033}vishrutaaM trishhu lokeshhu shraavayaamaasa vai kathaam.h .. \SC.. \EN{0011600041}hanta te kathayishhyaami kathaametaaM mano ramaam.h . {g} \EN{0011600043}yathaavad.h akhilaaM paartha dharmyaaM dharma bhR^itaaM vara .. \SC.. \EN{0011600051}uktavaan.h asmi yena tvaaM taapatyaiti yad.h vachaH . \EN{0011600053}tat.h te ahaM kathyayishhyaami shR^iNushhvaika manaa mama .. \SC.. \EN{0011600061}yaishha divi dhishhNyena naakaM vyaapnoti tejasaa . \EN{0011600063}etasya tapatii naama babhuuvaasadR^ishii sutaa .. \SC.. \EN{0011600071}vivasvato vai kaunteya saavitryavarajaa vibho . \EN{0011600073}vishrutaa trishhu lokeshhu tapatii tapasaa yutaa .. \SC.. \EN{0011600081}na devii naasurii chaiva na yakshii na cha raakshasii . \EN{0011600083}naapsaraa na cha gandharvii tathaa ruupeNa kaachana .. \SC.. \EN{0011600091}suvibhaktaa.anavadyaa.ngii svasitaayata lochanaa . \EN{0011600093}svaachaaraa chaiva saadhvii cha suveshhaa chaiva bhaaminii .. \SC.. \EN{0011600101}na tasyaaH sadR^ishaM ka.nchit.h trishhu lokeshhu bhaarata . \EN{0011600103}bhartaaraM savitaa mene ruupa shiila kula shrutaiH .. \SC.. \EN{0011600111}saMpraapta yauvanaaM pashyan.h deyaaM duhitaraM tu taam.h . \hash \EN{0011600113}nopalebhe tataH shaantiM saMpradaanaM vichintayan.h .. \SC.. \hash \EN{0011600121}artha R^iksha putraH kaunteya kuruuNaaM R^ishhabho balii . \EN{0011600123}suuryamaaraadhayaamaasa nR^ipaH saMvaraNaH sadaa .. \SC.. \EN{0011600131}arghya maalyopahaaraishcha shashvachcha nR^ipatiryataH . \hash \EN{0011600133}niyamairupavaasaishcha tapobhirvividhairapi .. \SC.. \EN{0011600141}shushruushhuranahaM vaadii shuchiH paurava nandanaaH . \EN{0011600143}a.nshumantaM samudyantaM puujayaamaasa bhaktimaan.h .. \SC.. \EN{0011600151}tataH kR^itaGYaM dharmaGYaM ruupeNaasadR^ishaM bhuvi . \EN{0011600153}tapatyaaH sadR^ishaM mene suuryaH saMvaraNaM patim.h .. \SC.. \EN{0011600161}daatumaichchhat.h tataH kanyaaM tasmai saMvaraNaaya taam.h . \EN{0011600163}nR^ipottamaaya kauravya vishrutaabhijanaaya vai .. \SC.. \EN{0011600171}yathaa hi divi diiptaa.nshuH prabhaasayati tejasaa . \EN{0011600173}tathaa bhuvi mahii paalo diiptyaa saMvaraNo.abhavat.h .. \SC.. \EN{0011600181}yathaa.arjayanti chaadityaM udyantaM brahma vaadinaH . \EN{0011600183}tathaa saMvaraNaM paartha braahmaNaavarajaaH prajaaH .. \SC.. \EN{0011600191}sa somamati kaantatvaad.h aadityamati tejasaa . \EN{0011600193}babhuuva nR^ipatiH shriimaan.h suhR^idaaM durhR^idaamapi .. \SC.. \EN{0011600201}evaM guNasya nR^ipatestathaa vR^ittasya kaurava . \EN{0011600203}tasmai daatuM manashchakre tapatiiM tapanaH svayam.h .. \SC.. \EN{0011600211}sa kadaachid.h atho raajaa shriimaan.h uru yashaa bhuvi . \EN{0011600213}chachaara mR^igayaaM paartha parvatopavane kila .. \SC.. \EN{0011600221}charato mR^igayaaM tasya kshut.h pipaasaa shramaanvitaH . \EN{0011600223}mamaara raaGYaH kaunteya giraavapratimo hayaH .. \SC.. \EN{0011600231}sa mR^itaashvashcharan.h paartha padbhyaameva girau nR^ipaH . \EN{0011600233}dadarshaasadR^ishiiM loke kanyaamaayata lochanaam.h .. \SC.. \EN{0011600241}saikaikaamaasaadya kanyaaM taamari mardanaH . \EN{0011600243}tasthau nR^ipati shaarduulaH pashyann.h avichalekshaNaH .. \SC.. \EN{0011600251}sa hi taaM tarkayaamaasa ruupato nR^ipatiH shriyam.h . \EN{0011600253}punaH sa.ntarkayaamaasa raverbhrashhTaamiva prabhaam.h .. \SC.. \EN{0011600261}giri prasthe tu saa yasmin.h sthitaa svasita lochanaa . \EN{0011600263}sa savR^iksha kshupa lato hiraN mayaivaabhavat.h .. \SC.. \EN{0011600271}avamene cha taaM dR^ishhTvaa sarva praaNa bhR^itaaM vapuH . \EN{0011600273}avaaptaM chaatmano mene sa raajaa chakshushhaH phalam.h .. \SC.. \EN{0011600281}janma prabhR^iti yat.h ki.nchid.h dR^ishhTavaan.h sa mahii patiH . \EN{0011600283}ruupaM na sadR^ishaM tasyaastarkayaamaasa ki.nchana .. \SC.. \EN{0011600291}tayaa baddha manashchakshuH paashairguNa mayaistadaa . \EN{0011600293}na chachaala tato deshaad.h bubudhe na cha ki.nchana .. \SC.. \EN{0011600301}asyaa nuunaM vishaalaakshyaaH sadevaasura maanushham.h . \EN{0011600303}lokaM nirmathya dhaatredaM ruupamaavishhkR^itaM kR^itam.h .. \SC.. \EN{0011600311}evaM sa tarkayaamaasa ruupa draviNa saMpadaa . \EN{0011600313}kanyaamasadR^ishiiM loke nR^ipaH saMvaraNastadaa .. \SC.. \EN{0011600321}taaM cha dR^ishhTvaiva kalyaaNiiM kalyaaNaabhijano nR^ipaH . \EN{0011600323}jagaama manasaa chintaaM kaama maargaNa piiDitaH .. \SC.. \EN{0011600331}dahyamaanaH sa tiivreNa nR^ipatirmanmathaagninaa . \EN{0011600333}apragalbhaaM pragalbhaH sa taaM uvaacha yashasviniim.h .. \SC.. \EN{0011600341}kaa.asi kasyaasi raMbhoru kimarthaM cheha tishhThasi . \EN{0011600343}kathaM cha nirjane araNye charasyekaa shuchi smite .. \SC.. \EN{0011600351}tvaM hi sarvaanavadyaa.ngii sarvaabharaNa bhuushhitaa . \EN{0011600353}vibhuushhaNamivaiteshhaaM bhuushhaNaanaamabhiipsitam.h .. \SC.. \EN{0011600361}na deviiM naasuriiM chaiva na yakshiiM na cha raakshasiim.h . \EN{0011600363}na cha bhogavatiiM manye na gandharvii na maanushhiim.h .. \SC.. \EN{0011600371}yaa hi dR^ishhTaa mayaa kaashchit.h shrutaa vaa.api varaa.nganaaH . \EN{0011600373}na taasaaM sadR^ishiiM manye tvaamahaM matta kaashini .. \SC.. \EN{0011600381}evaM taaM sa mahii paalo babhaashhe na tu saa tadaa . \EN{0011600383}kaamaartaM nirjane araNye pratyabhaashhata ki.nchana .. \SC.. \EN{0011600391}tato laalapyamaanasya paarthivasyaayatekshaNaa . \EN{0011600393}saudaamanii iva saa.abhreshhu tatraivaantaradhiiyata .. \SC.. \EN{0011600401}taamanvichchhan.h sa nR^ipatiH parichakraama tat.h tadaa . \EN{0011600403}vanaM vanaja patraakshiiM bhramann.h unmattavat.h tadaa .. \SC.. \EN{0011600411}apashyamaanaH sa tu taaM bahu tatra vilapya cha . \EN{0011600413}nishcheshhTaH kaurava shreshhTho muhuurtaM sa vyatishhThata .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0011610011}atha tasyaamadR^ishyaayaaM nR^ipatiH kaama mohitaH . {g} \EN{0011610013}paatanaM shatru sa.nghaanaaM papaata dharaNii tale .. \SC.. \EN{0011610021}tasmin.h nipatite bhuumaavatha saa chaaru haasinii . \EN{0011610023}punaH piinaayata shroNii darshayaamaasa taM nR^ipam.h .. \SC.. \EN{0011610031}athaavabhaashhe kalyaaNii vaachaa madhurayaa nR^ipam.h . \EN{0011610033}taM kuruuNaaM kula karaM kaamaabhihata chetasam.h .. \SC.. \EN{0011610041}uttishhThottishhTha bhadraM te na tvamarhasyariM dama . \EN{0011610043}mohaM nR^ipati shaarduula gantumaavishhkR^itaH kshitau .. \SC.. \EN{0011610051}evaM ukto.atha nR^ipatirvaachaa madhurayaa tadaa . \hash \EN{0011610053}dadarsha vipula shroNiiM taamevaabhimukhe sthitaam.h .. \SC.. \EN{0011610061}atha taamasitaapaa.ngiimaababhaashhe naraadhipaH . \hash \EN{0011610063}manmathaagni pariitaatmaa sa.ndigdhaaksharayaa giraa .. \SC.. \EN{0011610071}saadhu maamasitaapaa.nge kaamaartaM matta kaashini . \EN{0011610073}bhajasva bhajamaanaM maaM praaNaa hi prajahanti maam.h .. \SC.. \EN{0011610081}tvad.h arthaM hi vishaalaakshi maamayaM nishitaiH sharaiH . \EN{0011610083}kaamaH kamala garbhaabhe pratividhyan.h na shaamyati .. \SC.. \EN{0011610091}grastamevamanaakrande bhadre kaama mahaa.ahinaa . \EN{0011610093}saa tvaM piinaayata shroNi paryaapnuhi shubhaanane .. \SC.. \EN{0011610101}tvayyadhiinaa hi me praaNaa kimnarodgiita bhaashhiNi . \EN{0011610103}chaaru sarvaanavadyaa.ngi padmendu sadR^ishaanane .. \SC.. \EN{0011610111}na hyahaM tvad.h R^ite bhiiru shakshye jiivitumaatmanaa . \EN{0011610113}tasmaat.h kuru vishaalaakshi mayyanukroshama.ngane .. \SC.. \EN{0011610121}bhaktaM maamasitaapaa.nge na parityaktumarhasi . \EN{0011610123}tvaM hi maaM priiti yogena traatumarhasi bhaamini .. \SC.. \EN{0011610131}gaandharveNa cha maM bhiiru vivaahenaihi sundari . \hash \EN{0011610133}vivaahaanaaM hi raMbhoru gaandharvaH shreshhThochyate .. \SC.. \EN{0011610141}naahamiishaa.a.atmano raajan.h kanyaa pitR^imatii hyaham.h . {Tapatii} \EN{0011610143}mayi ched.h asti te priitiryaachasva pitaraM mama .. \SC.. \EN{0011610151}yathaa hi te mayaa praaNaaH sa.ngR^ihiitaa nareshvara . \EN{0011610153}darshanaad.h eva bhuuyastvaM tathaa praaNaan.h mamaaharaH .. \SC.. \EN{0011610161}na chaahamiishaa dehasya tasmaan.h nR^ipati sattama . \EN{0011610163}samiipaM nopagachchhaami na svatantraa hi yoshhitaH .. \SC.. \EN{0011610171}kaa hi sarveshhu lokeshhu vishrutaabhijanaM nR^ipam.h . \EN{0011610173}kanyaa naabhilashhen.h naathaM bhartaaraM bhakta vatsalam.h .. \SC.. \EN{0011610181}tasmaad.h evaM gate kaale yaachasva pitaraM mama . \EN{0011610183}aadityaM praNipaatena tapasaa niyamena cha .. \SC.. \EN{0011610191}sa chet.h kaamayate daatuM tava maamari mardana . \EN{0011610193}bhavishhyaamyatha te raajan.h satataM vasha vartinii .. \SC.. \EN{0011610201}ahaM hi tapatii naama saavitryavarajaa sutaa . \EN{0011610203}asya loka pradiipasya savituH kshatriya R^ishhabha .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0011620011}evaM uktvaa tatastuurNaM jagaamordhvamaninditaa . {g} \EN{0011620013}sa tu raajaa punarbhuumau tatraiva nipapaata ha .. \SC.. \EN{0011620021}amaatyaH saanuyaatrastu taM dadarsha mahaa vane . \EN{0011620023}kshitau nipatitaM kaale shakra dhvajamivochchhritam.h .. \SC.. \EN{0011620031}taM hi dR^ishhTvaa maheshhvaasaM nirashvaM patitaM kshitau . \EN{0011620033}babhuuva so.asya sachivaH saMpradiiptaivaagninaa .. \SC.. \EN{0011620041}tvarayaa chopasa.ngamya snehaad.h aagata saMbhramaH . \EN{0011620043}taM samutthaapayaamaasa nR^ipatiM kaama mohitam.h .. \SC.. \EN{0011620051}bhuu talaad.h bhuumi paaleshaM piteva patitaM sutam.h . \EN{0011620053}praGYayaa vayasaa chaiva vR^iddhaH kiirtyaa damena cha .. \SC.. \EN{0011620061}amaatyastaM samutthaapya babhuuva vigata jvaraH . \EN{0011620063}uvaacha chainaM kalyaaNyaa vaachaa madhurayotthitam.h . \EN{0011620065}maa bhairmanuja shaarduula bhadraM chaastu tavaanagha .. \SC.. \EN{0011620071}kshut.h pipaasaa parishraantaM tarkayaamaasa taM nR^ipam.h . \EN{0011620073}patitaM paatanaM sa.nkhye shaatravaaNaaM mahii tale .. \SC.. \EN{0011620081}vaariNaa.atha sushiitena shirastasyaabhyashhechayat.h . \EN{0011620083}aspR^ishan.h mukuTaM raaGYaH puNDariika sugandhinaa .. \SC.. \EN{0011620091}tataH pratyaagata praaNastad.h balaM balavaan.h nR^ipaH . \EN{0011620093}sarvaM visarjayaamaasa tamekaM sachivaM vinaa .. \SC.. \EN{0011620101}tatastasyaaGYayaa raaGYo vipratasthe mahad.h balam.h . \EN{0011620103}sa tu raajaa giri prasthe tasmin.h punarupaavishat.h .. \SC.. \EN{0011620111}tatastasmin.h giri vare shuchirbhuutvaa kR^itaaJNjaliH . \EN{0011620113}aariraadhayishhuH suuryaM tasthaavuurdhva bhujaH kshitau .. \SC.. \EN{0011620121}jagaama manasaa chaiva vasishhThaM R^ishhi sattamam.h . \EN{0011620123}purohitamamitraghnastadaa saMvaraNo nR^ipaH .. \SC.. \EN{0011620131}naktaM dinamathaikasthe sthite tasmin.h janaadhipe . \EN{0011620133}athaajagaama vipra R^ishhistadaa dvaadashame ahani .. \SC.. \EN{0011620141}sa viditvaiva nR^ipatiM tapatyaa hR^ita maanasam.h . \EN{0011620143}divyena vidhinaa GYaatvaa bhaavitaatmaa mahaan.h R^ishhiH .. \SC.. \EN{0011620151}tathaa tu niyataatmaanaM sa taM nR^ipati sattamam.h . \EN{0011620153}aababhaashhe sa dharmaatmaa tasyaivaartha chikiirshhayaa .. \SC.. \EN{0011620161}sa tasya manujendrasya pashyato bhagavaan.h R^ishhiH . \EN{0011620163}uurdhvamaachakrame drashhTuM bhaaskaraM bhaaskara dyutiH .. \SC.. \EN{0011620171}sahasraa.nshuM tato vipraH kR^itaaJNjalirupasthitaH . \EN{0011620173}vasishhTho.ahamiti priityaa sa chaatmaanaM nyavedayat.h .. \SC.. \EN{0011620181}taM uvaacha mahaa tejaa vivasvaan.h muni sattamam.h . \EN{0011620183}maharshhe svaagataM te astu kathayasva yathechchhasi .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0011630011}yaishhaaM te tapatii naama saavitryavarajaa sutaa . {vasishhTha} \EN{0011630013}taaM tvaaM saMvaraNasyaarthe varayaami vibhaavaso .. \SC.. \EN{0011630021}sa hi raajaa bR^ihat.h kiirtirdharmaarthavid.h udaara dhiiH . \EN{0011630023}yuktaH saMvaraNo bhartaa duhituste vihaM gama .. \SC.. \EN{0011630031}ityuktaH savitaa tena dadaani ityeva nishchitaH . {gandharva} \EN{0011630033}pratyabhaashhata taM vipraM pratinandya divaa karaH .. \SC.. \EN{0011630041}varaH saMvaraNo raaGYaaM tvaM R^ishhiiNaaM varo mune . \EN{0011630043}tapatii yoshhitaaM shreshhThaa kimanyatraapavarjanaat.h .. \SC.. \EN{0011630051}tataH sarvaanavadyaagniiM tapatiiiM tapanaH svayam.h . \EN{0011630053}dadau saMvaraNasyaarthe vashhishhThaaya mahaatmane . \EN{0011630055}pratijagraaha taaM kanyaaM maharshhistapatiiM tadaa .. \SC.. \EN{0011630061}vasishhTho.atha visR^ishhTashcha punarevaajagaama ha . \EN{0011630063}yatra vikhyata kiirtiH sa kuruuNaaM R^ishhabho.abhavat.h .. \SC.. \EN{0011630071}sa raajaa manmathaavishhTastad.h gatenaantaraatmanaa . \EN{0011630073}dR^ishhTvaa cha deva kanyaaM taaM tapatiiM chaaru haasiniim.h . \EN{0011630075}vasishhThena sahaayaantiiM sa.nhR^ishhTo.abhyadhikaM babhau .. \SC.. \EN{0011630081}kR^ichchhre dvaadasha raatre tu tasya raaGYaH samaapite . \EN{0011630083}aajagaama vishuddhaatmaa vasishhTho bhagavaan.h R^ishhiH .. \SC.. \EN{0011630091}tapasaa.a.araadhya varadaM devaM gopatimiishvaram.h . \EN{0011630093}lebhe saMvaraNo bhaaryaaM vasishhThasyaiva tejasaa .. \SC.. \EN{0011630101}tatastasmin.h giri shreshhThre deva gandharva sevite . \EN{0011630103}jagraaha vidhivat.h paaNiM tapatyaaH sa nara R^ishhabhaH .. \SC.. \EN{0011630111}vasishhThenaabhyanuGYaatastasminn.h eva dharaa dhare . \EN{0011630113}so.akaamayata raaja R^ishhirvihartuM saha bhaaryayaa .. \SC.. \EN{0011630121}tataH pure cha raashhTre cha vaahaneshhu baleshhu cha . \EN{0011630123}aadidesha mahii paalastameva sachivaM tadaa .. \SC.. \EN{0011630131}nR^ipatiM tvabhyanuGYaaya vasishhTho.athaapachakrame . \EN{0011630133}saapi raajaa girau tasmin.h vijahaaraamaropamaH .. \SC.. \EN{0011630141}tato dvaadasha varshhaaNi kaananeshhu jaleshhu cha . \EN{0011630143}reme tasmin.h girau raajaa tayaiva saha bhaaryayaa .. \SC.. \EN{0011630151}tasya raaGYaH pure tasmin.h samaa dvaadasha sarvashaH . \EN{0011630153}na vavarshha sahasraaksho raashhTre chaivaasya sarvashaH .. \SC.. \EN{0011630161}tat.h kshudhaa.a.artairniraanandaiH shava bhuutaistadaa naraiH . \EN{0011630163}abhavat.h preta raajasya puraM pretairivaavR^itam.h .. \SC.. \EN{0011630171}tatastat.h taadR^ishaM dR^ishhTvaa saiva bhagavaan.h R^ishhiH . \EN{0011630173}abhyapadyata dharmaatmaa vasishhTho raaja sattamam.h .. \SC.. \EN{0011630181}taM cha paarthiva shaarduulamaanayaamaasa tat.h puram.h . \EN{0011630183}tapatyaa sahitaM raajann.h ushhitaM dvaadashiiH samaaH .. \SC.. \EN{0011630191}tataH pravR^ishhTastatraasiid.h yathaa puurvaM suraarihaa . \EN{0011630193}tasmin.h nR^ipati shaarduula pravishhTe nagaraM punaH .. \SC.. \EN{0011630201}tataH saraashhTraM mumude tat.h puraM parayaa mudaa . \EN{0011630203}tena paarthiva mukhyena bhaavitaM bhaavitaatmanaa .. \SC.. \EN{0011630211}tato dvaadasha varshhaaNi punariije naraadhipaH . \EN{0011630213}patnyaa tapatyaa sahito yathaa shakro marut.h patiH .. \SC.. \EN{0011630221}evamaasiin.h mahaa bhaagaa tapatii naama paurvikii . \EN{0011630223}tava vaivasvatii paartha taapatyastvaM yayaa mataH .. \SC.. \EN{0011630231}tasyaaM sa.njanayaamaasa kuruM saMvaraNo nR^ipaH . \EN{0011630233}tapatyaaM tapataaM shreshhTha taapatyastvaM tato.arjuna .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0011640011}sa gandharva vachaH shrutvaa tat.h tadaa bharata R^ishhabha . {vai} \EN{0011640013}arjunaH parayaa priityaa puurNa chandraivaababhau .. \SC.. \EN{0011640021}uvaacha cha maheshhvaaso gandharvaM kuru sattamaH . \EN{0011640023}jaata kautuuhalo.atiiva vasishhThasya tapo balaat.h .. \SC.. \EN{0011640031}vasishhThaiti yasyaitad.h R^ishhernaama tvayeritam.h . \EN{0011640033}etad.h ichchhaamyahaM shrotuM yathaavat.h tad.h vadasva me .. \SC.. \EN{0011640041}yaishha gandharva pate puurveshhaaM naH purohitaH . \EN{0011640043}aasiid.h etan.h mamaachakshva kaishha bhagavaan.h R^ishhiH .. \SC.. \EN{0011640051}tapasaa nirjitau shashvad.h ajeyaavamarairapi . {g} \EN{0011640053}kaama krodhaavubhau yasya charaNau saMvavaahatuH .. \SC.. \EN{0011640061}yastu nochchhedanaM chakre kushikaanaaM udaara dhiiH . \EN{0011640063}vishvaamitraaparaadhena dhaarayan.h manyuM uttamam.h .. \SC.. \EN{0011640071}putra vyasana sa.ntaptaH shaktimaan.h api yaH prabhuH . \EN{0011640073}vishvaamitra vinaashaaya na mene karma daaruNam.h .. \SC.. \EN{0011640081}mR^itaa.nshcha punaraahartuM yaH sa putraan.h yama kshayaat.h . \EN{0011640083}kR^itaantaM naatichakraama velaamiva mahodadhiH .. \SC.. \EN{0011640091}yaM praapya vijitaatmaanaM mahaatmaanaM naraadhipaaH . \EN{0011640093}ikshvaakavo mahii paalaa lebhire pR^ithiviimimaam.h .. \SC.. \EN{0011640101}purohita varaM praapya vasishhThaM R^ishhi sattamam.h . \EN{0011640103}iijire kratubhishchaapi nR^ipaaste kuru nandana .. \SC.. \EN{0011640111}sa hi taanyaajayaamaasa sarvaan.h nR^ipati sattamaan.h . \EN{0011640113}brahmaR^ishhiH paaNDava shreshhTshhha bR^ihaspatirivaamaraan.h .. \SC.. \EN{0011640121}tasmaad.h dharma pradhaanaatmaa veda dharmavid.h iipsitaH . \EN{0011640123}braahmaNo guNavaan.h kashchit.h purodhaaH pravimR^ishyataam.h .. \SC.. \EN{0011640131}kshatriyeNa hi jaatena pR^ithiviiM jetumichchhataa . \EN{0011640133}puurvaM purohitaH kaaryaH paartha raajyaabhivR^iddhaye .. \SC.. \EN{0011640141}mahiiM jigiishhataa raaGYaa brahma kaaryaM puraH saram.h . \EN{0011640143}tasmaat.h purohitaH kashchid.h guNavaan.h astu vo dvijaH .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0011650011}kiM nimittamabhuud.h vairaM vishvaamitra vasishhThayoH . {aarj} \EN{0011650013}vasatoraashrame puNye sha.nsa naH sarvameva tat.h .. \SC.. \EN{0011650021}idaM vaasishhThamaakhyaanaM puraaNaM parichakshate . {g} \EN{0011650023}paartha sarveshhu lokeshhu yathaavat.h tan.h nibodha me .. \SC.. \EN{0011650031}kanyakubje mahaan.h aasiit.h paarthivo bharata R^ishhabha . \EN{0011650033}gaadhii iti vishruto loke satya dharma paraayaNaH .. \SC.. \EN{0011650041}tasya dharmaatmanaH putraH samR^iddha bala vaahanaH . \EN{0011650043}vishvaamitraiti khyaato babhuuva ripu mardanaH .. \SC.. \hash \EN{0011650051}sa chachaara sahaamaatyo mR^igayaaM gahane vane . \EN{0011650053}mR^igaan.h vidhyan.h varaahaa.nshcha ramyeshhu maru dhanvasu .. \SC.. \EN{0011650061}vyaayaama karshitaH so.atha mR^iga lipsuH pipaasitaH . \EN{0011650063}aajagaama nara shreshhTha vasishhThasyaashramaM prati .. \SC.. \EN{0011650071}tamaagatamabhiprekshya vasishhThaH shreshhThabhaag.h R^ishhiH . \EN{0011650073}vishvaamitraM nara shreshhThaM pratijagraaha puujayaa .. \SC.. \EN{0011650081}paadyaarghyaachamaniiyena svaagatena cha bhaarata . \EN{0011650083}tathaiva pratijagraaha vanyena havishhaa tathaa .. \SC.. \EN{0011650091}tasyaatha kaamadhug.h dhenurvasishhThasya mahaatmanaH . \EN{0011650093}uktaa kaamaan.h prayachchheti saa kaamaan.h duduhe tataH .. \SC.. \EN{0011650101}graamyaaraNyaa . oshhadhiishcha duduhe payaiva cha . \EN{0011650103}shhaD rasaM chaamR^ita rasaM rasaayanamanuttamam.h .. \SC.. \EN{0011650111}bhojaniiyaani peyaani bhakshyaaNi vividhaani cha . \EN{0011650113}lehyaanyamR^ita kalpaani choshhyaaNi cha tathaa.arjuna .. \SC.. \EN{0011650121}taiH kaamaiH sarva saMpuurnaiH puujitaH sa mahii patiH . \EN{0011650123}saamaatyaH sabalashchaiva tutoshha sa bhR^ishaM nR^ipaH .. \SC.. \EN{0011650131}shhaD aayataaM supaarshvoruM tripR^ithuM paJNcha saMvR^itaam.h . \EN{0011650133}maNDuuka netraaM svaakaaraaM piinodhasamaninditaam.h .. \SC.. \EN{0011650141}suvaaladhiH sha.nku karNaaM chaaru shR^i.ngaaM mano ramaam.h . \EN{0011650143}pushhTaayata shiro griivaaM vismitaH so.abhiviikshya taam.h .. \SC.. \EN{0011650151}abhinandati taaM nandiiM vasishhThasya payasviniim.h . \EN{0011650153}abraviichcha bhR^ishaM tushhTo vishvaamitro muniM tadaa .. \SC.. \EN{0011650161}arbudena gavaaM brahman.h mama raajyena vaa punaH . \EN{0011650163}nandiniiM saMprayachchhasva bhu.nkshva raajyaM mahaa mune .. \SC.. \EN{0011650171}devataa.atithi pitrarthamaajyaarthaM cha payasvinii . {vas} \EN{0011650173}adeyaa nandinii iyaM me raajyenaapi tavaanagha .. \SC.. \EN{0011650181}kshatriyo.ahaM bhavaan.h viprastapaH svaadhyaaya saadhanaH . {vishvaamitra} \EN{0011650183}braahmaNeshhu kuto viiryaM prashaanteshhu dhR^itaatmasu .. \SC.. \EN{0011650191}arbudena gavaaM yastvaM na dadaasi mamepsitaam.h . \EN{0011650193}svadharmaM na prahaasyaami nayishhye te balena gaam.h .. \SC.. \EN{0011650201}balasthashchaasi raajaa cha baahu viiryashcha kshatriyaH . %q {vas} \EN{0011650203}yathechchhasi tathaa kshipraM kuru tvaM maa vichaaraya .. \SC.. \EN{0011650211}evaM uktastadaa paartaH vishvaamitro balaad.h iva . {g} \EN{0011650213}ha.nsa chandra pratiikaashaaM nandiniiM taaM jahaara gaam.h .. \SC.. \EN{0011650221}kashaa daNDa pratihataa kaalyamaanaa tatastataH . \EN{0011650223}haMbhaayamaanaa kalyaaNii vasishhThasyaatha nandinii .. \SC.. \EN{0011650231}aagamyaabhimukhii paartha tasthau bhagavad.h unmukhii . \EN{0011650233}bhR^ishaM cha taaDyamaanaa.api na jagaamaashramaat.h tataH .. \SC.. \EN{0011650241}shR^iNomi te ravaM bhadre vinadantyaaH punaH punaH . {vas} \EN{0011650243}balaadd.h hR^iyasi me nandi kshamaavaan.h braahmaNo hyaham.h .. \SC.. \EN{0011650251}saa tu teshhaaM balaan.h nandii balaanaaM bharata R^ishhabha . {g} \EN{0011650253}vishvaamitra bhayodvignaa vasishhThaM samupaagamat.h .. \SC.. \EN{0011650261}paashhaaNa daNDaabhihataaM krandantiiM maamanaathavat.h . {gauh} \EN{0011650263}vishvaamitra balairghorairbhagavan.h kiM upekshase .. \SC.. \EN{0011650271}evaM tasyaaM tadaa partha dharshhitaayaaM mahaa muniH . {g} \EN{0011650273}na chukshubhe na dhairyaachcha vichachaala dhR^ita vrataH .. \SC.. \EN{0011650281}kshatriyaaNaaM balaM tejo braahmaNaanaaM kshamaa balam.h . {vas} \EN{0011650283}kshamaa maaM bhajate tasmaad.h gamyataaM yadi rochate .. \SC.. \EN{0011650291}kiM nu tyaktaa.asmi bhagavan.h yad.h evaM maaM prabhaashhase . {gauh} \EN{0011650293}atyaktaa.ahaM tvayaa brahman.h na shakyaa nayituM balaat.h .. \SC.. \EN{0011650301}na tvaaM tyajaami kalyaaNi sthiiyataaM yadi shakyate . {vas} \EN{0011650303}dR^iDhena daamnaa baddhvaiva vatsaste hriyate balaat.h .. \SC.. \EN{0011650311}sthiiyataamiti tat.h shrutvaa vasishhThasyaa payasvinii . {g} \EN{0011650313}uurdhvaaJNchita shiro griivaa prababhau ghora darshanaa .. \SC.. \EN{0011650321}krodha raktekshaNaa saa gaurhaMbhaara vadhana svanaa . \EN{0011650323}vishvaamitrasya tat.h sainyaM vyadraavayata sarvashaH .. \SC.. \EN{0011650331}kashaa.agra daNDaabhihataa kaalyamaanaa tatastataH . \EN{0011650333}krodhaa diiptekshaNaa krodhaM bhuuyaiva samaadadhe .. \SC.. \EN{0011650341}aadityaiva madhyaahne krodhaa diipta vapurbabhau . \EN{0011650343}a.ngaara varshhaM muJNchantii muhurvaaladhito mahat.h .. \SC.. \EN{0011650351}asR^ijat.h pahlavaan.h puchchhaat.h shakR^itaH shabaraan.h shakaan.h . \EN{0011650353}muutratashchaasR^ijachchchaapi yavanaan.h krodha muurchchhitaa .. \SC.. \EN{0011650361}puNDraan.h kiraataan.h dramiDaan.h si.nhalaan.h barbaraa.nstathaa . \EN{0011650363}tathaiva daaradaan.h mlechchhaan.h phenataH saa sasarja ha .. \SC.. \EN{0011650371}tairvishhR^ishhTairmahat.h sainyaM naanaa mlechchha gaNaistadaa . \EN{0011650373}naanaa.a.avaraNa sa.nchhannairnaanaa.a.ayudha dharaistathaa . \EN{0011650375}avaakiiryata samrabdhairvishvaamitrasya pashyataH .. \SC.. \EN{0011650381}ekaikashcha tadaa yodhaH paJNchabhiH saptabhirvR^itaH . \EN{0011650383}astra varshheNa mahataa kaalyamaanaM balaM tataH . \EN{0011650385}prabhagnaM sarvatastrastaM vishvaamitrasya pashyataH .. \SC.. \EN{0011650391}na cha praaNairviyujyante kechit.h te sainikaastadaa . \EN{0011650393}vishvaamitrasya sa.nkruddhairvaasishhThairbharata R^ishhabha .. \SC.. \EN{0011650401}vishvaamitrasya sainyaM tu kaalyamaanaM triyojanam.h . \EN{0011650403}kroshamaanaM bhayodvignaM traataaraM naadhyagachchhata .. \SC.. \EN{0011650411}dR^ishhTvaa tan.h mahad.h aashcharyaM brahma tejo bhavaM tadaa . \EN{0011650413}vishvaamitraH kshatra bhaavaan.h nirviNNo vaakyamabraviit.h .. \SC.. \EN{0011650421}dhig.h balaM kshatriya balaM brahma tejo balaM balam.h . \EN{0011650423}balaabalaM vinishchitya tapaiva paraM balam.h .. \SC.. \EN{0011650431}sa raajya sphiitaM utsR^ijya taaM cha diiptaaM nR^ipa shriyam.h . \EN{0011650433}bhogaa.nshcha pR^ishhThataH kR^itvaa tapasyeva mano dadhe .. \SC.. \EN{0011650441}sa gatvaa tapasaa siddhiM lokaan.h vishhTabhya tejasaa . \EN{0011650443}tataapa sarvaan.h diipta ojaa braahmaNatvamavaapa cha . \EN{0011650445}apivachcha sutaM somamindreNa saha kaushikaH .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0011660011}kalmaashha paadaityasmim.h.N lloke raajaa babhuuva ha . {g} \EN{0011660013}ikshvaaku va.nshajaH paartha tejasaa.asadR^isho bhuvi .. \SC.. \EN{0011660021}sa kadaachid.h vanaM raajaa mR^igayaaM niryayau puraat.h . \EN{0011660023}mR^igaan.h vidhyan.h varaahaa.nshcha chachaara ripu mardanaH .. \SC.. \EN{0011660031}sa tu raajaa mahaatmaanaM vaasishhThaM R^ishhi saattamam.h . \EN{0011660033}tR^ishhaa.a.artashcha kshudhaa.a.artashchaikaayana gataH pathi .. \SC.. \EN{0011660041}apashyad.h ajitaH sa.nkhye muniM pratimukhaagatam.h . \EN{0011660043}shaktiM naama mahaa bhaagaM vasishhTha kula nandanam.h . \EN{0011660045}jyeshhThaM putra shataat.h putraM vasishhThasya mahaatmanaH .. \SC.. \EN{0011660051}apagachchha patho.asmaakamityevaM paarthivo.abraviit.h . \EN{0011660053}tathaaR^ishhiruvaachainaM saantvayan.h shlakshNayaa giraa .. \SC.. \hash \EN{0011660061}R^ishhistu naapachakraama tasmin.h darma pathe sthitaH . \EN{0011660063}naapi raajaa munermaanaat.h krodhaachchchaapi jagaama ha .. \SC.. \EN{0011660071}amuJNchantaM tu panthaanaM taM R^ishhiM nR^ipa sattamaH . \EN{0011660073}jaghaana kashayaa mohaat.h tadaa raakshasavan.h munim.h .. \SC.. \EN{0011660081}kashaa prahaaraabhihatastataH sa muni sattamaH . \EN{0011660083}taM shashaapa nR^ipa shreshhThaM vaasishhThaH krodha muurchchhitaH .. \SC.. \EN{0011660091}ha.nsi raakshasavad.h yasmaad.h raajaa.apasada taapasam.h . \EN{0011660093}tasmaat.h tvamadya prabhR^iti purushhaado bhavishhyasi .. \SC.. \EN{0011660101}manushhya pishite saktashcharishhyasi mahiimimaam.h . \EN{0011660103}gachchha raajaadhametyuktaH shaktinaa viirya shaktinaa .. \SC.. \EN{0011660111}tato yaajya nimittaM tu vishvaamitra vasishhThayoH . \EN{0011660113}vairamaasiit.h tadaa taM tu vishvaamitro.anvapadyata .. \SC.. \EN{0011660121}tayorvivadatorevaM samiipaM upachakrame . \EN{0011660123}R^ishhirugra tapaaH paartha vishvaamitraH prataapavaan.h .. \SC.. \hash \EN{0011660131}tataH sa bubudhe pashchaat.h taM R^ishhiM nR^ipa sattamaH . \EN{0011660133}R^ishheH putraM vasishhThasya vasishhThamiva tejasaa .. \SC.. \EN{0011660141}antardhaaya tadaa.a.atmaanaM vishvaamitro.api bhaarata . \EN{0011660143}taavubhaavupachakraama chikiirshhann.h aatmanaH priyam.h .. \SC.. \EN{0011660151}sa tu shaptastadaa tena shaktinaa vai nR^ipottamaH . \EN{0011660153}jagaama sharaNaM shaktiM prasaadayitumarhayan.h .. \SC.. \EN{0011660161}tasya bhaavaM viditvaa sa nR^ipateH kuru nandana . \EN{0011660163}vishvaamitrastato rakshaadidesha nR^ipaM prati .. \SC.. \EN{0011660171}sa shaapaat.h tasya viprarshhervishvaamitrasya chaaGYayaa . \EN{0011660173}raakshasaaH ki.nkaro naama vivesha nR^ipatiM tadaa .. \SC.. \EN{0011660181}rakshasaa tu gR^ihiitaM taM viditvaa saa munistadaa . \EN{0011660183}vishvaamitro.apyapakraamat.h tasmaad.h deshaad.h ariM dama .. \SC.. \EN{0011660191}tataH sa nR^ipatirvidvaan.h rakshann.h aatmaanamaatmanaa . \EN{0011660193}balavat.h piiDyamaano.api rakshasaa.antargatena ha .. \SC.. \EN{0011660201}dadarsha taM dvijaH kashchid.h raajaanaM prathitaM punaH . \EN{0011660203}yayaache kshudhitashchainaM samaa.nsaaM bhojanaM tadaa .. \SC.. \EN{0011660211}taM uvaachaatha raajarshhirdvijaM mitra sahastadaa . \EN{0011660213}aassva brahma.nstvamatraiva muhuurtamiti saantvayan.h .. \SC.. \EN{0011660221}nivR^ittaH pratidaasyaami bhojanaM te yathepsitam.h . \EN{0011660223}ityuktvaa prayayau raajaa tasthau cha dvija sattamaH .. \SC.. \EN{0011660231}antargataM tu tad.h raaGYastadaa braahmaNa bhaashhitam.h . \EN{0011660233}so.antaH puraM pravishyaatha saMvivesha naraadhipaH .. \SC.. \EN{0011660241}tato.ardha raatrotthaaya suudamaanaayya sattvaram.h . \EN{0011660243}uvaacha raajaa sa.nsmR^itya braahmaNasya pratishrutam.h .. \SC.. \EN{0011660251}gachchhaamushhminn.h asau deshe braahmaNo maaM pratiikshate . \EN{0011660253}annaarthii tvaM tan.h annena samaa.nsenopapaadaya .. \SC.. \EN{0011660261}evaM uktastadaa suudaH so.anaasaadyaamishhaM kvachit.h . \EN{0011660263}nivedayaamaasa tadaa tasmai raaGYe vyathaa.anvitaH .. \SC.. \EN{0011660271}raajaa tu rakshasaa.a.avishhTaH suudamaaha gata vyathaH . \EN{0011660273}apyenaM nara maa.nsena bhojayeti punaH punaH .. \SC.. \EN{0011660281}tathetyuktvaa tataH suudaH sa.nsthaanaM vadhya ghaatinaam.h . \EN{0011660283}gatvaa jahaara tvarito nara maa.nsamapeta bhiiH .. \SC.. \EN{0011660291}sa tat.h sa.nskR^itya vidhivad.h annopahitamaashu vai . \EN{0011660293}tasmai praadaad.h braahmaNaaya kshudhitaaya tapasvine .. \SC.. \EN{0011660301}sa siddha chakshushhaa dR^ishhTvaa tad.h annaM dvija sattamaH . \EN{0011660303}abhojyamidamityaaha krodha paryaakulekshaNaH .. \SC.. \EN{0011660311}yasmaad.h abhojyamannaM me dadaati sa naraadhipaH . \EN{0011660313}tasmaat.h tasyaiva muuDhasya bhavishhyatyatra lolupaa .. \SC.. \EN{0011660321}sakto maanushha maa.nseshhu yathoktaH shaktinaa puraa . \EN{0011660323}udvejaniiyo bhuutaanaaM charishhyati mahiimimaam.h .. \SC.. \EN{0011660331}dviranuvyaahR^ite raaGYaH sa shaapo balavaan.h abhuut.h . \EN{0011660333}raksho bala samaavishhTo visa.nGYashchaabhavat.h tadaa .. \SC.. \EN{0011660341}tataH sa nR^ipati shreshhTho raakshasopahatendriyaH . \EN{0011660343}uvaacha shaktiM taM dR^ishhTvaa nachiraad.h iva bhaarata .. \SC.. \EN{0011660351}yasmaad.h asadR^ishaH shaapaH prayukto.ayaM tvayaa mayi . \EN{0011660353}tasmaat.h tvattaH pravartishhye khaadituM maanushhaan.h aham.h .. \SC.. \EN{0011660361}evaM uktvaa tataH sadyastaM praaNairviprayujya saH . \EN{0011660363}shaktinaM bhakshayaamaasa vyaaghraH pashumivepsitam.h .. \SC.. \EN{0011660371}shaktinaM tu hataM dR^ishhTvaa vishvaamitrastataH punaH . \EN{0011660373}vasishhThasyaiva putreshhu tad.h rakshaH sa.ndidesha ha .. \SC.. \EN{0011660381}sa taan.h shataavaraan.h putraan.h vasishhThasya mahaatmanaH . \EN{0011660383}bhakshayaamaasa sa.nkruddhaH si.nhaH kshudra mR^igaan.h iva .. \SC.. \EN{0011660391}vasishhTho ghaatitaan.h shrutvaa vishvaamitreNa taan.h sutaan.h . \EN{0011660393}dhaarayaamaasa taM shokaM mahaa.adririva mediniim.h .. \SC.. \EN{0011660401}chakre chaatma vinaashaaya buddhiM sa muni sattamaH . \EN{0011660403}na tveva kushikochchhedaM mene matimataaM varaH .. \SC.. \EN{0011660411}sa meru kuuTaad.h aatmaanaM mumocha bhagavaan.h R^ishhiH . \EN{0011660413}shirastasya shilaayaaM cha tuula raashaavivaapatat.h .. \SC.. \EN{0011660421}na mamaara cha paatena sa yadaa tena paaNDava . \EN{0011660423}tadaa.agnimiddhvaa bhagavaan.h saMvivesha mahaa vane .. \SC.. \EN{0011660431}taM tadaa susamiddho.api na dadaaha hutaashanaH . \EN{0011660433}diipyamaano.apyamitraghna shiito.agnirabhavat.h tataH .. \SC.. \EN{0011660441}sa samudramabhipretya shokaavishhTo mahaa muniH . \EN{0011660443}baddhvaa kaNThe shilaaM gurviiM nipapaata tad.h aMbhasi .. \SC.. \EN{0011660451}sa samudrormi vegena sthale nyasto mahaa muniH . \EN{0011660453}jagaama sa tataH khinnaH punarevaashramaM prati .. \SC.. (iti)\medskip\hrule\medskip %45 \EN{0011670011}tato dR^ishhTvaa.a.ashrama padaM rahitaM taiH sutairmuniH . {g} \EN{0011670013}nirjagaama suduHkhaartaH punarevaashramaat.h tataH .. \SC.. \EN{0011670021}so.apashyat.h saritaM puurNaaM praavR^iT kaale navaaMbhasaa . \EN{0011670023}vR^ikshaan.h bahu vidhaan.h paartha vahantiiM tiirajaan.h bahuun.h .. \SC.. \EN{0011670031}atha chintaaM samaapede punaH paurava nandana . \EN{0011670033}aMbhasyasyaa nimajjeyamiti duHkha samanvitaH .. \SC.. \EN{0011670041}tataH paashaistadaa.a.atmaanaM gaaDhaM baddhvaa mahaa muniH . \EN{0011670043}tasyaa jale mahaa nadyaa nimamajja suduHkhitaH .. \SC.. \EN{0011670051}atha chhittvaa nadii paashaa.nstasyaari bala mardana . \EN{0011670053}samasthaM taM R^ishhiM kR^itvaa vipaashaM samavaasR^ijat.h .. \SC.. \EN{0011670061}uttataara tataH paashairvimuktaH sa mahaan.h R^ishhiH . \EN{0011670063}vipaasheti cha naamaasyaa nadyaashchakre mahaan.h R^ishhiH .. \SC.. \EN{0011670071}shoke buddhiM tatashchakre na chaikatra vyatishhThita . \EN{0011670073}so.agachchhat.h parvataa.nshchaiva saritashcha saraa.nsi cha .. \SC.. \EN{0011670081}tataH sa punareva R^ishhirnadiiM haimavatiiM tadaa . \EN{0011670083}chaNDa graahavatiiM dR^ishhTvaa tasyaaH srotasyavaapatat.h .. \SC.. \EN{0011670091}saa tamagni samaM vipramanuchintya sarid.h varaa . \EN{0011670093}shatadhaa vidrutaa yasmaat.h shatadruriti vishrutaa .. \SC.. \EN{0011670101}tataH sthala gataM dR^ishhTvaa tatraapyaatmaanamaatmanaa . \EN{0011670103}martuM na shakyamityuktvaa punarevaashramaM yayau .. \SC.. \EN{0011670111}vadhvaa.adR^ishyantyaa.anugataashramaabhimukho vrajan.h . \EN{0011670113}atha shushraava sa.ngatyaa vedaadhyayana niHsvanam.h . \EN{0011670115}pR^ishhThataH paripuurNaarthaiH shhaDbhira.ngairala.nkR^itam.h .. \SC.. \EN{0011670121}anuvrajati ko nveshha maamityeva cha so.abraviit.h . \EN{0011670123}ahaM tvadR^ishyatii naamnaa taM snushhaa pratyabhaashhata . \EN{0011670125}shakterbhaaryaa mahaa bhaaga tapo yuktaa tapasvinii .. \SC.. \EN{0011670131}putri kasyaishha saa.ngasya vedasyaadhyayana svanaH . {vas} \EN{0011670133}puraa saa.ngasya vedasya shakteriva mayaa shrutaH .. \SC.. \EN{0011670141}ayaM kukshau samutpannaH shaktergarbhaH sutasya te . {aadR^ishyantii} \EN{0011670143}samaa dvaadaasha tasyeha vedaan.h abhyasato mune .. \SC.. \EN{0011670151}evaM uktastato hR^ishhTo vasishhThaH shreshhTha bhaag.h R^ishhiH . {g} \EN{0011670153}asti sa.ntaanamityuktvaa mR^ityoH paartha nyavartata .. \SC.. \EN{0011670161}tataH pratinivR^ittaH sa tayaa vadhvaa sahaanagha . \EN{0011670163}kalmaashha paadamaasiinaM dadarsha vijane vane .. \SC.. \EN{0011670171}sa tu dR^ishhTvaiva taM raajaa kruddhotthaaya bhaarata . \EN{0011670173}aavishhTo rakshasogreNaiyeshhaattuM tataH sma tam.h .. \SC.. \hash \EN{0011670181}adR^ishyantii tu taM dR^ishhTvaa kruura karmaaNamagrataH . \EN{0011670183}bhaya saMvignayaa vaachaa vasishhThamidamabraviit.h .. \SC.. \EN{0011670191}aso mR^ityurivogreNa daNDena bhagavann.h itaH . \EN{0011670193}pragR^ihiitena kaashhThena raakshaso.abhyeti bhiishhaNaH .. \SC.. \EN{0011670201}taM nivaarayituM shakto naanyo.asti bhuvi kashchana . \EN{0011670203}tvad.h R^ite adya mahaa bhaaga sarva vedavidaaM vara .. \SC.. \EN{0011670211}traahi maaM bhagavaan.h paapaad.h asmaad.h daaruNa darshanaat.h . \EN{0011670213}raksho . attumiha hyaavaaM nuunametachchikiirshhati .. \SC.. (iti)\medskip\hrule\medskip %21 \hash \EN{0011680011}maa bhaiH putri na bhetavyaM rakshasaste katha.nchana . {vas} \EN{0011680013}naitad.h raksho bhayaM yasmaat.h pashyasi tvaM upasthitam.h .. \SC.. \EN{0011680021}raajaa kalmaashha paado.ayaM viiryavaan.h prathito bhuvi . \EN{0011680023}saishho.asmin.h vanoddeshe nivasatyatibhiishhaNaH .. \SC.. \EN{0011680031}tamaapatantaM saMprekshya vasishhTho bhagavaan.h R^ishhiH . {g} \EN{0011680033}vaarayaamaasa tejasvii hu.nkareNaiva bhaarata .. \SC.. \EN{0011680041}mantra puutena cha punaH sa tamabhyukshya vaariNaa . \EN{0011680043}mokshayaamaasa vai ghoraad.h raakshasaad.h raaja sattamam.h .. \SC.. \EN{0011680051}sa hi dvaadasha varshhaaNi vasishhThasyaiva tejasaa . \EN{0011680053}grastaasiid.h gR^iheNeva parva kaale divaa karaH .. \SC.. \EN{0011680061}rakshasaa vipramukto.atha sa nR^ipastad.h vanaM mahat.h . \EN{0011680063}tejasaa raJNjayaamaasa sa.ndhyaa.abhramiva bhaaskaraH .. \SC.. \EN{0011680071}pratilabhya tataH sa.nGYaamabhivaadya kR^itaaJNjaliH . \EN{0011680073}uvaacha nR^ipatiH kaale vasishhThaM R^ishhi sattamam.h .. \SC.. \EN{0011680081}saudaamo.ahaM mahaa bhaaga yaajyaste dvija sattama . \EN{0011680083}asmin.h kaale yad.h ishhTaM te bruuhi kiM karavaaNi te .. \SC.. \EN{0011680091}vR^ittametad.h yathaa kaalaM gachchha raajyaM prashaadhi tat.h . {vas} \EN{0011680093}braahmaNaa.nshcha manushhyendra maa.avama.nsthaaH kadaachana .. \SC.. \EN{0011680101}naavama.nsyaamyahaM brahman.h kadaachid.h braahmaNa R^ishhabhaan.h . {R^iaajaa} \EN{0011680103}tvan.h nideshe sthitaH shashvat.h pujayishhyaamyahaM dvijaan.h .. \SC.. \EN{0011680111}ikshvaakuuNaaM tu yenaahamanR^iNaH syaaM dvijottama . \EN{0011680113}tat.h tvattaH praaptumichchhaami varaM vedavidaaM vara .. \SC.. \EN{0011680121}apatyaayepsitaaM mahyaM mahishhiiM gantumarhasi . \EN{0011680123}shiila ruupa guNopetaamikshvaaku kula vR^iddhaye .. \SC.. \hash \EN{0011680131}dadaani ityeva taM tatra raajaanaM pratyuvaacha ha . {g} \EN{0011680133}vasishhThaH parameshhvaasaM satya sa.ndho dvijottamaH .. \SC.. \EN{0011680141}tataH pratiyayau kaale vasishhThaH sahito.anagha . \EN{0011680143}khyaataM pura varaM lokeshhvayodhyaaM manujeshvaraH .. \SC.. \EN{0011680151}taM prajaaH pratimodantyaH sarvaaH pratyudyayustadaa . \EN{0011680153}vipaapmaanaM mahaatmaanaM diva okasaiveshvaram.h .. \SC.. \EN{0011680161}achiraat.h sa manushhyendro nagariiM puNya karmaNaam.h . \EN{0011680163}vivesha sahitastena vasishhThena mahaatmanaa .. \SC.. \EN{0011680171}dadR^ishustaM tato raajann.h ayodhyaa vaasino janaaH . \EN{0011680173}pushhyeNa sahitaM kaale divaa karamivoditam.h .. \SC.. \EN{0011680181}sa hi taaM puurayaamaasa lakshmyaa lakshmiivataaM varaH . \EN{0011680183}ayodhyaaM vyoma shiitaa.nshuH sharat.h kaalaivoditaH .. \SC.. \EN{0011680191}sa.nsikta mR^ishhTa panthaanaM pataakochchhraya bhuushhitam.h . \EN{0011680193}manaH prahlaadayaamaasaa tasya tat.h puraM uttamam.h .. \SC.. \EN{0011680201}tushhTa pushhTa janaakiirNaa saa purii kuru nandana . \EN{0011680203}ashobhata tadaa tena shakreNevaamaraavatii .. \SC.. \EN{0011680211}tataH pravishhTe raajendre tasmin.h raajani taaM puriim.h . \EN{0011680213}tasya raaGYo.a.aGYayaa devii vasishhThaM upachakrame .. \SC.. \EN{0011680221}R^itaavatha maharshhiH sa saMbabhuuva tayaa saha . \EN{0011680223}devyaa divyena vidhinaa vasishhThaH shreshhTha bhaag.h R^ishhiH .. \SC.. \EN{0011680231}atha tasyaaM samutpanne garbhe sa muni sattamaH . \EN{0011680233}raaGYaa.abhivaaditastena jagaama punaraashramam.h .. \SC.. \EN{0011680241}diirgha kaala dhR^itaM garbhaM sushhaava na tu taM yadaa . \EN{0011680243}saa.atha devyashmanaa kukshiM nirbibheda tadaa svakam.h .. \SC.. \EN{0011680251}dvaadashe atha tato varshhe sa jaGYe manuja R^ishhabha . \EN{0011680253}ashmako naama raaja R^ishhiH potanaM yo nyaveshayat.h .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0011690011}aashramasthaa tataH putramadR^ishyantii vyajaayata . {g} \EN{0011690013}shakteH kula karaM raajan.h dvitiiyamiva shaktinam.h .. \SC.. \EN{0011690021}jaata karmaadikaastasya kriyaaH sa muni pu.ngavaH . \EN{0011690023}pautrasya bharata shreshhTha chakaara bhagavaan.h svayam.h .. \SC.. \EN{0011690031}paraasushcha yatastena vasishhThaH sthaapitastadaa . \EN{0011690033}garbhasthena tato loke paraasharaiti smR^itaH .. \SC.. \EN{0011690041}amanyata sa dharmaatmaa vasishhThaM pitaraM tadaa . \EN{0011690043}janma prabhR^iti tasmi.nshcha pitari iva vyavartata .. \SC.. \EN{0011690051}sa taataiti viprarshhiM vasishhThaM pratyabhaashhata . \EN{0011690053}maatuH samakshaM kaunteyaadR^ishyantyaaH paraM tapa .. \SC.. \EN{0011690061}taateti paripuurNaarthaM tasya tan.h madhuraM vachaH . \EN{0011690063}adR^ishyantyashru puurNaakshii shR^iNvantii taM uvaacha ha .. \SC.. \EN{0011690071}maa taata taata,taateti na te taato mahaa muniH . \EN{0011690073}rakshasaa bhakshitastaata tava taato vanaantare .. \SC.. \EN{0011690081}manyase yaM tu taateti naishha taatastavaanagha . \EN{0011690083}aaryastveshha pitaa tasya pitustava mahaatmanaH .. \SC.. \EN{0011690091}saivaM ukto duHkhaartaH satya vaag.h R^ishhi sattamaH . \EN{0011690093}sarva loka vinaashaaya matiM chakre mahaa manaaH .. \SC.. \EN{0011690101}taM tathaa nishchitaatmaanaM mahaatmaanaM mahaa tapaaH . \EN{0011690103}vasishhTho vaarayaamaasa hetunaa yena tat.h shR^iNu .. \SC.. \EN{0011690111}kR^ita viiryaiti khyaato babhuuva nR^ipatiH kshitau . {vas} \EN{0011690113}yaajyo vedavidaaM loke bhR^iguuNaaM paarthiva R^ishhabhaH .. \SC.. \EN{0011690121}sa taan.h agra bhujastaata dhaanyena cha dhanena cha . \EN{0011690123}somaante tarpayaamaasa vipulena vishaaM patiH .. \SC.. \EN{0011690131}tasmin.h nR^ipati shaarduule svaryaate atha kadaachana . \EN{0011690133}babhuuva tat.h kuleyaanaaM dravya kaaryaM upasthitam.h .. \SC.. \EN{0011690141}te bhR^iguuNaaM dhanaM GYaatvaa raajaanaH sarvaiva ha . \EN{0011690143}yaachishhNavo.abhijagmustaa.nstaata bhaargava sattamaan.h .. \SC.. \EN{0011690151}bhuumau tu nidadhuH kechid.h bhR^igavo dhana bhakshayam.h . \EN{0011690153}daduH kechid.h dvijaatibhyo GYaatvaa kshatriyato bhayam.h .. \SC.. \hash \EN{0011690161}bhR^igavastu daduH kechit.h teshhaaM vittaM yathepsitam.h . \EN{0011690163}kshatriyaaNaaM tadaa taata kaaraNaantara darshanaat.h .. \SC.. \EN{0011690171}tato mahii talaM taata kshatriyeNa yadR^ichchhayaa . \EN{0011690173}khaanataa.adhigataM vittaM kenachid.h bhR^igu veshmani . \EN{0011690175}tad.h vittaM dadR^ishuH sarve sametaaH kshatriya R^ishhabhaaH .. \SC.. \EN{0011690181}avamanya tataH kopaad.h bhR^iguu.nstaan.h sharaNaagataan.h . \EN{0011690183}nijaghnuste maheshhvaasaaH sarvaa.nstaan.h nishitaiH sharaiH . \EN{0011690185}aa garbhaad.h anukR^intantashcherushchaiva vasu.ndharaam.h .. \SC.. \EN{0011690191}tatochchhidyamaaneshhu bhR^igushhvevaM bhayaat.h tadaa . \EN{0011690193}bhR^igu patnyo giriM taata himavantaM prapedire .. \SC.. \EN{0011690201}taasaamanyatamaa garbhaM bhayaad.h daadhaara taijasam.h . \EN{0011690203}uuruNaikena vaamorurbhartuH kula vivR^iddhaye . \EN{0011690205}dadR^ishurbraahmaNiiM taaM te diipyamaanaaM svatejasaa .. \SC.. \EN{0011690211}atha garbhaH sa bhittvoruM braahmaNyaa nirjagaama ha . \EN{0011690213}mushhNan.h dR^ishhTiiH kshatriyaaNaaM madhyaahnaiva bhaaskaraH . \EN{0011690215}tatashchakshurviyuktaaste giri durgeshhu babhramuH .. \SC.. \EN{0011690221}tataste mogha sa.nkalpaa bhayaartaaH kshatriya R^ishhabhaaH . \EN{0011690223}brahmaNiiM sharaNaM jagmurdR^ishhTyarthaM taamaninditaam.h .. \SC.. \EN{0011690231}uuchushchainaaM mahaa bhaagaaM kshatriyaaste vichetasaH . \EN{0011690233}jyotiH prahiiNaa duHkhaartaaH shaantaarchishhaivaagnayaH .. \SC.. \EN{0011690241}bhagavatyaaH prasaadena gachchhet.h kshatraM sachakshushham.h . \EN{0011690243}upaaramya cha gachchhema sahitaaH paapa karmaNaH .. \SC.. \EN{0011690251}saputraa tvaM prasaadaM naH sarveshhaaM kartumarhasi . \EN{0011690253}punardR^ishhTi pradaanena raaGYaH sa.ntraatumarhasi .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0011700011}naahaM gR^ihNaami vastaata dR^ishhTiirnaasti rushhaa.anvitaa . {braahmaNii} \EN{0011700013}ayaM tu bhargavo nuunaM uurujaH kupito.adya vaH .. \SC.. \EN{0011700021}tena chakshuu.nshhi vastaata nuunaM kopaan.h mahaatmanaa . \EN{0011700023}smarataa nihataan.h bandhuun.h aadattaani na sa.nshayaH .. \SC.. \hash \EN{0011700031}garbhaan.h api yadaa yuuyaM bhR^iguuNaaM ghnata putrakaaH . \EN{0011700033}tadaa.ayaM uuruNaa garbho mayaa varshha shataM dhR^itaH .. \SC.. \EN{0011700041}shhaD a.ngashchaakhilo vedaimaM garbhasthameva hi . \EN{0011700043}vivesha bhR^igu va.nshasya bhuuyaH priya chikiirshhayaa .. \SC.. \EN{0011700051}so.ayaM pitR^i vadhaan.h nuunaM krodhaad.h vo hantumichchhati . \EN{0011700053}tejasaa yasya divyena chakshuu.nshhi mushhitaani vaH .. \SC.. \EN{0011700061}tamimaM taata yaachadhvamaurvaM mama sutottamam.h . \EN{0011700063}ayaM vaH praNipaatena tushhTo dR^ishhTiirvimokshyati .. \SC.. \EN{0011700071}evaM uktaastataH sarve raajaanaste taM uurujam.h . {g} \EN{0011700073}uuchuH prasiideti tadaa prasaadaM cha chakaara saH .. \SC.. \EN{0011700081}anenaiva cha vikhyaato naamnaa lokeshhu sattamaH . \EN{0011700083}sorvaiti viprarshhiruuruM bhittvaa vyajaayata .. \SC.. \hash \EN{0011700091}chakshuu.nshhi pratilabhyaatha pratijjagmustato nR^ipaaH . \EN{0011700093}bhaargavastu munirmene sarva loka paraabhavam.h .. \SC.. \EN{0011700101}sa chakre taata lokaanaaM vinaashaaya mahaa manaaH . \EN{0011700103}sarveshhaameva kaartsnyena manaH pravaNamaatmanaH .. \SC.. \EN{0011700111}ichchhann.h apachitiM kartuM bhR^iguuNaaM bhR^igu sattamaH . \EN{0011700113}sarva loka vinaashaaya tapasaa mahataidhitaH .. \SC.. \EN{0011700121}taapayaamaasa lokaan.h sa sadevaasura maanushhaan.h . \EN{0011700123}tapasogreNa mahataa nandayishhyan.h pitaamahaan.h .. \SC.. \EN{0011700131}tatastaM pitarastaata viGYaaya bhR^igu sattamam.h . \EN{0011700133}pitR^i lokaad.h upaagamya sarvochuridaM vachaH .. \SC.. \EN{0011700141}aurvaH dR^ishhTaH prabhaavaste tapasograsya putraka . \EN{0011700143}prasaadaM kuru lokaanaaM niyachchha krodhamaatmanaH .. \SC.. \EN{0011700151}naaniishairhi tadaa taata bhR^igubhirbhaavitaatmabhiH . \EN{0011700153}vadho.abhyupekshitaH sarvaiH kshatriyaaNaaM vihi.nsataam.h .. \SC.. \EN{0011700161}aayushhaa hi prakR^ishhTena yadaa naH khedaavishat.h . \EN{0011700163}tadaa.asmaabhirvadhastaata kshatriyairiipsitaH svayam.h .. \SC.. \EN{0011700171}nikhaataM tadd.h hi vai vittaM kenachid.h bhR^igu veshmani . \EN{0011700173}vairaayaiva tadaa nyastaM kshatriyaan.h kopayishhNubhiH . \EN{0011700175}kiM hi vittena naH kaaryaM svargepsuunaaM dvija R^ishhabha .. \SC.. \EN{0011700181}yadaa tu mR^ityuraadaatuM na naH shaknoti sarvashaH . \EN{0011700183}tadaa.asmaabhirayaM dR^ishhTopaayastaata sammataH .. \SC.. \EN{0011700191}aatmahaa cha pumaa.nstaata na lokaam.h.N llabhate shubhaan.h . \EN{0011700193}tato.asmaabhiH samiikshyaivaM naatmanaa.a.atmaa vinaashitaH .. \SC.. \EN{0011700201}na chaitan.h naH priyaM taata yad.h idaM kartumichchhasi . \EN{0011700203}niyachchhedaM manaH paapaat.h sarva loka paraabhavaat.h .. \SC.. \EN{0011700211}na hi naH kshatriyaaH kechin.h na lokaaH sapta putraka . \EN{0011700213}duushhayanti tapastejaH krodhaM utpatitaM jahi .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0011710011}uktavaan.h asmi yaaM krodhaat.h pratiGYaaM pitarastadaa . {orva} \EN{0011710013}sarva loka vinaashaaya na saa me vitathaa bhavet.h .. \SC.. \EN{0011710021}vR^ithaa roshhaa pratiGYo hi naahaM jiivituM utsahe . \EN{0011710023}anistiirNo hi maaM roshho dahed.h agnirivaaraNim.h .. \SC.. \EN{0011710031}yo hi kaaraNataH krodhaM sa.njaataM kshantumarhati . \EN{0011710033}naalaM sa manujaH samyak.h trivargaM parirakshitum.h .. \SC.. \EN{0011710041}ashishhTaanaaM niyantaa hi shishhTaanaaM parirakshataa . \EN{0011710043}sthaane roshhaH prayuktaH syaan.h nR^ipaiH svarga jigiishhubhiH .. \SC.. \EN{0011710051}ashraushhamahaM uurustho garbha shayyaa gatastadaa . \EN{0011710053}aaraavaM maatR^i vargasya bhR^iguuNaaM kshatriyairvadhe .. \SC.. \EN{0011710061}saamarairhi yadaa lokairbhR^iguuNaaM kshatriyaadhamaiH . \EN{0011710063}aagarbhotsaadanaM kshaantaM tadaa maaM manyuraavishhat.h .. \SC.. \EN{0011710071}aapuurNa koshaaH kila me maataraH pitarastathaa . \EN{0011710073}bhayaat.h sarveshhu lokeshhu naadhijagmuH paraayaNam.h .. \SC.. \hash \EN{0011710081}taan.h bhR^iguuNaaM tadaa daaraan.h kashchin.h naabhyavapadyata . \EN{0011710083}yadaa tadaa dadhaareyaM uuruNaikena maaM shubhaa .. \SC.. \EN{0011710091}pratishheddhaa hi paapasya yadaa lokeshhu vidyate . \EN{0011710093}tadaa sarveshhu lokeshhu paapakR^in.h nopapadyate .. \SC.. \EN{0011710101}yadaa tu pratishheddhaaraM paapo na labhate kvachit.h . \EN{0011710103}tishhThanti bahavo loke tadaa paapeshhu karmasu .. \SC.. \EN{0011710111}jaanann.h api cha yan.h paapaM shaktimaan.h na niyachchhati . \EN{0011710113}iishaH san.h saapi tenaiva karmaNaa saMprayujyate .. \SC.. \EN{0011710121}raajabhishcheshvaraishchaiva yadi vai pitaro mama . \EN{0011710123}shaktairna shakitaa traatumishhTaM matveha jiivitum.h .. \SC.. \EN{0011710131}ataishhaamahaM kruddho lokaanaamiishvaro.adya san.h . \EN{0011710133}bhavataaM tu vacho naahamalaM samativartitum.h .. \SC.. \EN{0011710141}mama chaapi bhaved.h etad.h iishvarasya sato mahat.h . \EN{0011710143}upekshamaaNasya punarlokaanaaM kilbishhaad.h bhayam.h .. \SC.. \EN{0011710151}yashchaayaM manyujo me agnirlokaan.h aadaatumichchchhati . \EN{0011710153}dahed.h eshha cha maameva nigR^ihiitaH sva tejasaa .. \SC.. \EN{0011710161}bhavataaM cha vijaanaami sarva loka hitepsutaam.h . \EN{0011710163}tasmaad.h vidadhvaM yat.h shreyo lokaanaaM mama cheshvaraaH .. \SC.. \EN{0011710171}yaishha manyujaste agnirlokaan.h aadaatumichchhati . {pitarah} \EN{0011710173}apsu taM muJNcha bhadraM te lokaa hyapsu pratishhThitaaH .. \SC.. \EN{0011710181}aapo mayaaH sarva rasaaH sarvamaapo mayaM jagat.h . \EN{0011710183}tasmaad.h apsu vimuJNchemaM krodhaagniM dvija sattama .. \SC.. \EN{0011710191}ayaM tishhThatu te vipra yadi ichchhasi mahodadhau . \EN{0011710193}manyujo.agnirdahann.h aapo lokaa hyaapo mayaaH smR^itaaH .. \SC.. \EN{0011710201}evaM pratiGYaaM satyeyaM tavaanagha bhavishhyati . \EN{0011710203}na chaiva saamaraa lokaa gamishhyanti paraabhavam.h .. \SC.. \EN{0011710211}tatastaM krodhajaM taatorvo.agniM varuNaalaye . \hash {vas} \EN{0011710213}utsasarga sa chaivaapopayu.nkte mahodadhau .. \SC.. \EN{0011710221}mahadd.h haya shiro bhuutvaa yat.h tad.h vedavido viduH . \EN{0011710223}tama.ngiM udgiran.h vaktraat.h pibatyaapo mahodadhau .. \SC.. \EN{0011710231}tasmaat.h tvamapi bhadraM te na lokaan.h hantumarhasi . \EN{0011710233}paraashara paraan.h dharmaan.h jaanan.h GYaanavataaM vara .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0011720011}evaM uktaH sa vipra R^ishhirvasishhThena mahaatmanaa . {g} \EN{0011720013}nyayachchhad.h aatmanaH kopaM sarva loka paraabhavaat.h .. \SC.. \EN{0011720021}iije cha sa mahaa tejaaH sarva vedavidaaM varaH . \EN{0011720023}R^ishhii raakshasa satreNa shaakteyo.atha paraasharaH .. \SC.. \EN{0011720031}tato vR^iddhaa.nshcha baalaa.nshcha raakshasaan.h sa mahaa muniH . \EN{0011720033}dadaaha vitate yaGYe shaktervadhamanusmaran.h .. \SC.. \EN{0011720041}na hi taM vaarayaamaasa vasishhTho rakshasaaM vadhaat.h . \EN{0011720043}dvitiiyaamasya maa bhaa.nkshaM pratijaamiti nishchayaat.h .. \SC.. \EN{0011720051}trayaaNaaM paavakaanaaM sa satre tasmin.h mahaa muniH . \EN{0011720053}aasiit.h purastaad.h diiptaanaaM chaturthaiva paavakaH .. \SC.. \EN{0011720061}tena yaGYena shubhreNa huuyamaanena yuktitaH . \EN{0011720063}tad.h vidiipitamaakaashaM suuryeNeva ghanaatyaye .. \SC.. \EN{0011720071}taM vasishhThaadayaH sarve munayastatra menire . \EN{0011720073}tejasaa divi diipyantaM dvitiiyamiva bhaaskaram.h .. \SC.. \EN{0011720081}tataH parama dushhpraapamanyairR^ishhirudaara dhiiH . \EN{0011720083}samaapipayishhuH satraM tamatriH samupaagamat.h .. \SC.. \EN{0011720091}tathaa pulastyaH pulahaH kratushchaiva mahaa kratum.h . \EN{0011720093}upaajagmuramitraghna rakshasaaM jiivitepsayaa .. \SC.. \EN{0011720101}pulastyastu vadhaat.h teshhaaM rakshasaaM bharata R^ishhabha . \EN{0011720103}uvaachedaM vachaH paartha paraasharamari.ndamam.h .. \SC.. \EN{0011720111}kachchit.h taataapavighnaM te kachchin.h nandasi putraka . \EN{0011720113}ajaanataamadoshhaaNaaM sarveshhaaM rakshasaaM vadhaat.h .. \SC.. \EN{0011720121}prajochchhedamimaM mahyaM sarvaM somapa sattama . \EN{0011720123}adharmishhThaM varishhThaH san.h kurushhe tvaM paraashara . \EN{0011720125}raajaa kalmaashha paadashcha divamaaroDhumichchhati .. \SC.. \EN{0011720131}ye cha shaktyavaraaH putraa vasishhThasya mahaa muneH . \EN{0011720133}te cha sarve mudaa yuktaa modante sahitaaH suraiH . \EN{0011720135}sarvametad.h vasishhThasya viditaM vai mahaa mune .. \SC.. \EN{0011720141}rakshasaaM cha samuchchhedaishha taata tapasvinaam.h . \EN{0011720143}nimitta bhuutastvaM chaatra kratau vaasishhTha nandana . \EN{0011720145}sa satraM muJNcha bhadraM te samaaptamidamastu te .. \SC.. \EN{0011720151}evaM uktaH pulastyena vasishhThena cha dhiimataa . \EN{0011720153}tadaa samaapayaamaasa satraM shaaktiH paraasharaH .. \SC.. \EN{0011720161}sarva raakshasa satraaya saMbhR^itaM paavakaM muniH . \EN{0011720163}uttare himavat.h paarshve . utsasarja mahaa vane .. \SC.. \hash \EN{0011720171}sa tatraadyaapi rakshaa.nsi vR^ikshaan.h ashmaanaiva cha . \EN{0011720173}bhakshayan.h dR^ishyate vahniH sadaa parvaNi parvaNi .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0011730011}raaGYaa kalmaashha paadena gurau brahmavidaaM vare . \hash {aarj} \EN{0011730013}kaaraNaM kiM puraskR^itya bhaaryaa vai sa.nniyojitaa .. \SC.. \EN{0011730021}jaanataa cha paraM dharmaM lokyaM tena mahaatmanaa . \EN{0011730023}agamyaagamanaM kasmaad.h vasishhThena mahaatmanaa . \EN{0011730025}kR^itaM tena puraa sarvaM vaktumarhasi pR^ichchhataH .. \SC.. \EN{0011730031}dhana.njaya nibodhedaM yan.h maaM tvaM paripR^ichchhasi . \hash {g} \EN{0011730033}vasishhThaM prati durdharshhaM tathaa.amitra sahaM nR^ipam.h .. \SC.. \EN{0011730041}kathitaM te mayaa puurvaM yathaa shaptaH sa paarthivaH . \EN{0011730043}shaktinaa bharata shreshhTha vaasishhThena mahaatmanaa .. \SC.. \EN{0011730051}sa tu shaapa vashaM praaptaH krodha paryaakulekshaNaH . \EN{0011730053}nirjagaama puraad.h raajaa saha daaraH paraM tapaH .. \SC.. \EN{0011730061}araNyaM nirjanaM gatvaa sadaaraH parichakrame . \EN{0011730063}naanaa mR^iga gaNaakiirNaM naanaa sattva samaakulam.h .. \SC.. \EN{0011730071}naanaa gulma lataa.a.achchhannaM naanaa druma samaavR^itam.h . \EN{0011730073}araNyaM ghora samnaadaM shaapa grastaH paribhraman.h .. \SC.. \EN{0011730081}sa kadaachit.h kshudhaa.a.avishhTo mR^igayan.h bhakshamaatmanaH . \EN{0011730083}dadarsha supariklishhTaH kasmi.nshchid.h vana nirjhare . \EN{0011730085}braahmaNiiM braahmaNaM chaiva maithunaayopasa.ngatau .. \SC.. \EN{0011730091}tau samiikshya tu vitrastaavakR^itaarthau pradhaavitau . \EN{0011730093}tayoshcha dravatorvipraM jagR^ihe nR^ipatirbalaat.h .. \SC.. \EN{0011730101}dR^ishhTvaa gR^ihiitaM bhartaaramatha braahmaNyabhaashhata . \EN{0011730103}shR^iNu raajan.h vacho mahyaM yat.h tvaaM vakshyaami suvrata .. \SC.. \EN{0011730111}aaditya va.nsha prabhavastvaM hi loka parishrutaH . \EN{0011730113}apramattaH sthito dharme guru shushruushhaNe rataH .. \SC.. \EN{0011730121}shaapaM praapto.asi durdharshhe na paapaM kartumarhasi . \EN{0011730123}R^itu kaale tu saMpraapte bhartraa.asmyadya samaagataa .. \SC.. \EN{0011730131}akR^itaarthaa hyahaM bhartraa prasavaarthashcha me mahaan.h . \EN{0011730133}prasiida nR^ipati shreshhTha bhartaa me ayaM visR^ijyataam.h .. \SC.. \EN{0011730141}evaM vikroshamaanaayaastasyaaH sa sunR^isha.nsakR^it.h . \EN{0011730143}bhartaaraM bhakshayaamaasa vyaaghormR^igamivepsitam.h .. \SC.. \EN{0011730151}tasyaaH krodhaabhibhuutaayaa yad.h ashru nyapatad.h bhuvi . \EN{0011730153}so.agniH samabhavad.h diiptastaM cha deshaM vyadiipayat.h .. \SC.. \EN{0011730161}tataH saa shoka sa.ntaptaa bhartR^i vyasana duHkhitaa . \EN{0011730163}kalmaashha paadaM raajarshhimashapad.h braahmaNii rushhaa .. \SC.. \EN{0011730171}yasmaan.h mamaakR^itaarthaayaastvayaa kshudra nR^isha.nsavat.h . \EN{0011730173}prekshantyaa bhakshito me adya prabhurbhartaa mahaa yashaaH .. \SC.. \EN{0011730181}tasmaat.h tvamapi durbuddhe mat.h shaapa parivikshataH . \EN{0011730183}patniiM R^itaavanupraapya sadyastyakshyasi jiivitam.h .. \SC.. \EN{0011730191}yasya cha R^ishhervasishhThasya tvayaa putraa vinaashitaaH . \EN{0011730193}tena sa.ngamya te bhaaryaa tanayaM janayishhyati . \EN{0011730195}sa te va.nsha karaH putro bhavishhyati nR^ipaadhama .. \SC.. \EN{0011730201}evaM shaptvaa tu raajaanaM saa tamaa.ngirasii shubhaa . \EN{0011730203}tasyaiva sa.nnidhau diiptaM pravivesha hutaashanam.h .. \SC.. \EN{0011730211}vasishhThashcha mahaa bhaagaH sarvametad.h apashyata . \EN{0011730213}GYaana yogena mahataa tapasaa cha paraM tapa .. \SC.. \EN{0011730221}mukta shaapashcha raaja R^ishhiH kaalena mahataa tataH . \EN{0011730223}R^itu kaale abhipatito madayantyaa nivaaritaH .. \SC.. \EN{0011730231}na hi sasmaara nR^ipatistaM shaapaM shaapa mohitaH . \EN{0011730233}devyaaH so.atha vachaH shrutvaa sa tasyaa nR^ipa sattamaH . \EN{0011730235}taM cha shaapamanusmR^itya paryatapyad.h bhR^ishaM tadaa .. \SC.. \EN{0011730241}etasmaat.h kaaraNaad.h raajaa vasishhThaM sa.nnyayojayat.h . \EN{0011730243}svadaare bharata shreshhTha shaapa doshha samanvitaH .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0011740011}asmaakamanuruupo vai yaH syaad.h gandharva vedavit.h . {aarj} \EN{0011740013}purohitastamaachakshva sarvaM hi viditaM tava .. \SC.. \EN{0011740021}yaviiyaan.h devalasyaishha vane bhraataa tapasyati . {g} \EN{0011740023}dhaumyotkochake tiirthe taM vR^iNudhvaM yadi ichchhatha .. \SC.. \hash \EN{0011740031}tato.arjuno.astramaagneyaM pradadau tad.h yathaa vidhi . {vai} \EN{0011740033}gandharvaaya tadaa priito vachanaM chedamabraviit.h .. \SC.. \EN{0011740041}tvayyeva taavat.h tishhThantu hayaa gandharva sattama . \EN{0011740043}karma kaale grahiishhyaami svasti te asviti chaabraviit.h .. \SC.. \EN{0011740051}te anyonyamabhisaMpuujya gandharvaH paaNDavaashcha ha . \EN{0011740053}ramyaad.h bhaagii rathii kachchhaad.h yathaa kaamaM pratasthire .. \SC.. \EN{0011740061}tatotkochanaM tiirthaM gatvaa dhaumyaashramaM tu te . \EN{0011740063}taM vavruH paaNDavaa dhaumyaM paurohityaaya bhaarata .. \SC.. \EN{0011740071}taan.h dhaumyaH pratijagraaha sarva vedavidaaM varaH . \EN{0011740073}paadyena phala muulena paurohityena chaiva ha .. \SC.. \EN{0011740081}te tadaa.a.asha.nsire labdhaaM shriyaM raajyaM cha paaNDavaaH . \EN{0011740083}taM braahmaNaM puraskR^itya paaJNchaalyaashcha svayaM varam.h .. \SC.. \EN{0011740091}maatR^i shhashhThaastu te tena guruNaa sa.ngataastadaa . \EN{0011740093}naathavantamivaatmaanaM menire bharata R^ishhabhaaH .. \SC.. \EN{0011740101}sa hi vedaartha tattvaGYasteshhaaM gururudaara dhiiH . \EN{0011740103}tena dharmavidaa paarthaa yaajyaaH sarvavidaa kR^itaaH .. \SC.. \EN{0011740111}viiraa.nstu sa hi taan.h mene praapta raajyaan.h svadharmataH . \EN{0011740113}buddhi viirya balotsaahairyuktaan.h devaan.h ivaaparaan.h .. \SC.. \EN{0011740121}kR^ita svastyayanaastena tataste manujaadhipaaH . \hash \EN{0011740123}menire sahitaa gantuM paaJNchaalyaastaM svayaM varam.h .. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0011750011}tataste nara shaarduulaa bhraataraH paJNcha paaNDavaaH . {vai} \EN{0011750013}prayayurdraupadiiM drashhTuM taM cha deva mahotsavam.h .. \SC.. \EN{0011750021}te prayaataa nara vyaaghraa maatraa saha paraM tapaaH . \EN{0011750023}braahmaNaan.h dadR^ishurmaarge gachchhataH sagaNaan.h bahuun.h .. \SC.. \EN{0011750031}taan.h uuchurbraahmaNaa raajan.h paaNDavaan.h brahma chaariNaH . \EN{0011750033}kva bhavanto gamishhyanti . uto vaa.a.agachchhateti ha .. \SC.. \EN{0011750041}aagataan.h eka chakraayaaH sodaryaan.h deva darshinaH . {y} \EN{0011750043}bhavanto hi vijaanantu sahitaan.h maatR^i chaariNaH .. \SC.. \EN{0011750051}gachchhataadyaiva paaJNchaalaan.h drupadasya niveshanam.h . {braahmaNaah} \EN{0011750053}svayaM varo mahaa.nstatra bhavitaa sumahaa dhanaH .. \SC.. \EN{0011750061}eka saarthaM prayaataaH smo vayamapyatra gaaminaH . \EN{0011750063}tatra hyadbhuta sa.nkaasho bhavitaa sumahotsavaH .. \SC.. \EN{0011750071}yaGYasenasya duhitaa drupadasya mahaatmanaH . \EN{0011750073}vedii madhyaat.h samutpannaa padma patra nibhekshaNaa .. \SC.. \EN{0011750081}darshaniiyaa.anavadyaa.ngii sukumaarii manasvinii . \EN{0011750083}dhR^ishhTadyumnasya bhaginii droNa shatroH prataapinaH .. \SC.. \EN{0011750091}yo jaataH kavachii khaDgii sasharaH sasharaasanaH . \EN{0011750093}susamiddhe mahaa baahuH paavake paavaka prabhaH .. \SC.. \EN{0011750101}svasaa tasyaanavadyaa.ngii draupadii tanu madhyamaa . \EN{0011750103}niilotpala samo gandho yasyaaH kroshaat.h pravaayati .. \SC.. \EN{0011750111}taaM yaGYa senasya sutaaM svayaM vara kR^ita kshaNaam.h . \EN{0011750113}gachchhaamahe vayaM drashhTuM taM cha deva mahotsavam.h .. \SC.. \EN{0011750121}raajaano raaja putraashcha yajvaano bhuuri dakshiNaaH . \EN{0011750123}svaadhyaayavantaH shuchayo mahaatmaano yata vrataaH .. \SC.. \EN{0011750131}taruNaa darshaniiyaashcha naanaa desha samaagataaH . \EN{0011750133}mahaa rathaaH kR^itaastraashcha samupaishhyanti bhuumipaaH .. \SC.. \EN{0011750141}te tatra vividhaan.h daayaan.h vijayaarthaM nareshvaraaH . \EN{0011750143}pradaasyanti dhanaM gaashcha bhakshyaM bhojyaM cha sarvashaH .. \SC.. \EN{0011750151}pratigR^ihya cha tat.h sarvaM dR^ishhTvaa chaiva svayaM varam.h . \EN{0011750153}anubhuuyotsavaM chaiva gamishhyaamo yathepsitam.h .. \SC.. \EN{0011750161}naTaa vaitaalikaashchaiva nartakaaH suuta maagadhaaH . \EN{0011750163}niyodhakaashcha deshebhyaH sameshhyanti mahaa balaaH .. \SC.. \EN{0011750171}evaM kautuuhalaM kR^itvaa dR^ishhTvaa cha pratigR^ihya cha . \EN{0011750173}sahaasmaabhirmahaatmaanaH punaH pratinivartsyatha .. \SC.. \EN{0011750181}darshaniiyaa.nshcha vaH sarvaan.h deva ruupaan.h avasthitaan.h . \EN{0011750183}samiikshya kR^ishhNaa varayet.h sa.ngatyaa.anyatamaM varam.h .. \SC.. \EN{0011750191}ayaM bhraataa tava shriimaan.h darshaniiyo mahaa bhujaH . \EN{0011750193}niyudhyamaano vijayet.h sa.ngatyaa draviNaM bahu .. \SC.. \EN{0011750201}paramaM bho gamishhyaamo drashhTuM deva mahotsavam.h . {y} \EN{0011750203}bhavadbhiH sahitaaH sarve kanyaayaastaM svayaM varam.h .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0011760011}evaM uktaaH prayaataaste paaNDavaa janamejaya . {vai} \EN{0011760013}raaGYaa dakshiNa paaJNchaalaan.h drupadenaabhirakshitaan.h .. \SC.. \EN{0011760021}tataste taM mahaatmaanaM shuddhaatmaanamakalmashham.h . \EN{0011760023}dadR^ishuH paaNDavaa raajan.h pathi dvaipaayanaM tadaa .. \SC.. \EN{0011760031}tasmai yathaavat.h satkaaraM kR^itvaa tena cha saantvitaaH . \EN{0011760033}kathaa.ante chaabhyanuGYaataaH prayayurdrupada kshayam.h .. \SC.. \EN{0011760041}pashyanto ramaNiiyaani vanaani cha saraa.nsi cha . \EN{0011760043}tatra tatra vasantashcha shanairjagmurmahaa rathaaH .. \SC.. \EN{0011760051}svaadhyaayavantaH shuchayo madhuraaH priya vaadinaH . \EN{0011760053}aanupuurvyeNa saMpraaptaaH paaJNchaalaan.h kuru nandanaaH .. \SC.. \EN{0011760061}te tu dR^ishhTvaa puraM tachcha skandhaavaaraM cha paaNDavaaH . \EN{0011760063}kuMbha kaarasya shaalaayaaM niveshaM chakrire tadaa .. \SC.. \EN{0011760071}tatra bhaikshaM samaajahrurbraahmiiM vR^ittiM samaashritaaH . \EN{0011760073}taa.nshcha praaptaa.nstadaa viiraan.h jaGYire na naraaH kvachit.h .. \SC.. \EN{0011760081}yaGYasenasya kaamastu paaNDavaaya kiriiTine . \EN{0011760083}kR^ishhNaaM dadyaamiti sadaa na chaitad.h vivR^iNoti saH .. \SC.. \EN{0011760091}so.anveshhamaaNaH kaunteyaan.h paaJNchaalyo janamejaya . \EN{0011760093}dR^iDhaM dhanuranaayamyaM kaarayaamaasa bhaarata .. \SC.. \EN{0011760101}yantraM vaihaayasaM chaapi kaarayaamaasa kR^itrimam.h . \EN{0011760103}tena yantreNa sahitaM raajaa lakshyaM cha kaaJNchanam.h .. \SC.. \EN{0011760111}idaM sajyaM dhanuH kR^itvaa sajyenaanena saayakaiH . {Drupada} \EN{0011760111}atiitya lakshyaM yo veddhaa sa labdhaa mat.h sutaamiti .. \SC.. \EN{0011760121}iti sa drupado raajaa sarvataH samaghoshhayat.h . {vai} \EN{0011760123}tat.h shrutvaa paarthivaaH sarve samiiyustatra bhaarata .. \SC.. \EN{0011760131}R^ishhayashcha mahaatmaanaH svayaM vara didR^ikshayaa . \EN{0011760133}duryodhana purogaashcha sakarNaaH kuravo nR^ipa .. \SC.. \EN{0011760141}braahmaNaashcha mahaa bhaagaa deshebhyaH samupaagaman.h . \EN{0011760143}te abhyarchitaa raaja gaNaa drupadena mahaatmanaa .. \SC.. \EN{0011760151}tataH paurajanaaH sarve saagaroddhuuta niHsvanaaH . \EN{0011760153}shishu maara puraM praapya nyavisha.nste cha paarthivaaH .. \SC.. \EN{0011760161}praag.h uttareNa nagaraad.h bhuumi bhaage same shubhe . \EN{0011760163}samaaja vaaTaH shushubhe bhavanaiH sarvato vR^itaH .. \SC.. \EN{0011760171}praakaara parikhopeto dvaara toraNa maNDitaH . \EN{0011760173}vitaanena vichitreNa sarvataH samavastR^itaH .. \SC.. \EN{0011760181}tuurya ogha shata sa.nkiirNaH paraardhyaaguru dhuupitaH . \EN{0011760183}chandanodaka siktashcha maalya daamaishcha shobhitaH .. \SC.. \EN{0011760191}kailaasa shikhara prakhyairnabhastala vilekhibhiH . \EN{0011760193}sarvataH saMvR^itairnaddhaH praasaadaiH sukR^itochchhritaiH .. \SC.. \EN{0011760201}suvarNa jaala saMviitairmaNi kuTTima bhuushhitaiH . \EN{0011760203}sukhaarohaNa sopaanairmahaa.a.asana parichchhadaiH .. \SC.. \EN{0011760211}agraamya samavachchhannairaguru uttama vaasitaiH . \EN{0011760213}ha.nsaachchha varNairbahubhiraayojana sugandhibhiH .. \SC.. \EN{0011760221}asaMbaadha shata dvaaraiH shayanaasana shobhitaiH . \EN{0011760223}bahu dhaatu pinaddhaa.ngairhimavat.h shikharairiva .. \SC.. \EN{0011760231}tatra naanaa prakaareshhu vimaaneshhu svala.nkR^itaaH . \EN{0011760233}spardhamaanaastadaa.anyonyaM nishheduH sarva paarthivaaH .. \SC.. \EN{0011760241}tatropavishhTaan.h dadR^ishurmahaa sattva paraakramaan.h . \EN{0011760243}raaja si.nhaan.h mahaa bhaagaan.h kR^ishhNaaguru vibhuushhitaan.h .. \SC.. \EN{0011760251}mahaa prasaadaan.h brahmaNyaan.h svaraashhTra parirakshiNaH . \EN{0011760253}priyaan.h sarvasya lokasya sukR^itaiH karmabhiH shubhaiH .. \SC.. \EN{0011760261}maJNcheshhu cha paraardhyeshhu paurajaanapadaa janaaH . \EN{0011760263}kR^ishhNaa darshana tushhTyarthaM sarvataH samupaavishan.h .. \SC.. \EN{0011760271}braahmaNaiste cha sahitaaH paaNDavaaH samupaavishan.h . \EN{0011760273}R^iddhiM paaJNchaala raajasya pashyantastaamanuttamaam.h .. \SC.. \EN{0011760281}tataH samaajo vavR^idhe sa raajan.h divasaan.h bahuun.h . \EN{0011760283}ratna pradaana bahulaH shobhito naTa nartakaiH .. \SC.. \EN{0011760291}vartamaane samaaje tu ramaNiiye ahni shhoDashe . \EN{0011760293}aaplutaa.ngii suvasanaa sarvaabharaNa bhuushhitaa .. \SC.. \EN{0011760301}viira kaa.nsyaM upaadaaya kaaJNchanaM samala.nkR^itam.h . \EN{0011760303}avatiirNaa tato ra.ngaM draupadii bharata R^ishhabha .. \SC.. \EN{0011760311}purohitaH somakaanaaM mantravid.h braahmaNaH shuchiH . \EN{0011760313}paristiirya juhaavaagnimaajyena vidhinaa tadaa .. \SC.. \EN{0011760321}sa tarpayitvaa jvalanaM braahmaNaan.h svasti vaachya cha . \EN{0011760323}vaarayaamaasa sarvaaNi vaaditraaNi samantataH .. \SC.. \EN{0011760331}niHshabde tu kR^ite tasmin.h dhR^ishhTadyumno vishaaM pate . \EN{0011760333}ra.nga madhya gatastatra megha gaMbhiirayaa giraa . \EN{0011760335}vaakyaM uchchairjagaadedaM shlakshNamarthavad.h uttamam.h .. \SC.. \EN{0011760341}idaM dhanurlakshyamime cha baaNaaH . shR^iNvantu me paarthivaaH sarvaiva . \EN{0011760343}yantrachchhidreNaabhyatikramya lakshyam.h . samarpayadhvaM kha gamairdashaardhaiH .. \SC.. \EN{0011760351}etat.h kartaa karma sudushhkaram.h . yaH kulena ruupeNa balena yuktaH . \EN{0011760353}tasyaadya bhaaryaa bhaginii mameyam.h . kR^ishhNaa bhavitrii na mR^ishhaa braviimi .. \SC.. \EN{0011760361}taan.h evaM uktvaa drupadasya putraH . pashchaad.h idaM draupadiimabhyuvaacha . \EN{0011760363}naamnaa cha gotreNa cha karmaNaa cha . sa.nkiirtaya.nstaan.h nR^ipatiin.h sametaan.h .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0011770011}duryodhano durvishhaho durmukho dushhpradharshhaNaH . {DhR^i} \EN{0011770013}vivi.nshatirvikarNashcha saho duHshaasanaH samaH .. \SC.. \EN{0011770021}yuyutsurvaata vegashcha bhiima vega dharastathaa . \EN{0011770023}ugraayudho balaakii cha kanakaayurvirochanaH .. \SC.. \EN{0011770031}sukuNDalashchitra senaH suvarchaaH kanaka dhvajaH . \EN{0011770033}nandako baahu shaalii cha kuNDajo vikaTastathaa .. \SC.. \EN{0011770041}ete chaanye cha bahavo dhaartaraaTraa mahaa balaaH . \EN{0011770043}karNena sahitaa viiraastvad.h arthaM samupaagataaH . \EN{0011770045}shata sa.nkhyaa mahaatmaanaH prathitaaH kshatriya R^ishhabhaaH .. \SC.. \EN{0011770051}shakunishcha balashchaiva vR^ishhako.atha bR^ihad.h balaH . \EN{0011770053}ete gaandhara raajasya sutaaH sarve samaagataaH .. \SC.. \EN{0011770061}ashvatthaamaa cha bhojashcha sarva shastra bhR^itaaM varau . \EN{0011770063}samavetau mahaatmaanau tvad.h arthe samala.nkR^itau .. \SC.. \EN{0011770071}bR^ihanto maNimaa.nshchaiva daNDa dhaarashcha viiryavaan.h . \EN{0011770073}sahadevo jayat.h seno megha sa.ndhishcha maagadhaH .. \SC.. \EN{0011770081}viraaTaH saha putraabhyaaM sha.nkhenaivottareNa cha . \EN{0011770083}vaardhakshemiH suvarchaashcha senaa bindushcha paarthivaH .. \SC.. \EN{0011770091}abhibhuuH saha putreNa sudaamnaa cha suvarchasaa . \EN{0011770093}sumitraH sukumaarashcha vR^ikaH satya dhR^itistathaa .. \SC.. \EN{0011770101}suurya dhvajo rochamaano niilashchitraayudhastathaa . \EN{0011770103}a.nshumaa.nshchekitaanashcha shreNimaa.nshcha mahaa balaH .. \SC.. \EN{0011770111}samudra sena putrashcha chandra senaH prataapavaan.h . \EN{0011770113}jala sa.ndhaH pitaa putrau sudaNDo daNDaiva cha .. \SC.. \EN{0011770121}pauNDrako vaasudevashcha bhaga dattashcha viiryavaan.h . \EN{0011770123}kali.ngastaamra liptashcha pattanaadhipatistathaa .. \SC.. \EN{0011770131}madra raajastathaa shalyaH sahaputro mahaa rathaH . \EN{0011770133}rukmaa.ngadena viireNa tathaa rukma rathena cha .. \SC.. \EN{0011770141}kauravyaH soma dattashcha putraashchaasya mahaa rathaaH . \EN{0011770143}samavetaastrayaH shuuraa bhuurirbhuuri shravaaH shalaH .. \SC.. \EN{0011770151}sudakshiNashcha kaaMbojo dR^iDha dhanvaa cha kauravaH . \EN{0011770153}bR^ihad.h balaH sushheNashcha shibiraushiinarastathaa .. \SC.. \EN{0011770161}sa.nkarshhaNo vaasudevo raukmiNeyashcha viiryavaan.h . \EN{0011770163}saaMbashcha chaaru deshhNashcha saaraNo.atha gadastathaa .. \SC.. \EN{0011770171}akruuraH saatyakishchaivoddhavashcha mahaa balaH . \hash \EN{0011770173}kR^ita varmaa cha haardikyaH pR^ithurvipR^ithureva cha .. \SC.. \EN{0011770181}viDuurathashcha ka.nkashcha samiikaH saaramejayaH . \EN{0011770183}viiro vaata patishchaiva jhillii piNDaarakastathaa . \EN{0011770185}ushiinarashcha vikraanto vR^ishhNayaste prakiirtitaaH .. \SC.. \EN{0011770191}bhagiiratho bR^ihat.h kshatraH sendhavashcha jayad.h rathaH . \EN{0011770193}bR^ihad.h ratho baahlikashcha shrutaayushcha mahaa rathaH .. \SC.. \EN{0011770201}uluukaH kaitavo raajaa chitraa.ngada shubhaa.ngadau . \EN{0011770203}vatsa raajashcha dhR^itimaan.h kosalaadhipatistathaa .. \SC.. \EN{0011770211}ete chaanye cha bahavo naanaa jana padeshvaraaH . \EN{0011770213}tvad.h arthamaagataa bhadre kshatriyaaH prathitaa bhuvi .. \SC.. \EN{0011770221}ete vetsyannti vikraantaastvad.h arthaM lakshyaM uttamam.h . \EN{0011770223}vidhyeta yaimaM lakshyaM varayethaaH shubhe adya tam.h .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0011780011}te ala.nkR^itaaH kuNDalino yuvaanaH . parasparaM spardhamaanaaH sametaaH . {vai} \EN{0011780013}astraM balaM chaatmani manyamaanaaH . sarve samutpeturahaM kR^itena .. \SC.. \EN{0011780021}ruupeNa viiryeNa kulena chaiva . dharmeNa chaivaapi cha yauvanena . \EN{0011780023}samR^iddha darpaa mada vega bhinnaa . mattaa yathaa haimavataa gajendraaH .. \SC.. \EN{0011780031}parasparaM spardhayaa prekshamaaNaaH . sa.nkalpajenaapi pariplutaa.ngaaH . \EN{0011780033}kR^ishhNaa mamaishhetyabhibhaashhamaaNaa . nR^ipaasanebhyaH sahasopatasthuH .. \SC.. \EN{0011780041}te kshatriyaa ra.nga gataaH sametaa . jigiishhamaaNaa drupadaatmajaaM taam.h . \EN{0011780043}chakaashire parvata raaja kanyaam.h . umaaM yathaa deva gaNaaH sametaaH .. \SC.. \EN{0011780051}kandarpa baaNaabhinipiiDitaa.ngaaH . kR^ishhNaagataiste hR^idayairnarendraaH . \EN{0011780053}ra.ngaavatiirNaa drupadaatmajaa.artham.h . dveshhyaan.h hi chakruH suhR^ido.api tatra .. \SC.. \EN{0011780061}athaayayurdeva gaNaa vimaanai . rudraadityaa vasavo.athaashvinau cha . \EN{0011780063}saadhyaashcha sarve marutastathaiva . yamaM puraskR^itya dhaneshvaraM cha .. \SC.. \EN{0011780071}daityaaH suparNaashcha mahoragashcha . deva R^ishhayo guhyakaashchaaraNaashcha . \EN{0011780073}vishvaavasurnaarada parvatau cha . gandharva mukhyaashcha sahaapsarobhiH .. \SC.. \EN{0011780081}halaayudhastatra cha keshavashcha . vR^ishhNyandhakaashchaiva yathaa pradhaanaaH . \EN{0011780083}prekshaaM sma chakruryadu pu.ngavaaste . sthitaashcha kR^ishhNasya mate babhuuvuH .. \SC.. \EN{0011780091}dR^ishhTvaa hi taan.h matta gajendra ruupaan.h . paJNchaabhipadmaan.h iva vaaraNendraan.h . \EN{0011780093}bhasmaavR^itaa.ngaan.h iva havya vaahaan.h . paarthaan.h pradadhyau sa yadu praviiraH .. \SC.. \EN{0011780101}shasha.nsa raamaaya yudhishhThiraM cha . bhiimaM cha jishhNuM cha yamau cha viirau . \EN{0011780103}shanaiH shanaiH taa.nshcha niriikshya raamo . janaardanaM priita manaa dadarsha .. \SC.. \EN{0011780111}anye tu naanaa nR^ipa putra pautraaH . kR^ishhNaa gatairnetra manaH svabhaavaiH . \EN{0011780113}vyaayachchhamaanaa dadR^ishurbhramantiim.h . sa.ndashhTa dantachchhada taamra vaktraaH .. \SC.. \EN{0011780121}tathaiva paarthaaH pR^ithu baahavaste . viirau yamau chaiva mahaa.anubhaavau . \EN{0011780123}taaM draupadiiM prekshya tadaa sma sarve . kandarpa baaNaabhihataa babhuuvuH .. \SC.. \EN{0011780131}deva R^ishhi gandharva samaakulaM tat.h . suparNa naagaasura siddha jushhTam.h . \EN{0011780133}divyena gandhena samaakulaM cha . divyaishcha maalyairavakiiryamaaNam.h .. \SC.. \EN{0011780141}mahaa svanairdundubhi naaditaishcha . babhuuva tat.h sa.nkulamantariksham.h . \EN{0011780143}vimaana saMbaadhamabhuut.h samantaat.h . saveNu viiNaa paNavaanunaadam.h .. \SC.. \EN{0011780151}tatastu te raaja gaNaaH krameNa . kR^ishhNaa nimittaM nR^ipa vikramantaH . \EN{0011780153}tat.h kaarumukaM sa.nhananopapannam.h . sajyaM na shekustarasaa.api kartum.h .. \SC.. \EN{0011780161}te vikramantaH sphurataa dR^iDhena . nishhkR^ishhyamaaNaa dhanushhaa narendraaH . \EN{0011780163}vicheshhTamaanaa dharaNii talasthaa . diinaa.adR^ishyanta vibhagna chittaaH .. \SC.. \EN{0011780171}haahaa kR^itaM tad.h dhanushhaa dR^iDhena . nishhpishhTa bhagnaa.ngada kuNDalaM cha . \EN{0011780173}kR^ishhNaa nimittaM vinivR^itta bhaavam.h . raaGYaaM tadaa maNDalamaartamaasiit.h .. \SC.. \EN{0011780181}tasmi.nstu saMbhraanta jane samaaje . nikshipta vaadeshhu naraadhipeshhu . \EN{0011780183}kuntii suto jishhNuriyeshha kartum.h . sajyaM dhanustat.h sasharaM sa viiraH .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0011790011}yadaa nivR^ittaa raajaano dhanushhaH sajya karmaNi . {vai} \EN{0011790013}athodatishhThad.h vipraaNaaM madhyaajjishhNurudaara dhiiH .. \SC.. \EN{0011790021}udakroshan.h vipra mukhyaa vidhunvanto.ajinaani cha . \EN{0011790023}dR^ishhTvaa saMprasthitaM paarthamindra ketu sama prabham.h .. \SC.. \EN{0011790031}kechid.h aasan.h vimanasaH kechid.h aasan.h mudaa yutaaH . \EN{0011790033}aahuH parasparaM kechin.h nipuNaa buddhi jiivinaH .. \SC.. \EN{0011790041}yat.h karNa shalya pramukhaiH paarthivairloka vishrutaiH . \EN{0011790043}naanR^itaM balavadbhirhi dhanurvedaa paraayaNaiH .. \SC.. \EN{0011790051}tat.h kathaM tvakR^itaastreNa praaNato durbaliiyasaa . \EN{0011790053}baTu maatreNa shakyaM hi sajyaM kartuM dhanurdvijaaH .. \SC.. \EN{0011790061}avahaasyaa bhavishhyanti braahmaNaaH sarva raajasu . \EN{0011790063}karmaNyasminn.h asa.nsiddhe chaapalaad.h apariikshite .. \SC.. \EN{0011790071}yadyeshha darpaad.h dharshhaad.h vaa yadi vaa brahma chaapalaat.h . \EN{0011790073}prasthito dhanuraayantuM vaaryataaM saadhu maa gamat.h .. \SC.. \EN{0011790081}naavahaasyaa bhavishhyaamo na cha laaghavamaasthitaaH . \EN{0011790083}na cha vidvishhTataaM loke gamishhyaamo mahii kshitaam.h .. \SC.. \EN{0011790091}kechid.h aahuryuvaa shriimaan.h naaga raaja karopamaH . \EN{0011790093}piina skandhoru baahushcha dhairyeNa himavaan.h iva .. \SC.. \EN{0011790101}saMbhaavyamasmin.h karmedaM utsaahaachchaanumiiyate . \EN{0011790103}shaktirasya mahotsaahaa na hyashaktaH svayaM vrajet.h .. \SC.. \EN{0011790111}na cha tad.h vidyate ki.nchit.h karma lokeshhu yad.h bhavet.h . \EN{0011790113}braahmaNaanaamasaadhyaM cha trishhu sa.nsthaana chaarishhu .. \SC.. \EN{0011790121}ab bhakshaa vaayu bhakshaashcha phalaahaaraa dR^iDha vrataaH . \EN{0011790123}durbalaa hi baliiyaa.nso vipraa hi brahma tejasaaH .. \SC.. \EN{0011790131}braahmaNo naavamantavyaH sad.h vaa.asad.h vaa samaacharan.h . \EN{0011790133}sukhaM duHkhaM mahadd.h hrasvaM karma yat.h samupaagatam.h .. \SC.. \EN{0011790141}evaM teshhaaM vilapataaM vipraaNaaM vividhaa giraH . \EN{0011790143}arjuno dhanushho.abhyaashe tasthau giririvaachalaH .. \SC.. \EN{0011790151}sa tad.h dhanuH parikramya pradakshiNamathaakarot.h . \EN{0011790153}praNamya shirasaa hR^ishhTo jagR^ihe cha paraM tapaH .. \SC.. \EN{0011790161}sajyaM cha chakre nimishhaantareNa . sharaa.nshcha jagraaha dashaardha sa.nkhyaan.h . \EN{0011790163}vivyaadha lakshyaM nipapaata tachcha . chhidreNa bhuumau sahasaa.atividdham.h .. \SC.. \EN{0011790171}tato.antarikshe cha babhuuva naadaH . samaaja madhye cha mahaan.h ninaadaH . \EN{0011790173}pushhpaaNi divyaani vavarshha devaH . paarthasya muurdhni dvishhataaM nihantuH .. \SC.. \EN{0011790181}chelaa vedhaa.nstatashchakrurhaahaa kaaraa.nshcha sarvashaH . \EN{0011790183}nyapata.nshchaatra nabhasaH samantaat.h pushhpa vR^ishhTayaH .. \SC.. \EN{0011790191}shataa.ngaani cha tuuryaaNi vaadakaashchaapyavaadayan.h . \EN{0011790193}suuta maagadha sa.nghaashchaastuva.nstatra susvanaaH .. \SC.. \hash \EN{0011790201}taM dR^ishhTvaa drupadaH priito babhuuvaari nishhuudanaH . \EN{0011790203}sahasainyashcha paarthasya saahaayyaarthamiyeshha saH .. \SC.. \EN{0011790211}tasmi.nstu shabde mahati pravR^itte . yudhishhThiro dharma bhR^itaaM varishhThaH . \EN{0011790213}aavaasamevopajagaama shiighram.h . saardhaM yamaabhyaaM purushhottamaabhyaam.h .. \SC.. \EN{0011790221}viddhaM tu lakshyaM prasamiikshya . kR^ishhNaa paarthaM cha shakra pratimaM niriikshya . \EN{0011790223}aadaaya shuklaM vara maalya daama . jagaama kuntii sutaM utsmayantii .. \SC.. \EN{0011790231}sa taaM upaadaaya vijitya ra.nge . dvijaatibhistairabhipuujyamaanaH . \EN{0011790233}ra.ngaan.h nirakraamad.h achintya karmaa . patnyaa tayaa chaapyanugamyamaanaH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0011800011}tasmai ditsati kanyaaM tu braahmaNaaya mahaatmane . {vai} \EN{0011800013}kopaasiin.h mahiipaanaamaalokyaanyonyamantikaat.h .. \SC.. \hash \EN{0011800021}asmaan.h ayamatikramya tR^iNii kR^itya cha sa.ngataan.h . \EN{0011800023}daatumichchhati vipraaya draupadiiM yoshhitaaM varaam.h .. \SC.. \EN{0011800031}nihanmainaM duraatmaanaM yo.ayamasmaan.h na manyate . \EN{0011800033}na hyarhatyeshha satkaaraM naapi vR^iddha kramaM guNaiH .. \SC.. \EN{0011800041}hanmainaM saha putreNa duraachaaraM nR^ipa dvishham.h . \EN{0011800043}ayaM hi sarvaan.h aahuuya satkR^itya cha naraadhipaan.h . \EN{0011800045}guNavad.h bhojayitvaa cha tataH pashchaad.h vinindati .. \SC.. \EN{0011800051}asmin.h raaja samaavaaye devaanaamiva samnaye . \EN{0011800053}kimayaM sadR^ishaM ka.nchin.h nR^ipatiM naiva dR^ishhTavaan.h .. \SC.. \EN{0011800061}na cha vipreshhvadhiikaaro vidyate varaNaM prati . \EN{0011800063}svayaM varaH kshatriyaaNaamiti iyaM prathivaa shrutiH .. \SC.. \EN{0011800071}athavaa yadi kanyeyaM neha ka.nchid.h bubhuushhati . \EN{0011800073}agnaavenaaM parikshipya yaama raashhTraaNi paarthivaaH .. \SC.. \EN{0011800081}braahmaNo yadi vaa baalyaal lobhaad.h vaa kR^itavaan.h idam.h . \EN{0011800083}vipriyaM paarthivendraaNaaM naishha vadhyaH katha.nchana .. \SC.. \EN{0011800091}braahmaNaarthaM hi no raajyaM jiivitaM cha vasuuni cha . \EN{0011800093}putra pautraM cha yachchaanyad.h asmaakaM vidyate dhanam.h .. \SC.. \EN{0011800101}avamaana bhayaad.h etat.h svadharmasya cha rakshaNaat.h . \EN{0011800103}svayaM varaaNaaM chaanyeshhaaM maa bhuud.h evaM vidhaa gatiH .. \SC.. \EN{0011800111}ityuktvaa raaja shaarduulaa hR^ishhTaaH parigha baahavaH . \EN{0011800113}drupadaM sa.njighR^ikshantaH saayudhaaH samupaadravan.h .. \SC.. \EN{0011800121}taan.h gR^ihiita sharaavaapaan.h kruddhaan.h aapatato nR^ipaan.h . \EN{0011800123}drupado viikshya sa.ntraasaad.h braahmaNaan.h sharaNaM gataH .. \SC.. \EN{0011800131}vegenaapatatastaa.nstu prabhinnaan.h iva vaaraNaan.h . \EN{0011800133}paaNDu putrau mahaa viiryau pratiiyaturariM damau .. \SC.. \EN{0011800141}tataH samutpeturudaayudhaaste . mahii kshito baddha talaa.ngulitraaH . \EN{0011800143}jighaa.nsamaanaaH kuru raaja putraav . amarshhayanto.arjuna bhiimasenau .. \SC.. \EN{0011800151}tatastu bhiimo.adbhuta viirya karmaa . mahaa balo vajra samaana viiryaH . \EN{0011800153}utpaaTya dorbhyaaM drumameka viiro . nishhpatrayaamaasa yathaa gajendraH .. \SC.. \EN{0011800161}taM vR^ikshamaadaaya ripu pramaathii . daNDii iva daNDaM pitR^i raajogram.h . \EN{0011800163}tasthau samiipe purushha R^ishhabhasya . paarthasya paarthaH pR^ithu diirgha baahuH .. \SC.. \hash \EN{0011800171}tat.h prekshya karmaatimanushhya buddheH . jishhNoH sahabhraaturachintya karmaa . \EN{0011800173}daamodaro bhraataraM ugra viiryam.h . halaayudhaM vaakyamidaM babhaashhe .. \SC.. \EN{0011800181}yaishha matta R^ishhabha tulya gaamii . mahad.h dhanuH karshhati taala maatram.h . \EN{0011800183}eshho.arjuno naatra vichaaryamasti . yadyasmi sa.nkarshhaNa vaasudevaH .. \SC.. \EN{0011800191}yaishha vR^ikshaM tarasaa.avarujya . raaGYaaM vikaare sahasaa nivR^ittaH . \EN{0011800193}vR^ikodaro naanyaihaitad.h adya kartum.h . samartho bhuvi martya dharmaa .. \SC.. \hash \EN{0011800201}yo.asau purastaat.h kamalaayataakshaH . tanurmahaa si.nha gatirviniitaH . \EN{0011800203}gauraH pralaMbojjvala chaaru ghoNo . viniHsR^itaH so.achyuta dharma raajaH .. \SC.. \EN{0011800211}yau tau kumaaraviva kaartikeyau . dvaavashvineyaaviti me pratarkaH . \EN{0011800213}muktaa hi tasmaajjatu veshma daahaan.h . mayaa shrutaaH paaNDu sutaaH pR^ithaa cha .. \SC.. \EN{0011800221}tamabraviin.h nirmala toyadaabho . halaayudho.anantarajaM pratiitaH . \EN{0011800223}priito.asmi dishhTyaa hi pitR^i shhvasaa naH . pR^ithaa vimuktaa saha kauravaagryaiH .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0011810011}ajinaani vidhunvantaH karakaa.nshcha dvija R^ishhabhaaH . {vai} \EN{0011810013}uuchustaM bhiirna kartavyaa vayaM yotsyaamahe paraan.h .. \SC.. \EN{0011810021}taan.h evaM vadato vipraan.h arjunaH prahasann.h iva . \EN{0011810023}uvaacha prekshakaa bhuutvaa yuuyaM tishhThata paarshvataH .. \SC.. \EN{0011810031}ahamenaan.h ajihmaagraiH shatasho vikiran.h sharaiH . \EN{0011810033}vaarayishhyaami sa.nkruddhaan.h mantrairaashii vishhaan.h iva .. \SC.. \EN{0011810041}iti tad.h dhanuraadaaya shuklaavaaptaM mahaa rathaH . \EN{0011810043}bhraatraa bhiimena sahitastasthau giririvaachalaH .. \SC.. \EN{0011810051}tataH karNa mukhaan.h kruddhaan.h kshatriyaa.nstaan.h rushhotthitaan.h . \EN{0011810053}saMpetaturabhiitau tau gajau pratigajaan.h iva .. \SC.. \EN{0011810061}uuchushcha vaachaH parushhaaste raajaano jighaa.nsavaH . \EN{0011810063}aahave hi dvijasyaapi vadho hR^ishhTo yuyutsataH .. \SC.. \EN{0011810071}tato vaikartanaH karNo jagaamaarjunamojasaa . \EN{0011810073}yuddhaarthii vaashitaa hetorgajaH pratigajaM yathaa .. \SC.. \EN{0011810081}bhiima senaM yayau shalyo madraaNaamiishvaro balii . \EN{0011810083}duryodhanaadayastvanye braahmaNaiH saha sa.ngataaH . \EN{0011810085}mR^idu puurvamayatnena pratayudhya.nstadaa.a.ahave .. \SC.. \EN{0011810091}tato.arjunaH pratyavidhyad.h aapatantaM tribhiH sharaiH . \EN{0011810093}karNaM vaikartanaM dhiimaan.h vikR^ishhya balavad.h dhanuH .. \SC.. \EN{0011810101}teshhaaM sharaaNaaM vegena shitaanaaM tigma tejasaam.h . \EN{0011810103}vimuhyamaano raadheyo yatnaat.h tamanudhaavati .. \SC.. \EN{0011810111}taavubhaavapyanirdeshyau laaghavaajjayataaM varau . \EN{0011810113}ayudhyetaaM susamrabdhaavanyonya vijayaishhiNau .. \SC.. \EN{0011810121}kR^ite pratikR^itaM pashya pashya baahu balaM cha me . \EN{0011810123}iti shuuraartha vachanairaabhaashhetaaM parasparam.h .. \SC.. \EN{0011810131}tato.arjunasya bhujayorviiryamapratimaM bhuvi . \EN{0011810133}GYaatvaa vaikartanaH karNaH samrabdhaH samayodhayat.h .. \SC.. \EN{0011810141}arjunena prayuktaa.nstaan.h baaNaan.h vegavatastadaa . \EN{0011810143}pratihatya nanaadochchaiH sainyaastamabhipuujayan.h .. \SC.. \EN{0011810151}tushhyaami te vipra mukhya bhuja viiryasya samyuge . {karNa} \EN{0011810153}avishhaadasya chaivaasya shastraastra vinayasya cha .. \SC.. \EN{0011810161}kiM tvaM saakshaad.h dhanurvedo raamo vaa vipra sattama . \EN{0011810163}atha saakshaadd.h hari hayaH saakshaad.h vaa vishhNurachyutaH .. \SC.. \EN{0011810171}aatma prachchhaadanaarthaM vai baahu viiryaM upaashritaH . \EN{0011810173}vipra ruupaM vidhaayedaM tato maaM pratiyudhyase .. \SC.. \EN{0011810181}na hi maamaahave kruddhamanyaH saakshaat.h shachii pateH . \EN{0011810183}pumaan.h yodhayituM shaktaH paaNDavaad.h vaa kiriiTinaH .. \SC.. \EN{0011810191}tamevaM vaadinaM tatra phalgunaH pratyabhaashhata . {vai} \EN{0011810193}naasmi karNa dhanurvedo naasmi raamaH prataapavaan.h . \EN{0011810195}braahmaNo.asmi yudhaaM shreshhThaH sarva shastra bhR^itaaM varaH .. \SC.. \EN{0011810201}braahme paura.ndare chaastre nishhThito guru shaasanaat.h . \EN{0011810203}sthito.asmyadya raNe jetuM tvaaM viiraavichalo bhava .. \SC.. \EN{0011810211}evaM uktastu raadheyo yuddhaat.h karNo nyavartata . \EN{0011810213}brahmaM tejastadaa.ajayyaM manyamaano mahaa rathaH .. \SC.. \EN{0011810221}yuddhaM tu upeyatustatra raajan.h shalya vR^ikodarau . \EN{0011810223}balinau yugapan.h mattau spardhayaa cha balena cha .. \SC.. \EN{0011810231}anyonyamaahvayantau tau mattaaviva mahaa gajau . \EN{0011810233}mushhTibhirjaanubhishchaiva nighnantaavitaretaram.h . \EN{0011810235}muhuurtaM tau tathaa.anyonyaM samare paryakarshhataam.h .. \SC.. \EN{0011810241}tato bhiimaH samutkshipya baahubhyaaM shalyamaahave . \EN{0011810243}nyavadhiid.h balinaaM shreshhTho jahasurbraahmaNaastataH .. \SC.. \EN{0011810251}tatraashcharyaM bhiima senashchakaara purushha R^ishhabhaH . \EN{0011810253}yat.h shalyaM patitaM bhuumau naahanad.h balinaM balii .. \SC.. \EN{0011810261}paatite bhiima senena shalye karNe cha sha.nkite . \EN{0011810263}sha.nkitaaH sarva raajaanaH parivavrurvR^ikodaram.h .. \SC.. \EN{0011810271}uuchushcha sahitaastatra saadhvime braahmaNa R^ishhabhaaH . \EN{0011810273}viGYaayantaaM kva janmaanaH kva nivaasaastathaiva cha .. \SC.. \EN{0011810281}ko hi raadhaa sutaM karmaM shakto yodhayituM raNe . \EN{0011810283}anyatra raamaad.h droNaad.h vaa kR^ipaad.h vaa.api sharadvataH .. \SC.. \EN{0011810291}kR^ishhNaad.h vaa devakii putraat.h phalgunaad.h vaa para.ntapaat.h . \EN{0011810293}ko vaa duryodhanaM shaktaH pratiyodhayituM raNe .. \SC.. \EN{0011810301}tathaiva madra raajaanaM shalyaM balavataaM varam.h . \EN{0011810303}bala devaad.h R^ite viiraat.h paaNDavaad.h vaa vR^ikodaraat.h .. \SC.. \EN{0011810311}kriyataamavahaaro.asmaad.h yuddhaad.h braahmaNa samyutaat.h . \EN{0011810313}athainaan.h upalabhyeha punaryotsyaamahe vayam.h .. \SC.. \EN{0011810321}tat.h karma bhiimasya samiikshya kR^ishhNaH . kuntii sutau tau parisha.nkamaanaH . \EN{0011810323}nivaarayaamaasa mahii patii.nstaan.h . dharmeNa labdhetyanuniiya sarvaan.h .. \SC.. \EN{0011810331}taivaM sa.nnivR^ittaastu yuddhaad.h yuddha vishaaradaaH . \EN{0011810333}yathaa.a.avaasaM yayuH sarve vismitaa raaja sattamaaH .. \SC.. \EN{0011810341}vR^itto brahmottaro ra.ngaH paaJNchaalii braahmaNairvR^itaa . \EN{0011810343}iti bruvantaH prayayurye tatraasan.h samaagataaH .. \SC.. \EN{0011810351}braahmaNaistu pratichchhannau rauravaajina vaasibhiH . \EN{0011810353}kR^ichchhreNa jagmatustatra bhiima sena dhana.njayau .. \SC.. \EN{0011810361}vimuktau jana saMbaadhaat.h shatrubhiH parivikshitau . \EN{0011810363}kR^ishhNayaa.anugatau tatra nR^i viirau tau virejatuH .. \SC.. \EN{0011810371}teshhaaM maataa bahu vidhaM vinaashaM paryachintayat.h . \EN{0011810373}anaagachchhatsu putreshhu bhaiksha kaale atigachchhati .. \SC.. \EN{0011810381}dhaartaraashhTrairhataa na syurviGYaaya kuru pu.ngavaaH . \EN{0011810383}maayaa.anvitairvaa rakshobhiH sughorairdR^iDha vairibhiH .. \SC.. \EN{0011810391}vipariitaM mataM jaataM vyaasasyaapi mahaatmanaH . \EN{0011810393}ityevaM chintayaamaasa suta snehaanvitaa pR^ithaa .. \SC.. \EN{0011810401}mahatyathaaparaahNe tu ghanaiH suuryaivaavR^itaH . \EN{0011810403}braahmaNaiH pravishat.h tatra jishhNurbrahma puraskR^itaH .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0011820011}gatvaa tu taaM bhaargava karma shaalaam.h . paarthau pR^ithaaM praapya mahaa.anubhaavau . {vai} \EN{0011820013}taaM yaaGYaseniiM parama priitau . bhikshetyathaavedayataaM naraagryau .. \SC.. \EN{0011820021}kuTii gataa saa tvanavekshya putraan.h . uvaacha bhu.nkteti sametya sarve . \EN{0011820023}pashchaat.h tu kuntii prasamiikshya kanyaam.h . kashhTaM mayaa bhaashhitamityuvaacha .. \SC.. \EN{0011820031}saa.adharma bhiitaa hi vilajjamaanaa . taaM yaaGYaseniiM parama prapriitaam.h . \hash \EN{0011820033}paaNau gR^ihiitvopajagaama kuntii . yudhishhThiraM vaakyaM uvaacha chedam.h .. \SC.. \EN{0011820041}iyaM hi kanyaa drupadasya raaGYaH . tavaanujaabhyaaM mayi sa.nnisR^ishhTaa . \EN{0011820043}yathochitaM putra mayaa.api choktam.h . sametya bhu.nkteti nR^ipa pramaadaat.h .. \SC.. \EN{0011820051}kathaM mayaa naanR^itaM uktamadya . bhavet.h kuruuNaaM R^ishhabha braviihi . \EN{0011820053}paaJNchaala raajasya sutaamadharmo . na chopavarteta nabhuuta puurvaH .. \SC.. \EN{0011820061}muhuurta maatraM tvanuchintya raajaa . yudhishhThiro maataraM uttama ojaa . \EN{0011820063}kuntiiM samaashvaasya kuru praviiro . dhana.njayaM vaakyamidaM babhaashhe .. \SC.. \EN{0011820071}tvayaa jitaa paaNDava yaaGYasenii . tvayaa cha toshhishhyati raaja putrii . \hash \EN{0011820073}prajvaalyataaM huuyataaM chaapi vahniH . gR^ihaaNa paaNiM vidhivat.h tvamasyaaH .. \SC.. \EN{0011820081}maa maaM narendra tvamadharma bhaajam.h . kR^ithaa na dharmo hyayamiipsito.anyaiH . {aarj} \EN{0011820083}bhavaan.h niveshyaH prathamaM tato.ayam.h . bhiimo mahaa baahurachintya karmaa .. \SC.. \EN{0011820091}ahaM tato nakulo.anantaraM me . maadrii sutaH sahadevo jaghanyaH . \EN{0011820093}vR^ikodaro.ahaM cha yamau cha raajann.h . iyaM cha kanyaa bhavataH sma sarve .. \SC.. \EN{0011820101}evaM gate yat.h karaNiiyamatra . dharmyaM yashasyaM kuru tat.h prachintya . \EN{0011820103}paaJNchaala raajasya cha yat.h priyaM syaat.h . tad.h bruuhi sarve sma vashe sthitaaste .. \SC.. \EN{0011820111}te dR^ishhTvaa tatra tishhThantiiM sarve kR^ishhNaaM yashasviniim.h . {vai} \EN{0011820113}saMprekshyaanyonyamaasiinaa hR^idayaistaamadhaarayan.h .. \SC.. \EN{0011820121}teshhaaM hi draupadiiM dR^ishhTvaa sarveshhaamamita ojasaam.h . \EN{0011820123}saMpramathyendriya graamaM praaduraasiin.h mano bhavaH .. \SC.. \EN{0011820131}kaamyaM ruupaM hi paaJNchaalyaa vidhaatraa vihitaM svayam.h . \EN{0011820133}babhuuvaadhikamanyaabhiH sarva bhuuta mano haram.h .. \SC.. \EN{0011820141}teshhaamaakaara bhaavaGYaH kuntii putro yudhishhThiraH . \EN{0011820143}dvaipaayana vachaH kR^itsnaM sa.nsmaran.h vai nara R^ishhabha .. \SC.. \EN{0011820151}abraviit.h sa hi taan.h bhraatR^In.h mitho bheda bhayaan.h nR^ipaH . \EN{0011820153}sarveshhaaM draupadii bhaaryaa bhavishhyati hi naH shubhaa .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0011830011}bhraatR^i vachastat.h prasamiikshya sarve . jyeshhThasya paaNDostanayaastadaaniim.h . {vai} \EN{0011830013}tamevaarthaM dhyaayamaanaa manobhiH . aasaaM chakruratha tatraamita ojaaH .. \SC.. \EN{0011830021}vR^ishhNi praviirastu kuru praviiraan.h . aasha.nkamaanaH saharauhiNeyaH . \EN{0011830023}jagaama taaM bhaargava karma shaalaam.h . yatraasate te purushha praviiraaH .. \SC.. \EN{0011830031}tatropavishhTaM pR^ithu diirgha baahum.h . dadarsha kR^ishhNaH saharauhiNeyaH . \EN{0011830033}ajaata shatruM parivaarya taa.nshchopopavishhTaan.h jvalana prakaashaan.h .. \SC.. \EN{0011830041}tato.abraviid.h vaasudevo.abhigamya . kuntii sutaM dharma bhR^itaaM varishhTahm.h . \EN{0011830043}kR^ishhNo.ahamasmi iti nipiiDya paadau . yudhishhThirasyaajamiiDhasya raaGYaH .. \SC.. \EN{0011830051}tathaiva tasyaapyanu rauhiNeyaH . tau chaapi hR^ishhTaaH kuravo.abhyanandan.h . \EN{0011830053}pitR^i shhvasushchaapi yadu praviiraav . agR^ihNataaM bhaarata mukhya paadau .. \SC.. \EN{0011830061}ajaata shatrushcha kuru praviiraH . paprachchha kR^ishhNaM kushalaM nivedya . \EN{0011830063}kathaM vayaM vaasudeva tvayeha . guuDhaa vasanto viditaaH sma sarve .. \SC.. \EN{0011830071}tamabraviid.h vaasudevaH prahasya . guuDho.apyagnirGYaayataiva raajan.h . \EN{0011830073}taM vikramaM paaNDaveyaanatiitya . ko.anyaH kartaa vidyate maanushheshhu .. \SC.. \EN{0011830081}dishhTyaa tasmaat.h paavakaat.h saMpramuktaa . yuuyaM sarve paaNDavaaH shatru saahaaH . \hash \EN{0011830083}dishhTyaa paapo dhR^itaraashhTrasya putraH . sahaamaatyo na sakaamo.abhavishhyat.h .. \SC.. \EN{0011830091}bhadraM vo.astu nihitaM yad.h guhaayaam.h . vivardhadhvaM jvalanaivedhyamaanaH . \EN{0011830093}maa vo vidyuH paarthivaaH kechaneha . yaasyaavahe shibiraayaiva taavat.h . \EN{0011830095}so.anuGYaataH paaNDavenaavyaya shriiH . praayaat.h shiighraM baladevena saardham.h .. \SC.. (iti)\medskip\hrule\medskip %9 \EN{0011840011}dhR^ishhTadyumnastu paaJNchaalyaH pR^ishhThataH kuru nandanau . {vai} \EN{0011840013}anvagachchhat.h tadaa yaantau bhaargavasya niveshanam.h .. \SC.. \EN{0011840021}so.aGYaayamaanaH purushhaan.h avadhaaya samantataH . \EN{0011840023}svayamaaraan.h nivishhTo.abhuud.h bhaargavasya niveshane .. \SC.. \EN{0011840031}saaye atha bhiimastu ripu pramaathii . jishhNuryamau chaapi mahaa.anubhaavau . \EN{0011840033}bhaikshaM charitvaa tu yudhishhThiraaya . nivedayaaM chakruradiina sattvaaH .. \SC.. \EN{0011840041}tatastu kuntii drupadaatmajaam.h . taaM uvaacha kaale vachanaM vadaanyaa . \EN{0011840043}ato.agramaadaaya kurushhva bhadre . baliM cha vipraaya cha dehi bhikshaam.h .. \SC.. \EN{0011840051}ye chaannamichchhanti dadasva tebhyaH . parishritaa ye parito manushhyaaH . \EN{0011840053}tatashcha sheshhaM pravibhajya shiighram.h . ardhaM chaturNaaM mama chaatmanashcha .. \SC.. \EN{0011840061}ardhaM cha bhiimaaya dadaahi bhadre . yaishha matta R^ishhabha tulya ruupaH . \EN{0011840063}shyaamo yuvaa sa.nhananopapannaishho hi viiro bahubhuk.h sadaiva .. \SC.. \EN{0011840071}saa hR^ishhTa ruupaiva tu raaja putrii . tasyaa vachaH saadhvavisha.nkamaanaa . \EN{0011840073}yathaavad.h uktaM prachakaara saadhvii . te chaapi sarve abhyavajahrurannam.h .. \SC.. \EN{0011840081}kushaistu bhuumau shayanaM chakaara . maadrii sutaH sahadevastarasvii . \EN{0011840083}yathaa.a.atmiiyaanyajinaani sarve . sa.nstiirya viiraaH sushhupurdharaNyaam.h .. \SC.. \EN{0011840091}agastya shaastaamabhito dishaM tu . shiraa.nsi teshhaaM kuru sattamaanaam.h . \EN{0011840093}kuntii purastaat.h tu babhuuva teshhaam.h . kR^ishhNaa tirashchaiva babhuuva pattaH .. \SC.. \EN{0011840101}asheta bhuumau saha paaNDu putraiH . paadopadhaaneva kR^itaa kusheshhu . \EN{0011840103}na tatra duHkhaM cha babhuuva tasyaa . na chaavamene kuru pu.ngavaa.nstaan.h .. \SC.. \EN{0011840111}te tatra shuuraaH kathayaaM babhuuvuH . kathaa vichitraaH pR^itanaa.adhikaaraaH . \EN{0011840113}astraaNi divyaani rathaa.nshcha naagaan.h . khaDgaan.h gadaashchaapi parashvadhaa.nshcha .. \SC.. \EN{0011840121}teshhaaM kathaastaaH parikiirtyamaanaaH . paaJNchaala raajasya sutastadaaniim.h . \EN{0011840123}shushraava kR^ishhNaaM cha tathaa nishhaNNaam.h . te chaapi sarve dadR^ishurmanushhyaaH .. \SC.. \EN{0011840131}dhR^ishhTadyumno raaja putrastu sarvam.h . vR^ittaM teshhaaM kathitaM chaiva raatrau . \EN{0011840133}sarvaM raaGYe drupadaayaakhilena . nivedayishhya.nstvarito jagaama .. \SC.. \EN{0011840141}paaJNchaala raajastu vishhaNNa ruupaH . taan.h paaNDavaan.h aprativindamaanaH . \EN{0011840143}dhR^ishhTadyumnaM paryapR^ichchhan.h mahaatmaa . kva saa gataa kena niitaa cha kR^ishhNaa .. \SC.. \EN{0011840151}kachchin.h na shuudreNa na hiinajena . vaishyena vaa karadenopapannaa . \EN{0011840153}kachchit.h padaM muurdhni na me nidigdham.h . kachchin.h maalaa patitaa na shmashaane .. \SC.. \EN{0011840161}kachchit.h savarNa pravaro manushhyodrikta varko.apyuta veha kachchit.h . \EN{0011840163}kachchin.h na vaamo mama muurdhni paadaH . kR^ishhNaa.abhimarshena kR^ito.adya putra .. \SC.. \EN{0011840171}kachchichcha yakshye parama prapriitaH . samyujya paarthena nara R^ishhabheNa . \hash \EN{0011840173}braviihi tattvena mahaa.anubhaavaH . ko.asau vijetaa duhiturmamaadya .. \SC.. \EN{0011840181}vichitra viiryasya tu kachchid.h adya . kuru praviirasya dharanti putraaH . \EN{0011840183}kachchit.h tu paarthena yaviiyasaa.adya . dhanurgR^ihiitaM nihataM cha lakshyam.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0011850011}tatastathoktaH parihR^ishhTa ruupaH . pitre shasha.nsaatha sa raaja putraH . {vai} \EN{0011850013}dhR^ishhTadyumnaH somakaanaaM prabarho . vR^ittaM yathaa yena hR^itaa cha kR^ishhNaa .. \SC.. \EN{0011850021}yo.asau yuva svaayata lohitaakshaH . kR^ishhNaajinii deva samaana ruupaH . \EN{0011850023}yaH kaarmukaagryaM kR^itavaan.h adhijyam.h . lakshyaM cha tat.h patitavaan.h pR^ithivyaam.h .. \SC.. \EN{0011850031}asajjamaanashcha gatastarasvii . vR^ito dvijaagryairabhipuujyamaanaH . \EN{0011850033}chakraama vajrii iva diteH suteshhu . sarvaishcha devairR^ishhibhishcha jushhTaH .. \SC.. \EN{0011850041}kR^ishhNaa cha gR^ihyaajinamanvayaat.h tam.h . naagaM yathaa naaga vadhuuH prahR^ishhTaa . \EN{0011850043}amR^ishhyamaaNeshhu naraadhipeshhu . kruddheshhu taM tatra samaapatatsu .. \SC.. \EN{0011850051}tato.aparaH paarthiva raaja madhye . pravR^iddhamaarujya mahii praroham.h . \EN{0011850053}prakaalayann.h eva sa paarthiva oghaan.h . kruddho.antakaH praaNa bhR^ito yathaiva .. \SC.. \hash \EN{0011850061}tau paarthivaanaaM mishhataaM narendra . kR^ishhNaaM upaadaaya gatau naraagryau . \EN{0011850063}vibhraajamaanaaviva chandra suuryau . baahyaaM puraad.h bhaargava karma shaalaam.h .. \SC.. \EN{0011850071}tatropavishhTaarchirivaanalasya . teshhaaM janitrii iti mama pratarkaH . \EN{0011850073}tathaa vidhaireva nara praviiraiH . upopavishhTaistribhiragni kalpaiH .. \SC.. \EN{0011850081}tasyaastatastaavabhivaadya paadaav . uktvaa cha kR^ishhNaamabhivaadayeti . \EN{0011850083}sthitau cha tatraiva nivedya kR^ishhNaam.h . bhaiksha prachaaraaya gataa naraagryaaH .. \SC.. \EN{0011850091}teshhaaM tu bhaikshaM pratigR^ihya kR^ishhNaa . kR^itvaa baliM brahmaNasaachcha kR^itvaa . \hash \EN{0011850093}taaM chaiva vR^iddhaaM parivishhya taa.nshcha . nara praviiraan.h svayamapyabhu.nkta .. \SC.. \EN{0011850101}suptaastu te paarthiva sarvaiva . kR^ishhNaa tu teshhaaM charaNopadhaanam.h . \hash \EN{0011850103}aasiit.h pR^ithivyaaM shayanaM cha teshhaam.h . darbhaajinaagryaastaraNopapannam.h .. \SC.. \EN{0011850111}te nardamaaneva kaala meghaaH . kathaa vichitraaH kathayaaM babhuuvuH . \hash \EN{0011850113}na vaishya shuudropayikiiH kathaastaa . na cha dvijaateH kathayanti viiraaH .. \SC.. \EN{0011850121}niHsa.nshayaM kshatriya pu.ngavaaste . yathaa hi yuddhaM kathayanti raajan.h . \EN{0011850123}aashaa hi no vyaktamiyaM samR^iddhaa . muktaan.h hi paarthaan.h shR^iNumo.agni daahaat.h .. \SC.. \EN{0011850131}yathaa hi lakshyaM nihataM dhanushcha . sajyaM kR^itaM tena tathaa prasahya . \EN{0011850133}yathaa cha bhaashhanti parasparaM te . chhannaa dhruvaM te pracharanti paarthaaH .. \SC.. \EN{0011850141}tataH sa raajaa drupadaH prahR^ishhTaH . purohitaM preshhayaaM tatra chakre . \EN{0011850143}vidyaama yushhmaan.h iti bhaashhamaaNo . mahaatmanaH paaNDu sutaaH stha kachchit.h .. \SC.. \EN{0011850151}gR^ihiita vaakyo nR^ipateH purodhaa . gatvaa prasha.nsaamabhidhaaya teshhaam.h . \EN{0011850153}vaakyaM yathaavan.h nR^ipateH samagraam.h . uvaacha taan.h sa kramavit.h krameNa .. \SC.. \EN{0011850161}viGYaatumichchhatyavani iishvaro vaH . paaJNchaala raajo drupado varaarhaaH . \EN{0011850163}lakshyasya veddhaaramimaM hi dR^ishhTvaa . harshhasya naantaM paripashyate saH .. \SC.. \EN{0011850171}tad.h aachaDDhvaM GYaati kulaanupuurviim.h . padaM shiraHsu dvishhataaM kurudhvam.h . \EN{0011850173}prahlaadayadhvaM hR^idaye mamedam.h . paaJNchaala raajasya sahaanugasya .. \SC.. \EN{0011850181}paaNDurhi raajaa drupadasya raaGYaH . priyaH sakhaa chaatma samo babhuuva . \EN{0011850183}tasyaishha kaamo duhitaa mameyam.h . snushhaa yadi syaad.h iti kauravasya .. \SC.. \EN{0011850191}ayaM cha kaamo drupadasya raaGYo . hR^idi sthito nityamaninditaa.ngaaH . \EN{0011850193}yad.h arjuno vai pR^ithu diirgha baahuH . dharmeNa vindeta sutaaM mameti .. \SC.. \EN{0011850201}tathokta vaakyaM tu purohitaM tam.h . sthitaM viniitaM samudiikshya raajaa . \EN{0011850203}samiipasthaM bhiimamidaM shashaasa . pradiiyataaM paadyamarghyaM tathaa.asmai .. \SC.. \EN{0011850211}maanyaH purodhaa drupadasya raaGYaH . tasmai prayojyaa.abhyadhikaiva puujaa . \EN{0011850213}bhiimastathaa tat.h kR^itavaan.h narendra . taaM chaiva puujaaM pratisa.ngR^ihiitvaa .. \SC.. \EN{0011850221}sukhopavishhTaM tu purohitaM tam.h . yudhishhThiro braahmaNamityuvaacha . \EN{0011850223}paaJNchaala raajena sutaa nisR^ishhTaa . svadharma dR^ishhTena yathaa.anukaamam.h .. \SC.. \EN{0011850231}pradishhTa shulkaa drupadena raaGYaa . saa.anena viireNa tathaa.anuvR^ittaa . \EN{0011850233}na tatra varNeshhu kR^itaa vivakshaa . na jiiva shilpe na kule na gotre .. \SC.. \EN{0011850241}kR^itena sajyena hi kaarmukeNa . viddhena lakshyeNa cha sa.nnisR^ishhTaa . \EN{0011850243}seyaM tathaa.anena mahaatmaneha . kR^ishhNaa jitaa paarthiva sa.ngha madhye .. \SC.. \EN{0011850251}naivaM gate saumakiradya raajaa sa.ntaapamarhatyasukhaaya kartum.h . \EN{0011850253}kaamashcha yo.asau drupasadya raaGYaH . sa chaapi saMpatsyati paarthivasya .. \SC.. \EN{0011850261}apraapya ruupaaM hi narendra kanyaam.h . imaamahaM braahmaNa saadhu manye . \EN{0011850263}na tad.h dhanurmanda balena shakyam.h . maurvyaa samaayojayituM tathaa hi . \EN{0011850265}na chaakR^itaastreNa na hiinajena . lakshyaM tathaa paatayituM hi shakyam.h .. \SC.. \EN{0011850271}tasmaan.h na taapaM duhiturnimittam.h . paaJNchaala raajo.arhati kartumadya . \EN{0011850273}na chaapi tat.h paatanamanyatheha . kartuM vishhahyaM bhuvi maanavena .. \SC.. \EN{0011850281}evaM bruvatyeva yudhishhThire tu . paaJNchaala raajasya samiipato.anyaH . \EN{0011850283}tatraajagaamaashu naro dvitiiyo . nivedayishhyann.h iha siddhamannam.h .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0011860011}janyaa.arthamannaM drupadena raaGYaa . vivaaha hetorupasa.nskR^itaM cha . {Duuta} \EN{0011860013}tad.h aapnuvadhvaM kR^ita sarva kaaryaaH . kR^ishhNaa cha tatraiva chiraM na kaaryam.h .. \SC.. \EN{0011860021}ime rathaaH kaaJNchana padma chitraaH . sad.h ashva yuktaa vasudhaa.adhipaarhaaH . \EN{0011860023}etaan.h samaaruhya paraita sarve . paaJNchaala raajasya niveshanaM tat.h .. \SC.. \EN{0011860031}tataH prayaataaH kuru pu.ngavaaste . purohitaM taM prathamaM prayaapya . {vai} \EN{0011860033}aasthaaya yaanaani mahaanti taani . kuntii cha kR^ishhNaa cha sahaiva yaate .. \SC.. \EN{0011860041}shrutvaa tu vaakyaani purohitasya . yaanyuktavaan.h bhaarata dharma raajaH . \EN{0011860043}jiGYaasayaivaatha kuru uttamaanaam.h . dravyaaNyanekaanyupasa.njahaara .. \SC.. \EN{0011860051}phalaani maalyaani susa.nskR^itaani . charmaaNi varmaaNi tathaa.a.asanaani . \EN{0011860053}gaashchaiva raajann.h atha chaiva rajjuuH . dravyaaNi chaanyaani kR^ishhii nimittam.h .. \SC.. \EN{0011860061}anyeshhu shilpeshhu cha yaanyapi syuH . sarvaaNi kR^ilptaanyakhilena tatra . \EN{0011860063}kriiDaa nimittaani cha yaani taani . sarvaaNi tatropajahaara raajaa .. \SC.. \EN{0011860071}rathaashva varmaaNi cha bhaanumanti . khaDgaa mahaanto.ashva rathaashcha chitraaH . \EN{0011860073}dhanuu.nshhi chaagryaaNi sharaashcha mukhyaaH . shaktyR^ishhayaH kaaJNchana bhuushhitaashcha .. \SC.. \EN{0011860081}praasaa bhushuNDyashcha parashvadhaashcha . saa.ngraamikaM chaiva tathaiva sarvam.h . \EN{0011860083}shayyaa.a.asanaanyuttama sa.nskR^itaani . tathaiva chaasan.h vividhaani tatra .. \SC.. \EN{0011860091}kuntii tu kR^ishhNaaM parigR^ihya saadhviim.h . antaH puraM drupadasyaaviveshha . \EN{0011860093}striyashcha taaM kaurava raaja patniim.h . pratyarchayaaM chakruradiina sattvaaH .. \SC.. \EN{0011860101}taan.h si.nha vikraanta gatiin.h avekshya . mahaa R^ishhabhaakshaan.h ajinottariiyaan.h . \hash \EN{0011860103}guuDhottaraa.nsaan.h bhujagendra . bhoga pralaMba baahuun.h purushha praviiraan.h .. \SC.. \EN{0011860111}raajaa cha raaGYaH sachivaashcha sarve . putraashcha raaGYaH suhR^idastathaiva . \EN{0011860113}preshhyaashcha sarve nikhilena raajan.h . harshhaM samaapeturatiiva tatra .. \SC.. \EN{0011860121}te tatra viiraaH paramaasaneshhu . sapaada piiTheshhvavisha.nkamaanaaH . \EN{0011860123}yathaa.a.anupuurvyaa vivishurnaraagryaaH . tadaa mahaa.arheshhu na vismayantaH .. \SC.. \EN{0011860131}uchchaavachaM paarthiva bhojaniiyam.h . paatriishhu jaaMbuunada raajatiishhu . \EN{0011860133}daasaashcha daasyashcha sumR^ishhTa veshhaaH . bhojaapakaashchaapyupajahrurannam.h .. \SC.. \EN{0011860141}te tatra bhuktvaa purushha praviiraa . yathaa.anukaamaM subhR^ishaM pratiitaaH . \EN{0011860143}utkramya sarvaaNi vasuuni tatra . saa.ngraamikaanyaavivishurnR^i viiraaH .. \SC.. \EN{0011860151}tal lakshayitvaa drupadasya putro . raajaa cha sarvaiH saha mantri mukhyaiH . \EN{0011860153}samarchayaamaasurupetya hR^ishhTaaH . kuntii sutaan.h paarthiva putra pautraan.h .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0011870011}tataahuuya paaJNchaalyo raaja putraM yudhishhThiram.h . {vai} \EN{0011870013}parigraheNa braahmeNa parigR^ihya mahaa dyutiH .. \SC.. \EN{0011870021}paryapR^ichchhad.h adiinaatmaa kuntii putraM suvarchasam.h . \EN{0011870023}kathaM jaaniima bhavataH kshatriyaan.h braahmaNaan.h uta .. \SC.. \EN{0011870031}vaishyaan.h vaa guNa saMpannaan.h uta vaa shuudra yonijaan.h . \EN{0011870033}maayaamaasthaaya vaa siddhaa.nshcharataH sarvato disham.h .. \SC.. \EN{0011870041}kR^ishhNaa hetoranupraaptaan.h divaH sa.ndarshanaarthinaH . \EN{0011870043}braviitu no bhavaan.h satyaM sa.ndeho hyatra no mahaan.h .. \SC.. \EN{0011870051}api naH sa.nshayasyaante manastushhTirihaavishet.h . \EN{0011870053}api no bhaaga dheyaani shubhaani syuH paraM tapa .. \SC.. \EN{0011870061}kaamayaa bruuhi satyaM tvaM satyaM raajasu shobhate . \EN{0011870063}ishhTaa puurtena cha tathaa vaktavyamanR^itaM na tu .. \SC.. \EN{0011870071}shrutvaa hyamara sa.nkaasha tava vaakyamariM dama . \EN{0011870073}dhruvaM vivaaha karaNamaasthaasyaami vidhaanataH .. \SC.. \EN{0011870081}maa raajan.h vimanaa bhuustvaM paaJNchaalya priitirastu te . {y} \EN{0011870083}iipsitaste dhruvaH kaamaH saMvR^itto.ayamasa.nshayam.h .. \SC.. \EN{0011870091}vayaM hi kshatriyaa raajan.h paaNDoH putraa mahaatmanaH . \EN{0011870093}jyeshhThaM maaM viddhi kaunteyaM bhiimasenaarjunaavimau . \EN{0011870095}yaabhyaaM tava sutaa raajan.h nirjitaa raaja sa.nsadi .. \SC.. \EN{0011870101}yamau tu tatra raajendra yatra kR^ishhNaa pratishhThitaa . \EN{0011870103}vyetu te maanasaM duHkhaM kshatriyaaH smo nara R^ishhabha . \EN{0011870105}padminii iva suteyaM te hradaad.h anyaM hradaM gataa .. \SC.. \EN{0011870111}iti tathyaM mahaa raaja sarvametad.h braviimi te . \EN{0011870113}bhavaan.h hi gururasmaakaM paramaM cha paraayaNam.h .. \SC.. \EN{0011870121}tataH sa drupado raajaa harshha vyaakula lochanaH . {vai} \EN{0011870123}prativaktuM tadaa yuktaM naashakat.h taM yudhishhThiram.h .. \SC.. \EN{0011870131}yatnena tu sa taM harshhaM sa.nnigR^ihya paraM tapaH . \EN{0011870133}anuruupaM tato raajaa pratyuvaacha yudhishhThiram.h .. \SC.. \EN{0011870141}paprachchha chainaM dharmaatmaa yathaa te pradrutaaH puraa . \EN{0011870143}sa tasmai sarvamaachakhyaavaanupuurvyeNa paaNDavaH .. \SC.. \EN{0011870151}tat.h shrutvaa drupado raajaa kuntii putrasya bhaashhitam.h . \EN{0011870153}vigarhayaamaasa tadaa dhR^itaraashhTraM janeshvaram.h .. \SC.. \EN{0011870161}aashvaasayaamaasa tadaa dhR^itaraashhTraM yudhishhThiram.h . \EN{0011870163}pratijaGYe cha raajyaaya drupado vadataaM varaH .. \SC.. \EN{0011870171}tataH kuntii cha kR^ishhNaa cha bhiima senaarjunaavapi . \EN{0011870173}yamau cha raaGYaa sa.ndishhTau vivishurbhavanaM mahat.h .. \SC.. \EN{0011870181}tatra te nyavasan.h raajan.h yaGYa senena puujitaaH . \EN{0011870183}pratyaashvastaa.nstato raajaa saha putrairuvaacha taan.h .. \SC.. \EN{0011870191}gR^ihNaatu vidhivat.h paaNimadyaiva kuru nandanaH . \EN{0011870193}puNye ahani mahaa baahurarjunaH kurutaaM kshaNam.h .. \SC.. \EN{0011870201}tatastamabraviid.h raajaa dharma putro yudhishhThiraH . \EN{0011870203}mamaapi daara saMbandhaH kaaryastaavad.h vishaaM pate .. \SC.. \EN{0011870211}bhavaan.h vaa vidhivat.h paaNiM gR^ihNaatu duhiturmama . {Drupada} \EN{0011870213}yasya vaa manyase viira tasya kR^ishhNaaM upaadisha .. \SC.. \EN{0011870221}sarveshhaaM draupadii raajan.h mahishhii no bhavishhyati . {y} \EN{0011870223}evaM hi vyaahR^itaM puurvaM mama maatraa vishaaM pate .. \SC.. \EN{0011870231}ahaM chaapyanivishhTo vai bhiima senashcha paaNDavaH . \hash \EN{0011870233}paarthena vijitaa chaishhaa ratna bhuutaa cha te sutaa .. \SC.. \EN{0011870241}eshha naH samayo raajan.h ratnasya sahabhojanam.h . \EN{0011870243}na cha taM haatumichchhaamaH samayaM raaja sattama .. \SC.. \EN{0011870251}sarveshhaaM dharmataH kR^ishhNaa mahishhii no bhavishhyati . \EN{0011870253}aanupuurvyeNa sarveshhaaM gR^ihNaatu jvalane karam.h .. \SC.. \EN{0011870261}ekasya bahvyo vihitaa mahishhyaH kuru nandana . {Drupada} \EN{0011870263}naikasyaa bahavaH pu.nso vidhiiyante kadaachana .. \SC.. \EN{0011870271}loka veda viruddhaM tvaM naadharmaM dhaarmikaH shuchiH . \EN{0011870273}kartumarhasi kaunteya kasmaat.h te buddhiriidR^ishii .. \SC.. \EN{0011870281}suukshmo dharmo mahaa raaja naasya vidmo vayaM gatim.h . {y} \EN{0011870283}puurveshhaamaanupuurvyeNa yaatuM vartmaanuyaamahe .. \SC.. \EN{0011870291}na me vaag.h anR^itaM praaha naadharme dhiiyate matiH . \EN{0011870293}evaM chaiva vadatyaMbaa mama chaiva mano gatam.h .. \SC.. \EN{0011870301}eshha dharmo dhruvo raaja.nshcharainamavichaarayan.h . \EN{0011870303}maa cha te atra visha.nkaa bhuut.h katha.nchid.h api paarthiva .. \SC.. \EN{0011870311}tvaM cha kuntii cha kaunteya dhR^ishhTadyumnashcha me sutaH . {Drupada} \EN{0011870313}kathayantvitikartavyaM shvaH kaale karavaamahe .. \SC.. \EN{0011870321}te sametya tataH sarve kathayanti sma bhaarata . {vai} \EN{0011870323}atha dvaipaayano raajann.h abhyaagachchhad.h yadR^ichchhayaa .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0011880011}tataste paaNDavaaH sarve paaJNchaalyashcha mahaa yashaaH . {vai} \EN{0011880013}pratyutthaaya mahaatmaanaM kR^ishhNaM dR^ishhTvaa.abhyapuujayan.h .. \SC.. \EN{0011880021}pratinandya sa taan.h sarvan.h pR^ishhTvaa kushalamantataH . \EN{0011880023}aasane kaaJNchane shubhre nishhasaada mahaa manaaH .. \SC.. \EN{0011880031}anuGYaataastu te sarve kR^ishhNenaamita tejasaa . \EN{0011880033}aasaneshhu mahaa.arheshhu nishhedurdvipadaaM varaaH .. \SC.. \EN{0011880041}tato muhuurtaan.h madhuraaM vaaNiiM uchchaarya paarshhataH . \EN{0011880043}paprachchha taM mahaatmaanaM draupadyarthe vishaaM patiH .. \SC.. \EN{0011880051}kathamekaa bahuunaaM syaan.h na cha syaad.h dharma sa.nkaraH . \EN{0011880053}etan.h no bhagavaan.h sarvaM prabraviitu yathaa tatham.h .. \SC.. \EN{0011880061}asmin.h dharme vipralaMbhe loka veda virodhake . {vyaasa} \EN{0011880063}yasya yasya mataM yad.h yat.h shrotumichchhaami tasya tat.h .. \SC.. \EN{0011880071}adharmo.ayaM mama mato viruddho loka vedayoH . {Drupada} \EN{0011880073}na hyekaa vidyate patnii bahuunaaM dvija sattama .. \SC.. \EN{0011880081}na chaapyaacharitaH puurvairayaM dharmo mahaatmabhiH . \EN{0011880083}na cha dharmo.apyanekasthashcharitavyaH sanaatanaH .. \SC.. \EN{0011880091}ato naahaM karomyevaM vyavasaayaM kriyaaM prati . \EN{0011880093}dharma sa.ndeha sa.ndigdhaM pratibhaati hi maamidam.h .. \SC.. \EN{0011880101}yaviiyasaH kathaM bhaaryaaM jyeshhTho bhraataa dvija R^ishhabha . {DhR^i} \EN{0011880103}brahman.h samabhivarteta sad.h vR^ittaH sa.nstapo dhana .. \SC.. \EN{0011880111}na tu dharmasya suukshmatvaad.h gatiM vidmaH katha.nchana . \EN{0011880113}adharmo dharmaiti vaa vyavasaayo na shakyate .. \SC.. \EN{0011880121}kartumasmad.h vidhairbrahma.nstato na vyavasaamyaham.h . \EN{0011880123}paJNchaanaaM mahishhii kR^ishhNaa bhavatviti katha.nchana .. \SC.. \EN{0011880131}na me vaag.h anR^itaM praaha naadharme dhiiyate matiH . {y} \EN{0011880133}vartate hi mano me atra naishho.adharmaH katha.nchana .. \SC.. \EN{0011880141}shruuyate hi puraaNe api jaTilaa naama gautamii . \EN{0011880143}R^ishhiin.h adhyaasitavatii sapta dharma bhR^itaaM vara .. \SC.. \EN{0011880151}guroshcha vachanaM praahurdharmaM dharmaGYa sattama . \EN{0011880153}guruuNaaM chaiva sarveshhaaM janitrii paramo guruH .. \SC.. \EN{0011880161}saa chaapyuktavatii vaachaM bhaikshavad.h bhujyataamiti . \EN{0011880163}tasmaad.h etad.h ahaM manye dharmaM dvija varottama .. \SC.. \EN{0011880171}evametad.h yathaa.a.ahaayaM dharma chaarii yudhishhThiraH . {kuntii} \EN{0011880173}anR^itaan.h me bhayaM tiivraM muchyeyamanR^itaat.h katham.h .. \SC.. \EN{0011880181}anR^itaan.h mokshyase bhadre dharmashchaiva sanaatanaH . {vyaasa} \EN{0011880183}na tu vakshyaami sarveshhaaM paaJNchaala shR^iNu me svayam.h .. \SC.. \EN{0011880191}yathaa.ayaM vihito dharmo yatashchaayaM sanaatanaH . \EN{0011880193}yathaa cha praaha kaunteyastathaa dharmo na sa.nshayaH .. \SC.. \EN{0011880201}tatotthaaya bhagavaan.h vyaaso dvaipaayanaH prabhuH . {vai} \EN{0011880203}kare gR^ihiitvaa raajaanaM raaja veshma samaavishat.h .. \SC.. \EN{0011880211}paaNDavaashchaapi kuntii cha dhR^ishhTadyumnashcha paarshhataH . \EN{0011880213}vichetasaste tatraiva pratiikshante sma taavubhau .. \SC.. \EN{0011880221}tato dvaipaayanastasmai narendraaya mahaatmane . \EN{0011880223}aachakhyau tad.h yathaa dharmo bahuunaameka patnitaa .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0011890011}puraa vai naimishhaaraNye devaaH satraM upaasate . {vyaasa} \EN{0011890013}tatra vaivasvato raajan.h shaamitramakarot.h tadaa .. \SC.. \EN{0011890021}tato yamo diikshitastatra raajan.h . naamaarayat.h ki.nchid.h api prajaabhyaH . \EN{0011890023}tataH prajaastaa bahulaa babhuuvuH . kaalaatipaataan.h maraNaat.h prahiiNaaH .. \SC.. \EN{0011890031}tatastu shakro varuNaH kuberaH . saadhyaa rudraa vasavashchaashvinau cha . \EN{0011890033}praNetaaraM bhuvanasya prajaapatim.h . samaajagmustatra devaastathaa.anye .. \SC.. \EN{0011890041}tato.abruvam.h.N lloka guruM sametaa . bhayaM nastiivraM maanushhaaNaaM vivR^iddhyaa . \EN{0011890043}tasmaad.h bhayaad.h udvijantaH sukhepsavaH . prayaama sarve sharaNaM bhavantam.h .. \SC.. \EN{0011890051}kiM vo bhayaM maanushhebhyo yuuyaM sarve yadaa.amaraaH . \hash {brahmaa} \EN{0011890053}maa vo martya sakaashaad.h vai bhayaM bhavatu karhichit.h .. \SC.. \EN{0011890061}martyaa hyamartyaaH saMvR^ittaa na visheshho.asti kashchana . {Devaah} \EN{0011890063}avisheshhaad.h udvijanto visheshhaarthamihaagataaH .. \SC.. \EN{0011890071}vaivasvato vyaapR^itaH satra hetoH . tena tvime na mriyante manushhyaaH . {brahmaa} \EN{0011890073}tasminn.h ekaagre kR^ita sarva kaarye . tataishhaaM bhavitaivaanta kaalaH .. \SC.. \EN{0011890081}vaivasvatasyaapi tanurvibhuutaa . viiryeNa yushhmaakaM uta prayuktaa . \EN{0011890083}saishhaamanto bhavitaa hyanta kaale . tanurhi viiryaM bhavitaa nareshhu .. \SC.. \EN{0011890091}tatastu te puurvaja deva vaakyam.h . shrutvaa devaa yatra devaa yajante . {vyaasa} \EN{0011890093}samaasiinaaste sametaa mahaa balaa . bhaagii rathyaaM dadR^ishuH puNDariikam.h .. \SC.. \EN{0011890101}dR^ishhTvaa cha tad.h vismitaaste babhuuvuH . teshhaamindrastatra shuuro jagaama . \EN{0011890103}so.apashyad.h yoshhaamatha paavaka prabhaam.h . yatra ga.ngaa satataM saMprasuutaa .. \SC.. \EN{0011890111}saa tatra yoshhaa rudatii jalaarthinii . ga.ngaaM deviiM vyavagaahyaavatishhThat.h . \hash \EN{0011890113}tasyaa.ashru binduH patito jale vai . tat.h padmamaasiid.h atha tatra kaaJNchanam.h .. \SC.. \EN{0011890121}tad.h adbhutaM prekshya vajrii tadaaniim.h . apR^ichchhat.h taaM yoshhitamantikaad.h vai . \EN{0011890123}kaa tvaM kathaM rodishhi kasya hetoH . vaakyaM tathyaM kaamayeha braviihi .. \SC.. \EN{0011890131}tvaM vetsyase maamiha yaa.asmi shakra . yad.h arthaM chaahaM rodimi manda bhaagyaa . %q {shhtrii} \EN{0011890133}aagachchha raajan.h purato.ahaM gamishhye . drashhTaa.asi tad.h rodimi yat.h kR^ite aham.h .. \SC.. \EN{0011890141}taaM gachchhantiimanvagachchhat.h tadaaniim.h . so.apashyad.h aaraat.h taruNaM darshaniiyam.h . %q {vyaasa} \EN{0011890143}si.nhaasanasthaM yuvatii sahaayaM kriiDantam.h . akshairgiri raaja muurdhni .. \SC.. \EN{0011890151}tamabraviid.h deva raajo mamedam.h . tvaM viddhi vishvaM bhuvanaM vashe sthitam.h . \EN{0011890153}iisho.ahamasmi iti samanyurabraviid.h . dR^ishhTvaa tamakshaiH subhR^ishaM pramattam.h .. \SC.. \hash \EN{0011890161}kruddhaM tu shakraM prasamiikshya devo . jahaasa shakraM cha shanairudaikshata . \EN{0011890163}sa.nstaMbhito.abhuud.h atha deva raajaH . tenokshitaH sthaaNurivaavatasthe .. \SC.. \EN{0011890171}yadaa tu paryaaptamihaasya kriiDayaa . tadaa deviiM rudatiiM taaM uvaacha . \EN{0011890173}aaniiyataameshha yato.ahamaaraan.h . mainaM darpaH punarapyaavisheta .. \SC.. \EN{0011890181}tataH shakraH spR^ishhTa maatrastayaa tu . srastaira.ngaiH patito.abhuud.h dharaNyaam.h . \EN{0011890183}tamabraviid.h bhagavaan.h ugra tejaa . maivaM punaH shakra kR^ithaaH katha.nchit.h .. \SC.. \EN{0011890191}vivartayainaM cha mahaa.adri raajam.h . balaM cha viiryaM cha tavaaprameyam.h . \EN{0011890193}vivR^itya chaivaavisha madhyamasya . yatraasate tvad.h vidhaaH suurya bhaasaH .. \SC.. \EN{0011890201}sa tad.h vivR^itya shikharaM mahaa gireH . tulya dyutii.nshchaturo.anyaan.h dadarsha . \EN{0011890203}sa taan.h abhiprekshya babhuuva duHkhitaH . kachchin.h naahaM bhavitaa vai yatheme .. \SC.. \EN{0011890211}tato devo girisho vajra paaNim.h . vivR^itya netre kupito.abhyuvaacha . \EN{0011890213}dariimetaaM pravisha tvaM shata krato . yan.h maaM baalyaad.h avama.nsthaaH purastaat.h .. \SC.. \EN{0011890221}uktastvevaM vibhunaa deva raajaH . pravepamaano bhR^ishamevaabhishha.ngaat.h . \EN{0011890223}srastaira.ngairanileneva nunnam.h . ashvattha paatraM giri raaja muurdhni .. \SC.. \EN{0011890231}sa praaJNjalirvinatenaananena . pravepamaanaH sahasaivaM uktaH . \EN{0011890233}uvaacha chedaM bahu ruupaM ugram.h . drashhTaa sheshhasya bhagava.nstvaM bhavaadya .. \SC.. \EN{0011890241}tamabraviid.h ugra dhanvaa prahasya . naivaM shiilaaH sheshhamihaapnuvanti . \EN{0011890243}ete apyevaM bhavitaaraH purastaat.h . tasmaad.h etaaM darimaavishya shedhvam.h .. \SC.. \EN{0011890251}sheshho.apyevaM bhavitaa no na sa.nshayo . yoniM sarve maanushhiimaavishadhvam.h . \EN{0011890253}tatra yuuyaM karma kR^itvaa.avishhahyam.h . bahuun.h anyaan.h nidhanaM praapayitvaa .. \SC.. \EN{0011890261}aagantaaraH punarevendra lokam.h . svakarmaNaa puurva jitaM mahaa.arham.h . \EN{0011890263}sarvaM mayaa bhaashhitametad.h evam.h . kartavyamanyad.h vividhaarthavachcha .. \SC.. \EN{0011890271}gamishhyaamo maanushhaM deva lokaad.h . duraadharo vihito yatra mokshaH . {puurvendraah} \EN{0011890273}devaastvasmaan.h aadadhiiran.h jananyaam.h . dharmo vaayurmaghavaan.h ashvinau cha .. \SC.. \EN{0011890281}etat.h shrutvaa vajra paaNirvachastu . deva shreshhThaM punarevedamaaha . {vyaasa} \EN{0011890283}viiryeNaahaM purushhaM kaarya hetoH . dadyaameshhaaM paJNchamaM mat.h prasuutam.h .. \SC.. \EN{0011890291}teshhaaM kaamaM bhagavaan.h ugra dhanvaa . praadaad.h ishhTaM sannisargaad.h yathoktam.h . \EN{0011890293}taaM chaapyeshhaaM yoshhitaM loka kaantaam.h . shriyaM bhaaryaaM vyadadhaan.h maanushheshhu .. \SC.. \EN{0011890301}taireva saardhaM tu tataH sa devo . jagaama naaraayaNamaprameyam.h . \EN{0011890303}sa chaapi tad.h vyadadhaat.h sarvameva . tataH sarve saMbabhuuvurdharaNyaam.h .. \SC.. \EN{0011890311}sa chaapi keshau harirudbabarha . shuklamekamaparaM chaapi kR^ishhNam.h . \EN{0011890313}tau chaapi keshau vishataaM yaduunaam.h . kule sthirau rohiNiiM devakiiM cha . \EN{0011890315}tayoreko bala devo babhuuva . kR^ishhNo dvitiiyaH keshavaH saMbabhuuva .. \SC.. \EN{0011890321}ye te puurvaM shakra ruupaa niruddhaaH . tasyaaM daryaaM parvatasyottarasya . \EN{0011890323}ihaiva te paaNDavaa viiryavantaH . shakrasyaa.nshaH paaNDavaH savya saachii .. \SC.. \EN{0011890331}evamete paaNDavaaH saMbabhuuvuH . ye te raajan.h puurvamindraa babhuuvuH . \EN{0011890333}lakshmiishchaishhaaM puurvamevopadishhTaa . bhaaryaaM yaishhaa draupadii divya ruupaa .. \SC.. \EN{0011890341}kathaM hi strii karmaNo.ante mahii talaat.h . samutthishhThed.h anyato daiva yogaat.h . \EN{0011890343}yasyaa ruupaM soma suurya prakaasham.h . gandhashchaagryaH krosha maatraat.h pravaati .. \SC.. \EN{0011890351}idaM chaanyat.h priiti puurvaM narendra . dadaami te varamatyadbhutaM cha . \EN{0011890353}divyaM chakshuH pashya kuntii sutaa.nstvam.h . puNyairdivyaiH puurva dehairupetaan.h .. \SC.. \EN{0011890361}tato vyaasaH paramodaara karmaa . shuchirviprastapasaa tasya raaGYaH . {vai} \EN{0011890363}chakrurdivyaM pradadau taan.h sa sarvaan.h . raajaa.apashyat.h puurva dehairyathaavat.h .. \SC.. \EN{0011890371}tato divyaan.h hema kiriiTa maalinaH . shakra prakhyaan.h paavakaaditya varNaan.h . \EN{0011890373}baddhaapiiDhaa.nshchaaru ruupaa.nshcha yuuno . vyuuDhoraskaa.nstaala maatraan.h dadarsha .. \SC.. \EN{0011890381}divyairvastrairarajobhiH suvarNaiH . maalyaishchaagryaiH shobhamaanaan.h atiiva . \EN{0011890383}saakshaat.h tryakshaan.h vasavo vaa.atha divyaan.h . aadityaan.h vaa sarva guNopapannaan.h . \EN{0011890385}taan.h puurvendraan.h evamiikshyaabhiruupaan.h . priito raajaa drupado vismitashcha .. \SC.. \EN{0011890391}divyaaM maayaaM taamavaapyaaprameyaam.h . taaM chaivaagryaaM shriyamiva ruupiNiiM cha . \EN{0011890393}yogyaaM teshhaaM ruupa tejo yashobhiH . patniiM R^iddhaaM dR^ishhTavaan.h paarthivendraH .. \SC.. \EN{0011890401}sa tad.h dR^ishhTvaa mahad.h aashcharya ruupam.h . jagraaha paadau satyavatyaaH sutasya . \EN{0011890403}naitachchitraM parama R^ishhe tvayi iti . prasanna chetaaH sovaacha chainam.h .. \SC.. \hash \EN{0011890411}aasiit.h tapo vane kaachid.h R^ishheH kanyaa mahaatmanaH . {vyaasa} \EN{0011890413}naadhyagachchhat.h patiM saa tu kanyaa ruupavatii satii .. \SC.. \EN{0011890421}toshhayaamaasa tapasaa saa kilogreNa sha.nkaram.h . \EN{0011890423}taaM uvaacheshvaraH priito vR^iNu kaamamiti svayam.h .. \SC.. \EN{0011890431}saivaM uktaa.abraviit.h kanyaa devaM varadamiishvaram.h . \EN{0011890433}patiM sarva guNopetamichchhaami iti punaH punaH .. \SC.. \EN{0011890441}dadau tasmai sa deveshastaM varaM priitimaa.nstadaa . \EN{0011890443}paJNcha te patayaH shreshhThaa bhavishhyanti iti sha.nkaraH .. \SC.. \EN{0011890451}saa prasaadayatii devamidaM bhuuyo.abhyabhaashhata . \EN{0011890453}ekaM patiM guNopetaM tvatto.arhaami iti vai tadaa . \EN{0011890455}taaM deva devaH priitaatmaa punaH praaha shubhaM vachaH .. \SC.. \EN{0011890461}paJNcha kR^itvastvayoktaH patiM dehi ityahaM punaH .<*uktah> \EN{0011890463}tat.h tathaa bhavitaa bhadre tava tad.h bhadramastu te . \EN{0011890465}dehamanyaM gataayaaste yathoktaM tad.h bhavishhyati .. \SC.. \EN{0011890471}drupadaishhaa hi saa jaGYe sutaa te deva ruupiNii . \EN{0011890473}paJNchaanaaM vihitaa patnii kR^ishhNaa paarshhatyaninditaa .. \SC.. \EN{0011890481}svarga shriiH paaNDavaarthaaya samutpannaa mahaa makhe . \EN{0011890483}seha taptvaa tapo ghoraM duhitR^itvaM tavaagataa .. \SC.. \EN{0011890491}saishhaa devii ruchiraa deva jushhTaa . paJNchaanaamekaa svakR^itena karmaNaa . \EN{0011890493}sR^ishhTaa svayaM deva patnii svayaMbhuvaa . shrutvaa raajan.h drupadeshhTaM kurushhva .. \SC.. (iti)\medskip\hrule\medskip %49 \EN{0011900011}ashrutvaivaM vachanaM te maharshhe . mayaa puurvaM yaatitaM kaaryametat.h . {Drupada} \EN{0011900013}na vai shakyaM vihitasyaapayaatum.h . tad.h evedaM upapannaM vidhaanam.h .. \SC.. \EN{0011900021}dishhTasya granthiranivartaniiyaH . svakarmaNaa vihitaM neha ki.nchit.h . \EN{0011900023}kR^itaM nimittaM hi varaika hetoH . tad.h evedaM upapannaM bahuunaam.h .. \SC.. \EN{0011900031}yathaiva kR^ishhNoktavatii purastaan.h . naikaan.h patiin.h me bhagavaan.h dadaatu . \EN{0011900033}sa chaapyevaM varamityabraviit.h taam.h . devo hi veda paramaM yad.h atra .. \SC.. \EN{0011900041}yadi vaa.ayaM vihitaH sha.nkareNa . dharmo.adharmo vaa naatra mamaaparaadhaH . \EN{0011900043}gR^ihNantvime vidhivat.h paaNimasyaa . yathopajoshhaM vihitaishhaaM hi kR^ishhNaa .. \SC.. \EN{0011900051}tato.abraviid.h bhagavaan.h dharma raajam.h . adya puNyaahaM uta paaNDaveya . {vai} \EN{0011900053}adya paushhyaM yogaM upaiti chandramaaH . paaNiM kR^ishhNaayaastvaM gR^ihaaNaadya puurvam.h .. \SC.. \EN{0011900061}tato raajo yaGYa senaH saputro . janyaa.artha yuktaM bahu tat.h tad.h agryam.h . \EN{0011900063}samaanayaamaasa sutaaM cha kR^ishhNaam.h . aaplaavya ratnairbahubhirvibhuushhya .. \SC.. \EN{0011900071}tataH sarve suhR^idastatra tasya . samaajagmuH sachivaa mantriNashcha . \EN{0011900073}drashhTuM vivaahaM parama pratiitaa . dvijaashcha pauraashcha yathaa pradhaanaaH .. \SC.. \hash \EN{0011900081}tat.h tasya veshmaarthi janopashobhitam.h . vikiirNa padmotpala bhuushhitaajiram.h . \EN{0011900083}mahaa.arha ratna ogha vichitramaababhau . divaM yathaa nirmala taarakaachitam.h .. \SC.. \EN{0011900091}tatastu te kaurava raaja putraa . vibhuushhitaaH kuNDalino yuvaanaH . \EN{0011900093}mahaa.arha vastraa vara chandanokshitaaH . kR^itaabhishhekaaH kR^ita ma.ngala kriyaaH .. \SC.. \EN{0011900101}purohitenaagni samaana varchasaa . sahaiva dhaumyena yathaa vidhi prabho . \EN{0011900103}krameNa sarve vivishushcha tat.h sado . mahaa R^ishhabhaa goshhThamivaabhinandinaH .. \SC.. \EN{0011900111}tataH samaadhaaya sa veda paarago . juhaava mantrairjvalitaM hutaashanam.h . \EN{0011900113}yudhishhThiraM chaapyupaniiya mantravin.h . niyojayaamaasa sahaiva kR^ishhNayaa .. \SC.. \EN{0011900121}pradakshiNaM tau pragR^ihiita paaNii . samaanayaamaasa sa veda paaragaH . \EN{0011900123}tato.abhyanuGYaaya tamaaji shobhinam.h . purohito raaja gR^ihaad.h viniryayau .. \SC.. \EN{0011900131}krameNa chaanena naraadhipaatmajaa . vara striyaaste jagR^ihustadaa karam.h . \EN{0011900133}ahanyahanyuttama ruupa dhaariNo . mahaa rathaaH kaurava va.nsha vardhanaaH .. \SC.. \EN{0011900141}idaM cha tatraadbhuta ruupaM uttamam.h . jagaada viprarshhiratiita maanushham.h . \EN{0011900143}mahaa.anubhaavaa kila saa sumadhyamaa . babhuuva kanyaiva gate gate ahani .. \SC.. \EN{0011900151}kR^ite vivaahe drupado dhanaM dadau . mahaa rathebhyo bahu ruupaM uttamam.h . \EN{0011900153}shataM rathaanaaM vara hema bhuushhiNaam.h . chaturyujaaM hema khaliina maalinaam.h .. \SC.. \EN{0011900161}shataM gajaanaamabhipadminiiM tathaa . shataM giriiNaamiva hema shR^i.ngiNaam.h . \EN{0011900163}tathaiva daasii shatamagrya yauvanam.h . mahaa.arha veshhaabharaNaaMbara srajam.h .. \SC.. \EN{0011900171}pR^ithak.h pR^ithak.h chaiva dashaayutaanvitam.h . dhanaM dadau saumakiragni saakshikam.h . \EN{0011900173}tathaiva vastraaNi bhuushhaNaani . prabhaava yuktaani mahaa dhanaani .. \SC.. \EN{0011900181}kR^ite vivaahe cha tataH sma paaNDavaaH . prabhuuta ratnaaM upalabhya taaM shriyam.h . \EN{0011900183}vijahrurindra pratimaa mahaa balaaH . pure tu paaJNchaala nR^ipasya tasya ha .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0011910011}paaNDavaiH saha sa.nyogaM gatasya drupadasya tu . {vai} \EN{0011910013}na babhuuva bhayaM ki.nchid.h devebhyo.api katha.nchana .. \SC.. \EN{0011910021}kuntiimaasaadya taa naaryo drupadasya mahaatmanaH . \EN{0011910023}naama sa.nkiirtayantyastaaH paadau jagmuH svamuurdhabhiH .. \SC.. \EN{0011910031}kR^ishhNaa cha kshauma saMviitaa kR^ita kautuka ma.ngalaa . \EN{0011910033}kR^itaabhivaadanaa shvashrvaastasthau prahvaa kR^itaaJNjaliH .. \SC.. \EN{0011910041}ruupa lakshaNa saMpannaaM shiilaachaara samanvitaam.h . \EN{0011910043}draupadiimavadat.h premNaa pR^ithaa.a.ashiirvachanaM snushhaam.h .. \SC.. \EN{0011910051}yathendraaNii hari haye svaahaa chaiva vibhaavasau . \EN{0011910053}rohiNii cha yathaa some damayantii yathaa nale .. \SC.. \EN{0011910061}yathaa vaishravaNe bhadraa vasishhThe chaapyarundhatii . \EN{0011910063}yathaa naaraayaNe lakshmiistathaa tvaM bhava bhartR^ishhu .. \SC.. \EN{0011910071}jiivasuurviirasuurbhadre bahu saukhya samanvitaa . \EN{0011910073}subhagaa bhoga saMpannaa yaGYa patnii svanuvrataa .. \SC.. \EN{0011910081}atithiin.h aagataan.h saadhuun.h baalaan.h vR^iddhaan.h guruu.nstathaa . \EN{0011910083}puujayantyaa yathaa nyaayaM shashvad.h gachchhantu te samaaH .. \SC.. \EN{0011910091}kuru jaa.ngala mukhyeshhu raashhTreshhu nagareshhu cha . \EN{0011910093}anu tvamabhishhichyasva nR^ipatiM dharma vatsalam.h .. \SC.. \EN{0011910101}patibhirnirjitaaM urviiM vikrameNa mahaa balaiH . \EN{0011910103}kuru braahmaNasaat.h sarvaamashva medhe mahaa kratau .. \SC.. \EN{0011910111}pR^ithivyaaM yaani ratnaani guNavanti gunaanvite . \EN{0011910113}taanyaapnuhi tvaM kalyaaNi sukhinii sharadaaM shatam.h .. \SC.. \EN{0011910121}yathaa cha tvaa.abhinandaami vadhvadya kshauma saMvR^itaam.h . \EN{0011910123}tathaa bhuuyo.abhinandishhye suuta putraaM guNaanvitaam.h .. \SC.. \EN{0011910131}tatastu kR^ita daarebhyaH paaNDubhyaH praahiNodd.h hariH . \EN{0011910133}muktaa vaiDuurya chitraaNi haimaanyaabharaNaani cha .. \SC.. \EN{0011910141}vaasaa.nsi cha mahaa.arhaaNi naanaa deshyaani maadhavaH . \EN{0011910143}kaMbalaajina ratnaani sparshavanti shubhaani cha .. \SC.. \hash \EN{0011910151}shayanaasana yaanaani vividhaani mahaanti cha . \EN{0011910153}vaiDuurya vajra chitraaNi shatasho bhaajanaani cha .. \SC.. \EN{0011910161}ruupa yauvana daakshiNyairupetaashcha svala.nkR^itaaH . \EN{0011910163}preshhyaaH saMpradadau kR^ishhNo naanaa deshyaaH sahasrashaH .. \SC.. \EN{0011910171}gajaan.h viniitaan.h bhadraa.nshcha sad.h ashvaa.nshcha svala.nkR^itaan.h . \EN{0011910173}rathaa.nshcha daantaan.h sauvarNaiH shubhaiH paTTairala.nkR^itaan.h .. \SC.. \EN{0011910181}koTishashcha suvarNaM sa teshhaamakR^itakaM tathaa . \EN{0011910183}viitii kR^itamameyaatmaa praahiNon.h madhu suudanaH .. \SC.. \EN{0011910191}tat.h sarvaM pratijagraaha dharma raajo yudhishhThiraH . \EN{0011910193}mudaa paramayaa yukto govinda priya kaamyayaa .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0011920011}tato raaGYaaM charairaaptaishchaaraH samupaniiyata . {vai} \EN{0011920013}paaNDavairupasaMpannaa draupadii patibhiH shubhaa .. \SC.. \EN{0011920021}yena tad.h dhanuraayamya lakshyaM viddhaM mahaatmanaa . \EN{0011920023}so.arjuno jayataaM shreshhTho mahaa baaNa dhanurdharaH .. \SC.. \EN{0011920031}yaH shalyaM madra raajaanaM utkshipyaabhraamayad.h balii . \EN{0011920033}traasaya.nshchaapi sa.nkruddho vR^iksheNa purushhaan.h raNe .. \SC.. \EN{0011920041}na chaapi saMbhramaH kashchid.h aasiit.h tatra mahaatmanaH . \EN{0011920043}sa bhiimo bhiima sa.nsparshaH shatru senaa.a.nga paatanaH .. \SC.. \EN{0011920051}brahma ruupa dharaan.h shrutvaa paaNDu raaja sutaa.nstadaa . \EN{0011920053}kaunteyaan.h manujendraaNaaM vismayaH samajaayata .. \SC.. \EN{0011920061}saputraa hi puraa kuntii dagdhaa jatu gR^ihe shrutaa . \EN{0011920063}punarjaataan.h iti smaitaan.h manyante sarva paarthivaaH .. \SC.. \EN{0011920071}dhik.h kurvantastadaa bhiishhmaM dhR^itaraashhTraM cha kauravam.h . \EN{0011920073}karmaNaa sunR^isha.nsena purochana kR^itena vai .. \SC.. \EN{0011920081}vR^itte svayaM vare chaiva raajaanaH sarvaiva te . \EN{0011920083}yathaa gataM viprajagmurviditvaa paaNDavaan.h vR^itaan.h .. \SC.. \EN{0011920091}atha duryodhano raajaa vimanaa bhraatR^ibhiH saha . \EN{0011920093}ashvatthaamnaa maatulena karNena cha kR^ipeNa cha .. \SC.. \EN{0011920101}vinivR^itto vR^itaM dR^ishhTvaa draupadyaa shveta vaahanam.h . \hash \EN{0011920103}taM tu duHshaasano vriiDan.h mandaM mandamivaabraviit.h .. \SC.. \EN{0011920111}yadyasau braahmaNo na syaad.h vindeta draupadiiM na saH . \EN{0011920113}na hi taM tattvato raajan.h veda kashchid.h dhana.njayam.h .. \SC.. \EN{0011920121}daivaM tu paramaM manye paurushhaM tu nirarthakam.h . \EN{0011920123}dhig.h asmat.h paurushhaM taata yadd.h haranti iha paaNDavaaH .. \SC.. \EN{0011920131}evaM saMbhaashhamaaNaaste nindantashcha purochanam.h . \EN{0011920133}vivishurhaastina puraM diinaa vigata chetasaH .. \SC.. \EN{0011920141}trastaa vigata sa.nkalpaa dR^ishhTvaa paarthaan.h mahaa ojasaH . \EN{0011920143}muktaan.h havya vahaachchainaan.h samyuktaan.h drupadena cha .. \SC.. \EN{0011920151}dhR^ishhTadyumnaM cha sa.nchintya tathaiva cha shikhaNDinam.h . \EN{0011920153}drupadasyaatmajaa.nshchaanyaan.h sarva yuddha vishaaradaan.h .. \SC.. \EN{0011920161}vidurastvatha taan.h shrutvaa draupadyaa paaNDavaan.h vR^itaan.h . \EN{0011920163}vriiDitaan.h dhaartaraashhTraa.nshcha bhagna darpaan.h upaagataan.h .. \SC.. \EN{0011920171}tataH priita manaaH kshattaa dhR^itaraashhTraM vishaaM pate . \EN{0011920173}uvaacha dishhTyaa kuravo vardhantaiti vismitaH .. \SC.. \EN{0011920181}vaichitra viiryastu nR^ipo nishamya vidurasya tat.h . \EN{0011920183}abraviit.h parama priito dishhTyaa dishhTyeti bhaarata .. \SC.. \EN{0011920191}manyate hi vR^itaM putraM jyeshhThaM drupada kanyayaa . \EN{0011920193}duryodhanamaviGYaanaat.h praGYaa chakshurnareshvaraH .. \SC.. \EN{0011920201}atha tvaaGYaapayaamaasa draupadyaa bhuushhaNaM bahu . \EN{0011920203}aaniiyataaM vai kR^ishhNeti putraM duryodhanaM tadaa .. \SC.. \EN{0011920211}athaasya pashchaad.h viduraachakhyau paaNDavaan.h vR^itaan.h . \hash \EN{0011920213}sarvaan.h kushalino viiraan.h puujitaan.h drupadena cha . \EN{0011920215}teshhaaM saMbandhinashchaanyaan.h bahuun.h bala samanvitaan.h .. \SC.. \EN{0011920221}yathaiva paaNDoH putraaste tathaivaabhyadhikaa mama . {DhR^i} \EN{0011920223}seyamabhyadhikaa priitirvR^iddhirvidura me mataa . \EN{0011920225}yat.h te kushalino viiraa mitravantashcha paaNDavaaH .. \SC.. \EN{0011920231}ko hi drupadamaasaadya mitraM kshattaH sabaandhavam.h . \EN{0011920233}na bubhuushhed.h bhavenaarthii gata shriirapi paarthivaH .. \SC.. \EN{0011920241}taM tathaa bhaashhamaaNaM tu viduraH pratyabhaashhata . {vai} \EN{0011920243}nityaM bhavatu te buddhireshhaa raajan.h shataM samaaH .. \SC.. \EN{0011920251}tato duryodhanashchaiva raadheyashcha vishaaM pate . \EN{0011920253}dhR^itaraashhTraM upaagamya vacho.abruutaamidaM tadaa .. \SC.. \EN{0011920261}sa.nnidhau vidurasya tvaaM vaktuM nR^ipa na shaknuvaH . \EN{0011920263}viviktamiti vakshyaavaH kiM tavedaM chikiirshhitam.h .. \SC.. \EN{0011920271}sapatna vR^iddhiM yat.h taata manyase vR^iddhimaatmanaH . \EN{0011920273}abhishhTaushhi cha yat.h kshattuH samiipe dvipadaaM vara .. \SC.. \EN{0011920281}anyasmin.h nR^ipa kartavye tvamanyat.h kurushhe anagha . \EN{0011920283}teshhaaM bala vighaato hi kartavyastaata nityashaH .. \SC.. \EN{0011920291}te vayaM praapta kaalasya chikiirshhaaM mantrayaamahe . \EN{0011920293}yathaa no na graseyuste saputra bala baandhavaan.h .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0011930011}ahamapyevamevaitachchintayaami yathaa yuvaam.h . {DhR^i} \EN{0011930013}vivektuM naahamichchhaami tvaakaraM viduraM prati .. \SC..? \EN{0011930021}atasteshhaaM guNaan.h eva kiirtayaami visheshhataH . \hash \EN{0011930023}naavabudhyeta viduro mamaabhipraayami.ngitaiH .. \SC.. \EN{0011930031}yachcha tvaM manyase praaptaM tad.h bruuhi tvaM suyodhana . \EN{0011930033}raadheya manyase tvaM cha yat.h praaptaM tad.h braviihi me .. \SC.. \EN{0011930041}adya taan.h kushalairvipraiH sukR^itairaapta kaaribhiH . {Dur} \EN{0011930043}kuntii putraan.h bhedayaamo maadrii putrau cha paaNDavau .. \SC.. \EN{0011930051}athavaa drupado raajaa mahadbhirvitta sa.nchayaiH . \EN{0011930053}putraashchaasya pralobhyantaamamaatyaashchaiva sarvashaH .. \SC.. \EN{0011930061}parityajadhvaM raajaanaM kuntii putraM yudhishhThiram.h . \EN{0011930063}atha tatraiva vaa teshhaaM nivaasaM rochayantu te .. \SC.. \EN{0011930071}ihaishhaaM doshhavad.h vaasaM varNayantu pR^ithak.h pR^ithak.h . \EN{0011930073}te bhidyamaanaastatraiva manaH kurvantu paaNDavaaH .. \SC.. \EN{0011930081}athavaa kushalaaH kechid.h upaaya nipuNaa naraaH . \EN{0011930083}itaretarataH paarthaan.h bhedayantvanuraagataH .. \SC.. \EN{0011930091}vyutthaapayantu vaa kR^ishhNaaM bahutvaat.h sukaraM hi tat.h . \EN{0011930093}athavaa paaNDavaa.nstasyaaM bhedayantu tatashcha taam.h .. \SC.. \EN{0011930101}bhiimasenasya vaa raajann.h upaaya kushalairnaraiH . \EN{0011930103}mR^ityurvidhiiyataaM chhannaiH sa hi teshhaaM balaadhikaH .. \SC.. \EN{0011930111}tasmi.nstu nihate raajan.h hatotsaahaa hata ojasaH . \EN{0011930113}yatishhyante na raajyaaya sa hi teshhaaM vyapaashrayaH .. \SC.. \EN{0011930121}ajeyo hyarjunaH sa.nkhye pR^ishhTha gope vR^ikodare . \EN{0011930123}taM R^ite phalguno yuddhe raadheyasya na paada bhaak.h .. \SC.. \EN{0011930131}te jaanamaanaa daurbalyaM bhiima senaM R^ite mahat.h . \EN{0011930133}asmaan.h balavato GYaatvaa nashishhyantyabaliiyasaH .. \SC.. \EN{0011930141}ihaagateshhu paartheshhu nidesha vasha vartishhu . \EN{0011930143}pravartishhyaamahe raajan.h yathaa shraddhaM nibarhaNe .. \SC.. \EN{0011930151}athavaa darshaniiyaabhiH pramadaabhirvilobhyataam.h . \EN{0011930153}ekaikastatra kaunteyastataH kR^ishhNaa virajyataam.h .. \SC.. \EN{0011930161}preshhyataaM vaa.api raadheyasteshhaamaagamanaaya vai . \EN{0011930163}te loptra haaraiH sa.ndhaaya vadhyantaamaapta kaaribhiH .. \SC.. \EN{0011930171}eteshhaamabhyupaayaanaaM yaste nirdoshhavaan.h mataH . \EN{0011930173}tasya prayogamaatishhTha puraa kaalo.ativartate .. \SC.. \EN{0011930181}yaavachchaakR^ita vishvaasaa drupade paarthiva R^ishhabhe . \EN{0011930183}taavad.h evaadya te shakyaa na shakyaastu tataH param.h .. \SC.. \EN{0011930191}eshhaa mama matistaata nigrahaaya pravartate . \EN{0011930193}saadhu vaa yadi vaa.asaadhu kiM vaa raadheya manyase .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0011940011}duryodhana tava praGYaa na samyag.h iti me matiH . {karNa} \EN{0011940013}na hyupaayena te shakyaaH paaNDavaaH kuru nandana .. \SC.. \EN{0011940021}puurvameva hite suukshmairupaayairyatitaastvayaa . \EN{0011940023}nigrahiituM yadaa viira shakitaa na tadaa tvayaa .. \SC.. \EN{0011940031}ihaiva vartamaanaaste samiipe tava paarthiva . \EN{0011940033}ajaata pakshaaH shishavaH shakitaa naiva baadhitum.h .. \SC.. \EN{0011940041}jaata pakshaa videshasthaa vivR^iddhaaH sarvasho.adya te . \EN{0011940043}nopaaya saadhyaaH kaunteyaa mamaishhaa matirachyuta .. \SC.. \EN{0011940051}na cha te vyasanairyoktuM shakyaa dishhTa kR^itaa hi te . \EN{0011940053}sha.nkitaashchepsavashchaiva pitR^i paitaamahaM padam.h .. \SC.. \EN{0011940061}paraspareNa bhedashcha naadhaatuM teshhu shakyate . \EN{0011940063}ekasyaaM ye rataaH patnyaaM na bhidyante parasparam.h .. \SC.. \EN{0011940071}na chaapi kR^ishhNaa shakyeta tebhyo bhedayituM paraiH . \EN{0011940073}paridyuunaan.h vR^itavatii kiM utaadya mR^ijaavataH .. \SC.. \EN{0011940081}iipsitashcha guNaH striiNaamekasyaa bahu bhartR^itaa . \EN{0011940083}taM cha praaptavatii kR^ishhNaa na saa bhedayituM sukham.h .. \SC.. \EN{0011940091}aarya vR^ittashcha paaJNchaalyo na sa raajaa dhana priyaH . \EN{0011940093}na sa.ntyakshyati kaunteyaan.h raajya daanairapi dhruvam.h .. \SC.. \EN{0011940101}tathaa.asya putro guNavaan.h anuraktashcha paaNDavaan.h . \EN{0011940103}tasmaan.h nopaaya saadhyaa.nstaan.h ahaM manye katha.nchana .. \SC.. \EN{0011940111}idaM tvadya kshamaM kartumasmaakaM purushha R^ishhabha . \EN{0011940113}yaavan.h na kR^ita muulaaste paaNDaveyaa vishaaM pate . \EN{0011940115}tavat.h praharaNiiyaaste rochataaM tava vikramaH .. \SC.. \hash \EN{0011940121}asmat.h paksho mahaan.h yaavad.h yaavad.h paaJNchaalako laghuH . \EN{0011940123}taavat.h praharaNaM teshhaaM kriyataaM maa vichaaraya .. \SC.. \EN{0011940131}vaahanaani prabhuutaani mitraaNi bahulaani cha . \EN{0011940133}yaachan.h na teshhaaM gaandhaare taavad.h evaashu vikrama .. \SC.. \EN{0011940141}yaavachcha raajaa paaJNchaalyo nodyame kurute manaH . \EN{0011940143}saha putraiH mahaa viiryaistaavad.h evaashu vikrama .. \SC.. \EN{0011940151}yaavann.h aayaati vaarshhNeyaH karshhan.h yaavad.h avaahiniim.h . \EN{0011940153}raajyaarthe paaNDaveyaanaaM taavad.h evaashu vikrama .. \SC.. \EN{0011940161}vasuuni vividhaan.h bhogaan.h raajyameva cha kevalam.h . \EN{0011940163}naatyaajyamasti kR^ishhNasya paaNDavaarthe mahii pate .. \SC.. \EN{0011940171}vikrameNa mahii praaptaa bharatena mahaatmanaa . \EN{0011940173}vikrameNa cha lokaa.nstriin.h jitavaan.h paaka shaasanaH .. \SC.. \EN{0011940181}vikramaM cha prasha.nsanti kshatriyasya vishaaM pate . \EN{0011940183}svako hi dharmaH shuuraaNaaM vikramaH paarthiva R^ishhabha .. \SC.. \EN{0011940191}te balena vayaM raajan.h mahataa chatura.ngiNaa . \EN{0011940193}pramathya drupadaM shiighramaanayaameha paaNDavaan.h .. \SC.. \EN{0011940201}na hi saamnaa na daanena na bhedena cha paaNDavaaH . \EN{0011940203}shakyaaH saadhayituM tasmaad.h vikrameNaiva taan.h jahi .. \SC.. \EN{0011940211}taan.h vikrameNa jitvemaamakhilaaM bhu.nkshva mediniim.h . \EN{0011940213}naanyamatra prapashyaami kaaryopaayaM janaadhipa .. \SC.. \EN{0011940221}shrutvaa tu raadheya vacho dhR^itaraashhTraH prataapavaan.h . {vai} \EN{0011940223}abhipuujya tataH pashchaad.h idaM vachanamabraviit.h .. \SC.. \EN{0011940231}upapannaM mahaa praaGYe kR^itaastre suuta nandane . \EN{0011940233}tvayi vikrama saMpannamidaM vachanamiidR^isham.h .. \SC.. \EN{0011940241}bhuuyaiva tu bhiishhmashcha droNo viduraiva cha . \EN{0011940243}yuvaaM cha kurutaaM buddhiM bhaved.h yaa naH sukhodayaa .. \SC.. \EN{0011940251}tataanaayya taan.h sarvaan.h mantriNaH sumahaa yashaaH . \EN{0011940253}dhR^itaraashhTro mahaa raaja mantrayaamaasa vai tadaa .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0011950011}na rochate vigraho me paaNDu putraiH katha.nchana . {bHs} \EN{0011950013}yathaiva dhR^itaraashhTro me tathaa paaNDurasa.nshayam.h .. \SC.. \EN{0011950021}gaandhaaryaashcha yathaa putraastathaa kuntii sutaa mataaH . \EN{0011950023}yathaa cha mama te rakshyaa dhR^itaraashhTra tathaa tava .. \SC.. \EN{0011950031}yathaa cha mama raaGYashcha tathaa duryodhanasya te . \EN{0011950033}tathaa kuruuNaaM sarveshhaamanyeshhaamapi bhaarata .. \SC.. \EN{0011950041}evaM gate vigrahaM tairna rochaye . sa.ndhaaya viirairdiiyataamadya bhuumiH . \hash \EN{0011950043}teshhaamapi idaM prapitaamahaanaam.h . raajyaM pitushchaiva kuru uttamaanaam.h .. \SC.. \EN{0011950051}duryodhana yathaa raajyaM tvamidaM taata pashyasi . \EN{0011950053}mama paitR^ikamityevaM te api pashyanti paaNDavaaH .. \SC.. \EN{0011950061}yadi raajyaM na te praaptaaH paaNDaveyaastapasvinaH . \EN{0011950063}kutaiva tavaapi idaM bhaaratasya cha kasyachit.h .. \SC.. \EN{0011950071}atha dharmeNa raajyaM tvaM praaptavaan.h bharata R^ishhabha . \EN{0011950073}te api raajyamanupraaptaaH puurvameveti me matiH . \EN{0011950081}madhureNaiva raajyasya teshhaamardhaM pradiiyataam.h . \EN{0011950083}etadd.h hi purushha vyaaghra hitaM sarva janasya cha .. \SC.. \EN{0011950091}ato.anyathaa chet.h kriyate na hitaM no bhavishhyati . \EN{0011950093}tavaapyakiirtiH sakalaa bhavishhyati na sa.nshayaH .. \SC.. \EN{0011950101}kiirti rakshaNamaatishhTha kiirtirhi paramaM balam.h . \EN{0011950103}nashhTa kiirtermanushhyasya jiivitaM hyaphalaM smR^itam.h .. \SC.. \EN{0011950111}yaavat.h kiirtirmanushhyasya na praNashyati kaurava . \EN{0011950113}taavajjiivati gaandhaare nashhTa kiirtistu nashyati .. \SC.. \EN{0011950121}tamimaM samupaatishhTha dharmaM kuru kulochitam.h . \EN{0011950123}anuruupaM mahaa baaho puurveshhaamaatmanaH kuru .. \SC.. \EN{0011950131}dishhTyaa dharanti te viiraa dishhTyaa jiivati saa pR^ithaa . \EN{0011950133}dishhTyaa purochanaH paapo nasakaamo.atyayaM gataH .. \SC.. \EN{0011950141}tadaa prabhR^iti gaandhaare na shaknomyabhiviikshitum.h . \EN{0011950143}loke praaNa bhR^itaaM ka.nchit.h shrutvaa kuntiiM tathaa gataam.h .. \SC.. \EN{0011950151}na chaapi doshheNa tathaa loko vaiti purochanam.h . \EN{0011950153}yathaa tvaaM purushha vyaaghra loko doshheNa gachchhati .. \SC.. \EN{0011950161}tad.h idaM jiivitaM teshhaaM tava kalmashha naashanam.h . \EN{0011950163}sammantavyaM mahaa raaja paaNDavaanaaM cha darshanam.h .. \SC.. \EN{0011950171}na chaapi teshhaaM viiraaNaaM jiivataaM kuru nandana . \EN{0011950173}pitryo.a.nshaH shakyaadaatumapi vajra bhR^itaa svayam.h .. \SC.. \EN{0011950181}te hi sarve sthitaa dharme sarve chaivaika chetasaH . \EN{0011950183}adharmeNa nirastaashcha tulye raajye visheshhataH .. \SC.. \EN{0011950191}yadi dharmastvayaa kaaryo yadi kaaryaM priyaM cha me . \EN{0011950193}kshemaM cha yadi kartavyaM teshhaamardhaM pradiiyataam.h .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0011960011}mantraaya samupaaniitairdhR^itaraashhTra hitairnR^ipa . \hash {DroNa} \EN{0011960013}dharmyaM pathyaM yashasyaM cha vaachyamityanushushrumaH .. \SC.. \EN{0011960021}mamaapyeshhaa matistaata yaa bhiishhmasya mahaatmanaH . \EN{0011960023}saMvibhajyaastu kaunteyaa dharmaishha sanaatanaH .. \SC.. \EN{0011960031}preshhyataaM drupadaayaashu naraH kashchit.h priyaM vadaH . \EN{0011960033}bahulaM ratnamaadaaya teshhaamarthaaya bhaarata .. \SC.. \EN{0011960041}mithaH kR^ityaM cha tasmai saadaaya bahu gachchhatu . \EN{0011960043}vR^iddhiM cha paramaaM bruuyaat.h tat.h sa.nyogodbhavaaM tathaa .. \SC.. \EN{0011960051}saMpriiyamaaNaM tvaaM bruuyaad.h raajan.h duuryodhanaM tathaa . \EN{0011960053}asakR^id.h drupade chaiva dhR^ishhTadyumne cha bhaarata .. \SC.. \EN{0011960061}uchitatvaM priyatvaM cha yogasyaapi cha varNayet.h . \EN{0011960063}punaH punashcha kaunteyaan.h maadrii putrau cha saantvayan.h .. \SC.. \EN{0011960071}hiraN mayaani shubhraaNi bahuunyaabharaNaani cha . \EN{0011960073}vachanaat.h tava raajendra draupadyaaH saMprayachchhatu .. \SC.. \EN{0011960081}tathaa drupada putraaNaaM sarveshhaaM bharata R^ishhabha . \EN{0011960083}paaNDavaanaaM cha sarveshhaaM kuntyaa yuktaani yaani cha .. \SC.. \EN{0011960091}evaM saantva samaayuktaM drupadaM paaNDavaiH saha . \EN{0011960093}uktvaa.athaanantaraM bruuyaat.h teshhaamaagamanaM prati .. \SC.. \EN{0011960101}anuGYaateshhu viireshhu balaM gachchhatu shobhanam.h . \EN{0011960103}duHshaasano vikarNashcha paaNDavaan.h aanayantviha .. \SC.. \EN{0011960111}tataste paarthiva shreshhTha puujyamaanaaH sadaa tvayaa . \EN{0011960113}prakR^itiinaamanumate pade sthaasyanti paitR^ike .. \SC.. \EN{0011960121}evaM tava mahaa raaja teshhu putreshhu chaiva ha . \EN{0011960123}vR^ittamaupayikaM manye bhiishhmeNa saha bhaarata .. \SC.. \EN{0011960131}yojitaavartha maanaabhyaaM sarva kaaryeshhvanantarau . {karNa} \EN{0011960133}na mantrayetaaM tvat.h shreyaH kimadbhutataraM tataH .. \SC.. \EN{0011960141}dushhTena manasaa yo vai prachchhannenaantaraatmanaa . \EN{0011960143}bruuyaan.h niHshreyasaM naama kathaM kuryaat.h sataaM matam.h .. \SC.. \EN{0011960151}na mitraaNyartha kR^ichchhreshhu shreyase vetaraaya vaa . \EN{0011960153}vidhi puurvaM hi sarvasya duHkhaM vaa yadi vaa sukham.h .. \SC.. \EN{0011960161}kR^ita praGYo.akR^ita praGYo baalo vR^iddhashcha maanavaH . \EN{0011960163}sasahaayo.asahaayashcha sarvaM sarvatra vindati .. \SC.. \EN{0011960171}shruuyate hi puraa kashchid.h aMbu viichaiti shrutaH . \EN{0011960173}aasiid.h raaja gR^ihe raajaa maagadhaanaaM mahii kshitaam.h .. \SC.. \EN{0011960181}sa hiinaH karaNaiH sarvairuchchhaasa paramo nR^ipaH . \EN{0011960183}amaatya sa.nsthaH kaaryeshhu sarveshhvevaabhavat.h tadaa .. \SC.. \EN{0011960191}tasyaamaatyo mahaa karNirbabhuuvaikeshvaraH puraa . \EN{0011960193}sa labdha balamaatmaanaM manyamaano.avamanyate .. \SC.. \EN{0011960201}sa raaGYopabhogyaani striyo ratna dhanaani cha . \EN{0011960203}aadade sarvasho muuDhaaishvaryaM cha svayaM tadaa .. \SC.. \EN{0011960211}tad.h aadaaya cha lubdhasya laabhaal lobho vyavardhata . \EN{0011960213}tathaa hi sarvamaadaaya raajyamasya jihiirshhati .. \SC.. \EN{0011960221}hiinasya karaNaiH sarvairuchchhvaasa paramasya cha . \EN{0011960223}yatamaano.api tad.h raajyaM na shashaaketi naH shrutam.h .. \SC.. \EN{0011960231}kimanyad.h vihitaan.h nuunaM tasya saa purushhendrataa . \EN{0011960233}yadi te vihitaM raajyaM bhavishhyati vishaaM pate .. \SC.. \EN{0011960241}mishhataH sarva lokasya sthaasyate tvayi tad.h dhruvam.h . \EN{0011960243}ato.anyathaa ched.h vihitaM yatamaano na lapsyase .. \SC.. \EN{0011960251}evaM vidvann.h upaadatsva mantriNaaM saadhvasaadhutaam.h . \EN{0011960253}dushhTaanaaM chaiva boddhavyamadushhTaanaaM cha bhaashhitam.h .. \SC.. \EN{0011960261}vidma te bhaava doshheNa yad.h arthamidaM uchyate . {DroNa} \EN{0011960263}dushhTaH paaNDava hetostvaM doshhaM khyaapayase hi naH .. \SC.. \EN{0011960271}hitaM tu paramaM karNa braviimi kuru vardhanam.h . \EN{0011960273}atha tvaM manyase dushhTaM bruuhi yat.h paramaM hitam.h .. \SC.. \EN{0011960281}ato.anyathaa chet.h kriyate yad.h braviimi paraM hitam.h . \EN{0011960283}kuravo vinashishhyanti nachireNeti me matiH .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0011970011}raajan.h niHsa.nshayaM shreyo vaachyastvamasi baandhavaiH . {vidura} \EN{0011970013}na tvashushruushhamaaNeshhu vaakyaM saMpratitishhThati .. \SC.. \EN{0011970021}hitaM hi tava tad.h vaakyaM uktavaan.h kuru sattamaH . \EN{0011970023}bhiishhmaH shaa.ntanavo raajan.h pratigR^ihNaasi tan.h na cha .. \SC.. \EN{0011970031}tathaa droNena bahudhaa bhaashhitaM hitaM uttamam.h . \EN{0011970033}tachcha raadhaa sutaH karNo manyate na hitaM tava .. \SC.. \EN{0011970041}chintaya.nshcha na pashyaami raaja.nstava suhR^ittamam.h . \EN{0011970043}aabhyaaM purushha si.nhaabhyaaM yo vaa syaat.h praGYayaa.adhikaH .. \SC.. \EN{0011970051}imau hi vR^iddhau vayasaa praGYayaa cha shrutena cha . \EN{0011970053}samau cha tvayi raajendra teshhu paaNDu suteshhu cha .. \SC.. \EN{0011970061}dharme chaanavamau raajan.h satyataayaaM cha bhaarata . \EN{0011970063}raamaad.h daasharatheshchaiva gayaachchaiva na sa.nshayaH .. \SC.. \EN{0011970071}na choktavantaavashreyaH purastaad.h api ki.nchana . \EN{0011970073}na chaapyapakR^itaM ki.nchid.h anayorlakshyate tvayi .. \SC.. \EN{0011970081}taavimau purushha vyaaghraavaNaagasi nR^ipa tvayi . \EN{0011970083}na mantrayetaaM tvat.h shreyaH kathaM satya paraakramau .. \SC.. \EN{0011970091}praGYaavantau nara shreshhThaavasmim.h.N lloke naraadhipa . \EN{0011970093}tvan.h nimittamato nemau ki.nchijjihmaM vadishhyataH . \EN{0011970095}iti me naishhThikii buddhirvartate kuru nandana .. \SC.. \EN{0011970101}na chaartha hetordharmaGYau vakshyataH paksha sa.nshritam.h . \EN{0011970103}etadd.h hi paramaM shreyo menaate tava bhaarata .. \SC.. \EN{0011970111}duryodhana prabhR^itayaH putraa raajan.h yathaa tava . \EN{0011970113}tathaiva paaNDaveyaaste putraa raajan.h na sa.nshayaH .. \SC.. \EN{0011970121}teshhu ched.h ahitaM ki.nchin.h mantrayeyurabuddhitaH . \EN{0011970123}mantriNaste na te shreyaH prapashyanti visheshhataH .. \SC.. \EN{0011970131}atha te hR^idayaM raajan.h visheshhasteshhu vartate . \EN{0011970133}antarasthaM vivR^iNvaanaaH shreyaH kuryurna te dhruvam.h .. \SC.. \EN{0011970141}etad.h arthamimau raajan.h mahaatmaanau mahaa dyutii . \EN{0011970143}nochaturvivR^itaM ki.nchin.h na hyeshha tava nishchayaH .. \SC.. \EN{0011970151}yachchaapyashakyataaM teshhaamaahatuH purushha R^ishhabhau . \EN{0011970153}tat.h tathaa purushha vyaaghra tava tadd.h bhadramastu te .. \SC.. \EN{0011970161}kathaM hi paaNDavaH shriimaan.h savya saachii paraM tapaH . \EN{0011970163}shakyo vijetuM sa.ngraame raajan.h maghavataa.api .. \SC.. \EN{0011970171}bhiima seno mahaa baahurnaagaayuta balo mahaan.h . \EN{0011970173}kathaM hi yudhi shakyeta vijetumamarairapi .. \SC.. \EN{0011970181}tathaiva kR^itinau yuddhe yamau yama sutaaviva . \EN{0011970183}kathaM vishhahituM shakyau raNe jiivitumichchhataa .. \SC.. \EN{0011970191}yasmin.h dhR^itiranukroshaH kshamaa satyaM paraakramaH . \EN{0011970193}nityaani paaNDava shreshhThe sa jiiyeta kathaM raNe .. \SC.. \EN{0011970201}yeshhaaM paksha dharo raamo yeshhaaM mantrii janaardanaH . \EN{0011970203}kiM nu tairajitaM sa.nkhye yeshhaaM pakshe cha saatyakiH .. \SC.. \EN{0011970211}drupadaH shvashuro yeshhaaM yeshhaaM shyaalaashcha paarshhataaH . \EN{0011970213}dhR^ishhTadyumna mukhaa viiraa bhraataro drupadaatmajaaH .. \SC.. \EN{0011970221}so.ashakyataaM cha viGYaaya teshhaamagreNa bhaarata . \hash \EN{0011970223}daayaadyataaM cha dharmeNa samyak.h teshhu samaachara .. \SC.. \EN{0011970231}idaM nirdagdhamayashaH purochana kR^itaM mahat.h . \EN{0011970233}teshhaamanugraheNaadya raajan.h prakshaalayaatmanaH .. \SC.. \EN{0011970241}drupado.api mahaan.h raajaa kR^ita vairashcha naH puraa . \EN{0011970243}tasya sa.ngrahaNaM raajan.h svapakshasya vivardhanam.h .. \SC.. \EN{0011970251}balavantashcha daashaarhaa bahavashcha vishaaM pate . \EN{0011970253}yataH kR^ishhNastataste syuryataH kR^ishhNastato jayaH .. \SC.. \EN{0011970261}yachcha saamnaiva shakyeta kaaryaM saadhayituM nR^ipa . \EN{0011970263}ko daiva shaptastat.h kaartuM vigraheNa samaacharet.h .. \SC.. \EN{0011970271}shrutvaa cha jiivataH paarthaan.h paura jaanapado janaH . \EN{0011970273}balavad.h darshane gR^idhnusteshhaaM raajan.h kuru priyam.h .. \SC.. \EN{0011970281}duryodhanashcha karNashcha shakunishchaapi saubalaH . \EN{0011970283}adharma yuktaa dushhpraGYaa baalaa maishhaaM vachaH kR^ithaaH .. \SC.. \EN{0011970291}uktametan.h mayaa raajan.h puraa guNavatastava . \EN{0011970293}duryodhanaaparaadhena prajeyaM vinashishhyati .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0011980011}bhiishhmaH shaa.ntanavo vidvaan.h droNashcha bhagavaan.h R^ishhiH . {DhR^i} \EN{0011980013}hitaM paramakaM vaakyaM tvaM cha satyaM braviishhi maam.h .. \SC.. \EN{0011980021}yathaiva paaNDoste viiraaH kuntii putraa mahaa rathaaH . \EN{0011980023}tathaiva dharmataH sarve mama putraa na sa.nshayaH .. \SC.. \EN{0011980031}yathaiva mama putraaNaamidaM raajyaM vidhiiyate . \EN{0011980033}tathaiva paaNDu putraaNaamidaM raajyaM na sa.nshayaH .. \SC.. \EN{0011980041}kshattaraanaya gachchhaitaan.h saha maatraa susatkR^itaan.h . \EN{0011980043}tayaa cha deva ruupiNyaa kR^ishhNayaa saha bhaarata .. \SC.. \EN{0011980051}dishhTyaa jiivanti te paarthaa dishhTyaa jiivati saa pR^ithaa . \EN{0011980053}dishhTyaa drupada kanyaaM cha labdhavanto mahaa rathaaH .. \SC.. \EN{0011980061}dishhTyaa vardhaamahe sarve dishhTyaa shaantaH purochanaH . \EN{0011980063}dishhTyaa mama paraM duHkhamapaniitaM mahaa dyute .. \SC.. \EN{0011980071}tato jagaama viduro dhR^itaraashhTrasya shaasanaat.h . {vai} \EN{0011980073}sakaashaM yaGYa senasya paaNDavaanaaM cha bhaarata .. \SC.. \EN{0011980081}tatra gatvaa sa dharmaGYaH sarva shaastra vishaaradaH . \EN{0011980083}drupadaM nyaayato raajan.h samyuktaM upatasthivaan.h .. \SC.. \EN{0011980091}sa chaapi pratijagraaha dharmeNa viduraM tataH . \EN{0011980093}chakratushcha yathaa nyaayaM kushala prashna saMvidam.h .. \SC.. \EN{0011980101}dadarsha paaNDavaa.nstatra vaasudevaM cha bhaarata . \EN{0011980103}snehaat.h parishhvajya sa taan.h paprachchhaanaamayaM tataH .. \SC.. \hash \EN{0011980111}taishchaapyamitabuddhiH sa puujito.atha yathaakramam.h . \EN{0011980113}vachanaad.h dhR^itaraashhTrasya sneha yuktaM punaH punaH .. \SC.. \EN{0011980121}paprachchhaanaamayaM raaja.nstatastaan.h paaNDunandanaan.h . \EN{0011980123}pradadau chaapi ratnaani vividhaani vasuuni cha .. \SC.. \hash \EN{0011980131}paaNDavaanaaM cha kuntyaashcha draupadyaashcha vishaaM pate . \EN{0011980133}drupadasya cha putraaNaaM yathaa dattaani kauravaiH .. \SC.. \EN{0011980141}provaacha chaamitamatiH prashritaM vinayaanvitaH . \hash \EN{0011980143}drupadaM paaNDu putraaNaaM sa.nnidhau keshavasya cha .. \SC.. \EN{0011980151}raajan.h shR^iNu sahaamaatyaH saputrashcha vacho mama . \EN{0011980153}dhR^itaraashhTraH saputrastvaaM sahaamaatyaH sabaandhavaH .. \SC.. \hash \EN{0011980161}abraviit.h kushalaM raajan.h priiyamaaNaH punaH punaH . \EN{0011980163}priitimaa.nste dR^iDhaM chaapi saMbandhena naraadhipa .. \SC.. \EN{0011980171}tathaa bhiishhmaH shaa.ntanavaH kauravaiH saha sarvashaH . \EN{0011980173}kushalaM tvaaM mahaa praaGYaH sarvataH paripR^ichchhati .. \SC.. \EN{0011980181}bhaaradvaajo maheshhvaaso droNaH priya sakhastava . \EN{0011980183}samaashleshhaM upetya tvaaM kushalaM paripR^ichchhati .. \SC.. \EN{0011980191}dhR^itaraashhTrashcha paaJNchaalya tvayaa saMbandhamiiyivaan.h . \EN{0011980193}kR^itaarthaM manyate aatmaanaM tathaa sarve api kauravaaH .. \SC.. \EN{0011980201}na tathaa raajya saMpraaptisteshhaaM priiti karii mataa . \EN{0011980203}yathaa saMbandhakaM praapya yaGYasena tvayaa saha .. \SC.. \EN{0011980211}etad.h viditvaa tu bhavaan.h prasthaapayatu paaNDavaan.h . \EN{0011980213}drashhTuM hi paaNDu daayaadaa.nstvarante kuravo bhR^isham.h .. \SC.. \EN{0011980221}viproshhitaa diirgha kaalamime chaapi nara R^ishhabhaaH . \EN{0011980223}utsukaa nagaraM drashhTuM bhavishhyanti pR^ithaa tathaa .. \SC.. \EN{0011980231}kR^ishhNaamapi cha paaJNchaaliiM sarvaaH kuru vara striyaH . \EN{0011980233}drashhTu kaamaaH pratiikshante puraM cha vishhayaM cha naH .. \SC.. \EN{0011980241}sa bhavaan.h paaNDu putraaNaamaaGYaapayatu maachiram.h . \EN{0011980243}gamanaM sahadaaraaNaametad.h aagamanaM mama .. \SC.. \EN{0011980251}visR^ishhTeshhu tvayaa raajan.h paaNDaveshhu mahaatmasu . \EN{0011980253}tato.ahaM preshhayishhyaami dhR^itaraashhTrasya shiighragaan.h . \EN{0011980255}aagamishhyanti kaunteyaaH kuntii cha saha kR^ishhNayaa .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0011990011}evametan.h mahaa praaGYa yathaa.a.attha viduraadya maam.h . {Drupada} \EN{0011990013}mamaapi paramo harshhaH saMbandhe asmin.h kR^ite vibho .. \SC.. \EN{0011990021}gamanaM chaapi yuktaM syaad.h gR^ihameshhaaM mahaatmanaam.h . \EN{0011990023}na tu taavan.h mayaa yuktametad.h vaktuM svayaM giraa .. \SC.. \EN{0011990031}yadaa tu manyate viiraH kuntii putro yudhishhThiraH . \EN{0011990033}bhiima senaarjunau chaiva yamau cha purushha R^ishhabhau .. \SC.. \hash \EN{0011990041}raama kR^ishhNau cha dharmaGYau tadaa gachchhantu paaNDavaaH . \EN{0011990043}etau hi purushha vyaaghaaveshhaaM priya hite ratau .. \SC.. \EN{0011990051}paravanto vayaM raaja.nstvayi sarve sahaanugaaH . {y} \EN{0011990053}yathaa vakshyasi naH priityaa karishhyaamastathaa vayam.h .. \SC.. \EN{0011990061}tato.abraviid.h vaasudevo gamanaM mama rochate . {vai} \EN{0011990063}yathaa vaa manyate raajaa drupadaH sarva dharmavit.h .. \SC.. \EN{0011990071}yathaiva manyate viiro daashaarhaH purushhottamaH . {Drupada} \EN{0011990073}praapta kaalaM mahaa baahuH saa buddhirnishchitaa mama .. \SC.. \EN{0011990081}yathaiva hi mahaa bhaagaaH kaunteyaa mama saaMpratam.h . \EN{0011990083}tathaiva vaasudevasya paaNDu putraa na sa.nshayaH .. \SC.. \EN{0011990091}na tad.h dhyaayati kaunteyo dharma putro yudhishhThiraH . \EN{0011990093}yad.h eshhaaM purushha vyaaghraH shreyo dhyaayati keshavaH .. \SC.. \EN{0011990101}tataste samanuGYaataa drupadena mahaatmanaa . {vai} \EN{0011990103}paaNDavaashchaiva kR^ishhNashcha vidurashcha mahaa matiH .. \SC.. \EN{0011990111}aadaaya draupadiiM kR^ishhNaaM kuntiiM chaiva yashasviniim.h . \EN{0011990113}savihaaraM sukhaM jagmurnagaraM naaga saahvayam.h .. \SC.. \hash \EN{0011990121}shrutvaa chopasthitaan.h viiraan.h dhR^itaraashhTro.api kauravaH . \EN{0011990123}pratigrahaaya paaNDuunaaM preshhayaamaasa kauravaan.h .. \SC.. \EN{0011990131}vikarNaM cha maheshhvaasaM chitra senaM cha bhaarata . \EN{0011990133}droNaM cha parameshhvaasaM gautamaM kR^ipameva cha .. \SC.. \EN{0011990141}taiste parivR^itaa viiraaH shobhamaanaa mahaa rathaaH . \EN{0011990143}nagaraM haastina puraM shanaiH pravivishustadaa .. \SC.. \EN{0011990151}kautuuhalena nagaraM diiryamaaNamivaabhavat.h . \EN{0011990153}yatra te purushha vyaaghraaH shoka duHkha vinaashanaaH .. \SC.. \EN{0011990161}tatochchaavachaa vaachaH priyaaH priya chikiirshhubhiH . \EN{0011990163}udiiritaa.ashR^iNva.nste paaNDavaa hR^idayaM gamaaH .. \SC.. \EN{0011990171}ayaM sa purushha vyaaghraH punaraayaati dharmavit.h . \EN{0011990173}yo naH svaan.h iva daayaadaan.h dharmeNa parirakshati .. \SC.. \EN{0011990181}adya paaNDurmahaa raajo vanaad.h iva vana priyaH . \EN{0011990183}aagataH priyamasmaakaM chikiirshhurnaatra sa.nshayaH .. \SC.. \EN{0011990191}kiM nu naadya kR^itaM taavat.h sarveshhaaM naH paraM priyam.h . \EN{0011990193}yan.h naH kuntii sutaa viiraa bhartaaraH punaraagataaH .. \SC.. \EN{0011990201}yadi dattaM yadi hutaM vidyate yadi nastapaH . \EN{0011990203}tena tishhThantu nagare paaNDavaaH sharadaaM shatam.h .. \SC.. \EN{0011990211}tataste dhR^itaraashhTrasya bhiishhmasya cha mahaatmanaH . \EN{0011990213}anyeshhaaM cha tad.h arhaaNaaM chakruH paadaabhivandanam.h .. \SC.. \EN{0011990221}kR^itvaa tu kushala prashnaM sarveNa nagareNa te . \EN{0011990223}samaavishanta veshmaani dhR^itaraashhTrasya shaasanaat.h .. \SC.. \EN{0011990231}vishraantaaste mahaatmaanaH ka.nchit.h kaalaM mahaa balaaH . \EN{0011990233}aahuutaa dhR^itaraashhTreNa raaGYaa shaa.ntanavena cha .. \SC.. \EN{0011990241}bhraatR^ibhiH saha kaunteya nibodhedaM vacho mama . {DhR^i} \EN{0011990243}punarvo vigraho maa bhuut.h khaaNDava prasthamaavisha .. \SC.. \EN{0011990251}na cha vo vasatastatra kashchit.h shaktaH prabaadhitum.h . \EN{0011990253}samrakshyamaaNaan.h paarthena tridashaan.h iva vajriNaa . \EN{0011990255}ardhaM raajyasya saMpraapya khaaNDava prasthamaavisha .. \SC.. \EN{0011990261}pratigR^ihya tu tad.h vaakyaM nR^ipaM sarve praNamya cha . {vai} \EN{0011990263}pratasthire tato ghoraM vanaM tan.h manuja R^ishhabhaaH . \EN{0011990265}ardhaM raajyasya saMpraapya khaaNDava prasthamaavishan.h .. \SC.. \hash \EN{0011990271}tataste paaNDavaastatra gatvaa kR^ishhNa purogamaaH . \EN{0011990273}maNDayaaM chakrire tad.h vai puraM svargavad.h achyutaaH .. \SC.. \EN{0011990281}tataH puNye shive deshe shaantiM kR^itvaa mahaa rathaaH . \EN{0011990283}nagaraM maapayaamaasurdvaipaayana purogamaaH .. \SC.. \EN{0011990291}saagara pratiruupaabhiH parikhaabhirala.nkR^itam.h . \EN{0011990293}praaksareNa cha saMpannaM divamaavR^itya tishhThataa .. \SC.. \EN{0011990301}paaNDuraabhra prakaashena hima raashi nibhena cha . \EN{0011990303}shushubhe tat.h pura shreshhThaM naagairbhogavatii yathaa .. \SC.. \EN{0011990311}dvi paksha garuDa prakhyairdvaarairghora pradarshanaiH . \EN{0011990313}guptamabhra chaya prakhyairgo purairmandaropamaiH .. \SC.. \EN{0011990321}vividhairatinirviddhaiH shastropetaiH susaMvR^itaiH . \EN{0011990323}shaktibhishchaavR^itaM tadd.h hi dvi jihvairiva pannagaiH . \EN{0011990325}talpaishchaabhyaasikairyuktaM shushubhe yodha rakshitam.h .. \SC.. \EN{0011990331}tiikshNaa.nkusha shataghniibhiryantra jaalaishcha shobhitam.h . \EN{0011990333}aayasaishcha mahaa chakraiH shushubhe tat.h purottamam.h .. \SC.. \EN{0011990341}suvibhakta mahaa rathyaM devataa baadha varjitam.h . \EN{0011990343}virochamaanaM vividhaiH paaNDurairbhavanottamaiH .. \SC.. \EN{0011990351}tantri vishhTapa sa.nkaashamindra prasthaM vyarochata . \EN{0011990353}megha vindamivaakaashe vR^iddhaM vidyut.h samaavR^itam.h .. \SC.. \EN{0011990361}tatra ramye shubhe deshe kauravasya niveshanam.h . \EN{0011990363}shushubhe dhana saMpuurNaM dhanaadhyaksha kshayopamam.h .. \SC.. \EN{0011990371}tatraagachchhan.h dvijaa raajan.h sarva vedavidaaM varaaH . \EN{0011990373}nivaasaM rochayanti sma sarva bhaashhaavidastathaa .. \SC.. \EN{0011990381}vaNijashchaabhyayustatra deshe digbhyo dhanaarthinaH . \EN{0011990383}sarva shilpavidashchaiva vaasaayaabhyaagama.nstadaa .. \SC.. \EN{0011990391}udyaanaani cha ramyaaNi nagarasya samantataH . \EN{0011990393}aamrairaamraatakairniipairashokaishchaMpakaistathaa .. \SC.. \EN{0011990401}puM naagairnaaga pushhpaishcha lakuchaiH panasaistathaa . \EN{0011990403}shaala taala kadaMbaishcha bakulaishcha saketakaiH .. \SC.. \EN{0011990411}mano haraiH pushhpitaishcha phala bhaaraavaNaamitaiH . \EN{0011990413}praachiinaamalakairlodhraira.nkolaishcha supushhpitaiH .. \SC.. \EN{0011990421}jaMbuubhiH paaTalaabhishcha kubjakairatimuktakaiH . \EN{0011990423}kara viiraiH paarijaatairanyaishcha vividhairdrumaiH .. \SC.. \EN{0011990431}nitya pushhpa phalopetairnaanaa dvija gaNaayutam.h . \EN{0011990433}matta barhiNa sa.nghushhTaM kokilaishcha sadaa madaiH .. \SC.. \EN{0011990441}gR^ihairaadarsha vimalairvividhaishcha lataa gR^ihaiH . \EN{0011990443}mano haraishchitra gR^ihaistathaa jagati parvataiH . \EN{0011990445}vaapiibhirvividhaabhishcha puurNaabhiH paramaaMbhasaa .. \SC.. \EN{0011990451}sarobhiratiramyaishcha padmotpala sugandhibhiH . \EN{0011990453}ha.nsa kaaraNDava yutaishchakra vaakopashobhitaiH .. \SC.. \EN{0011990461}ramyaashcha vividhaastatra pushhkariNyo vanaavR^itaaH . \EN{0011990463}taDaagaani cha ramyaaNi bR^ihanti cha mahaanti cha .. \SC.. \EN{0011990471}teshhaaM puNya janopetaM raashhTramaavasataaM mahat.h . \EN{0011990473}paaNDavaanaaM mahaa raaja shashvat.h priitiravardhata .. \SC.. \EN{0011990481}tatra bhiishhmeNa raaGYaa cha dharma praNayane kR^ite . \EN{0011990483}paaNDavaaH samapadyanta khaaNDava prastha vaasinaH .. \SC.. \EN{0011990491}paJNchabhistairmaheshhvaasairindra kalpaiH samanvitam.h . \EN{0011990493}shushubhe tat.h pura shreshhThaM naagairbhogavatii yathaa .. \SC.. \EN{0011990501}taan.h niveshya tato viiro raameNa saha keshavaH . \EN{0011990503}yayau dvaaravatiiM raajan.h paaNDavaanumate tadaa .. \SC.. (iti)\medskip\hrule\medskip %50 \EN{0012000011}evaM saMpraapya raajyaM tad.h indra prasthe tapo dhana . {j} \EN{0012000013}atordhvaM mahaatmaanaH kimakurvanta paaNDavaaH .. \SC.. \EN{0012000021}sarvaiva mahaatmaanaH puurve mama pitaamahaaH . \hash \EN{0012000023}draupadii dharma patnii cha kathaM taan.h anvavartata .. \SC.. \EN{0012000031}kathaM vaa paJNcha kR^ishhNaayaamekasyaaM te naraadhipaaH . \EN{0012000033}vartamaanaa mahaa bhaagaa naabhidyanta parasparam.h .. \SC.. \EN{0012000041}shrotumichchhaamyahaM sarvaM vistareNa tapo dhana . \EN{0012000043}teshhaaM cheshhTitamanyonyaM yuktaanaaM kR^ishhNayaa tayaa .. \SC.. \EN{0012000051}dhR^itaraashhTraabhyanuGYaataaH kR^ishhNayaa saha paaNDavaaH . {vai} \EN{0012000053}remire purushha vyaaghraaH praapta raajyaaH paraM tapaaH .. \SC.. \EN{0012000061}praapya raajyaM mahaa tejaaH satya sa.ndho yudhishhThiraH . \EN{0012000063}paalayaamaasa dharmeNa pR^ithiviiM bhraatR^ibhiH saha .. \SC.. \EN{0012000071}jitaarayo mahaa praaGYaaH satya dharma paraayaNaaH . \EN{0012000073}mudaM paramikaaM praaptaastatroshhuH paaNDu nandanaaH .. \SC.. \EN{0012000081}kurvaaNaaH paura kaaryaaNi sarvaaNi purushha R^ishhabhaaH . \EN{0012000083}aasaaM chakrurmahaa.arheshhu paarthiveshhvaasaneshhu cha .. \SC.. \hash \EN{0012000091}atha teshhu upavishhTeshhu sarveshhveva mahaatmasu . \EN{0012000093}naaradastvatha devarshhiraajagaama yadR^ichchhayaa . \EN{0012000095}aasanaM ruchiraM tasmai pradadau svaM yudhishhThiraH .. \SC.. \EN{0012000101}devarshherupavishhTasya svayamarghyaM yathaa vidhi . \EN{0012000103}praadaad.h yudhishhThiro dhiimaan.h raajyaM chaasmai nyavedayat.h .. \SC.. \EN{0012000111}pratigR^ihya tu taaM puujaaM R^ishhiH priita manaa.abhavat.h . \EN{0012000113}aashiirbhirvardhayitvaa tu taM uvaachaasyataamiti .. \SC.. \EN{0012000121}nishhasaadaabhyanuGYaatastato raajaa yudhishhThiraH . \EN{0012000123}preshhayaamaasa kR^ishhNaayai bhagavantaM upasthitam.h .. \SC.. \EN{0012000131}shrutvaiva draupadii chaapi shuchirbhuutvaa samaahitaa . \EN{0012000133}jagaama tatra yatraaste naaradaH paaNDavaiH saha .. \SC.. \EN{0012000141}tasyaabhivaadya charaNau deva R^ishherdharma chaariNii . \hash \EN{0012000143}kR^itaajjaliH susaMviitaa sthitaa.atha drupadaatmajaa .. \SC.. \hash \EN{0012000151}tasyaashchaapi sa dharmaatmaa satya vaag.h R^ishhi sattamaH . \EN{0012000153}aashishho vividhaaH prochya raaja putryaastu naaradaH . \EN{0012000155}gamyataamiti hovaacha bhagavaa.nstaamaninditaam.h .. \SC.. \EN{0012000161}gataayaamatha kR^ishhNaayaaM yudhishhThira purogamaan.h . \EN{0012000163}vivikte paaNDavaan.h sarvaan.h uvaacha bhagavaan.h R^ishhiH .. \SC.. \EN{0012000171}paaJNchaalii bhavataamekaa dharma patnii yashasvinii . \EN{0012000173}yathaa vo naatra bhedaH syaat.h tathaa niitirvidhiiyataam.h .. \SC.. \EN{0012000181}sundopasundaavasurau bhraatarau sahitaavubhau . \EN{0012000183}aastaamavadhyaavanyeshhaaM trishhu lokeshhu vishrutau .. \SC.. \EN{0012000191}eka raajyaaveka gR^ihaaveka shayyaa.a.asanaashanau . \EN{0012000193}tilottamaayaastau hetoranyonyamabhijaghnatuH .. \SC.. \EN{0012000201}rakshyataaM sauhradaM tasmaad.h anyonya pratibhaavikam.h . \EN{0012000203}yathaa vo naatra bhedaH syaat.h tat.h kurushhva yudhishhThira .. \SC.. \EN{0012000211}sundopasundaavasurau kasya putrau mahaa mune . {y} \EN{0012000213}utpannashcha kathaM bhedaH kathaM chaanyonyamaghnataam.h .. \SC.. \EN{0012000221}apsaraa deva kanyaa vaa kasya chaishhaa tilottamaa . \EN{0012000223}yasyaaH kaamena sammattau jaghnatustau parasparam.h .. \SC.. \EN{0012000231}etat.h sarvaM yathaa vR^ittaM vistareNa tapo dhana . \EN{0012000233}shrotumichchhaamahe vipra paraM kautuuhalaM hi naH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0012010011}shR^iNu me vistareNemamitihaasaM puraatanam.h . {Naarada} \EN{0012010013}bhraatR^ibhiiH sahitaH paartha yathaa vR^ittaM yudhishhThira .. \SC.. \EN{0012010021}mahaa.asurasyaanvavaaye hiraNya kashipoH puraa . \EN{0012010023}nikuMbho naama daityendrastejasvii balavaan.h abhuut.h .. \SC.. \EN{0012010031}tasya putrau mahaa viiryau jaatau bhiima paraakramau . \EN{0012010033}sahaanyonyena bhuJNjaate vinaa.anyonyaM na gachchhataH .. \SC.. \EN{0012010041}anyonyasya priya karaavaNyonyasya priyaM vadau . \EN{0012010043}eka shiila samaachaarau dvidhaivaikaM yathaa kR^itau .. \SC.. \EN{0012010051}tau vivR^iddhau mahaa viiryau kaaryeshhvapyeka nishchayau . \EN{0012010053}trailokya vijayaarthaaya samaasthaayaika nishchayam.h .. \SC.. \EN{0012010061}kR^itvaa diikshaaM gatau vindhyaM tatrograM tepatustapaH . \EN{0012010063}tau tu diirgheNa kaalena tapo yuktau babhuuvatuH .. \SC.. \EN{0012010071}kshut.h pipaasaa parishraantau jaTaa valkala dhaariNau . \EN{0012010073}malopachita sarvaa.ngau vaayu bhakshau babhuuvatuH .. \SC.. \EN{0012010081}aatma maa.nsaani juhvantau paadaa.ngushhThaagra dhishhThitau . \EN{0012010083}uurdhva baahuu chaanimishhau diirgha kaalaM dhR^ita vratau .. \SC.. \EN{0012010091}tayostapaH prabhaaveNa diirgha kaalaM prataapitaH . \EN{0012010093}dhuumaM pramumuche vindhyastad.h adbhutamivaabhavat.h .. \SC.. \EN{0012010101}tato devaa.abhavan.h bhiitograM dR^ishhTvaa tayostapaH . \hash \EN{0012010103}tapo vighaataarthamatho devaa vighnaani chakrire .. \SC.. \EN{0012010111}ratnaiH pralobhayaamaasuH striibhishchobhau punaH punaH . \EN{0012010113}na cha tau chakraturbha.ngaM vratasya sumahaa vratau .. \SC.. \EN{0012010121}atha maayaaM punardevaastayoshchakrurmahaatmanoH . \EN{0012010123}bhaginyo maataro bhaaryaastayoH parijanastathaa .. \SC.. \EN{0012010131}paripaatyamaanaa vitrastaaH shuula hastena rakshasaa . \EN{0012010133}srastaabharaNa keshaantaaikaanta bhrashhTa vaasasaH .. \SC.. \EN{0012010141}abhidhaavya tataH sarvaastau traahi iti vichukrushuH . \EN{0012010143}na cha tau chakraturbha.ngaM vratasya sumahaa vratau .. \SC.. \EN{0012010151}yadaa kshobhaM nopayaati naartimanyatarastayoH . \EN{0012010153}tataH striyastaa bhuutaM cha sarvamantaradhiiyata .. \SC.. \EN{0012010161}tataH pitaa mahaH saakshaad.h abhigamya mahaa.asurau . \EN{0012010163}vareNa chhandayaamaasa sarva loka pitaamahaH .. \SC.. \EN{0012010171}tataH sundopasundau tau bhraatarau dR^iDha vikramau . \EN{0012010173}dR^ishhTvaa pitaamahaM devaM tasthatuH praaJNjalii tadaa .. \SC.. \EN{0012010181}uuchatushcha prabhuM devaM tatastau sahitau tadaa . \EN{0012010183}aavayostapasaa.anena yadi priitaH pitaamahaH .. \SC.. \EN{0012010191}maayaavidaavastravidau balinau kaama ruupiNau . \EN{0012010193}ubhaavapyamarau syaavaH prasanno yadi no prabhuH .. \SC.. \EN{0012010201}R^ite amaratvamanyad.h vaaM sarvaM uktaM bhavishhyati . {pitaamaha} \EN{0012010203}anyad.h vR^iNiitaaM mR^ityoshcha vidhaanamamaraiH samam.h .. \SC.. \EN{0012010211}karishhyaavedamiti yan.h mahad.h abhyutthitaM tapaH . \EN{0012010213}yuvayorhetunaa.anena naamaratvaM vidhiiyate .. \SC.. \EN{0012010221}trailokya vijayaarthaaya bhavadbhyaamaasthitaM tapaH . \EN{0012010223}hetunaa.anena daityendrau na vaaM kaamaM karomyaham.h .. \SC.. \EN{0012010231}trishhu lokeshhu yad.h bhuutaM ki.nchit.h sthaavara ja.ngamam.h . {shhundopasundaav} \EN{0012010233}sarvasmaan.h nau bhayaM na syaad.h R^ite anyonyaM pitaamaha .. \SC.. \EN{0012010241}yat.h praarthitaM yathoktaM cha kaamametad.h dadaani vaam.h . {pitaamaha} \EN{0012010243}mR^ityorvidhaanametachcha yathaavad.h vaaM bhavishhyati .. \SC.. \EN{0012010251}tataH pitaamaho daattvaa varametat.h tadaa tayoH . {Naarada} \EN{0012010253}nivartya tapasastau cha brahma lokaM jagaama ha .. \SC.. \EN{0012010261}labdhvaa varaaNi sarvaaNi daityendraavapi taavubhau . \EN{0012010263}avadhyau sarva lokasya svameva bhavanaM gatau .. \SC.. \EN{0012010271}tau tu labdha varau dR^ishhTvaa kR^ita kaamau mahaa.asurau . \EN{0012010273}sarvaH suhR^ijjanastaabhyaaM pramodaM upajagmivaan.h .. \SC.. \EN{0012010281}tatastau tu jaTaa hitvaa maulinau saMbabhuuvatuH . \EN{0012010283}mahaa.arhaabharaNopetau virajo.aMbara dhaariNau .. \SC.. \EN{0012010291}akaala kaumudiiM chaiva chakratuH saarvakaamikii . \EN{0012010293}daityendrau parama priitau tayoshchaiva suhR^id.h janaH .. \SC.. \EN{0012010301}bhakshyataaM bhujyataaM nityaM ramyataaM giiyataamiti . \EN{0012010303}piiyataaM diiyataaM cheti vaachaasan.h gR^ihe gR^ihe .. \SC.. \EN{0012010311}tatra tatra mahaa paanairutkR^ishhTa tala naaditaiH . \EN{0012010313}hR^ishhTaM pramuditaM sarvaM daityaanaamabhavat.h puram.h .. \SC.. \EN{0012010321}taistairvihaarairbahubhirdaityaanaaM kaama ruupiNaam.h . \EN{0012010323}samaaH sa.nkriiDataaM teshhaamaharekamivaabhavat.h .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0012020011}utsave vR^itta maatre tu trailokyaakaa.nkshiNaavubhau . {Naarada} \EN{0012020013}mantrayitvaa tataH senaaM taavaaGYaapayataaM tadaa .. \SC.. \EN{0012020021}suhR^idbhirabhyanuGYaatau daitya vR^iddhaishcha mantribhiH . \EN{0012020023}kR^itvaa praasthaanikaM raatrau maghaasu yayatustadaa .. \SC.. \EN{0012020031}gadaa paTTisha dhaariNyaa shuula mudgara hastayaa . \EN{0012020033}prasthitau sahadharmiNyaa mahatyaa daitya senayaa .. \SC.. \EN{0012020041}ma.ngalaiH stutibhishchaapi vijaya pratisa.nhitaiH . \EN{0012020043}chaaraNaiH stuuyamaanau tu jagmatuH parayaa mudaa .. \SC.. \EN{0012020051}taavantarikshaM utpatya daityau kaama gamaavubhau . \EN{0012020053}devaanaameva bhavanaM jagmaturyuddha durmadau .. \SC.. \EN{0012020061}tayoraagamanaM GYaatvaa vara daanaM cha tat.h prabhoH . \EN{0012020063}hitvaa trivishhTapaM jagmurbrahma lokaM tataH suraaH .. \SC.. \EN{0012020071}taan.h indra lokaM nirjitya yaksha raksho gaNaa.nsh tathaa . \EN{0012020073}khe charaaNyapi bhuutaani jigyatustiivra vikramau .. \SC.. \EN{0012020081}antarbhuumi gataan.h naagaan.h jitvaa tau cha mahaa.asurau . \EN{0012020083}samudra vaasinaH sarvaan.h mlechchha jaatiin.h vijigyatuH .. \SC.. \EN{0012020091}tataH sarvaaM mahiiM jetumaarabdhaavugra shaasanau . \EN{0012020093}sainikaa.nshcha samaahuuya sutiikshNaaM vaachaM uuchatuH .. \SC.. \EN{0012020101}raaja R^ishhayo mahaa yaGYairhavya kavyairdvijaatayaH . \EN{0012020103}tejo balaM cha devaanaaM vardhayanti shriyaM tathaa .. \SC.. \EN{0012020111}teshhaamevaM pravR^iddhaanaaM sarveshhaamasura dvishhaam.h . \EN{0012020113}saMbhuuya sarvairasmaabhiH kaaryaH sarvaatmanaa vadhaH .. \SC.. \EN{0012020121}evaM sarvaan.h samaadishya puurva tiire mahodadheH . \EN{0012020123}kruuraaM matiM samaasthaaya jagmatuH sarvato mukham.h .. \SC.. \EN{0012020131}yaGYairyajante ye kechid.h yaajananti cha ye dvijaaH . \EN{0012020133}taan.h sarvaan.h prasabhaM dR^ishhTvaa balinau jaghnatustadaa .. \SC.. \EN{0012020141}aashrameshhvagni hotraaNi . R^ishhiiNaaM bhaavitaatmanaam.h . \EN{0012020143}gR^ihiitvaa prakshipantyapsu vishrabdhaaH sainikaastayoH .. \SC.. \EN{0012020151}tapo dhanaishcha ye shaapaaH kruddhairuktaa mahaatmabhiH . \EN{0012020153}naakraamanti tayoste api vara daanena jR^iMbhatoH .. \SC.. \EN{0012020161}naakraamanti yadaa shaapaa baaNaa muktaaH shilaasviva . \EN{0012020163}niyamaa.nstadaa parityajya vyadravanta dvijaatayaH .. \SC.. \EN{0012020171}pR^ithivyaaM ye tapaH siddhaa daantaaH shama paraayaNaaH . \EN{0012020173}tayorbhayaad.h dudruvuste vainateyaad.h ivoragaaH .. \SC.. \EN{0012020181}mathitairaashramairbhagnairvikiirNa kalasha sruvaiH . \EN{0012020183}shuunyamaasiijjagat.h sarvaM kaaleneva hataM yathaa .. \SC.. \EN{0012020191}raaja R^ishhibhiradR^ishyadbhirR^ishhibhishcha mahaa.asurau . \EN{0012020193}ubhau vinishchayaM kR^itvaa vikurvaate vadhaishhiNau .. \SC.. \EN{0012020201}prabhinna karaTau mattau bhuutvaa kuJNjara ruupiNau . \EN{0012020203}samliinaan.h api durgeshhu ninyaturyama saadanam.h .. \SC.. \EN{0012020211}si.nhau bhuutvaa punarvyaaghrau punashchaantarhitaavubhau . \EN{0012020213}taistairupaayaistau kruudaav R^ishhiin.h dR^ishhTvaa nijaghnatuH .. \SC.. \EN{0012020221}nivR^itta yaGYa svaadhyaayaa praNashhTa nR^ipati dvijaa . \EN{0012020223}utsannotsava yaGYaa cha babhuuva vasudhaa tadaa .. \SC.. \EN{0012020231}haahaa bhuutaa bhayaartaa cha nivR^itta vipaNaapaNaa . \EN{0012020233}nivR^itta deva kaaryaa cha puNyodvaaha vivarjitaa .. \SC.. \EN{0012020241}nivR^itta kR^ishhi go rakshaa vidhvasta nagaraashramaa . \EN{0012020243}asthi ka.nkaala sa.nkiirNaa bhuurbabhuuvogra darshanaa .. \SC.. \EN{0012020251}nivR^itta pitR^i kaaryaM cha nirvashhaT kaara ma.ngalam.h . \EN{0012020253}jagat.h pratibhayaakaaraM dushhprekshyamabhavat.h tadaa .. \SC.. \EN{0012020261}chandraadityau grahaastaaraa nakshatraaNi diva okasaH . \EN{0012020263}jagmurvishhaadaM tat.h karma dR^ishhTvaa sundopasundayoH .. \SC.. \EN{0012020271}evaM sarvaa disho daityau jitvaa kruureNa karmaNaa . \EN{0012020273}niHsapatnau kuru kshetre niveshamabhichakramuH .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0012030011}tato deva R^ishhayaH sarve siddhaashcha parama R^ishhayaH . {Naarada} \EN{0012030013}jagmustadaa paraamaartiM dR^ishhTvaa kat.h kadanaM mahat.h .. \SC.. \EN{0012030021}te abhijagmurjita krodhaa jitaatmaano jitendriyaaH . \EN{0012030023}pitaamahasya bhavanaM jagataH kR^ipayaa tadaa .. \SC.. \EN{0012030031}tato dadR^ishuraasiinaM saha devaiH pitaamaham.h . \EN{0012030033}siddhairbrahma R^ishhibhishchaiva samantaat.h parivaaritam.h .. \SC.. \EN{0012030041}tatra devo mahaa devastatraagnirvaayunaa saha . \EN{0012030043}chandraadityau cha dharmashcha parameshhThii tathaa budhaH .. \SC.. \EN{0012030051}vaikhaanasaa vaalakhilyaa vaanaprasthaa mariichipaaH . \EN{0012030053}ajaashchaivaavimuuDhaashcha tejo garbhaastapasvinaH . \EN{0012030055}R^ishhayaH sarvaivaite pitaamahaM upaasate .. \SC.. \EN{0012030061}tato.abhigamya sahitaaH sarvaiva maharshhayaH . \EN{0012030063}sundopasundayoH karma sarvameva shasha.nsire .. \SC.. \EN{0012030071}yathaa kR^itaM yathaa chaiva kR^itaM yena krameNa cha . \EN{0012030073}nyavedaya.nstataH sarvamakhilena pitaamahe .. \SC.. \EN{0012030081}tato deva gaNaaH sarve te chaiva paramarshhayaH . \EN{0012030083}tamevaarthaM puraskR^itya pitaamahamachodayan.h .. \SC.. \EN{0012030091}tataH pitaamahaH shrutvaa sarveshhaaM tad.h vachastadaa . \EN{0012030093}muhuurtamiva sa.nchintya kartavyasya vinishchayam.h .. \SC.. \EN{0012030101}tayorvadhaM samuddishya vishva karmaaNamaahvayat.h . \EN{0012030103}dR^ishhTvaa cha vishva karmaaNaM vyaadidesha pitaamahaH . \EN{0012030105}sR^ijyataaM praathaniiyeha pramadeti mahaa tapaaH .. \SC.. \EN{0012030111}pitaamahaM namaskR^itya tad.h vaakyamabhinandya cha . \EN{0012030113}nirmame yoshhitaM divyaaM chintayitvaa prayatnataH .. \SC.. \EN{0012030121}trishhu lokeshhu yat.h ki.nchid.h bhuutaM sthaavara ja.ngamam.h . \EN{0012030123}samaanayad.h darshaniiyaM tat.h tad.h yatnaat.h tatastataH .. \SC.. \EN{0012030131}koTishashchaapi ratnaani tasyaa gaatre nyaveshayat.h . \EN{0012030133}taaM ratna sa.nghaata mayiimasR^ijad.h deva ruupiNiim.h .. \SC.. \EN{0012030141}saa prayatnena mahataa nirmitaa vishva karmaNaa . \EN{0012030143}trishhu lokeshhu naariiNaaM ruupeNaapratimaa.abhavat.h .. \SC.. \EN{0012030151}na tasyaaH suukshmamapyasti yad.h gaatre ruupa saMpadaa . \EN{0012030153}na yuktaM yatra vaa dR^ishhTirna sajjati niriikshataam.h .. \SC.. \EN{0012030161}saa vigrahavatii iva shriiH kaanta ruupaa vapushhmatii . \EN{0012030163}jahaara sarva bhuutaanaaM chakshuu.nshhi cha manaa.nsi cha .. \SC.. \EN{0012030171}tilaM tilaM samaaniiya ratnaanaaM yad.h vinirmitaa . \EN{0012030173}tilottametyatastasyaa naama chakre pitaamahaH .. \SC.. \EN{0012030181}gachchha sundopasundaabhyaamasuraabhyaaM tilottame . {pitaamaha} \EN{0012030183}praarthaniiyena ruupeNa kuru bhadre pralobhanam.h .. \SC.. \EN{0012030191}tvat.h kR^ite darshanaad.h eva ruupa saMpat.h kR^itena vai . \EN{0012030193}virodhaH syaad.h yathaa taabhyaamanyonyena tathaa kuru .. \SC.. \EN{0012030201}saa tatheti pratiGYaaya namaskR^itya pitaamaham.h . {Naarada} \EN{0012030203}chakaara maNDalaM tatra vibudhaanaaM pradakshiNam.h .. \SC.. \EN{0012030211}praan.h mukho bhagavaan.h aaste dakshiNena maheshvaraH . \EN{0012030223}devaashchaivottareNaasan.h sarvatastv R^ishhayo.abhavan.h .. \SC.. \EN{0012030221}kurvantyaa tu tayaa tatra maNDalaM tat.h pradakshiNam.h . \EN{0012030223}indraH sthaaNushcha bhagavaan.h dhairyeNa pratyavasthitau .. \SC.. \EN{0012030231}drashhTu kaamasya chaatyarthaM gataayaaH paarshvatastadaa . \EN{0012030233}anyad.h aJNchita pakshmaantaM dakshiNaM niHsR^itaM mukham.h .. \SC.. \EN{0012030241}pR^ishhThataH parivartantyaaH pashchimaM niHsR^itaM mukham.h . \EN{0012030243}gataayaashchottaraM paarshvaM uttaraM niHsR^itaM mukham.h .. \SC.. \EN{0012030251}mahendrasyaapi netraaNaaM paarshvataH pR^ishhThato.agrataH . \EN{0012030253}raktaantaanaaM vishaalaanaaM sahasraM sarvato.abhavat.h .. \SC.. \EN{0012030261}evaM chaturmukhaH sthaaNurmahaa devo.abhavat.h puraa . \EN{0012030263}tathaa sahasra netrashcha babhuuva bala suudanaH .. \SC.. \EN{0012030271}tathaa deva nikaayaanaaM R^ishhiiNaaM chaiva sarvashaH . \EN{0012030273}mukhaanyabhipravartante yena yaati tilottamaa .. \SC.. \EN{0012030281}tasyaa gaatre nipatitaa teshhaaM dR^ishhTirmahaatmanaam.h . \EN{0012030283}sarveshhaameva bhuuyishhThaM R^ite devaM pitaamaham.h .. \SC.. \EN{0012030291}gachchhantyaastu tadaa devaaH sarve cha paramarshhayaH . \EN{0012030293}kR^itamityeva tat.h kaaryaM menire ruupa saMpadaa .. \SC.. \EN{0012030301}tilottamaayaaM tu tadaa gataayaaM loka bhaavanaH . \EN{0012030303}sarvaan.h visarjayaamaasa devaan.h R^ishhi gaNaa.nshcha taan.h .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0012040011}jitvaa tu pR^ithiviiM daityau niHsapatnau gata vyathau . {Naarada} \EN{0012040013}kR^itvaa trailokyamavyagraM kR^ita kR^ityau babhuuvatuH .. \SC.. \EN{0012040021}deva gandharva yakshaaNaaM naaga paarthiva rakshasaam.h . \EN{0012040023}aadaaya sarva ratnaani paraaM tushhTiM upaagatau .. \SC.. \EN{0012040031}yadaa na pratishheddhaarastayoH santi iha kechana . \EN{0012040033}nirudyogau tadaa bhuutvaa vijahraate amaraaviva .. \SC.. \EN{0012040041}striibhirmaalyaishcha gandhaishcha bhakshairbhojyaishcha pushhkalaiH . \hash \EN{0012040043}paanaishcha vividhairhR^idyaiH paraaM priitimavaapatuH .. \SC.. \EN{0012040051}antaH pure vanodyaane parvatopavaneshhu cha . \EN{0012040053}yathepsiteshhu desheshhu vijahraate amaraaviva .. \SC.. \EN{0012040061}tataH kadaachid.h vindhyasya pR^ishhThe sama shilaa tale . \EN{0012040063}pushhpitaagreshhu shaaleshhu vihaaramabhijagmatuH .. \SC.. \EN{0012040071}divyeshhu sarva kaameshhu samaaniiteshhu tatra tau . \EN{0012040073}varaasaneshhu sa.nhR^ishhTau saha striibhirnishhedatuH .. \SC.. \EN{0012040081}tato vaaditra nR^ittaabhyaaM upaatishhThanta tau striyaH . \EN{0012040083}giitaishcha stuti samyuktaiH priityarthaM upajagmire .. \SC.. \EN{0012040091}tatastilottamaa tatra vane pushhpaaNi chinvatii . \EN{0012040093}veshhamaakshiptamaadhaaya raktenaikena vaasasaa .. \SC.. \EN{0012040101}nadii tiireshhu jaataan.h saa karNikaaraan.h vichinvatii . \EN{0012040103}shanairjagaama taM deshaM yatraastaaM tau mahaa.asurau .. \SC.. \EN{0012040111}tau tu piitvaa varaM paanaM mada raktaanta lochanau . \EN{0012040113}dR^ishhTvaiva taaM varaarohaaM vyathitau saMbahuuvatuH .. \SC.. \EN{0012040121}taavutpatyaasanaM hitvaa jagmaturyatra saa sthitaa . \EN{0012040123}ubhau cha kaama sammattaavubhau praarthayatashcha taam.h .. \SC.. \EN{0012040131}dakshiNe taaM kare subhruuM sundo jagraaha paaNinaa . \EN{0012040133}upasundo.api jagraaha vaame paaNau tilottamaam.h .. \SC.. \EN{0012040141}vara pradaana mattau taavaurasena balena cha . \EN{0012040143}dhana rakta madaabhyaaM cha suraa paana madena cha .. \SC.. \EN{0012040151}sarvairetairmadairmattaavanyonyaM bhrukuTii kR^itau . \EN{0012040153}mada kaama samaavishhTau parasparamathochatuH .. \SC.. \EN{0012040161}mama bhaaryaa tava gururiti sundo.abhyabhaashhata . \EN{0012040163}mama bhaaryaa tava vadhuurupasundo.abhyabhaashhata .. \SC.. \EN{0012040171}naishhaa tava mamaishheti tatra tau manyuraavishat.h . \EN{0012040173}tasyaa hetorgade bhiime taavubhaavapyagR^ihNataam.h .. \SC.. \EN{0012040181}tau pragR^ihya gade bhiime tasyaaH kaamena mohitau . \EN{0012040183}ahaM puurvamahaM puurvamityanyonyaM nijaghnatuH .. \SC.. \EN{0012040191}tau gadaa.abhihatau bhiimau petaturdharaNii tale . \EN{0012040193}rudhireNaavaliptaa.ngau dvaavivaarkau nabhashchyutau .. \SC.. \EN{0012040201}tatastaa vidrutaa naaryaH sa cha daitya gaNastadaa . \EN{0012040203}paataalamagamat.h sarvo vishhaada bhaya kaMpitaH .. \SC.. \EN{0012040211}tataH pitaamahastatra saha devairmaharshhibhiH . \EN{0012040213}aajagaama vishuddhaatmaa puujayishhya.nstilottamaam.h .. \SC.. \EN{0012040221}vareNa chhanditaa saa tu brahmaNaa priitimeva ha . \EN{0012040223}varayaamaasa tatrainaaM priitaH praaha pitaamahaH .. \SC.. \EN{0012040231}aaditya charitaam.h.N llokaan.h vicharishhyasi bhaamini . \EN{0012040233}tejasaa cha sudR^ishhTaaM tvaaM na karishhyati kashchana .. \SC.. \EN{0012040241}evaM tasyai varaM dattvaa sarva loka pitaamahaH . \EN{0012040243}indre trailokyamaadhaaya brahma lokaM gataH prabhuH .. \SC.. \EN{0012040251}evaM tau sahitau bhuutvaa sarvaartheshhveka nishchayau . \EN{0012040253}tilottamaa.arthe sa.nkruddhaavanyonyamabhijaghnatuH .. \SC.. \hash \EN{0012040261}tasmaad.h braviimi vaH snehaat.h sarvaan.h bharata sattamaan.h . \EN{0012040263}yathaa vo naatra bhedaH syaat.h sarveshhaaM draupadii kR^ite . \EN{0012040265}tathaa kuruta bhadraM vo mama chet.h priyamichchhatha .. \SC.. \EN{0012040271}evaM uktaa mahaatmaano naaradena maharshhiNaa . {vai} \EN{0012040273}samayaM chakrire raaja.nste anyonyena samaagataaH . \EN{0012040275}samakshaM tasya devarshhernaaradasyaamita ojasaH .. \SC.. \EN{0012040281}draupadyaa naH sahaasiinamanyo.anyaM yo.abhidarshayet.h . \EN{0012040283}sa no dvaadasha varshhaaNi brahma chaarii vane vaset.h .. \SC.. \EN{0012040291}kR^ite tu samaye tasmin.h paaNDavairdharma chaaribhiH . \EN{0012040293}naarado.apyagamat.h priitaishhTaM deshaM mahaa muniH .. \SC.. \EN{0012040301}evaM taiH samayaH puurvaM kR^ito narada choditaiH . \EN{0012040303}na chaabhidyanta te saarve tadaa.anyonyena bhaarata .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0012050011}evaM te samayaM kR^itvaa nyavasa.nstatra paaNDavaaH . {vai} \EN{0012050013}vashe shastra prataapena kurvanto.anyaan.h mahii kshitaH .. \SC.. \EN{0012050021}teshhaaM manuja si.nhaanaaM paJNchaanaamamita ojasaam.h . \EN{0012050023}babhuuva kR^ishhNaa sarveshhaaM paarthaanaaM vasha vartinii .. \SC.. \EN{0012050031}te tayaa taishcha saa viiraiH patibhiH saha paJNchabhiH . \EN{0012050033}babhuuva parama priitaa naagairiva sarasvatii .. \SC.. \EN{0012050041}vartamaaneshhu dharmeNa paaNDaveshhu mahaatmasu . \EN{0012050043}vyavardhan.h kuravaH sarve hiina doshhaaH sukhaanvitaaH .. \SC.. \EN{0012050051}atha diirgheNa kaalena braahmaNasya vishaaM pate . \EN{0012050053}kasyachchit.h taskaraaH kechchijjahrurgaa nR^ipa sattama .. \SC.. \EN{0012050061}hriyamaaNe dhane tasmin.h braahmaNaH krodha muurchchhitaH . \EN{0012050063}aagamya khaaNDava prasthaM udakroshata paaNDavaan.h .. \SC.. \EN{0012050071}hriyate go dhanaM kshudrairnR^isha.nsairakR^itaatmabhiH . \EN{0012050073}prasahya vo.asmaad.h vishhayaad.h abhidhaavata paaNDavaaH .. \SC.. \EN{0012050081}braahmaNasya pramattasya havirdhvaa.nkshairvilupyate . \EN{0012050083}shaarduulasya guhaaM shuunyaaM niichaH kroshhTaa.abhimarshati .. \SC.. \EN{0012050091}braahmaNa sve hR^ite chorairdharmaarthe cha vilopite . \EN{0012050093}roruuyamaaNe cha mayi kriyataamastra dhaaraNam.h .. \SC.. \EN{0012050101}roruuyamaaNasyaabhyaashe tasya viprasya paaNDavaH . \EN{0012050103}taani vaakyaani shushraava kuntii putro dhanaM jayaH .. \SC.. \EN{0012050111}shrutvaa chaiva mahaa baahurmaa bhairityaaha taM dvijam.h . \EN{0012050113}aayudhaani cha yatraasan.h paaNDavaanaaM mahaatmanaam.h . \EN{0012050115}kR^ishhNayaa saha tatraasiid.h dharma raajo yudhishhThiraH .. \SC.. \EN{0012050121}sa praveshaaya chaashakto gamanaaya cha paaNDavaH . \EN{0012050123}tasya chaartasya tairvaakyaishchodyamaanaH punaH punaH . \EN{0012050125}aakrande tatra kaunteyashchintayaamaasa duHkhitaH .. \SC.. \hash \EN{0012050131}hriyamaaNe dhane tasmin.h braahmaNasya tapasvinaH . \EN{0012050133}ashru pramaarjanaM tasya kartavyamiti nishchitaH .. \SC.. \EN{0012050141}upaprekshaNajo.adharmaH sumahaan.h syaan.h mahii pateH . \EN{0012050143}yadyasya rudato dvaari na karomyadya rakshaNam.h .. \SC.. \EN{0012050151}anaastikyaM cha sarveshhaamasmaakamapi rakshaNe . \EN{0012050153}pratitishhTheta loke asminn.h adharmashchaiva no bhavet.h .. \SC.. \EN{0012050161}anaapR^ichchhya cha raajaanaM gate mayi na sa.nshayaH . \EN{0012050163}ajaata shatrornR^ipatermama chaivaapriyaM bhavet.h .. \SC.. \EN{0012050171}anupraveshe raaGYastu vana vaaso bhaven.h mama . \EN{0012050173}adharmo vaa mahaan.h astu vane vaa maraNaM mama . \EN{0012050175}shariirasyaapi naashena dharmaiva vishishhyate .. \SC.. \EN{0012050181}evaM vinishchitya tataH kuntii putro dhana.njayaH . \EN{0012050183}anupravishya raajaanamaapR^ichchhya cha vishaaM pate .. \SC.. \EN{0012050191}dhanuraadaaya sa.nhR^ishhTo braahmaNaM pratyabhaashhata . \EN{0012050193}braahmaNaagamyataaM shiighraM yaavat.h para dhanaishhiNaH .. \SC.. \EN{0012050201}na duure te gataaH kshudraastaavad.h gachchhaamahe saha . \EN{0012050203}yaavad.h aavartayaamyadya chora hastaad.h dhanaM tava .. \SC.. \EN{0012050211}so.anusR^itya mahaa baahurdhanvii varmii rathii dhvajii . \EN{0012050213}sharairvidhva.nsitaa.nshchoraan.h avajitya cha tad.h dhanam.h .. \SC.. \EN{0012050221}braahmaNasyopaahR^itya yashaH piitvaa cha paaNDavaH . \hash \EN{0012050223}aajagaama puraM viiraH savya saachii paraM tapaH .. \SC.. \EN{0012050231}so.abhivaadya guruun.h sarvaa.nstaishchaapi pratinanditaH . \EN{0012050233}dharma raajaM uvaachedaM vratamaadishyataaM mama .. \SC.. \EN{0012050241}samayaH samatikraanto bhavat.h sa.ndarshanaan.h mayaa . \EN{0012050243}vana vaasaM gamishhyaami samayo hyeshha naH kR^itaH .. \SC.. \EN{0012050251}ityukto dharma raajastu sahasaa vaakyamapriyam.h . \EN{0012050253}kathamityabraviid.h vaachaa shokaartaH sajjamaanayaa . \EN{0012050255}yudhishhThiro guDaa keshaM bhraataa bhraataramachyutam.h .. \SC.. \EN{0012050261}pramaaNamasmi yadi te mattaH shR^iNu vacho.anagha . \EN{0012050263}anupraveshe yad.h viira kR^itavaa.nstvaM mamaapriyam.h . \EN{0012050265}sarvaM tad.h anujaanaami vyaliikaM na cha me hR^idi .. \SC.. \EN{0012050271}guroranupravesho hi nopaghaato yaviiyasaH . \EN{0012050273}yaviiyaso.anupravesho jyeshhThasya vidhi lopakaH .. \SC.. \EN{0012050281}nivartasva mahaa baaho kurushhva vachanaM mama . \EN{0012050283}na hi te dharma lopo.asti na cha me dharshhaNaa kR^itaa .. \SC.. \EN{0012050291}na vyaajena chared.h dharmamiti me bhavataH shrutam.h . {aarj} \EN{0012050293}na satyaad.h vichalishhyaami satyenaayudhamaalabhe .. \SC.. \EN{0012050301}so.abhyanuGYaapya raajaanaM brahma charyaaya diikshitaH . {vai} \EN{0012050303}vane dvaadasha varshhaaNi vaasaayopajagaama ha .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0012060011}taM prayaaNtaM mahaa baahuM kauravaaNaaM yashaskaram.h . {vai} \EN{0012060013}anujagmurmahaatmaano braahmaNaa veda paaragaaH .. \SC.. \EN{0012060021}veda vedaa.nga vidvaa.nsastathaivaadhyaatma chintakaaH . \EN{0012060023}chaukshaashcha bhagavad.h bhaktaaH suutaaH pauraaNikaashcha ye .. \SC.. \EN{0012060031}kathakaashchaapare raajan.h shramaNaashcha vana okasaH . \EN{0012060033}divyaakhyaanaani ye chaapi paThanti madhuraM dvijaaH .. \SC.. \EN{0012060041}etaishchaanyaishcha bahubhiH sahaayaiH paaNDu nandanaH . \EN{0012060043}vR^itaH shlakshNa kathaiH praayaan.h marudbhiriva vaasavaH .. \SC.. \EN{0012060051}ramaNiiyaani chitraaNi vanaani cha saraa.nsi cha . \EN{0012060053}saritaH saagaraa.nshchaiva deshaan.h api cha bhaarata .. \SC.. \EN{0012060061}puNyaani chaiva tiirthaani dadarsha bharata R^ishhabha . \EN{0012060063}sa ga.ngaa dvaaramaasaadya niveshamakarot.h prabhuH .. \SC.. \EN{0012060071}tatra tasyaadbhutaM karma shR^iNu me janamejaya . \EN{0012060073}kR^itavaan.h yad.h vishuddhaatmaa paaNDuunaaM pravaro rathii .. \SC.. \EN{0012060081}nivishhTe tatra kaunteye braahmaNeshhu cha bhaarata . \EN{0012060083}agni hotraaNi vipraaste praadushchakruranekashaH .. \SC.. \EN{0012060091}teshhu prabodhyamaaneshhu jvaliteshhu huteshhu cha . \EN{0012060093}kR^ita pushhpopahaareshhu tiiraantara gateshhu cha .. \SC.. \EN{0012060101}kR^itaabhishhekairvidvadbhirniyataiH sat.h pathi sthitaiH . \EN{0012060103}shushubhe atiiva tad.h raajan.h ga.ngaa dvaaraM mahaatmabhiH .. \SC.. \EN{0012060111}tathaa paryaakule tasmin.h niveshe paaNDu nandanaH . \EN{0012060113}abhishhekaaya kaunteyo ga.ngaamavatataara ha .. \SC.. \EN{0012060121}tatraabhishhekaM kR^itvaa sa tarpayitvaa pitaamahaan.h . \EN{0012060123}uttitiirshhurjalaad.h raajann.h agni kaarya chikiirshhayaa .. \SC.. \EN{0012060131}apakR^ishhTo mahaa baahurnaaga raajasya kanyayaa . \EN{0012060133}antarjale mahaa raajoluupyaa kaamayaa.anayaa .. \SC.. \hash \EN{0012060141}dadarsha paaNDavastatra paavakaM susamaahitam.h . \EN{0012060143}kauravyasyaatha naagasya bhavane paramaarchite .. \SC.. \EN{0012060151}tatraagni kaaryaM kR^itavaan.h kuntii putro dhana.njayaH . \EN{0012060153}asha.nkamaanena hutastenaatushhyadd.h hutaashanaH .. \SC.. \EN{0012060161}agni kaaryaM sa kR^itvaa tu naaga raaja sutaaM tadaa . \EN{0012060163}prahasann.h iva kaunteyaidaM vachanamabraviit.h .. \SC.. \EN{0012060171}kimidaM saahasaM bhiiru kR^itavatyasi bhaamini . \EN{0012060173}kashchaayaM subhago deshaH kaa cha tvaM kasya chaatmajaa .. \SC.. \EN{0012060181}airaavata kule jaataH kauravyo naama pannagaH . {uuluupii} \EN{0012060183}tasyaasmi duhitaa paartholuupii naama pannagii .. \SC.. \hash \EN{0012060191}saa.ahaM tvaamabhishhekaarthamavatiirNaM samudra gaam.h . \EN{0012060193}dR^ishhTavatyeva kaunteya kandarpeNaasmi muurchchhitaa .. \SC.. \EN{0012060201}taaM maamana.nga mathitaaM tvat.h kR^ite kuru nandana . \EN{0012060203}ananyaaM nandayasvaadya pradaanenaatmano rahaH .. \SC.. \EN{0012060211}brahma charyamidaM bhadre mama dvaadasha vaarshhikam.h . {aarj} \EN{0012060213}dharma raajena chaadishhTaM naahamasmi svayaM vashaH .. \SC.. \EN{0012060221}tava chaapi priyaM kartumichchhaami jala chaariNi . \EN{0012060223}anR^itaM nokta puurvaM cha mayaa ki.nchana karhichit.h .. \SC.. \EN{0012060231}kathaM cha naanR^itaM tat.h syaat.h tava chaapi priyaM bhavet.h . \EN{0012060233}na cha piiDyeta me dharmastathaa kuryaaM bhujaM game .. \SC.. \EN{0012060241}jaanaamyahaM paaNDaveya yathaa charasi mediniim.h . {uuluupii} \EN{0012060243}yathaa cha te brahma charyamidamaadishhTavaan.h guruH .. \SC.. \EN{0012060251}parasparaM vartamaanaan.h drupadasyaatmajaaM prati . \EN{0012060253}yo no.anupravishen.h mohaat.h sa no dvaadasha vaarshhikam.h . \EN{0012060255}vane chared.h brahma charyamiti vaH samayaH kR^itaH .. \SC.. \EN{0012060261}tad.h idaM dropadii hetoranyonyasya pravaasanam.h . \EN{0012060263}kR^itaM vastatra dharmaarthamatra dharmo na dushhyati .. \SC.. \EN{0012060271}paritraaNaM cha kartavyamaartaanaaM pR^ithu lochana . \EN{0012060273}kR^itvaa mama paritraaNaM tava dharmo na lupyate .. \SC.. \EN{0012060281}yadi vaa.apyasya dharmasya suukshmo.api syaad.h vyatikramaH . \EN{0012060283}sa cha te dharmaiva syaad.h daattvaa praaNaan.h mamaarjuna .. \SC.. \EN{0012060291}bhaktaaM bhajasya maaM paartha sataametan.h mataM prabho . \EN{0012060293}na karishhyasi ched.h evaM mR^itaaM maaM upadhaaraya .. \SC.. \EN{0012060301}praaNa daanaan.h mahaa baaho chara dharmamanuttamam.h . \EN{0012060303}sharaNaM cha prapannaa.asmi tvaamadya purushhottama .. \SC.. \EN{0012060311}diinaan.h anaathaan.h kaunteya parirakshasi nityashaH . \EN{0012060313}saa.ahaM sharaNamabhyemi roraviimi cha duHkhitaa .. \SC.. \EN{0012060321}yaache tvaamabhikaamaa.ahaM tasmaat.h kuru mama priyam.h . \EN{0012060323}sa tvamaatma pradaanena sakaamaaM kartumarhasi .. \SC.. \EN{0012060331}evaM uktastu kaunteyaH pannageshvara kanyayaa . {vai} \EN{0012060333}kR^itavaa.nstat.h tathaa sarvaM dharmaM uddishya kaaraNam.h .. \SC.. \EN{0012060341}sa naaga bhavane raatriM taaM ushhitvaa prataapavaan.h . \EN{0012060343}udite abhyutthitaH suurye kauravyasya niveshanaat.h .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0012070011}kathayitvaa tu tat.h sarvaM braahmaNebhyaH sa bhaarata . {vai} \EN{0012070013}prayayau himavat.h paarshvaM tato vajra dharaatmajaH .. \SC.. \EN{0012070021}agastya vaTamaasaadya vasishhThasya cha parvatam.h . \EN{0012070023}bhR^igu tu.nge cha kaunteyaH kR^itavaan.h shauchamaatmanaH .. \SC.. \EN{0012070031}pradadau go sahasraaNi tiirtheshhvaayataneshhu cha . \EN{0012070033}niveshaa.nshcha dvijaatibhyaH so.adadat.h kuru sattamaH .. \SC.. \EN{0012070041}hiraNya bindostiirthe cha snaatvaa purushha sattamaH . \EN{0012070043}dR^ishhTavaan.h parvata shreshhThaM puNyaanyaayatanaani cha .. \SC.. \EN{0012070051}avatiirya nara shreshhTho braahmaNaiH saha bhaarata . \EN{0012070053}praachiiM dishamabhiprepsurjagaama bharata R^ishhabhaH .. \SC.. \EN{0012070061}aanupuurvyeNa tiirthaani dR^ishhTavaan.h kuru sattamaH . \EN{0012070063}nadiiM chotpaliniiM ramyaamaraNyaM naimishhaM prati .. \SC.. \EN{0012070071}nandaamapara nandaaM cha kaushikiiM cha yashasviniim.h . \EN{0012070073}mahaa nadiiM gayaaM chaiva ga.ngaamapi cha bhaarata .. \SC.. \EN{0012070081}evaM sarvaaNi tiirthaani pashyamaanastathaa.a.ashramaan.h . \EN{0012070083}aatmanaH paavanaM kurvan.h braahmaNebhyo dadau vasu .. \SC.. \EN{0012070091}a.nga va.nga kali.ngeshhu yaani puNyaani kaanichit.h . \EN{0012070093}jagaama taani sarvaaNi tiirthaanyaayatanaani cha . \EN{0012070095}dR^ishhTvaa cha vidhivat.h taani dhanaM chaapi dadau tataH .. \SC.. \EN{0012070101}kali.nga raashhTra dvaareshhu braahmaNaaH paaNDavaanugaaH . \EN{0012070103}abhyanuGYaaya kaunteyaM upaavartanta bhaarata .. \SC.. \EN{0012070111}sa tu tairabhyanuGYaataH kuntii putro dhana.njayaH . \EN{0012070113}sahaayairalpakaiH shuuraH prayayau yena saagaram.h .. \SC.. \EN{0012070121}sa kali.ngaan.h atikramya deshaan.h aayatanaani cha . \EN{0012070123}dharmyaaNi ramaNiiyaani prekshamaaNo yayau prabhuH .. \SC.. \EN{0012070131}mahendra parvataM dR^ishhTvaa taapasairupashobhitam.h . \EN{0012070133}samudra tiireNa shanairmaNaluuraM jagaama ha .. \SC.. \EN{0012070141}tatra sarvaaNi tiirthaani puNyaanyaayatanaani cha . \EN{0012070143}abhigamya mahaa baahurabhyagachchhan.h mahii patim.h . \EN{0012070145}maNaluureshvaraM raajan.h dharmaGYaM chitra vaahanam.h .. \SC.. \EN{0012070151}tasya chitraa.ngadaa naama duhitaa chaaru darshanaa . \EN{0012070153}taaM dadarsha pure tasmin.h vicharantiiM yadR^ichchhayaa .. \SC.. \EN{0012070161}dR^ishhTvaa cha taaM varaarohaaM chakame chaitra vaahiniim.h . \EN{0012070163}abhigamya cha raajaanaM GYaapayat.h svaM prayojanam.h . \EN{0012070165}taM uvaachaatha raajaa sa saantva puurvamidaM vachaH .. \SC.. \EN{0012070171}raajaa prabha.nkaro naama kule . asmin.h babhuuva ha .<*asmin> \EN{0012070173}aputraH prasavenaarthii tapastepe sottamam.h .. \SC.. \hash \EN{0012070181}ugreNa tapasaa tena praNipaatena sha.nkaraH . \EN{0012070183}iishvarastoshhitastena mahaa devomaa patiH .. \SC.. \hash \EN{0012070191}sa tasmai bhagavaan.h praadaad.h ekaikaM prasavaM kule . \EN{0012070193}ekaikaH prasavastasmaad.h bhavatyasmin.h kule sadaa .. \SC.. \EN{0012070201}teshhaaM kumaaraaH sarveshhaaM puurveshhaaM mama jaGYire . \EN{0012070203}kanyaa tu mama jaateyaM kulasyotpaadanii dhruvam.h .. \SC.. \EN{0012070211}putro mameyamiti me bhaavanaa purushhottama . \EN{0012070213}putrikaa hetu vidhinaa sa.nGYitaa bharata R^ishhabha .. \SC.. \EN{0012070221}etat.h shulkaM bhavatvasyaaH kulakR^ijjaayataamiha . \EN{0012070223}etena samayenemaaM pratigR^ihNiishhva paaNDava .. \SC.. \EN{0012070231}sa tatheti pratiGYaaya kanyaaM taaM pratigR^ihya cha . \EN{0012070233}uvaasa nagare tasmin.h kaunteyastri himaaH samaaH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0012080011}tataH samudre tiirthaani dakshiNe bharata R^ishhabhaH . {vai} \EN{0012080013}abhyagachchhat.h supuNyaani shobhitaani tapasvibhiH .. \SC.. \EN{0012080021}varjayanti sma tiirthaani paJNcha tatra tu taapasaaH . \EN{0012080023}aachiirNaani tu yaanyaasan.h purastaat.h tu tapasvibhiH .. \SC.. \EN{0012080031}agastya tiirthaM saubhadraM paulomaM cha supaavanam.h . \EN{0012080033}kaara.ndhamaM prasannaM cha haya medha phalaM cha yat.h . \EN{0012080035}bhaaradvaajasya tiirthaM cha paapa prashamanaM mahat.h .. \SC.. \EN{0012080041}viviktaanyupalakshyaatha taani tiirthaani paaNDavaH . \EN{0012080043}dR^ishhTvaa cha varjyamaanaani munibhirdharma buddhibhiH .. \SC.. \EN{0012080051}tapasvinastato.apR^ichchhat.h praaGYaliH kuru nandanaH . \EN{0012080053}tiirthaani imaani varjyante kimarthaM brahma vaadibhiH .. \SC.. \EN{0012080061}graahaaH paJNcha vasantyeshhu haranti cha tapo dhanaan.h . {Taapasaah} \EN{0012080063}ataitaani varjyante tiirthaani kuru nandana .. \SC.. \EN{0012080071}teshhaaM shrutvaa mahaa baahurvaaryamaaNastapo dhanaiH . {vai} \EN{0012080073}jagaama taani tiirthaani drashhTuM purushha sattamaH .. \SC.. \EN{0012080081}tataH saubhadramaasaadya maharshhestiirthaM uttamam.h . \EN{0012080083}vigaahya tarasaa shuuraH snaanaM chakre paraM tapaH .. \SC.. \EN{0012080091}atha taM purushha vyaaghramantarjala charo mahaan.h . \EN{0012080093}nijagraaha jale graahaH kuntii putraM dhana.njayam.h .. \SC.. \EN{0012080101}sa tamaadaaya kaunteyo visphurantaM jale charam.h . \EN{0012080103}udatishhThan.h mahaa baahurbalena balinaaM varaH .. \SC.. \EN{0012080111}utkR^ishhTaiva tu graahaH so.arjunena yashasvinaa . \EN{0012080113}babhuuva naarii kalyaaNii sarvaabharaNa bhuushhitaa . \EN{0012080115}diipyamaanaa shriyaa raajan.h divya ruupaa mano ramaa .. \SC.. \EN{0012080121}tad.h adbhutaM mahad.h dR^ishhTvaa kuntii putro dhana.njayaH . \EN{0012080123}taaM striyaM parama priitaidaM vachanamabraviit.h .. \SC.. \hash \EN{0012080131}kaa vai tvamasi kalyaaNi kuto vaa.asi jale charii . \EN{0012080133}kimarthaM cha mahat.h paapamidaM kR^itavatii puraa .. \SC.. \EN{0012080141}apsaraa.asmi mahaa baaho devaaraNya vichaariNii . {Naarii} \EN{0012080143}ishhTaa dhana paternityaM vargaa naama mahaa bala .. \SC.. \EN{0012080151}mama sakhyashchatasro.anyaaH sarvaaH kaama gamaaH shubhaaH . \EN{0012080153}taabhiH saardhaM prayaataa.asmi loka paala niveshanam.h .. \SC.. \EN{0012080161}tataH pashyaamahe sarvaa braahmaNaM sa.nshita vratam.h . \EN{0012080163}ruupavantamadhiiyaanamekamekaanta chaariNam.h .. \SC.. \EN{0012080171}tasya vai tapasaa raaja.nstad.h vanaM tejasaa.a.avR^itam.h . \EN{0012080173}aadityaiva taM deshaM kR^itsnaM sa vyavabhaasayat.h .. \SC.. \EN{0012080181}tasya dR^ishhTvaa tapastaadR^ig.h ruupaM chaadbhuta darshanam.h . \EN{0012080183}avatiirNaaH sma taM deshaM tapo vighna chikiirshhayaa .. \SC.. \EN{0012080191}ahaM cha saurabheyii cha samiichii budbudaa lataa . \EN{0012080193}yaugapadyena taM vipramabhyagachchhaama bhaarata .. \SC.. \EN{0012080201}gaayantyo vai hasantyashcha lobhayantyashcha taM dvijam.h . \EN{0012080203}sa cha naasmaasu kR^itavaan.h mano viira katha.nchana . \EN{0012080205}naakaMpata mahaa tejaaH sthitastapasi nirmale .. \SC.. \EN{0012080211}so.ashapat.h kupito.asmaa.nstu braahmaNaH kshatriya R^ishhabha . \EN{0012080213}graaha bhuutaa jale yuuyaM charishhyadhvaM shataM samaaH .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0012090011}tato vayaM pravyathitaaH sarvaa bharata sattama . {varga} \EN{0012090013}aayaama sharaNaM vipraM taM tapo dhanamachyutam.h .. \SC.. \EN{0012090021}ruupeNa vayasaa chaiva kandarpeNa cha darpitaaH . \EN{0012090023}ayuktaM kR^itavatyaH sma kshantumarhasi no dvija .. \SC.. \EN{0012090031}eshhaiva vadho.asmaakaM suparyaaptastapo dhana . \EN{0012090033}yad.h vayaM sa.nshitaatmaanaM pralobdhuM tvaamihaagataaH .. \SC.. \EN{0012090041}avadhyaastu striyaH sR^ishhTaa manyante dharma chintakaaH . \EN{0012090043}tasmaad.h dharmeNa dharmaGYa naasmaan.h hi.nsitumarhasi .. \SC.. \EN{0012090051}sarva bhuuteshhu dharmaGYa maitro braahmaNochyate . \EN{0012090053}satyo bhavatu kalyaaNaishha vaado maniishhiNaam.h .. \SC.. \EN{0012090061}sharaNaM cha prapannaanaaM shishhTaaH kurvanti paalanam.h . \EN{0012090063}sharaNaM tvaaM prapannaaH sma tasmaat.h tvaM kshantumarhasi .. \SC.. \EN{0012090071}evaM uktastu dharmaatmaa braahmaNaH shubha karma kR^it.h . {vai} \EN{0012090073}prasaadaM kR^itavaan.h viira ravi soma sama prabhaH .. \SC.. \EN{0012090081}shataM sahasraM vishvaM cha sarvamakshaya vaachakam.h . {braahmaNa} \EN{0012090083}parimaaNaM shataM tvetan.h naitad.h akshaya vaachakam.h .. \SC.. \EN{0012090091}yadaa cha vo graaha bhuutaa gR^ihNantiiH purushhaan.h jale . \hash \EN{0012090093}utkarshhati jalaat.h kashchit.h sthalaM purushha sattamaH .. \SC.. \EN{0012090101}tadaa yuuyaM punaH sarvaaH svaruupaM pratipatsyatha . \EN{0012090103}anR^itaM nokta puurvaM me hasataa.api kadaachana .. \SC.. \EN{0012090111}taani sarvaaNi tiirthaani . itaH prabhR^iti chaiva ha . \hash \EN{0012090113}naarii tiirthaani naamneha khyaatiM yaasyanti sarvashaH . \EN{0012090115}puNyaani cha bhavishhyanti paavanaani maniishhiNaam.h .. \SC.. \hash \EN{0012090121}tato.abhivaadya taM vipraM kR^itvaa chaiva pradakshiNam.h . {varga} \EN{0012090123}achintayaamopasR^itya tasmaad.h deshaat.h suduHkhitaaH .. \SC.. \EN{0012090131}kva nu naama vayaM sarvaaH kaalenaalpena taM naram.h . \EN{0012090133}samaagachchhema yo nastad.h ruupamaapaadayet.h punaH .. \SC.. \EN{0012090141}taa vayaM chintayitvaivaM muhuurtaad.h iva bhaarata . \EN{0012090143}dR^ishhTavatyo mahaa bhaagaM devarshhiM uta naaradam.h .. \SC.. \EN{0012090151}sarvaa hR^ishhTaaH sma taM dR^ishhTvaa devarshhimamita dyutim.h . \EN{0012090153}abhivaadya cha taM paartha sthitaaH sma vyathitaananaaH .. \SC.. \EN{0012090161}sa no.apR^ichchhad.h duHkha muulaM uktavatyo vayaM cha tat.h . \EN{0012090163}shrutvaa tachcha yathaa vR^ittamidaM vachanamabraviit.h .. \SC.. \EN{0012090171}dakshiNe saagaraanuupe paJNcha tiirthaani santi vai . \EN{0012090173}puNyaani ramaNiiyaani taani gachchhata maachiram.h .. \SC.. \EN{0012090181}tatraashu purushha vyaaghraH paaNDavo vo dhana.njayaH . \EN{0012090183}mokshayishhyati shuddhaatmaa duHkhaad.h asmaan.h na sa.nshayaH .. \SC.. \EN{0012090191}tasya sarvaa vayaM viira shrutvaa vaakyamihaagataaH . \EN{0012090193}tad.h idaM satyamevaadya mokshitaa.ahaM tvayaa.anagha .. \SC.. \EN{0012090201}etaastu mama vai sakhyashchatasro.anyaa jale sthitaaH . \EN{0012090203}kuru karma shubhaM viiraitaaH sarvaa vimokshaya .. \SC.. \EN{0012090211}tatastaaH paaNDava shreshhThaH sarvaaiva vishaaM pate . {vai} \EN{0012090213}tasmaat.h shaapaad.h adiinaatmaa mokshayaamaasa viiryavaan.h .. \SC.. \EN{0012090221}utthaaya cha jalaat.h tasmaat.h pratilabhya vapuH svakam.h . \EN{0012090223}taastadaa.apsaraso raajann.h adR^ishyanta yathaa puraa .. \SC.. \EN{0012090231}tiirthaani shodhayitvaa tu tathaa.anuGYaaya taaH prabhuH . \EN{0012090233}chitraa.ngadaaM punardrashhTuM maNaluura puraM yayau .. \SC.. \EN{0012090241}tasyaamajanayat.h putraM raajaanaM babhru vaahanam.h . \EN{0012090243}taM dR^ishhTvaa paaNDavo raajan.h go karNamabhito.agamat.h .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0012100011}so.aparaanteshhu tiirthaani puNyaanyaayatanaani cha . {vai} \EN{0012100013}sarvaaNyevaanupuurvyeNa jagaamaamita vikramaH .. \SC.. \EN{0012100021}samudre pashchime yaani tiirthaanyaayatanaani cha . \EN{0012100023}taani sarvaaNi gatvaa sa prabhaasaM upajagmivaan.h .. \SC.. \EN{0012100031}prabhaasa deshaM saMpraaptaM biibhatsumaparaajitam.h . \EN{0012100033}tiirthaanyanucharantaM cha shushraava madhu suudanaH .. \SC.. \EN{0012100041}tato.abhyagachchhat.h kaunteyamaGYaato naama maadhavaH . \hash \EN{0012100043}dadR^ishaate tadaa.anyonyaM prabhaashe kR^ishhNa paaNDavau .. \SC.. \EN{0012100051}taavanyonyaM samaashlishhya pR^ishhTvaa cha kushalaM vane . \EN{0012100053}aastaaM priya sakhaayau tau nara naaraayaNaav R^ishhii .. \SC.. \EN{0012100061}tato.arjunaM vaasudevastaaM charyaaM paryapR^ichchhata . \EN{0012100063}kimarthaM paaNDavemaani tiirthaanyanucharasyuta .. \SC.. \hash \EN{0012100071}tato.arjuno yathaa vR^ittaM sarvamaakhyaatavaa.nstadaa . \hash \EN{0012100073}shrutvovaacha cha vaarshheNyaivametad.h iti prabhuH .. \SC.. \EN{0012100081}tau vihR^itya yathaa kaamaM prabhaashe kR^ishhNa paaNDavau . \EN{0012100083}mahii dharaM raivatakaM vaasaayaivaabhijagmatuH .. \SC.. \EN{0012100091}puurvameva tu kR^ishhNasya vachanaat.h taM mahii dharam.h . \EN{0012100093}purushhaaH samala.nchakrurupajahrushcha bhojanam.h .. \SC.. \EN{0012100101}pratigR^ihyaarjunaH sarvaM upabhujya cha paaNDavaH . \EN{0012100103}sahaiva vaasudevena dR^ishhTavaan.h naTa nartakaan.h .. \SC.. \EN{0012100111}abhyanuGYaapya taan.h sarvaan.h archayitvaa cha paaNDavaH . \EN{0012100113}satkR^itaM shayanaM divyamabhyagachchhan.h mahaa dyutiH .. \SC.. \EN{0012100121}tiirthaanaaM darshanaM chaiva parvataanaaM cha bhaarata . \EN{0012100123}aapagaanaaM vanaanaaM cha kathayaamaasa saatvate .. \SC.. \EN{0012100131}sa kathaaH kathayann.h eva nidrayaa janamejaya . \EN{0012100133}kaunteyo.apahR^itastasmin.h shayane svarga sammite .. \SC.. \EN{0012100141}madhureNa sa giitena viiNaa shabdena chaanagha . \EN{0012100143}prabodhyamaano bubudhe stutibhirma.ngalaistathaa .. \SC.. \EN{0012100151}sa kR^itvaa.avashya kaaryaaNi vaarshhNeyenaabhinanditaH . \EN{0012100153}rathena kaaJNchanaa.ngena dvaarakaamabhijagmivaan.h .. \SC.. \EN{0012100161}ala.nkR^itaa dvaarakaa tu babhuuva janamejaya . \EN{0012100163}kuntii sutasya puujaa.arthamapi nishhkuTakeshhvapi .. \SC.. \EN{0012100171}didR^ikshavashcha kaunteyaM dvaarakaa vaasino janaaH . \EN{0012100173}narendra maargamaajagmustuurNaM shata sahasrashaH .. \SC.. \EN{0012100181}avalokeshhu naariiNaaM sahasraaNi shataani cha . \EN{0012100183}bhoja vR^ishhNyandhakaanaaM cha samavaayo mahaan.h abhuut.h .. \SC.. \EN{0012100191}sa tathaa satkR^itaH sarvairbhoja vR^ishhNyandhakaatmajaiH . \EN{0012100193}abhivaadyaabhivaadyaa.nshcha suuryaishcha pratinanditaH .. \SC.. \EN{0012100201}kumaaraiH sarvasho viiraH satkarenaabhivaaditaH . \EN{0012100203}samaana vayasaH sarvaan.h aashlishhya sa punaH punaH .. \SC.. \EN{0012100211}kR^ishhNasya bhavane ramye ratna bhojya samaavR^ite . \EN{0012100213}uvaasa saha kR^ishhNena bahulaastatra sharvariiH .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0012110011}tataH katipayaahasya tasmin.h raivatake girau . {vai} \EN{0012110013}vR^ishhNyandhakaanaamabhavat.h sumahaan.h utsavo nR^ipa .. \SC.. \EN{0012110021}tatra daanaM dadurviiraa braahmaNaanaaM sahasrashaH . \EN{0012110023}bhoja vR^ishhNyandhakaashchaiva mahe tasya girestadaa .. \SC.. \EN{0012110031}prasaadai ratna chitraishcha girestasya samantataH . \EN{0012110033}sa deshaH shobhito raajan.h diipa vR^ikshaishcha sarvashaH .. \SC.. \EN{0012110041}vaaditraaNi cha tatra sma vaadakaaH samavaadayan.h . \EN{0012110043}nanR^iturnartakaashchaiva jagurgaanaani gaayanaaH .. \SC.. \EN{0012110051}ala.nkR^itaaH kumaaraashcha vR^ishhNiinaaM sumahaa ojasaH . \EN{0012110053}yaanairhaaTaka chitraa.ngaishchaJNchuuryante sma sarvashaH .. \SC.. \EN{0012110061}pauraashcha paada chaareNa yaanairuchchaavachaistathaa . \EN{0012110063}sadaaraaH saanuyaatraashcha shatasho.atha sahasrashaH .. \SC.. \EN{0012110071}tato hala dharaH kshiibo revatii sahitaH prabhuH . \EN{0012110073}anugamyamaano gandharvairacharat.h tatra bhaarata .. \SC.. \EN{0012110081}tathaiva raajaa vR^ishhNiinaaM ugra senaH prataapavaan.h . \EN{0012110083}upagiiyamaano gandharvaiH strii sahasra sahaayavaan.h .. \SC.. \EN{0012110091}raukmiNeyashcha saaMbashcha kshiibau samara durmadau . \EN{0012110093}divya maalyaaMbara dharau vijahraate amaraaviva .. \SC.. \EN{0012110101}akruuraH saaraNashchaiva gado bhaanurviDuurathaH . \EN{0012110103}nishaThashchaaru deshhNashcha pR^ithurvipR^ithureva cha .. \SC.. \EN{0012110111}satyakaH saatyakishchaiva bha.nga kaara sahaacharau . \EN{0012110113}haardikyaH kR^ita varmaa cha ye chaanye naanukiirtitaaH .. \SC.. \EN{0012110121}ete parivR^itaaH striibhirgandharvaishcha pR^ithak.h pR^ithak.h . \EN{0012110123}taM utsavaM raivatake shobhayaaM chakrire tadaa .. \SC.. \EN{0012110131}tadaa kolaahale tasmin.h vartamaane mahaa shubhe . \EN{0012110133}vaasudevashcha paarthashcha sahitau parijagmatuH .. \SC.. \EN{0012110141}tatra cha.nkramyamaaNau tau vaasudeva sutaaM shubhaam.h . \EN{0012110143}ala.nkR^itaaM sakhii madhye bhadraaM dadR^ishatustadaa .. \SC.. \EN{0012110151}dR^ishhTvaiva taamarjunasya kandarpaH samajaayata . \EN{0012110153}taM tathaikaagra manasaM kR^ishhNaH paarthamalakshayat.h .. \SC.. \EN{0012110161}athaabraviit.h pushhkaraakshaH prahasann.h iva bhaarata . \EN{0012110163}vane charasya kimidaM kaamenaaloDyate manaH .. \SC.. \EN{0012110171}mamaishhaa bhaginii paartha saaraNasya sahodaraa . \EN{0012110173}yadi te vartate buddhirvakshyaami pitaraM svayam.h .. \SC.. \EN{0012110181}duhitaa vasudevasya vasudevasya cha svasaa . {aarj} \EN{0012110183}ruupeNa chaiva saMpannaa kamivaishhaa na mohayet.h .. \SC.. \EN{0012110191}kR^itameva tu kalyaaNaM sarvaM mama bhaved.h dhruvam.h . \EN{0012110193}yadi syaan.h mama vaarshhNeyii mahishhii iyaM svasaa tava .. \SC.. \EN{0012110201}praaptau tu kopaayaH syaat.h tad.h braviihi janaardana . \EN{0012110203}aasthaasyaami tathaa sarvaM yadi shakyaM nareNa tat.h .. \SC.. \EN{0012110211}svayaM varaH kshatriyaaNaaM vivaahaH purushha R^ishhabha . {vaasu} \EN{0012110213}sa cha sa.nshayitaH paartha svabhaavasyaanimittataH .. \SC.. \EN{0012110221}prasahya haraNaM chaapi kshatriyaaNaaM prashasyate . \EN{0012110223}vivaaha hetoH shuuraaNaamiti dharma vido viduH .. \SC.. \EN{0012110231}sa tvamarjuna kalyaaNiiM prasahya bhaginiiM mama . \EN{0012110233}hara svayaM vare hyasyaaH ko vai veda chikiirshhitam.h .. \SC.. \EN{0012110241}tato.arjunashcha kR^ishhNashcha vinishchityetikR^ityataam.h . {vai} \EN{0012110243}shiighragaan.h purushhaan.h raaGYa preshhayaamaasatustadaa .. \SC.. \EN{0012110251}dharma raajaaya tat.h sarvamindra prastha gataaya vai . \EN{0012110253}shrutvaiva cha mahaa baahuranujaGYe sa paaNDavaH .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0012120011}tataH sa.vaadite tasminn.h anuGYaato dhana.njayaH . {vai} \EN{0012120013}gataaM raivatake kanyaaM viditvaa janamejaya .. \SC.. \EN{0012120011}vaasudevaabhyanuGYaataH kathayitvetikR^ityataam.h . \EN{0012120023}kR^ishhNasya matamaaGYaaya prayayau bharata R^ishhabhaH .. \SC.. \EN{0012120031}rathena kaaJNchanaa.ngena kalpitena yathaa vidhi . \EN{0012120033}sainya sugriiva yuktena ki.nkiNii jaala maalinaa .. \SC.. \EN{0012120041}sarva shastropapannena jiimuuta rava naadinaa . \EN{0012120043}jvalitaagni prakaashena dvishhataaM harshha ghaatinaa .. \SC.. \EN{0012120051}samnaddhaH kavachii khaDgii baddha godhaa.a.ngulitravaan.h . \EN{0012120053}mR^igayaa vyapadeshena yaugapadyena bhaarata .. \SC.. \EN{0012120061}subhadraa tvatha shailendramabhyarchya saha raivatam.h . \EN{0012120063}daivataani cha sarvaaNi braahmaNaan.h svasti vaachya cha .. \SC.. \EN{0012120071}pradakshiNaM giriM kR^itvaa prayayau dvaarakaaM prati . \EN{0012120073}taamabhidrutya kaunteyaH prasahyaaropayad.h ratham.h .. \SC.. \EN{0012120081}tataH sa purushha vyaaghrastaamaadaaya shuchi smitaam.h . \EN{0012120083}rathenaakaashagenaiva prayayau svapuraM prati .. \SC.. \EN{0012120091}hriyamaaNaaM tu taaM dR^ishhTvaa subhadraaM sainiko janaH . \EN{0012120093}vikroshan.h praadravat.h sarvo dvaarakaamabhitaH puriim.h .. \SC.. \EN{0012120101}te samaasaadya sahitaaH sudharmaamabhitaH sabhaam.h . \EN{0012120103}sabhaa paalasya tat.h sarvamaachakhyuH paartha vikramam.h .. \SC.. \EN{0012120111}teshhaaM shrutvaa sabhaa paalo bheriiM saamnaahikiiM tataH . \EN{0012120113}samaajaghne mahaa ghoshhaaM jaaMbuunada parishhkR^itaam.h .. \SC.. \EN{0012120121}kshubdhaastenaatha shabdena bhoja vR^ishhNyandhakaastadaa . \EN{0012120123}anna paanamapaasyaatha samaapetuH sabhaaM tataH .. \SC.. \EN{0012120131}tato jaaMbuunadaa.ngaani spardhyaastaraNavanti cha . \EN{0012120133}maNi vidruma chitraaNi jvalitaagni prabhaaNi cha .. \SC.. \EN{0012120141}bhejire purushha vyaaghraa vR^ishhNyandhaka mahaa rathaaH . \EN{0012120143}si.nhaasanaani shatasho dhishhNyaani iva hutaashanaaH .. \SC.. \EN{0012120151}teshhaaM samupavishhTaanaaM devaanaamiva samnaye . \EN{0012120153}aachakhyau cheshhTitaM jishhNoH sabhaa paalaH sahaanugaH .. \SC.. \EN{0012120161}tat.h shrutvaa vR^ishhNi viiraaste mada raktaanta lochanaaH . \EN{0012120163}amR^ishhyamaaNaaH paarthasya samutpeturahaM kR^itaaH .. \SC.. \EN{0012120171}yojayadhvaM rathaan.h aashu praasaan.h aaharateti cha . \EN{0012120173}dhanuu.nshhi cha mahaa.arhaaNi kavachaani bR^ihanti cha .. \SC.. \EN{0012120181}suutaan.h uchchukrushuH kechchid.h rathaan.h yojayateti cha . \EN{0012120183}svayaM cha turagaan.h kechin.h ninyurhema vibhuushhitaan.h .. \SC.. \EN{0012120191}ratheshhvaaniiyamaaneshhu kavacheshhu dhvajeshhu cha . \EN{0012120193}abhikrande nR^i viiraaNaaM tadaa.a.asiit.h sa.nkulaM mahat.h .. \SC.. \EN{0012120201}vana maalii tataH kshiibaH kailaasa shikharopamaH . \EN{0012120203}niila vaasaa madotsiktaidaM vachanamabraviit.h .. \SC.. \EN{0012120211}kimidaM kuruthaapraGYaastuushhNiiM bhuute janaardane . \EN{0012120213}asya bhaavamaviGYaaya sa.nkruddhaa mogha garjitaaH .. \SC.. \EN{0012120221}eshha taavad.h abhipraayamaakhyaatu svaM mahaa matiH . \EN{0012120223}yad.h asya ruchitaM kartuM tat.h kurudhvamatandritaaH .. \SC.. \EN{0012120231}tataste tad.h vachaH shrutvaa graahya ruupaM halaayudhaat.h . \EN{0012120233}tuushhNiiM bhuutaastataH sarve saadhu saadhviti chaabruvan.h .. \SC.. \EN{0012120241}samaM vacho nishamyeti bala devasya dhiimataH . \EN{0012120243}punareva sabhaa madhye sarve tu samupaavishan.h .. \SC.. \EN{0012120251}tato.abraviit.h kaama paalo vaasudevaM para.ntapam.h . \EN{0012120253}kimavaag.h upavishhTo.asi prekshamaaNo janaardana .. \SC.. \EN{0012120261}satkR^itastvat.h kR^ite paartaH sarvairasmaabhirachyuta . \EN{0012120263}na cha so.arhati taaM puujaaM durbuddhiH kula paa.nsanaH .. \SC.. \EN{0012120271}ko hi tatraiva bhuktvaa.annaM bhaajanaM bhettumarhati . \EN{0012120273}manyamaanaH kule jaatamaatmaanaM purushhaH kvachit.h .. \SC.. \EN{0012120281}iipsamaanashcha saMbandhaM kR^ipa puurvaM cha maanayan.h . \EN{0012120283}ko hi naama bhavenaarthii saahasena samaacharet.h .. \SC.. \EN{0012120291}so.avamanya cha naamaasmaan.h anaadR^itya cha keshavam.h . \EN{0012120293}prasahya hR^itavaan.h adya subhadraaM mR^ityumaatmanaH .. \SC.. \EN{0012120301}kathaM hi shiraso madhye padaM tena kR^itaM mama . \EN{0012120303}marshhayishhyaami govinda paada sparshamivoragaH .. \SC.. \EN{0012120311}adya nishhkauravaamekaH karishhyaami vasu.ndharaam.h . \EN{0012120313}na hi me marshhaNiiyo.ayamarjunasya vyatikramaH .. \SC.. \EN{0012120321}taM tathaa garjamaanaM tu megha dundubhi niHsvanam.h . \EN{0012120323}anvapadyanta te sarve bhoja vR^ishhNyandhakaastadaa .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0012130011}uktavanto yadaa vaakyamasakR^it.h sarva vR^ishhNayaH . {vai} \EN{0012130013}tato.abraviid.h vaasudevo vaakyaM dharmaartha sa.nhitam.h .. \SC.. \EN{0012130021}naavamaanaM kulasyaasya guDaa keshaH prayuktavaan.h . \EN{0012130023}sammaano.abhyadhikastena prayukto.ayamasa.nshayam.h .. \SC.. \EN{0012130031}artha lubdhaan.h na vaH paartho manyate saatvataan.h sadaa . \EN{0012130033}svayaM varamanaadhR^ishhyaM manyate chaapi paaNDavaH .. \SC.. \EN{0012130041}pradaanamapi kanyaayaaH pashuvat.h ko.anuma.nsyate . \EN{0012130043}vikramaM chaapyapatyasya kaH kuryaat.h purushho bhuvi .. \SC.. \EN{0012130051}etaan.h doshhaa.nshcha kaunteyo dR^ishhTavaan.h iti me matiH . \EN{0012130053}ataH prasahya hR^itavaan.h kanyaaM dharmeNa paaNDavaH .. \SC.. \EN{0012130061}uchitashchaiva saMbandhaH subhadraa cha yashasvinii . \EN{0012130063}eshha chaapi iidR^ishaH paarthaH prasahya hR^itavaan.h iti .. \SC.. \EN{0012130071}bharatasyaanvaye jaataM sha.ntanoshcha mahaatmanaH . \EN{0012130073}kunti bhojaatmajaa putraM ko bubhuushheta naarjunam.h .. \SC.. \EN{0012130081}na cha pashyaami yaH paarthaM vikrameNa paraajayet.h . \EN{0012130083}api sarveshhu lokeshhu sendra rudreshhu maarishha .. \SC.. \EN{0012130091}sa cha naama rathastaadR^in.h madiiyaaste cha vaajinaH . \EN{0012130093}yoddhaa paarthashcha shiighraastraaH ko nu tena samo bhavet.h .. \SC.. \EN{0012130101}tamanudrutya saantvena parameNa dhana.njayam.h . \EN{0012130103}nivartayadhvaM sa.nhR^ishhTaa mamaishhaa paramaa matiH .. \SC.. \EN{0012130111}yadi nirjitya vaH paartho balaad.h gachchhet.h svakaM puram.h . \EN{0012130113}praNashyed.h vo yashaH sadyo na tu saantve paraajayaH .. \SC.. \EN{0012130121}tat.h shrutvaa vaasudevasya tathaa chakrurjanaadhipa . \EN{0012130123}nivR^ittashchaarjunastatra vivaahaM kR^itavaa.nstataH .. \SC.. \EN{0012130131}ushhitvaa tatra kaunteyaH saMvatsara paraaH kshapaaH . \EN{0012130133}pushhkareshhu tataH shishhTaM kaalaM vartitavaan.h prabhuH . \EN{0012130135}puurNe tu dvaadashe varshhe khaaNDava prasthamaavishat.h .. \SC.. \EN{0012130141}abhigamya sa raajaanaM vinayena samaahitaH . \EN{0012130143}abhyarchya braahmaNaan.h paartho draupadiimabhijagmivaan.h .. \SC.. \EN{0012130151}taM draupadii pratyuvaacha praNayaat.h kuru nandanam.h . \EN{0012130153}tatraiva gachchha kaunteya yatra saa saatvataatmajaa . \EN{0012130155}subaddhasyaapi bhaarasya puurva bandhaH shlathaayate .. \SC.. \EN{0012130161}tathaa bahu vidhaM kR^ishhNaaM vilapantiiM dhana.njayaH . \EN{0012130163}saantvayaamaasa bhuuyashcha kshamayaamaasa chaasakR^it.h .. \SC.. \hash \EN{0012130171}subhadraaM tvaramaaNashcha rakta kausheya vaasasam.h . \EN{0012130173}paarthaH prasthaapayaamaasa kR^itvaa gopaalikaa vapuH .. \SC.. \EN{0012130181}saa.adhikaM tena ruupeNa shobhamaanaa yashasvinii . \EN{0012130183}bhavanaM shreshhThamaasaadya viira patnii varaa.nganaa . \EN{0012130185}vavande pR^ithu taamraakshii pR^ithaaM bhadraa yashasvinii .. \SC.. \EN{0012130191}tato.abhigamya tvaritaa puurNendu sadR^ishaananaa . \EN{0012130193}vavande draupadiiM bhadraa preshhyaa.ahamiti chaabraviit.h .. \SC.. \EN{0012130201}pratyutthaaya cha taaM kR^ishhNaa svasaaraM maadhavasya taam.h . \EN{0012130203}sasvaje chaavadat.h priitaa niHsapatno.astu te patiH . \EN{0012130205}tathaiva muditaa bhadraa taaM uvaachaivamastviti .. \SC.. \EN{0012130211}tataste hR^ishhTa manasaH paaNDaveyaa mahaa rathaaH . \EN{0012130213}kuntii cha parama priitaa babhuuva janamejaya .. \SC.. \EN{0012130221}shrutvaa tu puNDariikaakshaH saMpraaptaM svapurottamam.h . \EN{0012130223}arjunaM paaNDava shreshhThamindra prastha gataM tadaa .. \SC.. \EN{0012130231}aajagaama vishuddhaatmaa saha raameNa keshavaH . \EN{0012130233}vR^ishhNyandhaka mahaa maatraiH saha viirairmahaa rathaiH .. \SC.. \EN{0012130241}bhraatR^ibhishcha kumaaraishcha yodhaishcha shatasho vR^itaH . \EN{0012130243}sainyena mahataa shaurirabhiguptaH paraM tapaH .. \SC.. \EN{0012130251}tatra daana patirdhiimaan.h aajagaama mahaa yashaaH . \EN{0012130253}akruuro vR^ishhNi viiraaNaaM senaa patirariM damaH .. \SC.. \EN{0012130261}anaadhR^ishhTirmahaa tejoddhavashcha mahaa yashaaH . \EN{0012130263}saakshaad.h bR^ihaspateH shishhyo mahaa buddhirmahaa yashaaH .. \SC.. \EN{0012130271}satyakaH saatyakishchaiva kR^ita varmaa cha saatvataH . \EN{0012130273}pradyumnashchaiva saaMbashcha nishaThaH sha.nkureva cha .. \SC.. \EN{0012130281}chaarudeshhNashcha vikraanto jhillii vipR^ithureva cha . \EN{0012130283}saaraNashcha mahaa baahurgadashcha vidushhaaM varaH .. \SC.. \EN{0012130291}ete chaanye cha bahavo vR^ishhNi bhojaandhakaastathaa . \EN{0012130293}aajagmuH khaaNDava prasthamaadaaya haraNaM bahu .. \SC.. \EN{0012130301}tato yudhishhThiro raajaa shrutvaa maadhavamaagatam.h . \EN{0012130303}pratigrahaarthaM kR^ishhNasya yamau praasthaapayat.h tadaa .. \SC.. \EN{0012130311}taabhyaaM pratigR^ihiitaM tad.h vR^ishhNi chakraM samR^iddhimat.h . \EN{0012130313}vivesha khaaNDava prasthaM pataakaa dhvaja shobhitam.h .. \SC.. \EN{0012130321}sikta sammR^ishhTa panthaanaM pushhpa prakara shobhitam.h . \EN{0012130323}chandanasya rasaiH shiitaiH puNya gandhairnishhevitam.h .. \SC.. \EN{0012130331}dahyataaguruNaa chaiva deshe deshe sugandhinaa . \EN{0012130333}susammR^ishhTa janaakiirNaM vaNigbhirupashobhitam.h .. \SC.. \EN{0012130341}pratipede mahaa baahuH saha raameNa keshavaH . \EN{0012130343}vR^ishhNyandhaka mahaa bhojaiH saMvR^itaH purushhottamaH .. \SC.. \EN{0012130351}saMpuujyamaanaH pauraishcha braahmaNaishcha sahasrashaH . \EN{0012130353}vivesha bhavanaM raaGYaH puraM dara gR^ihopamam.h .. \SC.. \EN{0012130361}yudhishhThirastu raameNa samaagachchhad.h yathaa vidhi . \EN{0012130363}muurdhni keshavamaaghraaya paryashhvajata baahunaa .. \SC.. \EN{0012130371}taM priiyamaaNaM kR^ishhNastu vinayenaabhyapuujayat.h . \EN{0012130373}bhiimaM cha purushha vyaaghraM vidhivat.h pratyapuujayat.h .. \SC.. \EN{0012130381}taa.nshcha vR^ishhNyandhaka shreshhThaan.h dharma raajo yudhishhThiraH . \EN{0012130383}pratijagraaha satkaarairyathaa vidhi yathopagam.h .. \SC.. \EN{0012130391}guruvat.h puujayaamaasa kaa.nshchit.h kaa.nshchid.h vayasyavat.h . \EN{0012130393}kaa.nshchid.h abhyavadat.h premNaa kaishchid.h apyabhivaaditaH .. \SC.. \EN{0012130401}tato dadau vaasudevo janyaa.arthe dhanaM uttamam.h . \EN{0012130403}haraNaM vai subhadraayaa GYaati deyaM mahaa yashaaH .. \SC.. \EN{0012130411}rathaanaaM kaaJNchanaa.ngaanaaM ki.nkiNii jaala maalinaam.h . \EN{0012130413}chaturyujaaM upetaanaaM suutaiH kushala sammataiH . \EN{0012130415}sahasraM pradadau kR^ishhNo gavaamayutameva cha .. \SC.. \EN{0012130421}shriimaan.h maathuradeshyaanaaM dogdhriiNaaM puNya varchasaam.h . \EN{0012130423}vaDavaanaaM cha shubhraaNaaM chandraa.nshu sama varchasaam.h . \EN{0012130425}dadau janaardanaH priityaa sahasraM hema bhuushhaNam.h .. \SC.. \EN{0012130431}tathaivaashvatariiNaaM cha daantaanaaM vaata ra.nhasaam.h . \EN{0012130433}shataanyaJNjana keshiinaaM shvetaanaaM paJNcha paJNcha cha .. \SC.. \EN{0012130441}snapanotsaadane chaiva suyuktaM vayasaa.anvitam.h . \EN{0012130443}striiNaaM sahasraM gauriiNaaM suveshhaaNaaM suvarchasaam.h .. \SC.. \EN{0012130451}suvarNa shata kaNThiinaamarogaaNaaM suvaasasaam.h . \EN{0012130453}paricharyaasu dakshaaNaaM pradadau pushhkarekshaNaH .. \SC.. \EN{0012130461}kR^itaakR^itasya mukhyasya kanakasyaagni varchasaH . \EN{0012130463}manushhya bhaaraan.h daashaarho dadau dasha janaardanaH .. \SC.. \EN{0012130471}gajaanaaM tu prabhinnaanaaM tridhaa prasravataaM madam.h . \EN{0012130473}giri kuuTa nikaashaanaaM samareshhvanivartinaam.h .. \SC.. \EN{0012130481}klR^iptaanaaM paTu ghaNTaanaaM varaaNaaM hema maalinaam.h . \EN{0012130483}hastyaarohairupetaanaaM sahasraM saahasa priyaH .. \SC.. \EN{0012130491}raamaH paada graahaNikaM dadau paarthaaya laa.ngalii . \EN{0012130493}priiyamaaNo hala dharaH saMbandha priitimaavahan.h .. \SC.. \EN{0012130501}sa mahaa dhana ratna ogho vastra kaMbala phenavaan.h . \EN{0012130503}mahaa gaja mahaa graahaH pataakaa shaivalaakulaH .. \SC.. \EN{0012130511}paaNDu saagaramaaviddhaH pravivesha mahaa nadaH . \EN{0012130513}puurNamaapuuraya.nsteshhaaM dvishhat.h shokaavaho.abhavat.h .. \SC.. \EN{0012130521}pratijagraaha tat.h sarvaM dharma raajo yudhishhThiraH . \EN{0012130523}puujayaamaasa taa.nshchaiva vR^ishhNyandhaka mahaa rathaan.h .. \SC.. \EN{0012130531}te sametaa mahaatmaanaH kuru vR^ishhNyandhakottamaaH . \EN{0012130533}vijahruramaraavaase naraaH sukR^itino yathaa .. \SC.. \EN{0012130541}tatra tatra mahaa paanairutkR^ishhTa tala naaditaiH . \EN{0012130543}yathaa yogaM yathaa priiti vijahruH kuru vR^ishhNayaH .. \SC.. \EN{0012130551}evaM uttama viiryaaste vihR^itya divasaan.h bahuun.h . \EN{0012130553}puujitaaH kurubhirjagmuH punardvaaravatiiM puriim.h .. \SC.. \EN{0012130561}raamaM puraskR^itya yayurvR^ishhNyandhaka mahaa rathaaH . \EN{0012130563}ratnaanyaadaaya shubhraaNi dattaani kuru sattamaiH .. \SC.. \EN{0012130571}vaasudevastu paarthena tatraiva saha bhaarata . \EN{0012130573}uvaasa nagare ramye shakra prasthe mahaa manaaH . \EN{0012130575}vyacharad.h yamunaa kuule paarthena saha bhaarata .. \SC.. \EN{0012130581}tataH subhadraa saubhadraM keshavasya priyaa svasaa . \EN{0012130583}jayantamiva paulomii dyutimantamajiijanat.h .. \SC.. \EN{0012130591}diirgha baahuM mahaa sattvaM R^ishhabhaakshamariM damam.h . \EN{0012130593}subhadraa sushhuve viiramabhimanyuM nara R^ishhabham.h .. \SC.. \EN{0012130601}abhiishcha manyumaa.nshchaiva tatastamari mardanam.h . \EN{0012130603}abhimanyumiti praahuraarjuniM purushha R^ishhabham.h .. \SC.. \hash \EN{0012130611}sa saatvatyaamatirathaH saMbabhuuva dhana.njayaat.h . \EN{0012130613}makhe nirmathyamaanaad.h vaa shamii garbhaadd.h hutaashanaH .. \SC.. \EN{0012130621}yasmin.h jaate mahaa baahuH kuntii putro yudhishhThiraH . \EN{0012130623}ayutaM gaa dvijaatibhyaH praadaan.h nishhkaa.nshcha taavataH .. \SC.. \EN{0012130631}dayito vaasudevasya baalyaat.h prabhR^iti chaabhavat.h . \EN{0012130633}pitR^INaaM chaiva sarveshhaaM prajaanaamiva chandramaaH .. \SC.. \EN{0012130641}janma prabhR^iti kR^ishhNashcha chakre tasya kriyaaH shubhaaH . \EN{0012130643}sa chaapi vavR^idhe baalaH shukla pakshe yathaa shashii .. \SC.. \EN{0012130651}chatushhpaadaM dasha vidhaM dhanurvedamariM damaH . \EN{0012130653}arjunaad.h veda vedaGYaat.h sakalaM divya maanushham.h .. \SC.. \EN{0012130661}viGYaaneshhvapi chaastraaNaaM saushhThave cha mahaa balaH . \EN{0012130663}kriyaasvapi cha sarvaasu visheshhaan.h abhyashikshayat.h .. \SC.. \EN{0012130671}aagame cha prayoge cha chakre tulyamivaatmanaH . \EN{0012130673}tutoshha putraM saubhadraM prekshamaaNo dhana.njayaH .. \SC.. \EN{0012130681}sarva sa.nhananopetaM sarva lakshaNa lakshitam.h . \EN{0012130683}durdharshhaM R^ishhabha skandhaM vyaattaananamivoragam.h .. \SC.. \EN{0012130691}si.nha darpaM maheshhvaasaM matta maata.nga vikramam.h . \EN{0012130693}megha dundubhi nirghoshhaM puurNa chandra nibhaananam.h .. \SC.. \EN{0012130701}kR^ishhNasya sadR^ishaM shaurye viirye ruupe tathaa.a.akR^itau . \EN{0012130703}dadarsha putraM biibhatsurmaghavaan.h iva taM yathaa .. \SC.. \EN{0012130711}paaJNchaalyapi cha paJNchabhyaH patibhyaH shubha lakshaNaa . \EN{0012130713}lebhe paJNcha sutaan.h viiraan.h shubhaan.h paJNchaachalaan.h iva .. \SC.. \EN{0012130721}yudhishhThiraat.h prativindhyaM suta somaM vR^ikodaraat.h . \EN{0012130723}arjunaat.h shruta karmaaNaM shataaniikaM cha naakulim.h .. \SC.. \EN{0012130731}sahadevaat.h shruta senametaan.h paJNcha mahaa rathaan.h . \EN{0012130733}paaJNchaalii sushhuve viiraan.h aadityaan.h aditiryathaa .. \SC.. \EN{0012130741}shaastrataH prativindhyaM taM uuchurvipraa yudhishhThiram.h . \EN{0012130743}para praharaNa GYaane prativindhyo bhavatvayam.h .. \SC.. \EN{0012130751}sute soma sahasre tu somaarka sama tejasam.h . \EN{0012130753}suta somaM maheshhvaasaM sushhuve bhiima senataH .. \SC.. \EN{0012130761}shrutaM karma mahat.h kR^itvaa nivR^ittena kiriiTinaa . \EN{0012130763}jaataH putrastavetyevaM shruta karmaa tato.abhavat.h .. \SC.. \EN{0012130771}shataaniikasya raaja R^ishheH kauravyaH kuru nandanaH . \EN{0012130773}chakre putraM sanaamaanaM nakulaH kiirti vardhanam.h .. \SC.. \EN{0012130781}tatastvajiijanat.h kR^ishhNaa nakshatre vahni daivate . \EN{0012130783}sahadevaat.h sutaM tasmaat.h shruta seneti taM viduH .. \SC.. \EN{0012130791}eka varshhaantaraastveva draupadeyaa yashasvinaH . \EN{0012130793}anvajaayanta raajendra paraspara hite rataaH .. \SC.. \EN{0012130801}jaata karmaaNyaanupuurvyaachchuuDopanayanaani cha . \EN{0012130803}chakaara vidhivad.h dhaumyasteshhaaM bharata sattama .. \SC.. \EN{0012130811}kR^itvaa cha vedaadhyayanaM tataH sucharita vrataaH . \EN{0012130813}jagR^ihuH sarvamishhvastramarjunaad.h divya maanushham.h .. \SC.. \EN{0012130821}deva garbhopamaiH putrairvyuuDhoraskairmahaa balaiH . \EN{0012130823}anvitaa raaja shaarduula paaNDavaa mudamaapnuvan.h .. \SC.. (iti)\medskip\hrule\medskip %82 \EN{0012140011}indra prasthe vasantaste jaghnuranyaan.h naraadhipaan.h . {vai} \EN{0012140013}shaasanaad.h dhR^itaraashhTrasya raaGYaH shaa.ntanavasya cha .. \SC.. \EN{0012140021}aashritya dharma raajaanaM sarva loko.avasat.h sukham.h . \EN{0012140023}puNya lakshaNa karmaaNaM svadehamiva dehinaH .. \SC.. \EN{0012140031}sa samaM dharma kaamaarthaan.h sishheve bharata R^ishhabhaH . \EN{0012140033}triin.h ivaatma samaan.h bandhuun.h bandhumaan.h iva maanayan.h .. \SC.. \EN{0012140041}teshhaaM samabhibhaktaanaaM kshitau dehavataamiva . \EN{0012140043}babhau dharmaartha kaamaanaaM chaturthaiva paarthivaH .. \SC.. \EN{0012140051}adhyetaaraM paraM vedaaH prayoktaaraM mahaa.adhvaraaH . \EN{0012140053}rakshitaaraM shubhaM varNaa lebhire taM janaadhipam.h .. \SC.. \EN{0012140061}adhishhThaanavatii lakshmiiH paraayaNavatii matiH . \EN{0012140063}bandhumaan.h akhilo dharmastenaasiit.h pR^ithivii kshitaa .. \SC.. \EN{0012140071}bhraatR^ibhiH sahito raajaa chaturbhiradhikaM babhau . \EN{0012140073}prayujyamaanairvitato vedairiva mahaa.adhvaraH .. \SC.. \EN{0012140081}taM tu dhaumyaadayo vipraaH parivaaryopatasthire . \EN{0012140083}bR^ihaspati samaa mukhyaaH prajaapatimivaamaraaH .. \SC.. \EN{0012140091}dharma raaje . atipriityaa puurNa chandraivaamale .<*ati > \EN{0012140093}prajaanaaM remire tulyaM netraaNi hR^idayaani cha .. \SC.. \EN{0012140101}na tu kevala daivena prajaa bhaavena remire . \EN{0012140103}yad.h babhuuva manaH kaantaM karmaNaa sa chakaara tat.h .. \SC.. \EN{0012140111}na hyayuktaM na chaasatyaM naanR^itaM na cha vipriyam.h . \EN{0012140113}bhaashhitaM chaaru bhaashhasya jaGYe paarthasya dhiimataH .. \SC.. \EN{0012140121}sa hi sarvasya lokasya hitamaatmanaiva cha . \EN{0012140123}chikiirshhuH sumahaa tejaa reme bharata sattamaH .. \SC.. \EN{0012140131}tathaa tu muditaaH sarve paaNDavaa vigata jvaraaH . \EN{0012140133}avasan.h pR^ithivii paalaa.nstraasayantaH svatejasaa .. \SC.. \EN{0012140141}tataH katipayaahasya biibhatsuH kR^ishhNamabraviit.h . \EN{0012140143}ushhNaani kR^ishhNa vartante gachchhaamo yamunaaM prati .. \SC.. \EN{0012140151}suhR^it.h jana vR^itaastatra vihR^itya madhu suudana . \EN{0012140153}saayaahne punareshhyaamo rochataaM te janaardana .. \SC.. \EN{0012140161}kuntii maatarmamaapyetad.h rochate yad.h vayaM jale . {vaasu} \EN{0012140163}suhR^ijjana vR^itaaH paartha viharema yathaa sukham.h .. \SC.. \EN{0012140171}aamantrya dharma raajaanamanuGYaapya cha bhaarata . {vai} \EN{0012140173}jagmatuH paartha govindau suhR^ijjana vR^itau tataH .. \SC.. \EN{0012140181}vihaara deshaM saMpraapya naanaa drumavad.h uttamam.h . \EN{0012140183}gR^ihairuchchaavachairyuktaM pura.ndara gR^ihopamam.h .. \SC.. \EN{0012140191}bhakshyairbhojyaishcha peyaishcha rasavadbhirmahaa dhanaiH . \hash \EN{0012140193}maalyaishcha vividhairyuktaM yuktaM vaarshhNeya paarthayoH .. \SC.. \EN{0012140201}aaviveshaturaapuurNaM ratnairuchchaavachaiH shubhaiH . \EN{0012140203}yathopajoshhaM sarvashcha janashchikriiDa bhaarata .. \SC.. \EN{0012140211}vane kaashchijjale kaashchit.h kaashchid.h veshmasu chaa.nganaaH . \EN{0012140213}yathaa deshaM yathaa priiti chikriiDuH kR^ishhNa paarthayoH .. \SC.. \EN{0012140221}draupadii cha subhadraa cha vaasaa.nsyaabharaNaani cha . \EN{0012140223}prayachchhetaaM mahaa.arhaaNi striiNaaM te sma madotkaTe .. \SC.. \EN{0012140231}kaashchit.h prahR^ishhTaa nanR^itushchukrushushcha tathaa.aparaaH . \EN{0012140233}jahasushchaaparaa naaryaH papushchaanyaa varaasavam.h .. \SC.. \EN{0012140241}rurudushchaaparaastatra prajaghnushcha parasparam.h . \EN{0012140243}mantrayaamaasuranyaashcha rahasyaani parasparam.h .. \SC.. \EN{0012140251}veNu viiNaa mR^ida.ngaanaaM manoGYaanaaM cha sarvashaH . \EN{0012140253}shabdenaapuuryate ha sma tad.h vanaM susamR^iddhimat.h .. \SC.. \EN{0012140261}tasmi.nstathaa vartamaane kuru daashaarha nandanau . \EN{0012140263}samiipe jagmatuH ka.nchid.h uddeshaM sumano haram.h .. \SC.. \EN{0012140271}tatra gatvaa mahaatmaanau kR^ishhNau para pura.njayau . \EN{0012140273}mahaa.arhaasanayo raaja.nstatastau sa.nnishhiidatuH .. \SC.. \EN{0012140281}tatra puurva vyatiitaani vikraantaani rataani cha . \EN{0012140283}bahuuni kathayitvaa tau remaate paartha maadhavau .. \SC.. \EN{0012140291}tatropavishhTau muditau naaka pR^ishhThe ashvinaaviva . \EN{0012140293}abhyagachchhat.h tadaa vipro vaasudeva dhana.njayau .. \SC.. \EN{0012140301}bR^ihat.h shaala pratiikaashaH pratapta kanaka prabhaH . \EN{0012140303}hari pi.ngo hari shmashruH pramaaNaayaamataH samaH .. \SC.. \EN{0012140311}taruNaaditya sa.nkaashaH kR^ishhNa vaasaa jaTaa dharaH . \EN{0012140313}padma patraananaH pi.ngastejasaa prajvalann.h iva .. \SC.. \EN{0012140321}upasR^ishhTaM tu taM kR^ishhNau bhraajamaanaM dvijottamam.h . \EN{0012140323}arjuno vaasudevashcha tuurNaM utpatya tasthatuH .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0012150011}so.abraviid.h arjunaM chaiva vaasudevaM cha saatvatam.h . {vai} \EN{0012150013}loka praviirau tishhThantau khaaNDavasya samiipataH .. \SC.. \EN{0012150021}braahmaNo bahu bhoktaa.asmi bhuJNje aparimitaM sadaa . \EN{0012150023}bhikshe vaarshhNeya paarthau vaamekaaM tR^iptiM prayachchhataam.h .. \SC.. \EN{0012150031}evaM uktau tamabruutaaM tatastau kR^ishhNa paaNDavau . \EN{0012150033}kenaannena bhavaa.nstR^ipyet.h tasyaannasya yataavahe .. \SC.. \EN{0012150041}evaM uktaH sa bhagavaan.h abraviit.h taavubhau tataH . \EN{0012150043}bhaashhamaaNau tadaa viirau kimannaM kriyataamiti .. \SC.. \EN{0012150051}naahamannaM bubhukshe vai paavakaM maaM nibodhatam.h . \EN{0012150053}yad.h annamanuruupaM me tad.h yuvaaM saMprayachchhatam.h .. \SC.. \EN{0012150061}idamindraH sadaa daavaM khaaNDavaM parirakshati . \EN{0012150063}taM na shaknomyahaM dagdhuM rakshyamaaNaM mahaatmanaa .. \SC.. \EN{0012150071}vasatyatra sakhaa tasya takshakaH pannagaH sadaa . \EN{0012150073}sagaNastat.h kR^ite daavaM parirakshati vajra bhR^it.h .. \SC.. \EN{0012150081}tatra bhuutaanyanekaani rakshyante sma prasa.ngataH . \EN{0012150083}taM didhakshurna shaknomi dagdhuM shakrasya tejasaa .. \SC.. \EN{0012150091}sa maaM prajvalitaM dR^ishhTvaa meghaaMbhobhiH pravarshhati . \EN{0012150093}tato dagdhuM na shaknomi didhakshurdaavamiipsitam.h .. \SC.. \EN{0012150101}sa yuvaabhyaaM sahaayaabhyaamastravidbhyaaM samaagataH . \EN{0012150103}daheyaM khaaNDavaM daavametad.h annaM vR^itaM mayaa .. \SC.. \EN{0012150111}yuvaaM hyudaka dhaaraastaa bhuutaani cha samantataH . \EN{0012150113}uttamaastravido samyak.h sarvato vaarayishhyathaH .. \SC.. \EN{0012150121}evaM ukte pratyuvaacha biibhatsurjaata vedadam.h . \EN{0012150123}didhakshuM khaaNDavaM daavamakaamasya shata kratoH .. \SC.. \EN{0012150131}uttamaastraaNi me santi divyaani cha bahuuni cha . \EN{0012150133}yairahaM shaknuyaaM yoddhumapi vajra dharaan.h bahuun.h .. \SC.. \EN{0012150141}dhanurme naasti bhagavan.h baahu viiryeNa sammitam.h . \EN{0012150143}kurvataH samare yatnaM vegaM yad.h vishhaheta me .. \SC.. \EN{0012150151}sharaishcha me artho bahubhirakshayaiH kshipramasyataH . \EN{0012150153}na hi voDhuM rathaH shaktaH sharaan.h mama yathepsitaan.h .. \SC.. \EN{0012150161}ashvaa.nshcha divyaan.h ichchheyaM paaNDuraan.h vaata ra.nhasaH . \EN{0012150163}rathaM cha megha nirghoshhaM suurya pratima tejasam.h .. \SC.. \EN{0012150171}tathaa kR^ishhNasya viiryeNa naayudhaM vidyate samam.h . \EN{0012150173}yena naagaan.h pishaamaa.nshcha nihanyaan.h maadhavo raNe .. \SC.. \EN{0012150181}upaayaM karmaNaH siddhau bhagavan.h vaktumarhasi . \EN{0012150183}nivaarayeyaM yenendraM varshhamaaNaM mahaa vane .. \SC.. \EN{0012150191}paurushheNa tu yat.h kaaryaM tat.h kartaarau sva paavaka . \EN{0012150193}karaNaani samarthaani bhagavan.h daatumarhasi .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0012160011}evaM uktastu bhagavaan.h dhuuma keturhutaashanaH . {vai} \EN{0012160013}chintayaamaasa varuNaM loka paalaM didR^ikshayaa . \EN{0012160015}aadityaM udake devaM nivasantaM jaleshvaram.h .. \SC.. \EN{0012160021}sa cha tachchintitaM GYaatvaa darshayaamaasa paavakam.h . \EN{0012160023}tamabraviid.h dhuuma ketuH pratipuujya jaleshvaram.h . \EN{0012160025}chaturthaM loka paalaanaaM rakshitaaraM maheshvaram.h .. \SC.. \EN{0012160031}somena raaGYaa yad.h dattaM dhanushchaiveshhudhii cha te . \EN{0012160033}tat.h prayachchhobhayaM shiighraM rathaM cha kapi lakshaNam.h .. \SC.. \EN{0012160041}kaaryaM hi sumahat.h paartho gaaNDiivena karishhyati . \EN{0012160043}chakreNa vaasudevashcha tan.h mad.h arthe pradiiyataam.h . \EN{0012160045}dadaani ityeva varuNaH paavakaM pratyabhaashhata .. \SC.. \EN{0012160051}tato.adbhutaM mahaa viiryaM yashaH kiirti vivardhanam.h . \EN{0012160053}sarva shastrairanaadhR^ishhyaM sarva shastra pramaathi cha . \EN{0012160055}sarvaayudha mahaa maatraM para senaa pradharshhaNam.h .. \SC.. \EN{0012160061}ekaM shata sahasreNa sammitaM raashhTra vardhanam.h . \EN{0012160063}chitraM uchchaavachairvarNaiH shobhitaM shlakshNamavraNam.h .. \SC.. \EN{0012160071}deva daanava gandharvaiH puujitaM shaashvatiiH samaaH . \EN{0012160073}praadaad.h vai dhanu ratnaM tad.h akshayyau cha maheshhudhii .. \SC.. \EN{0012160081}rathaM cha divyaashva yujaM kapi pravara ketanam.h . \EN{0012160083}upetaM raajatairashvairgaandharvairhema maalibhiH . \EN{0012160085}paaNDuraabhra pratiikaashairmano vaayu samairjave .. \SC.. \EN{0012160091}sarvopakaraNairyuktamajayyaM deva daanavaiH . \EN{0012160093}bhaanumantaM mahaa ghoshhaM sarva bhuuta mano haram.h .. \SC.. \EN{0012160101}sasarja yat.h sva tapasaa bhauvano bhuvana prabhuH . \EN{0012160103}prajaapatiranirdeshyaM yasya ruupaM raveriva .. \SC.. \EN{0012160111}yaM sma somaH samaaruhya daanavaan.h ajayat.h prabhuH . \EN{0012160113}naga megha pratiikaashaM jvalantamiva cha shriyaa .. \SC.. \EN{0012160121}aashritaa taM ratha shreshhThaM shakraayudha samaa shubhaa . \EN{0012160123}taapaniiyaa suruchiraa dhvaja yashhTiranuttamaa .. \SC.. \EN{0012160131}tasyaaM tu vaanaro divyaH si.nha shaarduula lakshaNaH . \EN{0012160133}vinardann.h iva tatrasthaH sa.nsthito muurdhnyashobhata .. \SC.. \EN{0012160141}dhvaje bhuutaani tatraasan.h vividhaani mahaanti cha . \EN{0012160143}naadena ripu sainyaanaaM yeshhaaM sa.nGYaa praNashyati .. \SC.. \EN{0012160151}sa taM naanaa pataakaabhiH shobhitaM rathaM uttamam.h . \EN{0012160153}pradakshiNaM upaavR^itya daivatebhyaH praNamya cha .. \SC.. \EN{0012160161}samnaddhaH kavachii khaDgii baddha godhaa.a.nguli travaan.h . \EN{0012160163}aaruroha rathaM paartho vimaanaM sukR^itii yathaa .. \SC.. \EN{0012160171}tachcha divyaM dhanuH shreshhThaM brahmaNaa nirmitaM puraa . \EN{0012160173}gaaNDiivaM upasa.ngR^ihya babhuuva mudito.arjunaH .. \SC.. \EN{0012160181}hutaashanaM namaskR^itya tatastad.h api viiryavaan.h . \EN{0012160183}jagraaha balamaasthaaya jyayaa cha yuyuje dhanuH .. \SC.. \EN{0012160191}maurvyaaM tu yujyamaanaayaaM balinaa paaNDavena ha . \EN{0012160193}ye ashR^iNvan.h kuujitaM tatra teshhaaM vai vyathitaM manaH .. \SC.. \EN{0012160201}labdhvaa rathaM dhanushchaiva tathaa.akshayyau maheshhudhii . \EN{0012160203}babhuuva kalyaH kaunteyaH prahR^ishhTaH saahya karmaNi .. \SC.. \EN{0012160211}vajra naabhaM tatashchakraM dadau kR^ishhNaaya paavakaH . \EN{0012160213}aagneyamastraM dayitaM sa cha kalyo.abhavat.h tadaa .. \SC.. \EN{0012160221}abraviit.h paavakaishchainametena madhu suudana . \EN{0012160223}amaanushhaan.h api raNe vijeshhyasi na sa.nshayaH .. \SC.. \EN{0012160231}anena tvaM manushhyaaNaaM devaanaamapi chaahave . \EN{0012160233}rakshaH pishaacha daityaanaaM naagaanaaM chaadhikaH sadaa . \EN{0012160235}bhavishhyasi na sa.ndehaH pravaraari nibarhaNe .. \SC.. \EN{0012160241}kshiptaM kshiptaM raNe chaitat.h tvayaa maadhava shatrushhu . \EN{0012160243}hatvaa.apratihataM sa.nkhye paaNimeshhyati te punaH .. \SC.. \EN{0012160251}varuNashcha dadau tasmai gadaamashani niHsvanaam.h . \EN{0012160253}daityaanta karaNiiM ghoraaM naamnaa kaumodakiiM hareH .. \SC.. \EN{0012160261}tataH paavakamabruutaaM prahR^ishhTau kR^ishhNa paaNDavau . \EN{0012160263}kR^itaastrau shastra saMpannau rathinau dhvajinaavapi .. \SC.. \EN{0012160271}kalyau svo bhagavan.h yoddhumapi sarvaiH suraasuraiH . \EN{0012160273}kiM punarvajriNaikena pannagaarthe yuyutsunaa .. \SC.. \EN{0012160281}chakramastraM cha vaarshhNeyo visR^ijan.h yudhi viiryavaan.h . {aarj} \EN{0012160283}trishhu lokeshhu tan.h naasti yan.h na jiiyaajjanaardanaH .. \SC.. \EN{0012160291}gaaNDiivaM dhanuraadaaya tathaa.akshayyau maheshhudhii . \EN{0012160293}ahamapyutsahe lokaan.h vijetuM yudhi paavaka .. \SC.. \EN{0012160301}sarvataH parivaaryainaM daavena mahataa prabho . \EN{0012160303}kaamaM saMprajvalaadyaiva kalyau svaH saahya karmaNi .. \SC.. \EN{0012160311}evaM uktaH sa bhagavaan.h daashaarheNaarjunena cha . {vai} \EN{0012160313}taijasaM ruupamaasthaaya daavaM dagdhuM prachakrame .. \SC.. \EN{0012160321}sarvataH parivaaryaatha saptaarchirjvalanastadaa . \EN{0012160323}dadaaha khaaNDavaM kruddho yugaantamiva darshayan.h .. \SC.. \EN{0012160331}parigR^ihya samaavishhTastad.h vanaM bharata R^ishhabha . \EN{0012160333}megha stanita nirghoshhaM sarva bhuutaani nirdahan.h .. \SC.. \EN{0012160341}dahyatastasya vibabhau ruupaM daavasya bhaarata . \EN{0012160343}meroriva nagendrasya kaaJNchanasya mahaa dyuteH .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0012170011}tau rathaabhyaaM nara vyaaghrau daavasyobhayataH sthitau . {vai} \EN{0012170013}dikshu sarvaasu bhuutaanaaM chakraate kadanaM mahat.h .. \SC.. \EN{0012170021}yatra yatra hi dR^ishyante praaNinaH khaaNDavaalayaaH . \EN{0012170023}palaayantastatra tatra tau viirau paryadhaavataam.h .. \SC.. \EN{0012170031}chhidraM hi na prapashyanti rathayoraashu vikramaat.h . \EN{0012170033}aaviddhaaviva dR^ishyete rathinau tau rathottamau .. \SC.. \EN{0012170041}khaaNDave dahyamaane tu bhuutaanyatha sahasrashaH . \EN{0012170043}utpeturbhairavaan.h naadaan.h vinadanto disho dasha .. \SC.. \EN{0012170051}dagdhaika deshaa bahavo nishhTaptaashcha tathaa.apare . \EN{0012170053}sphuTitaakshaa vishiirNaashcha viplutaashcha vichetasaH .. \SC.. \EN{0012170061}samaali.ngya sutaan.h anye pitR^In.h maatR^I.nstathaa.apare . \EN{0012170063}tyaktuM na shekuH snehena tathaiva nidhanaM gataaH .. \SC.. \EN{0012170071}vikR^itairdarshanairanye samupetuH sahasrashaH . \EN{0012170073}tatra tatra vighuurNantaH punaragnau prapedire .. \SC.. \EN{0012170081}dagdha pakshaakshi charaNaa vicheshhTanto mahii tale . \EN{0012170083}tatra tatra sma dR^ishyante vinashyantaH shariiriNaH .. \SC.. \EN{0012170091}jala sthaaneshhu sarveshhu kvaathyamaaneshhu bhaarata . \EN{0012170093}gata sattvaaH sma dR^ishyante kuurma matsyaaH sahasrashaH .. \SC.. \EN{0012170101}shariiraiH saMpradiiptaishcha dehavantaivaagnayaH . \hash \EN{0012170103}adR^ishyanta vane tasmin.h praaNinaH praaNa sa.nkshaye .. \SC.. \EN{0012170111}taa.nstathotpatataH paarthaH sharaiH sa.nchhidya khaNDashaH . \EN{0012170113}diipyamaane tataH praasyat.h prahasan.h kR^ishhNa vartmani .. \SC.. \EN{0012170121}te sharaachita sarvaa.ngaa vinadanto mahaa ravaan.h . \EN{0012170123}uurdhvaM utpatya vegena nipetuH paavake punaH .. \SC.. \EN{0012170131}sharairabhyaahataanaaM cha dahyataaM cha vana okasaam.h . \EN{0012170133}viraavaH shruuyate ha sma samudrasyeva mathyataH .. \SC.. \EN{0012170141}vahneshchaapi prahR^ishhTasya khaM utpeturmahaa.archishhaH . \EN{0012170143}janayaamaasurudvegaM sumahaantaM diva okasaam.h .. \SC.. \EN{0012170151}tato jagmurmahaatmaanaH sarvaiva diva okasaH . \EN{0012170153}sharaNaM deva raajaanaM sahasraakshaM puraM daram.h .. \SC.. \EN{0012170161}kiM nvime maanavaaH sarve dahyante kR^ishhNa vartmanaa . {Devaah} \EN{0012170163}kachchin.h na sa.nkshayaH praapto lokaanaamamareshvara .. \SC.. \EN{0012170171}tat.h shrutvaa vR^itrahaa tebhyaH svayamevaanvavekshya cha . {vai} \EN{0012170173}khaaNDavasya vimokshaarthaM prayayau hari vaahanaH .. \SC.. \EN{0012170181}mahataa megha jaalena naanaa ruupeNa vajra bhR^it.h . \EN{0012170183}aakaashaM samavastiirya pravavarshha sureshvaraH .. \SC.. \EN{0012170191}tato.aksha maatraa visR^ijan.h dhaaraaH shata sahasrashaH . \EN{0012170193}abhyavarshhat.h sahasraakshaH paavakaM khaaNDavaM prati .. \SC.. \EN{0012170201}asaMpraaptaastu taa dhaaraastejasaa jaata vedasaH . \EN{0012170203}khaiva samashushhyanta na kaashchit.h paavakaM gataaH .. \SC.. \hash \EN{0012170211}tato namuchihaa kruddho bhR^ishamarchishhmatastadaa . \EN{0012170213}punarevaabhyavarshhat.h tamaMbhaH pravisR^ijan.h bahu .. \SC.. \EN{0012170221}archirdhaaraa.abhisaMbaddhaM dhuuma vidyut.h samaakulam.h . \EN{0012170223}babhuuva tad.h vanaM ghoraM stanayitnu saghoshhavat.h .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0012180011}tasyaabhivarshhato vaari paaNDavaH pratyavaarayat.h . {vai} \EN{0012180013}shara varshheNa biibhatsuruttamaastraaNi darshayan.h .. \SC.. \EN{0012180021}sharaiH samantataH sarvaM khaaNDavaM chaapi paaNDavaH . \hash \EN{0012180023}chhaadayaamaasa tad.h varshhamapakR^ishhya tato vanaat.h .. \SC.. \EN{0012180031}na cha sma ki.nchit.h shaknoti bhuutaM nishcharitaM tataH . \EN{0012180033}sa.nchhaadyamaane kha gamairasyataa savya saachinaa .. \SC.. \EN{0012180041}takshakastu na tatraasiit.h sarpa raajo mahaa balaH . \EN{0012180043}dahyamaane vane tasmin.h kuru kshetre abhavat.h tadaa .. \SC.. \EN{0012180051}ashva senastu tatraasiit.h takshakasya suto balii . \EN{0012180053}sa yatnamakarot.h tiivraM mokshaarthaM havya vaahanaat.h .. \SC.. \EN{0012180061}na shashaaka vinirgantuM kaunteya shara piiDitaH . \EN{0012180063}mokshayaamaasa taM maataa nigiirya bhujagaatmajaa .. \SC.. \EN{0012180071}tasya puurvaM shiro grastaM puchchhamasya nigiiryate . \EN{0012180073}uurdhvamaachakrame saa tu pannagii putra gR^iddhinii .. \SC.. \EN{0012180081}tasyaastiikshNena bhallena pR^ithu dhaareNa paaNDavaH . \EN{0012180083}shirashchichchheda gachchhantyaastaamapashyat.h sureshvaraH .. \SC.. \EN{0012180091}taM mumochayishhurvajrii vaata varshheNa paaNDavam.h . \EN{0012180093}mohayaamaasa tat.h kaalamashva senastvaM uchyate .. \SC.. \EN{0012180101}taaM cha maayaaM tadaa dR^ishhTvaa ghoraaM naagena vaJNchitaH . \EN{0012180103}dvidhaa tridhaa cha chichchheda kha gataan.h eva bhaarata .. \SC.. \EN{0012180111}shashaapa taM cha sa.nkruddho biibhatsurjihma gaaminam.h . \EN{0012180113}paavako vaasudevashchaapratishhTho bhaved.h iti .. \SC.. \EN{0012180123}tato jishhNuH sahasraakshaM khaM vitatyeshhubhiH shitaiH . \EN{0012180123}yodhayaamaasa sa.nkruddho vaJNchanaaM taamanusmaran.h .. \SC.. \EN{0012180131}deva raaD api taM dR^ishhTvaa samrabdhamiva phalgunam.h . \EN{0012180133}svamastramasR^ijad.h diiptaM yat.h tataanaakhilaM nabhaH .. \SC.. \EN{0012180141}tato vaayurmahaa ghoshhaH kshobhayan.h sarva saagaraan.h . \EN{0012180143}viyatstho.ajanayan.h meghaan.h jala dhaaraa mucho.a.akulaan.h .. \SC.. \EN{0012180151}tad.h vighaataarthamasR^ijad.h arjuno.apyastraM uttamam.h . \EN{0012180153}vaayavyamevaabhimantrya pratipatti vishaaradaH .. \SC.. \EN{0012180161}tenendraashani meghaanaaM viirya ojastad.h vinaashitam.h . \EN{0012180163}jala dhaaraashcha taaH sheshhaM jagmurneshushcha vidyutaH .. \SC.. \EN{0012180171}kshaNena chaabhavad.h vyoma saMprashaanta rajastamaH . \EN{0012180173}sukha shiitaanila guNaM prakR^itisthaarka maNDalam.h .. \SC.. \EN{0012180181}nishhpratiikaara hR^ishhTashcha huta bhug.h vividhaakR^itiH . \EN{0012180183}prajajvaalaatulaarchishhmaan.h svanaadaiH puurayan.h jagat.h .. \SC.. \EN{0012180191}kR^ishhNaabhyaaM rakshitaM dR^ishhTvaa taM cha daavamahaM kR^itaaH . \EN{0012180193}samutpeturathaakaashaM suparNaadyaaH patatriNaH .. \SC.. \EN{0012180201}garuDaa vajra sadR^ishaiH paksha tuNDa nakhaistathaa . \EN{0012180203}prahartu kaamaaH saMpeturaakaashaat.h kR^ishhNa paaNDavau .. \SC.. \EN{0012180211}tathaivoraga sa.nghaataaH paaNDavasya samiipataH . \EN{0012180213}utsR^ijanto vishhaM ghoraM nishcherurjvalitaananaaH .. \SC.. \EN{0012180221}taa.nshchakarta sharaiH paarthaH saroshhaan.h dR^ishya khe charaan.h . \EN{0012180223}vivashaashchaapatan.h diiptaM dehaabhaavaaya paavakam.h .. \SC.. \EN{0012180231}tataH suraaH sagandharvaa yaksha raakshasa pannagaaH . \EN{0012180233}utpeturnaadamatulaM utsR^ijanto raNaarthiNaH .. \SC.. \EN{0012180241}ayaH kaNapa chakraashma bhushuNDyudyata baahavaH . \EN{0012180243}kR^ishhNa paarthau jighaa.nsantaH krodha sammuurchchhita ojasaH .. \SC.. \EN{0012180251}teshhaamabhivyaaharataaM shastra varshhaNM cha muJNchataam.h . \EN{0012180253}pramamaathottamaa.ngaani biibhatsurnishitaiH sharaiH .. \SC.. \EN{0012180261}kR^ishhNashcha sumahaa tejaashchakreNaari nihaa tadaa . \EN{0012180263}daitya daanava sa.nghaanaaM chakaara kadanaM mahat.h .. \SC.. \EN{0012180271}athaapare sharairviddhaashchakra vegeritaastadaa . \EN{0012180273}velaamiva samaasaadya vyaatishhThanta mahaa ojasaH .. \SC.. \EN{0012180281}tataH shakro.abhisa.nkruddhastridashaanaaM maheshvaraH . \EN{0012180283}paaNDuraM gajamaasthaaya taavubhau samabhidravat.h .. \SC.. \EN{0012180291}ashaniM gR^ihya tarasaa vajramastramavaasR^ijat.h . \EN{0012180293}hataavetaaviti praaha suraan.h asura suudanaH .. \SC.. \EN{0012180301}tataH samudyataaM dR^ishhTvaa devendreNa mahaa.ashanim.h . \EN{0012180303}jagR^ihuH sarva shastraaNi svaani svaani suraastadaa .. \SC.. \EN{0012180311}kaala daNDaM yamo raajaa shibikaaM cha dhaneshvaraH . \EN{0012180313}paashaM cha varuNastatra vichakraM cha tathaa shivaH .. \SC.. \EN{0012180321}oshhadhiirdiipyamaanaashcha jagR^ihaate ashvinaavapi . \EN{0012180323}jagR^ihe cha dhanurdhaataa musalaM cha jayastathaa .. \SC.. \EN{0012180331}parvataM chaapi jagraaha kruddhastvashhTaa mahaa balaH . \EN{0012180333}a.nshastu shaktiM jagraaha mR^ityurdevaH parashvadham.h .. \SC.. \EN{0012180341}pragR^ihya parighaM ghoraM vichachaaraaryamaa.api . \EN{0012180343}mitrashcha kshura paryantaM chakraM gR^ihya vyatishhThata .. \SC.. \EN{0012180351}puushhaa bhagashcha sa.nkruddhaH savitaa cha vishaaM pate . \EN{0012180353}aatta kaarmuka nistri.nshaaH kR^ishhNa paarthaavabhidrutaaH .. \SC.. \EN{0012180361}rudraashcha vasavashchaiva marutashcha mahaa balaaH . \EN{0012180363}vishve devaastathaa saadhyaa diipyamaanaaH sva tejasaa .. \SC.. \EN{0012180371}ete chaanye cha bahavo devaastau purushhottamau . \EN{0012180373}kR^ishhNa paarthau jighaa.nsantaH pratiiyurvividhaayudhaaH .. \SC.. \EN{0012180381}tatraadbhutaanyadR^ishyanta nimittaani mahaa.a.ahave . \EN{0012180383}yugaanta sama ruupaaNi bhuutotsaadaaya bhaarata .. \SC.. \EN{0012180391}tathaa tu dR^ishhTvaa samrabdhaM shakraM devaiH sahaachyutau . \EN{0012180393}abhiitau yudhi durdharshhau tasthatuH sajja kaarmukau .. \SC.. \EN{0012180401}aagataa.nshchaiva taan.h dR^ishhTvaa devaan.h ekaikashastataH . \EN{0012180403}nyavaarayetaaM sa.nkruddhau baaNairvarjopamaistadaa .. \SC.. \EN{0012180411}asakR^id.h bhagna sa.nkalpaaH suraashcha bahushaH kR^itaaH . \EN{0012180413}bhayaad.h raNaM parityajya shakramevaabhishishriyuH .. \SC.. \EN{0012180421}dR^ishhTvaa nivaaritaan.h devaan.h maadhavenaarjunena cha . \EN{0012180423}aashcharyamagamastatra munayo divi vishhThitaaH .. \SC.. \EN{0012180431}shakrashchaapi tayorviiryaM upalabhyaasakR^id.h raNe . \EN{0012180433}babhuuva parama priito bhuuyashchaitaavayodhayat.h .. \SC.. \EN{0012180441}tato.ashma varshhaM sumahad.h vyasR^ijat.h paaka shaasanaH . \EN{0012180443}bhuuyaiva tadaa viiryaM jiGYaasuH savya saachinaH . \EN{0012180445}tat.h sharairarjuno varshhaM pratijaghne atyamarshhaNaH .. \SC.. \EN{0012180451}viphalaM kriyamaaNaM tat.h saMprekshya cha shata kratuH . \EN{0012180453}bhuuyaH saMvardhayaamaasa tad.h varshhaM deva raaD atha .. \SC.. \EN{0012180461}so.ashma varshhaM mahaa vegairishhubhiH paaka shaasaniH . \EN{0012180463}vilayaM gamayaamaasa harshhayan.h pitaraM tadaa .. \SC.. \EN{0012180471}samutpaaTya tu paaNibhyaaM mandaraat.h shikharaM mahat.h . \EN{0012180473}sadrumaM vyasR^ijat.h shakro jighaa.nsuH paaNDu nandanam.h .. \SC.. \EN{0012180481}tato.arjuno vegavadbhirjvalitaagrairajihmagaiH . \EN{0012180483}baaNairvidhva.nsayaamaasa gireH shR^i.ngaM sahasradhaa .. \SC.. \EN{0012180491}girervishiiryamaaNasya tasya ruupaM tadaa babhau . \EN{0012180493}saarka chandra grahasyeva nabhasaH pravishiiryataH .. \SC.. \EN{0012180501}tenaavaak.h patataa daave shailena mahataa bhR^isham.h . \EN{0012180503}bhuuyaiva hataastatra praaNinaH khaaNDavaalayaaH .. \SC.. (iti)\medskip\hrule\medskip %50 \EN{0012190011}tathaa shaila nipaatena bhiishhitaaH khaaNDavaalayaaH . {vai} \EN{0012190013}daanavaa raakshasaa naagaastarakshv R^iksha vana okasaH . \EN{0012190015}dvipaaH prabhinnaaH shaarduulaaH si.nhaaH kesariNastathaa .. \SC.. \EN{0012190021}mR^igaashcha mahishhaashchaiva shatashaH pakshiNastathaa . \EN{0012190023}samudvignaa visasR^ipustathaa.anyaa bhuuta jaatayaH .. \SC.. \EN{0012190031}taM daavaM samudiikshantaH kR^ishhNau chaabhyudyataayudhau . \EN{0012190033}utpaatanaad.h ashabdena sa.ntraasitaivaabhavan.h .. \SC..<*sa.ntraasitaabhavan*> \EN{0012190041}sva tejo bhaasvaraM chakraM utsasarja janaardanaH . \EN{0012190043}tena taa jaatayaH kshudraaH sadaanava nishaa charaaH . \EN{0012190045}nikR^ittaaH shatashaH sarvaa nipeturanalaM kshaNaat.h .. \SC.. \EN{0012190051}adR^ishyan.h raakshasaastatra kR^ishhNa chakra vidaaritaaH . \EN{0012190053}vasaa rudhira saMpR^iktaaH sa.ndhyaayaamiva toyadaaH .. \SC.. \EN{0012190061}pishaachaan.h pakshiNo naagaan.h pashuu.nshchaapi sahasrashaH . \EN{0012190063}nighmanshcharati vaarshhNeyaH kaalavat.h tatra bhaarata .. \SC.. \EN{0012190071}kshiptaM kshiptaM hi tachchakraM kR^ishhNasyaamitra ghaatinaH . \EN{0012190073}hatvaa.anekaani sattvaani paaNimeti punaH punaH .. \SC.. \EN{0012190081}tathaa tu nighnatastasya sarva sattvaani bhaarata . \EN{0012190083}babhuuva ruupamatyugraM sarva bhuutaatmanastadaa .. \SC.. \EN{0012190091}sametaanaaM cha devaanaaM daanavaanaaM cha sarvashaH . \EN{0012190093}vijetaa naabhavat.h kashchit.h kR^ishhNa paaNDavayormR^idhe .. \SC.. \EN{0012190101}tayorbalaat.h paritraatuM taM daavaM tu yadaa suraaH . \EN{0012190103}naashaknuvan.h shamayituM tadaa.abhuuvan.h paraan.h mukhaaH .. \SC.. \EN{0012190111}shata kratushcha saMprekshya vimukhaan.h devataa gaNaan.h . \EN{0012190113}babhuuvaavasthitaH priitaH prasha.nsan.h kR^ishhNa paaNDavau .. \SC.. \EN{0012190121}nivR^itteshhu tu deveshhu vaag.h uvaachaashariiriNii . \EN{0012190123}shata kratumabhiprekshya mahaa gaMbhiira niHsvanaa .. \SC.. \EN{0012190131}na te sakhaa sa.nnihitastakshakaH pannagottamaH . \EN{0012190133}daaha kaale khaaNDavasya kuru kshetraM gato hyasau .. \SC.. \EN{0012190141}na cha shakyo tvayaa jetuM yuddhe asmin.h samavasthitau . \EN{0012190143}vaasudevaarjunau shakra nibodhedaM vacho mama .. \SC.. \EN{0012190151}nara naaraayaNau devau taavetau vishrutau divi . \EN{0012190153}bhavaan.h apyabhijaanaati yad.h viiryau yat.h paraakramau .. \SC.. \EN{0012190161}naitau shakyau duraadharshhau vijetumajitau yudhi . \EN{0012190163}api sarveshhu lokeshhu puraaNaav R^ishhi sattamau .. \SC.. \EN{0012190171}puujaniiyatamaavetaavapi sarvaiH suraasuraiH . \EN{0012190173}sayaksha raksho gandharva nara kimnara pannagaiH .. \SC.. \EN{0012190181}tasmaad.h itaH suraiH saardhaM gantumarhasi vaasava . \EN{0012190173}dishhTaM chaapyanupashyaitat.h khaaNDavasya vinaashanam.h .. \SC.. \EN{0012190191}iti vaachamabhishrutya tathyamityamareshvaraH . \EN{0012190193}kopaamarshhau samutsR^ijya saMpratasthe divaM tadaa .. \SC.. \EN{0012190201}taM prasthitaM mahaatmaanaM samavekshya diva okasaH . \EN{0012190203}tvaritaaH sahitaa raajann.h anujagmuH shata kratum.h .. \SC.. \EN{0012190211}deva raajaM tadaa yaantaM saha devairudiikshya tu . \EN{0012190213}vaasudevaarjunau viirau si.nha naadaM vinedatuH .. \SC.. \EN{0012190221}deva raaje gate raajan.h prahR^ishhTau kR^ishhNa paaNDavau . \hash \EN{0012190223}nirvisha.nkaM punardaavaM daahayaamaasatustadaa .. \SC.. \EN{0012190231}sa maarutaivaabhraaNi naashayitvaa.arjunaH suraan.h . \EN{0012190233}vyadhamat.h shara saMpaataiH praaNinaH khaaNDavaalayaan.h .. \SC.. \EN{0012190241}na cha sma ki.nchit.h shaknoti bhuutaM nishcharitaM tataH . \EN{0012190243}sa.nchhidyamaanamishhubhirasyataa savya saachinaa .. \SC.. \EN{0012190251}naashaka.nstatra bhuutaani mahaantyapi raNe arjunam.h . \EN{0012190253}niriikshitumamogheshhuM karishhyanti kuto raNam.h .. \SC.. \EN{0012190261}shatenaikaM cha vivyaadha shataM chaikena pattriNaa . \EN{0012190263}vyasavaste apatann.h agnau saakshaat.h kaala hateva .. \SC.. \EN{0012190271}na chaalabhanta te sharma rodhaHsu vishhameshhu cha . \EN{0012190273}pitR^i deva nivaaseshhu sa.ntaapashchaapyajaayata .. \SC.. \EN{0012190281}bhuuta sa.ngha sahasraashcha diinaashchakrurmahaa svanam.h . \EN{0012190283}ruruvurvaaraNaashchaiva tathaiva mR^iga pakshiNaH . \EN{0012190285}tena shabdena vitresurga.ngodadhi charaa jhashhaaH .. \SC.. \EN{0012190291}na hyarjunaM mahaa baahuM naapi kR^ishhNaM mahaa balam.h . \EN{0012190293}niriikshituM vai shaknoti kashchid.h yoddhuM kutaH punaH .. \SC.. \EN{0012190301}ekaayana gataa ye api nishhpatantyatra kechana . \EN{0012190303}raakshasaan.h daanavaan.h naagaan.h jaghne chakreNa taan.h hariH .. \SC.. \EN{0012190311}te vibhinna shiro dehaashchakra vegaad.h gataasavaH . \EN{0012190313}peturaasye mahaa kaayaa diiptasya vasu retasaH .. \SC.. \EN{0012190321}sa maa.nsa rudhira oghaishcha meda oghaishcha samiiritaH . \EN{0012190323}uparyaakaashago vahnirvidhuumaH samadR^ishyata .. \SC.. \EN{0012190331}diiptaaksho diipta jihvashcha diipta vyaatta mahaa.a.ananaH . \EN{0012190333}diiptordhva keshaH pi.ngaakshaH piban.h praaNa bhR^itaaM vasaam.h .. \SC.. \EN{0012190341}taaM sa kR^ishhNaarjuna kR^itaaM sudhaaM praapya hutaashanaH . \EN{0012190343}babhuuva muditastR^iptaH paraaM nirvR^itimaagataH .. \SC.. \hash \EN{0012190351}athaasuraM mayaM naama takshakasya niveshanaat.h . \EN{0012190353}vipradravantaM sahasaa dadarsha madhu suudanaH .. \SC.. \EN{0012190361}tamagniH praarthayaamaasa didhakshurvaata saarathiH . \EN{0012190363}dehavaan.h vai jaTii bhuutvaa nada.nshcha jalado yathaa . \EN{0012190365}jighaa.nsurvaasudevashcha chakraM udyamya vishhThitaH .. \SC.. \EN{0012190371}sa chakraM udyataM dR^ishhTvaa didhakshuM cha hutaashanam.h . \EN{0012190373}abhidhaavaarjunetyevaM mayashchukrosha bhaarata .. \SC.. \EN{0012190381}tasya bhiita svanaM shrutvaa maa bhairiti dhana.njayaH . \EN{0012190383}pratyuvaacha mayaM paartho jiivayann.h iva bhaarata .. \SC.. \EN{0012190391}taM paarthenaabhaye datte namucherbhraataraM mayam.h . \EN{0012190393}na hantumaichchhad.h daashaarhaH paavako na dadaaha cha .. \SC.. \EN{0012190401}tasmin.h vane dahyamaane shhaD agnirna dadaaha cha . \EN{0012190403}ashva senaM mayaM chaapi chaturaH shaar.ngakaan.h iti .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0012000011}kimarthaM shaar.ngakaan.h agnirna dadaaha tathaa gate . {j} \EN{0012200013}tasmin.h vane dahyamaane brahmann.h etad.h vadaashu me .. \SC.. \EN{0012200021}adaahe hyashva senasya daanavasya mayasya cha . \EN{0012200023}kaaraNaM kiirtitaM brahman.h shaar.ngakaanaaM na kiirtitam.h .. \SC.. \EN{0012200031}tad.h etad.h adbhutaM brahman.h shaar.ngaanaamavinaashanam.h . \EN{0012200033}kiirtayasvaagni sammarde kathaM te na vinaashitaaH .. \SC.. \EN{0012200041}yad.h arthaM shaar.ngakaan.h agnirna dadaaha tathaa gate . {vai} \EN{0012200043}tat.h te sarvaM yathaa vR^ittaM kathayishhyaami bhaarata .. \SC.. \EN{0012200051}dharmaGYaanaaM mukhyatamastapasvii sa.nshita vrataH . \EN{0012200053}aasiin.h maharshhiH shrutavaan.h manda paalaiti shrutaH .. \SC.. \EN{0012200061}sa maargamaasthito raajann.h R^ishhiiNaaM uurdhva retasaam.h . \EN{0012200063}svaadhyaayavaan.h dharma ratastapasvii vijitendriyaH .. \SC.. \EN{0012200071}sa gatvaa tapasaH paaraM dehaM utsR^ijya bhaarata . \EN{0012200073}jagaama pitR^i lokaaya na lebhe tatra tat.h phalam.h .. \SC.. \EN{0012200081}sa lokaan.h aphalaan.h dR^ishhTvaa tapasaa nirjitaan.h api . \EN{0012200083}paprachchha dharma raajasya samiipasthaan.h diva okasaH .. \SC.. \EN{0012200091}kimarthamaavR^itaa lokaa mamaite tapasaa.arjitaaH . \EN{0012200093}kiM mayaa na kR^itaM tatra yasyedaM karmaNaH phalam.h .. \SC.. \EN{0012200101}tatraahaM tat.h karishhyaami yad.h arthamidamaavR^itam.h . \EN{0012200103}phalametasya tapasaH kathayadhvaM diva okasaH .. \SC.. \EN{0012200111}R^iNino maanavaa brahman.h jaayante yena tat.h shR^iNu . {Devaah} \EN{0012200113}kriyaabhirbrahma charyeNa prajayaa cha na sa.nshayaH .. \SC.. \EN{0012200121}tad.h apaakriyate sarvaM yaGYena tapasaa sutaiH . \EN{0012200123}tapasvii yaGYa kR^ichchaasi na tu te vidyate prajaa .. \SC.. \EN{0012200131}teme prasavasyaarthe tava lokaaH samaavR^itaaH . \EN{0012200133}prajaayasva tato lokaan.h upabhoktaa.asi shaashvataan.h .. \SC.. \EN{0012200141}pun.h naamno narakaat.h putrastraati iti pitaraM mune . \EN{0012200143}tasmaad.h apatya sa.ntaane yatasva dvija sattama .. \SC.. \EN{0012200151}tat.h shrutvaa manda paalastu teshhaaM vaakyaM diva okasaam.h . {vai} \EN{0012200153}kva nu shiighramapatyaM syaad.h bahulaM chetyachintayat.h .. \SC.. \EN{0012200161}sa chintayann.h abhyagachchhad.h bahula prasavaan.h khagaan.h . \EN{0012200163}shaar.ngikaaM shaar.ngako bhuutvaa jaritaaM samupeyivaan.h .. \SC.. \EN{0012200171}tasyaaM putraan.h ajanayat.h chaturo brahma vaadinaH . \EN{0012200173}taan.h apaasya sa tatraiva jagaama lapitaaM prati . \EN{0012200175}baalaan.h sutaan.h aNDa gataan.h maatraa saha munirvane .. \SC.. \EN{0012200181}tasmin.h gate mahaa bhaage lapitaaM prati bhaarata . \EN{0012200183}apatya sneha saMvignaa jaritaa bahvachintayat.h .. \SC.. \EN{0012200191}tena tyaktaan.h asa.ntyaajyaan.h R^ishhiin.h aNDa gataan.h vane . \EN{0012200193}naajahat.h putrakaan.h aartaa jaritaa khaaNDave nR^ipa . \EN{0012200195}babhaara chaitaan.h sa.njaataan.h sva vR^ittyaa sneha viklavaa .. \SC.. \EN{0012200201}tato.agniM khaaNDavaM dagdhumaayaantaM dR^ishhTavaan.h R^ishhiH . \EN{0012200203}manda paalashchara.nstasmin.h vane lapitayaa saha .. \SC.. \EN{0012200211}taM sa.nkalpaM viditvaa.asya GYaatvaa putraa.nshcha baalakaan.h . \EN{0012200213}so.abhitushhTaava viprarshherbraahmaNo jaata vedasam.h . \EN{0012200215}putraan.h paridadad.h bhiito loka paalaM mahaa ojasam.h .. \SC.. \EN{0012200221}tvamagne sarva devaanaaM mukhaM tvamasi havya vaaT . {mandapaala} \EN{0012200223}tvamantaH sarva bhuutaanaaM guuDhashcharasi paavaka .. \SC.. \EN{0012200231}tvamekamaahuH kavayastvaamaahustrividhaM punaH . \EN{0012200233}tvaamashhTadhaa kalpayitvaa yaGYa vaahamakalpayan.h .. \SC.. \EN{0012200241}tvayaa sR^ishhTamidaM vishvaM vadanti parama R^ishhayaH . \hash \EN{0012200243}tvad.h R^ite hi jagat.h kR^itsnaM sadyo na syaadd.h hutaashana .. \SC.. \EN{0012200251}tubhyaM kR^itvaa namo vipraaH svakarma vijitaaM gatim.h . \EN{0012200253}gachchhanti saha patniibhiH sutairapi cha shaashvatiim.h .. \SC.. \EN{0012200261}tvaamagne jaladaan.h aahuH khe vishhaktaan.h savidyutaH . \EN{0012200263}dahanti sarva bhuutaani tvatto nishhkramya haayanaaH .. \SC.. \hash \EN{0012200271}jaata vedastavaiveyaM vishva sR^ishhTirmahaa dyute . \EN{0012200273}tavaiva karma vihitaM bhuutaM sarvaM charaacharam.h .. \SC.. \EN{0012200281}tvayaa.a.apo vihitaaH puurvaM tvayi sarvamidaM jagat.h . \EN{0012200283}tvayi havyaM cha kavyaM cha yathaavat.h saMpratishhThitam.h .. \SC.. \EN{0012200291}agne tvameva jvalanastvaM dhaataa tvaM bR^ihaspatiH . \hash \EN{0012200293}tvamashvinau yamau mitraH somastvamasi chaanilaH .. \SC.. \EN{0012200301}evaM stutastatastena manda paalena paavakaH . {vai} \EN{0012200303}tutoshha tasya nR^ipate muneramita tejasaH . \EN{0012200305}uvaacha chainaM priitaatmaa kimishhTaM karavaaNi te .. \SC.. \EN{0012200311}tamabraviin.h manda paalaH praaJNjalirhavya vaahanam.h . \EN{0012200313}pradahan.h khaaNDavaM daavaM mama putraan.h visarjaya .. \SC.. \EN{0012200321}tatheti tat.h pratishrutya bhagavaan.h havya vaahanaH . \EN{0012200323}khaaNDave tena kaalena prajajvaala didhakshayaa .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0012210011}tataH prajvalite shukre shaar.ngakaaste suduHkhitaaH . {vai} \EN{0012210013}vyathitaaH paramodvignaa naadhijagmuH paraayaNam.h .. \SC.. \EN{0012210021}nishaamya putrakaan.h baalaan.h maataa teshhaaM tapasvinii . \EN{0012210023}jaritaa duHkha sa.ntaptaa vilalaapa nareshvara .. \SC.. \EN{0012210031}ayamagnirdahan.h kakshamitaayaati bhiishhaNaH . \EN{0012210033}jagat.h sa.ndiipayan.h bhiimo mama duHkha vivardhanaH .. \SC.. \EN{0012210041}ime cha maaM karshhayanti shishavo manda chetasaH . \EN{0012210043}abarhaashcharaNairhiinaaH puurveshhaaM naH paraayaNam.h . \EN{0012210045}traasaya.nshchaayamaayaati lelihaano mahii ruhaan.h .. \SC.. \EN{0012210051}ashaktimattvaachcha sutaa na shaktaaH saraNe mama . \EN{0012210053}aadaaya cha na shaktaa.asmi putraan.h saritumanyataH .. \SC.. \EN{0012210061}na cha tyaktumahaM shaktaa hR^idayaM duuyati iva me . \EN{0012210063}kaM nu jahyaamahaM putraM kamaadaaya vrajaamyaham.h .. \SC.. \EN{0012210071}kiM nu me syaat.h kR^itaM kR^itvaa manyadhvaM putrakaaH katham.h . \EN{0012210073}chintayaanaa vimokshaM vo naadhigachchhaami ki.nchana . \EN{0012210075}chhaadayitvaa cha vo gaatraiH karishhye maraNaM saha .. \SC.. \EN{0012210081}jaritaarau kulaM hi idaM jyeshhThatvena pratishhThitam.h . \EN{0012210083}saarisR^ikvaH prajaayeta pitR^INaaM kula vardhanaH .. \SC.. \EN{0012210091}staMba mitrastapaH kuryaad.h droNo brahmavid.h uttamaH . \hash \EN{0012210093}ityevaM uktvaa prayayau pitaa vo nirghR^iNaH puraa .. \SC.. \EN{0012210101}kaM upaadaaya shakyeta gantuM kasyaapad.h uttamaa . \EN{0012210103}kiM nu kR^itvaa kR^itaM kaaryaM bhaved.h iti cha vihvalaa .. \SC.. \EN{0012210111}naapashyat.h sva dhiyaa mokshaM svasutaanaaM tadaa.analaat.h . \EN{0012210113}evaM bruvantiiM shaar.ngaaste pratyuuchuratha maataram.h .. \SC.. \EN{0012210121}snehaM utsR^ijya maatastvaM pata yatra na havya vaaT . \EN{0012210123}asmaasu hi vinashhTeshhu bhavitaaraH sutaastava . \EN{0012210125}tvayi maatarvinashhTaayaaM na naH syaat.h kula sa.ntatiH .. \SC.. \EN{0012210131}anvavaikshyaitad.h ubhayaM kshamaM syaad.h yat.h kulasya naH . \EN{0012210133}tad.h vai kartuM paraH kaalo maatareshha bhavet.h tava .. \SC.. \EN{0012210141}maa vai kula vinaashaaya snehaM kaarshhiiH suteshhu naH . \EN{0012210143}na hi idaM karma moghaM syaal loka kaamasya naH pituH .. \SC.. \EN{0012210151}idamaakhorbilaM bhuumau vR^ikshasyaasya samiipataH . {jaritaa} \EN{0012210153}tad.h aavishadhvaM tvaritaa vahneratra na vo bhayam.h .. \SC.. \EN{0012210161}tato.ahaM paa.nsunaa chhidramapidhaasyaami putrakaaH . \EN{0012210163}evaM pratikR^itaM manye jvalataH kR^ishhNa vartmanaH .. \SC.. \EN{0012210171}tataishhyaamyatiite agnau vihartuM paa.nsu sa.nchayam.h . \EN{0012210173}rochataameshha vopaayo vimokshaaya hutaashanaat.h .. \SC.. \EN{0012210181}abarhaan.h maa.nsa bhuutaan.h naH kravyaadaakhurvinaashayet.h . {zaar.ngakaah} \EN{0012210183}pashyamaanaa bhayamidaM na shakshyaamo nishhevitum.h .. \SC.. \EN{0012210191}kathamagnirna no dahyaat.h kathamaakhurna bhakshayet.h . \EN{0012210193}kathaM na syaat.h pitaa moghaH kathaM maataa dhriyeta naH .. \SC.. \EN{0012210201}bilaakhorvinaashaH syaad.h agneraakaasha chaariNaam.h . \EN{0012210203}anvavekshyaitad.h ubhayaM shreyaan.h daaho na bhakshaNam.h .. \SC.. \EN{0012210211}garhitaM maraNaM naH syaad.h aakhunaa khaadataa bile . \EN{0012210213}shishhTaad.h ishhTaH parityaagaH shariirasya hutaashanaat.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0012220011}asmaad.h bilaan.h nishhpatitaM shyenaakhuM jahaara tam.h . {jaritaa} \EN{0012220013}kshudraM gR^ihiitvaa paadaabhyaaM bhayaM na bhavitaa tataH .. \SC.. \EN{0012220021}na hR^itaM taM vayaM vidmaH shyenenaakhuM katha.nchana . {zaar.ngakaah} \EN{0012220023}anye api bhavitaaro.atra tebhyo.api bbhayameva naH .. \SC.. \EN{0012220031}sa.nshayo hyagniraagachchhed.h dR^ishhTaM vaayornivartanam.h . \EN{0012220033}mR^ityurno bila vaasibhyo bhaven.h maatarasa.nshayam.h .. \SC.. \EN{0012220041}niHsa.nshayaat.h sa.nshayito mR^ityurmaatarvishishhyate . \EN{0012220043}chara khe tvaM yathaa nyaayaM putraan.h vetsyasi shobhanaan.h .. \SC.. \EN{0012220051}ahaM vai shyenamaayaantamadraakshaM bilamantikaat.h . {jaritaa} \EN{0012220053}sa.ncharantaM samaadaaya jahaaraakhuM bilaad.h balii .. \SC.. \EN{0012220061}taM patantamakhaM shyenaM tvaritaa pR^ishhThato.anvagaam.h . \EN{0012220063}aashishho.asya prayuJNjaanaa harato muushhakaM bilaat.h .. \SC.. \EN{0012220071}yo no dveshhTaaramaadaaya shyena raaja pradhaavasi . \EN{0012220073}bhava tvaM divamaasthaaya niramitro hiraN mayaH .. \SC.. \EN{0012220081}yadaa sa bhakshitastena kshudhitena patatriNaa . \EN{0012220083}tadaa.ahaM tamanuGYaapya pratyupaayaaM gR^ihaan.h prati .. \SC.. \EN{0012220091}pravishadhvaM bilaM putraa vishrabdhaa naasti vo bhayam.h . \EN{0012220093}shyenena mama pashyantyaa hR^itaakhurna sa.nshayaH .. \SC.. \EN{0012220101}na vidma vai vayaM maatarhR^itamaakhumitaH puraa . {zaar.ngakaah} \EN{0012220103}aviGYaaya na shakshyaamo bilamaavishatuM vayam.h .. \SC.. \EN{0012220111}ahaM hi taM prajaanaami hR^itaM shyenena muushhakam.h . {jaritaa} \EN{0012220113}ataiva bhayaM naasti kriyataaM vachanaM mama .. \SC.. \EN{0012220121}na tvaM mithyopachaareNa mokshayethaa bhayaM mahat.h . {zaar.ngakaah} \EN{0012220123}samaakuleshhu GYaaneshhu na buddhi kR^itameva tat.h .. \SC.. \EN{0012220131}na chopakR^itamasmaabhirna chaasmaan.h vettha ye vayam.h . \EN{0012220133}piiDyamaanaa bharasyasmaan.h kaa satii ke vayaM tava .. \SC.. \EN{0012220141}taruNii darshaniiyaa.asi samarthaa bhartureshhaNe . \EN{0012220143}anugachchha sva bhartaaraM putraan.h aapsyasi shobhanaan.h .. \SC.. \EN{0012220151}vayamapyagnimaavishya lokaan.h praapsyaamahe shubhaan.h . \EN{0012220153}athaasmaan.h na dahed.h agniraayaastvaM punareva naH .. \SC.. \EN{0012220161}evaM uktaa tataH shaar.ngii putraan.h utsR^ijya khaaNDave . {vai} \EN{0012220163}jagaama tvaritaa deshaM kshemamagneranaashrayam.h .. \SC.. \EN{0012220171}tatastiikshNaarchirabhyaagaajjvalito havya vaahanaH . \EN{0012220173}yatra shaar.ngaa babhuuvuste manda paalasya putrakaaH .. \SC.. \EN{0012220181}te shaar.ngaa jvalanaM dR^ishhTvaa jvalitaM svena tejasaa . \EN{0012220183}jaritaa.aristato vaachaM shraavayaamaasa paavakam.h .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0012230011}purataH kR^ichchhra kaalasya dhiimaan.h jaagarti puurushhaH . {jaritaari} \EN{0012230013}sa kR^ichchhra kaalaM saMpraapya vyathaaM naivaiti karhichit.h .. \SC.. \EN{0012230021}yastu kR^ichchhramasaMpraaptaM vichetaa naavabudhyate . \EN{0012230023}saa kR^ichchhra kaale vyathito na prajaanaati ki.nchana .. \SC.. \EN{0012230031}dhiirastvamasi medhaavii praaNa kR^ichchhramidaM cha naH . {shhaarisR^ikva} \EN{0012230033}shuuraH praaGYo bahuunaaM hi bhavatyeko na sa.nshayaH .. \SC.. \EN{0012230041}jyeshhThastraataa bhavati vai jyeshhTho muJNchati kR^ichchhrataH . {shhtaMbamitra} \EN{0012230043}jyeshhThashchen.h na prajaanaati kaniiyaan.h kiM karishhyati .. \SC.. \EN{0012230051}hiraNya retaastvarito jvalann.h aayaati naH kshayam.h . {DroNa} \EN{0012230053}sapta jihvo.analaH kshaamo lelihaanaa,upasarpati .. \SC.. \hash \EN{0012230061}evaM ukto bhraatR^ibhistu jaritaa.arirbibhaavasum.h . {vai} \EN{0012230063}tushhTaava praaJNjalirbhuutvaa yathaa tat.h shR^iNu paarthiva .. \SC.. \EN{0012230071}aatmaa.asi vaayoH pavanaH shariiraM uta viirudhaam.h . {jaritaari} \EN{0012230073}yoniraapashcha te shukra yonistvamasi chaaMbhasaH .. \SC.. \EN{0012230081}uurdhvaM chaadhashcha gachchhanti visarpanti cha paarshvataH . \EN{0012230083}archishhaste mahaa viirya rashmayaH savituryathaa .. \SC.. \EN{0012230091}maataa prapannaa pitaraM na vidmaH . pakshaashcha no na prajaataa.abja keto . {shhaarisR^ikva} \EN{0012230093}na nastraataa vidyate agne tvad.h anyaH . tasmaadd.h hi naH parirakshaika viira .. \SC.. \EN{0012230101}yad.h agne te shivaM ruupaM ye cha te sapta hetavaH . \EN{0012230103}tena naH parirakshaadyaiDitaH sharaNaishhiNaH .. \SC.. \hash \EN{0012230111}tvamevaikastapase jaata vedo . naanyastaptaa vidyate goshhu deva . \EN{0012230113}R^ishhiin.h asmaan.h baalakaan.h paalayasva . pareNaasmaan.h praihi vai havya vaaha .. \SC.. \EN{0012230121}sarvamagne tvamevaikastvayi sarvamidaM jagat.h . {shhtaMbamitra} \EN{0012230123}tvaM dhaarayasi bhuutaani bhuvanaM tvaM bibharshhi cha .. \SC.. \EN{0012230131}tvamagnirhavya vaahastvaM tvameva paramaM haviH . \EN{0012230133}maniishhiNastvaaM yajante bahudhaa chaikadhaiva cha .. \SC.. \EN{0012230141}sR^ishhTvaa lokaa.nstriin.h imaan.h havya vaaha . praapte kaale pachasi punaH samiddhaH . \EN{0012230143}sarvasyaasya bhuvanasya prasuutiH . tvamevaagne bhavasi punaH pratishhThaa .. \SC.. \EN{0012230151}tvamannaM praaNinaaM bhuktamantarbhuuto jagat.h pate . \EN{0012230153}nityaM pravR^iddhaH pachasi tvayi sarvaM pratishhThitam.h .. \SC.. \EN{0012230161}suuryo bhuutvaa rashmibhirjaata vedo . bhuumeraMbho bhuumi jaataan.h rasaa.nshcha . {DroNa} \EN{0012230163}vishvaan.h aadaaya punarutsarga kaale . sR^ishhTvaa vR^ishhTyaa bhaavayasi iha shukra .. \SC.. \EN{0012230171}tvattaitaaH punaH shukra viirudho haritachchhadaaH . \EN{0012230173}jaayante pushhkariNyashcha samudrashcha mahodadhiH .. \SC.. \EN{0012230181}idaM vai sadma tigmaa.nsho varuNasya paraayaNam.h . \EN{0012230183}shivastraataa bhavaasmaakaM maa.asmaan.h adya vinaashaya .. \SC.. \EN{0012230191}piggaaksha lohita griiva kR^ishhNa vartman.h hutaashana . \EN{0012230193}pareNa praihi muJNchaasmaan.h saagarasya gR^ihaan.h iva .. \SC.. \EN{0012230201}evaM ukto jaata vedaa droNenaaklishhTa karmaNaa . {vai} \EN{0012230203}droNamaaha pratiitaatmaa manda paala pratiGYayaa .. \SC.. \EN{0012230211}R^ishhirdroNastvamasi vai brahmaitad.h vyaahR^itaM tvayaa . \EN{0012230213}iipsitaM te karishhyaami na cha te vidyate bhayam.h .. \SC.. \EN{0012230221}manda paalena yuuyaM hi mama puurvaM niveditaaH . \EN{0012230223}varjayeH putrakaan.h mahyaM dahan.h daavamiti sma ha .. \SC.. \hash \EN{0012230231}ya cha tad.h vachanaM tasya tvayaa yachcheha bhaashhitam.h . \EN{0012230233}ubhayaM me gariiyastad.h bruuhi kiM karavaaNi te . \EN{0012230235}bhR^ishaM priito.asmi bhadraM te brahman.h stotreNa te vibho .. \SC.. \EN{0012230241}ime maarjaarakaaH shukra nityaM udvejayanti naH . {DroNa} \EN{0012230243}etaan.h kurushhva da.nshhTraasu havya vaaha sabaandhavaan.h .. \SC.. \EN{0012230251}tathaa tat.h kR^itavaan.h vahnirabhyanuGYaaya shaar.ngakaan.h . {vai} \EN{0012230253}dadaaha khaaNDavaM chaiva samiddho janamejaya .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0012240011}manda paalo.api kauravya chintayaanaH sutaa.nstadaa . {vai} \EN{0012240013}uktavaan.h apyashiitaa.nshuM naiva sa sma na tapyate .. \SC.. \EN{0012240021}sa tapyamaanaH putraarthe lapitaamidamabraviit.h . \EN{0012240023}kathaM nvashaktaaH plavane lapite mama putrakaaH .. \SC.. \EN{0012240031}vardhamaane huta vahe vaate shiighraM pravaayati . \EN{0012240033}asamarthaa vimokshaaya bhavishhyanti mamaatmajaaH .. \SC.. \EN{0012240041}kathaM nvashaktaa traaNaaya maataa teshhaaM tapasvinii . \EN{0012240043}bhavishhyatyasukhaavishhTaa putra traaNamapashyatii .. \SC.. \EN{0012240051}kathaM nu saraNe ashaktaan.h patane cha mamaatmajaan.h . \hash \EN{0012240053}sa.ntapyamaanaa.abhito vaashamaanaa.abhidhaavatii .. \SC..<*abhito> \EN{0012240061}jaritaariH kathaM putraH saarisR^ikvaH kathaM cha me . \EN{0012240063}staMba mitraH kathaM droNaH kathaM saa cha tapasvinii .. \SC.. \EN{0012240071}laalapyamaanaM taM R^ishhiM manda paalaM tathaa vane . \EN{0012240073}lapitaa pratyuvaachedaM saasuuyamiva bhaarata .. \SC.. \EN{0012240081}na te suteshhvavekshaa.asti taan.h R^ishhiin.h uktavaan.h asi . \EN{0012240083}tejasvino viiryavanto na teshhaaM jvalanaad.h bhayam.h .. \SC.. \EN{0012240091}tathaa.agnau te pariittaashcha tvayaa hi mama sa.nnidhau .<*pariittaash> \EN{0012240093}pratishrutaM tathaa cheti jvalanena mahaatmanaa .. \SC.. \EN{0012240101}loka paalo.anR^itaaM vaachaM na tu vaktaa katha.nchana . \EN{0012240103}samarthaaste cha vaktaaro na te teshhvasti maanasam.h .. \SC.. \EN{0012240111}taameva tu mamaamitriiM chintayan.h paritapyase . \EN{0012240113}dhruvaM mayi na te sneho yathaa tasyaaM puraa.abhavat.h .. \SC.. \EN{0012240121}na hi pakshavataa nyaayyaM niHsnehena suhR^ijjane . \EN{0012240123}piiDyamaanopadrashhTuM shaktenaatmaa katha.nchana .. \SC.. \hash \EN{0012240131}gachchha tvaM jaritaameva yad.h arthaM paritapyase . \EN{0012240133}charishhyaamyahamapyekaa yathaa kaapurushhe tathaa .. \SC.. \EN{0012240141}naahamevaM chare loke yathaa tvamabhimanyase . {mandapaala} \EN{0012240143}apatya hetorvichare tachcha kR^ichchhra gataM mama .. \SC.. \EN{0012240151}bhuutaM hitvaa bhavishhye arthe yo.avalaMbeta manda dhiiH . \EN{0012240153}avamanyeta taM loko yathechchhasi tathaa kuru .. \SC.. \EN{0012240161}eshha hi jvalamaano.agnirlelihaano mahii ruhaan.h . \EN{0012240163}dveshhyaM hi hR^idi sa.ntaapaM janayatyashivaM mama .. \SC.. \EN{0012240171}tasmaad.h deshaad.h atikraante jvalane jaritaa tataH . {vai} \EN{0012240173}jagaama putrakaan.h eva tvaritaa putra gR^iddhinii .. \SC.. \EN{0012240181}saa taan.h kushalinaH sarvaan.h nirmuktaan.h jaata vedasaH . \EN{0012240183}roruuyamaaNaa kR^ipaNaa sutaan.h dR^ishhTavatii vane .. \SC.. \EN{0012240191}ashraddheyatamaM teshhaaM darshanaM saa punaH punaH . \EN{0012240193}ekaikashashcha taan.h putraan.h kroshamaanaa.anvapadyata .. \SC.. \EN{0012240201}tato.abhyagachchhat.h sahasaa manda paalo.api bhaarata . \EN{0012240203}atha te sarvamevainaM naabhyanandanta vai sutaaH .. \SC.. \EN{0012240211}laalapyamaanamekaikaM jaritaaM cha punaH punaH . \EN{0012240213}nochuste vachanaM ki.nchit.h taM R^ishhiM saadhvasaadhu vaa .. \SC.. \EN{0012240221}jyeshhThaH sutaste katamaH katamastad.h anantaraH . {mandapaala} \EN{0012240223}madhyamaH katamaH putraH kanishhThaH katamashcha te .. \SC.. \EN{0012240231}evaM bruvantaM duHkhaartaM kiM maaM na pratibhaashhase . \EN{0012240233}kR^itavaan.h asmi havyaashe naiva shaantimito labhe .. \SC.. \EN{0012240241}kiM te jyeshhThe sute kaaryaM kimanantarajena vaa . {jaritaa} \EN{0012240243}kiM cha te madhyame kaaryaM kiM kanishhThe tapasvini .. \SC.. \EN{0012240251}yastvaM maaM sarvasho hiinaaM utsR^ijyaasi gataH puraa . \EN{0012240253}taameva lapitaaM gachchha taruNiiM chaaru haasiniim.h .. \SC.. \EN{0012240261}na striiNaaM vidyate ki.nchid.h anyatra purushhaantaraat.h . {mandapaala} \EN{0012240263}saapatnakaM R^ite loke bhavitavyaM hi tat.h tathaa .. \SC.. \EN{0012240271}suvrataa.api hi kalyaaNii sarva loka parishrutaa . \EN{0012240273}arundhatii paryasha.nkad.h vasishhThaM R^ishhi sattamam.h .. \SC.. \EN{0012240281}vishuddha bhaavamatyantaM sadaa priya hite ratam.h . \EN{0012240283}sapta R^ishhi madhyagaM viiramavamene cha taM munim.h .. \SC.. \EN{0012240291}apadhyaanena saa tena dhuumaaruNa sama prabhaa . \EN{0012240293}lakshyaalakshyaa naabhiruupaa nimittamiva lakshyate .. \SC.. \EN{0012240301}apatya hetoH saMpraaptaM tathaa tvamapi maamiha . \EN{0012240303}ishhTamevaM gate hitvaa saa tathaiva cha vartase .. \SC.. \EN{0012240311}naiva bhaaryeti vishvaasaH kaaryaH pu.nsaa katha.nchana . \EN{0012240313}na hi kaaryamanudhyaati bhaaryaa putravatii satii .. \SC.. \EN{0012240321}tataste sarvaivainaM putraaH samyag.h upaasire . {vai} \EN{0012240323}sa cha taan.h aatmajaan.h raajann.h aashvaasayitumaarabhat.h .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0012250011}yushhmaakaM parirakshaa.arthaM viGYapto jvalano mayaa . {mandapaala} \EN{0012250013}agninaa cha tathetyevaM puurvameva pratishrutam.h .. \SC.. \EN{0012250021}agnervachanamaaGYaaya maaturdharmaGYataaM cha vaH . \EN{0012250023}yushhmaakaM cha paraM viiryaM naahaM puurvamihaagataH .. \SC.. \EN{0012250031}na sa.ntaapo hi vaH kaaryaH putrakaa maraNaM prati . \EN{0012250033}R^ishhiin.h veda hutaasho.api brahma tad.h viditaM cha vaH .. \SC.. \EN{0012250041}evamaashvaasya putraan.h sa bharyaaM chaadaaya bhaarata . {vai} \EN{0012250043}manda paalastato deshaad.h anyaM deshaM jagaama ha .. \SC.. \EN{0012250051}maghavaan.h api tigmaa.nshuH samiddhaM khaaNDavaM vanam.h . \EN{0012250053}dadaaha saha kR^ishhNaabhyaaM janayan.h jagato.abhayam.h .. \SC.. \EN{0012250061}vasaa medo vahaaH kulyaastatra piitvaa cha paavakaH . \EN{0012250063}agachchhat.h paramaaM tR^iptiM darshayaamaasa chaarjunam.h .. \SC.. \EN{0012250071}tato.antarikshaad.h bhagavaan.h avatiirya sureshvaraH . \EN{0012250073}marud.h gaNa vR^itaH paarthaM maadhavaM chaabraviid.h idam.h .. \SC.. \EN{0012250081}kR^itaM yuvaabhyaaM karmedamamarairapi dushhkaram.h . \EN{0012250083}varaan.h vR^iNiitaM tushhTo.asmi durlabhaan.h apyamaanushhaan.h .. \SC.. \EN{0012250091}paarthastu varayaamaasa shakraad.h astraaNi sarvashaH . \EN{0012250093}grahiituM tachcha shakro.asya tadaa kaalaM chakaara ha .. \SC.. \EN{0012250101}yadaa prasanno bhagavaan.h mahaa devo bhavishhyati . \EN{0012250103}tubhyaM tadaa pradaasyaami paaNDavaastraaNi sarvashaH .. \SC.. \EN{0012250111}ahameva cha taM kaalaM vetsyaami kuru nandana . \EN{0012250113}tapasaa mahataa chaapi daasyaami tava taanyaham.h .. \SC.. \EN{0012250121}aagneyaani cha sarvaaNi vaayavyaani tathaiva cha . \EN{0012250123}madiiyaani cha sarvaaNi grahiishhyasi dhana.njaya .. \SC.. \EN{0012250131}vaasudevo.api jagraaha priitiM paarthena shaashvatiim.h . \hash \EN{0012250133}dadau cha tasmai devendrastaM varaM priitimaa.nstadaa .. \SC.. \EN{0012250141}dattvaa taabhyaaM varaM priitaH saha devairmarut.h patiH . \EN{0012250143}hutaashanamanuGYaapya jagaama tridivaM punaH .. \SC.. \EN{0012250151}paavakashchaapi taM daavaM dagdhvaa samR^iga pakshiNam.h . \EN{0012250153}ahaani paJNcha chaikaM cha viraraama sutarpitaH .. \SC.. \EN{0012250161}jagdhvaa maa.nsaani piitvaa cha medaa.nsi rudhiraaNi cha . \EN{0012250163}yuktaH paramayaa priityaa taavuvaacha vishaaM pate .. \SC.. \EN{0012250171}yuvaabhyaam.h . purushhaagryaabhyaaM tarpito.asmi yathaa sukham.h . \EN{0012250173}anujaanaami vaaM viirau charataM yatra vaaJNchhitam.h .. \SC.. \EN{0012250181}evaM tau samanuGYaatau paavakena mahaatmanaa . \EN{0012250183}arjuno vaasudevashcha daanavashcha mayastathaa .. \SC.. \EN{0012250191}parikramya tataH sarve trayo.api bharata R^ishhabha . \EN{0012250193}ramaNiiye nadii kuule sahitaaH samupaavishan.h .. \SC.. (iti)\medskip\hrule\medskip %19 %samaaptaM aadi parva.n .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}