%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %sabhaa parva.n \EN{0020010011}tato.abraviid.h mayaH paarthaM vaasudevasya sa.nnidhau . {v} \EN{0020010013}praaJNjaliH shlakshNayaa vaachaa puujayitvaa punaH punaH .. \SC.. \EN{0020010021}asmaachcha kR^ishhNaat.h sa.nkruddhaat.h paavakaachcha didhakshataH . \EN{0020010023}tvayaa traato.asmi kaunteya bruuhi kiM karavaaNi te .. \SC.. \EN{0020010031}kR^itameva tvayaa sarvaM svasti gachchha mahaa.asura . {aarj} \EN{0020010033}priitimaan.h bhava me nityaM priitimanto vayaM cha te .. \SC.. \EN{0020010041}yuktametat.h tvayi vibho yathaa.a.attha purushha R^ishhabha . {maya} \EN{0020010043}priiti puurvamahaM ki.nchit.h kartumichchhaami bhaarata .. \SC.. \EN{0020010051}ahaM hi vishva karmaa vai daanavaanaaM mahaa kaviH . \EN{0020010053}so.ahaM vai tvat.h kR^ite ki.nchit.h kartumichchhaami paaNDava .. \SC.. \EN{0020010061}praaNa kR^ichchhraad.h vimuktaM tvamaatmaanaM manyase mayaa . {ar} \EN{0020010063}evaM gate na shakshyaami ki.nchit.h kaarayituM tvayaa .. \SC.. \EN{0020010071}na chaapi tava sa.nkalpaM moghamichchhaami daanava . \EN{0020010073}kR^ishhNasya kriyataaM ki.nchit.h tathaa pratikR^itaM mayi .. \SC.. \EN{0020010081}chodito vaasudevastu mayena bharata R^ishhabha . {v} \EN{0020010083}muhuurtamiva sa.ndadhyau kimayaM chodyataamiti .. \SC.. \EN{0020010091}chodayaamaasa taM kR^ishhNaH sabhaa vai kriyataamiti . \EN{0020010093}dharma raajasya daiteya yaadR^ishiimiha manyase .. \SC.. \EN{0020010101}yaaM kR^itaaM naanukuryuste maanavaaH prekshya vismitaaH . \EN{0020010103}manushhya loke kR^itsne asmi.nstaadR^ishiiM kuru vai sabhaam.h .. \SC.. \EN{0020010111}yatra divyaan.h abhipraayaan.h pashyema vihitaa.nstvayaa . \EN{0020010113}aasuraan.h maanushhaa.nshchaiva taaM sabhaaM kuru vai maya .. \SC.. \EN{0020010121}pratigR^ihya tu tad.h vaakyaM saMprahR^ishhTo mayastadaa . \EN{0020010123}vimaana pratimaaM chakre paaNDavasya sabhaaM mudaa .. \SC.. \EN{0020010131}tataH kR^ishhNashcha paarthashcha dharma raaje yudhishhThire . \EN{0020010133}sarvametad.h yathaa.a.avedya darshayaamaasaturmayam.h .. \SC.. \EN{0020010141}tasmai yudhishhThiraH puujaaM yathaa.arhamakarot.h tadaa . \EN{0020010143}sa tu taaM pratijagraaha mayaH satkR^itya sat.h kR^itaH .. \SC.. \EN{0020010151}sa puurva deva charitaM tatra tatra vishaaM pate . \EN{0020010153}kathayaamaasa daiteyaH paaNDu putreshhu bhaarata .. \SC.. \EN{0020010161}sa kaalaM ka.nchit.h aashvasya vishva karmaa prachintya cha . \EN{0020010163}sabhaaM prachakrame kartuM paaNDavaanaaM mahaatmanaam.h .. \SC.. \EN{0020010171}abhipraayeNa paarthaanaaM kR^ishhNasya cha mahaatmanaH . \EN{0020010173}puNye ahani mahaa tejaaskR^ita kautuka ma.ngalaH .. \SC.. \EN{0020010181}tarpayitvaa dvija shreshhThaan.h paayasena sahasrashaH . \EN{0020010183}dhanaM bahu vidhaM dattvaa tebhyaiva cha viiryavaan.h .. \SC.. \EN{0020010191}sarva R^itu guNa saMpannaaM divya ruupaaM mano ramaam.h . \EN{0020010193}dasha kishhku sahasraaM taaM maapayaamaasa sarvataH .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0020020011}ushhitvaa khaaNDava prasthe sukha vaasaM janaardanaH . {v} \EN{0020020013}paarthaiH priiti samaayuktaiH puujanaarho.abhipuujitaH .. \SC.. \EN{0020020021}gamanaaya matiM chakre piturdarshana laalasaH . \EN{0020020023}dharma raajamathaamantrya pR^ithaaM cha pR^ithu lochanaH .. \SC.. \EN{0020020031}vavande charaNau muurdhnaa jagad.h vandyaH pitR^i svasuH . \EN{0020020033}sa tayaa muurdhnyupaaghraataH parishhvaktashcha keshavaH .. \SC.. \EN{0020020041}dadarshaanantaraM kR^ishhNo bhaginiiM svaaM mahaa yashaaH . \EN{0020020043}taaM upetya hR^ishhii keshaH priityaa baashhpa samanvitaH .. \SC.. \EN{0020020051}arthyaM tathyaM hitaM vaakyaM laghu yuktamanuttamam.h . \EN{0020020053}uvaacha bhagavaan.h bhadraaM subhadraaM bhadra bhaashhiNiim.h .. \SC.. \EN{0020020061}tayaa sva jana gaamiini shraavitasvachanaani saH . \EN{0020020063}saMpuujitashchaapyasakR^it.h shirasaa chaabhivaaditaH .. \SC.. \EN{0020020071}taamanuGYaapya vaarshhNeyaH pratinandya cha bhaaminiim.h . \EN{0020020073}dadarshaanantaraM kR^ishhNaaM daumyaM chaapi janaardanaH .. \SC.. \EN{0020020081}vavande cha yathaa nyaayaM dhaumyaM purushha sattamaH . \EN{0020020083}draupadiiM saantvayitvaa chaamantrya cha janaardanaH .. \SC.. \hash \EN{0020020091}bhraatR^In.h abhyagamat.h dhiimaan.h paarthena sahito balii . \EN{0020020093}bhraatR^ibhiH paJNchabhiH kR^ishhNo vR^itaH shakraivaamaraiH .. \SC.. \EN{0020020101}archayaamaasa devaa.nshcha dvijaa.nshcha yadu pu.ngavaH . \EN{0020020103}maalya japya namaskaarairgandhairuchchaavachairapi . \EN{0020020105}sa kR^itvaa sarva kaaryaaNi pratasthe tasthushhaaM varaH .. \SC.. \EN{0020020111}svasti vaachyaarhatasvipraan.h dadhi paatra phalaakshataiH . \EN{0020020113}vasu pradaaya cha tataH pradakshiNamavartata .. \SC.. \EN{0020020121}kaaJNchanaM rathamaasthaaya taarkshya ketanamaashugam.h . \EN{0020020123}gadaa chakraasi shaar.ngaadyairaayudhaishcha samanvitam.h .. \SC.. \EN{0020020131}tithaavatha cha nakshatre muhuurte cha guNaanvite . \EN{0020020133}prayayau puNDariikaakshaH sainya sugriiva vaahanaH .. \SC.. \EN{0020020141}anvaaruroha chaapyenaM premNaa raajaa yudhishhThiraH . \EN{0020020143}apaasya chaasya yantaaraM daarukaM yantR^i sattamam.h . \EN{0020020145}abhiishhuun.h saMprajagraaha svayaM kuru patistadaa .. \SC.. \EN{0020020151}upaaruhyaarjunashchaapi chaamara vyajanaM sitam.h . \EN{0020020153}rukma daNDaM bR^ihan.h muurdhni dudhaavaabhipradakshiNam.h .. \SC.. \EN{0020020161}tathaiva bhiimaseno.api yamaabhyaaM sahito vashii . \EN{0020020163}pR^ishhThato.anuyayau kR^ishhNaM R^itvij.h paurajanairvR^itaH .. \SC.. \hash \EN{0020020171}sa tathaa bhraatR^ibhiH saardhaM keshavaH para viirahaa . \EN{0020020173}anugamyamaanaH shushubhe shishhyairiva guruH priyaiH .. \SC.. \EN{0020020181}paarthamaamantrya govindaH parishhvajya cha piiDitam.h . \EN{0020020183}yudhishhThiraM puujayitvaa bhiimasenaM yamau tathaa .. \SC.. \EN{0020020191}parishhvakto bhR^ishaM taabhyaaM yamaabhyaamabhivaaditaH . \EN{0020020193}tatastaiH saMvidaM kR^itvaa yathaavad.h madhu suudanaH .. \SC.. \EN{0020020201}nivartayitvaa cha tadaa paaNDavaan.h sapadaanugaan.h . \EN{0020020203}svaaM puriiM prayayau kR^ishhNaH puraM daraivaaparaH .. \SC.. \EN{0020020211}lochanairanujagmuste tamaadR^ishhTi pathaat.h tadaa . \EN{0020020213}manobhiranujagmuste kR^ishhNaM priiti samanvayaat.h .. \SC.. \EN{0020020221}atR^ipta manasaameva teshhaaM keshava darshane . \EN{0020020223}kshipramantardadhe shaurishchakshushhaaM priya darshanaH .. \SC.. \EN{0020020231}akaameva paarthaaste govinda gata maanasaaH . \EN{0020020233}nivR^ityopayayuH sarve sva puraM purushha R^ishhabhaaH . \EN{0020020235}syandanenaatha kR^ishhNo.api samaye dvaarakaamagaat.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0020030011}athaabraviin.h mayaH paarthamarjunaM jayataaM varam.h . {v} \EN{0020030013}aapR^ichchhe tvaaM gamishhyaami kshiprameshhyaami chaapyaham.h .. \SC.. \EN{0020030021}uttareNa tu kailaasaM mainaakaM parvataM prati . \EN{0020030023}yakshyamaaNeshhu sarveshhu daanaveshhu tadaa mayaa . \EN{0020030025}kR^itaM maNi mayaM bhaaNDaM ramyaM bindu saraH prati .. \SC.. \EN{0020030031}sabhaayaaM satya sa.ndhasya yad.h aasiid.h vR^ishha parvaNaH . \EN{0020030033}aagamishhyaami tad.h gR^ihya yadi tishhThati bhaarata .. \SC.. \EN{0020030041}tataH sabhaaM karishhyaami paaNDavaaya yashasvine . \EN{0020030043}manaH prahlaadiniiM chitraaM sarva ratra vibhuushhitaam.h .. \SC.. \EN{0020030051}asti bindu sarasyeva gadaa shreshhThaa kuru udvaha . \EN{0020030053}nihitaa yauvanaashvena raaGYaa hatvaa raNe ripuun.h . \EN{0020030055}suvarNa bindubhishchitraa gurvii bhaara sahaa dR^iDhaa .. \SC.. \EN{0020030061}saa vai shata sahasrasya sammitaa sarva ghaatinii . \EN{0020030063}anuruupaa cha bhiimasya gaaNDiivaM bhavato yathaa .. \SC.. \EN{0020030071}vaaruNashcha mahaa sha.nkho deva dattaH sughoshhavaan.h . \EN{0020030073}sarvametat.h pradaasyaami bhavate naatra sa.nshayaH . \EN{0020030075}ityuktvaa so.asuraH paarthaM praag.h udiichiimagaad.h disham.h .. \SC.. \EN{0020030081}uttareNa tu kailaasaM mainaakaM parvataM prati . \EN{0020030083}hiraNya shR^i.ngo bhagavaan.h mahaa maNi mayo giriH .. \SC.. \EN{0020030091}ramyaM bindu saro naama yatra raajaa bhagiirathaH . \EN{0020030095}dR^ishhTvaa bhaagiirathiiM ga.ngaaM uvaasa bahulaaH samaaH .. \SC.. \EN{0020030101}yatreshhTvaa sarva bhuutaanaamiishvareNa mahaatmanaa . \EN{0020030103}aahR^itaaH kratavaH mukhyaaH shataM bharata sattama .. \SC.. \EN{0020030111}yatra yuupaa maNi mayaashchityaashchaapi hiraN mayaaH . \EN{0020030113}shobhaa.arthaM vihitaastatra na tu dR^ishhTaantataH kR^itaaH .. \SC.. \EN{0020030121}yatreshhTvaa sa gataH siddhiM sahasraakshaH shachii patiH . \EN{0020030123}yatra bhuuta patiH sR^ishhTvaa sarva lokaan.h sanaatanaH . \EN{0020030125}upaasyate tigma tejaa vR^ito bhuutaiH sahasrashaH .. \SC.. \EN{0020030131}nara naaraayaNau brahmaa yamaH sthaaNushcha paJNchamaH . \EN{0020030133}upaasate yatra satraM sahasra yuga paryaye .. \SC.. \EN{0020030141}yatreshhTaM vaasudevena sarvairvarshha sahasrakaiH . \EN{0020030143}shraddadhaanena satataM shishhTa saMpratipattaye .. \SC.. \EN{0020030151}suvarNa maalino yuupaashchityaashchaapyati bhaasvaraaH . \EN{0020030153}dadau yatra sahasraaNi prayutaani cha keshavaH .. \SC.. \EN{0020030161}tatra gatvaa sa jagraaha gadaaM sha.nkhaM cha bhaarata . \EN{0020030163}sphaaTikaM cha sabhaa dravyaM yad.h aasiid.h vR^ishha parvaNaH . \EN{0020030165}ki.nkaraiH saha rakshobhiragR^ihNaat.h sarvameva tat.h .. \SC.. \EN{0020030171}tad.h aahR^itya tu taaM chakre so.asuro.apratimaaM sabhaam.h . \EN{0020030173}vishrutaaM trishhu lokeshhu divyaaM maNi mayiiM shubhaam.h .. \SC.. \EN{0020030181}gadaaM cha bhiimasenaaya pravaraaM pradadau tadaa . \EN{0020030183}deva dattaM cha paarthaaya dadau sha.nkhamanuttamam.h .. \SC.. \EN{0020030191}sabhaa tu saa mahaa raaja shaatakuMbha maya drumaa . \EN{0020030193}dasha kishhku sahasraaNi samantaad.h aayataa.abhavat.h .. \SC.. \EN{0020030201}yathaa vahneryathaa.arkasya somasya cha yathaiva saa . \EN{0020030203}bhraajamaanaa tathaa divyaa babhaara paramaM vapuH .. \SC.. \EN{0020030211}pratighnatii iva prabhayaa prabhaamarkasya bhaasvaraam.h . \EN{0020030213}prababhau jvalamaaneva divyaa divyena varchasaa .. \SC.. \EN{0020030221}naga megha pratiikaashaa divamaavR^itya vishhThitaa . \EN{0020030223}aayataa vipulaa shlakshNaa vipaapmaa vigata klamaa .. \SC.. \EN{0020030231}uttama dravya saMpannaa maNi praakaara maalinii . \EN{0020030233}bahu ratnaa bahu dhanaa sukR^itaa vishva karmaNaa .. \SC.. \EN{0020030241}na daashaarhii sudharmaa vaa brahmaNo vaa.api taadR^ishii . \EN{0020030243}aasiid.h ruupeNa saMpannaa yaaM chakre apratimaaM mayaH .. \SC.. \EN{0020030251}taaM sma tatra mayenoktaa rakshanti cha vahanti cha . \EN{0020030253}sabhaamashhTau sahasraaNi ki.nkaraa naama raakshasaaH .. \SC.. \EN{0020030261}antariksha charaa ghoraa mahaa kaayaa mahaa balaaH . \EN{0020030263}raktaakshaaH pi.ngalaakshaashcha shukti karNaaH prahaariNaH .. \SC.. \EN{0020030271}tasyaaM sabhaayaaM naliniiM chakaaraapratimaaM mayaH . \EN{0020030273}vaiDuurya patra vitataaM maNi naala mayaaMbujaam.h .. \SC.. \EN{0020030281}padma saugandhika vatiiM naanaa dvija gaNaayutaam.h . \EN{0020030283}pushhpitaiH pa.nkajaishchitraaM kuurma matsyaishcha shobhitaam.h .. \SC.. \EN{0020030291}suupa tiirthaamakalushhaaM sarva R^itu salilaaM shubhaam.h . \EN{0020030293}maarutenaiva choddhuutairmuktaa bindubhiraachitaam.h .. \SC.. \EN{0020030301}maNi ratna chitaaM taaM tu kechid.h abhyetya paarthivaaH . \EN{0020030303}dR^ishhTvaa.api naabhyajaananta te aGYaanaat.h prapatantyuta .. \SC.. \EN{0020030311}taaM sabhaamabhito nityaM pushhpavanto mahaa drumaaH . \EN{0020030313}aasan.h naanaa vidhaa niilaaH shiitachchhaayaa mano ramaaH .. \SC.. \EN{0020030321}kaananaani sugandhiini pushhkariNyashcha sarvashaH . \EN{0020030323}ha.nsa kaaraNDava yutaashchakra vaakopashobhitaaH .. \SC.. \EN{0020030331}jalajaanaaM cha maalyaanaaM sthalajaanaaM cha sarvashaH . \EN{0020030333}maaruto gandhamaadaaya paaNDavaan.h sma nishhevate .. \SC.. \EN{0020030341}iidR^ishiiM taaM sabhaaM kR^itvaa maasaiH pari chaturdashaiH . \EN{0020030343}nishhThitaaM dharma raajaaya mayo raaGYe nyavedayat.h .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0020040011}tataH praveshanaM chakre tasyaaM raajaa yudhishhThiraH . {v} \EN{0020040013}ayutaM bhojayaamaasa braahmaNaanaaM naraadhipaH .. \SC.. \EN{0020040021}ghR^ita paayasena madhunaa bhakshyairmuula phalaistathaa . \EN{0020040023}ahataishchaiva vaasobhirmaalyairuchchaavachairapi .. \SC.. \EN{0020040031}dadau tebhyaH sahasraaNi gavaaM pratyekashaH prabhuH . \EN{0020040033}puNyaaha ghoshhastatraasiit.h diva spR^ig.h iva bhaarata .. \SC.. \EN{0020040041}vaaditrairvividhairgiitairgandhairuchchaavachairapi . \EN{0020040043}puujayitvaa kuru shreshhTho daivataani niveshya cha .. \SC.. \EN{0020040051}tatra mallaa naTaa jhallaaH suutaa vaitaalikaastathaa . \EN{0020040053}upatasthurmahaatmaanaM sapta raatraM yudhishhThiram.h .. \SC.. \EN{0020040061}tathaa sa kR^itvaa puujaaM taaM bhraatR^ibhiH saha paaNDavaH . \EN{0020040063}tasyaaM sabhaayaaM ramyaayaaM reme shakro yathaa divi .. \SC.. \EN{0020040071}sabhaayaaM R^isayastasyaaM paaNDavaiH sahaasate . \hash \EN{0020040073}aasaaM chakrurnarendraashcha naanaa desha samaagataaH .. \SC.. \EN{0020040081}asito devalaH satyaH sarpa maalii mahaa shiraaH . \EN{0020040083}arvaavasuH sumitrashcha maitreyaH shunako baliH .. \SC.. \EN{0020040091}bako daalbhyaH sthuula shiraaH kR^ishhNa dvaipaayanaH shukaH . \EN{0020040093}sumanturjaiminiH pailo vyaasa shishhyaastathaa vayam.h .. \SC.. \EN{0020040101}tittiriryaaGYavalkyashcha sasuto loma harshhaNaH . \EN{0020040103}apsu homyashcha dhaumyashchaaNii maaNDavya kaushikau .. \SC.. \hash \EN{0020040111}daamoshhNiishhastraivaNishcha parNaado ghaTa jaanukaH . \EN{0020040113}mauJNjaayano vaayu bhakshaH paaraasharyashcha saarikau .. \SC.. \EN{0020040121}bala vaakaH shinii vaakaH satya paalaH kR^ita shramaH . \EN{0020040123}jaatuu karNaH shikhaavaa.nshcha subalaH paarijaatakaH .. \SC.. \EN{0020040131}parvatashcha mahaa bhaago maarkaNDeyastathaa muniH . \EN{0020040133}pavitra paaNiH saavarNirbhaalukirgaalavastathaa .. \SC.. \EN{0020040141}ja.nghaa bandhushcha raibhyashcha kopa vega shravaa bhR^iguH . \EN{0020040143}hari babhrushcha kauNDinyo babhru maalii sanaatanaH .. \SC.. \EN{0020040151}kakshiivaan.h aushijashchaiva naachiketo.atha gautamaH . \EN{0020040153}pai.ngo varaahaH shunakaH shaaNDilyashcha mahaa tapaaH . \EN{0020040155}karkaro veNu ja.nghashcha kalaapaH kaThaiva cha .. \SC.. \EN{0020040161}munayo dharma sahitaa DhR^itaatmaano jitendriyaaH . \EN{0020040163}ete chaanye cha bahavasveda vedaa.nga paaragaaH .. \SC.. \EN{0020040171}upaasate mahaatmaanaM sabhaayaaM R^isi sattamaaH . \EN{0020040173}kathayantaH kathaaH puNyaa dharmaGYaaH shuchayo.amalaaH .. \SC.. \EN{0020040181}tathaiva kshatriya shreshhThaa dharma raajaM upaasate . \EN{0020040183}shriimaan.h mahaatmaa dharmaatmaa muJNja keturvivardhanaH .. \SC.. \EN{0020040191}sa.ngraamajid.h durmukhashchogra senashcha viiryavaan.h . \hash \EN{0020040193}kaksha senaH kshiti patiH kshemakashchaaparaajitaH . \EN{0020040195}kaaMboja raajaH kamalaH kaMpanashcha mahaa balaH .. \SC.. \EN{0020040201}satataM kaMpayaamaasa yavanaan.h ekaiva yaH . \EN{0020040203}yathaa.asuraan.h kaalakeyaan.h devo vajra dharastathaa .. \SC.. \EN{0020040211}jaTaa.asuro madra kaantashcha raajaa . kuntiH kuNindashcha kiraata raajaH . \EN{0020040213}tathaa.a.nga va.ngau saha puNDrakena . paaNDyoDra raajau saha chaandhrakeNa .. \SC.. \EN{0020040221}kiraata raajaH sumanaa yavanaadhipatistathaa . \EN{0020040223}chaaNuuro deva raatashcha bhojo bhiima rathashcha yaH .. \SC.. \EN{0020040231}shrutaayudhashcha kaali.ngo jayat.h senashcha maagadhaH . \EN{0020040233}susharmaa chekitaanashcha suratho.amitra karshhaNaH .. \SC.. \EN{0020040241}ketumaan.h vasu daanashcha vaideho.atha kR^ita kshaNaH . \EN{0020040243}sudharmaa chaaniruddhashcha shrutaayushcha mahaa balaH .. \SC.. \EN{0020040251}anuupa raajo durdharshhaH kshemajichcha sudakshiNaH . \EN{0020040253}shishu paalaH sahasutaH karuushhaadhipatistathaa .. \SC.. \EN{0020040261}vR^ishhNiinaaM chaiva durdharshhaaH kumaaraa deva ruupiNaH . \EN{0020040263}aahuko vi pR^ithushchaiva gadaH saaraNaiva cha .. \SC.. \EN{0020040271}akruuraH kR^ita varmaa cha saatyakishcha shineH sutaH . \EN{0020040273}bhiishhmako.athaahR^itishchaiva dyumat.h senashcha viiryavaan.h . \EN{0020040275}kekayaashcha maheshhvaasaa yaGYa senashcha saumakiH .. \SC.. \EN{0020040281}arjunaM chaapi sa.nshritya raaja putraa mahaa balaaH . \EN{0020040283}ashikshanta dhanurvedaM rauravaajina vaasasaH .. \SC.. \EN{0020040291}tatraiva shikshitaa raajan.h kumaaraa vR^ishhNi nandanaaH . \EN{0020040293}raukmiNeyashcha saaMbashcha yuyudhaanashcha saatyakiH .. \SC.. \EN{0020040301}ete chaanye cha bahavo raajaanaH pR^ithivii pate . \hash \EN{0020040303}dhanaM jaya sakhaa chaatra nityamaaste sma tuMburuH .. \SC.. \EN{0020040311}chitra senaH sahaamaatyo gandharvaapsarasastathaa . \EN{0020040313}giita vaaditra kushalaaH shamyaa taala vishaaradaaH .. \SC.. \EN{0020040321}pramaaNe atha laya sthaane kimnaraaH kR^ita nishramaaH . \EN{0020040323}sa.nchoditaastuMburuNaa gandharvaaH sahitaa jaguH .. \SC.. \EN{0020040331}gaayanti divya taanaiste yathaa nyaayaM manasvinaH . \EN{0020040333}paaNDu putraan.h R^isii.nshchaiva ramayantopaasate .. \SC.. \EN{0020040341}tasyaaM sabhaayaamaasiinaaH suvrataaH satya sa.ngaraaH . \EN{0020040343}divi iva devaa brahmaaNaM yudhishhThiraM upaasate .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0020050011}tatra tatropavishhTeshhu paaNDaveshhu mahaatmasu . {v} \EN{0020050013}mahatsu chopavishhTeshhu gandharveshhu cha bhaarata .. \SC.. \EN{0020050021}lokaan.h anucharan.h sarvaan.h aagamat.h taaM sabhaaM R^isiH . \EN{0020050023}naaradaH sumahaa tejaaR^ishhibhiH sahitastadaa .. \SC.. \EN{0020050031}paarijaatena raajendra raivatena cha dhiimataa . \EN{0020050033}sumukhena cha saumyena deva R^ishhiramita dyutiH . \EN{0020050035}sabhaasthaan.h paaNDavaan.h drashhTuM priiyamaaNo mano javaH .. \SC.. \EN{0020050041}tamaagataM R^ishhiM dR^ishhTvaa naaradaM sarva dharmavit.h . \EN{0020050043}sahasaa paaNDava shreshhThaH pratyutthaayaanujaiH saha . \EN{0020050045}abhyavaadayata priityaa vinayaavanatastadaa .. \SC.. \EN{0020050051}tad.h arhamaasanaM tasmai saMpradaaya yathaa vidhi . \EN{0020050053}archayaamaasa ratnaishcha sarva kaamaishcha dharmavit.h .. \SC.. \EN{0020050061}so.architaH paaNDavaiH sarvairmaharshhirveda paaragaH . \EN{0020050063}dharma kaamaartha samyuktaM paprachchhedaM yudhishhThiram.h .. \SC.. \EN{0020050071}kachchid.h arthaashcha kalpante dharme cha ramate manaH . {N} \EN{0020050073}sukhaani chaanubhuuyante manashcha na vihanyate .. \SC.. \EN{0020050081}kachchid.h aacharitaaM puurvairnara deva pitaa mahaiH . \EN{0020050083}vartase vR^ittimakshiiNaaM dharmaartha sahitaaM nR^ishhu .. \SC.. \EN{0020050091}kachchid.h arthena vaa dharmaM dharmeNaarthamathaapi vaa . \EN{0020050093}ubhau vaa priiti saareNa na kaamena prabaadhase .. \SC.. \EN{0020050101}kachchid.h arthaM cha dharmaM cha kaamaM cha jayataaM vara . \EN{0020050103}vibhajya kaale kaalaGYa sadaa varada sevase .. \SC.. \EN{0020050111}kachchid.h raaja guNaiH shhaDbhiH saptopaayaa.nstathaa.anagha . \EN{0020050113}balaabalaM tathaa samyak.h chaturdasha pariikshase .. \SC.. \EN{0020050121}kachchid.h aatmaanamanviikshya paraa.nshcha jayataaM vara . \EN{0020050123}tathaa sa.ndhaaya karmaaNi . ashhTau bhaarata sevase .. \SC.. \EN{0020050131}kachchit.h prakR^itayaH shhaT te na luptaa bharata R^ishhabha . \EN{0020050133}aaDhyaastathaa.avyasaninaH svanuraktaashcha sarvashaH .. \SC.. \EN{0020050141}kachchin.h na tarkairduutairvaa ye chaapyaparisha.nkitaaH . \EN{0020050143}tvatto vaa tava vaa.amaatyairbhidyate jaatu mantritam.h .. \SC.. \EN{0020050151}kachchit.h sa.ndhiM yathaa kaalaM vigrahaM chopasevase . \EN{0020050153}kachchid.h vR^ittiM udaasiine madhyame chaanuvartase .. \SC.. \EN{0020050161}kachchid.h aatma samaa buddhyaa shuchayo jiivita kshamaaH . \EN{0020050163}kuliinaashchaanuraktaashcha kR^itaaste viira mantriNaH .. \SC.. \EN{0020050171}vijayo mantra muulo hi raaGYaaM bhavati bhaarata . \EN{0020050173}susaMvR^ito mantra dhanairamaatyaiH shaastra kovidaiH .. \SC.. \EN{0020050181}kachchin.h nidraa vashaM naishhi kachchit.h kaale vibudhyase . \EN{0020050183}kachchichchaapara raatreshhu chintayasyarthamarthavit.h .. \SC.. \EN{0020050191}kachchin.h mantrayase naikaH kachchin.h na bahubhiH saha . \EN{0020050193}kachchit.h te mantrito mantro na raashhTramanudhaavati .. \SC.. \EN{0020050201}kachchid.h arthaan.h vinishchitya laghu muulaan.h mahodayaan.h . \EN{0020050203}kshipramaarabhase kartuM na vighnayasi taadR^ishaan.h .. \SC.. \EN{0020050211}kachchin.h na sarve karmaantaaH parokshaaste visha.nkitaaH . \EN{0020050213}sarve vaa punarutsR^ishhTaaH sa.nsR^ishhTaM hyatra kaaraNam.h .. \SC.. \EN{0020050221}kachchid.h raajan.h kR^itaanyeva kR^ita praayaani vaa punaH . \EN{0020050223}viduste viira karmaaNi naanavaaptaani kaanichit.h .. \SC.. \EN{0020050231}kachchit.h kaaraNikaaH sarve sarva shaastreshhu kovidaaH . \EN{0020050233}kaarayanti kumaaraa.nshcha yodha mukhyaa.nshcha sarvashaH .. \SC.. \EN{0020050241}kachchit.h sahasrairmuurkhaaNaamekaM kriiNaasi paNDitam.h . \EN{0020050243}paNDito hyartha kR^ichchhreshhu kuryaat.h niHshreyasaM param.h .. \SC.. \EN{0020050251}kachchid.h durgaaNi sarvaaNi dhana dhaanyaayudhodakaiH . \EN{0020050253}yantraishcha paripuurNaani tathaa shilpi dhanurdharaiH .. \SC.. \EN{0020050261}eko.apyamaatyo medhaavii shuuro daanto vichakshaNaH . \EN{0020050263}raajaanaM raaja putraM vaa praapayet.h mahatiiM shriyam.h .. \SC.. \EN{0020050271}kachchid.h ashhTaa dashaanyeshhu sva pakshe dasha paJNcha cha . \EN{0020050273}tribhistribhiraviGYaatairvetsi tiirthaani chaarakaiH .. \SC.. \EN{0020050281}kachchid.h dvishhaamaviditaH pratiyattashcha sarvadaa . \EN{0020050283}nitya yukto ripuun.h sarvaan.h viikshase ripu suudana .. \SC.. \EN{0020050291}kachchit.h vinaya saMpannaH kula putro bahu shrutaH . \EN{0020050293}anasuuyuranuprashhTaa satkR^itaste puro hitaH .. \SC.. \EN{0020050301}kachchid.h agnishhu te yukto vidhiGYo matimaan.h R^ijuH . \EN{0020050303}hutaM cha hosyamaanaM cha kaale vedayate sadaa .. \SC.. \EN{0020050311}kachchid.h a.ngeshhu nishhNaato jyotishhaaM pratipaadakaH . \EN{0020050313}utpaateshhu cha sarveshhu daivaGYaH kushalastava .. \SC.. \EN{0020050321}kachchin.h mukhyaa mahatsveva madhyameshhu cha madhyamaaH . \EN{0020050323}jaghanyaashcha jaghanyeshhu bhR^ityaaH karmasu yojitaaH .. \SC.. \EN{0020050331}amaatyaan.h upadhaa.atiitaan.h pitR^i paitaamahaan.h shuchiin.h . \EN{0020050333}shreshhThaan.h shreshhTheshhu kachchit.h tvaM niyojayasi karmasu .. \SC.. \EN{0020050341}kachchin.h nogreNa daNDena bhR^ishaM udvejita prajaaH . \EN{0020050343}raashhTraM tavaanushaasanti mantriNo bharata R^ishhabha .. \SC.. \EN{0020050351}kachchit.h tvaaM naavajaananti yaajakaaH patitaM yathaa . \EN{0020050353}ugra pratigrahiitaaraM kaamayaanamiva striyaH .. \SC.. \EN{0020050361}kachchid.h dhR^ishhTashcha shuurashcha matimaan.h dhR^itimaan.h shuchiH . \EN{0020050363}kuliinashchaanuraktashcha dakshaH senaa patistava .. \SC.. \EN{0020050371}kachchid.h balasya te mukhyaaH sarve yuddha vishaaradaaH . \EN{0020050373}dR^ishhTaapadaanaa vikraantaastvayaa satkR^itya maanitaaH .. \SC.. \EN{0020050381}kachchid.h balasya bhaktaM cha vetanaM cha yathochitam.h . \EN{0020050383}saMpraapta kaalaM daatavyaM dadaasi na vikarshhasi .. \SC.. \EN{0020050391}kaalaatikramanaadd.h hyete bhakta vetanayorbhR^itaaH . \EN{0020050393}bhartuH kupyanti daurgatyaat.h so.anarthaH sumahaan.h smR^itaH .. \SC.. \EN{0020050401}kachchit.h sarve anuraktaastvaaM kula putraaH pradhaanataH . \EN{0020050403}kachchit.h praaNaa.nstavaartheshhu sa.ntyajanti sadaa yudhi .. \SC.. \EN{0020050411}kachchin.h naiko bahuun.h arthaan.h sarvashaH saaMparaayikaan.h . \EN{0020050413}anushaassi yathaa kaamaM kaamaatmaa shaasanaatigaH .. \SC.. \EN{0020050421}kachchit.h purushha kaarena purushhaH karma shobhayan.h . \EN{0020050423}labhate maanamadhikaM bhuuyo vaa bhakta vetanam.h .. \SC.. \EN{0020050431}kachchid.h vidyaa viniitaa.nshcha naraan.h GYaana vishaaradaan.h . \EN{0020050433}yathaa.arhaM guNatashchaiva daanenaabhyavapadyase .. \SC.. \EN{0020050441}kachchid.h daaraan.h manushhyaanaaM tavaarthe mR^ityumeyushhaam.h . \EN{0020050443}vyasanaM chaabhyupetaanaaM bibharshhi bharata R^ishhabha .. \SC.. \EN{0020050451}kachchid.h bhayaad.h upanataM kliibaM vaa ripumaagatam.h . \EN{0020050453}yuddhe vaa vijitaM paartha putravat.h parirakshasi .. \SC.. \EN{0020050461}kachchit.h tvameva sarvasyaaH pR^ithivyaaH pR^ithivii pate . \EN{0020050463}samashcha naabhisha.nkyashcha yathaa maataa yathaa pitaa .. \SC.. \EN{0020050471}kachchid.h vyasaninaM shatruM nishamya bharata R^ishhabha . \EN{0020050473}abhiyaasi javenaiva samiikshya tri vidhaM balam.h .. \SC.. \EN{0020050481}paarshhNi muulaM cha viGYaaya vyavasaayaM paraajayam.h . \EN{0020050483}balasya cha mahaa raaja dattvaa vetanamagrataH .. \SC.. \EN{0020050491}kachchichcha bala mukhyebhyaH para raashhTre paraM tapa . \EN{0020050493}upachchhannaani ratnaani prayachchhasi yathaa.arhataH .. \SC.. \EN{0020050501}kachchid.h aatmaanamevaagre vijitya vijitendriyaH .(\$) \EN{0020050503}paraan.h jigiishhase paartha pramattaan.h ajitendriyaan.h .. \SC.. \EN{0020050511}kachchit.h te yaasyataH shatruun.h puurvaM yaanti svanushhThitaaH . \EN{0020050513}saamaM daanaM cha bhedashcha daNDashcha vidhivad.h guNaaH .. \SC.. \EN{0020050521}kachchin.h muulaM dR^iDhaM kR^itvaa yaatraaM yaasi vishaaM pate . \EN{0020050523}taa.nshcha vikramase jetuM jitvaa cha parirakshasi .. \SC.. \EN{0020050531}kachchid.h ashhTaa.nga samyuktaa chaturvidha balaa chamuuH . \EN{0020050533}bala mukhyaiH suniitaa te dvishhataaM pratibaadhanii .. \SC.. \EN{0020050541}kachchil lavaM cha mushhTiM cha para raashhTre paraM tapa . \EN{0020050543}avihaaya mahaa raaja viha.nsi samare ripuun.h .. \SC.. \EN{0020050551}kachchit.h sva para raashhTreshhu bahavo.adhikR^itaastava . \EN{0020050553}arthaan.h samanutishhThanti rakshanti cha parasparam.h .. \SC.. \EN{0020050561}kachchid.h abhyavahaaryaaNi gaatra sa.nsparshakaani cha . \EN{0020050563}ghreyaaNi cha mahaa raaja rakshantyanumataastava .. \SC.. \EN{0020050571}kachchit.h koshaM cha koshhTthaM cha vaahanaM dvaaramaayudham.h . \EN{0020050573}aayashcha kR^ita kalyaaNaistava bhaktairanushhThitaH .. \SC.. \EN{0020050581}kachchid.h aabhyantarebhyashcha baahyebhyashcha vishaaM pate . \EN{0020050583}rakshasyaatmaanamevaagre taa.nshcha svebhyo mithashcha taan.h .. \SC.. \EN{0020050591}kachchin.h na paane dyuute vaa kriiDaasu pramadaasu cha . \EN{0020050593}pratijaananti puurvaahNe vyayaM vyasanajaM tava .. \SC.. \EN{0020050601}kachchid.h aayasya chaardhena chaturbhaagena vaa punaH . \EN{0020050603}paada bhaagaistribhirvaa.api vyayaH sa.nshodhyate tava .. \SC.. \EN{0020050611}kachchij.h GYaatiin.h guruun.h vR^iddhaan.h vaNijaH shilpinaH shritaan.h . \EN{0020050613}abhiikshNamanugR^ihNaasi dhana dhaanyena durgataan.h .. \SC.. \EN{0020050621}kachchid.h aaya vyaye yuktaaH sarve gaNaka lekhakaaH . \EN{0020050623}anutishhThanti puurvaahNe nityamaaya vyayaM tava .. \SC.. \EN{0020050631}kachchid.h artheshhu saMprauDhaan.h hita kaamaan.h anupriyaan.h . \EN{0020050633}naapakarshhasi karmabhyaH puurvamapraapya kilbishham.h .. \SC.. \EN{0020050641}kachchid.h viditvaa purushhaan.h uttamaadhama madhyamaan.h . \EN{0020050643}tvaM karmasvanuruupeshhu niyojayasi bhaarata .. \SC.. \EN{0020050651}kachchin.h na lubdhaashchauraa vaa vairiNo vaa vishaaM pate . \EN{0020050653}apraapta vyavahaaraa vaa tava karmasvanushhThitaaH .. \SC.. \EN{0020050661}kachchin.h na lubdhaishchaurairvaa kumaaraiH strii balena vaa . \EN{0020050663}tvayaa vaa piiDyate raashhTraM kachchit.h pushhTaaH kR^ishhii valaaH .. \SC.. \EN{0020050671}kachchid.h raashhTre taDaagaani puurNaani cha mahaanti cha . \EN{0020050673}bhaagasho vinivishhTaani na kR^ishhirdeva maatR^ikaa .. \SC.. \EN{0020050681}kachchid.h biijaM cha bhaktaM cha karshhakaayaavasiidate . \EN{0020050683}pratikaM cha shataM vR^iddhyaa dadaasyR^iNamanugraham.h .. \SC.. \EN{0020050691}kachchit.h svanushhThitaa taata vaarttaa te saadhubhirjanaiH . \EN{0020050693}vaarttaayaaM sa.nshritastaata loko.ayaM sukhamedhate .. \SC.. \EN{0020050701}kachchit.h shuchikR^itaH praaGYaaH paJNcha paJNcha svanushhThitaaH . \EN{0020050703}kshemaM kurvanti sa.nhatya raajan.h jana pade tava .. \SC.. \EN{0020050711}kachchin.h nagara guptyarthaM graamaa nagaravat.h kR^itaaH . \EN{0020050713}graamavachcha kR^itaa rakshaa te cha sarve tad.h arpaNaaH .. \SC.. \EN{0020050721}kachchid.h balenaanugataaH samaani vishhamaaNi cha . \EN{0020050723}puraaNa chauraaH saadhyakshaashcharanti vishhaye tava .. \SC.. \EN{0020050731}kachchit.h striyaH saantvayasi kachchit.h taashcha surakshitaaH . \EN{0020050733}kachchin.h na shraddadhaasyaasaaM kachchid.h guhyaM na bhaashhase .. \SC.. \EN{0020050741}kachchichchaaraan.h nishi shrutvaa tat.h kaaryamanuchintya cha . \EN{0020050743}priyaaNyanubhavan.h sheshhe viditvaa.a.abhyantaraM janam.h .. \SC.. \EN{0020050751}kachchid.h dvau prathamau yaamau raatryaaM suptvaa vishaaM pate . \EN{0020050753}sa.nchintayasi dharmaarthau yaamotthaaya pashchime .. \SC.. \EN{0020050761}kachchid.h darshayase nityaM manushhyaan.h samala.nkR^itaan.h . \EN{0020050763}utthaaya kaale kaalaGYaH saha paaNDava mantribhiH .. \SC.. \EN{0020050771}kachchid.h raktaaMbara dharaaH khaDga hastaaH svalaM kR^itaaH . \EN{0020050773}abhitastvaaM upaasante rakshaNaarthamariM dama .. \SC.. \EN{0020050781}kachchid.h daNDyeshhu yamavat.h puujyeshhu cha vishaaM pate . \EN{0020050783}pariikshya vartase samyag.h apriyeshhu priyeshhu cha .. \SC.. \EN{0020050791}kachchit.h shaariiramaabaadhamaushhadhairniyamena vaa . \EN{0020050793}maanasaM vR^iddha sevaabhiH sadaa paarthaapakarshhasi .. \SC.. \EN{0020050801}kachchid.h vaidyaashchikitsaayaamashhTaa.ngaayaaM vishaaradaaH . \EN{0020050803}suhR^idashchaanuraktaashcha shariire te hitaaH sadaa .. \SC.. \EN{0020050811}kachchin.h na maanaan.h mohaad.h vaa kaamaad.h vaa.api vishaaM pate . \EN{0020050813}arthi pratyarthinaH praaptaan.h apaasyasi kathaM chana .. \SC.. \EN{0020050821}kachchin.h na lobhaan.h mohaad.h vaa vishraMbhaat.h praNayena vaa . \EN{0020050823}aashritaanaaM manushhyaaNaaM vR^ittiM tvaM samruNatsi cha .. \SC.. \EN{0020050831}kachchit.h pauraa na sahitaa ye cha te raashhTra vaasinaH . \EN{0020050833}tvayaa saha virudhyante paraiH kriitaaH kathaM chana .. \SC.. \EN{0020050841}kachchit.h te durbalaH shatrurbalenopanipiiDitaH . \EN{0020050843}mantreNa balavaan.h kashchid.h ubhaabhyaaM vaa yudhishhThira .. \SC.. \EN{0020050851}kachchit.h sarve anuraktaastvaaM bhuumi paalaaH pradhaanataH . \EN{0020050853}kachchit.h praaNaa.nstvad.h artheshhu sa.ntyajanti tvayaa hR^itaaH .. \SC.. \EN{0020050861}kachchit.h te sarva vidyaasu guNato.archaa pravartate . \EN{0020050863}braahmaNaanaaM cha saadhuunaaM tava niHshreyase shubhaa .. \SC.. \EN{0020050871}kachchid.h dharme trayii muule puurvairaacharite janaiH . \EN{0020050873}vartamaanastathaa kartuM tasmin.h karmaNi vartase .. \SC.. \EN{0020050881}kachchit.h tava gR^ihe annaani svaaduunyashnanti vai dvijaaH . \EN{0020050883}guNavanti guNopetaastavaadhyakshaM sadakshiNam.h .. \SC.. \EN{0020050891}kachchit.h kratuun.h eka chitto vaajapeyaa.nshcha sarvashaH . \EN{0020050893}puNDariikaa.nshcha kaartsnyena yatase kartumaatmavaan.h .. \SC.. \EN{0020050901}kachchit.h GYaatiin.h guruun.h vR^iddhaan.h daivataa.nstaapasaan.h api . \EN{0020050903}chaityaa.nshcha vR^ikshaan.h kalyaaNaan.h braahmaNaa.nshcha namasyasi .. \SC.. \EN{0020050911}kachchid.h eshhaa cha te buddhirvR^ittireshhaa cha te anagha . \EN{0020050913}aayushhyaa cha yashasyaa cha dharma kaamaartha darshinii .. \SC.. \EN{0020050921}etayaa vartamaanasya buddhyaa raashhTraM na siidati . \EN{0020050923}vijitya cha mahiiM raajaa so.atyantaM sukhamedhate .. \SC.. \EN{0020050931}kachchid.h aaryo vishuddhaatmaa kshaaritashchaura karmaNi . \EN{0020050933}adR^ishhTa shaastra kushalairna lobhaad.h vadhyate shuchiH .. \SC.. \EN{0020050941}pR^ishhTo gR^ihiitastatkaarii tajGYairdR^ishhTaH sa kaaraNaH . \EN{0020050943}kachchin.h na muchyate steno dravya lobhaan.h nara R^ishhabha .. \SC.. \EN{0020050951}vyutpanne kachchid.h aaDhyasya daridrasya cha bhaarata . \EN{0020050953}arthaan.h na mithyaa pashyanti tavaamaatyaa hR^itaa dhanaiH .. \SC.. \EN{0020050961}naastikyamanR^itaM krodhaM pramaadaM diirgha suutrataam.h . \EN{0020050963}adarshanaM GYaanavataamaalasyaM kshipta chittataam.h .. \SC.. \EN{0020050971}eka chintanamarthaanaamanarthaGYaishcha chintanam.h . \EN{0020050973}nishchitaanaamanaaraMbhaM mantrasyaaparirakshaNam.h .. \SC.. \EN{0020050981}ma.ngalyasyaaprayogaM cha prasa.ngaM vishhayeshhu cha . \EN{0020050983}kachchit.h tvaM varjayasyetaan.h raaja doshhaa.nshchaturdasha .. \SC.. \EN{0020050991}kachchit.h te saphalaa vedaaH kachchit.h te saphalaM dhanam.h . \EN{0020050993}kachchit.h te saphalaa daaraaH kachchit.h te saphalaM shrutam.h .. \SC.. \EN{0020051001}kathaM vai saphalaa vedaaH kathaM vai saphalaM dhanam.h . {y} \EN{0020051003}kathaM vai saphalaa daaraaH kathaM vai saphalaM shrutam.h .. \SC.. \EN{0020051011}agni hotra phalaa vedaa datta bhukta phalaM dhanam.h . {N} \EN{0020051013}rati putra phalaa daaraaH shiila vR^itta phalaM shrutam.h .. \SC.. \EN{0020051021}etad.h aakhyaaya sa munirnaaradaH sumahaa tapaaH . {v} \EN{0020051023}paprachchhaanantaramidaM dharmaatmaanaM yudhishhThiram.h .. \SC.. \EN{0020051031}kachchid.h abhyaagataa duuraad.h vaNijo laabha kaaraNaat.h . {N} \EN{0020051033}yathoktamavahaaryante shulkaM shuklopajiivibhiH .. \SC.. \EN{0020051041}kachchit.h te purushhaa raajan.h pure raashhTre cha maanitaaH . \EN{0020051043}upaanayanti paNyaani . upadhaabhiravaJNchitaaH .. \SC.. \EN{0020051051}kachchit.h shR^iNoshhi vR^iddhaanaaM dharmaartha sahitaa giraH . \EN{0020051053}nityamarthavidaaM taata tathaa dharmaanudarshinaam.h .. \SC.. \EN{0020051061}kachchit.h te kR^ishhi tantreshhu goshhu pushhpa phaleshhu cha . \EN{0020051063}dharmaarthaM cha dvijaatibhyo diiyate madhu sarpishhii .. \SC.. \EN{0020051071}dravyopakaraNaM kachchit.h sarvadaa sarva shilpinaam.h . \EN{0020051073}chaaturmaasyaavaraM samyan.h niyataM saMprayachchhasi .. \SC.. \EN{0020051081}kachchit.h kR^itaM vijaaniishhe kartaaraM cha prasha.nsasi . \EN{0020051083}sataaM madhye mahaa raaja sat.h karoshhi cha puujayan.h . \EN{0020051091}kachchit.h suutraaNi sarvaaNi gR^ihNaasi bharata R^ishhabha . \EN{0020051093}hasti suutraashva suutraaNi ratha suutraaNi chaabhibho .. \SC.. \EN{0020051101}kachchid.h abhyasyate shashvad.h gR^ihe te bharata R^ishhabha . \EN{0020051103}dhanurvedasya suutraM cha yantra suutraM cha naagaram.h .. \SC.. \EN{0020051111}kachchid.h astraaNi sarvaaNi brahma daNDashcha te anagha . \EN{0020051113}vishha yogaashcha te sarve viditaaH shatru naashanaaH .. \SC.. \EN{0020051121}kachchid.h agni bhayaachchaiva sarpa vyaala bhayaat.h tathaa . \EN{0020051123}roga raksho bhayaachchaiva raashhTraM svaM parirakshasi .. \SC.. \EN{0020051131}kachchit.h andhaa.nshcha muukaa.nshcha pa.nguun.h vya.ngaan.h abaandhavaan.h . \EN{0020051133}piteva paasi dharmaGYa tathaa pravrajitaan.h api .. \SC.. \EN{0020051141}etaaH kuruuNaaM R^ishhabho mahaatmaa . shrutvaa giro braahmaNa sattamasya . {v} \EN{0020051143}praNamya paadaavabhivaadya hR^ishhTo . raajaa.abraviin.h naaradaM deva ruupam.h .. \SC.. \EN{0020051151}evaM karishhyaami yathaa tvayoktam.h . praGYaa hi me bhuuyaivaabhivR^iddhaa . \EN{0020051153}uktvaa tathaa chaiva chakaara raajaa . lebhe mahiiM saagara mekhalaaM cha .. \SC.. \EN{0020051161}evaM yo vartate raajaa chaaturvarNyasya rakshaNe . {N} \EN{0020051163}sa vihR^ityeha susukhii shakrasyaiti salokataam.h .. \SC.. (iti)\medskip\hrule\medskip %116 \EN{0020060011}saMpuujyaathaabhyanuGYaato mahaR^ishhervachanaat.h param.h . {v} \EN{0020060013}pratyuvaachaanupuurvyeNa dharma raajo yudhishhThiraH .. \SC.. \EN{0020060021}bhagavan.h nyaayyamaahaitaM yathaavad.h dharma nishchayam.h . \EN{0020060023}yathaa shakti yathaa nyaayaM kriyate ayaM vidhirmayaa .. \SC.. \EN{0020060031}raajabhiryad.h yathaa kaaryaM puraa tat.h tan.h na sa.nshayaH . \EN{0020060033}yathaa nyaayopaniitaarthaM kR^itaM hetumad.h arthavat.h .. \SC.. \EN{0020060041}vayaM tu sat.h pathaM teshhaaM yaatumichchhaamahe prabho . \EN{0020060043}na tu shakyaM tathaa gantuM yathaa tairniyataatmabhiH .. \SC.. \EN{0020060051}evaM uktvaa sa dharmaatmaa vaakyaM tad.h abhipuujya cha . \EN{0020060053}muhuurtaat.h praapta kaalaM cha dR^ishhTvaa loka charaM munim.h .. \SC.. \EN{0020060061}naaradaM svasthamaasiinaM upaasiino yudhishhThiraH . \EN{0020060063}apR^ichchhat.h paaNDavastatra raaja madhye mahaa matiH .. \SC.. \EN{0020060071}bhavaan.h sa.ncharate lokaan.h sadaa naanaa vidhaan.h bahuun.h . \EN{0020060073}brahmaNaa nirmitaan.h puurvaM prekshamaaNo mano javaH .. \SC.. \EN{0020060081}iidR^ishii bhavataa kaachid.h dR^ishhTa puurvaa sabhaa kvachit.h . \EN{0020060083}ito vaa shreyasii brahma.nstan.h mamaachakshva pR^ichchhataH .. \SC.. \EN{0020060091}tat.h shrutvaa naaradastasya dharma raajasya bhaashhitam.h . \EN{0020060093}paaNDavaM pratyuvaachedaM smayan.h madhurayaa giraa .. \SC.. \EN{0020060101}maanushheshhu na me taata dR^ishhTa puurvaa na cha shrutaa . \EN{0020060103}sabhaa maNimayii raajan.h yatheyaM tava bhaarata .. \SC.. \EN{0020060111}sabhaaM tu pitR^i raajasya varuNasya cha dhiimataH . \EN{0020060113}kathayishhye tathendrasya kailaasa nilayasya cha .. \SC.. \EN{0020060121}brahmaNashcha sabhaaM divyaaM kathayishhye gata klamaam.h . \EN{0020060123}yadi te shravaNe buddhirvartate bharata R^ishhabha .. \SC.. \EN{0020060131}naaradenaivaM uktastu dharma raajo yudhishhThiraH . \EN{0020060133}praaJNjalirbhraatR^ibhiH saardhaM taishcha sarvairnR^ipairvR^itaH .. \SC.. \EN{0020060141}naaradaM pratyuvaachedaM dharma raajo mahaa manaaH . \EN{0020060143}sabhaaH kathaya taaH sarvaaH shrotumichchhaamahe vayam.h .. \SC.. \EN{0020060151}kiM dravyaastaaH sabhaa brahman.h kiM vistaaraaH kimaayataaH . \EN{0020060153}pitaamahaM cha ke tasyaaM sabhaayaaM paryupaasate .. \SC.. \EN{0020060161}vaasavaM deva raajaM cha yamaM vaivasvataM cha ke . \EN{0020060163}varuNaM cha kuberaM cha sabhaayaaM paryupaasate .. \SC.. \EN{0020060171}etat.h sarvaM yathaa tattvaM devarshhe vadatastava . \EN{0020060173}shrotumichchhaama sahitaaH paraM kautuuhalaM hi naH .. \SC.. \EN{0020060181}evaM uktaH paaNDavena naaradaH pratyuvaacha tam.h . \EN{0020060183}krameNa raajan.h divyaastaaH shruuyantaamiha naH sabhaaH .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0020070011}shakrasya tu sabhaa divyaa bhaasvaraa karmabhirjitaa . {N} \EN{0020070013}svayaM shakreNa kauravya nirmitaa.arka sama prabhaa .. \SC.. \EN{0020070021}vistiirNaa yojana shataM shatamadhyardhamaayataa . \EN{0020070023}vaihaayasii kaama gamaa paJNcha yojanaM uchchhritaa .. \SC.. \EN{0020070031}jaraa shoka klamaapetaa niraata.nkaa shivaa shubhaa . \hash \EN{0020070033}veshmaasanavatii ramyaa divya paadapa shobhitaa .. \SC.. \EN{0020070041}tasyaaM deveshvaraH paartha sabhaayaaM paramaasane . \EN{0020070043}aaste shachyaa mahendraaNyaa shriyaa lakshmyaa cha bhaarata .. \SC.. \EN{0020070051}bibhrad.h vapuranirdeshyaM kiriiTii lohitaa.ngadaH . \EN{0020070053}virajo.aMbarashchitra maalyo hrii kiirti dyutibhiH saha .. \SC.. \EN{0020070061}tasyaaM upaasate nityaM mahaatmaanaM shata kratum.h . \EN{0020070063}marutaH sarvato raajan.h sarve cha gR^iha medhinaH . \EN{0020070065}siddhaa deva R^ishhayashchaiva saadhyaa deva gaNaastathaa .. \SC.. \EN{0020070071}ete saanucharaaH sarve divya ruupaaH svala.nkR^itaaH . \EN{0020070073}upaasate mahaatmaanaM deva raajamariM damam.h .. \SC.. \EN{0020070081}tathaa deva R^ishhayaH sarve paartha shakraM upaasate . \EN{0020070083}amalaa dhuuta paapmaano diipyamaanevaagnayaH . \EN{0020070085}tejasvinaH somayujo vipaapaa vigata klamaaH .. \SC.. \EN{0020070091}paraasharaH parvatashcha tathaa saavarNi gaalavau . \EN{0020070093}sha.nkhashcha likhitashchaiva tathaa gaura shiraa muniH .. \SC.. \EN{0020070101}durvaasaashcha diirgha tapaa yaaGYavalkyo.atha bhaalukiH . \EN{0020070103}uddaalakaH shveta ketustathaa shaaTyaayanaH prabhuH .. \SC.. \EN{0020070111}havishhmaa.nshcha gavishhThashcha harishchandrashcha paarthivaH . \EN{0020070113}hR^idyashchodara shaaNDilyaH paaraasharyaH kR^ishhii hvalaH .. \SC.. \EN{0020070121}vaata skandho vishaakhashcha vidhaataa kaalaiva cha . \EN{0020070123}ananta dantastvashhTaa cha vishva karmaa cha tuMburuH .. \SC.. \EN{0020070131}ayonijaa yonijaashcha vaayu bhakshaa hutaashinaH . \EN{0020070133}iishaanaM sarva lokasya vajriNaM samupaasate .. \SC.. \EN{0020070141}saha devaH suniithashcha vaalmiikishcha mahaa tapaaH . \EN{0020070143}samiikaH satyavaa.nshchaiva prachetaaH satya sa.ngaraH .. \SC.. \EN{0020070151}medhaatithirvaama devaH pulastyaH pulahaH kratuH . \EN{0020070153}maruttashcha mariichishcha sthaaNushchaatrirmahaa tapaaH .. \SC.. \EN{0020070161}kakshiivaan.h gautamastaarkshyastathaa vaishvaanaro muniH . \EN{0020070163}muniH kaalaka vR^ikshiiyaashraavyo.atha hiraNyadaH . \hash \EN{0020070165}saMvarto deva havyashcha vishhvak.h senashcha viiryavaan.h .. \SC.. \EN{0020070171}divyaa.a.apastathaa oshhadhyaH shraddhaa medhaa sarasvatii . \hash \EN{0020070173}artho dharmashcha kaamashcha vidyutashchaapi paaNDava .. \SC.. \EN{0020070181}jala vaahaastathaa meghaa vaayavaH stanayitnavaH . \EN{0020070183}praachii dig.h yaGYa vaahaashcha paavakaaH sapta vi.nshatiH .. \SC.. \EN{0020070191}agnii shhomau tathendraagnii mitro.atha savitaa.aryamaa . \EN{0020070193}bhago vishve cha saadhyaashcha shukro manthii cha bhaarata .. \SC.. \EN{0020070201}yaGYaashcha dakshiNaashchaiva grahaaH stobhaashcha sarvashaH . \EN{0020070203}yaGYa vaahaashcha ye mantraaH sarve tatra samaasate .. \SC.. \EN{0020070211}tathaivaapsaraso raajan.h gandharvaashcha mano ramaaH . \EN{0020070213}nR^itya vaaditra giitaishcha haasyaishcha vividhairapi . \EN{0020070215}ramayanti sma nR^i pate deva raajaM shata kratum.h .. \SC.. \EN{0020070221}stutibhirma.ngalaishchaiva stuvantaH karmabhistathaa . \EN{0020070223}vikramaishcha mahaatmaanaM bala vR^itra nishhuudanam.h .. \SC.. \EN{0020070231}brahma raaja R^ishhayaH sarve sarve deva R^ishhayastathaa . \EN{0020070233}vimaanairvividhairdivyairbhraajamaanairivaagnibhiH .. \SC.. \EN{0020070241}sragvino bhuushhitaashchaanye yaanti chaayaanti chaapare . \EN{0020070243}bR^ihaspatishcha shukrashcha tasyaamaayayatuH saha .. \SC.. \EN{0020070251}ete chaanye cha bahavo yataatmaano yata vrataaH . \EN{0020070253}vimaanaishchandra sa.nkaashaiH somavat.h priya darshanaaH . \EN{0020070255}brahmaNo vachanaad.h raajan.h bhR^iguH sapta R^ishhayastathaa .. \SC.. \EN{0020070261}eshhaa sabhaa mayaa raajan.h dR^ishhTaa pushhkara maalinii . \EN{0020070263}shata kratormahaa raaja yaamyaaM shR^inu mamaanagha .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0020080011}kathayishhye sabhaaM divyaaM yudhishhThira nibodha taam.h . {N} \EN{0020080013}vaivasvatasya yaamarthe vishva karmaa chakaara ha .. \SC.. \EN{0020080021}taijasii saa sabhaa raajan.h babhuuva shata yojanaa . \EN{0020080023}vistaaraayaama saMpannaa bhuuyasii chaapi paaNDava .. \SC.. \EN{0020080031}arka prakaashaa bhraajishhNuH sarvataH kaama chaariNii . \EN{0020080033}naivaatishiitaa naatyushhNaa manasashcha praharshhiNii .. \SC.. \EN{0020080041}na shoko na jaraa tasyaaM kshut.h pipaase na chaapriyam.h . \EN{0020080043}na cha dainyaM klamo vaa.api pratikuulaM na chaapyuta .. \SC.. \EN{0020080051}sarve kaamaaH sthitaastasyaaM ye divyaa ye cha maanushhaaH . \EN{0020080053}rasavachcha prabhuutaM cha bhakshya bhojyamariM dama .. \SC.. \EN{0020080061}puNya gandhaaH srajastatra nitya pushhpa phala drumaaH . \EN{0020080063}rasavanti cha toyaani shiitaanyushhNaani chaiva ha .. \SC.. \EN{0020080071}tasyaaM raaja R^ishhayaH puNyaastathaa brahma R^ishhayo.amalaaH . \hash \EN{0020080073}yamaM vaivasvataM taata prahR^ishhTaaH paryupaasate .. \SC.. \EN{0020080081}yayaatirnahushhaH puururmaandhaataa somako nR^igaH . \EN{0020080083}trasadasyushcha turayaH kR^ita viiryaH shruta shravaaH .. \SC.. \EN{0020080091}ari praNut.h susi.nhashcha kR^ita vegaH kR^itirnimiH . \EN{0020080093}pratardanaH shibirmatsyaH pR^ithvaksho.atha bR^ihad.h rathaH .. \SC.. \EN{0020080101}aiDo maruttaH kushikaH saa.nkaashyaH saa.nkR^itirbhavaH . \EN{0020080103}chaturashvaH sad.h ashvormiH kaartaviiryashcha paarthivaH .. \SC.. \EN{0020080111}bharatastathaa surathaH suniitho naishhadho nalaH . \EN{0020080113}divodaaso.atha sumanaa.aMbariishho bhagii rathaH .. \SC.. \EN{0020080121}vyashvaH sad.h ashvo vadhryashvaH paJNcha hastaH pR^ithu shravaaH . \EN{0020080123}rushhadgurvR^ishha senashcha kshupashcha sumahaa balaH .. \SC.. \EN{0020080131}rushhad.h ashvo vasu manaaH puru kutso dhvajii rathii . \EN{0020080133}aaR^ishhTishheNo diliipashcha mahaatmaa chaapyushiinaraH .. \SC.. \EN{0020080141}aushiinaraH puNDariikaH sharyaatiH sharabhaH shuchiH . \EN{0020080143}a.ngo.arishhTashcha venashcha duHshhantaH sa.njayo jayaH .. \SC.. \EN{0020080151}bhaa.ngaasvariH suniithashcha nishhadho.atha tvishhii rathaH . \EN{0020080153}kara.ndhamo baahlikashcha sudyumno balavaan.h madhuH .. \SC.. \EN{0020080161}kapota romaa tR^iNakaH sahadevaarjunau tathaa . \EN{0020080163}raamo daasharathishchaiva lakshmaNo.atha pratardanaH .. \SC.. \EN{0020080171}alarkaH kaksha senashcha gayo gauraashvaiva cha . \EN{0020080173}jaamadagnyo.atha raamo.atra naabhaaga sagarau tathaa .. \SC.. \EN{0020080181}bhuuri dyumno mahaa.ashvashcha pR^ithvashvo janakastathaa . \EN{0020080183}vainyo raajaa vaari shheNaH purujo janamejayaH .. \SC.. \EN{0020080191}brahma dattastri gartashcha raajopari charastathaa . \EN{0020080193}indra dyumno bhiima jaanurgayaH pR^ishhTho nayo.anagha .. \SC.. \EN{0020080201}padmo.atha muchukundashcha bhuuri dyumnaH prasenajit.h . \EN{0020080203}arishhTa nemiH pradyumnaH pR^ithag.h ashvo.ajakastathaa .. \SC.. \EN{0020080211}shataM matsyaa nR^i patayaH shataM niipaaH shataM hayaaH . \EN{0020080213}dhR^ita raashhTraashchaika shatamashiitirjanamejayaaH .. \SC.. \EN{0020080221}shataM cha brahma dattaanaamiiriNaaM vairiNaaM shatam.h . \EN{0020080223}sha.ntanushchaiva raaja R^ishhiH paaNDushchaiva pitaa tava .. \SC.. \EN{0020080231}ushad.h gavaH shata ratho deva raajo jayad.h rathaH . \EN{0020080233}vR^ishhaa darbhishcha raaja R^ishhirdhaamnaa saha samantriNaa .. \SC.. \EN{0020080241}athaapare sahasraaNi ye gataaH shasha bindavaH . \EN{0020080243}ishhTvaa.ashva medhairbahubhirmahadbhirbhuuri dakshiNaiH .. \SC.. \EN{0020080251}ete raaja R^ishhayaH puNyaaH kiirtimanto bahu shrutaaH . \EN{0020080253}tasyaaM sabhaayaaM raaja R^ishhe vaivasvataM upaasate .. \SC.. \EN{0020080261}agastyo.atha mata.ngashcha kaalo mR^ityustathaiva cha . \EN{0020080263}yajvaanashchaiva siddhaashcha ye cha yoga shariiriNaH .. \SC.. \EN{0020080271}agnishhvaattaashcha pitaraH phenapaashchoshhmapaashcha ye . \EN{0020080273}svadhaavanto barhi shhado muurtimantastathaa.apare .. \SC.. \EN{0020080281}kaala chakraM cha saakshaachcha bhagavaan.h havya vaahanaH . \EN{0020080283}naraa dushhkR^ita karmaaNo dakshiNaayana mR^ityavaH .. \SC.. \EN{0020080291}kaalasya nayane yuktaa yamasya purushhaashcha ye . \EN{0020080293}tasyaaM shi.nshapa paalaashaastathaa kaasha kushaadayaH . \EN{0020080295}upaasate dharma raajaM muurtimanto niraamayaaH .. \SC.. \EN{0020080301}ete chaanye cha bahavaH pitR^i raaja sabhaa sadaH . \EN{0020080303}ashakyaaH parisa.nkhyaatuM naamabhiH karmabhistathaa .. \SC.. \EN{0020080311}asaMbaadhaa hi saa paartha ramyaa kaama gamaa sabhaa . \EN{0020080313}diirgha kaalaM tapastaptvaa nirmitaa vishva karmaNaa .. \SC.. \EN{0020080321}prabhaasantii jvalantii iva tejasaa svena bhaarata . \EN{0020080323}taaM ugra tapaso yaanti suvrataaH satya vaadinaH .. \SC.. \EN{0020080331}shaantaaH sa.nnyaasinaH siddhaa puutaaH puNyena karmaNaa . \EN{0020080333}sarve bhaasvara dehaashcha sarve cha virajo.aMbaraaH .. \SC.. \EN{0020080341}chitraa.ngadaashchitra maalyaaH sarve jvalita kuNDalaaH . \EN{0020080343}sukR^itaiH karmabhiH puNyaiH paribarhairvibhuushhitaaH .. \SC.. \EN{0020080351}gandharvaashcha mahaatmaanaH shatashashchaapsaro gaNaaH . \hash \EN{0020080353}vaaditraM nR^itta giitaM cha haasyaM laasyaM cha sarvashaH .. \SC.. \EN{0020080361}puNyaashcha gandhaaH shabdaashcha tasyaaM paartha samantataH . \EN{0020080363}divyaani maalyaani cha taaM upatishhThanti sarvashaH .. \SC.. \EN{0020080371}shataM shata sahasraaNi dharmiNaaM taM prajeshvaram.h . \EN{0020080373}upaasate mahaatmaanaM ruupa yuktaa manasvinaH .. \SC.. \EN{0020080381}iidR^ishii saa sabhaa raajan.h pitR^i raaGYo mahaatmanaH . \EN{0020080383}varuNasyaapi vakshyaami sabhaaM pushhkara maaliniim.h .. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0020090011}yudhishhThira sabhaa divyaa varuNasya sita prabhaa . {N} \EN{0020090013}pramaaNena yathaa yaamyaa shubha praakaara toraNaa .. \SC.. \EN{0020090021}antaH salilamaasthaaya vihitaa vishva karmaNaa . \EN{0020090023}divya ratna mayairvR^ikshaiH phala pushhpa pradairyutaa .. \SC.. \EN{0020090031}niila piitaasita shyaamaiH sitairlohitakairapi . \EN{0020090033}avataanaistathaa gulmaiH pushhpa maJNjari dhaaribhiH .. \SC.. \EN{0020090041}tathaa shakunayastasyaaM naanaa ruupaa mR^idu svaraaH . \EN{0020090043}anirdeshyaa vapushhmantaH shatasho.atha sahasrashaH .. \SC.. \EN{0020090051}saa sabhaa sukha sa.nsparshaa na shiitaa na cha gharmadaa . \EN{0020090053}veshmaasanavatii ramyaa sitaa varuNa paalitaa .. \SC.. \EN{0020090061}yasyaamaaste sa varuNo vaaruNyaa saha bhaarata . \EN{0020090063}divya ratnaaMbara dharo bhuushhaNairupashobhitaH .. \SC.. \EN{0020090071}sragvino bhuushhitaashchaapi divya maalyaanukarshhiNaH . \EN{0020090073}aadityaastatra varuNaM jaleshvaraM upaasate .. \SC.. \EN{0020090081}vaasukistakshakashchaiva naagashchaairaavatastathaa . \EN{0020090083}kR^ishhNashcha lohitashchaiva padmashchitrashcha viiryavaan.h .. \SC.. \EN{0020090091}kaMbalaashvatarau naagau dhR^ita raashhTra balaahakau . \EN{0020090093}maNimaan.h kuNDala dharaH karkoTaka dhanaM jayau .. \SC.. \EN{0020090101}prahlaado muushhikaadashcha tathaiva janamejayaH . \EN{0020090103}pataakino maNDalinaH phaNavantashcha sarvashaH .. \SC.. \EN{0020090111}ete chaanye cha bahavaH sarpaastasyaaM yudhishhThira . \EN{0020090113}upaasate mahaatmaanaM varuNaM vigata klamaaH .. \SC.. \EN{0020090121}balirvairochano raajaa narakaH pR^ithiviiM jayaH . \EN{0020090123}prahlaado vipra chittishcha kaalakhaJNjaashcha sarvashaH .. \SC.. \EN{0020090131}suhanurdurmukhaH sha.nkhaH sumanaaH sumatiH svanaH . \EN{0020090133}ghaTodaro mahaa paarshvaH krathanaH piTharastathaa .. \SC.. \EN{0020090141}vishva ruupaH suruupashcha viruupo.atha mahaa shiraaH . \EN{0020090143}dasha griivashcha baalii cha megha vaasaa dashaavaraH .. \SC.. \EN{0020090151}kaiTabho viTaTuutashcha sa.nhraadashchendra taapanaH . \EN{0020090153}daitya daanava sa.nghaashcha sarve ruchira kuNDalaaH .. \SC.. \EN{0020090161}sragviNo maulinaH sarve tathaa divya parichchhadaaH . \EN{0020090163}sarve labdha varaaH shuuraaH sarve vigata mR^ityavaH .. \SC.. \EN{0020090171}te tasyaaM varuNaM devaM dharma paasha sthitaaH sadaa . \EN{0020090173}upaasate mahaatmaanaM sarve sucharita vrataaH .. \SC.. \EN{0020090181}tathaa samudraashchatvaaro nadii bhaagiirathii cha yaa . \EN{0020090183}kaalindii vidishaa veNNaa narmadaa vega vaahinii .. \SC.. \EN{0020090191}vipaashaa cha shatadrushcha chandra bhaagaa sarasvatii . \EN{0020090193}iraavatii vitastaa cha sindhurdeva nadastathaa .. \SC.. \EN{0020090201}godaavarii kR^ishhNa veNNaa kaaverii cha sarid.h varaa . \EN{0020090203}etaashchaanyaashcha saritastiirthaani cha saraa.nsi cha .. \SC.. \EN{0020090211}kuupaashcha saprasravaNaa dehavanto yudhishhThira . \EN{0020090213}palvalaani taDaagaani dehavantyatha bhaarata .. \SC.. \EN{0020090221}dishastathaa mahii chaiva tathaa sarve mahii dharaaH . \EN{0020090223}upaasate mahaatmaanaM sarve jala charaastathaa .. \SC.. \EN{0020090231}giita vaaditravantashcha gandharvaapsarasaaM gaNaaH . \EN{0020090233}stuvantasvaruNaM tasyaaM sarvaiva samaasate .. \SC.. \EN{0020090241}mahii dharaa ratnavanto rasaa yeshhu pratishhThitaaH . \EN{0020090243}sarve vigrahavantaste tamiishvaraM upaasate .. \SC.. \EN{0020090251}eshhaa mayaa saMpatataa vaaruNii bharata R^ishhabha . \EN{0020090253}dR^ishhTa puurvaa sabhaa ramyaa kuberasya sabhaaM shR^inu .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0020100011}sabhaa vaishravaNii raajan.h shata yojanamaayataa . {N} \EN{0020100013}vistiirNaa saptatishchaiva yojanaani sita prabhaa .. \SC.. \EN{0020100021}tapasaa nirmitaa raajan.h svayaM vaishravaNena saa . \EN{0020100023}shashi prabhaa khe chariinaaM kailaasa shikharopamaa .. \SC.. \EN{0020100031}guhyakairuhyamaanaa saa khe vishhakteva dR^ishyate . \EN{0020100033}divyaa hema mayairuchchaiH paadapairupashobhitaa .. \SC.. \EN{0020100041}rashmivatii bhaasvaraa cha divya gandhaa mano ramaa . \EN{0020100043}sitaabhra shikharaakaaraa plavamaaneva dR^ishyate .. \SC.. \EN{0020100051}tasyaaM vaishravaNo raajaa vichitraabharaNaaMbaraH . \EN{0020100053}strii sahasraavR^itaH shriimaan.h aaste jvalita kuNDalaH .. \SC.. \EN{0020100061}divaakara nibhe puNye divyaastaraNa saMvR^ite . \EN{0020100063}divya paadopadhaane cha nishhaNNaH paramaasane .. \SC.. \hash \EN{0020100071}mandaaraaNaaM udaaraaNaaM vanaani surabhiini cha . \EN{0020100073}saugandhikaanaaM chaadaaya gandhaan.h gandha vahaH shuchiH .. \SC.. \EN{0020100081}nalinyaashchaalakaakhyaayaashchandanaanaaM vanasya cha . \EN{0020100083}mano hR^idaya sa.nhlaadii vaayustaM upasevate .. \SC.. \EN{0020100091}tatra devaaH sagandharvaa gaNairapsarasaaM vR^itaaH . \EN{0020100093}divya taanena giitaani gaanti divyaani bhaarata .. \SC.. \EN{0020100101}mishra keshii cha raMbhaa cha chitra senaa shuchi smitaa . \EN{0020100103}chaaru netraa ghR^itaachii cha menakaa puJNjika sthalaa .. \SC.. \EN{0020100111}vishvaachii saha janyaa cha pramlochorvashii . iraa . \hash \EN{0020100113}vargaa cha saurabheyii cha samiichii budbudaa lataa .. \SC.. \EN{0020100121}etaaH sahasrashashchaanyaa nR^itta giita vishaaradaaH . \EN{0020100123}upatishhThanti dhanadaM paaNDavaapsarasaaM gaNaaH .. \SC.. \EN{0020100131}anishaM divya vaaditrairnR^ittairgiitaishcha saa sabhaa . \EN{0020100133}ashuunyaa ruchiraa bhaati gandharvaapsarasaaM gaNaiH .. \SC.. \EN{0020100141}kimnaraa naama gandharvaa naraa naama tathaa.apare . \EN{0020100143}maNi bhadro.atha dhanadaH shveta bhadrashcha guhyakaH .. \SC.. \EN{0020100151}kasherako gaNDa kaNDuH pradyotashcha mahaa balaH . \EN{0020100153}kustuMburuH pishaachashcha gaja karNo vishaalakaH .. \SC.. \EN{0020100161}varaaha karNaH saandra oshhThaH phala bhakshaH phalodakaH . \EN{0020100163}a.nga chuuDaH shikhaavarto hema netro vibhiishhaNaH .. \SC.. \EN{0020100171}pushhpaananaH pi.ngalakaH shoNitodaH pravaalakaH . \EN{0020100173}vR^iksha vaasya niketashcha chiira vaasaashcha bhaarata .. \SC.. \EN{0020100181}ete chaanye cha bahavo yakshaaH shata sahasrashaH . \EN{0020100183}sadaa bhagavatii cha shriistathaiva nala kuubaraH .. \SC.. \EN{0020100191}ahaM cha bahushastasyaaM bhavantyanye cha mad.h vidhaaH . \EN{0020100193}aachaaryaashchaabhava.nstatra tathaa deva R^ishhayo.apare .. \SC.. \EN{0020100201}bhagavaan.h bhuuta sa.nghaishcha vR^itaH shata sahasrashaH . \EN{0020100203}umaa patiH pashu patiH shuula dhR^ig.h bhaga netra haa .. \SC.. \EN{0020100211}tryaMbako raaja shaarduula devii cha vigata klamaa . \EN{0020100213}vaamanairvikaTaiH kubjaiH kshatajaakshairmano javaiH .. \SC.. \EN{0020100221}maa.nsa medo vasaa.a.ahaarairugra shravaNa darshanaiH . \EN{0020100223}naanaa praharaNairghorairvaatairiva mahaa javaiH . \EN{0020100225}vR^itaH sakhaayamanvaaste sadaiva dhanadaM nR^ipa .. \SC.. \EN{0020100231}saa sabhaa taadR^ishii raajan.h mayaa dR^ishhTaantarikshagaa . \EN{0020100233}pitaamaha sabhaaM raajan.h kathayishhye gata klamaam.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0020110011}puraa deva yuge raajann.h aadityo bhagavaan.h divaH . {N} \EN{0020110013}aagachchhan.h maanushhaM lokaM didR^ikshurvigata klamaH .. \SC.. \EN{0020110021}charan.h maanushha ruupeNa sabhaaM dR^ishhTvaa svayaM bhuvaH . \EN{0020110023}sabhaamakathayan.h mahyaM braahmiiM tattvena paaNDava .. \SC.. \EN{0020110031}aprameya prabhaaM divyaaM maanasiiM bharata R^ishhabha . \EN{0020110033}anirdeshyaaM prabhaavena sarva bhuuta mano ramaam.h .. \SC.. \EN{0020110041}shrutvaa guNaan.h ahaM tasyaaH sabhaayaaH paaNDu nandana . \EN{0020110043}darshanepsustathaa raajann.h aadityamahamabruvam.h .. \SC.. \EN{0020110051}bhagavan.h drashhTumichchhaami pitaamaha sabhaamaham.h . \EN{0020110053}yena saa tapasaa shakyaa karmaNaa vaa.api go pate .. \SC.. \EN{0020110061}aushhadhairvaa tathaa yuktairuta vaa maayayaa yayaa . \EN{0020110063}tan.h mamaachakshva bhagavan.h pashyeyaM taaM sabhaaM katham.h .. \SC.. \EN{0020110071}tataH sa bhagavaan.h suuryo maaM upaadaaya viiryavaan.h . \EN{0020110073}agachchhat.h taaM sabhaaM braahmiiM vipaapaaM vigata klamaam.h .. \SC.. \EN{0020110081}evaM ruupeti saa shakyaa na nirdeshhTuM janaadhipa . \EN{0020110083}kshaNena hi bibhartyanyad.h anirdeshyaM vapustathaa .. \SC.. \EN{0020110091}na veda parimaanaM vaa sa.nsthaanaM vaa.api bhaarata . \EN{0020110093}na cha ruupaM mayaa taadR^ig.h dR^ishhTa puurvaM kadaa chana .. \SC.. \EN{0020110101}susukhaa saa sabhaa raajan.h na shiitaa na cha gharmadaa . \EN{0020110103}na kshut.h pipaase na glaaniM praapya taaM praapnuvantyuta .. \SC.. \EN{0020110111}naanaa ruupairiva kR^itaa suvichitraiH subhaasvaraiH . \EN{0020110113}staMbhairna cha dhR^itaa saa tu shaashvatii na cha saa ksharaa .. \SC.. \EN{0020110121}ati chandraM cha suuryaM cha shikhinaM cha svayaM prabhaa . \EN{0020110123}diipyate naaka pR^ishhThasthaa bhaasayanti iva bhaaskaram.h .. \SC.. \EN{0020110131}tasyaaM sa bhagavaan.h aaste vidadhad.h deva maayayaa . \EN{0020110133}svayameko.anishaM raajam.h.N llokaam.h.N lloka pitaa mahaH .. \SC.. \EN{0020110141}upatishhThanti chaapyenaM prajaanaaM patayaH prabhum.h . \EN{0020110143}dakshaH prachetaaH pulaho mariichiH kashyapastathaa .. \SC.. \EN{0020110151}bhR^iguratrirvasishhThashcha gautamashcha tathaa.a.ngiraaH . \EN{0020110153}mano.antarikshaM vidyaashcha vaayustejo jalaM mahii .. \SC.. \EN{0020110161}shabdaH sparshastathaa ruupaM raso gandhashcha bhaarata . \EN{0020110163}prakR^itishcha vikaarashcha yachchaanyat.h kaaraNaM bhuvaH .. \SC.. \EN{0020110171}chandramaaH saha nakshatrairaadityashcha gabhastimaan.h . \EN{0020110173}vaayavaH kratavashchaiva sa.nkalpaH praaNaiva cha .. \SC.. \EN{0020110181}ete chaanye cha bahavaH svayaMbhuvaM upasthitaaH . \EN{0020110183}artho dharmashcha kaamashcha harshho dveshhastapo damaH .. \SC.. \EN{0020110191}aayaanti tasyaaM sahitaa gandharvaapsarasastathaa . \EN{0020110193}vi.nshatiH sapta chaivaanye loka paalaashcha sarvashaH .. \SC.. \EN{0020110201}shukro bR^ihaspatishchaiva budho.a.ngaarakaiva cha . \EN{0020110203}shanaishcharashcha raahushcha grahaaH sarve tathaiva cha .. \SC.. \EN{0020110211}mantro ratha.ntarashchaiva harimaan.h vasumaan.h api . \EN{0020110213}aadityaaH saadhiraajaano naanaa dva.ndvairudaahR^itaaH .. \SC.. \EN{0020110221}maruto vishva karmaa cha vasavaschaiva bhaarata . \EN{0020110223}tathaa pitR^i gaNaaH sarve sarvaaNi cha havii.nsyatha .. \SC.. \hash \EN{0020110231}R^ig.h vedaH saama vedashcha yajurvedashcha paaNDava . \EN{0020110233}atharva vedashcha tathaa parvaaNi cha vishaaM pate .. \SC.. \EN{0020110241}itihaasopavedaashcha vedaa.ngaani cha sarvashaH . \EN{0020110243}grahaa yaGYaashcha somashcha daivataani cha sarvashaH .. \SC.. \EN{0020110251}saavitrii durga taranii vaaNii sapta vidhaa tathaa . \EN{0020110253}medhaa dhR^itiH shrutishchaiva praGYaa buddhiryasho kshamaa .. \SC.. \EN{0020110261}saamaani stuti shastraaNi gaathaashcha vividhaastathaa . \EN{0020110263}bhaashhyaani tarka yuktaani dehavanti vishaaM pate .. \SC.. \EN{0020110271}kshaNaa lavaa muhuurtaashcha divaa raatristathaiva cha . \EN{0020110273}ardha maasaashcha maasaashcha R^itavaH shhaT cha bhaarata .. \SC.. \EN{0020110281}saMvatsaraaH paJNcha yugamaho raatraashchaturvidhaa . \EN{0020110283}kaala chakraM cha yad.h divyaM nityamakshayamavyayam.h .. \SC.. \hash \EN{0020110291}aditirditirdanushchaiva surasaa vinateraa . \EN{0020110293}kaalakaa surabhirdevii saramaa chaatha gautamii .. \SC.. \EN{0020110301}aadityaa vasavo rudraa marutashchaashvinaavapi . \EN{0020110303}vishve devaashcha saadhyaashcha pitarashcha mano javaaH .. \SC.. \EN{0020110311}raakshasaashcha pishaachaashcha daanavaa guhyakaastathaa . \EN{0020110313}suparNa naaga pashavaH pitaamahaM upaasate .. \SC.. \EN{0020110321}devo naaraayaNastasyaaM tathaa deva R^ishhayashcha ye . \EN{0020110323}R^ishhayo vaalakhilyaashcha yonijaayonijaastathaa .. \SC.. \EN{0020110331}yachcha ki.nchit.h tri loke asmin.h dR^ishyate sthaaNu ja.ngamam.h . \EN{0020110333}sarvaM tasyaaM mayaa dR^ishhTaM tad.h viddhi manujaadhipa .. \SC.. \EN{0020110341}ashhTaashiiti sahasraaNi yatiinaaM uurdhva retasaam.h . \EN{0020110343}prajaavataaM cha paJNchaashad.h R^ishhiiNaamapi paaNDava .. \SC.. \EN{0020110351}te sma tatra yathaa kaamaM dR^ishhTvaa sarve diva okasaH . \EN{0020110353}praNamya shirasaa tasmai pratiyaanti yathaa.a.agatam.h .. \SC.. \EN{0020110361}atithiin.h aagataan.h devaan.h daityaan.h naagaan.h munii.nstathaa . \hash \EN{0020110363}yakshaan.h suparNaan.h kaaleyaan.h gandharvaapsarasastathaa .. \SC.. \EN{0020110371}mahaa bhaagaan.h amita dhiirbrahmaa loka pitaa mahaH . \EN{0020110373}dayaavaan.h sarva bhuuteshhu yathaa.arhaM pratipadyate .. \SC.. \EN{0020110381}pratigR^ihya cha vishvaatmaa svayaMbhuuramita prabhaH . \EN{0020110383}saantvamaanaa.artha saMbhogairyunakti manujaadhipa .. \SC.. \hash \EN{0020110391}tathaa tairupayaataishcha pratiyaataishcha bhaarata . \EN{0020110393}aakulaa saa sabhaa taata bhavati sma sukha pradaa .. \SC.. \EN{0020110401}sarva tejomayii divyaa brahma R^ishhi gaNa sevitaa . \EN{0020110403}braahmyaa shriyaa diipyamaanaa shushubhe vigata klamaa .. \SC.. \EN{0020110411}saa sabhaa taadR^ishhii dR^ishhTaa sarva lokeshhu durlabhaa . \EN{0020110413}sabheyaM raaja shaarduula manushhyeshhu yathaa tava .. \SC.. \EN{0020110421}etaa mayaa dR^ishhTa puurvaaH sabhaa deveshhu paaNDava . \EN{0020110423}taveyaM maanushhe loke sarva shreshhThatamaa sabhaa .. \SC.. \EN{0020110431}praayasho raaja lokaste kathito vadataaM vara . {y} \EN{0020110433}vaivasvata sabhaayaaM tu yathaa vadasi vai prabho .. \SC.. \EN{0020110441}varuNasya sabhaayaaM tu naagaaste kathitaa vibho . \EN{0020110443}daityendraashchaiva bhuuyishhThaaH saritaH saagaraastathaa .. \SC.. \EN{0020110451}tathaa dhana pateryakshaa guhyakaa raakshasaastathaa . \EN{0020110453}gandharvaapsarasashchaiva bhagavaa.nshcha vR^ishha dhvajaH .. \SC.. \EN{0020110461}pitaamaha sabhaayaaM tu kathitaaste maharshhayaH . \EN{0020110463}sarva deva nikaayaashcha sarva shaastraaNi chaiva hi .. \SC.. \EN{0020110471}shata kratu sabhaayaaM tu devaaH sa.nkiirtitaa mune . \EN{0020110473}uddeshatashcha gandharvaa vividhaashcha maharshhayaH .. \SC.. \EN{0020110481}ekaiva tu raajarshhirharishchandro mahaa mune . \EN{0020110483}kathitaste sabhaa nityo devendrasya mahaatmanaH .. \SC.. \EN{0020110491}kiM karma tenaacharitaM tapo vaa niyata vratam.h . \EN{0020110493}yenaasau saha shakreNa spardhate sma mahaa yashaaH .. \SC.. \EN{0020110501}pitR^i loka gatashchaapi tvayaa vipra pitaa mama . \EN{0020110503}dR^ishhTaH paaNDurmahaa bhaagaH kathaM chaasi samaagataH .. \SC.. \EN{0020110511}kiM uktavaa.nshcha bhagavann.h etad.h ichchhaami veditum.h . \EN{0020110513}tvattaH shrotumahaM sarvaM paraM kautuuhalaM hi me .. \SC.. \EN{0020110521}yan.h maaM pR^ichchhasi raajendra harishchandraM prati prabho . {N} \EN{0020110523}tat.h te ahaM saMpravakshyaami maahaatmyaM tasya dhiimataH .. \SC.. \EN{0020110531}sa raajaa balavaan.h aasiit.h samraaT sarva mahii kshitaam.h . \EN{0020110533}tasya sarve mahii paalaaH shaasanaavanataaH sthitaaH .. \SC.. \EN{0020110541}tenaikaM rathamaasthaaya jaitraM hema vibhuushhitam.h . \EN{0020110543}shastra prataapena jitaa dviipaaH sapta nareshvara .. \SC.. \EN{0020110551}sa vijitya mahiiM sarvaaM sa shaila vana kaananaam.h . \EN{0020110553}aajahaara mahaa raaja raaja suuyaM mahaa kratum.h .. \SC.. \EN{0020110561}tasya sarve mahii paalaa dhanaanyaajahruraaGYayaa . \EN{0020110563}dvijaanaaM pariveshhTaarastasmin.h yaGYe cha te abhavan.h .. \SC.. \EN{0020110571}praadaat.h cha draviNaM priityaa yaajakaanaaM nareshvaraH . \EN{0020110573}yathoktaM tatra taistasmi.nstataH paJNcha guNaadhikam.h .. \SC.. \EN{0020110581}atarpayat.h cha vividhairvasubhirbraahmaNaa.nstathaa . \EN{0020110583}praasarpa kaale saMpraapte naanaa digbhyaH samaagataan.h .. \SC.. \EN{0020110591}bhakshyairbhojyaishcha vividhairyathaa kaama puraskR^itaiH . \EN{0020110593}ratna ogha tarpitaistushhtairdvijaishcha samudaahR^itam.h . \EN{0020110595}tejasvii cha yashasvii cha nR^ipebhyo.abhyadhiko.abhavat.h .. \SC.. \EN{0020110601}etasmaat.h kaaraNaat.h paartha harishchandro viraajate . \EN{0020110603}tebhyo raaja sahasrebhyastad.h viddhi bharata R^ishhabha .. \SC.. \EN{0020110611}samaapya cha harishchandro mahaa yaGYaM prataapavaan.h . \EN{0020110613}abhishhiktaH sa shushubhe saamraajyena naraadhipa .. \SC.. \EN{0020110621}ye chaanye api mahii paalaa raaja suuyaM mahaa kratum.h . \EN{0020110623}yajante te mahendreNa modante saha bhaarata .. \SC.. \EN{0020110631}ye chaapi nidhanaM praaptaaH sa.ngraameshhvapalaayinaH . \EN{0020110633}te tat.h sado samaasaadya modante bharata R^ishhabha .. \SC.. \EN{0020110641}tapasaa ye cha tiivreNa tyajanti iha kalevaram.h . \EN{0020110643}te api tat.h sthaanamaasaadya shriimanto bhaanti nityashaH .. \SC.. \EN{0020110651}pitaa cha tvaaha kaunteya paaNDuH kaurava nandanaH . \EN{0020110653}harishchandre shriyaM dR^ishhTvaa nR^i patau jaata vismayaH .. \SC.. \EN{0020110661}samartho.asi mahiiM jetuM bhraataraste vashe sthitaaH . \EN{0020110663}raaja suuyaM kratu shreshhThamaaharasveti bhaarata .. \SC.. \EN{0020110671}tasya tvaM purushha vyaaghra sa.nkalpaM kuru paaNDava . \EN{0020110673}gantaaraste mahendrasya puurvaiH saha salokataam.h .. \SC.. \EN{0020110681}bahu vighnashcha nR^i pate kratureshha smR^ito mahaan.h . \EN{0020110683}chhidraaNyatra hi vaaJNchhanti yaGYa ghnaa brahma raakshasaaH .. \SC.. \EN{0020110691}yuddhaM cha pR^ishhTha gamanaM pR^ithivii kshaya kaarakam.h . \EN{0020110693}ki.nchid.h eva nimittaM cha bhavatyatra kshayaavaham.h .. \SC.. \EN{0020110701}etat.h sa.nchintya raajendra yat.h kshamaM tat.h samaachara . \EN{0020110703}apramattotthito nityaM chaaturvarNyasya rakshaNe . \EN{0020110705}bhavaidhasva modasva daanaistarpaya cha dvijaan.h .. \SC.. \hash \EN{0020110711}etat.h te vistareNoktaM yan.h maaM tvaM paripR^ichchhasi . \EN{0020110713}aapR^ichchhe tvaaM gamishhyaami daashaarha nagariiM prati .. \SC.. \EN{0020110721}evamaakhyaaya paarthebhyo naarado janamejaya . {v} \EN{0020110723}jagaama tairvR^ito raajann.h R^ishhibhiryaiH samaagataH .. \SC.. \EN{0020110731}gate tu naarade paartho bhaatR^ibhiH saha kaurava . \EN{0020110733}raaja suuyaM kratu shreshhThaM chintayaamaasa bhaarata .. \SC.. (iti)\medskip\hrule\medskip %73 \EN{0020120011}R^ishhestad.h vachanaM shrutvaa nishashvaasa yudhishhThiraH . {v} \EN{0020120013}chintayan.h raaja suuyaaptiM na lebhe sharma bhaarata .. \SC.. \EN{0020120021}raaja R^ishhiiNaaM hi taM shrutvaa mahimaanaM mahaatmanaam.h . \EN{0020120023}yajvanaaM karmabhiH puNyairloka praaptiM samiikshya cha .. \SC.. \EN{0020120031}harishchandraM cha raaja R^ishhiM rochamaanaM visheshhataH . \EN{0020120033}yajvaanaM yaGYamaahartuM raaja suuyamiyeshha saH .. \SC.. \EN{0020120041}yudhishhThirastataH sarvaan.h archayitvaa sabhaa sadaH . \EN{0020120043}pratyarchitashcha taiH sarvairyaGYaayaiva mano dadhe .. \SC.. \EN{0020120051}sa raaja suuyaM raajendra kuruuNaaM R^ishhabhaH kratum.h . \EN{0020120053}aahartuM pravaNaM chakre mano sa.nchintya so.asakR^it.h .. \SC.. \EN{0020120061}bhuuyo chaadbhuta viirya ojaa dharmamevaanupaalayan.h . \EN{0020120063}kiM hitaM sarva lokaanaaM bhaved.h iti mano dadhe .. \SC.. \EN{0020120071}anugR^ihNan.h prajaaH sarvaaH sarva dharma vidaaM varaH . \EN{0020120073}avisheshheNa sarveshhaaM hitaM chakre yudhishhThiraH .. \SC.. \EN{0020120081}evaM gate tatastasmin.h pitari ivaashvasan.h janaaH . \EN{0020120083}na tasya vidyate dveshhTaa tato.asyaajaata shatrutaa .. \SC.. \EN{0020120091}sa mantriNaH samaanaayya bhraatR^I.nshcha vadataaM varaH . \EN{0020120093}raaja suuyaM prati tadaa punaH punarapR^ichchhata .. \SC.. \EN{0020120101}te pR^ichchhyamaanaaH sahitaa vacho.arthyaM mantriNastadaa . \EN{0020120103}yudhishhThiraM mahaa praaGYaM yiyakshumidamabruvan.h .. \SC.. \EN{0020120111}yenaabhishhikto nR^ipatirvaaruNaM guNaM R^ichchhati . \EN{0020120113}tena raajaa.api san.h kR^itsnaM samraaD guNamabhiipsati .. \SC.. \EN{0020120121}tasya samraaD guNaarhasya bhavataH kuru nandana . \EN{0020120123}raaja suuyasya samayaM manyante suhR^idastava .. \SC.. \EN{0020120131}tasya yaGYasya samayaH svaadhiinaH kshatra saMpadaa . \EN{0020120133}saamnaa shhaD agnayo yasmi.nshchiiyante sa.nshita vrataiH .. \SC.. \EN{0020120141}darvii homaan.h upaadaaya sarvaan.h yaH praapnute kratuun.h . \EN{0020120143}abhishhekaM cha yaGYaante sarvajit.h tena chochyate .. \SC.. \EN{0020120151}samartho.asi mahaa baaho sarve te vashagaa vayam.h . \EN{0020120153}avichaarya mahaa raaja raaja suuye mano kuru .. \SC.. \EN{0020120161}ityevaM suhR^idaH sarve pR^ithak.h cha saha chaabruvan.h . \EN{0020120163}sa dharmyaM paaNDavasteshhaaM vacho shrutvaa vishaaM pate . \EN{0020120165}dhR^ishhTamishhTaM varishhThaM cha jagraaha manasaa.arihaa .. \SC.. \EN{0020120171}shrutvaa suhR^id.h vachastachcha jaana.nshchaapyaatmanaH kshamam.h . \EN{0020120173}punaH punarmano dadhre raaja suuyaaya bhaarata .. \SC.. \EN{0020120181}sa bhraatR^ibhiH punardhiimaan.h R^itvigbhishcha mahaatmabhiH . \EN{0020120183}dhaumya dvaipaayanaadyaishcha mantrayaamaasa mantribhiH .. \SC.. \EN{0020120191}iyaM yaa raaja suuyasya samraaD arhasya sukratoH . {y} \EN{0020120193}shraddadhaanasya vadataH spR^ihaa me saa kathaM bhavet.h .. \SC.. \EN{0020120201}evaM uktaastu te tena raaGYaa raajiiva lochana . {v} \EN{0020120203}idaM uuchurvacho kaale dharmaatmaanaM yudhishhThiram.h . \EN{0020120205}arhastvamasi dharmaGYa raaja suuyaM mahaa kratum.h .. \SC.. \EN{0020120211}athaivaM ukte nR^i patav R^itvigbhirR^ishhibhistathaa . \hash \EN{0020120213}mantriNo bhraatarashchaasya tad.h vacho pratyapuujayan.h .. \SC.. \EN{0020120221}sa tu raajaa mahaa praaGYaH punarevaatmanaa.a.atmavaan.h . \EN{0020120223}bhuuyo vimamR^ishe paartho lokaanaaM hita kaamyayaa .. \SC.. \EN{0020120231}saamarthya yogaM saMprekshya desha kaalau vyayaagamau . \EN{0020120233}vimR^ishya samyak.h cha dhiyaa kurvan.h praaGYo na siidati .. \SC.. \EN{0020120241}na hi yaGYa samaaraMbhaH kevalaatma vipattaye . \EN{0020120243}bhavati iti samaaGYaaya yatnataH kaaryaM udvahan.h .. \SC.. \EN{0020120251}sa nishchayaarthaM kaaryasya kR^ishhNameva janaardanam.h . \EN{0020120253}sarva lokaat.h paraM matvaa jagaama manasaa harim.h .. \SC.. \EN{0020120261}aprameyaM mahaa baahuM kaamaajjaatamajaM nR^ishhu . \EN{0020120263}paaNDavastarkayaamaasa karmabhirdeva sammitaiH .. \SC.. \EN{0020120271}naasya ki.nchid.h aviGYaataM naasya ki.nchid.h akarmajam.h . \EN{0020120273}na sa ki.nchin.h na vishhahed.h iti kR^ishhNamamanyata .. \SC.. \EN{0020120281}sa tu taaM naishhThikiiM buddhiM kR^itvaa paartho yudhishhThiraH . \EN{0020120283}guruvad.h bhuuta gurave praahiNod.h duutamaJNjasaa .. \SC.. \EN{0020120291}shiighragena rathenaashu sa duutaH praapya yaadavaan.h . \EN{0020120293}dvaarakaa vaasinaM kR^ishhNaM dvaaravatyaaM samaasadat.h .. \SC.. \EN{0020120301}darshanaakaa.nkshiNaM paarthaM darshanaakaa.nkshayaa.achyutaH . \EN{0020120303}indra senena sahitendra prasthaM yayau tadaa .. \SC.. \EN{0020120311}vyatiitya vividhaan.h deshaa.nstvaraavaan.h kshipra vaahanaH . \EN{0020120313}indra prastha gataM paarthamabhyagachchhat.h janaardanaH .. \SC.. \EN{0020120321}sa gR^ihe bhraatR^ivad.h bhraatraa dharma raajena puujitaH . \EN{0020120323}bhiimena cha tato.apashyat.h svasaaraM priitimaan.h pituH .. \SC.. \EN{0020120331}priitaH priyeNa suhR^idaa reme sa sahitastadaa . \EN{0020120333}arjunena yamaabhyaaM cha guruvat.h paryupasthitaH .. \SC.. \EN{0020120341}taM vishraantaM shubhe deshe kshaNinaM kalyamachyutam.h . \EN{0020120343}dharma raajaH samaagamya GYaapayat.h svaM prayojanam.h .. \SC.. \hash \EN{0020120351}praarthito raaja suuyo me na chaasau kevalepsayaa . {y} \EN{0020120353}praapyate yena tat.h te ha viditaM kR^ishhNa sarvashaH .. \SC.. \EN{0020120361}yasmin.h sarvaM saMbhavati yashcha sarvatra puujyate . \EN{0020120363}yashcha sarveshvaro raajaa raaja suuyaM sa vindati .. \SC.. \EN{0020120371}taM raaja suuyaM suhR^idaH kaaryamaahuH sametya me . \EN{0020120373}tatra me nishchitatamaM tava kR^ishhNa giraa bhavet.h .. \SC.. \EN{0020120381}kechidd.h hi sauhR^idaad.h eva doshhaM na parichakshate . \EN{0020120383}artha hetostathaivaanye priyameva vadantyuta .. \SC.. \EN{0020120391}priyameva pariipsante kechid.h aatmaNi yadd.h hitam.h . \EN{0020120393}evaM praayaashcha dR^ishyante jana vaadaaH prayojane .. \SC.. \EN{0020120401}tvaM tu hetuun.h atiityaitaan.h kaama krodhau vyatiitya cha . \EN{0020120403}paramaM naH kshamaM loke yathaavad.h vaktumarhasi .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0020130011}sarvairguNairmahaa raaja raaja suuyaM tvamarhasi . {k} \EN{0020130013}jaanatastveva te sarvaM ki.nchid.h vakshyaami bhaarata .. \SC.. \EN{0020130021}jaamadagnyena raameNa kshatraM yad.h avasheshhitam.h . \EN{0020130023}tasmaad.h avarajaM loke yad.h idaM kshatra sa.nGYitam.h .. \SC.. \EN{0020130031}kR^ito.ayaM kula sa.nkalpaH kshatriyairvasudhaa.adhipa . \EN{0020130033}nidesha vaagbhistat.h te ha viditaM bharata R^ishhabha .. \SC.. \EN{0020130041}ailasyekshvaaku va.nshasya prakR^itiM parichakshate . \EN{0020130043}raajaanaH shreNi baddhaashcha tato.anye kshatriyaa bhuvi .. \SC.. \EN{0020130051}aila va.nshyaastu ye raaja.nstathaivekshvaakavo nR^ipaaH . \EN{0020130053}taani chaika shataM viddhi kulaani bharata R^ishhabha .. \SC.. \EN{0020130061}yayaatestveva bhojaanaaM vistaro.atiguNo mahaan.h . \EN{0020130063}bhajate cha mahaa raaja vistaraH sa chaturdasham.h .. \SC.. \EN{0020130071}teshhaaM tathaiva taaM lakshmiiM sarva kshatraM upaasate . \EN{0020130073}so.avaniiM madhyamaaM bhuktvaa mitho bhedeshhvamanyata .. \SC.. \EN{0020130081}chaturyustvaparo raajaa yasminn.h eka shato.abhavat.h . \EN{0020130083}sa saamraajyaM jaraasa.ndhaH praapto bhavati yonitaH .. \SC.. \EN{0020130091}taM sa raajaa mahaa praaGYa sa.nshritya kila sarvashaH . \EN{0020130093}raajan.h senaa patirjaataH shishu paalaH prataapavaan.h .. \SC.. \EN{0020130101}tameva cha mahaa raaja shishhyavat.h samupasthitaH . \EN{0020130103}vakraH karuushhaadhipatirmaayaa yodhii mahaa balaH .. \SC.. \EN{0020130111}aparau cha mahaa viiryau mahaatmaanau samaashritau . \EN{0020130113}jaraa sa.ndhaM mahaa viiryaM tau ha.nsa Dibhakaavubhau .. \SC.. \EN{0020130121}danta vakraH karuushhashcha kalabho megha vaahanaH . \EN{0020130123}muurdhnaa divyaM maNiM bibhrad.h yaM taM bhuuta maNiM viduH .. \SC.. \EN{0020130131}muraM cha narakaM chaiva shaasti yo yavanaadhipau . \EN{0020130133}aparyanta balo raajaa pratiichyaaM varuNo yathaa .. \SC.. \EN{0020130141}bhaga datto mahaa raaja vR^iddhastava pituH sakhaa . \EN{0020130143}sa vaachaa praNatastasya karmaNaa chaiva bhaarata .. \SC.. \EN{0020130151}sneha baddhastu pitR^ivan.h manasaa bhaktimaa.nstvayi . \EN{0020130153}pratiichyaaM dakshiNaM chaantaM pR^ithivyaaH paati yo nR^ipaH .. \SC.. \EN{0020130161}maatulo bhavataH shuuraH purujit.h kunti vardhanaH . \EN{0020130163}sa te samnatimaan.h ekaH snehataH shatru taapanaH .. \SC.. \EN{0020130171}jaraa sa.ndhaM gatastvevaM puraa yo na mayaa hataH . \EN{0020130173}purushhottama viGYaato yo.asau chedishhu durmatiH .. \SC.. \EN{0020130181}aatmaanaM pratijaanaati loke asmin.h purushhottamam.h . \EN{0020130183}aadatte satataM mohaad.h yaH sa chihnaM cha maamakam.h .. \SC.. \EN{0020130191}va.nga puNDra kiraateshhu raajaa bala samanvitaH . \EN{0020130193}pauNDrako vaasudeveti yo.asau lokeshhu vishrutaH .. \SC.. \EN{0020130201}chaturyuH sa mahaa raaja bhojendra sakho balii . \hash \EN{0020130203}vidyaa balaad.h yo vyajayat.h paaNDya krathaka kaishikaan.h .. \SC.. \EN{0020130211}bhraataa yasyaahR^itiH shuuro jaamadagnya samo yudhi . \EN{0020130213}sa bhakto maagadhaM raajaa bhiishhmakaH para viirahaa .. \SC.. \EN{0020130221}priyaaNyaacharataH prahvaan.h sadaa saMbandhinaH sataH . \EN{0020130223}bhajato na bhajatyasmaan.h apriyeshhu vyavasthitaH .. \SC.. \EN{0020130231}na kulaM na balaM raajann.h abhijaana.nstathaa.a.atmanaH . \EN{0020130233}pashyamaano yasho diiptaM jaraa sa.ndhaM upaashritaH .. \SC.. \EN{0020130241}udiichya bhojaashcha tathaa kulaanyashhTaa dashaabhibho . \EN{0020130243}jaraa sa.ndha bhayaad.h eva pratiichiiM dishamaashritaaH .. \SC.. \EN{0020130251}shuura senaa bhadra kaaraa bodhaaH shaalvaaH patachcharaaH . \EN{0020130253}sustharaashcha sukuTTaashcha kuNindaaH kuntibhiH saha .. \SC.. \EN{0020130261}shaalveyaanaaM cha raajaanaH sodaryaanucharaiH saha . \EN{0020130263}dakshiNaa ye cha paaJNchaalaaH puurvaaH kuntishhu koshalaaH .. \SC.. \EN{0020130271}tathottaraaM dishaM chaapi parityajya bhayaarditaaH . \EN{0020130273}matsyaaH sa.nnyasta paadaashcha dakshiNaaM dishamaashritaaH .. \SC.. \EN{0020130281}tathaiva sarva paaJNchaalaa jaraa sa.ndha bhayaarditaaH . \EN{0020130283}sva raashhTraM saMparityajya vidrutaaH sarvato disham.h .. \SC.. \EN{0020130291}kasyachit.h tvatha kaalasya ka.nso nirmathya baandhavaan.h . \EN{0020130293}baarhadratha sute devyaavupaagachchhad.h vR^ithaa matiH .. \SC.. \EN{0020130301}astiH praaptishcha naamnaa te saha devaanuje abale . \EN{0020130303}balena tena sa GYaatiin.h abhibhuuya vR^ithaa matiH .. \SC.. \EN{0020130311}shraishhThyaM praaptaH sa tasyaasiid.h atiivaapanayo mahaan.h . \EN{0020130313}bhoja raajanya vR^iddhaistu piiDyamaanairduraatmanaa .. \SC.. \EN{0020130321}GYaati traaNamabhiipsadbhirasmat.h saMbhaavanaa kR^itaa . \EN{0020130323}dattvaa.akruuraaya sutanuM taamaahuka sutaaM tadaa .. \SC.. \EN{0020130331}sa.nkarshhaNa dvitiiyena GYaati kaaryaM mayaa kR^itam.h . \EN{0020130333}hatau ka.nsa sunaamaanau mayaa raameNa chaapyuta .. \SC.. \EN{0020130341}bhaye tu samupakraante jaraa sa.ndhe samudyate . \EN{0020130343}mantro.ayaM mantrito raajan.h kulairashhTaa dashaavaraiH .. \SC.. \EN{0020130351}anaaramanto nighnanto mahaa.astraiH shata ghaatibhiH . \EN{0020130353}na hanyaama vayaM tasya tribhirvarshha shatairbalam.h .. \SC.. \EN{0020130361}tasya hyamara sa.nkaashau baleNa balinaaM varau . \EN{0020130363}naamabhyaaM ha.nsa DibhakaavityaastaaM yodha sattamau .. \SC.. \EN{0020130371}taavubhau sahitau viirau jaraa sa.ndhashcha viiryavaan.h . \EN{0020130373}trayastrayaaNaaM lokaanaaM paryaapteti me matiH .. \SC.. \EN{0020130381}na hi kevalamasmaakaM yaavanto.anye cha paarthivaaH . \EN{0020130383}tathaiva teshhaamaasiichcha buddhirbuddhi mataaM vara .. \SC.. \EN{0020130391}atha ha.nsaiti khyaataH kashchid.h aasiid.h mahaan.h nR^ipaH . \EN{0020130393}sa chaanyaiH sahito raajan.h sa.ngraame ashhTaa dashaavaraiH .. \SC.. \EN{0020130401}hato ha.nsaiti proktamatha kenaapi bhaarata . \EN{0020130403}tat.h shrutvaa Dibhako raajan.h yamunaa.aMbhasyamajjata .. \SC.. \EN{0020130411}vinaa ha.nsena loke asmin.h naahaM jiivituM utsahe . \EN{0020130413}ityetaaM matimaasthaaya Dibhako nidhanaM gataH .. \SC.. \EN{0020130421}tathaa tu DibhakaM shrutvaa ha.nsaH para puraM jayaH . \EN{0020130423}prapede yamunaameva saapi tasyaaM nyamajjata .. \SC.. \EN{0020130431}tau sa raajaa jaraa sa.ndhaH shrutvaa.apsu nidhanaM gatau . \EN{0020130433}sva puraM shuura senaanaaM prayayau bharata R^ishhabha .. \SC.. \EN{0020130441}tato vayamamitraghna tasmin.h pratigate nR^ipe . \EN{0020130443}punaraananditaaH sarve mathuraayaaM vasaamahe .. \SC.. \EN{0020130451}yadaa tvabhyetya pitaraM saa vai raajiiva lochanaa . \EN{0020130453}ka.nsa bhaaryaa jaraa sa.ndhaM duhitaa maagadhaM nR^ipam.h .. \SC.. \EN{0020130461}chodayatyeva raajendra pati vyasana duHkhitaa . \EN{0020130463}patighnaM me jahi ityevaM punaH punararin.h dama .. \SC.. \EN{0020130471}tato vayaM mahaa raaja taM mantraM puurva mantritam.h . \EN{0020130473}sa.nsmarantasvimanaso vyapayaataa naraadhipa .. \SC.. \EN{0020130481}pR^ithaktvena drutaa raajan.h sa.nkshipya mahatiiM shriyam.h . \EN{0020130483}prapataamo bhayaat.h tasya sadhana GYaati baandhavaaH .. \SC.. \EN{0020130491}iti sa.nchintya sarve sma pratiichiiM dishamaashritaaH . \EN{0020130493}kusha sthaliiM puriiM ramyaaM raivatenopashobhitaam.h .. \SC.. \EN{0020130501}punarniveshanaM tasyaaM kR^itavanto vayaM nR^ipa . \EN{0020130503}tathaiva durga sa.nskaaraM devairapi duraasadam.h .. \SC.. \EN{0020130511}striyo.api yasyaaM yudhyeyuH kiM punarvR^ishhNi pu.ngavaaH . \EN{0020130513}tasyaaM vayamamitra ghna nivasaamo.akuto bhayaaH .. \SC.. \EN{0020130521}aalokya giri mukhyaM taM maadhavii tiirthameva cha . \EN{0020130523}maadhavaaH kuru shaarduula paraaM mudamavaapnuvan.h .. \SC.. \EN{0020130531}evaM vayaM jaraa sa.ndhaad.h aaditaH kR^ita kilbishhaaH . \EN{0020130533}saamarthyavantaH saMbandhaad.h bhavantaM samupaashritaaH .. \SC.. \EN{0020130541}tri yojanaayataM sadma tri skandhaM yojanaad.h adhi . \EN{0020130543}yojanaante shata dvaaraM vikrama krama toraNam.h . \EN{0020130545}ashhTaa dashaavarairnaddhaM kshatriyairyuddha durmadaiH .. \SC.. \EN{0020130551}ashhTaa dasha sahasraaNi vrataanaaM santi naH kule . \EN{0020130553}aahukasya shataM putraaikaikastri shataavaraH .. \SC.. \EN{0020130561}chaaru deshhNaH saha bhraatraa chakra devo.atha saatyakiH . \EN{0020130563}ahaM cha rauhiNeyashcha saaMbaH shauri samo yudhi .. \SC.. \EN{0020130571}evamete rathaa sapta raajann.h anyaan.h nibodha me . \EN{0020130573}kR^ita varmaa.anaadhR^ishhTiH samiikaH samitiM jayaH .. \SC.. \hash \EN{0020130581}kahvaH sha.nkurnidaantashcha saptaivaite mahaa rathaaH . \EN{0020130583}putrau chaandhaka bhojasya vR^iddho raajaa cha te dasha .. \SC.. \EN{0020130591}loka sa.nhananaa viiraa viiryavanto mahaa balaaH . \EN{0020130593}smaranto madhyamaM deshaM vR^ishhNi madhye gata vyathaaH .. \SC.. \EN{0020130601}sa tvaM samraaD guNairyuktaH sadaa bharata sattama . \EN{0020130603}kshatre samraajamaatmaanaM kartumarhasi bhaarata .. \SC.. \EN{0020130611}na tu shakyaM jaraa sa.ndhe jiivamaane mahaa bale . \EN{0020130613}raaja suuyastvayaa praaptumeshhaa raajan.h matirmama .. \SC.. \EN{0020130621}tena ruddhaa hi raajaanaH sarve jitvaa giri vraje . \EN{0020130623}kandaraayaaM giri indrasya si.nheneva mahaa dvipaaH .. \SC.. \EN{0020130631}saapi raajaa jaraa sa.ndho yiyakshurvasudhaa.adhipaiH . \EN{0020130633}aaraadhya hi mahaa devaM nirjitaastena paarthivaaH .. \SC.. \EN{0020130641}sa hi nirjitya nirjitya paarthivaan.h pR^itanaa gataan.h . \EN{0020130643}puramaaniiya baddhvaa cha chakaara purushha vrajam.h .. \SC.. \EN{0020130651}vayaM chaiva mahaa raaja jaraa sa.ndha bhayaat.h tadaa . \EN{0020130653}mathuraaM saMparityajya gataa dvaaravatiiM puriim.h .. \SC.. \EN{0020130661}yadi tvenaM mahaa raaja yaGYaM praaptumihechchhasi . \EN{0020130663}yatasva teshhaaM mokshaaya jaraa sa.ndha vadhaaya cha .. \SC.. \EN{0020130671}samaaraMbho hi shakyo.ayaM naanyathaa kuru nandana . \EN{0020130673}raaja suuyasya kaartsnyena katruM matimataaM vara .. \SC.. \EN{0020130681}ityeshhaa me matii raajan.h yathaa vaa manyase anagha . \EN{0020130683}evaM gate mamaachakshva svayaM nishchitya hetubhiH .. \SC.. (iti)\medskip\hrule\medskip %68 \EN{0020140011}uktaM tvayaa buddhimataa yan.h naanyo vaktumarhati . {y} \EN{0020140013}sa.nshayaanaaM hi nirmoktaa tvan.h naanyo vidyate bhuvi .. \SC.. \EN{0020140021}gR^ihe gR^ihe hi raajaanaH svasya svasya priyaM karaaH . \EN{0020140023}na cha saamraajyamaaptaaste samraaT shabdo hi kR^itsnabhaak.h .. \SC.. \EN{0020140031}kathaM paraanubhaavaGYaH svaM prasha.nsitumarhati . \EN{0020140033}pareNa samavetastu yaH prashastaH sa puujyate .. \SC.. \EN{0020140041}vishaalaa bahulaa bhuumirbahu ratna samaachitaa . \EN{0020140043}duuraM gatvaa vijaanaati shreyo vR^ishhNi kulodvaha .. \SC.. \EN{0020140051}shamameva paraM manye na tu mokshaad.h bhavet.h shamaH . \EN{0020140053}aaraMbhe paarameshhThyaM tu na praapyamiti me matiH .. \SC.. \EN{0020140061}evamevaabhijaananti kule jaataa manasvinaH . \EN{0020140063}kashchit.h kadaachid.h eteshhaaM bhavet.h shreyo janaardana .. \SC.. \EN{0020140071}anaaraMbha paro raajaa valmiikaiva siidati . {bh} \EN{0020140073}durbalashchaanupaayena balinaM yo.adhitishhThati .. \SC.. \EN{0020140081}atandritastu praayena durbalo balinaM ripum.h . \EN{0020140083}jayet.h samyag.h nayo raajan.h niityaa.arthaan.h aatmano hitaan.h .. \SC.. \EN{0020140091}kR^ishhNe nayo mayi balaM jayaH paarthe dhanaM jaye . \EN{0020140093}maagadhaM saadhayishhyaamo vayaM trayaivaagnayaH .. \SC.. \EN{0020140101}aadatte artha paro baalo naanubandhamavekshate . {k} \EN{0020140103}tasmaad.h ariM na mR^ishhyanti baalamartha paraayaNam.h .. \SC.. \EN{0020140111}hitvaa karaan.h yauvanaashvaH paalanaachcha bhagii rathaH . \EN{0020140113}kaartaviiryastapo yogaad.h balaat.h tu bharato vibhuH . \EN{0020140115}R^iddhyaa maruttastaan.h paJNcha samraajaiti shushrumaH .. \SC.. \EN{0020140121}nigraahya lakshaNaM praapto dharmaartha naya lakshaNaiH . \EN{0020140123}baarhadratho jaraa sa.ndhastad.h viddhi bharata R^ishhabha .. \SC.. \EN{0020140131}na chainamanurudhyante kulaanyeka shataM nR^ipaaH . \EN{0020140133}tasmaad.h etad.h balaad.h eva saamraajyaM kurute adya saH .. \SC.. \EN{0020140141}ratna bhaajo hi raajaano jaraa sa.ndhaM upaasate . \EN{0020140143}na cha tushhyati tenaapi baalyaad.h anayamaasthitaH .. \SC.. \EN{0020140151}muurdhaabhishhiktaM nR^i patiM pradhaana purushhaM balaat.h . \EN{0020140153}aadatte na cha no dR^ishhTo.abhaagaH purushhataH kvachit.h .. \SC.. \hash \EN{0020140161}evaM sarvaan.h vashe chakre jaraa sa.ndhaH shataavaraan.h . \EN{0020140163}taM durbalataro raajaa kathaM paarthopaishhyati .. \SC.. \EN{0020140171}prokshitaanaaM pramR^ishhTaanaaM raaGYaaM pashu patergR^ihe . \EN{0020140173}pashuunaamiva kaa priitirjiivite bharata R^ishhabha .. \SC.. \EN{0020140181}kshatriyaH shastra maraNo yadaa bhavati sat.h kR^itaH . \EN{0020140183}nanu sma maagadhaM sarve pratibaadhema yad.h vayam.h .. \SC.. \EN{0020140191}shhaD ashiitiH samaaniitaaH sheshhaa raaja.nschaturdasha . \EN{0020140193}jaraa sa.ndhena raajaanastataH kruuraM prapatsyate .. \SC.. \EN{0020140201}praapnuyaat.h sa yasho diiptaM tatra yo vighnamaacharet.h . \EN{0020140203}jayed.h yashcha jaraa sa.ndhaM sa samraaN niyataM bhavet.h .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0020150011}samraaD guNamabhiipsan.h vai yushhmaan.h svaartha paraayaNaH . {y} \EN{0020150013}kathaM prahiNuyaaM bhiimaM balaat.h kevala saahasaat.h .. \SC.. \EN{0020150021}bhiimaarjunaavubhau netre mano manye janaardanam.h . \EN{0020150023}manashchakshurvihiinasya kiidR^ishaM jiivitaM bhavet.h .. \SC.. \EN{0020150031}jaraa sa.ndha balaM praapya dushhpaaraM bhiima vikramam.h . \EN{0020150033}shramo hi vaH paraajayyaat.h kiM u tatra vicheshhTitam.h .. \SC.. \EN{0020150041}asminn.h arthaantare yuktamanarthaH pratipadyate . \EN{0020150043}yathaa.ahaM vimR^ishaamyekastat.h taavat.h shruuyataaM mama .. \SC.. \EN{0020150051}sa.nnyaasaM rochaye saadhu kaaryasyaasya janaardana . \EN{0020150053}pratihanti mano me adya raaja suuyo duraasadaH .. \SC.. \EN{0020150061}paarthaH praapya dhanuH shreshhThamakshayyau cha maheshhudhii . {v} \EN{0020150063}rathaM dhvajaM sabhaaM chaiva yudhishhThiramabhaashhata .. \SC.. \EN{0020150071}dhanurastraM sharaa viiryaM paksho bhuumiryasho balam.h . \EN{0020150073}praaptametan.h mayaa raajan.h dushhpraapaM yad.h abhiipsitam.h .. \SC.. \EN{0020150081}kule janma prasha.nsanti vaidyaaH saadhu sunishhThitaaH . \EN{0020150083}balena sadR^ishaM naasti viiryaM tu mama rochate .. \SC.. \EN{0020150091}kR^ita viirya kule jaato nirviiryaH kiM karishhyati . \EN{0020150093}kshatriyaH sarvasho raajan.h yasya vR^ittiH paraajaye .. \SC.. \EN{0020150101}sarvairapi guNairhiino viiryavaan.h hi tared.h ripuun.h . \hash \EN{0020150103}sarvairapi guNairyukto nirviiryaH kiM karishhyati .. \SC.. \EN{0020150111}dravya bhuutaa guNaaH sarve tishhThanti hi paraakrame . \EN{0020150113}jayasya hetuH siddhirhi karma daivaM cha sa.nshritam.h .. \SC.. \EN{0020150121}samyukto hi balaiH kashchit.h pramaadaan.h nopayujyate . \EN{0020150123}tena dvaareNa shatrubhyaH kshiiyate sabalo ripuH .. \SC.. \EN{0020150131}dainyaM yathaa.abalavati tathaa moho balaanvite . \EN{0020150133}taavubhau naashakau hetuu raaGYaa tyaajyau jayaarthinaa .. \SC.. \EN{0020150141}jaraa sa.ndha vinaashaM cha raaGYaaM cha parimokshaNam.h . \EN{0020150143}yadi kuryaama yaGYaarthaM kiM tataH paramaM bhavet.h .. \SC.. \hash \EN{0020150151}anaaraMbhe tu niyato bhaved.h aguNa nishchayaH . \EN{0020150153}guNaan.h niHsa.nshayaad.h raajan.h nairguNyaM manyase katham.h .. \SC.. \EN{0020150161}kaashhaayaM sulabhaM pashchaan.h muniinaaM shamamichchhataam.h . \EN{0020150163}saamraajyaM tu tavechchhanto vayaM yotsyaamahe paraiH .. \SC.. (iti)\medskip\hrule\medskip %16 \hash \EN{0020160011}jaatasya bhaarate va.nshe tathaa kuntyaaH sutasya cha . {vaa} \EN{0020160013}yaa vai yuktaa matiH seyamarjunena pradarshitaa .. \SC.. \EN{0020160021}na mR^ityoH samayaM vidma raatrau vaa yadi vaa divaa . \EN{0020160023}na chaapi ka.nchid.h amaramayuddhenaapi shushrumaH .. \SC.. \EN{0020160031}etaavad.h eva purushhaiH kaaryaM hR^idaya toshhaNam.h . \hash \EN{0020160033}nayena vidhi dR^ishhTena yad.h upakramate paraan.h .. \SC.. \EN{0020160041}sunayasyaanapaayasya samyuge paramaH kramaH . \EN{0020160043}sa.nshayo jaayate saamye saamyaM cha na bhaved.h dvayoH .. \SC.. \EN{0020160051}te vayaM nayamaasthaaya shatru deha samiipagaaH . \EN{0020160053}kathamantaM na gachchhema vR^ikshasyeva nadii rayaaH . \EN{0020160055}para randhre paraakraantaaH sva randhraavaraNe sthitaaH .. \SC.. \EN{0020160061}vyuuDhaaniikairanubalairnopeyaad.h balavattaram.h . \EN{0020160063}iti buddhimataaM niitistan.h mamaapi iha rochate .. \SC.. \EN{0020160071}anavadyaa hyasaMbuddhaaH pravishhTaaH shatru sadma tat.h . \EN{0020160073}shatru dehaM upaakramya taM kaamaM praapnuyaamahe .. \SC.. \EN{0020160081}eko hyeva shriyaM nityaM bibharti purushha R^ishhabha . \EN{0020160083}antaraatmeva bhuutaanaaM tat.h kshaye vai bala kshayaH .. \SC.. \EN{0020160091}atha chet.h taM nihatyaajau sheshheNaabhisamaagataaH . \EN{0020160093}praapnuyaama tataH svargaM GYaati traana paraayanaaH .. \SC.. \EN{0020160101}kR^ishhNa ko.ayaM jaraa sa.ndhaH kiM viiryaH kiM paraakramaH . {y} \EN{0020160103}yastvaaM spR^ishhTvaa.agni sadR^ishaM na dagdhaH shalabho yathaa .. \SC.. \EN{0020160111}shR^inu raajan.h jaraa sa.ndho yat.h viiryo yat.h paraakramaH . {k} \EN{0020160113}yathaa chopekshito.asmaabhirbahushaH kR^ita vipriyaH .. \SC.. \EN{0020160121}akshauhiNiinaaM tisR^iNaamaasiit.h samara darpitaH . \EN{0020160123}raajaa bR^ihad.h ratho naama magadhaadhipatiH patiH .. \SC.. \EN{0020160131}ruupavaan.h viirya saMpannaH shriimaan.h atula vikramaH . \EN{0020160133}nityaM diikshaa kR^isha tanuH shata kraturivaaparaH .. \SC.. \EN{0020160141}tejasaa suurya sadR^ishaH kshamayaa pR^ithivii samaH . \EN{0020160143}yamaantaka samaH kope shriyaa vaishravaNopamaH .. \SC.. \EN{0020160151}tasyaabhijana samyuktairguNairbharata sattama . \EN{0020160153}vyaapteyaM pR^ithivii sarvaa suuryasyeva gabhastibhiH .. \SC.. \EN{0020160161}sa kaashi raajasya sute yamaje bharata R^ishhabha . \EN{0020160163}upayeme mahaa viiryo ruupa draviNa sammate .. \SC.. \EN{0020160171}tayoshchakaara samayaM mithaH sa purushha R^ishhabhaH . \EN{0020160173}naativartishhyaityevaM patniibhyaaM sa.nnidhau tadaa .. \SC.. \EN{0020160181}sa taabhyaaM shushubhe raajaa patniibhyaaM manujaadhipa . \EN{0020160183}priyaabhyaamanuruupaabhyaaM kareNubhyaamiva dvipaH .. \SC.. \EN{0020160191}tayormadhya gatashchaapi raraaja vasudhaa.adhipaH . \EN{0020160193}ga.ngaa yamunayormadhye muurtimaan.h iva saagaraH .. \SC.. \EN{0020160201}vishhayeshhu nimagnasya tasya yauvanamatyagaat.h . \EN{0020160203}na cha va.nsha karaH putrastasyaajaayata kashchana .. \SC.. \EN{0020160211}ma.ngalairbahubhirhomaiH putra kaamaabhirishhTibhiH . \EN{0020160213}naasasaada nR^ipa shreshhThaH putraM kula vivardhanam.h .. \SC.. \EN{0020160221}atha kaakshiivataH putraM gautamasya mahaatmanaH . \EN{0020160223}shushraava tapasi shraantaM udaaraM chaNDa kaushikam.h .. \SC.. \EN{0020160231}yadR^ichchhayaa.a.agataM taM tu vR^iksha muulaM upaashritam.h . \EN{0020160233}patniibhyaaM sahito raajaa sarva ratnairatoshhayat.h .. \SC.. \EN{0020160241}tamabraviit.h satya dhR^itiH satya vaag.h R^ishhi sattamaH . \EN{0020160243}paritushhTo.asmi te raajan.h varaM varaya suvrata .. \SC.. \EN{0020160251}tataH sabhaaryaH pranaTastaM uvaacha bR^ihad.h rathaH . \EN{0020160253}putra darshana nairaashyaad.h baashhpa gadgadayaa giraa .. \SC.. \EN{0020160261}bhagavan.h raajyaM utsR^ijya prasthitasya tapo vanam.h . {b} \EN{0020160263}kiM vareNaalpa bhaagyasya kiM raajyenaaprajasya me .. \SC.. \EN{0020160271}etat.h shrutvaa munirdhyaanamagamat.h kshubhitendriyaH . {k} \EN{0020160273}tasyaiva chaamra vR^ikshasya chhaayaayaaM samupaavishat.h .. \SC.. \hash \EN{0020160281}tasyopavishhTasya munerutsa.nge nipapaata ha . \EN{0020160283}avaatamashukaadashhTamekamaamra phalaM kila .. \SC.. \hash \EN{0020160291}tat.h pragR^ihya muni shreshhTho hR^idayenaabhimantrya cha . \EN{0020160293}raaGYe dadaavapratimaM putra saMpraapti kaarakam.h .. \SC.. \EN{0020160301}uvaacha cha mahaa praaGYastaM raajaanaM mahaa muniH . \EN{0020160303}gachchha raajan.h kR^itaartho.asi nivarta manujaadhipa .. \SC.. \EN{0020160311}yathaa samayamaaGYaaya tadaa sa nR^ipa sattamaH . \EN{0020160313}dvaabhyaamekaM phalaM praadaat.h patniibhyaaM bharata R^ishhabha .. \SC.. \EN{0020160321}te tad.h aamraM dvidhaa kR^itvaa bhakshayaamaasatuH shubhe . \EN{0020160323}bhaavitvaad.h api chaarthasya satya vaakyaat.h tathaa muneH .. \SC.. \EN{0020160331}tayoH samabhavad.h garbhaH phala praashana saMbhavaH . \EN{0020160333}te cha dR^ishhTvaa nara patiH paraaM mudamavaapa ha .. \SC.. \EN{0020160341}atha kaale mahaa praaGYa yathaa samayamaagate . \EN{0020160343}prajaayetaaM ubhe raajan.h shariira shakale tadaa .. \SC.. \EN{0020160351}ekaakshi baahu charaNe . ardhodara mukha sphije . \hash \EN{0020160353}dR^ishhTvaa shariira shakale pravepaate . ubhe bhR^isham.h .. \SC.. \EN{0020160361}udvigne saha sammantrya te bhaginyau tadaa.abale . \EN{0020160363}sajiive praaNi shakale tatyajaate suduHkhite .. \SC.. \EN{0020160371}tayordhaatryau susaMviite kR^itvaa te garbha saMplave . \EN{0020160373}nirgamyaantaH pura dvaaraat.h samutsR^ijyaashu jagmatuH .. \SC.. \EN{0020160381}te chatushh patha nikshipte jaraa naamaatha raakshasii . \EN{0020160383}jagraaha manuja vyaaghra maa.nsa shoNita bhojanaa .. \SC.. \EN{0020160391}kartu kaamaa sukha vahe shakale saa tu raakshasii . \hash \EN{0020160393}sa.nghaTTayaamaasa tadaa vidhaana bala choditaa .. \SC.. \EN{0020160401}te samaaniita maatre tu shakale purushha R^ishhabha . \EN{0020160403}eka muurti kR^ite viiraH kumaaraH samapadyata .. \SC.. \EN{0020160411}tataH saa raakshasii raajan.h vismayotphulla lochanaa . \EN{0020160413}na shashaaka samudvodhuM vajra saara mayaM shishum.h .. \SC.. \EN{0020160421}baalastaamra talaM mushhTiM kR^itvaa chaasye nidhaaya saH . \EN{0020160423}praakroshad.h atisamraMbhaat.h satoyaiva toyadaH .. \SC.. \EN{0020160431}tena shabdena saMbhraantaH sahasaa.antaH pure janaH . \EN{0020160433}nirjagaama nara vyaaghra raaGYaa saha paraM tapa .. \SC.. \EN{0020160441}te chaabale pariglaane payaspuurNa payo dhare . \EN{0020160443}niraashe putra laabhaaya sahasaivaabhyagachchhataam.h .. \SC.. \EN{0020160451}atha dR^ishhTvaa tathaa bhuute raajaanaM cheshhTa sa.ntatim.h . \EN{0020160453}taM cha baalaM subalinaM chintayaamaasa raakshasii .. \SC.. \EN{0020160461}naarhaami vishhaye raaGYo vasantii putra gR^iddhinaH . \EN{0020160463}baalaM putraM upaadaatuM megha lekheva bhaaskaram.h .. \SC.. \EN{0020160471}saa kR^itvaa maanushhaM ruupaM uvaacha manujaadhipam.h . \EN{0020160473}bR^ihad.h ratha sutaste ayaM mad.h dattaH pratigR^ihyataam.h .. \SC.. \EN{0020160481}tava patnii dvaye jaato dvi jaati vara shaasanaat.h . \EN{0020160483}dhaatrii jana parityakto mamaayaM parirakshitaH .. \SC.. \EN{0020160491}tataste bharata shreshhTha kaashi raaja sute shubhe . \EN{0020160493}taM baalamabhipatyaashu prasnavairabhishhiJNchataam.h .. \SC.. \EN{0020160501}tataH sa raajaa sa.nhR^ishhTaH sarvaM tad.h upalabhya cha . \EN{0020160503}apR^ichchhan.h nava hemaabhaaM raakshasiiM taamaraakshasiim.h .. \SC.. \EN{0020160511}kaa tvaM kamala garbhaabhe mama putra pradaayinii . \EN{0020160513}kaamayaa bruuhi kalyaaNi devataa pratibhaasi me .. \SC.. (iti)\medskip\hrule\medskip %51 \EN{0020170011}jaraa naamaasmi bhadraM te raakshasii kaama ruupiNii . {R^i} \EN{0020170013}tava veshmani raajendra puujitaa nyavasaM sukham.h .. \SC.. \EN{0020170021}saa.ahaM pratyupakaaraarthaM chintayantyanishaM nR^ipa . \EN{0020170023}taveme putra shakale dR^ishhTavatyasmi dhaarmika .. \SC.. \EN{0020170031}sa.nshleshhite mayaa daivaat.h kumaaraH samapadyata . \EN{0020170033}tava bhaagyairmahaa raaja hetu maatramahaM tviha .. \SC.. \EN{0020170041}evaM uktvaa tu saa raaja.nstatraivaantaradhiiyata . {k} \EN{0020170043}sa gR^ihya cha kumaaraM taM praavishat.h sva gR^ihaM nR^ipaH .. \SC.. \EN{0020170051}tasya baalasya yat.h kR^ityaM tachchakaara nR^ipastadaa . \EN{0020170053}aaGYaapayat.h cha raakshasyaa maagadheshhu mahotsavam.h .. \SC.. \EN{0020170061}tasya naamaakarot.h tatra prajaa pati samaH pitaa . \EN{0020170063}jarayaa sa.ndhito yasmaajjaraa sa.ndhastato.abhavat.h .. \SC.. \EN{0020170071}so.avardhata mahaa tejaa magadhaadhipateH sutaH . \EN{0020170073}pramaaNa bala saMpanno hutaahutirivaanalaH .. \SC.. \EN{0020170081}kasyachit.h tvatha kaalasya punareva mahaa tapaaH . \EN{0020170083}magadhaan.h upachakraama bhagavaa.nshchaNDa kaushikaH .. \SC.. \EN{0020170091}tasyaagamana sa.nhR^ishhTaH saamaatyaH sapuraH saraH . \EN{0020170093}sabhaaryaH saha putreNa nirjagaama bR^ihad.h rathaH .. \SC.. \EN{0020170101}paadyaarghyaachamaniiyaistamarchayaamaasa bhaarata . \EN{0020170103}sa nR^ipo raajya sahitaM putraM chaasmai nyavedayat.h .. \SC.. \EN{0020170111}pratigR^ihya tu taaM puujaaM paarthivaad.h bhagavaan.h R^ishhiH . \EN{0020170113}uvaacha maagadhaM raajan.h prahR^ishhTenaantaraatmanaa .. \SC.. \EN{0020170121}sarvametan.h mayaa raajan.h viGYaataM GYaana chakshushhaa . \EN{0020170123}putrastu shR^inu raajendra yaadR^isho.ayaM bhavishhyati .. \SC.. \EN{0020170131}asya viiryavato viiryaM naanuyaasyanti paarthivaaH . \EN{0020170133}devairapi visR^ishhTaani shastraaNyasya mahii pate . \EN{0020170135}na rujaM janayishhyanti gireriva nadii rayaaH .. \SC.. \EN{0020170141}sarva muurdhaabhishhiktaanaameshha muurdhni jvalishhyati . \EN{0020170143}sarveshhaaM nishhprabha karo jyotishhaamiva bhaaskaraH .. \SC.. \EN{0020170151}enamaasaadya raajaanaH samR^iddha bala vaahanaaH . \EN{0020170153}vinaashaM upayaasyanti shalabheva paavakam.h .. \SC.. \EN{0020170161}eshha shriyaM samuditaaM sarva raaGYaaM grahiishhyati . \EN{0020170163}varshhaasvivoddhata jalaa nadiirnada nadii patiH .. \SC.. \EN{0020170171}eshha dhaarayitaa samyak.h chaaturvarNyaM mahaa balaH . \EN{0020170173}shubhaashubhamiva sphiitaa sarva sasya dharaa dharaa .. \SC.. \EN{0020170181}asyaaGYaa vashagaaH sarve bhavishhyanti naraadhipaaH . \EN{0020170183}sarva bhuutaatma bhuutasya vaayoriva shariiriNaH .. \SC.. \EN{0020170191}eshha rudraM mahaa devaM tri puraanta karaM haram.h . \EN{0020170193}sarva lokeshhvati balaH svayaM drakshyati maagadhaH .. \SC.. \EN{0020170201}evaM bruvann.h eva muniH sva kaaryaarthaM vichintayan.h . \EN{0020170203}visarjayaamaasa nR^ipaM bR^ihad.h rathamathaarihan.h .. \SC.. \EN{0020170211}pravishya nagaraM chaiva GYaati saMbandhibhirvR^itaH . \EN{0020170213}abhishhichya jaraa sa.ndhaM magadhaadhipatistadaa . \EN{0020170215}bR^ihad.h ratho nara patiH paraaM nirvR^itimaayayau .. \SC.. \EN{0020170221}abhishhikte jaraa sa.ndhe tadaa raajaa bR^ihad.h rathaH . \EN{0020170223}patnii dvayenaanugatastapo vana rato.abhavat.h .. \SC.. \EN{0020170231}tapo vanasthe pitari maatR^ibhyaaM saha bhaarata . \EN{0020170233}jaraa sa.ndhaH sva viiryeNa paathivaan.h akarod.h vashe .. \SC.. \EN{0020170241}atha diirghasya kaalasya tapo vana gato nR^ipaH . \EN{0020170243}sabhaaryaH svargamagamat.h tapastaptvaa bR^ihad.h rathaH .. \SC.. \EN{0020170251}tasyaastaaM ha.nsa Dibhakaavashastra nidhanaavubhau . \EN{0020170253}mantre matimataaM shreshhThau yuddha shaastra vishaaradau .. \SC.. \EN{0020170261}yau tau mayaa te kathitau puurvameva mahaa balau . \EN{0020170263}trayastrayaaNaaM lokaanaaM paryaapteti me matiH .. \SC.. \EN{0020170271}evameshha tadaa viira balibhiH kukuraandhakaiH . \EN{0020170273}vR^ishhNibhishcha mahaa raaja niiti hetorupekshitaH .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0020180011}patitau ha.nsa Dibhakau ka.nsaamaatyau nipaatitau . {vaa} \EN{0020180013}jaraa sa.ndhasya nidhane kaalo.ayaM samupaagataH .. \SC.. \EN{0020180021}na sa shakyo rane jetuM sarvairapi suraasuraiH . \EN{0020180023}praaNa yuddhena jetavyaH saityupalabhaamahe .. \SC.. \EN{0020180031}mayi niitirbalaM bhiime rakshitaa chaavayo.arjunaH . \EN{0020180033}saadhayishhyaami taM raajan.h vayaM trayaivaagnayaH .. \SC.. \EN{0020180041}tribhiraasaadito.asmaabhirvijane sa naraadhipaH . \EN{0020180043}na sa.ndeho yathaa yuddhamekenaabhyupayaasyati .. \SC.. \EN{0020180051}avamaanaachcha lokasya vyaayatatvaachcha dharshhitaH . \EN{0020180053}bhiima senena yuddhaaya dhruvamabhyupayaasyati .. \SC.. \EN{0020180061}alaM tasya mahaa baahurbhiima seno mahaa balaH . \EN{0020180063}lokasya samudiirNasya nidhanaayaantako yathaa .. \SC.. \EN{0020180071}yadi te hR^idayaM vetti yadi te pratyayo mayi . \EN{0020180073}bhiima senaarjunau shiighraM nyaasa bhuutau prayachchha me .. \SC.. \EN{0020180081}evaM ukto bhagavataa pratyuvaacha yudhishhThiraH . {vai} \EN{0020180083}bhiima paarthau samaalokya saMprahR^ishhTa mukhau sthitau .. \SC.. \hash \EN{0020180091}achyutaachyuta maa maivaM vyaaharaamitra karshhaNa . \EN{0020180093}paaNDavaanaaM bhavaan.h naatho bhavantaM chaashritaa vayam.h .. \SC.. \EN{0020180101}yathaa vadasi govinda sarvaM tad.h upapadyate . \EN{0020180103}na hi tvamagratasteshhaaM yeshhaaM lakshmiiH paraan.h mukhii .. \SC.. \EN{0020180111}nihatashcha jaraa sa.ndho mokshitaashcha mahii kshitaH . \EN{0020180113}raaja suuyashcha me labdho nideshe tava tishhThataH .. \SC.. \EN{0020180121}kshipra kaarin.h yathaa tvetat.h kaaryaM samupapadyate . \EN{0020180123}mama kaaryaM jagat.h kaaryaM tathaa kuru narottama .. \SC.. \EN{0020180131}tribhirbhavadbhirhi vinaa naahaM jiivituM utsahe . \EN{0020180133}dharma kaamaartha rahito rogaartaiva durgataH .. \SC.. \EN{0020180141}na shauriNaa vinaa paartho na shauriH paaNDavaM vinaa . \EN{0020180143}naajeyo.astyanayorloke kR^ishhNayoriti me matiH .. \SC.. \EN{0020180151}ayaM cha balinaaM shreshhThaH shriimaan.h api vR^ikodaraH . \EN{0020180153}yuvaabhyaaM sahito viiraH kiM na kuryaan.h mahaa yashaaH .. \SC.. \EN{0020180161}supraNiito bala ogho hi kurute kaaryaM uttamam.h . \EN{0020180163}andhaM jaDaM balaM praahuH praNetavyaM vichakshaNaiH .. \SC.. \EN{0020180171}yato hi nimnaM bhavati nayanti iha tato jalam.h . \EN{0020180173}yatashchhidraM tatashchaapi nayante dhii dhanaa balam.h .. \SC.. \EN{0020180181}tasmaan.h naya vidhaanaGYaM purushhaM loka vishrutam.h . \EN{0020180183}vayamaashritya govindaM yataamaH kaarya siddhaye .. \SC.. \EN{0020180191}evaM praGYaa naya balaM kriyopaaya samanvitam.h . \EN{0020180193}puraskurviita kaaryeshhu kR^ishhNa kaaryaartha siddhaye .. \SC.. \EN{0020180201}evameva yadu shreshhThaM paarthaH kaaryaartha siddhaye . \EN{0020180203}arjunaH kR^ishhNamanvetu bhiimo.anvetu dhanaM jayam.h . \EN{0020180205}nayo jayo balaM chaiva vikrame siddhimeshhyati .. \SC.. \EN{0020180211}evaM uktaastataH sarve bhraataro vipula ojasaH . \EN{0020180213}vaarshhNeyaH paaNDaveyau cha pratasthurmaagadhaM prati .. \SC.. \EN{0020180221}varchasvinaaM braahmaNaanaaM snaatakaanaaM parichchhadaan.h . \EN{0020180223}aachchhaadya suhR^idaaM vaakyairmanoGYairabhinanditaaH .. \SC.. \EN{0020180231}amarshhaad.h abhitaptaanaaM GYaatyarthaM mukhya vaasasaam.h . \EN{0020180233}ravi somaagni vapushhaaM bhiimamaasiit.h tadaa vapuH .. \SC.. \EN{0020180241}hataM mene jaraa sa.ndhaM dR^ishhTvaa bhiima puro gamau . \EN{0020180243}eka kaarya samudyuktau kR^ishhNau yuddhe aparaajitau .. \SC.. \EN{0020180251}iishau hi tau mahaatmaanau sarva kaarya pravartane . \EN{0020180253}dharmaartha kaama kaaryaaNaaM kaaryaaNaamiva nigrahe .. \SC.. \EN{0020180261}kurubhyaH prasthitaaste tu madhyena kuru jaa.ngalam.h . \EN{0020180263}ramyaM padma saro gatvaa kaala kuuTamatiitya cha .. \SC.. \EN{0020180271}gaNDakiiyaaM tathaa shoNaM sadaa niiraaM tathaiva cha . \EN{0020180273}eka parvatake nadyaH krameNaitya vrajanti te .. \SC.. \EN{0020180281}sa.ntiirya sarayuuM ramyaaM dR^ishhTvaa puurvaa.nshcha kosalaan.h . \EN{0020180283}atiitya jagmurmithilaaM maalaaM charmanvatiiM nadiim.h .. \SC.. \EN{0020180291}uttiirya ga.ngaaM shoNaM cha sarve te praan.h mukhaastrayaH . \EN{0020180293}kuravorashchhadaM jagmurmaagadhaM kshetramachyutaaH .. \SC.. \EN{0020180301}te shashvad.h go dhanaakiirNamaMbumantaM shubha drutam.h . \EN{0020180303}go rathaM girimaasaadya dadR^ishurmaagadhaM puram.h .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0020190011}eshha paartha mahaan.h svaaduH pashumaan.h nityamaMbumaan.h . {vaa} \EN{0020190013}niraamayaH suveshmaaDhyo nivesho maagadhaH shubhaH .. \SC.. \EN{0020190021}vaihaaro vipulaH shailo varaaho vR^ishhabhastathaa . \EN{0020190023}tathaiva R^ishhi giristaata shubhaashchaityaka paJNchamaaH .. \SC.. \EN{0020190031}ete paJNcha mahaa shR^i.ngaaH parvataaH shiitala drumaaH . \EN{0020190033}rakshanti ivaabhisa.nhatya sa.nhataa.ngaa giri vrajam.h .. \SC.. \EN{0020190041}pushhpa veshhTita shaakhaa.agrairgandhavadbhirmano ramaiH . \EN{0020190043}niguuDheva lodhraaNaaM vanaiH kaami jana priyaiH .. \SC.. \EN{0020190051}shuudraayaaM gautamo yatra mahaatmaa sa.nshita vrataH . \EN{0020190053}aushiinaryaamajanayat.h kaakshiivaadiin.h sutaan.h R^ishhiH .. \SC.. \EN{0020190061}gautamaH kshayaNaad.h asmaad.h athaasau tatra veshhmani . \EN{0020190063}bhajate maagadhaM va.nshaM sa nR^ipaaNaamanugrahaat.h .. \SC.. \EN{0020190071}a.nga va.ngaadayashchaiva raajaanaH sumahaa balaaH . \EN{0020190073}gautama kshayamabhyetya ramante sma puraa.arjuna .. \SC.. \EN{0020190081}vana raajiistu pashyemaaH priyaalaanaaM mano ramaaH . \EN{0020190083}lodhraaNaaM cha shubhaaH paartha gautama okaH samiipajaaH .. \SC.. \EN{0020190091}arbudaH shakra vaapii cha pannagau shatru taapanau . \EN{0020190093}svastikasyaalayashchaatra maNi naagasya chottamaH .. \SC.. \EN{0020190101}aparihaaryaa meghaanaaM maagadheyaM maNeH kR^ite . \EN{0020190103}kaushiko maNimaa.nshchaiva vavR^idhaate hyanugraham.h .. \SC.. \EN{0020190111}artha siddhiM tvanapagaaM jaraa sa.ndho.abhimanyate . \EN{0020190113}vayamaasaadane tasya darpamadya nihanmi hi .. \SC.. \EN{0020190121}evaM uktvaa tataH sarve bhraataro vipula ojasaH . {v} \EN{0020190123}vaarshhNeyaH paaNDaveyau cha pratasthurmaagadhaM puram.h .. \SC.. \EN{0020190131}tushhTa pushhTa janopetaM chaaturvarNya janaakulam.h . \EN{0020190133}sphiitotsavamanaadhR^ishhyamaasedushcha giri vrajam.h .. \SC.. \EN{0020190141}te atha dvaaramanaasaadya purasya giriM uchchhritam.h . \EN{0020190143}baarhadrathaiH puujyamaanaM tathaa nagara vaasibhiH .. \SC.. \EN{0020190151}yatra maashhaadaM R^ishhabhamaasasaada bR^ihad.h rathaH . \EN{0020190153}taM hatvaa maashha naalaashcha tisro bheriirakaarayat.h .. \SC.. \EN{0020190161}aanahya charmaNaa tena sthaapayaamaasa sve pure . \EN{0020190163}yatra taaH praaNadan.h bheryo divya pushhpaavachuurNitaaH .. \SC.. \EN{0020190171}maagadhaanaaM suruchiraM chaitya kaantaM samaadravan.h . \EN{0020190173}shirasi iva jighaa.nsanto jaraa sa.ndha jighaansavaH . \EN{0020190181}sthiraM suvipulaM shR^i.ngaM sumahaantaM puraatanam.h . \EN{0020190183}architaM maalya daamaishcha satataM supratishhThitam.h .. \SC.. \EN{0020190191}vipulairbaahubhirviiraaste abhihatyaabhyapaatayan.h . \EN{0020190193}tataste maagadhaM dR^ishhTvaa puraM pravivishustadaa .. \SC.. \EN{0020190201}etasminn.h eva kaale tu jaraa sa.ndhaM samarchayan.h . \EN{0020190203}paryagni kurva.nshcha nR^ipaM dviradasthaM puro hitaaH .. \SC.. \EN{0020190211}snaataka vratinaste tu baahu shastraa niraayudhaaH . \EN{0020190213}yuyutsavaH pravivishurjaraa sa.ndhena bhaarata .. \SC.. \EN{0020190221}bhakshya maalyaapaNaanaaM cha dadR^ishuH shriyaM uttamaam.h . \EN{0020190223}sphiitaaM sarva guNopetaaM sarva kaama samR^iddhiniim.h .. \SC.. \EN{0020190231}taaM tu dR^ishhTvaa samR^iddhiM te viithyaaM tasyaaM narottamaaH . \EN{0020190233}raaja maargeNa gachchhantaH kR^ishhNa bhiima dhanaM jayaaH .. \SC.. \EN{0020190241}balaad.h gR^ihiitvaa maalyaani maalaa.a.akaaraan.h mahaa balaaH . \EN{0020190243}viraaga vasanaaH sarve sragviNo mR^ishhTa kuNDalaaH .. \SC.. \EN{0020190251}niveshanamathaajagmurjaraa sa.ndhasya dhiimataH . \EN{0020190253}go vaasamiva viikshantaH si.nhaa haimavataa yathaa .. \SC.. \EN{0020190261}shaila staMbha nibhaasteshhaaM chandanaaguru bhuushhitaaH . \EN{0020190263}ashobhanta mahaa raaja baahavo baahu shaalinaam.h .. \SC.. \EN{0020190271}taan.h dR^ishhTvaa dvirada prakhyaan.h shaala skandhaan.h ivodgataan.h . \EN{0020190273}vyuuDhoraskaan.h maagadhaanaaM vismayaH samajaayata .. \SC.. \EN{0020190281}te tvatiitya janaakiirNaastisraH kakshyaa nara R^ishhabhaaH . \EN{0020190283}ahaM kaareNa raajaanaM upatasthurmahaa balaaH .. \SC.. \EN{0020190291}taan.h paadya madhu parkaarhaan.h maanaarhaan.h sat.h kR^itiM gataan.h . \EN{0020190293}pratyutthaaya jaraa sa.ndhopatasthe yathaa vidhi .. \SC.. \hash \EN{0020190301}uvaacha chaitaan.h raajaa.asau svaagataM vo.astviti prabhuH . \EN{0020190303}tasya hyetad.h vrataM raajan.h babhuuva bhuvi vishrutam.h .. \SC.. \EN{0020190311}snaatakaan.h braahmaNaan.h praaptaan.h shrutvaa sa samitiM jayaH . \EN{0020190313}apyardha raatre nR^i patiH pratyudgachchhati bhaarata .. \SC.. \EN{0020190321}taa.nstvapuurveNa veshheNa dR^ishhTvaa nR^i pati sattamaH . \EN{0020190323}upatasthe jaraa sa.ndho vismitashchaabhavat.h tadaa .. \SC.. \EN{0020190331}te tu dR^ishhTvaiva raajaanaM jaraa sa.ndhaM nara R^ishhabhaaH . \EN{0020190333}idaM uuchuramitra ghnaaH sarve bharata sattama .. \SC.. \EN{0020190341}svastyastu kushalaM raajann.h iti sarve vyavasthitaaH . \EN{0020190343}taM nR^ipaM nR^ipa shaarduula vipraikshanta parasparam.h .. \SC.. \EN{0020190351}taan.h abraviijjaraa sa.ndhastadaa yaadava paaNDavaan.h . \EN{0020190353}aasyataamiti raajendra braahmaNachchhadma saMvR^itaan.h .. \SC.. \EN{0020190361}athopavivishuH sarve trayaste purushha R^ishhabhaaH . \EN{0020190363}saMpradiiptaastrayo lakshmyaa mahaa.adhvaraivaagnayaH .. \SC.. \EN{0020190371}taan.h uvaacha jaraa sa.ndhaH satya sa.ndho naraadhipaH . \EN{0020190373}vigarhamaanaH kauravya veshha grahaNa kaaraNaat.h .. \SC.. \EN{0020190381}na snaataka vrataa vipraa bahirmaalyaanulepanaaH . \EN{0020190383}bhavanti iti nR^i loke asmin.h viditaM mama sarvashaH .. \SC.. \EN{0020190391}te yuuyaM pushhpavantashcha bhujairjyaa.a.aghaata lakshaNaiH . \EN{0020190393}bibhrataH kshaatramojo cha braahmaNyaM pratijaanatha .. \SC.. \EN{0020190401}evaM viraaga vasanaa bahirmaalyaanulepanaaH . \EN{0020190403}satyaM vadata ke yuuyaM satyaM raajasu shobhate .. \SC.. \EN{0020190411}chaityakaM cha gireH shR^i.ngaM bhittvaa kimiva sadma naH . \EN{0020190413}advaareNa pravishhTaaH stha nirbhayaa raaja kilbishhaat.h .. \SC.. \EN{0020190421}karma chaitad.h vili.ngasya kiM vaa.adya prasamiikshitam.h . \EN{0020190423}vadadhvaM vaachi viiryaM cha braahmaNasya visheshhataH .. \SC.. \EN{0020190431}evaM cha maaM upasthaaya kasmaachcha vidhinaa.arhaNaam.h . \EN{0020190433}praNiitaaM no na gR^ihNiita kaaryaM kiM chaasmad.h aagame .. \SC.. \EN{0020190441}evaM uktastataH kR^ishhNaH pratyuvaacha mahaa manaaH . \EN{0020190443}snigdha gaMbhiirayaa vaachaa vaakyaM vaakya vishaaradaH .. \SC.. \EN{0020190451}snaataka vratino raajan.h braahmaNaaH kshatriyaa vishaH . \EN{0020190453}visheshha niyamaashchaishhaamavisheshhaashcha santyuta .. \SC.. \EN{0020190461}visheshhavaa.nshcha satataM kshatriyaH shriyamarchhati . \EN{0020190463}pushhpavatsu dhruvaa shriishcha pushhpavantastato vayam.h .. \SC.. \EN{0020190471}kshatriyo baahu viiryastu na tathaa vaakya viiryavaan.h . \EN{0020190473}apragalbhaM vachastasya tasmaad.h baarhadrathe smR^itam.h .. \SC.. \EN{0020190481}sva viiryaM kshatriyaaNaaM cha baahvordhaataa nyaveshayat.h . \EN{0020190483}tad.h didR^ikshasi ched.h raajan.h drashhTaa.asyadya na sa.nshayaH .. \SC.. \EN{0020190491}advaareNa riporgehaM dvaareNa suhR^ido gR^iham.h . \EN{0020190493}pravishanti sadaa santo dvaaraM no varjitaM tataH .. \SC.. \EN{0020190501}kaaryavanto gR^ihaan.h etya shatruto naarhaNaaM vayam.h . \EN{0020190503}pratigR^ihNiima tad.h viddhi . etan.h naH shaashvataM vratam.h .. \SC.. (iti)\medskip\hrule\medskip %50 \hash \EN{0020200011}na smareyaM kadaa vairaM kR^itaM yushhmaabhirityuta . {j} \EN{0020200013}chintaya.nshcha na pashyaami bhavataaM prati vaikR^itam.h .. \SC.. \EN{0020200021}vaikR^ite chaasati kathaM manyadhvaM maamanaagasam.h . \EN{0020200023}ariM vibruuta tad.h vipraaH sataaM samayaishha hi .. \SC.. \EN{0020200031}atha dharmopaghaataadd.h hi manaH samupatapyate . \EN{0020200033}yo.anaagasi prasR^ijati kshatriyo.api na sa.nshayaH .. \SC.. \EN{0020200041}ato.anyathaa.a.acharam.h.N lloke dharmaGYaH san.h mahaa vrataH . \EN{0020200043}vR^ijinaaM gatimaapnoti shreyaso.apyupahanti cha .. \SC.. \EN{0020200051}trailokye kshatra dharmaadd.h hi shreyaa.nsaM saadhu chaariNaam.h . \EN{0020200053}anaagasaM prajaanaanaaH pramaadaad.h iva jalpatha .. \SC.. \EN{0020200061}kula kaaryaM mahaa raaja kashchid.h ekaH kulodvahaH . {vaasu} \EN{0020200063}vahate tan.h niyogaad.h vai vayamabhyutthitaastrayaH .. \SC.. \EN{0020200071}tvayaa chopahR^itaa raajan.h kshatriyaa loka vaasinaH . \EN{0020200073}tad.h aago kruuraM utpaadya manyase kiM tvanaagasam.h .. \SC.. \EN{0020200081}raajaa raaGYaH kathaM saadhuun.h hi.nsyaan.h nR^i pati sattama . \EN{0020200083}tad.h raaGYaH sa.nnigR^ihya tvaM rudraayopajihiirshhasi .. \SC.. \EN{0020200091}asmaa.nstad.h eno gachchheta tvayaa baarhadrathe kR^itam.h . \EN{0020200093}vayaM hi shaktaa dharmasya rakshaNe dharma chaariNaH .. \SC.. \EN{0020200101}manushhyaaNaaM samaalaMbho na cha dR^ishhTaH kadaachana . \EN{0020200103}sa kathaM maanushhairdevaM yashhTumichchhasi sha.nkaram.h .. \SC.. \EN{0020200111}savarNo hi savarNaanaaM pashu sa.nGYaaM karishhyati . \EN{0020200113}ko.anyaivaM yathaa hi tvaM jaraa sa.ndha vR^ithaa matiH .. \SC.. \EN{0020200121}te tvaaM GYaati kshaya karaM vayamaartaanusaariNaH . \EN{0020200123}GYaati vR^iddhi nimittaarthaM viniyantumihaagataaH .. \SC.. \EN{0020200131}naasti loke pumaan.h anyaH kshatriyeshhviti chaiva yat.h . \EN{0020200133}manyase sa cha te raajan.h sumahaan.h buddhi viplavaH .. \SC.. \EN{0020200141}ko hi jaanann.h abhijanamaatmanaH kshatriyo nR^ipa . \EN{0020200143}naavishet.h svargamatulaM raNaanantaramavyayam.h .. \SC.. \EN{0020200151}svargaM hyeva samaasthaaya raNa yaGYeshhu diikshitaaH . \EN{0020200153}yajante kshatriyaa lokaa.nstad.h viddhi magadhaadhipaH .. \SC.. \EN{0020200161}svarga yonirjayo raajan.h svarga yonirmahat.h yashaH . \EN{0020200163}svarga yonistapo yuddhe maargaH so.avyabhichaaravaan.h .. \SC.. \EN{0020200171}eshha hyendro vaijayanto guNo nityaM samaahitaH . \EN{0020200173}yenaasuraan.h paraajitya jagat.h paati shata kratuH .. \SC.. \EN{0020200181}svargamaasthaaya kasya syaad.h vigrahitvaM yathaa tava . \EN{0020200183}maagadhairvipulaiH sainyairbaahulya bala darpitaiH .. \SC.. \EN{0020200191}maa.avamansthaaH paraan.h raajan.h naasti viiryaM nare nare . \EN{0020200193}samaM tejastvayaa chaiva kevalaM manujeshvara .. \SC.. \EN{0020200201}yaavad.h eva na saMbuddhaM taavad.h eva bhavet.h tava . \EN{0020200203}vishhahyametad.h asmaakamato raajan.h braviimi te .. \SC.. \EN{0020200211}jahi tvaM sadR^isheshhveva maanaM darpaM cha maagadha . \EN{0020200213}maa gamaH sasutaamaatyaH sabalashcha yama kshayam.h .. \SC.. \EN{0020200221}daMbhodbhavaH kaartaviiryottarashcha bR^ihad.h rathaH . \EN{0020200223}shreyaso hyavamanyeha vineshuH sabalaa nR^ipaaH .. \SC.. \EN{0020200231}mumukshamaaNaastvattashcha na vayaM braahmaNa bruvaaH . \EN{0020200233}shaurirasmi hR^ishhii kesho nR^i viirau paaNDavaavimau .. \SC.. \EN{0020200241}tvaamaahvayaamahe raajan.h sthiro yudhyasva maagadha . \EN{0020200243}muJNcha vaa nR^i patiin.h sarvaan.h maa gamastvaM yama kshayam.h .. \SC.. \EN{0020200251}naajitaan.h vai nara patiin.h ahamaadadmi kaa.nshchana . {j} \EN{0020200253}jitaH kaH paryavasthaataa ko.atra yo na mayaa jitaH .. \SC.. \EN{0020200261}kshatriyasyaitad.h evaahurdharmyaM kR^ishhNopajiivanam.h . \EN{0020200263}vikramya vashamaaniiya kaamato yat.h samaacharet.h .. \SC.. \EN{0020200271}devataa.arthaM upaakR^itya raaGYaH kR^ishhNa kathaM bhayaat.h . \EN{0020200273}ahamadya vimuJNcheyaM kshaatraM vratamanusmaran.h .. \SC.. \EN{0020200281}sainyaM sainyena vyuuDhenaikaikena vaa punaH . \hash \EN{0020200283}dvaabhyaaM tribhirvaa yotsye ahaM yugapat.h pR^ithag.h eva vaa .. \SC.. \EN{0020200291}evaM uktvaa jaraa sa.ndhaH sahadevaabhishhechanam.h . {v} \EN{0020200293}aaGYaapayat.h tadaa raajaa yuyutsurbhiima karmabhiH .. \SC.. \EN{0020200301}sa tu senaa patii raajaa sasmaara bharata R^ishhabha . \EN{0020200303}kaushikaM chitra senaM cha tasmin.h yuddhopasthite .. \SC.. \EN{0020200311}yayoste naamanii loke ha.nseti Dibhiketi cha . \EN{0020200313}puurvaM sa.nkathite puMbhirnR^i loke loka sat.h kR^ite .. \SC.. \EN{0020200321}taM tu raajan.h vibhuH shaurii raajaanaM balinaaM varam.h . \EN{0020200323}smR^itvaa purushha shaarduula shaarduula sama vikramam.h .. \SC.. \EN{0020200331}satya sa.ndho jaraa sa.ndhaM bhuvi bhiima paraakramam.h . \EN{0020200333}bhaagamanyasya nirdishhTaM vadhyaM bhuumibhR^id.h achyutaH .. \SC.. \EN{0020200341}naatmanaa.a.atmavataaM mukhyaiyeshha madhu suudanaH . \EN{0020200343}brahmaNo.a.aGYaaM puraskR^itya hantuM hala dharaanujaH .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0020210011}tatastaM nishchitaatmaanaM yuddhaaya yadu nandanaH . {v} \EN{0020210013}uvaacha vaagmii raajaanaM jaraa sa.ndhamadhokshajaH .. \SC.. \EN{0020210021}trayaaNaaM kena te raajan.h yoddhuM vitarate manaH . \EN{0020210023}asmad.h anyatameneha sajjii bhavatu ko yudhi .. \SC.. \EN{0020210031}evaM uktaH sa kR^ishhNena yuddhaM vavre mahaa dyutiH . \EN{0020210033}jaraa sa.ndhastato raajan.h bhiima senena maagadhaH .. \SC.. \EN{0020210041}dhaarayann.h agadaan.h mukhyaan.h nirvR^itiirvedanaani cha . \EN{0020210043}upatasthe jaraa sa.ndhaM yuyutsuM vai puro hitaH .. \SC.. \EN{0020210051}kR^ita svastyayano vidvaan.h braahmaNena yashasvinaa . \EN{0020210053}samanahyajjaraa sa.ndhaH kshatra dharmamanuvrataH .. \SC.. \EN{0020210061}avamuchya kiriiTaM sa keshaan.h samanumR^ijya cha . \EN{0020210063}udatishhThajjaraa sa.ndho velaa.atigaivaarNavaH .. \SC.. \EN{0020210071}uvaacha matimaan.h raajaa bhiimaM bhiima paraakramam.h . \EN{0020210073}bhiima yotsye tvayaa saardhaM shreyasaa nirjitaM varam.h .. \SC.. \EN{0020210081}evaM uktvaa jaraa sa.ndho bhiima senamariM damaH . \EN{0020210083}pratyudyayau mahaa tejaaH shakraM balirivaasuraH .. \SC.. \EN{0020210091}tataH sammantrya kR^ishhNena kR^ita svastyayano balii . \EN{0020210093}bhiima seno jaraa sa.ndhamaasasaada yuyutsayaa .. \SC.. \EN{0020210101}tatastau nara shaarduulau baahu shastrau samiiyatuH . \EN{0020210103}viirau parama sa.nhR^ishhTaavanyonya jaya kaa.nkshiNau .. \SC.. \EN{0020210111}tayoratha bhujaaghaataan.h nigraha pragrahaat.h tathaa . \EN{0020210113}aasiit.h subhiima sa.nhraado vajra parvatayoriva .. \SC.. \EN{0020210121}ubhau parama sa.nhR^ishhTau balenaatibalaavubhau . \EN{0020210123}anyonyasyaantaraM prepsuu paraspara jayaishhiNau .. \SC.. \EN{0020210131}tad.h bhiimaM utsaarya janaM yuddhamaasiid.h upahvare . \EN{0020210133}balinoH samyuge raajan.h vR^itra vaasavayoriva .. \SC.. \EN{0020210141}prakarshhaNaakarshhaNaabhyaamabhyaakarshha vikarshhaNaiH . \EN{0020210143}aakarshhetaaM tathaa.anyonyaM jaanubhishchaabhijaghnatuH .. \SC.. \EN{0020210151}tataH shabdena mahataa bhartsayantau parasparam.h . \EN{0020210153}paashhaaNa sa.nghaata nibhaiH prahaarairabhijaghnatuH .. \SC.. \EN{0020210161}vyuuDhoraskau diirgha bhujau niyuddha kushalaavubhau . \EN{0020210163}baahubhiH samasajjetaamaayasaiH parighairiva .. \SC.. \EN{0020210171}kaarttikasya tu maasasya pravR^ittaM prathame ahani . \EN{0020210173}anaarataM divaa raatramavishraantamavartata .. \SC.. \EN{0020210181}tad.h vR^ittaM tu trayodashyaaM samavetaM mahaatmanoH . \EN{0020210183}chaturdashyaaM nishaayaaM tu nivR^itto maagadhaH klamaat.h .. \SC.. \EN{0020210191}taM raajaanaM tathaa klaantaM dR^ishhTvaa raajan.h janaardanaH . \EN{0020210193}uvaacha bhiima karmaaNaM bhiimaM saMbodhayann.h iva .. \SC.. \EN{0020210201}klaantaH shatrurna kaunteya labhyaH piiDayituM raNe . \EN{0020210203}piiDyamaano hi kaartsnyena jahyaat.h jiivitamaatmanaH .. \SC.. \EN{0020210211}tasmaat.h te naiva kaunteya piiDaniiyo naraadhipaH . \EN{0020210213}samametena yudhyasva baahubhyaaM bharata R^ishhabha .. \SC.. \EN{0020210221}evaM uktaH sa kR^ishhNena paaNDavaH para viirahaa . \EN{0020210223}jaraa sa.ndhasya tad.h randhraM GYaatvaa chakre matiM vadhe .. \SC.. \EN{0020210231}tatastamajitaM jetuM jaraa sa.ndhaM vR^ikodaraH . \EN{0020210233}samrabhya balinaaM mukhyo jagraaha kuru nandanaH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0020220011}bhiima senastataH kR^ishhNaM uvaacha yadu nandanam.h . {v} \EN{0020220013}buddhimaasthaaya vipulaaM jaraa sa.ndha jighaa.nsayaa .. \SC.. \EN{0020220021}naayaM paapo mayaa kR^ishhNa yuktaH syaad.h anurodhitum.h . \EN{0020220023}praaNena yadu shaarduula baddha va.nkshaNa vaasasaa .. \SC.. \EN{0020220031}evaM uktastataH kR^ishhNaH pratyuvaacha vR^ikodaram.h . \EN{0020220033}tvarayan.h purushha vyaaghro jaraa sa.ndha vadhepsayaa .. \SC.. \EN{0020220041}yat.h te daivaM paraM sattvaM yachcha te maatarishvanaH . \EN{0020220043}balaM bhiima jaraa sa.ndhe darshayaashu tad.h adya naH .. \SC.. \EN{0020220051}evaM uktastadaa bhiimo jaraa sa.ndhamariM damaH . \EN{0020220053}utkshipya bhraamayad.h raajan.h balavantaM mahaa balaH .. \SC.. \EN{0020220061}bhraamayitvaa shata guNaM bhujaabhyaaM bharata R^ishhabha . \EN{0020220063}babhaJNja pR^ishhThe sa.nkshipya nishhpishhya vinanaada cha .. \SC.. \EN{0020220071}tasya nishhpishhyamaanasya paaNDavasya cha garjataH . \EN{0020220073}abhavat.h tumulo naadaH sarva praaNi bhayaM karaH .. \SC.. \EN{0020220081}vitresurmaagadhaaH sarve striiNaaM garbhaashcha susruvuH . \EN{0020220083}bhiima senasya naadena jaraa sa.ndhasya chaiva ha .. \SC.. \EN{0020220091}kiM nu svidd.h himavaan.h bhinnaH kiM nu svid.h diiryate mahii . \EN{0020220093}iti sma maagadhaa jaGYurbhiima senasya nisvanaat.h .. \SC.. \EN{0020220101}tato raaja kula dvaari prasuptamiva taM nR^ipam.h . \EN{0020220103}raatrau paraasuM utsR^ijya nishchakramurariM damaaH .. \SC.. \EN{0020220111}jaraa sa.ndha rathaM kR^ishhNo yojayitvaa pataakinam.h . \EN{0020220113}aaropya bhraatarau chaiva mokshayaamaasa baandhavaan.h .. \SC.. \EN{0020220121}te vai ratna bhujaM kR^ishhNaM ratnaarhaM pR^ithivii iishvaraaH . \EN{0020220123}raajaanashchakruraasaadya mokshitaa mahato bhayaat.h .. \SC.. \EN{0020220131}akshataH shastra saMpanno jitaariH saha raajabhiH . \EN{0020220133}rathamaasthaaya taM divyaM nirjagaama giri vrajaat.h .. \SC.. \EN{0020220141}yaH sa sodaryavaan.h naama dvi yodhaH kR^ishhNa saarathiH . \EN{0020220143}abhyaasa ghaatii sa.ndR^ishyo durjayaH sarva raajabhiH .. \SC.. \EN{0020220151}bhiimaarjunaabhyaaM yodhaabhyaamaasthitaH kR^ishhNa saarathiH . \EN{0020220153}shushubhe ratha varyo.asau durjayaH sarva dhanvibhiH .. \SC.. \EN{0020220161}shakra vishhNuu hi sa.ngraame cheratustaarakaa maye . \EN{0020220163}rathena tena taM kR^ishhNopaaruhya yayau tadaa .. \SC.. \EN{0020220171}tapta chaamii karaabheNa ki.nkiNii jaala maalinaa . \EN{0020220173}megha nirghoshha naadena jaitreNaamitra ghaatinaa .. \SC.. \EN{0020220181}yena shakro daanavaanaaM jaghaana navatiirnava . \EN{0020220183}taM praapya samahR^ishhyanta rathaM te purushha R^ishhabhaaH .. \SC.. \EN{0020220191}tataH kR^ishhNaM mahaa baahuM bhraatR^ibhyaaM sahitaM tadaa . \EN{0020220193}rathasthaM maagadhaa dR^ishhTvaa samapadyanta vismitaaH .. \SC.. \EN{0020220201}hayairdivyaiH samaayukto ratho vaayu samo jave . \EN{0020220203}adhishhThitaH sa shushubhe kR^ishhNenaatiiva bhaarata .. \SC.. \EN{0020220211}asa.ngii deva vihitastasmin.h ratha vare dhvajaH . \EN{0020220213}yojanaad.h dadR^ishe shriimaan.h indraayudha sama prabhaH .. \SC.. \EN{0020220221}chintayaamaasa kR^ishhNo.atha garutmantaM sa chaabhyayaat.h . \EN{0020220223}kshaNe tasmin.h sa tenaasiit.h chaitya yuupaivochchhritaH .. \SC.. \EN{0020220231}vyaaditaasyairmahaa naadaiH saha bhuutairdhvajaalayaiH . \EN{0020220233}tasthau ratha vare tasmin.h garutmaan.h pannagaashanaH .. \SC.. \EN{0020220241}durniriikshyo hi bhuutaanaaM tejasaa.abhyadhikaM babhau . \EN{0020220243}aadityaiva madhyaahne sahasra kiraNaavR^itaH .. \SC.. \EN{0020220251}na sa sajjati vR^iksheshhu shastraishchaapi na rishhyate . \EN{0020220253}divyo dhvaja varo raajan.h dR^ishyate deva maanushhaiH .. \SC.. \EN{0020220261}tamaasthaaya rathaM divyaM parjanya sama nisvanam.h . \EN{0020220263}niryayau purushha vyaaghraH paaNDavaabhyaaM sahaachyutaH .. \SC.. \EN{0020220271}yaM lebhe vaasavaad.h raajaa vasustasmaad.h bR^ihad.h rathaH . \EN{0020220273}bR^ihad.h rathaat.h krameNaiva praapto baarhadrathaM nR^ipam.h .. \SC.. \EN{0020220281}sa niryayau mahaa baahuH puNDariikekshaNastataH . \EN{0020220283}giri vrajaad.h bahistasthau same deshe mahaa yashaaH .. \SC.. \EN{0020220291}tatrainaM naagaraaH sarve sat.h kaareNaabhyayustadaa . \EN{0020220293}braahmaNa pramukhaa raajan.h vidhi dR^ishhTeNa karmaNaa .. \SC.. \EN{0020220301}bandhanaad.h vipramuktaashcha raajaano madhu suudanam.h . \EN{0020220303}puujayaamaasuruuchushcha saantva puurvamidaM vachaH .. \SC.. \EN{0020220311}naitachchitraM mahaa baaho tvayi devaki nandana . \EN{0020220313}bhiimaarjuna balopete dharmasya paripaalanam.h .. \SC.. \EN{0020220321}jaraa sa.ndha hrade ghore duHkha pa.nke nimajjataam.h . \EN{0020220323}raaGYaaM samabhyuddharaNaM yad.h idaM kR^itamadya te .. \SC.. \EN{0020220331}vishhNo samavasannaanaaM giri durge sudaaruNe . \EN{0020220333}dishhTyaa mokshaad.h yasho diiptamaaptaM te purushhottama .. \SC.. \EN{0020220341}kiM kurmaH purushha vyaaghra braviihi purushha R^ishhabha . \EN{0020220343}kR^itamityeva taj.h GYeyaM nR^ipairyadyapi dushhkaram.h .. \SC.. \EN{0020220351}taan.h uvaacha hR^ishhii keshaH samaashvaasya mahaa manaaH . \EN{0020220353}yudhishhThiro raaja suuyaM kratumaahartumichchhati .. \SC.. \EN{0020220361}tasya dharma pravR^ittasya paarthiva tvaM chikiirshhataH . \EN{0020220363}sarvairbhavadbhiryaGYaarthe saahaayyaM diiyataamiti .. \SC.. \EN{0020220371}tataH pratiita manasaste nR^ipaa bharata R^ishhabha . \EN{0020220373}tathetyevaabruvan.h sarve pratijaGYushcha taaM giram.h .. \SC.. \EN{0020220381}ratna bhaajaM cha daashaarhaM chakruste pR^ithivii iishvaraaH . \EN{0020220383}kR^ichchhraajjagraaha govindasteshhaaM tad.h anukaMpayaa .. \SC.. \EN{0020220391}jaraa sa.ndhaatmajashchaiva saha devo mahaa rathaH . \EN{0020220393}niryayau sajanaamaatyaH puraskR^itya puro hitam.h .. \SC.. \EN{0020220401}sa niichaiH prashrito bhuutvaa bahu ratna puro gamaH . \EN{0020220403}saha devo nR^iNaaM devaM vaasudevaM upasthitaH .. \SC.. \EN{0020220411}bhayaartaaya tatastasmai kR^ishhNo dattvaa.abhayaM tadaa . \EN{0020220413}abhyashhiJNchata tatraiva jaraa sa.ndhaatmajaM tadaa .. \SC.. \EN{0020220421}gatvaikatvaM cha kR^ishhNena paarthaabhyaaM chaiva sat.h kR^itaH . \EN{0020220423}vivesha raajaa matimaan.h punarbaarhadrathaM puram.h .. \SC.. \EN{0020220431}kR^ishhNastu saha paarthaabhyaaM shriyaa paramayaa jvalan.h . \EN{0020220433}ratnaanyaadaaya bhuuriiNi prayayau pushhkarekshaNaH .. \SC.. \EN{0020220441}indra prasthaM upaagamya paaNDavaabhyaaM sahaachyutaH . \EN{0020220443}sametya dharma raajaanaM priiyamaano.abhyabhaashhata .. \SC.. \EN{0020220451}dishhTyaa bhiimena balavaan.h jaraa sa.ndho nipaatitaH . \EN{0020220453}raajaano mokshhitaashcheme bandhanaan.h nR^ipa sattama .. \SC.. \EN{0020220461}dishhTyaa kushalinau chemau bhiima sena dhanaM jayau . \EN{0020220463}punaH sva nagaraM praaptavakshataaviti bhaarata .. \SC.. \EN{0020220471}tato yudhishhThiraH kR^ishhNaM puujayitvaa yathaa.arhataH . \EN{0020220473}bhiima senaarjunau chaiva prahR^ishhTaH parishhasvaje .. \SC.. \EN{0020220481}tataH kshiiNe jaraa sa.ndhe bhraatR^ibhyaaM vihitaM jayam.h . \EN{0020220483}ajaata shatruraasaadya mumude bhraatR^ibhiH saha .. \SC.. \EN{0020220491}yathaa vayaH samaagamya raajabhistaishcha paaNDavaH . \EN{0020220493}satkR^itya puujayitvaa cha visasarja naraadhipaan.h .. \SC.. \EN{0020220501}yudhishhThiraabhyanuGYaataaste nR^ipaa hR^ishhTa maanasaaH . \EN{0020220503}jagmuH sva deshaa.nstvaritaa yaanairuchchaavachaistataH .. \SC.. \EN{0020220511}evaM purushha shaarduulo mahaa buddhirjanaardanaH . \EN{0020220513}paaNDavairghaatayaamaasa jaraa sa.ndhamariM tadaa .. \SC.. \EN{0020220521}ghaatayitvaa jaraa sa.ndhaM buddhi puurvamariM damaH . \EN{0020220523}dharma raajamanuGYaapya pR^ithaaM kR^ishhNaaM cha bhaarata .. \SC.. \EN{0020220531}subhadraaM bhiima senaM cha phaalguNaM yamajau tathaa . \EN{0020220533}dhaumyamaamantrayitvaa cha prayayau svaaM puriiM prati .. \SC.. \EN{0020220541}tenaiva ratha mukhyena taruNaaditya varchasaa . \EN{0020220543}dharma raaja visR^ishhTena divyenaanaadayan.h dishaH .. \SC.. \EN{0020220551}tato yudhishhThira mukhaaH paaNDavaa bharata R^ishhabha . \EN{0020220553}pradakshiNamakurvanta kR^ishhNamaklishhTa kaariNam.h .. \SC.. \EN{0020220561}tato gate bhagavati kR^ishhNe devaki nandane . \EN{0020220563}jayaM labdhvaa suvipulaM raaGYaamabhayadaastadaa .. \SC.. \EN{0020220571}saMvardhita ojaso bhuuyo karmaNaa tena bhaarata . \EN{0020220573}draupadyaaH paaNDavaa raajan.h paraaM priitimavardhayan.h .. \SC.. \EN{0020220581}tasmin.h kaale tu yad.h yuktaM dharma kaamaartha sa.nhitam.h . \EN{0020220583}tad.h raajaa dharmatashchakre raajya paalana kiirtimaan.h .. \SC.. (iti)\medskip\hrule\medskip %58 \EN{0020230011}paarthaH praapya dhanuH shreshhThamakshayyau cha maheshhudhii . {v} \EN{0020230013}rathaM dhvajaM sabhaaM chaiva yudhishhThiramabhaashhata .. \SC.. \EN{0020230021}dhanurastraM sharaa viiryaM paksho bhuumiryasho balam.h . \EN{0020230023}praaptametan.h mayaa raajan.h dushhpraapaM yad.h abhiipsitam.h .. \SC.. \EN{0020230031}tatra kR^ityamahaM manye koshasyaasya vivardhanam.h . \EN{0020230033}karamaahaarayishhyaami raaGYaH sarvaan.h nR^ipottama .. \SC.. \EN{0020230041}vijayaaya prayaasyaami dishaM dhanada rakshitaam.h . \EN{0020230043}tithaavatha muhuurte cha nakshatre cha tathaa shive .. \SC.. \EN{0020230051}dhanaM jaya vacho shrutvaa dharma raajo yudhishhThiraH . \EN{0020230053}snigdha gaMbhiira naadinyaa taM giraa pratyabhaashhata .. \SC.. \EN{0020230061}svasti vaachyaarhato vipraan.h prayaahi bharata R^ishhabha . \EN{0020230063}durhR^idaamapraharshhaaya suhR^idaaM nandanaaya cha . \EN{0020230065}vijayaste dhruvaM paartha priyaM kaamamavaapnuhi .. \SC.. \EN{0020230071}ityuktaH prayayau paarthaH sainyena mahataa vR^itaH . \EN{0020230073}agni dattena divyena rathenaadbhuta karmaNaa .. \SC.. \EN{0020230081}tathaiva bhiima seno.api yamau cha purushha R^ishhabhau . \EN{0020230083}sa sainyaaH prayayuH sarve dharma raajaabhi puujitaaH .. \SC.. \EN{0020230091}dishaM dhana paterishhTaamajayat.h paaka shaasaniH . \EN{0020230093}bhiima senastathaa praachiiM sahadevastu dakshiNaam.h .. \SC.. \EN{0020230101}pratiichiiM nakulo raajan.h dishaM vyajayad.h astravit.h . \EN{0020230103}khaaNDava prasthamadhyaaste dharma raajo yudhishhThiraH .. \SC.. \EN{0020230111}dishaamabhijayaM brahman.h vistareNaanukiirtaya . {j} \EN{0020230113}na hi tR^ipyaami puurveshhaaM shR^iNvaanashcharitaM mahat.h .. \SC.. \EN{0020230121}dhanaM jayasya vakshyaami vijayaM puurvameva te . {vai} \EN{0020230123}yaugapadyena paarthairhi vijiteyaM vasuM dharaa .. \SC.. \EN{0020230131}puurvaM kuNinda vishhaye vashe chakre mahii patiin.h . \EN{0020230133}dhanaM jayo mahaa baahurnaatitiivreNa karmaNaa .. \SC.. \EN{0020230141}aanartaan.h kaala kuuTaa.nshcha kuNindaa.nshcha vijitya saH . \EN{0020230143}sumaNDalaM paapa jitaM kR^itavaan.h anu sainikam.h .. \SC.. \EN{0020230151}sa tena sahito raajan.h savya saachii paraM tapaH . \EN{0020230153}vijigye sakalaM dviipaM prativindhyaM cha paarthivam.h .. \SC.. \EN{0020230161}sakala dviipa vaasaa.nshcha sapta dviipe cha ye nR^ipaaH . \hash \EN{0020230163}arjunasya cha sainyaanaaM vigrahastumulo.abhavat.h .. \SC.. \EN{0020230171}sa taan.h api maheshhvaaso vijitya bharata R^ishhabha . \EN{0020230173}taireva sahitaH sarvaiH praag.h jyotishhaM upaadravat.h .. \SC.. \EN{0020230181}tatra raajaa mahaan.h aasiit.h bhaga datto vishaaM pate . \EN{0020230183}tenaasiit.h sumahat.h yuddhaM paaNDavasya mahaatmanaH .. \SC.. \EN{0020230191}sa kiraataishcha chiinaishcha vR^itaH praag.h jyotishho.abhavat.h . \EN{0020230193}anyaishcha bahubhiryodhaiH saagaraanuupa vaasibhiH .. \SC.. \EN{0020230201}tataH sa divasaan.h ashhTau yodhayitvaa dhanaM jayam.h . \EN{0020230203}prahasann.h abraviid.h raajaa sa.ngraame vigata klamaH .. \SC.. \EN{0020230211}upapannaM mahaa baaho tvayi paaNDava nandana . \EN{0020230213}paaka shaasana daayaade viiryamaahava shobhini .. \SC.. \EN{0020230221}ahaM sakhaa surendrasya shakraad.h anavamo raNe . \EN{0020230223}na cha shaknomi te taata sthaatuM pramukhato yudhi .. \SC.. \EN{0020230231}kimiipsitaM paaNDaveya bruuhi kiM karavaaNi te . \EN{0020230233}yad.h vakshyasi mahaa baaho tat.h karishhyaami putraka .. \SC.. \EN{0020230241}kuruuNaaM R^ishhabho raajaa dharma putro yudhishhThiraH . {ar} \EN{0020230243}tasya paarthivataamiipse karastasmai pradiiyataam.h .. \SC.. \EN{0020230251}bhavaan.h pitR^i sakhaa chaiva priiyamaaNo mayaa.api cha . \EN{0020230253}tato naaGYaapayaami tvaaM priiti puurvaM pradiiyataam.h .. \SC.. \EN{0020230261}kuntii maataryathaa me tvaM tathaa raajaa yudhishhThiraH . {bha} \EN{0020230263}sarvametat.h karishhyaami kiM chaanyat.h karavaaNi te .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0020240011}taM vijitya mahaa baahuH kuntii putro dhanaM jayaH . {vai} \EN{0020240013}prayayaavuttaraaM tasmaad.h dishaM dhanada paalitam.h .. \SC.. \EN{0020240021}antargiriM cha kaunteyastathaiva cha bahirgirim.h . \EN{0020240023}tathopari giriM chaiva vijigye purushha R^ishhabhaH .. \SC.. \EN{0020240031}vijitya parvataan.h sarvaan.h ye cha tatra naraadhipaaH . \EN{0020240033}taan.h vashe sthaapayitvaa sa ratnaanyaadaaya sarvashaH .. \SC.. \EN{0020240041}taireva sahitaH sarvairanurajya cha taan.h nR^ipaan.h . \EN{0020240043}kuluuta vaasinaM raajan.h bR^ihantaM upajagmivaan.h .. \SC.. \EN{0020240051}mR^ida.nga vara naadena ratha nemi svanena cha . \EN{0020240053}hastinaaM cha ninaadena kaMpayan.h vasudhaamimaam.h .. \SC.. \EN{0020240061}tato bR^ihantastaruNo balena chatura.nginaa . \EN{0020240063}nishhkramya nagaraat.h tasmaad.h yodhayaamaasa paaNDavam.h .. \SC.. \EN{0020240071}sumahaan.h sa.nnipaato.abhuud.h dhanaM jaya bR^ihantayoH . \EN{0020240073}na shashaaka bR^ihantastu soDhuM paaNDava vikramam.h .. \SC.. \EN{0020240081}so.avishhahyatamaM GYaatvaa kaunteyaM parvateshvaraH . \EN{0020240083}upaavartata durmedhaa ratnaanyaadaaya sarvashaH .. \SC.. \EN{0020240091}sa tad.h raajyamavasthaapya kuluuta sahito yayau . \EN{0020240093}senaa bindumatho raajan.h raajyaad.h aashu samaakshipat.h .. \SC.. \EN{0020240101}modaa puraM vaama devaM sudaamaanaM susa.nkulam.h . \EN{0020240103}kuluutaan.h uttaraa.nshchaiva taa.nshcha raaGYaH samaanayat.h .. \SC.. \EN{0020240111}tatrasthaH purushhaireva dharma raajasya shaasanaat.h . \EN{0020240113}vyajayad.h dhanaM jayo raajan.h deshaan.h paJNcha pramaaNataH .. \SC.. \EN{0020240121}sa divaH prasthamaasaadya senaa bindoH puraM mahat.h . \EN{0020240123}balena chatura.ngeNa niveshamakarot.h prabhuH .. \SC.. \EN{0020240131}sa taiH parivR^itaH sarvairvishhvag.h ashvaM naraadhipam.h . \EN{0020240133}abhyagachchhan.h mahaa tejaaH pauravaM purushha R^ishhabhaH .. \SC.. \EN{0020240141}vijitya chaahave shuuraan.h paarvatiiyaan.h mahaa rathaan.h . \EN{0020240143}dhvajinyaa vyajayad.h raajan.h puraM paurava rakshitam.h .. \SC.. \EN{0020240151}pauravaM tu vinirjitya dasyuun.h parvata vaasinaH . \EN{0020240153}gaNaan.h utsava sa.nketaan.h ajayat.h sapta paaNDavaH .. \SC.. \EN{0020240161}tataH kaashmiirakaan.h viiraan.h kshatriyaan.h kshatriya R^ishhabhaH . \EN{0020240163}vyajayat.h lohitaM chaiva maNDalairdashabhiH saha .. \SC.. \EN{0020240171}tatastri gartaan.h kaunteyo daarvaan.h koka nadaashcha ye . \EN{0020240173}kshatriyaa bahavo raajann.h upaavartanta sarvashaH .. \SC.. \EN{0020240181}abhisaariiM tato ramyaaM vijigye kuru nandanaH . \EN{0020240183}uragaavaasinaM chaiva rochamaanaM raNe ajayat.h .. \SC.. \EN{0020240191}tataH si.nha puraM ramyaM chitraayudha surakshitam.h . \EN{0020240193}praamathad.h balamaasthaaya paaka shaasaniraahave .. \SC.. \EN{0020240201}tataH suhmaa.nshcha cholaa.nshcha kiriiTii paaNDava R^ishhabhaH . \EN{0020240203}sahitaH sarva sainyena praamathat.h kuru nandanaH .. \SC.. \EN{0020240211}tataH parama vikraanto baahliikaan.h kuru nandanaH . \EN{0020240213}mahataa parimardena vashe chakre duraasadaan.h .. \SC.. \EN{0020240221}gR^ihiitvaa tu balaM saaraM phalgu chotsR^ijya paaNDavaH . \EN{0020240223}daradaan.h saha kaaMbojairajayat.h paaka shaasaniH .. \SC.. \EN{0020240231}praag.h uttaraaM dishaM ye cha vasantyaashritya dasyavaH . \EN{0020240233}nivasanti vane ye cha taan.h sarvaan.h ajayat.h prabhuH .. \SC.. \EN{0020240241}lohaan.h parama kaaMbojaan.h R^ishhikaan.h uttaraan.h api . \EN{0020240243}sahitaa.nstaan.h mahaa raaja vyajayat.h paaka shaasaniH .. \SC.. \EN{0020240251}R^ishhikeshhu tu sa.ngraamo babhuuvaatibhayaM karaH . \EN{0020240253}taarakaa maya sa.nkaashaH parama R^ishhika paarthayoH .. \SC.. \EN{0020240261}sa vijitya tato raajann.h R^ishhikaan.h raNa muurdhani . \EN{0020240263}shukodara sama prakhyaan.h hayaan.h ashhTau samaanayat.h . \EN{0020240265}mayuura sadR^ishaan.h anyaan.h ubhayaan.h eva chaaparaan.h .. \SC.. \EN{0020240271}sa vinirjitya sa.ngraame himavantaM sa nishhkuTam.h . \EN{0020240273}shveta parvatamaasaadya nyavasat.h purushha R^ishhabhaH .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0020250011}sa shveta parvataM viiraH samatikramya bhaarata . {v} \EN{0020250013}deshaM kiM purushhaavaasaM druma putreNa rakshitam.h .. \SC.. \EN{0020250021}mahataa sa.nnipaatena kshatriyaanta kareNa ha . \EN{0020250023}vyajayat.h paaNDava shreshhThaH kare chaiva nyaveshayat.h .. \SC.. \EN{0020250031}taM jitvaa haaTakaM naama deshaM guhyaka rakshitam.h . \EN{0020250033}paaka shaasaniravyagraH saha sainyaH samaasadat.h .. \SC.. \EN{0020250041}taa.nstu saantvena nirjitya maanasaM sarottamam.h . \hash \EN{0020250043}R^ishhi kulyaashcha taaH sarvaa dadarsha kuru nandanaH .. \SC.. \EN{0020250051}saro maanasamaasaadya haaTakaan.h abhitaH prabhuH . \EN{0020250053}gandharva rakshitaM deshaM vyajayat.h paaNDavastataH .. \SC.. \EN{0020250061}tatra tittiri kalmaashhaan.h maNDuukaakshaan.h hayottamaan.h . \EN{0020250063}lebhe sa karamatyantaM gandharva nagaraat.h tadaa .. \SC.. \EN{0020250071}uttaraM hari varshhaM tu samaasaadya sa paaNDavaH . \EN{0020250073}iyeshha jetuM taM deshaM paaka shaasana nandanaH .. \SC.. \EN{0020250081}tatainaM mahaa kaayaa mahaa viiryaa mahaa balaaH . \EN{0020250083}dvaara paalaaH samaasaadya hR^ishhTaa vachanamabruvan.h .. \SC.. \EN{0020250091}paartha nedaM tvayaa shakyaM puraM jetuM katha.nchana . \EN{0020250093}upaavartasva kalyaaNa paryaaptamidamachyuta .. \SC.. \EN{0020250101}idaM puraM yaH pravished.h dhruvaM sa na bhaven.h naraH . \EN{0020250103}priiyaamahe tvayaa viira paryaapto vijayastava .. \SC.. \EN{0020250111}na chaapi ki.nchijjetavyamarjunaatra pradR^ishyate . \EN{0020250113}uttaraaH kuravo hyete naatra yuddhaM pravartate .. \SC.. \EN{0020250121}pravishhTashchaapi kaunteya neha drakshyasi ki.nchana . \EN{0020250123}na hi maanushha dehena shakyamatraabhiviikshitum.h .. \SC.. \EN{0020250131}atheha purushha vyaaghra ki.nchid.h anyachchikiirshhasi . \EN{0020250133}tad.h braviihi karishhyaamo vachanaat.h tava bhaarata .. \SC.. \EN{0020250141}tatastaan.h abraviid.h raajann.h arjunaH paaka shaasaniH . \EN{0020250143}paarthivatvaM chikiirshhaami dharma raajasya dhiimataH .. \SC.. \EN{0020250151}na pravekshyaami vo deshaM baadhyatvaM yadi maanushhaiH . \EN{0020250153}yudhishhThiraaya tat.h ki.nchit.h karavan.h naH pradiiyataam.h .. \SC.. \EN{0020250161}tato divyaani vastraaNi divyaanyaabharaNaani cha . \EN{0020250163}mokaajinaani divyaani tasmai te pradaduH karam.h .. \SC.. \EN{0020250171}evaM sa purushha vyaaghro vijigye dishaM uttaraam.h . \EN{0020250173}sa.ngraamaan.h subahuun.h kR^itvaa kshatriyairdasyubhistathaa .. \SC.. \EN{0020250181}sa vinirjitya raaGYastaan.h kare cha viniveshya ha . \EN{0020250183}dhanaanyaadhaaya sarvebhyo ratnaani vividhaani cha .. \SC.. \EN{0020250191}hayaa.nstittiri kalmaashhaan.h shuka patra nibhaan.h api . \EN{0020250193}mayuura sadR^ishaa.nshchaanyaan.h sarvaan.h anila ra.nhasaH .. \SC.. \EN{0020250201}vR^itaH sumahataa raajan.h balena chatura.ngiNaa . \EN{0020250203}aajagaama punarviiraH shakra prasthaM purottamam.h .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0020260011}etasminn.h eva kaale tu bhiima seno.api viiryavaan.h . {v} \EN{0020260013}dharma raajamanuGYaapya yayau praachiiM dishaM prati .. \SC.. \EN{0020260021}mahataa bala chakreNa para raashhTraavamardinaa . \EN{0020260023}vR^ito bharata shaarduulo dvishhat.h shoka vivardhanaH .. \SC.. \EN{0020260031}sa gatvaa raaja shaarduulaH paaJNchaalaanaaM puraM mahat.h . \EN{0020260033}paaJNchaalaan.h vividhopaayaiH saantvayaamaasa paaNDavaH . \EN{0020260041}tataH sa gaNDakiiM shuuro videhaa.nshcha nara R^ishhabhaH . \EN{0020260043}vijityaalpena kaalena dashaarNaan.h agamat.h prabhuH . \EN{0020260051}tatra daashaarhako raajaa sudharmaa loma harshhaNam.h . \EN{0020260053}kR^itavaan.h karma bhiimena mahad.h yuddhaM niraayudham.h . \EN{0020260061}bhiima senastu tad.h dR^ishhTvaa tasya karma paraM tapaH . \EN{0020260063}adhisenaa patiM chakre sudharmaanaM mahaa balam.h . \EN{0020260071}tataH praachiiM dishaM bhiimo yayau bhiima paraakramaH . \EN{0020260073}sainyena mahataa raajan.h kaMpayann.h iva mediniim.h . \EN{0020260081}so.ashva medheshvaraM raajan.h rochamaanaM sahaanujam.h . \EN{0020260083}jigaaya samare viiro balena balinaaM varaH . \EN{0020260091}sa taM nirjitya kaunteyo naatitiivreNa karmaNaa . \EN{0020260093}puurva deshaM mahaa viiryo vijigye kuru nandanaH . \EN{0020260101}tato dakshiNamaagamya pulinda nagaraM mahat.h . \EN{0020260103}sukumaaraM vashe chakre sumitraM cha naraadhipam.h .. \SC.. \EN{0020260111}tatastu dharma raajasya shaasanaad.h bharata R^ishhabhaH . \EN{0020260113}shishu paalaM mahaa viiryamabhyayaat.h janamejaya . \EN{0020260121}chedi raajo.api tat.h shrutvaa paaNDavasya chikiirshhitam.h . \EN{0020260123}upanishhkramya nagaraat.h pratyagR^ihNaat.h paraM tapaH . \EN{0020260131}tau sametya mahaa raaja kuru chedi vR^ishhau tadaa . \EN{0020260133}ubhayoraatma kulayoH kaushalyaM paryapR^ichchhataam.h . \EN{0020260141}tato nivedya tad.h raashhTraM chedi raajo vishaaM pate . \EN{0020260143}uvaacha bhiimaM prahasan.h kimidaM kurushhe anagha . \EN{0020260151}tasya bhiimastadaa.a.achakhyau dharma raaja chikiirshhitam.h . \EN{0020260153}sa cha tat.h pratigR^ihyaiva tathaa chakre naraadhipaH . \EN{0020260161}tato bhiimastatra raajann.h ushhitvaa tri dashaaH kshapaaH . \EN{0020260163}sat.h kR^itaH shishu paalena yayau sa bala vaahanaH .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0020270011}tataH kumaara vishhaye shreNimantamathaajayat.h . {v} \EN{0020270013}kosalaadhipatiM chaiva bR^ihad.h balamariM damaH .. \SC.. \EN{0020270021}ayodhyaayaaM tu dharmaGYaM diirgha praGYaM mahaa balam.h . \EN{0020270023}ajayat.h paaNDava shreshhTho naatitiivreNa karmaNaa . \EN{0020270031}tato go paala kachchhaM cha sottamaan.h api chottaraan.h . \EN{0020270033}mallaanaamadhipaM chaiva paarthivaM vyajayat.h prabhuH .. \SC.. \EN{0020270041}tato himavataH paarshve samabhyetya jarad.h gavam.h . \EN{0020270043}sarvamalpena kaalena deshaM chakre vashe balii .. \SC.. \EN{0020270051}evaM bahu vidhaan.h deshaan.h vijitya purushha R^ishhabhaH . \EN{0020270053}unnaaTamabhito jigye kukshimantaM cha parvatam.h . \EN{0020270055}paaNDavaH sumahaa viiryo balena balinaaM varaH .. \SC.. \EN{0020270061}sa kaashi raajaM samare subandhamanivartinam.h . \EN{0020270063}vashe chakre mahaa baahurbhiimo bhiima paraakramaH .. \SC.. \EN{0020270071}tataH supaarshvamabhitastathaa raaja patiM kratham.h . \EN{0020270073}yudhyamaanaM balaat.h sa.nkhye vijigye paaNDava R^ishhabhaH .. \SC.. \EN{0020270081}tato matsyaan.h mahaa tejaa malayaa.nshcha mahaa balaan.h . \EN{0020270083}anavadyaan.h gayaa.nshchaiva pashu bhuumiM cha sarvashaH .. \SC.. \EN{0020270091}nivR^itya cha mahaa baahurmadarviikaM mahii dharam.h . \EN{0020270093}sopadeshaM vinirjitya prayayaavuttaraa mukhaH . \EN{0020270095}vatsa bhuumiM cha kaunteyo vijigye balavaan.h balaat.h .. \SC.. \EN{0020270101}bhargaaNaamadhipaM chaiva nishhaadaadhipatiM tathaa . \hash \EN{0020270103}vijigye bhuumi paalaa.nshcha maNimat.h pramukhaan.h bahuun.h .. \SC.. \EN{0020270111}tato dakshiNa mallaa.nshcha bhogavantaM cha paaNDavaH . \EN{0020270113}tarasaivaajayat.h bhiimo naatitiivreNa karmaNaa .. \SC.. \EN{0020270121}sharmakaan.h varmakaa.nshchaiva saantvenaivaajayat.h prabhuH . \EN{0020270123}vaidehakaM cha raajaanaM janakaM jagatii patim.h . \EN{0020270125}vijigye purushha vyaaghro naatitiivreNa karmaNaa .. \SC.. \EN{0020270131}vaidehasthastu kaunteyendra parvatamantikaat.h . \EN{0020270133}kiraataanaamadhipatiin.h vyajayat.h sapta paaNDavaH .. \SC.. \EN{0020270141}tataH suhmaan.h praachya suhmaan.h samakshaa.nshchaiva viiryavaan.h . \EN{0020270143}vijitya yudhi kaunteyo maagadhaan.h upayaad.h balii .. \SC.. \EN{0020270151}daNDaM cha daNDa dhaaraM cha vijitya pR^ithivii patiin.h . \EN{0020270153}taireva sahitaH sarvairgiri vrajaM upaadravat.h .. \SC.. \EN{0020270161}jaaraa sa.ndhiM saantvayitvaa kare cha viniveshya ha . \EN{0020270163}taireva sahito raajan.h karNamabhyadravad.h balii .. \SC.. \EN{0020270171}sa kaMpayann.h iva mahiiM balena chatura.ngiNaa . \EN{0020270173}yuyudhe paaNDava shreshhThaH karNenaamitra ghaatinaa .. \SC.. \EN{0020270181}sa karNaM yudhi nirjitya vashe kR^itvaa cha bhaarata . \EN{0020270183}tato vijigye balavaan.h raaGYaH parvata vaasinaH .. \SC.. \EN{0020270191}atha modaa giriM chaiva raajaanaM balavattaram.h . \EN{0020270193}paaNDavo baahu viiryeNa nijaghaana mahaa balam.h . \EN{0020270201}tataH pauNDraadhipaM viiraM vaasudevaM mahaa balam.h . \EN{0020270203}kaushikii kachchha nilayaM raajaanaM cha mahaa ojasam.h .. \SC.. \EN{0020270211}ubhau bala vR^itau viiraavubhau tiivra paraakramau . \EN{0020270213}nirjityaajau mahaa raaja va.nga raajaM upaadravat.h . \EN{0020270221}samudra senaM nirjitya chandra senaM cha paarthivam.h . \EN{0020270223}taamra liptaM cha raajaanaM kaachaM va.ngaadhipaM tathaa .. \SC.. \hash \EN{0020270231}suhmaanaamadhipaM chaiva ye cha saagara vaasinaH . \EN{0020270233}sarvaan.h mlechchha gaNaa.nshchaiva vijigye bharata R^ishhabhaH .. \SC.. \EN{0020270241}evaM bahu vidhaan.h deshaan.h vijitya pavanaatmajaH .. \SC.. \EN{0020270243}vasu tebhyopaadaaya lauhityamagamad.h balii .. \SC.. \hash \EN{0020270251}sa sarvaan.h mlechchha nR^i patin.h saagara dviipa vaasinaH . \EN{0020270253}karamaahaarayaamaasa ratnaani vividhaani cha .. \SC.. \EN{0020270261}chandanaaguru vastraaNi maNi muktamanuttamam.h . \EN{0020270263}kaaJNchanaM rajataM vajraM vidrumaM cha mahaa dhanam.h .. \SC.. \EN{0020270271}sa koTi shata sa.nkhyena dhanena mahataa tadaa . \EN{0020270273}abhyavarshhad.h ameyaatmaa dhana varshheNa paaNDavam.h .. \SC.. \EN{0020270281}indra prasthamathaagamya bhiimo bhiima paraakramaH . \EN{0020270283}nivedayaamaasa tadaa dharma raajaaya tad.h dhanam.h .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0020280011}tathaiva sahadevo.api dharma raajena puujitaH . {v} \EN{0020280013}mahatyaa senayaa saardhaM prayayau dakshiNaaM disham.h .. \SC.. \EN{0020280021}sa shuura senaan.h kaartsnyena puurvamevaajayat.h prabhuH . \EN{0020280023}matsya raajaM cha kauravyo vashe chakre balaad.h balii .. \SC.. \EN{0020280031}adhiraajaadhipaM chaiva danta vakraM mahaa.a.ahave . \EN{0020280033}jigaaya karadaM chaiva sva raajye sa.nnyaveshayat.h .. \SC.. \EN{0020280041}sukumaaraM vashe chakre sumitraM cha naraadhipam.h . \EN{0020280043}tathaivaapara matsyaa.nshcha vyajayat.h sa paTachcharaan.h .. \SC.. \EN{0020280051}nishhaada bhuumiM go shR^i.ngaM parvata pravaraM tathaa . \EN{0020280053}tarasaa vyajayad.h dhiimaan.h shreNimantaM cha paarthivam.h .. \SC.. \EN{0020280061}nava raashhTraM vinirjitya kunti bhojaM upaadravat.h . \EN{0020280063}priiti puurvaM cha tasyaasau pratijagraaha shaasanam.h .. \SC.. \EN{0020280071}tatashcharmanvatii kuule jaMbhakasyaatmajaM nR^ipam.h . \EN{0020280073}dadarsha vaasudevena sheshhitaM puurva vairiNaa .. \SC.. \EN{0020280081}chakre tatra sa sa.ngraamaM saha bhojena bhaarata . \EN{0020280083}sa tamaajau vinirjitya dakshiNaabhimukho yayau .. \SC.. \EN{0020280091}karaa.nstebhyopaadaaya ratnaani vividhaani cha . \hash \EN{0020280093}tatastaireva sahito narmadaamabhito yayau .. \SC.. \EN{0020280101}vindaanuvindaavaavantyau sainyena mahataa vR^itau . \EN{0020280103}jigaaya samare viiraavaashvineyaH prataapavaan.h .. \SC.. \EN{0020280111}tato ratnaanyupaadaaya puriiM maahishhmatiiM yayau . \EN{0020280113}tatra niilena raaGYaa sa chakre yuddhaM nara R^ishhabhaH .. \SC.. \EN{0020280121}paaNDavaH para viiraghnaH sahadevaH prataapavaan.h . \EN{0020280123}tato.asya sumahad.h yuddhamaasiid.h bhiiru bhayaM karam.h .. \SC.. \EN{0020280131}sainya kshaya karaM chaiva praaNaanaaM sa.nshayaaya cha . \EN{0020280133}chakre tasya hi saahaayyaM bhagavaan.h havya vaahanaH .. \SC.. \EN{0020280141}tato hayaa rathaa naagaaH purushhaaH kavachaani cha . \EN{0020280143}pradiiptaani vyadR^ishyanta sahadeva bale tadaa .. \SC.. \EN{0020280151}tataH susaMbhraanta manaa babhuuva kuru nandanaH . \EN{0020280153}nottaraM prativaktuM cha shakto.abhuujjanamejaya .. \SC.. \hash \EN{0020280161}kimarthaM bhagavaan.h agniH pratyamitro.abhavad.h yudhi . {j} \EN{0020280163}sahadevasya yaGYaarthaM ghaTamaanasya vai dvija .. \SC.. \EN{0020280171}tatra maahishhmatii vaasii bhagavaan.h havya vaahanaH . {v} \EN{0020280173}shruuyate nigR^ihiito vai purastat.h paaradaarikaH .. \SC.. \EN{0020280181}niilasya raaGYaH puurveshhaaM upaniitashcha so.abhavat.h . \EN{0020280183}tadaa braahmaNa ruupeNa charamaano yadR^ichchhayaa .. \SC.. \EN{0020280191}taM tu raajaa yathaa shaastramanvashaat.h dhaarmikastadaa . \EN{0020280193}prajajvaala tataH kopaad.h bhagavaan.h havya vaahanaH .. \SC.. \EN{0020280201}taM dR^ishhTvaa vismito raajaa jagaama shirasaa kavim.h . \EN{0020280203}chakre prasaadaM cha tadaa tasya raaGYo vibhaa vasuH .. \SC.. \EN{0020280211}vareNa chhandayaamaasa taM nR^ipaM svishhTakR^ittamaH . \EN{0020280213}abhayaM cha sa jagraaha sva sainye vai mahii patiH .. \SC.. \EN{0020280221}tataH prabhR^iti ye kechid.h aGYaanaat.h taaM puriiM nR^ipaaH . \EN{0020280223}jigiishhanti balaad.h raaja.nste dahyanti iha vahninaa .. \SC.. \EN{0020280231}tasyaaM puryaaM tadaa chaiva maahishhmatyaaM kuru udvaha . \EN{0020280233}babhuuvuranabhigraahyaa yoshhitashchhandataH kila .. \SC.. \EN{0020280241}evamagnirvaraM praadaat.h striiNaamaprativaaraNe . \EN{0020280243}svairiNyastatra naaryo hi yatheshhTaM pracharantyuta .. \SC.. \EN{0020280251}varjayanti cha raajaanastad.h raashhTraM purushhottama . \EN{0020280253}bhayaad.h agnermahaa raaja tadaa prabhR^iti sarvadaa . \EN{0020280261}sahadevastu dharmaatmaa sainyaM dR^ishhTvaa bhayaarditam.h . \EN{0020280263}pariitamagninaa raajan.h naakaMpata yathaa giriH .. \SC.. \EN{0020280271}upaspR^ishya shuchirbhuutvaa so.abraviit.h paavakaM tataH . \EN{0020280273}tvad.h artho.ayaM samaaraMbhaH kR^ishhNa vartman.h namo.astu te .. \SC.. \EN{0020280281}mukhaM tvamasi devaanaaM yaGYastvamasi paavaka . \EN{0020280283}paavanaat.h paavakashchaasi vahanaadd.h havya vaahanaH .. \SC.. \EN{0020280291}vedaastvad.h arthaM jaataashcha jaata vedaastato hyasi . \EN{0020280293}yaGYa vighnamimaM kartuM naarhastvaM havya vaahana .. \SC.. \EN{0020280301}evaM uktvaa tu maadreyaH kushairaastiirya mediniim.h . \EN{0020280303}vidhivat.h purushha vyaaghraH paavakaM pratyupaavishat.h .. \SC.. \EN{0020280311}pramukhe sarva sainyasya bhiitodvignasya bhaarata . \EN{0020280313}na chainamatyagaad.h vahnirvelaamiva mahodadhiH .. \SC.. \EN{0020280321}tamabhyetya shanairvahniruvaacha kuru nandanam.h . \EN{0020280323}sahadevaM nR^iNaaM devaM saantva puurvamidaM vachaH .. \SC.. \EN{0020280331}uttishhThottishhTha kauravya jiGYaaseyaM kR^itaa mayaa . \EN{0020280333}vedmi sarvamabhipraayaM tava dharma sutasya cha .. \SC.. \EN{0020280341}mayaa tu rakshitavyeyaM purii bharata sattama . \EN{0020280343}yaavad.h raaGYo.asya niilasya kula va.nsha dhareti . \EN{0020280345}iipsitaM tu karishhyaami manasastava paaNDava .. \SC.. \EN{0020280351}tatotthaaya hR^ishhTaatmaa praaJNjaliH shirasaa.a.anataH . \EN{0020280353}puujayaamaasa maadreyaH paavakaM purushha R^ishhabhaH .. \SC.. \EN{0020280361}paavake vinivR^itte tu niilo raajaa.abhyayaat.h tadaa . \EN{0020280363}sat.h kaareNa nara vyaaghraM sahadevaM yudhaaM patim.h .. \SC.. \EN{0020280371}pratigR^ihya cha taaM puujaaM kare cha viniveshya tam.h . \EN{0020280373}maadrii sutastataH praayaad.h vijayii dakshiNaaM disham.h .. \SC.. \EN{0020280381}traipuraM sa vashe kR^itvaa raajaanamamita ojasam.h . \EN{0020280383}nijagraaha mahaa baahustarasaa potaneshvaram.h .. \SC.. \EN{0020280391}aahR^itiM kaushikaachaaryaM yatnena mahataa tataH . \EN{0020280393}vashe chakre mahaa baahuH suraashhTraadhipatiM tathaa .. \SC.. \EN{0020280401}suraashhTra vishhayasthashcha preshhayaamaasa rukmiNe . \EN{0020280403}raaGYe bhoja kaTasthaaya mahaa maatraaya dhiimate .. \SC.. \EN{0020280411}bhiishhmakaaya sa dharmaatmaa saakshaad.h indra sakhaaya vai . \EN{0020280413}sa chaasya sasuto raajan.h pratijagraaha shaasanam.h .. \SC.. \EN{0020280421}priiti puurvaM mahaa baahurvaasudevamavekshya cha . \EN{0020280423}tataH sa ratnaanyaadaaya punaH praayaad.h yudhaaM patiH .. \SC.. \EN{0020280431}tataH shuurpaarakaM chaiva gaNaM chopakR^itaahvayam.h . \EN{0020280433}vashe chakre mahaa tejaa daNDakaa.nshcha mahaa balaH .. \SC.. \EN{0020280441}saagara dviipa vaasaa.nshcha nR^i patiin.h mlechchha yonijaan.h . \EN{0020280443}nishhaadaan.h purushhaadaa.nshcha karNa praavaraNaan.h api .. \SC.. \EN{0020280451}ye cha kaala mukhaa naama naraa raakshasa yonayaH . \EN{0020280453}kR^itsnaM kolla giriM chaiva murachii pattanaM tathaa .. \SC.. \EN{0020280461}dviipaM taamraahvayaM chaiva parvataM raamakaM tathaa . \EN{0020280463}timi.ngilaM cha nR^i patiM vashe chakre mahaa matiH .. \SC.. \EN{0020280471}eka paadaa.nshcha purushhaan.h kevalaan.h vana vaasinaH . \EN{0020280473}nagariiM sa.njayantiiM cha pichchhaNDaM kara haaTakam.h . \EN{0020280475}duutaireva vashe chakre karaM chainaan.h adaapayat.h .. \SC.. \EN{0020280481}paaNDyaa.nshcha dravidaa.nshchaiva sahitaa.nshchodra keralaiH . \EN{0020280483}andhraa.nstala vanaa.nshchaiva kali.ngaan.h oshhTra karNikaan.h .. \SC.. \EN{0020280491}antaakhiiM chaiva romaaM cha yavanaanaaM puraM tathaa . \EN{0020280493}duutaireva vashe chakre karaM chainaan.h adaapayat.h .. \SC.. \EN{0020280501}bharu kachchhaM gato dhiimaan.h duutaan.h maadravatii sutaH . \EN{0020280503}preshhayaamaasa raajendra paulastyaaya mahaatmane . \EN{0020280505}vibhiishhaNaaya dharmaatmaa priiti puurvamariM damaH .. \SC.. \EN{0020280511}sa chaasya pratijagraaha shaasanaM priiti puurvakam.h . \EN{0020280513}tachcha kaala kR^itaM dhiimaan.h anvamanyata sa prabhuH .. \SC.. \EN{0020280521}tataH saMpreshhayaamaasa ratnaani vividhaani cha . \EN{0020280523}chandanaaguru mukhyaani divyaanyaabharaNaani cha .. \SC.. \EN{0020280531}vaasaa.nsi cha mahaa.arhaaNi maNii.nshchaiva mahaa dhanaan.h . \EN{0020280533}nyavartata tato dhiimaan.h sahadevaH prataapavaan.h .. \SC.. \EN{0020280541}evaM nirjitya tarasaa saantvena vijayena cha . \EN{0020280543}karadaan.h paarthivaan.h kR^itvaa pratyaagachchhad.h ariM damaH .. \SC.. \EN{0020280551}dharma raajaaya tat.h sarvaM nivedya bharata R^ishhabha . \EN{0020280553}kR^ita karmaa sukhaM raajann.h uvaasa janamejaya .. \SC.. (iti)\medskip\hrule\medskip %55 \EN{0020290011}nakulasya tu vakshyaami karmaaNi vijayaM tathaa . {v} \EN{0020290013}vaasudeva jitaamaashaaM yathaa.asau vyajayat.h prabhuH .. \SC.. \EN{0020290021}niryaaya khaaNDava prasthaat.h pratiichiimabhito disham.h . \EN{0020290023}uddishya matimaan.h praayaan.h mahatyaa senayaa saha .. \SC.. \EN{0020290031}si.nha naadena mahataa yodhaanaaM garjitena cha . \EN{0020290033}ratha nemi ninaadaishcha kaMpayan.h vasudhaamimaam.h .. \SC.. \EN{0020290041}tato bahu dhanaM ramyaM gavaashva dhana dhaanyavat.h . \EN{0020290043}kaartikeyasya dayitaM rohiitakaM upaadravat.h .. \SC.. \EN{0020290051}tatra yuddhaM mahad.h vR^ittaM shuurairmatta mayuurakaiH . \EN{0020290053}maru bhuumiM cha kaartsnyena tathaiva bahu dhaanyakam.h .. \SC.. \EN{0020290061}shairiishhakaM mahechchhaM cha vashe chakre mahaa dyutiH . \EN{0020290063}shibii.nstrigartaan.h aMbashhThaan.h maalavaan.h paJNcha karpaTaan.h .. \SC.. \EN{0020290071}tathaa madhyamikaayaa.nshcha vaaTa dhaanaan.h dvijaan.h atha . \EN{0020290073}punashcha parivR^ityaatha pushhkaraaraNya vaasinaH .. \SC.. \EN{0020290081}gaNaan.h utsava sa.nketaan.h vyajayat.h purushha R^ishhabha . \EN{0020290083}sindhu kuulaashritaa ye cha graamaNeyaa mahaa balaaH .. \SC.. \EN{0020290091}shuudraabhiira gaNaashchaiva ye chaashritya sarasvatiim.h . \EN{0020290093}vartayanti cha ye matsyairye cha parvata vaasinaH .. \SC.. \EN{0020290101}kR^itsnaM paJNcha nadaM chaiva tathaivaapara paryaTam.h . \EN{0020290103}uttara jyotikaM chaiva tathaa vR^iNDaaTakaM puram.h . \EN{0020290105}dvaara paalaM cha tarasaa vashe chakre mahaa dyutiH .. \SC.. \EN{0020290111}ramaThaan.h haara huuNaa.nshcha pratiichyaashchaiva ye nR^ipaaH . \EN{0020290113}taan.h sarvaan.h sa vashe chakre shaasanaad.h eva paaNDavaH .. \SC.. \EN{0020290121}tatrasthaH preshhayaamaasa vaasudevaaya chaabhibhuH . \EN{0020290123}sa chaasya dashabhii raajyaiH pratijagraaha shaasanam.h .. \SC.. \EN{0020290131}tataH shaakalamabhyetya madraaNaaM puTa bhedanam.h . \EN{0020290133}maatulaM priiti puurveNa shalyaM chakre vashe balii .. \SC.. \EN{0020290141}sa tasmin.h sat.h kR^ito raaGYaa sat.h kaaraarho vishaaM pate . \EN{0020290143}ratnaani bhuuriiNyaadaaya saMpratasthe yudhaaM patiH .. \SC.. \EN{0020290151}tataH saagara kukshisthaan.h mlechchhaan.h parama daaruNaan.h . \EN{0020290153}pahlavaan.h barbaraa.nshchaiva taan.h sarvaan.h anayad.h vasham.h .. \SC.. \EN{0020290161}tato ratnaanyupaadaaya vashe kR^itvaa cha paarthivaan.h . \EN{0020290163}nyavartata nara shreshhTho nakulashchitra maargavit.h .. \SC.. \EN{0020290171}karabhaaNaaM sahasraaNi koshaM tasya mahaatmanaH . \EN{0020290173}uuhurdasha mahaa raaja kR^ichchhraad.h iva mahaa dhanam.h .. \SC.. \EN{0020290181}indra prastha gataM viiramabhyetya sa yudhishhThiram.h . \EN{0020290183}tato maadrii sutaH shriimaan.h dhanaM tasmai nyavedayat.h .. \SC.. \EN{0020290191}evaM pratiichiiM nakulo dishaM varuNa paalitaam.h . \EN{0020290193}vijigye vaasudevena nirjitaaM bharata R^ishhabhaH .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0020300011}rakshaNaad.h dharma raajasya satyasya paripaalanaat.h . {v} \EN{0020300013}shatruuNaaM kshapaNaachchaiva sva karma nirataaH prajaaH .. \SC.. \EN{0020300021}baliinaaM samyag.h aadaanaad.h dharmatashchaanushaasanaat.h . \EN{0020300023}nikaama varshhii parjanyaH sphiito jana pado.abhavat.h . \EN{0020300031}sarvaaraMbhaaH supravR^ittaa go rakshaM karshhaNaM vanik.h . \EN{0020300033}visheshhaat.h sarvamevaitat.h sa.njaGYe raaja karmaNaH .. \SC.. \EN{0020300041}dasyubhyo vaJNchakebhyo vaa raajan.h prati parasparam.h . \EN{0020300043}raaja vallabhatashchaiva naashruuyanta mR^ishhaa giraH .. \SC.. \EN{0020300051}avarshhaM chaativarshhaM cha vyaadhi paavaka muurchhanam.h . \EN{0020300053}sarvametat.h tadaa naasiit.h dharma nitye yudhishhThire .. \SC.. \EN{0020300061}priyaM kartuM upasthaatuM bali karma svabhaavajam.h . \EN{0020300063}abhihartuM nR^ipaa jagmurnaanyaiH kaaryaiH pR^ithak.h pR^ithak.h .. \SC.. \EN{0020300071}dharmyairdhanaagamaistasya vavR^idhe nichayo mahaan.h . \EN{0020300073}kartuM yasya na shakyeta kshayo varshha shatairapi .. \SC.. \EN{0020300081}sva koshasya pariimaaNaM koshhThasya cha mahii patiH . \EN{0020300083}viGYaaya raajaa kaunteyo yaGYaayaiva mano dadhe .. \SC.. \EN{0020300091}suhR^idashchaiva taM sarve pR^ithak.h cha saha chaabruvan.h . \EN{0020300093}yaGYa kaalastava vibho kriyataamatra saaMpratam.h .. \SC.. \EN{0020300101}athaivaM bruvataameva teshhaamabhyaayayau hariH . \EN{0020300103}R^ishhiH puraaNo vedaatmaa dR^ishyashchaapi vijaanataam.h .. \SC.. \EN{0020300111}jagatastasthushhaaM shreshhThaH prabhavashchaapyayashcha ha . \EN{0020300113}bhuuta bhavya bhavan.h naathaH keshavaH keshi suudanaH .. \SC.. \EN{0020300121}praakaaraH sarva vR^ishhNiinaamaapatsvabhayado.arihaa . \EN{0020300123}balaadhikaare nikshipya sa.nhatyaanaka dundubhim.h .. \SC.. \EN{0020300131}uchchaavachaM upaadaaya dharma raajaaya maadhavaH . \EN{0020300133}dhana oghaM purushha vyaaghro balena mahataa vR^itaH .. \SC.. \EN{0020300141}taM dhana oghamaparyantaM ratna saagaramakshayam.h . \EN{0020300143}naadayan.h ratha ghoshheNa pravivesha purottamam.h .. \SC.. \EN{0020300151}asuuryamiva suuryeNa nivaatamiva vaayunaa . \EN{0020300153}kR^ishhNena samupetena jahR^ishhe bhaarataM puram.h .. \SC.. \EN{0020300161}taM mudaa.abhisamaagamya sat.h kR^itya cha yathaa vidhi . \EN{0020300163}saMpR^ishhTvaa kushalaM chaiva sukhaasiinaM yudhishhThiraH .. \SC.. \EN{0020300171}dhaumya dvaipaayana mukhairR^itvigbhiH purushha R^ishhabha . \EN{0020300173}bhiimaarjuna yamaishchaapi sahitaH kR^ishhNamabraviit.h .. \SC.. \EN{0020300181}tvat.h kR^ite pR^ithivii sarvaa mad.h vashe kR^ishhNa vartate . \EN{0020300183}dhanaM cha bahu vaarshhNeya tvat.h prasaadaad.h upaarjitam.h .. \SC.. \EN{0020300191}so.ahamichchhaami tat.h sarvaM vidhivad.h devakii suta . \EN{0020300193}upayoktuM dvijaagryeshhu havya vaahe cha maadhava .. \SC.. \EN{0020300201}tad.h ahaM yashhTumichchhaami daashaarha sahitastvayaa . \EN{0020300203}anujaishcha mahaa baaho tan.h maa.anuGYaatumarhasi .. \SC.. \EN{0020300211}sa diikshaapaya govinda tvamaatmaanaM mahaa bhuja . \EN{0020300213}tvayi ishhTavati daashaarha vipaapmaa bhavitaa hyaham.h .. \SC.. \EN{0020300221}maaM vaa.apyabhyanujaaniihi sahaibhiranujairvibho . \EN{0020300223}anuGYaatastvayaa kR^ishhNa praapnuyaaM kratuM uttamam.h .. \SC.. \EN{0020300231}taM kR^ishhNaH pratyuvaachedaM bahu uktvaa guNa vistaram.h . \EN{0020300233}tvameva raaja shaarduula samraaD arho mahaa kratum.h . \EN{0020300235}saMpraapnuhi tvayaa praapte kR^ita kR^ityaastato vayam.h .. \SC.. \EN{0020300241}yajasvaabhiipsitaM yaGYaM mayi shreyasyavasthite . \EN{0020300243}niyu.nkshva chaapi maaM kR^itye sarvaM kartaa.asmi te vachaH .. \SC.. \EN{0020300251}saphalaH kR^ishhNa sa.nkalpaH siddhishcha niyataa mama . {y} \EN{0020300253}yasya me tvaM hR^ishhii kesha yathepsitaM upasthitaH .. \SC.. \EN{0020300261}anuGYaatastu kR^ishhNena paaNDavo bhraatR^ibhiH saha . {v} \EN{0020300263}iihituM raaja suuyaaya saadhanaanyupachakrame .. \SC.. \EN{0020300271}tataaGYaapayaamaasa paaNDavo.ari nibarhaNaH . \EN{0020300273}sahadevaM yudhaaM shreshhThaM mantriNashchaiva sarvashaH .. \SC.. \EN{0020300281}asmin.h kratav yathoktaani yaGYaa.ngaani dvi jaatibhiH . \EN{0020300283}tathopakaraNaM sarvaM ma.ngalaani cha sarvashaH .. \SC.. \EN{0020300291}adhiyaGYaa.nshcha saMbhaaraan.h dhaumyoktaan.h kshiprameva hi . \EN{0020300293}samaanayantu purushhaa yathaa yogaM yathaa kramam.h .. \SC.. \EN{0020300301}indra seno vishokashcha puurushchaarjuna saarathiH . \EN{0020300303}annaadyaaharaNe yuktaaH santu mat.h priya kaamyayaa .. \SC.. \EN{0020300311}sarva kaamaashcha kaaryantaaM rasa gandha samanvitaaH . \EN{0020300313}mano haraaH priiti karaa dvijaanaaM kuru sattama .. \SC.. \EN{0020300321}tad.h vaakya sama kaalaM tu kR^itaM sarvamavedayat.h . \EN{0020300323}sahadevo yudhaaM shreshhTho dharma raaje mahaatmani .. \SC.. \EN{0020300331}tato dvaipaayano raajann.h R^itvijaH samupaanayat.h . \EN{0020300333}vedaan.h iva mahaa bhaagaan.h saakshaan.h muurtimato dvijaan.h .. \SC.. \EN{0020300341}svayaM brahmatvamakarot.h tasya satyavatii sutaH . \EN{0020300343}dhanaM jayaanaaM R^ishhabhaH susaamaa saamago.abhavat.h .. \SC.. \EN{0020300351}yaaGYavalkyo babhuuvaatha brahmishhTho.adhvaryu sattamaH . \EN{0020300353}pailo hotaa vasoH putro dhaumyena sahito.abhavat.h .. \SC.. \EN{0020300361}eteshhaaM shishhya vargaashcha putraashcha bharata R^ishhabha . \EN{0020300363}babhuuvurhotragaaH sarve veda vedaa.nga paaragaaH .. \SC.. \EN{0020300371}te vaachayitvaa puNyaahamiihayitvaa cha taM vidhim.h . \EN{0020300373}shaastroktaM yojayaamaasustad.h deva yajanaM mahat.h .. \SC.. \EN{0020300381}tatra chakruranuGYaataaH sharaNaanyuta shilpinaH . \EN{0020300383}ratnavanti vishaalaani veshmaani iva diva okasaam.h .. \SC.. \EN{0020300391}tataaGYaapayaamaasa sa raajaa raaja sattamaH . \EN{0020300393}sahadevaM tadaa sadyo mantriNaM kuru sattamaH .. \SC.. \EN{0020300401}aamantraNaarthaM duutaa.nstvaM preshhayasvaashugaan.h drutam.h . \EN{0020300403}upashrutya vacho raaGYo sa duutaan.h praahinot.h tadaa .. \SC.. \EN{0020300411}aamantrayadhvaM raashhTreshhu braahmaNaan.h bhuumipaan.h api . \EN{0020300413}vishashcha maanyaan.h shuudraa.nshcha sarvaan.h aanayateti cha .. \SC.. \EN{0020300421}te sarvaan.h pR^ithivii paalaan.h paaNDaveyasya shaasanaat.h . \EN{0020300423}aamantrayaaM babhuuvushcha preshhayaamaasa chaaparaan.h .. \SC.. \hash \EN{0020300431}tataste tu yathaa kaalaM kuntii putraM yudhishhThiram.h . \EN{0020300433}diikshayaaM chakrire vipraa raaja suuyaaya bhaarata .. \SC.. \EN{0020300441}diikshitaH sa tu dharmaatmaa dharma raajo yudhishhThiraH . \EN{0020300443}jagaama yaGYaayatanaM vR^ito vipraiH sahasrashaH .. \SC.. \EN{0020300451}bhraatR^ibhirGYaatibhishchaiva suhR^idbhiH sachivaistathaa . \EN{0020300453}kshatriyaishcha manushhyendra naanaa desha samaagataiH . \EN{0020300455}amaatyaishcha nR^ipa shreshhTho dharmo vigrahavaan.h iva .. \SC.. \EN{0020300461}aajagmurbraahmaNaastatra vishhayebhyastatastataH . \EN{0020300463}sarva vidyaasu nishhNaataa veda vedaa.nga paara gaaH .. \SC.. \EN{0020300471}teshhaamaavasathaa.nshchakrurdharma raajasya shaasanaat.h . \EN{0020300473}bahvannaan.h shayanairyuktaan.h sagaNaanaaM pR^ithak.h pR^ithak.h . \EN{0020300473}sarva R^itu guNa saMpannaan.h shilpino.atha sahasrashaH .. \SC.. \EN{0020300481}teshhu te nyavasan.h raajan.h braahmaNaa bhR^isha sat.h kR^itaaH . \EN{0020300483}kathayantaH kathaa bahviiH pashyanto naTa nartakaan.h .. \SC.. \EN{0020300491}bhuJNjataaM chaiva vipraaNaaM vadataaM cha mahaa svanaH . \EN{0020300493}anishaM shruuyate smaatra muditaanaaM mahaatmanaam.h .. \SC.. \EN{0020300501}diiyataaM diiyataameshhaaM bhujyataaM bhujyataamiti . \EN{0020300503}evaM prakaaraaH sa.njalpaaH shruuyante smaatra nityashaH .. \SC.. \EN{0020300511}gavaaM shata sahasraaNi shayanaanaaM cha bhaarata . \EN{0020300513}rukmasya yoshhitaaM chaiva dharma raajaH pR^ithag.h dadau .. \SC.. \EN{0020300521}praavartataivaM yaGYaH sa paaNDavasya mahaatmanaH . \EN{0020300523}pR^ithivyaameka viirasya shakrasyeva trivishhTape .. \SC.. \EN{0020300531}tato yudhishhThiro raajaa preshhayaamaasa paaNDavam.h . \EN{0020300533}nakulaM haastina puraM bhiishhmaaya bharata R^ishhabha .. \SC.. \EN{0020300541}droNaaya dhR^ita raashhTraaya viduraaya kR^ipaaya cha . \EN{0020300543}bhraatR^INaaM chaiva sarveshhaaM ye anuraktaa yudhishhThira .. \SC.. (iti)\medskip\hrule\medskip %54 \EN{0020310011}sa gatvaa haastina puraM nakulaH samitiM jayaH . \hash {v} \EN{0020310013}bhiishhmamaamantrayaamaasa dhR^ita raashhTraM cha paaNDavaH .. \SC.. \EN{0020310021}prayayuH priita manaso yaGYaM brahma puraH saraaH . \EN{0020310023}sa.nshrutya dharma raajasya yaGYaM yaGYavidastadaa .. \SC.. \EN{0020310031}anye cha shatashastushhTairmanobhirmanuja R^ishhabha . \EN{0020310033}drashhTu kaamaaH sabhaaM chaiva dharma raajaM cha paaNDavam.h .. \SC.. \EN{0020310041}digbhyaH sarve samaapetuH paarthivaastatra bhaarata . \EN{0020310043}samupaadaaya ratnaani vividhaani mahaanti cha .. \SC.. \EN{0020310051}dhR^ita raashhTrashcha bhiishhmashcha vidurashcha mahaa matiH . \EN{0020310053}duryodhana purogaashcha bhraataraH sarvaiva te .. \SC.. \EN{0020310061}sat.h kR^ityaamantritaaH sarve . aachaarya pramukhaa nR^ipaaH . \hash \EN{0020310063}gaandhaara raajaH subalaH shakunishcha mahaa balaH .. \SC.. \EN{0020310071}achalo vR^ishhakashchaiva karNashcha rathinaaM varaH . \EN{0020310073}R^itaH shalyo madra raajo baahlikashcha mahaa rathaH .. \SC.. \EN{0020310081}soma datto.atha kauravyo bhuurirbhuuri shravaaH shalaH . \EN{0020310083}ashvatthaamaa kR^ipo droNaH sendhavashcha jayad.h rathaH .. \SC.. \EN{0020310091}yaGYa senaH saputrashcha shaalvashcha vasudhaa.adhipaH . \EN{0020310093}praag.h jyotishhashcha nR^i patirbhaga datto mahaa yashaaH .. \SC.. \EN{0020310101}saha sarvaistathaa mlechchhaiH saagaraanuupa vaasibhiH . \EN{0020310103}paarvatiiyaashcha raajaano raajaa chaiva bR^ihad.h balaH .. \SC.. \EN{0020310111}pauNDrako vaasudevashcha va.ngaH kaali.ngakastathaa . \EN{0020310113}aakarshhaH kuntalashchaiva vaanavaasyaa.andhrakaastathaa .. \SC.. \EN{0020310121}draviDaaH si.nhalaashchaiva raajaa kaashmiirakastathaa .. \SC.. \EN{0020310123}kunti bhojo mahaa tejaaH suhmashcha sumahaa balaH .. \SC.. \EN{0020310131}baahlikaashchaapare shuuraa raajaanaH sarvaiva te . \EN{0020310133}viraaTaH saha putraishcha maachellashcha mahaa rathaH . \EN{0020310135}raajaano raaja putraashcha naanaa jana padeshvaraaH .. \SC.. \EN{0020310141}shishu paalo mahaa viiryaH saha putreNa bhaarata . \EN{0020310143}aagachchhat.h paaNDaveyasya yaGYaM sa.ngraama durmadaH .. \SC.. \EN{0020310151}raamashchaivaaniruddhashcha babhrushcha sahasaa raNaH . \EN{0020310153}gada pradyumna saaMbaashcha chaaru deshhNashcha viiryavaan.h .. \SC.. \EN{0020310161}ulmuko nishaThashchaiva viiraH praadyumnireva cha . \EN{0020310163}vR^ishhNayo nikhilenaanye samaajagmurmahaa rathaaH .. \SC.. \EN{0020310171}ete chaanye cha bahavo raajaano madhya desha jaaH . \EN{0020310173}aajagmuH paaNDu putrasya raaja suuyaM mahaa kratum.h .. \SC.. \EN{0020310181}dadusteshhaamaavasathaan.h dharma raajasya shaasanaat.h . \EN{0020310183}bahu kakshyaanvitaan.h raajan.h diirghikaa vR^iksha shobhitaan.h .. \SC.. \EN{0020310191}tathaa dharmaatmajasteshhaaM chakre puujaamanuttamaam.h . \EN{0020310193}sat.h kR^itaashcha yathoddishhTaan.h jagmuraavasathaan.h nR^ipaaH .. \SC.. \EN{0020310201}kailaasa shikhara prakhyaan.h manoGYaan.h dravya bhuushhitaan.h . \EN{0020310203}sarvataH saMvR^itaan.h uchchaiH praakaaraiH sukR^itaiH sitaiH .. \SC.. \EN{0020310211}suvarNa jaala saMviitaan.h maNi kuTTima shobhitaan.h . \EN{0020310213}sukhaarohaNa sopaanaan.h mahaa.a.asana parichchhadaan.h .. \SC.. \EN{0020310221}srag.h daama samavachhannaan.h uttamaaguru gandhinaH . \EN{0020310223}ha.nsaa.nshu varNa sadR^ishaan.h aayojana sudarshanaan.h .. \SC.. \EN{0020310231}asaMbaadhaan.h sama dvaaraan.h yutaan.h uchchaavachairguNaiH . \EN{0020310233}bahu dhaatu pinaddhaa.ngaan.h himavat.h shikharaan.h iva .. \SC.. \EN{0020310241}vishraantaaste tato.apashyan.h bhuumipaa bhuuri dakshiNam.h . \EN{0020310243}vR^itaM sadasyairbahubhirdharma raajaM yudhishhThiram.h .. \SC.. \EN{0020310251}tat.h sado paarthivaiH kiirNaM braahmaNaishcha mahaatmabhiH . \EN{0020310253}bhraajate sma tadaa raajan.h naaka pR^ishhThamivaamaraiH .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0020320011}pitaa mahaM guruM chaiva pratyudgamya yudhishhThiraH . {v} \EN{0020320013}abhivaadya tato raajann.h idaM vachanamabraviit.h . \EN{0020320015}bhiishhmaM dronaM kR^ipaM drauNiM duryodhana vivi.nshatii .. \SC.. \EN{0020320021}asmin.h yaGYe bhavanto maamanugR^ihNantu sarvashaH . \EN{0020320023}idaM vaH svamahaM chaiva yad.h ihaasti dhanaM mama .. \SC.. \EN{0020320025}priiNayantu bhavanto maaM yatheshhTamaniyantritaaH . \EN{0020320031}evaM uktvaa sa taan.h sarvaan.h diikshitaH paaNDavaagrajaH . \EN{0020320033}yuyoja ha yathaa yogamadhikaareshhvanantaram.h .. \SC.. \EN{0020320041}bhakshya bhojyaadhikaareshhu duHshaasanamayojayat.h . \EN{0020320043}parigrahe braahmaNaanaamashvatthaamaanaM uktavaan.h .. \SC.. \EN{0020320051}raaGYaaM tu pratipuujaa.arthaM sa.njayaM sa.nnyayojayat.h . \EN{0020320053}kR^itaakR^ita pariGYaane bhiishhma droNau mahaa matii .. \SC.. \EN{0020320061}hiraNyasya suvarNasya ratnaanaaM chaanvavekshaNe . \EN{0020320063}dakshiNaanaaM cha vai daane kR^ipaM raajaa nyayojayat.h . \EN{0020320065}tathaa.anyaan.h purushha vyaaghraa.nstasmi.nstasmin.h nyayojayat.h .. \SC.. \EN{0020320071}baahliko dhR^ita raashhTrashcha soma datto jayad.h rathaH . \EN{0020320073}nakulena samaaniitaaH svaamivat.h tatra remire .. \SC.. \EN{0020320081}kshattaa vyaya karastvaasiit.h viduraH sarva dharmavit.h . \EN{0020320083}duryodhanastvarhaNaani pratijagraaha sarvashaH .. \SC.. \EN{0020320091}sarva lokaH samaavR^ittaH pipriishhuH phalaM uttamam.h . \EN{0020320093}drashhTu kaamaH sabhaaM chaiva dharma raajaM cha paaNDavam.h .. \SC.. \EN{0020320101}na kashchid.h aaharat.h tatra sahasraavaramarhaNam.h . \EN{0020320103}ratnaishcha bahubhistatra dharma raajamavardhayan.h .. \SC.. \EN{0020320111}kathaM nu mama kauravyo ratna daanaiH samaapnuyaat.h . \EN{0020320113}yaGYamityeva raajaanaH spardhamaanaa dadurdhanam.h .. \SC.. \EN{0020320121}bhavanaiH savimaanaagraiH sodarkairbala saMvR^itaiH . \EN{0020320123}loka raaja vimaanaishcha braahmaNaavasathaiH saha .. \SC.. \EN{0020320131}kR^itairaavasathairdivyairvimaana pratimaistathaa . \EN{0020320133}vichitrai ratnavadbhishcha R^iddhyaa paramayaa yutaiH .. \SC.. \hash \EN{0020320141}raajabhishcha samaavR^ittairatiiva shrii samR^iddhibhiH . \EN{0020320143}ashobhata sado raajan.h kaunteyasya mahaatmanaH .. \SC.. \EN{0020320151}R^iddyaa cha varuNaM devaM spardhamaano yudhishhThiraH . \EN{0020320153}shhaD agninaa.atha yaGYena so.ayajat.h dakshiNaavataa . \EN{0020320155}sarvaan.h janaan.h sarva kaamaiH samR^iddhairsamatarpayat.h .. \SC.. \EN{0020320161}annavaan.h bahu bhakshyashcha bhuktavajjana saMvR^itaH . \EN{0020320163}ratnopahaara karmaNyo babhuuva sa samaagamaH .. \SC.. \EN{0020320171}iDaa.a.ajya homaahutibhirmantra shikshaa samanvitaiH . \EN{0020320173}tasmin.h hi tatR^ipurdevaastate yaGYe mahaa R^ishhibhiH .. \SC.. \EN{0020320181}yathaa devaastathaa vipraa dakshiNaa.anna mahaa dhanaiH . \EN{0020320183}tatR^ipuH sarva varNaashcha tasmin.h yaGYe mudaa.anvitaaH .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0020330011}tato.abhishhechaniiye ahni braahmaNaa raajabhiH saha . {v} \EN{0020330013}antarvediiM pravivishuH sat.h kaaraarthaM mahaa R^ishhayaH .. \SC.. \EN{0020330021}naarada pramukhaastasyaamantarvedyaaM mahaatmanaH . \EN{0020330023}samaasiinaaH shushubhire saha raaja R^ishhibhistadaa .. \SC.. \EN{0020330031}sametaa brahma bhavane devaa deva R^ishhayo yathaa . \EN{0020330033}karmaantaraM upaasanto jajalpuramita ojasaH .. \SC.. \EN{0020330041}idamevaM na chaapyevamevametan.h na chaanyathaa . \hash \EN{0020330043}ityuuchurbahavastatra vitaNDaanaaH parasparam.h .. \SC.. \EN{0020330051}kR^ishaan.h arthaa.nstathaa kechid.h akR^ishaa.nstatra kurvate . \EN{0020330053}akR^ishaa.nshcha kR^ishaa.nshchakrurhetubhiH shaastra nishchitaiH .. \SC.. \EN{0020330061}tatra medhaavinaH kechid.h arthamanyaiH prapuuritam.h . \EN{0020330063}vichikshipuryathaa shyenaa nabho gatamivaamishham.h .. \SC.. \EN{0020330071}kechid.h dharmaartha samyuktaaH kathaastatra mahaa vrataaH . \EN{0020330073}remire kathayantashcha sarva vedavidaaM varaaH .. \SC.. \EN{0020330081}saa vedirveda saMpannairdeva dvija mahaa R^ishhibhiH . \EN{0020330083}aababhaase samaakiirNaa nakshatrairdyaurivaamalaa .. \SC.. \EN{0020330091}na tasyaaM samidhau shuudraH kashchid.h aasiin.h na chaavrataH . \EN{0020330093}antarvedyaaM tadaa raajan.h yudhishhThira niveshane .. \SC.. \EN{0020330101}taaM tu lakshmiivato lakshmiiM tadaa yaGYa vidhaanajaam.h . \EN{0020330103}tutoshha naaradaH pashyan.h dharma raajasya dhiimataH .. \SC.. \EN{0020330111}atha chintaaM samaapede sa munirmanujaadhipa . \EN{0020330113}naaradastaM tadaa pashyan.h sarva kshatra samaagamam.h .. \SC.. \EN{0020330121}sasmaara cha puraa vR^ittaaM kathaaM taaM bharata R^ishhabha . \EN{0020330123}a.nshaavataraNe yaa.asau brahmano bhavane abhavat.h .. \SC.. \EN{0020330131}devaanaaM sa.ngamaM taM tu viGYaaya kuru nandana . \EN{0020330133}naaradaH puNDariikaakshaM sasmaara manasaa harim.h .. \SC.. \EN{0020330141}saakshaat.h sa vibudhaarighnaH kshatre naaraayaNo vibhuH . \EN{0020330143}pratiGYaaM paalayan.h dhiimaan.h jaataH para puraM jayaH .. \SC.. \EN{0020330151}sa.ndidesha puraa yo.asau vibudhaan.h bhuutakR^it.h svayam.h . \EN{0020330153}anyonyamabhinighnantaH punarlokaan.h avaapsyatha .. \SC.. \EN{0020330161}iti naaraayaNaH shaMbhurbhagavaan.h jagataH prabhuH . \EN{0020330163}aadishya vibudhaan.h sarvaan.h ajaayata yadu kshaye .. \SC.. \EN{0020330171}kshitaavandhaka vR^ishhNiiNaaM va.nshe va.nsha bhR^itaaM varaH . \EN{0020330173}parayaa shushubhe lakshmyaa nakshatraaNaamivoDu raaT .. \SC.. \EN{0020330181}yasya baahu balaM sendraaH suraaH sarvopaasate . \hash \EN{0020330183}so.ayaM maanushhavan.h naama hariraaste ari mardanaH .. \SC.. \EN{0020330191}aho bata mahad.h bhuutaM svayaMbhuuryad.h idaM svayam.h . \EN{0020330193}aadaasyati punaH kshatramevaM bala samanvitam.h .. \SC.. \EN{0020330201}ityetaaM naaradashchintaaM chintayaamaasa dharmavit.h . \EN{0020330203}hariM naaraayaNaM GYaatvaa yaGYairiiDyaM tamiishvaram.h .. \SC.. \EN{0020330211}tasmin.h dharmavidaaM shreshhTho dharma raajasya dhiimataH . \EN{0020330213}mahaa.adhvare mahaa buddhistasthau sa bahu maanataH .. \SC.. \EN{0020330221}tato bhiishhmo.abraviit.h raajan.h dharma raajaM yudhishhThiram.h . \EN{0020330223}kriyataamarhaNaM raaGYaaM yathaa.arhamiti bhaarata .. \SC.. \EN{0020330231}aachaaryaM R^itvijaM chaiva samyuktaM cha yudhishhThira . \EN{0020330233}snaatakaM cha priyaM chaahuH shhaD arghyaarhaan.h nR^ipaM tathaa .. \SC.. \EN{0020330241}etaan.h arhaan.h abhigataan.h aahuH saMvatsaroshhitaan.h . \EN{0020330243}teme kaala puugasya mahato.asmaan.h upaagataaH .. \SC.. \EN{0020330251}eshhaamekaikasho raajann.h arghyamaaniiyataamiti . \EN{0020330253}atha chaishhaaM varishhThaaya samarthaayopaniiyataam.h .. \SC.. \EN{0020330261}kasmai bhavaan.h manyate arghamekasmai kuru nandana . {y} \EN{0020330263}upaniiyamaanaM yuktaM cha tan.h me bruuhi pitaamaha .. \SC.. \EN{0020330271}tato bhiishhmaH shaa.ntanavo buddhyaa nishchitya bhaarata . {v} \EN{0020330273}vaarshhNeyaM manyate kR^ishhNamarhaNiiyatamaM bhuvi .. \SC.. \EN{0020330281}eshha hyeshhaaM sametaanaaM tejo bala paraakramaiH . \EN{0020330283}madhye tapann.h ivaabhaati jyotishhaamiva bhaaskaraH .. \SC.. \EN{0020330291}asuuryamiva suuryeNa nivaatamiva vaayunaa . \EN{0020330293}bhaasitaM hlaaditaM chaiva kR^ishhNenedaM sado hi naH .. \SC.. \EN{0020330301}tasmai bhiishhmaabhyanuGYaataH sahadevaH prataapavaan.h . \EN{0020330303}upajahre atha vidhivad.h vaarshhNeyaayaarghyaM uttamam.h .. \SC.. \EN{0020330311}pratijagraaha tat.h kR^ishhNaH shaasra dR^ishhTena karmaNaa . \EN{0020330313}shishu paalastu taaM puujaaM vaasudeve na chakshame .. \SC.. \EN{0020330321}sopaalabhya bhiimaM cha dharma raajaM cha sa.nsadi . \EN{0020330323}apaakshipad.h vaasudevaM chedi raajo mahaa balaH .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0020340011}naayamarhati vaarshhNeyastishhThatsviha mahaatmasu . {z} \EN{0020340013}mahii patishhu kauravya raajavat.h paarthivaarhaNam.h .. \SC.. \EN{0020340021}naayaM yuktaH samaachaaraH paaNDaveshhu mahaatmasu . \EN{0020340023}yat.h kaamaat.h puNDariikaakshaM paaNDavaarchitavaan.h asi .. \SC.. \EN{0020340031}baalaa yuuyaM na jaaniidhvaM dharmaH suukshmo hi paaNDavaaH . \EN{0020340033}ayaM tatraabhyatikraantaapageyo.alpa darshanaH .. \SC.. \EN{0020340041}tvaadR^isho dharma yukto hi kurvaaNaH priya kaamyayaa . \EN{0020340043}bhavatyabhyadhikaM bhiishhmo lokeshhvavamataH sataam.h .. \SC.. \EN{0020340051}kathaM hyaraajaa daashaarho madhye sarva mahii kshitaam.h . \EN{0020340053}arhaNaamarhati tathaa yathaa yushhmaabhirarchitaH .. \SC.. \EN{0020340061}atha vaa manyase kR^ishhNaM sthaviraM bharata R^ishhabha . \EN{0020340063}vasu deve sthite vR^iddhe kathamarhati tat.h sutaH .. \SC.. \EN{0020340071}atha vaa vaasudevo.api priya kaamo.anuvR^ittavaan.h . \EN{0020340073}drupade tishhThati kathaM maadhavo.arhati puujanam.h .. \SC.. \EN{0020340081}aachaaryaM manyase kR^ishhNamatha vaa kuru pu.ngava . \EN{0020340083}droNe tishhThati vaarshhNeyaM kasmaad.h architavaan.h asi .. \SC.. \EN{0020340091}R^itvijaM manyase kR^ishhNamatha vaa kuru nandana . \EN{0020340093}dvaipaayane sthite vipre kathaM kR^ishhNo.architastvayaa .. \SC.. \EN{0020340101}naiva R^itvin.h na chaachaaryo na raajaa madhu suudanaH . \hash \EN{0020340103}architashcha kuru shreshhTha kimanyat.h priya kaamyayaa .. \SC.. \EN{0020340111}atha vaa.apyarchaniiyo.ayaM yushhmaakaM madhu suudanaH . \EN{0020340113}kiM raajabhirihaaniitairavamaanaaya bhaarata .. \SC.. \EN{0020340121}vayaM tu na bhayaad.h asya kaunteyasya mahaatmanaH . \EN{0020340123}prayachchhaamaH karaan.h sarve na lobhaan.h na cha saantvanaat.h .. \SC.. \EN{0020340131}asya dharma pravR^ittasya paarthiva tvaM chikiirshhataH . \EN{0020340133}karaan.h asmai prayachchhaamaH so.ayamasmaan.h na manyate .. \SC.. \EN{0020340141}kimanyad.h avamaanaadd.h hi yad.h imaM raaja sa.nsadi . \EN{0020340143}apraapta lakshaNaM kR^ishhNamarghyeNaarchitavaan.h asi .. \SC.. \EN{0020340151}akasmaad.h dharma putrasya dharmaatmeti yasho gatam.h . \EN{0020340153}ko hi dharma chyute puujaamevaM yuktaaM prayojayet.h . \EN{0020340155}yo.ayaM vR^ishhNi kule jaato raajaanaM hatavaan.h puraa .. \SC.. \EN{0020340161}adya dharmaatmataa chaiva vyapakR^ishhTaa yudhishhThiraat.h . \EN{0020340163}kR^ipaNatvaM nivishhTaM cha kR^ishhNe arghyasya nivedanaat.h .. \SC.. \EN{0020340171}yadi bhiitaashcha kaunteyaaH kR^ipaNaashcha tapasvinaH . \EN{0020340173}nanu tvayaa.api boddhavyaM yaaM puujaaM maadhavo.arhati .. \SC.. \EN{0020340181}atha vaa kR^ipaNairetaaM upaniitaaM janaardana . \EN{0020340183}puujaamanarhaH kasmaat.h tvamabhyanuGYaatavaan.h asi .. \SC.. \EN{0020340191}ayuktaamaatmanaH puujaaM tvaM punarbahu manyase . \EN{0020340193}havishhaH praapya nishhyandaM praashituM shveva nirjane .. \SC.. \EN{0020340201}na tvayaM paarthivendraaNaamavamaanaH prayujyate . \EN{0020340203}tvaameva kuravo vyaktaM pralaMbhante janaardana .. \SC.. \EN{0020340211}kliibe daara kriyaa yaadR^ig.h andhe vaa ruupa darshanam.h . \EN{0020340213}araaGYo raajavat.h puujaa tathaa te madhu suudana .. \SC.. \EN{0020340221}dR^ishhTo yudhishhThiro raajaa dR^ishhTo bhiishhmashcha yaadR^ishaH . \EN{0020340223}vaasudevo.apyayaM dR^ishhTaH sarvametad.h yathaa tatham.h .. \SC.. \EN{0020340231}ityuktvaa shishu paalastaan.h utthaaya paramaasanaat.h . \EN{0020340233}niryayau sadasastasmaat.h sahito raajabhistadaa .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0020350011}tato yudhishhThiro raajaa shishu paalaM upaadravat.h . {v} \EN{0020350013}uvaacha chainaM madhuraM saantva puurvamidaM vachaH .. \SC.. \EN{0020350021}nedaM yuktaM mahii paala yaadR^ishaM vai tvaM uktavaan.h . \EN{0020350023}adharmashcha paro raajan.h paarushhyaM cha nirarthakam.h .. \SC.. \EN{0020350031}na hi dharmaM paraM jaatu naavabudhyeta paarthiva . \EN{0020350033}bhiishhmaH shaa.ntanavastvenaM maa.avama.nsthaa.ato.anyathaa .. \SC.. \EN{0020350041}pashya chemaan.h mahii paalaa.nstvatto vR^iddhatamaan.h bahuun.h . \EN{0020350043}mR^ishhyante chaarhaNaaM kR^ishhNe tadvat.h tvaM kshantumarhasi .. \SC.. \EN{0020350051}veda tattvena kR^ishhNaM hi bhiishhmashchedi pate bhR^isham.h . \EN{0020350053}na hyenaM tvaM tathaa vettha yathainaM veda kauravaH .. \SC.. \EN{0020350061}naasmaa.anunayo deyo naayamarhati saantvanam.h . {bHs} \EN{0020350063}loka vR^iddhatame kR^ishhNe yo.arhaNaaM naanumanyate .. \SC.. \EN{0020350071}kshatriyaH kshatriyaM jitvaa raNe raNakR^itaaM varaH . \EN{0020350073}yo muJNchati vashe kR^itvaa gururbhavati tasya saH .. \SC.. \EN{0020350081}asyaaM cha samitau raaGYaamekamapyajitaM yudhi . \EN{0020350083}na pashyaami mahii paalaM saatvatii putra tejasaa .. \SC.. \EN{0020350091}na hi kevalamasmaakamayamarchyatamo.achyutaH . \EN{0020350093}trayaaNaamapi lokaanaamarchaniiyo janaardanaH .. \SC.. \EN{0020350101}kR^ishhNena hi jitaa yuddhe bahavaH kshatriya R^ishhabhaaH . \EN{0020350103}jagat.h sarvaM cha vaarshhNeye nikhilena pratishhThitam.h .. \SC.. \EN{0020350111}tasmaat.h satsvapi vR^iddheshhu kR^ishhNamarchaama netaraan.h . \EN{0020350113}evaM vaktuM na chaarhastvaM maa bhuut.h te buddhiriidR^ishii .. \SC.. \EN{0020350121}GYaana vR^iddhaa mayaa raajan.h bahavaH paryupaasitaaH . \EN{0020350123}teshhaaM kathayataaM shaurerahaM guNavato guNaan.h . \EN{0020350125}samaagataanaamashraushhaM bahuun.h bahu mataan.h sataam.h .. \SC.. \EN{0020350131}karmaaNyapi cha yaanyasya janma prabhR^iti dhiimataH . \hash \EN{0020350133}bahushaH kathyamaanaani narairbhuuyo shrutaani me .. \SC.. \EN{0020350141}na kevalaM vayaM kaamaachchedi raaja janaardanam.h . \EN{0020350143}na saMbandhaM puraskR^itya kR^itaarthaM vaa katha.nchana .. \SC.. \EN{0020350151}archaamahe architaM sadbhirbhuvi bhauma sukhaavaham.h . \EN{0020350153}yasho shauchaM jayaM chaasya viGYaayaarchaaM prayujmahe . \EN{0020350161}na hi kashchid.h ihaasmaabhiH subaalo.apyapariikshitaH . \EN{0020350163}guNairvR^iddhaan.h atikramya harirarchyatamo mataH .. \SC.. \EN{0020350171}GYaana vR^iddho dvijaatiinaaM kshatriyaanaaM balaadhikaH . \EN{0020350173}puujye taaviha govinde hetuu dvaavapi sa.nsthitau .. \SC.. \EN{0020350181}veda vedaa.nga viGYaanaM balaM chaapyamitaM tathaa . \EN{0020350183}nR^iNaaM hi loke kasyaasti vishishhTaM keshavaad.h R^ite .. \SC.. \EN{0020350191}daanaM daakshyaM shrutaM shauryaM hriiH kiirtirbuddhiruttamaa . \EN{0020350193}samnatiH shriirdhR^itistushhTiH pushhTishcha niyataa.achyute .. \SC.. \EN{0020350201}tamimaM sarva saMpannamaachaaryaM pitaraM gurum.h . \EN{0020350203}archyamarchitamarchaa.arhaM sarve sammantumarthatha .. \SC.. \EN{0020350211}R^itvig.h gururvivaahyashcha snaatako nR^i patiH priyaH . \EN{0020350213}sarvametadd.h hR^ishhii keshe tasmaad.h abhyarchito.achyutaH .. \SC.. \EN{0020350221}kR^ishhNaiva hi lokaanaaM utpattirapi chaapyayaH . \EN{0020350223}kR^ishhNasya hi kR^ite bhuutamidaM vishvaM samarpitam.h .. \SC.. \EN{0020350231}eshha prakR^itiravyaktaa kartaa chaiva sanaatanaH . \EN{0020350233}parashcha sarva bhuutebhyastasmaad.h vR^iddhatamo.achyutaH .. \SC.. \EN{0020350241}buddhirmano mahaan.h vaayustejo.aMbhaH khaM mahii cha yaa . \EN{0020350243}chaturvidhaM cha yad.h bhuutaM sarvaM kR^ishhNe pratishhThitam.h .. \SC.. \EN{0020350251}aadityashchandramaashchaiva nakshatraaNi grahaashcha ye . \EN{0020350253}dishashchopadishashchaiva sarvaM kR^ishhNe pratishhThitam.h .. \SC.. \EN{0020350261}ayaM tu purushho baalaH shishu paalo na budhyate . \EN{0020350263}sarvatra sarvadaa kR^ishhNaM tasmaad.h evaM prabhaashhate .. \SC.. \EN{0020350271}yo hi dharmaM vichinuyaad.h utkR^ishhTaM matimaan.h naraH . \EN{0020350273}sa vai pashyed.h yathaa dharmaM na tathaa chedi raaD ayam.h .. \SC.. \EN{0020350281}sa vR^iddha baaleshhvatha vaa paarthiveshhu mahaatmasu . \EN{0020350283}ko naarhaM manyate kR^ishhNaM ko vaa.apyenaM na puujayet.h .. \SC.. \EN{0020350291}athemaaM dushhkR^itaaM puujaaM shishu paalo vyavasyati . \EN{0020350293}dushhkR^itaayaaM yathaa nyaayaM tathaa.ayaM kartumarhati .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0020360011}evaM uktvaa tato bhiishhmo viraraama mahaa yashaaH . {v} \EN{0020360013}vyaajahaarottaraM tatra sahadevo.arthavad.h vachaH .. \SC.. \EN{0020360021}keshavaM keshi hantaaramaprameya paraakramam.h . \EN{0020360023}puujyamaanaM mayaa yo vaH kR^ishhNaM na sahate nR^ipaaH .. \SC.. \EN{0020360031}sarveshhaaM balinaaM muurdhni mayedaM nihitaM padam.h . \EN{0020360033}evaM ukte mayaa samyag.h uttaraM prabraviitu saH .. \SC.. \EN{0020360041}matimantastu ye kechid.h aachaaryaM pitaraM gurum.h . \EN{0020360043}archyamarchitamarchaa.arhamanujaanantu te nR^ipaaH .. \SC.. \EN{0020360051}tato na vyaajahaaraishhaaM kashchid.h buddhimataaM sataam.h . \EN{0020360053}maaninaaM balinaaM raaGYaaM madhye sa.ndarshite pade .. \SC.. \EN{0020360061}tato.apatat.h pushhpa vR^ishhTiH sahadevasya muurdhani . \EN{0020360063}adR^ishya ruupaa vaachashchaapyabruvan.h saadhu saadhviti .. \SC.. \EN{0020360071}aavidhyad.h ajinaM kR^ishhNaM bhavishhyad.h bhuuta jalpakaH . \EN{0020360073}sarva sa.nshaya nirmoktaa naaradaH sarva lokavit.h .. \SC.. \EN{0020360081}tatraahuutaagataaH sarve suniitha pramukhaa gaNaaH . \EN{0020360083}saMpraadR^ishyanta sa.nkruddhaa vivarNa vadanaastathaa .. \SC.. \EN{0020360091}yudhishhThiraabhishhekaM cha vaasudevasya chaarhaNam.h . \EN{0020360093}abruva.nstatra raajaano nirvedaad.h aatma nishchayaat.h .. \SC.. \EN{0020360101}suhR^idbhirvaaryamaaNaanaaM teshhaaM hi vapuraababhau . \EN{0020360103}aamishhaad.h apakR^ishhTaanaaM si.nhaanaamiva garjataam.h .. \SC.. \EN{0020360111}taM bala oghamaparyantaM raaja saagaramakshayam.h . \EN{0020360113}kurvaaNaM samayaM kR^ishhNo yuddhaaya bubudhe tadaa .. \SC.. \EN{0020360121}puujayitvaa tu puujaa.arhaM brahma kshatraM visheshhataH . \EN{0020360123}sahadevo nR^iNaaM devaH samaapayata karma tat.h .. \SC.. \EN{0020360131}tasminn.h abhyarchite kR^ishhNe suniithaH shatru karshhaNaH . \EN{0020360133}atitaamrekshaNaH kopaad.h uvaacha manujaadhipaan.h .. \SC.. \EN{0020360141}sthitaH senaa patirvo.ahaM manyadhvaM kiM nu saaMpratam.h . \EN{0020360143}yudhi tishhThaama samnahya sametaan.h vR^ishhNi paaNDavaan.h .. \SC.. \EN{0020360151}iti sarvaan.h samutsaahya raaGYastaa.nshchedi pu.ngavaH . \EN{0020360153}yaGYopaghaataaya tataH so.amantrayata raajabhiH .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0020370011}tataH saagara sa.nkaashaM dR^ishhTvaa nR^i pati saagaram.h . {v} \EN{0020370013}roshhaat.h prachalitaM sarvamidamaaha yudhishhThiraH .. \SC.. \EN{0020370021}bhiishhmaM matimataaM shreshhThaM vR^iddhaM kuru pitaa maham.h . \EN{0020370023}bR^ihaspatiM bR^ihat.h tejaaH puru huutevaarihaa .. \SC.. \EN{0020370031}asau roshhaat.h prachalito mahaan.h nR^i pati saagaraH . \EN{0020370033}atra yat.h pratipattavyaM tan.h me bruuhi pitaamaha .. \SC.. \EN{0020370041}yaGYasya cha na vighnaH syaat.h prajaanaaM cha shivaM bhavet.h . \EN{0020370043}yathaa sarvatra tat.h sarvaM bruuhi me adya pitaamaha .. \SC.. \EN{0020370051}ityuktavati dharmaGYe dharma raaje yudhishhThire . \EN{0020370053}uvaachedaM vacho bhiishhmastataH kuru pitaa mahaH .. \SC.. \EN{0020370061}maa bhaistvaM kuru shaarduula shvaa si.nhaM hantumarhati . \EN{0020370063}shivaH panthaaH suniito.atra mayaa puurvataraM vR^itaH .. \SC.. \EN{0020370071}prasupte hi yathaa si.nhe shvaanastatra samaagataaH . \EN{0020370073}bhashheyuH sahitaaH sarve tatheme vasudhaa.adhipaaH .. \SC.. \EN{0020370081}vR^ishhNi si.nhasya suptasya tatheme pramukhe sthitaaH . \EN{0020370083}bhashhante taata sa.nkruddhaaH shvaanaH si.nhasya sa.nnidhau .. \SC.. \EN{0020370091}na hi saMbudhyate taavat.h suptaH si.nhaivaachyutaH . \EN{0020370093}tena si.nhii karotyetaan.h nR^i shhi.nhashchedi pu.ngavaH . \EN{0020370101}paarthivaan.h paarthiva shreshhTha shishu paalo.alpa chetanaH . \EN{0020370103}sarvaan.h sarvaatmanaa taata netu kaamo yama kshayam.h .. \SC.. \EN{0020370111}nuunametat.h samaadaatuM punarichchhatyadho.akshajaH . \EN{0020370113}yad.h asya shishu paalasthaM tejastishhThati bhaarata .. \SC.. \EN{0020370121}viplutaa chaasya bhadraM te buddhirbuddhimataaM vara . \EN{0020370123}chedi raajasya kaunteya sarveshhaaM cha mahii kshitaam.h .. \SC.. \EN{0020370131}aadaatuM hi nara vyaaghro yaM yamichchhatyayaM yadaa . \EN{0020370133}tasya viplavate buddhirevaM chedi pateryathaa .. \SC.. \EN{0020370141}chaturvidhaanaaM bhuutaanaaM trishhu lokeshhu maadhavaH . \EN{0020370143}prabhavashchaiva sarveshhaaM nidhanaM cha yudhishhThira .. \SC.. \EN{0020370151}iti tasya vacho shrutvaa tatashchedi patirnR^ipaH . \EN{0020370153}bhiishhmaM ruukshaaksharaa vaachaH shraavayaamaasa bhaarata .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0020380011}vibhiishhikaabhirbahviibhirbhiishhayan.h sarva paarthivaan.h . {zishu} \EN{0020380013}na vyapatrapase kasmaad.h vR^iddhaH san.h kula paa.nsanaH .. \SC.. \EN{0020380021}yuktametat.h tR^itiiyaayaaM prakR^itau vartataa tvayaa . \EN{0020380023}vaktuM dharmaad.h apetaarthaM tvaM hi sarva kuru uttamaH .. \SC.. \EN{0020380031}naavi nauriva saMbaddhaa yathaa.andho vaa.andhamanviyaat.h . \EN{0020380033}tathaa bhuutaa hi kauravyaa bhiishhma yeshhaaM tvamagraniiH .. \SC.. \EN{0020380041}puutanaa.a.aghaata puurvaaNi karmaanyasya visheshhataH . \EN{0020380043}tvayaa kiirtayataa.asmaakaM bhuuyo prachyaavitaM manaH .. \SC.. \EN{0020380051}avaliptasya muurkhasya keshavaM stotumichchhataH . \EN{0020380053}kathaM bhiishhma na te jihvaa shatadheyaM vidiiryate .. \SC.. \EN{0020380061}yatra kutsaa prayoktavyaa bhiishhma baalatarairnaraiH . \EN{0020380063}tamimaM GYaana vR^iddhaH san.h gopaM sa.nstotumichchhasi .. \SC.. \EN{0020380071}yadyanena hataa baalye shakunishchitramatra kim.h . \EN{0020380073}tau vaa.ashva vR^ishhabhau bhiishhma yau na yuddha vishaaradau .. \SC.. \EN{0020380081}chetanaa rahitaM kaashhThaM yadyanena nipaatitam.h . \EN{0020380083}paadena shakaTaM bhiishhma tatra kiM kR^itamadbhutam.h .. \SC.. \EN{0020380091}valmiika maatraH saptaahaM yadyanena dhR^ito.achalaH . \EN{0020380093}tadaa go vardhano bhiishhma na tachchitraM mataM mama .. \SC.. \EN{0020380101}bhuktametena bahvannaM kriiDataa naga muurdhani . \EN{0020380103}iti te bhiishhma shR^iNvaanaaH paraM vismayamaagataaH .. \SC.. \EN{0020380111}yasya chaanena dharmaGYa bhuktamannaM baliiyasaH . \EN{0020380113}sa chaanena hataH ka.nsaityetan.h na mahaa.adbhutam.h .. \SC.. \EN{0020380121}na te shrutamidaM bhiishhma nuunaM kathayataaM sataam.h . \EN{0020380123}yad.h vakshye tvaamadharmaGYa vaakyaM kuru kulaadhama .. \SC.. \EN{0020380131}striishhu goshhu na shastraani paatayed.h braahmaNeshhu cha . \EN{0020380133}yasya chaannaani bhuJNjiita yashcha syaat.h sharaNaagataH .. \SC.. \EN{0020380141}iti santo.anushaasanti sajjanaa dharmiNaH sadaa . \EN{0020380143}bhiishhma loke hi tat.h sarvaM vitathaM tvayi dR^ishyate .. \SC.. \EN{0020380151}GYaana vR^iddhaM cha vR^iddhaM cha bhuuyaa.nsaM keshavaM mama . \EN{0020380153}ajaanataivaakhyaasi sa.nstuvan.h kuru sattama . \EN{0020380155}go ghnaH strii ghnashcha san.h bhiishhma kathaM sa.nstavamarhati . \EN{0020380161}asau matimataaM shreshhTho yaishha jagataH prabhuH . \EN{0020380163}saMbhaavayati yadyevaM tvad.h vaakyaachcha janaardanaH . \EN{0020380165}evametat.h sarvamiti sarvaM tad.h vitathaM dhruvam.h .. \SC.. \EN{0020380171}na gaathaa gaathinaM shaasti bahu ched.h api gaayati . \EN{0020380173}prakR^itiM yaanti bhuutaani bhuu li.nga shakuniryathaa .. \SC.. \EN{0020380181}nuunaM prakR^itireshhaa te jaghanyaa naatra sa.nshayaH . \EN{0020380183}ataH paapiiyasii chaishhaaM paaNDavaanaamapi ishhyate .. \SC.. \EN{0020380191}yeshhaamarchyatamaH kR^ishhNastvaM cha yeshhaaM pradarshakaH . \EN{0020380193}dharma vaaktvamadharmaGYaH sataaM maargaad.h avaplutaH .. \SC.. \EN{0020380201}ko hi dharmiNamaatmaanaM jaanan.h GYaanavataaM varaH . \EN{0020380203}kuryaad.h yathaa tvayaa bhiishhma kR^itaM dharmamavekshataa .. \SC.. \EN{0020380211}anya kaamaa hi dharmaGYa kanyakaa praaGYa maaninaa . \EN{0020380213}aMbaa naameti bhadraM te kathaM saa.apahR^itaa tvayaa .. \SC.. \EN{0020380221}yaaM tvayaa.apahR^itaaM bhiishhma kanyaaM naishhitavaan.h nR^ipaH . \EN{0020380223}bhraataa vichitraviiryaste sataaM vR^ittamanushhThitaH .. \SC.. \EN{0020380231}daarayoryasya chaanyena mishhataH praaGYa maaninaH . \EN{0020380233}tava jaataanyapatyaani sajjanaacharite pathi .. \SC.. \EN{0020380241}na hi dharmo.asti te bhiishhma brahma charyamidaM vR^ithaa . \EN{0020380243}yad.h dhaarayasi mohaad.h vaa kliibatvaad.h vaa na sa.nshayaH .. \SC.. \EN{0020380251}na tvahaM tava dharmaGYa pashyaamyupachayaM kvachit.h . \EN{0020380253}na hi te sevitaa vR^iddhaa yaivaM dharmamabruvan.h .. \SC.. \EN{0020380261}ishhTaM dattamadhiitaM cha yaGYaashcha bahu dakshiNaaH . \EN{0020380263}sarvametad.h apatyasya kalaaM naarhati shhoDashiim.h .. \SC.. \EN{0020380271}vratopavaasairbahubhiH kR^itaM bhavati bhiishhma yat.h . \EN{0020380273}sarvaM tad.h anapatyasya moghaM bhavati nishchayaat.h .. \SC.. \EN{0020380281}so.anapatyashcha vR^iddhashcha mithyaa dharmaanushaasanaat.h . \EN{0020380283}ha.nsavat.h tvamapi idaaniiM GYaatibhyaH praapnuyaa vadham.h .. \SC.. \EN{0020380291}evaM hi kathayantyanye naraa GYaanavidaH puraa . \EN{0020380293}bhiishhma yat.h tad.h ahaM samyag.h vakshyaami tava shR^iNvataH .. \SC.. \EN{0020380301}vR^iddhaH kila samudraante kashchidd.h ha.nso.abhavat.h puraa . \EN{0020380303}dharma vaag.h anyathaa vR^ittaH pakshiNaH so.anushaasti ha .. \SC.. \EN{0020380311}dharmaM charata maa.adharmamiti tasya vacho kila . \EN{0020380313}pakshiNaH shushruvurbhiishhma satataM dharma vaadinaH .. \SC.. \EN{0020380321}athaasya bhakshyamaajahruH samudra jala chaariNaH . \EN{0020380323}aNDajaa bhiishhma tasyaanye dharmaarthamiti shushruma .. \SC.. \EN{0020380331}tasya chaiva samabhyaashe nikshipyaaNDaani sarvashaH . \EN{0020380333}samudraaMbhasyamodanta charanto bhiishhma pakshiNaH .. \SC.. \EN{0020380341}teshhaamaNDaani sarveshhaaM bhakshayaamaasa paapakR^it.h . \EN{0020380343}sa ha.nsaH saMpramattaanaamapramattaH sva karmaNi .. \SC.. \EN{0020380351}tataH prakshiiyamaaNeshhu teshhvaNDeshhvaNDajo.aparaH . \EN{0020380353}asha.nkata mahaa praaGYastaM kadaachid.h dadarsha ha .. \SC.. \EN{0020380361}tataH sa kathayaamaasa dR^ishhTvaa ha.nsasya kilbishham.h . \EN{0020380363}teshhaaM parama duHkhaartaH sa pakshii sarva pakshiNaam.h .. \SC.. \EN{0020380371}tataH pratyakshato dR^ishhTvaa pakshiNaste samaagataaH . \EN{0020380373}nijaghnustaM tadaa ha.nsaM mithyaa vR^ittaM kuru udvaha .. \SC.. \EN{0020380381}te tvaaM ha.nsa sadharmaaNamapi ime vasudhaa.adhipaaH . \EN{0020380383}nihanyurbhiishhma sa.nkruddhaaH pakshiNastamivaaNDajam.h .. \SC.. \EN{0020380391}gaathaamapyatra gaayanti ye puraaNavido janaaH . \EN{0020380393}bhiishhma yaaM taaM cha te samyak.h kathayishhyaami bhaarata .. \SC.. \EN{0020380401}antaraatmaNi vinihite raushhi patra ratha vitatham.h . \EN{0020380403}aNDa bhakshaNamashuchi te karma vaachamatishayate .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0020390011}sa me bahu mato raajaa jaraa sa.ndho mahaa balaH . {zishu} \EN{0020390013}yo.anena yuddhaM neyeshha daaso.ayamiti samyuge .. \SC.. \EN{0020390021}keshavena kR^itaM yat.h tu jaraa sa.ndha vadhe tadaa . \EN{0020390023}bhiima senaarjunaabhyaaM cha kastat.h saadhviti manyate .. \SC.. \EN{0020390031}advaareNa pravishhTena chhadmanaa brahma vaadinaa . \EN{0020390033}dR^ishhTaH prabhaavaH kR^ishhNena jaraa sa.ndhasya dhiimataH .. \SC.. \EN{0020390041}yena dharmaatmanaa.a.atmaanaM brahmaNyamabhijaanataa . \EN{0020390043}naishhitaM paadyamasmai tad.h daatumagre duraatmane .. \SC.. \EN{0020390051}bhujyataamiti tenoktaaH kR^ishhNa bhiima dhanaM jayaaH . \EN{0020390053}jaraa sa.ndhena kauravya kR^ishhNena vikR^itaM kR^itam.h .. \SC.. \EN{0020390061}yadyayaM jagataH kartaa yathainaM muurkha manyase . \EN{0020390063}kasmaan.h na braahmaNaM samyag.h aatmaanamavagachchhati .. \SC.. \EN{0020390071}idaM tvaashcharya bhuutaM me yad.h ime paaNDavaastvayaa . \EN{0020390073}apakR^ishhTaaH sataaM maargaan.h manyante tachcha saadhviti .. \SC.. \EN{0020390081}atha vaa naitad.h aashcharyaM yeshhaaM tvamasi bhaarata . \EN{0020390083}strii sadharmaa cha vR^iddhashcha sarvaarthaanaaM pradarshakaH .. \SC.. \EN{0020390091}tasya tad.h vachanaM shrutvaa ruukshaM ruukshaaksharaM bahu . {v} \EN{0020390093}chukopa balinaaM shreshhTho bhiima senaH prataapavaan.h .. \SC.. \EN{0020390101}tasya padma pratiikaashe svabhaavaayata vistR^ite . \EN{0020390103}bhuuyo krodhaabhitaamraante rakte netre babhuuvatuH .. \SC.. \EN{0020390111}tri shikhaaM bhru kuTiiM chaasya dadR^ishuH sarva paarthivaaH . \EN{0020390113}lalaaTasthaaM trikuuTasthaaM ga.ngaaM tripathagaamiva .. \SC.. \EN{0020390121}dantaan.h sa.ndashatastasya kopaad.h dadR^ishuraananam.h . \EN{0020390123}yugaante sarva bhuutaani kaalasyeva didhakshataH .. \SC.. \EN{0020390131}utpatantaM tu vegena jagraahainaM manasvinam.h . \EN{0020390133}bhiishhmaiva mahaa baahurmahaa senamiveshvaraH .. \SC.. \EN{0020390141}tasya bhiimasya bhiishhmeNa vaaryamaanasya bhaarata . \EN{0020390143}guruNaa vividhairvaakyaiH krodhaH prashamamaagataH .. \SC.. \EN{0020390151}naatichakraama bhiishhmasya sa hi vaakyamariM damaH . \EN{0020390151}samuddhuuto ghanaapaaye velaamiva mahodadhiH .. \SC.. \EN{0020390161}shishu paalastu sa.nkruddhe bhiima sene naraadhipa . \EN{0020390163}naakaMpata tadaa viiraH paurushhe sve vyavasthitaH .. \SC.. \EN{0020390171}utpatantaM tu vegena punaH punarariM damaH . \EN{0020390173}na sa taM chintayaamaasa si.nhaH kshudra mR^igaM yathaa .. \SC.. \EN{0020390181}prahasa.nshchaabraviit.h vaakyaM chedi raajaH prataapavaan.h . \EN{0020390183}bhiima senamatikruddhaM dR^ishhTvaa bhiima paraakramam.h .. \SC.. \EN{0020390191}muJNchainaM bhiishhma pashyantu yaavad.h enaM naraadhipaaH . \EN{0020390193}mat.h prataapaagni nirdagdhaM pata.ngamiva vahninaa .. \SC.. \EN{0020390201}tatashchedi patervaakyaM tat.h shrutvaa kuru sattamaH . \EN{0020390203}bhiima senaM uvaachedaM bhiishhmo matimataaM varaH .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0020400011}chedi raaja kule jaatastryakshaishha chaturbhujaH . \hash {bh} \EN{0020400013}raasabhaaraava sadR^ishaM ruraava cha nanaada cha .. \SC.. \EN{0020400021}tenaasya maataa pitarau tresatustau sa baandhavau . \EN{0020400023}vaikR^itaM tachcha tau dR^ishhTvaa tyaagaaya kurutaaM matim.h .. \SC.. \EN{0020400031}tataH sabhaaryaM nR^i patiM saamaatyaM sapurohitam.h . \EN{0020400033}chintaa sammuuDha hR^idayaM vaag.h uvaachaashariiriNii .. \SC.. \EN{0020400041}eshha te nR^i pate putraH shriimaan.h jaato mahaa balaH . \EN{0020400043}tasmaad.h asmaan.h na bhetavyamavyagraH paahi vai shishum.h .. \SC.. \EN{0020400051}na chaivaitasya mR^ityustvaM na kaalaH pratyupasthitaH . \EN{0020400053}mR^ityurhantaa.asya shastreNa sa chotpanno naraadhipa .. \SC.. \EN{0020400061}sa.nshrutyodaahR^itaM vaakyaM bhuutamantarhitaM tataH . \EN{0020400063}putra snehaabhisa.ntaptaa jananii vaakyamabraviit.h .. \SC.. \EN{0020400071}yenedamiiritaM vaakyaM mamaiva tanayaM prati . \EN{0020400073}praaJNjalistaM namasyaami braviitu sa punarvachaH .. \SC.. \EN{0020400081}shrotumichchhaami putrasya ko.asya mR^ityurbhavishhyati . \EN{0020400083}antarhitaM tato bhuutaM uvaachedaM punarvachaH .. \SC.. \EN{0020400091}yenotsa.nge gR^ihiitasya bhujaavabhyadhikaavubhau . \EN{0020400093}patishhyataH kshiti tale paJNcha shiirshhaavivoragau .. \SC.. \EN{0020400101}tR^itiiyametad.h baalasya lalaaTa sthaM cha lochanam.h . \EN{0020400103}nimajjishhyati yaM dR^ishhTvaa so.asya mR^ityurbhavishhyati .. \SC.. \EN{0020400111}tryakshaM chaturbhujaM shrutvaa tathaa cha samudaahR^itam.h . \EN{0020400113}dharaNyaaM paarthivaaH sarve . abhyagachchhan.h didR^ikshavaH .. \SC.. \hash \EN{0020400121}taan.h puujayitvaa saMpraaptaan.h yathaa.arhaM sa mahii patiH . \EN{0020400123}ekaikasya nR^ipasyaa.nke putramaaropayat.h tadaa .. \SC.. \EN{0020400131}evaM raaja sahasraaNaaM pR^ithaktvena yathaa kramam.h . \EN{0020400133}shishura.nke samaaruuDho na tat.h praapa nidarshanam.h .. \SC.. \EN{0020400141}tatashchedi puraM praaptau sa.nkarshhaNa janaardanau . \EN{0020400143}yaadavau yaadaviiM drastuM svasaaraM taaM pitustadaa .. \SC.. \EN{0020400151}abhivaadya yathaa nyaayaM yathaa jyeshhThaM nR^ipaa.nshcha taan.h . \EN{0020400153}kushalaanaamayaM pR^ishhTvaa nishhaNNau raama keshavau .. \SC.. \EN{0020400161}abhyarchitau tadaa viirau priityaa chaabhyadhikaM tataH . \EN{0020400163}putraM daamodarotsa.nge devii sa.nnyadadhaat.h svayam.h .. \SC.. \EN{0020400171}nyasta maatrasya tasyaa.nke bhujaavabhyadhikaavubhau . \hash \EN{0020400173}petatustachcha nayanaM nimamajja lalaaTajam.h .. \SC.. \EN{0020400181}tad.h dR^ishhTvaa vyathitaa trastaa varaM kR^ishhNamayaachata . \EN{0020400183}dadasva me varaM kR^ishhNa bhayaartaaya mahaa bhuja .. \SC.. \EN{0020400191}tvaM hyaartaanaaM samaashvaaso bhiitaanaamabhayaM karaH . \EN{0020400193}pitR^i svasaaraM maa bhaishhiirityuvaacha janaardanaH .. \SC.. \EN{0020400201}dadaani kaM varaM kiM vaa karavaaNi pitR^i svasaH . \EN{0020400203}shakyaM vaa yadi vaa.ashakyaM karishhyaami vachastava .. \SC.. \EN{0020400211}evaM uktaa tataH kR^ishhNamabraviid.h yadu nandanam.h . \EN{0020400213}shishu paalasyaaparaadhaan.h kshamethaastvaM mahaa bala .. \SC.. \EN{0020400221}aparaadha shataM kshaamyaM mayaa hyasya pitR^i shhvasaH . {k} \EN{0020400223}putrasya te vadhaarhaaNaaM maa tvaM shoke manaH kR^ithaaH .. \SC.. \EN{0020400231}evameshha nR^ipaH paapaH shishu paalaH sumanda dhiiH . {bHs} \EN{0020400233}tvaaM samaahvayate viira govinda vara darpitaH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0020410011}naishhaa chedi paterbuddhiryayaa tvaahvayate achyutam.h . {bHs} \EN{0020410013}nuunameshha jagad.h bhartuH kR^ishhNasyaiva vinishchayaH .. \SC.. \EN{0020410021}ko hi maaM bhiima senaadya kshitaavarhati paarthivaH . \EN{0020410023}ksheptuM daiva pariitaatmaa yathaishha kula paa.nsanaH .. \SC.. \EN{0020410031}eshha hyasya mahaa baaho tejo.a.nshashcha harerdhruvam.h . \EN{0020410033}tameva punaraadaatumichchhat.h pR^ithu yashaa hariH .. \SC.. \EN{0020410041}yenaishha kuru shaarduula shaarduulaiva chedi raaT . \EN{0020410043}garjatyatiiva durbuddhiH sarvaan.h asmaan.h achintayan.h .. \SC.. \EN{0020410051}tato na mamR^ishhe chaidyastad.h bhiishhma vachanaM tadaa . {v} \EN{0020410053}uvaacha chainaM sa.nkruddhaH punarbhiishhmamathottaram.h .. \SC.. \EN{0020410061}dvishhataaM no.astu bhiishhmaishha prabhaavaH keshavasya yaH . {z} \EN{0020410063}yasya sa.nstava vaktaa tvaM bandivat.h satatotthitaH .. \SC.. \EN{0020410071}sa.nstavaaya mano bhiishhma pareshhaaM ramate sadaa . \EN{0020410073}yadi sa.nstaushhi raaGYastvamimaM hitvaa janaardanam.h .. \SC.. \EN{0020410081}daradaM stuhi baahliikamimaM paarthiva sattamam.h . \EN{0020410083}jaayamaanena yeneyamabhavad.h daaritaa mahii .. \SC.. \EN{0020410091}va.ngaa.nga vishhayaadhyakshaM sahasraaksha samaM bale . \EN{0020410093}stuhi karNamimaM bhiishhma mahaa chaapa vikarshhaNam.h .. \SC.. \EN{0020410101}droNaM drauNiM cha saadhu tvaM pitaa putrau mahaa rathau . \EN{0020410103}stuhi stutyaavimau bhiishhma satataM dvija sattamau .. \SC.. \EN{0020410111}yayoranyataro bhiishhma sa.nkruddhaH sa charaacharaam.h . \EN{0020410113}imaaM vasumatiiM kuryaad.h asheshhaamiti me matiH .. \SC.. \EN{0020410121}droNasya hi samaM yuddhe na pashyaami naraadhipam.h . \EN{0020410123}ashvatthaamnastathaa bhiishhma na chaitau stotumichchhasi .. \SC.. \EN{0020410131}shalyaadiin.h api kasmaat.h tvaM na staushhi vasudhaa.adhipaan.h . \EN{0020410133}stavaaya yadi te buddhirvartate bhiishhma sarvadaa .. \SC.. \EN{0020410141}kiM hi shakyaM mayaa kartuM yad.h vR^iddhaanaaM tvayaa nR^ipa . \EN{0020410143}puraa kathayataaM nuunaM na shrutaM dharma vaadinaam.h .. \SC.. \EN{0020410151}aatma nindaa.a.atma puujaa cha para nindaa para stavaH . \EN{0020410153}anaacharitamaaryaanaaM vR^ittametachchaturvidham.h .. \SC.. \EN{0020410161}yad.h astavyamimaM shashvan.h mohaat.h sa.nstaushhi bhaktitaH . \EN{0020410163}keshavaM tachcha te bhiishhma na kashchid.h anumanyate .. \SC.. \EN{0020410171}kathaM bhojasya purushhe varga paale duraatmani . \EN{0020410173}samaaveshayase sarvaM jagat.h kevala kaamyayaa .. \SC.. \EN{0020410181}atha vaishhaa na te bhaktiH pakR^itiM yaati bhaarata . \EN{0020410183}mayaiva kathitaM puurvaM bhuu li.nga shakuniryathaa .. \SC.. \EN{0020410191}bhuu li.nga shakunirnaama paarshve himavataH pare . \EN{0020410193}bhiishhma tasyaaH sadaa vaacho shruuyante artha vigarhitaaH .. \SC.. \EN{0020410201}maa saahasamiti idaM saa satataM vaashate kila . \EN{0020410203}saahasaM chaatmanaa.atiiva charantii naavabudhyate .. \SC.. \EN{0020410211}saa hi maa.nsaargalaM bhiishhma mukhaat.h si.nhasya khaadataH . \EN{0020410213}dantaantara vilagnaM yat.h tad.h aadatte alpa chetanaa .. \SC.. \EN{0020410221}ichchhataH saa hi si.nhasya bhiishhma jiivatyasa.nshayam.h . \EN{0020410223}tadvat.h tvamapyadharmaGYa sadaa vaacho prabhaashhase .. \SC.. \EN{0020410231}ichchhataaM paarthivendraaNaaM bhiishhma jiivasyasa.nshayam.h . \EN{0020410233}loka vidvishhTa karmaa hi naanyo.asti bhavataa samaH .. \SC.. \EN{0020410241}tatashchedi pateH shrutvaa bhiishhmaH sakaTukaM vachaH . {v} \EN{0020410243}uvaachedaM vacho raaja.nshchedi raajasya shR^iNvataH .. \SC.. \EN{0020410251}ichchhataaM kila naamaahaM jiivaamyeshhaaM mahii kshitaam.h . \EN{0020410253}yo.ahaM na gaNayaamyetaa.nstR^iNaani iva naraadhipaan.h .. \SC.. \EN{0020410261}evaM ukte tu bhiishhmena tataH sa.nchukrudhurnR^ipaaH . \EN{0020410263}kechijjahR^ishhire tatra kechid.h bhiishhmaM jagarhire .. \SC.. \EN{0020410271}kechid.h uuchurmaheshhvaasaaH shrutvaa bhiishhmasya tad.h vachaH . \EN{0020410273}paapo.avalipto vR^iddhashcha naayaM bhiishhmo.arhati kshamaam.h .. \SC.. \EN{0020410281}hanyataaM durmatirbhiishhmaH pashuvat.h saadhvayaM nR^ipaiH . \EN{0020410283}sarvaiH sametya samrabdhairdahyataaM vaa kaTaagninaa .. \SC.. \EN{0020410291}iti teshhaaM vacho shrutvaa tataH kuru pitaa mahaH . \EN{0020410293}uvaacha matimaan.h bhiishhmastaan.h eva vasudhaa.adhipaan.h .. \SC.. \EN{0020410301}uktasyoktasya nehaantamahaM samupalakshaye . \EN{0020410303}yat.h tu vakshyaami tat.h sarvaM shR^iNudhvaM vasudhaa.adhipaaH .. \SC.. \EN{0020410311}pashuvat.h ghaatanaM vaa me dahanaM vaa kaTaagninaa . \EN{0020410313}kriyataaM muurdhni vo nyastaM mayedaM sakalaM padam.h .. \SC.. \EN{0020410321}eshha tishhThati govindaH puujito.asmaabhirachyutaH . \EN{0020410323}yasya vastvarate buddhirmaraNaaya sa maadhavam.h .. \SC.. \EN{0020410331}kR^ishhNamaahvayataamadya yuddhe shaar.nga gadaa dharam.h . \EN{0020410333}yaavad.h asyaiva devasya dehaM vishatu paatitaH .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0020420011}tataH shrutvaiva bhiishhmasya chedi raaD uru vikramaH . {v} \EN{0020420013}yuyutsurvaasudevena vaasudevaM uvaacha ha .. \SC.. \EN{0020420021}aahvaye tvaaM raNaM gachchha mayaa saardhaM janaardana . \EN{0020420023}yaavad.h adya nihanmi tvaaM sahitaM sarva paaNDavaiH .. \SC.. \EN{0020420031}saha tvayaa hi me vadhyaaH paaNDavaaH kR^ishhNa sarvathaa . \EN{0020420033}nR^i patiin.h samatikramya yairaraajaa tvamarchitaH .. \SC.. \EN{0020420041}ye tvaaM daasamaraajaanaM baalyaad.h archanti durmatim.h . \EN{0020420043}anarhamarhavat.h kR^ishhNa vadhyaastaiti me matiH . \EN{0020420045}ityuktvaa raaja shaarduulastasthau garjann.h amarshhaNaH .. \SC.. \EN{0020420051}evaM ukte tataH kR^ishhNo mR^idu puurvamidaM vachaH . \EN{0020420053}uvaacha paarthivaan.h sarvaa.nstat.h samakshaM cha paaNDavaan.h .. \SC.. \EN{0020420061}eshha naH shatruratyantaM paarthivaaH saatvatii sutaH . \EN{0020420063}saatvataanaaM nR^isha.nsaatmaa na hito.anapakaariNaam.h .. \SC.. \EN{0020420071}praag.h jyotishha puraM yaataan.h asmaan.h GYaatvaa nR^isha.nsakR^it.h . \EN{0020420073}adahad.h dvaarakaameshha svasriiyaH san.h naraadhipaaH .. \SC.. \EN{0020420081}kriiDato bhoja raajanyaan.h eshha raivatake girau . \EN{0020420083}hatvaa baddhvaa cha taan.h sarvaan.h upaayaat.h sva puraM puraa .. \SC.. \EN{0020420091}ashva medhe hayaM medhyaM utsR^ishhTaM rakshibhirvR^itam.h . \EN{0020420093}piturme yaGYa vighnaarthamaharat.h paapa nishchayaH .. \SC.. \EN{0020420101}suviiraan.h pratipattau cha babhroreshha yashasvinaH . \EN{0020420103}bhaaryaamabhyaharan.h mohaad.h akaamaaM taamito gataam.h .. \SC.. \EN{0020420111}eshha maayaa pratichchhannaH karuushhaarthe tapasviniim.h . \EN{0020420113}jahaara bhadraaM vaishaaliiM maatulasya nR^isha.nsa kR^it.h .. \SC.. \EN{0020420121}pitR^i svasuH kR^ite duHkhaM sumahan.h marshhayaamyaham.h . \EN{0020420123}dishhTyaa tvidaM sarva raaGYaaM sa.nnidhaavadya vartate .. \SC.. \EN{0020420131}pashyanti hi bhavanto.adya mayyatiiva vyatikramam.h . \EN{0020420133}kR^itaani tu parokshaM me yaani taani nibodhata .. \SC.. \EN{0020420141}imaM tvasya na shakshyaami kshantumadya vyatikramam.h . \EN{0020420143}avalepaad.h vadhaarhasya samagre raaja maNDale .. \SC.. \EN{0020420151}rukmiNyaamasya muuDhasya praarthanaa.a.asiin.h mumuurshhataH . \EN{0020420153}na cha taaM praaptavaan.h muuDhaH shuudro veda shrutiM yathaa . \EN{0020420161}evamaadi tataH sarve sahitaaste naraadhipaaH . \EN{0020420163}vaasudeva vacho shrutvaa chedi raajaM vyagarhayan.h .. \SC.. \EN{0020420171}tatastad.h vachanaM shrutvaa shishu paalaH prataapavaan.h . \EN{0020420173}jahaasa svanavadd.h haasaM prahasyedaM uvaacha ha .. \SC.. \EN{0020420181}mat.h puurvaaM rukmiNiiM kR^ishhNa sa.nsatsu parikiirtayan.h . \EN{0020420183}visheshhataH paarthiveshhu vriiDaaM na kurushhe katham.h .. \SC.. \EN{0020420191}manyamaano hi kaH satsu purushhaH parikiirtayet.h . \EN{0020420193}anya puurvaaM striyaM jaatu tvad.h anyo madhu suudana .. \SC.. \EN{0020420201}kshama vaa yadi te shraddhaa maa vaa kR^ishhNa mama kshama . \EN{0020420203}kruddhaad.h vaa.api prasannaad.h vaa kiM me tvatto bhavishhyati .. \SC.. \EN{0020420211}tathaa bruvataivaasya bhagavaan.h madhu suudanaH . \EN{0020420213}vyapaaharat.h shiro kruddhashchakreNaamitra karshhaNaH . \EN{0020420215}sa papaata mahaa baahurvajraahataivaachalaH .. \SC.. \EN{0020420221}tatashchedi paterdehaat.h tejo.agryaM dadR^ishurnR^ipaaH . \EN{0020420223}utpatantaM mahaa raaja gagaNaad.h iva bhaaskaram.h .. \SC.. \EN{0020420231}tataH kamala patraakshaM kR^ishhNaM loka namaskR^itam.h . \EN{0020420233}vavande tat.h tadaa tejo vivesha cha naraadhipa .. \SC.. \EN{0020420241}tad.h adbhutamamanyanta dR^ishhTvaa sarve mahii kshitaH . \EN{0020420243}yad.h vivesha mahaa baahuM tat.h tejo purushhottamam.h .. \SC.. \EN{0020420251}anabhre pravavarshha dyauH papaata jvalitaashaniH . \EN{0020420253}kR^ishhNena nihate chaidye chachaala cha vasuM dharaa .. \SC.. \EN{0020420261}tataH kechin.h mahii paalaa naabruva.nstatra ki.nchana . \EN{0020420263}atiita vaak.h pathe kaale prekshamaaNaa janaardanam.h .. \SC.. \EN{0020420271}hastairhastaagramapare pratyapiishhann.h amarshhitaaH . \EN{0020420273}apare dashanairoshhThaan.h adashan.h krodha muurchhitaaH .. \SC.. \EN{0020420281}rahastu kechid.h vaarshhNeyaM prashasha.nsurnaraadhipaaH . \EN{0020420283}kechid.h eva tu samrabdhaa madhyasthaastvapare abhavan.h .. \SC.. \EN{0020420291}prahR^ishhTaaH keshavaM jagmuH sa.nstuvantasmaharshhayaH . \EN{0020420291}braahmaNaashcha mahaatmaanaH paarthivaashcha mahaa balaaH .. \SC.. \EN{0020420301}paaNDavastvabraviid.h bhraatR^In.h sat.h kaareNa mahii patim.h . \EN{0020420303}dama ghoshhaatmajaM viiraM sa.nsaadhayata maa chiram.h . \EN{0020420305}tathaa cha kR^itavantaste bhraaturvai shaasanaM tadaa .. \SC.. \EN{0020420311}chediinaamaadhipatye cha putramasya mahii patim.h . \EN{0020420313}abhyasiJNchat.h tadaa paarthaH saha tairvasudhaa.adhipaiH .. \SC.. \EN{0020420321}tataH sa kuru raajasya kratuH sarvaM samR^iddhimaan.h . \EN{0020420323}yuunaaM priiti karo raajan.h saMbabhau vipula ojasaH .. \SC.. \EN{0020420331}shaanta vighnaH sukhaaraMbhaH prabhuuta dhana dhaanyavaan.h . \EN{0020420333}annavaan.h bahu bhakshyashcha keshavena surakshitaH .. \SC.. \EN{0020420341}samaapayaamaasa cha taM raaja suuyaM mahaa kratum.h . \EN{0020420343}taM tu yaGYaM mahaa baahuraa samaapterjanaardanaH . \EN{0020420345}raraksha bhagavaan.h shauriH shaar.nga chakra gadaa dharaH .. \SC.. \EN{0020420351}tatastvavabhR^itha snaataM dharma raajaM yudhishhThiram.h . \EN{0020420353}samastaM paarthivaM kshatramabhigamyedamabraviit.h .. \SC.. \EN{0020420361}dishhTyaa vardhasi dharmaGYa saamraajyaM praaptavaan.h vibho . \EN{0020420363}aajamiiDhaajamiiDhaanaaM yasho saMvardhitaM tvayaa . \EN{0020420365}karmaNaitena raajendra dharmashcha sumahaan.h kR^itaH .. \SC.. \hash \EN{0020420371}aapR^ichchhaamo nara vyaaghra sarva kaamaiH supuujitaaH . \EN{0020420373}sva raashhTraaNi gamishhyaamastad.h anuGYaatumarhasi .. \SC.. \EN{0020420381}shrutvaa tu vachanaM raaGYaaM dharma raajo yudhishhThiraH . \EN{0020420383}yathaa.arhaM puujya nR^i patiin.h bhraatR^In.h sarvaan.h uvaacha ha .. \SC.. \EN{0020420391}raajaanaH sarvaivaite priityaa.asmaan.h samupaagataaH . \EN{0020420393}prasthitaaH svaani raashhTraaNi maamaapR^ichchhya paraM tapaaH . \EN{0020420395}te anuvrajata bhadraM te vishhayaantaM nR^ipottamaan.h .. \SC.. \EN{0020420401}bhraaturvachanamaaGYaaya paaNDavaa dharma chaariNaH . \EN{0020420403}yathaa.arhaM nR^ipa mukhyaa.nstaan.h ekaikaM samanuvrajan.h .. \SC.. \EN{0020420411}viraaTamanvayaat.h tuurNaM dhR^ishhTa dyumnaH prataapavaan.h . \EN{0020420413}dhanaM jayo yaGYa senaM mahaatmaanaM mahaa rathaH .. \SC.. \EN{0020420421}bhiishhmaM cha dhR^ita raashhTraM cha bhiima seno mahaa balaH . \EN{0020420423}droNaM cha sa sutaM viiraM sahadevo mahaa rathaH .. \SC.. \EN{0020420431}nakulaH subalaM raajan.h saha putraM samanvayaat.h . \EN{0020420433}draupadeyaaH sa saubhaudraaH paarvatiiyaan.h mahii patiin.h .. \SC.. \EN{0020420441}anvagachchha.nstathaivaanyaan.h kshatriyaan.h kshatriya R^ishhabhaaH . \EN{0020420443}evaM saMpuujitaaste vai jagmurvipraashcha sarvashaH .. \SC.. \EN{0020420451}gateshhu paarthivendreshhu sarveshhu bharata R^ishhabha . \EN{0020420453}yudhishhThiraM uvaachedaM vaasudevaH prataapavaan.h .. \SC.. \EN{0020420461}aapR^ichchhe tvaaM gamishhyaami dvaarakaaM kuru nandana . \EN{0020420463}raaja suuyaM kratu shreshhThaM dishhTyaa tvaM praaptavaan.h asi .. \SC.. \EN{0020420471}taM uvaachaivaM uktastu dharma raaN madhu suudanam.h . \EN{0020420473}tava prasaadaad.h govinda praaptavaan.h asmi vai kratum.h .. \SC.. \EN{0020420481}samastaM paarthivaM kshatraM tvat.h prasaadaad.h vashaanugam.h . \EN{0020420483}upaadaaya baliM mukhyaM maameva samupasthitam.h . \EN{0020420491}na vayaM tvaaM R^ite viira ra.nsyaameha katha.nchana . \EN{0020420493}avashyaM chaapi gantavyaa tvayaa dvaaravatii purii .. \SC.. \EN{0020420501}evaM uktaH sa dharmaatmaa yudhishhThira sahaayavaan.h . \EN{0020420503}abhigamyaabraviit.h priitaH pR^ithaaM pR^ithu yashaa hariH .. \SC.. \hash \EN{0020420511}saamraajyaM samanupraaptaaH putraaste adya pitR^i shhvasaH . \EN{0020420513}siddhaarthaa vasumantashcha saa tvaM priitimivaapnuhi .. \SC.. \EN{0020420521}anuGYaatastvayaa chaahaM dvaarakaaM gantuM utsahe . \EN{0020420523}subhadraaM draupadiiM chaiva sabhaajayata keshavaH .. \SC.. \EN{0020420531}nishhkramyaantaH puraachchaiva yudhishhThira sahaayavaan.h . \EN{0020420533}snaatashcha kR^ita japyashcha braahmaNaan.h svasti vaachya cha .. \SC.. \EN{0020420541}tato megha vara prakhyaM syandanaM vai sukalpitam.h . \hash \EN{0020420543}yojayitvaa mahaa raaja daarukaH pratyupasthitaH .. \SC.. \EN{0020420551}upasthitaM rathaM dR^ishhTvaa taarkshya pravara ketanam.h . \EN{0020420553}pradakshiNaM upaavR^itya samaaruhya mahaa manaaH . \EN{0020420555}prayayau puNDariikaakshastato dvaaravatiiM puriim.h .. \SC.. \EN{0020420561}taM padbhyaamanuvavraaja dharma raajo yudhishhThiraH . \EN{0020420563}bhraatR^ibhiH sahitaH shriimaan.h vaasudevaM mahaa balam.h .. \SC.. \EN{0020420571}tato muhuurtaM sa.ngR^ihya syandana pravaraM hariH . \EN{0020420573}abraviit.h puNDariikaakshaH kuntii putraM yudhishhThiram.h .. \SC.. \EN{0020420581}apramattaH sthito nityaM prajaaH paahi vishaaM pate . \EN{0020420583}parjanyamiva bhuutaani mahaa drumamivaaNDajaaH . \EN{0020420585}baandhavaastvopajiivantu sahasraakshamivaamaraaH .. \SC.. \EN{0020420591}kR^itvaa paraspareNaiva saMvidaM kR^ishhNa paaNDavau . \EN{0020420593}anyonyaM samanuGYaapya jagmatuH sva gR^ihaan.h prati .. \SC.. \EN{0020420601}gate dvaaravatiiM kR^ishhNe saatvata pravare nR^ipa . \EN{0020420603}eko duryodhano raajaa shakunishchaapi saubalaH . \EN{0020420605}tasyaaM sabhaayaaM divyaayaaM uushhatustau nara R^ishhabhau .. \SC.. (iti)\medskip\hrule\medskip %60 \EN{0020430011}vasan.h duryodhanastasyaaM sabhaayaaM bharata R^ishhabha . {v} \EN{0020430013}shanairdadarsha taaM sarvaaM sabhaaM shakuninaa saha .. \SC.. \EN{0020430021}tasyaaM divyaan.h abhipraayaan.h dadarsha kuru nandanaH . \EN{0020430023}na dR^ishhTa puurvaa ye tena nagare naaga saahvaye .. \SC.. \EN{0020430031}sa kadaachit.h sabhaa madhye dhaartaraashhTro mahii patiH . \EN{0020430033}sphaaTikaM talamaasaadya jalamityabhisha.nkayaa .. \SC.. \EN{0020430041}sva vastrotkarshhaNaM raajaa kR^itavaan.h buddhi mohitaH . \EN{0020430043}durmanaa vimukhashchaiva parichakraama taaM sabhaam.h .. \SC.. \EN{0020430051}tataH sphaaTika toyaaM vai shaaTikaaMbuja shobhitaam.h . \EN{0020430053}vaapiiM matvaa sthalamiti sa vaasaaH praapatat.h jale .. \SC.. \EN{0020430061}jale nipatitaM dR^ishhTvaa kiM karaa jahasurbhR^isham.h . \EN{0020430063}vaasaa.nsi cha shubhaanyasmai pradaduu raaja shaasanaat.h .. \SC.. \EN{0020430071}tathaa gataM tu taM dR^ishhTvaa bhiima seno mahaa balaH . \EN{0020430073}arjunashcha yamau chobhau sarve te praahasa.nstadaa .. \SC.. \EN{0020430081}naamarshhayat.h tatasteshhaamavahaasamamarshhaNaH . \EN{0020430083}aakaaraM rakshamaaNastu na sa taan.h samudaikshata .. \SC.. \EN{0020430091}punarvasanaM utkshipya pratarishhyann.h iva sthalam.h . \EN{0020430093}aaruroha tataH sarve jahasuste punarjanaaH .. \SC.. \EN{0020430101}dvaaraM cha vivR^itaakaaraM lalaaTena samaahanat.h . \EN{0020430103}saMvR^itaM cheti manvaano dvaara deshaad.h upaaramat.h .. \SC.. \EN{0020430111}evaM pralaMbhaan.h vividhaan.h praapya tatra vishaaM pate . \EN{0020430113}paaNDaveyaabhyanuGYaatastato duryodhano nR^ipaH .. \SC.. \EN{0020430121}aprahR^ishhTena manasaa raaja suuye mahaa kratau . \EN{0020430123}prekshyataamadbhutaaM R^iddhiM jagaama gaja saahvayam.h .. \SC.. \EN{0020430131}paaNDava shrii prataptasya dhyaana glaanasya gachchhataH . \EN{0020430133}duryodhanasya nR^i pateH paapaa matirajaayata .. \SC.. \EN{0020430141}paarthaan.h sumanaso dR^ishhTvaa paarthivaa.nshcha vashaanugaan.h . \EN{0020430143}kR^itsnaM chaapihitaM lokamaa kumaaraM kuru udvaha .. \SC.. \EN{0020430151}mahimaanaM paraM chaapi paaNDavaanaaM mahaatmanaam.h . \EN{0020430153}duryodhano dhaartaraashhTro vivarNaH samapadyata .. \SC.. \EN{0020430161}sa tu gachchhann.h anekaagraH sabhaamevaanuchintayan.h . \EN{0020430163}shriyaM cha taamanupamaaM dharma raajasya dhiimataH .. \SC.. \EN{0020430171}pramatto dhR^ita raashhTrasya putro duryodhanastadaa . \EN{0020430173}naabhyabhaashhat.h subalajaM bhaashhamaanaM punaH punaH .. \SC.. \EN{0020430181}anekaagraM tu taM dR^ishhTvaa shakuniH pratyabhaashhata . \EN{0020430183}duryodhana kuto muulaM niHshvasann.h iva gachchhasi .. \SC.. \EN{0020430191}dR^ishhTvemaaM pR^ithiviiM kR^itsnaaM yudhishhThira vashaanugaam.h . {D} \EN{0020430193}jitaamastra prataapena shvetaashvasya mahaatmanaH .. \SC.. \EN{0020430201}taM cha yaGYaM tathaa bhuutaM dR^ishhTvaa paarthasya maatula . \EN{0020430203}yathaa shakrasya deveshhu tathaa bhuutaM mahaa dyute .. \SC.. \EN{0020430211}amarshheNa susaMpuurNo dahyamaano divaa nisham.h . \EN{0020430213}shuchi shukraagame kaale shushhye toyamivaalpakam.h .. \SC.. \EN{0020430221}pashya saatvata mukhyena shishu paalaM nipaatitam.h . \EN{0020430223}na cha tatra pumaan.h aasiit.h kashchit.h tasya padaanugaH .. \SC.. \EN{0020430231}dahyamaanaa hi raajaanaH paaNDavotthena vahninaa . \EN{0020430233}kshaantavanto.aparaadhaM taM ko hi taM kshantumarhati .. \SC.. \EN{0020430241}vaasudevena tat.h karma tathaa yuktaM mahat.h kR^itam.h . \EN{0020430243}siddhaM cha paaNDaveyaanaaM prataapena mahaatmanaam.h .. \SC.. \EN{0020430251}tathaa hi ratnaanyaadaaya vividhaani nR^ipaa nR^ipam.h . \EN{0020430253}upatishhThanti kaunteyaM vaishyeva kara pradaaH .. \SC.. \EN{0020430261}shriyaM tathaa vidhaaM dR^ishhTvaa jvalantiimiva paaNDave . \EN{0020430263}amarshha vashamaapanno dahye ahamatathochitaH .. \SC.. \EN{0020430271}vahnimeva pravekshyaami bhakshayishhyaami vaa vishham.h . \EN{0020430273}apo vaa.api pravekshyaami na hi shakshyaami jiivitum.h .. \SC.. \EN{0020430281}ko hi naama pumaam.h.N lloke marshhayishhyati sattvavaan.h . \EN{0020430283}sapatnaan.h R^idhyato dR^ishhTvaa haanimaatmanaiva cha .. \SC.. \EN{0020430291}so.ahaM na strii na chaapyastrii na pumaan.h naapumaan.h api . \EN{0020430293}yo.ahaM taaM marshhayaamyadya taadR^ishiiM shriyamaagataam.h .. \SC.. \EN{0020430301}iishvaratvaM pR^ithivyaashcha vasumattaaM cha taadR^ishiim.h . \EN{0020430303}yaGYaM cha taadR^ishaM dR^ishhTvaa maadR^ishaH ko na sa.njvaret.h .. \SC.. \EN{0020430311}ashaktashchaikaivaahaM taamaahartuM nR^ipa shriyam.h . \EN{0020430313}sahaayaa.nshcha na pashyaami tena mR^ityuM vichintaye .. \SC.. \EN{0020430321}daivameva paraM manye paurushhaM tu nirarthakam.h . \EN{0020430323}dR^ishhTvaa kuntii sute shubhraaM shriyaM taamaahR^itaaM tathaa .. \SC.. \EN{0020430331}kR^ito yatno mayaa puurvaM vinaashe tasya saubala . \EN{0020430333}tachcha sarvamatikramya savR^iddho.apsviva pa.nkajam.h .. \SC.. \EN{0020430341}tena daivaM paraM manye paurushhaM tu nirarthakam.h . \EN{0020430343}dhaartaraashhTraa hi hiiyante paarthaa vardhanti nityashaH .. \SC.. \EN{0020430351}so.ahaM shriyaM cha taaM dR^ishhTvaa sabhaaM taaM cha tathaa vidhaam.h . \EN{0020430353}rakshibhishchaavahaasaM taM paritapye yathaa.agninaa .. \SC.. \EN{0020430361}sa maamabhyanujaaniihi maatulaadya suduHkhitam.h . \EN{0020430363}amarshhaM cha samaavishhTaM dhR^ita raashhTre nivedaya .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0020440011}duryodhana na te amarshhaH kaaryaH prati yudhishhThiram.h . {z} \EN{0020440013}bhaaga dheyaani hi svaani paaNDavaa bhuJNjate sadaa .. \SC.. \EN{0020440021}anekairabhyupaayaishcha tvayaa.a.arabdhaaH puraa.asakR^it.h . \EN{0020440023}vimuktaashcha nara vyaaghraa bhaaga dheya puraskR^itaaH .. \SC.. \EN{0020440031}tairlabdhaa draupadii bhaaryaa drupadashcha sutaiH saha . \EN{0020440033}sahaayaH pR^ithivii laabhe vaasudevashcha viiryavaan.h .. \SC.. \EN{0020440041}labdhashcha naabhibhuuto.arthaH pitryo.a.nshaH pR^ithivii pate . \EN{0020440043}vivR^iddhastejasaa teshhaaM tatra kaa paridevanaa .. \SC.. \EN{0020440051}dhanaM jayena gaaNDiivamakshayyau cha maheshhudhii . \EN{0020440053}labdhaanyastraaNi divyaani tarpayitvaa hutaashanam.h .. \SC.. \EN{0020440061}tena kaarmuka mukhyena baahu viiryeNa chaatmanaH . \EN{0020440063}kR^itaa vashe mahii paalaastatra kaa paridevanaa .. \SC.. \EN{0020440071}agni daahaan.h mayaM chaapi mokshayitvaa sadaanavam.h . \EN{0020440073}sabhaaM taaM kaarayaamaasa savya saachii paraM tapaH .. \SC.. \EN{0020440081}tena chaiva mayenoktaaH kiM karaa naama raakshasaaH . \EN{0020440083}vahanti taaM sabhaaM bhiimaastatra kaa paridevanaa .. \SC.. \EN{0020440091}yachchaasahaayataaM raajann.h uktavaan.h asi bhaarata . \EN{0020440093}tan.h mithyaa bhraataro hi ime sahaayaaste mahaa rathaaH .. \SC.. \EN{0020440101}droNastava maheshhvaasaH saha putreNa dhiimataa . \EN{0020440103}suuta putrashcha raadheyo gautamashcha mahaa rathaH .. \SC.. \EN{0020440111}ahaM cha saha sodaryaiH saumadattishcha viiryavaan.h . \EN{0020440113}etaistvaM sahitaH sarvairjaya kR^itsnaaM vasuM dharaam.h .. \SC.. \EN{0020440121}tvayaa cha sahito raajann.h etaishchaanyairmahaa rathaiH . {D} \EN{0020440123}etaan.h eva vijeshhyaami yadi tvamanumanyase .. \SC.. \EN{0020440131}eteshhu vijiteshhvadya bhavishhyati mahii mama . \EN{0020440133}sarve cha pR^ithivii paalaaH sabhaa saa cha mahaa dhanaa .. \SC.. \EN{0020440141}dhanaM jayo vaasudevo bhiima seno yudhishhThiraH . {z} \EN{0020440143}nakulaH sahadevashcha drupadashcha sahaatma jaiH .. \SC.. \EN{0020440151}naite yudhi balaajjetuM shakyaaH sura gaNairapi . \EN{0020440153}mahaa rathaa maheshhvaasaaH kR^itaastraa yuddha durmadaaH .. \SC.. \EN{0020440161}ahaM tu tad.h vijaanaami vijetuM yena shakyate . \EN{0020440163}yudhishhThiraM svayaM raaja.nstan.h nibodha jushhasva cha .. \SC.. \EN{0020440171}apramaadena suhR^idaamanyeshhaaM cha mahaatmanaam.h . {D} \EN{0020440173}yadi shakyaa vijetuM te tan.h mamaachakshva maatula .. \SC.. \EN{0020440181}dyuuta priyashcha kaunteyo na cha jaanaati devitum.h . {z} \EN{0020440183}samaahuutashcha raajendro na shakshyati nivartitum.h .. \SC.. \EN{0020440191}devane kushalashchaahaM na me asti sadR^isho bhuvi . \EN{0020440193}trishhu lokeshhu kaunteyaM taM tvaM dyuute samaahvaya .. \SC.. \EN{0020440201}tasyaaksha kushalo raajann.h aadaasye ahamasa.nshayam.h . \EN{0020440203}raajyaM shriyaM cha taaM diiptaaM tvat.h arthaM purushha R^ishhabha .. \SC.. \EN{0020440211}idaM tu sarvaM tvaM raaGYe duryodhana nivedaya . \EN{0020440213}anuGYaatastu te pitraa vijeshhye taM na sa.nshayaH .. \SC.. \EN{0020440221}tvameva kuru mukhyaaya dhR^ita raashhTraaya saubala . {D} \EN{0020440223}nivedaya yathaa nyaayaM naahaM shakshye nisha.nsitum.h .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0020450011}anubhuuya tu raaGYastaM raaja suuyaM mahaa kratum.h . {v} \EN{0020450013}yudhishhThirasya nR^i patergaandhaarii putra samyutaH .. \SC.. \EN{0020450021}priyakR^in.h matamaaGYaaya puurvaM duryodhanasya tat.h . \EN{0020450023}praGYaa chakshushhamaasiinaM shakuniH saubalastadaa .. \SC.. \EN{0020450031}duryodhana vacho shrutvaa dhR^ita raashhTraM janaadhipam.h . \EN{0020450033}upagamya mahaa praaGYaM shakunirvaakyamabraviit.h .. \SC.. \EN{0020450041}duryodhano mahaa raaja vivarNo hariNaH kR^ishaH . \EN{0020450043}diinashchintaa parashchaiva tad.h viddhi bharata R^ishhabha .. \SC.. \EN{0020450051}na vai pariikshase samyag.h asahyaM shatru saMbhavam.h . \EN{0020450053}jyeshhTha putrasya shokaM tvaM kimarthaM naavabudhyase .. \SC.. \EN{0020450061}duryodhana kuto muulaM bhR^ishamaarto.asi putraka . {Dh} \EN{0020450063}shrotavyashchen.h mayaa so.artho bruuhi me kuru nandana .. \SC.. \EN{0020450071}ayaM tvaaM shakuniH praaha vivarNaM hariNaM kR^isham.h . \EN{0020450073}chintaya.nshcha na pashyaami shokasya tava saMbhavam.h .. \SC.. \hash \EN{0020450081}aishvaryaM hi mahat.h putra tvayi sarvaM samarpitam.h . \EN{0020450083}bhraataraH suhR^idashchaiva naacharanti tavaapriyam.h .. \SC.. \EN{0020450091}aachchhaadayasi praavaaraan.h ashnaasi pishita odanam.h . \EN{0020450093}aajaaneyaa vahanti tvaaM kenaasi harinaH kR^ishaH .. \SC.. \EN{0020450101}shayanaani mahaa.arhaaNi yoshhitashcha mano ramaaH . \EN{0020450103}guNavanti cha veshmaani vihaaraashcha yathaa sukham.h .. \SC.. \EN{0020450111}devaanaamiva te sarvaM vaachi baddhaM na sa.nshayaH . \EN{0020450113}sadiinaiva durdharshhaH kasmaat.h shochasi putraka .. \SC.. \EN{0020450121}ashnaamyaachchhaadaye chaahaM yathaa kupurushhastathaa . {D} \EN{0020450123}amarshhaM dhaaraye chograM titikshan.h kaala paryayam.h .. \SC.. \EN{0020450131}amarshhaNaH svaaH prakR^itiirabhibhuuya pare sthitaaH . \EN{0020450133}kleshaan.h mumukshuH parajaan.h sa vai purushhochyate .. \SC.. \EN{0020450141}sa.ntoshho vai shriyaM hanti . abhimaanashcha bhaarata . \hash \EN{0020450143}anukrosha bhaye chobhe yairvR^ito naashnute mahat.h .. \SC.. \EN{0020450151}na maamavati tad.h bhuktaM shriyaM dR^ishhTvaa yudhishhThire . \EN{0020450153}jvalantiimiva kaunteye vivarNa karaNiiM mama .. \SC.. \EN{0020450161}sapatnaan.h R^idhyato.a.atmaanaM hiiyamaanaM nishaamya cha . \hash \EN{0020450163}adR^ishyaamapi kaunteye sthitaaM pashyann.h ivodyataam.h . \EN{0020450165}tasmaad.h ahaM vivarNashcha diinashcha hariNaH kR^ishaH .. \SC.. \EN{0020450171}ashhTaashiiti sahasraaNi snaatakaa gR^iha medhinaH . \EN{0020450173}tri.nshat.h daasiikaikaiko yaan.h bibharti yudhishhThiraH .. \SC.. \EN{0020450181}dashaanyaani sahasraaNi nityaM tatraannaM uttamam.h . \EN{0020450183}bhuJNjate rukma paatriibhiryudhishhThira niveshane .. \SC.. \EN{0020450191}kadalii mR^iga mokaani kR^ishhNa shyaamaaruNaani cha . \EN{0020450193}kaaMbojaH praahiNot.h tasmai paraardhyaan.h api kaMbalaan.h .. \SC.. \EN{0020450201}ratha yoshhid.h gavaashvasya shatasho.atha sahasrashaH . \EN{0020450203}tri.nshataM choshhTra vaamiinaaM shataani vicharantyuta .. \SC.. \EN{0020450211}pR^ithag.h vidhaani ratnaani paarthivaaH pR^ithivii pate . \EN{0020450213}aaharan.h kratu mukhye asmin.h kuntii putraaya bhuurishaH .. \SC.. \EN{0020450221}na kvachidd.h hi mayaa dR^ishhTastaadR^isho naiva cha shrutaH . \EN{0020450223}yaadR^ig.h dhanaagamo yaGYe paaNDu putrasya dhiimataH .. \SC.. \EN{0020450231}aparyantaM dhana oghaM taM dR^ishhTvaa shatrorahaM nR^ipa . \EN{0020450233}sharma naivaadhigachchhaami chintayaano.anishaM vibho .. \SC.. \EN{0020450241}braahmaNaa vaaTa dhaanaashcha gomantaH shata sa.nghashaH . \EN{0020450243}traikharvaM balimaadaaya dvaari tishhThanti vaaritaaH .. \SC.. \EN{0020450251}kamaNDaluun.h upaadaaya jaata ruupa mayaan.h shubhaan.h . \EN{0020450253}evaM baliM samaadaaya praveshaM lebhire tataH .. \SC.. \EN{0020450261}yan.h naiva madhu shakraaya dhaarayantyamara striyaH . \EN{0020450263}tad.h asmai kaa.nsyamaahaarshhiid.h vaaruNaM kalashodadhiH .. \SC.. \EN{0020450271}shaikyaM rukma sahasrasya bahu ratna vibhuushhitam.h . \EN{0020450273}dR^ishhTvaa cha mama tat.h sarvaM jvara ruupamivaabhavat.h .. \SC.. \EN{0020450281}gR^ihiitvaa tat.h tu gachchhanti samudrau puurva dakshiNau . \EN{0020450283}tathaiva pashchimaM yaanti gR^ihiitvaa bharata R^ishhabha .. \SC.. \EN{0020450291}uttaraM tu na gachchhanti vinaa taata patatribhiH . \EN{0020450293}idaM chaadbhutamatraasiit.h tan.h me nigadataH shR^inu .. \SC.. \EN{0020450301}puurNe shata sahasre tu vipraaNaaM parivishhyataam.h . \EN{0020450303}sthaapitaa tatra sa.nGYaa.abhuut.h sha.nkho dhmaayati nityashaH .. \SC.. \EN{0020450311}muhurmuhuH pranadatastasya sha.nkhasya bhaarata . \EN{0020450313}uttamaM shabdamashraushhaM tato romaaNi me ahR^ishhan.h .. \SC.. \EN{0020450321}paarthivairbahubhiH kiirNaM upasthaanaM didR^ikshubhiH . \EN{0020450323}sarva ratnaanyupaadaaya paarthivaa vai janeshvara .. \SC.. \EN{0020450331}yaGYe tasya mahaa raaja paaNDu putrasya dhiimataH . \EN{0020450333}vaishyeva mahii paalaa dvijaati pariveshhakaaH .. \SC.. \EN{0020450341}na saa shriirdeva raajasya yamasya varuNasya vaa . \EN{0020450343}guhyakaadhipatervaa.api yaa shrii raajan.h yudhishhThire .. \SC.. \EN{0020450351}taaM dR^ishhTvaa paaNDu putrasya shriyaM paramikaamaham.h . \EN{0020450353}shaantiM na parigachchhaami dahyamaanena chetasaa .. \SC.. \EN{0020450361}yaametaaM uttamaaM lakshmiiM dR^ishhTavaan.h asi paaNDave . {z} \EN{0020450363}tasyaaH praaptaavupaayaM me shR^inu satya paraakrama .. \SC.. \EN{0020450371}ahamaksheshhvabhiGYaataH pR^ithivyaamapi bhaarata . \EN{0020450373}hR^idayaGYaH paNaGYashcha visheshhaGYashcha devane .. \SC.. \EN{0020450381}dyuuta priyashcha kaunteyo na cha jaanaati devitum.h . \EN{0020450383}aahuutashchaishhyati vyaktaM diivyaavetyaahvayasva tam.h .. \SC.. \EN{0020450391}evaM uktaH shakuninaa raajaa duryodhanastadaa . {v} \EN{0020450393}dhR^ita raashhTramidaM vaakyamapadaantaramabraviit.h .. \SC.. \EN{0020450401}ayaM utsahate raajan.h shriyamaahartumakshavit.h . \EN{0020450403}dyuutena paaNDu putrasya tad.h anuGYaatumarhasi .. \SC.. \EN{0020450411}kshattaa mantrii mahaa praaGYaH sthito yasyaasmi shaasane . {Dh} \EN{0020450413}tena sa.ngamya vetsyaami kaaryasyaasya vinishchayam.h .. \SC.. \EN{0020450421}sa hi dharmaM puraskR^itya diirgha darshii paraM hitam.h . \EN{0020450423}ubhayoH pakshayoryuktaM vakshyatyartha vinishchayam.h .. \SC.. \EN{0020450431}nivartayishhyati tvaa.asau yadi kshattaa sameshhyati .. \SC.. {D} \EN{0020450433}nivR^itte tvayi raajendra marishhye ahamasa.nshayam.h .. \SC.. \EN{0020450441}sa mayi tvaM mR^ite raajan.h vidureNa sukhii bhava . \EN{0020450443}bhokshyase pR^ithiviiM kR^itsnaaM kiM mayaa tvaM karishhyasi .. \SC.. \EN{0020450451}aarta vaakyaM tu tat.h tasya praNayoktaM nishamya saH . {v} \EN{0020450453}dhR^ita raashhTro.abraviit.h preshhyaan.h duryodhana mate sthitaH .. \SC.. \EN{0020450461}sthuuNaa sahasrairbR^ihatiiM shata dvaaraaM sabhaaM mama . \EN{0020450463}mano ramaaM darshaniiyaamaashu kurvantu shilpinaH .. \SC.. \EN{0020450471}tataH sa.nstiirya ratnaistaamakshaan.h aavaapya sarvashaH . \EN{0020450473}sukR^itaaM supraveshaaM cha nivedayata me shanaiH .. \SC.. \EN{0020450481}duryodhanasya shaantyarthamiti nishchitya bhuumipaH . \EN{0020450483}dhR^ita raashhTro mahaa raaja praahiNot.h viduraaya vai .. \SC.. \EN{0020450491}apR^ishhTvaa viduraM hyasya naasiit.h kashchid.h vinishchayaH . \EN{0020450493}dyuuta dosaa.nshcha jaanan.h sa putra snehaad.h akR^ishhyata .. \SC.. \EN{0020450501}tat.h shrutvaa viduro dhiimaan.h kali dvaaraM upasthitam.h . \EN{0020450503}vinaasha mukhaM utpannaM dhR^itaraashhTraM upaadravat.h .. \SC.. \EN{0020450511}so.abhigamya mahaatmaanaM bhraataa bhraataramagrajam.h . \EN{0020450513}muurdhnaa praNamya charaNaavidaM vachanamabraviit.h .. \SC.. \EN{0020450521}naabhinandaami te raajan.h vyavasaayamimaM prabho . \EN{0020450523}putrairbhedo yathaa na syaat.h dyuuta hetostathaa kuru .. \SC.. \EN{0020450531}kshattaH putreshhu putrairme kalaho na bhavishhyati . {DhR^i} \EN{0020450533}divi devaaH prasaadaM naH karishhyanti na sa.nshayaH .. \SC.. \EN{0020450541}ashubhaM vaa shubhaM vaa.apihitaM vaa yadi vaa.ahitam.h . \EN{0020450543}pravartataaM suhR^id.h dyuutaM dishhTametan.h na sa.nshayaH .. \SC.. \EN{0020450551}mayi sa.nnihite chaiva bhiishhme cha bharata R^ishhabhe . \EN{0020450553}anayo daiva vihito na katha.nchid.h bhavishhyati .. \SC.. \EN{0020450561}gachchha tvaM rathamaasthaaya hayairvaata samairjave . \EN{0020450563}khaaNDava prasthamadyaiva samaanaya yudhishhThiram.h .. \SC.. \EN{0020450571}na vaaryo vyavasaayo me viduraitad.h braviimi te . \EN{0020450573}daivameva paraM manye yenaitad.h upapadyate .. \SC.. \EN{0020450581}ityukto viduro dhiimaan.h naitad.h asti iti chintayan.h . \EN{0020450583}aapageyaM mahaa praaGYamabhyagachchhat.h suduHkhitaH .. \SC.. (iti)\medskip\hrule\medskip %58 \EN{0020460011}kathaM samabhavad.h dyuutaM bhraatR^INaaM tan.h mahaa.atyayam.h . {j} \EN{0020460013}yatra tad.h vyasanaM praaptaM paaNDavairme pitaamahaiH .. \SC.. \EN{0020460021}ke cha tatra sabhaa.a.astaaraa raajaano brahmavittama . \EN{0020460023}ke chainamanvamodanta ke chainaM pratyashhedhayan.h .. \SC.. \EN{0020460031}vistareNaitad.h ichchhaami kathyamaanaM tvayaa dvija . \EN{0020460033}muulaM hyetad.h vinaashasya pR^ithivyaa dvija sattama .. \SC.. \EN{0020460041}evaM uktastadaa raaGYaa vyaasa shishhyaH prataapavaan.h . {shhuuta} \EN{0020460043}aachachakshe yathaa vR^ittaM tat.h sarvaM sarva vedavit.h .. \SC.. \EN{0020460051}shR^inu me vistareNemaaM kathaaM bharata sattama . {v} \EN{0020460053}bhuuyaiva mahaa raaja yadi te shravaNe matiH .. \SC.. \EN{0020460061}vidurasya mataM GYaatvaa dhR^ita raashhTro.aMbikaa sutaH . \EN{0020460063}duryodhanamidaM vaakyaM uvaacha vijane punaH .. \SC.. \EN{0020460071}alaM dyuutena gaandhaare viduro na prasha.nsati . \EN{0020460073}na hyasau sumahaa buddhirahitaM no vadishhyati .. \SC.. \hash \EN{0020460081}hitaM hi paramaM manye viduro yat.h prabhaashhate . \EN{0020460083}kriyataaM putra tat.h sarvametan.h manye hitaM tava .. \SC.. \EN{0020460091}deva R^ishhirvaasava gururdeva raajaaya dhiimate . \EN{0020460093}yat.h praaha shaastraM bhagavaan.h bR^ihaspatirudaara dhiiH .. \SC.. \EN{0020460101}tad.h veda viduraH sarvaM sarahasyaM mahaa kaviH . \EN{0020460103}sthitashcha vachane tasya sadaa.ahamapi putraka .. \SC.. \EN{0020460111}viduro vaa.api medhaavii kuruuNaaM pravaro mataH . \EN{0020460113}uddhavo vaa mahaa buddhirvR^ishhNiiNaamarchito nR^ipa .. \SC.. \EN{0020460121}dyuutena tad.h alaM putra dyuute bhedo hi dR^ishyate . \EN{0020460123}bhede vinaasho raajyasya tat.h putra parivarjaya .. \SC.. \EN{0020460131}pitraa maatraa cha putrasya yad.h vai kaaryaM paraM smR^itam.h . \EN{0020460133}praaptastvamasi tat.h taata pitR^i paitaamahaM padam.h .. \SC.. \EN{0020460141}adhiitavaan.h kR^itii shaastre laalitaH satataM gR^ihe . \EN{0020460143}bhraatR^i jyeshhThaH sthito raajye vindase kiM na shobhanam.h .. \SC.. \EN{0020460151}pR^ithag.h janairalabhyaM yad.h bhojanaachchhaadanaM param.h . \EN{0020460153}tat.h praapto.asi mahaa baaho kasmaat.h shochasi putraka .. \SC.. \EN{0020460161}sphiitaM raashhTraM mahaa baaho.apitR^i paitaamahaM mahat.h . \EN{0020460163}nityamaaGYaapayan.h bhaasi divi deveshvaro yathaa .. \SC.. \EN{0020460171}tasya te vidita praGYa shoka muulamidaM katham.h . \EN{0020460173}samutthitaM duHkhataraM tan.h me sha.nsitumarhasi .. \SC.. \EN{0020460181}ashnaamyaachchhaadayaami iti prapashyan.h paapa puurushhaH . {D} \EN{0020460183}naamarshhaM kurute yastu purushhaH so.adhamaH smR^itaH .. \SC.. \EN{0020460191}na maaM priiNaati raajendra lakshmiiH saadhaaraNaa vibho . \EN{0020460193}jvalitaamiva kaunteye shriyaM dR^ishhTvaa cha vivyathe .. \SC.. \EN{0020460201}sarvaaM hi pR^ithiviiM dR^ishhTvaa yudhishhThira vashaanugaam.h . \EN{0020460203}sthiro.asmi yo.ahaM jiivaami duHkhaad.h etad.h braviimi te .. \SC.. \EN{0020460211}aavarjitevaabhaanti nighnaashchaitraki kaukuraaH .. \SC.. \hash \EN{0020460213}kaaraskaraa loha ja.nghaa yudhishhThira niveshane .. \SC.. \EN{0020460221}himavat.h saagaraanuupaaH sarva ratnaakaraastathaa . \EN{0020460223}antyaaH sarve paryudastaa yudhishhThira niveshane .. \SC.. \EN{0020460231}jyeshhTho.ayamiti maaM matvaa shreshhThashcheti vishaaM pate . \EN{0020460233}yudhishhThireNa sat.h kR^itya yukto ratna parigrahe .. \SC.. \EN{0020460241}upasthitaanaaM ratnaanaaM shreshhThaanaamargha haariNaam.h . \EN{0020460243}naadR^ishyata paraH praanto naaparastatra bhaarata .. \SC.. \EN{0020460251}na me hastaH samabhavad.h vasu tat.h pratigR^ihNataH . \EN{0020460253}praatishhThanta mayi shraante gR^ihya duuraahR^itaM vasu .. \SC.. \EN{0020460261}kR^itaaM bindu saro ratnairmayena sphaaTikachchhadaam.h . \EN{0020460263}apashyaM naliniiM puurNaaM udakasyeva bhaarata .. \SC.. \EN{0020460271}vastraM utkarshhati mayi praahasat.h sa vR^ikodaraH . \EN{0020460273}shatrorR^iddhi visheshheNa vimuuDhaM ratna varjitam.h .. \SC.. \EN{0020460281}tatra sma yadi shaktaH syaaM paatayeyaM vR^ikodaram.h . \EN{0020460283}sapatnenaavahaaso hi sa maaM dahati bhaarata .. \SC.. \EN{0020460291}punashcha taadR^ishiimeva vaapiiM jalaja shaaliniim.h . \EN{0020460293}matvaa shilaa samaaM toye patito.asmi naraadhipa .. \SC.. \EN{0020460301}tatra maaM praahasat.h kR^ishhNaH paarthena saha sasvanam.h . \EN{0020460303}draupadii cha saha striibhirvyathayantii mano mama .. \SC.. \EN{0020460311}klinna vastrasya cha jale kiM karaa raaja choditaaH . \EN{0020460313}dadurvaasaa.nsi me anyaani tachcha duHkhataraM mama .. \SC.. \EN{0020460321}pralaMbhaM cha shR^iNushhvaanyaM gadato me naraadhipa . \EN{0020460323}advaareNa vinirgachchhan.h dvaara sa.nsthaana ruupiNaa . \EN{0020460325}abhihatya shilaaM bhuuyo lalaaTenaasmi vikshataH .. \SC.. \EN{0020460331}tatra maaM yamajau duuraad.h aalokya lalitau kila . \EN{0020460333}baahubhiH parigR^ihNiitaaM shochantau sahitaavubhau .. \SC.. \EN{0020460341}uvaacha sahadevastu tatra maaM vismayann.h iva . \EN{0020460343}idaM dvaaramito gachchha raajann.h iti punaH punaH .. \SC.. \EN{0020460351}naama dheyaani ratnaanaaM purastaan.h na shrutaani me . \EN{0020460353}yaani dR^ishhTaani me tasyaaM manastapati tachcha me .. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0020470011}yan.h mayaa paaNDavaanaaM tu dR^ishhTaM tat.h shR^inu bhaarata . {D} \EN{0020470013}aahR^itaM bhuumi paalairhi vasu mukhyaM tatastataH .. \SC.. \EN{0020470021}na vinde dR^iDhamaatmaamaM dR^ishhTvaa.ahaM tad.h arerdhanam.h . \EN{0020470023}phalato bhuumito vaa.api pratipadyasva bhaarata .. \SC.. \EN{0020470031}aiDaa.nshchaailaan.h vaarshhada.nshaan.h jaata ruupa parishhkR^itaam.h . \EN{0020470033}praavaaraajina mukhyaa.nshcha kaMbojaH pradadau vasu .. \SC.. \EN{0020470041}ashvaa.nstittiri kalmaashhaa.nstri shataM shuka naasikaan.h . \EN{0020470043}ushhTra vaamiistri shataM cha pushhTaaH piilu shamii i.ngudaiH .. \SC.. \EN{0020470051}go vaasanaa braahmaNaashcha daasamiiyaashcha sarvashaH . \EN{0020470053}priityarthaM te mahaa bhaagaa dharma raaGYo mahaatmanaH . \EN{0020470055}tri kharvaM balimaadaaya dvaari tishhThanti vaaritaaH .. \SC.. \EN{0020470061}kamaNDaluun.h upaadaaya jaata ruupa mayaan.h shubhaan.h . \EN{0020470063}evaM baliM pradaayaatha praveshaM lebhire tataH .. \SC.. \EN{0020470071}shataM daasii sahasraaNaaM kaarpaasika nivaasinaam.h . \EN{0020470073}shyaamaastanvyo diirgha keshyo hemaabharaNa bhuushhitaaH . \EN{0020470075}shuudraa viprottamaarhaaNi raa.nkavaanyajinaani cha .. \SC.. \EN{0020470081}baliM cha kR^itsnamaadaaya bharu kachchha nivaasinaH . \EN{0020470083}upaninyurmahaa raaja hayaan.h gaandhaara deshajaan.h .. \SC.. \EN{0020470091}indra kR^ishhTairvartayanti dhaanyairnadii mukhaishcha ye . \EN{0020470093}samudra nishhkuTe jaataaH parisindu cha maanavaaH .. \SC.. \EN{0020470101}te vairaamaaH paaradaashcha va.ngaashcha kitavaiH saha . \EN{0020470103}vividhaM balimaadaaya ratnaani vividhaani cha .. \SC.. \EN{0020470111}ajaavikaM go hiraNyaM kharoshhTraM phalajaM madhu . \EN{0020470113}kaMbalaan.h vividhaa.nshchaiva dvaari tishhThanti vaaritaaH .. \SC.. \EN{0020470121}praag.h jyotishhaadhipaH shuuro mlechchhaanaamadhipo balii . \EN{0020470123}yanavaiH sahito raajaa bhaga datto mahaa rathaH .. \SC.. \EN{0020470131}aajaaneyaan.h hayaan.h shiighraan.h aadaayaanila ra.nhasaH . \EN{0020470133}baliM cha kR^itsnamaadaaya dvaari tishhThati vaaritaH .. \SC.. \EN{0020470141}ashma saara mayaM bhaaNDaM shuddha danta tsaruun.h asiin.h . \EN{0020470143}praag.h jyotishho.atha tad.h dattvaa bhaga datto.avrajat.h tadaa .. \SC.. \EN{0020470151}dvyakshaa.nstryakshaam.h.N llalaaTaakshaan.h naanaa digbhyaH samaagataan.h . \EN{0020470153}aushhNiishhaan.h anivaasaa.nshcha baahukaan.h purushhaadakaan.h .. \SC.. \EN{0020470161}eka paadaa.nshcha tatraahamapashyaM dvaari vaaritaan.h . \EN{0020470163}balyarthaM dadatastasmai hiraNyaM rajataM bahu .. \SC.. \EN{0020470171}indra gopa kavarNaabhaan.h shuka varNaan.h mano javaan.h . \EN{0020470173}tathaivendraayudha nibhaan.h sa.ndhyaa.abhra sadR^ishaan.h api .. \SC.. \EN{0020470181}aneka varNaan.h aaraNyaan.h gR^ihiitvaa.ashvaan.h mano javaan.h . \EN{0020470183}jaata ruupamanarghyaM cha dadustasyaika paadakaaH .. \SC.. \EN{0020470191}chiinaan.h huunaan.h shakaan.h oDuun.h parvataantara vaasinaH . \EN{0020470193}vaarshhNeyaan.h haara huuNaa.nshcha kR^ishhNaan.h haimavataa.nstathaa .. \SC.. \EN{0020470201}na paarayaamyabhigataan.h vividhaan.h dvaari vaaritaan.h . \EN{0020470203}balyarthaM dadatastasya naanaa ruupaan.h anekashaH .. \SC.. \EN{0020470211}kR^ishhNa griivaan.h mahaa kaayaan.h raasabhaan.h shata paatinaH . \EN{0020470213}aahaarshhurdasha saahasraan.h viniitaan.h dikshu vishrutaan.h .. \SC.. \EN{0020470221}pramaaNa raaga sparshaaDhyaM baahlii chiina samudbhavam.h . \EN{0020470223}aurNaM cha raa.nkavaM chaiva kiiTajaM paTTajaM tathaa .. \SC.. \EN{0020470231}kuTTii kR^itaM tathaivaanyat.h kamalaabhaM sahasrashaH . \EN{0020470233}shlakshNaM vastramakaarpaasamaavikaM mR^idu chaajinam.h .. \SC.. \EN{0020470241}nishitaa.nshchaiva diirghaasiin.h R^ishhTi shakti parashvadhaan.h . \EN{0020470243}aparaanta samudbhuutaa.nstathaiva parashuun.h shitaan.h .. \SC.. \EN{0020470251}rasaan.h gandhaa.nshcha vividhaan.h ratnaani cha sahasrashaH . \EN{0020470253}baliM cha kR^itsnamaadaaya dvaari tishhThanti vaaritaaH .. \SC.. \EN{0020470261}shakaastukhaaraaH ka.nkaashcha romashaaH shR^i.ngiNo naraaH . \EN{0020470263}mahaa gamaan.h duura gamaan.h gaNitaan.h arbudaM hayaan.h .. \SC.. \EN{0020470271}koTishashchaiva bahushaH suvarNaM padma sammitam.h . \EN{0020470273}balimaadaaya vividhaM dvaari tishhThanti vaaritaaH .. \SC.. \EN{0020470281}aasanaani mahaa.arhaaNi yaanaani shayanaani cha . \EN{0020470283}maNi kaaJNchana chitraaNi gaja danta mayaani cha .. \SC.. \EN{0020470291}rathaa.nshcha vividhaakaaraan.h jaata ruupa parishhkR^itaan.h . \EN{0020470293}hayairviniitaiH saMpannaan.h vaiyaaghra parivaaraNaan.h .. \SC.. \EN{0020470301}vichitraa.nshcha paristomaan.h ratnaani cha sahasrashaH . \EN{0020470303}naaraachaan.h ardha naaraachaan.h shastraaNi vividhaani cha .. \SC.. \EN{0020470311}etad.h dattvaa mahad.h dravyaM puurva deshaadhipo nR^ipaH . \EN{0020470313}pravishhTo yaGYa sadanaM paaNDavasya mahaatmanaH .. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0020480011}daayaM tu tasmai vividhaM shR^iNu me gadato.anagha . {D} \EN{0020480013}yaGYaarthaM raajabhirdattaM mahaantaM dhana sa.nchayam.h .. \SC.. \EN{0020480021}meru mandarayormadhye shailodaamabhito nadiim.h . \EN{0020480023}ye te kiichaka veNuunaaM chhaayaaM ramyaaM upaasate .. \SC.. \EN{0020480031}khashaaikaashanaa.a.ajyohaaH pradaraa diirgha venavaH . \hash \EN{0020480033}pashupaashcha kuNindaashcha ta.ngaNaaH para ta.ngaNaaH .. \SC.. \EN{0020480041}te vai pipiilikaM naama vara dattaM pipiilikaiH . \EN{0020480043}jaata ruupaM droNa meyamahaarshhuH puJNjasho nR^ipaaH .. \SC.. \EN{0020480051}kR^ishhNaam.h.N llalaamaa.nshchamaraan.h shuklaa.nshchaanyaan.h shashi prabhaan.h . \EN{0020480053}himavat.h pushhpajaM chaiva svaadu kshaudraM tathaa bahu .. \SC.. \EN{0020480061}uttarebhyaH kurubhyashchaapyapoDhaM maalyamaMbubhiH .. \SC.. \EN{0020480063}uttaraad.h api kailaasaad.h oshhadhiiH sumahaa balaaH .. \SC.. \EN{0020480071}paarvatiiyaa baliM chaanyamaahR^itya praNataaH sthitaaH . \EN{0020480073}ajaata shatrornR^i paterdvaari tishhThanti vaaritaaH .. \SC.. \EN{0020480081}ye paraardhe himavataH suuryodaya girau nR^ipaaH . \EN{0020480083}vaari shheNa samudraante lohityamabhitashcha ye . \EN{0020480085}phala muulaashanaa ye cha kiraataashcharma vaasasaH .. \SC.. \EN{0020480091}chandanaaguru kaashhThaanaaM bhaaraan.h kaaliiyakasya cha . \EN{0020480093}charma ratna suvarNaanaaM gandhaanaaM chaiva raashayaH .. \SC.. \EN{0020480101}kairaatikaanaamayutaM daasiinaaM cha vishaaM pate . \EN{0020480103}aahR^itya ramaNiiyaarthaan.h duurajaan.h mR^iga pakshiNaH .. \SC.. \EN{0020480111}nichitaM parvatebhyashcha hiraNyaM bhuuri varchasam.h . \EN{0020480113}baliM cha kR^itsnamaadaaya dvaari tishhThanti vaaritaaH .. \SC.. \EN{0020480121}kaayavyaa daradaa daarvaaH shuuraa vaiyamakaastathaa . \EN{0020480123}auduMbaraa durvibhaagaaH paaradaa baahlikaiH saha .. \SC.. \EN{0020480131}kaashmiiraaH kundamaanaashcha paurakaa ha.nsakaayanaaH . \EN{0020480133}shibi tri garta yaudheyaa raajanyaa madra kekayaaH .. \SC.. \EN{0020480141}aMbashhThaaH kaukuraastaarkshyaa vastrapaaH pahlavaiH saha . \EN{0020480143}vasaatayaH samauleyaaH saha kshudraka maalavaiH .. \SC.. \EN{0020480151}shauNDikaaH kukkuraashchaiva shakaashchaiva vishaaM pate . \EN{0020480153}a.ngaa va.ngaashcha puNDraashcha shaanavatyaa gayaastathaa .. \SC.. \EN{0020480161}sujaatayaH shreNimantaH shreyaa.nsaH shastra paaNayaH . \EN{0020480163}aahaarshhuH kshatriyaa vittaM shatasho.ajaata shatrave .. \SC.. \EN{0020480171}va.ngaaH kali.nga patayastaamra liptaaH sapuNDrakaaH . \EN{0020480173}dukuulaM kaushikaM chaiva patrorNaM praavaraan.h api .. \SC.. \EN{0020480181}tatra sma dvaara paalaiste prochyante raaja shaasanaat.h . \EN{0020480183}kR^ita kaaraaH subalayastato dvaaramavaapsyatha .. \SC.. \EN{0020480191}iishhaa dantaan.h hema kakshaan.h padma varNaan.h kuthaa.a.avR^itaan.h . \EN{0020480193}shailaabhaan.h nitya mattaa.nshchaabhitaH kaamyakaM saraH .. \SC.. \hash \EN{0020480201}dattvaikaiko dasha shataan.h kuJNjaraan.h kavachaavR^itaan.h . \EN{0020480203}kshamaavataH kuliinaa.nshcha dvaareNa praavisha.nstataH .. \SC.. \EN{0020480211}ete chaanye cha bahavo gaNaa digbhyaH samaagataaH . \EN{0020480213}anyaishchopaahR^itaanyatra ratnaani iha mahaatmabhiH .. \SC.. \EN{0020480221}raajaa chitra ratho naama gandharvo vaasavaanugaH . \EN{0020480223}shataani chatvaaryadadadd.h hayaanaaM vaata ra.nhasaam.h .. \SC.. \EN{0020480231}tuMburustu pramudito gandharvo vaajinaaM shatam.h . \EN{0020480233}aamra patra savarNaanaamadadadd.h hema maalinaam.h .. \SC.. \EN{0020480241}kR^itii tu raajaa kauravya shuukaraaNaaM vishaaM pate . \EN{0020480243}adadad.h gaja ratnaanaaM shataani subahuunyapi .. \SC.. \EN{0020480251}viraaTena tu matsyena balyarthaM hema maalinaam.h . \EN{0020480253}kuJNjaraaNaaM sahasre dve mattaanaaM samupaahR^ite .. \SC.. \EN{0020480261}paa.nshu raashhTraad.h vasu daano raajaa shhaD vi.nshatiM gajaan.h . \EN{0020480263}ashvaanaaM cha sahasre dve raajan.h kaaJNchana maalinaam.h .. \SC.. \EN{0020480271}java sattvopapannaanaaM vayaHsthaanaaM naraadhipa . \EN{0020480273}baliM cha kR^itsnamaadaaya paaNDavebhyo nyavedayat.h .. \SC.. \EN{0020480281}yaGYa senena daasiinaaM sahasraaNi chaturdasha . \EN{0020480283}daasaanaamayutaM chaiva sadaaraaNaaM vishaaM pate .. \SC.. \EN{0020480291}gaja yuktaa mahaa raaja rathaaH shhaD vi.nshatistathaa . \EN{0020480293}raajyaM cha kR^itsnaM paarthebhyo yaGYaarthaM vai niveditam.h .. \SC.. \EN{0020480301}samudra saaraM vaiDuuryaM muktaaH sha.nkhaa.nstathaiva cha . \EN{0020480303}shatashashcha kuthaa.nstatra sinhalaaH samupaaharan.h .. \SC.. \EN{0020480311}saMvR^itaa maNi chiiraistu shyaamaastaamraanta lochanaaH . \EN{0020480313}taan.h gR^ihiitvaa naraastatra dvaari tishhThanti vaaritaaH .. \SC.. \EN{0020480321}priityarthaM braahmaNaishchaiva kshatriyaashcha vinirjitaaH . \EN{0020480323}upaajahrurvishashchaiva shuudraaH shushruushhavo.api cha . \EN{0020480325}priityaa cha bahu maanaachchaabhyagachchhan.h yudhishhThiram.h . \hash \EN{0020480331}sarve mlechchhaaH sarva varNaa.a.adi madhyaantajaastathaa . \EN{0020480333}naanaa desha samutthaishcha naanaa jaatibhiraagataiH . \EN{0020480335}paryastaiva loko.ayaM yudhishhThira niveshane .. \SC.. \EN{0020480341}uchchaavachaan.h upagraahaan.h raajabhiH prahitaan.h bahuun.h . \EN{0020480343}shatruuNaaM pashyato duHkhaan.h mumuurshhaa me adya jaayate .. \SC.. \EN{0020480351}bhR^ityaastu ye paaNDavaanaaM taa.nste vakshyaami bhaarata . \EN{0020480353}yeshhaamaamaM cha pakvaM cha saMvidhatte yudhishhThiraH .. \SC.. \EN{0020480361}ayutaM triiNi padmaani gajaarohaaH sasaadinaH . \EN{0020480363}rathaanaamarbudaM chaapi paadaataa bahavastathaa .. \SC.. \EN{0020480371}pramiiyamaanamaarabdhaM pachyamaanaM tathaiva cha . \EN{0020480373}visR^ijyamaanaM chaanyatra puNyaaha svanaiva cha .. \SC.. \EN{0020480381}naabhuktavantaM naahR^ishhTaM naasubhikshaM katha.nchana . \EN{0020480383}apashyaM sarva varNaanaaM yudhishhThira niveshane .. \SC.. \EN{0020480391}ashhTaashiiti sahasraaNi snaatakaa gR^iha medhinaH . \EN{0020480393}tri.nshad.h daasiikaikaiko yaan.h bibharti yudhishhThiraH . \EN{0020480395}supriitaaH paritushhTaashcha te apyaasha.nsantyari kshayam.h .. \SC.. \EN{0020480401}dashaanyaani sahasraaNi yatiinaaM uurdhva retasaam.h . \EN{0020480403}bhuJNjate rukma paatriishhu yudhishhThira niveshane .. \SC.. \EN{0020480411}bhuktaabhuktaM kR^itaakR^itaM sarvamaa kubja vaamanam.h . \EN{0020480413}abhuJNjaanaa yaaGYasenii pratyavaikshad.h vishaaM pate .. \SC.. \EN{0020480421}dvau karaM na prayachchhetaaM kuntii putraaya bhaarata . \EN{0020480423}vaivaahikena paaJNchaalaaH sakhyenaandhaka vR^ishhNayaH .. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0020490011}aaryaastu ye vai raajaanaH satya sa.ndhaa mahaa vrataaH . {D} \EN{0020490013}paryaapta vidyaa vaktaaro vedaantaavabhR^ithaaplutaaH .. \SC.. \EN{0020490021}dhR^itimanto hrii nishhedhaa dharmaatmaano yashasvinaH . \EN{0020490023}muurDhaabhishhiktaaste chainaM raajaanaH paryupaasate .. \SC.. \EN{0020490031}dakshiNaa.arthaM samaaniitaa raajabhiH kaa.nsya dohanaaH . \EN{0020490033}aaraNyaa bahu saahasraa.apashyaM tatra tatra gaaH .. \SC.. \EN{0020490041}aajahrustatra satkR^itya svayaM udyamya bhaarata . \EN{0020490043}abhishhekaarthamavyagraa bhaaNDaM uchchaavachaM nR^ipaaH .. \SC.. \EN{0020490051}baahliiko rathamaahaarshhiijjaaMbuunada parishhkR^itam.h . \EN{0020490053}sudakshiNastaM yuyuje shvetaiH kaaMbojajairhayaiH .. \SC.. \EN{0020490061}suniitho.apratimaM tasyaanukarshhaM mahaa yashaaH .. \SC.. \EN{0020490063}dhvajaM chedi patiH kshipramahaarshhiit.h svayaM udyatam.h .. \SC.. \EN{0020490071}daakshiNaatyaH samnahanaM srag.h ushhNiishhe cha maagadhaH . \EN{0020490073}vasu daano maheshhvaaso gajendraM shhashhTi haayanam.h .. \SC.. \EN{0020490081}matsyastvakshaan.h avaabadhnaad.h eka lavyopaanahau . \hash \EN{0020490083}aavantyastvabhishhekaarthamaapo bahu vidhaastathaa .. \SC.. \EN{0020490091}chekitaanopaasa.ngaM dhanuH kaashyopaaharat.h . \EN{0020490093}asiM rukma tsaruM shalyaH shaikyaM kaaJNchana bhuushhaNam.h .. \SC.. \EN{0020490101}abhyashhiJNchat.h tato dhaumyo vyaasashcha sumahaa tapaaH . \EN{0020490103}naaradaM vai puraskR^itya devalaM chaasitaM munim.h .. \SC.. \EN{0020490111}priitimantopaatishhThann.h abhishhekaM maharshhayaH . \EN{0020490113}jaamadagnyena sahitaastathaa.anye veda paaragaaH .. \SC.. \EN{0020490121}abhijagmurmahaatmaanaM mantravad.h bhuuri dakshiNam.h . \EN{0020490123}mahendramiva devendraM divi sapta R^ishhayo yathaa .. \SC.. \EN{0020490131}adhaarayachchhatramasya saatyakiH satya vikramaH . \EN{0020490133}dhanaM jayashcha vyajane bhiima senashcha paaNDavaH .. \SC.. \EN{0020490141}upaagR^ihNaad.h yamindraaya puraa kalpe prajaa patiH . \EN{0020490143}tamasmai sha.nkhamaahaarshhiid.h vaaruNaM kalashodadhiH .. \SC.. \EN{0020490151}siktaM nishhka sahasreNa sukR^itaM vishva karmaNaa . \EN{0020490153}tenaabhishhiktaH kR^ishhNena tatra me kashmalo.abhavat.h .. \SC.. \EN{0020490161}gachchhanti puurvaad.h aparaM samudraM chaapi dakshiNam.h . \EN{0020490163}uttaraM tu na gachchhanti vinaa taata patatribhiH .. \SC.. \EN{0020490171}tatra sma dadhmuH shatashaH sha.nkhaan.h ma.ngalya kaaraNaat.h . \EN{0020490173}praaNada.nste samaadhmaataastatra romaaNi me ahR^ishhan.h .. \SC.. \EN{0020490181}praNataa bhuumi paashchaapi peturiinaaH sva tejasaa . \EN{0020490183}dhR^ishhTa dyumnaH paaNDavaashcha saatyakiH keshavo.ashhTamaH .. \SC.. \EN{0020490191}sattvasthaaH shaurya saMpannaa.anyonya priya kaariNaH . \EN{0020490193}visa.nGYaan.h bhuumipaan.h dR^ishhTvaa maaM cha te praahasa.nstadaa .. \SC.. \EN{0020490201}tataH prahR^ishhTo biibhatsuH praadaadd.h hema vishhaaNinaam.h . \EN{0020490203}shataanyanaDuhaaM paJNcha dvija mukhyeshhu bhaarata .. \SC.. \EN{0020490211}naivaM shaMbara hantaa.abhuud.h yauvanaashvo manurna cha . \EN{0020490213}na cha raajaa pR^ithurvainyo na chaapyaasiid.h bhagii rathaH .. \SC.. \EN{0020490221}yathaa.atimaatraM kaunteyaH shriyaa paramayaa yutaH . \EN{0020490223}raaja suuyamavaapyaivaM harishchandraiva prabhuH .. \SC.. \EN{0020490231}etaaM dR^ishhTvaa shriyaM paarthe harishchandre yathaa vibho . \EN{0020490233}kathaM nu jiivitaM shreyo mama pashyasi bhaarata .. \SC.. \EN{0020490241}andheneva yugaM naddhaM viparyastaM naraadhipa . \EN{0020490243}kaniiyaa.nso vivardhante jyeshhThaa hiiyanti bhaarata .. \SC.. \EN{0020490251}evaM dR^ishhTvaa naabhivindaami sharma pariikshamaaNo.api kuru praviira . \EN{0020490253}tenaahamevaM kR^ishhataaM gatashcha vivarNataaM chaiva sa shokataaM cha .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0020050011}tvaM vai jyeshhTho jyaishhThineyaH putra maa paaNDavaan.h dvishhaH . {D} \EN{0020500013}dveshhTaa hyasukhamaadatte yathaiva nidhanaM tathaa .. \SC.. \EN{0020500021}avyutpannaM samaanaarthaM tulya mitraM yudhishhThiram.h . \EN{0020500023}advishhantaM kathaM dvishhyaat.h tvaadR^isho bharata R^ishhabha .. \SC.. \EN{0020500031}tulyaabhijana viiryashcha kathaM bhraatuH shriyaM nR^ipa . \EN{0020500033}putra kaamayase mohaan.h maivaM bhuuH shaamya saadhviha .. \SC.. \EN{0020500041}atha yaGYa vibhuutiM taaM kaa.nkshase bharata R^ishhabha . \EN{0020500043}R^itvijastava tanvantu sapta tantuM mahaa.adhvaram.h .. \SC.. \EN{0020500051}aaharishhyanti raajaanastavaapi vipulaM dhanam.h . \EN{0020500053}priityaa cha bahu maanaachcha ratnaanyaabharaNaani cha .. \SC.. \EN{0020500061}anarthaacharitaM taata para sva spR^ihaNaM bhR^isham.h . \EN{0020500063}sva sa.ntushhTaH sva dharmastho yaH sa vai sukhamedhate .. \SC.. \EN{0020500071}avyaapaaraH paraartheshhu nityodyogaH sva karmasu . \EN{0020500073}udyamo rakshaNe sveshhaametad.h vaibhava lakshaNam.h .. \SC.. \EN{0020500081}vipattishhvavyatho daksho nityaM utthaanavaan.h naraH . \EN{0020500083}apramatto viniitaatmaa nityaM bhadraaNi pashyati .. \SC.. \EN{0020500091}antarvedyaaM dadat.h vittaM kaamaan.h anubhavan.h priyaan.h . \EN{0020500093}kriiDan.h striibhirniraata.nkaH prashaamya bharata R^ishhabha .. \SC.. \EN{0020500101}jaanan.h vai mohayasi maaM naavi nauriva sa.nyataa . {D} \EN{0020500103}svaarthe kiM naavadhaanaM te . utaaho dveshhTi maaM bhavaan.h .. \SC.. \EN{0020500111}na santi ime dhaartaraashhTraa yeshhaaM tvamanushaasitaa . \EN{0020500113}bhavishhyamarthamaakhyaasi sadaa tvaM kR^ityamaatmanaH .. \SC.. \EN{0020500121}para praNeyo.agraNiirhi yashcha maargaat.h pramuhyati . \EN{0020500123}panthaanamanugachchheyuH kathaM tasya padaanugaaH .. \SC.. \EN{0020500131}raajan.h parigata praGYo vR^iddha sevii jitendriyaH . \EN{0020500133}pratipannaan.h sva kaaryeshhu sammohayasi no bhR^ishham.h .. \SC.. \EN{0020500141}loka vR^ittaad.h raaja vR^ittamanyad.h aaha bR^ihaspatiH . \EN{0020500143}tasmaad.h raaGYaa prayatnena svaarthashchintyaH sadaiva hi .. \SC.. \EN{0020500151}kshatriyasya mahaa raaja jaye vR^ittiH samaahitaa . \EN{0020500153}sa vai dharmo.astvadharmo vaa sva vR^ittau bharata R^ishhabha .. \SC.. \EN{0020500161}prakaalayed.h dishaH sarvaaH pratodeneva saarathiH . \EN{0020500163}pratyamitra shriyaM diiptaaM bubhuushhurbharata R^ishhabha .. \SC.. \EN{0020500171}prachchhanno vaa prakaasho vaa yo yogo ripu baandhanaH . \EN{0020500173}tad.h vai shastraM shastravidaaM na shastraM chhedanaM smR^itam.h .. \SC.. \EN{0020500181}asa.ntoshhaH shriyo muulaM tasmaat.h taM kaamayaamyaham.h . \EN{0020500183}samuchchhraye yo yatate sa raajan.h paramo nayii .. \SC.. \EN{0020500191}mama tvaM hi na kartavyamaishvarye vaa dhane api vaa . \EN{0020500193}puurvaavaaptaM harantyanye raaja dharmaM hi taM viduH .. \SC.. \EN{0020500201}adrohe samayaM kR^itvaa chichchheda namucheH shiraH . \EN{0020500203}shakraH saa hi mataa tasya ripau vR^ittiH sanaatanii .. \SC.. \EN{0020500211}dvaavetau grasate bhuumiH sarpo bila shayaan.h iva . \EN{0020500213}raajaanaM chaaviroddhaaraM braahmaNaM chaapravaasinam.h .. \SC.. \EN{0020500221}naasti vai jaatitaH shatruH purushhasya vishaaM pate . \EN{0020500223}yena saadhaaraNii vR^ittiH sa shatrurnetaro janaH .. \SC.. \EN{0020500231}shatru pakshaM samR^idhyantaM yo mohaat.h samupekshate . \EN{0020500233}vyaadhiraapyaayitaiva tasya muulaM chhinatti saH .. \SC.. \EN{0020500241}alpo.api hyariratyantaM vardhamaana paraakramaH . \EN{0020500243}valmiiko muulajaiva grasate vR^ikshamantikaat.h .. \SC.. \EN{0020500251}aajamiiDha riporlakshmiirmaa te rochishhTa bhaarata . \EN{0020500253}eshha bhaaraH sattvavataaM nayaH shirasi dhishhThitaH .. \SC.. \EN{0020500261}janma vR^iddhimivaarthaanaaM yo vR^iddhimabhikaa.nkshate . \EN{0020500263}edhate GYaatishhu sa vai sadyo vR^iddhirhi vikramaH .. \SC.. \EN{0020500271}naapraapya paaNDavaaishvaryaM sa.nshayo me bhavishhyati . \EN{0020500273}avaapsye vaa shriyaM taaM hi sheshhye vaa nihato yudhi .. \SC.. \EN{0020500281}ataadR^ishasya kiM me adya jiivitena vishaaM pate . \EN{0020500283}vardhante paaNDavaa nityaM vayaM tu sthira vR^iddhayaH .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0020510011}yaaM tvametaaM shriyaM dR^ishhTvaa paaNDu putre yudhishhThire . {z} \EN{0020510013}tapyase taaM harishhyaami dyuutenaahuuyataaM paraH .. \SC.. \EN{0020510021}agatvaa sa.nshayamahamayuddhvaa cha chamuu mukhe . \EN{0020510023}akshaan.h kshipann.h akshataH san.h vidvaan.h avidushho jaye .. \SC.. \EN{0020510031}glahaan.h dhanuu.nsi me viddhi sharaan.h akshaa.nshcha bhaarata . \EN{0020510033}akshaaNaaM hR^idayaM me jyaaM rathaM viddhi mamaastaram.h .. \SC.. \EN{0020510041}ayaM utsahate raajan.h shriyamaahartumakshavit.h . {D} \EN{0020510043}dyuutena paaNDu putrebhyastat.h tubhyaM taata rochataam.h .. \SC.. \EN{0020510051}sthito.asmi shaasane bhaaturvidurasya mahaatmanaH . {Dh} \EN{0020510053}tena sa.ngamya vetsyaami kaaryasyaasya vinishchayam.h .. \SC.. \EN{0020510061}vihanishhyati te buddhiM viduro mukta sa.nshayaH . {D} \EN{0020510063}paaNDavaanaaM hite yukto na tathaa mama kaurava .. \SC.. \EN{0020510071}naarabhet.h para saamarthyaat.h purushhaH kaaryamaatmanaH . \EN{0020510073}mati saamyaM dvayornaasti kaaryeshhu kuru nandana .. \SC.. \EN{0020510081}bhayaM pariharan.h mandaatmaanaM paripaalayan.h . \EN{0020510083}varshhaasu klinna kaTavat.h tishhThann.h evaavasiidati .. \SC.. \EN{0020510091}na vyaadhayo naapi yamaH shreyaH praaptiM pratiikshate . \EN{0020510093}yaavad.h eva bhavet.h kalpastaavat.h shreyo samaacharet.h .. \SC.. \EN{0020510101}sarvathaa putra balibhirvigrahaM te na rochaye . {Dh} \EN{0020510103}vairaM vikaaraM sR^ijati tad.h vai shastramanaayasam.h .. \SC.. \EN{0020510111}anarthamarthaM manyase raaja putra . sa.ngranthanaM kalahasyaatighoram.h .. \SC.. \EN{0020510113}tad.h vai pravR^ittaM tu yathaa katha.nchid.h . vimokshayet.h chaapyasi saayakaa.nshcha .. \SC.. \EN{0020510121}dyuute puraaNairvyavahaaraH praniitaH . tatraatyayo naasti na saMprahaaraH . %q {Dur} \EN{0020510123}tad.h rochataaM shakunervaakyamadya sabhaam.h . kshipraM tvamihaaGYaapayasva .. \SC.. \EN{0020510131}svarga dvaaraM diivyataaM no vishishhTam.h . tad.h vartinaaM chaapi tathaiva yuktam.h . \EN{0020510133}bhaved.h evaM hyaatmanaa tulyameva . durodaraM paaNDavaistvaM kurushhva .. \SC.. \EN{0020510141}vaakyaM na me rochate yat.h tvayoktam.h . yat.h te priyaM tat.h kriyataaM narendra . {DhR^i} \EN{0020510143}pashchaat.h tapyase tad.h upaakramya vaakyam.h . na hi iidR^ishaM bhaavi vacho hi dharmyam.h .. \SC.. \EN{0020510151}dR^ishhTaM hyetad.h vidurenaivameva . sarvaM puurvaM buddhi vidyaa.anugena . \EN{0020510153}tad.h evaitad.h avashasyaabhyupaiti . mahad.h bhayaM kshatriya biija ghaati .. \SC.. \EN{0020510161}evaM uktvaa dhR^ita raasthro maNiishhii . daivaM matvaa paramaM dustaraM cha . {v} \EN{0020510163}shashaasochchaiH purushhaan.h putra vaakye . sthito raajaa daiva sammuuDha chetaaH .. \SC.. \EN{0020510171}sahasra staMbhaaM hema vaiDuurya chitraam.h . shata dvaaraaM torana sphaaTi shR^i.ngaam.h . \EN{0020510173}sabhaamagryaaM krosha maatraayataam.h . me tad.h vistaaraamaashu kurvantu yuktaaH .. \SC.. \EN{0020510181}shrutvaa tasya tvaritaa nirvisha.nkaaH . praaGYaa dakshaastaaM tathaa chakruraashu . \EN{0020510183}sarva dravyaaNyupajahruH sabhaayaam.h . sahasrashaH shilpinashchaapi yuktaaH . \EN{0020510191}kaalenaalpenaatha nishhThaaM gataam.h . taaM sabhaaM ramyaaM bahu ratnaaM vichitraam.h . \EN{0020510193}chitrairhemairaasanairabhyupetaam.h . aachakhyuste tasya raaGYaH pratiitaaH .. \SC.. \EN{0020510201}tato vidvaan.h viduraM mantri mukhyam.h . uvaachedaM dhR^ita raashhTro narendraH . \EN{0020510203}yudhishhThiraM raaja putraM hi gatvaa . mad.h vaakyena kshipramihaanayasva .. \SC.. \EN{0020510211}sabheyaM me bahu ratnaa vichitraa . shayyaa.a.asanairupapannaa mahaa.arhaiH . \EN{0020510213}saa dR^ishyataaM bhraatR^ibhiH saardhametya . suhR^id.h dyuutaM vartataamatra cheti .. \SC.. \EN{0020510221}matamaaGYaaya putrasya dhR^ita raashhTro naraadhipaH . \EN{0020510223}matvaa cha dustaraM daivametad.h raajaa chakaara ha .. \SC.. \EN{0020510231}anyaayena tathoktastu viduro vidushhaaM varaH . \EN{0020510233}naabhyanandat.h vacho bhraaturvachanaM chedamabraviit.h .. \SC.. \EN{0020510241}naabhinandaami nR^i pate praishhametam.h . maivaM kR^ithaaH kula naashaad.h bibhemi . \EN{0020510243}putrairbhinnaiH kalahaste dhruvaM syaad.h . etat.h sha.nke dyuuta kR^ite narendra .. \SC.. \EN{0020510251}neha kshattaH kalahastapsyate maam.h . na ched.h daivaM pratilomaM bhavishhyat.h . {Dh} \EN{0020510253}dhaatraa tu dishhTasya vashe kiledaM sarvam.h . jagachcheshhTati na sva tantram.h .. \SC.. \EN{0020510261}tad.h adya vidura praapya raajaanaM mama shaasanaat.h . \EN{0020510263}kshipramaanaya durdharshhaM kuntii putraM yudhishhThiram.h .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0020520011}tataH praayaad.h viduro.ashvairudaaraiH . mahaa javairbalibhiH saadhu daantaiH . {v} \EN{0020520013}balaan.h niyukto dhR^ita raashhTreNa raaGYaa . maNiishhiNaaM paaNDavaanaaM sakaasham.h .. \SC.. \EN{0020520021}so.abhipatya tad.h adhvaanamaasaadya nR^i pateH puram.h . \EN{0020520023}pravivesha mahaa buddhiH puujyamaano dvijaatibhiH .. \SC.. \EN{0020520031}sa raaja gR^ihamaasaadya kuvera bhavanopamam.h . \EN{0020520033}abhyagachchhata dharmaatmaa dharma putraM yudhishhThiram.h .. \SC.. \hash \EN{0020520041}taM vai raajaa satya dhR^itirmahaatmaa.ajaata shatrurviduraM yathaavat.h . \EN{0020520043}puujaa puurvaM pratigR^ihyaajamiiDhaH . tato.apR^ichchhat.h dhR^ita raashhTraM saputram.h .. \SC.. \EN{0020520051}viGYaayate te manaso na praharshhaH . kachchit.h kshattaH kushalenaagato.asi . %q {y} \EN{0020520053}kachchit.h putraaH sthavirasyaanulomaa . vashaanugaashchaapi visho.api kachchit.h .. \SC.. \EN{0020520061}raajaa mahaatmaa kushalii saputraaste vR^ito GYaatibhirindra kalpaiH . {vi} \EN{0020520063}priito raajan.h putra gaNairviniitaiH . vishokaivaatma ratirdR^iDhaatmaa .. \SC.. \EN{0020520071}idaM tu tvaaM kuru raajo.abhyuvaacha . puurvaaM pR^ishhTvaa kushalaM chaavyayaM cha . \EN{0020520073}iyaM sabhaa tvat.h sabhaa tulya ruupaa . bhraatR^INaaM te pashyataametya putra .. \SC.. \EN{0020520081}samaagamya bhraatR^ibhiH paartha tasyaam.h . suhR^id.h dyuutaM kriyataaM ramyataaM cha . \EN{0020520083}priiyaamahe bhavataH sa.ngamena . samaagataaH kuravashchaiva sarve .. \SC.. \EN{0020520091}durodaraa vihitaa ye tu tatra . mahaatmanaa dhR^ita raashhTreNa raaGYaa . \EN{0020520093}taan.h drakshyase kitavaan.h sa.nnivishhTaan.h . ityaagato.ahaM nR^i pate tajjushhasva .. \SC.. \EN{0020520101}dyuute kshattaH kalaho vidyate . naH kash vai dyuutaM rochayed.h yudhyamaanaH . {y} \EN{0020520103}kiM vaa bhavaan.h manyate yukta ruupam.h . bhavad.h vaakye sarvaiva sthitaaH sma .. \SC.. \EN{0020520111}jaanaamyahaM dyuutamanartha muulam.h . kR^itashcha yatno.asya mayaa nivaaraNe . %q {vi} \EN{0020520113}raajaa tu maaM praahinot.h tvat.h sakaasham.h . shrutvaa vidvan.h shreyaihaacharasva .. \SC.. \EN{0020520121}ke tatraanye kitavaa diivyamaanaa . vinaa raaGYo dhR^ita raashhTrasya putraiH . {y} \EN{0020520123}pR^ichchhaami tvaaM vidura bruuhi nastaan.h . yairdiivyaamaH shatashaH sa.nnipatya .. \SC.. \EN{0020520131}gaandhaara raajaH shakunirvishaaM pate . raajaa.atidevii kR^ita hasto mataakshaH . %q {vi} \EN{0020520133}vivi.nshatishchitra senashcha raajaa . satya vrataH puru mitro jayashcha .. \SC.. \EN{0020520141}mahaa bhayaaH kitavaaH sa.nnivishhTaa . maayopadhaa devitaaro.atra santi . {y} \EN{0020520143}dhaatraa tu dishhTasya vashe kiledam.h . naadevanaM kitavairadya tairme .. \SC.. \EN{0020520151}naahaM raaGYo dhR^ita raashhTrasya shaasanaan.h . na gantumichchhaami kave durodaram.h . \EN{0020520153}ishhTo hi putrasya pitaa sadaiva . tad.h asmi kartaa viduraattha maaM yathaa .. \SC.. \EN{0020520161}na chaakaamaH shakuninaa devitaa.aham.h . na chen.h maaM dhR^ishhNuraahvayitaa sabhaayaam.h . \EN{0020520163}aahuuto.ahaM na nivarte kadaachit.h . tad.h aahitaM shaashvataM vai vrataM me .. \SC.. \EN{0020520171}evaM uktvaa viduraM dharma raajaH . praayaatrikaM sarvamaaGYaapya tuurNam.h . {v} \EN{0020520173}praayaat.h shvo bhuute sagaNaH saanuyaatraH . saha striibhirdraupadiimaadi kR^itvaa .. \SC.. \EN{0020520181}daivaM praGYaaM tu mushhNaati tejashchakshurivaapatat.h . \EN{0020520183}dhaatushcha vashamanveti paashairiva naraH sitaH .. \SC.. \EN{0020520191}ityuktvaa prayayau raajaa saha kshattraa yudhishhThiraH . \EN{0020520193}amR^ishhyamaanastat.h paarthaH samaahvaanamariM damaH .. \SC.. \EN{0020520201}baahlikena rathaM dattamaasthaaya para viirahaa . \EN{0020520203}parichchhanno yayau paartho bhraatR^ibhiH saha paaNDavaH .. \SC.. \EN{0020520211}raaja shriyaa diipyamaano yayau brahma puraH saraH . \EN{0020520213}dhR^ita raashhTreNa chaahuutaH kaalasya samayena cha .. \SC.. \EN{0020520221}sa haastina puraM gatvaa dhR^ita raashhTra gR^ihaM yayau . \EN{0020520223}samiyaaya cha dharmaatmaa dhR^ita raashhTreNa paaNDavaH .. \SC.. \EN{0020520231}tathaa droNena bhiishhmeNa karNena cha kR^ipeNa cha . \EN{0020520233}samiyaaya yathaa nyaayaM drauNinaa cha vibhuH saha .. \SC.. \EN{0020520241}sametya cha mahaa baahuH soma dattena chaiva ha . \EN{0020520243}duryodhanena shalyena saubalena cha viiryavaan.h .. \SC.. \EN{0020520251}ye chaanye tatra raajaanaH puurvameva samaagataaH . \EN{0020520253}jayad.h rathena cha tathaa kurubhishchaapi sarvashaH .. \SC.. \EN{0020520261}tataH sarvairmahaa baahurbhraatR^ibhiH parivaaritaH . \EN{0020520263}pravivesha gR^ihaM raaGYo dhR^ita raashhTrasya dhiimataH .. \SC.. \EN{0020520271}dadarsha tatra gaandhaariiM deviiM patimanuvrataam.h . \EN{0020520273}snushhaabhiH saMvR^itaaM shashvat.h taaraabhiriva rohiNiim.h .. \SC.. \EN{0020520281}abhivaadya sa gaandhaariiM tayaa cha pratinanditaH . \EN{0020520283}dadarsha pitaraM vR^iddhaM praGYaa chakshushhamiishvaram.h .. \SC.. \EN{0020520291}raaGYaa muurdhanyupaaghraataaste cha kaurava nandanaaH . \EN{0020520293}chatvaaraH paaNDavaa raajan.h bhiima sena puro gamaaH .. \SC.. \EN{0020520301}tato harshhaH samabhavat.h kauravaaNaaM vishaaM pate . \EN{0020520303}taan.h dR^ishhTvaa purushha vyaaghraan.h paaNDavaan.h priya darshanaan.h .. \SC.. \EN{0020520311}vivishuste abhyanuGYaataa ratnavanti gR^ihaaNyatha . \EN{0020520313}dadR^ishushchopayaataastaan.h draupadii pramukhaaH striyaH .. \SC.. \EN{0020520321}yaaGYasenyaaH paraaM R^iddhiM dR^ishhTvaa prajvalitaamiva . \EN{0020520323}snushhaastaa dhR^ita raashhTrasya naatipramanaso.abhavan.h .. \SC.. \EN{0020520331}tataste purushha vyaaghraa gatvaa striibhistu saMvidam.h . \EN{0020520333}kR^itvaa vyaayaama puurvaaNi kR^ityaani pratikarma cha .. \SC.. \EN{0020520341}tataH kR^itaahnikaaH sarve divya chandana ruushhitaaH . \EN{0020520343}kalyaaNa manasashchaiva braahmaNaan.h svasti vaachya cha .. \SC.. \EN{0020520351}manoGYamashanaM bhuktvaa vivishuH sharaNaanyatha . \EN{0020520353}upagiiyamaanaa naariibhirasvapan.h kuru nandanaaH .. \SC.. \EN{0020520361}jagaama teshhaaM saa raatriH puNyaa rati vihaariNaam.h . \EN{0020520363}stuuyamaanaashcha vishraantaaH kaale nidraamathaatyajan.h .. \SC.. \EN{0020520371}sukhoshhitaastaaM rajaniiM praataH sarve kR^itaahnikaaH . \EN{0020520373}sabhaaM ramyaaM pravivishuH kitavairabhisaMvR^itaam.h .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0020530011}upastiirNaa sabhaa raajan.h rantuM chaite kR^ita kshaNaaH . {z} \EN{0020530013}akshaan.h uptvaa devanasya samayo.astu yudhishhThira .. \SC.. \EN{0020530021}nikR^itirdevanaM paapaM na kshaatro.atra paraakramaH . {y} \EN{0020530023}na cha niitirdhruvaa raajan.h kiM tvaM dyuutaM prasha.nsasi .. \SC.. \EN{0020530031}na hi maanaM prasha.nsanti nikR^itau kitavasya ha . \EN{0020530033}shakune maiva no jaishhiiramaargeNa nR^isha.nsavat.h .. \SC.. \EN{0020530041}yo.anveti sa.nkhyaaM nikR^itau vidhiGYash . cheshhTaasvakhinnaH kitavo.akshajaasu . {z} \EN{0020530043}mahaa matiryashcha jaanaati dyuutam.h . sa vai sarvaM sahate prakriyaasu .. \SC.. \EN{0020530051}aksha glahaH so.abhibhavet.h param.h . nastenaiva kaalo bhavati idamaattha . \EN{0020530053}diivyaamahe paarthiva maa visha.nkaam.h . kurushhva paaNaM cha chiraM cha maa kR^ithaaH .. \SC.. \EN{0020530061}evamaahaayamasito devalo muni sattamaH . {y} \EN{0020530063}imaani loka dvaaraaNi yo vai sa.ncharate sadaa .. \SC.. \EN{0020530071}idaM vai devanaM paapaM maayayaa kitavaiH saha . \EN{0020530073}dharmeNa tu jayo yuddhe tat.h paraM saadhu devanam.h .. \SC.. \EN{0020530081}naaryaa mlechchhanti bhaashhaabhirmaayayaa na charantyuta . \EN{0020530083}ajihmamashaThaM yuddhametat.h sat.h purushha vratam.h .. \SC.. \EN{0020530091}shaktito braahmaNaan.h vandyaan.h shikshituM prayataamahe . \EN{0020530093}tad.h vai vittaM maa.atideviirmaa jaishhiiH shakune param.h .. \SC.. \EN{0020530101}naahaM nikR^ityaa kaamaye sukhaanyuta dhanaani vaa . \EN{0020530103}kitavasyaapyanikR^itervR^ittametan.h na puujyate .. \SC.. \EN{0020530111}shrotriyo.ashrotriyaM uta nikR^ityaiva yudhishhThira . {z} \EN{0020530113}vidvaan.h avidushho.abhyeti naahustaaM nikR^itiM janaaH .. \SC.. \EN{0020530121}evaM tvaM maamihaabhyetya nikR^itiM yadi manyase . \EN{0020530123}devanaad.h vinivartasva yadi te vidyate bhayam.h .. \SC.. \EN{0020530131}aahuuto na nivarteyamiti me vratamaahitam.h . {y} \EN{0020530133}vidhishcha balavaan.h raajan.h dishhTasyaasmi vashe sthitaH .. \SC.. \EN{0020530141}asmin.h samaagame kena devanaM me bhavishhyati . \EN{0020530143}pratipaaNashcha ko.anyo.asti tato dyuutaM pravartataam.h .. \SC.. \EN{0020530151}ahaM daataa.asmi ratnaanaaM dhanaanaaM cha vishaaM pate . {D} \EN{0020530153}mad.h arthe devitaa chaayaM shakunirmaatulo mama .. \SC.. \EN{0020530161}anyenaanyasya vishhamaM devanaM pratibhaati me . {y} \EN{0020530163}etad.h vidvann.h upaadatsva kaamamevaM pravartataam.h .. \SC.. \EN{0020530171}upohyamaane dyuute tu raajaanaH sarvaiva te . {v} \EN{0020530173}dhR^ita raashhTraM puraskR^itya vivishuste sabhaaM tataH .. \SC.. \EN{0020530181}bhiishhmo droNaH kR^ipashchaiva vidurashcha mahaa matiH . \EN{0020530183}naatiiva priiti manasaste anvavartanta bhaarata .. \SC.. \EN{0020530191}te dvandvashaH pR^ithak.h chaiva si.nha griivaa mahaa ojasaH . \EN{0020530193}si.nhaasanaani bhuuriiNi vichitraaNi cha bhejire .. \SC.. \EN{0020530201}shushubhe saa sabhaa raajan.h raajabhistaiH samaagataiH . \EN{0020530203}devairiva mahaa bhaagaiH samavetaistrivishhTapam.h .. \SC.. \EN{0020530211}sarve vedavidaH shuuraaH sarve bhaasvara muurtayaH . \EN{0020530213}praavartata mahaa raaja suhR^id.h dyuutamanantaram.h .. \SC.. \EN{0020530221}ayaM bahu dhano raajan.h saagaraavarta saMbhavaH . {y} \EN{0020530223}maNirhaarottaraH shriimaan.h kanakottama bhuushhaNaH .. \SC.. \EN{0020530231}etad.h raajan.h dhanaM mahyaM pratipaaNastu kastava . \EN{0020530233}bhavatveshha kramastaata jayaamyenaM durodaram.h .. \SC.. \EN{0020530241}santi me maNayashchaiva dhanaani vividhaani cha . {D} \EN{0020530243}matsarashcha na me artheshhu jayaamyenaM durodaram.h .. \SC.. \EN{0020530251}tato jagraaha shakunistaan.h akshaan.h aksha tattvavit.h . {v} \EN{0020530253}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0020540011}mattaH kaitavakenaiva yajjito.asmi durodaram.h . {y} \EN{0020540013}shakune hanta diivyaamo glahamaanaaH sahasrashaH .. \SC.. \EN{0020540021}ime nishhka sahasrasya kuNDino bharitaaH shatam.h . \EN{0020540023}kosho hiraNyamakshayyaM jaataruupamanekashah . \EN{0020540025}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540031}ityuktaH shakuniH praaha jitamityeva taM nR^ipam.h .. \SC.. {v} \EN{0020540041}ayaM sahasra samito vaiyaaghraH supravartitaH . {y} \EN{0020540043}suchakropaskaraH shriimaan.h ki.nkiNii jaala maNDitaH .. \SC.. \EN{0020540051}sa.nhraadano raaja ratho yaihaasmaan.h upaavahat.h . \EN{0020540053}jaitro ratha varaH puNyo megha saagara niHsvanaH .. \SC.. \EN{0020540061}ashhTau yaM kurarachchhaayaaH sad.h ashvaa raashhTra sammataaH . \EN{0020540063}vahanti naishhaaM uchyeta padaa bhuumiM upaspR^ishan.h . \EN{0020540065}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540071}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020540073}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020540081}sahasra sa.nkhyaa naagaa me mattaastishhThanti saubala . {y} \EN{0020540083}hema kakshaaH kR^itaapiiDaaH padmino hema maalinaH .. \SC.. \EN{0020540091}sudaantaa raaja vahanaaH sarva shabda kshamaa yudhi . \EN{0020540093}iishhaa dantaa mahaa kaayaaH sarve chaashhTa kareNavaH .. \SC.. \EN{0020540101}sarve cha pura bhettaaro naga megha nibhaa gajaaH . \EN{0020540103}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540111}tamevaM vaadinaM paarthaM prahasann.h iva saubalaH . {v} \EN{0020540113}jitamityeva shakuniryudhishhThiramabhaasata . \EN{0020540121}shataM daasii sahasraaNi taruNyo me prabhadrikaaH . {y} \EN{0020540123}kaMbu keyuura dhaariNyo nishhka kanthyaH svalaM kR^itaaH .. \SC.. \EN{0020540131}mahaa.arha maalyaabharaNaaH suvastraashchandanokshitaaH . \EN{0020540133}maNiin.h hema cha bibhratyaH sarvaa vai suukshma vaasasaH .. \SC.. \EN{0020540141}anusevaaM charanti imaaH kushalaa nR^itya saamasu . \EN{0020540143}snaatakaanaamamaatyaanaaM raaGYaaM cha mama shaasanaat.h . \EN{0020540145}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540151}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020540153}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020540161}etaavantyeva daasaanaaM sahasraaNyuta santi me . {y} \EN{0020540163}pradakshiNaanulomaashcha praavaara vasanaaH sadaa .. \SC.. \EN{0020540171}praaGYaa medhaavino dakshaa yuvaano mR^ishhTa kuNDalaaH . \EN{0020540173}paatrii hastaa divaa raatramatithiin.h bhojayantyuta . \EN{0020540175}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540181}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020540183}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020540191}rathaastaavantaiveme hema bhaaNDaaH pataakinaH . {y} \EN{0020540193}hayairviniitaiH saMpannaa rathibhishchitra yodhibhiH .. \SC.. \EN{0020540201}ekaiko yatra labhate sahasra paramaaM bhR^itim.h . \EN{0020540203}yudhyato.ayudhyato vaa.api vetanaM maasa kaalikam.h . \EN{0020540205}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540211}ityevaM ukte paarthena kR^ita vairo duraatmavaan.h . {v} \EN{0020540213}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020540221}ashvaa.nstittiri kalmaashhaan.h gaandharvaan.h hema maalinaH . {y} \EN{0020540223}dadau chitra rathastushhTo yaa.nstaan.h gaaNDiiva dhanvane . \EN{0020540225}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540231}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020540233}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020540241}rathaanaaM shakaTaanaaM cha hayaanaaM chaayutaani me . {y} \EN{0020540243}yuktaanaameva tishhThanti vaahairuchchaavachairvR^itaaH .. \SC.. \EN{0020540251}evaM varNasya varNasya samuchchiiya sahasrashaH . \EN{0020540253}kshiiraM pibantastishhThanti bhuJNjaanaaH shaali taNDulaan.h .. \SC.. \EN{0020540261}shhashhTistaani sahasraaNi sarve pR^ithula vakshasaH . \EN{0020540263}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540271}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020540273}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020540281}taamra lohairparivR^itaa nidhayo me chaturshataaH . {y} \EN{0020540283}paJNcha drauNikaikaikaH suvarNasyaahatasya vai . \EN{0020540285}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020540291}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020540293}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0020550011}mahaa raaja vijaaniihi yat.h tvaaM vakshyaami tat.h shR^iNu . {vidura} \EN{0020550013}mumuurshhoraushhadhamiva na rochetaapi te shrutam.h .. \SC.. \EN{0020550021}yad.h vai puraa jaata maatro ruraava . gomaayuvad.h visvaraM paapa chetaaH . \EN{0020550023}duryodhano bhaarataanaaM kula ghnaH so.ayaM yukto bhavitaa kaala hetuH .. \SC.. \EN{0020550031}gR^ihe vasantaM gomaayuM tvaM vai matvaa na budhyase . \EN{0020550033}duryodhanasya ruupeNa shR^iNu kaavyaaM giraM mama .. \SC.. \EN{0020550041}madhu vai maadhviko labdhvaa prapaataM naavabudhyate . \EN{0020550043}aaruhya taM majjati vaa patanaM vaa.adhigachchhati .. \SC.. \EN{0020550051}so.ayaM matto.aksha devena madhuvan.h na pariikshate . \EN{0020550053}prapaataM budhyate naiva vairaM kR^itvaa mahaa rathaiH .. \SC.. \EN{0020550061}viditaM te mahaa raaja raajasvevaasamaJNjasam.h . \EN{0020550063}andhakaa yaadavaa bhojaaH sametaaH ka.nsamatyajan.h .. \SC.. \EN{0020550071}niyogaachcha hate tasmin.h kR^ishhNenaamitra ghaatinaa . \EN{0020550073}evaM te GYaatayaH sarve modamaanaaH shataM samaaH .. \SC.. \EN{0020550081}tvan.h niyuktaH savya saachii nigR^ihNaatu suyodhanam.h . \EN{0020550083}nigrahaad.h asya paapasya modantaaM kuravaH sukham.h .. \SC.. \EN{0020550091}kaakenemaa.nshchitra barhaan.h shaarduulaan.h kroshhTukena cha . \EN{0020550093}kriiNiishhva paaNDavaan.h raajan.h maa majjiiH shoka saagare .. \SC.. \EN{0020550101}tyajet.h kulaarthe purushhaM graamasyaarthe kulaM tyajet.h . \EN{0020550103}graamaM jana padasyaarthe . aatmaarthe pR^ithiviiM tyajet.h .. \SC.. \hash \EN{0020550111}sarvaGYaH sarva bhaavaGYaH sarva shatru bhayaM karaH . \EN{0020550113}iti sma bhaashhate kaavyo jaMbha tyaage mahaa.asuraan.h .. \SC.. \EN{0020550121}hiraNya shhThiivinaH kashchit.h pakshiNo vana gocharaan.h . \EN{0020550123}gR^ihe kila kR^itaavaasaam.h.N llobhaad.h raajann.h apiiDayat.h .. \SC.. \EN{0020550131}sadopabhojyaam.h.N llobhaandho hiraNyaarthe paraM tapa . \EN{0020550133}aayaatiM cha tadaa tvaM chobhe sadyo vyanaashayat.h .. \SC.. \EN{0020550141}tadaatva kaamaH paaNDuu.nstvaM maa druho bharata R^ishhabha . \EN{0020550143}mohaatmaa tapyase pashchaat.h pakshihaa purushho yathaa .. \SC.. \EN{0020550151}jaataM jaataM paaNDavebhyaH pushhpamaadatsva bhaarata . \EN{0020550153}maalaa kaaraivaaraame snehaM kurvan.h punaH punaH .. \SC.. \EN{0020550161}vR^ikshaan.h a.ngaara kaarii iva mainaan.h dhaakshiiH samuulakaan.h . \EN{0020550163}maa gamaH sasutaamaatyaH sabalashcha paraabhavam.h . \EN{0020550171}samavetaan.h hi kaH paarthaan.h pratiyudhyeta bhaarata . \EN{0020550173}marudbhiH sahito raajann.h api saakshaan.h marud.h patiH .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0020560011}dyuutaM muulaM kalahasyaanupaati mitho bhedaaya mahate vaa raNaaya . %q {vi} \EN{0020560013}yad.h aasthito.ayaM dhR^ita raashhTrasya . putro duryodhanaH sR^ijate vairaM ugram.h .. \SC.. \EN{0020560021}praatipiiyaaH shaantanavaa bhaimasenaaH sa baahlikaaH . \EN{0020560023}duryodhanaaparaadhena kR^ichchhraM praapsyanti sarvashaH . \EN{0020560031}duryodhano madenaiva kshemaM raashhTraad.h apohati . \EN{0020560033}vishhaaNaM gauriva madaat.h svayamaarujate balaat.h .. \SC.. \EN{0020560041}yashchittamanveti parasya raajan.h . viiraH kaviH svaamatipatya dR^ishhTim.h . \EN{0020560043}naavaM samudraiva baala netraam.h . aaruhya ghore vyasane nimajjet.h .. \SC.. \EN{0020560051}duryodhano glahate paaNDavena . priyaayase tvaM jayati iti tachcha . \EN{0020560053}atinarmaajjaayate saMprahaaro . yato vinaashaH samupaiti pu.nsaam.h .. \SC.. \EN{0020560061}aakarshhaste avaak.h phalaH ku praNiito . hR^idi prauDho mantra padaH samaadhiH . \EN{0020560063}yudhishhThireNa saphalaH sa.nstavo.astu . saamnaH surikto.ari mateH sudhanvaa .. \SC.. \EN{0020560071}praatipiiyaaH shaa.ntanavaashcha raajan.h . kaavyaaM vaachaM shR^iNuta maa.atyagaad.h vaH . \EN{0020560073}vaishvaanaraM prajvalitaM sughoram.h . ayuddhena prashamayatotpatantam.h .. \SC.. \EN{0020560081}yadaa manyuM paaNDavo.ajaata shatruH . na samyachchhed.h akshamayaa.abhibhuutaH . \EN{0020560083}vR^ikodaraH savya saachii yamau cha . ko.atra dviipaH syaat.h tumule vastadaaniim.h .. \SC.. \EN{0020560091}mahaa raaja prabhavastvaM dhanaanaam.h . puraa dyuutaan.h manasaa yaavad.h ichchheH . \EN{0020560093}bahu vittaM paaNDavaa.nshchejjayestvam.h . kiM tena syaad.h vasu vindeha paarthaan.h .. \SC.. \EN{0020560101}jaaniimahe devitaM saubalasya . veda dyuute nikR^itiM paarvatiiyaH . \EN{0020560103}yataH praaptaH shakunistatra yaatu . maayaa yodhii bhaarata paarvatiiyaH .. \SC.. (iti)\medskip\hrule\medskip %10 \EN{0020570011}pareshhaameva yashasaa shlaaghase tvam.h . sadaa chhannaH kutsayan.h dhaartaraashhTraan.h . %q {Dur} \EN{0020570013}jaaniimastvaaM vidura yat.h priyastvam.h . baalaan.h ivaasmaan.h avamanyase tvam.h .. \SC.. \EN{0020570021}suviGYeyaH purushho.anyatra kaamo . nindaa prasha.nse hi tathaa yunakti . \EN{0020570023}jihvaa manaste hR^idayaM nirvyanakti . jyaayo niraaha manasaH praatikuulyam.h .. \SC.. \EN{0020570031}utsa.ngena vyaalaivaahR^ito.asi . maarjaaravat.h posakaM chopaha.nsi . \EN{0020570033}bhartR^ighnatvaan.h na hi paapiiyaahuH . tasmaat.h kshattaH kiM na bibheshhi paapaat.h .. \SC.. \EN{0020570041}jitvaa shatruun.h phalamaaptaM mahan.h no . maa.asmaan.h kshattaH parushhaani iha vochaH . \EN{0020570043}dvishhadbhistvaM saMprayogaabhinandii . muhurdveshhaM yaasi naH saMpramohaat.h .. \SC.. \EN{0020570051}amitrataaM yaati naro.akshamaM bruvan.h . niguuhate guhyamamitra sa.nstave . \EN{0020570053}tad.h aashritaapatrapaa kiM na baadhate . yad.h ichchhasi tvaM tad.h ihaadya bhaashhase .. \SC.. \EN{0020570061}maa no.avamansthaa vidma manastavedam.h . shikshasva buddhiM sthaviraaNaaM sakaashaat.h . \EN{0020570063}yasho rakshasva vidura saMpraNiitam.h . maa vyaapR^itaH para kaaryeshhu bhuustvam.h .. \SC.. \EN{0020570071}ahaM karteti vidura maa.avamansthaa . maa no nityaM parushhaaNi iha vochaH . \EN{0020570073}na tvaaM pR^ichchhaami vidura yadd.h hitaM me . svasti kshattarmaa titikshuun.h kshiNu tvam.h .. \SC.. \EN{0020570081}ekaH shaastaa na dvitiiyo.asti shaastaa . garbhe shayaanaM purushhaM shaasti shaastaa . \EN{0020570083}tenaanushishhTaH pravaNaad.h ivaaMbho . yathaa niyukto.asmi tathaa vahaami .. \SC.. \EN{0020570091}bhinatti shirasaa shailamahiM bhojayate cha yaH . \EN{0020570093}saiva tasya kurute kaaryaaNaamanushaasanam.h .. \SC.. \EN{0020570101}yo balaad.h anushaasti iha so.amitraM tena vindati . \EN{0020570103}mitrataamanuvR^ittaM tu samupeksheta paNDitaH .. \SC.. \EN{0020570111}pradiipya yaH pradiiptaagniM praak.h tvaran.h naabhidhaavati . \EN{0020570113}bhasmaapi na sa vindeta shishhTaM kvachana bhaarata .. \SC.. \EN{0020570121}na vaasayet.h paaravargyaM dvishhantam.h . visheshhataH kshattarahitaM manushhyam.h . \EN{0020570123}sa yatrechchhasi vidura tatra gachchha . susaantvitaa.api hyasatii strii jahaati .. \SC.. \EN{0020570131}etaavataa ye purushhaM tyajanti . teshhaaM sakhyamantavad.h bruuhi raajan.h . {vi} \EN{0020570133}etaavataa ye purushhaM tyajanti teshhaaM sakhyamantavad.h bruuhi raajan.h . \EN{0020570133}raaGYaaM hi chittaani pariplutaani . saantvaM dattvaa musalairghaatayanti .. \SC.. \EN{0020570141}abaalastvaM manyase raaja putra . baalo.ahamityeva sumanda buddhe . \EN{0020570143}yaH sauhR^ide purushhaM sthaapayitvaa . pashchaad.h enaM duushhayate sa baalaH .. \SC.. \EN{0020570151}na shreyase niiyate manda buddhiH . strii shrotriyasyeva gR^ihe pradushhTaa . \EN{0020570153}dhruvaM na roched.h bharata R^ishhabhasya . patiH kumaaryeva shhashhTi varshhaH .. \SC.. \EN{0020570161}anupriyaM ched.h anukaa.nkshase tvam.h . sarveshhu kaaryeshhu hitaahiteshhu . \EN{0020570163}striyashcha raajan.h jada pa.ngukaa.nshcha . pR^ichchha tvaM vai taadR^ishaa.nshchaiva muuDhaan.h .. \SC.. \EN{0020570171}labhyaH khalu praatipiiya naro.anupriya vaag.h iha . \EN{0020570173}apriyasya tu pathyasya vaktaa shrotaa cha durlabhaH .. \SC.. \EN{0020570181}yastu dharme paraashvasya hitvaa bhartuH priyaapriye . \hash \EN{0020570183}apriyaaNyaaha pathyaani tena raajaa sahaayavaan.h .. \SC.. \EN{0020570191}avyaadhijaM kaTukaM tiikshNaM ushhNam.h . yasho mushhaM parushhaM puuti gandhi . \EN{0020570193}sataaM peyaM yan.h na pibantyasanto . manyuM mahaa raaja piba prashaamya .. \SC.. \EN{0020570201}vaichitraviiryasya yasho dhanaM cha . vaaJNchhaamyahaM sahaputrasya shashvat.h . \EN{0020570203}yathaa tathaa vo.astu namashcha vo.astu . mamaapi cha svasti dishantu vipraaH .. \SC.. \EN{0020570211}aashii vishhaan.h netra vishhaan.h kopayet.h na tu paNDitaH . \EN{0020570213}evaM te ahaM vadaami idaM prayataH kuru nandana .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0020580011}bahu vittaM paraajaishhiiH paaNDavaanaaM yudhishhThira . {z} \EN{0020580013}aachakshva vittaM kaunteya yadi te astyaparaajitam.h .. \SC.. \EN{0020580021}mama vittamasa.nkhyeyaM yat.h ahaM veda saubala . %q {y} \EN{0020580023}atha tvaM shakune kasmaad.h vittaM samanupR^ichchhasi .. \SC.. \EN{0020580031}ayutaM prayutaM chaiva kharvaM padmaM tathaa.arbudam.h . \EN{0020580033}sha.nkhaM chaiva nikharvaM cha samudraM chaatra paNyataam.h . \EN{0020580035}etan.h mama dhanaM raajanstena diivyaamyahaM tvayaa .. \SC.. \EN{0020580041}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020580043}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580051}gavaashvaM bahu dhenuukamasa.nkhyeyamajaavikam.h . {y} \EN{0020580053}yat.h ki.nchid.h anuvarNaanaaM praak.h sindhorapi saubala . \EN{0020580055}etan.h mama dhanaM raajanstena diivyaamyahaM tvayaa .. \SC.. \EN{0020580061}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020580063}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580071}puraM jana pado bhuumirabraahmaNa dhanaiH saha . {y} \EN{0020580073}abraahmaNaashcha purushhaa raajan.h shishhTaM dhanaM mama . \EN{0020580075}etad.h raajan.h dhanaM mahyaM tena diivyaamyahaM tvayaa .. \SC.. \EN{0020580081}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020580083}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580091}raaja putreme raajan.h shobhante yena bhuushhitaaH . {y} \EN{0020580093}kuNDalaani cha nishhkaashcha sarvaM chaa.nga vibhuushhaNam.h . \EN{0020580095}etaM mama dhanaM raajanstena diivyaamyahaM tvayaa .. \SC.. \EN{0020580101}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020580103}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580111}shyaamo yuvaa lohitaakshaH si.nha skandho mahaa bhujaH . {y} \EN{0020580113}nakulo glahaiko me yachchaitat.h sva gataM dhanam.h .. \SC.. \EN{0020580121}priyaste nakulo raajan.h raaja putro yudhishhThira . %q {z} \EN{0020580123}asmaakaM dhanataaM praapto bhuuyastvaM kena diivyasi .. \SC.. \EN{0020580131}evaM uktvaa tu shakunistaan.h akshaan.h pratyapadyata . {v} \EN{0020580133}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580141}ayaM dharmaan.h saha devo.anushaasti . loke hyasmin.h paNDitaakhyaaM gatashcha . {y} \EN{0020580143}anarhataa raaja putreNa tena . tvayaa diivyaamyapriyavat.h priyeNa .. \SC.. \EN{0020580151}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020580153}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580161}maadrii putrau priyau raaja.nstavemau vijitau mayaa . {z} \EN{0020580163}gariiyaa.nsau tu te manye bhiima sena dhanaM jayau .. \SC.. \EN{0020580171}adharmaM charase nuunaM yo naavekshasi vai nayam.h . {y} \EN{0020580173}yo naH sumanasaaM muuDha vibhedaM kartumichchhasi .. \SC.. \EN{0020580181}garte mattaH prapatati pramattaH sthaaNuM R^ichchhati . {z} \EN{0020580183}jyeshhTho raajan.h varishhTho.asi namaste bharata R^ishhabha .. \SC.. \EN{0020580191}svapne na taani pashyanti jaagrato vaa yudhishhThira . \EN{0020580193}kitavaa yaani diivyantaH pralapantyutkaTeva .. \SC.. \EN{0020580201}yo naH sa.nkhye nauriva paara netaa . jetaa ripuuNaaM raaja putrastarasvii . %q {y} \EN{0020580203}anarhataa loka viireNa tena . diivyaamyahaM shakune phalgunena .. \SC.. \EN{0020580211}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020580213}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580221}ayaM mayaa paaNDavaanaaM dhanurdharaH . paraajitaH paaNDavaH savya saachii . %q {z} \EN{0020580223}bhiimena raajan.h dayitena diivya . yat.h kaivavyaM paaNDava te avashishhTam.h .. \SC.. \EN{0020580231}yo no netaa yo yudhaaM naH praNetaa . yathaa vajrii daanava shatrurekaH . {y} \EN{0020580233}tiryak.h prekshii sa.nhata bhruurmahaatmaa . si.nha skandho yashcha sadaa.atyamarshhii .. \SC.. \EN{0020580241}balena tulyo yasya pumaan.h na vidyate . gadaa bhR^itaamagryaihaari mardanaH . \EN{0020580243}anarhataa raaja putreNa tena . diivyaamyahaM bhiima senena raajan.h .. \SC.. \EN{0020580251}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020580253}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580261}bahu vittaM paraajaishhiirbhraatrii.nshcha sahaya dvipaan.h . {z} \EN{0020580263}aachakshva vittaM kaunteya yadi te astyaparaajitam.h .. \SC.. \EN{0020580271}ahaM vishishhTaH sarveshhaaM bhraatR^INaaM dayitastathaa . {y} \EN{0020580273}kuryaamaste jitaaH karma svayamaatmanyupaplave .. \SC.. \EN{0020580281}etat.h shrutvaa vyavasito nikR^itiM samupaashritaH . {v} \EN{0020580283}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. \EN{0020580291}etat.h paapishhThamakaroryat.h aatmaanaM paraajitaH . {z} \EN{0020580293}shishhTe sati dhane raajan.h paapaatma paraajayaH .. \SC.. \hash \EN{0020580301}evaM uktvaa mataakshastaan.h glahe sarvaan.h avasthitaan.h . {v} \EN{0020580303}paraajayal loka viiraan.h aakshepeNa pR^ithak.h pR^ithak.h .. \SC.. \EN{0020580311}asti vai te priyaa devii glahaiko.aparaajitaH . {z} \EN{0020580313}paNasva kR^ishhNaaM paaJNchaaliiM tayaa.a.atmaanaM punarjaya .. \SC.. \EN{0020580321}naiva hrasvaa na mahatii naatikR^ishhNaa na rohiNii . {y} \EN{0020580323}saraaga rakta netraa cha tayaa diivyaamyahaM tvayaa .. \SC.. \EN{0020580331}shaaradotpala patraakshyaa shaaradotpala gandhayaa . \EN{0020580333}shaaradotpala sevinyaa ruupeNa shrii samaanayaa .. \SC.. \EN{0020580341}tathaiva syaad.h aanR^isha.nsyaat.h tathaa syaad.h ruupa saMpadaa . \EN{0020580343}tathaa syaat.h shiila saMpattyaa yaamichchhet.h purushhaH striyam.h .. \SC.. \EN{0020580351}charamaM saMvishati yaa prathamaM pratibudhyate . \EN{0020580353}aa go paalaavi paalebhyaH sarvaM veda kR^itaakR^itam.h .. \SC.. \EN{0020580361}aabhaati padmavad.h vaktraM sasvedaM mallikeva cha . \EN{0020580363}vedii madhyaa diirgha keshii taamraakshii naatiromashaa .. \SC.. \EN{0020580371}tayaivaM vidhayaa raajan.h paaJNchaalyaa.ahaM sumadhyayaa . \EN{0020580373}glahaM diivyaami chaarva.ngyaa draupadyaa hanta saubala .. \SC.. \EN{0020580381}evaM ukte tu vachane dharma raajena bhaarata . {v} \EN{0020580383}dhig.h dhig.h ityeva vR^iddhaanaaM sabhyaanaaM niHsR^itaa giraH .. \SC.. \EN{0020580391}chukshubhe saa sabhaa raajan.h raaGYaaM sa.njaGYire kathaaH . \EN{0020580393}bhiishhma droNa kR^ipaadiinaaM svedashcha samajaayata .. \SC.. \EN{0020580401}shiro gR^ihiitvaa viduro gata sattvaivaabhavat.h . \EN{0020580403}aaste dhyaayann.h adho vaktro niHshvasan.h pannago yathaa .. \SC.. \EN{0020580411}dhR^ita raashhTrastu sa.nhR^ishhTaH paryapR^ichchhat.h punaH punaH . \EN{0020580413}kiM jitaM kiM jitamiti hyaakaaraM naabhyalakshata .. \SC.. \EN{0020580421}jaharshha karNo.atibhR^ishaM saha duHshaasanaadibhiH . \EN{0020580423}itareshhaaM tu sabhyaanaaM netrebhyaH praapatajjalam.h .. \SC.. \EN{0020580431}saubalastvavichaaryaiva jita kaashii madotkaTaH . \EN{0020580433}jitamityeva taan.h akshaan.h punarevaanvapadyata .. \SC.. (iti)\medskip\hrule\medskip %43 \EN{0020590011}ehi kshattardraupadiimaanayasva . priyaaM bhaaryaaM sammataaM paaNDavaanaam.h . {DuuR^i} \EN{0020590013}sammaarjataaM veshma paraitu shiighram.h . aanando naH saha daasiibhirastu .. \SC.. \EN{0020590021}durvibhaavyaM bhavati tvaadR^ishena . na manda saMbudhyasi paasha baddhaH . {v} \EN{0020590023}prapaate tvaM laMbamaano na vetsi . vyaaghraan.h mR^igaH kopayase atibaalyaat.h .. \SC.. \EN{0020590031}aashii vishhaaH shirasi te puurNa koshaa mahaa vishhaaH . \EN{0020590033}maa kopishhThaaH sumandaatman.h maa gamastvaM yama kshayam.h .. \SC.. \EN{0020590041}na hi daasiitvamaapannaa kR^ishhNaa bhavati bhaarata . \EN{0020590043}aniishena hi raaGYaishhaa paNe nyasteti me matiH .. \SC.. \EN{0020590051}ayaM dhatte veNurivaatma ghaatii . phalaM raajaa dhR^ita raashhTrasya putraH . \EN{0020590053}dyuutaM hi vairaaya mahaa bhayaaya . pakvo na budhyatyayamanta kaale .. \SC.. \EN{0020590061}naaruM tudaH syaan.h na nR^isha.nsa vaadii . na hiinataH paramabhyaadadiita . \EN{0020590063}yayaa.asya vaachaa parodvijeta . na taaM vaded.h rushatiiM paapa lokyaam.h .. \SC.. \hash \EN{0020590071}samuchcharantyativaadaa hi vaktraad.h . yairaahataH shochati raatryahaani . \EN{0020590073}parasya naamarmasu te patanti . taan.h paNDito naavasR^ijet.h pareshhaam.h .. \SC.. \EN{0020590081}ajo hi shastramakhanat.h kilaikaH . shastre vipanne padbhirapaasya bhuumim.h . \EN{0020590083}nikR^iNTanaM svasya kaNThasya ghoram.h . tadvad.h vairaM maa khaniiH paaNDu putraiH .. \SC.. \EN{0020590091}na ki.nchid.h iiDyaM pravadanti paapam.h . vane charaM vaa gR^iha medhinaM vaa . \EN{0020590093}tapasvinaM saMparipuurNa vidyam.h . bhashhanti haivaM shva naraaH sadaiva .. \SC.. \EN{0020590101}dvaaraM sughoraM narakasya jihmam.h . na budhyase dhR^ita raashhTrasya putra . \EN{0020590103}tvaamanvetaaro bahavaH kuruuNaam.h . dyuutodaye saha duHshaasanena .. \SC.. \EN{0020590111}majjantyalaabuuni shilaaH plavante . muhyanti naavo.aMbhasi shashvad.h eva . \EN{0020590113}muuDho raajaa dhR^ita raashhTrasya putro . na me vaachaH pathya ruupaaH shR^iNoti .. \SC.. \EN{0020590121}anto nuunaM bhavitaa.ayaM kuruunaam.h . sudaaruNaH sarva haro vinaashaH . \EN{0020590123}vaachaH kaavyaaH suhR^idaaM pathya ruupaa . na shruuyante vardhate lobhaiva .. \SC.. (iti)\medskip\hrule\medskip %12 \EN{0020600011}dhig.h astu kshattaaramiti bruvaaNo . darpeNa matto dhR^ita raashhTrasya putraH . %q {vai} \EN{0020600013}avaikshata praatikaamiiM sabhaayaam.h . uvaacha chainaM paramaarya madhye .. \SC.. \EN{0020600021}tvaM praatikaamin.h draupadiimaanayasva . na te bhayaM vidyate paaNDavebhyaH . \EN{0020600023}kshattaa hyayaM vivadatyeva bhiiruH . na chaasmaakaM vR^iddhi kaamaH sadaiva .. \SC.. \EN{0020600031}evaM uktaH praatikaamii sa suutaH praayaat.h shiighraM raaja vacho nishamya . \EN{0020600033}pravishya cha shveva sa si.nha goshhTham.h . samaasadan.h mahishhiiM paaNDavaanaam.h .. \SC.. \EN{0020600041}yudhishhThire dyuuta madena matte . duryodhano draupadi tvaamajaishhiit.h . {pra} \EN{0020600043}saa prapadya tvaM dhR^ita raashhTrasya veshma . nayaami tvaaM karmaNe yaaGYaseni .. \SC.. \EN{0020600051}kathaM tvevaM vadasi praatikaamin.h . ko vai diivyed.h bhaaryayayaa raaja putraH . %q {D} \EN{0020600053}muuDho raajaa dyuuta madena mattaaho naanyat.h kaitavamasya ki.nchit.h .. \SC.. \EN{0020600061}yadaa naabhuut.h kaitavamanyad.h asya tadaa.adeviit.h paaNDavo.ajaata shatruH . {p} \EN{0020600063}nyastaaH puurvaM bhraatarastena raaGYaa . svayaM chaatmaa tvamatho raaja putri .. \SC.. \EN{0020600071}gachchha tvaM kitavaM gatvaa sabhaayaaM pR^ichchha suutaja . \hash {D} \EN{0020600073}kiM nu puurvaM paraajaishhiiraatmaanaM maaM nu bhaarata . \EN{0020600075}etaj.h GYaatvaa tvamaagachchha tato maaM naya suutaja .. \SC.. \EN{0020600081}sabhaaM gatvaa sa chovaacha draupadyaastad.h vachastadaa . {v} \EN{0020600083}kasyesho naH paraajaishhiiriti tvaamaaha draupadii . \EN{0020600085}kiM nu puurvaM paraajaishhiiraatmaanamatha vaa.api maam.h .. \SC.. \EN{0020600091}yudhishhThirastu nishcheshhTo gata sattvaivaabhavat.h . \EN{0020600093}na taM suutaM pratyuvaacha vachanaM saadhvasaadhu vaa .. \SC.. \EN{0020600101}ihaitya kR^ishhNaa paaJNchaalii prashnametaM prabhaashhataam.h . {Dur} \EN{0020600103}ihaiva sarve shR^iNvantu tasyaa.asya cha yat.h vachaH .. \SC.. \EN{0020600111}sa gatvaa raaja bhavanaM duryodhana vashaanugaH . {v} \EN{0020600113}uvaacha draupadiiM suutaH praatikaamii vyathann.h iva .. \SC.. \EN{0020600121}sabhyaastvamii raaja putryaahvayanti . manye praaptaH sa.nkshayaH kauravaaNaam.h . \EN{0020600123}na vai samR^iddhiM paalayate laghiiyaan.h . yat.h tvaM sabhaameshhyasi raaja putri .. \SC.. \EN{0020600131}evaM nuunaM vyadadhaat.h saMvidhaataa . sparshaavubhau spR^ishato viira baalau . {Drau} \EN{0020600133}dharmaM tvekaM paramaM praaha loke . sa naH shamaM dhaasyati gopyamaanaH .. \SC.. \EN{0020600141}yudhishhThirastu tat.h shrutvaa duryodhana chikiirshhitam.h . {vai} \EN{0020600143}draupadyaa sammataM duutaM praahiNod.h bharata R^ishhabha .. \SC.. \EN{0020600151}eka vastraa.adho niivii rodamaanaa rajasvalaa . \hash \EN{0020600153}sabhaamaagamya paaJNchaalii shvashurasyaagrato.abhavat.h .. \SC.. \EN{0020600161}tatasteshhaaM mukhamaalokya raajaa . duryodhanaH suutaM uvaacha hR^ishhTaH . \EN{0020600163}ihaivaitaamaanaya praatikaamin.h . pratyakshamasyaaH kuravo bruvantu .. \SC.. \EN{0020600171}tataH suutastasya vashaanugaamii . bhiitashcha kopaad.h drupadaatmajaayaaH . \EN{0020600173}vihaaya maanaM punareva sabhyaan.h . uvaacha kR^ishhNaaM kimahaM braviimi .. \SC.. \EN{0020600181}duHshaasanaishha mama suuta putro . vR^ikodaraad.h udvijate alpa chetaaH . {Dur} \EN{0020600183}svayaM pragR^ihyaanaya yaaGYaseniim.h . kiM te karishhyantyavashaaH sapatnaaH .. \SC.. \EN{0020600191}tataH samutthaaya sa raaja putraH . shrutvaa bhraatuH kopa virakta dR^ishhTiH . \EN{0020600193}pravishya tad.h veshma mahaa rathaanaam.h . ityabraviid.h draupadiiM raaja putriim.h .. \SC.. \EN{0020600201}ehyehi paaJNchaali jitaa.asi kR^ishhNe . duryodhanaM pashya vimukta lajjaa . \EN{0020600203}kuruun.h bhajasvaayata padma netre . dharmeNa labdhaa.asi sabhaaM paraihi .. \SC.. \EN{0020600211}tataH samutthaaya sudurmanaaH saa . vivarNamaamR^ijya mukhaM kareNa . \EN{0020600213}aartaa pradudraava yataH striyastaa . vR^iddhasya raaGYaH kuru pu.ngavasya .. \SC.. \EN{0020600221}tato javenaabhisasaara roshhaad.h . duHshaasanastaamabhigarjamaanaH . \EN{0020600223}diirgheshhu niileshhvatha chormi matsu . jagraaha kesheshhu narendra patniim.h .. \SC.. \EN{0020600231}ye raaja suuyaavabhR^ithe jalena . mahaa kratau mantra puutena siktaaH . \EN{0020600233}te paaNDavaanaaM paribhuuya viiryam.h . balaat.h pramR^ishhTaa dhR^ita raashhTra jena .. \SC.. \EN{0020600241}sa taaM paraamR^ishya sabhaa samiipam.h . aaniiya kR^ishhNaamatikR^ishhNa keshiim.h . \EN{0020600243}duHshaasano naathavatiimanaathavat.h . chakarshha vaayuH kadaliimivaartaam.h .. \SC.. \EN{0020600251}saa kR^ishhyamaanaa namitaa.nga yastiH . shanairuvaachaadya rajasvalaa.asmi . \EN{0020600253}ekaM cha vaaso mama manda buddhe . sabhaaM netuM naarhasi maamanaarya .. \SC.. \EN{0020600261}tato.abraviit.h taaM prasabhaM nigR^ihya . kesheshhu kR^ishhNeshhu tadaa sa kR^ishhNaam.h . \EN{0020600263}kR^ishhNaM cha jishhNuM cha hariM naraM cha . traaNaaya vikrosha nayaami hi tvaam.h .. \SC.. \EN{0020600271}rajasvalaa vaa bhava yaaGYaseni . ekaaMbaraa vaa.apyatha vaa vivastraa . \EN{0020600273}dyuute jitaa chaasi kR^itaa.asi daasii . daasiishhu kaamashcha yathopajoshham.h .. \SC.. \EN{0020600281}prakiirNa keshii patitaardha vastraa . duHshaasanena vyavadhuuyamaanaa . \EN{0020600283}hriimatyamarshhena cha dahyamaanaa . shanairidaM vaakyaM uvaacha kR^ishhNaa .. \SC.. \EN{0020600291}ime sabhaayaaM upadishhTa shaastraaH . kriyaavantaH sarvaivendra kalpaaH . \EN{0020600293}guru sthaanaa guravashchaiva sarve . teshhaamagre notsahe sthaatumevam.h .. \SC.. \EN{0020600301}nR^isha.nsa karmanstvamanaarya vR^itta . maa maaM vivastraaM kR^idhi maa vikaarshhiiH . \EN{0020600303}na marshhayeyustava raaja putraaH . sendraa.api devaa yadi te sahaayaaH .. \SC.. \EN{0020600311}dharme sthito dharma sutashcha raajaa . dharmashcha suukshmo nipuNopalabhyaH . \EN{0020600313}vaachaa.api bhartuH paramaaNu maatram.h . nechchhasi doshhaM sva guNaan.h vishhR^ijya .. \SC.. \EN{0020600321}idaM tvanaaryaM kuru viira madhye . rajasvalaaM yat.h parikarshhase maam.h . \EN{0020600323}na chaapi kashchit.h kurute atra puujaam.h . dhruvaM tavedaM matamanvapadyan.h .. \SC.. \EN{0020600331}dhig.h astu nashhTaH khalu bhaarataanaam.h . dharmastathaa kshatravidaaM cha vR^ittam.h . \EN{0020600333}yatraabhyatiitaaM kuru dharma velaam.h . prekshanti sarve kuravaH sabhaayaam.h .. \SC.. \EN{0020600341}droNasya bhiishhmasya cha naasti sattvam.h . dhruvaM tathaivaasya mahaatmano.api . \EN{0020600343}raaGYastathaa hi imamadharmaM ugram.h . na lakshayante kuru vR^iddha mukhyaaH .. \SC.. \EN{0020600351}tathaa bruvantii karuNaM sumadhyamaa . kaaksheNa bhartR^IN kupitaan.h apashyat.h . \EN{0020600353}saa paaNDavaan.h kopa pariita dehaan.h . sa.ndiipayaamaasa kaTaaksha paataiH .. \SC.. \EN{0020600361}hR^itena raajyena tathaa dhanena . ratnaishcha mukhyairna tathaa babhuuva . \EN{0020600363}yathaa.a.artayaa kopa samiiritena . kR^ishhNaa kaTaaksheNa babhuuva duHkham.h .. \SC.. \EN{0020600371}duHshaasanashchaapi samiikshya kR^ishhNaam.h . avekshamaaNaaM kR^ipaNaan.h patii.nstaan.h . \EN{0020600373}aadhuuya vegena visa.nGYa kalpaam.h . uvaacha daasi iti hasann.h ivograH .. \SC.. \EN{0020600381}karNastu tat.h vaakyamatiiva hR^ishhTaH . saMpuujayaamaasa hasan.h sashabdam.h . \EN{0020600383}gaandhaara raajaH subalasya putraH . tathaiva duHshaasanamabhyanandat.h .. \SC.. \EN{0020600391}sabhyaastu ye tatra babhuuvuranye . taabhyaaM R^ite dhaartaraashhTreNa chaiva . \EN{0020600393}teshhaamabhuud.h duHkhamatiiva kR^ishhNaam.h . dR^ishhTvaa sabhaayaaM parikR^ishhyamaaNaam.h .. \SC.. \EN{0020600401}na dharma saukshmyaat.h subhage vivaktum.h . shaknomi te prashnamimaM yathaavat.h . {bhiishhma} \EN{0020600403}asvo hyashaktaH paNituM para svam.h . striyashcha bharturvashataaM samiikshya .. \SC.. \EN{0020600411}tyajeta sarvaaM pR^ithiviiM samR^iddhaam.h . yudhishhThiraH satyamatho na jahyaat.h . \EN{0020600413}uktaM jito.asmi iti cha paaNDavena . tasmaat.h na shaknomi vivektumetat.h .. \SC.. \EN{0020600421}dyuute advitiiyaH shakunirnareshhu . kuntii sutastena nisR^ishhTa kaamaH . \EN{0020600423}na manyate taaM nikR^itiM mahaatmaa . tasmaan.h na te prashnamimaM braviimi .. \SC.. \EN{0020600431}aahuuya raajaa kushalaiH sabhaayaam.h . dushhTaatmabhirnaikR^itikairanaaryaiH . {D} \EN{0020600433}dyuuta priyairnaatikR^ita prayatnaH . kasmaad.h ayaM naama nisR^ishhTa kaamaH .. \SC.. \EN{0020600441}sa shuddha bhaavo nikR^iti pravR^ittim.h . abudhyamaanaH kuru paaNDavaagryaH . \EN{0020600443}saMbhuuya sarvaishcha jito.api yasmaat.h . pashchaachcha yat.h kaitavamabhyupetaH .. \SC.. \EN{0020600451}tishhThanti cheme kuravaH sabhaayaam.h . iishaaH sutaanaaM cha tathaa snushhaaNaam.h . \EN{0020600453}samiikshya sarve mama chaapi vaakyam.h . vibruuta me prashnamimaM yathaavat.h .. \SC.. \EN{0020600461}tathaa bruvantiiM karuNaM rudantiim.h . avekshamaaNaamasakR^it.h patii.nstaan.h . {v} \EN{0020600463}duHshaasanaH parushhaaNyapriyaaNi . vaakyaanyuvaachaamadhuraaNi chaiva .. \SC.. \EN{0020600471}taaM kR^ishhyamaaNaaM cha rajasvalaaM cha . srastottariiyaamatad.h arhamaaNaam.h . \EN{0020600473}vR^ikodaraH prekshya yudhishhThiraM cha . chakaara kopaM paramaarta ruupaH .. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0020610011}bhavanti deshe bandhakyaH kitavaanaaM yudhishhThira . {bhm} \EN{0020610013}na taabhiruta diivyanti dayaa chaivaasti taasvapi .. \SC.. \EN{0020610021}kaashyo yad.h balimaahaarshhiid.h dravyaM yachchaanyad.h uttamam.h . \EN{0020610023}tathaa.anye pR^ithivii paalaa yaani ratnaanyupaaharan.h .. \SC.. \EN{0020610031}vaahanaani dhanaM chaiva kavachaanyaayudhaani cha . \EN{0020610033}raajyamaatmaa vayaM chaiva kaitavena hR^itaM paraiH .. \SC.. \EN{0020610041}na cha me tatra kopo.abhuut.h sarvasyesho hi no bhavaan.h . \EN{0020610043}idaM tvatikR^itaM manye draupadii yatra paNyate .. \SC.. \EN{0020610051}eshhaa hyanarhatii baalaa paaNDavaan.h praapya kauravaiH . \EN{0020610053}tvat.h kR^ite klishyate kshudrairnR^isha.nsairnikR^iti priyaiH .. \SC.. \EN{0020610061}asyaaH kR^ite manyurayaM tvayi raajan.h nipaatyate . \EN{0020610063}baahuu te saMpradhakshyaami sahadevaagnimaanaya .. \SC.. \EN{0020610071}na puraa bhiima sena tvamiidR^ishiirvaditaa giraH . {ar} \EN{0020610073}paraiste naashitaM nuunaM nR^isha.nsairdharma gauravam.h .. \SC.. \EN{0020610081}na sakaamaaH pare kaaryaa dharmamevaacharottamam.h . \EN{0020610083}bhraataraM dhaarmikaM jyeshhThaM naatikramitumarhati .. \SC.. \EN{0020610091}aahuuto hi parai raajaa kshaatra dharmamanusmaran.h . \EN{0020610093}diivyate para kaamena tad.h naH kiirti karaM mahat.h .. \SC.. \EN{0020610101}evamasmi kR^itaM vidyaaM yadyasyaahaM dhanaM jaya . {bhm} \EN{0020610103}diipte agnau sahitau baahuu nirdayeyaM balaad.h iva .. \SC.. \EN{0020610111}tathaa taan.h duHkhitaan.h dR^ishhTvaa paaNDavaan.h dhR^ita raashhTrajaH . {v} \EN{0020610113}klishyamaanaaM cha paaJNchaaliiM vikarNaidamabraviit.h .. \SC.. \EN{0020610121}yaaGYasenyaa yad.h uktaM tat.h vaakyaM vibruuta paarthivaaH . \EN{0020610123}avivekena vaakyasya narakaH sadyaiva naH .. \SC.. \EN{0020610131}bhiishhmashcha dhR^ita raashhTrashcha kuru vR^iddha tamaavubhau . \EN{0020610133}sametya naahatuH ki.nchid.h vidurashcha mahaa matiH .. \SC.. \EN{0020610141}bharadvaajo.api sarveshhaamaachaaryaH kR^ipaiva cha . \EN{0020610143}ataitaavapi prashnaM naahaturdvija sattamau .. \SC.. \EN{0020610151}ye tvanye pR^ithivii paalaaH sametaaH sarvato dishaH . \EN{0020610153}kaama krodhau samutsR^ijya te bruvantu yathaa mati .. \SC.. \EN{0020610161}yad.h idaM draupadii vaakyaM uktavatyasakR^it.h shubhaa . \EN{0020610163}vimR^ishya kasya kaH pakshaH paarthivaa vadatottaram.h .. \SC.. \EN{0020610171}evaM sa bahushaH sarvaan.h uktavaa.nstaan.h sabhaa sadaH . \EN{0020610173}na cha te pR^ithivii paalaastaM uuchuH saadhvasaadhu vaa .. \SC.. \EN{0020610181}uktvaa tathaa.asakR^it.h sarvaan.h vikarNaH pR^ithivii patiin.h . \EN{0020610183}paaNiM paaNau vinishhpishhya niHshvasann.h idamabraviit.h .. \SC.. \EN{0020610191}vibruuta pR^ithivii paalaa vaakyaM maa vaa katha.nchana . \EN{0020610193}manye nyaayyaM yad.h atraahaM tadd.h hi vakshyaami kauravaaH .. \SC.. \EN{0020610201}chatvaaryaahurnara shreshhThaa vyasanaani mahii kshitaam.h . \EN{0020610203}mR^igayaaM paanamakshaa.nshcha graamye chaivaatisaktataam.h .. \SC.. \EN{0020610211}eteshhu hi naraH sakto dharmaM utsR^ijya vartate . \EN{0020610213}tathaa.ayuktena cha kR^itaaM kriyaaM loko na manyate .. \SC.. \EN{0020610221}tad.h ayaM paaNDu putreNa vyasane vartataa bhR^isham.h . \EN{0020610223}samaahuutena kitavairaasthito draupadii paNaH .. \SC.. \EN{0020610231}saadhaaraNii cha sarveshhaaM paaNDavaanaamaninditaa . \EN{0020610233}jitena puurvaM chaanena paaNDavena kR^itaH paNaH .. \SC.. \EN{0020610241}iyaM cha kiirtitaa kR^ishhNaa saubalena paNaarthinaa . \EN{0020610243}etat.h sarvaM vichaaryaahaM manye na vijitaamimaam.h .. \SC.. \EN{0020610251}etat.h shrutvaa mahaan.h naadaH sabhyaanaaM udatishhThata . \EN{0020610253}vikarNaM sha.nsamaanaanaaM saubalaM cha vinindataam.h .. \SC.. \EN{0020610261}tasminn.h uparate shabde raadheyaH krodha muurchhitaH . \EN{0020610263}pragR^ihya ruchiraM baahumidaM vachanamabraviit.h .. \SC.. \EN{0020610271}dR^ishyante vai vikarNe hi vaikR^itaani bahuunyapi . \EN{0020610273}tajjastasya vinaashaaya yathaa.agniraraNi prajaH .. \SC.. \EN{0020610281}ete na ki.nchid.h apyaahushchodyamaanaa.api kR^ishhNayaa . \hash \EN{0020610283}dharmeNa vijitaaM manye manyante drupadaatmajaam.h .. \SC.. \EN{0020610291}tvaM tu kevala baalyena dhaartaraashhTra vidiiryase . \EN{0020610293}yad.h braviishhi sabhaa madhye baalaH sthavira bhaashhitam.h .. \SC.. \EN{0020610301}na cha dharmaM yathaa tattvaM vetsi duryodhanaavara . \EN{0020610303}yad.h braviishhi jitaaM kR^ishhNaamajiteti sumanda dhiiH .. \SC.. \EN{0020610311}kathaM hyavijitaaM kR^ishhNaaM manyase dhR^ita raashhTraja . \EN{0020610313}yadaa sabhaayaaM sarva svaM nyastavaan.h paaNDavaagrajaH .. \SC.. \EN{0020610321}abhyantaraa cha sarva sve draupadii bharata R^ishhabha . \EN{0020610323}evaM dharma jitaaM kR^ishhNaaM manyase na jitaaM katham.h .. \SC.. \EN{0020610331}kiirtitaa draupadii vaachaa.anuGYaataa cha paaNDavaiH . \hash \EN{0020610333}bhavatyavijitaa kena hetunaishhaa mataa tava .. \SC.. \EN{0020610341}manyase vaa sabhaametaamaaniitaameka vaasasam.h . \EN{0020610343}adharmeneti tatraapi shR^iNu me vaakyaM uttaram.h .. \SC.. \EN{0020610351}eko bhartaa striyaa devairvihitaH kuru nandana . \EN{0020610353}iyaM tvaneka vashagaa bandhakii iti vinishchitaa .. \SC.. \EN{0020610361}asyaaH sabhaamaanayanaM na chitramiti me matiH . \EN{0020610363}ekaaMbara dharatvaM vaapyatha vaa.api vivastrataa .. \SC.. \EN{0020610371}yachchaishhaaM draviNaM ki.nchid.h yaa chaishhaa ye cha paaNDavaaH . \EN{0020610373}saubaleneha tat.h sarvaM dharmeNa vijitaM vasu .. \SC.. \EN{0020610381}duHshaasana subaalo.ayaM vikarNaH praaGYa vaadikaH . \EN{0020610383}paaNDavaanaaM cha vaasaa.nsi draupadyaashchaapyupaahara .. \SC.. \EN{0020610391}tat.h shrutvaa paaNDavaaH sarve svaani vaasaa.nsi bhaarata . \EN{0020610393}avakiiryottariiyaaNi sabhaayaaM samupaavishat.h .. \SC.. \EN{0020610401}tato duHshaasano raajan.h draupadyaa vasanaM balaat.h . \EN{0020610403}sabhaa madhye samaakshipya vyapakrashhTuM prachakrame .. \SC.. \EN{0020610411}aakR^ishhyamaaNe vasane draupadyaastu vishaaM pate . \EN{0020610413}tad.h ruupamaparaM vastraM praaduraasiid.h anekashaH .. \SC.. \EN{0020610421}tato hala halaa shabdastatraasiid.h ghora nisvanaH . \EN{0020610423}tad.h adbhutatamaM loke viikshya sarva mahii kshitaam.h .. \SC.. \EN{0020610431}shashaapa tatra bhiimastu raaja madhye mahaa svanaH . \EN{0020610433}krodhaad.h visphuramaaNa oshhTho vinishhpishhya kare karam.h .. \SC.. \EN{0020610441}idaM me vaakyamaadaddhvaM kshatriyaa loka vaasinaH . \EN{0020610443}nokta puurvaM narairanyairna chaanyo yad.h vadishhyati .. \SC.. \EN{0020610451}yadyetad.h evaM uktvaa tu na kuryaaM pR^ithivii iishvaraaH . \EN{0020610453}pitaamahaanaaM sarveshhaaM naahaM gatimavaapnuyaam.h .. \SC.. \EN{0020610461}asya paapasya durjaaterbhaarataapasadasya cha . \EN{0020610463}na pibeyaM balaad.h vaksho bhittvaa ched.h rudhiraM yudhi .. \SC.. \EN{0020610471}tasya te vachanaM shrutvaa sarva loka praharshhaNam.h . \EN{0020610473}prachakrurbahulaaM puujaaM kutsanto dhR^ita raashhTrajam.h .. \SC.. \EN{0020610481}yadaa tu vaasasaaM raashiH sabhaa madhye samaachitaH . \EN{0020610483}tato duHshaasanaH shraanto vriiDitaH samupaavishat.h .. \SC.. \EN{0020610491}dhik.h shabdastu tatastatra samabhuul loma harshhaNaH . \EN{0020610493}sabhyaanaaM nara devaanaaM dR^ishhTvaa kuntii sutaa.nstadaa .. \SC.. \EN{0020610501}na vibruvanti kauravyaaH prashnametamiti sma ha . \EN{0020610503}sa janaH kroshati smaatra dhR^ita raashhTraM vigarhayan.h .. \SC.. \EN{0020610511}tato baahuu samuchchhritya nivaarya cha sabhaa sadaH . \EN{0020610513}viduraH sarva dharmaGYaidaM vachanamabraviit.h .. \SC.. \EN{0020610521}draupadii prashnaM uktvaivaM roraviiti hyanaathavat.h . {vi} \EN{0020610523}na cha vibruuta taM prashnaM sabhyaa dharmo.atra piiDyate .. \SC.. \EN{0020610531}sabhaaM prapadyate hyaartaH prajvalann.h iva havya vaaT . \EN{0020610533}taM vai satyena dharmeNa sabhyaaH prashamayantyuta .. \SC.. \EN{0020610541}dharma prashnamatho bruuyaad.h aartaH sabhyeshhu maanavaH . \EN{0020610543}vibruuyustatra te prashnaM kaama krodha vashaatigaaH .. \SC.. \EN{0020610551}vikarNena yathaa praGYaM uktaH prashno naraadhipaaH . \EN{0020610553}bhavanto.api hi taM prashnaM vibruvantu yathaa mati .. \SC.. \EN{0020610561}yo hi prashnaM na vibruuyaad.h dharma darshhii sabhaaM gataH . \EN{0020610563}anR^ite yaa phalaavaaptistasyaaH so.ardhaM samashnute .. \SC.. \EN{0020610571}yaH punarvitathaM bruuyaad.h dharma darshii sabhaaM gataH . \EN{0020610573}anR^itasya phalaM kR^itsnaM saMpraapnoti iti nishchayaH .. \SC.. \EN{0020610581}atraapyudaaharanti imamitihaasaM puraatanam.h . \EN{0020610583}prahlaadasya cha sa.vaadaM muneraa.ngirasasya cha .. \SC.. \EN{0020610591}prahlaado naama daityendrastasya putro virochanaH . \EN{0020610593}kanyaa hetoraa.ngirasaM sudhanvaanaM upaadravat.h .. \SC.. \EN{0020610601}ahaM jyaayaan.h ahaM jyaayaan.h iti kanyepsayaa tadaa . \EN{0020610603}tayordevanamatraasiit.h praaNayoriti naH shrutam.h .. \SC.. \EN{0020610611}tayoH prashna vivaado.abhuut.h prahlaadaM taavapR^ichchhataam.h . \EN{0020610613}jyaayaan.h kaavayorekaH prashnaM prabruuhi maa mR^ishhaa .. \SC.. \EN{0020610621}sa vai vivadanaad.h bhiitaH sudhanvaanaM vyalokayat.h . \EN{0020610623}taM sudhanvaa.abraviit.h kruddho brahma daNDaiva jvalan.h .. \SC.. \EN{0020610631}yadi vai vakshyasi mR^ishhaa prahlaadaatha na vakshyasi . \EN{0020610633}shatadhaa te shiro vajrii vajreNa praharishhyati .. \SC.. \EN{0020610641}sudhanvanaa tathoktaH san.h vyathito.ashvattha parNavat.h . \EN{0020610643}jagaama kashyapaM daityaH pariprashhTuM mahaa ojasam.h .. \SC.. \EN{0020610651}tvaM vai dharmasya viGYaataa daivasyehaasurasya cha . {prah} \EN{0020610653}braahmaNasya mahaa praaGYa dharma kR^ichchhramidaM shR^iNu .. \SC.. \EN{0020610661}yo vai prashnaM na vibruuyaad.h vitathaM vaa.api nirdishet.h . \EN{0020610663}ke vai tasya pare lokaastat.h mamaachakshva pR^ichchhataH .. \SC.. \EN{0020610671}jaanan.h na vibruvan.h prashnaM kaamaat.h krodhaat.h tathaa bhayaat.h . {kash} \EN{0020610673}sahasraM vaaruNaan.h paashaan.h aatmani pratimuJNchati .. \SC.. \EN{0020610681}tasya saMvatsare puurNe paashaikaH pramuchyate . \EN{0020610683}tasmaat.h satyaM tu vaktavyaM jaanataa satyamaJNjasaa .. \SC.. \EN{0020610691}viddho dharmo hyadharmeNa sabhaaM yatra prapadyate . \EN{0020610693}na chaasya shalyaM kR^iNTanti viddhaastatra sabhaa sadaH .. \SC.. \EN{0020610701}ardhaM harati vai shreshhThaH paado bhavati kartR^ishhu . \EN{0020610703}paadashchaiva sabhaasatsu ye na nindanti ninditam.h .. \SC.. \EN{0020610711}aneno bhavati shreshhTho muchyante cha sabhaa sadaH . \EN{0020610713}eno gachchhati kartaaraM nindaa.arho yatra nindyate .. \SC.. \EN{0020610721}vitathaM tu vadeyurye dharmaM prahlaada pR^ichchhate . \EN{0020610731}hR^ita svasya hi yad.h duHkhaM hata putrasya chaapi yat.h . \EN{0020610733}R^iNinaM prati yachchaiva raaGYaa grastasya chaapi yat.h .. \SC.. \EN{0020610741}striyaaH patyaa vihiinaayaaH saarthaad.h bhrashhTasya chaiva yat.h . \EN{0020610743}adhyuuDhaayaashcha yad.h duHkhaM saakshibhirvihatasya cha .. \SC.. \EN{0020610751}etaani vai samaanyaahurduHkhaani tridasheshvaraaH . \EN{0020610753}taani sarvaaNi duHkhaani praapnoti vitathaM bruvan.h . \EN{0020610761}samaksha darshanaat.h saakshyaM shravanaachcheti dhaaraNaat.h . \EN{0020610763}tasmaat.h satyaM bruvan.h saakshii dharmaarthaabhyaaM na hiiyate .. \SC.. \EN{0020610771}kashyapasya vacho shrutvaa prahlaadaH putramabraviit.h . {vi} \EN{0020610773}shreyaan.h sudhanvaa tvatto vai mattaH shreyaanstathaa.a.ngiraaH .. \SC.. \EN{0020610781}maataa sudhanvanashchaapi shreyasii maatR^itastava . \EN{0020610783}virochana sudhanvaa.ayaM praaNaanaamiishvarastava .. \SC.. \EN{0020610791}putra snehaM parityajya yastvaM dharme pratishhThitaH . {shhudhanvan} \EN{0020610793}anujaanaami te putraM jiivatveshha shataM samaaH .. \SC.. \EN{0020610801}evaM vai paramaM dharmaM shrutvaa sarve sabhaa sadaH . {vi} \EN{0020610803}yathaa prashnaM tu kR^ishhNaayaa manyadhvaM tatra kiM param.h .. \SC.. \EN{0020610811}vidurasya vacho shrutvaa nochuH ki.nchana paarthivaaH . {v} \EN{0020610813}karNo duHshaasanaM tvaaha kR^ishhNaaM daasiiM gR^ihaan.h naya .. \SC.. \EN{0020610821}taaM vepamaanaaM sa vriiDaaM pralapantiiM sma paaNDavaan.h . \EN{0020610823}duHshaasanaH sabhaa madhye vichakarshha tapasviniim.h .. \SC.. (iti)\medskip\hrule\medskip %82 \EN{0020620011}purastaat.h karaNiiyaM me na kR^itaM kaaryaM uttaram.h . {Drau} \EN{0020620013}vihvalaa.asmi kR^itaa.anena karshhataa balinaa balaat.h .. \SC.. \EN{0020620021}abhivaadaM karomyeshhaaM guruuNaaM kuru sa.nsadi . \EN{0020620023}na me syaad.h aparaadho.ayaM yad.h idaM na kR^itaM mayaa .. \SC.. \EN{0020620031}saa tena cha samuddhuutaa duHkhena cha tapasvinii . {vai} \EN{0020620033}patitaa vilalaapedaM sabhaayaamatathochitaa .. \SC.. \EN{0020620041}svayaM vare yaa.asmi nR^ipairdR^ishhTaa ra.nge samaagataiH . {Drau} \EN{0020620043}na dR^ishhTa puurvaa chaanyatra saa.ahamadya sabhaaM gataa .. \SC.. \EN{0020620051}yaaM na vaayurna chaadityo dR^ishhTavantau puraa gR^ihe . \EN{0020620053}saa.ahamadya sabhaa madhye dR^ishyaami kuru sa.nsadi .. \SC.. \hash \EN{0020620061}yaaM na mR^ishhyanti vaatena spR^ishyamaanaaM puraa gR^ihe . \EN{0020620063}spR^ishyamaanaaM sahante adya paaNDavaastaaM duraatmanaa .. \SC.. \EN{0020620071}mR^ishhyante kuravashcheme manye kaalasya paryayam.h . \EN{0020620073}snushhaaM duhitaraM chaiva klishyamaanaamanarhatiim.h .. \SC.. \EN{0020620081}kiM tvataH kR^ipaNaM bhuuyo yad.h ahaM strii satii shubhaa . \EN{0020620083}sabhaa madhyaM vigaahe adya kva nu dharmo mahii kshitaam.h .. \SC.. \EN{0020620091}dharmyaaH striyaH sabhaaM puurvaM na nayanti iti naH shrutam.h . \EN{0020620093}sa nashhTaH kauraveyeshhu puurvo dharmaH sanaatanaH .. \SC.. \EN{0020620101}kathaM hi bhaaryaa paaNDuunaaM paarshhatasya svasaa satii . \EN{0020620103}vaasudevasya cha sakhii paarthivaanaaM sabhaamiyaam.h .. \SC.. \EN{0020620111}taamimaaM dharma raajasya bhaaryaaM sadR^isha varNajaam.h . \EN{0020620113}bruuta daasiimadaasiiM vaa tat.h karishhyaami kauravaaH .. \SC.. \EN{0020620121}ayaM hi maaM dR^iDhaM kshudraH kauravaanaaM yasho haraH . \EN{0020620123}klishnaati naahaM tat.h soDhuM chiraM shakshyaami kauravaaH .. \SC.. \EN{0020620131}jitaaM vaa.apyajitaaM vaa.api manyadhvaM vaa yathaa nR^ipaaH . \EN{0020620133}tathaa pratyuktamichchhaami tat.h karishhyaami kauravaaH .. \SC.. \EN{0020620141}uktavaan.h asmi kalyaaNi dharmasya tu paraaM gatim.h . {bHs} \EN{0020620143}loke na shakyate gantumapi viprairmahaatmabhiH .. \SC.. \EN{0020620151}balavaanstu yathaa dharmaM loke pashyati puurushhaH . \EN{0020620153}sa dharmo dharma velaayaaM bhavatyabhihitaH paraiH .. \SC.. \EN{0020620161}na vivektuM cha te prashnametaM shaknomi nishchayaat.h . \EN{0020620163}suukshmatvaad.h gahanatvaachcha kaaryasyaasya cha gauravaat.h .. \SC.. \EN{0020620171}nuunamantaH kulasyaasya bhavitaa nachiraad.h iva . \EN{0020620173}tathaa hi kuravaH sarve lobha moha paraayaNaaH .. \SC.. \EN{0020620181}kuleshhu jaataaH kalyaaNi vyasanaabhyaahataa bhR^isham.h . \EN{0020620183}dharmyaan.h maargaan.h na chyavante yathaa nastvaM vadhuuH sthitaa .. \SC.. \EN{0020620191}upapannaM cha paaJNchaali tavedaM vR^ittamiidR^isham.h . \EN{0020620193}yat.h kR^ichchhramapi saMpraaptaa dharmamevaanvavekshase .. \SC.. \EN{0020620201}ete droNaadayashchaiva vR^iddhaa dharmavido janaaH . \EN{0020620203}shuunyaiH shariiraistishhThanti gataasavaivaanataaH .. \SC.. \EN{0020620211}yudhishhThirastu prashne asmin.h pramaaNamiti me matiH . \EN{0020620213}ajitaaM vaa jitaaM vaa.api svayaM vyaahartumarhati .. \SC.. \EN{0020620221}tathaa tu dR^ishhTvaa bahu tat.h tad.h evam.h . roruuyamaaNaaM kurariimivaartaam.h . {v} \EN{0020620223}nochurvachaH saadhvatha vaa.apyasaadhu . mahii kshito dhaartaraashhTrasya bhiitaaH .. \SC.. \EN{0020620231}dR^ishhTvaa tu taan.h paarthiva putra pautraamH . tuushhNiiM bhuutaan.h dhR^ita raashhTrasya putraH . \EN{0020620233}smayann.h ivedaM vachanaM babhaashhe . paaJNchaala raajasya sutaaM tadaaniim.h .. \SC.. \EN{0020620241}tishhThatvayaM prashnodaara sattve . bhiime arjune sahadeve tathaiva . \EN{0020620243}patyau cha te nakule yaaGYaseni . vadantvete vachanaM tvat.h prasuutam.h .. \SC.. \EN{0020620251}aniishvaraM vibruvantvaarya madhye . yudhishhThiraM tava paaJNchaali hetoH . \EN{0020620253}kurvantu sarve chaanR^itaM dharma raajam.h . paaJNchaali tvaM mokshyase daasa bhaavaat.h .. \SC.. \EN{0020620261}dharme sthito dharma raajo mahaatmaa . svayaM chedaM kathayatvindra kalpaH . \EN{0020620263}iisho vaa te yadyaniisho.atha vaishha . vaakyaad.h asya kshipramekaM bhajasva .. \SC.. \EN{0020620271}sarve hi ime kauraveyaaH sabhaayaam.h . duHkhaantare vartamaanaastavaiva . \EN{0020620273}na vibruvantyaarya sattvaa yathaavat.h . patii.nshcha te samavekshyaalpa bhaagyaan.h .. \SC.. \EN{0020620281}tataH sabhyaaH kuru raajasya tatra . vaakyaM sarve prashasha.nsustadochchaiH . {v} \EN{0020620283}chelaavedhaa.nshchaapi chakrurnadanto . haa hetyaasiid.h api chaivaatra naadaH . \EN{0020620285}sarve chaasan.h paarthivaaH priitimantaH . kuru shreshhThaM dhaarmikaM puujayantaH .. \SC.. \EN{0020620291}yudhishhThiraM cha te sarve samudaikshanta paarthivaaH . \EN{0020620293}kiM nu vakshyati dharmaGYaiti saachii kR^itaananaaH .. \SC.. \hash \EN{0020620301}kiM nu vakshyati biibhatsurajito yudhi paaNDavaH . \EN{0020620303}bhiima seno yamau cheti bhR^ishaM kautuuhalaanvitaaH .. \SC.. \EN{0020620311}tasminn.h uparate shabde bhiima seno.abraviid.h idam.h . \EN{0020620313}pragR^ihya vipulaM vR^ittaM bhujaM chandana ruushhitam.h .. \SC.. \EN{0020620321}yadyeshha gururasmaakaM dharma raajo yudhishhThiraH . \EN{0020620323}na prabhuH syaat.h kulasyaasya na vayaM marshhayemahi .. \SC.. \EN{0020620331}iisho naH puNya tapasaaM praaNaanaamapi cheshvaraH . \EN{0020620333}manyate jitamaatmaanaM yadyeshha vijitaa vayam.h .. \SC.. \EN{0020620341}na hi muchyeta jiivan.h me padaa bhuumiM upaspR^ishan.h . \EN{0020620343}martya dharmaa paraamR^ishya paaJNchaalyaa muurdhajaan.h imaan.h .. \SC.. \EN{0020620351}pashyadhvamaayatau vR^ittau bhujau me parighaaviva . \EN{0020620353}naitayorantaraM praapya muchyetaapi shata kratuH .. \SC.. \EN{0020620361}dharma paasha sitastvevaM naadhigachchhaami sa.nkaTam.h . \EN{0020620363}gauraveNa niruddhashcha nigrahaad.h arjunasya cha .. \SC.. \EN{0020620371}dharma raaja nisR^ishhTastu si.nhaH kshudra mR^igaan.h iva . \EN{0020620373}dhaartaraashhTraan.h imaan.h paapaan.h nishhpishheyaM talaasibhiH .. \SC.. \EN{0020620381}taM uvaacha tadaa bhiishhmo droNo viduraiva cha . \EN{0020620383}kshamyataamevamityevaM sarvaM saMbhavati tvayi .. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0020630011}trayaH kileme adhanaa bhavanti . daasaH shishhyashchaasvatantraa cha naarii . %q {karNa} \EN{0020630013}daasasya patnii tvaM dhanamasya bhadre . hiineshvaraa daasa dhanaM cha daasii .. \SC.. \EN{0020630021}pravishya saa naH parichaarairbhajasva . tat.h te kaaryaM shishhTamaaveshya veshma . \EN{0020630023}iishaaH sma sarve tava raaja putri . bhavanti te dhaartaraashhTraa na paarthaaH .. \SC.. \EN{0020630031}anyaM vR^iNiishhva patimaashu bhaamini . yasmaad.h daasyaM na labhase devanena . \EN{0020630033}anavadyaa vai patishhu kaama vR^ittiH . nityaM daasye viditaM vai tavaastu .. \SC.. \EN{0020630041}paraajito nakulo bhiima seno . yudhishhThiraH sahadevo.arjunashcha . \EN{0020630043}daasii bhuutaa pravisha yaaGYaseni . paraajitaaste patayo na santi .. \SC.. \EN{0020630051}prayojanaM chaatmani kiM nu manyate . paraakramaM paurushhaM cheha paarthaH . \EN{0020630053}paaJNchaalyasya drupadasyaatmajaamimaam.h . sabhaa madhye yo.atideviid.h glaheshhu .. \SC.. \EN{0020630061}tad.h vai shrutvaa bhiima seno.atyamarshhii . bhR^ishaM nishashvaasa tadaa.a.arta ruupaH . {v} \EN{0020630063}raajaanugo dharma paashaanubaddho . dahann.h ivainaM kopa virakta dR^ishhTiH .. \SC.. \EN{0020630071}naahaM kupye suuta putrasya raajann.h . eshha satyaM daasa dharmaH pravishhTaH . {bhm} \EN{0020630073}kiM vidvishho vaa.adya maaM dhaarayeyuH . naadeviistvaM yadyanayaa narendra .. \SC.. \EN{0020630081}raadheyasya vacho shrutvaa raajaa duryodhanastadaa . {vai} \EN{0020630083}yudhishhThiraM uvaachedaM tuushhNiiM bhuutamachetasam.h .. \SC.. \EN{0020630091}bhiimaarjunau yamau chaiva sthitau te nR^ipa shaasane . \EN{0020630093}prashnaM prabruuhi kR^ishhNaaM tvamajitaaM yadi manyase .. \SC.. \EN{0020630101}evaM uktvaa sa kaunteyamapohya vasanaM svakam.h . \EN{0020630103}smayann.h ivaaikshat.h paaJNchaaliimaishvarya mada mohitaH .. \SC.. \EN{0020630111}kadalii daNDa sadR^ishaM sarva lakshana puujitam.h . \EN{0020630113}gaja hasta pratiikaashaM vajra pratima gauravam.h .. \SC.. \EN{0020630121}abhyutsmayitvaa raadheyaM bhiimamaadharshhayann.h iva . \EN{0020630123}draupadyaaH prekshamaaNaayaaH savyaM uurumadarshayat.h .. \SC.. \EN{0020630131}vR^ikodarastad.h aalokya netre . utphaalya lohite . \hash \EN{0020630133}provaacha raaja madhye taM sabhaaM vishraavayann.h iva .. \SC.. \EN{0020630141}pitR^ibhiH saha saalokyaM maa sma gachchhed.h vR^ikodaraH . \EN{0020630143}yadyetaM uuruM gadayaa na bhindyaaM te mahaa have .. \SC.. \EN{0020630151}kruddhasya tasya srotobhyaH sarvebhyaH paavakaarchishhaH . \EN{0020630153}vR^ikshasyeva vinishcheruH koTarebhyaH pradahyataH .. \SC.. \EN{0020630161}paraM bhayaM pashyata bhiima senaad.h . budhyadhvaM raaGYo varuNasyeva paashaat.h . %q {vi} \EN{0020630163}daiverito nuunamayaM purastaat.h . paro.anayo bharateshhu udapaadi .. \SC.. \EN{0020630171}ati dyuutaM kR^itamidaM dhaartaraashhTraa . ye asyaaM striyaM vivadadhvaM sabhaayaam.h . \EN{0020630173}yoga kshemo dR^ishyate vo mahaa bhayaH . paapaan.h mantraan.h kuravo mantrayanti .. \SC.. \EN{0020630181}imaM dharmaM kuravo jaanataashu . durdR^ishhTe asmin.h parishhat.h saMpradushhyet.h . \EN{0020630183}imaaM chet.h puurvaM kitavo.aglahiishhyad.h . iisho.abhavishhyad.h aparaajitaatmaa .. \SC.. \EN{0020630191}svapne yathaitadd.h hi dhanaM jitaM syaat.h . tad.h evaM manye yasya diivyatyaniishaH . \EN{0020630193}gaandhaari putrasya vacho nishamya . dharmaad.h asmaat.h kuravo maa.apayaata .. \SC.. \EN{0020630201}bhiimasya vaakye tadvad.h evaarjunasya . sthito.ahaM vai yamayoshchaivameva . %q {Dur} \EN{0020630203}yudhishhThiraM chet.h pravadantyaniisham.h . atho daasyaan.h mokshyase yaaGYaseni .. \SC.. \EN{0020630211}iisho raajaa puurvamaasiid.h glahe . naskuntii putro dharma raajo mahaatmaa . {ar} \EN{0020630213}iishastvayaM kasya paraajitaatmaa . tat.h jaaniidhvaM kuravaH sarvaiva .. \SC.. \EN{0020630221}tato raaGYo dhR^itaraashhTrasya gehe . gomaayuruchchairvyaaharad.h agni hotre . %q {v} \EN{0020630223}taM raasabhaaH pratyabhaashhanta raajan.h . samantataH pakshiNashchaiva raudraaH .. \SC.. \EN{0020630231}taM cha shabdaM vidurastattva vedii . shushraava ghoraM subalaatmajaa cha . \EN{0020630233}bhiishhma droNau gautamashchaapi vidvaan.h . svasti svasti ityapi chaivaahuruchchaiH .. \SC.. \EN{0020630241}tato gaandhaarii vidurashchaiva vidvaamH . taM utpaataM ghoramaalakshya raaGYe . \EN{0020630243}nivedayaamaasaturaartavat.h tadaa . tato raajaa vaakyamidaM babhaashhe .. \SC.. \EN{0020630251}hato.asi duryodhana manda buddhe . yastvaM sabhaayaaM kuru pu.ngavaanaam.h . \EN{0020630253}striyaM samaabhaashhasi durviniita . visheshhato draupadiiM dharma patniim.h .. \SC.. \EN{0020630261}evaM uktvaa dhR^ita raashhTro maNiishhii . hitaanveshhii baandhavaanaamapaayaat.h . \EN{0020630263}kR^ishhNaaM paaJNchaaliimabraviit.h saantva puurvam.h . vimR^ishyaitat.h praGYayaa tattva buddhiH .. \SC.. \EN{0020630271}varaM vR^iNiishhva paaJNchaali mattasyad.h abhikaa.nkshasi . {Dh} \EN{0020630273}vadhuunaaM hi vishishhTaa me tvaM dharma paramaa satii .. \SC.. \EN{0020630281}dadaasi ched.h varaM mahyaM vR^iNomi bharata R^ishhabha . {Dra} \EN{0020630283}sarva dharmaanugaH shriimaan.h adaaso.astu yudhishhThiraH .. \SC.. \EN{0020630291}manasvinamajaananto maa vai bruuyuH kumaarakaaH . \EN{0020630293}eshha vai daasa putreti prativindhyaM tamaagatam.h .. \SC.. \EN{0020630301}raaja putraH puraa bhuutvaa yathaa naanyaH pumaan.h kvachit.h . \EN{0020630303}laalito daasa putratvaM pashyan.h nashyedd.h hi bhaarata .. \SC.. \EN{0020630311}dvitiiyaM te varaM bhadre dadaami varayasva maam.h . {Dh} \EN{0020630313}mano hi me vitarati naikaM tvaM varamarhasi .. \SC.. \EN{0020630321}sarathau sadhanushhkau cha bhiima sena dhanaM jayau . {Dra} \EN{0020630323}nakulaM saha devaM cha dvitiiyaM varaye vayam.h .. \SC.. \EN{0020630331}tR^itiiyaM varayaasmatto naasi dvaabhyaaM susat.h kR^itaa . {Dh} \EN{0020630333}tvaM hi sarva snushhaaNaaM me shreyasii dharma chaariNii .. \SC.. \EN{0020630341}lobho dharmasya naashaaya bhagavan.h naahaM utsahe . {Dra} \EN{0020630343}anarhaa varamaadaatuM tR^itiiyaM raaja sattama .. \SC.. \EN{0020630351}ekamaahurvaishya varaM dvau tu kshatra striyaa varau . \EN{0020630353}trayastu raaGYo raajendra braahmaNasya shataM varaaH .. \SC.. \EN{0020630361}paapiiyaa.nsaime bhuutvaa sa.ntiirNaaH patayo mama . \EN{0020630363}vetsyanti chaiva bhadraaNi raajan.h puNyena karmaNaa .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0020640011}yaa naH shrutaa manushhyeshhu striyo ruupeNa sammataaH . {karNa} \EN{0020640013}taasaametaadR^ishaM karma na kasyaa.nchana shushrumaH .. \SC.. \EN{0020640021}krodhaavishhTeshhu paartheshhu dhaartaraashhTreshhu chaapyati . \EN{0020640023}draupadii paaNDu putraaNaaM kR^ishhNaa shaantirihaabhavat.h .. \SC.. \EN{0020640031}aplave aMbhasi magnaanaamapratishhThe nimajjataam.h . \EN{0020640033}paaJNchaalii paaNDu putraaNaaM naureshhaa paaragaa.abhavat.h .. \SC.. \EN{0020640041}tad.h vai shrutvaa bhiima senaH kuru madhye atyamarshhaNaH . {v} \EN{0020640043}strii gatiH paaNDu putraaNaamityuvaacha sudurmanaaH .. \SC.. \EN{0020640051}triiNi jyotii.nshhi purushhaiti vai devalo.abraviit.h . \EN{0020640053}apatyaM karma vidyaa cha yataH sR^ishhTaaH prajaastataH .. \SC.. \EN{0020640061}amedhye vai gata praaNe shuunye GYaatibhirujjhite . \EN{0020640063}dehe tritayamevaitat.h purushhasyopajaayate .. \SC.. \EN{0020640071}tad.h no jyotirabhihataM daaraaNaamabhimarshanaat.h . \EN{0020640073}dhanaM jaya katha.nsvit.h syaad.h apatyamabhimR^ishhTajam.h .. \SC.. \EN{0020640081}na chaivoktaa na chaanuktaa hiinataH parushhaa giraH . {ar} \EN{0020640083}bhaarataaH pratijalpanti sadaa tu uttama puurushhaaH .. \SC.. \EN{0020640091}smaranti sukR^itaanyeva na vairaani kR^itaani cha . \EN{0020640093}santaH prativijaananto labdhvaa pratyayamaatmanaH .. \SC.. \EN{0020640101}ihaivaitaa.nsturaa sarvaan.h hanmi shatruun.h samaagataan.h . {bh} \EN{0020640103}atha nishhkramya raajendra samuulaan.h kR^indhi bhaarata .. \SC.. \EN{0020640111}kiM no vivaditeneha kiM naskleshena bhaarata . \EN{0020640113}adyaivaitaan.h nihanmi iha prashaadhi vasudhaamimaam.h .. \SC.. \hash \EN{0020640121}ityuktvaa bhiima senastu kanishhThairbhraatR^ibhirvR^itaH . \hash {v} \EN{0020640123}mR^iga madhye yathaa si.nho muhuH parighamaikshata .. \SC.. \EN{0020640131}saantvyamaano viijyamaanaH paarthenaaklishhTa karmaNaa . \EN{0020640133}svidyate cha mahaa baahurantardaahena viiryavaan.h .. \SC.. \EN{0020640141}kruddhasya tasya srotobhyo karNaadibhyo naraadhipa . \EN{0020640143}sadhuumaH sasphuli.ngaachriH paavakaH samajaayata .. \SC.. \EN{0020640151}bhru kuTii puTa dushhprekshyamabhavat.h tasya tan.h mukham.h . \EN{0020640153}yugaanta kaale saMpraapte kR^itaantasyeva ruupiNaH .. \SC.. \EN{0020640161}yudhishhThirastamaavaarya baahunaa baahu shaalinam.h . \EN{0020640163}maivamityabraviichchainaM joshhamaassveti bhaarata .. \SC.. \EN{0020640171}nivaarya taM mahaa baahuM kopa samrakta lochanam.h . \EN{0020640173}pitaraM samupaatishhThad.h dhR^ita raashhTraM kR^itaaJNjaliH .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0020650011}raajan.h kiM karavaamaste prashaadhyasmaa.nstvamiishvaraH . {y} \EN{0020650013}nityaM hi sthaatumichchhaamastava bhaarata shaasane .. \SC.. \EN{0020650021}ajaata shatro bhadraM te . arishhTaM svasti gachchhata . {DhR^i} \EN{0020650023}anuGYaataaH sahadhanaaH sva raajyamanushaasata .. \SC.. \EN{0020650031}idaM tvevaavaboddhavyaM vR^iddhasya mama shaasanam.h . \EN{0020650033}dhiyaa nigaditaM kR^itsnaM pathyaM niHshreyasaM param.h .. \SC.. \EN{0020650041}vettha tvaM taata dharmaaNaaM gatiM suukshmaaM yudhishhThira . \EN{0020650043}viniito.asi mahaa praaGYa vR^iddhaanaaM paryupaasitaa .. \SC.. \EN{0020650051}yato buddhistataH shaantiH prashamaM gachchha bhaarata . \EN{0020650053}naadaarau kramate shastraM daarau shastraM nipaatyate .. \SC.. \EN{0020650061}na vairaaNyabhijaananti guNaan.h pashyanti naaguNaan.h . \EN{0020650063}virodhaM naadhigachchhanti ye tottama puurushhaaH .. \SC.. \EN{0020650071}sa.vaade parushhaaNyaahuryudhishhThira naraadhamaaH . \EN{0020650073}pratyaahurmadhyamaastvetaan.h uktaaH parushhaM uttaram.h .. \SC.. \EN{0020650081}naivoktaa naiva chaanuktaa.ahitaaH parushhaa giraH . \hash \EN{0020650083}pratijalpanti vai dhiiraaH sadottama puurushhaaH .. \SC.. \hash \EN{0020650091}smaranti sukR^itaanyeva na vairaaNi kR^itaanyapi . \EN{0020650093}santaH prativijaananto labdhvaa pratyayamaatmanaH .. \SC.. \EN{0020650101}tathaa.a.acharitamaaryeNa tvayaa.asmin.h sat.h samaagame . \EN{0020650103}duryodhanasya paarushhyaM tat.h taata hR^idi maa kR^ithaaH .. \SC.. \EN{0020650111}maataraM chaiva gaandhaariiM maaM cha tvad.h guNa kaa.nkshiNam.h . \EN{0020650113}upasthitaM vR^iddhamandhaM pitaraM pashya bhaarata .. \SC.. \EN{0020650121}prekshaa puurvaM mayaa dyuutamidamaasiid.h upeikshitam.h . \EN{0020650123}mitraaNi drashhTu kaamena putraaNaaM cha balaabalam.h .. \SC.. \EN{0020650131}ashochyaaH kuravo raajan.h yeshhaaM tvamanushaasitaa . \EN{0020650133}mantrii cha viduro dhiimaan.h sarva shaastra vishaaradaH .. \SC.. \EN{0020650141}tvayi dharmo.arjune viiryaM bhiima sene paraakramaH . \EN{0020650143}shraddhaa cha guru shushruushhaa yamayoH purushhaagryayoH .. \SC.. \EN{0020650151}ajaata shatro bhadraM te khaaNDava prasthamaavisha . \EN{0020650153}bhraatR^ibhiste astu saubhraatraM dharme te dhiiyataaM manaH .. \SC.. \hash \EN{0020650161}ityukto bharata shreshhTho dharma raajo yudhishhThiraH . {v} \EN{0020650163}kR^itvaa.a.arya samayaM sarvaM pratasthe bhraatR^ibhiH saha .. \SC.. \EN{0020650171}te rathaan.h megha sa.nkaashaan.h aasthaaya saha kR^ishhNayaa . \EN{0020650173}prayayurhR^ishhTa manasendra prasthaM purottamam.h .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0020660011}anuGYaataa.nstaan.h viditvaa saratna dhana sa.nchayaan.h . {j} \EN{0020660013}paaNDavaan.h dhaartaraashhTraaNaaM kathamaasiit.h manastadaa .. \SC.. \EN{0020660021}anuGYaataa.nstaan.h viditvaa dhR^ita raashhTreNa dhiimataa . {v} \EN{0020660023}raajan.h duHshaasanaH kshipraM jagaama bhraataraM prati .. \SC.. \EN{0020660031}duryodhanaM samaasaadya saamaatyaM bharata R^ishhabha . \EN{0020660033}duHkhaarto bharata shreshhThaidaM vachanamabraviit.h .. \SC.. \EN{0020660041}duHkhenaitat.h samaaniitaM sthaviro naashayatyasau . \EN{0020660043}shatrusaad.h gamayad.h dravyaM tad.h budhyadhvaM mahaa rathaaH .. \SC.. \EN{0020660051}atha duryodhanaH karNaH shakunishchaapi saubalaH . \EN{0020660053}mithaH sa.ngamya sahitaaH paaNDavaan.h prati maaninaH .. \SC.. \EN{0020660061}vaichitraviiryaM raajaanaM dhR^ita raashhTraM maNiishhiNam.h . \EN{0020660063}abhigamya tvaraa yuktaaH shlakshNaM vachanamabruvan.h .. \SC.. \EN{0020660071}na tvayedaM shrutaM raajan.h yat.h jagaada bR^ihaspatiH . {Dur} \EN{0020660073}shakrasya niitiM pravadan.h vidvaan.h deva puro hitaH .. \SC.. \EN{0020660081}sarvopaayairni hantavyaaH shatravaH shatru karshhaNa . \EN{0020660083}puraa yuddhaad.h balaad.h vaa.api prakurvanti tavaahitam.h .. \SC.. \EN{0020660091}te vayaM paaNDava dhanaiH sarvaan.h saMpuujya paarthivaan.h . \EN{0020660093}yadi taan.h yodhayishhyaamaH kiM vaa naH parihaasyati .. \SC.. \EN{0020660101}ahiin.h aashii vishhaan.h kruddhaan.h da.nshaaya samupasthitaan.h .. \SC.. \EN{0020660103}kR^itvaa kanthe cha pR^ishhThe cha kaH samutsrashhTumarhati .. \SC.. \EN{0020660111}aatta shastraa ratha gataaH kupitaastaata paaNDavaaH . \EN{0020660113}niHsheshhaM naskarishhyanti kruddhaa hyaashii vishhaa yathaa .. \SC.. \EN{0020660121}samnaddho hyarjuno yaati vivR^itya parameshhudhii . \EN{0020660123}gaaNDiivaM muhuraadatte niHshvasa.nshcha niriikshate .. \SC.. \EN{0020660131}gadaaM gurviiM samudyamya tvaritashcha vR^ikodaraH . \EN{0020660133}sva rathaM yojayitvaa.a.ashu niryaataiti naH shrutam.h .. \SC.. \EN{0020660141}nakulaH khaDgamaadaaya charma chaapyashhTa chandrakam.h . \EN{0020660143}saha devashcha raajaa cha chakruraakaarami.ngitaiH .. \SC.. \EN{0020660151}te tvaasthaaya rathaan.h sarve bahu shastra parichchhadaan.h . \EN{0020660153}abhighnanto ratha vraataan.h senaa yogaaya niryayuH .. \SC.. \EN{0020660161}na ksha.nsyante tathaa.asmaabhirjaatu viprakR^itaa hi te . \EN{0020660163}draupadyaashcha parikleshaM kasteshhaaM kshantumarhati .. \SC.. \hash \EN{0020660171}punardiivyaama bhadraM te vana vaasaaya paaNDavaiH . \EN{0020660173}evametaan.h vashe kartuM shakshyaamo bharata R^ishhabha .. \SC.. \EN{0020660181}te vaa dvaadasha varshhaaNi vayaM vaa dyuuta nirjitaaH . \EN{0020660183}pravishema mahaa.araNyamajitaiH prativaasitaaH .. \SC.. \EN{0020660191}trayodashaM cha sajane . aGYaataaH parivatsaram.h . \EN{0020660193}GYaataashcha punaranyaani vane varshhaaNi dvaadasha .. \SC.. \EN{0020660201}nivasema vayaM te vaa tathaa dyuutaM pravartataam.h . \EN{0020660203}akshaan.h uptvaa punardyuutamidaM diivyantu paaNDavaaH .. \SC.. \EN{0020660211}etat.h kR^ityatamaM raajann.h asmaakaM bharata R^ishhabha . \EN{0020660213}ayaM hi shakunirveda savidyaamaksha saMpadam.h .. \SC.. \EN{0020660221}dR^iDha muulaa vayaM raajye mitraaNi parigR^ihya cha . \EN{0020660223}saaravad.h vipulaM sainyaM sat.h kR^itya cha duraasadam.h .. \SC.. \EN{0020660231}te cha trayodashe varshhe paarayishhyanti ched.h vratam.h . \EN{0020660233}jeshhyaamastaan.h vayaM raajan.h rochataaM te paraM tapa .. \SC.. \EN{0020660241}tuurNaM pratyaanayasvaitaan.h kaamaM vyadhva gataan.h api . {DhR^i} \EN{0020660243}aagachchhantu punardyuutamidaM kurvantu paaNDavaaH .. \SC.. \EN{0020660251}tato droNaH soma datto baahliikashcha mahaa rathaH . {vai} \EN{0020660253}viduro droNa putrashcha vaishyaa putrashcha viiryavaan.h .. \SC.. \EN{0020660261}bhuuri shravaaH shaa.ntanavo vikarNashcha mahaa rathaH . \EN{0020660263}maa dyuutamityabhaashhanta shamo.astviti cha sarvashaH .. \SC.. \EN{0020660271}akaamaanaaM cha sarveshhaaM suhR^idaamartha darshinaam.h . \EN{0020660273}akarot.h paaNDavaahvaanaM dhR^ita raashhTraH suta priyaH .. \SC.. \EN{0020660281}athaabraviin.h mahaa raaja dhR^ita raashhTraM janeshvaram.h . \EN{0020660283}putra haardaad.h dharma yuktaM gaandhaarii shoka karshitaa .. \SC.. \EN{0020660291}jaate duryodhane kshattaa mahaa matirabhaashhata . \EN{0020660293}niiyataaM para lokaaya saadhvayaM kula paa.nsanaH .. \SC.. \EN{0020660301}vyanadajjaata maatro hi gomaayuriva bhaarata . \EN{0020660303}anto nuunaM kulasyaasya kuravastat.h nibodhata .. \SC.. \EN{0020660311}maa baalaanaamashishhTaanaamabhima.nsthaa matiM prabho . \EN{0020660313}maa kulasya kshaye ghore kaaraNaM tvaM bhavishhyasi .. \SC.. \EN{0020660321}baddhaM setuM ko nu bhindyaad.h dhamet.h shaantaM cha paavakam.h . \EN{0020660323}shame dhR^itaan.h punaH paarthaan.h kopayet.h ko nu bhaarata .. \SC.. \EN{0020660331}smarantaM tvaamaajamiiDha smaarayishhyaamyahaM punaH . \EN{0020660333}shaastraM na shaasti durbuddhiM shreyase vetaraaya vaa .. \SC.. \EN{0020660341}na vai vR^iddho baala matirbhaved.h raajan.h katha.nchana . \EN{0020660343}tvad.h netraaH santu te putraa maa tvaaM diirNaaH prahaasishhuH .. \SC.. \EN{0020660351}shamena dharmeNa parasya buddhyaa . jaataa buddhiH saa.astu te maa pratiipaa . \EN{0020660353}pradhva.nsinii kruura samaahitaa shriiH . mR^idu prauDhaa gachchhati putra pautraan.h .. \SC.. \EN{0020660361}athaabraviit.h mahaa raajo gaandhaariiM dharma darshiniim.h . \EN{0020660363}antaH kaamaM kulasyaastu na shakshyaami nivaaritum.h .. \SC.. \EN{0020660371}yathechchhanti tathaivaastu pratyaagachchhantu paaNDavaaH . \EN{0020660373}punardyuutaM prakurvantu maamakaaH paaNDavaiH saha .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0020670011}tato vyadhva gataM paarthaM praatikaamii yudhishhThiram.h . {v} \EN{0020670013}uvaacha vachanaad.h raaGYo dhR^ita raashhTrasya dhiimataH .. \SC.. \EN{0020670021}upastiirNaa sabhaa raajann.h akshaan.h uptvaa yudhishhThira . \EN{0020670023}ehi paaNDava diivyeti pitaa tvaamaaha bhaarata .. \SC.. \EN{0020670031}dhaatorniyogaad.h bhuutaani praapnuvanti shubhaashubham.h . {y} \EN{0020670033}na nivR^ittistayorasti devitavyaM punaryadi .. \SC.. \EN{0020670041}aksha dyuute samaahvaanaM niyogaat.h sthavirasya cha . \EN{0020670043}jaanann.h api kshaya karaM naatikramituM utsahe .. \SC.. \EN{0020670051}iti bruvan.h nivavR^ite bhraatR^ibhiH saha paaNDavaH . {y} \EN{0020670053}jaana.nshcha shakunermaayaaM paartho dyuutamiyaat.h punaH .. \SC.. \EN{0020670061}vivishuste sabhaaM taaM tu punareva mahaa rathaaH . \EN{0020670063}vyathayanti sma chetaa.nsi suhR^idaaM bharata R^ishhabhaaH .. \SC.. \EN{0020670071}yathopajoshhamaasiinaaH punardyuuta pravR^ittaye . \EN{0020670073}sarva loka vinaashaaya daivenopanipiiDitaaH .. \SC.. \EN{0020670081}amuJNchat.h sthaviro yad.h vo dhanaM puujitameva tat.h . {z} \EN{0020670083}mahaa dhanaM glahaM tvekaM shR^iNu me bharata R^ishhabha .. \SC.. \EN{0020670091}vayaM dvaadasha varshhaaNi yushhmaabhirdyuuta nirjitaaH . \EN{0020670093}pravishema mahaa.araNyaM rauravaajina vaasasaH .. \SC.. \EN{0020670101}trayodashaM cha sa jane . aGYaataaH parivatsaram.h . \hash \EN{0020670103}GYaataashcha punaranyaani vane varshhaaNi dvaadasha .. \SC.. \EN{0020670111}asmaabhirvaa jitaa yuuyaM vane varshhaani dvaadasha . \EN{0020670113}vasadhvaM kR^ishhNayaa saardhamajinaiH prativaasitaaH .. \SC.. \EN{0020670121}trayodashe cha nirvR^itte punareva yathochitam.h . \EN{0020670123}sva raajyaM pratipattavyamitarairatha vetaraiH .. \SC.. \EN{0020670131}anena vyavasaayena sahaasmaabhiryudhishhThira . \EN{0020670133}akshaan.h uptvaa punardyuutamehi diivyasva bhaarata .. \SC.. \EN{0020670141}aho dhig.h baandhavaa nainaM bodhayanti mahad.h bhayam.h . {sabhaasadah} \EN{0020670143}buddhyaa bodhyaM na budhyante svayaM cha bharata R^ishhabhaaH .. \SC.. \EN{0020670151}jana pravaadaan.h subahuun.h iti shR^iNvan.h naraadhipaH . {v} \EN{0020670153}hriyaa cha dharma sa.ngaachcha paartho dyuutamiyaat.h punaH .. \SC.. \EN{0020670161}jaanann.h api mahaa buddhiH punardyuutamavartayat.h . \EN{0020670163}apyayaM na vinaashaH syaat.h kuruuNaamiti chintayan.h .. \SC.. \EN{0020670171}kathaM vai mad.h vidho raajaa sva dharmamanupaalayan.h . {y} \EN{0020670173}aahuuto vinivarteta diivyaami shakune tvayaa .. \SC.. \EN{0020670181}gavaashvaM bahu dhenuukamaparyantamajaavikam.h . {z} \EN{0020670183}gajaaH kosho hiraNyaM cha daasii daasaM cha sarvashaH .. \SC.. \EN{0020670191}eshha no glahaivaiko vana vaasaaya paaNDavaaH . \EN{0020670193}yuuyaM vayaM vaa vijitaa vasema vanamaashritaaH .. \SC.. \EN{0020670201}anena vyavasaayena diivyaama bharata R^ishhabha . \EN{0020670203}samutkshepeNa chaikena vana vaasaaya bhaarata .. \SC.. \EN{0020670211}pratijagraaha taM paartho glahaM jagraaha saubalaH . {v} \EN{0020670213}jitamityeva shakuniryudhishhThiramabhaashhata .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0020680011}vana vaasaaya chakruste matiM paarthaaH paraajitaaH . {v} \EN{0020680013}ajinaanyuttariiyaaNi jagR^ihushcha yathaa kramam.h .. \SC.. \EN{0020680021}ajinaiH saMvR^itaan.h dR^ishhTvaa hR^ita raajyaan.h ariM damaan.h . \EN{0020680023}prasthitaan.h vana vaasaaya tato duHshaasano.abraviit.h .. \SC.. \EN{0020680031}pravR^ittaM dhaartaraashhTrasya chakraM raaGYo mahaatmanaH . \EN{0020680033}paraabhuutaaH paaNDu putraa vipattiM paramaaM gataaH .. \SC.. \EN{0020680041}adya devaaH saMprayaataaH samairvartmabhirasthalaiH . \EN{0020680043}guNa jyeshhThaastathaa jyeshhThaa bhuuyaa.nso yad.h vayaM paraiH .. \SC.. \EN{0020680051}narakaM paatitaaH paarthaa diirgha kaalamanantakam.h . \EN{0020680053}sukhaachcha hiinaa raajyaachcha vinastaaH shaashvatiiH samaaH .. \SC.. \EN{0020680061}balena mattaa ye te sma dhaartaraashhTraan.h prahaasishhuH . \EN{0020680063}te nirjitaa hR^ita dhanaa vanameshhyanti paaNDavaaH .. \SC.. \EN{0020680071}chitraan.h samnaahaan.h avamuJNchantu chaishhaam.h . vaasaa.nsi divyaani cha bhaanumanti . \EN{0020680073}nivaasyantaaM ruru charmaaNi sarve . yathaa glahaM saubalasyaabhyupetaaH .. \SC.. \EN{0020680081}na santi lokeshhu pumaa.nsaidR^ishetyeva ye bhaavita buddhayaH sadaa . \EN{0020680083}GYaasyanti te aatmaanamime adya paaNDavaa . viparyaye shhaNDha tilevaaphalaaH .. \SC.. \EN{0020680091}ayaM hi vaasodayaidR^ishaanaam.h . manasvinaaM kaurava maa bhaved.h vaH . \EN{0020680093}adiikshitaanaamajinaani yadvad.h . baliiyasaaM pashyata paaNDavaanaam.h .. \SC.. \EN{0020680101}mahaa praaGYaH somako yaGYa senaH . kanyaaM paaJNchaaliiM paaNDavebhyaH pradaaya . \EN{0020680103}akaarshhiid.h vai dushhkR^itaM neha santi . kliibaaH paarthaaH patayo yaaGYasenyaaH .. \SC.. \EN{0020680111}suukshmaan.h praavaaraan.h ajinaani choditaan.h . dR^ishhTvaa.araNye nirdhanaan.h apratishhThaan.h . \EN{0020680113}kaaM tvaM priitiM lapsyase yaaGYaseni . patiM vR^iNiishhva yad.h ihaanyamichchhasi .. \SC.. \EN{0020680121}ete hi sarve kuravaH sametaaH . kshaantaa daantaaH sudraviNopapannaaH . \EN{0020680123}eshhaaM vR^iNiishhvaikatamaM patitve . na tvaaM tapet.h kaala viparyayo.ayam.h .. \SC.. \EN{0020680131}yathaa.aphalaaH shhaNDha tilaa yathaa charma mayaa mR^igaaH . \EN{0020680133}tathaiva paaNDavaaH sarve yathaa kaaka yavaa.api .. \SC.. \EN{0020680141}kiM paaNDavaa.nstvaM patitaan.h upaasse . moghaH shramaH shhaNDha tilaan.h upaasya . \EN{0020680143}evaM nR^isha.nsaH parushhaaNi paarthaan.h . ashraavayad.h dhR^ita raashhTrasya putraH .. \SC.. \EN{0020680151}tad.h vai shrutvaa bhiima seno.atyamarshhii . nirbhartsyochchaistaM nigR^ihyaiva roshhaat.h . \EN{0020680153}uvaachedaM sahasaivopagamya . si.nho yathaa haimavataH shR^igaalam.h .. \SC.. \EN{0020680161}kruura paapa janairjushhTamakR^itaarthaM prabhaashhase . {bhm} \EN{0020680163}gaandhaara vidyayaa hi tvaM raaja madhye vikatthase .. \SC.. \EN{0020680171}yathaa tudasi marmaaNi vaak.h sharairiha no bhR^isham.h . \EN{0020680173}tathaa smaarayitaa te ahaM kR^iNTan.h marmaaNi samyuge .. \SC.. \EN{0020680181}ye cha tvaamanuvartante kaama lobha vashaanugaaH . \EN{0020680183}goptaaraH saanubandhaa.nstaan.h neshhyaami yama saadanam.h .. \SC.. \EN{0020680191}evaM bruvaanamajinairvivaasitam.h . duHkhaabhibhuutaM parinR^ityati sma . %q {v} \EN{0020680193}madhye kuruuNaaM dharma nibaddha maargam.h . gaurgauriti smaahvayan.h mukta lajjaH .. \SC.. \EN{0020680201}nR^isha.nsaM parushhaM kruuraM shakyaM duHshaasana tvayaa . {bhm} \EN{0020680203}nikR^ityaa hi dhanaM labdhvaa ko vikatthitumarhati .. \SC.. \EN{0020680211}maa ha sma sukR^itaam.h.N llokaan.h gachchhet.h paartho vR^ikodaraH . \EN{0020680213}yadi vakshasi bhittvaa te na pibet.h shoNitaM raNe .. \SC.. \EN{0020680221}dhaartaraashhTraan.h raNe hatvaa mishhataaM sarva dhanvinaam.h . \EN{0020680223}shamaM gantaa.asmi nachiraat.h satyametad.h braviimi vaH .. \SC.. \EN{0020680231}tasya raajaa si.nha gateH sa khelam.h . duryodhano bhiima senasya harshhaat.h . {v} \EN{0020680233}gatiM sva gatyaa.anuchakaara mando . nirgachchhataaM paaNDavaanaaM sabhaayaaH .. \SC.. \EN{0020680241}naitaavataa kR^itamityabraviit.h tam.h . vR^ikodaraH sa.nnivR^ittaardha kaayaH . \EN{0020680243}shiighraM hi tvaa nihataM saanubandham.h . sa.nsmaaryaahaM prativakshyaami muuDha .. \SC.. \EN{0020680251}etat.h samiikshyaatmani chaavamaanam.h . niyamya manyuM balavaan.h sa maanii . \EN{0020680253}raajaanugaH sa.nsadi kauravaaNaam.h . vinishhkraman.h vaakyaM uvaacha bhiimaH .. \SC.. \EN{0020680261}ahaM duryodhanaM hantaa karNaM hantaa dhanaM jayaH . \EN{0020680263}shakuniM chaaksha kitavaM sahadevo hanishhyati .. \SC.. \EN{0020680271}idaM cha bhuuyo vakshyaami sabhaa madhye bR^ihad.h vachaH . \EN{0020680273}satyaM devaaH karishhyanti yan.h no yuddhaM bhavishhyati .. \SC.. \EN{0020680281}suyodhanamimaM paapaM hantaa.asmi gadayaa yudhi . \EN{0020680283}shiro paadena chaasyaahamadhishhThaasyaami bhuu tale .. \SC.. \EN{0020680291}vaakya shuurasya chaivaasya parushhasya duraatmanaH . \EN{0020680293}duHshaasanasya rudhiraM paataa.asmi mR^iga raaD iva .. \SC.. \EN{0020680301}naiva vaachaa vyavasitaM bhiima viGYaayate sataam.h . {ar} \EN{0020680303}itashchaturdashe varshhe drashhTaaro yad.h bhavishhyati .. \SC.. \EN{0020680311}duryodhanasya karNasya shakuneshcha duraatmanaH . \EN{0020680313}duHshaasana chaturthaanaaM bhuumiH paasyati shoNitam.h .. \SC.. \EN{0020680321}asuuyitaaraM vaktaaraM prasrashhTaaraM duraatmanaam.h . \EN{0020680323}bhiima sena niyogaat.h te hantaa.ahaM karNamaahave .. \SC.. \EN{0020680331}arjunaH pratijaaniite bhiimasya priya kaamyayaa . \EN{0020680333}karNaM karNaanugaa.nshchaiva raNe hantaa.asmi patribhiH .. \SC.. \EN{0020680341}ye chaanye pratiyotsyanti buddhi mohena maaM nR^ipaaH . \EN{0020680343}taa.nshcha sarvaan.h shatairbaaNairnetaa.asmi yama saadanam.h .. \SC.. \EN{0020680351}chaledd.h hi himavaan.h sthaanaan.h nishhprabhaH syaad.h divaa karaH . \EN{0020680353}shaityaM somaat.h praNashyeta mat.h satyaM vichaled.h yadi .. \SC.. \EN{0020680361}na pradaasyati ched.h raajyamito varshhe chaturdashe . \EN{0020680363}duryodhano hi satkR^itya satyametad.h bhavishhyati .. \SC.. \EN{0020680371}ityuktavati paarthe tu shriimaan.h maadravatii sutaH . {v} \EN{0020680373}pragR^ihya vipulaM baahuM sahadevaH prataapavaan.h .. \SC.. \EN{0020680381}saubalasya vadhaM preshhpuridaM vachanamabraviit.h . \EN{0020680383}krodha samrakta nayano niHshvasann.h iva pannagaH .. \SC.. \EN{0020680391}akshaan.h yaan.h manyase muuDha gaandhaaraaNaaM yasho hara . \EN{0020680393}naite akshaa nishitaa baaNaastvayaite samare vR^itaaH .. \SC.. \EN{0020680401}yathaa chaivoktavaan.h bhiimastvaaM uddishya sabaandhavam.h . \EN{0020680403}kartaa.ahaM karmaNastasya kuru kaaryaaNi sarvashaH .. \SC.. \EN{0020680411}hantaa.asmi tarasaa yuddhe tvaaM vikramya sabaandhavam.h . \EN{0020680413}yadi sthaasyasi sa.ngraame kshatra dharmeNa saubala .. \SC.. \EN{0020680421}sahadeva vacho shrutvaa nakulo.api vishaaM pate . \EN{0020680423}darshaniiyatamo nR^INaamidaM vachanamabraviit.h .. \SC.. \EN{0020680431}suteyaM yaGYa senasya dyuute asmin.h dhR^ita raashhTrajaiH . \EN{0020680433}yairvaachaH shraavitaa ruukshaaH sthitairduryodhana priye .. \SC.. \EN{0020680441}taan.h dhaartaraashhTraan.h durvR^ittaan.h mumuurshhuun.h kaala choditaan.h . \EN{0020680443}darshayishhyaami bhuuyishhThamahaM vaivasvata kshayam.h .. \SC.. \EN{0020680451}nideshaad.h dharma raajasya draupadyaaH padaviiM charan.h . \EN{0020680453}nirdhaartaraashhTraaM pR^ithiviiM kartaa.asmi na chiraad.h iva .. \SC.. \EN{0020680461}evaM te purushha vyaaghraaH sarve vyaayata baahavaH . \EN{0020680463}pratiGYaa bahulaaH kR^itvaa dhR^ita raashhTraM upaagaman.h .. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0020690011}aamantrayaami bharataa.nstathaa vR^iddhaM pitaa maham.h . {y} \EN{0020690013}raajaanaM soma dattaM cha mahaa raajaM cha baahlikam.h .. \SC.. \EN{0020690021}droNaM kR^ipaM nR^ipaa.nshchaanyaan.h ashvatthaamaanameva cha . \EN{0020690023}viduraM dhR^ita raashhTraM cha dhaartaraashhTraa.nshcha sarvashaH .. \SC.. \EN{0020690031}yuyutsuM sa.njayaM chaiva tathaivaanyaan.h sabhaa sadaH . \EN{0020690033}sarvaan.h aamantrya gachchhaami drashhTaa.asmi punaretya vaH .. \SC.. \EN{0020690041}na cha ki.nchit.h tadochuste hriyaa santo yudhishhThiram.h . {v} \EN{0020690043}manobhireva kalyaaNaM dadhyuste tasya dhiimataH .. \SC.. \EN{0020690051}aaryaa pR^ithaa raaja putrii naaraNyaM gantumarhati . {vi} \EN{0020690053}sukumaarii cha vR^iddhaa cha nityaM chaiva sukhochitaa .. \SC.. \EN{0020690061}iha vatsyati kalyaaNii sat.h kR^itaa mama veshmani . \EN{0020690063}iti paarthaa vijaaniidhvamagadaM vo.astu sarvashaH .. \SC.. \EN{0020690071}yudhishhThira vijaaniihi mamedaM bharata R^ishhabha . \EN{0020690073}naadharmeNa jitaH kashchid.h vyathate vai paraajayaat.h .. \SC.. \EN{0020690081}tvaM vai dharmaan.h vijaaniishhe yudhaaM vettaa dhanaM jayaH . \EN{0020690083}hantaariiNaaM bhiima seno nakulastvartha sa.ngrahii .. \SC.. \EN{0020690091}samyantaa sahadevastu dhaumyo brahmavid.h uttamaH . \EN{0020690093}dharmaartha kushalaa chaiva draupadii dharma chaariNii .. \SC.. \EN{0020690101}anyonyasya priyaaH sarve tathaiva priya vaadinaH . \EN{0020690103}parairabhedyaaH sa.ntushhTaaH ko vo na spR^ihayed.h iha .. \SC.. \EN{0020690111}eshha vai sarva kalyaaNaH samaadhistava bhaarata . \EN{0020690113}nainaM shatrurvishhahate shakreNaapi samo.achyuta .. \SC.. \EN{0020690121}himavatyanushishhTo.asi meru saavarNinaa puraa . \EN{0020690123}dvaipaayanena kR^ishhNena nagare vaaraNaavate .. \SC.. \EN{0020690131}bhR^igu tu.nge cha raameNa dR^ishhadvatyaaM cha shaMbhunaa . \EN{0020690133}ashraushhiirasitasyaapi maharshheraJNjanaM prati .. \SC.. \EN{0020690141}drashhTaa sadaa naaradasya dhaumyaste ayaM puro hitaH . \EN{0020690143}maa haarshhiiH saaMparaaye tvaM buddhiM taaM R^ishhi puujitaam.h .. \SC.. \EN{0020690151}puruuravasamailaM tvaM buddhyaa jayasi paaNDava . \EN{0020690153}shaktyaa jayasi raaGYo.anyaan.h R^ishhiin.h dharmopasevayaa .. \SC.. \EN{0020690161}endre jaye dhR^ita manaa yaamye kopa vidhaaraNe . \EN{0020690163}visarge chaiva kaubere vaaruNe chaiva sa.nyame .. \SC.. \EN{0020690171}aatma pradaanaM saumya tvamadbhyashchaivopajiivanam.h . \EN{0020690173}bhuumeH kshamaa cha tejo cha samagraM suurya maNDalaat.h .. \SC.. \EN{0020690181}vaayorbalaM viddhi sa tvaM bhuutebhyashchaatma saMbhavam.h . \EN{0020690183}agadaM vo.astu bhadraM vo drakshyaami punaraagataan.h .. \SC.. \EN{0020690191}aapad.h dharmaartha kR^ichchhreshhu sarva kaaryeshhu vaa punaH . \EN{0020690193}yathaavat.h pratipadyethaaH kaale kaale yudhishhThira .. \SC.. \EN{0020690201}aapR^ishhTo.asi iha kaunteya svasti praapnuhi bhaarata . \EN{0020690203}kR^itaarthaM svastimantaM tvaaM drakshyaamaH punaraagatam.h .. \SC.. \EN{0020690211}evaM uktastathetyuktvaa paaNDavaH satya vikramaH . {v} \EN{0020690213}bhiishhma droNau namaskR^itya praatishhThata yudhishhThiraH .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0020700011}tasmin.h saMprasthite kR^ishhNaa pR^ithaaM praapya yashasviniim.h . {v} \EN{0020700013}aapR^ichchhad.h bhR^isha duHkhaartaa yaashchaanyaastatra yoshhitaH .. \SC.. \EN{0020700021}yathaa.arhaM vandanaashleshhaan.h kR^itvaa gantumiyeshha saa . \EN{0020700023}tato ninaadaH sumahaan.h paaNDavaantaH pure abhavat.h .. \SC.. \EN{0020700031}kuntii cha bhR^isha sa.ntaptaa draupadiiM prekshya gachchhatiim.h . \EN{0020700033}shoka vihvalayaa vaachaa kR^ichchhraad.h vachanamabraviit.h .. \SC.. \EN{0020700041}vatse shoko na te kaaryaH praapyedaM vyasanaM mahat.h . \EN{0020700043}strii dharmaaNaamabhiGYaa.asi shiilaachaaravatii tathaa .. \SC.. \EN{0020700051}na tvaaM sa.ndeshhTumarhaami bhartR^IN prati shuchi smite . \EN{0020700053}saadhvii guNa samaadhaanairbhuushhitaM te kula dvayam.h .. \SC.. \EN{0020700061}sabhaagyaaH kuravashcheme ye na dagdhaastvayaa.anage . \EN{0020700063}arishhTaM vraja panthaanaM mad.h anudhyaana bR^i.nhitaa .. \SC.. \EN{0020700071}bhaavinyarthe hi sat.h striiNaaM vaiklavyaM nopajaayate . \EN{0020700073}guru dharmaabhiguptaa cha shreyo kshipramavaapsyasi .. \SC.. \EN{0020700081}sahadevashcha me putraH sadaa.avekshyo vane vasan.h . \EN{0020700083}yathedaM vyasanaM praapya naasya siiden.h mahat.h manaH .. \SC.. \EN{0020700091}tathetyuktvaa tu saa devii sravan.h netra jalaavilaa . \EN{0020700093}shoNitaaktaika vasanaa mukta keshyabhiniryayau .. \SC.. \EN{0020700101}taaM kroshantiiM pR^ithaa duHkhaad.h anuvavraaja gachchhatiim.h . \EN{0020700103}athaapashyat.h sutaan.h sarvaan.h hR^itaabharaNa vaasasaH .. \SC.. \EN{0020700111}ruru charmaavR^ita tanuun.h hriyaa ki.nchid.h avaan.h mukhaan.h . \EN{0020700113}paraiH pariitaan.h sa.nhR^ishhTaiH suhR^idbhishchaanushochitaan.h . \EN{0020700121}tad.h avasthaan.h sutaan.h sarvaan.h upasR^ityaativatsalaa . \EN{0020700123}sasvajaanaa.avadat.h shokaat.h tat.h tad.h vilapatii bahu .. \SC.. \EN{0020700131}kathaM sad.h dharma chaaritra vR^itta sthiti vibhuushhitaan.h . \EN{0020700133}akshudraan.h dR^iDha bhaktaa.nshcha daivatejyaa paraan.h sadaa .. \SC.. \EN{0020700141}vyasanaM vaH samabhyaagaat.h ko.ayaM vidhi viparyayaH . \EN{0020700143}kasyaapadhyaanajaM chedamaago pashyaami vo dhiyaa .. \SC.. \EN{0020700151}syaat.h tu mad.h bhaagya doshho.ayaM yaa.ahaM yushhmaan.h ajiijanam.h . \EN{0020700153}duHkhaayaasa bhujo.atyarthaM yuktaan.h apyuttamairguNaiH .. \SC.. \EN{0020700161}kathaM vatsyatha durgeshhu vaneshhv R^iddhi vinaa kR^itaaH . \EN{0020700163}viirya sattva balotsaaha tejobhirakR^ishaaH kR^ishaaH .. \SC.. \EN{0020700171}yadyetad.h ahamaGYaasyaM vana vaaso hi vo dhruvam.h . \EN{0020700173}shata shR^iNgaan.h mR^ite paaNDau naagamishhyaM gajaahvayam.h .. \SC.. \EN{0020700181}dhanyaM vaH pitaraM manye tapo medhaanvitaM tathaa . \EN{0020700183}yaH putraadhimasaMpraapya svargechchhaamakarot.h priyaam.h .. \SC.. \EN{0020700191}dhanyaaM chaatiindriyaGYaanaamimaaM praaptaaM paraaM gatim.h . \EN{0020700193}manye adya maadriiM dharma GYaaM kalyaaNiiM sarvathaiva hi .. \SC.. \EN{0020700201}ratyaa matyaa cha gatyaa cha yayaa.ahamabhisa.ndhitaa . \EN{0020700203}jiivita priyataaM mahyaM dhig.h imaaM klesha bhaaginiim.h .. \SC.. \EN{0020700211}evaM vilapatiiM kuntiimabhisaantvya pranamya cha . \EN{0020700213}paaNDavaa vigataanandaa vanaayaiva pravavrajuH .. \SC.. \EN{0020700221}viduraa.a.adayashcha taamaartaaM kuntiimaashvaasya hetubhiH . \EN{0020700223}praaveshayan.h gR^ihaM kshattuH svayamaartataraaH shanaiH .. \SC.. \EN{0020700231}raajaa cha dhR^ita raashhTraH sa shokaakulita chetanaH . \EN{0020700233}kshattuH saMpreshhayaamaasa shiighramaagamyataamiti .. \SC.. \EN{0020700241}tato jagaama viduro dhR^ita raashhTra niveshanam.h . \EN{0020700243}taM paryapR^ichchhat.h saMvigno dhR^ita raashhTro naraadhipaH .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0020710011}kathaM gachchhati kaunteyo dharma raajo yudhishhThiraH . {Dh} \EN{0020710013}bhiima senaH savya saachii maadrii putrau cha taavubhau .. \SC.. \EN{0020710021}dhaumyashchaiva kathaM kshattardraupadii vaa tapasvinii . \EN{0020710023}shrotumichchhaamyahaM sarvaM teshhaama.nga vicheshhTitam.h .. \SC.. \EN{0020710031}vastreNa saMvR^itya mukhaM kuntii putro yudhishhThiraH . {vi} \EN{0020710033}baahuu vishaalau kR^itvaa tu bhiimo gachchhati paaNDavaH .. \SC.. \EN{0020710041}sikataa vapan.h savya saachii raajaanamanugachchhati . \EN{0020710043}maadrii putraH sahadevo mukhamaalipya gachchhati .. \SC.. \EN{0020710051}paa.nsu upalipta sarvaa.ngo nakulashchitta vihvalaH . \EN{0020710053}darshaniiyatamo loke raajaanamanugachchhati .. \SC.. \EN{0020710061}kR^ishhNaa keshaiH pratichchhaadya mukhamaayata lochanaa . \EN{0020710063}darshaniiyaa prarudatii raajaanamanugachchhati .. \SC.. \EN{0020710071}dhaumyo yaamyaani saamaani raudraaNi cha vishaaM pate . \EN{0020710073}gaayan.h gachchhati maargeshhu kushaan.h aadaaya paaNinaa .. \SC.. \EN{0020710081}vividhaanyiha ruupaaNi kR^itvaa gachchhanti paaNDavaaH . {DhR^i} \EN{0020710083}tan.h mamaachakshva vidura kasmaad.h evaM vrajanti te .. \SC.. \EN{0020710091}nikR^itasyaapi te putrairhR^ite raajye dhaneshhu cha . {vi} \EN{0020710093}na dharmaachchalate buddhirdharma raajasya dhiimataH .. \SC.. \EN{0020710101}yo.asau raajaa ghR^iNii nityaM dhaartaraashhTreshhu bhaarata . \EN{0020710103}nikR^ityaa krodha sa.ntapto nonmiilayati lochane .. \SC.. \EN{0020710111}naahaM janaM nirdaheyaM dR^ishhTvaa ghoreNa chakshushhaa . \EN{0020710113}sa pidhaaya mukhaM raajaa tasmaad.h gachchhati paaNDavaH .. \SC.. \EN{0020710121}yathaa cha bhiimo vrajati tan.h me nigadataH shR^iNu . \EN{0020710123}baahvorbale naasti samo mameti bharata R^ishhabha .. \SC.. \EN{0020710131}baahuu vishaalau kR^itvaa tu tena bhiimo.api gachchhati . \EN{0020710133}baahuu darshayamaano hi baahu draviNa darpitaH . \EN{0020710135}chikiirshhan.h karma shatrubhyo baahu dravyaanuruupataH .. \SC.. \EN{0020710141}pradishan.h shara saMpaataan.h kuntii putro.arjunastadaa . \EN{0020710143}sikataa vapan.h savya saachii raajaanamanugachchhati .. \SC.. \EN{0020710151}asaktaaH sikataastasya yathaa saMprati bhaarata . \EN{0020710153}asaktaM shara varshhaaNi tathaa mokshyati shatrushhu .. \SC.. \EN{0020710161}na me kashchid.h vijaaniiyaan.h mukhamadyeti bhaarata . \EN{0020710163}mukhamaalipya tenaasau sahadevo.api gachchhati .. \SC.. \EN{0020710171}naahaM manaa.nsyaadadeyaM maarge striiNaamiti prabho . \EN{0020710173}paa.nsu upachita sargaa.ngo nakulastena gachchhati .. \SC.. \EN{0020710181}eka vastraa tu rudatii mukta keshii rajasvalaa . \EN{0020710183}shonitaaktaardra vasanaa draupadii vaakyamabraviit.h .. \SC.. \EN{0020710191}yat.h kR^ite ahamimaaM praaptaa teshhaaM varshhe chaturdashe . \EN{0020710193}hata patyo hata sutaa hata bandhu jana priyaaH .. \SC.. \EN{0020710201}bandhu shonita digdhaa.ngyo mukta keshyo rajasvalaaH . \EN{0020710203}evaM kR^itodakaaH naaryaH pravekshyanti gajaahvayam.h .. \SC.. \EN{0020710211}kR^itvaa tu nairR^itaan.h darbhaan.h ghoro dhaumyaH puro hitaH . \EN{0020710213}saamaani gaayan.h yaamyaani purato yaati bhaarata .. \SC.. \EN{0020710221}hateshhu bhaarateshhvaajau kuruuNaaM guravastadaa . \EN{0020710223}evaM saamaani gaasyanti ityuktvaa dhaumyo.api gachchhati .. \SC.. \EN{0020710231}haa haa gachchhanti no naathaaH samavekshadhvamiidR^isham.h . \EN{0020710233}iti pauraaH suduHkhaartaaH kroshanti sma samantataH .. \SC.. \EN{0020710241}evamaakaara li.ngaiste vyavasaayaM mano gatam.h . \EN{0020710243}kathayantaH sma kaunteyaa vanaM jagmurmanasvinaH .. \SC.. \EN{0020710251}evaM teshhu naraagryeshhu niryatsu gaja saahvayaat.h . \EN{0020710253}anabhre vidyutashchaasan.h bhuumishcha samakaMpata .. \SC.. \EN{0020710261}raahuragrasad.h aadityamaparvaNi vishaaM pate . \EN{0020710263}ulkaa chaapyapasavyaM tu puraM kR^itvaa vyashiiryata .. \SC.. \EN{0020710271}pravyaaharanti kravyaadaa gR^idhra gomaayu vaayasaaH . \EN{0020710273}devaayatana chaityeshhu praakaaraaTTaalakeshhu cha .. \SC.. \EN{0020710281}evamete mahotpaataa vanaM gachchhati paaNDave . \EN{0020710283}bhaarataanaamabhaavaaya raajan.h durmantrite tava .. \SC.. \EN{0020710291}naaradashcha sabhaa madhye kuruuNaamagrataH sthitaH . \EN{0020710293}maharshhibhiH parivR^ito raudraM vaakyaM uvaacha ha .. \SC.. \EN{0020710301}itashchaturdashe varshhe vina.nkshyanti iha kauravaaH . \EN{0020710303}duryodhanaaparaadhena bhiimaarjuna balena cha .. \SC.. \EN{0020710311}ityuktvaa divamaakramya kshipramantaradhiiyata . \EN{0020710313}braahmiiM shriyaM suvipulaaM bibhrad.h devarshhi sattamaH .. \SC.. \EN{0020710321}tato duryodhanaH karNaH shakunishchaapi saubalaH . \EN{0020710323}droNaM dviipamamanyanta raajyaM chaasmai nyavedayan.h .. \SC.. \EN{0020710331}athaabraviit.h tato droNo duryodhanamamarshhaNam.h . \EN{0020710333}duHshaasanaM cha karNaM cha sarvaan.h eva cha bhaarataan.h .. \SC.. \EN{0020710341}avadhyaan.h paaNDavaan.h aahurdeva putraan.h dvijaatayaH . \EN{0020710343}ahaM tu sharaNaM praaptaan.h vartamaano yathaa balam.h .. \SC.. \EN{0020710351}gataan.h sarvaatmanaa bhaktyaa dhaartarastraan.h saraajakaan.h . \EN{0020710353}notsahe samabhityaktuM daiva muulamataH param.h .. \SC.. \EN{0020710361}dharmataH paaNDu putraa vai vanaM gachchhanti nirjitaaH . \EN{0020710363}te cha dvaadasha varshhaaNi vane vatsyanti kauravaaH .. \SC.. \EN{0020710371}charita brahma charyaashcha krodhaamarshha vashaanugaaH . \EN{0020710373}vairaM pratyaanayishhyanti mama duHkhaaya paaNDavaaH .. \SC.. \EN{0020710381}mayaa tu bhra.nshito raajyaad.h drupadaH sakhi vigrahe . \EN{0020710383}putraarthamayajat.h krodhaad.h vadhaaya mama bhaarata .. \SC.. \EN{0020710391}yaajopayaaja tapasaa putraM lebhe sa paavakaat.h . \EN{0020710393}dhR^ishhTa dyumnaM draupadiiM cha vedii madhyaat.h sumadhyamaam.h .. \SC.. \EN{0020710401}jvaalaa varNo deva datto dhanushhmaan.h kavachii sharii . \EN{0020710403}martya dharmatayaa tasmaad.h iti maaM bhayamaavishat.h .. \SC.. \EN{0020710411}gato hi pakshataaM teshhaaM paarshhataH purushha R^ishhabhaH . \EN{0020710413}sR^ishhTa praaNo bhR^ishataraM tasmaad.h yotsye tavaaribhiH .. \SC.. \EN{0020710421}mad.h vadhaaya shruto hyeshha loke chaapyativishrutaH . \EN{0020710423}nuunaM so.ayamanupraaptastvat.h kR^ite kaala paryayaH .. \SC.. \EN{0020710431}tvaritaaH kuruta shreyo naitad.h etaavataa kR^itam.h . \EN{0020710433}muhuurtaM sukhamevaitat.h taalachchhaayeva haimanii .. \SC.. \EN{0020710441}yajadhvaM cha mahaa yaGYairbhogaan.h ashniita datta cha . \EN{0020710443}itashchaturdashe varshhe mahat.h praapsyatha vaishasam.h .. \SC.. \EN{0020710451}duryodhana nishamyaitat.h pratipadya yathechchhasi . \EN{0020710453}saama vaa paaNDaveyeshhu prayu.nkshva yadi manyase .. \SC.. \EN{0020710461}droNasya vachanaM shrutvaa dhR^ita raashhTro.abraviid.h idam.h . {v} \EN{0020710463}samyag.h aaha guruH kshattarupaavartaya paaNDavaan.h . \EN{0020710471}yadi vaa na nivartante satkR^itaa yaantu paaNDavaaH . \EN{0020710473}sa shastra ratha paadaataa bhogavantashcha putrakaaH .. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0020720011}vanaM gateshhu paartheshhu nirjiteshhu durodare . {v} \EN{0020720013}dhR^ita raashhTraM mahaa raaja tadaa chintaa samaavishat.h .. \SC.. \EN{0020720021}taM chintayaanamaasiinaM dhR^ita raashhTraM janeshvaram.h . \EN{0020720023}niHshvasantamanekaagramiti hovaacha sa.njayaH .. \SC.. \EN{0020720031}avaapya vasu saMpuurNaaM vasudhaaM vasudhaa.adhipa . \EN{0020720033}pravraajya paaNDavaan.h raajyaad.h raajan.h kimanushochasi .. \SC.. \EN{0020720041}ashochyaM tu kutasteshhaaM yeshhaaM vairaM bhavishhyati . {Dh} \EN{0020720043}paaNDavairyuddha shauNDairhi mitravadbhirmahaa rathaiH .. \SC.. \EN{0020720051}tavedaM sukR^itaM raajan.h mahad.h vairaM bhavishhyati . {shh} \EN{0020720053}vinaashaH sarva lokasya saanubandho bhavishhyati .. \SC.. \EN{0020720061}vaaryamaano.api bhiishhmeNa droNena vidureNa cha . \EN{0020720063}paaNDavaanaaM priyaaM bhaaryaaM draupadiiM dharma chaariNiim.h .. \SC.. \EN{0020720071}praahiNod.h aanayeheti putro duryodhanastava . \EN{0020720073}suuta putraM sumandaatmaa nirlajjaH praatikaaminam.h .. \SC.. \EN{0020720081}yasmai devaaH prayachchhanti purushhaaya paraabhavam.h . {DhR^i} \EN{0020720083}buddhiM tasyaapakarshhanti so.apaachiinaani pashyati .. \SC.. \EN{0020720091}buddhau kalushha bhuutaayaaM vinaashe pratyupasthite . \EN{0020720093}anayo naya sa.nkaasho hR^idayaan.h naapasarpati .. \SC.. \EN{0020720101}anarthaashchaartha ruupeNaarthaashchaanartha ruupiNaH . \hash \EN{0020720103}uttishhThanti vinaashaante naraM tachchaasya rochate .. \SC.. \EN{0020720111}na kaalo daNDaM udyamya shiro kR^iNTati kasyachit.h . \EN{0020720113}kaalasya balametaavad.h vipariitaartha darshanam.h .. \SC.. \EN{0020720121}aasaaditamidaM ghoraM tumulaM loma harshhaNam.h . \EN{0020720123}paaJNchaaliimapakarshhadbhiH sabhaa madhye tapasviniim.h . \EN{0020720131}ayonijaaM ruupavatiiM kule jaataaM vibhaavariim.h . \EN{0020720133}ko nu taaM sarva dharmaGYaaM paribhuuya yashasviniim.h .. \SC.. \EN{0020720141}paryaanayet.h sabhaa madhyaM R^ite durdyuuta devinam.h . \EN{0020720143}strii dharmiNiiM varaarohaaM shonitena samukshitaa .. \SC.. \EN{0020720151}eka vastraaM cha paaJNchaaliiM paaNDavaan.h abhyavekshatiim.h . \EN{0020720153}hR^ita svaan.h bhrashhTa chittaa.nstaan.h hR^ita daaraan.h hR^ita shriyaH .. \SC.. \EN{0020720161}vihiinaan.h sarva kaamebhyo daasa bhaava vashaM gataan.h . \EN{0020720163}dharma paasha parikshiptaan.h ashaktaan.h iva vikrame .. \SC.. \EN{0020720171}kruddhaamamarshhitaaM kR^ishhNaaM duHkhitaaM kuru sa.nsadi . \EN{0020720173}duryodhanashcha karNashcha kaTukaanyabhyabhaashhataam.h .. \SC.. \EN{0020720181}tasyaaH kR^ipaNa chakshurbhyaaM pradahyetaapi medinii . \EN{0020720183}api sheshhaM bhaved.h adya putraaNaaM mama sa.njaya .. \SC.. \EN{0020720191}bhaarataanaaM striyaH sarvaa gaandhaaryaa saha sa.ngataaH . \EN{0020720193}praakrorshan.h bhairavaM tatra dR^ishhTvaa kR^ishhNaaM sabhaa gataam.h .. \SC.. \EN{0020720201}agni hotraaNi saayaahne na chaahuuyanta sarvashaH . \EN{0020720203}braahmaNaaH kupitaashchaasan.h draupadyaaH parikarshhaNe .. \SC.. \EN{0020720211}aasiin.h nishhTaanako ghoro nirghaatashcha mahaan.h abhuut.h . \EN{0020720213}divolkaashchaapatan.h ghoraa raahushchaarkaM upaagrasat.h . \EN{0020720215}aparvaNi mahaa ghoraM prajaanaaM janayan.h bhayam.h .. \SC.. \EN{0020720221}tathaiva ratha shaalaasu praaduraasiidd.h hutaashanaH . \EN{0020720223}dhvajaashcha vyavashiiryanta bharataanaamabhuutaye .. \SC.. \EN{0020720231}duryodhanasyaagni hotre praakroshan.h bhairavaM shivaaH . \EN{0020720233}taastadaa pratyabhaashhanta raasabhaaH sarvato disham.h .. \SC.. \EN{0020720241}praatishhThata tato bhiishhmo droNena saha sa.njaya . \EN{0020720243}kR^ipashcha soma dattashcha baahliikashcha mahaa rathaH .. \SC.. \EN{0020720251}tato.ahamabruvaM tatra vidureNa prachoditaH . \EN{0020720253}varaM dadaani kR^ishhNaayai kaanskitaM yad.h yad.h ichchhati .. \SC.. \EN{0020720261}avR^iNot.h tatra paaJNchaalii paaNDavaan.h amita osajaH . \EN{0020720263}sarathaan.h sadhanushhkaa.nshchaapyanuGYaasishhamapyaham.h .. \SC.. \EN{0020720271}athaabraviin.h mahaa praaGYo viduraH sarva dharmavit.h . \EN{0020720273}etad.h antaaH stha bharataa yad.h vaH kR^ishhNaa sabhaaM gataa .. \SC.. \EN{0020720281}eshhaa paaJNchaala raajasya sutaishhaa shriiranuttamaa . \EN{0020720283}paaJNchaalii paaNDavaan.h etaan.h daiva sR^ishhTopasarpati .. \SC.. \EN{0020720291}tasyaaH paarthaaH parikleshaM na ksha.nsyante atyamarshhaNaaH . \EN{0020720293}vR^ishhNayo vaa maheshhvaasaaH paaJNchaalaa vaa mahaa ojasaH .. \SC.. \EN{0020720301}tena satyaabhisa.ndhena vaasudevena rakshitaaH . \EN{0020720303}aagamishhyati biibhatsuH paaJNchaalairabhirakshitaH .. \SC.. \EN{0020720311}teshhaaM madhye maheshhvaaso bhiima seno mahaa balaH . \EN{0020720313}aagamishhyati dhunvaano gadaaM daNDamivaantakaH .. \SC.. \EN{0020720321}tato gaaNDiiva nirghoshhaM shrutvaa paarthasya dhiimataH . \EN{0020720323}gadaa vegaM cha bhiimasya naalaM soDhuM naraadhipaaH .. \SC.. \EN{0020720331}tatra me rochate nityaM paarthairsaardhaM na vigrahaH . \EN{0020720333}kurubhyo hi sadaa manye paaNDavaan.h shaktimattaraan.h .. \SC.. \EN{0020720341}tathaa hi balavaan.h raajaa jaraa sa.ndho mahaa dyutiH . \EN{0020720343}baahu praharaNenaiva bhiimena nihato yudhi .. \SC.. \EN{0020720351}tasya te shamaivaastu paaNDavairbharata R^ishhabha . \EN{0020720353}ubhayoH pakshayoryuktaM kriyataamavisha.nkayaa .. \SC.. \EN{0020720361}evaM gaavalgaNe kshattaa dharmaartha sahitaM vachaH . \EN{0020720363}uktavaan.h na gR^ihiitaM cha mayaa putra hitepsayaa .. \SC.. (iti)\medskip\hrule\medskip %36 %samaaptaM sabhaa parva.n % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}