%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %karNa parva.n \EN{0080010011}tato droNe hate raajan.h duryodhana mukhaa nR^ipaaH . \hash {v} \EN{0080010015}bhR^ishaM udvigna manaso droNa putraM upaagaman.h .. \SC.. \EN{0080010021}te droNaM upashochantaH kashmalaabhihata ojasaH . \EN{0080010023}paryupaasanta shokaartaastataH shaaradvatii sutam.h .. \SC.. \EN{0080010031}muhuurtaM te samaashvaasya hetubhiH shaastra sammitaiH . \EN{0080010033}raatryaagame mahii paalaaH svaani veshmaani bhejire .. \SC.. \EN{0080010041}visheshhataH suuta putro raajaa chaiva suyodhanaH . \EN{0080010043}duHshaasano.atha shakunirna nidraaM upalebhire .. \SC.. \EN{0080010051}te veshmasvapi kauravya pR^ithvii iishaa naapnuvan.h sukham.h . \EN{0080010053}chintayantaH kshayaM tiivraM nidraaM naivopalebhire .. \SC.. \EN{0080010061}sahitaaste nishaayaaM tu duryodhana niveshane . \EN{0080010063}atiprachaNDaad.h vidveshhaat.h paaNDavaanaaM mahaatmanaam.h .. \SC.. \EN{0080010071}yat.h tad.h dyuuta pariklishhTaaM kR^ishhNaamaaninyire sabhaam.h . \EN{0080010073}tat.h smaranto.anvatapyanta bhR^ishaM udvigna chetasaH .. \SC.. \EN{0080010081}chintayantashcha paarthaanaaM taan.h kleshaan.h dyuuta kaaritaan.h . \EN{0080010083}kR^ichchhreNa kshaNadaaM raajan.h ninyurabda shatopamaam.h .. \SC.. \EN{0080010091}tataH prabhaate vimale sthitaa dishhTasya shaasane . \EN{0080010093}chakruraavashyakaM sarve vidhi dR^ishhTena karmaNaa .. \SC.. \EN{0080010101}te kR^itvaa.avashya kaaryaaNi samaashvasya cha bhaarata . \EN{0080010103}yogamaaGYaapayaamaasuryuddhaaya cha viniryayuH .. \SC..10 \EN{0080010111}karNaM senaa patiM kR^itvaa kR^ita kautuka ma.ngalaaH . \EN{0080010113}vaachayitvaa dvija shreshhThaan.h dadhi paatra ghR^itaakshataiH .. \SC.. \EN{0080010121}nishhkairgobhirhiraNyena vaasobhishcha mahaa dhanaiH . \EN{0080010123}vardhyamaanaa jayaashiirbhiH suuta maagadha bandibhiH .. \SC.. \EN{0080010131}tathaiva paaNDavaa raajan.h kR^ita sarvaahNika kriyaaH . \EN{0080010133}shibiraan.h niryayuu raajan.h yuddhaaya kR^ita nishchayaaH .. \SC.. \EN{0080010141}tataH pravavR^ite yuddhaM tumulaM roma harshhaNam.h . \EN{0080010143}kuruuNaaM paaNDavaanaaM cha paraspara vadhaishhiNaam.h .. \SC.. \EN{0080010151}tayordve divase yuddhaM kuru paaNDava senayoH . \EN{0080010153}karNe senaa patau raajann.h abhuud.h adbhuta darshanam.h .. \SC.. \EN{0080010161}tataH shatru kshayaM kR^itvaa sumahaantaM raNe vR^ishhaH . \EN{0080010163}pashyataaM dhaartaraashhTraaNaaM phalgunena nipaatitaH .. \SC.. \EN{0080010171}tatastat.h sa.njayaH sarvma gatvaa naagaahvayaM puram.h . \EN{0080010173}aachakhyau dhR^itaraashhTraaya yad.h vR^ittaM kuru jaa.ngale .. \SC.. \EN{0080010181}aapageyaM hataM shrutvaa droNaM cha samare paraiH . {j} \EN{0080010183}yo jagaama paraamaartiM vR^iddho raajaa.aMbikaa sutaH .. \SC.. \EN{0080010191}sa shrutvaa nihataM karNaM duryodhana hitaishhiNam.h . \EN{0080010193}kathaM dvija vara praaNaan.h adhaarayata duHkhitaH .. \SC.. \EN{0080010201}yasmin.h jayaashaaM putraaNaamamanyata sa paarthivaH . \EN{0080010203}tasmin.h hate sa kauravyaH kathaM praaNaan.h adhaarayat.h .. \SC..20 \EN{0080010211}durmaraM bata manye ahaM nR^ishhaaM kR^ichchhre api vartataam.h . \EN{0080010213}yatra karNaM hataM shrutvaa naatyajajjiivitaM nR^ipaH .. \SC.. \EN{0080010221}tathaa shaa.ntanavaM vR^iddhaM brahman.h baahlikameva cha . \EN{0080010223}droNaM cha soma dattaM cha bhuuri shravasameva cha .. \SC.. \EN{0080010231}tathaiva chaanyaan.h suhR^idaH putra pautraa.nshcha paatitaan.h . \EN{0080010233}shrutvaa yan.h naajahaat.h praaNaa.nstan.h manye dushhkaraM dvija .. \SC.. \EN{0080010241}etan.h me sarvamaachakshva vistareNa tapo dhana . \EN{0080010243}na hi tR^ipyaami puurveshhaaM shR^iNvaanashcharitaM mahat.h .. \SC.. \EN{0080010251}hate karNe mahaa raaja nishi gaavalgaNistadaa . {v} \EN{0080010253}diino yayau naaga puramashvairvaata samairjave .. \SC.. \EN{0080010261}sa haastina puraM gatvaa bhR^ishaM udvigna maanasaH . \EN{0080010263}jagaama dhR^itaraashhTrasya kshayaM prakshiiNa baandhavam.h .. \SC.. \EN{0080010271}sa samudviikshya raajaanaM kashmalaabhihata ojasam.h . \EN{0080010273}vavande praaJNjalirbhuutvaa muurdhnaa paadau nR^ipasya ha .. \SC.. \EN{0080010281}saMpuujya cha yathaa nyaayaM dhR^itaraashhTraM mahii patim.h . \EN{0080010283}haa kashhTamiti choktvaa sa tato vachanamaadade .. \SC.. \EN{0080010291}sa.njayo.ahaM kshiti pate kachchid.h aaste sukhaM bhavaan.h . \EN{0080010293}sva doshheNaapadaM praapya kachchin.h naadya vimuhyasi .. \SC.. \EN{0080010301}hitaanyuktaani vidura droNa gaa.ngeya keshavaiH . \EN{0080010303}agR^ihiitaanyanusmR^itya kachchin.h na kurushhe vyathaam.h .. \SC..30 \EN{0080010311}raama naarada kaNvaishcha hitaM uktaM sabhaa tale . \EN{0080010313}na gR^ihiitamanusmR^itya kachchin.h na kurushhe vyathaam.h .. \SC.. \EN{0080010321}suhR^idastvadd.h hite yuktaan.h bhiishhma droNa mukhaan.h paraiH . \EN{0080010323}nihataan.h yudhi sa.nsmR^itya kachchin.h na kurushhe vyathaam.h .. \SC.. \EN{0080010331}tamevaM vaadinaM raajaa suuta putraM kR^itaaJNjalim.h . \EN{0080010333}sudiirghamabhiniHshvasya duHkhaartaidamabraviit.h .. \SC.. \hash \EN{0080010341}gaa.ngeye nihate shuure divyaastravati sa.njaya . \EN{0080010343}droNe cha parameshhvaase bhR^ishaM me vyathitaM manaH .. \SC.. \EN{0080010351}yo rathaanaaM sahasraaNi da.nshitaanaaM dashaiva hi . \EN{0080010353}ahanyahani tejasvii nijaghne vasu saMbhavaH .. \SC.. \EN{0080010361}sa hato yaGYa senasya putreNeha shikhaNDinaa . \EN{0080010363}paaNDaveyaabhiguptena bhR^ishaM me vyathitaM manaH .. \SC.. \EN{0080010371}bhaargavaH pradadau yasmai paramaastraM mahaatmane . \EN{0080010373}saakshaad.h raameNa yo baalye dhanurvedopaakR^itaH .. \SC.. \hash \EN{0080010381}yasya prasaadaat.h kaunteyaa raaja putraa mahaa balaaH . \EN{0080010383}mahaa rathatvaM saMpraaptaastathaa.anye vasudhaa.adhipaaH .. \SC.. \EN{0080010391}taM droNaM nihataM shrutvaa dhR^ishhTadyumnena samyuge . \EN{0080010393}satya sa.ndhaM maheshhvaasaM bhR^ishaM me vyathitaM manaH .. \SC.. \EN{0080010401}trailokye yasya shaastreshhu na pumaan.h vidyate samaH . \EN{0080010403}taM droNaM nihataM shrutvaa kimakurvata maamakaaH .. \SC..40 \EN{0080010411}sa.nshaptakaanaaM cha bale paaNDavena mahaatmanaa . \EN{0080010413}dhana.njayena vikramya gamite yama saadanam.h .. \SC.. \EN{0080010421}naaraayaNaastre nihate droNa putrasya dhiimataH . \EN{0080010423}hata sheshheshhvaniikeshhu kimakurvata maamakaaH .. \SC.. \EN{0080010431}vipradrutaan.h ahaM manye nimagnaH shoka saagare . \EN{0080010433}pravamaanaan.h hate droNe sanna naukaan ivaarNave .. \SC.. \EN{0080010441}duryodhanasya karNasya bhojasya kR^ita varmaNaH . \EN{0080010443}madra raajasya shalyasya drauNeshchaiva kR^ipasya cha .. \SC.. \EN{0080010451}mat.h putra sheshhasya tathaa tathaa.anyeshhaaM cha sa.njaya . \EN{0080010453}viprakiirNeshhvaniikeshhu mukha varNo.abhavat.h katham.h .. \SC.. \EN{0080010461}etat.h sarvaM yathaa vR^ittaM tattvaM gaavalgaNe raNe . \EN{0080010463}aachakshva paaNDaveyaanaaM maamakaanaaM cha sarvashaH .. \SC.. \EN{0080010471}paaNDaveyiarhi yad.h vR^ittaM kauraveyeshhu maarishha . {shh} \EN{0080010473}tat.h shrutvaa maa vyathaaM kaarshhiid.h ishhTe na vyathate manaH .. \SC.. \EN{0080010481}yasmaad.h abhaavii bhaavii vaa bhaved.h artho naraM prati . \EN{0080010483}apraaptau tasya vaa praaptau na kashchid.h vyathate budhaH .. \SC.. \EN{0080010491}na vyathaa shR^iNvataH kaachid.h vidyate mama sa.njaya . {DhR^i} \EN{0080010493}dishhTametat.h puraa manye kathayasva yathechchhakam.h .. \SC.. (iti)\medskip\hrule\medskip %49 \EN{0080020011}hate droNe maheshhvaase tava putraa mahaa rathaaH . {shh} \EN{0080020013}babhuuvuraashvasta mukhaa vishhaNNaa gata chetasaH .. \SC.. \EN{0080020021}avaan.h mukhaaH shastra bhR^itaH sarvaiva vishaaM pate . \hash \EN{0080020023}aprekshamaaNaaH shokaartaa naabhyabhaashhan.h parasparam.h .. \SC.. \EN{0080020031}taan.h dR^ishhTvaa vyathitaakaaraan.h sainyaani tava bhaarata . \EN{0080020033}uurdhvamevaabhyavekshanta duHkha trastaanyanekashaH .. \SC.. \EN{0080020041}shastraaNyeshhaaM cha raajendra shoNitaaktaanyasheshhataH . \EN{0080020043}praabhrashyanta karaagrebhyo dR^ishhTvaa droNaM nipaatitam.h .. \SC.. \EN{0080020051}taani baddhaanyanishhTaani laMbamaanaani bhaarata . \EN{0080020053}adR^ishyanta mahaa raaja nakshatraaNi yathaa divi .. \SC.. \EN{0080020061}tathaa.a.artaM stimitaM dR^ishhTvaa gata sattvamiva sthitam.h . \EN{0080020063}svaM balaM tan.h mahaa raaja raajaa duryodhano.abraviit.h .. \SC.. \EN{0080020071}bhavataaM baahu viiryaM hi samaashritya mayaa yudhi . \EN{0080020073}paaNDaveyaaH samaahuutaa yuddhaM chedaM pravartitam.h .. \SC.. \EN{0080020081}tad.h idaM nihate droNe vishhaNNamiva lakshyate . \EN{0080020083}yudhyamaanaashcha samare yodhaa vadhyanti sarvataH .. \SC.. \EN{0080020091}jayo vaa.api vadho vaa.api yudhyamaanasya samyuge . \EN{0080020093}bhavet.h kimatra chitraM vai yudhyadhvaM sarvato mukhaaH .. \SC.. \EN{0080020101}pashyadhvaM cha mahaatmaanaM karNaM vaikartanaM yudhi . \EN{0080020103}pracharantaM maheshhvaasaM divyairastrairmahaa balam.h .. \SC..10 \EN{0080020111}yasya vai yudhi sa.ntraasaat.h kuntii putro dhana.njayaH . \EN{0080020113}nivartate sadaa.amarshhaat.h si.nhaat.h kshudra mR^igo yathaa .. \SC.. \EN{0080020121}yena naagaayuta praaNo bhiima seno mahaa balaH . \EN{0080020123}maanushheNaiva yuddhena taamavasthaaM praveshitaH .. \SC.. \EN{0080020131}yena divyaastra vit.h shuuro maayaavii sa ghaTotkachaH . \EN{0080020133}amoghayaa raNe shaktyaa nihato bhairavaM nadan.h .. \SC.. \EN{0080020141}tasya dushhpaara viiryasya satya sa.ndhasya dhiimataH . \EN{0080020143}baahvordraviNamakshayyamadya drakshyatha samyuge .. \SC.. \EN{0080020151}droNa putrasya vikraantaM raadheyasyaiva chobhayoH . \EN{0080020153}paaNDu paaJNchaala sainyeshhu drakshyathaapi mahaatmanoH .. \SC.. \EN{0080020161}sarvaiva bhavantashcha shuuraaH praaGYaaH kulodgataaH . \hash \EN{0080020163}shiilavantaH kR^itaastraashcha drakshyathaadya parasparam.h .. \SC.. \EN{0080020171}evaM ukte mahaa raaja karNo vaikartano nR^ipaH . \EN{0080020173}si.nha naadaM vinadyochchaiH praayudhyata mahaa balaH .. \SC.. \EN{0080020181}sa sR^iJNjayaanaaM sarveshhaaM paaJNchaalaanaaM cha pashyataam.h . \EN{0080020183}kekayaanaaM videhaanaamakarot.h kadanaM mahat.h .. \SC.. \EN{0080020191}tasyesu dhaaraaH shatashaH praaduraasan.h sharaasanaat.h . \EN{0080020193}agre pu.nkhe cha sa.nsaktaa yathaa bhramara pa.nktayaH .. \SC.. \EN{0080020201}sa piiDayitvaa paaJNchaalaan.h paaNDavaa.nshcha tarasvinaH . \EN{0080020203}hatvaa sahasrasho yodhaan.h arjunena nipaatitaH .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0080030011}etat.h shrutvaa mahaa raaja dhR^itaraashhTro.aMbikaa sutaH . {vai} \EN{0080030013}shokasyaantamapashyan.h vai hataM matvaa suyodhanam.h . \EN{0080030015}vihvalaH patito bhuumau nashhTa cheteva dvipaH .. \SC.. \hash \EN{0080030021}tasmin.h nipatite bhuumau vihvale raaja sattame . \EN{0080030023}aarta naado mahaan.h aasiit.h striiNaaM bharata sattama .. \SC.. \EN{0080030031}sa shabdaH pR^ithiviiM sarvaaM puurayaamaasa sarvashaH . \EN{0080030033}shokaarNave mahaa ghore nimagnaa bharata striyaH .. \SC.. \EN{0080030041}raajaanaM cha samaasaadya gaandhaarii bharata R^ishhabha . \EN{0080030043}niHsa.nGYaa patitaa bhuumau sarvaaNyantaH puraaNi cha .. \SC.. \EN{0080030051}tatastaaH sa.njayo raajan.h samaashvaasayad.h aaturaaH . \EN{0080030053}muhyamaanaaH subahusho muJNchantyo vaari netrajam.h .. \SC.. \EN{0080030061}samaashvastaaH striyastaastu vepamaanaa muhurmuhuH . \EN{0080030063}kadalyaiva vaatena dhuuyamaanaaH samantataH .. \SC.. \hash \EN{0080030071}raajaanaM vidurashchaapi praGYaa chakshushhamiishvaram.h . \EN{0080030073}aashvaasayaamaasa tadaa siJNcha.nstoyena kauravam.h .. \SC.. \EN{0080030081}sa labdhvaa shanakaiH sa.nGYaaM taashcha dR^ishhTvaa striyo nR^ipa . \EN{0080030083}unmattaiva raajaa sa sthitastuushhNiiM vishaaM pate .. \SC.. \hash \EN{0080030091}tato dhyaatvaa chiraM kaalaM niHshvasa.nshcha punaH punaH . \EN{0080030093}svaan.h putraan.h garhayaamaasa bahu mene cha paaNDavaan.h .. \SC.. \EN{0080030101}garhayitvaa.a.atmano buddhiM shakuneH saubalasya cha . \EN{0080030103}dhyaatvaa cha suchiraM kaalaM vepamaano muhurmuhuH .. \SC..10 \EN{0080030111}punargaavalgaNiM suutaM paryapR^ichchhata sa.njayam.h .. \SC.. \EN{0080030121}yat.h tvayaa kathitaM vaakyaM shrutaM sa.njaya tan.h mayaa . \EN{0080030123}kachchid.h duryodhanaH suuta na gato vai yama kshayam.h . \EN{0080030125}bruuhi sa.njaya tattvena punaruktaaM kathaamimaam.h .. \SC.. \EN{0080030131}evaM ukto.abraviit.h suuto raajaanaM janamejaya . \EN{0080030133}hato vaikartano raajan.h saha putrairmahaa rathaiH . \EN{0080030135}bhraatR^ibhishcha maheshhvaasaiH suuta putraistanu tyajaiH .. \SC.. \EN{0080030141}duHshaasanashcha nihataH paaNDavena yashasvinaa . \EN{0080030143}piitaM cha rudhiraM kopaad.h bhiima senena samyuge .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0080040011}etat.h shrutvaa mahaa raaja dhR^itaraashhTro.aMbikaa sutaH . {vai} \EN{0080040013}abraviit.h sa.njayaM suutaM shoka vyaakula chetanaH .. \SC.. \EN{0080040021}dushhpraNiitena me taata manasaa.abhiplutaatmanaH . \EN{0080040023}hataM vaikartanaM shrutvaa shoko marmaaNi kR^intati .. \SC.. \EN{0080040031}kR^itaastra paramaaH shalye duHkha paaraM titiirshhavaH . \EN{0080040033}kuruuNaaM sR^iJNjayaanaaM cha ke nu jiivanti ke mR^itaaH .. \SC.. \EN{0080040041}hataH shaa.ntanavo raajan.h duraadharshhaH prataapavaan.h . {shh} \EN{0080040043}hatvaa paaNDava yodhaanaamarbudaM dashabhirdinaiH .. \SC.. \EN{0080040051}tato droNo maheshhvaasaH paaJNchaalaanaaM ratha vrajaan.h . \EN{0080040053}nihatya yudhi durdharshhaH pashchaad.h rukma ratho hataH .. \SC.. \EN{0080040061}hata shishhTasya bhiishhmeNa droNena cha mahaatmanaa . \EN{0080040063}ardhaM nihatya sainyasya karNo vaikartano hataH .. \SC.. \EN{0080040071}vivi.nshatirmahaa raaja raaja putro mahaa balaH . \EN{0080040073}aanarta yodhaan.h shatasho nihatya nihato raNe .. \SC.. \EN{0080040081}atha putro vikarNaste kshatra vratamanusmaran.h . \EN{0080040083}kshiiNa vaahaayudhaH shuuraH sthito.abhimukhataH paraan.h .. \SC.. \EN{0080040091}ghora ruupaan.h parikleshaan.h duryodhana kR^itaan.h bahuun.h . \EN{0080040093}pratiGYaaM smarataa chaiva bhiimasenena paatitaH .. \SC.. \EN{0080040101}vindaanuvindaavaavantyau raaja putrau mahaa balau . \EN{0080040103}kR^itvaa na sukaraM karma gatau vaivasvata kshayam.h .. \SC..10 \EN{0080040111}sindhu raashhTra mukhaani iha dasha raashhTraaNi yasya vai . \EN{0080040113}vashe tishhThanti viirasya yaH sthitastava shaasane .. \SC.. \EN{0080040121}akshauhiNiirdashaikaaM cha nirjitya nishitaiH sharaiH . \EN{0080040123}arjunena hato raajan.h mahaa viiryo jayadrathaH .. \SC.. \EN{0080040131}tathaa duryodhana sutastarasvii yuddha durmadaH . \EN{0080040133}vartamaanaH pituH shaastre saubhadreNa nipaatitaH .. \SC.. \EN{0080040141}tathaa dauHshaasanirviiro baahu shaalii raNotkaTaH . \EN{0080040143}draupadeyena vikramya gamito yama saadanam.h .. \SC.. \EN{0080040151}kiraataanaamadhipatiH saagaraanuupa vaasinaam.h . \EN{0080040153}deva raajasya dharmaatmaa priyo bahu mataH sakhaa .. \SC.. \EN{0080040161}bhaga datto mahii paalaH kshatra dharma rataH sadaa . \EN{0080040163}dhana.njayena vikramya gamito yama saadanam.h .. \SC.. \EN{0080040171}tathaa kaurava daayaadaH saumadattirmahaa yashaaH . \EN{0080040173}hato bhuuri shravaa raajan.h shuuraH saatyakinaa yudhi .. \SC.. \EN{0080040181}shrutaayurapi chaaMbashhThaH kshatriyaaNaaM dhanurdharaH . \EN{0080040183}charann.h abhiitavat.h sa.nkhye nihataH savya saachinaa .. \SC.. \EN{0080040191}tava putraH sadaa sa.nkhye kR^itaastro yuddha durmadaH . \EN{0080040193}duHshaasano mahaa raaja bhiima senena paatitaH .. \SC.. \EN{0080040201}yasya raajan.h gajaaniikaM bahu saahasramadbhutam.h . \EN{0080040203}sudakshiNaH sa sa.ngraame nihataH savya saachinaa .. \SC..20 \EN{0080040211}kosalaanaamadhipatirhatvaa bahu shataan.h paraan.h . \EN{0080040213}saubhadreNa hi vikramya gamito yama saadanam.h .. \SC.. \hash \EN{0080040221}bahusho yodhayitvaa cha bhiimasenaM mahaa rathaH . \EN{0080040223}chitra senastava suto bhiimasenena paatitaH .. \SC.. \EN{0080040231}madra raajaatmajaH shuuraH pareshhaaM bhaya vardhanaH . \EN{0080040233}asi charma dharaH shriimaan.h saubhadreNa nipaatitaH .. \SC.. \EN{0080040241}samaH karNasya samare yaH sa karNasya pashyataH . \EN{0080040243}vR^ishha seno mahaa tejaaH shiighraastraH kR^ita nishchayaH .. \SC.. \EN{0080040251}abhimanyorvadhaM smR^itvaa pratiGYaamapi chaatmanaH . \EN{0080040253}dhana.njayena vikramya gamito yama saadanam.h .. \SC.. \EN{0080040261}nitya prasakta vairo yaH paaNDavaiH pR^ithivii patiH . \EN{0080040263}vishraavya vairaM paarthena shrutaayuH sa nipaatitaH .. \SC.. \EN{0080040271}shalya putrastu vikraantaH saha devena maarishha . \EN{0080040273}hato rukma ratho raajan.h bhraataa maatulajo yudhi .. \SC.. \EN{0080040281}raajaa bhagiiratho vR^iddho bR^ihat.h kshatrashcha kekayaH . \EN{0080040283}paraakramantau vikraantau nihatua viiryavattarau .. \SC.. \EN{0080040291}bhaga datta suto raajan.h kR^ita praGYo mahaa balaH . \EN{0080040293}shyenavachcharataa sa.nkhye nakulena nipaatitaH .. \SC.. \EN{0080040301}pitaamahastava tathaa baahlikaH saha baahlikaiH . \EN{0080040303}bhiima senena vikramya gamito yama saadanam.h .. \SC..30 \hash \EN{0080040311}jayat.h senastathaa raajan.h jaaraasa.ndhirmahaa balaH . \EN{0080040313}maagadho nihataH sa.nkhye saubhadreNa mahaatmanaa .. \SC.. \EN{0080040321}putraste durmukho raajan.h duHsahashcha mahaa rathaH . \EN{0080040323}gadayaa bhiimasenena nihatau shuura maaninau .. \SC.. \EN{0080040331}durmarshhaNo durvishhaho durjayashcha mahaa rathaH . \EN{0080040333}kR^itvaa na sukaraM karma gataa vaivasvata kshayam.h .. \SC.. \EN{0080040341}sachivo vR^ishha varmaa te suutaH parama viiryavaan.h . \EN{0080040343}bhiima senena vikramya gamito yama saadanam.h .. \SC.. \EN{0080040351}naagaayuta balo raajaa naagaayuta balo mahaan.h . \EN{0080040353}sa gaNaH paaNDu putreNa nihataH savya saachinaa .. \SC.. \EN{0080040361}vasaatayo mahaa raaja dvi saahasraaH prahaariNaH . \EN{0080040363}shuura senaashcha vikraantaaH sarve yudhi nipaatitaaH .. \SC.. \EN{0080040371}abhiishhaahaaH kavachinaH praharanto mahotkaTaaH . \EN{0080040373}shibayashcha rathodaaraaH kali.nga sahitaa hataaH .. \SC.. \EN{0080040381}go kule nitya saMvR^iddhaa yuddhe parama kovidaaH . \EN{0080040383}shreNayo bahu saahasraaH sa.nshaptaka gaNaashcha ye . \EN{0080040385}te sarve paarthamaasaadya gataa vaivasvata kshayam.h .. \SC.. \EN{0080040391}syaalau tava mahaa raaja raajaanau vR^ishhakaachalau . \EN{0080040393}tvad.h arthe saMparaakraantau nihatau savya saachinaa .. \SC.. \EN{0080040401}ugra karmaa maheshhvaaso naamataH karmatastathaa . \EN{0080040403}shaalva raajo mahaa raaja bhiima senena paatitaH .. \SC..40 \EN{0080040411}oghavaa.nshcha mahaa raaja bR^ihantaH sahito raNe . \EN{0080040413}paraakramantau mitraarthe gatau vaivasvata kshayam.h .. \SC.. \EN{0080040421}tathaiva rathinaaM shreshhThaH kshema dhuurtirvishaaM pate . \EN{0080040423}nihato gadayaa raajan.h bhiima senena samyuge .. \SC.. \EN{0080040431}tathaa raajaa maheshhvaaso jala sa.ndho mahaa balaH . \EN{0080040433}sumahat.h kadanaM kR^ittvaa hataH saatyakinaa raNe .. \SC.. \EN{0080040441}alaayudho raakshasendraH khara bandhura yaanagaH . \EN{0080040443}ghaTotkachena vikramya gamito yama saadanam.h .. \SC.. \EN{0080040451}raadheyaaH suuta putraashcha bhraatarashcha mahaa rathaaH . \EN{0080040453}kekayaaH sarvashashchaapi nihataaH savya saachinaa .. \SC.. \EN{0080040461}maalavaa madrakaashchaiva draviDaashchogra vikramaaH . \EN{0080040463}yaudheyaashcha lalitthaashcha kshudrakaashchaapyushiinaraaH .. \SC.. \EN{0080040471}maavellakaastuNDikeraaH saavitrii putra kaaJNchalaah . \EN{0080040473}praachyodiichyaaH pratiichyaashcha daakshiNaatyaashcha maarishha .. \SC.. \EN{0080040481}pattiinaaM nihataaH sa.nghaa hayaanaamayutaani cha . \EN{0080040483}ratha vrajaashcha nihataa hataashcha vara vaaraNaaH .. \SC.. \EN{0080040491}sa dhvajaaH saayudhaaH shuuraaH sa varmaaMbara bhuushhaNaaH . \EN{0080040493}kaalena mahataa yattaaH kule ye cha vivardhitaaH .. \SC.. \EN{0080040501}te hataaH samare raajan.h paarthenaaklishhTa karmaNaa . \EN{0080040503}anye tathaa.amita balaaH paraspara vadhaishhiNaH .. \SC..50 \EN{0080040511}ete chaanye cha bahavo raajaanaH sa gaNaa raNe . \EN{0080040513}hataaH sahasrasho raajan.h yan.h maaM tvaM paripR^ichchhasi . \EN{0080040515}evameshha kshayo vR^ittaH karNaarjuna samaagame .. \SC.. \EN{0080040521}mahendreNa yathaa vR^itro yathaa raameNa raavaNaH . \EN{0080040523}yathaa kR^ishhNena nihato muro raNa nipaatitaH . \EN{0080040525}kaartaviiryashcha raameNa bhaargaveNa hato yathaa .. \SC.. \EN{0080040531}sa GYaati baandhavaH shuuraH samare yuddha durmadaH . \EN{0080040533}raNe kR^itvaa mahaa yuddhaM ghoraM trailokya vishrutam.h .. \SC.. \EN{0080040541}tathaa.arjunena nihato dvairathe yuddha durmadaH . \EN{0080040543}saamaatya baandhavo raajan.h karNaH praharataaM varaH .. \SC.. \EN{0080040551}jayaashaa dhaartaraashhTraaNaaM vairasya cha mukhaM yataH . \EN{0080040553}tiirNaM tat.h paaNDavai raajan.h yat.h puraa naavabudhyase .. \SC.. \EN{0080040561}uchyamaano mahaa raaja bandhubhirhita kaa.nkshibhiH . \EN{0080040563}tad.h idaM samanupraaptaM vyasanaM tvaaM mahaa.atyayam.h .. \SC.. \EN{0080040571}putraaNaaM raajya kaamaanaaM tvayaa raajan.h hitaishhiNaa . \EN{0080040573}ahitaani iva chiirNaani teshhaaM te phalamaagatam.h .. \SC.. \EN{0080040581}aakhyaataa maamakaastaata nihataa yudhi paaNDavaiH . {DhR^i} \EN{0080040583}nihataan.h paaNDaveyaanaaM maamakairbruuhi sa.njaya .. \SC.. \EN{0080040591}kuntayo yudhi vikraantaa mahaa sattvaa mahaa balaaH . {shh} \EN{0080040593}saanubandhaaH sahaamaatyaa bhiishhmeNa yudhi paatitaaH .. \SC.. \EN{0080040601}samaH kiriiTinaa sa.nkhye viiryeNa cha balena cha . \EN{0080040603}satyajit.h satya sa.ndhena droNena nihato raNe .. \SC..60 \EN{0080040611}tathaa viraaTa drupadau vR^iddhau saha sutau nR^ipau . \EN{0080040613}paraakramantau mitraarthe droNena nihatau raNe .. \SC.. \EN{0080040621}yo baalaiva samare sammitaH savya saachinaa . \hash \EN{0080040623}keshavena cha durdharshho bala devena chaabhibhuuH .. \SC.. \EN{0080040631}saishha kadanaM kR^itvaa mahad.h raNa vishaaradaH . \hash \EN{0080040633}parivaarya mahaa maatraiH shhaDbhiH paramakai rathaiH . \EN{0080040635}ashaknuvadbhirbiibhatsumabhimanyurnipaatitaH .. \SC.. \EN{0080040641}taM kR^itaM virathaM viiraM kshatra dharme vyavasthitam.h . \EN{0080040643}dauHshaasanirmahaa raaja saubhadraM hatavaan.h raNe .. \SC.. \EN{0080040651}bR^ihantastu maheshhvaasaH kR^itaastro yuddha durmadaH . \EN{0080040653}duHshaasanena vikramya gamito yama saadanam.h .. \SC.. \EN{0080040661}maNimaan.h daNDa dhaarashcha raajaanau yuddha durmadau . \EN{0080040663}paraakramantau mitraarthe droNena vinipaatitau .. \SC.. \EN{0080040671}a.nshumaan.h bhoja raajastu saha sainyo mahaa rathaH . \EN{0080040673}bhaaradvaajena vikramya gamito yama saadanam.h .. \SC.. \EN{0080040681}chitraayudhashchitra yodhii kR^itvaa tau kadanaM mahat.h . \EN{0080040683}chitra maargeNa vikramya karNena nihatau yudhi .. \SC.. \EN{0080040691}vR^ikodara samo yuddhe dR^iDhaH kekayajo yudhi . \EN{0080040693}kekayenaiva vikramya bhraatraa bhraataa nipaatitaH .. \SC.. \EN{0080040701}janamejayo gadaa.a.ayudhii paarvatiiyaH prataapavaan.h . \EN{0080040703}durmukhena mahaa raaja tava putreNa paatitaH .. \SC..70 \EN{0080040711}rochamaanau nara vyaaghrau rochamaanau grahaaviva . \hash \EN{0080040713}droNena yugapad.h raajan.h divaM saMpreshhitau sharaiH .. \SC.. \EN{0080040721}nR^ipaashcha pratiyudhyantaH paraakraantaa vishaaM pate . \EN{0080040723}kR^itvaa na sukaraM karma gataa vaivasvata kshayam.h .. \SC.. \EN{0080040731}purujit.h kunti bhojashcha maatulaH savya saachinaH . \EN{0080040733}sa.ngraama nirjitaam.h.N llokaan.h gamito droNa saayakaiH .. \SC.. \EN{0080040741}abhibhuuH kaashi raajashcha kaashikairbahubhirvR^itaH . \EN{0080040743}vasu daanasya putreNa nyaasito dehamaahave .. \SC.. \EN{0080040751}amita ojaa yudhaa manyuruttama ojaashcha viiryavaan.h . \EN{0080040753}nihatya shatashaH shuuraan.h parairvinihatau raNe .. \SC.. \EN{0080040761}kshatra dharmaa cha paaJNchaalyaH kshatra varmaa cha maarishha . \EN{0080040763}droNena parameshhvaasau gamitau yama saadanam.h .. \SC.. \EN{0080040771}shikhaNDi tanayo yuddhe kshatra devo yudhaaM patiH . \EN{0080040773}lakshmaNena hato raaja.nstava pautreNa bhaarata .. \SC.. \EN{0080040781}suchitrashchitra dharmaa cha pitaa putrau mahaa rathau . \EN{0080040783}pracharantau mahaa viiryau droNena nihatau raNe .. \SC.. \EN{0080040791}vaardhakshemirmahaa raaja kR^itvaa kadanamaahave . \EN{0080040793}baahlikena mahaa raaja kauraveNa nipaatitaH .. \SC.. \EN{0080040801}dhR^ishhTa keturmahaa raaja chediinaaM pravaro rathaH . \EN{0080040803}kR^itvaa na sukaraM karma gato vaivasvata kshayam.h .. \SC..80 \EN{0080040811}tathaa satya dhR^itistaata kR^itvaa kadanamaahave . \EN{0080040813}paaNDavaarthe paraakraanto gamito yama saadanam.h .. \SC.. \EN{0080040821}putrastu shishu paalasya suketuH pR^ithivii pate . \EN{0080040823}nihatya shaatravaan.h sa.nkhye droNena nihato yudhi .. \SC.. \EN{0080040831}tathaa satya dhR^itirviiro madiraashvashcha viiryavaan.h . \EN{0080040833}suurya dattashcha vikraanto nihato droNa saayakaiH .. \SC.. \EN{0080040841}shreNimaa.nshcha mahaa raaja yudhyamaanaH paraakramii . \EN{0080040843}kR^itvaa na sukaraM karma gato vaivasvata kshayam.h .. \SC.. \EN{0080040851}tathaiva yudhi vikraanto maagadhaH para viirahaa . \EN{0080040853}bhiishhmeNa nihato raajanyudhyamaanaH paraakramii .. \SC.. \EN{0080040861}vasu daanashcha kadanaM kurvaaNo.atiiva samyuge . \EN{0080040863}bhaaradvaajena vikramya gamito yama saadanam.h .. \SC.. \EN{0080040871}ete chaanye cha bahavaH paaNDavaanaaM mahaa rathaaH . \EN{0080040873}hataa droNena vikramya yan.h maaM tvaM paripR^ichchhasi .. \SC.. \EN{0080040881}hata praviire sainye asmin.h maamake vadataaM vara . {DhR^i} \EN{0080040883}ahataan.h sha.nsa me suuta ye atra jiivanti kechana .. \SC.. \EN{0080040891}eteshhu nihateshhvadya ye tvayaa parikiirtitaaH . \EN{0080040893}ahataan.h manyase yaa.nstvaM te api svarga jito mataaH .. \SC.. \EN{0080040901}yasmin.h mahaa.astraaNi samarpitaani . chitraaNi shubhraaNi chaturvidhaani . {shh} \EN{0080040903}divyaani raajan.h nihitaani chaiva . droNena viira dvija sattamena .. \SC..90 \EN{0080040911}mahaa rathaH kR^itimaan.h kshipra hasto . dR^iDhaayudho dR^iDha mushhTirdR^iDheshhuH . \EN{0080040913}sa viiryavaan.h droNa putrastarasvii . vyavasthito yoddhu kaamastvad.h arthe .. \SC.. \EN{0080040921}aanarta vaasii hR^idikaatmajo.asau . mahaa rathaH saatvataanaaM varishhThaH . \hash \EN{0080040923}svayaM bhojaH kR^ita varmaa kR^itaastro . vyavasthito yoddhu kaamastvad.h arthe .. \SC.. \EN{0080040931}shaaradvato gautamashchaapi raajan.h . mahaa balo bahu chitraastra yodhii . \EN{0080040933}dhanushchitraM sumahad.h bhaara saaham.h . vyavasthito yotsyamaanaH pragR^ihya .. \SC.. \hash \EN{0080040941}aartaayaniH samare dushhprakaMpyaH . senaa.agraNiiH prathamastaavakaanaam.h . \EN{0080040943}svasreyaa.nstaan.h paaNDaveyaan.h visR^ijya . satyaaM vaachaM taaM chikiirshhustarasvii .. \SC.. \EN{0080040951}tejo vadhaM suuta putrasya sa.nkhye . pratishrutvaa.ajaata shatroH purastaat.h . \EN{0080040953}duraadharshhaH shakra samaana viiryaH . shalyaH sthito yuddu kaamastvad.h arthe .. \SC.. \EN{0080040961}aajaaneyaiH sendhavaiH paarvatiiyaiH . nadiija kaaMboja vanaayu baahlikaiH . \EN{0080040963}gaandhaara raajaH sva balena yukto . vyavasthito yoddhu kaamastvad.h arthe .. \SC.. \EN{0080040971}tathaa sutaste jvalanaarka varNam.h . rathaM samaasthaaya kuru praviira . \EN{0080040973}vyavasthitaH kuru mitro narendra . vyabhre suuryo bhraajamaano yathaa vai .. \SC.. \EN{0080040981}duryodhano naaga kualasya madhye . mahaa viiryaH saha sainya praviiraiH . \EN{0080040983}rathena jaaMbuunada bhuushhaNena . vyavasthitaH samare yoddhu kaamaH .. \SC.. \EN{0080040991}sa raaja madhye purushha praviiro . raraaja jaaMbuunada chitra varmaa . \EN{0080040993}padma prabho vahnirivaalpa dhuumo . meghaantare suuryaiva prakaashaH .. \SC.. \hash \EN{0080041001}tathaa sushheNo.apyasi charma paaNiH . tavaatmajaH satya senashcha viiraH . \EN{0080041003}vyavasthitau chitra senena saardham.h . hR^ishhTaatmaanau samare yoddhu kaamau .. \SC..100 \EN{0080041011}hrii nishhedhaa bharataa raaja putraash . chitraayudhaH shruta karmaa jayashcha . \EN{0080041013}shalashcha satya vrata duHshalau cha . vyavasthitaa balino yoddhu kaamaaH .. \SC.. \EN{0080041021}kaitavyaanaamadhipaH shuura maanii . raNe raNe shatruhaa raaja putraH . \hash \EN{0080041023}patrii hayii naaga ratha prayaayii . vyavasthito yoddhu kaamastvad.h arthe .. \SC.. \EN{0080041031}viiraH shrutaayushcha shrutaayudhashcha . chitraa.ngadashchitra varmaa sa viiraH . \EN{0080041033}vyavasthitaa ye tu sainye naraagryaaH . prahaariNo maaninaH satya sa.ndhaaH .. \SC.. \EN{0080041041}karNaatmajaH satya seno mahaa.a.atmaa . vyavasthitaH samare yoddhu kaamaH . \EN{0080041043}athaaparau karNa sutau varaarhau . vyavasthitau laghu hastua narendra . \EN{0080041045}balaM mahad.h durbhidamalpa dhairyaiH . samaashritau yotsyamaanau tvad.h arthe .. \SC.. \EN{0080041051}etaishcha mukhyairaparaishcha raajan.h . yodha praviirairamita prabhaavaiH . \EN{0080041053}vyavasthito naaga kulasya madhye . yathaa mahendraH kuru raajo jayaaya .. \SC.. \EN{0080041061}aakhyaataa jiivamaanaa ye parebhyo.anye yathaa tatham.h . {DhR^i} \EN{0080041063}iti idamabhigachchhaami vyaktamarthaabhipattitaH .. \SC.. \EN{0080041071}evaM bruvann.h eva tadaa dhR^itaraashhTro.abmikaa sutaH . {vai} \EN{0080041073}hata praviiraM vidhvastaM ki.nchit.h sheshhaM svakaM balam.h . \EN{0080041075}shrutvaa vyaamohamagamat.h shoka vyaakulitendriyaH .. \SC.. \EN{0080041081}muhyamaano.abraviichchaapi muhuurtaM tishhTha sa.njaya . \EN{0080041083}vyaakulaM me manastaata shrutvaa sumahad.h apriyam.h . \EN{0080041085}nashhTa chittastataH so.atha babhuuva jagatii patiH .. \SC.. (iti)\medskip\hrule\medskip %108 \EN{0080050011}shrutvaa karNaM hataM yuddhe putraa.nshchaivaapalaayinaH . \hash {j} \EN{0080050013}narendraH ki.nchid.h aashvasto dvija shreshhTha kimabraviit.h .. \SC.. \EN{0080050021}praaptavaan.h paramaM duHkhaM putra vyasanajaM mahat.h . \EN{0080050023}tasmin.h yad.h uktavaan.h kaale tan.h mamaachakshva pR^ichchhataH .. \SC.. \EN{0080050031}shrutvaa karNasya nidhanamashraddheyamivaadbhutam.h . {vai} \EN{0080050033}bhuuta sammohanaM bhiimaM meroH paryasanaM yathaa .. \SC.. \EN{0080050041}chitta mohamivaayuktaM bhaargavasya mahaa mateH . \EN{0080050043}paraajayamivendrasya dvishhadbhyo bhiima karmaNaH .. \SC.. \EN{0080050051}divaH prapatanaM bhaanorurvyaamiva mahaa dyuteH . \EN{0080050053}sa.nshoshhaNamivaachintyaM samudrasyaakshayaaMbhasaH .. \SC.. \EN{0080050061}mahii viyad.h dig.h iishaanaaM sarva naashamivaadbhutam.h . \EN{0080050063}karmaNoriva vaiphalyaM ubhayoH puNya paapayoH .. \SC.. \EN{0080050071}sa.nchintya nipuNaM buddhyaa dhR^itaraashhTro janeshvaraH . \EN{0080050073}nedamasti iti sa.nchintya karNasya nidhanaM prati .. \SC.. \EN{0080050081}praaNinaametad.h aatmatvaat.h syaad.h api iti vinaashanam.h . \EN{0080050083}shokaagninaa dahyamaano dhamyamaanaivaashayaH .. \SC.. \hash \EN{0080050091}vidhvastaatmaa shvasan.h diino haa hetyuktvaa suduHkhitaH . \EN{0080050093}vilalaapa mahaa raaja dhR^itaraashhTro.aMbikaa sutaH .. \SC.. \EN{0080050101}sa.njayaadhiratho viiraH si.nha dvirada vikramaH . {DhR^i} \EN{0080050103}vR^ishhamapratima skandho vR^ishhabhaaksha gati svanaH .. \SC..10 \EN{0080050111}vR^ishhabho vR^ishhabhasyeva yo yuddhe na nivartate . \EN{0080050113}shatrorapi mahendrasya vajra sa.nhanano yuvaa .. \SC.. \EN{0080050121}yasya jyaa tala shabdena shara vR^ishhTi raveNa cha . \EN{0080050123}rathaashva nara maata.ngaa naavatishhThanti samyuge .. \SC.. \EN{0080050131}yamaashritya mahaa baahuM dvishhat.h sa.nghaghnamachyutam.h . \EN{0080050133}duryodhano.akarod.h vairaM paaNDu putrairmahaa balaiH .. \SC.. \EN{0080050141}sa kathaM rathinaaM shreshhThaH karNaH paarthena samyuge . \EN{0080050143}nihataH purushha vyaaghraH prasahyaasahya vikramaH .. \SC.. \EN{0080050151}yo naamanyata vai nityamachyutaM na dhana.njayam.h . \EN{0080050153}na vR^ishhNiin.h api taan.h anyaan.h sva baahu balamaashritaH .. \SC.. \EN{0080050161}shaar.nga gaaNDiiva dhanvaanau sahitaavaparaajitau . \EN{0080050163}ahaM divyaad.h rathaad.h ekaH paatayishhyaami samyuge .. \SC.. \EN{0080050171}iti yaH satataM mandamavochal lobha mohitam.h . \EN{0080050173}duryodhanamapaadiinaM raajya kaamukamaatulam.h .. \SC.. \EN{0080050181}yashchaajaishhiid.h atibalaan.h amitraan.h api durjayaan.h . \EN{0080050183}gaandhaaraan.h madrakaan.h matsyaa.nstrigartaa.nsta.ngaNaan.h shakaan.h .. \SC.. \EN{0080050191}paaJNchaalaa.nshcha videhaa.nshcha kuNindaan.h kaashi kosalaan.h . \EN{0080050193}suhyaan.h a.ngaa.nshcha puNDraa.nshcha nishhaadaan.h va.nga kiichakaan.h .. \SC.. \EN{0080050201}vatsaan.h kali.ngaa.nstaralaan.h ashmakaan.h R^ishhikaa.nstathaa . \EN{0080050203}yo jitvaa samare viirashchakre bali bhR^itaH puraa .. \SC..20 \EN{0080050211}uchchaiHshravaa varo.ashvaanaaM raaGYaaM vaishravaNo varaH . \EN{0080050213}varo mahendro devaanaaM karNaH praharataaM varaH .. \SC.. \EN{0080050221}yaM labdhvaa maagadho raajaa saantvamaanaartha gauravaiH . \EN{0080050223}arautsiit.h paarthivaM kshatraM R^ite kaurava yaadavaan.h .. \SC.. \EN{0080050231}taM shrutvaa nihataM karNaM dvairathe savya saachinaa . \EN{0080050233}shokaarNave nimagno.ahamaplavaH saagare yathaa .. \SC.. \EN{0080050241}iidR^ishairyadyahaM duHkhairna vinashyaami sa.njaya . \EN{0080050243}vajraad.h dR^iDhataraM manye hR^idayaM mama durbhidam.h .. \SC.. \EN{0080050251}GYaati saMbandhi mitraaNaamimaM shrutvaa paraajayam.h . \EN{0080050253}ko mad.h anyaH pumaam.h.N lloke na jahyaat.h suuta jiivitam.h .. \SC.. \EN{0080050261}vishhamagniM prapaataM vaa parvataagraad.h ahaM vR^iNe . \EN{0080050263}na hi shakshyaami duHkhaani soDhuM kashhTaani sa.njaya .. \SC.. \EN{0080050271}shriyaa kulena yashasaa tapasaa cha shrutena cha . {shh} \EN{0080050273}tvaamadya santo manyante yayaatimiva naahushham.h .. \SC.. \EN{0080050281}shrute maharshhi pratimaH kR^ita kR^ityo.asi paarthiva . \EN{0080050283}paryavasthaapayaatmaanaM maa vishhaade manaH kR^ithaaH .. \SC.. \EN{0080050291}daivameva paraM manye dhik.h paurushhamanarthakam.h . {DhR^i} \EN{0080050293}yatra raama pratiikaashaH karNo.ahanyata samyuge .. \SC.. \EN{0080050301}hatvaa yudhishhThiraaniikaM paaJNchaalaanaaM ratha vrajaan.h . \EN{0080050303}prataapya shara varshheNa dishaH sarvaa mahaa rathaH .. \SC..30 \EN{0080050311}mohayitvaa raNe paarthaan.h vajra hastaivaasuraan.h . \hash \EN{0080050313}sa kathaM nihataH shete vaata rugNaiva drumaH .. \SC.. \hash \EN{0080050321}shokasyaantaM na pashyaami samudrasyeva viplukaaH . \EN{0080050323}chintaa me vardhate tiivraa mumuurshhaa chaapi jaayate .. \SC.. \EN{0080050331}karNasya nidhanaM shrutvaa vijayaM phalgunasya cha . \EN{0080050333}ashraddheyamahaM manye vadhaM karNasya sa.njaya .. \SC.. \EN{0080050341}vajra saara mayaM nuunaM hR^idayaM sudR^iDhaM mama . \EN{0080050343}yat.h shrutvaa purushha vyaaghraM hataM karNaM na diiryate .. \SC.. \EN{0080050351}aayurnuunaM sudiirghaM me vihitaM daivataiH puraa . \EN{0080050353}yatra karNaM hataM shrutvaa jiivaami iha suduHkhitaH .. \SC.. \EN{0080050361}dhig.h jiivitamidaM me adya suhR^idd.h hiinasya sa.njaya . \EN{0080050363}adya chaahaM dashaametaaM gataH sa.njaya garhitaam.h . \EN{0080050365}kR^ipaNaM vartayishhyaami shochyaH sarvasya manda dhiiH .. \SC.. \EN{0080050371}ahameva puraa bhuutvaa sarva lokasya satkR^itaH . \EN{0080050373}paribhuutaH kathaM suuta punaH shakshyaami jiivitum.h . \EN{0080050375}duHkhaat.h suduHkhaM vyasanaM praaptavaan.h asmi sa.njaya .. \SC.. \EN{0080050381}tasmaad.h bhiishhma vadhe chaiva droNasya cha mahaatmanaH . \EN{0080050383}naatra sheshhaM prapashyaami suuta putre hate yudhi .. \SC.. \EN{0080050391}sa hi paaraM mahaan.h aasiit.h putraaNaaM mama sa.njaya . \EN{0080050393}yuddhe vinihataH shuuro visR^ijan.h saayakaan.h bahuun.h .. \SC.. \EN{0080050401}ko hi me jiivitenaarthastaM R^ite purushha R^ishhabham.h . \EN{0080050403}rathaad.h atiratho nuunamapatat.h saayakaarditaH .. \SC..40 \EN{0080050411}parvatasyeva shikharaM vajra paata vidaaritam.h . \EN{0080050413}shayiita pR^ithiviiM nuunaM shobhayan.h rudhirokshitaH . \EN{0080050415}maata.ngaiva mattena maata.ngena nipaatitaH .. \SC.. \hash \EN{0080050421}yad.h balaM dhaartaraashhTraaNaaM paaNDavaanaaM yato bhayam.h . \EN{0080050423}so.arjunena hataH karNaH pratimaanaM dhanushhmataam.h .. \SC.. \EN{0080050431}sa hi viiro maheshhvaasaH putraaNaamabhayaM karaH . \EN{0080050433}shete vinihato viiraH shakreNeva yathaa balaH .. \SC.. \EN{0080050441}pa.ngorivaadhva gamanaM daridrasyeva kaamitam.h . \EN{0080050443}duryodhanasya chaakuutaM tR^ishhitasyeva piplukaaH .. \SC.. \EN{0080050451}anyathaa chintitaM kaaryamanyathaa tat.h tu jaayate . \EN{0080050453}aho nu balavad.h daivaM kaalashcha duratikramaH .. \SC.. \EN{0080050461}palaayamaanaH kR^ipaNaM diinaatmaa diina paurushhaH . \EN{0080050463}kachchin.h na nihataH suuta putro duHshaasano mama .. \SC.. \EN{0080050471}kachchin.h na niichaacharitaM kR^itavaa.nstaata samyuge . \EN{0080050473}kachchin.h na nihataH shuuro yathaa na kshatriyaa hataaH .. \SC.. \EN{0080050481}yudhishhThirasya vachanaM maa yuddhamiti sarvadaa . \EN{0080050483}duryodhano naabhyagR^ihNaan.h muuDhaH pathyamivoshhadham.h .. \SC.. \EN{0080050491}shara talpe shayaanena bhiishhmeNa sumahaatmanaa . \EN{0080050493}paaniiyaM yaachitaH paarthaH so.avidhyan.h medinii talam.h .. \SC.. \EN{0080050501}jalasya dhaaraaM vihitaaM dR^ishhTvaa taaM paaNDavena ha . \EN{0080050503}abraviit.h sa mahaa baahustaata sa.nshaamya paaNDavaiH .. \SC..50 \EN{0080050511}prashamaadd.h hi bhavet.h shaantirmadantaM yuddhamastu cha . \EN{0080050513}bhraatR^i bhaavena pR^ithiviiM bhu.nkshva paaNDu sutaiH saha .. \SC.. \EN{0080050521}akurvan.h vachanaM tasya nuunaM shochati me sutaH . \EN{0080050523}tad.h idaM samanupraaptaM vachanaM diirgha darshinaH .. \SC.. \EN{0080050531}ahaM tu nihataamaatyo hata putrashcha sa.njaya . \EN{0080050533}dyuutataH kR^ichchhramaapanno luuna pakshaiva dvijaH .. \SC.. \hash \EN{0080050541}yathaa hi shakuniM gR^ihya chhitvaa pakshau cha sa.njaya . \EN{0080050543}visarjayanti sa.nhR^ishhTaaH kriiDamaanaaH kumaarakaaH .. \SC.. \EN{0080050551}chhinna pakshatayaa tasya gamanaM nopapadyate . \EN{0080050553}tathaa.ahamapi saMpraapto luuna pakshaiva dvijaH .. \SC.. \hash \EN{0080050561}kshiiNaH sarvaartha hiinashcha nirbandhurGYaati varjitaH . \EN{0080050563}kaaM dishaM pratipatsyaami diinaH shatru vashaM gataH .. \SC.. \EN{0080050571}duryodhanasya vR^iddhyarthaM pR^ithiviiM yo.ajayat.h prabhuH . \EN{0080050573}sa jitaH paaNDavaiH shuuraiH samarthairviirya shaalibhiH .. \SC.. \EN{0080050581}tasmin.h hate maheshhvaase karNe yudhi kiriiTinaa . \EN{0080050583}ke viiraaH paryavartanta tan.h mamaachakshva sa.njaya .. \SC.. \EN{0080050591}kachchin.h naikaH parityaktaH yathaa viiraa nipaatitaaH .. \SC.. \EN{0080050601}bhiishhmamapratiyudhyantaM shikhaNDii saayakottamaiH . \EN{0080050603}paatayaamaasa samare sarva shastra bhR^itaaM varam.h .. \SC..60 \EN{0080050611}tathaa draupadinaa droNo nyasta sarvaayudho yudhi . \EN{0080050613}yukta yogo maheshhvaasaH sharairbahubhiraachitaH . \EN{0080050615}nihataH khaDgaM udyamya dhR^ishhTadyumnena sa.njaya .. \SC.. \EN{0080050621}antareNa hataavetau chhalena cha visheshhataH . \EN{0080050623}ashraushhamahametad.h vai bhiishhma droNau nipaatitau .. \SC.. \EN{0080050631}bhiishhma droNau hi samare na hanyaad.h vajra bhR^it.h svayam.h . \EN{0080050633}nyaayena yudhyamaanau hi tad.h vai satyaM braviimi te .. \SC.. \EN{0080050641}karNaM tvasyantamastraaNi divyaani cha bahuuni cha . \EN{0080050643}kathamindropamaM viiraM mR^ityuryuddhe samaspR^ishat.h .. \SC.. \EN{0080050651}yasya vidyut.h prabhaaM shaktiM divyaaM kanaka bhuushhaNaam.h . \EN{0080050653}praayachchhad.h dvishhataaM hantriiM kuNDalaabhyaaM pura.ndaraH .. \SC.. \EN{0080050661}yasya sarpa mukho divyaH sharaH kanaka bhuushhaNaH . \EN{0080050663}asheta nihataH patrii chandaneshhvari suudanaH .. \SC.. \EN{0080050671}bhiishhma droNa mukhaan.h viiraan.h yo.avamanya mahaa rathaan.h . \EN{0080050673}jaamadagnyaan.h mahaa ghoraM braahmamastramashikshata .. \SC.. \EN{0080050681}yashchcha droNa mukhaan.h dR^ishhTvaa vimukhaan.h arditaan.h sharaiH . \EN{0080050683}saubhadrasya mahaa baahurvyadhamat.h kaarmukaM sharaiH .. \SC.. \EN{0080050691}yashcha naagaayuta praaNaM vaata ra.nhasamachyutam.h . \EN{0080050693}virathaM bhraataraM kR^itvaa bhiimasenaM upaahasat.h .. \SC.. \EN{0080050701}sahadevaM cha nirjitya sharaiH samnata parvabhiH . \EN{0080050703}kR^ipayaa virathaM kR^itvaa naahanad.h dharmavittayaa .. \SC..70 \EN{0080050711}yashcha maayaa sahasraaNi dhva.nsayitvaa raNotkaTam.h . \EN{0080050713}ghaTotkachaM raakshasendraM shakra shaktyaa.abhijaghnivaan.h .. \SC.. \EN{0080050721}etaani divasaanyasya yuddhe bhiito dhana.njayaH . \EN{0080050723}naagamad.h dvairathaM viiraH sa kathaM nihato raNe .. \SC.. \EN{0080050731}ratha sa.ngo na chet.h tasya dhanurvaa na vyashiiryata . \EN{0080050733}na ched.h astraaNi nirNeshuH sa kathaM nihataH paraiH .. \SC.. \EN{0080050741}ko hi shakto raNe karNaM vidhunvaanaM mahad.h dhanuH . \EN{0080050743}vimuJNchantaM sharaan.h ghoraan.h divyaanyastraaNi chaahave . \EN{0080050745}jetuM purushha shaarduulaM shaarduulamiva vegitam.h .. \SC.. \EN{0080050751}dhruvaM tasya dhanushchhinnaM ratho vaa.api gato mahiim.h . \EN{0080050753}astraaNi vaa pranashhTaani yathaa sha.nsasi me hatam.h . \EN{0080050755}na hyanyad.h anupashyaami kaaraNaM tasya naashane .. \SC.. \EN{0080050761}na hanyaamarjunaM yaavat.h taavat.h paadau na dhaavaye . \EN{0080050763}iti yasya mahaa ghoraM vratamaasiin.h mahaatmanaH .. \SC.. \EN{0080050771}yasya bhiito vane nityaM dharma raajo yudhishhThiraH . \EN{0080050773}trayodasha samaa nidraaM na lebhe purushha R^ishhabhaH .. \SC.. \EN{0080050781}yasya viiryavato viiryaM samaashritya mahaatmanaH . \EN{0080050783}mama putraH sabhaaM bhaaryaaM paaNDuunaaM niitavaan.h balaat.h .. \SC.. \EN{0080050791}tatra chaapi sabhaa madhye paaNDavaanaaM cha pashyataam.h . \EN{0080050793}daasa bhaaryeti paaJNchaaliimabraviit.h kuru sa.nsadi .. \SC.. \EN{0080050801}yashcha gaaNDiiva muktaanaaM sparshaM ugramachintayan.h . \EN{0080050803}apatirhyasi kR^ishhNeti bruvan.h paarthaan.h avaikshata .. \SC..80 \EN{0080050811}yasya naasiid.h bhayaM paarthaiH sa putraiH sa janaardanaiH . \EN{0080050813}sva baahu balamaashritya muhuurtamapi sa.njaya .. \SC.. \EN{0080050821}tasya naahaM vadhaM manye devairapi sa vaasavaiH . \EN{0080050823}pratiipaM upadhaavadbhiH kiM punastaata paaNDavaiH .. \SC.. \EN{0080050831}na hi jyaaM spR^ishamaanasya talatre chaapi gR^ihNataH . \EN{0080050833}pumaan.h aadhiratheH kashchit.h pramukhe sthaatumarhati .. \SC.. \EN{0080050841}api syaan.h medinii hiinaa soma suurya prabhaa.a.nshubhiH . \EN{0080050843}na vadhaH purushhendrasya samareshhvapalaayinaH .. \SC.. \EN{0080050851}yadi mandaH sahaayena bhraatraa duHshaasanena cha . \EN{0080050853}vaasudevasya durbuddhiH pratyaakhyaanamarochayat.h .. \SC.. \EN{0080050861}sa nuunaM R^ishhabha skandhaM dR^ishhTvaa karNaM nipaatitam.h . \EN{0080050863}duHshaasanaM cha nihataM manye shochati putrakaH .. \SC.. \EN{0080050871}hataM vaikartanaM shrutvaa dvairathe savya saachinaa . \EN{0080050873}jayataH paaNDavaan.h dR^ishhTvaa ki.nsvid.h duryodhano.abraviit.h .. \SC.. \EN{0080050881}durmarshhaNaM hataM shrutvaa vR^ishha senaM cha samyuge . \EN{0080050883}prabhagnaM cha balaM dR^ishhTvaa vadhyamaanaM mahaa rathaiH .. \SC.. \EN{0080050891}paraan.h mukhaa.nstathaa raaGYaH palaayana paraayaNaan.h . \EN{0080050893}vidrutaan.h rathino dR^ishhTvaa manye shochati putrakaH .. \SC.. \EN{0080050901}aneyashchaabhimaanena baala buddhiramarshhaNaH . \EN{0080050903}hatotsaahaM balaM dR^ishhTvaa ki.nsvid.h duryodhano.abraviit.h .. \SC..90 \EN{0080050911}bhraataraM nihataM dR^ishhTvaa bhiimasenena samyuge . \EN{0080050913}rudhiraM piiyamaanena ki.nsvid.h duryodhano.abraviit.h .. \SC.. \EN{0080050921}saha gaandhaara raajena sabhaayaaM yad.h abhaashHshhata . \EN{0080050923}karNo.arjunaM raNe hantaa hate tasmin.h kimabraviit.h .. \SC.. \EN{0080050931}dyuutaM kR^itvaa puraa hR^ishhTo vaJNchayitvaa cha paaNDavaan.h . \EN{0080050933}shakuniH saubalastaata hate karNe kimabraviit.h .. \SC.. \EN{0080050941}kR^ita varmaa maheshhvaasaH saatvataanaaM mahaa rathaH . \EN{0080050943}karNaM vinihataM dR^ishhTvaa haardikyaH kimabhaashhata .. \SC.. \EN{0080050951}braahmaNaaH kshatriyaa vaishyaa yasya shikshaaM upaasate . \EN{0080050953}dhanurvedaM chikiirshhanto droNa putrasya dhiimataH .. \SC.. \EN{0080050961}yuvaa ruupeNa saMpanno darshaniiyo mahaa yashaaH . \EN{0080050963}ashvatthaamaa hate karNe kimabhaashhata sa.njaya .. \SC.. \EN{0080050971}aachaaryatvaM dhanurvede gataH parama tattvavit.h . \EN{0080050973}kR^ipaH shaaradvatastaata hate karNe kimabraviit.h .. \SC.. \EN{0080050981}madra raajo maheshhvaasaH shalyaH samiti shobhanaH . \EN{0080050983}dishhTaM tena hi tat.h sarvaM yathaa karNo nipaatitaH .. \SC.. \EN{0080050991}ye cha kechana raajaanaH pR^ithivyaaM yoddhumaagataaH . \EN{0080050993}vaikartanaM hataM dR^ishhTvaa kimabhaashhanta sa.njaya .. \SC.. \EN{0080051001}karNe tu nihate viire ratha vyaaghre nara R^ishhabhe . \EN{0080051003}kiM vo mukhamaniikaanaamaasiit.h sa.njaya bhaagashaH .. \SC..100 \EN{0080051011}madra raajaH kathaM shalyo niyukto rathinaaM varaH . \EN{0080051013}vaikartanasya saarathye tan.h mamaachakshva sa.njaya .. \SC.. \EN{0080051021}ke arakshan.h dakshiNaM chakraM suuta putrasya samyuge . \EN{0080051023}vaamaM chakraM rarakshurvaa ke vaa viirasya pR^ishhThataH .. \SC.. \EN{0080051031}ke karNaM vaa.ajahuH shuuraaH ke kshudraaH praadravan.h bhayaat.h . \EN{0080051033}kathaM cha vaH sametaanaaM hataH karNo mahaa rathaH .. \SC.. \EN{0080051041}paaNDavaashcha kathaM shuuraaH pratyudiiyurmahaa ratham.h . \EN{0080051043}sR^ijantaM shara varshhaaNi vaari dhaarevaaMbudam.h .. \SC.. \hash \EN{0080051051}sa cha sarpa mukho divyo maheshhu pravarastadaa . \EN{0080051053}vyarthaH kathaM samabhavat.h tan.h mamaachakshva sa.njaya .. \SC.. \EN{0080051061}maamakasyaasya sainyasya hR^itotsedhasya sa.njaya . \hash \EN{0080051063}avasheshhaM na pashyaami kakude mR^idite sati .. \SC.. \EN{0080051071}tau hi viirau maheshhvaasau mad.h arthe kuru sattamau . \EN{0080051073}bhiishhma droNau hatau shrutvaa ko nvartho jiivitena me .. \SC.. \EN{0080051081}na mR^ishhyaami cha raadheyaM hatamaahava shobhinam.h . \EN{0080051083}yasya baahvorbalaM tulyaM kuJNjaraaNaaM shataM shatam.h .. \SC.. \EN{0080051091}droNe hate cha yad.h vR^ittaM kauravaaNaaM paraiH saha . \EN{0080051093}sa.ngraame nara viiraaNaaM tan.h mamaachakshva sa.njaya .. \SC.. \EN{0080051101}yathaa cha karNaH kaunteyaiH saha yuddhamayojayat.h . \EN{0080051103}yathaa cha dvishhataaM hantaa raNe shaantastad.h uchyataam.h .. \SC.. (iti)\medskip\hrule\medskip %110 \EN{0080060011}hate droNe maheshhvaase tasminn.h ahani bhaarata . {shh} \EN{0080060013}kR^ite cha mogha sa.nkalpe droNa putre mahaa rathe .. \SC.. \EN{0080060021}dravamaaNe mahaa raaja kauravaaNaaM bale tathaa . \EN{0080060023}vyuuhya paarthaH svakaM sainyamatishhThad.h bhraatR^ibhiH saha .. \SC.. \EN{0080060031}tamavasthitamaaGYaaya putraste bharata R^ishhabha . \EN{0080060033}dravachcha sva balaM dR^ishhTvaa paurushheNa nyavaarayat.h .. \SC.. \EN{0080060041}svamaniikamavasthaapya baahu viirye vyavasthitaH . \EN{0080060043}yuddhvaa cha suchiraM kaalaM paaNDavaiH saha bhaarata .. \SC.. \EN{0080060051}labdha lakshaiH parairhR^ishhTairvyaayachchhadbhishchiraM tadaa . \EN{0080060053}sa.ndhyaa kaalaM samaasaadya pratyaahaaramakaarayat.h .. \SC.. \EN{0080060061}kR^itvaa.avahaaraM sainyaanaaM pravishya shibiraM svakam.h . \EN{0080060063}kuravo.a.atma hitaM mantraM mantrayaaM chakrire tadaa .. \SC.. \EN{0080060071}parya.nkeshhu paraardhyeshhu spardhyaastaraNavatsu cha . \EN{0080060073}varaasaneshhu upavishhTaaH sukha shayyaasvivaamaraaH .. \SC.. \EN{0080060081}tato duryodhano raajaa saamnaa parama valgunaa . \EN{0080060083}taan.h aabhaashhya maheshhvaasaan.h praapta kaalamabhaashhata .. \SC.. \EN{0080060091}matiM matimataaM shreshhThaaH sarve prabruuta maachiram.h . \EN{0080060093}evaM gate tu yat.h kaaryaM bhavet.h kaarya karaM nR^ipaaH .. \SC.. \EN{0080060101}evaM ukte narendreNa nara si.nhaa yuyutsavaH . \hash \EN{0080060103}chakrurnaanaa vidhaashcheshhTaaH si.nhaasana gataastadaa .. \SC..10 \EN{0080060111}teshhaaM nishamye.ngitaani yuddhe praaNaan.h juhuushhataam.h . \hash \EN{0080060113}samudviikshya mukhaM raaGYo baalaarka sama varchasaH . \EN{0080060115}aachaarya putro medhaavii vaakyaGYo vaakyamaadade .. \SC.. \EN{0080060121}raago yogastathaa daakshyaM nayashchetyartha saadhakaaH . \EN{0080060123}upaayaaH paNDitaiH proktaaH sarve daiva samaashritaaH .. \SC.. \EN{0080060131}loka praviiraa ye asmaakaM deva kalpaa mahaa rathaaH . \EN{0080060133}niitimantastathaa yuktaa dakshaa raktaashcha te hataaH .. \SC.. \EN{0080060141}na tveva kaaryaM nairaashyamasmaabhirvijayaM prati . \EN{0080060143}suniitairiha sarvaarthairdaivamapyanulomyate .. \SC.. \EN{0080060151}te vayaM pravaraM nR^INaaM sarvairguNa guNairyutam.h . \EN{0080060153}karNaM senaa patiM kR^itvaa pramathishhyaamahe ripuun.h .. \SC.. \EN{0080060161}tato duryodhanaH priitaH priyaM shrutvaa vachastadaa . \EN{0080060163}priiti sa.nskaara samyuktaM tathyamaatma hitaM shubham.h .. \SC.. \EN{0080060171}svaM manaH samavasthaapya baahu viiryaM upaashritaH . \EN{0080060173}duryodhano mahaa raaja raadheyamidamabbraviit.h .. \SC.. \EN{0080060181}karNa jaanaami te viiryaM sauhR^idaM cha paraM mayi . \EN{0080060183}tathaa.api tvaaM mahaa baaho pravakshyaami hitaM vachaH .. \SC.. \EN{0080060191}shrutvaa yatheshhTaM cha kuru viira yat.h tava rochate . \EN{0080060193}bhavaan.h praaGYatamo nityaM mama chaiva paraa gatiH .. \SC.. \EN{0080060201}bhiishhma droNaavatirathau hatau senaa patii mama . \EN{0080060203}senaa patirbhavaan.h astu taabhyaaM draviNavattaraH .. \SC..20 \EN{0080060211}veddhau cha tau maheshhvaasau saapekshau cha dhana.njaye . \EN{0080060213}maanitau cha mayaa viirau raadheya vachanaat.h tava .. \SC.. \EN{0080060221}pitaamahatvaM saMprekshya paaNDu putraa mahaa raNe . \EN{0080060223}rakshitaastaata bhiishhmeNa divasaani dashaiva ha .. \SC.. \EN{0080060231}nyasta shastre cha bhavati hato bhiishhmaH pitaamahaH . \EN{0080060233}shikhaNDinaM puraskR^itya phalgunena mahaa.a.ahave .. \SC.. \EN{0080060241}hate tasmin.h mahaa bhaage shara talpa gate tadaa . \EN{0080060243}tvayokte purushha vyaaghra droNo hyaasiit.h puraHsaraH .. \SC.. \EN{0080060251}tenaapi rakshitaaH paarthaaH shishhyatvaad.h iha samyuge . \EN{0080060253}sa chaapi nihato vR^iddho dhR^ishhTadyumnena sa tvaram.h .. \SC.. \EN{0080060261}nihataabhyaaM pradhaanaabhyaaM taabhyaamamita vikrama . \EN{0080060263}tvat.h samaM samare yoddhaM naanyaM pashyaami chintayan.h .. \SC.. \hash \EN{0080060271}bhavaan.h eva tu naH shakto vijayaaya na sa.nshayaH . \EN{0080060273}puurvaM madhye cha pashchchaachcha tavaiva viditaM hi tat.h .. \SC.. \EN{0080060281}sa bhavaan.h dhuryavat.h sa.nkhye duraM udvoDhumarhasi . \EN{0080060283}abhishhechaya senaanye svayamaatmaanamaatmanaa .. \SC.. \EN{0080060291}devataanaaM yathaa skandaH senaaniiH prabhuravyayaH . \EN{0080060293}tathaa bhavaan.h imaaM senaaM dhaartaraashhTriiM bibhartu me . \EN{0080060295}jahi shatru gaNaan.h sarvaan.h mahendraiva daanavaan.h .. \SC.. \hash \EN{0080060301}avasthitaM raNe GYaatvaa paaNDavaastvaaM mahaa ratham.h . \EN{0080060303}dravishhyanti sa paaJNchaalaa vishhNuM ddR^ishhTveva daanavaaH . \EN{0080060305}tasmaat.h tvaM purushha vyaaghra prakarshhethaa mahaa chamuum.h .. \SC..30 \EN{0080060311}bhavatyavasthite yat.h te paaNDavaa gata chetasaH . \EN{0080060313}bhavishhyanti sahaamaatyaaH paaJNchaalaiH sR^iJNjayaiH saha .. \SC.. \EN{0080060321}yathaa hyabhyuditaH suuryaH pratapan.h svena tejasaa . \EN{0080060323}vyapohati tamastiivraM tathaa shatruun.h vyapoha naH .. \SC.. \EN{0080060331}uktametan.h mayaa puurvma gaandhare tava sa.nnidhau . {karNa} \EN{0080060333}jeshhyaami paaNDavaan.h raajan.h sa putraan.h sa janaardanaan.h .. \SC.. \EN{0080060341}senaa patirbhavishhyaami tavaahaM naatra sa.nshayaH . \EN{0080060343}sthiro bhava mahaa raaja jitaan.h viddhi cha paaNDavaan.h .. \SC.. \EN{0080060351}evaM ukto mahaa tejaastato duryodhano nR^ipaH . {shh} \EN{0080060353}uttasthau raajabhiH saardhaM devairiva shata kratuH . \EN{0080060355}senaapatyena satkartuM karNaM skandamivaamaraaH .. \SC.. \EN{0080060361}tato.abhishhishhichustuurNaM vidhi ddR^ishhTena karmaNaa . \EN{0080060363}duryodhana mukhaa raajan.h raajaano vijayaishhiNaH . \EN{0080060365}shaatakauMbha mayaiH kuMbhairmaaheyaishchaabhimantritaiH .. \SC.. \EN{0080060371}toya puurNairvishhaaNaishcha dviipi khaDga maharshhabhaiH . \EN{0080060373}maNi muktaa mayaishchaanyaiH puNya gandhaistathaa.aushhadhaiH .. \SC.. \EN{0080060381}auduMbare samaasiinamaasane kshauma saMvR^itam.h . \EN{0080060383}shaastra dR^ishhTena vidhinaa saMbhaaraishcha susaMbhR^itaiH .. \SC.. \EN{0080060391}jaya paarthaan.h sa govindaan.h saanugaa.nstvaM mahaa.a.ahave . \EN{0080060393}iti taM bandinaH praahurdvijaashcha bharata R^ishhabha .. \SC.. \EN{0080060401}jahi paarthaan.h sa paaJNchaalaan.h raadheya vijayaaya naH . \EN{0080060403}udyann.h iva sadaa bhaanustamaa.nsyugrairgabhastibhiH .. \SC..40 \EN{0080060411}na hyalaM tvad.h visR^ishhTaanaaM sharaaNaaM te sa keshavaaH . \EN{0080060413}kR^itaghnaaH suurya rashmiinaaM jvalataamiva darshane .. \SC.. \EN{0080060421}na hi paarthaaH sa paaJNchaalaaH sthaatuM shaktaastavaagrataH . \EN{0080060423}aatta shastrasya samare mahendrasyeva daanavaaH .. \SC.. \EN{0080060431}abhishhiktastu raadheyaH prabhayaa so.amita prabhaH . \EN{0080060433}vyatyarichyata ruupeNa divaa karaivaaparaH .. \SC.. \hash \EN{0080060441}senaapatyena raadheyamabhishhichya sutastava . \EN{0080060443}amanyata tadaa.a.atmaanaM kR^itaarthaM kaala choditaH .. \SC.. \EN{0080060451}karNo.api raajan.h saMpraapya senaapatyamariM damaH . \EN{0080060453}yogamaaGYaapayaamaasa suuryasyodayanaM prati .. \SC.. \EN{0080060461}tava putrairvR^itaH karNaH shushubhe tatra bhaarata . \EN{0080060463}deviariva yathaa skandaH sa.ngraame taarakaa maye .. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0080070011}senaapatyaM tu saMpraapya karNo vaikartanastadaa . {DhR^i} \EN{0080070013}tathoktashcha svayaM raaGYaa snigdhaM bhraatR^i samaM vachaH .. \SC.. \EN{0080070021}yogamaaGYaapya senaayaa.a.aditye abhyudite tadaa . \hash \EN{0080070023}akarot.h kiM mahaa praaGYastan.h mamaachakshva sa.njaya .. \SC.. \EN{0080070031}karNasya matamaaGYaaya putraste bharata R^ishhabha . {shh} \EN{0080070033}yogamaaGYaapayaamaasa naandii tuurya puraHsaram.h .. \SC.. \EN{0080070041}mahatyapara raatre tu tava putrasya maarishha . \EN{0080070043}yogo gogeti sahasaa praaduraasiin.h mahaa svanaH .. \SC.. \EN{0080070051}naagaanaaM kalpamaanaanaaM rathaanaaM cha varuuthinaam.h . \EN{0080070053}samnahyataaM padaatiinaaM vaajinaaM cha vishaaM pate .. \SC.. \EN{0080070061}kroshataaM chaapi yodhaanaaM tvaritaanaaM parasparam.h . \EN{0080070063}babhuuva tumulaH shabdo diva spR^ik.h sumahaa.nstadaa .. \SC.. \EN{0080070071}tataH shveta pataakena baalaarkaakaara vaajinaa . \EN{0080070073}hema pR^ishhThena dhanushhaa hasti kakshyeNa ketunaa .. \SC.. \EN{0080070081}tuuNena shara puurNena saa.ngadena varuuthinaa . \EN{0080070083}shataghnii ki.nkiNii shakti shuula tomara dhaariNaa .. \SC.. \EN{0080070091}kaarmukeNopapannena vimalaaditya varchasaa . \EN{0080070093}rathenaatipataakena suuta putro vyadR^ishyata .. \SC.. \EN{0080070101}dhamantaM vaarijaM taata hema jaala vibhuushhitam.h . \EN{0080070103}vidhunvaanaM mahachchaapaM kaartasvara vibhuushhitam.h .. \SC..10 \EN{0080070111}dR^ishhTvaa karNaM maheshhvaasaM rathasthaM rathinaaM varam.h . \EN{0080070113}bhaanumantamivodyantaM tamo ghnantaM sahasrashaH .. \SC.. \EN{0080070121}na bhiishhma vyasanaM kechin.h naapi droNasya maarishha . \EN{0080070123}naanyeshhaaM purushha vyaaghra menire tatra kauravaaH .. \SC.. \EN{0080070131}tatastu tvarayan.h yodhaan.h sha.nkha shabdena maarishha . \EN{0080070133}karNo nishhkaasayaamaasa kauravaaNaaM varuuthiniim.h .. \SC.. \EN{0080070141}vyuuhaM vyuuhya maheshhvaaso maakaraM shatru taapanaH . \EN{0080070143}pratyudyayau tadaa karNaH paaNDavaan.h vijigiishhayaa .. \SC.. \hash \EN{0080070151}makarasya tu tuNDe vai karNo raajan.h vyavasthitaH . \EN{0080070153}netraabhyaaM shakuniH shuuroluukashcha mahaa rathaH .. \SC.. \hash \EN{0080070161}droNa putrastu shirasi griivaayaaM sarva sodaraaH . \EN{0080070163}madhye duryodhano raajaa balena mahataa vR^itaH .. \SC.. \EN{0080070171}vaame paade tu raajendra kR^ita varmaa vyavasthitaH . \EN{0080070173}naaraayaNa balairyukto go paalairyuddha durmadaH .. \SC.. \EN{0080070181}paade tu dakshiNe raajan.h gautamaH satya vikramaH . \EN{0080070183}trigartaishcha maheshhvaasairdaakshiNaatyaishcha saMvR^itaH .. \SC.. \EN{0080070191}anupaadastu yo vaamastatra shalyo vyavasthitaH . \EN{0080070193}mahatyaa senayaa saardhaM madra desha samutthayaa .. \SC.. \EN{0080070201}dakshiNe tu mahaa raaja sushheNaH satya sa.ngaraH . \EN{0080070203}vR^ito ratha sahasraishcha dantinaaM cha shataistathaa .. \SC..20 \EN{0080070211}puchchhe . aastaaM mahaa viirau bhraatarau paarthivau tadaa . \hash \EN{0080070213}chitra senashcha chitrashcha mahatyaa senayaa vR^itau .. \SC.. \EN{0080070221}tataH prayaate raajendra karNe nara varottame . \EN{0080070223}dhana.njayamabhiprekshya dharma raajo.abraviid.h idam.h .. \SC.. \EN{0080070231}pashya paartha mahaa senaaM dhaartaraashhTrasya samyuge . \EN{0080070233}karNena nirmitaaM viira guptaaM viirairmahaa rathaiH .. \SC.. \EN{0080070241}hata viiratamaa hyeshhaa dhaartaraashhTrii mahaa chamuuH . \EN{0080070243}phalgu sheshhaa mahaa baaho tR^iNaistulyaa mataa mama .. \SC.. \EN{0080070251}eko hyatra maheshhvaasaH suuta putro vyavasthitaH . \EN{0080070253}sa devaasura gandharvaiH sa kimnara mahoragaiH . \EN{0080070255}charaacharaistribhirlokairyo.ajayyo rathinaaM varaH .. \SC.. \EN{0080070261}taM hatvaa.adya mahaa baaho vijayastava phalgunaa . \EN{0080070263}uddhR^itashcha bhavet.h shalyo mama dvaadasha vaarshhikaH . \EN{0080070265}evaM GYaatvaa mahaa baaho vyuuhaM vyuuha yathechchhasi .. \SC.. \EN{0080070271}bhraatustad.h vachanaM shrutvaa paaNDavaH shveta vaahanaH . \EN{0080070273}ardha chandreNa vyuuhena pratyavyuuhata taaM chamuum.h .. \SC.. \EN{0080070281}vaama paarshve abhavad.h raajan.h bhiima seno vyavasthitaH . \EN{0080070283}dakshiNe cha maheshhvaaso dhR^ishhTadyumno mahaa balaH .. \SC.. \EN{0080070291}madhye vyuuhasya saakshaat.h tu paaNDavaH kR^ishhNa saarathiH . \EN{0080070293}nakulaH sahadevashcha dharma raajashcha pR^ishhThataH .. \SC.. \EN{0080070301}chakra rakshau tu paaJNchaalyau yudhaa manyuu uttama ojasau . \EN{0080070303}naarjunaM jahaturyuddhe paalyamaanau kiriiTinaa .. \SC..30 \EN{0080070311}sheshhaa nR^ipatayo viiraaH sthitaa vyuuhasya da.nshitaaH . \EN{0080070313}yathaa bhaavaM yathotsaahaM yathaa sattvaM cha bhaarata .. \SC.. \EN{0080070321}evametan.h mahaa vyuuhaM vyuuhya bhaarata paaNDavaaH . \EN{0080070321}taavakaashcha maheshhvaasaa yuddhaayaiva mano dadhuH .. \SC.. \EN{0080070331}dR^ishhTvaa vyuuDhaaM tava chamuuM suuta putreNa samyuge . \EN{0080070333}nihataan.h paaNDavaan.h mene tava putraH sahaanvayaH .. \SC.. \EN{0080070341}tathaiva paaNDaviiM senaaM vyuuDhaaM dR^ishhTvaa yudhishhThiraH . \EN{0080070343}dhaartaraashhTraan.h hataan.h mene sa karNaan.h vai janaadhipa .. \SC.. \EN{0080070351}tataH sha.nkhaashcha bheryashcha paNavaanaka gomukhaaH . \EN{0080070353}sahasaivaabhyahanyanta sa shabdaashcha samantataH .. \SC.. \EN{0080070361}senayorubhayo raajan.h praavaadyanta mahaa svanaaH . \EN{0080070363}si.nha naadashcha sa.njaGYe shuuraaNaaM jaya gR^iddhinaam.h .. \SC.. \EN{0080070371}haya heshhita shabdaashcha vaaraNaanaaM cha bR^ihmitam.h . \EN{0080070373}ratha nemi svanaashchograaH saMbabhuuvurjanaadhipa .. \SC.. \EN{0080070381}na droNa vyasanaM kashchijjaaniite bharata R^ishhabha . \EN{0080070383}dR^ishhTvaa karNaM maheshhvaasaM mukhe vyuuhasya da.nshitam.h .. \SC.. \EN{0080070391}ubhe sene mahaa sattve prahR^ishhTa nara kuJNjare . \EN{0080070393}yoddhu kaame sthite raajan.h hantumanyonyamaJNjasaa .. \SC.. \EN{0080070401}tatra yattau susamrabdhau dR^ishhTvaa.anyonyaM vyavasthitau . \EN{0080070403}aniika madhye raajendra rrejatuH karNa paaNDavau .. \SC..40 \EN{0080070411}nR^ityamaane tu te sene sameyaataaM parasparam.h . \EN{0080070413}tayoH pakshaiH prapakshaishcha nirjagmurvai yuyutsavaH .. \SC.. \EN{0080070421}tataH pravavR^ite yuddhaM nara vaaraNa vaajinaam.h . \EN{0080070423}rathinaaM cha mahaa raajaanyonyaM nighnataaM dR^iDham.h .. \SC.. (iti)\medskip\hrule\medskip %42 \hash \EN{0080080011}te sene anyonyamaasaadya prahR^ishhTaashva nara dvipe . {shh} \EN{0080080013}bR^ihatyau saMprajahraate devaasura chamuu upame .. \SC.. \EN{0080080021}tato gajaa rathaashchaashvaaH pattayashcha mahaa.a.ahave . \EN{0080080023}saMprahaaraM paraM chakrurdeva paapma praNaashanam.h .. \SC.. \EN{0080080031}puurNa chandraarka padmaanaaM kaanti tviD gandhataH samaiH . \EN{0080080033}uttamaa.ngairnR^i si.nhaanaaM nR^i si.nhaastastarurmahiim.h .. \SC.. \EN{0080080041}ardha chandraistathaa bhallaiH kshuraprairasi paTTishaiH . \EN{0080080043}parashvadhaishchaapyakR^intann.h uttamaa.ngaani yudhyataam.h .. \SC.. \EN{0080080051}vyaayataayata baahuunaaM vyaayataayata baahubhiH . \EN{0080080053}vyaayataa baahavaH petushchhinna mushhTyaayudhaa.ngadaaH .. \SC.. \EN{0080080061}taiH sphuradbhirmahii bhaati raktaa.nguli talaistadaa . \EN{0080080063}garuDa prahatairugraiH paJNchaasyairiva pannagaiH .. \SC.. \EN{0080080071}haya syandana naagebhyaH peturviiraa dvishhadd.h hataaH . \EN{0080080073}vimaanebhyo yathaa kshiiNe puNye svarga sadastathaa .. \SC.. \EN{0080080081}gadaabhiranyairgurviibhiH parighairmusalairapi . \EN{0080080083}pothitaaH shatashaH peturviiraa viiratarai raNe .. \SC.. \EN{0080080091}rathaa rathairvinihataa mattaa mattairdvipairdvipaaH . \EN{0080080093}saadinaH saadibhishchaiva tasmin.h parama sa.nkule .. \SC.. \EN{0080080101}rathaa vara rathairnaagairashvaarohaashcha pattibhiH . \EN{0080080103}ashvaarohaiH padaataashcha nihataa yudhi sherate .. \SC..10 \EN{0080080111}rathaashva pattayo naagai rathairnaagaashcha pattayaH . \EN{0080080113}ratha patti dvipaashchaashvairnR^ibhishchaashva ratha dvipaaH .. \SC.. \EN{0080080121}rathaashvebha naraaNaaM cha naraashvebha rathaiH kR^itam.h . \EN{0080080123}paaNi paadaishcha shastraishcha rathaishcha kadanaM mahat.h .. \SC.. \EN{0080080131}tathaa tasmin.h bale shuurairvadhyamaane hate api cha . \EN{0080080133}asmaan.h abhyaagaman.h paarthaa vR^ikodara purogamaaH .. \SC.. \EN{0080080141}dhR^ishhTadyumnaH shikhaNDii cha draupadeyaaH prabhadrakaaH . \EN{0080080143}saatyakishchekitaanashcha draviDaiH sainikaiH saha .. \SC.. \EN{0080080151}bhR^itaa vittena mahataa paaNDyaashchoDraaH sa keralaaH . \hash \EN{0080080153}vyuuDhoraskaa diirgha bhujaaH praa.nshavaH priya darshanaaH .. \SC.. \EN{0080080161}aapiiDino rakta dantaa matta maata.nga vikramaaH . \EN{0080080163}naanaa viraaga vasanaa gandha chuurNaavachuurNitaaH .. \SC.. \EN{0080080171}baddhaasayaH paasha hastaa vaaraNa prativaaraNaaH . \EN{0080080173}samaana mR^ityavo raajann.h aniikasthaaH parasparam.h .. \SC.. \EN{0080080181}kalaapinashchaapahastaa diirgha keshaaH priyaahavaaH . \EN{0080080183}pattayaH saatyakerandhraa ghora ruupa paraakramaaH .. \SC.. \EN{0080080191}athaapare punaH shuuraashchedi paaJNchaala kekayaaH . \EN{0080080193}karuushhaaH kosalaaH kaashyaa maagadhaashchaapi dudruvuH .. \SC.. \EN{0080080201}teshhaaM rathaashcha naagaashcha pravaraashchaapi pattayaH . \EN{0080080203}naanaa vidha ravairhR^ishhTaa nR^ityanti cha hasanti cha .. \SC..20 \EN{0080080211}tasya sainyasya mahato mahaa maatra varairvR^itaH . \EN{0080080213}madhyaM vR^ikodaro.abhyaagaat.h tvadiiyaM naaga dhuurgataH .. \SC.. \EN{0080080221}sa naaga pravaro.atyugro vidhivat.h kalpito babhau . \EN{0080080223}udayaadryagrya bhavanam yathaa.abhyudita bhaaskaram.h .. \SC.. \EN{0080080231}tasyaayasaM varma varaM vara ratna vibhuushhitam.h . \EN{0080080233}taarodbhaasasya nabhasaH shaaradasya sama tvishham.h .. \SC.. \EN{0080080241}sa tomara praasa karashchaaru mauliH svala.nkR^itaH . \EN{0080080243}charan.h madhya.ndinaarkaabhastejasaa vyadahad.h ripuun.h .. \SC.. \EN{0080080251}taM dR^ishhTvaa dviradaM duuraat.h kshema dhuurtirdvipa sthitaH . \EN{0080080253}aahvayaano.abhidudraava pramanaaH pramanastaram.h .. \SC.. \EN{0080080261}tayoH samabhavad.h yuddhaM dvipayorugra ruupayoH . \EN{0080080263}yadR^ichchhayaa drumavatormahaa parvatayoriva .. \SC.. \EN{0080080271}sa.nsakta naagau tau viirau tomarairitaretaram.h . \EN{0080080273}balavat.h suurya rashmyaabhairbhittvaa bhittvaa vinedatuH .. \SC.. \EN{0080080281}vyapasR^itya tu naagaabhyaaM maDalaani vicheratuH . \EN{0080080283}pragR^ihya chaiva dhanushhii jaghnaturvai parasparam.h .. \SC.. \EN{0080080291}kshveDitaasphoTita ravairbaaNa shabdaishcha sarvashaH . \EN{0080080293}tau janaan.h harshhayitvaa cha si.nha naadaan.h prachakratuH .. \SC.. \EN{0080080301}samudyata karaabhyaaM tau dvipaabhyaaM kR^itinaavubhau . \EN{0080080303}vaatoddhuuta pataakaabhyaaM yuyudhaate mahaa balau .. \SC..30 \EN{0080080311}taavanyonyasya dhanushhii chhittvaa.anyonyaM vinedatuH . \EN{0080080313}shakti tomara varshheNa praavR^iN meghaavivaaMbubhiH .. \SC.. \EN{0080080321}kshema dhuurtistadaa bhiimaM tomareNa stanaantare . \EN{0080080323}nirbibheda tu vegena shhaDbhishchaapyaparairnadan.h .. \SC.. \EN{0080080331}sa bhiima senaH shushubhe tomaraira.ngamaashritaiH . \EN{0080080333}krodha diipta vapurmeghaiH sapta saptirivaa.nshumaan.h .. \SC.. \EN{0080080341}tato bhaaskara varNaabhamaJNjo gati maya smayam . \EN{0080080343}sasarja tomaraM bhiimaH pratyamitraaya yatnavaan.h .. \SC.. \EN{0080080351}tataH kuluutaadhipatishchaapamaayamya saayakaiH . \EN{0080080353}dashabhistomaraM chhittvaa shaktyaa vivyaadha paaNDavam.h .. \SC.. \EN{0080080361}atha kaarmukamaadaaya mahaa jalada nisvanam.h . \EN{0080080363}riporabhyardayan.h naagaM unmadaH paaNDavaH sharaiH .. \SC.. \EN{0080080371}sa shara oghaardito naago bhiima senena samyuge . \EN{0080080373}nigR^ihyamaaNo naatishhThad.h vaata dhvastaivaaMbudaH .. \SC.. \hash \EN{0080080381}taamabhyadhaavad.h dviradaM bhiima senasya naaga raaT . \EN{0080080383}mahaa vaateritaM meghaM vaatoddhuutaivaaMbudaH .. \SC.. \hash \EN{0080080391}sa.nnivartyaatmano naagaM kshema dhuurtiH prayatnataH . \EN{0080080393}vivyaadhaabhidrutaM baaNairbhiima senaM sa kuJNjaram.h .. \SC.. \EN{0080080401}tataH saadhu visR^ishhTena kshureNa purushha R^ishhabhaH . \EN{0080080403}chhittvaa sharaasanaM shatrornaagamaamitram aardayat.h .. \SC..40 \EN{0080080411}tataH khajaa kayaa bhiimaM kshema dhuurtiH paraabhinat.h . \EN{0080080413}jaghaana chaasya dviradaM naaraachaiH sarva marmasu .. \SC.. \EN{0080080421}puraa naagasya patanaad.h avaplutya sthito mahiim.h . \EN{0080080423}bhiima seno ripornaagaM gadayaa samapothayat.h .. \SC.. \EN{0080080431}tasmaat.h pramathitaan.h naagaat.h kshema dhuurtimavadrutam.h . \EN{0080080433}udyataasiM upaayaantaM gadayaa.ahan.h vR^ikodaraH .. \SC.. \EN{0080080441}sa papaata hataH saasirvyasuH svamabhito dvipam.h . \EN{0080080443}vajra prarugNamachalaM si.nho vajra hato yathaa .. \SC.. \EN{0080080451}nihataM nR^ipatiM dR^ishhTvaa kuluutaanaaM yashaskaram.h . \EN{0080080453}praadravad.h vyathitaa senaa tvadiiyaa bharata R^ishhabha .. \SC.. (iti)\medskip\hrule\medskip %45 \EN{0080090011}tataH karNo maheshhvaasaH paaNDavaanaamaniikiniim.h . {shh} \EN{0080090013}jaghaana samare shuuraH sharaiH samnata parvabhiH .. \SC.. \EN{0080090021}tathaiva paaNDavaa raaja.nstava putrasya vaahiniim.h . \EN{0080090023}karNasya pramukhe kruddhaa vinijaghnurmahaa rathaaH .. \SC.. \EN{0080090031}karNo raajan.h mahaa baahurnyavadhiit.h paaNDaviiM chamuum.h . \EN{0080090033}naaraachairarka rashmyaabhaiH karmaara parimaarjitaiH .. \SC.. \EN{0080090041}tatra bhaarata karNena naaraachaistaaDitaa gajaaH . \EN{0080090043}neduH sedushcha mamlushcha babhramushcha disho dasha .. \SC.. \EN{0080090051}vadhyamaane bale tasmin.h suuta putreNa maarishha . \EN{0080090053}nakulo.abhyadravat.h tuurNaM suuta putraM mahaa raNe .. \SC.. \EN{0080090061}bhiima senastathaa drauNiM kurvaaNaM karma dushhkaram.h . \EN{0080090063}vindaanuvindau kaikeyau saatyakiH samavaarayat.h .. \SC.. \EN{0080090071}shruta karmaaNamaayaantaM chitra seno mahii patiH . \EN{0080090073}prativindhyaM tathaa chitrashchitra ketana kaarmukaH .. \SC.. \EN{0080090081}duryodhanastu raajaanaM dharma putraM yudhishhThiram.h . \EN{0080090083}sa.nshaptaka gaNaan.h kruddho . abhyadhaavad.h dhana.njayaH .. \SC.. \hash \EN{0080090091}dhR^ishhTadyumnaH kR^ipaM chaatha tasmin.h viira vara kshaye . \EN{0080090093}shikhaNDii kR^ita varmaaNaM samaasaadayad.h achyutam.h .. \SC.. \EN{0080090101}shruta kiirtistathaa shalyaM maadrii putraH sutaM tava . \EN{0080090103}duHshaasanaM mahaa raaja saha devaH prataapavaan.h .. \SC..10 \EN{0080090111}kekayau saatyakiM yuddhe shara varshheNa bhaasvataa . \EN{0080090113}saatyakiH kekayau chaiva chhaadayaamaasa bhaarata .. \SC.. \EN{0080090121}taavenaM bhaaratau viiraM jaghnaturhR^idaye bhR^isham.h . \EN{0080090123}vishhaaNaabhyaaM yathaa naagau pratinaagaM mahaa.a.ahave .. \SC.. \EN{0080090131}shara saMbhinna varmaaNau taavubhau bhraatarau raNe . \EN{0080090133}saatyakiM satya karmaaNaM raajan.h vivyadhatuH sharaiH .. \SC.. \EN{0080090141}tau saatyakirmahaa raaja prahasan.h sarvato disham.h . \EN{0080090143}chhaadayan.h shara varshheNa vaarayaamaasa bhaarata .. \SC.. \EN{0080090151}vaaryamaaNo tatastau tu shaineya shara vR^ishhTibhiH . \EN{0080090153}shaineyasya rathaM tuurNaM chhaadayaamaasatuH sharaiH .. \SC.. \EN{0080090161}tayostu dhanushhii chitre chhittvaa shaurirmahaa.a.ahave . \EN{0080090163}atha tau saayakaistiikshNaishchhaadayaamaasa duHsahaiH .. \SC.. \EN{0080090171}athaanye dhanushhii mR^ishhTe pragR^ihya cha mahaa sharaan.h . \EN{0080090173}saatyakiM puurayantau tau cheraturlaghu sushhThu cha .. \SC.. \EN{0080090181}taabhyaaM muktaa mahaa baaNaaH ka.nka barhiNa vaasasaH . \EN{0080090183}dyotayanto dishaH sarvaaH saMpetuH svarNa bhuushhaNaaH .. \SC.. \EN{0080090191}baaNaandha kaaramabhavat.h tayo raajan.h mahaa have . \EN{0080090193}anyonyasya dhanushchaiva chichchhiduste mahaa rathaaH .. \SC.. \EN{0080090201}tataH kruddho mahaa raaja saatvato yuddha durmadaH . \EN{0080090203}dhanuranyat.h samaadaaya sa jyaM kR^itvaa cha samyuge . \EN{0080090205}kshurapreNa su tiikshNenaanuvinda shiro.aharat.h .. \SC..20 \hash \EN{0080090211}tat.h shiro nyapatad.h bhuumau kuNDalotpiiDitaM mahat.h . \EN{0080090213}shaMbarasya shiro yadvan.h nihatasya mahaa raNe . \EN{0080090215}shoshhayan.h kekayaan.h sarvaan.h jagaamaashu vasuM dharaam.h .. \SC.. \EN{0080090221}taM dR^ishhTvaa nihataM shuuraM bhraataa tasya mahaa rathaH . \EN{0080090223}sa jyamanyad.h dhanuH kR^itvaa shaineyaM pratyavaarayat.h .. \SC.. \EN{0080090231}sa shaktyaa saatyakiM viddhvaa svarNa pu.nkhaiH shilaa shitaiH . \EN{0080090233}nanaada balavan.h naadaM tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0080090241}sa saatyakiM punaH kruddhaH kekayaanaaM mahaa rathaH . \EN{0080090243}sharairagni shikhaakaarairbaahvorurasi chaardayat.h .. \SC.. \EN{0080090251}sa sharaiH kshata sarvaa.ngaH saatvataH sattva kovidaH . \EN{0080090253}raraaja samare raajan.h sa patraiva ki.nshukaH .. \SC.. \hash \EN{0080090261}saatyakiH samare viddhaH kekayena mahaatmanaa . \EN{0080090263}kekayaM paJNcha vi.nshatyaa vivyaadha prahasann.h iva .. \SC.. \EN{0080090271}shata chandra chite gR^ihya charmaNii subhujau tu tau . \EN{0080090273}vyarochetaaM mahaa ra.nge nistri.nsha vara dhaariNau . \EN{0080090275}yathaa devaasure yuddhe jaMbha shakrau mahaa balau .. \SC.. \EN{0080090281}maNDalaani tatastau cha vicharantau mahaa raNe . \EN{0080090283}anyonyamasibhistuurNaM samaajaghnaturaahave .. \SC.. \EN{0080090291}kekayasya tatashcharma dvidhaa chichchheda saatvataH . \EN{0080090293}saatyakeshcha tathaivaasau charma chichchheda paarthivaH .. \SC.. \EN{0080090301}charma chhittvaa tu kaikeyastaaraa gaNa shatairvR^itam.h . \EN{0080090303}chachaara maNDalaanyeva gata pratyaagataani cha .. \SC..30 \EN{0080090311}taM charantaM mahaa ra.nge nistri.nsha vara dhaariNam.h . \EN{0080090313}apahastena chichchheda shaineyastvarayaa.anvitaH .. \SC.. \EN{0080090321}sa varmaa kekayo raajan.h dvidhaa chhinno mahaa.a.ahave . \EN{0080090323}nipapaata maheshhvaaso vajra nunnaivaachalaH .. \SC.. \hash \EN{0080090331}taM nihatya raNe shuuraH shaineyo ratha sattamaH . \EN{0080090333}yudhaa manyo rathaM tuurNamaaruroha paraM tapaH .. \SC.. \EN{0080090341}tato.anyaM rathamaasthaaya vidhivat.h kalpitaM punaH . \EN{0080090343}kekayaanaaM mahat.h sainyaM vyadhamat.h saatyakiH sharaiH .. \SC.. \EN{0080090351}saa vadhyamaanaa samare kekayasya mahaa chamuuH . \EN{0080090353}taM utsR^ijya rathaM shatruM pradudraava disho dasha .. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0080100011}shruta karmaa mahaa raaja chitra senaM mahii patim.h . {shh} \EN{0080100013}aajaghne samare kruddhaH paJNchaashadbhiH shilii mukhaiH .. \SC.. \EN{0080100021}abhisaarastu taM raajaa navabhirnishitaiH sharaiH . \EN{0080100023}shruta karmaaNamaahatya suutaM vivyaadha paJNchabhiH .. \SC.. \EN{0080100031}shruta karmaa tataH kruddhashchitra senaM chamuu mukhe . \EN{0080100033}naaraachena su tiikshNena marma deshe samardayat.h .. \SC.. \EN{0080100041}etasminn.h antare chainaM shruta kiirtirmahaa yashaaH . \EN{0080100043}navatyaa jagatii paalaM chhaadayaamaasa patribhiH .. \SC.. \EN{0080100051}pratilabya tataH sa.nGYaaM chitra seno mahaa rathaH . \EN{0080100053}dhanushchichchheda bhallena taM cha vivyaadha saptabhiH .. \SC.. \EN{0080100061}so.anyat.h kaarmukamaadaaya vegaghnaM rukma bhuushhaNam.h . \EN{0080100063}chitra ruupataraM chakre chitra senaM sharormibhiH .. \SC.. \EN{0080100071}sa sharaishchitrito raaja.nshchitra maalya dharo yuvaa . \EN{0080100073}yuveva samashobhat.h sa goshhThii madhye svala.nkR^itaH .. \SC.. \EN{0080100081}shruta karmaaNamatha vai naaraachena stanaantare . \EN{0080100083}bibheda samare kruddhastishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0080100091}shruta karmaa.api samare naaraachena samarditaH . \EN{0080100093}susraava rudhiraM bhuuri gaurikaaMbhaivaachalaH .. \SC.. \hash \EN{0080100101}tataH sa rudhiraaktaa.ngo rudhireNa kR^itachchhaviH . \EN{0080100103}raraaja samare raajan.h sa pushhpaiva ki.nshukaH .. \SC..10 \hash \EN{0080100111}shruta karmaa tato raajan.h shatruuNaaM samabhidrutaH . \EN{0080100113}shatru saMvaraNaM kR^itvaa dvidhaa chichchheda kaarmukam.h .. \SC.. \EN{0080100121}athainaM chhinna dhanvaanaM naaraachaanaaM tribhiH shataiH . \hash \EN{0080100123}vivyaadha bharata shreshhTha shruta karmaa mahaa yashaaH .. \SC.. \EN{0080100131}tato.apareNa bhallena bhR^ishaM tiishhkNena sa tvaraH . \EN{0080100133}jahaara sa shirastraaNaM shirastasya mahaatmanaH .. \SC.. \EN{0080100141}tat.h shiro nyapatad.h bhuumau sumahachchitra varmaNaH . \EN{0080100143}yadR^ichchhayaa yathaa chandrashchyutaH svargaan.h mahii tale .. \SC.. \EN{0080100151}raajaanaM nihataM dR^ishhTvaa.abhisaaraM cha maarishha . \hash \EN{0080100153}abhyadravanta vegena chitra senasya sainikaaH .. \SC.. \EN{0080100161}tataH kruddho maheshhvaasastat.h sainyaM praadravat.h sharaiH . \EN{0080100163}anta kaale yathaa kruddhaH sarva bhuutaani preta raaT . \EN{0080100165}draavayann.h ishhubhistuurNaM shruta karmaa vyarochata .. \SC.. \EN{0080100171}prativindhyastatashchitraM bhittvaa paJNchabhiraashugaiH . \EN{0080100173}saarathiM tribhiraanarchchhad.h dhvajamekeshhuNaa tataH .. \SC.. \EN{0080100181}taM chitro navabhirbhallairbaahvorurasi chaardayat.h . \EN{0080100183}svarNa pu.nkhaiH shilaa dhautaiH ka.nka barhiNa vaajitaiH .. \SC.. \EN{0080100191}prativindhyo dhanustasya chhittvaa bhaarata saayakaiH . \EN{0080100193}paJNchabhirnishitairbaaNairathainaM saMprajaghnivaan.h .. \SC.. \EN{0080100201}tataH shaktiM mahaa raaja hema daNDaaM duraasadaam.h . \hash \EN{0080100203}praahiNot.h tava putraaya ghoraamagni shikhaamiva .. \SC..20 \EN{0080100211}taamaapatantiiM sahasaa shaktiM ulkaamivaaMbaraat.h . \EN{0080100213}dvidhaa chichchheda samare prativindhyo hasann.h iva .. \SC.. \EN{0080100221}saa papaata tadaa chhinnaa prativindhya sharaiH shitaiH . \EN{0080100223}yugaante sarva bhuutaani traasayantii yathaa.ashaniH .. \SC.. \EN{0080100231}shaktiM taaM prahataaM dR^ishhTvaa chitro gR^ihya mahaa gadaam.h . \EN{0080100233}prativindhyaaya chikshepa rukma jaala vibhuushhitaam.h .. \SC.. \EN{0080100241}saa jaghaana hayaa.nstasya saarathiM cha mahaa raNe . \EN{0080100243}rathaM pramR^idya vegena dharaNiimanvapadyata .. \SC.. \EN{0080100251}etasminn.h eva kaale tu rathaad.h aaplutya bhaarata . \EN{0080100253}shaktiM chikshepa chitraaya svarNa ghaNTaamala.nkR^itaam.h .. \SC.. \EN{0080100261}taamaapatantiiM jagraaha chitro raajan.h mahaa manaaH . \EN{0080100263}tatastaameva chikshepa prativindhyaaya bhaarata .. \SC.. \EN{0080100271}samaasaadya raNe shuuraM prativindhyaM mahaa prabhaa . \EN{0080100273}nirbhidya dakshiNaM baahuM nipapaata mahii tale . \EN{0080100275}patitaa.a.abhaasayachchaiva taM deshamashaniryathaa .. \SC.. \EN{0080100281}prativindhyastato raaja.nstomaraM hema bhuushhitam.h . \EN{0080100283}preshhayaamaasa sa.nkruddhashchitrasya vadha kaamyayaa .. \SC.. \EN{0080100291}sa tasya devaavaraNaM bhittvaa hR^idayameva cha . \EN{0080100293}jagaama dharaNiiM tuurNaM mahoragaivaashayam.h .. \SC.. \hash \EN{0080100301}sa papaata tadaa raaja.nstomareNa samaahataH . \EN{0080100303}prasaarya vipulau baahuu piinau parigha sa.nnibhau .. \SC..30 \EN{0080100311}chitrma saMprekshya nihataM taavakaa raNa shobhinaH . \EN{0080100313}abhyadravanta vegena prativindhyaM samantataH .. \SC.. \EN{0080100321}sR^ijanto vividhaan.h baaNaan.h shataghniishcha sa ki.nkiNiiH . \EN{0080100322}tainaM chhaadayaamaasuH suuryamabhra gaNeva .. \SC.. \EN{0080100331}taan.h apaasya mahaa baahuH shara jaalena samyuge . \EN{0080100333}vyadraavayat.h tava chamuuM vajra hastaivaasuriim.h .. \SC.. \EN{0080100341}te vadhyamaanaaH samare taavakaaH paaNDavairnR^ipa . \EN{0080100343}viprakiiryanta sahasaa vaata nunnaa ghaneva .. \SC.. \EN{0080100351}vipradrute bale tasmin.h vadhyamaane samantataH . \EN{008010}ch drauNireko.abhyayaat.h tuurNaM bhiima senaM mahaa balam.h .. \SC.. \EN{0080100361}tataH samaagamo ghoro babhuuva sahasaa tayoH . \EN{0080100363}yathaa devaasure yuddhe vR^itra vaasavayorabhuut.h .. \SC.. (iti)\medskip\hrule\medskip %36 \hash \EN{0080110011}bhiima senaM tato drauNii raajan.h vivyaadha patriNaa . {shh} \EN{0080110013}tvarayaa parayaa yukto darshayann.h astra laaghavam.h .. \SC.. \EN{0080110021}athainaM punaraajaghne navatyaa nishitaiH sharaiH . \EN{0080110023}sarva marmaaNi saMprekshya marmaGYo laghu hastavat.h .. \SC.. \EN{0080110031}bhiima senaH samaakiirNo drauNinaa nishitaiH sharaiH . \EN{0080110033}raraaja samare raajan.h rashmivaan.h iva bhaaskaraH .. \SC.. \EN{0080110041}tataH shara sahasreNa suprayuktena paaNDavaH . \EN{0080110043}droNa putramavachchhaadya si.nha naadamamuJNchata .. \SC.. \EN{0080110051}sharaiH sharaa.nstato drauNiH sa.vaarya yudhi paaNDavam.h . \EN{0080110053}lalaaTe abhyahanad.h raajan.h naaraachena smayann.h iva .. \SC.. \EN{0080110061}lalaaTasthaM tato baaNaM dhaarayaamaasa paaNDavaH . \EN{0080110063}yathaa shR^i.ngaM vane dR^iptaH khaDgo dhaarayate nR^ipa .. \SC.. \EN{0080110071}tato drauNiM raNe bhiimo yatamaanaM paraakramii . \EN{0080110073}tribhirvivyaadha naaraachairlalaaTe vismayann.h iva .. \SC.. \EN{0080110081}lalaaTasthaistato baaNairbraahmaNaH sa vyarochata . \EN{0080110083}praavR^ishhi iva yathaa siktastrishR^i.ngaH parvatottamaH .. \SC.. \EN{0080110091}tataH shara shatairdrauNirmadayaamaasa paaNDavaH . \EN{0080110093}na chainaM kaMpayaamaasa maatarishveva parvatam.h .. \SC.. \EN{0080110101}tathaiva paaNDavaM yuddhe drauNiH shara shataiH shitaiH . \EN{0080110103}naakaMpayata sa.nhR^ishhTo vaaryoghaiva parvatam.h .. \SC..10 \EN{0080110111}taavanyonyaM sharairghoraishchhaadayaanau mahaa rathau . \EN{0080110113}ratha charyaa gatau shuurau shushubhaate raNotkaTau .. \SC.. \EN{0080110121}aadityaaviva sa.ndiiptau loka kshaya karaavubhau . \EN{0080110123}sva rashmibhirivaanyonyaM taapayantau sharottamaiH .. \SC.. \EN{0080110131}kR^ita pratikR^ite yatnaM chakraate taavabhiitavat.h .. \SC.. \EN{0080110141}vyaaghraaviva cha sa.ngraame cheratustau mahaa rathau . \EN{0080110143}shara da.nshhTrau duraadharshhau chaapa vyaattau bhayaanakau .. \SC.. \EN{0080110151}abhuutaaM taavadR^ishyau cha shara jaalaiH samantataH . \EN{0080110153}megha jaalairiva chchhannau gagane chandra bhaaskarau .. \SC.. \hash \EN{0080110161}prakaashau cha muhuurtena tatraivaastaamari.ndamau . \EN{0080110163}vimuktau megha jaalena shashi suuryau yathaa divi .. \SC.. \EN{0080110171}apasavyaM tatashchakre drauNistatra vR^ikodaram.h . \EN{0080110173}kiran.h shara shatairugrairdhaaraabhiriva parvatam.h .. \SC.. \EN{0080110181}na tu tan.h mamR^ishhe bhiimaH shatrorvijaya lakshaNam.h . \EN{0080110183}pratichakre cha taM raajan.h paaNDavo.apyapasavyataH .. \SC.. \EN{0080110191}maNDalaanaaM vibhaageshhu gata pratyaagateshhu cha . \EN{0080110193}babhuuva tumulaM yuddhaM tayostatra mahaa mR^idhe .. \SC.. \EN{0080110201}charitvaa vividhaan.h maargaan.h maNDalaM sthaanameva cha . \EN{0080110203}sharaiH puurNaayatotsR^ishhTairanyonyamabhijaghnatuH .. \SC..20 \EN{0080110211}anyonyasya vadhe yatnaM chakratustau mahaa rathau . \EN{0080110213}iishhaturvirathaM chaiva kartumanyonyamaahave .. \SC.. \EN{0080110221}tato drauNirmahaa.astraaNi praadushchakre mahaa rathaH . \EN{0080110223}taanyastraireva samare pratijaghne asya paaNDavaH .. \SC.. \EN{0080110231}tato ghoraM mahaa raajaastra yuddhamavartata . \hash \EN{0080110233}graha yuddhaM yathaa ghoraM prajaa sa.nharaNe . abhuut.h .. \SC.. \hash \EN{0080110241}te baaNaaH samasajjanta kshiptaastaabhyaaM tu bhaarata . \EN{0080110243}dyotayanto dishaH sarvaastachcha sainyaM samantataH .. \SC.. \EN{0080110251}baaNa sa.nghaavR^itaM ghoramaakaashaM samapadyata . \EN{0080110253}uklaa paata kR^itaM yadvat.h prajaanaaM sa.nkshaye nR^ipa .. \SC.. \EN{0080110261}baaNaabhighaataat.h sa.njaGYe tatra bhaarata paavakaH . \EN{0080110263}sa visphuli.ngo diiptaarchiH so.adahad.h vaahinii dvayam.h .. \SC.. \EN{0080110271}tatra siddhaa mahaa raaja saMpatanto.abruvan.h vachaH . \EN{0080110273}ati yuddhaani sarvaaNi yuddhametat.h tato.adhikam.h .. \SC.. \EN{0080110281}sarva yuddhaani chaitasya kalaaM naarhanti shhoDashiim.h . \EN{0080110283}naitaadR^ishaM punaryuddhaM na bhuutaM na bhavishhyati .. \SC.. \EN{0080110291}aho GYaanena samyuktaavubhau chogra paraakramau . \EN{0080110293}aho bhiime balaM bhiimametayoshcha kR^itaastrataa .. \SC.. \EN{0080110301}aho viiryasya saaratvamaho saushhThavametayoH . \EN{0080110303}sthitaavetau hi samare kaalaantaka yamopamau .. \SC..30 \EN{0080110311}rudrau dvaaviva saMbhuutau yathaa dvaaviva bhaaskarau . \EN{0080110313}yamau vaa purushha vyaaghrau ghora ruupaavimau raNe .. \SC.. \EN{0080110321}shruuyante sma tadaa vaachaH siddhaanaaM vai muhurmuhuH . \EN{0080110323}si.nha naadashcha sa.njaGYe sametaanaaM diva okasaam.h . \EN{0080110325}adbhutaM chaapyachintyaM cha dR^ishhTvaa karma tayormR^idhe .. \SC.. \hash \EN{0080110331}tau shuurau samare raajan.h paraspara kR^itaagasau . \hash \EN{0080110333}parasparaM udaikshetaaM krodhaad.h udvR^itya chaakshushhii .. \SC.. \hash \EN{0080110341}krodha raktekshaNau tau tu krodhaat.h prasphuritaadharau . \EN{0080110343}krodhaat.h sa.ndashhTa dashanau sa.ndashhTa dashanachchhadau .. \SC.. \EN{0080110351}anyonyaM chhaadayantau sma shara vR^ishhTyaa mahaa rathau . \hash \EN{0080110353}sharaaMbu dhaarau samare shastra vidyut.h prakaashinau .. \SC.. \EN{0080110361}taavanyonyaM dhvajau viddhvaa saarathii cha mahaa rathau . \EN{0080110363}anyonyasya hayaan.h viddhvaa bibhidaate parasparam.h .. \SC.. \EN{0080110371}tataH kruddhau mahaa raaja baaNau gR^ihya mahaa.a.ahave . \hash \EN{0080110373}ubhau chikshipatustuurNamanyonyasya vadhaishhiNau .. \SC.. \EN{0080110381}tau saayakau mahaa raaja dyotamaanau chamuu mukhe . \EN{0080110383}aajaghraate samaasaadya vajra vegau duraasadau .. \SC.. \hash \EN{0080110391}tau paraspara vegaachcha sharaabhyaaM cha bhR^ishaahatau . \hash \EN{0080110393}nipetaturmahaa viirau sva rathopasthayostadaa .. \SC.. \EN{0080110401}tatastu saarathirGYaatvaa droNa putramachetanam.h . \EN{0080110403}apovaaha raNaad.h raajan.h sarva kshatrasya pashyataH .. \SC..40 \EN{0080110411}tathaiva paaNDavaM raajan.h vihvalantaM muhurmuhuH . \EN{0080110413}apovaaha rathenaajau saarathiH shatru taapanam.h .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0080120011}yathaa sa.nshaptakaiH saardhamarjunasyaabhavad.h raNaH . {DhR^i} \EN{0080120013}anyeshhaaM cha madiiyaanaaM paaNDavaistad.h braviihi me .. \SC.. \EN{0080120021}shR^iNu raajan.h yathaa vR^ittaM sa.ngraamaM bruvato mama . \hash {shh} \EN{0080120023}viiraaNaaM shatrubhiH saardhaM deha paapma praNaashanam.h .. \SC.. \EN{0080120031}paarthaH sa.nshaptaka gaNaM pravishyaarNava sa.nnibham.h . \EN{0080120033}vyakshobhayad.h amitraghno mahaa vaataivaarNavam.h .. \SC.. \EN{0080120041}shiraa.nsyunmathya viiraaNaaM shitairbhallairdhana.njayaH . \EN{0080120043}puurNa chandraabha vaktraaNi svakshi bhruu dashanaani cha . \EN{0080120045}sa.ntastaara kshitiM kshipraM vinaalairnalinairiva .. \SC.. \EN{0080120051}suvR^ittaan.h aayataan.h pushhTaa.nshchandanaaguru bhuushhitaan.h . \EN{0080120053}saayudhaan.h sa tanu traaNaan.h paJNchaasyoraga sa.nnibhaan.h . \EN{0080120055}baahuun.h kshurairamitraaNaaM vichakartaarjuno raNe .. \SC.. \EN{0080120061}dhuryaan.h dhuryataraan.h suutaan.h dhvajaa.nshchaapaani saayakaan.h . \EN{0080120063}paaNiin.h aratnaan.h asakR^id.h bhallaishchichchheda paaNDavaH .. \SC.. \EN{0080120071}dvipaan.h hayaan.h rathaa.nshchaiva saarohaan.h arjuno raNe . \EN{0080120073}sharairaneka saahasrai raajan.h ninye yama kshayam.h .. \SC.. \EN{0080120081}taM praviiraM pratiiyaataa nardamaaneva R^ishhabhaaH . \hash \EN{0080120083}vaashitaarthamabhikruddhaa huM kR^itvaa chaabhidudruvuH . \EN{0080120085}nighnantamabhijaghnuste sharaiH shR^i.ngairiva R^ishhabhaaH .. \SC.. \EN{0080120091}tasya teshhaaM cha tad.h yuddhamabhaval loma harshhaNam.h . \EN{0080120093}trailokya vijaye yaadR^ig.h daityaanaaM saha vajriNaa .. \SC.. \EN{0080120101}astrairastraaNi sa.vaarya dvishhataaM sarvato.arjunaH . \EN{0080120103}ishhubhirbahubhistuurNaM viddhvaa praaNaan.h raraasa saH .. \SC..10 \EN{0080120111}chhinna tri veNu chakraakshaan.h hata yodhaashva saarathiin.h . \EN{0080120113}vidhvastaayudha tuuNiiraan.h samunmathita ketanaan.h .. \SC.. \EN{0080120121}sa.nchhinna yoktra rashmiikaan.h vi tri veNuun.h vi kuubaraan.h . \EN{0080120123}vidhvasta bandhurayugaan.h vishastaayudha maNDalaan.h . \EN{0080120125}rathaan.h vishakalii kurvan.h mahaa.abhraaNi iva maarutaH .. \SC.. \EN{0080120131}vismaapayan.h prekshaNiiyaM dvishhaataaM bhaya vardhanam.h . \EN{0080120133}mahaa ratha sahasrasya samaM karmaarjuno.akarot.h .. \SC.. \EN{0080120141}siddha deva R^ishhi sa.nghaashcha chaaraNaashchaiva tushhTuvuH . \EN{0080120143}deva dundubhayo neduH pushhpa varshhaaNi chaapatan.h . \EN{0080120145}keshavaarjunayormuurdhni praaha vaak.h chaashariiriNii .. \SC.. \EN{0080120151}chandraarkaanila vahniinaaM kaanti diipti bala dyutiiH . \EN{0080120153}yau sadaa bibhraturviirau taavimau keshavaarjunau .. \SC.. \EN{0080120161}brahmeshaanaavivaajayyau viiraaveka rathe sthitau . \EN{0080120163}sarva bhuuta varau viirau nara naaraayaNaavubhau .. \SC.. \EN{0080120171}ityetan.h mahad.h aashcharyaM dR^ishhTvaa shrutvaa cha bhaarata . \EN{0080120173}ashvatthaamaa susa.nyattaH kR^ishhNaavabhyadravad.h raNe .. \SC.. \EN{0080120181}atha paaNDavamasyantaM yama kaalaantakaan.h sharaan.h . \EN{0080120183}seshhuNaa paaNinaa.a.ahuuya hasan.h drauNirathaabraviit.h .. \SC.. \EN{0080120191}yadi maaM manyase viira praaptamarhamivaatithim.h . \EN{0080120193}tataH sarvaatmanaa.adya tvaM yuddhaatithyaM prayachchha me .. \SC.. \EN{0080120201}evamaachaarya putreNa samaahuuto yuyutsayaa . \EN{0080120203}bahu mene arjuno.a.atmaanamidaM chaaha janaardanam.h .. \SC..20 \EN{0080120211}sa.nshaptakaashcha me vadhyaa drauNiraahvayate cha maam.h . \EN{0080120213}yad.h atraanantaraM praaptaM prashaadhi tvaM mahaa bhuja .. \SC.. \EN{0080120221}evaM ukto.avahat.h paarthaM kR^ishhNo droNaatmajaantikam.h . \EN{0080120223}jaitreNa vidhinaa.a.ahuutaM vaayurindramivaadhvare .. \SC.. \EN{0080120231}tamaamantryaika manasaa keshavo drauNimabraviit.h . \EN{0080120233}ashvatthaaman.h sthiro bhuutvaa praharaashu sahasva cha .. \SC.. \EN{0080120241}nirveshhTuM bhartR^i piNDaM hi kaalo.ayaM upajiivinaam.h . \EN{0080120243}suukshmo vivaado vipraaNaaM sthuulau kshaatrau jayaajayau .. \SC.. \hash \EN{0080120251}yaaM na sa.nkshamase mohaad.h divyaaM paarthasya satkriyaam.h . \EN{0080120253}taamaaptumichchhan.h yudhyasva sthiro bhuutvaa.adya paaNDavam.h .. \SC.. \EN{0080120261}ityukto vaasudevena tathetyuktvaa dvijottamaH . \EN{0080120263}vivyaadha keshavaM shhashhTyaa naaraachairarjunaM tribhiH .. \SC.. \EN{0080120271}tasyaarjunaH susa.nkruddhastribhirbhallaiH sharaasanam.h . \EN{0080120273}chichchhedaathaanyad.h aadatta drauNirghorataraM dhanuH .. \SC.. \EN{0080120281}sa jyaM kR^itvaa nimeshhaat.h tad.h vivyaadhaarjuna keshavau . \EN{0080120283}tribhiH sharairvaasudevaM sahasreNa cha paaNDavam.h .. \SC.. \EN{0080120291}tataH shara sahasraaNi prayutaanyarbudaani cha . \EN{0080120293}sasR^ije drauNiraayastaH sa.nstabhya cha raNe arjunam.h .. \SC.. \EN{0080120301}ishhudherdhanushho jyaayaa.a.nguliibhyashcha maarishha . \hash \EN{0080120303}baahvoH karaabhyaaM uraso vadana ghraaNa netrataH .. \SC..30 \EN{0080120311}karNaabhyaaM shiraso.a.ngebhyo loma vartmabhyaiva cha . \hash \EN{0080120313}ratha dhvajebhyashcha sharaa nishhpeturbrahma vaadinaH .. \SC.. \EN{0080120321}shara jaalena mahataa viddhvaa keshava paaNDavau . \EN{0080120323}nanaada mudito drauNirmahaa megha ogha nisvanaH .. \SC.. \EN{0080120331}tasya naanadataH shrutvaa paaNDavo.achyutamabraviit.h . \EN{0080120333}pashya maadhava dauraatmyaM droNa putrasya maaM prati .. \SC.. \EN{0080120341}vadha praaptau manyate nau praveshya shara veshmani . \EN{0080120343}eshho.asya hanmi sa.nkalpaM shikshayaa cha balena cha .. \SC.. \EN{0080120351}ashvatthaamnaH sharaan.h astaa.nshchhittvaikaikaM tridhaa tridhaa . \EN{0080120353}vyadhamad.h bharata shreshhTho niihaaramiva maarutaH .. \SC.. \EN{0080120361}tataH sa.nshaptakaan.h bhuuyaH saashva suuta ratha dvipaan.h . \EN{0080120363}dhvaja patti gaNaan.h ugrairbaaNairvivyaadha paaNDavaH .. \SC.. \EN{0080120371}ye ye dadR^ishire tatra yad.h yad.h ruupaM yathaa yathaa . \EN{0080120373}te te tat.h tat.h sharairvyaaptaM menire aatmaanameva cha .. \SC.. \EN{0080120381}te gaaNDiiva praNuditaa naanaa ruupaaH patatriNaH . \EN{0080120383}kroshe saagre sthitaan.h ghnanti dvipaa.nshcha purushhaan.h raNe .. \SC.. \EN{0080120391}bhallaishchhinnaaH karaaH petuH kariNaaM mada karshhiNaam.h . \EN{0080120393}chhinnaa yathaa parashubhiH pravR^iddhaaH sharadi drumaaH .. \SC.. \EN{0080120401}pashchaat.h tu shailavat.h petuste gajaaH saha saadibhiH . \EN{0080120403}vajri vajra pramathitaa yathaivaadri chayaastathaa .. \SC..40 \EN{0080120411}gandharva nagaraakaaraan.h vidhivat.h kalpitaan.h rathaan.h . \EN{0080120413}viniita javanaanyuktaan.h aasthitaan.h yuddha durmadaan.h .. \SC.. \EN{0080120421}sharairvishakalii kurvann.h amitraan.h abhyaviivR^ishhat.h . \EN{0080120423}ala.nkR^itaan.h ashva saadiin.h pati.nshchaahandhana.njayaH .. \SC.. \EN{0080120431}dhana.njaya yugaantaarkaH sa.nshaptaka mahaa.arNavam.h . \EN{0080120433}vyashoshhayata duHshoshhaM tiivraiH shara gabhastibhiH .. \SC.. \EN{0080120441}punardrauNi mahaa shailaM naaraachaiH suurya sa.nnibhaiH . \EN{0080120443}nirbibheda mahaa vegaistvaran.h vajrii iva parvatam.h .. \SC.. \EN{0080120451}tamaachaarya sutaH kruddhaH saashva yantaaramaashugaiH . \EN{0080120453}yuyutsurnaashakad.h yoddhuM paarthastaan.h antaraa.achchhinat.h .. \SC.. \EN{0080120461}tataH parama sa.nkruddhaH kaaNDa koshaan.h avaasR^ijat.h . \EN{0080120463}ashvatthaamaa.abhiruupaaya gR^ihaan.h atithaye yathaa .. \SC.. \EN{0080120471}atha sa.nshaptakaa.nstyaktvaa paaNDavo drauNimabhyayaat.h . \EN{0080120473}apaa.nkteyamiva tyaktvaa daataa paa.nkteyamarthinam.h .. \SC.. \EN{0080120481}tataH samabhavad.h yuddhaM shukraa.ngirasa varchasoH . \EN{0080120483}nakshatramabhito vyomni shukraa.ngirasayoriva .. \SC.. \EN{0080120491}sa.ntaapayantaavanyonyaM diiptaiH shara gabhastibhiH . \EN{0080120493}loka traasa karaavaastaaM vimaargasthau grahaaviva .. \SC.. \EN{0080120501}tato.avidhyad.h bhruvormadhye naaraachenaarjuno bhR^isham.h . \EN{0080120503}sa tena vibabhau drauNiruurdhva rashmiryathaa raviH .. \SC..50 \EN{0080120511}atha kR^ishhNau shara shatairashvatthaamnaa.arditau bhR^isham.h . \EN{0080120513}sarashmi jaala nikarau yugaantaarkaavivaasatuH .. \SC.. \EN{0080120521}tato.arjunaH sarvato dhaaramastram.h . avaasR^ijad.h vaasudevaabhiguptaH . \EN{0080120523}drauNaayaniM chaabhyahanat.h pR^ishhatkaiH . vajraagni vaivasvata daNDa kalpaiH .. \SC.. \EN{0080120531}sa keshavaM chaarjunaM chaatitejaa . vivyaadha marmasvatiraudra karmaa . \EN{0080120533}baaNaiH sumuktairatitiivra vegaiH . yairaahato mR^ityurapi vyatheta .. \SC.. \EN{0080120541}drauNerishhuun.h arjunaH sa.nnivaarya . vyaayachchhatastad.h dvi guNaiH supu.nkhaiH . \EN{0080120543}taM saashva suuta dhvajameka viiram.h . aavR^itya sa.nshaptaka sainyamaarchhat.h .. \SC.. \EN{0080120551}dhanuu.nshhi baaNaan.h ishhudhiirdhanurjyaaH . paaNiin.h bhujaan.h paaNi gataM cha shastram.h . \EN{0080120553}chhatraaNi ketuu.nsturagaan.h athaishhaam.h . vastraaNi maalyaanyatha bhuushhaNaani .. \SC.. \EN{0080120561}charmaaNi varmaaNi mano rathaa.nshcha . priyaaNi sarvaaNi shiraa.nsi chaiva . \EN{0080120563}chichchheda paartho dvishhataaM pramuktaiH . baaNaiH sthitaanaamaparaan.h mukhaanaam.h .. \SC.. \EN{0080120571}sukalpitaaH syandana vaaji naagaaH . samaasthitaaH kR^ita yatnairnR^i viiraiH . \EN{0080120573}paartheritairbaaNa gaNairnirastaaH . taireva saardhaM nR^i varairnipeetuH .. \SC.. \EN{0080120581}padmaarka puurNendu samaananaani . kiriiTa maalaa mukuTotkaTaani . \EN{0080120583}bhallaardha chandra kshura hi.nsitaani . prapetururvyaaM nR^i shiraa.nsyajasram.h .. \SC.. \hash \EN{0080120591}atha vipairdeva pati dvipaabhaiH . devaari darpolbaNa manyu darpaiH . \EN{0080120593}kali.nga va.ngaa.nga nishhaada viiraa . jighaa.nsavaH paaNDavamabhyadhaavan.h .. \SC.. \EN{0080120601}teshhaaM dvipaanaaM vichakarta paartho . varmaaNi marmaaNi karaan.h niyantR^In.h . \hash \EN{0080120603}dhvajaaH pataakaashcha tataH prapetuH . vajraahataani iva gireH shiraa.nsi .. \SC..60 \EN{0080120611}teshhu prarugNeshhu gurostanuujam.h . baaNaiH kiriiTii nava suurya varNaiH . \EN{0080120613}prachchhaadayaamaasa mahaabhra jaalaiH . vaayuH samudyuktamivaa.nshumantam.h .. \SC.. \EN{0080120621}tato.arjuneshhuun.h ishhubhirnirasya . drauNiH sharairarjuna vaasudevau . \EN{0080120623}prachchhaadayitva divi chandra suuryau . nanaada so.aMbhodaivaatapaante .. \SC.. \EN{0080120631}tamarjunastaa.nshcha punastvadiiyaan.h . abhyarditastairavikR^itta shastraiH . \EN{0080120633}baaNaandha kaaraM sahasaiva kR^itvaa . vivyaadha sarvaan.h ishhubhiH supu.nkhaiH .. \SC.. \EN{0080120641}naapyaadadat.h sa.ndadhan.h naiva muJNchan.h . baaNaan.h raNe adR^ishyata savya saachii . \EN{0080120643}hataa.nshcha naagaa.nsturagaan.h padaatiin.h . sa.nsyuuta dehaan.h dadR^ishuu rathaa.nshcha .. \SC.. \EN{0080120651}sa.ndhaaya naaraacha varaan.h dashaashu . drauNistvarann.h ekamivotsasarja . \EN{0080120653}teshhaaM cha paJNchaarjunamabhyavidhyan.h . paJNchaachyutaM nirbibhiduH sumuktaaH .. \SC.. \EN{0080120661}tairaahatau sarva manushhya mukhyaav . asR^ik.h ksharantau dhanadendra kalpau . \EN{0080120663}samaapta vidyena yathaa.abhibhuutau . hatau svid.h etau kiM u menire anye .. \SC.. \EN{0080120671}athaarjunaM praaha dashaarha naathaH . pramaadyase kiM jahi yodhametam.h . \EN{0080120673}kuryaadd.h hi doshhaM samupekshito.asau . kashhTo bhaved.h vyaadhirivaakriyaavaan.h .. \SC.. \hash \EN{0080120681}tatheti choktvaa.achyutamapramaadii . drauNiM prayatnaad.h ishhubhistataksha . \EN{0080120683}chhittvaa.ashva rashmii.nsturagaan.h avidhyat.h . te taM raNaad.h uuhuratiiva duuram.h .. \SC.. \EN{0080120691}aavR^itya neyeshha punastu yuddham.h . paarthena saardhaM matimaan.h vimR^ishya . \EN{0080120693}jaanan.h jayaM niyataM vR^ishhNi viire . dhana.njaye chaa.ngirasaaM varishhThaH .. \SC.. \EN{0080120701}pratiipa kaaye tu raNaad.h ashvatthaamni hR^ite hayaiH . \EN{0080120703}mantra oshhadhi kriyaa daanairvyaadhau dehaad.h ivaahR^ite .. \SC.. \EN{0080120711}sa.nshaptakaan.h abhimukhau prayaatau keshavaarjunau . \EN{0080120713}vaatoddhuuta pataakena syandanena ogha naadinaa .. \SC.. (iti)\medskip\hrule\medskip %71 \EN{0080130011}athottareNa paaNDuunaaM senaayaaM dhvanirutthitaH . {shh} \EN{0080130013}ratha naagaashva pattiinaaM daNDa dhaareNa vadhyataam.h .. \SC.. \EN{0080130021}nivartayitvaa tu rathaM keshavo.arjunamabraviit.h . \EN{0080130023}vaahayann.h eva turagaan.h garuDaanila ra.nhasaH .. \SC.. \EN{0080130031}maagadho.athaapyatikraanto dviradena pramaathinaa . \EN{0080130033}bhagadattaad.h anavaraH shikshayaa cha balena cha .. \SC.. \EN{0080130041}enaM hatvaa nihantaa.asi punaH sa.nshaptakaan.h iti . \EN{0080130043}vaakyaante praapayat.h paarthaM daNDa dhaaraa.antikaM prati .. \SC.. \EN{0080130051}sa maagadhaanaaM pravaro.a.nkusha graho . graheshhvasahyo vikacho yathaa grahaH . \EN{0080130053}sapatna senaaM pramamaatha daaruNo . mahiiM samagraaM vikacho yathaa grahaH .. \SC.. \EN{0080130061}sukalpitaM daanava naaga sa.nnibham.h . mahaa.abhra sa.nhraadamamitra mardanam.h . \EN{0080130063}rathaashva maata.nga gaNaan.h sahasrashaH . samaasthito hanti sharairdvipaan.h api .. \SC.. \EN{0080130071}rathaan.h adhishhThaaya sa vaaji saarathiin.h . rathaa.nshcha padbhistvarito vyapothayat.h . \EN{0080130073}dvipaa.nshcha padbhyaaM charaNaiH kareNa cha . dvipaasthito hanti sa kaala chakravat.h .. \SC.. \EN{0080130081}naraa.nshcha kaarshhNaayasa varma bhuushhaNaan.h . nipaatya saashvaan.h api pattibhiH saha . \EN{0080130083}vyapothayad.h danti vareNa shushhmiNaa . sa shabdavat.h sthuula naDaan.h yathaa tathaa .. \SC.. \EN{0080130091}athaarjuno jyaa tala nemi nisvane . mR^ida.nga bherii bahu sha.nkha naadite . \EN{0080130093}naraashva maata.nga sahasra naaditai . rathottamenaabhyapatad.h dvipottamam.h .. \SC.. \EN{0080130101}tato.arjunaM dvaadashabhiH sharottamaiH . janaardanaM shhoDashabhiH samaardayat.h . \EN{0080130103}sa daNDa dhaarasturagaa.nstribhistribhiH . tato nanaada prajahaasa chaasakR^it.h .. \SC..10 \EN{0080130111}tato.asya paarthaH sa guNeshhu kaarmukam.h . chakarta bhallairdhvajamapyala.nkR^itam.h . \EN{0080130113}punarniyantR^In.h saha paada goptR^ibhiH . tatastu chukrodha giri vrajeshvaraH .. \SC.. \EN{0080130121}tato.arjunaM bhinna kaTena dantinaa . ghanaaghanena anila tulya ra.nhasaa . \EN{0080130123}atiiva chukshobhayishhurjanaardanam.h . dhana.njayaM chaabhijaghaana tomaraiH .. \SC.. \EN{0080130131}athaasya baahuu dvipa hasta sa.nnibhau . shirashcha puurNendu nibhaananaM tribhiH . \EN{0080130133}kshuraiH prachichchheda sahaiva paaNDavaH . tato dvipaM baaNa shataiH samaardayat.h .. \SC.. \EN{0080130141}sa paartha baaNaistapaniiya bhuushhaNaiH . samaaruchat.h kaaJNchana varma bhR^id.h dvipaH . \EN{0080130143}tathaa chakaashe nishi parvato yathaa . davaagninaa prajvalita oshhadhi drumaH .. \SC.. \EN{0080130151}sa vedanaarto.aMbuda nisvano nada.nsh . chalan.h bhraman.h praskhalito.a.aturo dravan.h . \EN{0080130153}papaata rugNaH saniyantR^ikastathaa . yathaa girirvajra nipaata chuurNitaH .. \SC.. \EN{0080130161}himaavadaatena suvarNa maalinaa . himaadri kuuTa pratimena dantinaa . \EN{0080130163}hate raNe bhraatari daNDaavrajaj.h . jighaa.nsurindraavarajaM dhana.njayam.h .. \SC.. \hash \EN{0080130171}sa tomarairarka kara prabhaistribhiH . janaardanaM paJNchabhireva chaarjunam.h . \EN{0080130173}samarpayitvaa vinanaada chaardaryaH . tato.asya baahuu vichakarta paaNDavaH .. \SC.. \EN{0080130181}kshura prakR^ittau subhR^ishaM sa tomarau . chyutaa.ngadau chandana ruushhitau bhujau . \EN{0080130183}gajaat.h patantau yugapad.h virejatuH . yathaa.adri shR^i.ngaat.h patitau mahoragau .. \SC.. \EN{0080130191}athaardha chandreNa hR^itaM kiriiTinaa . papaata daNDasya shiraH kshitiM dvipaat.h . \hash \EN{0080130193}tat.h shoNitaabhaM nipatad.h vireje . divaakaro.astaad.h iva pashchimaaM disham.h .. \SC.. \EN{0080130201}atha dvipaM shveta nagaagra sa.nnibham.h . divaakaraa.nshu pratimaiH sharottamaiH . \EN{0080130203}bibheda paartaH sa papaata naanadan.h . himaadri kuuTaH kulishaahato yathaa .. \SC..20 \EN{0080130211}tato.apare tatp pratimaa jagottamaa . jigiishhavaH sa.nyati savya saachinam.h . \EN{0080130213}tathaa kR^itaastena yathaiva tau dvipau . tataH prabhagnaM sumahad.h riporbalam.h .. \SC.. \EN{0080130221}gajaa rathaashvaaH purushhaashcha sa.nghashaH . parasparaghnaaH paripeturaahave . \EN{0080130223}paraspara praskhalitaaH samaahataa . bhR^ishaM cha tat.h tat.h kula bhaashhiNo hataaH .. \SC.. \EN{0080130231}athaarjunaM sve parivaarya sainikaaH . pura.ndaraM deva gaNevaabruvan.h . \hash \EN{0080130233}abhaishhma yasmaan.h maraNaad.h iva prajaaH . sa viira dishhTyaa nihatastvayaa ripuH .. \SC.. \EN{0080130241}na chet.h paritraasyaimaan.h janaan.h bhayaad.h . dvishhadbhirevaM balibhiH prapiiDitaan.h . \hash \EN{0080130243}tathaa.abhavishhyad.h dvishhataaM pramodanam.h . yathaa hateshhveshhviha no.arishhu tvayaa .. \SC.. \EN{0080130251}iti iva bhuuyashcha suhR^idbhiriiritaa . nishamya vaachaH sumanaastato.arjunaH . \EN{0080130253}yathaa.anuruupaM pratipuujya taM janam.h . jagaama sa.nshaptaka sa.nghahaa punaH .. \SC.. (iti)\medskip\hrule\medskip %25 \EN{0080140011}pratyaagatya punarjishhNurahan.h sa.nshaptakaan.h bahuun.h . {shh} \EN{0080140013}vakraanuvakra gamanaad.h a.ngaarakaiva grahaH .. \SC.. \hash \EN{0080140021}paartha baaNa hataa raajan.h naraashva ratha kuJNjaraaH . \EN{0080140023}vichelurbabhramurneduH peturmamlushcha maarishha .. \SC.. \EN{0080140031}dhuryaM dhuryataraan.h suutaan.h rathaa.nshcha parisa.nkshipan.h . \EN{0080140033}paaNiin.h paaNi gataM shastraM baahuun.h api shiraa.nsi cha .. \SC.. \EN{0080140041}bhallaiH kshurairardha chandrairvatsa dantaishcha paaNDavaH . \EN{0080140043}chichchhedaamitra viiraaNaaM samare pratiyudhyataam.h .. \SC.. \EN{0080140051}vaashitaarthe yuyutsanto vR^ishhabhaa vR^ishhabhaM yathaa . \EN{0080140053}aapatantyarjunaM shuuraaH shatasho.atha sahasrashaH .. \SC.. \EN{0080140061}teshhaaM tasya cha tad.h yuddhamabhaval loma harshhaNam.h . \EN{0080140063}trailokya vijaye yaadR^ig.h daityaanaaM saha vajriNaa .. \SC.. \EN{0080140071}tamavidhyat.h tribhirbaaNairdanda shuukairivaahibhiH . \EN{0080140073}ugraayudhastatastasya shiraH kaayaad.h apaaharat.h .. \SC.. \EN{0080140081}te arjunaM sarvataH kruddhaa naanaa shastrairaviivR^ishhan.h . \EN{0080140083}marudbhiH preshhitaa meghaa himavantamivoshhNage .. \SC.. \EN{0080140091}astrairastraaNi sa.vaarya dvishhataaM sarvato.arjunaH . \EN{0080140093}samyag.h astaiH sharaiH sarvaan.h sahitaan.h ahanad.h bahuun.h .. \SC.. \EN{0080140101}chhinna tri veNu ja.ngheshhaan.h nihata paarshhNi saarathiin.h . \EN{0080140103}sa.nchhinna rashmi yoktraakshaan.h vyanukarshha yugaan.h rathaan.h . \EN{0080140105}vidhvasta sarva samnaahaan.h baaNaishchakre arjunastvaran.h .. \SC..10 \EN{0080140111}te rathaastatra vidhvastaaH paraardhyaa bhaantyanekashaH . \hash \EN{0080140113}dhaninaamiva veshmaani hataanyagnyanilaaMbubhiH .. \SC.. \EN{0080140121}dvipaaH saMbhinna marmaaNo vajraashani samaiH sharaiH . \EN{0080140123}peturgiryagra veshmaani vajra vaataagnibhiryathaa .. \SC.. \EN{0080140131}saarohaasturagaaH peturbahavo.arjuna taaDitaaH . \EN{0080140133}nirjihvaantraaH kshitau kshiiNaa rudhiraardraaH sudurdR^ishaH .. \SC.. \EN{0080140141}naraashva naagaa naaraachaiH sa.nsyuutaaH savya saachinaa . \EN{0080140143}babhramushchaskhaluH peturnedurmamlushcha maarishha .. \SC.. \EN{0080140151}aNakaishcha shilaa dhaatairvajraashani vishhopamaiH . \EN{0080140153}sharairnijaghnivaan.h paartho mahendraiva daanavaan.h .. \SC.. \hash \EN{0080140161}mahaa.arha varmaabharaNaa naanaa ruupaaMbaraayudhaaH . \EN{0080140163}sa rathaaH sa dhvajaa viiraa hataaH paarthena sherate .. \SC.. \EN{0080140171}vijitaaH puNya karmaaNo vishishhTaabhijana shrutaaH . \EN{0080140173}gataaH shariirairvasudhaaM uurjitaiH karmabhirdivam.h .. \SC.. \EN{0080140181}athaarjuna rathaM viiraastvadiiyaaH samupaadravan.h . \EN{0080140183}naanaa jana padaadhyakshaaH sa gaNaaH jaata manyavaH .. \SC.. \EN{0080140191}uhyamaanaa rathaashvaiste pattayashcha jighaa.nsavaH . \EN{0080140193}samabhyadhaavann.h asyanto vividhaM kshipramaayudham.h .. \SC.. \EN{0080140201}tadaa.a.ayudha mahaa varshhaM kshiptaM yodha mahaa.aMbudaiH . \EN{0080140203}vyadhaman.h nishitairbaaNaiH kshipramarjuna maarutaH .. \SC..20 \EN{0080140211}saashva patti dvipa rathaM mahaa shastra oghamaplavam.h . \EN{0080140213}sahasaa sa.ntitiirshhantaM paarthaM shastraastra setunaa .. \SC.. \EN{0080140221}athaabraviid.h vaasudevaH paarthaM kiM kriiDase anagha . \EN{0080140223}sa.nshaptakaan.h pramathyaitaa.nstataH karNa vadhe tvara .. \SC.. \EN{0080140231}tathetyuktvaa.arjunaH kshipraM shishhTaan.h sa.nshaptakaa.nstadaa . \EN{0080140233}aakshipya shastreNa balaad.h daityaan.h indraivaavadhiit.h .. \SC.. \hash \EN{0080140241}aadadhat.h sa.ndadhan.h naashhuun.h dR^ishhTaH kaishchid.h raNe arjunaH . \EN{0080140243}vimuJNchan.h vaa sharaan.h shiighraM dR^ishyate sma hi kairapi .. \SC.. \EN{0080140251}aashcharyamiti govindo bruvann.h ashvaan.h achodayat.h . \EN{0080140253}ha.nsaa.nsa gauraaste senaaM ha.nsaaH saraivaavishan.h .. \SC.. \hash \EN{0080140261}tataH sa.ngraama bhuumiM taaM vartamaane jana kshaye . \EN{0080140263}avekshamaaNo govindaH savya saachinamabraviit.h .. \SC.. \EN{0080140271}eshha paartha mahaa raudro vartate bharata kshayaH . \EN{0080140273}pR^ithivyaaM paarthivaanaaM vai duryodhana kR^ite mahaan.h .. \SC.. \EN{0080140281}pashya bhaarata chaapaani rukma pR^ishhThaani dhanvinaam.h . \EN{0080140283}mahataamapaviddhaani kalaapaan.h ishhudhiistathaa .. \SC.. \EN{0080140291}jaata ruupa mayaiH pu.nkhaiH sharaa.nshcha nata parvaNaH . \EN{0080140293}taila dhautaa.nshcha naaraachaan.h nirmuktaan.h iva pannagaan.h .. \SC.. \EN{0080140301}hasti danta tsaruun.h khaDgaan.h jaata ruupa parishhkR^itaan.h . \EN{0080140303}aakiirNaa.nstomaraa.nshchaapaa.nshchitraan.h hema vibhuushhitaan.h .. \SC..30 \EN{0080140311}varmaaNi chaapa viddhaani rukma pR^ishhThaani bhaarata . \EN{0080140313}suvarNa vikR^itaan.h praasaan.h shaktiiH kanaka bhuushhitaaH .. \SC.. \EN{0080140321}jaaMbuunada mayaiH paTTairbaddhaashcha vipulaa gadaaH . \EN{0080140323}jaata ruupa mayiishcha R^ishhTiiH paTTishaan.h hema bhuushhitaan.h .. \SC.. \EN{0080140331}daNDaiH kanaka chitraishcha vipraviddhaan.h parashvadhaan.h . \EN{0080140333}ayaskushaantaan.h patitaan.h musalaani guruuNi cha .. \SC.. \EN{0080140341}shataghniiH pashya chitraashcha vipulaan.h parighaa.nstathaa . \EN{0080140343}chakraaNi chaapa viddhaani mudgaraa.nshcha bahuun.h raNe .. \SC.. \EN{0080140351}naanaa vidhaani shastraaNi pragR^ihya jaya gR^iddhinaH . \EN{0080140353}jiivantaiva lakshyante gata sattvaastarasvinaH .. \SC.. \hash \EN{0080140361}gadaa vimathitairgaatrairmusalairbhinna mastakaan.h . \EN{0080140363}gaja vaaji ratha kshuNNaan.h pashya yodhaan.h sahasrashaH .. \SC.. \hash \EN{0080140371}manushhya gaja vaajiinaaM shara shaktyR^ishhTi tomaraiH . \EN{0080140373}nistri.nshaiH paTTishaiH praasairnakharairlaguDairapi .. \SC.. \EN{0080140381}shariirairbahudhaa bhinnaiH shoNita ogha pariplutaiH . \EN{0080140383}gataasubhiramitraghna saMvR^itaa raNa bhuumayaH .. \SC.. \EN{0080140391}baahubhishchandanaadigdhaiH saa.ngadaiH shubha bhuushhaNaiH . \EN{0080140393}sa talatraiH sa keyuurairbhaati bhaarata medinii .. \SC.. \EN{0080140401}saa.ngulitrairbhujaagraishcha vipraviddhairala.nkR^itaiH . \EN{0080140403}hasti hastopamaishchhinnairuurubhishcha tarasvinaam.h .. \SC..40 \EN{0080140411}baddha chuuDaa maNi varaiH shirobhishcha sa kuNDalaiH . \EN{0080140413}nikR^ittairvR^ishhabhaakshaaNaaM viraajati vasuM dharaa .. \SC.. \EN{0080140421}kabandhaiH shoNitaadigdhaishchhinna gaatra shiro dharaiH . \EN{0080140423}bhuurbhaati bharata shreshhTha shaantaarchirbhirivaagnibhiH .. \SC.. \EN{0080140431}rathaan.h bahu vidhaan.h bhagnaan.h hema ki.nkiNinaH shubhaan.h . \EN{0080140433}ashvaa.nshcha bahudhaa pashya shoNitena pariplutaan.h .. \SC.. \EN{0080140441}yodhaanaaM cha mahaa sha.nkhaan.h paaNDuraa.nshcha prakiirNakaan.h . \EN{0080140443}nirasta jihvaan.h maata.ngaan.h shayaanaan.h parvatopamaan.h .. \SC.. \EN{0080140451}vaijayantii vichitraa.nshcha hataa.nshcha gaja yodhinaH . \EN{0080140453}vaaraNaanaaM paristomaan.h suyuktaaMbara kaMbalaan.h .. \SC.. \EN{0080140461}vipaaTinaa vichitraashcha ruupa chitraaH kuthaastathaa . \EN{0080140463}bhinnaashcha bahudhaa ghaNTaaH patadbhishchuurNitaa gajaiH .. \SC.. \EN{0080140471}vaiDuurya maNi daNDaa.nshcha patitaan.h a.nkushaan.h bhuvi . \EN{0080140473}baddhaaH saadi dhvajaagreshhu suvarNa vikR^itaaH kashaaH .. \SC.. \EN{0080140481}vichitraan.h maNi chitraa.nshcha jaata ruupa parishhkR^itaan.h . \EN{0080140483}ashvaastara paristomaan.h raa.nkavaanpatitaan.h bhuvi .. \SC.. \EN{0080140491}chuuDaa maNiin.h narendraaNaaM vichitraaH kaaJNchana srajaH . \EN{0080140493}chhatraaNi chaapaviddhaani chaamaara vyajanaani cha .. \SC.. \EN{0080140501}chandra nakshatra bhaasaishcha vadanaishchaaru kuNDalaiH . \EN{0080140503}klR^ipta shmashrubhiratyarthaM viiraaNaaM samala.nkR^itaiH . \EN{0080140505}vadanaiH pashya sa.nchhannaaM mahiiM shoNita kardamaam.h .. \SC..50 \EN{0080140511}sa jiivaa.nshcha naraan.h pashya kuujamaanaan.h samantataH . \EN{0080140513}upaasyamaanaan.h bahubhirnyasta shastrairvishaaM pate .. \SC.. \EN{0080140521}GYaatibhiH sahitaistatra rodamaanairmuhurmuhuH . \EN{0080140523}vyutkraantaan.h aparaan.h yodhaa.nshchhaadayitvaa tarasvinaH . \EN{0080140525}punaryuddhaaya gachchhanti jaya gR^iddhaaH pramanyavaH .. \SC.. \EN{0080140531}apare tatra tatraiva paridhaavanti maaninaH . \EN{0080140533}GYaatibhiH patitaiH shuurairyaachyamaanaastathodakam.h .. \SC.. \EN{0080140541}jalaarthaM cha gataaH kechin.h nishhpraaNaa bahavo.arjuna . \EN{0080140543}sa.nnivR^ittaashcha te shuuraastaan.h dR^ishhTvaiva vichetasaH .. \SC.. \EN{0080140551}jalaM dR^ishhTvaa pradhaavanti kroshamaanaaH parasparam.h . \EN{0080140553}jalaM piitvaa mR^itaan.h pashya pibato.anyaa.nshcha bhaarata .. \SC.. \EN{0080140561}parityajya priyaan.h anye baandhavaan.h baandhava priya . \EN{0080140563}vyutkraantaaH samadR^ishyanta tatra tatra mahaa raNe .. \SC.. \hash \EN{0080140571}pashyaaparaan.h nara shreshhTha sa.ndashhTa oshhTha puTaan.h punaH . \EN{0080140573}bhrukuTii kuTilairvaktraiH prekshamaaNaan.h samantataH .. \SC.. \EN{0080140581}etat.h tavaivaanuruupaM karmaarjuna mahaa.a.ahave . \EN{0080140583}divi vaa deva raajasya tvayaa yat.h kR^itamaahave .. \SC.. \EN{0080140591}evaM taaM darshayan.h kR^ishhNo yuddha bhuumiM kiriiTine . \EN{0080140593}gachchhann.h evaashR^iNot.h shabdaM duryodhana bale mahat.h .. \SC.. \EN{0080140601}sha.nkha dundubhi nirghoshhaan.h bherii paNava mishritaan.h . \EN{0080140603}rathaashva gaja naadaa.nshcha shasttra shabdaa.nshcha daaruNaan.h .. \SC..60 \EN{0080140611}pravishya tad.h balaM kR^ishhNasturagairvaata vegibhiH . \EN{0080140613}paaNDyenaabhyarditaaM senaaM tvadiiyaaM viikshya dhishhThitaH .. \SC.. \EN{0080140621}sahi naanaa vidhairbaaNairishhvaasa pravaro yudhi . \EN{0080140623}nyahanad.h dvishhataaM vraataan.h gataasuun.h antako yathaa .. \SC.. \EN{0080140631}gaja vaaji manushhyaaNaaM shariiraaNi shitaiH sharaiH . \EN{0080140633}bhittvaa praharataaM shreshhTho videhaasuu.nshchakaara saH .. \SC.. \EN{0080140641}shatru praviirairastaani naanaa shastraaNi saayakaiH . \EN{0080140643}bhittvaa taan.h ahanat.h paaNDyaH shatruun.h shakraivaasuraan.h .. \SC.. (iti)\medskip\hrule\medskip %64 \hash \EN{0080150011}proktastvayaa puurvameva praviiro loka vishrutaH . {DhR^i} \EN{0080150013}na tvasya karma sa.ngraame tvayaa sa.njaya kiirtitam.h .. \SC.. \EN{0080150021}tasya vistarato bruuhi praviirasyaadya vikramam.h . \EN{0080150023}shikshaaM prabhaavaM viiryaM cha pramaaNaM darpameva cha .. \SC.. \EN{0080150031}droNa bhiishhma kR^ipa drauNi karNaarjuna janaardanaan.h . {shh} \EN{0080150033}samaapta vidyaan.h dhanushhi shreshhThaan.h yaan.h manyase yudhi .. \SC.. \EN{0080150041}tulyataa karNa bhiishhmaabhyaamaatmano yena dR^ishyate . \EN{0080150043}vaasudevaarjunaabhyaaM cha nyuunataaM naatmani ichchhati .. \SC.. \EN{0080150051}sa paaNDyo nR^ipati shreshhThaH sarva shastra bhR^itaaM varaH . \EN{0080150053}karNasyaaniikamavadhiit.h paribhuutaH ivaantakaH .. \SC.. \EN{0080150061}tad.h udiirNa rathaashvaM cha patti pravara kuJNjaram.h . \EN{0080150063}kulaala chakravad.h bhraantaM paaNDyenaadhishhThitaM balam.h .. \SC.. \EN{0080150071}vyashva suuta dhvaja rathaan.h vipraviddhaayudhaan.h ripuun.h . \EN{0080150073}samyag.h astaiH sharaiH paaNDyo vaayurmeghaan.h ivaakshipat.h .. \SC.. \EN{0080150081}dviradaan.h prahata prothaan.h vipataaka dhvajaayudhaan.h . \EN{0080150083}sa paada rakshaan.h avadhiid.h vajreNaariin.h ivaarihaa .. \SC.. \EN{0080150091}sa shakti praasa tuuNiiraan.h ashvaarohaan.h hayaan.h api . \EN{0080150093}pulinda khasha baahliikaan.h nishhaadaan.h dhraka ta.ngaNaan.h .. \SC.. \EN{0080150101}daakshiNaatyaa.nshcha bhojaa.nshcha kruuraan.h sa.ngraama karkashaan.h . \EN{0080150103}vishastra kavachaan.h baaNaiH kR^itvaa paaNDyo.akarod.h vyasuun.h .. \SC..10 \EN{0080150111}chatura.ngaM balaM baaNairnighnantaM paaNDyamaahave . \EN{0080150113}dR^ishhTvaa drauNirasaMbhraantamasaMbhraantataro.abhyayaat.h .. \SC.. \EN{0080150121}aabhaashhya chainaM madhuramabhi nR^ityann.h abhiitavat.h . \EN{0080150123}praaha praharataaM shreshhThaH smita puurvaM samaahvayan.h .. \SC.. \EN{0080150131}raajan.h kamala patraaksha pradhaanaayudha vaahana . \EN{0080150133}vajra sa.nhanana prakhya pradhaana bala paurushha .. \SC.. \EN{0080150141}mushhTi shlishhTaayudhaabhyaaM cha vyaayataabhyaaM mahad.h dhanuH . \EN{0080150143}dorbhyaaM visphaarayan.h bhaasi mahaa jaladavad.h bhR^isham.h .. \SC.. \EN{0080150151}shara varshhairmahaa vegairamitraan.h abhivarshhataH . \EN{0080150153}mad.h anyaM naanupashyaami prativiiraM tavaahave .. \SC.. \EN{0080150161}ratha dvirada pattyashvaan.h ekaH pramathase bahuun.h . \EN{0080150163}mR^iga sa.nghaan.h ivaaraNye vibhiirbhiima balo hariH .. \SC.. \EN{0080150171}mahataa ratha ghoshheNa divaM bhuumiM cha naadayan.h . \EN{0080150173}varshhaante sasyahaa piitho bhaabhiraapuurayann.h iva .. \SC..<*piitho> \EN{0080150181}sa.nspR^ishaanaH sharaa.nstiikshNaa.nstuuNaad.h aashii vishhopamaan.h . \EN{0080150183}mayaivaikena yudhyasva tryaMbakeNaandhako yathaa .. \SC.. \EN{0080150191}evaM uktastathetyuktvaa prahareti cha taaDitaH . \EN{0080150193}karNinaa droNa tanayaM vivyaadha malaya dhvajaH .. \SC.. \EN{0080150201}marma bhedibhiratyugrairbaaNairagni shikhopamaiH . \EN{0080150203}smayann.h abhyahanad.h drauNiH paaNDyamaachaarya sattamaH .. \SC..20 \EN{0080150211}tato navaaparaa.nstiikshNaan.h naaraachaan.h ka.nka vaasasaH . \EN{0080150213}gatyaa dashamyaa samyuktaan.h ashvatthaamaa vyavaasR^ijat.h .. \SC.. \EN{0080150221}teshhaaM paJNchaachchhinat.h paaNDyaH paJNchabhirnishitaiH sharaiH . \EN{0080150223}chatvaaro.abhyaahanan.h vaahaan.h aashu te vyasavo.abhavan.h .. \SC.. \EN{0080150231}atha droNa sutasyeshhuu.nstaa.nshchhittvaa nishitaiH sharaiH . \EN{0080150233}dhanurjyaaM vitataaM paaNDyashchichchhedaaditya varchasaH .. \SC.. \EN{0080150241}vijyaM dhanurathaadhijyaM kR^itvaa drauNiramitrahaa . \EN{0080150243}tataH dhanurathaadhijyaM kR^itvaa drauNiramitrahaa . \EN{0080150245}tataH shara sahasraaNi preshhayaamaasa paaNDyataH . \EN{0080150244}ishhu saMbaadhamaakaashamakarod.h dishaiva cha .. \SC.. \hash \EN{0080150251}tatastaan.h asyataH sarvaan.h drauNerbaaNaan.h mahaatmanaH . \EN{0080150253}jaanaano.apyakshayaan.h paaNDyo.ashaatayat.h purushha R^ishhabhaH .. \SC.. \EN{0080150261}prahitaa.nstaan.h prayatnena chhittvaa drauNerishhuun.h ariH . \EN{0080150263}chakra rakshau tatastasya praaNudan.h nishitaiH sharaiH .. \SC.. \EN{0080150271}athaarerlaaghavaM dR^ishhTvaa maNDalii kR^ita kaarmukaH . \EN{0080150273}praasyad.h droNa suto baaNaan.h vR^ishhTiM puushhaanujo yathaa .. \SC.. \EN{0080150281}ashhTaavashhTa gavaanyuuhuH shakaTaani yad.h aayudham.h . \EN{0080150283}ahnastad.h ashhTa bhaagena drauNishchikshepa maarishha .. \SC.. \hash \EN{0080150291}tamantakamiva kruddhamanta kaalaantakopamam.h . \EN{0080150293}ye ye daadR^ishire tatra visa.nGYaaH praayasho.abhavan.h .. \SC.. \EN{0080150301}parjanyaiva gharmaante vR^ishhTyaa saadri drumaaM mahiim.h . \hash \EN{0080150303}aachaarya putrastaaM senaaM baaNa vR^ishhTyaa.abhyaviivR^ishhat.h .. \SC..30 \EN{0080150311}drauNi parjanya muktaaM taaM baaNa vR^ishhTiM suduHsahaam.h . \EN{0080150313}vaayavyaastreNa sa kshipraM ruddhvaa paaNDyaanilo.anadat.h .. \SC.. \EN{0080150321}tasya naanadataH ketuM chandanaaguru bhuushhitam.h . \EN{0080150323}malaya pratima drauNishchhittvaa.ashvaa.nshchaturo.ahanat.h .. \SC.. \EN{0080150331}suutamekeshhuNaa hatvaa mahaa jalada nisvanam.h . \EN{0080150333}dhanushchhittvaa.ardha chandreNa vyadhamat.h tilasho ratham.h .. \SC.. \EN{0080150341}astrairastraaNi sa.vaarya chhittvaa sarvaayudhaani cha . \EN{0080150343}praaptamapyahitaM drauNirna jaghaana raNepsayaa .. \SC.. \EN{0080150351}hateshvaro danti varaH sukalpitaH . tvaraa.abhisR^ishhTaH pratisharmago balii . \EN{0080150353}tamadhyatishhThan.h malayeshvaro mahaan.h . yathaa.adri shR^i.ngaM harirunnada.nstathaa .. \SC.. \EN{0080150361}sa tomaraM bhaaskara rashmi sa.nnibham.h . balaastra sargottama yatna manyubhiH . \EN{0080150363}sasarja shiighraM pratipiiDayan.h gajam.h . guroH sutaayaadri pati iishvaro nadan.h .. \SC.. \EN{0080150371}maNi prataanottama vajra haaTakaiH . ala.nkR^itaM chaa.nshuka maalya mauktikaiH . \EN{0080150373}hato.asyasaavityl asakR^in.h mudaa nadan.h . paraabhinad.h drauNi varaa.nga bhuushhaNam.h .. \SC.. \EN{0080150381}tad.h arka chandra graha paavaka tvishham.h . bhR^ishaabhighaataat.h patitaM vichuurNitam.h . \EN{0080150382}mahendra vajraabhihataM mahaa vanam.h . yathaa.adri shR^i.ngaM dharaNii tale tathaa .. \SC.. \EN{0080150391}tataH prajajvaala pareNa manyunaa . padaa.a.ahato naaga patiryathaa tathaa . \EN{0080150393}samaadadhe chaantaka daNDa sa.nnibhaan.h . ishhuun.h amitraanta karaa.nshchaturdasha .. \SC.. \EN{0080150401}dvipasya paadaagra karaan.h sa paJNchabhiH . nR^ipasya baahuu cha shiro.atha cha tribhiH . \EN{0080150403}jaghaana shhaDbhiH shhaD R^itu uttama tvishhaH . sa paaNDya raajaanucharaan.h mahaa rathaan.h .. \SC..40 \EN{0080150411}sudiirgha vR^ittau vara chandanokshitau . suvarNa muktaa maNi vajra bhuushhitau . \EN{0080150413}bhujau dharaayaaM patitau nR^ipasya tau . viveshhTaturtaarkshya hataavivoragau .. \SC.. \EN{0080150421}shirashcha tat.h puurNa shashi prabhaananam.h . sa roshha taamraayata netraM unnasam.h . \EN{0080150423}kshitau vibabhraaja patat.h sakuNDalam.h . vishaakhayormadhya gataH shashii yathaa .. \SC.. \EN{0080150431}samaapta vidyaM tu guroH sutaM nR^ipaH . samaapta karmaaNaM upetya te sutaH . \EN{0080150433}suhR^id.h vR^ito.atyarthamapuujayan.h mudaa . jite balau vishhNumivaamareshvaraH .. \SC.. (iti)\medskip\hrule\medskip %43 \EN{0080160011}paaNDye hate kimakarod.h arjuno yudhi sa.njaya . {DhR^i} \EN{0080160013}eka viireNa karNena draaviteshhu pareshhu cha .. \SC.. \EN{0080160021}samaapta vidyo balavaan.h yukto viirashcha paaNDavaH . \EN{0080160023}sarva bhuuteshhvanuGYaataH sha.nkareNa mahaatmanaa .. \SC.. \EN{0080160031}tasmaan.h mahad.h bhayaM tiivramamitra ghnaad.h dhana.njayaat.h . \EN{0080160033}sa yat.h tatraakarot.h paarthastan.h mamaachakshva sa.njaya .. \SC.. \EN{0080160041}hate paaNDye arjunaM kR^ishhNastvarann.h aaha vacho hitam.h . {shh} \EN{0080160043}pashyaatimaanyaM raajaanamapayaataa.nshcha paaNDavaan.h .. \SC.. \EN{0080160051}ashvatthaamnashcha sa.nkalpaadd.h hataaH karNena sR^iJNjayaaH . \EN{0080160053}tathaa.ashva nara naagaanaaM kR^itaM cha kadanaM mahat.h . \EN{0080160055}ityaachashhTa sudurdharshho vaasudevaH kiriiTine .. \SC.. \EN{0080160061}etat.h shrutvaa cha dR^ishhTvaa cha bhraaturghore mahad.h bhayam.h . \EN{0080160063}vaahayaashvaan.h hR^ishhiikesha kshipramityaaha paaNDavaH .. \SC.. \EN{0080160071}tataH praayaadd.h hR^ishhiikesho rathenaapratiyodhinaa . \EN{0080160073}daaruNashcha punastatra praaduraasiit.h samaagamaH .. \SC.. \EN{0080160081}tataH pravavR^ite bhuuyaH sa.ngraamo raaja sattama . \EN{0080160083}karNasya paaNDavaanaaM cha yama raashhTra vivardhanaH .. \SC.. \EN{0080160091}dhanuu.nshhi baaNaan.h parighaan.h asi tomara paTTishaan.h . \EN{0080160093}musalaani bhushuNDiishcha shakti . R^ishhTi parashvadhaan.h .. \SC.. \hash \EN{0080160101}gadaaH praasaan.h asiin.h kuntaan.h bhiNDi paalaan.h mahaa.a.nkushaan.h . \EN{0080160103}pragR^ihya kshipramaapetuH paraspara jigiishhayaa .. \SC..10 \EN{0080160111}baaNa jyaa tala shabdena dyaaM dishaH pradisho viyat.h . \EN{0080160113}pR^ithiviiM nemi ghoshheNa naadayanto.abhyayuH paraan.h .. \SC.. \EN{0080160121}tena shabdena mahataa sa.nhR^ishhTaashchakruraahavam.h . \EN{0080160123}viiraa viirairmahaa ghoraM kalahaantaM titiirshhavaH .. \SC.. \EN{0080160131}jyaa talatra dhanuH shabdaaH kuJNjaraaNaaM cha bR^i.nhitam.h . \EN{0080160133}taaDitaanaaM cha patataaM ninaadaH sumahaan.h abhuut.h .. \SC.. \EN{0080160141}baaNa shabdaa.nshcha vividhaan.h shuuraaNaamabhigarjataam.h . \EN{0080160143}shrutvaa shabdaM bhR^ishaM tresurjaghnurmamlushcha bhaarata .. \SC.. \EN{0080160151}teshhaaM naanadyataaM chaiva shastra vR^ishhTiM cha muJNchataam.h . \EN{0080160153}bahuun.h aadhirathiH karNaH pramamaatha raNeshhubhiH .. \SC.. \EN{0080160161}paJNcha paaJNchaala viiraaNaaM rathaan.h dasha cha paJNcha cha . \EN{0080160163}saashva suuta dhvajaan.h karNaH sharairninye yama kshayam.h .. \SC.. \EN{0080160171}yodha mukhyaa mahaa viiryaaH paaNDuunaaM karNamaahave . \EN{0080160173}shiighraastraa divamaavR^itya parivavruH samantataH .. \SC.. \EN{0080160181}tataH karNo dvishhat.h senaaM shara varshhairviloDayan.h . \EN{0080160183}vijagaahe aNDajaapuurNaaM padminiimiva yuuthapaH .. \SC.. \EN{0080160191}dvishhan.h madhyamavaskandya raadheyo dhanuruttamam.h . \EN{0080160193}vidhunvaanaH shitairbaaNaiH shiraa.nsyunmathya paatayat.h .. \SC.. \EN{0080160201}charma varmaaNi sa.nchhindya nirvaapamiva dehinaam.h . \EN{0080160203}vishhehurnaasya saMparkaM dvitiiyasya patatriNaH .. \SC..20 \EN{0080160211}varma dehaasu mathanairdhanushhaH prachyutaiH sharaiH . \EN{0080160213}maurvyaa talatrairnyavadhiit.h kashayaa vaajino yathaa .. \SC.. \EN{0080160221}paaNDu sR^iJNjaya paaJNchaalaan.h shara gocharamaanayat.h . \EN{0080160223}mamarda karNastarasaa si.nho mR^iga gaNaan.h iva .. \SC.. \EN{0080160231}tataH paaJNchaala putraashcha draupadeyaashcha maarishha . \EN{0080160233}yamau cha yuyudhaanashcha sahitaaH karNamabhyayuH .. \SC.. \EN{0080160241}vyaayachchhamaanaaH subhR^ishaM kuru paaNDava sR^iJNjayaaH . \EN{0080160243}priyaan.h asuun.h raNe tyaktvaa yodhaa jagmuH parasparam.h .. \SC.. \EN{0080160251}susamnaddhaaH kavachinaH sa shirastraaNa bhuushhaNaaH . \EN{0080160253}gadaabhirmusalairchaanye parighairshcha mahaa rathaaH .. \SC.. \EN{0080160261}samabhyadhaavanta bhR^ishaM devaa daNDairivodyataiH . \EN{0080160263}nadantashchaahvayantashcha pravalgantashcha maarishha .. \SC.. \EN{0080160271}tato nijaghnuranyonyaM petushchaahava taaDitaaH . \EN{0080160273}vamanto rudhiraM gaatrairvimastishhkekshaNaa yudhi .. \SC.. \EN{0080160281}danta puurNaiH sa rudhirairvaktrairdaaDima sa.nnibhaiH . \hash \EN{0080160283}jiivantaiva chaapyete tasthuH shastropabR^ihmitaaH .. \SC.. \hash \EN{0080160291}parasparaM chaapyapare paTTishairasibhistathaa . \EN{0080160293}shaktibhirbhiNDi paalaishcha nakhara praasa tomaraiH .. \SC.. \EN{0080160301}tatakshushchichchhidushchaanye bibhidushchikshipustathaa . \EN{0080160303}sa.nchakartushcha jaghnushcha kruddhaa nirbibhidushcha ha .. \SC..30 \EN{0080160311}peturanyonya nihataa vyasavo rudhirokshitaaH . \EN{0080160313}ksharantaH sva rasaM raktaM prakR^itaashchandaneva .. \SC.. \hash \EN{0080160321}rathai rathaa vinihataa hastinashchaapi hastibhiH . \EN{0080160323}naraa nara varaiH peturashvaashchaashvaiH sahasrashaH .. \SC.. \EN{0080160331}dhvajaaH shiraa.nsi chchhatraaNi dvipa hastaa nR^iNaaM bhujaaH . \hash \EN{0080160333}kshurairbhallaardha chandraishcha chhinnaaH shastraaNi tatyajuH .. \SC.. \EN{0080160341}naraa.nshcha naagaa.nshcha rathaan.h hayaan.h mamR^iduraahave . \EN{0080160343}ashvaarohairhataaH shuuraashchhinna hastaashcha dantinaH .. \SC.. \EN{0080160351}sa pataakaa dhvajaaH peturvishiirNeva parvataaH . \hash \EN{0080160353}pattibhishcha samaaplutya dviradaaH syandanaastathaa .. \SC.. \EN{0080160361}prahataa hanyamaanaashcha patitaashchaiva sarvashaH . \EN{0080160363}ashvaarohaaH samaasaadya tvaritaahpattibhirhataaH . \EN{0080160365}saadibhiH patti sa.nghaashcha nihataa yudhi sherate .. \SC.. \EN{0080160371}mR^iditaani iva padmaani pramlaaneva cha srajaH . \hash \EN{0080160373}hataanaaM vadanaanyaasan.h gaatraaNi cha mahaa mate .. \SC.. \EN{0080160381}ruupaaNyatyartha kaamyaani dviradaashva nR^iNaaM nR^ipa . \EN{0080160383}samunnaani iva vastraaNi praapurdurdarshataaM param.h .. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0080170011}hastibhistu mahaa maatraastava putreNa choditaaH . {shh} \EN{0080170013}dhR^ishhTadyumnaM jighaa.nsantaH kruddhaaH paarshhatamabhyayuH .. \SC.. \EN{0080170021}praachyaashcha daakshiNaatyaashcha praviiraa gaja yodhinaH . \EN{0080170023}a.ngaa va.ngaashcha puNDraashcha maagadhaastaamraliptakaaH .. \SC.. \EN{0080170031}mekalaaH koshalaa madraa dashaarNaa nishhadhaastathaa . \EN{0080170033}gaja yuddheshhu kushalaaH kali.ngaiH saha bhaarata .. \SC.. \EN{0080170041}shara tomara naaraachairvR^ishhTimantaivaaMbudaaH . \hash \EN{0080170043}sishhichuste tataH sarve paaJNchaalaachalamaahave .. \SC.. \EN{0080170051}taan.h sammimardishhurnaagaan.h paarshhNya.ngushhThaa.nkushairbhR^isham.h . \EN{0080170053}pothitaan.h paarshhato baaNairnaaraachaishchaabhyaviivR^ishhat.h .. \SC.. \EN{0080170061}ekaikaM dashabhiH shhaDbhirashhTaabhirapi bhaarata . \EN{0080170063}dviradaan.h abhivivyaadha ksHshhiptairgiri nibhaan.h sharaiH . \EN{0080170065}prachchhaadyamaano dviradairmeghairiva divaakaraH .. \SC.. \EN{0080170071}paryaasuH paaNDu paaJNchaalaa nadanto nishitaayudhaaH . \EN{0080170073}taan.h naagaan.h abhivarshhanto jyaa tantrii shara naaditaiH .. \SC.. \EN{0080170081}nakulaH sahadevashcha draupadeyaaH prabhadrakaaH . \EN{0080170083}saatyakishcha shikhaNDii cha chekitaanashcha viiryavaan.h .. \SC.. \EN{0080170091}te mlechchhaiH preshhitaa naagaa naraan.h ashvaan.h rathaan.h api . \EN{0080170093}hastairaakshipya mamR^iduH padbhishchaapyatimanyavaH .. \SC.. \EN{0080170101}bibhidushcha vishhaaNaagraiH samaakshipya cha vikshipuH . \EN{0080170103}vishhaaNa lagnaishchaapyanye paripeturvibhiishhaNaaH .. \SC..10 \EN{0080170111}pramukhe vartamaanaM tu dvipaM va.ngasya saatyakiH . \EN{0080170113}naaraachenogra vegena bhittvaa marmaNyapaatayat.h .. \SC.. \EN{0080170121}tasyaavarjita naagasya dviradaad.h utpatishhyataH . \EN{0080170123}naaraachenaabhinad.h vakshaH so.apatad.h bhuvi saatyakeH .. \SC.. \EN{0080170131}puNDrasyaapatato naagaM chalantamiva parvatam.h . \EN{0080170133}sahadevaH prayatnaat.h tairnaaraachairvyahanat.h tribhiH .. \SC.. \EN{0080170141}vipataakaM viyantaaraM vivarma dhvaja jiivitam.h . \EN{0080170143}taM kR^itvaa dviradaM bhuuyaH sahadevo.a.ngamabhyagaat.h .. \SC.. \EN{0080170151}sahadevaM tu nakulo vaarayitvaa.a.ngamaardayat.h . \EN{0080170153}naaraachairyama daNDaabhaistribhirnaagaM shatena cha .. \SC.. \EN{0080170161}divaakara kara prakhyaan.h a.ngashchikshepa tomaraan.h . \EN{0080170163}nakulaaya shataanyashhTau tridhaikaikaM tu so.achchhinat.h .. \SC.. \EN{0080170171}tathaa.ardha chandreNa shirastasya chichchheda paaNDavaH . \EN{0080170173}sa papaata hato mlechchhastenaiva saha dantinaa .. \SC.. \EN{0080170181}aachaarya putre nihate hasti shikshaa vishaarade . \EN{0080170183}a.ngaaH kruddhaa mahaa maatraa naagairnakulamabhyayuH .. \SC.. \EN{0080170191}chalat.h pataakaiH pramukhairhema kakshyaa tanuchchhadaiH . \EN{0080170193}mimardishantastvaritaaH pradiiptairiva parvataiH .. \SC.. \hash \EN{0080170201}mekalotkala kaali.ngaa nishhaadaastaamra liptakaaH . \EN{0080170203}shara tomara varshhaaNi vimuJNchanto jighaa.nsavaH .. \SC..20 \EN{0080170211}taishchhaadyamaanaM nakulaM divaakaramivaaMbudaiH . \EN{0080170213}pari petuH susamrabdhaaH paaNDu paaJNchaala somakaaH .. \SC.. \EN{0080170221}tatastad.h abhavad.h yuddhaM rathinaaM hastibhiH saha . \EN{0080170223}sR^ijataaM shara varshhaaNi tomaraa.nshcha sahasrashaH .. \SC.. \EN{0080170231}naagaanaaM prasphuTuH kuMbhaa marmaaNi vividhaani cha . \EN{0080170233}dantaashchaivaatividdhaanaaM naaraachairbbhuushhaNaani cha .. \SC.. \EN{0080170241}teshhaamashhTau mahaa naagaa.nshchatuH shhashhTyaa sutejanaiH . \EN{0080170243}saha devo jaghaanaashu te petuH saha saadibhiH .. \SC.. \EN{0080170251}aJNjo gatibhiraayamya prayatnaad.h dhanuruttamam.h . \EN{0080170253}naaraachairahanan.h naagaan.h nakulaH kura nandana .. \SC.. \EN{0080170261}tataH shaineya paaJNchaalyau draupadeyaaH prabhadrakaaH . \EN{0080170263}shikhaNDii cha mahaa naagaan.h sishhichuH shara vR^ishhTibhiH .. \SC.. \EN{0080170271}te paaNDu yodhaaMbu dharaiH shatru dvirada parvataaH . \EN{0080170273}baaNa varshhairhataaH peturvajra varshhairivaachalaaH .. \SC.. \EN{0080170281}evaM hatvaa tava gajaa.nste paaNDu nara kuJNjaraaH . \EN{0080170283}drutaM senaamavaikshanta bhinna kuulaamivaapagaam.h .. \SC.. \EN{0080170291}te taaM senaamavaalokya paaNDu putrasya sainikaaH . \hash \EN{0080170293}vikshobhayitvaa cha punaH karNamevaabhidudruvuH .. \SC.. \EN{0080170301}sahadevaM tataH kruddhaM dahantaM tava vaahiniim.h . \EN{0080170303}duHshaasano mahaa raaja bhraataa bhraataramabhyayaat.h .. \SC..30 \EN{0080170311}tau sametau mahaa yuddhe dR^ishhTvaa tatra naraadhipaaH . \EN{0080170313}si.nha naada ravaa.nshchakrurvaasaa.nsyaadudhuvushcha ha .. \SC.. \EN{0080170321}tato bhaarata kruddhena tava putreNa dhanvinaa . \EN{0080170323}paaNDu putrastribhirbaaNairvakshasyabhihato balii .. \SC.. \EN{0080170331}sahadevastato raajan.h naaraachena tavaatmajam.h . \EN{0080170333}viddhvaa vivyaadha saptatyaa saarathiM cha tribhistribhiH .. \SC.. \EN{0080170341}duHshaasanastadaa raaja.nshchhittvaa chaapaM mahaa.a.ahave . \EN{0080170343}sahadevaM tri saptatyaa baahvorurasi chaardayat.h .. \SC.. \EN{0080170351}sahadevastataH kruddhaH khaDgaM gR^ihya mahaa.a.ahave . \EN{0080170353}vyaavidhyata yudhaaM shreshhThaH shriimaa.nstava sutaM prati .. \SC.. \EN{0080170361}sa maargaNa gaNaM chaapaM chhittvaa tasya mahaan.h asiH . \EN{0080170363}nipapaata tato bhuumau chyutaH sarpaivaaMbaraat.h .. \SC.. \hash \EN{0080170371}athaanyad.h dhanuraadaaya sahadevaH prataapavaan.h . \EN{0080170373}duHshaasanaaya chikshepa baaNamanta karaM tataH .. \SC.. \EN{0080170381}tamaapatantaM vishikhaM yama daNDopama tvishham.h . \EN{0080170383}khaDgena shita dhaareNa dvidhaa chichchheda kauravaH .. \SC.. \EN{0080170391}tamaapatantaM sahasaa nistri.nshaM nishitaiH sharaiH . \EN{0080170393}paatayaamaasa samare sahadevo hasann.h iva .. \SC.. \EN{0080170401}tato baaNaa.nshchatuH shhashhTiM tava putro mahaa raNe . \EN{0080170403}sahadeva rathe tuurNaM paatayaamaasa bhaarata .. \SC..40 \EN{0080170411}taan.h sharaan.h samare raajan.h vegenaapatato bahuun.h . \EN{0080170413}ekaikaM paJNchabhirbaaNaiH sahadevo nyakR^intata .. \SC.. \EN{0080170421}sa nivaarya mahaa baaNaa.nstava putreNa preshhitaan.h . \EN{0080170423}athaasmai subahuun.h bbaaNaa.nsmaadrii putraH samaachinot.h .. \SC.. \EN{0080170431}tataH kruddho mahaa raaja sahadevaH prataavanaa . \EN{0080170433}samaadhatta sharaM ghoraM mR^ityu kaalaantakopamam.h . \EN{0080170435}vikR^ishhya balavachchaapaM tava putraaya so.asR^ijat.h .. \SC.. \hash \EN{0080170441}sa taM nirbhidya vegena bhittvaa cha kavachaM mahat.h . \EN{0080170443}praavishad.h dharaNiiM raajan.h valmiikamiva pannagaH . \EN{0080170445}tataH sa mumuhe raaja.nstava putro mahaa rathaH .. \SC..) \EN{0080170451}muuDhaM chainaM samaalakshya saarathistvarito ratham.h . \EN{0080170453}apovaaha bhR^ishaM trasto vadhyamaanaM shitaiH sharaiH .. \SC.. \EN{0080170461}paraajitya raNe taM tu paaNDavaH paaNDu puurvaja . \EN{0080170463}duryodhana balaM hR^ishhTaH praamathad.h vai samantataH .. \SC.. \EN{0080170471}pipiilikaa puTaM raajan.h yathaa.amR^idnaan.h naro rushhaa . \EN{0080170473}tathaa saa kauravii senaa mR^iditaa tena bhaarata .. \SC.. \EN{0080170481}nakulaM rabhasaM yuddhe daarayantaM varuuthiniim.h . \EN{0080170483}karNo vaikartano raajan.h vaarayaamaasa vai tadaa .. \SC.. \EN{0080170491}nakulashcha tadaa karNaM prahasann.h idamabraviit.h . \EN{0080170493}chirasya bata dR^ishhTo.ahaM daivataiH saumya chakshushhaa .. \SC.. \EN{0080170501}yasya me tvaM raNe paapa chakshurvishhayamaagataH . \EN{0080170503}tvaM hi muulamanarthaanaaM vairasya kalahasya cha .. \SC..50 \EN{0080170511}tvad.h doshhaat.h kuravaH kshiiNaaH samaasaadya parasparam.h . \EN{0080170513}tvaamadya samare hatvaa kR^ita kR^ityo.asmi vijvaraH .. \SC.. \hash \EN{0080170521}evaM uktaH pratyuvaacha nakulaM suuta nandanaH . \EN{0080170523}sadR^ishaM raaja putrasya dhanvinashcha visheshhataH .. \SC.. \EN{0080170531}praharasva raNe baala pashyaamastava paurushham.h . \EN{0080170533}karma kR^itvaa raNe shuura tataH katthitumarhasi .. \SC.. \EN{0080170541}anuktvaa samare taata shuuraa yudhyanti shaktitaH . \EN{0080170543}sa yudhyasva mayaa shaktyaa vineshhye darpamadya te .. \SC.. \EN{0080170551}ityuktvaa praaharat.h tuurNaM paaNDu putraaya suutajaH . \EN{0080170553}vivyaadha chainaM samare tri saptatyaa shilii mukhaiH .. \SC.. \EN{0080170561}nakulastu tato viddhaH suuta putreNa bhaarata . \EN{0080170563}ashiityaashii vishha prakhyaiH suuta putramavidhyata .. \SC.. \EN{0080170571}tasya karNo dhanushchhittvaa svarNa pu.nkhaiH shilaa shitaiH . \EN{0080170573}tri.nshataa parameshhvaasaH sharaiH paaNDavamaardayat.h .. \SC.. \EN{0080170581}te tasya kavachaM bhittvaa papuH shoNitamaahave . \EN{0080170583}aashii vishhaa yathaa naagaa bhittvaa gaaM salilaM papuH .. \SC.. \EN{0080170591}athaanyad.h dhanuraadaaya hema pR^ishhThaM duraasadam.h . \EN{0080170593}karNaM vivyaadha vi.nshatyaa saarathiM cha tribhiH sharaiH .. \SC.. \EN{0080170601}tataH kruddho mahaa raaja nakulaH para viirahaa . \EN{0080170603}kshurapreNa sutiikshNena karNasya dhanurachchhinat.h .. \SC..60 \EN{0080170611}athainaM chhinna dhanvaanaM saayakaanaaM shataistribhiH . \EN{0080170613}aajaghne prahasan.h viiraH sarva loka mahaa ratham.h .. \SC.. \EN{0080170621}karNamabhyarditaM dR^ishhTvaa paaNDu putreNa maarishha . \EN{0080170623}vismayaM paramaM jagmuu rathinaH saha daivataiH .. \SC.. \EN{0080170631}athaanyad.h dhanuraadaaya karNo vaikartanastadaa . \EN{0080170633}nakulaM paJNchabhirbaaNairjatru deshe samaardayat.h .. \SC.. \EN{0080170641}uraHsthairatha tairbaaNairmaadrii putro vyarochata . \EN{0080170643}sva rashmibhirivaadityo bhuvane visR^ijan.h prabhaam.h .. \SC.. \hash \EN{0080170651}nakukastu tataH karNaM viddhvaa saptabhiraayasaiH . \EN{0080170653}athaasya dhanushhaH koTiM punashchichchheda maarishha .. \SC.. \EN{0080170661}so.anyat.h kaarmukamaadaaya samare vegavattaram.h . \EN{0080170663}nakulasya tato baaNaiH sarvato.avaarayad.h dishaH .. \SC.. \EN{0080170671}sa.nchhaadyamaanaH sahasaa karNa chaapa chyutaiH sharaiH . \EN{0080170673}chichchheda sa sharaa.nstuurNaM sharaireva mahaa rathaH .. \SC.. \EN{0080170681}tato baaNa mayaM jaalaM vitataM vyomnyadR^ishyata . \EN{0080170683}kha dyotaanaaM gaNairevaM saMpatadbhiryathaa nabhaH .. \SC.. \EN{0080170691}tairvimuktaiH sharashataishchhaaditaM gaganaM tadaa . \EN{0080170693}shalabhaanaaM yathaa vraataistadvad.h aasiit.h samaakulam.h .. \SC.. \EN{0080170701}te sharaa hema vikR^itaaH saMpatanto muhurmuhuH . \EN{0080170703}shreNii kR^itaa.abhaasanta ha.nsaaH shreNii gateva .. \SC..70 \hash \EN{0080170711}baaNa jaalaavR^ite vyomni chhaadite cha divaakare . \EN{0080170713}samasarpat.h tato bhuutaM ki.nchid.h eva vishaaM pate .. \SC.. \EN{0080170721}niruddhe tatra maarge tu shara sa.nghaiH samantataH . \EN{0080170723}vyarochataaM mahaa bhaagau baala suuryaavivoditau .. \SC.. \EN{0080170731}karNa chaapa chyutairbaaNairvadhyamaanaastu somakaaH . \EN{0080170733}avaaliiyanta raajendra vedanaa.a.artaaH sharaarditaaH .. \SC.. \EN{0080170741}nakulasya tathaa baaNairvadhyamaanaa chamuustava . \EN{0080170743}vyashiiryata disho raajan.h vaata nunnevaaMbudaaH .. \SC.. \hash \EN{0080170751}te sene vadhyamaane tu taabhyaaM divyairmahaa sharaiH . \EN{0080170753}shara paatamapakramya tataH prekshakavat.h sthite .. \SC.. \EN{0080170761}protsaarite jane tasmin.h karNa paaNDavayoH sharaiH . \EN{0080170763}vivyaadhaate mahaatmaanaavanyonyaM shara vR^ishhTibhiH .. \SC.. \hash \EN{0080170771}nidarshayantau tvastraaNi divyaani raNa muurdhani . \EN{0080170773}chhaadayantau cha sahasaa paraspara vadhaishhiNau .. \SC.. \EN{0080170781}nakulena sharaa muktaaH ka.nka barNiNa vaasasaH . \EN{0080170783}te tu karNamavachchhaadya vyatishhThanta yathaa pure .. \SC.. \EN{0080170791}shara veshma pravishhTau tau dadR^ishaate na kaishchana . \EN{0080170793}chandra suuryau yathaa raaja.nshchhaadyamaanau jalaagame .. \SC.. \EN{0080170801}tataH kruddho raNe karNaH kR^itvaa ghorataraM vapuH . \EN{0080170803}paaNDavaM chhaaddayaamaasa samantaat.h shara vR^ishhTibhiH .. \SC..80 \EN{0080170811}sachchchhaadyamaanaH samare suuta putreNa paaNDavaH . \EN{0080170813}na chakaara vyathaaM raajan.h bhaaskaro jaladairyathaa .. \SC.. \EN{0080170821}tataH prahasyaadhirathiH shara jaalaani maarishha . \EN{0080170823}preshhayaamaasa samare shatasho.atha sahasrashaH .. \SC.. \EN{0080170831}ekachchhaayamabhuut.h sarvaM tasya baaNairmahaatmanaH . \EN{0080170833}abhrachchhaayeva sa.njaGYe saMpatadbhiH sharottamaiH .. \SC.. \EN{0080170841}tataH karNo mahaa raaja dhanushchhittvaa mahaatmanaH . \EN{0080170843}saarathiM paatayaamaasa ratha niiDaadd.h hasann.h iva .. \SC.. \EN{0080170851}tathaa.ashvaa.nshchaturashchaasya chaturbhirnishitaiH sharaiH . \EN{0080170853}yamasya sadanaM tuurNaM preshhayaamaasa bhaarata .. \SC.. \EN{0080170861}athaasya taM rathaM tuurNaM tilasho vyadhamat.h sharaiH . \EN{0080170863}pataakaaM chakra rakshau cha dhvajaM khaDgaM cha maarishha . \EN{0080170865}shata chandraM tatashcharma sarvopakaraNaani cha .. \SC.. \EN{0080170871}hataashvo virathashchaiva vivarmaa cha vishaaM pate . \EN{0080170873}avatiirya rathaat.h tuurNaM parighaM gR^ihya vishhThitaH .. \SC.. \EN{0080170881}taM udyataM mahaa ghoraM parighaM tasya suutajaH . \EN{0080170883}vyahanat.h saayakaiH raajan.h shatasho.atha sahasrashaH .. \SC.. \EN{0080170891}vyaayudhaM chainamaalakshya sharaiH samnata parvabhiH . \EN{0080170893}aardayad.h bahushaH karNo na chainaM samapiiDayat.h .. \SC.. \EN{0080170901}sa vadhyamaanaH samare kR^itaastreNa baliiyasaa . \EN{0080170903}praadravat.h sahasaa raajan.h nakulo vyaakulendriyaH .. \SC..90 \EN{0080170911}tamabhidrutya raadheyaH prahasan.h vai punaH punaH . \EN{0080170913}sa jyamasya dhanuH kaNThe so.avaasR^ijata bhaarata .. \SC.. \EN{0080170921}tataH sa shushubhee raajan.h kaNThaasakta mahaa dhanuH . \EN{0080170923}pariveshhamanupraapto yathaa syaad.h vyomni chandramaaH . \hash \EN{0080170925}yathaiva cha sito meghaH shakra chaapena shobhitaH .. \SC.. \EN{0080170931}tamabraviit.h tadaa karNo vyarthaM vyaahR^itavaan.h asi . \EN{0080170933}vadedaaniiM punarhR^ishhTo vadhyaM maaM tvaM punaH punaH .. \SC.. \EN{0080170941}maa yotsiirgurubhiH saardhaM balavadbhishcha paaNDava . \EN{0080170943}sadR^ishaistaata yudhyasva vriiDaaM maa kuru paaNDava . \EN{0080170945}gR^ihaM vaa gachchha maadreya yatra vaa kR^ishhNa phalgunau .. \SC.. \EN{0080170951}evaM uktvaa mahaa raaja vyasarjayata taM tataH . \EN{0080170953}vadha praaptaM tu taM raajan.h naavadhiit.h suuta nandanaH . \EN{0080170955}smR^itvaa kuntyaa vacho raaja.nstatainaM vyasarjayat.h .. \SC.. \hash \EN{0080170961}visR^ishhTaH paaNDavo raajan.h suuta putreNa dhanvinaa . \EN{0080170963}vriiDann.h iva jagaamaatha yudhishhThira rathaM prati .. \SC.. \EN{0080170971}aaruroha rathaM chaapi suuta putra prataapinaH . \EN{0080170973}niHshvasan.h duHkha sa.ntaptaH kuMbhe kshiptaivoragaH .. \SC.. \hash \EN{0080170981}taM visR^ijya raNe karNaH paaJNchaalaa.nstvarito yayau . \EN{0080170983}rathenaatipataakena chandra varNa hayena cha .. \SC.. \EN{0080170991}tatraakrando mahaan.h aasiit.h paaNDavaanaaM vishaaM pate . \EN{0080170993}dR^ishhTvaa senaa patiM yaantaM paaJNchaalaanaaM ratha vrajaan.h .. \SC.. \EN{0080171001}tatraakarot.h mahaa raaja kadanaM suuta nandanaH . \EN{0080171003}madhyaM gate dina kare chakravat.h pracharan.h prabhuH .. \SC..100 \hash \EN{0080171011}bhagna chakrai rathaiH kechchichchhanna dhvaja pataakibhiH . \EN{0080171013}sa suutairhata suutaishcha bhagnaakshaishchaiva maarishha . \EN{0080171015}hriyamaaNaan.h apashyaama paaJNchaalaanaaM ratha vrajaan.h .. \SC.. \EN{0080171021}tatra tatra cha saMbhraantaa vichcherurmatta kuJNjaraaH . \EN{0080171023}davaagninaa pariitaa.ngaa yathaiva syurmahaa vane .. \SC.. \EN{0080171031}bhinna kuMbhaa virudhiraashchhinna hastaashcha vaaraNaaH . \EN{0080171033}bhinna gaatra varaashchaiva chhinna vaalaashcha maarishha . \EN{0080171035}chhinnaabbhraaNi iva saMpeturvadhyamaanaa mahaatmanaa .. \SC.. \EN{0080171041}apare traasitaa naagaa naaraacha shata tomaraiH . \EN{0080171043}tamevaabhimukhaa yaanti shalabheva paavakam.h .. \SC.. \hash \EN{0080171051}apare nishhTanantaH sma vyadR^ishyanta mahaa dvipaaH . \EN{0080171053}ksharantaH shoNitaM gaatrairnageva jala plavam.h .. \SC.. \hash \EN{0080171061}urashchhadairvimuktaashcha vaala bandhaishcha vaajinaH . \EN{0080171063}raajataishcha tathaa kaa.nsyaiH sauvarNaishchaiva bhuushhaNaiH .. \SC.. \EN{0080171071}hiinaa.a.astaraNaishchaiva khaliinaishcha vivarjitaaH .<*aastaraNa > \hash \EN{0080171073}chaamaraishcha kuthaabhishcha tuuNiiraiH patitairapi .. \SC.. \EN{0080171081}nihataiH saadibhishchaiva shuurairaahava shobhibhiH . \EN{0080171083}apashyaama raNe tatra bhraamyamaaNaan.h hayottamaan.h .. \SC.. \EN{0080171091}praasaiH khaDgaishcha sa.nsyuutaan.h R^ishhTibbhishcha naraadhipa . \EN{0080171093}haya yodhaan.h apashyaama kaJNchukoshhNiishha dhaariNaH .. \SC.. \EN{0080171101}rathaan.h hema parishhkaaraan.h suyuktaan.h javanairhayaiH . \hash \EN{0080171103}bhramamaaNaan.h apashyaama hateshhu rathishhu drutam.h .. \SC.. \EN{0080171111}bhagnaaksha kuubaraan.h kaa.nshchit.h chhinna chakraa.nshcha maarishha . \EN{0080171113}vipataakaadhvajaa.nshchaanyaan.h chhinneshhaayuga bandhuraan.h .. \SC.. \EN{0080171121}vihiinaan.h rathinastatra dhaavamaanaan.h samantataH . \EN{0080171123}suurya putra sharaish trastaan.h apashyaama vishaaM pate .. \SC.. \EN{0080171131}vishastraa.nshcha tathaivaanyaan.h sashastraa.nshcha bahuun.h hataan.h . \EN{0080171133}taavakaan.h jaala sa.nchhannaan.h uro ghaNTaa vibhuushhitaan.h .. \SC.. \EN{0080171141}naanaa varNa vichitraabhiH pataakaabhirala.nkR^itaan.h . \EN{0080171143}padaatiin.h anvapashyaama dhaavamaanaan.h samantataH .. \SC.. \EN{0080171151}shiraa.nsi baahuun.h uuruu.nshcha chhinnaan.h anyaa.nstathaa yudhi . \EN{0080171153}karNa chchaapa chyutairbaaNairapashyaama vinaakR^itaan.h .. \SC.. \EN{0080171161}mahaan.h vyatikaro raudro yodhaanaamanvadR^ishyata . \EN{0080171163}karNa saayaka nunnaanaaM hataanaaM nishitaiH sharaiH .. \SC.. \EN{0080171171}te vadhyamaanaaH samare suuta putreNa sR^iJNjayaaH . \EN{0080171173}tamevaabhimukhaa yaanti pata.ngeva paavakam.h .. \SC.. \hash \EN{0080171181}taM dahantamaniikaani tatra tatra mahaa ratham.h . \EN{0080171183}kshatriyaa varjayaamaasuryugaantaagnimivolbaNam.h .. \SC.. \EN{0080171191}hata sheshhaastu ye viiraaH paaJNchaalaanaaM mahaa rathaaH . \EN{0080171193}taan.h prabhagnaan.h drutaan.h karNaH pR^ishhThato vikiran.h sharaiH . \EN{0080171195}abhyadhaavata tejasvii vishiirNa kavacha dhvajaan.h .. \SC.. \EN{0080171201}taapayaamaasa taan.h baaNaiH suuta putro mahaa rathaH . \EN{0080171203}madhya.ndinamanupraapto bhuutaani iva tamo nudaH .. \SC.. (iti)\medskip\hrule\medskip %120 \EN{0080180011}yuyutsuM tava putraM tu praadravantaM mahad.h balam.h . {shh} \EN{0080180013}uluuko.abhyapatat.h tuurNaM tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0080180021}yuyutsustu tato raajan.h shita dhaareNa patriNaa . \EN{0080180023}uluukaM taaDayaamaasa vajreNendraivaachalam.h .. \SC.. \hash \EN{0080180031}uluukastu tataH kruddhastava putrasya samyuge . \EN{0080180033}kshurapreNa dhanushchhittvaa taaDayaamaasa karNinaa .. \SC.. \EN{0080180041}tad.h apaasya dhanushchhinnaM yuyutsurvegavattaram.h . \EN{0080180043}anyad.h aadatta sumahachchaapaM samrakta lochanaH .. \SC.. \EN{0080180051}shaakuniM cha tataH shhashhTyaa vivyaadha bharata R^ishhabha . \EN{0080180053}saarathiM tribhiraanarchhat.h taM cha bhuuyo vyavidhyata .. \SC.. \EN{0080180061}uluukastaM tu vi.nshatyaa viddhvaa hema vibhuushhitaiH . \EN{0080180063}athaasya samare kruddho dhvajaM chichchheda kaaJNchanam.h .. \SC.. \EN{0080180071}sachchhinna yashhTiH sumahaan.h shiiryamaaNo mahaa dhvajaH . \EN{0080180073}papaata pramukhe raajan.h yuyutsoH kaaJNchanojjvalaH .. \SC.. \EN{0080180081}dhvajaM unmathitaM dR^ishhTvaa yuyutsuH krodha muurchhitaH . \EN{0080180083}uluukaM paJNchabhirbaaNairaajaghaana stanaantare .. \SC.. \EN{0080180091}uluukastasya bhallena taila dhautena maarishha . \EN{0080180093}shirashchichchheda sahasaa yanturbharata sattama .. \SC.. \EN{0080180101}jaghaana chaturo.ashvaa.nshcha taM cha vivyaadha paJNchabhiH . \EN{0080180103}so.atividdho balavataa pratyapaayaad.h rathaantaram.h .. \SC..10 \EN{0080180111}taM nirjitya raNe raajann.h uluukastvarito yayau . \EN{0080180113}paaJNchaalaan.h sR^iJNjayaa.nshchaiva vinighnan.h nishitaiH sharaiH .. \SC.. \EN{0080180121}shataaniikaM mahaa raaja shruta karmaa sutastava . \EN{0080180123}vyashva suuta rathaM chakre nimeshhaardhaad.h asaMbhramam.h .. \SC.. \EN{0080180131}hataashve tu rathe tishhThan.h shataaniiko mahaa balaH . \EN{0080180133}gadaaM chikshepa sa.nkruddhastava putrasya maarishha .. \SC.. \EN{0080180141}saa kR^itvaa syandanaM bhasma hayaa.nshchaiva sasaarathiin.h . \EN{0080180143}papaata dharaNiiM tuurNaM daarayanti iva bhaarata .. \SC.. \EN{0080180151}taavubhau viratho viirau kuruuNaaM kiirti vardhanau . \EN{0080180153}apaakrametaaM yuddhaartau prekshamaaNau parasparam.h .. \SC.. \EN{0080180161}putrastu tava saMbhraanto vivitso rathamaavishat.h . \hash \EN{0080180163}shataaniiko.api tvaritaH prativindhya rathaM gataH .. \SC.. \EN{0080180171}suta somastu shakuniM vivyaadha nishitaiH sharaiH . \EN{0080180173}naakaMpayata samrabdho vaaryoghaiva parvatam.h .. \SC.. \hash \EN{0080180181}suta somastu taM dR^ishhTvaa pituratyanta vairiNam.h . \EN{0080180183}sharairaneka saahasraishchhaadayaamaasa bhaarata .. \SC.. \EN{0080180191}taan.h sharaan.h shakunistuurNaM chichchhedaanyaiH patatribhiH . \EN{0080180193}ladhvastrashchitra yodhii cha jita kaashii cha samyuge .. \SC.. \EN{0080180201}nivaarya samare chaapi sharaa.nstaan.h nishitaiH sharaiH . \EN{0080180203}aajaghaana susa.nkruddhaH suta somaM tribhiH sharaiH .. \SC..20 \EN{0080180211}tasyaashvaan.h ketanaM suutaM tilasho vyadhamat.h sharaiH . \EN{0080180213}syaalastava mahaa viiryastataste chukrushurjanaaH .. \SC.. \EN{0080180221}hataashvo virathashchaiva chhinna dhanvaa cha maarishha . \EN{0080180223}dhanvii dhanurvaraM gR^ihya rathaad.h bhuumaavatishhThata . \EN{0080180225}vyasR^ijat.h saayakaa.nshchaiva svarNa pu.nkhaan.h shilaa shitaan.h .. \SC.. \EN{0080180231}chhaadayaamaasuratha te tava syaalasya taM ratham.h . \EN{0080180233}pata.ngaanaamiva vraataaH shara vraataa mahaa ratham.h .. \SC.. \EN{0080180241}rathopasthaan.h samiikshyaapi vivyathe naiva saubalaH . \EN{0080180243}pramR^idna.nshcha sharaa.nstaa.nstaan.h shara vraatairmahaa yashaaH .. \SC.. \EN{0080180251}tatraatushhyanta yodhaashcha siddhaashchaapi divi sthitaaH . \EN{0080180253}suta somasya tat.h karma dR^ishhTvaa.ashraddheyamadbhutam.h . \EN{0080180255}rathasthaM nR^ipatiM taM tu padaatiH sann.h ayodhayat.h .. \SC.. \EN{0080180261}tasya tiikshNairmahaa vegairbhallaiH samnata parvabhiH . \EN{0080180263}vyahanat.h kaarmukaM raajaa tuuNiiraM chaiva sarvashaH .. \SC.. \EN{0080180271}sachchhinna dhanvaa samare khaDgaM udyamya naanadan.h . \EN{0080180273}vaiDuuryotpala varNaabhaM hasti danta maya tsarum.h .. \SC.. \EN{0080180281}bhraamyamaaNaM tatastaM tu vimalaaMbbara varchasam.h . \EN{0080180283}kaalopama tato mene suta somasya dhiimataH .. \SC.. \EN{0080180291}so.acharat.h sahasaa khaDgii maNDalaani sahasrashaH . \EN{0080180293}chaturvi.nshan.h mahaa raaja shikshaa bala samanvitaH .. \SC.. \EN{0080180301}saubalastu tatastasya sharaa.nshchikshepa viiryavaan.h . \EN{0080180303}taan.h aapatataivaashu chichchheda paramaasinaa .. \SC..30 \hash \EN{0080180311}tataH kruddho mahaa raaja saubalaH para viirahaa . \EN{0080180313}praahiNot.h suta somasya sharaan.h aashii vishhopamaan.h .. \SC.. \EN{0080180321}chichchheda taa.nshcha khaDgena shikshayaa cha balena cha . \EN{0080180323}darshayam.h.N llaaghavaM yuddhe taarkshya viirya sama dyutiH .. \SC.. \EN{0080180331}tasya sa.ncharato raajan.h maNDalaavartane tadaa . \EN{0080180333}kshurapreNa sutiikshNena khaDgaM chichchheda suprabham.h .. \SC.. \hash \EN{0080180341}sachchhinnaH sahasaa bhuumau nipapaata mahaan.h asiH . \EN{0080180343}avashasya sthitaM haste taM khaDgaM satsaruM tadaa .. \SC.. \EN{0080180351}chhinnamaaGYaaya nistri.nshamavaplutya padaani shhaT . \EN{0080180353}praavidhyata tataH sheshhaM suta somo mahaa rathaH .. \SC.. \EN{0080180361}sachchhittvaa saguNaM chaapaM raNe tasya mahaatmanaH . \EN{0080180363}papaata dharaNiiM tuurNaM svarNa vajra vibhuushhitaH . \EN{0080180365}suta somastato.agachchhat.h shruta kiirtermahaa ratham.h .. \SC.. \EN{0080180371}saubalo.api dhanurgR^ihya ghoramanyat.h suduHsaham.h . \EN{0080180373}abhyayaat.h paaNDavaaniikaM nighnan.h shatru gaNaan.h bahuun.h .. \SC.. \EN{0080180381}tatra naado mahaan.h aasiiit.h paaNDavaanaaM vishaaM pate . \EN{0080180383}saubalaM samare dR^ishhTvaa vicharantamabhiitavat.h .. \SC.. \hash \EN{0080180391}taanyaniikaani dR^iptaani shastravanti mahaanti cha . \EN{0080180393}draavyamaaNaanyadR^ishyanta saubalena mahaatmanaa .. \SC.. \EN{0080180401}yathaa daitya chamuuM raajan.h deva raajo mamarda ha . \EN{0080180403}tathaiva paaNDaviiM senaaM saubaleyo vyanaashayat.h .. \SC..40 \EN{0080180411}dhR^ishhTadyumnaM kR^ipo raajan.h vaarayaamaasa samyuge . \EN{0080180413}yathaa dR^iptaM vane naagaM sharabho vaarayed.h yudhi .. \SC.. \EN{0080180421}niruddhaH paarshhatastena gautamena baliiyasaa . \EN{0080180423}padaat.h padaM vichalituM naashaknot.h tatra bhaarata .. \SC.. \EN{0080180431}gautamasya vapurdR^ishhTvaa dhR^ishhTadyumna rathaM prati . \EN{0080180433}vitresuH sarva bhuutaani kshayaM praaptaM cha menire .. \SC.. \EN{0080180441}tatraavochan.h vimanaso rathinaH saadinastathaa . \EN{0080180443}droNasya nidhane nuunaM sa.nkruddho dvipadaaM varaH .. \SC.. \EN{0080180451}shaaradvato mahaa tejaa divyaastravid.h udaara dhiiH . \EN{0080180453}api svasti bhaved.h adya dhR^ishhTadyumnasya gautamaat.h .. \SC.. \EN{0080180461}api iyaM vaahinii kR^itsnaa muchyeta mahato bhayaat.h . \EN{0080180463}apyayaM braahmaNaH sarvaan.h na no hanyaat.h samaagataan.h .. \SC.. \EN{0080180471}yaadR^ishaM dR^ishyate ruupamantaka pratimaM bhR^isham.h . \EN{0080180473}gamishhyatyadya padaviiM bhaaradvaajasya samyuge .. \SC.. \EN{0080180481}aachaaryaH kshipra hastashcha vijayii cha sadaa yudhi . \EN{0080180483}astravaan.h viirya saMpannaH krodhena cha samanvitaH .. \SC.. \EN{0080180491}paarshhatashcha bhR^ishaM yuddhe vimukho.adyaapi lakshyate . \EN{0080180493}ityevaM vidhinaa vaachastaavakaanaaM paraiH saha .. \SC.. \EN{0080180501}viniHshvasya tataH kruddhaH kR^ipaH shaaradvato nR^ipa . \EN{0080180503}paarshhataM chhaadayaamaasa nishcheshhTaM sarva marmasu .. \SC..50 \EN{0080180511}sa vadhyamaanaH samare gautamena mahaatmanaa . \EN{0080180513}kartavyaM na prajaanaati mohitaH paramaahave .. \SC.. \EN{0080180521}tamabraviit.h tato yantaa kachchit.h kshemaM nu paarshhata . \EN{0080180523}iidR^ishaM vyasanaM yuddhe na te dR^ishhTaM kadaachana .. \SC.. \EN{0080180531}daiva yogaat.h tu te baaNaa naataran.h marma bhedinaH . \EN{0080180533}preshhitaa dvija mukhyena marmaaNyuddishya sarvashaH .. \SC.. \EN{0080180541}vyaavartaye tatra rathaM nadii vegamivaarNavaat.h . \EN{0080180543}avadhyaM braahmaNaM manye yena te vikramo hataH .. \SC.. \EN{0080180551}dhR^ishhTadyumnastato raajan.h shanakairabraviid.h vachaH . \EN{0080180553}muhyate me manastaata gaatre svedashcha jaayate .. \SC.. \EN{0080180561}vepathuM cha shariire me roma harshhaM cha pashya vai . \EN{0080180563}varjayan.h braahmaNaM yuddhe shanairyaahi yato.achyutaH .. \SC.. \EN{0080180571}arjunaM bhiima senaM vaa samare praapya saarathe . \EN{0080180573}kshemamadya bhaved.h yantariti me naishhThikii matiH .. \SC.. \EN{0080180581}tataH praayaan.h mahaa raaja saarathistvarayan.h hayaan.h . \EN{0080180583}yato bhiimo maheshhvaaso yuyudhe tava sainikaiH .. \SC.. \EN{0080180591}pradrutaM tu rathaM dR^ishhTvaa dhR^ishhTadyumnasya maarishha . \EN{0080180593}kiran.h shara shataanyeva gautamo.anuyayau tadaa .. \SC.. \EN{0080180601}sha.nkhaM cha puurayaamaasa muhurmuhurariM damaH . \EN{0080180603}paarshhataM praadravad.h yantaM mahendraiva shaMbaram.h .. \SC..60 \hash \EN{0080180611}shikhaNDinaM tu samare bhiishhma mR^ityuM duraasadam.h . \EN{0080180613}haardikyo vaarayaamaasa smayann.h iva muhurmuhuH .. \SC.. \EN{0080180621}shikhaNDii cha samaasaadya hR^idikaanaaM mahaa ratham.h . \EN{0080180623}paJNchabhirnishitairbhallairjatru ddeshe samaardayat.h .. \SC.. \EN{0080180631}kR^ita varmaa tu sa.nkruddho bhittvaa shhashhTibhiraashugaiH . \EN{0080180633}dhanurekena chichchheda hasan.h raajan.h mahaa rathaH .. \SC.. \EN{0080180641}athaanyad.h dhanuraadaaya drupadasyaatmajo balii . \EN{0080180643}tishhTha tishhTheti sa.nkruddho haardikyaM pratyabhaashhata .. \SC.. \EN{0080180651}tato.asya navatiM baaNaan.h rukma pu.nkhaan.h sutejanaan.h . \EN{0080180653}preshhayaamaasa raajendra te asyaabhrashyanta varmaNaH .. \SC.. \EN{0080180661}vitathaa.nstaan.h samaalakshya patitaa.nshcha mahii tale . \EN{0080180663}kshurapreNa sutiikshNena kaarmukaM chichchhide balii .. \SC.. \hash \EN{0080180671}athainaM chhinna dhanvaanaM bhagna shR^i.ngamiva R^ishhabham.h . \EN{0080180673}ashiityaa maargaNaiH kruddho baahvorurasi chaardayat.h .. \SC.. \EN{0080180681}kR^ita varmaa tu sa.nkruddho maargaNaiH kR^ita vikshataH . \EN{0080180683}dhanuranyat.h samaadaaya samaargaNa gaNaM prabho . \EN{0080180685}shikhaNDinaM baaNa varaiH skandha deshe abhyataaDayat.h .. \SC.. \EN{0080180691}skandha deshe sthitairbaaNaiH shikhaNDii cha raraaja ha . \EN{0080180693}shaakhaa prataanairvimalaiH sumahaan.h sa yathaa drumaH .. \SC.. \EN{0080180701}taavanyonyaM bhR^ishaM viddhvaa rudhireNa samukshitau . \EN{0080180703}anyonya shR^i.ngaabhihatau rejaturvR^ishhabhaaviva .. \SC..70 \EN{0080180711}anyonyasya vadhe yatnaM kurvaaNau tau mahaa rathau . \EN{0080180713}rathaabhyaaM cheratustatra maNDalaani sahasrashaH .. \SC.. \EN{0080180721}kR^ita varmaa mahaa raaja paarshhataM nishitaiH sharaiH . \EN{0080180723}raNe vivyaadha saptatyaa svarNa pu.nkhaiH shilaa shitaiH .. \SC.. \EN{0080180731}tato.asya samare baaNaM bhojaH praharataaM varaH . \EN{0080180733}jiivitaanta karaM ghoraM vyasR^ijat.h tvarayaa.anvitaH .. \SC.. \hash \EN{0080180741}sa tenaabhihato raajan.h muurchhaamaashu samaavishat.h . \EN{0080180743}dhvaja yashhTiM cha sahasaa shishriye kashmalaavR^itaH .. \SC.. \EN{0080180751}apovaaha raNaat.h taM tu saarathii rathinaaM varam.h . \EN{0080180753}haardikya shara sa.ntaptaM niHshvasantaM punaH punaH .. \SC.. \EN{0080180761}paraajite tataH shuure drupadasya sute prabho . \EN{0080180763}praadravat.h paaNDavii senaa vadhyamaanaa samantataH .. \SC.. (iti)\medskip\hrule\medskip %76 \EN{0080190011}shvetaashvo.api mahaa raaja vyadhamat.h taavakaM balam.h . {shh} \EN{0080190013}yathaa vaayuH samaasaadya tuulaa raashiM samantataH .. \SC.. \EN{0080190021}pratyudyayustrigartaastaM shibayaH kauravaiH saha . \EN{0080190023}shaalvaaH sa.nshaptakaashchaiva naaraayaNa balaM cha yat.h .. \SC.. \EN{0080190031}satya senaH satya kiirtirmitra devaH shrutaM jayaH . \EN{0080190033}saushrutishchitra senashcha mitra varmaa cha bhaarata .. \SC.. \EN{0080190041}trigarta raajaH samare bhraatR^ibhiH parivaaritaH . \EN{0080190043}putraishchaiva maheshhvaasairnaanaa shastra dharairyudhi .. \SC.. \EN{0080190051}te sR^ijantaH shara vraataan.h kiranto.arjunamaahave . \EN{0080190053}abhyadravanta samare vaaryogheva saagaram.h .. \SC.. \hash \EN{0080190061}te tvarjunaM samaasaadya yodhaaH shata sahasrashaH . \EN{0080190063}agachchhan.h vilayaM sarve taarkshyaM dR^ishhTveva pannagaaH .. \SC.. \EN{0080190071}te vadhyamaanaaH samare naajahuH paaNDavaM tadaa . \EN{0080190073}dahyamaanaa yathaa raajan.h shalabheva paavakam.h .. \SC.. \hash \EN{0080190081}satya senastribhirbaaNairvivyaadha yudhi paaNDavam.h . \EN{0080190083}mitra devastrishhashhTyaa cha chandra devashcha saptabhiH .. \SC.. \hash \EN{0080190091}mitra varmaa trisaptatyaa saushrutishchaapi paJNchabhiH . \EN{0080190093}shatruM jayashcha vi.nshatyaa susharmaa navabhiH sharaiH .. \SC.. \EN{0080190101}shatruM jayaM cha raajaanaM hatvaa tatra shilaa shitaiH . \EN{0080190103}saushruteH sashirastraaNaM shiraH kaayaad.h apaaharat.h . \EN{0080190105}tvaritashchandra devaM cha sharairninye yama kshayam.h .. \SC..10 \EN{0080190111}athetaraan.h mahaa raaja yatamaanaan.h mahaa rathaan.h . \EN{0080190113}paJNchabhiH paJNchabhirbaaNairekaikaM pratyavaarayat.h .. \SC.. \EN{0080190121}satya senastu sa.nkruddhastomaraM vyasR^ijan.h mahat.h . \EN{0080190123}samuddishya raNe kR^ishhNaM si.nha naadaM nanaada cha .. \SC.. \EN{0080190131}sa nirbhidya bhujaM savyaM maadhavasya mahaatmanaH . \EN{0080190133}ayasmayo mahaa chaNDo jagaama dharaNiiM tadaa .. \SC.. \EN{0080190141}maadhavasya tu viddhasya tomareNa mahaa raNe . \EN{0080190143}pratodaH praapatadd.h hastaad.h rashmayashcha vishaaM pate .. \SC.. \EN{0080190151}sa pratodaM punargR^ihya rashmii.nshchaiva mahaa yashaaH . \EN{0080190153}vaahayaamaasa taan.h ashvaan.h satya sena rathaM prati .. \SC.. \EN{0080190161}vishhvaksenaM tu nirbhinnaM prekshya paartho dhana.njayaH . \EN{0080190163}satya senaM sharaistiikshNairdaarayitvaa mahaa balaH .. \SC.. \EN{0080190171}tataH sunishitairbbaaNai raaGYastasya mahat.h shiraH . \EN{0080190173}kuNDalopachitaM kaayaachchakarta pR^itanaa.antare .. \SC.. \EN{0080190181}taM nihatya shitairbaaNairmitra varmaaNamaakshipat.h . \EN{0080190183}vatsa dantena tiikshNena saarathiM chaasya maarishha .. \SC.. \EN{0080190191}tataH shara shatairbhuuyaH sa.nshaptaka gaNaan.h vashii . \EN{0080190193}paatayaamaasa sa.nkruddhaH shatasho.atha sahasrashaH .. \SC.. \EN{0080190201}tato rajata pu.nkhena raaGYaH shiirshhaM mahaatmanaH . \EN{0080190203}mitra devasya chichchheda kshurapreNa mahaa yashaaH . \EN{0080190205}susharmaaNaM cha sa.nkruddho jatru deshe samaardayat.h .. \SC..20 \EN{0080190211}tataH sa.nshaptakaaH sarve parivaarya dhana.njayam.h . \EN{0080190213}shastra oghairmamR^iduH kruddhaa naadayanto disho dasha .. \SC.. \EN{0080190221}abhyarditastu tairjishhNuH shakra tulya paraakramaH . \EN{0080190223}endramastramameyaatmaa praadushchakre mahaa rathaH . \EN{0080190225}tataH shara sahasraaNi praaduraasan.h vishaaM pate .. \SC.. \EN{0080190231}dhvajaanaaM chhidyamaanaanaaM kaarmukaaNaaM cha samyuge . \EN{0080190233}rathaanaaM sapataakaanaaM tuuNiiraaNaaM sharaiH saha .. \SC.. \EN{0080190241}akshaaNaamatha yoktraaNaaM chakraaNaaM rashmibhiH saha . \EN{0080190243}kuubaraaNaaM varuuthaanaaM pR^ishhatkaanaaM cha samyuge .. \SC.. \EN{0080190251}ashmanaaM patataaM chaiva praasaanaaM R^ishhTibhiH saha . \EN{0080190253}gadaanaaM parighaaNaaM cha shaktiinaaM tomaraiH saha .. \SC.. \EN{0080190261}shataghniinaaM sachakraaNaaM bhujaanaaM uurubhiH saha . \EN{0080190263}kaNTha suutraa.ngadaanaaM cha keyuuraaNaaM cha maarishha .. \SC.. \EN{0080190271}haraaNaamatha nishhkaaNaaM tanutraaNaaM cha bhaarata . \EN{0080190273}chhatraaNaaM vyajanaanaaM cha shirasaaM mukuTaiH saha . \EN{0080190275}ashruuyata mahaan.h shabdastatra tatra vishaaM pate .. \SC.. \EN{0080190281}sakuNDalaani svakshiiNi puurNa chandra nibhaani cha . \EN{0080190283}shiraa.nsyurvyaamadR^ishyanta taaraa gaNaivaaMbare .. \SC.. \hash \EN{0080190291}susragviiiNi suvaasaa.nsi chandanenokshitaani cha . \EN{0080190293}shariiraaNi vyadR^ishyanta hataanaaM cha mahii tale . \EN{0080190295}gandharva nagaraakaaraM ghoramaayodhanaM tadaa .. \SC.. \EN{0080190301}nihatai raaja putraishcha kshatriyaishcha mahaa balaiH . \EN{0080190303}hastibhiH patitaishchaiva turagaishchaabhavan.h mahii . \EN{0080190305}agamya maargaa samare vishiirNairiva parvataiH .. \SC..30 \EN{0080190311}naasiichchakra pathashchaiva paaNDavasya mahaatmanaH . \EN{0080190313}nighnataH shaatravaan.h bhallairhastyashvaM chaamitam mahat.h .. \SC.. \EN{0080190321}aa tuMbaad.h avasiidanti ratha chakraaNi maarishha .<*tuMbaad> \EN{0080190323}raNe vicharatastasya tasmim.h.N llohita kardame .. \SC.. \EN{0080190331}siidamaanaani chakraaNi samuuhusturagaa bhR^isham.h . \EN{0080190333}shrameNa mahataa yuktaa mano maaruta ra.nhasaH .. \SC.. \EN{0080190341}vadhyamaanaM tu tat.h sainyaM paaNDu putreNa dhanvinaa . \EN{0080190343}praayasho vimukhaM sarvaM naavatishhThata samyuge .. \SC.. \EN{0080190351}taan.h jitvaa samare jishhNuH sa.nshaptaka gaNaan.h bahuun.h . \EN{0080190353}raraaja sa mahaa raaja vidhuumo.agniriva jvalan.h .. \SC.. \EN{0080190361}yudhishhThiraM mahaa raaja visR^ijantaM sharaan.h bahuun.h . \EN{0080190363}svayaM duryodhano raajaa pratyagR^ihNaad.h abhiitavat.h .. \SC.. \EN{0080190371}tamaapatantaM sahasaa tava putraM mahaa balam.h . \EN{0080190373}dharma raajo drutaM viddhvaa tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0080190381}saa cha taM prativivyaadha navabhirnishitaiH sharaiH . \EN{0080190383}saarathiM chaasya bhallena bhR^ishaM kruddho.abhyataaDayat.h .. \SC.. \EN{0080190391}tato yudhishhThiro raajaa hema pu.nkhaan.h shilii mukhaan.h . \EN{0080190393}duryodhanaaya chikshepa trayodasha shilaa shitaan.h .. \SC.. \EN{0080190401}chaturbhishchaturo vaahaa.nstasya hatvaa mahaa rathaH . \EN{0080190403}paJNchamena shiraH kaayaat.h saarathestu samaakshipat.h .. \SC..40 \EN{0080190411}shhashhThena cha dhvajaM raaGYaH saptamena cha kaarmukam.h . \EN{0080190413}ashhTamena tathaa khaDgaM paatayaamaasa bhuu tale . \EN{0080190415}paJNchabhirnR^ipatiM chaapi dharma raajo.ardayad.h bhR^isham.h .. \SC.. \EN{0080190421}hataashvaat.h tu rathaat.h tasmaad.h avaplutya sutastava . \EN{0080190423}uttamaM vyasanaM praapto bhuumaaveva vyatishhThata .. \SC.. \EN{0080190431}taM tu kR^ichchhra gataM dR^ishhTvaa karNa drauNi kR^ipaadayaH . \EN{0080190433}abhyavartanta sahitaaH pariipsanto naraadhipam.h .. \SC.. \EN{0080190441}atha paaNDu sutaaH sarve parivaarya yudhishhThiram.h . \EN{0080190443}abhyayuH samare raaja.nstato yuddhamavartata .. \SC.. \EN{0080190451}atha tuurya sahasraaNi praavaadyanta mahaa mR^idhe . \EN{0080190453}kshveDaaH kilalilaa shabdaaH praaduraasan.h mahii pate . \EN{0080190455}yad.h abhyagachchhan.h samare paaJNchaalaaH kauravaiH saha .. \SC.. \EN{0080190461}naraa naraiH samaajagmurvaaraNaa vara vaaraNaiH . \EN{0080190463}rathaashcha rathibhiH saardhaM hayaashcha haya saadibhiH .. \SC.. \EN{0080190471}dva.ndvaanyaasan.h mahaa raaja prekshaNiiyaani samyuge . \EN{0080190473}vismaapanaanyachintyaani shastravantyuttamaani cha .. \SC.. \EN{0080190481}ayudhyanta mahaa vegaaH paraspara vadhaishhiNaH . \EN{0080190483}anyonyaM samare jaghnuryodha vratamanushhThitaaH . \EN{0080190485}na hi te samaraM chakruH pR^ishhThato vai katha.nchana .. \SC.. \EN{0080190491}muhuurtameva tad.h yuddhamaasiin.h madhura darshanam.h . \EN{0080190493}tatonmattavad.h raajan.h nirmaryaadamavartata .. \SC.. \hash \EN{0080190501}rathii naagaM samaasaadya vicharan.h raNa muurdhani . \EN{0080190503}preshhayaamaasa kaalaaya sharaiH samnata parvabhiH .. \SC..50 \EN{0080190511}naagaa hayaan.h samaasaadya vikshipanto bahuun.h atha . \EN{0080190513}draavayaamaasuratyugraastatra tatra tadaa tadaa .. \SC.. \EN{0080190521}vidraavya cha bahuun.h ashvaan.h naagaa raajan.h balotkaTaaH . \EN{0080190523}vishhaaNaishchaapare jaghnurmamR^idushchaapare bhR^isham.h .. \SC.. \hash \EN{0080190531}saashvaarohaa.nshcha turagaan.h vishhaaNairbibhiduu raNe . \EN{0080190533}aparaa.nshchikshipurvegaat.h pragR^ihyaatibalaastathaa .. \SC.. \EN{0080190541}paadaatairaahataa naagaa vivareshhu samantataH . \EN{0080190543}chakruraarta svaraM ghoraM vyadravanta disho dasha .. \SC.. \EN{0080190551}padaatiinaaM tu sahasaa pradrutaanaaM mahaa mR^idhe . \EN{0080190553}utsR^ijyaabharaNaM tuurNamavaplutya raNaajire .. \SC.. \EN{0080190561}nimittaM manyamaanaastu pariNamya mahaa gajaaH . \EN{0080190563}jagR^ihurbibhidushchaiva chitraaNyaabharaNaani cha .. \SC.. \EN{0080190571}pratimaaneshhu kuMbheshhu danta veshhTeshhu chaapare . \EN{0080190573}nigR^ihiitaa bhR^ishaM naagaaH praasa tomara shaktibhiH .. \SC.. \EN{0080190581}nigR^ihya cha gadaaH kechit.h paarshvasthairbhR^isha daaruNaiH . \EN{0080190583}rathaashva saadibhistatra saMbhinnaa nyapatan.h bhuvi .. \SC.. \EN{0080190591}sarathaM saadinaM tatraapare tu mahaa gajaaH . \hash \EN{0080190593}bhuumaavamR^idnan.h vegena savarmaaNaM pataakinam.h .. \SC.. \EN{0080190601}rathaM naagaaH samaasaadya dhuri gR^ihya cha maarishha . \EN{0080190603}vyaakshipan.h sahasaa tatra ghora ruupe mahaa mR^idhe .. \SC..60 \EN{0080190611}naaraachairnihatashchaapi nipapaata mahaa gajaH . \EN{0080190613}parvatasyeva shikharaM vajra bhagnaM mahii tale .. \SC.. \EN{0080190621}yodhaa yodhaan.h samaasaadya mushhTibhirvyahanan.h yudhi . \EN{0080190623}kesheshhvanyonyamaakshipya chichchhidurbibhiduH saha .. \SC.. \EN{0080190631}udyamya cha bhujaavanyo nikshipya cha mahii tale . \EN{0080190633}padaa choraH samaakramya sphurato vyahanat.h shiraH .. \SC.. \EN{0080190641}mR^itamanyo mahaa raaja padbhyaaM taaDitavaa.nstadaa . \EN{0080190643}jiivatashcha tathaivaanyaH shastraM kaaye nyamajjayat.h .. \SC.. \EN{0080190651}mushhTi yuddhaM mahachchaasiid.h yodhaanaaM tatra bhaarata . \EN{0080190653}tathaa kesha grahashchogro baahu yuddhaM cha kevalam.h .. \SC.. \EN{0080190661}samaasaktasya chaanyenaaviGYaatastathaa.aparaH . \hash \EN{0080190663}jahaara samare praaNaan.h naanaa shastrairanekadhaa .. \SC.. \EN{0080190671}sa.nsakteshhu cha yodheshhu vartamaane cha sa.nkule . \EN{0080190673}kabandhaanyutthitaani sma shatasho.atha sahasrashaH .. \SC.. \EN{0080190681}lohitaiH sichyamaanaani shastraaNi kavachaani cha . \EN{0080190683}mahaa ra.ngaanuraktaani vastraaNi iva chakaashire .. \SC.. \EN{0080190691}evametan.h mahaa yuddhaM daaruNaM bhR^isha sa.nkulam.h . \EN{0080190693}unmatta ra.nga pratimaM shabeenaapuurayajjagat.h .. \SC.. \EN{0080190701}naiva sve na pare raajan.h viGYaayante sharaaturaaH . \EN{0080190703}yoddhavyamiti yudhyante raajaano jaya gR^iddhinaH .. \SC.. \EN{0080190711}svaan.h sve jaghnurmahaa raaja paraa.nshchaiva samaagataan.h . \EN{0080190713}ubhayoH senayorviirairvyaakulaM samapadyata .. \SC.. \EN{0080190721}rathiarbhagnairmahaa raaja vaaraNaishcha nipaatitaiH . \EN{0080190723}hayaishcha patitaistatra naraishcha vinipaatitaiH .. \SC.. \EN{0080190731}agamya ruupaa pR^ithivii maa.nsa shoNita kardamaa . \EN{0080190733}kshaNenaasiin.h mahaa raaja kshataja ogha pravartinii .. \SC.. \EN{0080190741}paaJNchaalaan.h avadhiit.h karNastrigartaa.nshcha dhana.njayaH . \EN{0080190743}bhiimasenaH kuruun.h raajan.h hastyaniikaM cha sarvashaH .. \SC.. \EN{0080190751}evameshha kshayo vR^ittaH kuru paaNDava senayoH . \EN{0080190753}aparaahNe mahaa raaja kaa.nkshantyorvipulaM jayam.h .. \SC.. (iti)\medskip\hrule\medskip %75 \EN{0080200011}atitiivraaNi duHkhaani duHsahaani bahuuni cha . {DhR^i} \EN{0080200013}tavaahaM sa.njayaashraushhaM putraaNaaM mama sa.nkshayam.h .. \SC.. \EN{0080200021}tathaa tu me kathayase yathaa yuddhaM tu vartate . \EN{0080200023}na santi suuta kauravyeti me naishhThikii matiH .. \SC.. \hash \EN{0080200031}duryodhanastu virathaH kR^Itastatra mahaa raNe . \EN{0080200033}dharma putraH kathaM chakre tasmin.h vaa nR^ipatiH katham.h .. \SC.. \EN{0080200041}aparaahNe kathaM yuddhamabhaval loma haarshhaNam.h . \EN{0080200043}tan.h mamaachakshva tattvena kushalo hyasi sa.njaya .. \SC.. \EN{0080200051}sa.nsakteshhu cha sainyeshhu yudhyamaaneshhu bhaagashaH . {shh} \EN{0080200053}rathamanyaM samaasthaaya putrastava vishaaM pate .. \SC.. \EN{0080200061}krodhena mahataa.a.avishhTaH savishho bhujago yathaa . \EN{0080200063}duryodhanastu dR^ishhTvaa vai dharma raajaM yudhishhThiram.h . \EN{0080200065}uvaacha suuta tvaritaM yaahi yaahi iti bhaarata .. \SC.. \EN{0080200071}atra maaM praapaya kshipraM saarathe yatra paaNDavaH . \EN{0080200073}dhriyamaaNena chhatreNa raajaa raajati da.nshitaH .. \SC.. \EN{0080200081}sa suutashchodito raaGYaa raaGYaH syandanaM uttamam.h . \hash \EN{0080200083}yudhishhThirasyaabhimukhaM preshhayaamaasa samyuge .. \SC.. \EN{0080200091}tato yudhishhThiraH kruddhaH pramattaiva sad.h gavaH . \hash \EN{0080200093}saarathiM chodayaamaasa yaahi yatra suyodhanaH .. \SC.. \EN{0080200101}tau samaajagmaturviirau bhraatarau ratha saattamau . \EN{0080200103}sametya cha mahaa viiryau samnaddhau yuddha durmadau . \EN{0080200105}tatakshaturmaheshhvaasau sharairanyonyamaahave .. \SC..10 \EN{0080200111}tato duryodhano raajaa dharma shiilasya maarishha . \EN{0080200113}shilaa shitena bhallena dhanushchichchheda samyuge . \EN{0080200115}taM naamR^ishhyata sa.nkruddho vyavasaayaM yudhishhThiraH .. \SC.. \EN{0080200121}apavidhya dhanushchhinnaM krodha samrakta lochanaH . \EN{0080200123}anyat.h kaarmukamaadaaya dharma putrashchamuu mukhe .. \SC.. \EN{0080200131}duryodhanasya chichchheda dhvajaM kaarmukameva cha . \EN{0080200133}athaanyad.h dhanuraadaaya pratyavidhyata paaNDavam.h .. \SC.. \EN{0080200141}taavanyonyaM susamrabdhau shara varshhaaNyamuJNchataam.h . \EN{0080200143}si.nhaaviva susa.nkruddhau paraspara jigiishhayaa .. \SC.. \EN{0080200151}anyonyaM jaghnatushchaiva nardamaanau vR^ishhaaviva . \EN{0080200153}anyonyaM prekshamaaNau cha cheratustau mahaa rathau .. \SC.. \EN{0080200161}tataH puurNaayatotsR^ishhTairanyonyaM sukR^ita vraNau . \EN{0080200163}virejaturmahaa raaja pushhTitaaviva ki.nshukau .. \SC.. \EN{0080200171}tato raajan.h pratibhayaan.h si.nha naadaan.h muhurmuhuH . \EN{0080200173}talayoshcha tathaa shabdaan.h dhanushhoshcha mahaa.a.ahave .. \SC.. \EN{0080200181}sha.nkha shabda ravaa.nshchaiva chakratustau rathottamau . \EN{0080200183}anyonyaM cha mahaa raaja piiDayaaM chakraturbhR^isham.h .. \SC.. \EN{0080200191}tato yudhishhThiro raajaa tava putraM tribhiH sharaiH . \EN{0080200193}aajaghaanorasi kruddho vajra vego duraasadaH .. \SC.. \EN{0080200201}prativivyaadha taM tuurNaM tava putro mahii patim.h . \hash \EN{0080200203}paJNchabhirnishitairbaaNairhema pu.nkhaiH shilaa shitaiH .. \SC..20 \hash \EN{0080200211}tato duryodhano raajaa shaktiM chikshepa bhaarata . \EN{0080200213}sarva paarashaviiM tiikshNaaM maholkaa pratimaaM tadaa .. \SC.. \EN{0080200221}taamaapatantiiM sahasaa dharma raajaH shilaa shitaiH . \EN{0080200223}tribhishchichchheda sahasaa taM cha vivyaadha saptabhiH .. \SC.. \EN{0080200231}nipapaata tataH saa.atha hema daNDaa mahaa ghanaa . \EN{0080200233}nipatantiii maholkeva vyaraajat.h shikhi sa.nnibhaa .. \SC.. \EN{0080200241}shaktiM vinihataaM dR^ishhTvaa putrastava vishaaM pate . \EN{0080200243}navabhirnishitairbhallairnijaghaana yudhishhThiram.h .. \SC.. \EN{0080200251}so.atividdho balavataamagraNiiH shatru taapanaH . \EN{0080200253}duryodhanaM samuddishya baaNaM jagraaha sattvaraH .. \SC.. \EN{0080200261}samaadhatta cha taM baaNaM dhanushhyugraM mahaa balaH . \EN{0080200263}chikshepa cha tato raajaa raaGYaH kruddhaH paraakramii .. \SC.. \EN{0080200271}sa tu baaNaH samaasaadya tava putraM mahaa ratham.h . \EN{0080200273}vyamohayata raajaanaM dharaNiiM cha jagaama ha .. \SC.. \EN{0080200281}tato duryodhanaH kruddho gadaaM udyamya vegitaH . \EN{0080200283}vidhitsuH kalahasyaantamabhidudraava paaNDavam.h .. \SC.. \EN{0080200291}tamaalakshyodyata gadaM daNDa hastamivaantakam.h . \EN{0080200293}dharma raajo mahaa shaktiM praahiNot.h tava suunave . \EN{0080200295}diipyamaanaaM mahaa vegaaM maholkaaM jvalitaamiva .. \SC.. \EN{0080200301}rathasthaH sa tayaa viddho varma bhittvaa mahaa.a.ahave . \EN{0080200303}bhR^ishaM saMvigna hR^idayaH papaata cha mumoha cha .. \SC..30 \EN{0080200311}tatastvaritamaagatya kR^ita varmaa tavaatmajam.h . \EN{0080200313}pratyapadyata raajaanaM magnaM vai vyasanaarNave .. \SC.. \EN{0080200321}bhiimo.api mahatiiM gR^ihya gadaaM hema parishhkR^itaam.h . \EN{0080200323}abhidudraava vegena kR^ita varmaaNamaahave . \EN{0080200325}evaM tad.h abhavad.h yuddhaM tvadiiyaanaaM paraiH saha .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0080210011}tataH karNaM puraskR^itya tvadiiyaa yuddha durmadaaH . {shh} \EN{0080210013}punaraavR^itya sa.ngraamaM chakrurdevaasuropamam.h .. \SC.. \hash \EN{0080210021}dvirada ratha naraashva sha.nkha shabdaiH . parihR^ishhitaa vividhaishcha shastra paataiH . \EN{0080210023}dvirada ratha padaati saartha vaahaaH . paripatitaabhimukhaaH prajahrire te .. \SC.. \EN{0080210031}shara parashu varaasi paTTishaiH . ishhubhiraneka vidhaishcha saaditaaH . \EN{0080210033}dvirada ratha hayaa mahaa.a.ahave . vara purushhaiH purushhaashcha vaahanaiH .. \SC.. \EN{0080210041}kamala dina karendu sa.nnibhaiH . sita dashanaiH sumukhaakshi naasikaiH . \EN{0080210043}ruchira mukuTa kuNDalairmahii . purushha shirobhiravastR^itaa babhau .. \SC.. \EN{0080210051}parigha musala shakti tomaraiH . nakhara bhushuNDi gadaa shatairdrutaaH . \EN{0080210053}dvirada nara hayaaH sahasrasho . rudhira nadii pravahaastadaa.abbhavan.h .. \SC.. \EN{0080210061}prahata nara rathaashva kuJNjaram.h . pratibhaya darshanaM ulbaNaM tadaa . \EN{0080210063}tad.h ahita nihataM babhau balam.h . pitR^i pariraashhTramiva prajaa kshaye .. \SC.. \EN{0080210071}atha tava nara deva sainikaaH . tava cha sutaaH sura suunu sa.nnibhaaH . \EN{0080210073}amita bala puraHsaraa raNe . kuru vR^ishhabhaaH shini putramabhyayuH .. \SC.. \EN{0080210081}tad.h atiruchira bhiimamaababhau . purushha varaashva ratha dvipaakulam.h . \EN{0080210083}lavaNa jala samuddhata svanam.h . balamamaraasura sainya sa.nnibham.h .. \SC.. \EN{0080210091}sura pati sama vikramastataH . tridasha varaavarajopamaM yudhi . \EN{0080210093}dina kara kiraNa prabhaiH pR^ishhatkaiH . avitanayo.abhyahanat.h shini praviiram.h .. \SC.. \EN{0080210101}tamapi saratha vaaji saarathim.h . shini vR^ishhabho vividhaiH sharaistvaran.h . \EN{0080210103}bhujaga vishha sama prabhai raNe . purushha varaM samavaastR^iNot.h tadaa .. \SC..10 \EN{0080210111}shini vR^ishhabha shara prapiiDittam.h . tava suhR^ido vasushheNamabhyayuH . \EN{0080210113}tvaritamatirathaa ratha R^ishhabham.h . dvirada rathaashva padaatibhiH saha .. \SC.. \EN{0080210121}taM udadhi nibhamaadravad.h balii . tvaritataraiH samabhidrutaM paraiH . \EN{0080210123}drupada suta sakhastadaa.akarot.h . purushha rathaashva gaja kshayaM mahat.h .. \SC.. \EN{0080210131}atha purushha varau kR^itaahnikau . bhavamabhipuujya yathaa vidhi prabhum.h . \EN{0080210133}ari vadha kR^ita nishchayau drutam.h . tava balamarjuna keshavau sR^itau .. \SC.. \EN{0080210141}jalada ninada nisvanaM ratham.h . pavana vidhuuta pataaka ketanam.h . \EN{0080210143}sita hayaM upayaantamantikam.h . hR^ita manaso dadR^ishustadaa.arayaH .. \SC.. \EN{0080210151}atha visphaarya gaaNDiivaM raNe nR^ityann.h ivaarjunaH . \EN{0080210153}shara saMbaadhamakarot.h khaM dishaH pradishastathaa .. \SC.. \EN{0080210161}rathaan.h vimaana pratimaan.h sajja yantraayudha dhvajaan.h . \EN{0080210163}sasaarathii.nstadaa baaNairabhraaNi ivaanilo.avadhiit.h .. \SC.. \EN{0080210171}gajaan.h gaja prayantR^I.nshcha vaijayantyayudha dhvajaan.h . \EN{0080210173}saadino.ashvaa.nshcha pattii.nshcha sharairninye yama kshayam.h .. \SC.. \EN{0080210181}tamantakamiva kruddhamanivaaryaM mahaa ratham.h . \EN{0080210183}duryodhano.abhyayaad.h eko nighnan.h baaNaiH pR^ithag.h vidhaiH .. \SC.. \EN{0080210191}tasyaarjuno dhanuH suutaM ketumashvaa.nshcha saayakaiH . \EN{0080210193}hatvaa saptabhirekaikaM chhatraM chchichchheda patriNaa .. \SC.. \EN{0080210201}navamaM cha samaasaadya vyajR^ijat.h pratighaatinam.h . \EN{0080210203}duryodhanaayeshhu varaM taM drauNiH saptadhaa.achchhinat.h .. \SC..20 \EN{0080210211}tato drauNerdhanushchhittvaa hatvaa chaashva varaan.h sharaiH . \EN{0080210213}kR^ipasyaapi tathaa.atyugraM dhanushchichchheda paaNDavaH .. \SC.. \EN{0080210221}haardikyasya dhanushchhittvaa dhvajaM chaashvaM tathaa.avadhiit.h . \EN{0080210223}duHshaasanasyeshhu varaM chhittvaa raadheyamabhyayaat.h .. \SC.. \EN{0080210231}atha saatyakiM utsR^ijya tvaran.h karNo.arjunaM tribhiH . \EN{0080210233}viddhvaa vivyaadha vi.nshatyaa kR^ishhNaM paarthaM punastribhiH .. \SC.. \EN{0080210241}atha saatyakiraagatya karNaM viddhvaa shitaiH sharaiH . \EN{0080210243}navatyaa navabhishchograiH shatena punaraardayat.h .. \SC.. \EN{0080210251}tataH praviiraaH paaNDuunaaM sarve karNamapiiDayan.h . \EN{0080210253}yudhaa manyuH shikhaNDii cha draupadeyaaH prabhadrakaaH .. \SC.. \EN{0080210261}uttama ojaa yuyutsushcha yamau paarshhataiva cha . \hash \EN{0080210263}chedi kaaruushha matsyaanaaM kekayaanaaM cha yad.h balam.h . \EN{0080210265}chekitaanashcha balavaan.h dharma raajashcha suvrataH .. \SC.. \EN{0080210271}ete rathaashva dviradaiH pattibhishchogra vikramaiH . \EN{0080210273}parivaarya raNe karNaM naanaa shastrairavaakiran.h . \EN{0080210275}bhaashhanto vaagbhirugraabhiH sarve karNa vadhe vR^itaaH .. \SC.. \EN{0080210281}taaM shastra vR^ishhTiM bahudhaa chhittvaa karNaH shitaiH sharaiH . \EN{0080210283}apovaaha sma taan.h sarvaan.h drumaan.h bha.nktveva maarutaH .. \SC.. \EN{0080210291}rathinaH samahaa maatraan.h gajaan.h ashvaan.h sasaadinaH . \EN{0080210293}shara vraataa.nshcha sa.nkruddho nighnan.h karNo vyadR^ishyata .. \SC.. \EN{0080210301}tad.h vadhyamaanaM paaNDuunaaM balaM karNaastra tejasaa . \EN{0080210303}vishastra kshata dehaM cha praayaasiit.h paraan.h mukham.h .. \SC..30 \hash \EN{0080210311}atha karNaastramastreNa pratihatyaarjunaH svayam.h . \EN{0080210313}dishaH khaM chaiva bhuumiM cha praavR^iNot.h shara vR^ishhTibhiH .. \SC.. \EN{0080210321}musalaani iva nishhpetuH parigheva cheshhavaH . \hash \EN{0080210323}shataghnyaiva chaapyanye vajraaNyugraaNi vaa.apare .. \SC.. \hash \EN{0080210331}tairvadhyamaanaM tat.h sainyaM sapattyashva ratha dvipam.h . \EN{0080210333}nimiilitaakshamatyarthaM udabhraamyat.h samantataH .. \SC.. \EN{0080210341}nishhkaivalyaM tadaa yuddhaM praapurashva nara dvipaaH . \EN{0080210343}vadhyamaanaaH sharairanye tadaa bhiitaaH pradudruvuH .. \SC.. \EN{0080210351}evaM teshhaaM tadaa yuddhe sa.nsaktaanaaM jayaishhiNaam.h . \EN{0080210353}giri mastaM samaasaadya pratyapadyata bhaanumaan.h .. \SC.. \EN{0080210361}tamasaa cha mahaa raaja rajasaa cha visheshhataH . \EN{0080210363}na ki.nchit.h pratyapashyaama shubhaM vaa yadi vaa.ashubham.h .. \SC.. \EN{0080210371}te trasanto maheshhvaasaa raatri yuddhasya bhaarata . \EN{0080210373}apayaanaM tatashchakruH sahitaaH sarva vaajibhiH .. \SC.. \EN{0080210381}kauraveshhu cha yaateshhu tadaa raajan.h dina kshaye . \EN{0080210383}jayaM sumanasaH praapya paarthaaH sva shibiraM yayuH .. \SC.. \EN{0080210391}vaaditra shabdairvividhaiH si.nha naadaishcha nartitaiH . \EN{0080210393}paraan.h avahasantashcha stuvantashchaachyutaarjunau .. \SC.. \EN{0080210401}kR^ite avahaare tairviiraiH sainikaaH sarvaiva te . \hash \EN{0080210403}aashishhaH paaNDaveyeshhu praayujyanta nareshvaraaH .. \SC..40 \EN{0080210411}tataH kR^ite avahaare cha prahR^ishhTaaH kuru paaNDavaaH . \EN{0080210413}nishaayaaM shibiraM gatvaa nyavishanta nareshvaraaH .. \SC.. \EN{0080210421}yaksha rakshaH pishaachaashcha shvaapadaani cha sa.nghashaH . \EN{0080210423}jagmuraayodhanaM ghoraM rudrasyaanartanopamam.h .. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0080220011}svenachchhandena naH sarvaan.h naavadhiid.h vyaktamarjunaH . {DhR^i} \EN{0080220013}na hyasyaa samare muchyetaantako.apyaatataayinaH .. \SC.. \EN{0080220021}paartho hyeko.aharad.h bhadraamekashchaagnimatarpayat.h . \EN{0080220023}ekashchemaaM mahiiM jitvaa chakre bali bhR^ito nR^ipaan.h .. \SC.. \EN{0080220031}eko nivaata kavachaan.h avadhiid.h divya kaarmukaH . \EN{0080220033}ekaH kiraata ruupeNa sthitaM sharvamayodhayat.h .. \SC.. \EN{0080220041}eko.abhyarakshad.h bharataan.h eko bhavamatoshhayat.h . \EN{0080220043}tenaikena jitaaH sarve madiiyogra tejasaH .<*ugra > \hash \EN{0080220045}te na nindyaaH prashasyaashcha yat.h te chakrurbraviihi tat.h .. \SC.. \EN{0080220051}hata prahata vidhvastaa vivarmaayudha vaahanaaH . {shh} \EN{0080220053}diina svaraa duuyamaanaa maaninaH shatrubhirjitaaH .. \SC.. \EN{0080220061}shibirasthaaH punarmantraM mantrayanti sma kauravaaH . \EN{0080220063}bhagna da.nshhTraa hata vishhaaH padaakraantevoragaaH .. \SC.. \hash \EN{0080220071}taan.h abraviit.h tataH karNaH kruddhaH sarpaiva shvasan.h . \hash \EN{0080220073}karaM kareNaabhipiiDya prekshamaaNastavaatmajam.h .. \SC.. \EN{0080220081}yatto dR^iDhashcha dakshashcha dhR^itimaan.h arjunaH sadaa . \EN{0080220083}sa bodhayati chaapyenaM praapta kaalamadhokshajaH .. \SC.. \EN{0080220091}sahasraastra visargeNa vayaM tenaadya vaJNjitaaH . \EN{0080220093}shvastvahaM tasya sa.nkalpaM sarvaM hantaa mahii pate .. \SC.. \EN{0080220101}evaM uktastathetyuktvaa so.anujaGYe nR^ipottamaan.h . \EN{0080220103}sukhoshhitaaste rajaniiM hR^ishhTaa yuddhaaya niryayuH .. \SC..10 \EN{0080220111}te apashyan.h vihitaM vyuuhaM dharma raajena durjayam.h . \EN{0080220113}prayatnaat.h kuru mukhyena bR^ihaspatyushano mataat.h .. \SC.. \EN{0080220121}atha pratiipa kartaaraM satataM vijitaatmanaam.h . \EN{0080220123}sasmaara vR^ishhabha skandhaM karNaM duryodhanastadaa .. \SC.. \EN{0080220131}pura.ndara samaM yuddhe marud.h gaNa samaM bale . \EN{0080220133}kaartaviirya samaM viirye karNaM raaGYo.agaman.h manaH . \EN{0080220135}suuta putraM maheshhvaasaM bandhumaatyayikeshhviva .. \SC.. \EN{0080220141}yad.h vo.agaman.h mano mandaaH karNaM vaikartanaM tadaa . {DhR^i} \EN{0080220143}apyadraakshata taM yuuyaM shiitaarteva bhaaskaram.h .. \SC.. \hash \EN{0080220151}kR^ite avahaare sainyaanaaM pravR^itte cha raNe punaH . \EN{0080220153}kathaM vaikartanaH karNastatraayudhyata sa.njaya . \EN{0080220155}kathaM cha paaNDavaaH sarve yuyudhustatra suutajam.h .. \SC.. \EN{0080220161}karNo hyeko mahaa baahurhanyaat.h paarthaan.h sasomakaan.h . \EN{0080220163}karNasya bhujayorviiryaM shakra vishhNu samaM matam.h . \EN{0080220165}tathaa.astraaNi sughoraaNi vikramashcha mahaatmanaH .. \SC.. \EN{0080220171}duryodhanaM tadaa dR^ishhTvaa paaNDavena bhR^ishaarditam.h . \EN{0080220173}paraakraantaan.h paaNDu sutaan.h dR^ishhTvaa chaapi mahaa.a.ahave .. \SC.. \EN{0080220181}karNamaashritya sa.ngraame darpo duryodhane punaH . \EN{0080220183}jetuM utsahate paarthaan.h saputraan.h saha keshavaan.h .. \SC.. \EN{0080220191}aho bata mahad.h duHkhaM yatra paaNDu sutaan.h raNe . \EN{0080220193}naatarad.h rabhasaH karNo daivaM nuunaM paraayaNam.h . \EN{0080220195}aho dyuutasya nishhTheyaM ghoraa saMprati vartate .. \SC.. \EN{0080220201}aho duHkhaani tiivraaNi duryodhana kR^itaanyaham.h . \EN{0080220203}sahishhyaami sughoraaNi shalya bhuutaani sa.njaya .. \SC..20 \EN{0080220211}saubalaM cha tathaa taata niitimaan.h iti manyate .. \SC.. \EN{0080220221}yuddheshhu naama divyeshhu vartamaaneshhu sa.njaya . \EN{0080220223}ashraushhaM nihataan.h putraan.h nityameva ch anirjitaan.h .. \SC.. \EN{0080220231}na paaNDavaanaaM samare kashchid.h asti nivaarakaH . \EN{0080220233}strii madhyamiva gaahanti daivaM hi balavattaram.h .. \SC.. \EN{0080220241}atikraantaM hi yat.h kaaryaM pashchaachchintayati iti cha . \hash {shh} \EN{0080220243}tachchaasya na bhavet.h kaaryaM chintayaa cha vinashyati .. \SC.. \EN{0080220251}tad.h idaM tava kaaryaM tu duura praaptaM vijaanataa . \EN{0080220253}na kR^itaM yat.h tvayaa puurvaM praaptaapraapta vichaaraNe .. \SC.. \EN{0080220261}ukto.asi bahudhaa raajan.h maa yudhyasveti paaNDavaiH . \EN{0080220263}gR^ihNiishhe na cha tan.h mohaat.h paaNDaveshhu vishaaM pate .. \SC.. \EN{0080220271}tvayaa paapaani ghoraaNi samaachiirNaani paaNDushhu . \EN{0080220273}tvat.h kR^ite vartate ghoraH paarthivaanaaM jana kshayaH .. \SC.. \EN{0080220281}tat.h tvidaaniimatikramya maa shucho bharata R^ishhabha . \EN{0080220283}shR^iNu sarvaM yathaa vR^ittaM ghoraM vaishasamachyuta .. \SC.. \EN{0080220291}prabhaataayaaM rajanyaaM tu karNo raajaanamabhyayaat.h . \EN{0080220293}sametya cha mahaa baahurduryodhanamabhaashhata .. \SC.. \EN{0080220301}adya raajan.h sameshhyaami paaNDavena yashasvinaa . \EN{0080220303}hanishhyaami cha taM viiraM sa vaa maaM nihanishhyati .. \SC..30 \EN{0080220311}bahutvaan.h mama kaaryaaNaaM tathaa paarthasya paarthiva . \EN{0080220313}naabhuut.h samaagamo raajan.h mama chaivaarjunasya cha .. \SC.. \EN{0080220321}idaM tu me yathaa praGYaM shR^iNu vaakyaM vishaaM pate . \EN{0080220323}anihatya raNe paarthaM naahameshhyaami bhaarata .. \SC.. \EN{0080220331}hata praviire sainye asmin.h mayi chaiva sthite yudhi . \EN{0080220333}abhiyaasyati maaM paarthaH shakra shaktyaa vinaakR^itam.h .. \SC.. \EN{0080220341}tataH shreyaskaraM yat.h te tan.h nibodha janeshvara . \EN{0080220343}aayudhaanaaM cha yad.h viiryaM dravyaaNaamarjunasya cha .. \SC.. \EN{0080220351}kaayasya mahato bhede laaghave duura paatane . \EN{0080220353}saushhThave chaastra yoge cha savya saachii na mat.h samaH .. \SC.. \EN{0080220361}sarvaayudha mahaa maatraM vijayaM naama tad.h dhanuH . \EN{0080220363}indraarthamabhikaamena nirmitaM vishva karmaNaa .. \SC.. \EN{0080220371}yena daitya gaNaan.h raajan.h jitavaan.h vai shata kratuH . \EN{0080220373}yasya ghoshheNa daityaanaaM vimuhyanti disho dasha . \EN{0080220375}tad.h bhaargavaaya praayachchhat.h shakraH parama sammatam.h .. \SC.. \EN{0080220381}tad.h divyaM bhaargavo mahyamadadaad.h dhanuruttamam.h . \EN{0080220383}yena yotsye mahaa baahumarjunaM jayataaM varam.h . \EN{0080220385}yathendraH samare sarvaan.h daiteyaan.h vai samaagataan.h .. \SC.. \EN{0080220391}dhanurghoraM raama dattaM gaaNDiivaat.h tad.h vishishhyate . \EN{0080220393}triH sapta kR^itvaH pR^ithivii dhanushhaa tena nirjitaa .. \SC.. \EN{0080220401}dhanushho yasya karmaaNi divyaani praaha bhaargavaH . \EN{0080220403}tad.h raamo hyadadaan.h mahyaM yena yotsyaami paaNDavam.h .. \SC..40 \EN{0080220411}adya duryodhanaahaM tvaaM nandayishhye sabaandhavam.h . \EN{0080220413}nihatya samare viiramarjunaM jayataaM varam.h .. \SC.. \EN{0080220421}saparvata vana dviipaa hata dviDbhiH sasaagaraa . \EN{0080220423}putra pautra pratishhThaa te bhavishhyatyadya paarthiva .. \SC.. \EN{0080220431}naasaadhyaM vidyate me adya tvat.h priyaarthaM visheshhataH . \EN{0080220433}samyag.h dharmaanuraktasya siddhiraatmavato yathaa .. \SC.. \EN{0080220441}na hi maaM samare soDhuM sa shakto.agniM taruryathaa . \EN{0080220443}avashyaM tu mayaa vaachyaM yena hiino.asmi phalgunaat.h .. \SC.. \EN{0080220451}jyaa tasya dhanushho divyaa tathaa.akshayyau maheshhudhii . \EN{0080220453}tasya divyaM dhanuH shreshhThaM gaaNDiivamajaraM yudhi .. \SC.. \EN{0080220461}vijayaM cha mahad.h divyaM mamaapi dhanuruttamam.h . \EN{0080220463}tatraahamadhikaH paarthaad.h dhanushhaa tena paarthiva .. \SC.. \EN{0080220471}mayaa chaabhyadhiko viiraH paaNDavastan.h nibodha me . \EN{0080220473}rashmi graahashcha daashaarhaH sarva loka namaskR^itaH .. \SC.. \EN{0080220481}agni dattashcha vai divyo rathaH kaaJNchana bhuushhaNaH . \EN{0080220483}achchhedyaH sarvato viira vaajinashcha mano javaaH . \EN{0080220485}dhvajashcha divyo dyutimaan.h vaanaro vismayaM karaH .. \SC.. \EN{0080220491}kR^ishhNashcha srashhTaa jagato rathaM tamabhirakshati . \EN{0080220493}ebhirdravyairahaM hiino yoddhumichchhaami paaNDavam.h .. \SC.. \EN{0080220501}ayaM tu sadR^isho viiraH shalyaH samiti shobhanaH . \EN{0080220503}saarathyaM yadi me kuryaad.h dhruvaste vijayo bhavet.h .. \SC..50 \EN{0080220511}tasya me saarathiH shalyo bhavatvasu karaH paraiH . \EN{0080220513}naaraachaan.h gaardhra patraa.nshcha shakaTaani vahantu me .. \SC.. \EN{0080220521}rathaashcha mukhyaa raajendra yuktaa vaajibhiruttamaiH . \EN{0080220523}aayaantu pashchaat.h satataM maameva bharata R^ishhabha .. \SC.. \EN{0080220531}evamabhyadhikaH paarthaad.h bhavishhyaami guNairaham.h . \EN{0080220533}shalyo hyabhyadhikaH kR^ishhNaad.h arjunaad.h adhiko hyaham.h .. \SC.. \EN{0080220541}yathaa.ashva hR^idayaM veda daashaarhaH para viirahaa . \EN{0080220543}tathaa shalyo.api jaaniite hayaanaaM vai mahaa rathaH .. \SC.. \EN{0080220551}baahu viirye samo naasti madra raajasya kashchana . \EN{0080220553}tathaa.astrairmat.h samo naasti kashchid.h eva dhanurdharaH .. \SC.. \EN{0080220561}tathaa shalya samo naasti haya yaane ha kashchana . \EN{0080220563}so.ayamabhyadhikaH paarthaad.h bhavishhyati ratho mama .. \SC.. \EN{0080220571}etat.h kR^itaM mahaa raaja tvayechchhaami paraM tapa . \EN{0080220573}evaM kR^ite kR^itaM mahyaM sarva kaamairbhavishhyati .. \SC.. \EN{0080220581}tato drashhTaa.asi samare yat.h karishhyaami bhaarata . \EN{0080220583}sarvathaa paaNDavaan.h sarvaan.h jeshhyaamyadya samaagataan.h .. \SC.. \hash \EN{0080220591}sarvametat.h karishhyaami yathaa tvaM karNa manyase . {Dur} \EN{0080220593}sopaasa.ngaa rathaaH saashvaa.anuyaasyanti suutaja .. \SC..upaasa.ngaah \hash \EN{0080220601}naaraachaan.h gaardhra pakshaa.nshcha shakaTaani vahantu te . \EN{0080220603}anuyaasyaama karNa tvaaM vayaM sarve cha paarthivaaH .. \SC.. \EN{0080220611}evaM uktvaa mahaa raaja tava putraaH prataapavaan.h . {shh} \EN{0080220613}abhigamyaabraviid.h raajaa madra raajamidaM vachaH .. \SC.. (iti)\medskip\hrule\medskip %61 \EN{0080230011}putrastava mahaa raaja madra raajamidaM vachaH . {shh} \EN{0080230013}vinayenopasa.ngamya praNayaad.h vaakyamabraviit.h .. \SC.. \EN{0080230021}satya vrata mahaa bhaaga dvishhataamagha vardhana . \EN{0080230023}madreshvara raNe shuura para sainya bhayaM kara .. \SC.. \EN{0080230031}shrutavaan.h asi karNasya bruvato vadataaM vara . \EN{0080230033}yathaa nR^ipati si.nhaanaaM madhye tvaaM varayatyayam.h .. \SC.. \EN{0080230041}tasmaat.h paartha vinaashaarthaM hitaarthaM mama chaiva hi . \EN{0080230043}saarathyaM rathinaaM shreshhTha sumanaaH kartumarhasi .. \SC.. \EN{0080230051}asyaabhiishu graho loke naanyo.asti bhavataa samaH . \EN{0080230053}sa paatu sarvataH karNaM bhavaan.h brahmeva sha.nkaram.h .. \SC.. \EN{0080230061}paarthasya sachivaH kR^ishhNo yathaa.abhiishu graho varaH . \EN{0080230063}tathaa tvamapi raadheyaM sarvataH paripaalaya .. \SC.. \EN{0080230071}bhiishhmo droNaH kR^ipaH karNo bhavaan.h bhojashcha viiryavaan.h . \EN{0080230073}shakuniH saubalo drauNirahameva cha no balam.h . \EN{0080230075}eshhaameva kR^ito bhaago navadhaa pR^itanaa pate .. \SC.. \EN{0080230081}naiva bhaago.atra bhiishhmasya droNasya cha mahaatmanaH . \EN{0080230083}taabhyaamatiitya tau bhaagau nihataa mama shatravaH .. \SC.. \EN{0080230091}vR^iddhau hi tau nara vyaaghrau chhalena nihatau cha tau . \EN{0080230093}kR^itvaa nasukaraM karma gatau svargamito.anagha .. \SC.. \EN{0080230101}tathaa.anye purushha vyaaghraaH parairvinihataa yudhi . \EN{0080230103}asmadiiyaashcha bahavaH svargaayopagataa raNe . \EN{0080230105}tyaktvaa praaNaan.h yathaa shakti cheshhTaaH kR^itvaa cha pushhkalaaH .. \SC..10 \EN{0080230111}karNo hyeko mahaa baahurasmat.h priya hite rataH . \EN{0080230113}bhavaa.nshcha purushha vyaaghra sarva loka mahaa rathaH . \EN{0080230115}tasmin.h jayaashaa vipulaa mama madra janaadhipa .. \SC.. \EN{0080230121}paarthasya samare kR^ishhNo yathaa.abhiishu vara grahaH . \EN{0080230123}tena yukto raNe paartho rakshyamaaNashcha paarthiva . \EN{0080230125}yaani karmaaNi kurute pratyakshaaNi tathaiva te .. \SC.. \EN{0080230131}puurvaM na samare hyevamavadhiid.h arjuno ripuun.h . \EN{0080230133}ahanyahani madresha draavayan.h dR^ishyate yudhi .. \SC.. \EN{0080230141}bhaago.avashishhTaH karNasya tava chaiva mahaa dyute . \EN{0080230143}taM bhaagaM saha karNena yugapan.h naashayaahave .. \SC.. \EN{0080230151}suuryaaruNau yathaa dR^ishhTvaa tamo nashyati maarishha . \EN{0080230153}tathaa nashyantu kaunteyaaH sapaaJNchaalaaH sasR^iJNjayaaH .. \SC.. \EN{0080230161}rathaanaaM pravaraH karNo yantR^INaaM pravaro bhavaan.h . \EN{0080230163}sa.nnipaataH samo loke bhavatornaasti kashchana .. \SC.. \hash \EN{0080230171}yathaa sarvaasvavasthaasu vaarshhNeyaH paati paaNDavam.h . \EN{0080230173}tathaa bhavaan.h paritraatu karNaM vaikartanaM raNe .. \SC.. \EN{0080230181}tvayaa saarathinaa hyeshhaapradhR^ishhyo bhavishhyati . \hash \EN{0080230183}devataanaamapi raNe sashakraaNaaM mahii pate . \EN{0080230185}kiM punaH paaNDaveyaanaaM maa.atisha.nkiirvacho mama .. \SC.. \EN{0080230191}duryodhana vachaH shrutvaa shalyaH krodha samanvitaH . \EN{0080230193}tri shikhaaM bhrukuTiiM kR^itvaa dhunvan.h hastau punaH punaH .. \SC.. \EN{0080230201}krodha rakte mahaa netre parivartya mahaa bhujaH . \EN{0080230203}kulaaishvarya shruti balairdR^iptaH shalyo.abraviid.h idam.h .. \SC..20 \EN{0080230211}avamanyase maaM gaandhaare dhruvaM maaM parisha.nkase . \EN{0080230213}yan.h maaM braviishhi visrabdhaM saarathyaM kriyataamiti .. \SC.. \hash \EN{0080230221}asmatto.abhyadhikaM karNaM manyamaanaH prasha.nsasi . \EN{0080230223}na chaahaM yudhi raadheyaM gaNaye tulyamaatmanaa .. \SC.. \EN{0080230231}aadishyataamabhyadhiko mamaa.nshaH pR^ithivii pate . \EN{0080230233}tamahaM samare hatvaa gamishhyaami yathaa.a.agatam.h .. \SC.. \EN{0080230241}atha vaa.apyekaivaahaM yotsyaami kuru nandana . \hash \EN{0080230243}pashya viiryaM mamaadya tvaM sa.ngraame dahato ripuun.h .. \SC.. \EN{0080230251}na chaabhikaamaan.h kauravya vidhaaya hR^idaye pumaan.h . \EN{0080230253}asmad.h vidhaH pravarteta maa maa tvamatisha.nkithaaH .. \SC.. \EN{0080230261}yudhi chaapyavamaano me na kartavyaH katha.nchana . \EN{0080230263}pashya hi imau mama bhujau vajra sa.nhananopamau .. \SC.. \EN{0080230271}dhanuH pashya cha me chitraM sharaa.nshchaashii vishhopamaan.h . \EN{0080230273}rathaM pashya cha me klR^iptaM sadashvairvaata vegitaiH . \EN{0080230275}gadaaM cha pashya gaandhaare hema paTTa vibhuushhitaam.h .. \SC.. \EN{0080230281}daarayeyaM mahiiM kruddho vikireyaM cha parvataan.h . \EN{0080230283}shoshhayeyaM samudraa.nshcha tejasaa svena paarthiva .. \SC.. \EN{0080230291}tan.h maamevaM vidhaM jaanan.h samarthamari nigrahe . \EN{0080230293}kasmaad.h yunakshi saarathye nyuunasyaadhirathernR^ipa .. \SC.. \EN{0080230301}na naama dhuri raajendra prayoktuM tvamihaarhasi . \EN{0080230303}na hi paapiiyasaH shreyaan.h bhuutvaa preshhyatvaM utsahe .. \SC..30 \hash \EN{0080230311}yo hyabhyupagataM priityaa gariiyaa.nsaM vashe sthitam.h . \EN{0080230313}vashe paapiiyaso dhatte tat.h paapamadharottaram.h .. \SC.. \EN{0080230321}braahmaNaa brahmaNaa sR^ishhTaa mukhaat.h kshatramathorasaH . \EN{0080230323}uurubhyaamasR^ijad.h vaishyaan.h shuudraan.h padbhyaamiti shrutiH . \EN{0080230325}tebhyo varNa visheshhaashcha pratilomaanulomajaaH .. \SC.. \EN{0080230331}athaanyonyasya sa.nyogaachchaaturvarNyasya bhaarata . \EN{0080230333}goptaaraH sa.ngrahiitaarau daataaraH kshatriyaaH smR^itaaH .. \SC.. \EN{0080230341}yaajanaadhyaapanairvipraa vishuddhaishcha pratigrahaiH . \EN{0080230343}lokasyaanugrahaarthaaya sthaapitaa brahmaNaa bhuvi .. \SC.. \EN{0080230351}kR^ishhishcha paashupaalyaM cha vishaaM daanaM cha sarvashaH . \EN{0080230353}brahma kshatra vishaaM shuudraa vihitaaH parichaarakaaH .. \SC.. \hash \EN{0080230361}brahma kshatrasya vihitaH suutaa vai parichaarakaaH . \EN{0080230363}na viT shuudrasya tatraiva shR^iNu vaakyaM mamaanagha .. \SC.. \EN{0080230371}so.ahaM muurdhaavasiktaH san.h raaja R^ishhi kula saMbhavaH . \EN{0080230373}mahaa rathaH samaakhyaataH sevyaH stavyashcha bandinaam.h .. \SC.. \EN{0080230381}so.ahametaadR^isho bhuutvaa nehaari kula mardana . \EN{0080230383}suuta putrasya sa.ngraame saarathyaM kartuM utsahe .. \SC.. \EN{0080230391}avamaanamahaM praapya na yotsyaami katha.nchana . \EN{0080230393}aapR^ichchhya tvaa.adya gaandhaare gamishhyaami yathaa.a.agatam.h .. \SC.. \EN{0080230401}evaM uktvaa nara vyaaghraH shalyaH samiti shobhanaH . \EN{0080230403}utthaaya prayayau tuurNaM raaja madhyaad.h amarshhitaH .. \SC..40 \EN{0080230411}praNayaad.h bahu maanaachcha taM nigR^ihya sutastava . \EN{0080230413}abraviin.h madhuraM vaakyaM saama sarvaartha saadhakam.h .. \SC.. \EN{0080230421}yathaa shalya tvamaatthedamevametad.h asa.nshayam.h . \EN{0080230423}abhipraayastu me kashchit.h taM nibodha janeshvara .. \SC.. \EN{0080230431}na karNo.abhyadhikastvattaH sha.nke naiva katha.nchana . \EN{0080230433}na hi madreshvaro raajaa kuryaad.h yad.h anR^itaM bhavet.h .. \SC.. \EN{0080230441}R^itameva hi puurvaaste vahanti purushhottamaaH . \EN{0080230443}tasmaad.h aartaayaniH prokto bhavaan.h iti matirmama .. \SC.. \EN{0080230451}shalya bhuutashcha shatruuNaaM yasmaat.h tvaM bhuvi maanada . \EN{0080230453}tasmaat.h shalyeti te naama kathyate pR^ithivii pate .. \SC.. \EN{0080230461}yad.h eva vyaahR^itaM puurvaM bhavataa bhuuri dakshiNa . \EN{0080230463}tad.h eva kuru dharmaGYa mad.h arthaM yad.h yad.h uchyase .. \SC.. \EN{0080230471}na cha tvatto hi raadheyo na chaahamapi viiryavaan.h . \EN{0080230473}vR^iNiimastvaaM hayaagryaaNaaM yantaaramiti samyuge .. \SC.. \EN{0080230481}yathaa hyabhyadhikaM karNaM guNaistaata dhana.njayaat.h . \EN{0080230483}vaasudevaad.h api tvaaM cha loko.ayamiti manyate .. \SC.. \EN{0080230491}karNo hyabhyadhikaH paarthaad.h astraireva nara R^ishhabha . \EN{0080230493}bhavaan.h apyadhikaH kR^ishhNaad.h ashva yaane bale tathaa .. \SC.. \EN{0080230501}yathaa.ashva hR^idayaM veda vaasudevo mahaa manaaH . \EN{0080230503}dvi guNaM tvaM tathaa vettha madra raaja na sa.nshayaH .. \SC..50 \EN{0080230511}yan.h maa braviishhi gaandhaare madhye sainyasya kaurava . {z} \EN{0080230513}vishishhTaM devakii putraat.h priitimaan.h asmyahaM tvayi .. \SC.. \EN{0080230521}eshha saarathyamaatishhThe raadheyasya yashasvinaH . \EN{0080230523}yudhyataH paaNDavaagryeNa yathaa tvaM viira manyase .. \SC.. \EN{0080230531}samayashcha hi me viira kashchid.h vaikartanaM prati . \EN{0080230533}utsR^ijeyaM yathaa shraddhamahaM vaacho.asya sa.nnidhau .. \SC.. \EN{0080230541}tatheti raajan.h putraste saha karNena bhaarata . {shh} \EN{0080230543}abraviin.h madra raajasya sutaM bharata sattama .. \SC.. (iti)\medskip\hrule\medskip %54 \EN{0080240011}bhuuyaiva tu madresha yat.h te vakshyaami tat.h shR^iNu . \hash {Dur} \EN{0080240013}yathaa puraa vR^ittamidaM yuddhe devaasure vibho .. \SC.. \EN{0080240021}yad.h uktavaan.h piturmahyaM maarkaNDeyo mahaan.h R^ishhiH . \EN{0080240023}tad.h asheshheNa bruvato mama raaja R^ishhi sattama . \EN{0080240025}tvaM nibodha na chaapyatra kartavyaa te vichaaraNaa .. \SC.. \EN{0080240031}devaanaamasuraaNaaM cha mahaan.h aasiit.h samaagamaH . \EN{0080240033}babhuuva prathamo raajan.h sa.ngraamastaarakaa mayaH . \EN{0080240035}nirjitaashcha tadaa daityaa daivatairiti naH shrutam.h .. \SC.. \EN{0080240041}nirjiteshhu cha daityeshhu taarakasya sutaastrayaH . \EN{0080240043}taaraa.akshaH kamalaakshashcha vidyun.h maalii cha paarthiva .. \SC.. \EN{0080240051}tapograM samaasthaaya niyame parame sthitaaH . \hash \EN{0080240053}tapasaa karshayaamaasurdehaan.h svaan.h shatru taapana .. \SC.. \EN{0080240061}damena tapasaa chaiva niyamena cha paarthiva . \EN{0080240063}teshhaaM pitaamahaH priito varadaH pradadau varaan.h .. \SC.. \EN{0080240071}avadhyatvaM cha te raajan.h sarva bhuuteshhu sarvadaa . \EN{0080240073}sahitaa varayaamaasuH sarva loka pitaamaham.h .. \SC.. \EN{0080240081}taana braviit.h tadaa devo lokaanaaM prabhuriishvaraH . \EN{0080240083}naasti sarvaamaratvaM hi nivartadhvamato.asuraaH . \EN{0080240085}varamanyaM vR^iNiidhvaM vai yaadR^ishaM saMprarochate .. \SC.. \EN{0080240091}tataste sahitaa raajan.h saMpradhaaryaasakR^id.h bahu . \EN{0080240093}sarva lokeshvaraM vaakyaM praNamyainamathaabruvan.h .. \SC.. \EN{0080240101}asmaakaM tvaM varaM deva prayachchhemaM pitaamaha . \EN{0080240103}vayaM puraaNi triiNyeva samaasthaaya mahiimimaam.h . \EN{0080240105}vicharishhyaama loke asmi.nstvat.h prasaada puraskR^itaaH .. \SC..10 \EN{0080240111}tato varshha sahasre tu sameshhyaamaH parasparam.h . \EN{0080240113}ekii bhaavaM gamishhyanti puraaNyetaani chaanagha .. \SC.. \EN{0080240121}samaagataani chaitaani yo hanyaad.h bhagava.nstadaa . \EN{0080240123}ekeshhuNaa deva varaH sa no mR^ityurbhavishhyati . \EN{0080240125}evamastviti taan.h devaH pratyuktvaa praavishad.h divam.h .. \SC.. \EN{0080240131}te tu labdha varaaH priitaaH saMpradhaarya parasparam.h . \EN{0080240133}pura traya visR^ishhTyarthaM mayaM vavrurmahaa.asuram.h . \EN{0080240135}vishva karmaaNamajaraM daitya daanava puujitam.h .. \SC.. \EN{0080240141}tato mayaH sva tapasaa chakre dhiimaan.h puraaNi ha . \EN{0080240143}triiNi kaaJNchanamekaM tu raupyaM kaarshhNaayasaM tathaa .. \SC.. \EN{0080240151}kaaJNchanaM divi tatraasiid.h antarikshe cha raajatam.h . \EN{0080240153}aayasaM chaabhavad.h bhuumau chakrasthaM pR^ithivii pate .. \SC.. \EN{0080240161}ekaikaM yojana shataM vistaaraayaama sammitam.h . \EN{0080240163}gR^ihaaTTaaTTaalaka yutaM bR^ihat.h praakaara toraNam.h .. \SC.. \EN{0080240171}guNa prasava saMbaadhamasaMbaadhamanaamayam.h . \EN{0080240173}praasaadairvividhaishchaiva dvaaraishchaapyupashobhitam.h .. \SC.. \EN{0080240181}pureshhu chaabhavan.h raajan.h raajaano vai pR^ithak.h pR^ithak.h . \EN{0080240183}kaaJNchanaM taarakaakshasya chitramaasiin.h mahaatmanaH . \EN{0080240185}raajataM kamalaakshasya vidyun.h maalinaayasam.h .. \SC.. \hash \EN{0080240191}trayaste daitya raajaanastriim.h.N llokaan.h aashu tejasaa . \EN{0080240193}aakramya tasthurvarshhaaNaaM puugaan.h naama prajaa patiH .. \SC.. \EN{0080240201}teshhaaM daanava mukhyaanaaM prayutaanyarbudaani cha . \EN{0080240203}koTyashchaaprativiiraaNaaM samaajagmustatastataH . \EN{0080240205}mahad.h aishvaryamichchhantastripuraM durgamaashritaaH .. \SC..20 \EN{0080240211}sarveshhaaM cha punasteshhaaM sarva yoga vaho mayaH . \EN{0080240213}tamaashritya hi te sarve . avartantaakuto bhayaaH .. \SC.. \hash \EN{0080240221}yo hi yaM manasaa kaamaM dadhyau tripura sa.nshrayaH . \EN{0080240223}tasmai kaamaM mayastaM taM vidadhe maayayaa tadaa .. \SC.. \EN{0080240231}taarakaaksha sutashchaasiidd.h harirnaama mahaa balaH . \EN{0080240233}tapastepe paramakaM yenaatushhyat.h pitaamahaH .. \SC.. \EN{0080240241}sa tushhTamavR^iNod.h devaM vaapii bhavatu naH pure . \EN{0080240243}shastrairvinihataa yatra kshiptaaH syurbalavattaraaH .. \SC.. \EN{0080240251}sa tu labdhvaa varaM viirastaarakaaksha suto hariH . \EN{0080240253}sasR^ije tatra vaapiiM taaM mR^itaanaaM jiivaniiM prabho .. \SC.. \EN{0080240261}yena ruupeNa daityastu yena veshheNa chaiva ha . \EN{0080240263}mR^itastasyaaM parikshiptastaadR^ishenaiva jaGYivaan.h .. \SC.. \EN{0080240271}taaM praapya traipurasthaastu sarvaam.h.N llokaan.h babaadhire .<*traipura > \EN{0080240273}mahataa tapasaa siddhaaH suraaNaaM bhaya vardhanaaH . \EN{0080240275}na teshhaamabhavad.h raajan.h kshayo yuddhe katha.nchana .. \SC.. \EN{0080240281}tataste lobha mohaabhyaamabhibhuutaa vichetasaH . \EN{0080240283}nirhriikaaH sa.nsthitiM sarve sthaapitaaM samaluulupan.h .. \SC.. \EN{0080240291}vidraavya sagaNaan.h devaa.nstatra tatra tadaa tadaa . \EN{0080240293}vicheruH svena kaamena vara daanena darpitaaH .. \SC.. \EN{0080240301}devaaraNyaani sarvaaNi priyaaNi cha diva okasaam.h . \EN{0080240303}R^ishhiiNaamaashramaanpuNyaan.h yuupaaJNjana padaa.nstathaa . \EN{0080240305}vyanaashayanta maryaadaa daanavaa dushhTa chaariNaH .. \SC..30 \EN{0080240311}te devaaH sahitaaH sarve pitaamahamari.ndama . \EN{0080240313}abhijagmustadaa.a.akhyaatuM vipra kaaraM suretaraiH .. \SC.. \EN{0080240321}te tattvaM sarvamaakhyaaya shirasaa.abhipraNamya cha . \EN{0080240323}vadhopaayamapR^ichchhanta bhagavantaM pitaamaham.h .. \SC.. \EN{0080240331}shrutvaa tad.h bhagavaan.h devo devaan.h idaM uvaacha ha . \EN{0080240333}asuraashcha duraatmaanaste chaapi vibhudha dvishhaH . \EN{0080240335}aparaadhyanti satataM ye yushhmaan.h piiDayantyuta .. \SC.. \EN{0080240341}ahaM hi tulyaH sarveshhaaM bhuutaanaaM naatra sa.nshayaH . \EN{0080240343}adhaarmikaastu hantavyetyahaM prabraviimi vaH .. \SC.. \hash \EN{0080240351}te yuuyaM sthaaNumiishaanaM jishhNumaklishhTa kaariNam.h . \EN{0080240353}yoddhaaraM vR^iNutaadityaaH sa taan.h hantaa suretaraan.h .. \SC.. \EN{0080240361}iti tasya vachaH shrutvaa devaaH shakra purogamaaH . \EN{0080240363}brahmaaNamagrataH kR^itvaa vR^ishhaa.nkaM sharaNaM yayuH .. \SC.. \EN{0080240371}tapaH paraM samaatasthurgR^iNanto brahma shaashvatam.h . \EN{0080240373}R^ishhibhiH saha dharmaGYaa bhavaM sarvaatmanaa gataaH .. \SC.. \EN{0080240381}tushhTuvurvaagbhirarthyaabhirbhayeshhvabhaya kR^ittamam.h . \EN{0080240383}sarvaatmaanaM mahaatmaanaM yenaaptaM sarvamaatmanaa .. \SC.. \EN{0080240391}tapo visheshhairbahubhiryogaM yo veda chaatmanaH . \EN{0080240393}yaH saa.nkhyamaatmano veda yasya chaatmaa vashe sadaa .. \SC.. \EN{0080240401}te taM dadR^ishuriishaanaM tejo raashiM umaa patim.h . \EN{0080240403}ananya sadR^ishaM loke vratavantamakalmashham.h .. \SC..40 \EN{0080240411}ekaM cha bhagavantaM te naanaa ruupamakalpayan.h . \EN{0080240413}aatmanaH pratiruupaaNi ruupaaNyatha mahaatmani . \EN{0080240415}parasparasya chaapashyan.h sarve parama vismitaaH .. \SC.. \EN{0080240421}sarva bhuuta mayaM cheshaM tamajaM jagataH patim.h . \EN{0080240423}devaa brahma R^ishhayashchaiva shirobhirdharaNiiM gataaH .. \SC.. \EN{0080240431}taan.h svasti vaakyenaabhyarchya samutthaapya cha sha.nkaraH . \EN{0080240433}bruuta bruuteti bhagavaan.h smayamaano.abhyabhaashhata .. \SC.. \EN{0080240441}tryaMbakeNaabhyanuGYaataastataste asvastha chetasaH . \EN{0080240443}namo namaste astu vibho tataityabruvan.h bhavam.h .. \SC.. \hash \EN{0080240451}namo devaatidevaaya dhanvine chaatimanyave . \EN{0080240453}prajaa pati makhaghnaaya prajaa patibhiriiDyase .. \SC.. \EN{0080240461}namaH stutaaya stutyaaya stuuyamaanaaya mR^ityave . \EN{0080240463}vilohitaaya rudraaya niila griivaaya shuuline .. \SC.. \EN{0080240471}amoghaaya mR^igaakshaaya pravaraayudha yodhine . \EN{0080240473}durvaaraNaaya shukraaya brahmaNe brahma chaariNe .. \SC.. \EN{0080240481}iishaanaayaaprameyaaya niyantre charma vaasase . \EN{0080240483}tapo nityaaya pi.ngaaya vratine kR^itti vaasase .. \SC.. \EN{0080240491}kumaara pitre tryakshaaya pravaraayudha dhaariNe . \EN{0080240493}prapannaarti vinaashaaya brahma dviT sa.ngha ghaatine .. \SC.. \EN{0080240501}vanaspatiinaaM pataye naraaNaaM pataye namaH . \EN{0080240503}gavaaM cha pataye nityaM yaGYaanaaM pataye namaH .. \SC..50 \EN{0080240511}namo.astu te sasainyaaya tryaMbakaayogra tejase . \EN{0080240513}mano vaak.h karmabhirdeva tvaaM prapannaan.h bhajasva naH .. \SC.. \EN{0080240521}tataH prasanno bhagavaan.h svaagatenaabhinandya taan.h . \EN{0080240523}provaacha vyetu vastraaso bruuta kiM karavaaNi vaH .. \SC.. \EN{0080240531}pitR^i deva R^ishhi sa.nghebhyo vare datte mahaatmanaa . \EN{0080240533}satkR^itya sha.nkaraM praaha brahmaa loka hitaM vachaH .. \SC.. \EN{0080240541}tavaatisargaad.h devesha praajaapatyamidaM padam.h . \EN{0080240543}mayaa.adhitishhThataa datto daanavebhyo mahaan.h varaH .. \SC.. \EN{0080240551}taan.h atikraanta maryaadaan.h naanyaH sa.nhartumarhati . \EN{0080240553}tvaaM R^ite bhuuta bhavyesha tvaM hyeshhaaM pratyarirvadhe .. \SC.. \EN{0080240561}sa tvaM deva prapannaanaaM yaachataaM cha diva okasaam.h . \EN{0080240563}kuru prasaadaM devesha daanavaan.h jahi shuula bhR^it.h .. \SC.. \EN{0080240571}hantavyaaH shatravaH sarve yushhmaakamiti me matiH . {bhag} \EN{0080240573}na tveko.ahaM vadhe teshhaaM samartho vai sura dvishhaam.h .. \SC.. \EN{0080240581}te yuuyaM sahitaaH sarve madiiyenaastra tejasaa . \EN{0080240583}jayadhvaM yudhi taan.h shatruun.h sa.nghaato hi mahaa balaH .. \SC.. \EN{0080240591}asmat.h tejo balaM yaavat.h taavad.h dviguNameva cha . {Devaah} \EN{0080240593}teshhaamiti ha manyaamo dR^ishhTa tejo balaa hi te .. \SC.. \EN{0080240601}vadhyaaste sarvataH paapaa ye yushhmaasvaparaadhinaH . {bhag} \EN{0080240603}mama tejo balaardhena sarvaa.nstaan.h ghnata shaatravaan.h .. \SC..60 \EN{0080240611}bibhartuM tejaso.ardhaM te na shakshyaamo maheshvara . {Devaah} \EN{0080240613}sarveshhaaM no balaardhena tvameva jahi shaatravaan.h .. \SC.. \EN{0080240621}tatastatheti deveshastairukto raaja sattama . {Dur} \EN{0080240623}ardhamaadaaya sarvebhyastejasaa.abhyadhiko.abhavat.h .. \SC.. \EN{0080240631}sa tu devo balenaasiit.h sarvebhyo balavattaraH . \EN{0080240633}mahaa devaiti khyaatastadaa prabhR^iti sha.nkaraH .. \SC.. \hash \EN{0080240641}tato.abraviin.h mahaa devo dhanurbaaNa dharastvaham.h . \EN{0080240643}hanishhyaami rathenaajau taan.h ripuun.h vai diva okasaH .. \SC.. \EN{0080240651}te yuuyaM me rathaM chaiva dhanurbaaNaM tathaiva cha . \EN{0080240653}pashyadhvaM yaavad.h adyaitaan.h paatayaami mahii tale .. \SC.. \EN{0080240661}muurti sarvasvamaadaaya trailokyasya tatastataH . {Devaah} \EN{0080240663}rathaM te kalpayishhyaama deveshvara mahaa ojasam.h .. \SC.. \EN{0080240671}tathaiva buddhyaa vihitaM vishva karma kR^itaM shubham.h . \EN{0080240673}tato vibudha shaarduulaastaM rathaM samakalpayan.h .. \SC.. \EN{0080240681}vandhuraM pR^ithiviiM deviiM vishaala pura maaliniim.h . \EN{0080240683}saparvata vana dviipaaM chakruurbhuuta dharaaM tadaa .. \SC.. \EN{0080240691}mandaraM parvataM chaakshaM ja.nghaastasya mahaa nadiiH . \EN{0080240693}dishashcha pradishashchaiva parivaaraM rathasya hi .. \SC.. \EN{0080240701}anukarshhaan.h grahaan.h diiptaan.h varuuthaM chaapi taarakaaH . \EN{0080240703}dharmaartha kaama samyuktaM triveNuM chaapi bandhuram.h . \EN{0080240705}oshhadhiirvividhaastatra naanaa pushhpa phalodgamaaH .. \SC..70 \EN{0080240711}suuryaa chandramasau kR^itvaa chakre ratha varottame . \EN{0080240713}pakshau puurvaaparau tatra kR^ite raatryahanii shubhe .. \SC.. \EN{0080240721}dasha naaga patiiniishhaam dhR^itaraashhTra mukhaan.h dR^iDhaam.h . \EN{0080240723}dyaaM yugaM yuga charmaaNi saMvartaka balaahakaan.h .. \SC.. \EN{0080240731}shamyaaM dhR^itiM cha meghaaM cha sthitiM samnatimeva cha . \EN{0080240733}graha nakshatra taaraabhishcharma chitraM nabhastalam.h .. \SC.. \EN{0080240741}suraaMbu preta vittaanaaM patiim.h.N llokeshvaraan.h hayaan.h . \EN{0080240743}siniivaaliimanumatiM kuhuuM raakaaM cha suvrataam.h . \EN{0080240745}yoktraaNi chakrurvaahaanaaM rohakaa.nshchaapi kaNThakam.h .. \SC.. \EN{0080240751}karma satyaM tapo.arthashcha vihitaastatra rashmayaH . \EN{0080240753}ahdishhThaanaM manastvaasiit.h parirathyaM sarasvatii .. \SC.. \EN{0080240761}naanaa varNaashcha chitraashcha pataakaaH pavaneritaaH . \EN{0080240763}vidyud.h indra dhanurnaddhaM rathaM diiptaM vyadiipayat.h .. \SC.. \EN{0080240771}evaM tasmin.h mahaa raaja kalpite ratha sattame . \EN{0080240773}devairmanuja shaarduula dvishhataamabhimardane .. \SC.. \EN{0080240781}svaanyaayudhaani mukhyaani nyadadhaat.h sha.nkaro rathe . \EN{0080240783}ratha yashhTiM viyat.h kR^ishhTaaM sthaapayaamaasa go vR^ishham.h .. \SC.. \EN{0080240791}brahma daNDaH kaala daNDo rudra daNDastathaa jvaraH . \EN{0080240793}pariskandaa rathasyaasya sarvato dishaM udyataaH .. \SC.. \EN{0080240801}atharvaa.ngirasaavaastaaM chakra rakshau mahaatmanaH . \EN{0080240803}R^igvedaH saamavedashcha puraaNaM cha puraHsaraaH .. \SC..80 \EN{0080240811}itihaasa yajurvedau pR^ishhTha rakshau babhuuvatuH . \EN{0080240813}divyaa vaachashcha vidyaashcha paripaarshva charaaH kR^itaaH .. \SC.. \EN{0080240821}tottraadayashcha raajendra vashhaT kaarastathaiva cha . \EN{0080240823}oM kaarashcha mukhe raajann.h atishobhaa karo.abhavat.h .. \SC.. \EN{0080240831}vichitraM R^itubhiH shhaDbhiH kR^itvaa saMvatsaraM dhanuH . \EN{0080240833}tasmaan.h nR^INaaM kaala raatrirjyaa kR^itaa dhanushho.ajaraa .. \SC.. \EN{0080240841}ishhushchaapyabhavad.h vishhNurjvalanaH somaiva cha . \hash \EN{0080240843}agnii shhomau jagat.h kR^itsnaM vaishhNavaM chochyate jagat.h .. \SC.. \EN{0080240851}vishhNushchaatmaa bhagavato bhavasyaamita tejasaH . \EN{0080240853}tasmaad.h dhanurjyaa sa.nsparshaM na vishhehurharasya te .. \SC.. \EN{0080240861}tasmin.h share tigma manyurmumochaavishhahaM prabhuH . \EN{0080240863}bhR^igva.ngiro manyu bhavaM krodhaagnimatiduHsaham.h .. \SC.. \EN{0080240871}sa niila lohito dhuumraH kR^ittivaasaa bhayaM karaH . \EN{0080240873}aadityaayuta sa.nkaashastejo jvaalaavR^ito jvalan.h .. \SC.. \EN{0080240881}dushchyaavashchyaavano jetaa hantaa brahma dvishhaaM haraH . \EN{0080240883}nityaM traataa cha hantaa ch adharmaadharmaashritaan.h janaan.h .. \SC.. \EN{0080240891}pramaathibhirghora ruupairbhiimodagrairgaNairvR^itaH . \EN{0080240893}vibhaati bhagavaan.h sthaaNustairevaatma guNairvR^itaH .. \SC.. \EN{0080240901}tasyaa.ngaani samaashritya sthitaM vishvamidaM jagat.h . \EN{0080240903}ja.ngamaaja.ngamaM raajan.h shushubhe adbhuta darshanam.h .. \SC..90 \EN{0080240911}dR^ishhTvaa tu taM rathaM divyaM kavachii sa sharaasanii . \EN{0080240913}baaNamaadatta taM divyaM soma vishhNvagni saMbhavam.h .. \SC..<*baaNa > \EN{0080240921}tasya vaajaa.nstato devaaH kalpayaaM chakrire vibhoH . \EN{0080240923}puNya gandha vahaM raajan.h shvasanaM raaja sattama .. \SC.. \EN{0080240931}tamaasthaaya mahaa devastraasayan.h daivataanyapi . \EN{0080240933}aaruroha tadaa yattaH kaMpayann.h iva rodasii .. \SC.. \EN{0080240941}sa shobhamaano varadaH khaDgii baaNii sharaasanii . \EN{0080240943}hasann.h ivaaraviid.h devo saarathiH ko bhavishhyati .. \SC.. \EN{0080240951}tamabruvan.h deva gaNaa yaM bhavaan.h sa.nniyokshyate . \EN{0080240953}sa bhavishhyati devesha saarathiste na sa.nshayaH .. \SC.. \EN{0080240961}taan.h abraviit.h punardevo mattaH shreshhThataro hi yaH . \EN{0080240963}taM saarathiM kurudhvaM me svayaM sa.nchintya maachiram.h .. \SC.. \EN{0080240971}etat.h shrutvaa tato devaa vaakyaM uktaM mahaatmanaa . \EN{0080240973}gatvaa pitaamahaM devaM prasaadyaivaM vacho.abruvan.h .. \SC.. \EN{0080240981}deva tvayedaM kathitaM tridashaari nibarhaNam.h . \EN{0080240983}tathaa cha kR^itamasmaabhiH prasanno vR^ishhabha dhvajaH .. \SC.. \EN{0080240991}rathashcha vihito.asmaabhirvichitraayudha saMvR^itaH . \EN{0080240993}saarathiM tu na jaaniimaH kaH syaat.h tasmin.h rathottame .. \SC.. \EN{0080241001}tasmaad.h vidhiiyataaM kashchit.h saarathirdeva sattama . \EN{0080241003}saphalaaM taaM giraM deva kartumarhasi no vibho .. \SC..100 \EN{0080241011}evamasmaasu hi puraa bhagavann.h uktavaan.h asi . \EN{0080241013}hitaM kartaa.asmi bhavataamiti tat.h kartumarhasi .. \SC.. \EN{0080241021}sa deva yukto ratha sattamo no . duraavaro draavaNaH shaatravaaNaam.h . \EN{0080241023}pinaaka paaNirvihito.atra yoddhaa . vibhiishhayan.h daanavaan.h udyato.asau .. \SC.. \EN{0080241031}tathaiva vedaashchaturo hayaagryaa . dharaa sashailaa cha ratho mahaatman.h . \EN{0080241033}nakshatra va.nsho.anugato varuuthe . yasmin.h yoddhaa saarathinaa.abhirakshyaH .. \SC.. \hash \EN{0080241041}tatra saarathireshhTavyaH sarvairetairvisheshhavaan.h . \EN{0080241043}tat.h pratishhTho ratho deva hayaa yoddhaa tathaiva cha . \EN{0080241045}kavachaani cha shastraaNi kaarmukaM cha pitaamaha .. \SC.. \EN{0080241051}tvaaM R^ite saarathiM tatra naanyaM pashyaamahe vayam.h . \EN{0080241053}tvaM hi sarvairguNairyukto devataabhyo.adhikaH prabho . \EN{0080241055}saarathye tuurNamaaroha samyachchha paramaan.h hayaan.h .. \SC.. \EN{0080241061}iti te shirasaa natvaa trilokeshaM pitaamaham.h . \EN{0080241063}devaaH prasaadayaamaasuH saarathyaayeti naH shrutam.h .. \SC.. \EN{0080241071}naatra ki.nchin.h mR^ishhaa vaakyaM yad.h uktaM vo diva okasaH . {brahmaa} \EN{0080241073}samyachchhaami hayaan.h eshha yudhyato vai kapardinaH .. \SC.. \EN{0080241081}tataH sa bhagavaan.h devo loka srashhTaa pitaamahaH . \EN{0080241083}saarathye kalpito devairiishaanasya mahaatmanaH .. \SC.. \EN{0080241091}tasminn.h aarohati kshipraM syandanaM loka puujite . \EN{0080241093}shirobhiragama.nstuurNaM te hayaa vaata ra.nhasaH .. \SC.. \EN{0080241101}maheshvare tvaa.a.aruhati jaanubhyaamagaman.h mahiim.h .. \SC..110 \EN{0080241111}abhiishuun.h hi trilokeshaH sa.ngR^ihya prapitaamahaH . \EN{0080241113}taan.h ashvaa.nshchoeayaamaasa mano maaruta ra.nhasaH .. \SC.. \EN{0080241121}tato.adhiruuDhe varade prayaate chaasuraan.h prati . \EN{0080241123}saadhu saadhviti vishveshaH smayamaano.abhyabhaashhata .. \SC.. \EN{0080241131}yaahi deva yato daityaashchodayaashvaan.h atandritaH . \EN{0080241133}pashya baahvorbalaM me adya nighnataH shaatravaan.h raNe .. \SC.. \EN{0080241141}tatastaa.nshchodayaamaasa vaayu vega samaaJNjave .samaaJNjave \hash \EN{0080241143}yena tantri puraM raajan.h daitya daanava rakshitam.h .. \SC.. \EN{0080241151}athaadhijyaM dhanuH kR^itvaa sharvaH sa.ndhaaya taM sharam.h . \EN{0080241153}yuktvaa paashupataastreNa tripuraM samachintayat.h .. \SC.. \EN{0080241161}tasmin.h sthite tadaa raajan.h kruddhe vidhR^ita kaarmuke . \EN{0080241163}puraaNi taani kaalena jagmurekatvataam> tadaa .. \SC.. \EN{0080241171}ekii bhaavma gate chaiva tripure samupaagate . \EN{0080241173}babhuuva tumulo harshho daivataanaaM mahaatmanaam.h .. \SC.. \EN{0080241181}tato deva gaNaaH sarve siddhaashcha parama R^ishhayaH . \EN{0080241183}jayeti vaacho mumuchuH sa.nstuvanto mudaa.anvitaaH .. \SC.. \EN{0080241191}tato.agrato praadurabhuut.h tripuraM jaghnushho.asuraan.h . \EN{0080241193}anirdeshyogra vapushho devasyaasahya tejasaH .. \SC.. \EN{0080241201}sa tad.h vikR^ishhya bhagavaan.h divyaM lokeshvaro dhanuH . \EN{0080241203}trailokya saaraM tamishhuM mumocha tripuraM prati . \EN{0080241205}tat.h saasura gaNaM dagdhvaa praakshipat.h pashchimaarNave .. \SC..120 \EN{0080241211}evaM tat.h tripuraM dagdhaM daanavaashchaapyasheshhataH . \EN{0080241213}maheshvareNa kruddhena trailokyasya hitaishhiNaa .. \SC.. \EN{0080241221}sa chaatma krodhajo vahnirhaahetyuktvaa nivaaritaH . \EN{0080241223}maa kaarshhiirbhasmasaal lokaan.h iti tryaksho.abraviichcha tam.h .. \SC.. \EN{0080241231}tataH prakR^itimaapannaa devaa lokaastathaa R^ishhayaH . \EN{0080241233}tushhTuvurvaagbhirarthyaabhiH sthaaNumapratima ojasam.h .. \SC.. \EN{0080241241}te anuGYaataa bhagavataa jagmuH sarve yathaa.a.agatam.h . \EN{0080241243}kR^ita kaamaaH prasannena prajaapati mukhaaH suraaH .. \SC.. \EN{0080241251}yathaiva bhagavaan.h brahmaa loka dhaataa pitaa mahaH . \EN{0080241253}samyachchha tvaM hayaan.h asya raadheyasya mahaatmanaH .. \SC.. \EN{0080241261}tvaM hi kR^ishhNaachcha karNaachcha phalgunaachcha visheshhataH . \EN{0080241263}vishishhTo raaja shaarduula naasti tatra vichaaraNaa .. \SC.. \EN{0080241271}yuddhe hyayaM rudra kalpastvaM cha brahma samo.aanagha . \EN{0080241275}tasmaat.h shaktau yuvaaM jetuM mat.h shatruu.nstaavivaasuraan.h .. \SC.. \EN{0080241281}yathaa shalyaadya karNo.ayaM shvetaashvaM kR^ishhNa saarathim.h . \EN{0080241283}pramathya hanyaat.h kaunteyaM tathaa shiighraM vidhiiyataam.h . \EN{0080241285}tvayi karNashcha raajyaM cha vayaM chaiva pratishhThitaaH .. \SC.. \EN{0080241291}immaM chaapyaparaM bhuuyaitihaasaM nibodha me . \hash \EN{0080241293}piturmama sakaashe yaM braahmaNaH praaha dharmavit.h .. \SC.. \EN{0080241301}shrutvaa chaitad.h vachashchitraM hetu kaaryaartha sa.nhitam.h . \EN{0080241303}kuru shalya vinishchitya maa bhuud.h atra vichaaraNaa .. \SC..130 \EN{0080241311}bhaargavaaNaaM kule jaato jamad.h agnirmahaa tapaaH . \EN{0080241313}tasya raameti vikhyaataH putrastejo guNaanvitaH .. \SC.. \EN{0080241321}sa tiivraM tapaasthaaya prasaadayitavaan.h bhavam.h . \hash \EN{0080241323}astra hetoH prasannaatmaa niyataH sa.nyatendriyaH .. \SC.. \EN{0080241331}tasya tushhTo mahaa devo bhaktyaa cha prashamena cha . \EN{0080241333}hR^id.h gataM chaasya viGYaaya darshayaamaasa sha.nkaraH .. \SC.. \EN{0080241341}raama tushhTo.asmi bhadraM te viditaM me tavepsitam.h . {ishvara} \EN{0080241343}kurushhva puutamaatmaanaM sarvametad.h avaapsyasi .. \SC.. \EN{0080241351}daasyaami te tadaa.astraaNi yadaa puuto bhavishhyasi . \EN{0080241353}apaatramasamarthaM cha dahantyastraaNi bhaargava .. \SC.. \EN{0080241361}ityukto jaamadagnyastu deva devena shuulinaa . \EN{0080241363}pratyuvaacha mahaatmaanaM shirasaa.avanataH prabhum.h .. \SC.. \hash \EN{0080241371}yadaa jaanaasi devesha paatraM maamastra dhaaraNe . \EN{0080241373}tadaa shushruushhate astraaNi bhavaan.h me daatumarhati .. \SC.. \EN{0080241381}tataH sa tapasaa chaiva damena niyamena cha . {Dur} \EN{0080241383}puujopahaara balibhirhoma mantra puraskR^itaiH .. \SC.. \EN{0080241391}aaraadhayitavaan.h sharvaM bahuun.h varshha gaNaa.nstadaa . \EN{0080241393}prasannashcha mahaa devo bhaargavasya mahaatmanaH .. \SC.. \EN{0080241401}abraviit.h tasya bahusho guNaan.h devyaaH samiipataH . \EN{0080241403}bhaktimaan.h eshha satataM mayi raamo dR^iDha vrataH .. \SC..140 \EN{0080241411}evaM tasya guNaan.h priito bahusho.akathayat.h prabhuH . \EN{0080241413}devataanaaM pitR^INaaM cha samakshamari suudanaH .. \SC.. \EN{0080241421}etasminn.h eva kaale tu daityaa.a.asan.h mahaa balaaH .<*aasan> \hash \EN{0080241423}taistadaa darpa mohaandhairabaadhyanta diva okasaH .. \SC.. \EN{0080241431}tataH saMbhuuya vibudhaastaan.h hantuM kR^ita nishchayaaH . \EN{0080241433}chakruH shatru vadhe yatnaM na shekurjetumeva te .. \SC.. \EN{0080241441}abhigamya tato devaa maheshvaramathaabruvan.h . \EN{0080241443}prasaadayantastaM bhaktyaa jahi shatru gaNaan.h iti .. \SC.. \EN{0080241451}pratiGYaaya tato devo devataanaaM ripu kshayam.h . \EN{0080241453}raamaM bhaargavamaahuuya so.abhyabhaashhata sha.nkaraH .. \SC.. \EN{0080241461}ripuun.h bhaargava devaanaaM jahi sarvaan.h samaagataan.h . \EN{0080241463}lokaanaaM hita kaamaarthaM mat.h priityarthaM tathaiva cha .. \SC.. \EN{0080241471}akR^itaastrasya devesha kaa shaktirme maheshvara . {R^iaama} \EN{0080241473}nihantuM daanavaan.h sarvaan.h kR^itaastraan.h yuddha durmadaan.h .. \SC.. \EN{0080241481}gachchha tvaM mad.h anudhyaanaan.h nihanishhyasi daanavaan.h . {ishvara} \EN{0080241483}vijitya cha ripuun.h sarvaan.h guNaan.h praapsyasi pushhkalaan.h .. \SC.. \EN{0080241491}etat.h shrutvaa cha vachanaM pratigR^ihya cha sarvashaH . {Dur} \EN{0080241493}raamaH kR^ita svastyayanaH prayayau daanavaan.h prati .. \SC.. \EN{0080241501}avadhiid.h deva shatruu.nstaan.h mada darpa balaanvitaan.h . \EN{0080241503}vajraashani sama sparshaiH prahaaraireva bhaargavaH .. \SC..150 \EN{0080241511}sa daanavaiH kshata tanurjaamad.h agnyo dvijottamaH . \EN{0080241513}sa.nspR^ishhTaH sthaaNunaa sadyo nirvraNaH samajaayata .. \SC.. \EN{0080241521}priitashcha bhagavaan.h devaH karmaNaa tena tasya vai . \EN{0080241523}varaan.h praadaad.h brahma vide bhaargavaaya mahaatmane .. \SC.. \EN{0080241531}uktashcha deva devena priiti yuktena shuulinaa . \EN{0080241533}nipaataat.h tava shastraaNaaM shariire yaa.abhavad.h rujaa .. \SC.. \EN{0080241541}tayaa te maanushhaM karma vyapoDhaM bhR^igu nandana . \EN{0080241543}gR^ihaaNaastraaNi divyaani mat.h sakaashaad.h yathepsitam.h .. \SC.. \EN{0080241551}tato.astraaNi samastaani varaa.nshcha manasepsitaan.h . \EN{0080241553}labdhvaa bahu vidhaan.h raamaH praNamyaa shirasaa shivam.h .. \SC.. \EN{0080241561}anuGYaaM praapya deveshaan.h jagaama sa mahaa tapaaH . \EN{0080241563}evametat.h puraa vR^ittaM tadaa kathitavaan.h R^ishhiH .. \SC.. \EN{0080241571}bhaargavo.apyadadaat.h sarvaM dhanurvedaM mahaatmane . \EN{0080241573}karNaaya purushha vyaaghra supriitenaantaraatmanaa .. \SC.. \EN{0080241581}vR^ijinaM hi bhavet.h ki.nchid.h yadi karNasya paarthiva . \EN{0080241583}naasmai hyastraaNi divyaani praadaasyad.h bhR^igu nandanaH .. \SC.. \EN{0080241591}naapi suuta kule jaatma karNaM manye katha.nchana . \EN{0080241593}deva putramahaM manye kshatriyaaNaaM kulodbhavam.h .. \SC.. \EN{0080241601}sakuNDalaM sakavachaM diirgha baahuM mahaa ratham.h . \EN{0080241603}kathamaaditya sadR^ishaM mR^igii vyaaghraM janishhyati .. \SC.. \EN{0080241611}pashya hyasya bhujau piinau naaga raaja karopamau . \hash \EN{0080241613}vaksHshhaH pashya vishaalaM cha sarva shatru nibarhaNam.h .. \SC.. (iti)\medskip\hrule\medskip %161 \EN{0080250011}evaM sa bhagavaan.h devaH sarva loka pitaamahaH . {Dur} \EN{0080250013}saarathyamakarot.h tatra yatra rudro.abhavad.h rathii .. \SC.. \EN{0080250021}rathinaa.abhyadhiko viiraH kartavyo ratha saarathiH . \EN{0080250023}tasmaat.h tvaM purushha vyaaghra niyachchha turagaan.h yudhi .. \SC.. \EN{0080250031}tataH shalyaH parishhvajya sutaM te vaakyamabraviit.h . {shh} \EN{0080250033}duryodhanamamitraghnaH priito madraadhipastadaa .. \SC.. \EN{0080250041}evaM chen.h manyase raajan.h gaandhaare priya darshana . \EN{0080250043}tasmaat.h te yat.h priyaM ki.nchit.h tat.h sarvaM karavaaNyaham.h .. \SC.. \EN{0080250051}yatraasmi bharata shreshhTha yogyaH karmaNi karhichit.h . \EN{0080250053}tatra sarvaatmanaa yukto vakshye kaarya dhuraM tava .. \SC.. \EN{0080250061}yat.h tu karNamahaM bruuyaaM hita kaamaH priyaapriyam.h . \EN{0080250063}mama tat.h kshamataaM sarvaM bhavaan.h karNashcha sarvashaH .. \SC.. \EN{0080250071}iishaanasya yathaa brahmaa yathaa paarthasya keshavaH . {karNa} \EN{0080250073}tathaa nityaM hite yukto madra raaja bhajasva naH .. \SC.. \EN{0080250081}aatma nindaa.a.atma puujaa cha para nindaa para stavaH . {zalya} \EN{0080250083}anaacharitamaaryaaNaaM vR^ittametachchaturvidham.h .. \SC.. \EN{0080250091}yat.h tu vidvaan.h pravakshyaami pratyayaarthamahaM tava . \EN{0080250093}aatmanaH stava samyuktaM tan.h nibodha yathaa tatham.h .. \SC.. \EN{0080250101}ahaM shakrasya saarathye yogyo maatalivat.h prabho . \EN{0080250103}apramaada prayogaachcha GYaana vidyaa chikitsitaiH .. \SC..10 \EN{0080250111}tataH paarthena sa.ngraame yudhyamaanasya te anagha . \EN{0080250113}vaahayishhyaami turagaan.h vijvaro bhava suutaja .. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0080260011}ayaM te karNa saarathyaM madra raajaH karishhyati . {Dur} \EN{0080260013}kR^ishhNaad.h abhyadhiko yantaa devendrasyeva maataliH .. \SC.. \EN{0080260021}yathaa hari hayairyuktaM sa.ngR^ihNaati sa maataliH . \EN{0080260023}shalyastava tathaa.adyaayaM samyantaa ratha vaajinaam.h .. \SC.. \EN{0080260031}yodhe tvayi rathasthe cha madra raaje cha saarathau . \EN{0080260033}ratha shreshhTho dhruvaM sa.nkhye paartho naabhibhavishhyati .. \SC.. \EN{0080260041}tato duryodhano bhuuyo madra raajaM tarasvinam.h . {shh} \EN{0080260043}uvaacha raajan.h sa.ngraame samyachchhantaM hayottamaan.h .. \SC.. \EN{0080260051}tvayaa.abhigupto raadheyo vijeshhyati dhana.njayam.h . \EN{0080260053}ityukto rathamaasthaaya tatheti praaha bhaarata .. \SC.. \EN{0080260061}shalye abhyupagate karNaH saarathiM sumano.abraviit.h . \EN{0080260063}svaM suuta syandanaM mahyaM kalpayetyasakR^it.h tvaran.h .. \SC.. \EN{0080260071}tato jaitraM ratha varaM gandharva nagaropamam.h . \EN{0080260073}vidhivat.h kalpitaM bhartre jayetyuktvaa nyavedayat.h .. \SC.. \EN{0080260081}taM rathaM rathinaaM shreshhThaH karNo.abhyarchya yathaa vidhi . \EN{0080260083}saMpaaditaM brahmavidaa puurvameva purodhasaa .. \SC.. \EN{0080260091}kR^itvaa pradakshiNaM yatnaad.h upasthaaya cha bhaaskaram.h . \EN{0080260093}samiipasthaM madra raajaM samaaropayad.h agrataH .. \SC.. \EN{0080260101}tataH karNasya durdharshhaM syandana pravaraM mahat.h . \EN{0080260103}aaruroha mahaa tejaaH shalyaH si.nhaivaachalam.h .. \SC..10 \hash \EN{0080260111}tataH shalyaasthitaM raajan.h karNaH sva rathaM uttamam.h . \EN{0080260113}adhyatishhThad.h yathaa.aMbhodaM vidyutvantaM divaa karaH .. \SC.. \EN{0080260121}taaveka rathamaaruuDhaavaadityaagni sama tvishhau . \EN{0080260123}vyabhraajetaaM yathaa meghaM suuryaagnii sahitau divi .. \SC.. \EN{0080260131}sa.nstuuyamaanau tau viirau tadaa.a.astaaM dyutimattarau . \EN{0080260133}R^itvik.h sadasyairindraagnii huuyamaanaavivaadhvare .. \SC.. \EN{0080260141}sa shalya sa.ngR^ihiitaashve rathe karNaH sthito.abhavat.h . \EN{0080260143}dhanurvisphaarayan.h ghoraM pariveshhii iva bhaaskaraH .. \SC.. \EN{0080260151}aasthitaH sa ratha shreshhThaM karNaH shara gabhastimaan.h . \EN{0080260153}prababhau purushha vyaaghro mandarasthaivaa.nshumaan.h .. \SC.. \hash \EN{0080260161}taM rathasthaM mahaa viiraM yaantaM chaamita tejasam.h . \EN{0080260163}duryodhanaH sma raadheyamidaM vachanamabraviit.h .. \SC.. \EN{0080260171}akR^itaM droNa bhiishhmaabhyaaM dushhkaraM karma samyuge . \EN{0080260173}kurushhvaadhirathe viira mishhataaM sarva dhanvinaam.h .. \SC.. \EN{0080260181}mano gataM mama hyaasiid.h bhiishhma droNau mahaa rathau . \EN{0080260183}arjunaM bhiima senaM cha nihantaaraaviti dhruvam.h .. \SC.. \EN{0080260191}taabhyaaM yad.h akR^itaM viira viira karma mahaa mR^idhe . \EN{0080260193}tat.h karma kuru raadheya vajra paaNirivaaparaH .. \SC.. \EN{0080260201}gR^ihaaNa dharma raajaM vaa jahi vaa tvaM dhana.njayam.h . \EN{0080260203}bhiima senaM cha raadheya maadrii putrau yamaavapi .. \SC..20 \EN{0080260211}jayashcha te astu bhadraM cha prayaahi purushha R^ishhabha . \EN{0080260213}paaNDu putrasya sainyaani kuru sarvaaNi bhasmasaat.h .. \SC.. \EN{0080260221}tatastuurya sahasraaNi bheriiNaamayutaani cha . \EN{0080260223}vaadyamaanaanyarochanta megha shabdaa yathaa divi .. \SC.. \EN{0080260231}pratigR^ihya tu tad.h vaakyaM rathastho ratha sattamaH . \EN{0080260233}abhyabhaashhata raadheyaH shalyaM yuddha vishaadaram.h .. \SC.. \EN{0080260241}chodayaashvaan.h mahaa baaho yaavadd.h hanmi dhana.njayam.h . \EN{0080260243}bhiima senaM yamau chobhau raajaanaM cha yudhishhThiram.h .. \SC.. \EN{0080260251}adya pashyatu me shalya baahu viiryaM dhana.njayaH . \EN{0080260253}asyataH ka.nka patraaNaaM sahasraaNi shataani cha .. \SC.. \EN{0080260261}adya kshepsyaamyahaM shalya sharaan.h parama tejanaan.h . \EN{0080260263}paaNDavaanaaM vinaashaaya duryodhana jayaaya cha .. \SC.. \EN{0080260271}suuta putra kathaM nu tvaM paaNDavaan.h avamanyase . {zalya} \EN{0080260273}sarvaastraGYaan.h maheshhvaasaan.h sarvaan.h eva mahaa rathaan.h .. \SC.. \EN{0080260281}anivartino mahaa bhaagaan.h ajeyaan.h satya vikramaan.h . \EN{0080260283}api sa.njanayeyurye bhayaM saakshaat.h shata kratoH .. \SC.. \EN{0080260291}yadaa shroshhyasi nirghoshhaM visphuurjitamivaashaneH . \EN{0080260293}raadheya gaaNDivasyaajau tadaa naivaM vadishhyasi .. \SC.. \EN{0080260301}anaadR^itya tu tad.h vaakyaM madra raajena bhaashhitam.h . {shh} \EN{0080260303}drakshyasyadyetyavochad.h vai shakyaM karNo nareshvara .. \SC..30 \EN{0080260311}dR^ishhTvaa karNaM maheshhvaasaM yuyutsuM samavasthitam.h . \EN{0080260313}chukrushuH kuravaH sarve hR^ishhTa ruupaaH paraM tapa .. \SC.. \EN{0080260321}tato dundubhi ghoshheNa bheriiNaaM ninadena cha . \EN{0080260323}baaNa shabdaishcha vividhairgarjitaishcha tarasvinaam.h . \EN{0080260325}niryayustaavakaa yuddhe mR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0080260331}prayaate tu tataH karNe yodheshhu muditeshhu cha . \EN{0080260333}chachaala pR^ithivii raajan.h raraasa cha suvisvaram.h .. \SC.. \EN{0080260341}nishcharanto vyadR^ishyanta suuryaat.h sapta mahaa grahaaH . \EN{0080260343}ulkaa paatashcha sa.njaGYe dishaaM daahastathaiva cha . \EN{0080260345}tathaa.ashanyashcha saMpeturvavurvaataashcha daaruNaaH .. \SC.. \EN{0080260351}mR^iga pakshi gaNaashchaiva bahushaH pR^itanaaM tava . \EN{0080260353}apasavyaM tadaa chakrurvedayanto mahad.h bhayam.h .. \SC.. \hash \EN{0080260361}prasthitasya cha karNasya nipetusturagaa bhuvi . \EN{0080260363}asthi varshhaM cha patitamantarikshaad.h bhayaanakam.h .. \SC.. \EN{0080260371}jajvalushchaiva shastraaNi dhvajaashchaiva chakaMpire . \EN{0080260373}ashruuNi cha vyamuJNchanta vaahanaani vishaaM pate .. \SC.. \EN{0080260381}ete chaanye cha bahavotpaataastatra maarishha . \hash \EN{0080260383}samutpeturvinaashaaya kauravaaNaaM sudaaruNaaH .. \SC.. \EN{0080260391}na cha taan.h gaNayaamaasuH sarve te daiva mohitaaH . \EN{0080260393}prasthitaM suuta putraM cha jayetyuuchurnaraa bhuvi . \EN{0080260395}nirjitaan.h paaNDavaa.nshchaiva menire tava kauravaaH .. \SC.. \EN{0080260401}tato rathasthaH para viira hantaa . bhiishhma droNaavaatta viiryau niriikshya . \EN{0080260403}samajvalad.h bhaarata paavakaabho . vaikartano.asau ratha kuJNjaro vR^ishhaH .. \SC..40 \EN{0080260411}sa shalyamaabhaashhya jagaada vaakyam.h . paarthasya karmaapratimaM cha dR^ishhTvaa . \EN{0080260413}maanena darpeNa cha dahyamaanaH . krodhena diipyann.h iva niHshvasitvaa .. \SC.. \EN{0080260421}naahaM mahendraad.h api vajra vaaNeH . kruddhaad.h bibhemyaatta dhanuu rathasthaH . \EN{0080260423}dR^ishhTvaa tu bhiishhma pramukhaan.h shayaanaan.h . na tveva maaM sthirataa sa.njahaati .. \SC.. \EN{0080260431}mahendra vishhNu pratimaavaninditau . rathaashva naaga pravara pramaathinau . \EN{0080260433}avadhya kalpau nihatau yadaa paraiH . tato mamaadyaapi raNe asti saadhvasam.h .. \SC.. \EN{0080260441}samiikshya sa.nkhye atibaalaan.h naraadhipaiH . naraashva maata.nga rathaan.h sharairhataan.h . \EN{0080260443}kathaM na sarvaan.h ahitaan.h raNe avadhiin.h . mahaa.astravid.h braahmaNa pu.ngavo guruH .. \SC.. \EN{0080260451}sa sa.nsmaran.h droNa havaM mahaa.a.ahave . braviimi satyaM kuravo nibodhata . \EN{0080260453}na vo mad.h anyaH prasahed.h raNe arjunam.h . kramaagataM mR^ityumivogra ruupiNam.h .. \SC.. \EN{0080260461}shikshaa prasaadashcha balaM dhR^itishcha . droNe mahaa.astraaNi cha samnatishcha . \EN{0080260463}sa ched.h agaan.h mR^ityu vashaM mahaatmaa . sarvaan.h anyaan.h aaturaan.h adya manye .. \SC.. \EN{0080260471}neha dhruvaM ki.nchid.h api prachintyam.h . vidurloke karmaNo.anitya yogaat.h . \EN{0080260473}suuryodaye ko hi vimukta sa.nshayo . garvaM kurviitaadya gurau nipaatite .. \SC.. \EN{0080260481}na nuunamastraaNi balaM paraakramaH . kriyaa suniitaM paramaayudhaani vaa . \EN{0080260483}alaM manushhyasya sukhaaya vartitum.h . tathaa hi yuddhe nihataH parairguruH .. \SC.. \EN{0080260491}hutaashanaaditya samaana tejasam.h . paraakrame vishhNu pura.ndaropamam.h . \EN{0080260493}naye bR^ihaspatyushanaH samaM sadaa . na chainamastraM tad.h apaat.h suduHsaham.h .. \SC.. \EN{0080260501}saMprakrushhTe rudita strii kumaare . paraabhuute paurushhe dhaartaraashhTre . \EN{0080260503}mayaa kR^ityamiti jaanaami shalya . prayaahi tasmaad.h dvishhataamaniikam.h .. \SC..50 \EN{0080260511}yatra raajaa paaNDavaaH satya sa.ndho . vyavasthito bhiima senaarjunau cha . \EN{0080260513}vaasudevaH sR^iJNjayaaH saatyakishcha . yamau cha kastau vishhahen.h mad.h anyaH .. \SC.. \EN{0080260521}tasmaat.h kshipraM madra pate prayaahi . raNe paaJNchaalaan.h paaNDavaan.h sR^iJNjayaa.nshcha . \EN{0080260523}taan.h vaa hanishhyaami sametya sa.nkhye . yaasyaami vaa droNa mukhaaya manye .. \SC.. \hash \EN{0080260531}na tvevaahaM na gamishhyaami madhyam.h . teshhaaM shuuraaNaamiti maa shalya viddhi . \EN{0080260533}mitra droho marshhaNiiyo na me ayam.h . tyaktvaa praaNaan.h anuyaasyaami droNam.h .. \SC.. \EN{0080260541}praaGYasya muuDhasya cha jiivitaante . praaNa pramoksho.antaka vaktragasya . \EN{0080260543}ato vidvann.h abhiyaasyaami paartham.h . dishhTaM na shakyaM vyativartituM vai .. \SC.. \EN{0080260551}kalyaaNa vR^ittaH satataM hi raajan.h . vaichitraviiryasya suto mamaasiit.h . \EN{0080260553}tasyaartha siddhyarthamahaM tyajaami . priyaan.h bhogaan.h dustyajaM jiivitaM cha .. \SC.. \EN{0080260561}vaiyaaghra charmaaNamakuujanaaksham.h . haima tri koshaM rajata tri veNum.h . \EN{0080260563}ratha prabarhaM turaga prabarhaiH . yuktaM praadaan.h mahyamidaM hi raamaH .. \SC.. \EN{0080260571}dhanuu.nshhi chitraaNi niriikshya shalya . dhvajaM gadaaM saayakaa.nshchogra ruupaan.h . \EN{0080260573}asiM cha diiptaM paramaayudhaM cha . sha.nkhaM cha shubhraM svanavantaM ugram.h .. \SC.. \EN{0080260581}pataakinaM vajra nipaata nisvanam.h . sitaashva yuktaM shubha tuuNa shobhitam.h . \EN{0080260583}imaM samaasthaaya rathaM ratha R^ishhabham.h . raNe hanishhyaamyahamarjunaM balaat.h .. \SC.. \EN{0080260591}taM chen.h mR^ityuH sarva haro.abhirakshate . sadaa pramattaH samare paaNDu putram.h . \EN{0080260593}taM vaa hanishhyaami sametya yuddhe . yaasyaami vaa bhiishhma mukho yamaaya .. \SC.. \EN{0080260601}yama varuNa kubera vaasavaa vaa . yadi yugapat.h sagaNaa mahaa.a.ahave . \EN{0080260603}jugupishhavaihaitya paaNDavam.h . kiM u bahunaa saha tairjayaami tam.h .. \SC..60 \EN{0080260611}iti raNa rabhasasya katthataH . tad.h upanishamya vachaH sa madra raaT . \EN{0080260613}avahasad.h avamanya viiryavaan.h . pratishhishhidhe cha jaagaada chottaram.h .. \SC.. \EN{0080260621}virama virama karNa katthanaad.h . atirabhaso.asyati chaapyayukta vaak.h . \EN{0080260623}kva cha hi nara varo dhana.njayaH . kva punariha tvaM upaaramaabudha .. \SC.. \EN{0080260631}yadu sadanaM upendra paalitam.h . tridivamivaamara raaja rakshitam.h . \EN{0080260633}prasabhamiha vilokya ko haret.h . purushha varaavarajaaM R^ite arjunaat.h .. \SC.. \EN{0080260641}tri bhuvana sR^ijamiishvareshvaram.h . kaiha pumaan.h bhavamaahvayed.h yudhi . \EN{0080260643}mR^iga vadha kalahe . R^ite arjunaat.h . sura pati viirya sama prabhaavataH .. \SC.. \EN{0080260651}asura sura mahoragaan.h naraan.h . garuDa pishaacha sayaksha raakshasaan.h . \EN{0080260653}ishhubhirajayad.h agni gauravaat.h . svabhilashhitaM cha havirdadau jayaH .. \SC.. \EN{0080260661}smarasi nanu yadaa parairhR^itaH . sa cha dhR^itaraashhTra suto vimokshitaH . \EN{0080260663}dinakaraja narottamairyadaa . marushhu bahuun.h vinihatya taan.h ariin.h .. \SC.. \EN{0080260671}prathamamapi palaayite tvayi . priya kalahaa dhR^itaraashhTra suunavaH . \EN{0080260673}smarasi nanu yadaa pramochitaaH . kha chara gaNaan.h avajitya paaNDavaiH .. \SC.. \EN{0080260681}samudita bala vaahanaaH punaH . purushha vareNa jitaaH stha go grahe . \EN{0080260683}saguru guru sutaaH sabhiishhmakaaH . kiM u na jitaH sa tadaa tvayaa.arjunaH .. \SC.. \EN{0080260691}idamaparaM upasthitaM punaH . tava nidhanaaya suyuddhamadya vai . \EN{0080260693}yadi na ripu bhayaat.h palaayase . samara gato.adya hato.asi suutaja .. \SC.. \EN{0080260701}iti bahu parushhaM prabhaashhati . pramanasi madra patau ripu stavam.h . %q {shh} \EN{0080260703}bhR^ishamatirushhitaH paraM vR^ishhaH . kuru pR^itanaa patiraaha madrapam.h .. \SC..70 \EN{0080260711}bhavatu bhavatu kiM vikatthase . nanu mama tasya cha yuddhaM udyatam.h . \EN{0080260713}yadi sa jayati maaM mahaa.a.ahave . tataidamastu sukatthitaM tava .. \SC.. \EN{0080260721}evamastviti madreshoktvaa nottaraM uktavaan.h . \hash \EN{0080260723}yaahi madresha chaapyenaM karNaH praaha yuyutsayaa .. \SC.. \EN{0080260731}sa rathaH prayayau shatruun.h shvetaashvaH shalya saarathiH . \EN{0080260733}nighnann.h amitraan.h samare tamo ghnan.h savitaa yathaa .. \SC.. \EN{0080260741}tataH praayaat.h priitimaan.h vai rathena vaiyaaghreNa shveta yujaa.atha karNaH . \EN{0080260743}sa chaalokya dhvajiniiM paaNDavaanaaM dhana.njayaM tvarayaa paryapR^ichchhat.h .. \SC.. (iti)\medskip\hrule\medskip %74 \EN{0080270011}prayaaN.h eva tadaa karNo harshhayan.h vaahiniiM tava . {shh} \EN{0080270013}ekaikaM samare dR^ishhTvaa paaNDavaM paryapR^ichchhata .. \SC.. \EN{0080270021}yo mamaadya mahaatmaanaM darshayet.h shveta vaahanam.h . \EN{0080270023}tasmai dadyaamabhipretaM varaM yaM manasechchhati .. \SC.. \EN{0080270031}sa chet.h tad.h abhimanyeta tasmai dadyaamahaM punaH . \EN{0080270033}shaktaTaM ratna saMpuurNaM yo me bruuyaad.h dhana.njayam.h .. \SC.. \EN{0080270041}sa chet.h tad.h abhimanyeta purushho.arjuna darshivaan.h . \EN{0080270043}anyaM tasmai punardadyaaM sauvarNaM hasti shhaDgavam .. \SC.. \EN{0080270051}tathaa tasmai punardadyaaM striiNaaM shatamala.nkR^itam.h . \EN{0080270053}shyaamaanaaM nishhka kaNThiinaaM giita vaadya vipashchitaam.h .. \SC.. \EN{0080270061}sa chet.h tad.h abhimanyeta purushho.arjuna darshivaan.h . \EN{0080270063}anyaM tasmai varaM dadyaaM shvetaan.h paJNchcha shataan.h hayaan.h .. \SC.. \EN{0080270071}hema bhaaNDa parichchhannaan.h sumR^ishhTa maNi kuNDalaan.h . \EN{0080270073}sudaantaan.h api chaivaahaM dadyaamashhTa shataan.h paraan.h .. \SC.. \EN{0080270081}rathaM cha shubhraM sauvarNaM dadyaaM tasmai svala.nkR^itam.h . \EN{0080270083}yuktaM parama kaaMbojairyo me bruuyaad.h dhana.njayam.h .. \SC.. \EN{0080270091}anyaM tasmai varaM dadyaaM kuJNjaraaNaaM shataani shhaT . \EN{0080270093}kaaJNchanairvividhairbhaaNDairaachchhannaan.h heema maalinaH . \EN{0080270095}utpannaan.h aparaanteshhu viniitaan.h hasti shikshakaiH .. \SC.. \EN{0080270101}sa chet.h tad.h abhimanyeta purushho.arjuna darshivaan.h . \EN{0080270103}anyaM tasmai varaM dadyaaM yamasau kaamayet.h svayam.h .. \SC..10 \EN{0080270111}putra daaraan.h vihaaraa.nshcha yad.h anyad.h vittamasti me . \EN{0080270113}tachcha tasmai punardadyaaM yad.h yat.h sa manasechchhati .. \SC.. \EN{0080270121}hatvaa cha sahitau kR^ishhNau tayorvittaani sarvashaH . \EN{0080270123}tasmai dadyaamahaM yo me prabruuyaat.h keshavaarjunau .. \SC.. \EN{0080270131}etaa vaachaH subahushaH karNochchaarayan.h yudhi . \hash \EN{0080270133}dadhmau saagara saMbhuutaM susvanaM sha.nkhaM uttamam.h .. \SC.. \EN{0080270141}taa vaachaH suuta putrasya tathaa yuktaa nishamya tu . \EN{0080270143}duryodhano mahaa raaja prahR^ishhTaH saanugo.abhavat.h .. \SC.. \EN{0080270151}tato dundubhi nirghoshho mR^ida.ngaanaaM cha sarvashaH . \hash \EN{0080270153}si.nha naadaH savaaditraH kuJNjaraaNaamanisvanaH .. \SC.. \EN{0080270161}praaduraasiit.h tadaa raaja.nstvat.h sainye bharata R^ishhabha . \EN{0080270163}yodhaanaaM saMprahR^ishhTaanaaM tathaa samabhavat.h svanaH .. \SC.. \EN{0080270171}tathaa prahR^ishhTe sainye tu pravamaanaM mahaa ratham.h . \EN{0080270173}vikatthamaanaM samare raadheyamari karshanam.h . \EN{0080270175}madra raajaH prahasyevaM vachanaM prathyabhaashhata .. \SC.. \hash \EN{0080270181}maa suuta putra maanena sauvarNaM hasti shhaDgavam.h . \EN{0080270183}prayachchha purushhaayaadya drakshyasi tvaM dhana.njayam.h .. \SC.. \EN{0080270191}baalyaad.h iva tvaM tyajasi vasu vaishravaNo yathaa . \EN{0080270193}ayatnenaiva raadheya drashhTaa.asyadya dhana.njayam.h .. \SC.. \EN{0080270201}paraasR^ijasi mithyaa kiM kiM cha tvaM bahu muuDhavat.h . \EN{0080270203}apaatra daane ye doshhaastaan.h mohaan.h naavabudhyase .. \SC..20 \EN{0080270211}yat.h pravedayase vittaM bahutvena khalu tvayaa . \EN{0080270213}shakyaM bahu vidhairyaGYairyashhTuM suuta yajasva taiH .. \SC.. \EN{0080270221}yachcha praarthayase hantuM kR^ishhNau mohaan.h mR^ishhaiva tat.h . \EN{0080270223}na hi shushruma sammarde kroshhTraa si.nhau nipaatitau .. \SC.. \EN{0080270231}apraarthitaM praarthayase suhR^ido na hi santi te . \EN{0080270233}ye tvaaM na vaarayantyaashu prapatantaM hutaashane .. \SC.. \EN{0080270241}kaala kaaryaM na jaaniishhe kaala pakvo.asyasa.nshayam.h . \EN{0080270243}bahvabaddhamakarNiiyam ko hi bruuyaajjijiivishhuH .. \SC.. \EN{0080270251}samudra taraNaM dorbhyaaM kaNThe baddhvaa yathaa shilaam.h . \EN{0080270253}giryagraad.h vaa nipatanaM taadR^ik.h tava chikiirshhitam.h .. \SC.. \EN{0080270261}sahitaH sarva yodhaistvaM vyuuDhaaniikaiH surakshitaH . \EN{0080270263}dhana.njayena yudhyasva shreyashchet.h praaptumichchhasi .. \SC.. \EN{0080270271}hitaarthaM dhaartaraashhTrasya braviimi tvaa na hi.nsayaa . \EN{0080270273}shraddhatsvaitan.h mayaa proktaM yadi te asti jijiivishhaa .. \SC.. \EN{0080270281}sva viirye ahaM paraashvasya praarthayaamyarjunaM raNe . {karNa} \EN{0080270283}tvaM tu mitra mukhaH shatrurmaaM bhiishhayitumichchhasi .. \SC.. \EN{0080270291}na maamasmaad.h abhipraayaat.h kashchid.h adya nivartayet.h . \EN{0080270293}api indro vajraM udyamya kiM nu martyaH karishhyati .. \SC.. \EN{0080270301}iti karNasya vaakyaante shalyaH praahottaraM vachaH . {shh} \EN{0080270303}chukopayishhuratyarthaM karNaM madreshvaraH punaH .. \SC..30 \EN{0080270311}yadaa vai tvaaM phalguna vega nunnaa . jyaa choditaa hastavataa visR^ishhTaaH . \EN{0080270313}anvetaaraH ka.nka patraaH shitaagraaH . tadaa tapsyasyarjunasyaabhiyogaat.h .. \SC.. \EN{0080270321}yadaa divyaM dhanuraadaaya paarthaH . prabhaasayan.h pR^itanaaM savya saachii . \EN{0080270323}tvaamardayeta nishitaiH pR^ishhatkaiH . tadaa pashchaat.h tapsyase suuta putra .. \SC.. \EN{0080270331}baalashchandraM maatura.nke shayaano . yathaa kashchit.h praarthayate apahartum.h . \EN{0080270333}tadvan.h mohaad.h yatamaano rathasthaH . tvaM praarthayasyarjunamadya jetum.h .. \SC.. \EN{0080270341}tri shuulamaashlishhya sutiikshNa dhaaram.h . sarvaaNi gaatraaNi nigharshhasi tvam.h . \EN{0080270343}sutiikshNa dhaaropama karmaNaa tvam.h . yuyutsase yo.arjunenaadya karNa .. \SC.. \EN{0080270351}siddhaM si.nhaM kesariNaM bR^ihantam.h . baalo muuDhaH kshudra mR^igastarasvii . \EN{0080270353}samaahvayet.h tadvad.h etat.h tavaadya . samaahvaanaM suuta putraarjunasya .. \SC.. \EN{0080270361}maa suuta putraahvaya raaja putram.h . mahaa viiryaM kesariNaM yathaiva . \EN{0080270363}vane sR^igaalaH pishitasya tR^ipto . maa maarthamaasaadya vina.nkshyasi tvam.h .. \SC.. \EN{0080270371}iishhaadantaM mahaa naagaM prabhinna karaTaa mukham.h . \EN{0080270373}shashaka aahvayase yuddhe karNa paarthaM dhana.njayam.h .. \SC.. \EN{0080270381}bilasthaM kR^ishhNa sarpaM tvaM baalyaat.h kaashhThena vidhyasi . \EN{0080270383}mahaa vishhaM puurNa koshaM yat.h paarthaM yoddhumichchhasi .. \SC.. \EN{0080270391}si.nhaM kesariNaM kruddhamatikramyaabhinardasi . \EN{0080270393}sR^igaalaiva muuDhatvaan.h nR^isi.nhaM karNa paaNDavam.h .. \SC.. \hash \EN{0080270401}suparNaM pataga shreshhThaM vainateyaM tarasvinam.h . \EN{0080270403}laT evaahvayase paate karNa paarthaM dhana.njayam.h .. \SC..40 \EN{0080270411}sarvaaMbho nilayaM bhiimaM uurmimantaM jhashhaayutam.h . \EN{0080270413}chandrodaye vivartantamaplavaH sa.ntitiirshhasi .. \SC.. \EN{0080270421}R^ishhabhaM dundubhi griivaM tiikshNa shR^i.ngaM prahaariNam.h . \EN{0080270423}vatsaahvayase yuddhe karNa paarthaM dhana.njayam.h .. \SC.. \hash \EN{0080270431}mahaa ghoshhaM mahaa meghaM darduraH pratinardasi . \EN{0080270433}kaama toya pradaM loke nara parjanyamarjunam.h .. \SC.. \EN{0080270441}yathaa cha sva gR^ihasthaH shvaa vyaaghraM vana gataM bhashhet.h . \hash \EN{0080270443}tathaa tvaM bhashhase karNa nara vyaaghraM dhana.njayam.h .. \SC.. \EN{0080270451}sR^igaalo.api vane karNa shashaiH parivR^ito vasan.h . \EN{0080270453}manyate si.nhamaatmaanaM yaavat.h si.nhaM na pashyati .. \SC.. \EN{0080270461}tathaa tvamapi raadheya si.nhamaatmaanamichchhasi . \EN{0080270463}apashyan.h shatru damanaM nara vyaaghraM dhana.njayam.h .. \SC.. \EN{0080270471}vyaaghraM tvaM manyase aatmaanaM yaavat.h kR^ishhNau na pashyasi . \EN{0080270473}samaasthitaaveka rathe suurya chandramasaaviva .. \SC.. \EN{0080270481}yaavad.h gaaNDiiva nirghoshhaM na shR^iNoshhi mahaa.a.ahave . \EN{0080270483}taavad.h eva tvayaa karNa shakyaM vaktuM yathechchhasi .. \SC.. \EN{0080270491}ratha shabda dhanuH shabdairnaadayantaM disho dasha . \EN{0080270493}nardantamiva shaarduulaM dR^ishhTvaa kroshhTaa bhavishhyasi .. \SC.. \EN{0080270501}nityameva sR^igaajastvaM nityaM si.nho dhana.njayaH . \EN{0080270503}viira pradveshhaNaan.h muuDha nityaM kroshhTeva lakshyase .. \SC..50 \EN{0080270511}yathaa.a.akhuH syaad.h biDaalashcha shvaa vyaaghrashcha balaabale . \EN{0080270513}yathaa sR^igaalaH si.nhashcha yathaa cha shasha kuJNjarau .. \SC.. \EN{0080270521}yathaa.anR^ItaM cha satyaM cha yathaa chaapi vR^ishhaamR^ite . \EN{0080270523}tathaa tvamapi paarthashcha prakhyaataavaatma karmabhiH .. \SC.. \EN{0080270531}adhikshiptastu raadheyaH shalyenaamita tejasaa . {shh} \EN{0080270533}shalyamaaha susa.nkruddho vaak.h shalyamavadhaarayan.h .. \SC.. \EN{0080270541}guNaan.h guNavataH shalya guNavaan.h vetti naaguNaH . \EN{0080270543}tvaM tu nityaM guNairhiinaH kiM GYaasyasyaguNo guNaan.h .. \SC.. \EN{0080270551}arjunasya mahaa.astraaNi krodhaM viiryaM dhanuH sharaan.h . \EN{0080270553}ahaM shalyaabhijaanaami na tvaM jaanaasi tat.h tathaa .. \SC.. \EN{0080270561}evamevaatmano viiryamahaM viiryaM cha paaNDave . \EN{0080270563}jaanann.h evaahvaye yuddhe shalya naagniM pata.ngavat.h .. \SC.. \EN{0080270571}asti chaayamishhuH shalya supu.nkho ratha bhojanaH . \EN{0080270573}eka tuuNii shayaH patrii sudhautaH samala.nkR^itaH .. \SC.. \EN{0080270581}shete chandana puurNena puujito bahulaaH samaaH . \hash \EN{0080270583}aaheyo vishhavaan.h ugro naraashva dvipa sa.nghahaa .. \SC.. \EN{0080270591}eka viiro mahaa raudrastanutraasthi vidaaraNaH . \EN{0080270593}nirbhindyaaM yena rushhTo.ahamapi meruM mahaa girim.h .. \SC.. \EN{0080270601}tamahaM jaatu naasyeyam anyasmin.h phalgunaad.h R^ite . \EN{0080270603}kR^ishhNaad.h vaa devakii putraat.h satyaM chaatra shR^iNushhva me .. \SC..60 \EN{0080270611}tenaahamishhuNaa shalya vaasudeva dhana.njayau . \EN{0080270613}yotsye parama sa.nkruddhastat.h karma sadR^ishaM mama .. \SC.. \EN{0080270621}sarveshhaaM vaasudevaanaaM kR^ishhNe lakshmiiH pratishhThitaa . \EN{0080270623}sarveshhaaM paaNDu putraaNaaM jayaH paarthe pratishhThitaH . \EN{0080270625}ubhayaM tat.h samaasaadya ko.ativartitumarhati .. \SC.. \EN{0080270631}taavetau purushha vyaaghrau sametau syandane sthitau . \EN{0080270633}maamekamabhisamyaatau sujaataM shalya pashya me .. \SC.. \EN{0080270641}pitR^i shhvasaa maatulajau bhraataraavaparaajitau . \EN{0080270643}maNii suutraiva proktau drashhTaa.asi nihatau mayaa .. \SC.. \hash \EN{0080270651}arjune gaaNDivaM kR^ishhNe chakraM taarkshya kapi dhvajau . \EN{0080270653}bhiiruuNaaM traasa jananau shalya harshha karau mama .. \SC.. \EN{0080270661}tvaM tu dushhprakR^itirmuuDho mahaa yuddheshhvakovidaH . \EN{0080270663}bhayaavatiirNaH sa.ntraasaad.h abaddhaM bahu bhaashhase .. \SC.. \EN{0080270671}sa.nstaushhi tvaM tu kenaapi hetunaa tau kudeshaja . \EN{0080270673}tau hatvaa samare hantaa tvaamaddhaa sahabaandhavam.h .. \SC.. \EN{0080270681}paapa deshaja durbuddhe kshudra kshatriya paa.nsana . \EN{0080270683}suhR^id.h bhuutvaa ripuH kiM maaM kR^ishhNaabhyaaM bhiishhayann.h asi .. \SC.. \EN{0080270691}tau vaa mamaadya hantaarau hantaa.asmi samare sthitau . \EN{0080270693}naahaM bibhemi kR^ishhNaabhyaaM vijaanann.h aatmano balam.h .. \SC.. \EN{0080270701}vaasudeva sahasraM vaa phalgunaanaaM shataani cha . \EN{0080270703}ahameko hanishhyaami joshhamaassva kudeshaja .. \SC..70 \EN{0080270711}striyo baalaashcha vR^iddhaashcha praayaH kriiDaa gataa janaaH . \EN{0080270713}yaa gaathaaH saMpragaayanti kurvanto.adhyayanaM yathaa . \EN{0080270715}taa gaathaaH shR^iNu me shalya madrakeshhu duraatmasu .. \SC.. \EN{0080270721}braahmaNaiH kathitaaH puurvaM yathaavad.h raaja sa.nnidhau . \EN{0080270723}shrutvaa chaika manaa muuDha kshama vaa bruuhi vottamam.h .. \SC.. \EN{0080270731}mitradhrun.h madrako nityaM yo no dveshhTi sa madrakaH . \EN{0080270733}madrake sa.ngataM naasti kshudra vaakye naraadhame .. \SC.. \EN{0080270741}duraatmaa madrako nityaM nityaM chaanR^itiko.anR^ijuH . \EN{0080270743}yaavad.h antaM hi dauraatmyaM madrakeshhviti naH shrutam.h .. \SC.. \EN{0080270751}pitaa maataa cha putrashcha shvashruu shvashura maatulaaH . \EN{0080270753}jaamaataa duhitaa bhraataa naptaa te te cha baandhavaaH .. \SC.. \EN{0080270761}vayasyaabhyaagataashchaanye daasii daasaM cha sa.ngatam.h . \EN{0080270763}puMbhirvimishraa naaryashcha GYaataaGYaataaH svayechchhayaa .. \SC.. \EN{0080270771}yeshhaaM gR^iheshhu shishhTaanaaM saktu manthaashinaaM sadaa . \EN{0080270773}piitvaa siidhuM sago maa.nsaM nardanti cha hasanti cha .. \SC.. \EN{0080270781}yaani chaivaapyabaddhaani pravartante cha kaamataH . \EN{0080270783}kaama pralaapino.anyonyaM teshhu dharmaH kathaM bhavet.h .. \SC.. \EN{0080270791}madrakeshhu vilupteshhu prakhyaataashubha karmasu . \EN{0080270793}naapi vairaM na sauhaardaM madrakeshhu samaacharet.h .. \SC.. \EN{0080270801}madrake sa.ngataM naasti madrako hi sachaapalaH . \EN{0080270803}madrakeshhu cha duHsparshaM shauchaM gaandhaarakeshhu cha .. \SC..80 \EN{0080270811}raaja yaajaka yaajyena nashhTaM dattaM havirbhavet.h .. \SC.. \EN{0080270821}shuudra sa.nskaarako vipro yathaa yaati paraabhavam.h . \EN{0080270823}tathaa brahma dvishho nityaM gachchhanti iha paraabhavam.h .. \SC.. \EN{0080270831}madrake sa.ngataM naasti hataM vR^ishchikato vishham.h . \EN{0080270833}aatharvaNena mantreNa sarvaa shaantiH kR^itaa bhavet.h .. \SC.. \EN{0080270841}iti vR^ishchika dashhTasya naanaa vishha hatasya cha . \EN{0080270843}kurvanti bheshhajaM praaGYaaH satyaM tachchaapi dR^ishyate . \EN{0080270845}evaM vidvan.h joshhamaassva shR^iNu chaatrottaraM vachaH .. \SC.. \EN{0080270851}vaasaa.nsyutsR^ijya nR^ityanti striyo yaa madya mohitaaH . \EN{0080270853}mithune asa.nyataashchaapi yathaa kaama charaashcha taaH . \EN{0080270855}taasaaM putraH kathaM dharmaM madrako vaktumarhati .. \SC.. \EN{0080270861}yaastishhThantyaH pramehanti yathaivoshhTrii dasherake . \EN{0080270863}taasaaM vibhrashhTa lajjaanaaM nirlajjaanaaM tatastataH . \EN{0080270865}tvaM putrastaadR^ishiinaaM hi dharmaM vaktumihechchhasi .. \SC.. \EN{0080270871}suviirakaM yaachyamaanaa madrakaa kashhati sphijau . \EN{0080270873}adaatu kaamaa vachanamidaM vadati daaruNam.h .. \SC.. \EN{0080270881}maa maa suviirakaM kashchid.h yaachataaM dayito mama . \EN{0080270883}putraM dadyaaM pratipadaM na tu dadyaaM suviirakam.h .. \SC.. \EN{0080270891}naaryo bR^ihatyo nirhriikaa madrakaaH kaMbalaavR^itaaH . \EN{0080270893}ghasmaraa nashhTa shauchaashcha praayaityanushushruma .. \SC.. \hash \EN{0080270901}evamaadi mayaa.anyairvaa shakyaM vaktuM bhaved.h bahu . \EN{0080270903}aa keshaagraan.h nakhaagraachcha vaktavyeshhu kuvartmasu .. \SC..90 \EN{0080270911}madrakaaH sindhu sauviiraa dharmaM vidyuH kathaM tviha . \EN{0080270913}paapa deshodbhavaa mlechchhaa dharmaaNamavichakshaNaaH .. \SC.. \EN{0080270921}eshha mukhyatamo dharmaH kshatriyasyeti naH shrutam.h . \EN{0080270923}yad.h aajau nihataH shete sadbhiH samabhipuujitaH .. \SC.. \EN{0080270931}aayudhaanaaM saMparaaye yan.h muchyeyamahaM tataH . \EN{0080270933}na me sa prathamaH kalpo nidhane svargamichchhataH .. \SC.. \EN{0080270941}so.ahaM priyaH sakhaa chaasmi dhaartaraashhTrasya dhiimataH . \EN{0080270943}tad.h arthe hi mama praaNaa yachcha me vidyate vasu .. \SC.. \EN{0080270951}vyaktaM tvamapyupahitaH paaNDavaiH paapa deshaja . \EN{0080270953}yathaa hyamitravat.h sarvaM tvamasmaasu pravartase .. \SC.. \EN{0080270961}kaamaM na khalu shakyo.ahaM tvad.h vidhaanaaM shatairapi . \EN{0080270963}sa.ngraamaad.h vimukhaH kartuM dharmaGYaiva naastikaiH .. \SC.. \hash \EN{0080270971}saara.ngaiva gharmaartaH kaamaM vilapa shushhya cha . \hash \EN{0080270973}naahaM bhiishhayituM shakyaH kshatra vR^itte vyavasthitaH .. \SC.. \EN{0080270981}tanu jyajaaM nR^isi.nhaanaamaahaveshhvanivartinaam.h . \EN{0080270983}yaa gatirguruNaa praan.h me proktaa raameNa taaM smara .. \SC.. \EN{0080270991}sveshhaaM traaNaarthaM udyuktaM vadhaaya dvishhataamapi . \EN{0080270993}viddhi maamaasthitaM vR^ittaM pauruurava samuttamam.h .. \SC.. \EN{0080271001}na tad.h bhuutaM prapashyaami trishhu lokeshhu madraka . \EN{0080271003}yo maamasmaad.h abhipraayaad.h vaarayed.h iti me matiH .. \SC..100 \EN{0080271011}evaM vidvan.h joshhamaassva traasaat.h kiM bahu bhaashhase . \EN{0080271013}maa tvaa hatvaa pradaasyaami kravyaadbhyo madrakaadhama .. \SC.. \EN{0080271021}mitra pratiikshayaa shalya dhaartaraashhTrasya chobhayoH . \EN{0080271023}apavaada titikshaabhistribhiretairhi jiivasi .. \SC.. \EN{0080271031}punashched.h iiddR^ishaM vaakyaM madra raaja vadishhyasi . \EN{0080271033}shiraste paatayishhyaami gadayaa vajra kalpayaa .. \SC.. \EN{0080271041}shrotaarastvidamadyeha drashhTaaro vaa kudeshaja . \EN{0080271043}karNaM vaa jaghnatuH kR^ishhNau karNo vaa.api jaghaana tau .. \SC.. \EN{0080271051}evaM uktvaa tu raadheyaH punareva vishaaM pate . \hash \EN{0080271053}abraviin.h madra raajaanaM yaahi yaahi ityasaMbhramam.h .. \SC.. (iti)\medskip\hrule\medskip %105 \EN{0080280011}maarishhaadhiratheH shrutvaa vacho yuddhaabhinandinaH . {shh} \EN{0080280013}shalyo.abraviit.h punaH karNaM nidarshanaM udaaharan.h .. \SC.. \EN{0080280021}yathaiva matto madyena tvaM tathaa na cha vaa tathaa . \EN{0080280023}tathaa.ahaM tvaaM pramaadyantaM chikitsaami suhR^ittayaa .. \SC.. \EN{0080280031}imaaM kaakopamaaM karNa prochyamaanaaM nibodha me . \EN{0080280033}shrutvaa yatheshhTaM kuryaastvaM vihiina kula paa.nsana .. \SC.. \EN{0080280041}naahamaatmani ki.nchid.h vai kilbishhaM karNa sa.nsmare . \EN{0080280043}yena tvaM maaM mahaa baaho hantumichchhasyanaagasam.h .. \SC.. \EN{0080280051}avashyaM tu mayaa vaachyaM budhyataaM yadi te hitam.h . \EN{0080280053}visheshhato rathasthena raaGYashchaiva hitaishhiNaa .. \SC.. \EN{0080280061}samaM cha vishhamaM chaiva rathinashcha balaabalam.h . \EN{0080280063}shramaH khedashcha satataM hayaanaaM rathinaa saha .. \SC.. \EN{0080280071}aayudhasya pariGYaanaM rutaM cha mR^iga pakshiNaam.h . \EN{0080280073}bhaarashchaapyatibhaarashcha shalyaanaaM cha pratikriyaa .. \SC.. \EN{0080280081}astra yogashcha yuddhaM cha nimittaani tathaiva cha . \EN{0080280083}sarvametan.h mayaa GYeyaM rathasyaasya kuTuMbinaa . \EN{0080280085}atastvaaM kathaye karNa nidarshanamidaM punaH .. \SC.. \EN{0080280091}vaishyaH kila samudraante prabhuuta dhana dhaanyavaan.h . \EN{0080280093}yajvaa daana patiH kshaantaH sva karmastho.abhavat.h shuchiH .. \SC.. \EN{0080280101}bahu putraH priyaapatyaH sarva bhuutaanukaMpakaH . \EN{0080280103}raaGYo dharma pradhaanasya raashhTre vasati nirbhayaH .. \SC..10 \EN{0080280111}putraaNaaM tasya baalaanaaM kumaaraaNaaM yashasvinaam.h . \EN{0080280113}kaako bahuunaamabhavad.h uchchishhTa kR^ita bhojanaH .. \SC.. \EN{0080280121}tasmai sadaa prayachchhanti vaishya putraaH kumaarakaaH . \EN{0080280123}maa.nsa odanaM dadhi kshiiraM paayasaM madhu sarpishhii .. \SC.. \hash \EN{0080280131}sa chochchhishhTa bhR^itaH kaako vaishya putraiH kumaarakaiH . \EN{0080280133}sadR^ishaan.h pakshiNo dR^iptaH shreyasashchaavamanyate .. \SC.. \EN{0080280141}atha ha.nsaaH samudraante kadaachid.h abhipaatitaH . \hash \EN{0080280143}garuDasya gatau tulyaashchakraa.ngaa hR^ishhTa chetasaH .. \SC.. \EN{0080280151}kumaarakaastato ha.nsaan.h dR^ishhTvaa kaakamathaabruvan.h . \EN{0080280153}bhavaan.h eva vishishhTo hi patatribhyo viha.ngama .. \SC.. \EN{0080280161}prataaryamaaNastu sa tairalpa buddhibhiraNDajaH . \EN{0080280163}tad.h vachaH satyamityeva maurkhyaad.h darpaachcha manyate .. \SC.. \EN{0080280171}taan.h so.abhipatya jiGYaasuH kaishhaaM shreshhTha bhaag.h iti . \hash \EN{0080280173}uchchhishhTa darpitaH kaako bahuunaaM duura paatinaam.h .. \SC.. \EN{0080280181}teshhaaM yaM pravaraM mene ha.nsaanaaM duura paatinaam.h . \EN{0080280183}tamaahvayata durbuddhiH pataamaiti pakshiNam.h .. \SC.. \hash \EN{0080280191}tat.h shrutvaa praahasan.h ha.nsaa ye tatraasan.h samaagataaH . \EN{0080280193}bhaashhato bahu kaakasya balinaH patataaM varaaH . \EN{0080280195}idaM uuchushcha chakraa.ngaa vachaH kaakaM viha.ngamaaH .. \SC.. \EN{0080280201}vayaM ha.nsaashcharaamemaaM pR^ithiviiM maanasa okasaH . \EN{0080280203}pakshiNaaM cha vayaM nityaM duura paatena puujitaaH .. \SC..20 \EN{0080280211}kathaM tvaM patanaM kaaka sahaasmaabhirbraviishhi tat.h .. \SC.. \EN{0080280221}atha ha.nsa vacho muuDhaH kutsayitvaa punaH punaH . \EN{0080280223}prajagaadottaraM kaakaH katthano jaati laaghavaat.h .. \SC.. \EN{0080280231}shatamekaM cha paataanaaM patitaa.asmi na sa.nshayaH . \EN{0080280233}shata yojanamekaikaM vichitraM vividhaM tathaa .. \SC.. \EN{0080280241}uDDiinamavaDiinaM cha praDiinaM Diinameva cha . \EN{0080280243}niDiinamatha sa.nDiinaM tiryak.h chaatigataani cha .. \SC.. \EN{0080280251}viDiinaM pariDiinaM cha paraaDiinaM suDiinakam.h . \EN{0080280253}atiDiinaM mahaaDiinaM niDiinaM pariDiinakam.h .. \SC.. \hash \EN{0080280261}gataagata pratigataa bahviishcha nikuDiinikaaH . \EN{0080280263}kartaa.asmi mishhataaM vo.adya tato drakshyatha me balam.h .. \SC.. \EN{0080280271}evaM ukte tu kaakena prahasyaiko viha.ngamaH . \EN{0080280273}uvaacha ha.nsastaM kaakaM vachanaM tan.h nibodha me .. \SC.. \EN{0080280281}shatamekaM cha paataanaaM tvaM kaaka patitaa dhruvam.h . \EN{0080280283}ekameva tu ye paataM viduH sarve viha.ngamaaH .. \SC.. \EN{0080280291}tamahaM patitaa kaaka naanyaM jaanaami ka.nchana . \EN{0080280293}pata tvamapi raktaaksha yena vaa tena manyase .. \SC.. \EN{0080280301}atha kaakaaH prajahasurye tatraasan.h samaagataaH . \EN{0080280303}kathamekena paatena ha.nsaH paata shataM jayet.h .. \SC..30 \EN{0080280311}ekenaiva shatasyaikaM paatenaabhibhavishhyati . \EN{0080280313}ha.nsasya patitaM kaako balavaan.h aashu vikramaH .. \SC.. \EN{0080280321}prapetatuH spardhayaa.atha tatastau ha.nsa vaayasau . \EN{0080280323}eka paatii cha chakraa.ngaH kaakaH paata shatena cha .. \SC.. \EN{0080280331}petivaan.h atha chakraa.nkaH petivaana tha vaayasaH . \EN{0080280333}visismaapayishhuH paatairaachakshaaNo.a.atmanaH kriyaam.h .. \SC.. \EN{0080280341}atha kaakasya chitraaNi patitaani itaraaNi cha . \EN{0080280343}dR^ishhTvaa pramuditaaH kaakaa vineduratha taiH svaraiH .. \SC.. \EN{0080280351}ha.nsaa.nshchaavahasanti sma praavadann.h apriyaaNi cha . \EN{0080280353}utpatyotpatya cha praahurmuhuurtamiti cheti cha .. \SC.. \EN{0080280361}vR^ikshaagrebhyaH sthalebhyashcha nipatantyutpatanti cha . \EN{0080280363}kurvaaNaa vividhaan.h raavaan.h aasHsha.nsantastadaa jayam.h .. \SC.. \EN{0080280371}ha.nsastu mR^idukenaiva vikraantuM upachakrame . \EN{0080280373}pratyahiiyata kaakaachcha muhuurtamiva maarishha .. \SC.. \EN{0080280381}avamanya rayaM ha.nsaan.h idaM vachanamabraviit.h . \EN{0080280383}yo.asaavutpatito ha.nsaH so.asaaveva prahiiyate .. \SC.. \EN{0080280391}atha ha.nsaH sa tat.h shrutvaa praapatat.h pashchimaaM disham.h . \EN{0080280393}uparyupari vegena saagaraM varuNaalayam.h .. \SC.. \hash \EN{0080280401}tato bhiiH praavishat.h kaakaM tadaa tatra vichetasam.h . \EN{0080280403}dviipa drumaan.h apashyantaM nipatantaM shramaanvitam.h . \EN{0080280405}nipateyaM kva nu shraantaiti tasmin.h jalaarNave .. \SC..40 \hash \EN{0080280411}avishhahyaH samudro hi bahu sattva gaNaalayaH . \EN{0080280413}mahaa bhuuta shatodbhaasii nabhasaapi vishishhyate .. \SC.. \EN{0080280421}gaaMbhiiryaadd.h hi samudrasya na visheshhaH kulaadhama . \EN{0080280423}dig.h aMbaraaMbhasaaM karNa samudrasthaa hi durjayaaH . \EN{0080280425}viduura paataat.h toyasya kiM punaH karNa vaayasaH .. \SC.. \EN{0080280431}atha ha.nso.abhyatikramya muhuurtamiti cheti cha . \EN{0080280433}aveksHshhamaaNastaM kaakaM naashaknod.h vyapasarpitum.h . \EN{0080280435}atikramya cha chakraa.ngaH kaakaM taM samudaikshata .. \SC.. \EN{0080280441}taM tathaa hiiyamaanaM cha ha.nso dR^ishhTvaa.abraviid.h idam.h . \EN{0080280443}ujjihiirshhurnimajjantaM smaran.h sat.h purushha vratam.h .. \SC.. \EN{0080280451}bahuuni patanaani tvamaachakshaaNo muhurmuhuH . \EN{0080280453}patasyavyaahara.nshchedaM na no guhyaM prabhaashhase .. \SC.. \EN{0080280461}kiM naama patanaM kaaka yat.h tvaM patasi saaMpratam.h . \EN{0080280463}jalo.aM spR^ishasi pakshaabhyaaM tuNDeena cha punaH punaH .. \SC.. \EN{0080280471}sa pakshaabhyaaM spR^ishann.h aartastuNDena jalamarNave . \EN{0080280473}kaako dR^iDhaM parishraantaH sahasaa nipapaata ha .. \SC.. \EN{0080280481}shatamekaM cha paataanaaM yat.h prabhaashhasi vaayasa . {ha.nsa} \EN{0080280483}naanaa vidhaani iha puraa tachchaanR^itamihaadya te .. \SC.. \EN{0080280491}uchchhishhTa darpito ha.nsa manye aatmaanaM suparNavat.h . {kaaka} \EN{0080280493}avamanya bahuu.nshchaahaM kaakaan.h anyaa.nshcha pakshiNaH . \EN{0080280495}praaNairha.nsa prapadye tvaM dviipaatnaM praapayasva maam.h .. \SC.. \EN{0080280501}yadyahaM svastimaan.h ha.nsa sva deshaM praapnuyaaM punaH . \EN{0080280503}na ka.nchid.h avamanyeyamaapado maaM samuddhara .. \SC..50 \EN{0080280511}tamevaM vaadinaM diinaM vilapantamachetanam.h . \EN{0080280513}kaaka kaaketi vaashantaM nimajjantaM mahaa.arNave .. \SC.. \EN{0080280521}tathaitya vaayasaM ha.nso jala klinnaM sudurdasham.h . \EN{0080280523}padbhyaaM utkshipya vepantaM pR^ishhThamaaropayat.h shanaiH .. \SC.. \EN{0080280531}aaropya pR^ishhThaM kaakaM taM ha.nsaH karNa vichetasam.h . \EN{0080280533}aajagaama punardviipaM spardhayaa petaturyataH .. \SC.. \EN{0080280541}sa.nsthaapya taM chaapi punaH samaashvaasya cha khe charam.h . \EN{0080280543}gato yathepsitaM deshaM ha.nso manaivaashugaH .. \SC.. \hash \EN{0080280551}uchchhishhTa bhojanaat.h kaako yathaa vaishya kule tu saH . \EN{0080280553}evaM tvaM uchchhishhTa bhR^ito dhaartaraashhTrairna sa.nshayaH . \EN{0080280555}sadR^ishaan.h shreyasashchaapi sarvaan.h karNaatimanyase .. \SC.. \EN{0080280561}droNa drauNi kR^ipairgupto bhiishhmeNaanyaishcha kauravaiH . \EN{0080280563}viraaTa nagare paarthamekaM kiM naavadhiistadaa .. \SC.. \EN{0080280571}yatra vyastaaH samastaashcha nirjitaaH stha kiriiTinaa . \EN{0080280573}sR^igaaleva si.nhena kva te viiryamabhuut.h tadaa .. \SC.. \hash \EN{0080280581}bhraataraM cha hataM dR^ishhTvaa nirjitaH savya saachinaa . \EN{0080280583}pashyataaM kuru viiraaNaaM prathamaM tvaM palaayathaaH .. \SC.. \EN{0080280591}tathaa dvaita vane karNa gandharvaiH samabhidrutaH . \EN{0080280593}kuruun.h samagraan.h utsR^ijya prathamaM tvaM palaayathaaH .. \SC.. \EN{0080280601}hatvaa jitvaa cha gandharvaa.nshchitra sena mukhaan.h raNe . \EN{0080280603}karNa duryodhanaM paarthaH sabhaaryaM samamochayat.h .. \SC..60 \EN{0080280611}punaH prabhaavaH paarthasya puraaNaH keshavasya cha . \EN{0080280613}kathitaH karNa raameNa sabhaayaaM raaja sa.nsadi .. \SC.. \EN{0080280621}satataM cha tad.h ashraushhiirvachanaM droNa bhiishhmayoH . \EN{0080280623}avadhyau vadatoH kR^ishhNau sa.nnidhau vai mahii kshitaam.h .. \SC.. \EN{0080280631}kiyantaM tatra vakshyaami yena yena dhana.njayaH . \EN{0080280633}tvatto.atiriktaH sarvebhyo bhuutebhyo braahmaNo yathaa .. \SC.. \EN{0080280641}idaaniimeva drashhTaa.asi pradhane syandane sthitau . \EN{0080280643}putraM cha vasudevasya paaNDavaM cha dhana.njayam.h .. \SC.. \EN{0080280651}devaasura manushhyeshhu prakhyaatau yau nara R^ishhabhau . \EN{0080280653}prakaashenaabhivikhyaatau tvaM tu kha dyotavan.h nR^ishhu .. \SC.. \EN{0080280661}evaM vidvaan.h maa.avama.nsthaaH suuta putraachyutaarjunau . \EN{0080280663}nR^ishhi.nhau tau narashvaa tvaM joshhamaassva vikatthana .. \SC.. (iti)\medskip\hrule\medskip %66 \EN{0080290011}madraadhipasyaadhirathistadaivam.h . vacho nishamyaapriyamapratiitaH . {shh} \EN{0080290013}uvaacha shalyaM viditaM mamaitad.h . yathaa vidhaavarjuna vaasudevau .. \SC.. \EN{0080290021}shaure rathaM vaahayato.arjunasya . balaM mahaa.astraaNi cha paaNDavasya . \EN{0080290023}ahaM vijaanaami yathaavad.h adya . paroksha bhuutaM tava tat.h tu shalyal .. \SC.. \EN{0080290031}tau chaapradhR^ishhyau shastra bhR^itaaM varishhThau . vyapeta bhiiryodhayishhyaami kR^ishhNau . \EN{0080290033}sa.ntaapayatyabhyadhikaM tu raamaat.h . shaapo.adya maaM braahmaNa sattamaachcha .. \SC.. \EN{0080290041}avaatsaM vai braahmaNachchhadmanaa.aham.h . raame puraa divyamastraM chikiirshhuH . \EN{0080290043}tatraapi me deva raajena vighno . hitaarthinaa phalgunasyaiva shalya .. \SC.. \EN{0080290051}kR^ito.avabhedena mamorumetya . pravishya kiiTasya tanuM viruupaam.h .<*kR^ito> \EN{0080290053}gurorbhayaachchaapi na chelivaan.h aham.h . tachchaavabuddho dadR^ishe sa vipraH .. \SC.. \EN{0080290061}pR^ishhThashchaahaM tamavochaM maharshhim.h . suuto.ahamasmi iti sa maaM shashaapa . \EN{0080290063}suutopadhaavaaptamidaM tvayaa.astram.h . na karma kaale pratibhaasyati tvaam.h .. \SC.. \EN{0080290071}anyatra yasmaat.h tava mR^ityu kaalaad.h . abraahmaNe brahma na hi dhruvaM syaat.h . \EN{0080290073}tad.h adya paryaaptamatiiva shastram.h . asmin.h sa.ngraame tumule taata bhiime .. \SC.. \EN{0080290081}apaaM patirvegavaan.h aprameyo . nimajjayishhyan.h nivahaan prajaanaam.h . \EN{0080290083}mahaa nagaM yaH kurute samudram.h . ve aiva taM vaarayatyaprameyam.h .. \SC.. \hash \EN{0080290091}pramuJNchantaM baaNa sa.nghaan.h amoghaan.h . marmachchhido viira haNaH sapatraan.h . \EN{0080290093}kuntii putraM pratiyotsyaami yuddhe . jyaa karshhiNaaM uttamamadya loke .. \SC.. \EN{0080290101}evaM balenaatibalaM mahaa.astram.h . samudra kalpaM suduraapaM ugram.h . \EN{0080290103}shara oghiNaM paarthivaan.h majjayantam.h . veleva paarthamishhubhiH sa.nsahishhye .. \SC..10 \EN{0080290111}adyaahave yasya na tulyamanyam.h . manye manushhyaM dhanuraadadaanam.h . \EN{0080290113}suraasuraan.h vai yudhi yo jayeta . tenaadya me pashya yuddhaM sughoram.h .. \SC.. \EN{0080290121}atimaanii paaNDavo yuddha kaamo . amaanushhaireshhyati me mahaa.astraiH .<*amaanushhair> \EN{0080290123}tasyaastramastrairabhihatya sa.nkhye . sharottamaiH paatayishhyaami paartham.h .. \SC.. \hash \EN{0080290131}divaakareNaapi samaM tapantam.h . samaapta rashmiM yashasaa jvalantam.h . \EN{0080290133}tamo nudaM meghaivaatimaatro . dhana.njayaM chhaadayishhyaami baaNaiH .. \SC.. \hash \EN{0080290141}vaishvaanaraM dhuuma shikhaM jvalantam.h . tejasvinaM lokamimaM dahantam.h . \EN{0080290143}megho bhuutvaa shara varshhairyathaa.agnim.h . tathaa paarthaM shamayishhyaami yuddhe .. \SC.. \EN{0080290151}pramaathinaM balavantaM prahaariNam.h . prabhaJNjanaM maatarishvaanaM ugram.h . \EN{0080290153}yuddhe sahishhye himavaan.h ivaachalo . dhana.njayaM kruddhamamR^ishhyamaaNam.h .. \SC.. \EN{0080290161}vishaaradaM ratha maargeshhvasaktam.h . dhuryaM nityaM samareshhu praviiram.h . \EN{0080290163}loke varaM sarva dhanurdharaaNaam.h . dhana.njayaM samyuge sa.nsahishhye .. \SC.. \EN{0080290171}adyaahave yasya na tulyamanyam.h . madhye manushhyaM dhanuraadadaanam.h . \EN{0080290173}sarvaamimaaM yaH pR^ithiviiM saheta . tathaa vidvaan.h yotsyamaano.asmi tena .. \SC.. \EN{0080290181}yaH sarva bhuutaani sadevakaani . prasthe ajayat.h khaaNDave savya saachii . \EN{0080290183}ko jiivitaM rakshamaaNo hi tena . yuyutsate maaM R^ite maanushho.anyaH .. \SC.. \EN{0080290191}ahaM tasya paurushhaM paaNDavasya . bruuyaaM hR^ishhTaH samitau kshatriyaaNaam.h . \EN{0080290193}kiM tvaM muurkhaH prabhashhan.h muuDha chetaa . maamavochaH paurushhamarjunasya .. \SC.. \EN{0080290201}apriyo yaH parushho nishhThuro hi . kshudraH ksheptaa kshamiNashchaakshamaavaan.h . \EN{0080290203}hanyaamahaM taadR^ishaanaaM shataani . kshamaami tvaaM kshamayaa kaala yogaat.h .. \SC..20 \EN{0080290211}avochastvaM paaNDavaarthe apriyaaNi . pradharshhayan.h maaM muuDhavat.h paapa karman.h . \EN{0080290213}mayyaarjave jihma gatirhatastvam.h . mitra drohii sapta padaM hi mitram.h .. \SC.. \EN{0080290221}kaalastvayaM mR^ityu mayo.atidaaruNo . duryodhano yuddhaM upaagamad.h yat.h . \EN{0080290223}tasyaartha siddhimabhikaa.nkshamaaNaH . tamabhyeshhye yatra naikaantyamasti .. \SC.. \EN{0080290231}mitraM midernandateH priiyatervaa . sa.ntraayatermaanada modatervaa . \EN{0080290233}braviiti tachchaamuta vipra puurvaat.h . tachchaapi sarvaM mama duryodhane asti .. \SC.. \EN{0080290241}shatruH shadeH shaasateH shaayatervaa . shR^iNaatervaa shvayatervaa.api sarge . \EN{0080290243}upasargaad.h bahudhaa suudateshcha . praayeNa sarvaM tvayi tachcha mahyam.h .. \SC.. \EN{0080290251}duryodhanaarthaM tava chaapriyaartham.h . yasho.arthamaatmaarthamapi iishvaraartham.h . \EN{0080290253}tasmaad.h ahaM paaNDava vaasudevau . yotsye yatnaat.h karma tat.h pashya me adya .. \SC.. \EN{0080290261}astraaNi pashyaadya mamottamaani . braahmaaNi divyaanyatha maanushhaaNi . \EN{0080290263}aasaadayishhyaamyahaM ugra viiryam.h . dvipottamaM mattamivaabhimattaH .. \SC.. \EN{0080290271}astraM braahmaM manasaa tadd.h hyajayyam.h . kshepsye paarthaayaapratimaM jayaaya . \EN{0080290273}tenaapi me naiva muchyeta yuddhe . na chet.h pated.h vishhame me adya chakram.h .. \SC.. \EN{0080290281}vaivasvataad.h daNDa hastaad.h varuNaad.h vaa.api paashinaH . \EN{0080290283}sagadaad.h vaa dhana pateH savarjaad.h vaa.api vaasavaat.h .. \SC.. \EN{0080290291}naanyasmaad.h api kasmaachchid.h bibhimo hyaatataayinaH . \EN{0080290293}iti shalya vijaaniihi yathaa naahaM bibhemyabhiiH .. \SC.. \EN{0080290301}tasmaad.h bhayaM na me paarthaan.h naapi chaiva janaardanaat.h . \EN{0080290303}adya yuddhaM hi taabhyaaM me saMparaaye bhavishhyati .. \SC..30 \EN{0080290311}shvabhre te patataaM chakramiti mee braahmaNo.avadat.h . \EN{0080290313}yudhyamaanasya sa.ngraame praaptasyaikaayane bhayam.h .. \SC.. \EN{0080290321}tasmaad.h bibhemi balavad.h braahmaNa vyaahR^itaad.h aham.h . \EN{0080290323}ete hi soma raajaanaishvaraaH sukha duHkhayoH .. \SC.. \hash \EN{0080290331}homa dhenvaa vatsamasya pramattaishhuNaa.ahanam.h . \hash \EN{0080290333}charantamajane shalya braahmaNaat.h tapaso nidheH .. \SC.. \EN{0080290341}iishhaadantaan.h sapta shataan.h daasii daasa shataani cha . \EN{0080290343}dadato dvija mukhyaaya prasaadaM na chakaara me .. \SC.. \EN{0080290351}kR^ishhNaanaaM shveta vatsaanaaM sahasraaNi chaturdasha . \EN{0080290353}aaharan.h na labhe tasmaat.h prasaadaM dvija sattamaat.h .. \SC.. \EN{0080290361}R^iddhaM gehaM sarva kaamairyachcha me vasu ki.nchana . \EN{0080290363}tat.h sarvamasmai satkR^itya prayachchhaami na chechchhati .. \SC.. \EN{0080290371}tato.abraviin.h maaM yaachantamaparaaddhaM prayatnataH . \EN{0080290373}vyaahR^itaM yan.h mayaa suuta tat.h tathaa na tad.h anyathaa .. \SC.. \EN{0080290381}anR^itoktaM prajaa hanyaat.h tataH paapamavaapnuyaat.h . \EN{0080290383}tasmaad.h dharmaabhirakshaa.arthaM naanR^itaM vakktuM utsahe .. \SC.. \EN{0080290391}maa tvaM brahma gatiM hi.nsyaaH praayashchittaM kR^itaM tvayaa . \EN{0080290393}mad.h vaakyaM naanR^itaM loke kashchit.h kuryaat.h samaapnuhi .. \SC.. \EN{0080290401}ityetat.h te mayaa proktaM kshiptenaapi suhR^ittayaa . \EN{0080290403}jaanaami tvaa.adhikshipantaM joshhamaassvottaraM shR^iNu .. \SC.. (iti)\medskip\hrule\medskip %40 \hash \EN{0080300011}tataH punarmahaa raaja madra raajamariM damam.h . {shh} \EN{0080300013}abhyabhaashhata raadheyaH sa.nnivaaryottaraM vachaH .. \SC.. \EN{0080300021}yat.h tvaM nidarshanaarthaM maaM shalya jalpitavaan.h asi . \EN{0080300023}naahaM shakyastvayaa vaachaa vibhiishhayitumaahave .. \SC.. \EN{0080300031}yadi maaM devataaH sarvaa yodhayeyuH savaasavaaH . \EN{0080300033}tathaa.api me bhayaM na syaat.h kiM u paarthaat.h sakeshavaat.h .. \SC.. \EN{0080300041}naahaM bhiishhayituM shakyo vaan.h maatreNa katha.nchana . \EN{0080300043}anyaM jaaniihi yaH shakyastvayaa bhiishhayituM raNe .. \SC.. \EN{0080300051}niichasya balametaavat.h paarushhyaM yat.h tvamaattha maam.h . \EN{0080300053}ashakto.asmad.h guNaan.h praaptuM valgase bahu durmate .. \SC.. \EN{0080300061}na hi karNaH samudbhuuto bhayaarthamiha maarishha . \EN{0080300063}vikramaarthamahaM jaato yasho.arthaM cha tathaiva cha .. \SC.. \EN{0080300071}idaM tu me tvamekaagraH shR^iNu madra janaadhipa . \EN{0080300073}sa.nnidhau dhR^itaraashhTrasya prochyamaanaM mayaa shrutam.h .. \SC.. \EN{0080300081}deshaa.nshcha vividhaa.nshchitraan.h puurva vR^ittaa.nshcha paarthivaan.h . \EN{0080300083}braahmaNaaH kathayantaH sma dhR^itaraashhThaM upaasate .. \SC.. \EN{0080300091}tatra vR^iddhaH puraa vR^ittaaH kathaaH kaashchid.h dvijottamaH . \EN{0080300093}baahliika deshaM madraa.nshcha kutsayan.h vaakyamabraviit.h .. \SC.. \EN{0080300101}bahishhkR^itaa himavataa ga.ngayaa cha tiraskR^itaaH . \EN{0080300103}sarasvatyaa yamunayaa kuru kshetreNa chaapi ye .. \SC..10 \EN{0080300111}paJNchaanaaM sindhu shhashhThaanaaM nadiinaaM ye antaraashritaaH . \EN{0080300113}taan.h dharma baahyaan.h ashuchiin.h baahliikaan.h parivarjayet.h .. \SC.. \EN{0080300121}go vardhano naama vaTaH subhaaNDaM naama chatvaram.h . \EN{0080300123}etad.h raaja kula dvaaramaakumaaraH smaraamyaham.h .. \SC.. \EN{0080300131}kaaryeNaatyartha gaaDhena baahliikeshhu ushhitaM mayaa . \EN{0080300133}tataH eshhaaM samaachaaraH sa.vaasaad.h vidito mama .. \SC.. \EN{0080300141}shaakalaM naama nagaramaapagaa naama nimnagaa . \EN{0080300143}jartikaa naama baahliikaasteshhaaM vR^ittaM suninditam.h .. \SC.. \EN{0080300151}dhaanaa gauDaasave piitvaa go maa.nsaM lashunaiH saha . \EN{0080300153}apuupa maa.nsa vaaTyaanaamaashinaH shiila varjitaaH .. \SC.. \EN{0080300161}hasanti gaanti nR^ityanti striibhirmattaa vivaasasaH . \EN{0080300163}nagaraagaara vapreshhu bahirmaalyaanulepanaaH .. \SC.. \EN{0080300171}mattaavagiitairvividhaiH kharoshhTra ninadopamaiH . \EN{0080300173}aahuranyonyaM uktaani prabruvaaNaa madotkaTaaH .. \SC.. \EN{0080300181}haa hate haa hatetyeva svaami bhartR^i hateti cha . \EN{0080300183}aakroshantyaH pranR^ityanti mandaaH parvasvasa.nyataaH .. \SC.. \EN{0080300191}teshhaaM kilaavaliptaanaaM nivasan.h kuru jaa.ngale . \EN{0080300193}kashchid.h baahliika mukhyaanaaM naatihR^ishhTa manaa jagau .. \SC.. \EN{0080300201}saa nuunaM bR^ihatii gaurii suukshma kaMbala vaasinii . \EN{0080300203}maamanusmaratii shete baahliikaM kuru vaasinam.h .. \SC..20 \EN{0080300211}shatadruka nadiiM tiirtvaa taaM cha ramyaamiraavatiim.h . \EN{0080300213}gatvaa sva deshaM drakshyaami sthuula sha.nkhaaH shubhaaH striyaH .. \SC.. \EN{0080300221}manaH shilojjvalaapaa.ngaa gauryastrikakudaaJNjanaaH . \EN{0080300223}kevalaajina saMviitaaH kuurdantyah priya darshanaaH .. \SC.. \EN{0080300231}mR^ida.ngaanaka sha.nkhaanaaM mardalaanaaM cha nisvanaiH . \EN{0080300233}kharoshhTraashvataraishchaiva mattaa yaasyaamahe sukham.h .. \SC.. \EN{0080300241}shamii piilu kariiraaNaam vaneshhu sukha vartmasu . \EN{0080300243}apuupaan.h saktu piNDiishcha khaadanto mathitaanvitaaH .. \SC.. \EN{0080300251}pathishhu prabalaa bhuutvaa kadaasa mR^idite adhvani . \EN{0080300253}khalopahaaraM kurvaaNaastaaDayishhyaama bhuuyasaH .. \SC.. \EN{0080300261}evaM hiineshhu vraatyeshhu baahliikeshhu duraatmasu . \EN{0080300263}kashchetayaano nivasen.h muhuurtamapi maanavaH .. \SC.. \EN{0080300271}iidR^ishaa braahmaNenoktaa baahliikaa mogha chaariNaH . \hash \EN{0080300273}yeshhaaM shhaD bhaaga hartaa tvaM ubhayoH shubha paapayoH .. \SC.. \EN{0080300281}ityuktvaa braahmaNaH saadhuruttaraM punaruktavaan.h . \EN{0080300283}baahliikeshhvaviniiteshhu prochyamaanaM nibodhata .. \SC.. \EN{0080300291}tatra sma raakshasii gaati sadaa kR^ishhNa chaturdashiim.h . \EN{0080300293}nagare shaakale sphiite . aahatya nishi dundubhim.h .. \SC.. \hash \EN{0080300301}kadaa vaa ghoshhikaa gaathaaH punargaasyanti shaakale . \EN{0080300303}gavyasya tR^iptaa maa.nsasya piitvaa gauDaM mahaa.a.asavam.h .. \SC..30 \EN{0080300311}gauriibhiH saha naariibhirbR^ihatiibhiH svala.nkR^itaaH . \EN{0080300313}palaaNDu gaaNDuushha yutaan.h khaadante chaaiDakaan.h bahuun.h .. \SC.. \EN{0080300321}vaaraahaM kaukkuTaM maa.nsaM gavyaM gaardabhamaushhTrakam.h . \EN{0080300323}aiDaM cha ye na khaadanti teshhaaM janma nirarthakam.h .. \SC.. \EN{0080300331}iti gaayanti ye mattaaH shiidhunaa shaakalaavataH . \EN{0080300333}sabaala vR^iddhaaH kuurdantasteshhu vR^ittaM kathaM bhavet.h .. \SC.. \EN{0080300341}iti shalya vijaaniihi hanta bhuuyo braviimi te . \EN{0080300343}yad.h anyo.apyuktavaan.h asmaan.h braahmaNaH kuru sa.nsadi .. \SC.. \EN{0080300351}paJNcha nadyo vahantyetaa yatra piilu vanaanyapi . \EN{0080300353}shatadrushcha vipaashaa cha tR^itiiyeraavatii tathaa . \EN{0080300355}chandra bhaagaa vitastaa cha sindhu shhashhThaa bahirgataaH .. \SC.. \EN{0080300361}aaraTTaa naama te deshaa nashhTa dharmaan.h na taan.h vrajet.h . \EN{0080300363}vraatyaanaaM daasamiiyaanaaM videhaanaamayajvanaam.h .. \SC.. \EN{0080300371}na devaaH pratigR^ihNanti pitaro braahmaNaastathaa . \hash \EN{0080300373}teshhaaM pranashhTa dharmaaNaaM baahliikaanaamiti shrutiH .. \SC.. \EN{0080300381}braahmaNena tathaa proktaM vidushhaa saadhu sa.nsadi . \EN{0080300383}kaashhTha kuNDeshhu baahliikaa mR^iN mayeshhu cha bhuJNjate . \EN{0080300385}saktu vaaTyaavalipteshhu shvaadi liiDheshhu nirghR^iNaaH .. \SC.. \EN{0080300391}aavikaM choshhTrikaM chaiva kshiiraM gaardabhameva cha . \EN{0080300393}tad.h vikaaraa.nshcha baahliikaaH khaadanti cha pibanti cha .. \SC.. \EN{0080300401}putra sa.nkariNo jaalmaaH sarvaan.h nakshiira bhojanaaH . \EN{0080300403}aaraTTaa naama baahliikaa varjaniiyaa vipashchitaa .. \SC..40 \EN{0080300411}uta shalya vijaaniihi hanta bhuuyo braviimi te . \EN{0080300413}yad.h anyo.apyuktavaan.h sabhyo braahmaNaH kuru sa.nsadi .. \SC.. \EN{0080300421}yugaM dhare payaH piitvaa proshhya chaapyachyuta sthale . \EN{0080300423}tadvad.h bhuuti laye snaatvaa kathaM svargaM gamishhyati .. \SC.. \EN{0080300431}paJNcha nadyo vahantyetaa yatra niHsR^itya parvataat.h . \EN{0080300433}aaraTTaa naama baahliikaa na teshhvaaryo dvyahaM vaset.h .. \SC.. \EN{0080300441}bahishcha naama hliikashcha vipaashaayaaM pishaachakau .<*hliikash> \EN{0080300443}tayorapatyaM baahliikaa naishhaa sR^ishhTiH prajaapateH .. \SC.. \EN{0080300451}kaaraskaraan.h mahishhakaan.h kali.ngaan.h kiikaTaaTaviin.h .<*kiika > \EN{0080300453}karkoTakaan.h viirakaa.nshcha durdharmaa.nshcha vivarjayet.h .. \SC.. \EN{0080300461}iti tiirthaanusartaaraM raakshasii kaachid.h abraviit.h . \EN{0080300463}eka raatraa shamii gehe maholuukhala mekhalaa .. \SC.. \EN{0080300471}aaraTTaa naama te deshaa baahliikaa naama te janaaH . \EN{0080300473}vasaati sindhu sauviireti praayo vikutsitaaH .. \SC.. \hash \EN{0080300481}uta shalya vijaaniihi hanta bhuuyo braviimi te . \EN{0080300483}uchyamaanaM mayaa samyak.h tad.h ekaagra manaaH shR^iNu .. \SC.. \EN{0080300491}braahmaNaH shilpino gehamabhyagachchhat.h puraa.atithiH . \EN{0080300493}aachaaraM tatra saMprekshya priitaH shilpinamabraviit.h .. \SC.. \hash \EN{0080300501}mayaa himavataH shR^i.ngamekenaadhyushhitaM chiram.h . \EN{0080300503}dR^ishhTaashcha bahavo deshaa naanaa dharma samaakulaaH .. \SC..50 \EN{0080300511}na cha kena cha dharmeNa virudhyante prajemaaH . \hash \EN{0080300513}sarve hi te abruvan.h dharmaM yathoktaM veda paaragaiH .. \SC.. \EN{0080300521}aTataa tu sadaa deshaan.h naanaa dharma samaakulaan.h . \EN{0080300523}aagachchhataa mahaa raaja baahliikeshhu nishaamitam.h .. \SC.. \EN{0080300531}tatraiva braahmaNo bhuutvaa tato bhavati kshatriyaH . \EN{0080300533}vaishyaH shuudrashcha baahliikastato bhavati naapitaH .. \SC.. \EN{0080300541}naapitashcha tato bhuutvaa punarbhavati braahmaNaH . \EN{0080300543}dvijo bhuutvaa cha tatraiva punardaasaapi jaayate .. \SC.. \EN{0080300551}bhavatyekaH kule vipraH shishhTaanye kaama chaariNaH . \EN{0080300553}gaandhaaraa madrakaashchaiva baahliikaaH ke apyachetasaH .. \SC.. \EN{0080300561}etan.h mayaa shrutaM tatra dharma sa.nkara kaarakam.h . \EN{0080300563}kR^itsnaamaTitvaa pR^ithiviiM baahliikeshhu viparyayaH .. \SC.. \EN{0080300571}uta shalya vijaaniihi hanta bhuuyo braviimi te . \EN{0080300573}yad.h apyanyo.abraviid.h vaakyaM baahliikaanaaM vikutsitam.h .. \SC.. \EN{0080300581}satii puraa hR^itaa kaachid.h aaraTTaa kila dasyubhiH . \EN{0080300583}adharmatashchopayaataa saa taan.h abhyashapat.h tataH .. \SC.. \EN{0080300591}baalaaM bandhumatiiM yan.h maamadharmeNopagachchhatha . \EN{0080300593}tasmaan.h naaryo bhavishhyanti bandhakyo vai kuleshhu vaH . \EN{0080300595}na chaivaasmaat.h pramokshyadhvaM ghoraat.h paapaan.h naraadhamaaH .. \SC.. \EN{0080300601}kuravaH sahapaaJNchaalaaH shaalvaa matsyaaH sanaimishhaaH . \EN{0080300603}kosalaaH kaashayo.a.ngaashcha kali.ngaa magadhaastathaa .. \SC..60 \EN{0080300611}chedayashcha mahaa bhaagaa dharmaM jaananti shaashvatam.h . \hash \EN{0080300613}naanaa desheshhu santashcha praayo baahyaa layaad.h R^ite .. \SC.. \EN{0080300621}aa matsyebhyaH kuru paaJNchaala deshyaa.a.a naimishhaachchedayo ye vishishhTaaH . \hash \EN{0080300623}dharmaM puraaNaM upajiivanti santo . madraan.h R^ite paJNcha nadaa.nshcha jihmaan.h .. \SC.. \EN{0080300631}evaM vidvan.h dharma kathaa.nshcha raajamH . tuushhNiiM bhuuto jaDavat.h shalya bhuuyaah . \EN{0080300633}tvaM tasya goptaa cha janasya raajaa . shhaD bhaaga hartaa shubha dushhkR^itasya .. \SC.. \EN{0080300641}atha vaa dushhkR^itasya tvaM hartaa teshhaamarakshitaa . \EN{0080300643}rakshitaa puNya bhaag.h raajaa prajaanaaM tvaM tvapuNya bhaak.h .. \SC.. \EN{0080300651}puujyamaane puraa dharme sarva desheshhu shaashvate . \EN{0080300653}dharmaM paaJNchanadaM dR^ishhTvaa dhig.h ityaaha pitaamahaH .. \SC.. \EN{0080300661}vraatyaanaaM daashamiiyaanaaM kR^ite apyashubha karmaNaam.h . \EN{0080300663}iti paaJNchanadaM dharmamavamene pitaamahaH . \EN{0080300665}sva dharmastheshhu varNeshhu so.apyetaM naabhipuujayet.h .. \SC.. \EN{0080300671}uta shalya vijaaniihi hanta bhuuyo braviimi te . \EN{0080300673}kalmaashha paadaH sarasi nimajjan.h raakshaso.abraviit.h .. \SC.. \EN{0080300681}kshatriyasya malaM bhaikshaM braahmaNasyaanR^itaM malam.h . \EN{0080300683}malaM pR^ithivyaa baahliikaaH striiNaaM madra striyo malam.h .. \SC.. \EN{0080300691}nimajjamaanaM uddhR^itya kashchid.h raajaa nishaa charam.h . \EN{0080300693}apR^ichchhat.h tena chaakhyaatma proktavaan.h yan.h nibodha tat.h .. \SC.. \EN{0080300701}maanushhaaNaaM malaM mechchhaa mechchhaanaaM maushhTikaa malam.h . \EN{0080300703}maushhTikaanaaM malaM shaNDaaH shaNDaanaaM raaja yaajakaaH .. \SC.. \EN{0080300711}raaja yaajaka yaajyaanaaM madrakaaNaaM cha yan.h malam.h . \EN{0080300713}tad.h bhaved.h vai tava malaM yadyasmaan.h na vimuJNchasi .. \SC.. \EN{0080300721}iti rakshopasR^ishhTeshhu vishha viirya hateshhu cha . \EN{0080300723}raakshasaM bheshhajaM proktaM sa.nsiddhaM vachanottaram.h .. \SC.. \EN{0080300731}braahmaM paaJNchaalaa kauraveyaaH sva dharmaH . satyaM matsyaaH shuura senaashcha yaGYaH . \EN{0080300733}praachyaa daasaa vR^ishhalaa daakshiNaatyaaH . stenaa baahliikaaH sa.nkaraa vai suraashhTraaH .. \SC.. \EN{0080300741}kR^ita ghnataa para vittaapahaaraH . suraa paanaM guru daaraavamarshaH . \EN{0080300743}yeshhaaM dharmastaan.h prati naastyadharmaaraTTakaan.h paaJNchanadaan.h dhig.h astu .. \SC.. \EN{0080300751}aa paaJNchaalebhyaH kuravo naimishhaashcha . matsyaashchaivaapyatha jaananti dharmam.h . \EN{0080300753}kali.ngakaashchaa.ngakaa maagadhaashcha . shishhTaan.h dharnaaM upajiivanti vR^iddhaaH .. \SC.. \EN{0080300761}praachiiM dishaM shritaa devaa jaata vedaH purogamaaH . \EN{0080300763}dakshiNaaM pitaro guptaaM yamena shubha karmaNaa .. \SC.. \EN{0080300771}pratiichiiM varuNaH paati paalayann.h asuraan.h balii . \EN{0080300773}udiichiiM bhagavaaM somo brahmaNyo braahmaNaiH saha .. \SC.. \EN{0080300781}rakshaH pishaachaan.h himavaan.h guhyakaan.h gandha maadanaH . \EN{0080300783}dhruvaH sarvaaNi bhuutaani vishhNurlokaan.h janaardanaH .. \SC.. \EN{0080300791}i.ngitaGYaashcha magadhaaH prekshitaGYaashcha kosalaaH . \EN{0080300793}ardhoktaaH kuru paaJNchaalaaH shaalvaaH kR^itsnaanushaasanaaH . \EN{0080300795}paarvatiiyaashcha vishhamaa yathaiva girayastathaa .. \SC.. \EN{0080300801}sarvaGYaa yavanaa raajan.h shuuraashchaiva visheshhataH . \EN{0080300803}mlechchhaaH sva sa.nGYaa niyataa naanuktaitaro janaH .. \SC..80 \hash \EN{0080300811}pratirabdhaastu baahliikaa na cha kechana madrakaaH . \EN{0080300813}sa tvametaadR^ishaH shalya nottaraM vaktumarhasi .. \SC.. \hash \EN{0080300821}etaj.h GYaatvaa joshhamaassva pratiipaM maa sma vai kR^ithaaH . \EN{0080300823}sa tvaaM puurvamahaM hatvaa hanishhye keshavaarjunau .. \SC.. \hash \EN{0080300831}aaturaaNaaM parityaagaH sva daara suta vikrayaH . {zalya} \EN{0080300833}a.ngeshhu vartate karNa yeshhaamadhipatirbhavaan.h .. \SC.. \EN{0080300841}rathaatiratha sa.nkhyaayaaM yat.h tvaa bhiishhmastadaa.abraviit.h . \EN{0080300843}taan.h viditvaa.a.atmano doshhaan.h nirmanyurbhava maa krudhaH .. \SC.. \EN{0080300851}sarvatra braahmaNaaH santi santi sarvatra kshatriyaaH . \EN{0080300853}vaishyaaH shuudraastathaa karNa striyaH saadhvyashcha suvrataaH .. \SC.. \EN{0080300861}ramante chopahaasena purushhaaH purushhaiH saha . \EN{0080300863}anyonyamavatakshanto deshe deshe samaithunaaH .. \SC.. \EN{0080300871}para vaachyeshhu nipuNaH sarvo bhavati sarvadaa . \EN{0080300873}aatma vaachyaM na jaaniite jaanann.h api vimuhyati .. \SC.. \EN{0080300881}karNo.api nottaraM praaha shalyo.apyabhimukhaH paraan.h . {shh} \EN{0080300883}punaH prahasya raadheyaH punaryaahi ityachodayat.h .. \SC.. (iti)\medskip\hrule\medskip %88 \hash \EN{0080310011}tataH paraaniika bhidaM vyuuhamapratimaM paraiH . {shh} \EN{0080310013}samiikshya karNaH paarthaanaaM dhR^ishhTadyumnaabhiraksHshhitam.h .. \SC.. \EN{0080310021}prayayau ratha ghoshheNa si.nha naada raveNa cha . \EN{0080310023}vaaditraaNaaM cha ninadaiH kaMpayann.h iva mediniim.h .. \SC.. \EN{0080310031}vepamaanaiva krodhaad.h yuddha shauNDaH paraM tapaH . \hash \EN{0080310033}pativyuuhya mahaa tejaa yathaavad.h bharata R^ishhabha .. \SC.. \EN{0080310041}vyadhamat.h paaNDaviiM senaamaasuriiM maghavaan.h iva . \EN{0080310043}yudhishhThiraM chaabhibhavann.h asapavyam chakaara ha .. \SC.. \EN{0080310051}kathaM sa.njaya raadheyaH pratyavyuuhata paaNDavaan.h . {DhR^i} \EN{0080310053}dhR^ishhTadyumna mukhaan.h viiraan.h bhiima senaabhirakshitaan.h .. \SC.. \EN{0080310061}ke cha prapakshau pakshau vaa mama sainyasya sa.njaya . \EN{0080310063}pravibhajya yathaa nyaayaM kathaM vaa samavasthitaaH .. \SC.. \EN{0080310071}kathaM paaNDu sutashchaapi pratyavyuuhanta maamakaan.h . \EN{0080310073}kathaM chaitaan.h mahaa yuddhaM praavartata sudaaruNam.h .. \SC.. \EN{0080310081}kva cha biibhatsurabhavad.h yat.h karNo.ayaad.h yudhishhThiram.h \EN{0080310083}ko hyarjunasya saamnidhye shakto.abhyetuM yudhishhThiram.h .. \SC.. \EN{0080310091}sarva bhuutaani yo hyekaH khaaNDave jitavaan.h puraa . \EN{0080310093}kastamanyatra raadheyaat.h pratiyudhyejjijiivishhuH .. \SC.. \hash \EN{0080310101}shR^iNu vyuuhasya rachanaamarjunashcha yathaa gataH . {shh} \EN{0080310103}paridaaya nR^ipaM tebhyaH sa.ngraamashchaabhavad.h yathaa .. \SC..10 \EN{0080310111}kR^ipaH shaaradvato raajan.h maagadhashcha tarasvinaH . \EN{0080310113}saatvataH kR^ita varmaa cha dakshiNaM pakshamaashritaaH .. \SC.. \EN{0080310121}teshhaaM prapakshe shakuniruluukashcha mahaa rathaH . \EN{0080310123}saadibhirvimala praasaistavaaniikamarakshataam.h .. \SC.. \EN{0080310131}gaandhaaribhirasaMbhraantaiH paarvatiiyaishcha durjayaiH . \EN{0080310133}shalabhaanaamiva vraataiH pishaachairiva durdR^ishaiH .. \SC.. \EN{0080310141}chatustri.nshat.h sahasraaNi rathaanaamanivartinaam.h . \EN{0080310143}sa.nshaptakaa yuddha shauNDaa vaamaM paarshvamapaalayan.h .. \SC.. \EN{0080310151}samuchchitaastava sutaiH kR^ishhNaarjuna jighaa.nsavaH . \EN{0080310153}teshhaaM prapakshaH kaaMbojaaH shakaashcha yavanaiH saha .. \SC.. \EN{0080310161}nideshaat.h suuta putrasya sarathaaH saashva pattayaH . \EN{0080310163}aahvayanto.arjunaM tasthuH keshavaM cha mahaa balam.h .. \SC.. \EN{0080310171}madhye senaa mukhaM karNo vyavaatishhThata da.nshitaH . \EN{0080310173}chitra varmaa.a.ngadaH sragvii paalayan.h dhvajjinii mukham.h .. \SC.. \EN{0080310181}rakshyamaaNaH susamrabdhaiH putraiH shastra bhR^itaaM varaH . \EN{0080310183}vaahinii pramukhaM viiraH saMprakarshhann.h ashobhata .. \SC.. \EN{0080310191}ayo.aratnirmahaa baahuH suurya vaishvaanara dyutiH . \EN{0080310193}mahaa dvipa skandha gataH pi.ngalaH priya darshanaH . \EN{0080310195}duHshaasano vR^itaH sainyaiH sthito vyuuhasya pR^ishhThyataH .. \SC.. \EN{0080310201}tamanvayaan.h mahaa raaja svayaM duryodhano nR^ipaH . \EN{0080310203}chitraashvaishchitra samnaahaiH sodaryairabhirakshitaH .. \SC..20 \EN{0080310211}rakshyamaaNo mahaa viiryaiH sahitairmadra kekayaiH . \EN{0080310213}ashobhata mahaa raaja devairiva shata kratuH .. \SC.. \EN{0080310221}ashvatthaamaa kuruuNaaM cha ye praviiraa mahaa rathaaH . \EN{0080310223}nitya mattaashcha maata.ngaaH shuurairmlechchhairadhishhThitaaH . \EN{0080310225}anvayustad.h rathaaniikaM ksharantaiva toyadaaH .. \SC.. \hash \EN{0080310231}te dhvajairvaijayantiibhirjvaladbhiH paramaayudhaiH . \EN{0080310233}saadibhishchaasthitaa rejurdrumavantaivaachalaaH .. \SC.. \hash \EN{0080310241}teshhaaM padaati naagaanaaM paada rakshaaH sahasrashaH . \EN{0080310243}paTTishaasi dharaaH shuuraa babhuuvuranivartinaH .. \SC.. \EN{0080310251}saadibhiH syandanairnaagairadhikaM samala.nkR^itaiH . \EN{0080310253}sa vyuuha raajo vibabhau devaasura chamuu upamaH .. \SC.. \EN{0080310261}baarhaspatyaH suvihito naayakena vipashchitaa . \EN{0080310263}nR^ityati iva mahaa vyuuhaH pareshhaamaadadhad.h bhayam.h .. \SC.. \EN{0080310271}tasya paksha prapakshebhyo nishhpatanti yuyutsavaH . \EN{0080310273}pattyashva ratha maata.ngaaH praavR^ishhi iva balaahakaaH .. \SC.. \EN{0080310281}tataH senaa mukhe karNaM dR^ishhTvaa raajaa yudhishhThiraH . \EN{0080310283}dhana.njayamamitraghnameka viiraM uvaacha ha .. \SC.. \EN{0080310291}pashyaarjuna mahaa vyuuhaM karNena vihitaM raNe . \EN{0080310293}yuktaM pakshaiH prapakshaishcha senaa.aniikaM prakaashate .. \SC.. \EN{0080310301}tad.h etad.h vai samaalokya pratyamitraM mahad.h balam.h . \EN{0080310303}yathaa naabhibhavatyasmaa.nstathaa niitirvidhiiyataam.h .. \SC..30 \EN{0080310311}evaM ukto.arjuno raaGYaa praaJNjalirnR^ipamabraviit.h . \EN{0080310313}yathaa bhavaan.h aaha tathaa tat.h sarvma na tad.h anyathaa .. \SC.. \EN{0080310321}yastvasya vihito ghaatastaM karishhyaami bhaarata . \EN{0080310323}pradhaana vadhaivaasya vinaashastaM karomyaham.h .. \SC.. \hash \EN{0080310331}yasmaat.h tvameva raadheyaM bhiima senaH suyodhanam.h . {y} \EN{0080310333}vR^ishha senaM cha nakulaH sahadevo.api saubalam.h .. \SC.. \EN{0080310341}duHshaasanaM shataaniiko haardikyaM shini pu.ngavaH . \hash \EN{0080310343}dhR^ishhTadyumnastathaa drauNiM svayaM yaasyaamyahaM kR^ipam.h .. \SC.. \EN{0080310351}draupadeyaa dhaartaraashhTraan.h shishhTaan.h saha shikhaNDinaa . \EN{0080310353}te te cha taa.nstaan.h ahitaan.h asmaakaM ghnantu maamakaaH .. \SC.. \EN{0080310361}ityukto dharma raajena tathetyuktvaa dhana.njayaH . {shh} \EN{0080310363}vyaadidesha sva sainyaani svayaM chaagaachchamuu mukham.h .. \SC.. \EN{0080310371}atha taM rathamaayaantaM dR^ishhTvaa.atyadbhuta darshanam.h . \EN{0080310373}uvaachaadhirathiM shalyaH punastaM yuddha durmadam.h .. \SC.. \EN{0080310381}ayaM sa rathaayaati shvetaashvaH kR^ishhNa saarathiH . \hash \EN{0080310383}nighnann.h amitraan.h kaunteyo yaM yaM tvaM paripR^ichchhasi .. \SC.. \EN{0080310391}shruuyate tumulaH shadbo ratha nemi svano mahaan.h . \EN{0080310393}eshha reNuH samudbhuuto divamaavR^itya tishhThati .. \SC.. \EN{0080310401}chakra nemi praNunnaa cha kaMpate karNa medinii . \EN{0080310403}pravaatyeshha mahaa vaayurabhitastava vaahiniim.h . \EN{0080310405}kravyaadaa vyaaharantyete mR^igaaH kurvanti bhairavam.h .. \SC..40 \EN{0080310411}pashya karNa mahaa ghoraM bhayadaM loma harshhaNam.h . \EN{0080310413}kabandhaM megha sa.nkaashaM bhaanumaavR^itya sa.nsthitam.h .. \SC.. \EN{0080310421}pashya yuuthairbahu vidhairmR^igaaNaaM sarvato disham.h . \EN{0080310423}balibhirdR^ipta shaarduulairaadityo.abhiniriikshyate .. \SC.. \EN{0080310431}pashya ka.nkaa.nshcha gR^idhraa.nshcha samavetaan.h sahasrashaH . \EN{0080310433}sthitaan.h abhimukhaan.h ghoraan.h anyonyamabhibhaashhataH .. \SC.. \EN{0080310441}sitaashchaashvaaH samaayuktaastava karNa mahaa rathe . \EN{0080310443}pradaraaH prajvalantyete dhvajashchaiva prakaMpate .. \SC.. \EN{0080310451}udiiryato hayaan.h pashya mahaa kaayaan.h mahaa javaan.h . \EN{0080310453}plavamaanaan.h darshaniiyaan.h aakaashe garuDaan.h iva .. \SC.. \EN{0080310461}dhruvameshhu nimitteshhu bhiimimaavR^itya paarthivaaH . \EN{0080310463}svapsyanti nihataaH karNa shatasho.atha sahasrashaH .. \SC.. \EN{0080310471}sha.nkhaanaaM tumulaH shabdaH shruuyate loma harshhaNaH . \EN{0080310473}aanakaanaaM cha raadheya mR^ida.ngaanaaM cha sarvashaH .. \SC.. \EN{0080310481}baaNa shabdaan.h bahu vidhaan.h naraashva ratha nisvanaa . \EN{0080310483}jyaa talatreshhu shabdaa.nshcha shR^iNu karNa mahaatmanaam.h .. \SC.. \EN{0080310491}hema ruupya pramR^ishhTaanaaM vaasasaaM shilpi nirmitaaH . \EN{0080310493}naanaa varNaa rathe bhaanti shvasanena prakaMpitaaH .. \SC.. \EN{0080310501}sahema chandra taaraa.arkaaH pataakaaH ki.nkiNii yutaaH . \EN{0080310503}pashya karNaarjunasyaitaaH saudaaminyaivaaMbude .. \SC..50 \hash \EN{0080310511}dhvajaaH kaNakaNaayante vaatenaabhisamiiritaaH . \EN{0080310513}sapataakaa rathaashchaapi paaJNchaalaanaaM mahaatmanaam.h .. \SC.. \EN{0080310521}naagaashva ratha pattyaughaa.nstaavakaan.h samabhighnataH . \EN{0080310523}dhvajaagraM dR^ishyate tvasya jyaa shabdashchaapi shruuyate .. \SC.. \EN{0080310531}adya drashhTaa.asi taM viiraM shvetaashvaM kR^ishhNa saarathim.h . \EN{0080310533}nighnantaM shaatravaan.h sa.nkhye yaM karNa paripR^ichchhasi .. \SC.. \EN{0080310541}adya tau purushha vyaaghrau lohitaakshau para.ntapau . \EN{0080310543}vaasudevaarjunau karNa drashhTaa.asyeka ratha sthitau .. \SC.. \EN{0080310551}saarathiryasya vaarshhNeyo gaaNDiivaM yasya kaarmukam.h . \EN{0080310553}taM chedd.h hantaa.asi raadheya tvaM no raajaa bhavishhyasi .. \SC.. \EN{0080310561}eshha sa.nshaptakaahuutastaan.h evaabhimukho gataH . \EN{0080310563}karoti kadanaM chaishhaaM sa.ngraame dvishhataaM balii . \EN{0080310565}iti bruvaaNaM madreshaM karNaH praahaatimanyumaan.h .. \SC.. \EN{0080310571}pashya sa.nshaptakaiH kruddhaiH sarvataH samabhidrutaH . \EN{0080310573}eshha suuryaivaaMbhodairshchhannaH paartho na dR^ishyate . \hash \EN{0080310575}etad.h anto.arjunaH shalya nimagnaH shoka saagare .. \SC.. \EN{0080310581}varuNaM ko.aMbhasaa hanyaad.h indhanena cha paavakam.h . {zalya} \EN{0080310583}ko vaa.anilaM nigR^ihNiiyaat.h pibed.h vaa ko mahaa.arNavam.h .. \SC.. \EN{0080310591}iidR^ig.h ruupamahaM manye paarthasya yudhi nigraham.h . \EN{0080310593}na hi shakyo.arjuno jetuM sendraiH sarvaiH suraasuraiH .. \SC.. \EN{0080310601}athaivaM paritoshhaste vaachoktvaa sumanaa bhava . \hash \EN{0080310603}na sa shakyo yudhaa jetumanyaM kuru mano ratham.h .. \SC..60 \EN{0080310611}baahubhyaaM uddhared.h bhuumiM dahet.h kruddhaH imaaH prajaaH . \EN{0080310613}paatayet.h tridivaad.h devaan.h yo.arjunaM samare jayet.h .. \SC.. \EN{0080310621}pashya kuntii sutaM viiraM bhiimamaklishhTa kaariNam.h . \EN{0080310623}prabhaasantaM mahaa baahuM sthitaM merumivaachalam.h .. \SC.. \EN{0080310631}amarshhii nitya samrabdhashchiraM vairamanusmaran.h . \EN{0080310633}eshha bhiimo jaya prepsuryudhi tishhThati viiryavaan.h .. \SC.. \EN{0080310641}eshha dharma bhR^itaaM shreshhTho dharma raajo yudhishhThiraH . \EN{0080310643}tishhThatyasukaraH sa.nkhye paraiH para pura.njayaH .. \SC.. \EN{0080310651}etau cha purushha vyaaghraavashvinaaviva sodarau . \EN{0080310653}nakulaH sahadevashcha tishhThato yudhi durjayau .. \SC.. \EN{0080310661}dR^ishyantaite kaarshhNeyaaH paJNcha paJNchaachaleva . \hash \EN{0080310663}vyavasthitaa yotsyamaanaaH sarve arjuna samaa yudhi .. \SC.. \EN{0080310671}ete drupada putraashcha dhR^ishhTadyumna purogamaaH . \EN{0080310673}hiinaaH satyajitaa viiraastishhThanti parama ojasaH .. \SC.. \EN{0080310681}iti saMvadatoreva tayoH purushha si.nhayoH . \EN{0080310683}te sene samasajjetaaM ga.ngaa yamunavad.h bhR^ishham.h .. \SC.. (iti)\medskip\hrule\medskip %68 \EN{0080320011}tathaa vyuuDheshhvaniikeshhu sa.nsakteshhu cha sa.njaya . {DhR^i} \EN{0080320013}sa.nshaptakaan.h kathaM paartho gataH karNashcha paaNDavaan.h .. \SC.. \EN{0080320021}etad.h vistarato yuddhaM prabruuhi kushalo hyasi . \EN{0080320023}na hi tR^ipyaami viiraaNaaM shR^iNvaano vikramaan.h raNe .. \SC.. \EN{0080320031}tat.h sthaane samavasthaapya pratyamitraM mahaa balam.h . {shh} \EN{0080320033}avyuuhataarjuno vyuuhaM putrasya tava durnaye .. \SC.. \EN{0080320041}tat.h saadi naaga kalilaM padaati ratha sa.nkulam.h . \EN{0080320043}dhR^ishhTadyumna mukhairvyuuDhamashobhata mahad.h balam.h .. \SC.. \hash \EN{0080320051}paaraavata savarNaashvashchandraaditya sama dyutiH . \EN{0080320053}paarshhataH prababhau dhanvii kaalo vigrahavaan.h iva .. \SC.. \EN{0080320061}paarshhataM tvabhi sa.ntasthurdraupadeyaaH yuyutsavaH . \EN{0080320063}saanugaa bhiima vapushashchandraM taaraa gaNeva .. \SC.. \hash \EN{0080320071}atha vyuuDheshhvaniikeshhu prekshya sa.nshaptakaan.h raNe . \EN{0080320073}kruddho.arjuno.abhidudraava vyaakshipan.h gaaNDivaM dhanuH .. \SC.. \EN{0080320081}atha sa.nshaptakaaH paarthamabhyadhaavan.h vadhaishhiNaH . \EN{0080320083}vijaye kR^ita sa.nkalpaa mR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0080320091}tad.h ashva sa.ngha bahulaM matta naaga rathaakulam.h . \EN{0080320093}pattimat.h shuura viira oghairdrutamarjunamaadravat.h .. \SC.. \EN{0080320101}sa saMprahaarastumulasteshhaamaasiit.h kiriiTinaa . \EN{0080320103}tasyaiva naH shruto yaadR^in.h nivaata kavachaiH saha .. \SC..10 \EN{0080320111}rathaan.h ashvaan.h dhvajaan.h naagaan.h pattiin.h ratha patiin.h api . \EN{0080320113}ishhuun.h dhanuu.nshhi khaDgaa.nshcha chakraaNi cha parashvadhaan.h .. \SC.. \EN{0080320121}saayudhaan.h udyataan.h baahuun.h udyataanyaayudhaani cha . \EN{0080320123}chichchheda dvishhataaM paarthaH shiraa.nsi cha sahasrashaH .. \SC.. \EN{0080320131}tasmin.h sainye mahaa.a.avarte paataalaavarta sa.nnibhe . \EN{0080320133}nimagnaM taM rathaM matvaa neduH sa.nshaptakaa mudaa .. \SC.. \EN{0080320141}sa purastaad.h ariin.h hatvaa pashchaardhenottareNa cha . \EN{0080320143}dakshiNena cha biibhatsuH kruddho rudraH pashuun.h iva .. \SC.. \EN{0080320151}atha paaJNchaala chediinaaM sR^iJNjayaanaaM cha maarishha . \EN{0080320153}tvadiiyaiH saha sa.ngraamaasiit.h parama daaruNaH .. \SC.. \hash \EN{0080320161}kR^ipashcha kR^ita varmaa cha shakunishchaapi saubalaH . \EN{0080320163}hR^ishhTa senaaH susamrabdhaa rathaaniikaiH prahaariNaH .. \SC.. \EN{0080320171}kosalaiH kaashi matsyaishcha kaaruushhaiH kekayairapi . \EN{0080320173}shuura senaiH shuura viirairyuyudhuryuddha durmadaaH .. \SC.. \EN{0080320181}teshhaamanta karaM yuddhaM deha paapma praNaashanam.h . \EN{0080320183}shuudra viT kshatra viiraaNaaM dharmyaM svargyaM yashaskaram.h .. \SC.. \EN{0080320191}duryodhano.api sahito bhraatR^ibhirbharata R^ishhabha . \EN{0080320193}guptaH kuru praviiraishcha madraaNaaM cha mahaa rathaiH .. \SC.. \EN{0080320201}paaNDavaiH sahapaaJNchaalaishchedibhiH saatyakena cha . \EN{0080320203}yudhyamaanaM raNe karNaM kuru viiro.abhyapaalayat.h .. \SC..20 \EN{0080320211}karNo.api nishitairbaaNairvinihatya mahaa chamuum.h . \EN{0080320213}pramR^idya cha ratha shreshhThaan.h yudhishhThiramapiiDayat.h .. \SC.. \EN{0080320221}vipatraayudha dehaasuun.h kR^itvaa shatruun.h sahasrashaH . \EN{0080320223}yuktvaa svarga yashobhyaaM cha svebhyo mudaM udaavahat.h .. \SC.. \EN{0080320231}yat.h tat.h pravishya paarthaanaaM senaaM kurvan.h jana kshayam.h . {DhR^i} \EN{0080320233}karNo raajaanamabhyarchchhat.h tan.h mamaachakshva sa.njaya .. \SC.. \EN{0080320241}ke cha praviiraaH paarthaanaaM yudhi karNamavaarayan.h . \EN{0080320243}kaa.nshcha pramathyaadhirathiryudhishhThiramapiiDayat.h .. \SC.. \EN{0080320251}dhR^ishhTadyumna mukhaan.h paarthaan.h dR^ishhTvaa karNo vyavasthitaan.h . {shh} \EN{0080320253}samabhyadhaavat.h tvaritaH paaJNchaalaan.h shatru karshanaH .. \SC.. \EN{0080320261}taM tuurNamabhidhaavantaM paaJNchaalaa jita kaashinaH . \EN{0080320263}pratyudyayurmahaa raaja ha.nseva mahaa.arNavam.h .. \SC.. \hash \EN{0080320271}tataH sha.nkha sahasraaNaaM nisvano hR^idayaM gamaH . \EN{0080320273}praaduraasiid.h ubhayato bherii shabdashcha daaruNaH .. \SC.. \hash \EN{0080320281}naanaa vaaditra naadashcha dvipaashva ratha nisvanaH . \EN{0080320283}si.nha naadashcha viiraaNaamabhavad.h daaruNastadaa .. \SC.. \EN{0080320291}saadri drumaarNavaa bhuumiH savaataaMbudamaMbaram.h . \EN{0080320293}saarkendu graha nakshatraa dyaushcha vyaktaM vyaghuurNata .. \SC.. \EN{0080320301}ati bhuutaani taM shabdaM menire ati cha vivyathuH . \EN{0080320303}yaani chaaplava sattvaani praayastaani mR^itaani cha .. \SC..30 \EN{0080320311}atha karNo bhR^ishaM kruddhaH shiighramastraM udiirayan.h . \EN{0080320313}jaghaana paaNDaviiM senaamaasuriiM maghavaan.h iva .. \SC.. \EN{0080320321}sa paaNDava rathaa.nstuurNaM pravishya visR^ijan.h sharaan.h . \EN{0080320323}prabhadrakaaNaaM pravaraan.h ahanat.h sapta saptatim.h .. \SC.. \EN{0080320331}tataH supu.nkhairnishitai ratha shreshhTho ratheshhubhiH . \EN{0080320333}avadhiit.h paJNcha vi.nshatyaa paaJNchaalaan.h paJNcha vi.nshatim.h .. \SC.. \EN{0080320341}suvarNa pu.nkhairnaaraachaiH para kaaya vidaaraNaiH . \EN{0080320343}chedikaan.h avadhiid.h viiraH shatasho.atha sahasrashaH .. \SC.. \EN{0080320351}taM tathaa samare karma kurvaaNamatimaanushham.h . \EN{0080320353}parivavrurmahaa raaja paaJNchaalaanaaM ratha vrajaaH .. \SC.. \EN{0080320361}tataH sa.ndhaaya vishikhaan.h paJNcha bhaarata duHsahaan.h . \EN{0080320363}paaJNchaalaan.h avadhiit.h paJNcha karNo vaikartano vR^ishhaH .. \SC.. \EN{0080320371}bhaanu devaM chitra senaM senaa binduM cha bhaarata . \EN{0080320373}tapanaM shuura senaM cha paaJNchaalaan.h avadhiid.h raNe .. \SC.. \EN{0080320381}paaJNchaaleshhu cha shuureshhu vadhyamaaneshhu saayakaiH . \EN{0080320383}haahaa kaaro mahaan.h aasiit.h paaJNchaalaanaaM mahaa.a.ahave .. \SC.. \EN{0080320391}teshhaaM sa.nkiiryamaaNaanaaM haahaa kaara kR^itaa dishaH . \EN{0080320393}punareva cha taan.h karNo jaghaanaashu patatribhiH .. \SC.. \EN{0080320401}chakra rakshau tu karNasya putrau maarishha durjayau . \EN{0080320403}sushheNaH satya senashcha tyaktvaa praaNaan.h ayudhyataam.h .. \SC..40 \EN{0080320411}pR^ishhTha gopastu karNasya jyeshhThaH putro mahaa rathaH . \EN{0080320413}vR^ishha senaH svayaM karNaM pR^ishhThataH paryapaalayat.h .. \SC.. \EN{0080320421}dhR^ishhTadyumnaH saatyakishcha draupadeyaa vR^ikodaraH . \EN{0080320423}janamejayaH shikhaNDii cha praviiraashcha prabhadrakaaH .. \SC.. \EN{0080320431}chedi kekaya paaJNchaalaa yamau matsyaashcha da.nshitaaH . \EN{0080320433}samabhyadhaavan.h raadheyaM jighaa.nsantaH prahaariNaH .. \SC.. \EN{0080320441}tainaM vividhaiH shastraiH shara dhaaraabhireva cha . \hash \EN{0080320443}abhyavarshhan.h vimR^idnantaH praavR^ishhi ivaaMbudaa girim.h .. \SC.. \EN{0080320451}pitaraM tu pariipsantaH karNa putraaH prahaariNaH . \EN{0080320453}tvadiiyaashchaapare raajan.h viiraa viiraan.h avaarayan.h .. \SC.. \EN{0080320461}sushheNo bhiima senasya chhittvaa bhallena kaarmukam.h . \EN{0080320463}naaraachaiH saptabhirviddhvaa hR^idi bhiimaM nanaada ha .. \SC.. \EN{0080320471}athaanyad.h dhanuraadaaya sudR^iDhaM bhiima vikramaH . \EN{0080320473}sajyaM vR^ikodaraH kR^itvaa sushheNasyaachchhinad.h dhanuH .. \SC.. \EN{0080320481}vivyaadha chainaM navabhiH kruddho nR^ityann.h iveshhubhiH . \EN{0080320483}karNaM cha tuurNaM vivyaadha trisaptatyaa shitaiH sharaiH .. \SC.. \EN{0080320491}pashyataaM suhR^idaaM madhye karNa putramapaatayat.h .. \SC.. \EN{0080320501}kshurapra NunnaM tat.h tasya shirashchandra nibhaananam.h . \EN{0080320503}shubha darshanamevaasiin.h naala bhrashhTamivaaMbujam.h .. \SC..50 \EN{0080320511}hatvaa karNa sutaM bhiimastaavakaan.h punaraardayat.h . \EN{0080320513}kR^ipa haardikyayoshchhittvaa chaape taavapyathaardayat.h .. \SC.. \EN{0080320521}duHshaasanaM tribhirviddhvaa shakuniM shhaDbhiraayasaiH . \EN{0080320523}uluukaM cha patatriM cha chakaara virathaavubhau .. \SC.. \EN{0080320531}he sushheNa hato.asi iti bruvann.h aadatta saayakam.h . \EN{0080320533}tamasya karNashchichchheda tribhishchainamataaDayat.h .. \SC.. \EN{0080320541}athaanyamapi jagraaha suparvaaNaM sutejanam.h . \EN{0080320543}sushheNaayaasR^ijad.h bhiimastamapyasyaachchhinad.h vR^ishhaH .. \SC.. \EN{0080320551}punaH karNastrisaptatyaa bhiimasenaM ratheshhubhiH . \EN{0080320553}putraM pariipsan.h vivyaadha kruuraM kruurairjighaa.nsayaa .. \SC.. \EN{0080320561}sushheNastu dhanurgR^ihya bhaara saadhanaM uttamam.h . \EN{0080320563}nakulaM paJNchabhirbaaNairbaahvorurasi chaardayat.h .. \SC.. \EN{0080320571}nakulastaM tu vi.nshatyaa viddhvaa bhaara sahairdR^iDhaiH . \EN{0080320573}nanaada balavan.h naadaM karNasya bhayamaadadhat.h .. \SC.. \EN{0080320581}taM sushheNo mahaa raaja viddhvaa dashabhiraashugaiH . \EN{0080320583}chichchheda cha dhanuH shiighraM kshurapreNa mahaa rathaH .. \SC.. \EN{0080320591}athaanyad.h dhanuraadaaya nakulaH krodha muurchchhitaH . \EN{0080320593}sushheNaM bahubhirbaaNairvaarayaamaasa samyuge .. \SC.. \EN{0080320601}sa tu baaNairdisho raajann.h aachchhaadya para viirahaa . \EN{0080320603}aajaghne saarathiM chaasya sushheNaM cha tatastribhiH . \EN{0080320605}chichchheda chaasya sudR^iDhaM dhanurbhallaistribhistridhaa .. \SC..60 \EN{0080320611}athaanyad.h dhanuraadaaya sushheNaH krodha muurchhitaH . \EN{0080320613}avidhyan.h nakulaM shhashhTyaa sahadevaM cha saptabhiH .. \SC.. \EN{0080320621}tad.h yuddhaM sumahad.h ghoramaasiid.h devaasuropamam.h . \EN{0080320623}nighnataaM saayakaistuurNamanyonyasya vadhaM prati .. \SC.. \EN{0080320631}saatyakirvR^ishha senasya hatvaa suutaM tribhiH sharaiH . \EN{0080320633}dhanushchichchheda bhallena jaghaanaashvaa.nshcha saptabhiH . \EN{0080320635}dhvajamekeshhuNonmathya tribhistaM hR^idyataaDayat.h .. \SC.. \EN{0080320641}athaavasannaH sva rathe muhuurtaat.h punarutthitaH . \EN{0080320643}atho jighaa.nsuH shaineyaM khaDga charma bhR^id.h abhyayaat.h .. \SC.. \EN{0080320651}tasya chaaplavataH shiighraM vR^ishha senasya saatyakiH . \EN{0080320653}varaaha karNairdashabhiravidhyad.h asi charmaNii .. \SC.. \EN{0080320661}duHshaasanastu taM dR^ishhTvaa virathaM vyaayudhaM kR^itam.h . \EN{0080320663}aaropya sva rathe tuurNamapovaaha rathaantaram.h .. \SC.. \EN{0080320671}athaanyaM rathamaasthaaya vR^ishha seno mahaa rathaH . \EN{0080320673}karNasya yudhi durdharshhaH punaH pR^ishhThamapaalayat.h .. \SC.. \EN{0080320681}duHshaasanaM tu shaineyo navairnavabhiraashugaiH . \EN{0080320683}visuutaashva rathaM kR^itvaa lalaaDe tribhiraarpayat.h .. \SC.. \EN{0080320691}sa tvanyaM rathamaasthaaya vidhivat.h kalpitaM punaH . \EN{0080320693}yuyudhe paaNDubhiH saardhaM karNasyaapyaayayan.h balam.h .. \SC.. \EN{0080320701}dhR^ishhTadyumnastataH karNamavidhyad.h dashabhiH sharaiH . \EN{0080320703}draupadeyaastrisaptatyaa yuyudhaanastu saptabhiH .. \SC..70 \EN{0080320711}bhiima senashchatuH shhashhTyaa sahadevashcha paJNchabhiH . \EN{0080320713}nakulastri.nshataa baaNaiH shataaniikashcha saptabhiH . \EN{0080320715}shikhaNDii dashabhirviiro dharma raajaH shatena tu .. \SC.. \EN{0080320721}ete chaanye cha raajendra praviiraa jaya gR^iddhinaH . \hash \EN{0080320723}abhyardayan.h maheshhvaasaM suuta putraM mahaa mR^idhe .. \SC.. \EN{0080320731}taan.h suuta putro vishikhairdashabhirdashabhiH shitaiH . \EN{0080320733}rathe chaaru charan.h viiraH patyavidhyad.h ariM damaH .. \SC.. \EN{0080320741}tatraastra viiryaM karNasya laaghavaM cha mahaatmanaH . \EN{0080320743}apashyaama mahaa raaja tad.h adbhutamivaabhavat.h .. \SC.. \EN{0080320751}na hyaadadaanaM dadR^ishuH sa.ndadhaanaM cha saayakaan.h . \EN{0080320753}vimuJNchantaM cha samraMbhaad.h dadR^ishuste mahaa ratham.h .. \SC.. \EN{0080320761}dyaurviyad.h bhuurdishashchaashu praNunnaa nishitaiH sharaiH . \EN{0080320763}aruNaabhraavR^itaakaaraM tasmin.h deshe babhau viyat.h .. \SC.. \EN{0080320771}nR^ityann.h iva hi raadheyashchaapa hastaH prataapavaan.h . \EN{0080320773}yairviddhaH pratyavidhyat.h taan.h ekaikaM tri guNaiH sharaiH .. \SC.. \EN{0080320781}dashabhirdashabhishchainaan.h punarviddhvaa nanaada ha . \EN{0080320783}saashva suuta dhvajachchhatraastataste vivaraM daduH .. \SC.. \EN{0080320791}taan.h pramR^idnan.h maheshhvaasaan.h raadheyaH shara vR^ishhTibhiH . \EN{0080320793}raajaaniikamasaMbaadhaM praavishat.h shatru karshanaH .. \SC.. \EN{0080320801}sa rathaa.nstrishataan.h hatvaa chediinaamanivartinaam.h . \EN{0080320803}raadheyo nishitairbaaNairtato.abhyaarchchhad.h yudhishhThiram.h .. \SC..80 \EN{0080320811}tataste paaNDavaa raajan.h shikhaNDii cha sasaatyakiH . \EN{0080320813}raadheyaat.h parirakshanto raajaanaM paryavaarayan.h .. \SC.. \EN{0080320821}tathaiva taavakaaH sarve karNaM durvaaraNaM raNe . \EN{0080320823}yattaaH senaa maheshhvaasaaH paryarakshanta sarvashaH .. \SC.. \EN{0080320831}naanaa vaaditra ghoshhaashcha praaduraasna vishaaM pate . \EN{0080320833}si.nha naadashcha sa.njaGYe shuuraaNaamanivartinaam.h .. \SC.. \EN{0080320841}tataH punaH samaajagmurabhiitaaH kuru paaNDavaaH . \EN{0080320843}yudhishhThira mukhaaH paarthaaH suuta putra mukhaa vayam.h .. \SC.. (iti)\medskip\hrule\medskip %84 \EN{0080330011}vidaarya karNastaaM senaaM dharma raajaM upaadravat.h . {shh} \EN{0080330013}ratha hastyashva pattiinaaM sahasraiH parivaaritaH .. \SC.. \EN{0080330021}naanaa.a.ayudha sahasraaNi preshhitaanyaribhirvR^ishhaH . \EN{0080330023}chhittvaa baaNa shatairugraistaana vidhyad.h asaMbhramaH .. \SC.. \EN{0080330031}nichakarta shiraa.nsyeshhaaM baahuun.h uuruu.nshcha sarvashaH . \EN{0080330033}te hataa vasudhaaM peturbhagnaashchaanye vidudruvuH .. \SC.. \EN{0080330041}draviDaandhra nishhaadaastu punaH saatyaki choditaaH . \EN{0080330043}abhyardayan.h jighaa.nsantaH pattayaH karNamaahave .. \SC.. \EN{0080330051}te vibaahu shirastraaNaaH prahataaH karNa saayakaiH . \EN{0080330053}petuH pR^ithivyaaM yugapat.h chhinnaM shaala vanaM yathaa .. \SC.. \EN{0080330061}evaM yodha shataanyaajau sahasraaNyayutaani cha . \EN{0080330063}hataani iiyurmahiiM dehairyashasaa.a.apuurayan.h dishaH .. \SC.. \EN{0080330071}atha vaikartanaM karNaM raNe kruddhamivaantakam.h . \EN{0080330073}rurudhuH paaNDu paaJNchaalaa vyaadhiM mantroshhadhairiva .. \SC.. \EN{0080330081}sa taan.h pramR^idyaabhyapatat.h punareva yudhishhThiram.h . \EN{0080330083}mantra oshhadhi kriyaa.atiito vyaadhirityulbaNo yathaa .. \SC.. \EN{0080330091}sa raaja gR^iddhibhii ruddhaH paaNDu paaJNchaala kekayaiH . \EN{0080330093}naashakat.h taan.h atikraantuM mR^ityurbrahmavido yathaa .. \SC.. \EN{0080330101}tato yudhishhThiraH karNamaduurasthaM nivaaritam.h . \EN{0080330103}abraviit.h para viiraghnaH krodha samrakta lochanaH .. \SC..10 \EN{0080330111}karNa karNa vR^ithaa dR^ishhTe suuta putra vachaH shR^iNu . \EN{0080330113}sadaa spardhasi sa.ngraame phalgunena yashasvinaa . \EN{0080330115}tathaa.asmaan.h baadhase nityaM dhaartaraashhTra mate sthitaH .. \SC.. \EN{0080330121}yad.h balaM yachcha te viiryaM pradveshho yashcha paaNDushhu . \EN{0080330123}tat.h sarvaM darshayasvaadya paurushhaM mahad.h aasthitaH . \EN{0080330125}yuddha shraddhaaM sa te adyaahaM vineshhyaami mahaa.a.ahave .. \SC.. \EN{0080330131}evaM uktvaa mahaa raaja karNaM paaNDu sutastadaa . \EN{0080330133}suvarNa pu.nkhairdashabhirvivyaadhaayasmayaiH shitaiH .. \SC.. \EN{0080330141}taM suuta putro navabhiH pratyavidhyad.h ariM damaH . \EN{0080330143}vatsa dantairmaheshhvaasaH prahasann.h iva bhaarata .. \SC.. \hash \EN{0080330151}tataH kshuraabhyaaM paaJNchaalyau chakra rakshau mahaatmanaH . \EN{0080330153}jaghaana samare shuuraH sharaiH samnata parvabhiH .. \SC.. \EN{0080330161}taavubhau dharma raajasya praviirau paripaarshvataH . \EN{0080330163}rathaabhyaashe chakaashete chandrasyeva punarvasuu .. \SC.. \EN{0080330171}yudhishhThiraH punaH karNamavidhyat.h tri.nshataa sharaiH . \EN{0080330173}sushheNaM satya senaM cha tribhistribhirataaDayat.h .. \SC.. \EN{0080330181}shalyaM navatyaa vivyaadha trisaptatyaa cha suutajam.h . \EN{0080330183}taa.nshchaasya goptR^In.h vivyaadha teibhistribhirajihmagaiH .. \SC.. \EN{0080330191}tataH prahasyaadhirathirvidhunvaanaH sa kaarmukam.h . \EN{0080330193}bhittvaa bhallena raajaanaM viddhvaa shhashhTyaa.anadan.h mudaa .. \SC.. \EN{0080330201}tataH praviiraaH paaNDuunaamabhyadhaavan.h yudhishhThiram.h . \EN{0080330203}suuta putraat.h pariipsantaH karNamabhyardayan.h sharaiH .. \SC..20 \EN{0080330211}saatyakishchekitaanashcha yuyutsuH paaNDyaiva cha . \hash \EN{0080330213}dhR^ishhTadyumnaH shikhaNDii cha draupadeyaaH prabhadrakaaH .. \SC.. \EN{0080330221}yamau cha bhiima senashcha shishu paalasya chaatmajaH . \EN{0080330223}kaaruushhaa matsya sheshhaashcha kekayaaH kaashi kosalaaH . \EN{0080330225}ete cha tvaritaa viiraa vasushheNamavaarayan.h .. \SC.. \EN{0080330231}janamejayashcha paaJNchaalyaH karNaM vivyaadha saayakaiH . \EN{0080330233}varaaha karNairnaaraachairnaaliikairnishitaiH sharaiH . \EN{0080330235}vatsa dantairvipaaThaishcha kshurapraishchaTakaa mukhaiH .. \SC.. \EN{0080330241}naanaa praharaNaishchograi ratha hastyashva saadinaH . \EN{0080330243}sarvato.abhyaadravan.h karNaM parivaarya jighaa.nsayaa .. \SC.. \EN{0080330251}sa paaNDavaanaaM pravaraiH sarvataH samabhidrutaH . \EN{0080330253}udairayad.h braahmamastraM sharaiH saMpuurayan.h dishaH .. \SC.. \EN{0080330261}tathaa shara mahaa jvaalo viiryoshhmaa karNa paavakaH . \EN{0080330263}nirdahan.h paaNDava vanaM chaaru paryacharad.h raNe .. \SC.. \EN{0080330271}sa sa.vaarya mahaa.astraaNi maheshhvaaso mahaatmanaam.h . \EN{0080330273}prahasya purushhendrasya sharaishchichchheda kaarmukam.h .. \SC.. \EN{0080330281}tatha sa.ndhaaya navatiM nimeshhaan.h nata parvaNaam.h . \EN{0080330283}bibheda kavachaM raaGYo raNe karNaH shitaiH sharaiH .. \SC.. \EN{0080330291}tad.h varma hema vikR^itaM raraaja nipatat.h tadaa . \EN{0080330293}savidyud.h abhraM savituH shishhTaM vaata hataM yathaa .. \SC.. \EN{0080330301}tad.h a.ngaM purushhendrasya bhrashhTa varma vyarochata . \EN{0080330303}ratnairala.nkR^itaM divyairvyabhraM nishi yathaa nabhaH .. \SC..30 \EN{0080330311}sa vivarmaa sharaiH paartho rudhireNa samukshitaH . \EN{0080330313}kruddhaH sarvaayasiiM shaktiM chikshepaadhirathiM prati .. \SC.. \EN{0080330321}taaM jvalantiimivaakaashe sharaishchichchheda saptabhiH . \EN{0080330323}saa chhinnaa bhuumimapatan.h maheshhvaasasya saayakaiH .. \SC.. \EN{0080330331}tato baahvorlalaaTe cha hR^idi chaiva yudhishhThiraH . \EN{0080330333}chaturbhistomaraiH karNaM taaDayitvaa mudaa.anadat.h .. \SC.. \EN{0080330341}udbhinna rudhiraH karNaH kruddhaH sarpaiva shvasan.h . \hash \EN{0080330343}dhvajaM chichchheda bhallena tribhirvivyaadha paaNDavam.h . \EN{0080330345}ishhudhii chaasya chichchheda rathaM cha tilasho.achchhinat.h .. \SC.. \EN{0080330351}evaM paartho vyapaayaat.h sa nihata praarshhTi saarathiH . \EN{0080330353}ashaknuvan.h pramukhataH sthaatuM karNasya durmanaaH .. \SC.. \EN{0080330361}tamabhidrutya raadheyaH skandhaM sa.nspR^ishya paaNinaa . \EN{0080330363}abraviit.h prahasan.h raajan.h kutsayann.h iva paaNDavam.h .. \SC.. \EN{0080330371}kathaM naama kule jaataH kshatra dharme vyavasthitaH . \EN{0080330373}prajahyaat.h samare shatruun.h praaNaan.h rakshan.h mahaa.a.ahave .. \SC.. \EN{0080330381}na bhavaan.h kshatra dharmeshhu kushalo.asi iti me matiH . \hash \EN{0080330383}braahme bale bhavaan.h yuktaH svaadhyaaye yaGYa karmaNi .. \SC.. \EN{0080330391}maaM sma yudhyasva kaunteya maa cha viiraan.h samaasadaH . \hash \EN{0080330393}maa chainaan.h apriyaM bruuhi maa cha vraja mahaa raNam.h .. \SC.. \hash \EN{0080330401}evaM uktvaa tataH paarthaM visR^ijya cha mahaa balaH . \EN{0080330403}nyahanat.h paaNDaviiM senaaM vajra hastaivaasuriim.h . \EN{0080330405}tataH praayaad.h drutaM raajan.h vriiDann.h iva janeshvaraH .. \SC..40 \EN{0080330411}atha prayaaNtaM raajaanamanvayuste tadaa.achyutam.h . \EN{0080330413}chedi paaNDava paaJNchaalaaH saatyakishcha mahaa ratha . \EN{0080330415}draupadeyaastathaa shuuraa maadrii putrau cha paaNDavau .. \SC.. \EN{0080330421}tato yudhishhThiraaniikaM dR^ishhTvaa karNaH paraan.h mukham.h . \EN{0080330423}kurubhiH sahito viiraiH pR^ishhThagaiH pR^ishhThamanvayaat.h .. \SC.. \EN{0080330431}sha.nkha bherii ninaadaishcha kaarmukaaNaaM cha nisvanaiH . \EN{0080330433}babhuuva dhaartaraashhTraaNaaM si.nha naada ravastadaa .. \SC.. \EN{0080330441}yudhishhThirastu kauravya rathamaaruhya sattvaraH . \EN{0080330443}shruta kiirtermahaa raaja dR^ishhTavaan.h karNa vikramam.h .. \SC.. \EN{0080330451}kaalyamaanaM balaM dR^ishhTvaa dharma raajo yudhishhThiraH . \EN{0080330453}taan.h yodhaan.h abraviit.h kruddho hatainaM vai sahasrashaH .. \SC.. \EN{0080330461}tato raaGYaa.abhyanuGYaataaH paaNDavaanaaM mahaa rathaaH . \EN{0080330463}bhiima sena mukhaaH sarve putraa.nste pratyupaadravan.h .. \SC.. \EN{0080330471}abhavat.h tumulaH shabdo yodhaanaaM tatra bhaarata . \EN{0080330473}hastyashva ratha pattiinaaM shastraaNaaM cha tatastataH .. \SC.. \EN{0080330481}uttishhThata praharata praitaabhipatateti cha . \hash \EN{0080330483}iti bruvaaNaa.anyonyaM jaghnuryodhaa raNaajire .. \SC.. \hash \EN{0080330491}abhrachchhaayeva tatraasiit.h shara vR^ishhTibhiraMbare . \EN{0080330493}samaavR^ittairnara varairnighnadbhiritaretaram.h .. \SC.. \EN{0080330501}vipataakaa dhvajachchhatraa vyashva suutaayudhaa raNe . \EN{0080330503}vya.ngaa.ngaavayavaaH petuH kshitau kshiiNaa hateshvaraaH .. \SC..50 \EN{0080330511}pravaraaNi iva shailaanaaM shikharaaNi dvipottamaaH . \EN{0080330513}saarohaa nihataaH peturvajra bhinnevaadrayaH .. \SC.. \hash \EN{0080330521}chhinna bhinna viparyastairvarmaala.nkaara vigrahaiH . \EN{0080330523}saarohaasturagaaH peturhata viiraaH sahasrashaH .. \SC.. \EN{0080330531}vipra viddhaayudhaa.ngaashcha dviradaashva rathairhataaH . \EN{0080330533}prativiiraishcha sammarde patti sa.nghaaH sahasrashaH .. \SC.. \EN{0080330541}vishaalaayata taamraakshaiH padmendu sadR^ishaananaiH . \hash \EN{0080330543}shirobhiryuddha shauNDaanaaM sarvataH sa.nstR^itaa mahii .. \SC.. \EN{0080330551}tathaa tu vitate vyomni nisvanaM shushruvurjanaaH . \EN{0080330553}vimaanairapsaraH sa.nghairgiita vaaditra nisvanaiH .. \SC.. \EN{0080330561}hataan.h kR^ittaan.h abhimukhaan.h viiraan.h viiraiH sahasrashaH . \EN{0080330563}aaropyaaropya gachchhanti vimaaneshhvapsaro gaNaaH .. \SC.. \EN{0080330571}tad.h dR^ishhTvaa mahad.h aashcharyaM pratyakshaM svarga lipsayaa . \EN{0080330573}prahR^ishhTa manasaH shuuraaH kshipraM jagmuH parasparam.h .. \SC.. \EN{0080330581}rathino rathibhiH saardhaM chitraM yuyudhuraahave . \EN{0080330583}pattayaH pattibhirnaagaa naagaiH saha hayairhayaaH .. \SC.. \EN{0080330591}evaM pravR^itte sa.ngraame gaja vaaji jana kshaye . \EN{0080330593}sainye cha rajasaa vyaapte sve svaan.h jaghnuH pare paraan.h .. \SC.. \EN{0080330601}kachaakachi babhau yuddhaM dantaa danti nakhaa nakhi . \EN{0080330603}mushhTi yuddhaM niyuddhaM cha deha paapma vinaashanam.h .. \SC..60 \EN{0080330611}tathaa vartati sa.ngraame gaja vaaji jana kshaye . \EN{0080330613}naraashva gaja dehebhyaH prasR^itaa lohitaapagaa . \EN{0080330615}naraashva gaja dehaan.h saa vyuvaaha patitaan.h bahuun.h .. \SC.. \EN{0080330621}naraashva gaja saMbaadhe naraashva gaja saadinaam.h . \EN{0080330623}lohitodaa mahaa ghoraa nadii lohita kardamaa . \EN{0080330625}naraashva gaja dehaan.h saa vahantii bhiiru bhiishhaNii .. \SC.. \EN{0080330631}tasyaaH parama paaraM cha vrajanti vijayaishhiNaH . \EN{0080330633}gaadhena cha plavantashcha nimajjyonmajjya chaapare .. \SC.. \EN{0080330641}te tu lohita digdhaa.ngaa rakta varmaayudhaaMbaraaH . \EN{0080330643}sasnustasyaam papushchaasR^in.h mamlushcha bharata R^ishhabha .. \SC.. \EN{0080330651}rathaan.h ashvaan.h naraan.h naagaan.h aayudhaabharaNaani cha . \EN{0080330653}vasanaanyatha varmaaNi hanyamaanaan.h hataan.h api . \EN{0080330655}bhuumiM khaM dyaaM dishashchaiva praayaH pashyaama lohitam.h .. \SC.. \EN{0080330661}lohitasya tu gandhena sparshena cha rasena cha . \EN{0080330663}ruupeNa chaatiriktena shabdena cha visarpataa . \EN{0080330665}vishhaadaH sumahaan.h aasiit.h praayaH sainyasya bhaarata .. \SC.. \EN{0080330671}tat.h tu viprahataM sainyaM bhiima sena mukhaistava . \EN{0080330673}bhuuyaH samaadravan.h viiraaH saatyaki pramukhaa rathaaH .. \SC.. \EN{0080330681}teshhaamaapatataaM vegamavishhahya mahaatmanaam.h . \EN{0080330683}putraaNaaM te mahat.h sainyamaasiid.h raajan.h paraan.h mukham.h .. \SC.. \EN{0080330691}tat.h prakiirNa rathaashvebhaM nara vaaji samaakulam.h . \EN{0080330693}vidhvasta charma kavachaM praviddhaayudha kaarmukam.h .. \SC.. \EN{0080330701}vyadravat.h taavakaM sainyaM loDyamaanaM samantataH . \EN{0080330703}si.nhaarditaM mahaa.araNye yathaa gaja kulaM tathaa .. \SC.. (iti)\medskip\hrule\medskip %70 \EN{0080340011}taan.h abhidravato dR^ishhTvaa paaNDavaa.nstaavakaM balam.h . {shh} \EN{0080340013}kroshatastava putrasya na sma raajan.h nyavartata .. \SC.. \EN{0080340021}tataH pakshaat.h prapakshaachcha prapakshaishchaapi dakshiNaat.h . \EN{0080340023}udasta shastraaH kuravo bhiimamabhyadravan.h raNe .. \SC..<*udasta > \EN{0080340031}karNo.api dR^ishhTvaa dravato dhaartaraashhTraan.h paraan.h mukhaan.h . \EN{0080340033}ha.nsa varNaan.h hayaagryaa.nstaan.h praishhiid.h yatra vR^ikodaraH .. \SC.. \EN{0080340041}te preshhitaa mahaa raaja shalyenaahava shobhinaa . \EN{0080340043}bhiima sena rathaM praapya samasajjanta vaajinaH .. \SC.. \EN{0080340051}dR^ishhTvaa karNaM samaayaantaM bhiimaH krodha samanvitaH . \EN{0080340053}matiM dadhre vinaashaaya karNasya bharata R^ishhabha .. \SC.. \EN{0080340061}so.abraviit.h saatyakiM viiraM dhR^ishhTadyumnaM cha paarshhatam.h . \hash \EN{0080340063}enaM rakshata raajaanaM dharmaatmaanaM yudhishhThiram.h . \EN{0080340065}sa.nshayaan.h mahato muktaM katha.nchit.h prekshito mama .. \SC.. \EN{0080340071}agrato me kR^ito raajaa chhinna sarva parichchhadaH . \EN{0080340073}duryodhanasya priityarthaM raadheyena duraatmanaa .. \SC.. \EN{0080340081}antamadya karishhyaami tasya duHkhasya paarshhata . \EN{0080340083}hantaa vaa.asmi raNe karNaM sa vaa maaM nihanishhyati . \EN{0080340085}sa.ngraameNa sughoreNa satyametad.h braviimi vaH .. \SC.. \hash \EN{0080340091}raajaanamadya bhavataaM nyaasa bhuutaM dadaami vai . \EN{0080340093}asya samrakshaNe sarve yatadhvaM vigata jvaraaH .. \SC.. \EN{0080340101}evaM uktvaa mahaa baahuH praayaad.h aadhirathiM prati . \EN{0080340103}si.nha naadena mahataa sarvaaH samnaadayan.h dishaH .. \SC..10 \EN{0080340111}dR^ishhTvaa tvaritamaayaantaM bhiimaM yuddhaabhinandinam.h . \EN{0080340113}suuta putramathovaacha madraaNaamiishvaro vibhuH .. \SC.. \EN{0080340121}pashya karNa mahaa baahuM kruddhaM paaNDava nandanam.h . \EN{0080340123}diirgha kaalaarjitaM krodhaM moktu kaamaM tvayi dhruvam.h .. \SC.. \EN{0080340131}iidR^ishaM naasya ruupaM me dR^ishhTa puurvaM kadaachana . \EN{0080340133}abhimanyau hate karNe raakshase vaa ghaTotkache .. \SC.. \EN{0080340141}trailokyasya samastasya shaktaH kruddho nivaaraNe . \EN{0080340143}bibharti yaadR^ishaM ruupaM kaalaagni sadR^ishaM shubham.h .. \SC.. \EN{0080340151}iti bruvati raadheyaM madraaNaamiishvare nR^ipa . \EN{0080340153}abhyavartata vai karNaM krodha diipto vR^ikodaraH .. \SC.. \EN{0080340161}tathaa gataM tu saMprekshya bhiimaM yuddhaabhinandinam.h . \EN{0080340163}abraviid.h vachanaM shalyaM raadheyaH prahasann.h iva .. \SC.. \EN{0080340171}yad.h uktaM vachanaM me adya tvayaa madra janeshvara . \EN{0080340173}bhiima senaM prati vibho tat.h satyaM naatra sa.nshayaH .. \SC.. \EN{0080340181}eshha shuurashcha viirashcha krodhanashcha vR^ikodaraH . \EN{0080340183}nirapekshaH shariire cha praaNatashcha balaadhikaH .. \SC.. \EN{0080340191}aGYaata vaasaM vasataa viraaTa nagare tadaa . \EN{0080340193}draupadyaaH priya kaamena kevalaM baahu sa.nshrayaat.h . \EN{0080340195}guuDha bhaavaM samaashritya kiichakaH sagaNo hataH .. \SC.. \EN{0080340201}so.adya sa.ngraama shirasi sannaddhaH krodha muurchchhitaH . \EN{0080340203}ki.nkarodyata daNDena mR^ityunaa.api vrajed.h raNam.h .. \SC..20 \EN{0080340211}chira kaalaabhilashhito mamaayaM tu mano rathaH . \EN{0080340213}arjunaM samare hanyaaM maaM vaa hanyaad.h dhana.njayaH . \EN{0080340215}sa me kadaachid.h adyaiva bhaved.h bhiima samaagamaat.h .. \SC.. \EN{0080340221}nihate bhiima sete tu yadi vaa virathii kR^ite . \EN{0080340223}abhiyaasyati maaM paarthastan.h me saadhu bhavishhyati . \EN{0080340225}atra yan.h manyase praaptaM tat.h shiighraM saMpradhaaraya .. \SC.. \EN{0080340231}etat.h shrutvaa tu vachanaM raadheyasya mahaatmanaH . \EN{0080340233}uvaacha vachanaM shalyaH suuta putraM tathaa gatam.h .. \SC.. \EN{0080340241}abhiyaasi mahaa baaho bhiima senaM mahaa balam.h . \EN{0080340243}nirasya bhiima senaM tu tataH praapsyasi phalgunam.h .. \SC.. \EN{0080340251}yaste kaamo.abhilashhitashchiraat.h prabhR^iti hR^id.h gataH . \EN{0080340253}sa vai saMpatsyate karNa satyametad.h braviimi te .. \SC.. \EN{0080340261}evaM ukte tataH karNaH shalyaM punarabhaashhata . \EN{0080340263}hantaa.ahamarjunaM sa.nkhye maaM vaa hantaa dhana.njayaH . \EN{0080340265}yuddhe manaH samaadhaaya yaahi yaahi ityachodayat.h .. \SC.. \EN{0080340271}tataH praayaad.h rathenaashu shalyastatra vishaaM pate . \EN{0080340273}yatra bhiimo maheshhvaaso vyadraavayata vaahiniim.h .. \SC.. \EN{0080340281}tatastuurya ninaadashcha bheriiNaaM cha mahaa svanaH . \EN{0080340283}udatishhThata raajendra karNa bhiima samaagame .. \SC.. \EN{0080340291}bhiima seno.atha sa.nkruddhastava sainyaM duraasadam.h . \EN{0080340293}naaraachairvimalaistiikshNairdishaH praadraavayad.h balii .. \SC.. \EN{0080340301}sa sa.nnipaatastumulo bhiima ruupo vishaaM pate . \EN{0080340303}aasiid.h raudro mahaa raaja karNa paaNDavayormR^idhe . \EN{0080340305}tato muhuurtaad.h raajendra paaNDavaH karNamaadravat.h .. \SC..30 \EN{0080340311}tamaapatantaM saMprekshya karNo vaikartano vR^ishhaH . \EN{0080340313}aajaghaanorasi kruddho naaraachena stanaantare . \EN{0080340315}punashchainamameyaatmaa shara varshhairavaakirat.h .. \SC.. \EN{0080340321}sa viddhaH suuta putreNa chhaadayaamaasa patribhiH . \EN{0080340323}vivyaadha nishitaiH karNa navabhirnata parvabhiH .. \SC.. \EN{0080340331}tasya karNo dhanurmadhye dvidhaa chichchheda patriNaa . \EN{0080340333}atha taM chhinna dhanvaanamabhyavidhyat.h stanaantare . \EN{0080340335}naaraachena sutiikshNena sarvaavaraNa bhedinaa .. \SC.. \hash \EN{0080340341}so.anyat.h kaarmukamaadaaya suuta putraM vR^ikodaraH . \EN{0080340343}raajan.h marmasu marmaGYo viddhvaa sunishitaiH sharaiH . \EN{0080340345}nanaada balavan.h naadaM kaMpayann.h iva rodasii .. \SC.. \EN{0080340351}taM karNaH paJNchavi.nshatyaa naaraachaanaaM samaardayat.h . \EN{0080340353}madotkaTaM vane dR^iptaM ulkaabhiriva kuJNjaram.h .. \SC.. \EN{0080340361}tataH saayaka bhinnaa.ngaH paaNDavaH krodha muurchchhitaH . \EN{0080340363}samraMbhaamarshha taamraakshaH suuta putra vadhechchhayaa .. \SC.. \EN{0080340371}sa kaarmuke mahaa vegaM bhaara saadhanaM uttamam.h . \EN{0080340373}giriiNaamapi bhettaaraM saayakaM samayojayat.h .. \SC.. \EN{0080340381}viikR^ishhya balavachchaapamaa karNaad.h atimaarutiH . \EN{0080340383}taM mumocha maheshhvaasaH kruddhaH karNa jighaa.nsayaa .. \SC.. \EN{0080340391}sa visR^ishhTo balavataa baaNo vajraashani svanaH . \EN{0080340393}adaarayad.h raNe karNaM vajra vegaivaachalam.h .. \SC.. \hash \EN{0080340401}sa bhiima senaabhihato suuta putraH kuru udvahaa . \EN{0080340403}nishhasaada rathopasthe visa.nGYaH pR^itanaa patiH .. \SC..40 \EN{0080340411}tato madraadhipo dR^ishhTvaa visa.nGYaM suuta nandanam.h . \EN{0080340413}apovaaha rathenaajau karNamaahava shobhinam.h .. \SC.. \EN{0080340421}tataH paraajite karNe dhaartaraashhTriiM mahaa chamuum.h . \EN{0080340423}vyadraavayad.h bhiima seno yathendro daanaviiM chamuum.h .. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0080350011}sudushhkaramidaM karma kR^itaM bhiimena sa.njaya . {DhR^i} \EN{0080350013}yena karNo mahaa baahuu rathopasthe nipaatitaH .. \SC.. \EN{0080350021}karNo hyeko raNe hantaa sR^iJNjayaan.h paaNDavaiH saha . \EN{0080350023}iti duryodhanaH suuta praabraviin.h maaM muhurmuhuH .. \SC.. \EN{0080350031}paraajitaM tu raadheyaM dR^ishhTvaa bhiimena samyuge . \EN{0080350033}tataH paraM kimakarot.h putro duryodhano mama .. \SC.. \EN{0080350041}vibhraantaM prekshya raadheyaM suuta putraM mahaa.a.ahave . {shh} \EN{0080350043}mahatyaa senayaa raajan.h sodaryaan.h samabhaashhata .. \SC.. \EN{0080350051}shiiighraM gachchhata bhadraM vo raadheyaM parirakshata . \EN{0080350053}bhiima sena bhayaagaadhe majjantaM vyasanaarNave .. \SC.. \EN{0080350061}te tu raaGYaH samaadishhTaa bhiima sena jighaa.nsavaH . \EN{0080350063}abhyavartanta sa.nkruddhaaH pata.ngeva paavakam.h .. \SC.. \hash \EN{0080350071}shrutaayurdurdharaH kraatho vivitsurvikaTaH samaH . \EN{0080350073}nishha.ngii kavachii paashii tathaa nandopanandakau .. \SC.. \EN{0080350081}dushhpradharshhaH subaahushcha vaata vega suvarchasau . \EN{0080350083}dhanurgraaho durmadashcha tathaa sattva samaH sahaH .. \SC..<*sattva > \EN{0080350091}ete rathaiH parivR^itaa viiryavanto mahaa balaaH . \EN{0080350093}bhiima senaM samaasaadya samantaat.h paryavaarayan.h . \EN{0080350095}te vyamuJNchan.h shara vraataan.h naanaa li.ngaan.h samantataH .. \SC.. \EN{0080350101}sa tairabhyardyamaanastu bhiima seno mahaa balaH . \EN{0080350103}teshhaamaapatataaM kshipraM sutaanaaM te naraadhipa . \hash \EN{0080350105}rathaiH paJNchaashataa saardhaM paJNchaashan.h nyahanad.h rathaan.h .. \SC..10 \EN{0080350111})vivitsostu tataH kruddho bhallenaapaaharat.h shiraH . \EN{0080350113}sakuNDala shirastraaNaM puurNa chandropamaM tadaa . \EN{0080350115}bhiimena cha mahaa raaja sa papaata hato bhuvi .. \SC.. \EN{0080350121}taM dR^ishhTvaa nihataM shuuraM bhraataraH sarvataH prabho . \EN{0080350123}abbhyadravanta samare bhiimaM bhiima paraakramam.h .. \SC.. \EN{0080350131}tato.aparaabhyaaM bhallaabhyaaM putrayoste mahaa.a.ahave . \EN{0080350133}jahaara samare praaNaan.h bhiimo bhiima paraakramaH .. \SC.. \EN{0080350141}tau dharaamanvapadyetaaM vaata rugNaaviva drumau . \EN{0080350143}vikaTashcha samashchobhau deva garbha samau nR^ipa .. \SC.. \EN{0080350151}tatastu tvarito bhiimaH kraathaM ninye yama kshayam.h . \EN{0080350153}naaraachena sutiikshNena sa hato nyapatad.h bhuvi .. \SC.. \EN{0080350161}haahaa kaarastatastiivraH saMbabhuuva janeshvara . \EN{0080350163}vadhyamaaneshhu te raaja.nstadaa putreshhu dhanvishhu .. \SC.. \EN{0080350171}teshhaaM samlulite sainye bhhiima seno mahaa balaH . \EN{0080350173}nandopanandau samare praapayad.h yama saadanam.h .. \SC.. \EN{0080350181}tataste praadravan.h bhiitaaH putraaste vihvalii kR^itaaH . \EN{0080350183}bhiima senaM raNe dR^ishhTvaa kaalaantaka yamopamam.h .. \SC.. \EN{0080350191}putraa.nste nihataan.h dR^ishhTvaa suuta putro mahaa manaaH . \EN{0080350193}ha.nsa varNaan.h hayaan.h bhuuyaH praahiNod.h yatra paaNDavaH .. \SC.. \EN{0080350201}te preshhitaa mahaa raaja madra raajena vaajinaH . \EN{0080350203}bhiima sena rathaM praapya samasajjanta vegitaaH .. \SC..20 \EN{0080350211}sa sa.nnipaatastumulo ghora ruupo vishaaM pate . \EN{0080350213}aasiid.h raudro mahaa raaja karNa paaNDavayormR^idhe .. \SC.. \EN{0080350221}dR^ishhTvaa mama mahaa raaja tau sametau mahaa rathau . \EN{0080350223}aasiid.h buddhiH kathaM nuunametad.h adya bhavishhyati .. \SC.. \EN{0080350231}tato muhuurtaad.h raajendra naatikR^ichchhraadd.h hasann.h iva . \EN{0080350233}virathaM bhiima karmaaNaM bhiimaM karNashchakaara ha .. \SC.. \EN{0080350241}viratho.a bharata shreshhThaH prahasann.h anilopamaH . \EN{0080350243}gadaa hasto mahaa baahurapatat.h syandanottamaat.h .. \SC.. \EN{0080350251}naagaan.h sapta shataan.h raajaann.h iishha dantaan.h prahaariNaH . \EN{0080350253}vyadhamat.h sahasaa bhiimaH kruddha ruupaaH paraM tapaH .. \SC.. \EN{0080350261}danta veshhTeshhu netreshhu kaMbheshhu sa kaTeshHshhu cha . \EN{0080350263}marmasvapi cha marmaGYo ninadan.h vyadhamad.h bhR^isham.h .. \SC.. \EN{0080350271}tataste praadravan.h bhiitaaH pratiipaM prahitaaH punaH . \EN{0080350273}mahaa maatraistamaavavrurmegheva divaa karam.h .. \SC.. \hash \EN{0080350281}taan.h sa sapta shataan.h naagaan.h saarohaayudha ketanaan.h . \EN{0080350283}bhuumishhTho gadayaa jaghne sharan.h meghaan.h ivaanilaH .. \SC.. \EN{0080350291}tataH subala putrasya naagaan.h atibalaan.h punaH . \EN{0080350293}pothayaamaasa kaunteyo dvaapaJNchchaashatamaahave .. \SC.. \EN{0080350301}tathaa ratha shataM saagraM pattii.nshcha shatasho.aparaan.h . \EN{0080350303}nyahanat.h paaNDavo yuddhe taapaya.nstava vaahiniim.h .. \SC..30 \hash \EN{0080350311}prataapyamaanaM suuryeNa bhiimena cha mahaatmanaa . \EN{0080350313}tava sainyaM sa.nchchukocha charma vahni gataM yathaa .. \SC.. \EN{0080350321}te bhiima bhaya sa.ntrastaastaavakaa bharata R^ishhabha . \EN{0080350323}vihaaya samare bhiimaM dudruvurvai disho dasha .. \SC.. \EN{0080350331}rathaaH paJNchashataashchaanye hraadinashcharma varmiNaH . \EN{0080350333}bhiimamabhyadrava.nstuurNaM shara puugaiH samantataH .. \SC.. \EN{0080350341}taan.h sasuuta rathaan.h sarvaan.h sapataakaa dhvajaayudhaan.h . \EN{0080350343}pothayaamaasa gadayaa bhiimo vishhNurivaasuraan.h .. \SC.. \EN{0080350351}tataH shakuni nirdishhTaaH saadinaH shuura sammataaH . \EN{0080350353}trisaahasraa yayurbhiimaM shaktyR^ishhTi praasa paaNayaH .. \SC.. \EN{0080350361}taan.h pratyudgamya yavanaan.h ashvaarohaan.h varaarihaa . \EN{0080350363}vicharan.h vividhaan.h maargaan.h ghaatayaamaasa pothayan.h .. \SC.. \EN{0080350371}teshhaamaasiin.h mahaan.h shabdastaaDitaanaaM cha saarvashaH . \EN{0080350373}asibhishchhidyamaanaanaaM naDaanaamiva bhaarata .. \SC.. \EN{0080350381}evaM subala putrasya tri saahasraan.h hayottamaan.h . \EN{0080350383}hatvaa.anyaM rathamaasthaaya kruddho raadheyamabhyayaat.h .. \SC.. \EN{0080350391}karNo.api samare raajan.h dharma putramariM damam.h . \EN{0080350393}sharaiH prachchhaadayaamaasa saarathiM chaapyapaatayat.h .. \SC.. \EN{0080350401}tataH samMpradrutaM sa.nkhye rathaM dR^ishhTvaa mahaa rathaH . \EN{0080350403}anvadhaavat.h kiran.h baaNaiH ka.nka patrairajihmagaiH .. \SC..40 \EN{0080350411}raajaanamabhi dhaavantaM sharairaavR^itya rodasii . \EN{0080350413}kruddhaH prachchhaadayaamaasa shara jaalena maarutiH .. \SC.. \EN{0080350421}sa.nnivR^ittastatastuurNaM raadheyaH shatru karshanaH . \EN{0080350423}bhiimaM prachchhaadayaamaasa samantaan.h nishitaiH sharaiH .. \SC.. \EN{0080350431}bhiima sena ratha vyagraM karNaM bhaarata saatyakiH . \EN{0080350433}abhyardayad.h ameyaa.a.atmaa paarshhNi grahaNa kaaraNaat.h . \EN{0080350435}abhyavartata karNastamardito.api sharairbhR^isham.h .. \SC.. \EN{0080350441}taavanyonyaM samaasaadya vR^ishhaabhau sarva dhanvinaam.h . \EN{0080350443}visR^ijantau sharaa.nshchitraan.h vibhraajetaaM manasvinau .. \SC.. \EN{0080350451}taabhyaaM viyati raajendra vitataM bhiima darshanam.h . \EN{0080350453}krauJNcha pR^ishhThaaruNaM raudraM baaNa jaalaM vyadR^ishyata .. \SC.. \EN{0080350461}naiva suurya prabhaaM khaM vaa na dishaH pradishaH kutaH . \EN{0080350463}praaGYaasishhma vayaM taabhyaaM sharairmuktaiH sahasrashaH .. \SC.. \EN{0080350471}madhyaahne tapato raajan.h bhaaskarasya mahaa prabhaaH . \EN{0080350473}hR^itaaH sarvaaH shara oghaistaiH karNamaadhavayostadaa .. \SC.. \EN{0080350481}saubalaM kR^ita varmaaNaM drauNimaadhirathiM kR^ipam.h . \EN{0080350483}sa.nsaktaan.h paaNDavairdR^ishhTvaa nivR^ittaaH kuravaH punaH .. \SC.. \EN{0080350491}teshhaamaapatataaM shabdastiivraasiid.h vishaaM pate . \hash \EN{0080350493}uddhuutaanaaM yathaa vR^ishhTyaa saagaraaNaaM bhayaavahaH .. \SC.. \EN{0080350501}te sene bhR^isha saMvigne dR^ishhTvaa.anyonyaM mahaa raNe . \EN{0080350503}harshheNa mahataa yukte parigR^ihya parasparam.h .. \SC..50 \EN{0080350511}tataH pravavR^ite yuddhaM madhyaM praapte divaa kare . \EN{0080350513}yaadR^ishaM na kadaachidd.h hi dR^ishhTa puurvaM na cha shrutam.h .. \SC.. \EN{0080350521}bala oghastu samaasaadya bala oghaM sahasaa raNe . \EN{0080350523}upaasarpata vegena jala oghaiva saagaram.h .. \SC.. \hash \EN{0080350531}aasiin.h ninaadaH sumahaan.h bala oghaanaaM parasparam.h . \EN{0080350533}garjataaM saagara oghaaNaaM yathaa syaan.h nisvano mahaan.h .. \SC.. \EN{0080350541}te tu sene samaasaadya vegavatyau parasparam.h . \EN{0080350543}ekii bhaavamanupraapte nadyaaviva samaagame .. \SC.. \EN{0080350551}tataH pravavR^ite yuddhaM ghora ruupaM vishaaM pate . \EN{0080350553}kuruuNaaM paaNDavaanaaM cha lipsataaM sumahad.h yashaH .. \SC.. \EN{0080350561}kuruuNaaM garjataaM tatraavichchheda kR^itaa giraH . \hash \EN{0080350563}shruuyante vividhaa raajan.h naamaanyuddishya bhaarata .. \SC.. \EN{0080350571}yasya yadd.h hi raNe nya.ngaM pitR^ito maatR^ito.api vaa . \EN{0080350573}karmataH shiilato vaa.api sa tat.h shraavayate yudhi .. \SC.. \EN{0080350581}taan.h dR^ishhTvaa samare shuuraa.nstarjayaanaan.h parasparam.h . \EN{0080350583}abbhavan.h me matii raajann.h eshhaamasti iti jiivitam.h .. \SC.. \EN{0080350591}teshhaaM dR^ishhTvaa tu kruddhaanaaM vapuu.nshhyamita tejasaam.h . \EN{0080350593}abhavan.h me bhayaM tiivraM kathametad.h bhavishhyati .. \SC.. \EN{0080350601}tataste paaNDavaa raajan.h kauravaashcha mahaa rathaaH . \EN{0080350603}tatakshuH saayakaistiikshNairnighnanto hi parasparam.h .. \SC.. (iti)\medskip\hrule\medskip %60 \EN{0080360011}kshatriyaaste mahaa raaja paraspara vadhaishhiNaH . {?} \EN{0080360013}anyonyaM samare jaghnuH kR^ita vairaaH parasparam.h .. \SC.. \EN{0080360021}ratha oghaashcha haya oghaashcha nara oghaashcha samantataH . \EN{0080360023}gaja oghaashcha mahaa raaja sa.nsaktaaH sma parasparam.h .. \SC.. \EN{0080360031}gadaanaaM parighaaNaaM cha kaNapaanaaM cha sarpataam.h . \EN{0080360033}praasaanaaM bhiNDi paalaanaaM bhushuNDiinaaM cha sarvashaH .. \SC.. \EN{0080360041}saMpaataM chaanvapashyaama sa.ngraame bhR^isha daaruNe . \EN{0080360043}shalabheva saMpetuH samantaat.h shara vR^ishhTayaH .. \SC.. \hash \EN{0080360051}naagaa naagaan.h samaasaadya vyadhamanta parasparam.h . \EN{0080360053}hayaa hayaa.nshcha samare rathino rathinastathaa . \EN{0080360055}pattayaH patti sa.nghaishcha haya sa.nghairhayaastathaa .. \SC.. \EN{0080360061}pattayo ratha maata.ngaan.h rathaa hastyashvameva cha . \EN{0080360063}naagaashcha samare trya.ngaM mamR^iduH shiighragaa nR^ipa .. \SC.. \EN{0080360071}patataaM tatra shuuraaNaaM kroshataaM cha parasparam.h . \EN{0080360073}ghoramaayodhanaM jaGYe pashuunaaM vaishasaM yathaa .. \SC.. \EN{0080360081}rudhireNa samaastiirNaa bhaati bhaarata medinii . \EN{0080360083}shakra gopa gaNaakiirNaa praavR^ishhi iva yathaa dharaa .. \SC.. \EN{0080360091}yathaa vaa vaasasii shukle mahaa rajana raJNjite . \EN{0080360093}bibhR^ityaad.h yuvatiH shyaamaa tadvad.h aasiid.h vasuM dharaa . \EN{0080360095}maa.nsa shoNita chitreva shaata kauMbhamayii iva cha .. \SC.. \EN{0080360101}chhinnaanaaM chottamaa.ngaanaaM baahuunaaM chorubhiH saha . \EN{0080360103}kuNDalaanaaM praviddhaanaaM bhuushhaNaanaaM cha bhaarata .. \SC..10 \EN{0080360111}nishhkaaNaamadhisuutraaNaaM shariiraaNaaM cha dhanvinaam.h . \EN{0080360113}varmaNaaM sapataakaanaaM sa.nghaastatraapatan.h bhuvi .. \SC.. \EN{0080360121}gajaan.h gajaaH samaasaadya vishhaaNaagrairadaarayan.h . \EN{0080360123}vishhaaNaabhihataaste cha bhraajante dviradaa yathaa .. \SC.. \EN{0080360131}rudhireNaavasiktaa.ngaa gairika prasraveva . \hash \EN{0080360133}yathaa bhraajanti syandantaH parvataa dhaatu maNDitaaH .. \SC.. \EN{0080360141}tomaraan.h gajibhirmuktaan.h pratiipaan.h aasthitaan.h bahuun.h . \EN{0080360143}hastairvicheruste naagaa babhaJNjushchaapare tathaa .. \SC.. \EN{0080360151}naaraachaishchhinna varmaaNo bhraajante sma gajottamaaH . \EN{0080360153}himaagame mahaa raaja vyabhreva mahii dharaaH .. \SC.. \hash \EN{0080360161}sharaiH kanaka pu.nkhaistu chitaa rejurgajottamaaH . \EN{0080360163}ulkaabhiH saMpradiiptaagraaH parvateva maarishha .. \SC.. \hash \EN{0080360171}kechchid.h abhyaahataa naagaa naagairnaga nibhaa bhuvi . \EN{0080360173}nipetuH samare tasmin.h pakshavantaivaadrayaH .. \SC.. \hash \EN{0080360181}apare praadravan.h naagaaH shalyaartaa vraNa piiDitaaH . \EN{0080360183}pratimaanaishcha kuMbhaishcha petururvyaaM mahaa.a.ahave .. \SC.. \EN{0080360191}nishheduH si.nhavachchaanye nadanto bhairavaan.h ravaan.h . \EN{0080360193}mamlushcha bahavo raaja.nshchukuujushchaapare tathaa .. \SC.. \EN{0080360201}hayaashcha nihataa baakaiH svarNa bhaaNDa parichchhadaaH . \EN{0080360203}nishhedushchaiva mamlushcha babhramushcha disho dasha .. \SC..20 \EN{0080360211}apare kR^ishhyamaaNaashcha viveshhTanto mahii tale . \EN{0080360213}bhaavaan.h bahu vidhaa.nshchakrustaaDitaaH shara tomaraiH .. \SC.. \EN{0080360221}naraastu nihataa bhuumau kuujantastatra maarishha . \EN{0080360223}dR^ishhTvaa cha baandhavaan.h anye pitR^In.h anye pitaamahaan.h .. \SC.. \EN{0080360231}dhaavamaanaan.h paraa.nshchaiva dR^ishhTvaa.anye tatra bhaarata . \EN{0080360233}gotra naamaani khyaataani shasha.nsuritaretaram.h .. \SC.. \EN{0080360241}teshhaaM chhinnaa mahaa raaja bhujaaH kanaka bhuushhaNaaH . \EN{0080360243}udveshhTante viveshhTante patante chotpatanti cha .. \SC.. \EN{0080360251}nipatanti tathaa bhuumau sphuranti cha sahasrashaH . \EN{0080360253}vegaa.nshchaanye raNe chakruH sphurantaiva pannagaaH .. \SC.. \hash \EN{0080360261}te bhujaa bhogi bhogaabhaashchandanaaktaa vishaaM pate . \EN{0080360263}lohitaardraa bhR^ishaM rejustapaniiya dhvajeva .. \SC.. \hash \EN{0080360271}vartamaane tathaa ghore sa.nkule sarvato disham.h . \EN{0080360273}aviGYaataaH sma yudhyante vinighnantaH parasparam.h .. \SC.. \EN{0080360281}bhaumena rajasaa kiirNe shastra saMpaata sa.nkule . \EN{0080360283}naiva sve na pare raajan.h vyaGYaayanta tamo vR^ite .. \SC.. \EN{0080360291}tathaa tad.h abhavad.h yuddhaM ghora ruupaM bhayaanakam.h . \EN{0080360293}shoNitodaa mahaa nadyaH prasasrustatra chaasakR^it.h .. \SC.. \EN{0080360301}shiirshha paashhaaNa sa.nchhannaaH kesha shaivala shaadvalaaH . \EN{0080360303}asthi sa.nghaata sa.nkiirNaa dhanuH shara varottamaaH .. \SC..30 \EN{0080360311}maa.nsa kardama pa.nkaashcha shoNita oghaaH sudaaruNaaH . \EN{0080360313}nadiiH pravartayaamaasuryama raashhTra vivardhaniiH .. \SC.. \EN{0080360321}taa nadyo ghora ruupaashcha nayantyo yama saadanam.h . \EN{0080360323}avagaaDhaa majjayantyaH kshatrasyaajanayan.h bhayam.h .. \SC.. \hash \EN{0080360331}kravyaadaanaaM nara vyaaghra nardataaM tatra tatra ha . \EN{0080360333}ghoramaayodhanaM jaGYe preta raaja puropamam.h .. \SC.. \EN{0080360341}utthitaanyagaNeyaani kabandhaani samantataH . \EN{0080360343}nR^ityanti vai bhuuta gaNaaH sa.ntR^iptaa maa.nsa shoNitaiH .. \SC.. \EN{0080360351}piitvaa cha shoNitaM tatra vasaaM piitvaa cha bhaarata . \EN{0080360353}medo majjaa vasaa tR^iptaastR^iptaa maa.nsasya chaiva hi . \EN{0080360355}dhaavamaanaashcha dR^ishyante kaaka gR^idhra balaastathaa .. \SC.. \EN{0080360361}shuuraaste samare raajan.h bhayaM tyaktvaa sudustyajam.h . \EN{0080360363}yodha vrata samaakhyaataashchakruH karmaaNyabhiitavat.h .. \SC.. \EN{0080360371}shara shakti samaakiirNe kravyaada gaNa sa.nkule . \EN{0080360373}vyacharanta gaNaiH shuuraaH khyaapayantaH sva paurushham.h .. \SC.. \EN{0080360381}anyonyaM shraavayanti sma naama gotraaNi bhaarata . \EN{0080360383}pitR^i naamaani cha raNe gotra naamaani chaabhitaH .. \SC.. \EN{0080360391}shraavayanto hi bahavastatra yodhaa vishaaM pate . \EN{0080360393}anyonyamavamR^idnantaH shakti tomara paTTishaiH .. \SC.. \EN{0080360401}vartamaane tadaa yuddhe ghora ruupe sudaaruNe . \EN{0080360403}vyashhiidat.h kauravii senaa bhinnaa nauriva saagare .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0080370011}vartamaane tadaa yuddhe kshatriyaaNaaM nimajjane . {shh} \EN{0080370013}gaaNDiivasya mahaan.h ghoshhaH shushruve yudhi maarishha .. \SC.. \EN{0080370021}sa.nshaptakaanaaM kadanamakarod.h yatra paaNDavaH . \EN{0080370023}kosalaanaaM tathaa raajan.h naaraayaNa balasya cha .. \SC.. \EN{0080370031}sa.nshaptakaastu samare shara vR^ishhTiM samantataH . \EN{0080370033}apaatayan.h paartha muurdhni jaya gR^iddhaaH pramanyavaH .. \SC.. \EN{0080370041}taaM vR^ishhTiM sahasaa raaja.nstarasaa dhaarayan.h prabhuH . \EN{0080370043}vyagaahata raNe paartho vinighnan.h rathinaaM varaH .. \SC.. \EN{0080370051}nigR^ihya tu rathaaniikaM ka.nka patraiH shilaa shitaiH . \EN{0080370053}aasasaada raNe paarthaH susharmaaNaM mahaa ratham.h .. \SC.. \EN{0080370061}sa tasya shara varshhaaNi vavarshha rathinaaM varaH . \EN{0080370063}tathaa sa.nshaptakaashchaiva paarthasya samare sthitaaH .. \SC.. \EN{0080370071}susharmaa tu tataH paarthaaM viddhvaa navabhiraashugaiH . \EN{0080370073}janaardanaM tribhirbaaNairabhyahan.h dakshiNe bhuje . \EN{0080370075}tato.apareNa bhallena ketuM vivyaadha maarishha .. \SC.. \hash \EN{0080370081}sa vaanara varo raajan.h vishva karma kR^ito mahaan.h . \hash \EN{0080370083}nanaada sumahaan.h naadaM bhiishhayan.h vai nanarda cha .. \SC.. \EN{0080370091}kapestu ninadaM shrutvaa sa.ntrastaa tava vaahinii . \EN{0080370093}bhayaM vipulamaadaaya nishcheshhTaa samapadyata .. \SC.. \EN{0080370101}tataH saa shushubhe senaa nishcheshhTaavasthitaa nR^ipa . \EN{0080370103}naanaa pushhpa samaakiirNaM yathaa chaitrarathaM vanam.h .. \SC..10 \EN{0080370111}pratilabhya tataH sa.nGYaaM yodhaaste kuru sattama . \EN{0080370113}arjunaM sishhichurbaaNaiH parvataM jaladeva . \hash \EN{0080370115}parivavrustadaa sarve paaNDavasya mahaa ratham.h .. \SC.. \EN{0080370121}te hayaan.h ratha chakre cha ratheshhaashchaapi bhaarata . \EN{0080370123}nigR^ihya balavat.h tuurNaM si.nha naadamathaanadan.h .. \SC.. \EN{0080370131}apare jagR^ihushchaiva keshavasya mahaa bhujau . \EN{0080370133}paarthamanye mahaa raaja rathasthaM jagR^ihurmudaa .. \SC.. \EN{0080370141}keshavastu tadaa baahuu vidhunvan.h raNa muurdhani . \EN{0080370143}paatayaamaasa taan.h sarvaan.h dushhTa hastii iva hastinaH .. \SC.. \EN{0080370151}tataH kruddho raNe paarthaH saMvR^itastairmahaa rathaiH . \EN{0080370153}nigR^ihiitaM rathaM dR^ishhTvaa keshavaM chaapyabhidrutam.h . \EN{0080370155}rathaaruuDhaa.nshcha subahuun.h padaatii.nshchaapyapaatayat.h .. \SC.. \EN{0080370161}aasannaa.nshcha tato yodhaan.h sharairaasanna yodhibhiH . \EN{0080370163}chyaavayaamaasa samare keshavaM chedamabraviit.h .. \SC.. \EN{0080370171}pashya kR^ishhNa mahaa baaho sa.nshaptaka gaNaan.h mayaa . \EN{0080370173}kurvaaNaan.h daaruNaM karma vadhyamaanaan.h sahasrashaH .. \SC.. \EN{0080370181}ratha bandhamidaM ghoraM pR^ithivyaaM naasti kashchana . \EN{0080370183}yaH saheta pumaam.h.N lloke mad.h anyo yadu pu.ngava .. \SC.. \EN{0080370191}ityevaM uktvaa biibhatsurdeva dattamathaadhamat.h . \EN{0080370193}paaJNchajanyaM cha kR^ishhNo.api puurayann.h iva rodasii .. \SC.. \EN{0080370201}taM tu sha.nkha svanaM shrutvaa sa.nshaptaka varuuthinii . \EN{0080370203}sa.nchachaala mahaa raaja vitrastaa chaabhavad.h bhR^ishham.h .. \SC..20 \EN{0080370211}pada bandhaM tatashchakre paaNDavaH para viirahaa . \EN{0080370213}naagamastraM mahaa raaja saMprodiirya muhurmuhuH .. \SC.. \EN{0080370221}yaan.h uddishya raNe paarthaH pada bandhaM chakaara ha . \EN{0080370223}te baddhaaH pada bandhena paaNDavena mahaatmanaa . \EN{0080370225}nishcheshhTaa.abhavan.h raajann.h ashma saara mayeva .. \SC.. \hash \EN{0080370231}nishcheshhTaa.nstu tato yodhaan.h avadhiit.h paaNDu nandanaH . \EN{0080370233}yathenduH samare daityaa.nstaarakasya vadhe puraa .. \SC.. \EN{0080370241}te vadhyamaanaaH samare mumuchustaM rathottamam.h . \EN{0080370243}aayudhaani cha sarvaaNi visrashhTuM upachakramuH .. \SC.. \EN{0080370251}tataH susharmaa raajendra gR^ihiitaaM viikshya vaahiniim.h . \EN{0080370253}sauparNamastraM tvaritaH praadushchakre mahaa rathaH .. \SC.. \EN{0080370261}tataH suparNaaH saMpeturbhakshayanto bhujaM gamaan.h . \EN{0080370263}te vai vidudruvurnaagaa dR^ishhTvaa taan.h kha charaan.h nR^ipa .. \SC.. \EN{0080370271}babhau balaM tad.h vimuktaM pada bandhaad.h vishaaM pate . \EN{0080370273}megha vR^indaad.h yathaa mukto bhaaskarastaapayan.h prajaaH .. \SC.. \EN{0080370281}vipramuktaastu te yodhaaH phalgunasya rathaM prati . \EN{0080370283}sasR^ijurbaaNa sa.nghaa.nshcha shastra sa.nghaa.nshcha maarishha .. \SC.. \EN{0080370291}taaM mahaa.astra mayiiM vR^ishhTiM sa.nchhidya shara vR^ishhTibhiH . \EN{0080370293}vyavaatishhThat.h tato yodhaan.h vaasaviH para viirahaa .. \SC.. \EN{0080370301}susharmaa tu tato raajan.h baaNenaanata parvanaa . \EN{0080370303}arjunaM hR^idaye viddhvaa vivyaadhaanyaistribhiH sharaiH . \EN{0080370305}sa gaaDha viddho vyathito rathopasthopaavishat.h .. \SC..30 \hash \EN{0080370311}pratilabhya tataH sa.nGYaaM shvetaashvaH kR^ishhNa saarathiH . \EN{0080370313}endramastramameyaatmaa praadushchakre tvaraa.anvitaH . \EN{0080370315}tato baaNa sahasraaNi samutpannaani maarishha .. \SC.. \EN{0080370321}sarva dikshu vyadR^ishyanta suudayanto nR^ipa dvipaan.h . \EN{0080370323}hayaan.h rathaa.nshcha samare shastraiH shata sahasrashaH .. \SC.. \EN{0080370331}vadhyamaane tataH sainye vipulaa bhiiH samaavishat.h . \EN{0080370333}sa.nshaptaka gaNaanaaM cha gopaalaanaaM cha bhaarata . \EN{0080370335}na hi kashchit.h pumaa.nstatra yo.arjunaM pratyayudhyata .. \SC.. \EN{0080370341}pashyataaM tatra viiraaNaamahanyata mahad.h balam.h . \EN{0080370343}hanyamaanamapashya.nshcha nishcheshhTaaH sma paraakrame .. \SC.. \EN{0080370351}ayutaM tatra yodhaanaaM hatvaa paaNDu suto raNe . \EN{0080370353}vyabhraajata raNe raajan.h vidhuumo.agniriva jvalan.h .. \SC.. \EN{0080370361}chaturdasha sahasraaNi yaani shishhTaani bhaarata . \EN{0080370363}rathaanaamayutaM chaiva trisaahasraashcha dantinaH .. \SC.. \EN{0080370371}tataH sa.nshaptakaa bhuuyaH parivavrurdhana.njayam.h . \EN{0080370373}martavyamiti nishchitya jayaM vaa.api nivartanam.h .. \SC.. \EN{0080370381}tatra yuddhaM mahadd.h hyaasiit.h taavakaanaaM vishaaM pate . \EN{0080370383}shuureNa balinaa saardhaM paaNDavena kiriiTinaa .. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0080380011}kR^ita varmaa kR^ipo drauNiH suuta putrashcha maarishha . {shh} \EN{0080380013}uluukaH saubalashchaiva raajaa cha saha sodaraiH .. \SC.. \EN{0080380021}siidamaanaaM chamuuM dR^ishhTvaa paaNDu putra bhayaarditaam.h . \hash \EN{0080380023}samujjihiirshhurvegena bhinnaaM naavamivaarNave .. \SC.. \EN{0080380031}tato yuddhamatiivaasiin.h muhuurtamiva bhaarata . \EN{0080380033}bhiiruuNaaM traasa jananaM shuuraaNaaM harshha vardhanam.h .. \SC.. \EN{0080380041}kR^ipeNa shara varshhaaNi vipra muktaani samyuge . \EN{0080380043}sR^iJNjayaaH shaatayaamaasuH shalabhaanaaM vrajeva .. \SC.. \hash \EN{0080380051}shikhaNDii tu tataH kruddho gautamaM tvarito yayau . \EN{0080380053}vavarshha shara varshhaaNi samantaad.h eva braahmaNe .. \SC.. \EN{0080380061}kR^ipastu shara varshhaM tad.h vinihatya mahaa.astravit.h . \EN{0080380063}shikhaNDinaM raNe kruddho vivyaadha dashabhiH sharaiH .. \SC.. \EN{0080380071}tataH shikhaNDii kupiitaH sharaiH saptabhiraahave . \EN{0080380073}kR^ipaM vivyaadha subhR^ishaM ka.nka patrairajihmagaiH .. \SC.. \EN{0080380081}tataH kR^ipaH sharaistiikshNaiH so.atividdho mahaa rathaH . \EN{0080380083}vyashva suuta rathaM chakre paarshhataM tu dvijottamaH .. \SC.. \EN{0080380091}hataashvaat.h tu tato yaanaad.h avaplutya mahaa rathaH . \EN{0080380093}charma khaDge cha sa.ngR^ihya sattvaraM braahmaNaM yayau .. \SC.. \EN{0080380101}tamaapatantaM sahasaa sharaiH samnata parvabhiH . \EN{0080380103}chhaadayaamaasa samare tad.h adbhutamivaabhavat.h .. \SC..10 \EN{0080380111}tatraadbhutamapashyaama shilaanaaM plavanaM yathaa . \EN{0080380113}nishcheshhTo yad.h raNe raajan.h shikhaNDii samatishhThata .. \SC.. \EN{0080380121}kR^ipeNa chhaaditaM dR^ishhTvaa nR^ipottama shikhaNDinam.h . \EN{0080380123}pratyudyayau kR^ipaM tuurNaM dhR^ishhTadyumno mahaa ratha .. \SC.. \EN{0080380131}dhR^ishhTadyumnaM tato yaantaM shaaradvata rathaM prati . \EN{0080380133}pratijagraaha vegena kR^ita varmaa mahaa rathaH .. \SC.. \EN{0080380141}yudhishhThiramathaayaantaM shaaradvata rathaM prati . \EN{0080380143}saputraM sahasenaM cha droNa putro nyavaarayat.h .. \SC.. \EN{0080380151}nakulaM sahadevaM cha tvaramaaNau mahaa rathau . \EN{0080380153}pratijagraaha te putraH shara varshheNa vaarayan.h .. \SC.. \EN{0080380161}bhiimasenaM karuushhaa.nshcha kekayaan.h sahasR^iJNjayaan.h . \EN{0080380163}karNo vaikartano yuddhe vaarayaamaasa bhaarata .. \SC.. \EN{0080380171}shikhaNDinastato baaNaan.h kR^ipaH shaaradvato yudhi . \EN{0080380173}praahiNot.h tvarayaa yukto didhakshuriva maarishha .. \SC.. \EN{0080380181}taan.h sharaan.h preshHshhitaa.nstena samantaadd.h hema bhuushhaNaan.h . \EN{0080380183}chichchheda khaDgamaavidhya bhraamaya.nshcha punaH punaH .. \SC.. \EN{0080380191}shata chandraM tatashcharma gautamaH paarshhatasya ha . \EN{0080380193}vyadhamat.h saayakaistuurNaM tatochchukrushurjanaaH .. \SC.. \hash \EN{0080380201}sa vicharmaa mahaa raaja khaDga paaNirupaadravat.h . \EN{0080380203}kR^ipasya vashamaapanno mR^ityoraasyamivaaturaH .. \SC..20 \EN{0080380211}shaaradvata sharairgrastaM klishyamaanaM mahaa balam.h . \EN{0080380213}chitra ketu suto raajan.h suketustvarito yayau .. \SC.. \EN{0080380221}vikiran.h braahmaNaM yuddhe bahubhirnishitaiH sharaiH . \EN{0080380223}abhyaapatad.h ameyaatmaa gautamasya rathaM prati .. \SC.. \EN{0080380231}dR^ishhTvaa.avishhahyaM taM yuddhe braahmaNaM charita vratam.h . \EN{0080380233}apayaatastatastuurNaM shikhaNDii raaja sattama .. \SC.. \EN{0080380241}suketustu tato raajan.h gautamaM navabhiH sharaiH . \EN{0080380243}viddhvaa vivyaadha saptatyaa punashchainaM tribhiH sharaiH .. \SC.. \EN{0080380251}athaasya sasharaM chaapaM punashchichchheda maarishha . \EN{0080380253}saarathiM cha shareNaasya bhR^ishaM marmaNyataaDayat.h .. \SC.. \EN{0080380261}gautamastu tataH kruddho dhanurgR^ihya navaM dR^iDham.h . \EN{0080380263}suketuM tri.nshataa baaNaiH sarva marmasvataaDayat.h .. \SC.. \EN{0080380271}sa vihvalita sarvaa.ngaH prachachaala rathottame . \hash \EN{0080380273}bhuumi chaale yathaa vR^ikshashchalatyaakaMpito bhR^isham.h .. \SC.. \EN{0080380281}chalatastasya kaayaat.h tu shiro jvalita kuNDalam.h . \EN{0080380283}soshhNiishhaM sashirastraaNaM kshurapreNaanvapaatayat.h .. \SC.. \EN{0080380291}tat.h shiraH praapatad.h bhuumau shyenaahR^itamivaamishham.h . \EN{0080380293}tato.asya kaayo vasudhaaM pashchaat.h praapa tadaa chyutaH .. \SC.. \EN{0080380301}tasmin.h hate mahaa raaja trastaastasya padaanugaaH . \EN{0080380303}gautamaM samare tyaktvaa dudruvuste disho dasha .. \SC..30 \EN{0080380311}dhR^ishhTadyumnaM tu samare sa.nnivaarya mahaa balaH . \EN{0080380313}kR^ita varmaa.abraviidd.h hR^ishhTastishhTha tishhTheti paarshhatam.h .. \SC.. \EN{0080380321}tad.h abhuut.h tumulaM yuddhaM vR^ishhNi paarshhatayo raNe . \EN{0080380323}aamishhaarthe yathaa yuddhaM shyenayorgR^iddhayornR^ipa .. \SC.. \EN{0080380331}dhR^ishhTadyumnastu samare haardikyaM navabhiH sharaiH . \EN{0080380333}aajaghaanorasi kruddhaH piiDayan.h hR^idikaatmajam.h .. \SC.. \EN{0080380341}kR^ita varmaa tu samare paarshhatena dR^iDhaahataH . \EN{0080380343}paarshhataM sarathaM saashvaM chhaadayaamaasa saayakaiH .. \SC.. \EN{0080380351}sarathashchhaadito raajan.h dhR^ishhTadyumno na dR^ishyate . \hash \EN{0080380353}meghairiva parichchhanno bhaaskaro jaladaagame .. \SC.. \EN{0080380361}vidhuuya taM baaNa gaNaM sharaiH kanaka bhuushHshhaNaiH . \EN{0080380363}vyarochata raNe raajan.h dhR^ishhTadyumnaH kR^ita vraNaH .. \SC.. \EN{0080380371}tatastu paarshhataH kruddhaH shastra vR^ishhTiM sudaaruNaam.h . \EN{0080380373}kR^ita varmaaNamaasaadya vyasR^ijat.h pR^itanaa patiH .. \SC.. \EN{0080380381}taamaapatantiiM sahasaa shastra vR^ishhTiM nirantaraam.h . \EN{0080380383}sharairaneka saahasrairhaardikyo vyadhamad.h yudhi .. \SC.. \EN{0080380391}dR^ishhTvaa tu daaritaaM yuddhe shastra vR^ishhTiM duruttaraam.h . \EN{0080380393}kR^ita varmaaNamabhyetya vaarayaamaasa paarshhataH .. \SC.. \EN{0080380401}saarathiM chaasya tarasaa praahiNod.h yama saadanam.h . \EN{0080380403}bhallena shita dhaareNa sa hataH praapatad.h rathaat.h .. \SC..40 \EN{0080380411}dhR^ishhTadyumnastu balavaan.h jitvaa shatruM mahaa ratham.h . \EN{0080380413}kauravaan.h samare tuurNaM vaarayaamaasa saayakaiH .. \SC.. \EN{0080380421}tataste taavakaa yodhaa dhR^ishhTadyumnaM upaadravan.h . \hash \EN{0080380423}si.nha naada ravaM kR^itvaa tato yuddhamavartata .. \SC.. (iti)\medskip\hrule\medskip %42 \EN{0080390011}drauNiryudhishhThiraM dR^ishhTvaa shaineyenaabhirakshitam.h . {shh} \EN{0080390013}draupadeyaistathaa shuurairabhyavartata hR^ishhTavat.h .. \SC.. \EN{0080390021}kirann.h ishhu gaNaan.h ghoraan.h svarNa pu.nkhaan.h shilaa shitaan.h . \EN{0080390023}darshayan.h vividhaan.h maargaan.h shikHshhaa.arthaM laghu hastavat.h .. \SC.. \EN{0080390031}tataH khaM puurayaamaasa sharairdivyaastra mantritaiH . \EN{0080390033}yudhishhThiraM cha samare paryavaarayad.h astravit.h .. \SC.. \EN{0080390041}drauNaayani sharachchhannaM na praaGYaayata ki.nchana . \EN{0080390043}baaNa bhuutamabhuut.h sarvamaayodhana shiro hi tat.h .. \SC.. \EN{0080390051}baaNa jaalaM divishhThaM tat.h svarNa jaala vibhuushhitam.h . \EN{0080390053}shushubhe bharata shreshhTha vitaanamiva vishhThitam.h .. \SC.. \EN{0080390061}tena chhanne raNe raajan.h baaNa jaalena bhaasvataa . \EN{0080390063}abhrachchhaayeva sa.njaGYe baaNa ruddhe nabhastale .. \SC.. \EN{0080390071}tatraashcharyamapashyaama baaNa bhuute tathaa vidhe . \EN{0080390073}na sma saMpatate bhuumau dR^ishhTvaa drauNeH paraakramam.h .. \SC.. \EN{0080390081}laaghavaM droNa putrasya dR^ishhTvaa tatra mahaa rathaaH . \EN{0080390083}vyasmayanta mahaa raaja na chainaM prativiikshitum.h . \EN{0080390085}shekuste sarva raajaanastapantamiva bhaaskaram.h .. \SC.. \EN{0080390091}saatyakiryatamaanastu dharma raajashcha paaNDavaH . \EN{0080390093}tathetaraaNi sainyaani na sma chakruH paraakramam.h .. \SC.. \EN{0080390101}vadhyamaane tataH sainye draupadeyaa mahaa rathaaH . \EN{0080390103}saatyakirdharma raajashcha paaJNchaalaashchaapi sa.ngataaH . \EN{0080390105}tyaktvaa mR^ityu bhayaM ghoraM drauNaayaniM upaadravan.h .. \SC..10 \EN{0080390111}saatyakiH paJNcha vi.nshatyaa drauNiM viddhvaa shilaa mukhaiH . \EN{0080390113}punarvivyaadha naaraachaiH saptabhiH svarNa bhuushhitaiH .. \SC.. \EN{0080390121}yudhishhThirastrisaptatyaa prativindhyashcha saptabhiH . \EN{0080390123}shruta karmaa tribhirbaaNaiH shruta kiirtistu saptabhiH .. \SC.. \EN{0080390131}suta somashcha navabhiH shataaniikashcha saptabhiH . \EN{0080390133}anye cha bahavaH shuuraa vivyadhustaM samantataH .. \SC.. \EN{0080390141}so.atikruddhastato raajann.h aashii vishhaiva shvasan.h . \hash \EN{0080390143}saatyakiM paJNcha vi.nshatyaa praavidhyata shilaa shitaiH .. \SC.. \EN{0080390151}shruta kiirtiM cha navabhiH suta somaM cha paJNchabhiH . \EN{0080390153}ashhTabhiH shruta karmaaNaM prativindhyaM tribhiH sharaiH . \EN{0080390155}shataaniikaM cha navabhirdharma putraM cha saptabhiH .. \SC.. \EN{0080390161}athetaraa.nstataH shuuraan.h dvaabhyaaM dvaabhyaamataaDayat.h . \EN{0080390163}shruta kiirtestathaa chaapaM chichchheda nishitaiH sharaiH .. \SC.. \EN{0080390171}athaanyad.h dhanuraadaaya shruta kiirtirmahaa rathaH . \EN{0080390173}drauNaayaniM tribhirviddhvaa vivyaadhaanyaiH shitaiH sharaiH .. \SC.. \EN{0080390181}tato drauNirmahaa raaja shara varshheNa bhaarata . \EN{0080390183}chhaadayaamaasa tat.h sainyaM samantaachcha sharairnR^ipaan.h .. \SC.. \EN{0080390191}tataH punarameyaatmaa dharma raajasya kaarmukam.h . \EN{0080390193}drauNishchichchheeda vihasan.h vivyaadha cha sharaistribhiH .. \SC.. \EN{0080390201}tato dharma suto raajan.h pragR^ihyaanyan.h mahad.h dhanuH . \EN{0080390203}drauNiM vivyaadha saptatyaa baahvorurasi chaardayat.h .. \SC..20 \EN{0080390211}saatyakistu tataH kruddho drauNeH praharato raNe . \EN{0080390213}ardha chandreNa tiikshNena dhanushchhittvaa.anadad.h bhR^isham.h .. \SC.. \EN{0080390221}chhinna dhanvaa tato drauNiH shaktyaa shaktimataaM varaH . \EN{0080390225}saarathiM paatayaamaasa shaineyasya rathaad.h drutam.h .. \SC.. \EN{0080390231}athaanyad.h dhanuraadaaya droNa putraH prataapavaan.h . \EN{0080390233}shaineyaM shara varshheNa chhaadayaamaasa bhaarata .. \SC.. \EN{0080390241}tasyaashvaaH pradrutaaH sa.nkhye patite ratha saarathau . \EN{0080390243}tatra tatraiva dhaavantaH samadR^ishyanta bhaarata .. \SC.. \EN{0080390251}yudhishhThira purogaaste drauNiM shastra bhR^itaaM varam.h . \EN{0080390253}abhyavarshhanta vegena visR^ijantaH shitaan.h sharaan.h .. \SC.. \EN{0080390261}aagachchhamaanaa.nstaan.h dR^ishhTvaa raudra ruupaan.h paraM tapaH . \EN{0080390263}prahasan.h pratijagraaha droNa putro mahaa raNe .. \SC.. \EN{0080390271}tataH shara shata jvaalaH senaa kakshammahaa rathaH . \EN{0080390273}drauNirdadaaha samare kakshamagniryathaa vane .. \SC.. \EN{0080390281}tad.h balaM paaNDu putrasya droNa putra prataapitam.h . \EN{0080390283}chukshubhe bharata shreshhTha timineva nadii mukham.h .. \SC.. \EN{0080390291}dR^ishhTvaa te cha mahaa raaja droNa putra paraakramam.h . \EN{0080390293}nihataan.h menire sarvaan.h paaNDuun.h droNa sutena vai .. \SC.. \EN{0080390301}yudhishhThirastu tvarito drauNiM shlishhya mahaa ratham.h . \EN{0080390303}abraviid.h droNa putraM tu roshhaamarshha samanvitaH .. \SC..30 \EN{0080390311}naiva naama tava priitirnaiva naama kR^itaGYataa . \EN{0080390313}yatastvaM purushha vyaaghra maamevaadya jighaa.nsasi .. \SC.. \EN{0080390321}bbraahmaNena tapaH kaaryaM daanamadhyayanaM tathaa . \EN{0080390323}kshatriyeNa dhanurnaamyaM sa bhavaan.h braahmaNa bruvaH .. \SC.. \EN{0080390331}mishhataste mahaa baaho jeshhyaami yudhi kauravaan.h . \EN{0080390333}kurushhva samare karma brahma bandhurasi dhruvam.h .. \SC.. \EN{0080390341}evaM ukto mahaa raaja droNa putraH smayann.h iva . \EN{0080390343}yuktatvaM tachcha sa.nchintya nottaraM ki.nchid.h abraviit.h .. \SC.. \EN{0080390351}anuktvaa cha tataH ki.nchit.h shara varshheNa paaNDavam.h . \EN{0080390353}chhaadayaamaasa samare kruddho.antakaiva prajaaH .. \SC.. \hash \EN{0080390361}sa.nchhaadyamaanastu tadaa droNa putreNa maarishha . \EN{0080390363}paartho.apayaataH shiighraM vai vihaaya mahatiiM chamuum.h .. \SC.. \EN{0080390371}apayaate tatastasmin.h dharma putre yudhishhThire . \EN{0080390373}droNa putraH sthito raajan.h pratyaadeshaan.h mahaatmanaH .. \SC.. \EN{0080390381}tato yudhishhThiro raajaa tyaktvaa drauNiM mahaa.a.ahave . \EN{0080390383}prayayau taavakaM sainyaM yuktaH kruuraaya karmaNe .. \SC.. (iti)\medskip\hrule\medskip %38 \EN{0080400011}bhiima senaM sapaaJNchaalyaM chedi kekaya saMvR^itam.h . {shh} \EN{0080400013}vaikartanaH svayaM ruddhvaa varayaamaasa saayakaiH .. \SC.. \EN{0080400021}tatastu chedi kaaruushhaan.h sR^iJNjayaa.nshcha mahaa rathaan.h . \EN{0080400023}karNo jaghaana sa.nkruddho bhiima senasya pashyataH .. \SC.. \EN{0080400031}bhiima senastataH karNaM vihaaya ratha sattamam.h . \EN{0080400033}prayayau kauravaM sainyaM kakshamagniriva jvalan.h .. \SC.. \EN{0080400041}suuta putro.api samare paaJNchaalaan.h kekayaa.nstathaa . \EN{0080400043}sR^iJNjayaa.nshcha maheshhvaasaan.h nijaghaana sahasrashaH .. \SC.. \EN{0080400051}sa.nshaptakeshhu paarthaashcha kauraveshhu vR^ikodaraH . \EN{0080400053}paaJNchaaleshhu tathaa karNaH kshayaM chakruurmahaa rathaaH .. \SC.. \EN{0080400061}te kshatriyaaH dahyamaanaastribhistaiH paavakopamaiH . \hash \EN{0080400063}juagmurvinaashaM samare raajan.h durmantrite tava .. \SC.. \EN{0080400071}tato duryodhanaH kruddho nakulaM navabhiH sharaiH . \EN{0080400073}vivyaadha bharata shreshhTha chaturashchaasya vaajinaH .. \SC.. \EN{0080400081}tataH punarameyaatmaa tava putro janaadhipaH . \EN{0080400083}kshureNa sahadevasya dhvajaM chichchheda kaaJNchanam.h .. \SC.. \EN{0080400091}nakulastu tataH kruddhastava putraM trisaptabhiH . \EN{0080400093}jaghaana samare raajan.h saha devashcha paJNchchabhiH .. \SC.. \EN{0080400101}taavubhau bharata shreshhThau shreshhThau sarva dhanushhmataam.h . \EN{0080400103}vivyaadhorasi sa.nkruddhaH paJNchabhiH paJNchabhiH sharaiH .. \SC..10 \EN{0080400111}tato.aparaabhyaaM bhallaabhyaaM dhanushhii samakR^intata . \EN{0080400113}yamayoH prahasan.h raajan.h vivyaadhaiva cha saptabhiH .. \SC.. \EN{0080400121}taavanye dhanushhii shreshhThe shakra chaapa nibhe shubhe . \EN{0080400123}pragR^ihya rejatuH shuurau deva putra samau yudhi .. \SC.. \EN{0080400131}tatastau rabhasau yuddhe bhraatarau bhraataraM nR^ipa . \EN{0080400133}sharairvavarshhaturghorairmahaa meghau yathaa.achalam.h .. \SC.. \EN{0080400141}tataH kruddho mahaa raaja tava putro mahaa rathaH . \EN{0080400143}paaNDu putrau maheshhvaasau vaarayaamaasa patribhiH .. \SC.. \EN{0080400151}dhanurmaNDalamevaasya dR^ishyate yudhi bhaarata . \EN{0080400153}saayakaashchaiva dR^ishyante nishcharantaH samantataH .. \SC.. \EN{0080400161}tasya saayaka sa.nchhannau chakaashetaaM cha paaNDavau . \EN{0080400163}meghachchhannau yathaa vyomni chandra suuryau hata prabhau .. \SC.. \EN{0080400171}te tu baaNaa mahaa raaja hema pu.nkhaaH shilaa shitaaH . \EN{0080400173}aachhaadayan.h dishaH sarvaaH suuryasyevaa.nshavastadaa .. \SC.. \EN{0080400181}baaNa bhuute tatastasmin.h sa.nchhanne cha nabhastale . \EN{0080400183}yamaabhyaaM dadR^ishe ruupaM kaalaantaka yamopamam.h .. \SC.. \EN{0080400191}paraakramaM tu taM dR^ishhTvaa tava suunormahaa rathaaH . \EN{0080400193}mR^ityorupaantikaM praaptau maadrii putrau sma menire .. \SC.. \EN{0080400201}tataH senaa patii raajan.h paaNDavasya mahaatmanaH . \EN{0080400203}paarshhataH prayayau tatra yatra raajaa suyodhanaH .. \SC..20 \EN{0080400211}maadrii putrau tataH shuurau vyatikramya mahaa rathau . \EN{0080400213}dhR^ishhTadyumnastava sutaM taaDayaamaasa saayakaiH .. \SC.. \EN{0080400221}tamavidhyad.h ameyaatmaa tava putro.atyamarshhaNaH . \EN{0080400223}paaJNchaalyaM paJNcha vi.nshatyaa prahasya purushha R^ishhabha .. \SC.. \EN{0080400231}tataH punarameyaatmaa putraste pR^ithivii pate . \EN{0080400233}viddhvaa nanaada paaJNchchaalyaM shhashhTyaa paJNchabhireva cha .. \SC.. \EN{0080400241}athaasya sasharaM chaapaM hastaavaapaM cha maarishha . \EN{0080400243}kshurapreNa sutiikshNena raajaa chichchheda samyuge .. \SC.. \EN{0080400251}tad.h apaasya dhanushchhinnaM paaJNchaalyaH shakra karshanaH . \EN{0080400253}anyad.h aadatta vegena dhanurbhaara sahaM navam.h .. \SC.. \EN{0080400261}prajvalann.h iva vegena samraMbhaad.h rudhirekshaNaH . \EN{0080400263}ashobhata maheshhvaaso dhR^ishhTadyumnaH kR^ita vraNaH .. \SC.. \EN{0080400271}sa paJNcha dasha naaraachaan.h shvasataH pannagaan.h iva . \EN{0080400273}jighaa.nsurbharata shreshhThaM dhR^ishhTadyumno vyavaasR^ijat.h .. \SC.. \EN{0080400281}te varma hema vikR^itaM bhittvaa raaGYaH shilaa shitaaH . \EN{0080400283}vivishurvasudhaaM vegaat.h ka.nka barhiNa vaasasaH .. \SC.. \EN{0080400291}so.atividdho mahaa raaja putraste ativyaraajata . \EN{0080400293}vasante pushhpa shabalaH sapushhpaiva ki.nshukaH .. \SC.. \hash \EN{0080400301}sa chhinna varmaa naaraachaiH prahaarairjarjarachchhaviH . \EN{0080400303}dhR^ishhTadyumnasya bhallena kruddhashchichchheda kaarmukam.h .. \SC..30 \EN{0080400311}athainaM chhinna dhanvaanaM tvaramaaNo mahii patiH . \EN{0080400313}saayakairdashabhii raajan.h bhruvormadhye samaardayat.h .. \SC.. \EN{0080400321}tasya te ashobhayan.h vaktraM karmaara parimaarjitaaH . \EN{0080400323}praphullaM chaMpakaM yadvad.h bhramaraa madhu lipsavaH .. \SC.. \EN{0080400331}tad.h apaasya dhanushchhinnaM dhR^ishhTadyumno mahaa manaaH . \EN{0080400333}anyad.h aadatta vegena dhanurbhallaa.nshcha shhoDasha .. \SC.. \EN{0080400341}tato duryodhanasyaashvaan.h hatvaa suutaM cha paJNchabhiH . \EN{0080400343}dhanushchchichchheda bhallena jaata ruupa parishhkR^itam.h .. \SC.. \EN{0080400351}rathaM sopaskaraM chhatraM shaktiM khaDgaM gadaaM dhvajam.h . \EN{0080400353}bhallaishchichchheda navabhiH putrasya tava paarshhataH .. \SC.. \EN{0080400361}tapaniiyaa.ngadaM chitraM naagaM maNi mayaM shubham.h . \EN{0080400363}dhvajaM kuru pateshchhinnaM dadR^ishuH sarva paarthivaaH .. \SC.. \EN{0080400371}duryodhanaM tu virathaM chhinna sarvaayudhaM raNe . \EN{0080400373}bhraataraH paryarakshanta sodaryaa bharata R^ishhabha .. \SC.. \EN{0080400381}tamaaropya rathe raajan.h daNDa dhaaro janaadhipam.h . \EN{0080400383}apovaaha cha saMbhraanto dhR^ishhTadyumnasya pashyataH .. \SC.. \EN{0080400391}karNastu saatyakiM jitvaa raaja gR^iddhii mahaa balaH . \EN{0080400393}droNa hantaaraM ugreshhuM sasaaraabhimukhaM raNe .. \SC.. \EN{0080400401}taM pR^isthato.abhyayaat.h tuurNaM shaineyo vitudan.h sharaiH . \EN{0080400403}vaaraNaM jaghanopaante vishhaaNaabhyaamiva dvipaH .. \SC..40 \EN{0080400411}sa bhaarata mahaan.h aasiid.h yodhaanaaM sumahaatmanaam.h . \EN{0080400413}karNa paarshhatayormadhye tvadiiyaanaaM mahaa raNaH .. \SC.. \EN{0080400421}na paaNDavaanaaM naasmaakaM yodhaH kashchchit.h paraan.h mukhaH . \EN{0080400423}pratyadR^ishyata yat.h karNaH paaJNchaalaa.nstvarito yayau .. \SC.. \EN{0080400431}tasmin.h kshaNe nara shreshhTha gaja vaajina rakshayaH . \EN{0080400433}praaduraasiid.h ubhayato raajan.h madhyaM gate ahani .. \SC.. \hash \EN{0080400441}paaJNchaalaastu mahaa raaja tvaritaa vijigiishhavaH . \EN{0080400443}sarvato.abhyadravan.h karNaM patatriNaiva drumam.h .. \SC.. \hash \EN{0080400451}teshhaamaadhirathiH kruddho yatamaanaan.h manasvinaH . \EN{0080400453}vichinvann.h eva baaNaagraiH samaasaadayad.h agrataH .. \SC.. \EN{0080400461}vyaaghra ketuM susharmaaNaM sha.nkuM chograM dhana.njayam.h . \EN{0080400463}shuklaM cha rochamaanaM cha si.nha senaM cha durjayam.h .. \SC.. \EN{0080400471}te viiraa ratha vegena parivavrurnarottaram.h . \EN{0080400473}sR^ijantaM saayakaan.h kruddhaM karNamaahava shobhinam.h .. \SC.. \EN{0080400481}yudhyamaanaa.nstu taan.h shuuraan.h manujendraH prataapavaan.h . \EN{0080400483}ashhTaabhirashhTau raadheyo nyahanan.h nishitaiH sharaiH .. \SC.. \EN{0080400491}athaaparaan.h mahaa raaja suuta putraH prataapavaan.h . \EN{0080400493}jaghaana bahu saahasraan.h yodhaan.h yuddha vishaaradaH .. \SC.. \EN{0080400501}vishhNuM cha vishhNu karmaaNaM devaapiM bhadrameva cha . \EN{0080400503}daNDaM cha samare raaja.nshchitraM chitraayudhaM harim.h .. \SC..50 \EN{0080400511}si.nha ketuM rochamaanaM shalabhaM cha mahaa ratham.h . \hash \EN{0080400513}nijaghaana susa.nkruddhashchediinaaM cha mahaa rathaan.h .. \SC.. \EN{0080400521}teshhaamaadadataH praaNaan.h aasiid.h aadhirathervapuH . \EN{0080400523}shoNitaabhyukshitaa.ngasya rudrasyevorjitaM mahat.h .. \SC.. \EN{0080400531}tatra bhaarata karNena maata.ngaastaaDitaaH sharaiH . \EN{0080400533}sarvato.abhyadravan.h bhiitaaH kurvanto mahad.h aakulam.h .. \SC.. \EN{0080400541}nipetururvyaaM samare karNa saayaka piiDitaaH . \EN{0080400543}kurvanto vividhaan.h naadaan.h vajra nunnevaachalaaH .. \SC.. \hash \EN{0080400551}gaja vaaji manushhyaishcha nipatadbhiH samantataH . \EN{0080400553}rathaishchaavagatairmaarge paryastiiryata medinii .. \SC.. \EN{0080400561}naiva bhiishhmo na cha droNo naapyanye yudhi taavakaaH . \EN{0080400563}chakruH sma taadR^ishaM karma yaadR^ishaM vai kR^itaM raNe .. \SC.. \EN{0080400571}suuta putreNa naageshhu ratheshhu cha hayeshhu cha . \EN{0080400573}nareshhu cha nara vyaaghra kR^itaM sma kadanaM mahat.h .. \SC.. \EN{0080400581}mR^iga madhye yathaa si.nho dR^ishyate nirbhayashcharan.h . \EN{0080400583}paaJNchaalaanaaM tathaa madhye karNo.acharad.h abhiitavat.h .. \SC.. \EN{0080400591}yathaa mR^iga gaNaa.nstrastaan.h si.nho draavayate tathaa .. \SC.. \EN{0080400601}si.nhaasyaM cha yathaa praapya na jiivanti mR^igaaH kvachit.h . \EN{0080400603}tathaa karNamanupraapya na jiivanti mahaa rathaaH .. \SC..60 \EN{0080400611}vaishvaanaraM yathaa diiptaM dahyante praapya vai janaaH . \EN{0080400613}karNaagninaa raNe tadvad.h dagdhaa bhaarata sR^iJNjayaaH .. \SC.. \EN{0080400621}karNena chedishhvekena paaJNchaaleshhu cha bhaarata . \EN{0080400623}vishraavya naama nihataa bahavaH shuura sammataaH .. \SC.. \EN{0080400631}mama chaasiin.h manushhyendra dR^ishhTvaa karNasya vikramam.h . \EN{0080400633}naiko.apyaadhiratherjiivan.h paaJNchaalyo mokshyate yudhi .. \SC.. \EN{0080400641}paaJNchaalaan.h vidhaman.h sa.nkhye suuta putraH prataapavaan.h . \EN{0080400643}abhyadhaavata sa.nkruddho dharma putraM yudhishhThiram.h .. \SC.. \EN{0080400651}dhR^ishhTadyumnashcha raajaanaM draupadeyaashcha maarishha . \EN{0080400653}parivavruramitraghnaM shatashashchaapare janaaH .. \SC.. \EN{0080400661}shikhaNDii sahadevashcha nakulo naakulistathaa . \EN{0080400663}janamejayaH shinernaptaa bahavashcha prabhadrakaaH .. \SC.. \EN{0080400671}ete purogamaa bhuutvaa dhR^ishhTadyumnasya samyuge . \EN{0080400673}karNamasyantamishhvastrairvicheruramita ojasaH .. \SC.. \hash \EN{0080400681}taa.nstatraadhirathiH sa.nkhye chedi paaJNchaala paaNDavaan.h . \EN{0080400683}eko bahuun.h abhyapatad.h garutman.h paannagaan.h iva .. \SC.. \EN{0080400691}bhiima senastu sa.nkruddhaH kuruun.h madraan.h sakekayaan.h . \EN{0080400693}ekaH sa.nkhye maheshhvaaso yodhayan.h bahvashobhata .. \SC.. \EN{0080400701}tatra marmasu bhiimena naaraachaistaaDitaa gajaaH . \EN{0080400703}prapatanto hataarohaaH kaMpayanti sma mediniim.h .. \SC..70 \EN{0080400711}vaajinashcha hataarohaaH pattayashcha gataasavaH . \EN{0080400713}sherate yudhi nirbhinnaa vamanto rudhiraM bahu .. \SC.. \EN{0080400721}sahasrashashcha rathinaH patitaaH patitaayudhaaH . \EN{0080400723}akshataaH samadR^ishyanta bhiimaad.h bhiitaa gataasavaH .. \SC.. \EN{0080400731}rathibhirvaajibhiH suutaiH pattibhishcha tathaa gajaiH . \EN{0080400733}bhiima sena sharachchhinnairaastiirNaa vasudhaa.abhavat.h .. \SC.. \EN{0080400741}tat.h staMbhitamivaatishhThad.h bhiima sena balaarditam.h . \EN{0080400743}duryodhana balaM raajan.h nirutsaahaM kR^ita vraNam.h .. \SC.. \EN{0080400751}nishcheshhTaM tumule diinaM babhau tasmin.h mahaa raNe . \EN{0080400753}prasanna salilaH kaale yathaa syaat.h saagaro nR^ipa .. \SC.. \EN{0080400761}manyu viirya balopetaM balaat.h paryavaropitam.h . \EN{0080400763}abhavat.h tava putrasya tat.h sainyamishhubhistadaa . \EN{0080400765}rudhira ogha pariklinnaM rudhiraardraM babhuuva ha .. \SC.. \EN{0080400771}suuta putro raNe kruddhaH paaNDavaanaamaniikiniim.h . \EN{0080400773}bhiima senaH kuruu.nshchaapi draavayan.h bahvashobhata .. \SC.. \EN{0080400781}vartamaane tathaa raudre sa.ngraame adbhuta darshane . \EN{0080400783}nihatya pR^itanaa madhye sa.nshaptaka gaNaan.h bahuun.h .. \SC.. \EN{0080400791}arjuno jayataaM shreshhTho vaasudevamathaabraviit.h . \hash \EN{0080400793}prabhagnaM balametadd.h hi yotsyamaanaM janaardana .. \SC.. \EN{0080400801}ete dhaavanti sagaNaaH sa.nshaptaka mahaa rathaaH . \EN{0080400803}apaarayanto mad.h baaNaan.h si.nha shabdaan.h mR^igeva .. \SC..80 \hash \EN{0080400811}diiryate cha mahat.h sainyaM sR^iJNjayaanaaM mahaa raNe . \EN{0080400813}hasti kakshyo hyasau kR^ishhNa ketuH karNasya dhiimataH . \EN{0080400815}dR^ishyate raaja sainyasya madhye vicharato muhuH .. \SC.. \EN{0080400821}na cha karNaM raNe shaktaa jetumanye mahaa rathaaH . \EN{0080400823}jaaniite hi bhavaan.h karNaM viiryavantaM paraakrame .. \SC.. \EN{0080400831}tatra yaahi yataH karNo draavayatyeshha no balam.h .. \SC.. \EN{0080400841}varjayitvaa raNe yaahi suuta putraM mahaa ratham.h . \EN{0080400843}shramo maa baadhate kR^ishhNa yathaa vaa tava rochate .. \SC.. \EN{0080400851}etat.h shrutvaa mahaa raaja govindaH prahasann.h iva . \EN{0080400853}abraviid.h arjunaM tuurNaM kauravaan.h jahi paaNDava .. \SC.. \hash \EN{0080400861}tatastava mahat.h sainyaM govinda preritaa hayaaH . \EN{0080400863}ha.nsa varNaaH pravivishurvahantaH kR^ishhNa paaNDavau .. \SC.. \EN{0080400871}keshava prahitairashvaiH shvetaiH kaaJNchana bhuushhaNaiH . \EN{0080400873}pravishadbhistava balaM chaturdishamabhidyata .. \SC.. \EN{0080400881}tau vidaarya mahaa senaa pravishhTau keshavaarjunau . \EN{0080400883}kruddhau samraMbha raktaakshau vyabhraajetaaM mahaa dyutii .. \SC.. \EN{0080400891}yuddha shauNDau samaahuutaavaribhistau raNaadhvaram.h . \EN{0080400893}yajvabhirvidhinaa.a.ahuutau makhe devaavivaashvinau .. \SC.. \EN{0080400901}kruddhau tau tu nara vyaaghrau vegavantaul babhuuvatuH . \EN{0080400903}tala shabdena rushhitau yathaa naagau mahaa.a.ahave .. \SC..90 \hash \EN{0080400911}vigaahan.h sa rathaaniikamashva sa.nghaa.nshcha phalgunaH . \EN{0080400913}vyacharat.h pR^itanaa madhye paasha hastaivaantakaH .. \SC.. \hash \EN{0080400921}taM dR^ishhTvaa yudhi vikraantaM senaayaaM tava bhaarata . \EN{0080400923}sa.nshaptaka gaNaan.h bhuuyaH putraste samachodayat.h .. \SC.. \hash \EN{0080400931}tato ratha sahasreNa dviradaanaaM tribhiH shataiH . \EN{0080400933}chaturdasha sahasraishcha turagaaNaaM mahaa.a.ahave .. \SC.. \EN{0080400941}dvaabhyaaM shata sahasraabhyaaM padaatiinaaM cha dhanvinaam.h . \EN{0080400943}shuuraaNaaM naama labdhaanaaM viditaanaaM samantataH . \EN{0080400945}abhyavartanta tau viirau chhaadayanto mahaa rathaaH .. \SC.. \EN{0080400951}sa chhaadyamaanaH samare sharaiH para balaardanaH . \EN{0080400953}darshayan.h raudramaatmaanaM paasha hastaivaantakaH . \hash \EN{0080400955}nighnan.h sa.nshaptakaan.h paartahH prekshaNiiyataro.abhavat.h .. \SC.. \EN{0080400961}tato vidyut.h prabhairbaaNaiH kaartasvara vibhuushhitaiH . \hash \EN{0080400963}nirantaramivaakaashamaasiin.h nunnaiH kiriiTinaa .. \SC.. \EN{0080400971}kiriiTi bhuja nirmuktaiH saMpatadbhirmahaa sharaiH . \EN{0080400973}samaachchhannaM babhau sarvaM kaadraveyairiva prabho .. \SC.. \EN{0080400981}rukma pu.nkhaan.h prasannaagraan.h sharaan.h samnata parvaNaH . \EN{0080400983}adarshayad.h ameyaatmaa dikshu sarvaasu paaNDavaH .. \SC.. \EN{0080400991}hatvaa dasha sahasraaNi paarthivaanaaM mahaa ratha . \EN{0080400993}sa.nshaptakaanaaM kaunteyaH prapakshaM tvarito.abhyayaat.h .. \SC.. \EN{0080401001}prapakshaM sa samaasaadya paarthaH kaaMboja rakshitam.h . \EN{0080401003}pramamaatha balaad.h baaNairdaanavaan.h iva vaasavaH .. \SC..100 \EN{0080401011}prachichchhedaashu bhallaishcha dvishhataamaatataayinaam.h . \EN{0080401013}shastra paaNii.nstathaa baahuu.nstathaa.api cha shiraa.nsyuta .. \SC.. \EN{0080401021}a.ngaa.ngaavayavaishchhinnairvyaayudhaaste apatan.h kshitau . \EN{0080401023}vishhvag.h vaataabhisaMbhagnaa bahu shaakheva drumaaH .. \SC.. \hash \EN{0080401031}hastyashva ratha pattiinaaM vraataan.h nighnantamarjunam.h . \EN{0080401033}sudakshiNaad.h avarajaH shara vR^ishhTyaa.abhyaviivR^ishhat.h .. \SC.. \EN{0080401041}asyaasyato.ardha chandraabhyaaM sa baahuu parighopamau . \EN{0080401043}puurNa chandraabha vaktraM cha kshureNaabhyahanat.h shiraH .. \SC.. \EN{0080401051}sa papaata tato vaahaat.h sva lohita parisravaH . \EN{0080401053}manaH shilaa gireH shR^i.ngaM vajreNevaavadaaritam.h .. \SC.. \EN{0080401061}sudakshiNaad.h avarajaM kaaMbojaM dadR^ishurhatam.h . \EN{0080401063}praa.nshuM kamala patraakshamatyarthaM priya darshanam.h . \EN{0080401065}kaaJNchana staMbha sa.nkaashaM bhinnaM hema giriM yathaa .. \SC.. \EN{0080401071}tato.abhavat.h punaryuddhaM ghoramadbhuta darshanam.h . \EN{0080401073}naanaa.avasthaashcha yodhaanaaM babhuuvustatra yudhyataam.h .. \SC.. \EN{0080401081}eteshhvaavarjitairashvaiH kaaMbojairyavanaiH shakaiH . \EN{0080401083}shoNitaaktaistadaa raktaM sarvamaasiid.h vishaaM pate .. \SC.. \EN{0080401091}rathai rathaashva suutaishcha hataarohaishcha vaajibhiH . \EN{0080401093}dviradaishcha hataarohairmahaa maatrairhata dvipaiH . \EN{0080401095}anyonyena mahaa raaja kR^ito ghoro jana kshayaH .. \SC.. \EN{0080401101}tasmin.h prapakshe pakshe cha vadhyamaane mahaatmanaa . \EN{0080401103}arjunaM jayataaM shreshhThaM tvarito drauNiraayayau .. \SC..110 \EN{0080401111}vidhunvaano mahachchaapaM kaartasvara vibhuushhitam.h . \EN{0080401113}aadadaanaH sharaan.h ghoraan.h svaa rashmiin.h iva bhaaskaraH .. \SC.. \EN{0080401121}taiH patadbhirmahaa raaja drauNi muktaiH samantataH . \EN{0080401123}sa.nchhaaditau rathasthau taavubhau kR^ishhNa dhana.njayau .. \SC.. \EN{0080401131}tataH shara shataistiikshNairbhaaradvaajaH prataavapaan.h . \EN{0080401133}nishcheshhTau taavubhau chakre yuddhe maadhava paaNDavau .. \SC.. \EN{0080401141}haahaa kR^itamabhuut.h sarvaM ja.ngamaM sthaavaraM tathaa . \EN{0080401143}charaacharasya goptaarau dR^ishhTvaa sa.nchhaaditau sharaiH .. \SC.. \EN{0080401151}siddha chaaraNa sa.nghaashcha saMpeturvai samantataH . \EN{0080401153}chintayanto bhaved.h adya lokaanaaM svastyapi ityaha .. \SC.. \hash \EN{0080401161}na mayaa taadR^isho raajan.h dR^ishhTa puurvaH paraakramaH . \EN{0080401163}sa.njaGYe yaadR^isho drauNeH kR^ishhNau sa.nchhaadayishhyataH .. \SC.. \EN{0080401171}drauNestu dhanushhaH shabdamahita traasanaM raNe . \EN{0080401173}ashraushhaM bahusho raajan.h si.nhasya nadato yathaa .. \SC.. \hash \EN{0080401181}jyaa chaasya charato yuddhe savya dakshiNamasyataH . \EN{0080401183}vidyud.h aMbuda madhyasthaa bhraajamaaneva saa.abhavat.h .. \SC.. \EN{0080401191}sa tathaa kshipra kaarii cha dR^iDha hastashcha paaNDavaH . \EN{0080401193}sammohaM paramaM gatvaa praikshata droNajaM tataH .. \SC.. \EN{0080401201}sa vikramaM hR^itaM mene . aatmaanaH sumahaatmanaa . \hash \EN{0080401203}tathaa.asya samare raajan.h vapuraasiit.h sudurdR^isham.h .. \SC..120 \EN{0080401211}drauNi paaNDavayorevaM vatamaane mahaa raNe . \EN{0080401213}vardhamaane cha raajendra droNa putre mahaa bale . \EN{0080401215}hiiyamaane cha kaunteye kR^ishhNaM roshhaH samabhyayaat.h .. \SC.. \EN{0080401221}sa roshhaan.h niHshvasan.h raajan.h nirdahann.h iva chakshushhaa . \EN{0080401223}drauNiM hyapashyat.h sa.ngraame phalgunaM cha muhurmuhuH .. \SC.. \EN{0080401231}tataH kruddho.abraviit.h kR^ishhNaH paarthaM sapraNayaM tadaa . \EN{0080401233}atyadbhutamidaM paartha tava pashyaami samyuge . \EN{0080401235}atishete hi yatra tvaa droNa putro.adya bhaarata .. \SC.. \EN{0080401241}kachchit.h te gaaNDivaM haste rathe tishhThasi chaarjuna . \EN{0080401243}kachchit.h kushalinau baahuu kachchid.h viiryaM tad.h eva te .. \SC.. \EN{0080401251}evaM uktastu kR^ishhNena kshiptvaa bhallaa.nshchaturdasha . \EN{0080401253}tvaramaaNastvaraa kaale drauNerdhanurathaachchhinat.h . \EN{0080401255}dhvajaM chhatraM pataakaaM cha rathaaM shaktiM gadaaM tathaa .. \SC.. \EN{0080401261}jatru deshe cha subhR^ishaM vatsa dantairataaDayat.h . \EN{0080401263}sa puurchchhaaM paramaaM gatvaa dhvaja yashhTiM samaashritaH .. \SC.. \EN{0080401271}taM visa.nGYaM mahaa raaja kiriiTi bhaya piiDitam.h . \EN{0080401273}apovaaha raNaat.h suuto rakshamaaNo dhana.njayaat.h .. \SC.. \EN{0080401281}etasminn.h eva kaale tu vijayaH shatru taapanaH . \EN{0080401283}nyavadhiit.h taavakaM sainyaM shatasho.atha sahasrashaH . \EN{0080401285}pashyatastava putrasya tasya viirasya bhaarata .. \SC.. \EN{0080401291}evameshha kshayo vR^ittastaavakaanaaM paraiH saha . \EN{0080401293}kruuro vishasano ghoro raajan.h durmantrite tava .. \SC.. \EN{0080401301}sa.nshaptakaa.nsh ach kaunteyaH kuruu.nshchaapi vR^ikodaraH . \EN{0080401303}vasushheNaM cha paaJNchaalaH kR^itsnena vyadhamad.h raNe .. \SC.. (iti)\medskip\hrule\medskip %130 \EN{0080410011}taramaaNaH punaH kR^ishhNaH paarthamabhyavadat.h shanaiH . {shh} \EN{0080410013}pashya kauravya raajaanamapayaataa.nshcha paaNDavaan.h .. \SC.. \EN{0080410021}karNaM pashya mahaa ra.nge jvalantamiva paavakam.h . \EN{0080410023}aso bhiimo maheshhvaasaH sa.nnivR^itto raNaM prati .. \SC.. \EN{0080410031}tamete anu nivartante dhR^ishhTadyumna purogamaaH . \EN{0080410033}paaJNchaalaanaaM sR^iJNjayaanaaM paaNDavaanaaM cha yan.h mukham.h . \EN{0080410035}nivR^ittaishcha tathaa paarthairbhagnaM shatru balaM mahat.h .. \SC.. \EN{0080410041}kauravaan.h dravato hyeshha karNo dhaarayate arjuna . \EN{0080410043}antaka pratimo vege shakra tulya paraakramaH .. \SC.. \EN{0080410051}asau gachchhati kauravya drauNirastra bhR^itaaM varaH . \EN{0080410053}tameshha pradrutaH sa.nkhye dhR^ishhTadyumno mahaa rathaH .. \SC.. \hash \EN{0080410061}sarvaM vyaachashhTa durdharshho vaasudevaH kiriiTine . \EN{0080410063}tato raajan.h praaduraasiin.h mahaa ghoro mahaa raNaH .. \SC.. \EN{0080410071}si.nha naada ravaashchaatra praadursaasan.h samaagame . \EN{0080410073}ubhayoH senayo raajan.h mR^ityuM kR^itvaa nivartanam.h .. \SC.. (iti)\medskip\hrule\medskip %7 \EN{0080420011}tataH punaH samaajagmurabhiitaaH kuru sR^iJNjayaaH . {shh} \EN{0080420013}yudhishhThira mukhaaH paarthaa vaikartana mukhaa vayam.h .. \SC.. \EN{0080420021}tataH pravavR^ite bhiimaH sa.ngraamo loma harshhaNaH . \EN{0080420023}karNasya paaNDavaanaaM cha yama raashhTra vivardhanaH .. \SC.. \EN{0080420031}tasmin.h pravR^itte sa.ngraame tumule shoNitodake . \EN{0080420033}sa.nshaptakeshhu shuureshhu ki.nchit.h shishhTeshhu bhaarata .. \SC.. \EN{0080420041}dhR^ishhTadyumno mahaa raaja sahitaH sarva raajabhiH . \EN{0080420043}karNamevaabhidudraava paaNDavaashcha mahaa rathaaH .. \SC.. \EN{0080420051}aagachchhamaanaa.nstaan.h sa.nkhye prahR^ishhTaan.h vijayaishhiNaH . \EN{0080420053}dadhaaraiko raNe karNo jala oghaan.h iva parvataH .. \SC.. \hash \EN{0080420061}tamaasaadya tu te karNaM vyashiiryanta mahaa rathaH . \EN{0080420063}yathaa.achalaM samaasaadya jala oghaaH sarvato disham.h . \EN{0080420065}tayoraasiin.h mahaa raaja sa.ngraamo loma harshhaNaH .. \SC.. \EN{0080420071}dhR^ishhTadyumnastu raadheyaM shareNa nata parvaNaa . \EN{0080420073}taaDayaamaasa sa.nkruddhastishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0080420081}vijayaM tu dhanuH shreshhThaM vidhunvaano mahaa rathaH . \EN{0080420083}paarshhatasya dhanushchhittvaa sharaan.h aashii vishhopamaan.h . \EN{0080420085}taaDayaamaasa sa.nkruddhaH paarshhataM navabhiH sharaiH .. \SC.. \EN{0080420091}te varma hema vikR^itaM bhittvaa tasya mahaatmanaH . \EN{0080420093}shoNitaaktaa vyaraajanta shakra gopevaanagha .. \SC.. \hash \EN{0080420101}tad.h apaasya dhanushchhinnaM dhR^ishhTadyumno mahaa rathaH . \EN{0080420103}anyad.h dhanurupaadaaya sharaa.nshchaashii vishhopamaan.h . \EN{0080420105}karNaM vivyaadha saptatyaa sharaiH samnata parvabhiH .. \SC..10 \EN{0080420111}tathaiva raajan.h karNo.api paarshhataM shatru taapanam.h . \EN{0080420113}droNa shatruM maheshhvaaso vivyaadha nishitaiH sharaiH .. \SC.. \EN{0080420121}tasya karNo mahaa raaja sharaM kanaka bhuushhaNam.h . \EN{0080420123}preshhayaamaasa sa.nkruddho mR^ityu daNDamivaaparam.h .. \SC.. \EN{0080420131}tamaapatantaM sahasaa ghora ruupaM vishaaM pate . \EN{0080420133}chichchheda saptadhaa raajan.h shaineyaH kR^ita hastavat.h .. \SC.. \EN{0080420141}dR^ishhTvaa vinihitaM baaNaM sharaiH karNo vishaaM pate . \EN{0080420143}saatyakiM shara varshheNa samantaat.h paryavaarayat.h .. \SC.. \EN{0080420151}vivyaadha chainaM samare naaraachaistatra saptabhiH . \EN{0080420153}taM pratyavidhyat.h shaineyaH sharairhema vibhuushhitaiH .. \SC.. \EN{0080420161}tato yuddhamatiivaasiichchakshuH shrotra bhayaavaham.h . \EN{0080420163}raajan.h ghoraM cha chitraM cha prekshaNiiyaM samantataH .. \SC.. \EN{0080420171}sarveshhaaM tatra bhuutaanaaM loma harshho vyajaayata . \EN{0080420173}tad.h dR^ishhTvaa samare karma karNa shaineyayornR^ipa .. \SC.. \EN{0080420181}etasminn.h antare drauNirabhyayaat.h sumahaa balam.h . \EN{0080420183}paarshhataM shatru damanaM shatru viiryaasu naashanam.h .. \SC.. \EN{0080420191}abhyabhaashhata sa.nkruddho drauNirduure dhana.njaye . \EN{0080420193}tishhTha tishhThaadya brahmaghna na me jiivan.h vimokshyase .. \SC.. \EN{0080420201}ityuktvaa subhR^ishaM viiraH shiighrakR^in.h nishitaiH sharaiH . \EN{0080420203}paarshhataM chhaadayaamaasa ghora ruupaiH sutejanaiH . \EN{0080420205}yatamaanaM paraM shaktyaa yatamaano mahaa rathaH .. \SC..20 \EN{0080420211}yathaa hi samare drauNiH paarshhataM viikshya maarishha . \EN{0080420213}tathaa drauNiM raNe dR^ishhTvaa paarshhataH para viirahaa . \EN{0080420215}naatihR^ishhTa manaa bhuutvaa manyate mR^ityumaatmanaH .. \SC.. \EN{0080420221}drauNistu dR^ishhTvaa raajendra dhR^ishhTadyumnaM raNe sthitam.h . \EN{0080420223}krodhena niHshvasan.h viiraH paarshhataM samupaadravat.h . \EN{0080420225}taavanyonyaM tu dR^ishhTvaiva samraMbhaM jagmatuH param.h .. \SC.. \EN{0080420231}athaabraviin.h mahaa raaja droNa putraH prataapavaan.h . \EN{0080420233}dhR^ishhTadyumnaM samiipasthaM tvaramaaNo vishaaM pate . \EN{0080420235}paaJNchaalaapasadaadya tvaaM preshhayishhyaami mR^ityave .. \SC.. \EN{0080420241}paapaM hi yat.h tvayaa karma ghnataa droNaM puraa kR^itam.h . \EN{0080420243}adya tvaa patsyate tad.h vai yathaa hyakushalaM tathaa .. \SC.. \EN{0080420251}arakshyamaaNaH paarthena yadi tishhThasi samyuge . \EN{0080420253}naapakramasi vaa muuDha satyametad.h braviimi te .. \SC.. \EN{0080420261}evaM uktaH pratyuvaacha dhR^ishhTadyumnaH prataapavaan.h . \EN{0080420263}prativaakyaM saivaasirmaamako daasyate tava . \hash \EN{0080420265}yenaiva te piturdattaM yatamaanasya samyuge .. \SC.. \EN{0080420271}yadi taavan.h mayaa droNo nihato braahmaNa bruvaH . \EN{0080420273}tvaamidaaniiM kathaM yuddhe na hanishhyaami vikramaat.h .. \SC.. \EN{0080420281}evaM uktvaa mahaa raaja senaa patiramarshhaNaH . \EN{0080420283}nishitenaatha baaNena drauNiM vivyaadha paarshhata .. \SC.. \EN{0080420291}tato droNiH susa.nkruddhaH sharaiH samnata parvabhiH . \EN{0080420293}praachchhaadayad.h disho raajan.h dhR^ishhTadyumnasya samyuge .. \SC.. \EN{0080420301}naivaantarikshaM na disho naiva yodhaaH samantataH . \EN{0080420303}dR^ishyante vai mahaa raaja sharaishchhannaaH sahasrashaH .. \SC..30 \EN{0080420311}tathaiva paarshhato raajan.h drauNimaahava shobhinam.h . \EN{0080420313}sharaiH sa.nchhaadayaamaasa suuta putrasya pashyataH .. \SC.. \EN{0080420321}raadheyo.api mahaa raaja paaJNchaalaan.h saha paaNDavaiH . \EN{0080420323}draupadeyaan.h yudhaa manyuM saatyakiM cha mahaa ratham.h . \EN{0080420325}ekaH sa vaarayaamaasa prekshaNiiyaH samantataH .. \SC.. \EN{0080420331}dhR^ishhTadyumno.api samare drauNeshchichchheda kaarmukam.h . \EN{0080420333}tad.h apaasya dhanushchhinnamanyad.h aadatta kaarmukam.h . \EN{0080420335}vegavat.h samare ghoraM sharaa.nshchaashii vishhopamaan.h .. \SC.. \EN{0080420341}sa paarshhatasya raajendra dhanuH shaktiM gadaaM dhvajam.h . \EN{0080420343}hayaan.h suutaM rathaM chaiva nimeshhaad.h vyadhamat.h sharaiH .. \SC.. \EN{0080420351}sa chhinna dhanvaa viratho hataashvo hata saarathiH . \EN{0080420353}khaDgamaadatta vipulaM shata chandraM cha bhaanumat.h .. \SC.. \EN{0080420361}drauNistad.h api raajendra bhallaiH kshipraM mahaa rathaH . \EN{0080420363}chichchheda samare viiraH kshipra hasto dR^iDhaayudhaH . \EN{0080420365}rathaad.h anavaruuDhasya tad.h adbhutamivaabhavat.h .. \SC.. \EN{0080420371}dhR^ishhTadyumnaM tu virathaM hataashvaM chhinna kaarmukam.h . \EN{0080420373}sharaishcha bahudhaa viddhamastraishcha shakalii kR^itam.h . \EN{0080420375}naatarad.h bharata shreshhTha yatamaano mahaa rathaH .. \SC.. \EN{0080420381}tasyaantamishhubhii raajan.h yadaa drauNirna jagmivaan.h . \EN{0080420383}atha tyaktvaa dhanurviiraH paarshhataM tvarito.anvagaat.h .. \SC.. \EN{0080420391}aasiid.h aadravato raajan.h vegastasya mahaatmanaH . \EN{0080420393}garuDasyeva patato jighR^ikshoH pannagottamam.h .. \SC.. \EN{0080420401}etasminn.h eva kaale tu maadhavo.arjunamabraviit.h . \hash \EN{0080420403}pashya paartaH yathaa drauNiH paarshhatasya vadhaM prati . \EN{0080420405}yatnaM karoti vipulaM hanyaachchainamasa.nshayam.h .. \SC..40 \EN{0080420411}taM mochaya mahaa baaho paarshhataM shatru taapanam.h . \EN{0080420413}druaNeraasyamanupraaptaM mR^ityoraasya gataM yathaa .. \SC.. \EN{0080420421}evaM uktvaa mahaa raaja vaasudevaH prataapavaan.h . \EN{0080420423}praishhayat.h tatra turagaan.h yatra drauNirvyavasthitaH .. \SC.. \EN{0080420431}te hayaashchandra sa.nkaashaaH keshavena prachoditaaH . \EN{0080420433}pibantaiva tad.h vyoma jagmurdrauNirrathaM prathi .. \SC.. \hash \EN{0080420441}dR^ishhTvaa.a.ayaantau mahaa viiryaavubhau kR^ishhNa dhana.njayau . \EN{0080420443}dhR^ishhTadyumna vadhe raaja.nshchakre yatnaM mahaa balaH .. \SC.. \EN{0080420451}vikR^ishhyamaaNaM dR^ishhTvaiva dhR^ishhTadyumnaM janeshvara . \EN{0080420453}sharaa.nshchikshepa vai paartho drauNiM prati mahaa balaH .. \SC.. \EN{0080420461}te sharaa hema vikR^itaa gaaNDiiva preshhitaa bhR^isham.h . \EN{0080420463}drauNimaasaadya vivishurvalmiikamiva pannagaaH .. \SC.. \EN{0080420471}sa viddhastaiH sharairghorairdroNa putraH prataapavaan.h . \EN{0080420473}rathamaaruruhe viiro dhana.njaya sharaarditaH . \EN{0080420475}pragR^ihya cha dhanuH shreshhThaM paarthaM vivyaadha saayakaiH .. \SC.. \EN{0080420481}etasminn.h antare viiraH sahadevo janaadhipa . \EN{0080420483}apovaaha rathenaajau paarshhataM shatru taapanam.h .. \SC.. \EN{0080420491}arjuno.api mahaa raaja drauNiM vivyaadha patribhiH . \EN{0080420493}taM droNa putraH sa.nkruddho baahvorurasi chaardayat.h .. \SC.. \EN{0080420501}krodhitastu raNe paartho naaraachaM kaala sammitam.h . \EN{0080420503}droNa putraaya chikshepa kaala daNDamivaaparam.h . \EN{0080420505}sa braahmaNasyaa.nsa deshe kaala daNDamivaaparam.h .. \SC..50 \EN{0080420511}sa vihvalo mahaa raaja shara vegena samyuge . \EN{0080420513}nishhasaada rathopasthe vyaakshipad.h vijayaM dhanuH .. \SC.. \EN{0080420521}arjunaM samare kruddhaH prekshamaaNo muhurmuhuH . \EN{0080420523}dvairathaM chaapi paarthena kaamayaano mahaa raNe .. \SC.. \EN{0080420531}taM tu hitvaa hataM viiraM saarathiH shatru karshanam.h . \EN{0080420533}apovaaha rathenaajau tvaramaaNo raNaajiraat.h .. \SC.. \EN{0080420541}athotkrushhTamlmahaa raaja paaJNchaalairjita kaashibhiH . \EN{0080420543}mokshitaM paarshhataM dR^ishhTvaa droNa putraM cha piiDitam.h .. \SC.. \EN{0080420551}vaaditraaNi cha divyaani praavaadyanta sahasrashaH . \EN{0080420553}si.nha naadashcha sa.njaGYe dR^ishhTvaa ghoraM mahaa.adbhutam.h .. \SC.. \EN{0080420561}evaM kR^itvaa.abraviit.h paartho vaasudevaM dhana.njayaH . \EN{0080420563}yaahi sa.nshaptakaan.h kR^ishhNa kaaryametat.h paraM mama .. \SC.. \EN{0080420571}tataH prayaato daashaarhaH shrutvaa paaNDava bhaashhitam.h . \EN{0080420573}rathenaatipataakena mano maaruta ra.nhasaa .. \SC.. (iti)\medskip\hrule\medskip %57 \EN{0080430011}etasminn.h antare kR^ishhNaH paarthaM vachanamabraviit.h . {shh} \EN{0080430013}darshayann.h iva kaunteyaM dharma raajaM yudhishh)hiram.h .. \SC.. \EN{0080430021}eshha paaNDava te bhraataa dhaartaraashhTrairmahaa balaiH . \EN{0080430023}jighaa.nsubhirmaheshhvaasairdrutaM paarthaanusaryate .. \SC.. \EN{0080430031}tathaa.anuyaanti samrabdhaaH paaJNchaalaa yuddha durmadaaH . \EN{0080430033}yudhishhThiraM mahaatmaanaM pariipsanto mahaa javaaH .. \SC.. \EN{0080430041}eshha duryodhanaH paartha rathaaniikena da.nshitaH . \EN{0080430043}raajaa sarvasya lokasya raajaanamanudhaavati .. \SC.. \EN{0080430051}jighaa.nsuH purushha vyaaghraM bhraatR^ibhiH sahito balii . \hash \EN{0080430053}aashii vishhaa sama sparshaiH sarva yuddha vishaaradaiH .. \SC.. \EN{0080430061}ete jighR^ikshavo yaanti dvipaashva ratha pattayaH . \EN{0080430063}yudhishhThiraM dhaartaraashhTraa ratnottamamivaarthinaH .. \SC.. \EN{0080430071}pashya saatvata bhiimaabhyaaM niruddhaadhishhThitaH prabhuH . \EN{0080430073}jihiirshhavo.amR^itaM daityaaH shakraagnibhyaamivaavashaaH .. \SC.. \EN{0080430081}ete bahutvaat.h tvaritaaH punargachchhanti paaNDavam.h . \EN{0080430083}samudramiva vaaryoghaaH praavR^iT kaale mahaa rathaH .. \SC.. \EN{0080430091}nadantaH si.nha naadaa.nshcha dhamantashchaapi vaarijaan.h . \EN{0080430093}balavanto maheshhvaasaa vidhunvanto dhanuu.nshhi cha .. \SC.. \EN{0080430101}mR^ityormukha tagaM manye kuntii putraM yudhishhTshhhiram.h . \EN{0080430103}hutamagnau cha bhadraM te duryodhana vashaM gatam.h .. \SC..10 \EN{0080430111}yathaa yuktamaniikaM hi dhaartaraashhTrasya paaNDava . \EN{0080430113}naasya shakro.api muchyeta saMpraapto baaNa gochcharam.h .. \SC.. \EN{0080430121}duryodhanasya shuurasya drauNeH shaaradvatasya cha . \EN{0080430123}karNasya cheshhu vego vai parvataan.h api daarayet.h .. \SC.. \EN{0080430131}duryodhanasya shuurasya shara oghaan.h shiighramasyataH . \EN{0080430133}sa.nkruddhasyaantakasyeva ko vegaM sa.nsahed.h raNe .. \SC.. \EN{0080430141}karNena cha kR^ito raajaa vimukhaH shatru taapanaH . \EN{0080430143}balavaam.h.N llaghu tastashcha kR^itii yuddha vishaaradaH .. \SC.. \EN{0080430151}raadheyaH paaNDava shreshhThaM shaktaH piiDayituM raNe . \EN{0080430153}sahito dhR^itaraashHshhTrasya putraiH shuuro mahaatmabhiH .. \SC.. \EN{0080430161}tasyaivaM yudhyamaanasya sa.ngraame sa.nyataatmanaH . \EN{0080430163}anyairapi cha paarthasya hR^itaM varma mahaa rathaiH .. \SC.. \EN{0080430171}upavaasa kR^isho raajaa bhR^ishaM bharata sattama . \EN{0080430173}braahme bale sthito hyeshha na kshatre atibale vibho .. \SC.. \EN{0080430181}na jiivati mahaa raajo manye paartha yudhishhThiraH . \EN{0080430183}yad.h bhiima senaH sahate si.nha naadamamarshhaNaH .. \SC.. \EN{0080430191}nardataaM dhaartaraashhTraaNaaM punaH punarariM dama . \EN{0080430193}dhamataaM cha mahaa sha.nkhaan.h sa.ngraame jita karshinaam.h .. \SC.. \EN{0080430201}yudhishhThiraM paaNDaveyaM hateti bharata R^ishhabha . \EN{0080430203}sa.nchodayatyasau karNo dhaartaraashhTraan.h mahaa balaan.h .. \SC..20 \EN{0080430211}sthuuNaakarNendu jaalena paartha paashupatena cha . \EN{0080430213}prachchhaadayanto raajaanamanuyaanti mahaa rathaaH . \EN{0080430215}aaturo me mato raajaa sa.nnishhevyashcha bhaarata .. \SC.. \hash \EN{0080430221}yathainamanuvartante paaJNchaalaaH saha paaNDavaiH . \EN{0080430223}tvaramaaNaastvaraa kaale sarva shastra bhR^itaaM varaaH . \EN{0080430225}majjantamiva paataale balino.apyujjihiirshhavaH .. \SC.. \EN{0080430231}na keturdR^ishyate raaGYaH karNena nihataH sharaiH . \EN{0080430233}pashyatoryamayoH paartha saatyakeshcha shikhaNDinaH .. \SC.. \EN{0080430241}dhR^ishhTadyumnasya bhiimasya shataaniikasya vaa vibho . \EN{0080430243}paaJNchaalaanaaM cha sarveshhaaM chediinaaM chaiva bhaarata .. \SC.. \EN{0080430251}eshha karNo raNe paartha paaNDavaanaamaniikiniim.h . \EN{0080430253}sharairvidhva.nsayati vai naliniimiva kuJNjaraH .. \SC.. \EN{0080430261}ete dravanti rathinastvadiiyaaH paaNDu nandana . \EN{0080430263}pashya pashya yathaa paartha gachchhantyete mahaa rathaaH .. \SC.. \EN{0080430271}ete bhaarata maata.ngaaH karNenaabhihataa raNe . \EN{0080430273}aarta naadaan.h vikurvaaNaa vidravanti disho dasha .. \SC.. \EN{0080430281}rathaanaaM dravataaM vR^indaM pashya paartha samantataH . \EN{0080430283}draavyamaaNaM raNe chchaiva karNeenaamitra karshinaa .. \SC.. \EN{0080430291}hasti kakshyaaM raNe pashya charantiiM tatra tatra ha . \EN{0080430293}rathasthaM suuta putrasya ketuM ketumataaM vara .. \SC.. \EN{0080430301}asau dhaavati raadheyo bhiima sena rathaM prati . \EN{0080430303}kiran.h shara shataani iva vinighna.nstava vaahiniim.h .. \SC..30 \EN{0080430311}etaan.h pashya cha paaJNchaalaan.h ddraavyamaaNaan.h mahaatmanaa . \EN{0080430313}shakreNeva yathaa daityaan.h hanyamaanaan.h mahaa.a.ahave .. \SC.. \EN{0080430321}eshha karNo raNe jitvaa paaJNchaalaan.h paaNDu sR^iJNjayaan.h . \EN{0080430323}disho viprekshate sarvaastvad.h arthamiti me matiH .. \SC.. \EN{0080430331}pashya paartha dhanuH shreshhThaM vikarshhan.h saadhu shobhate . \EN{0080430333}shatruun.h jitvaa yathaa shakro deva sa.nghaiH samaavR^itaH .. \SC.. \EN{0080430341}ete nadanti kauravyaa dR^ishhTvaa karNasya vikramam.h . \hash \EN{0080430343}traasayanto raNe paarthaan.h sR^iJNjayaa.nshcha sahasrashaH .. \SC.. \EN{0080430351}eshha sarvaatmanaa paaNDuu.nstraasayitvaa mahaa raNe . \EN{0080430353}abhibhaashhati raadheeyaH sarva sainyaani maanada .. \SC.. \EN{0080430361}abhidravata gachchhadhvaM drutaM dravata kauravaaH . \EN{0080430363}yathaa jiivan.h na vaH kashchin.h muchyate yudhi sR^iJNjayaH .. \SC.. \EN{0080430371}tathaa kuruta sa.nyattaa vayaM yaasyaama pR^ishhThataH . \EN{0080430373}evaM uktvaa yayaaveshha pR^ishhThato vikiran.h sharaiH .. \SC.. \EN{0080430381}pashya karNaM raNe paartha shvetachchhavi viraajitam.h . \EN{0080430383}udayaM parvataM yadvat.h shobhayan.h vai divaa karaH .. \SC.. \EN{0080430391}puurNa chchandra nikaashena muurdhni chhatreNa bhaarata . \EN{0080430393}dhriyamaaNena samare tathaa shata shalaakinaa .. \SC.. \EN{0080430401}eshha tvaaM prekshate karNaH sakataaksho vishaaM pate . \EN{0080430403}uttamaM yatnamaasthaaya dhruvaameshhyati samyuge .. \SC..40 \EN{0080430411}pashya hyenaM mahaa baaho vidhunvaanaM mahad.h dhanuH . \EN{0080430413}sharaa.nshchaashii vishhaakaaraan.h visR^ijantaM mahaa balam.h .. \SC.. \EN{0080430421}asau nivR^itto raadheyo dR^ishyate vaanara dhvaja . \EN{0080430423}vadhaaya chaatmano.abhyeti diipasya shalabho yathaa .. \SC.. \EN{0080430431}karNamekaakinaM dR^ishhTvaa rathaaniikena bhaarata . \EN{0080430433}rirakshishhuH susa.nyatto dhaartaraashhTro.abhivartate .. \SC.. \EN{0080430441}saarvaiH sahaibhirdushhTaatmaa vadhyaishha prayatnataH . \hash \EN{0080430443}tvayaa yashashcha raajyaM cha sukhaM chottamamichchhataa .. \SC.. \EN{0080430451}aatmaanaM cha kR^itaatmaanaM samiikshya bharata R^ishhabha . \EN{0080430453}kR^itaagasaM cha raadheyaM dharmaatmani yudhishhThire .. \SC.. \EN{0080430461}pratipadyasva raadheyaM praapta kaalamanantaram.h . \EN{0080430463}aaryaaM yuddhe matiM kR^itvaa pratyehi ratha yuuthapam.h .. \SC.. \EN{0080430471}paJNcha hyetaani mikhyaanaaM rathaanaaM ratha sattama . \EN{0080430473}shataanyaayaanti vegena balinaaM bhiima tejasaam.h .. \SC.. \EN{0080430481}paJNchcha naaga sahasraaNi dviguNaa vaajinastathaa . \EN{0080430483}abhisa.nhatya kaunteya padaati prayutaani cha . \EN{0080430485}anyonya rakshitaM viira balaM tvaamabhivartate .. \SC.. \EN{0080430491}suuta putre maheshhvaase darshayaatmaanamaatmanaa . \EN{0080430493}uttamaM yatnamaasthaaya pratyehi bharata R^ishhabha .. \SC.. \EN{0080430501}asau karNaH susamrabdhaH paaJNchaalaan.h abhidhaavati . \EN{0080430503}ketumasya hi pashyaami dhR^ishhTadyumna rathaM prati . \EN{0080430505}samuchchhetsyati paaJNchaalaan.h iti manye paraM tapa .. \SC..50 \EN{0080430511}aachakshe te priyaM paartha tad.h evaM bharata R^ishhabha . \EN{0080430513}raajaa jiivati kauravyo dharma putro yudhishhThiraH .. \SC.. \EN{0080430521}asau bhimo mahaa baahuhl sa.nnivR^ittashchamuu mukhe . \EN{0080430523}vR^itaH sR^iJNjaya sainyena saatyakena cha bhaatata .. \SC.. \EN{0080430531}vadhyantaite samare kauravaa nishitaiH sharaiH . \hash \EN{0080430533}bhiima senena kaunteya paaJNchaalaishcha mahaatmabhiH .. \SC.. \EN{0080430541}senaa hi dhaartaraashhTrasya vimukhaa chaabhavad.h raNaat.h . \EN{0080430543}vipradhaavati vegena bhiimasya nihataa sharaiH .. \SC.. \EN{0080430551}vipanna sasyeva mahii rudhireNa samukshitaa . \EN{0080430553}bhaaratii bharata shreshhTha senaa kR^ipaNa darshanaa .. \SC.. \EN{0080430561}nivR^ittaM pashya kaunteya bhiima senaM yudhaaM patim.h . \EN{0080430563}aashii vishhamiva kruddhaM tasmaad.h dravati vaahinii .. \SC.. \EN{0080430571}piita raktaasita sitaastaaraa chchandraarka maNDitaaH . \EN{0080430573}pataakaa viprakiiryante chhatraaNyetaani chaarjuna .. \SC.. \EN{0080430581}sauvarNaa raaja taashchaiva taijasaashcha pR^ithag.h vidhaaH . \EN{0080430583}ketavo vinipaatyante hastyashvaM viprakiiryate .. \SC.. \EN{0080430591}rathebhyaH prapatantyete rathino vigataasavaH . \EN{0080430593}naanaa varNairhataa baaNaiH paaJNchaalairapalaayibhiH .. \SC.. \EN{0080430601}nirmanushhyaan.h gajaan.h ashvaan.h rathaa.nshchchaiva dhana.njaya . \EN{0080430603}samaadravanti paaJNchaalaa dhaartaraashhTraa.nstarasvinaH .. \SC.. \EN{0080430611}mR^idnanti cha nara vyaaghraa bhiima sena vyapaashrayaat.h . \EN{0080430613}balaM pareshhaaM durdharshhaM tyaktvaa praaNaan.h ariM dama .. \SC.. \EN{0080430621}ete nadanti paaJNchaalaa dhamantyapi cha vaarijaan.h . \EN{0080430623}abhidravanti cha raNe nighnantaH saayakaiH paraan.h .. \SC.. \EN{0080430631}pashya svargasya maahaatmyaM paaJNchaalaa hi paraM tapa . \EN{0080430633}dhaartaraashhTraan.h vinighnanti kruddhaaH si.nheva dvipaan.h .. \SC.. \hash \EN{0080430641}sarvatashchaabhipannaishhaa dhaartaraashhTrii mahaa chchamuuH . \EN{0080430643}paaJNchchaalairmaanasaad.h etya ha.nsairga.ngeva vegitaiH .. \SC.. \EN{0080430651}subhR^ishaM cha paraakraantaaH paaJNchaalaanaaM nivaaraNe . \EN{0080430653}kR^ipa karNaadayo viiraaR^ishhabhaaNaamiva R^ishhabhaaH .. \SC.. \hash \EN{0080430661}sunimagnaa.nshcha bhiimaastrairdhaartaraashhTraan.h mahaa rathaan.h . \EN{0080430663}dhR^ishhTadyumna mukhaa viiraa ghnanti shatruun.h sahasrashaH . \EN{0080430665}vishhaNNa bhuuyishhTha rathaa dhaartaraashhTrii mahaa chamuuH .. \SC.. \EN{0080430671}pashya bhiimena naaraachaishchhinnaa naagaahpatantyamii . \EN{0080430673}vajri vajraahataani iva shikharaaNi mahii bhR^itaam.h .. \SC.. \EN{0080430681}bhiima senasya nirviddhaa baaNaiH samnata parvabhiH . \EN{0080430683}svaanyaniikaani mR^idnanto dravatyete mahaa gajaaH .. \SC.. \EN{0080430691}naabhijaanaasi bhiimasya si.nha naadaM durutsaham.h . \EN{0080430693}nadato.arjuna sa.ngraame viirasya jita kaashinaH .. \SC.. \EN{0080430701}eshha naishhaadirabbhyeti dvipa mukhyena paaNDavam.h . \EN{0080430703}jighaa.nsustomaraiH kruddho daNDaa paaNirivaantakaH .. \SC..70 \EN{0080430711}satomaraavasya bhujau chhinnau bhiimena garjataH . \EN{0080430713}tiikshNairagni shikhaa prakhyairnaaraachairdashabhirhataH .. \SC.. \EN{0080430721}hatvainaM punaraayaati naagaan.h anyaan.h prahaariNaH . \EN{0080430723}pashya niilaaMbuda nibhaan.h mahaa maatrairadhishhThitaan.h . \EN{0080430725}shakti tomara sa.nkaashairvinighnantaM vR^ikodaram.h .. \SC.. \hash \EN{0080430731}sapta sapta cha naaga.nstaan.h vaijayantiishcha sadhvajaaH . \EN{0080430733}nihatya nishitairbaaNaishchhinnaaH paarthaagrajena te . \EN{0080430735}dashabhirdashabhishchaiko naaraachairnihato gajaH .. \SC.. \EN{0080430741}na chaasau dhaartaraashhTraaNaaM shruuyate ninadastathaa . \EN{0080430743}pura.ndara same kruddhe nivR^itte bharata R^ishhabhe .. \SC.. \EN{0080430751}akshauhiNyastathaa tisro dhaartaraashhTrasya sa.nhataaH . \EN{0080430753}kruddhena nara si.nhena bhiima senena vaaritaaH .. \SC.. \EN{0080430761}bhiima senena tat.h karma kR^itaM dR^ishhTvaa sudushhkaram.h . {shh} \EN{0080430763}arjuno vyadhamat.h shishhTaan.h ahitaan.h nishitaiH sharaiH .. \SC.. \EN{0080430771}te vadhyamaanaaH samare sa.nshaptaka gaNaaH prabho . \EN{0080430773}shakrasyaatithitaaM gatvaa vishokaa hyabhavan.h mudaa .. \SC.. \EN{0080430781}paarthashcha purushha vyaaghraH sharaiH samnata parvabhiH . \EN{0080430783}jaghaana dhaartaraashhTrasya chaturvidha balaaM chamuum.h .. \SC.. (iti)\medskip\hrule\medskip %78 \EN{0080440011}nivR^itte bhiimasene cha paaNDave cha yudhishhThire . {DhR^i} \EN{0080440013}vadhyamaane bale chaapi maamake paaNDu sR^iJNjayaiH .. \SC.. \EN{0080440021}dravamaaNe bala oghe cha niraakrande muhurmuhuH . \EN{0080440023}kimakurvanta kuravastan.h mamaachakshva sa.njaya .. \SC.. \EN{0080440031}dR^ishhTvaa bhiimaM mahaa baahuM suuta putraH prataapavaan.h . {shh} \EN{0080440033}krodha raktekshaNo raajan.h bhiima senaM upaadravat.h .. \SC.. \EN{0080440041}taavakaM cha balaM dR^ishhTvaa bhiima senaat.h paraan.h mukham.h . \EN{0080440043}yatnena mahataa raajan.h paryavasthaapayad.h balii .. \SC.. \EN{0080440051}vyavasthaapya mahaa baahustava putrasya vaahiniim.h . \EN{0080440053}pratyudyayau tadaa karNaH paaNDavaan.h yuddha durmadaan.h .. \SC.. \EN{0080440061}pratyudyayustu raadheyaM paaNDavaanaaM mahaa rathaaH . \EN{0080440063}dhunvaanaaH kaarmukaaNyaajau vikshipantashcha saayakaan.h .. \SC.. \EN{0080440071}bhiimasenaH sinernaptaa shikhaNDii janamejayaH . \EN{0080440073}dhR^ishhTadyumnashcha balavaan.h sarve chaapi prabhadrakaaH .. \SC.. \EN{0080440081}paaJNchaalaashcha nara vyaaghraaH samantaat.h tava vaahiniim.h . \EN{0080440083}abhyadravanta sa.nkruddhaaH samare jita kaashinaH .. \SC.. \EN{0080440091}tathaiva taavakaa raajan.h paaNDavaanaamaniikiniim.h . \EN{0080440093}abhyadravanta tvaritaa jighaa.nsanto mahaa rathaaH .. \SC.. \EN{0080440101}ratha naagaashva kalilaM patti dhvaja samaakulam.h . \EN{0080440103}babhuuva purushha vyaaghra sainyamadbhuta darshanam.h .. \SC..10 \EN{0080440111}shikhaNDii cha yayau karNaM dhR^ishhTadyumnaH sutaM tava . \EN{0080440113}duHshaasanaM mahaa raaja mahatyaa senayaa vR^itam.h .. \SC.. \EN{0080440121}nakulo vR^ishha senaM cha chitra senaM samabhyayaat.h . \EN{0080440123}uluukaM samare raajan.h sahadevaH samabhyayaat.h .. \SC.. \EN{0080440131}saatyakiH shakuniM chaapi bhiima senashcha kauravaan.h . \EN{0080440133}arjunaM cha raNe yattaM droNa putro mahaa rathaH .. \SC.. \EN{0080440141}yudhaa manyuM maheshhvaasaM gautamo.abhyapatad.h raNe . \EN{0080440143}kR^ita varmaa cha balavaan.h uttama ojasamaadravat.h .. \SC.. \EN{0080440151}bhiimasenaH kuruun.h sarvaan.h putraa.nshcha tava maarishha . \EN{0080440153}sahaaniikaan.h mahaa baahurekaivaabhyavaarayat.h .. \SC.. \hash \EN{0080440161}shikhaNDii cha tataH karNaM vicharantamabhiitavat.h . \EN{0080440163}bhiishhma hantaa mahaa raaja vaarayaamaasa patribhiH .. \SC.. \EN{0080440171}pratirabdhastataH karNo roshhaat.h prasphuritaadharaH . \EN{0080440173}shikhaNDinaM tribhirbaaNairbhruvormadhye vyataaDayat.h .. \SC.. \EN{0080440181}dhaaraya.nstu sa taan.h baaNaan.h shikhaNDii bahvashobhata . \EN{0080440183}raajataH parvato yadvat.h tribhiH shR^i.ngaiH samanvitaH .. \SC.. \EN{0080440191}so.atividdho maheshhvaasaH suuta putreNa samyuge . \EN{0080440193}karNaM vivyaadha samare navatyaa nishitaiH sharaiH .. \SC.. \EN{0080440201}tasya karNo hayaan.h hatvaa saarathiM cha tribhiH sharaiH . \EN{0080440203}unmamaatha dhvajaM chaasya kshuprapreNa mahaa rathaH .. \SC..20 \EN{0080440211}hataashvaat.h tu tato yaanaad.h avaplutya mahaa rathaH . \EN{0080440213}shaktiM chikshepa karNaaya sa.nkruddhaH shatru taapanaH .. \SC.. \EN{0080440221}taaM chhittvaa samare karNastribhirbhaarata saayakaiH . \EN{0080440223}shikhaNDinamathaavidhyan.h navabhirnishitaiH sharaiH .. \SC.. \EN{0080440231}karNa chaapa chyutaan.h baaNaan.h varjaya.nstu narottamaH . \EN{0080440233}apayaatastatastuurNaM shikhaNDii jayataaM varaH .. \SC.. \EN{0080440241}tataH karNo mahaa raaja paaNDu sainyaanyashaatayat.h . \EN{0080440243}tuula raashiM samaasaadya yathaa vaayurmahaa javaH .. \SC.. \EN{0080440251}dhR^ishhTadyumno mahaa raaja tava putreNa piiDitaH . \EN{0080440253}duHshaasanaM tribhirbaaNairabhyavidhyat.h stanaantare .. \SC.. \EN{0080440261}tasya duHshaasano baahuM savyaM vivyaadha maarishha . \EN{0080440263}shitena rukma pu.nkhena bhallena nata parvaNaa .. \SC.. \EN{0080440271}dhR^ishhTadyumnastu nirviddhaH sharaM ghoramamarshhaNaH . \EN{0080440273}duHshaasanaaya sa.nkruddhaH preshhayaamaasa bhaarata .. \SC.. \EN{0080440281}aapatantaM mahaa vegaM dhR^ishhTadyumna samiiritam.h . \EN{0080440283}sharaishchichchheda putraste tribhireva vishaaM pate .. \SC.. \EN{0080440291}athaaparaiH sapta dashairbhallaiH kanaka bhuushhaNaiH . \EN{0080440293}dhR^ishhTadyumnaM samaasaadya baahvorurasi chaardayat.h .. \SC.. \EN{0080440301}tataH sa paarshhataH kruddho dhanushchichchheda maarishha . \EN{0080440303}kshurapreNa sutiikshNena tatochchukrushurjanaaH .. \SC..30 \hash \EN{0080440311}athaanyad.h dhanuraadaaya putraste bharata R^ishhabha . \hash \EN{0080440313}dhR^ishhTadyumnaM shara vraataiH samantaat.h paryavaarayat.h .. \SC.. \EN{0080440321}tava putrasya te dR^ishhTvaa vikramaM taM mahaatmanaH . \EN{0080440323}vyahasanta raNe yodhaaH siddhaashchaapsarasaaM gaNaaH .. \SC.. \EN{0080440331}tataH pravavR^ite yuddhaM taavakaanaaM paraiH saha . \EN{0080440333}ghoraM praaNa bhR^itaaM kaale ghora ruupaM paraM tapa .. \SC.. \EN{0080440341}nakulaM vR^ishha senastu viddhvaa paJNchabhiraayasaiH . \EN{0080440343}pituH samiipe tishhThantaM tribhiranyairavidhyata .. \SC.. \EN{0080440351}nakulastu tataH kruddho vR^ishha senaM smayann.h iva . \EN{0080440353}naaraachena sutiikshNena vivyaadha hR^idaye dR^iDham.h .. \SC.. \EN{0080440361}so.atividdho balavataa shatruNaa shatru karshanaH . \EN{0080440363}shatruM vivyaadha vi.nshatyaa sa cha taM paJNchabhiH sharaiH .. \SC.. \EN{0080440371}tataH shara sahasreNa taavubhau purushha R^ishhabhau . \EN{0080440373}anyonyamaachchhaadayataamathaabhajyata vaahinii .. \SC.. \EN{0080440381}dR^ishhTvaa tu pradrutaaM senaaM dhaartaraashhTrasya suutajaH . \EN{0080440383}nivaarayaamaasa balaad.h anupatya vishaaM pate . \EN{0080440385}nivR^itte tu tataH karNe nakulaH kauravaan.h yayau .. \SC.. \EN{0080440391}karNaputrastu samare hitvaa nakulameva tu . \EN{0080440393}jugopa chakraM tvaritaM raadheyasyaiva maarishha .. \SC.. \EN{0080440401}uluukastu raNe kruddhaH sahadevena vaaritaH . \EN{0080440403}tasyaashvaa.nshchaturo hatvaa sahadevaH prataapavaan.h . \EN{0080440405}saarathiM preshhayaamaasa yamasya sadanaM prati .. \SC..40 \EN{0080440411}uluukastu tato yaanaad.h avaplutya vishaaM pate . \EN{0080440413}trigartaanaaM balaM puurNaM jagaama pitR^i nandanaH .. \SC.. \EN{0080440421}saatyakiH shakuniM viddhvaa vi.nshatyaa nishitaiH sharaiH . \EN{0080440423}dhvajaM chichchheda bhallena saubalasya hasann.h iva .. \SC.. \EN{0080440431}saubalastasya samare kruddho raajan.h prataapavaan.h . \EN{0080440433}vidaarya kavachaM bhuuyo dhvajaM chichchheda kaaJNchanam.h .. \SC.. \EN{0080440441}athainaM nishitairbaaNaiH saatyakiH pratyavidhyata . \EN{0080440443}saarathiM cha mahaa raaja tribhireva samaardayat.h . \EN{0080440445}athaasya vaahaa.nstvaritaH sharairninye yama kshayam.h .. \SC.. \EN{0080440451}tato.avaplutya sahasaa shakunirbharata R^ishhabha . \EN{0080440453}aaruroha rathaM tuurNaM uluukasya mahaa rathaH . \EN{0080440455}apovaahaatha shiighraM sa shaineyaad.h yuddha shaalinaH .. \SC.. \EN{0080440461}saatyakistu raNe raaja.nstaavakaanaamaniikiniim.h . \EN{0080440463}abhidudraava vegena tato.aniikamabhidyata .. \SC.. \EN{0080440471}shaineya shara nunnaM tu tataH sainyaM vishaaM pate . \EN{0080440473}bheje dasha dishastuurNaM nyapatachcha gataasuvat.h .. \SC.. \EN{0080440481}bhiima senaM tava suto vaarayaamaasa samyuge . \EN{0080440483}taM tu bhiimo muhuurtena vyashva suuta ratha dhvajam.h . \EN{0080440485}chakre lokeshvaraM tatra tenaatushhyanta chaaraNaaH .. \SC.. \EN{0080440491}tato.apaayaan.h nR^ipastatra bhiima senasya gocharaat.h . \EN{0080440493}kuru sainyaM tataH sarvaM bhiima senaM upaadravat.h . \EN{0080440495}tatra raavo mahaan.h aasiid.h bhiimamekaM jighaa.nsataam.h .. \SC.. \EN{0080440501}yudhaa manyuH kR^ipaM viddhvaa dhanurasyaashu chichchhide . \EN{0080440503}athaanyad.h dhanuraadaaya kR^ipaH shastra bhR^itaaM varaH .. \SC..50 \EN{0080440511}yudhaa manyordhvajaM suutaM chhatraM chaapaatayat.h kshitau . \EN{0080440513}tato.apaayaad.h rathenaiva yudhaa manyurmahaa rathaH .. \SC.. \EN{0080440521}uttama ojaastu haardikyaM sharairbhiima paraakramam.h . \EN{0080440523}chhaadayaamaasa sahasaa megho vR^ishhTyaa yathaa.achalam.h .. \SC.. \EN{0080440531}tad.h yuddhaM sumahachchaasiid.h ghora ruupaM paraM tapa . \EN{0080440533}yaadR^ishaM na mayaa yuddhaM dR^ishhTa puurvaM vishaaM pate .. \SC.. \EN{0080440541}kR^ita varmaa tato raajann.h uttama ojasamaahave . \EN{0080440543}hR^idi vivyaadha sa tadaa rathopasthopaavishat.h .. \SC.. \hash \EN{0080440551}saarathistamapovaaha rathena rathinaaM varam.h . \EN{0080440553}tatastu sattvaraM raajan.h paaNDu sainyaM upaadravat.h .. \SC.. (iti)\medskip\hrule\medskip %55 \EN{0080450011}drauNistu ratha va.nshena mahataa parivaaritaH . \hash {shh} \EN{0080450013}aapatat.h sahasaa raajan.h yatra raajaa vyavasthitha .. \SC.. \EN{0080450021}tamaapatantaM sahasaa shuuraH shauri sahaayavaan.h . \EN{0080450023}dadhaara sahasaa paartho veleva makalaalayam.h .. \SC.. \hash \EN{0080450031}tataH kruddho mahaa raaja droNa putraH prataavavaan.h . \EN{0080450033}arjunaM vaasudevaM cha chhaadayaamaasa patribhiH .. \SC.. \EN{0080450041}avachchhannau tataH kR^ishhNau dR^ishhTvaa tatra mahaa rathaaH . \EN{0080450043}vismayaM paramaM gatvaa praikshaanta kuravastadaa .. \SC.. \EN{0080450051}arjunastu tato divyamastraM chchakre hasann.h iva . \EN{0080450053}tad.h astraM braahmaNo yuddhe vaarayaamaasa bhaarata .. \SC.. \hash \EN{0080450061}yad.h yadd.h hi vyaakshipad.h yuddhe paaNDavo.astraM jighaa.nsayaa . \EN{0080450063}tat.h tad.h astraM maheshhvaaso droNa putro vyashaatayat.h .. \SC.. \hash \EN{0080450071}astra yuddhe tato raajan.h artamaane bhayaavahe . \EN{0080450073}apashyaama raNe drauNiM vyaattaananamivaantakam.h .. \SC.. \EN{0080450081}sa disho vidishashchaiva chhaadayitvaa vijihmagaiH . \EN{0080450083}vaasudevaM tribhirbaaNairavidhyad.h dakshiNe bhuje .. \SC.. \EN{0080450091}tato.arjuno hayaan.h hatvaa sarvaa.nstasya mahaatmanaH . \hash \EN{0080450093}chakaara samare bhuumiM shoNita ogha tara.ngiNiim.h .. \SC.. \EN{0080450101}nihataa rathinaH petuH paartha chaapa chyutaiH sharaiH . \EN{0080450103}hayaashcha paryadhaavanta mukta yoktraastatastataH .. \SC..10 \EN{0080450111}tad.h dR^ishhTvaa karma paarthasya drauNiraahava shobhinaH . \hash \EN{0080450113}avaakirad.h raNe kR^ishhNaM samantaan.h nishitaiH sharaiH .. \SC.. \EN{0080450121}tato.arjunaM mahaa raaja drauNiraayamya patriNaa . \EN{0080450123}vaksho deshe samaasaadya taaDayaamaasa samyuge .. \SC.. \EN{0080450131}so.atividdho raNe tena droNa putreNa bhaarata . \EN{0080450133}aadatta parighaM gghoraM drauNeshchainamavaakshipat.h .. \SC.. \EN{0080450141}tamaapatantaM parighaM kaartasvara vibhuushhitam.h . \EN{0080450143}drauNishchichchheda sahasaa tatochchukrushurjanaaH .. \SC.. \hash \EN{0080450151}so.anekadhaa.apatad.h bhuumau bhaaradvaajasya saayakaiH . \EN{0080450153}vishiirNaH parvato raajan.h yathaa syaan.h maatarishvanaa .. \SC.. \EN{0080450161}tato.arjuno raNe drauNiM vivyaadha dashabhiH sharaiH . \EN{0080450163}saarathiM chaasya bhallena ratha niiDaad.h apaaharat.h .. \SC.. \EN{0080450171}sa sa.ngR^ihya svayaM vaahaan.h kR^iNau praachchhaadayat.h sharaiH . \EN{0080450173}tatraadbhutamapashyaama drauNeraashu paraakramam.h .. \SC.. \EN{0080450181}ayachchhat.h turagaan.h yachcha phalgunaM chaapyayodhayat.h . \EN{0080450183}tad.h asya samare raajan.h sarve yodhaa.apuujayan.h .. \SC.. \hash \EN{0080450191}yadaa tvagrasyata raNe ddroNa putreNa phalgunaH . \EN{0080450193}tato rashmiin.h rathaashvaanaaM kshurapraishchichchhide jayaH .. \SC.. \EN{0080450201}praadrava.nsturagaaste tu shara vega prabaadhitaaH . \hash \EN{0080450203}tato.abhuun.h ninado bhuuyastava sainyasya bhaarata .. \SC..20 \EN{0080450211}paaNDavaastu jayaM labdhvaa tava sainyaM upaadravan.h . \EN{0080450213}samantaan.h nishitaan.h baaNaan.h vimuJNchanto jayaishhiNaH .. \SC.. \EN{0080450221}paaNDaviastu mahaa raaja dhaartaraashhTrii mahaa chamuuH . \EN{0080450223}punaH punaratho viirairabhajyata jayoddhataiH .. \SC.. \EN{0080450231}pashyataaM te mahaa raaja putraaNaaM chitra yodhinaam.h . \EN{0080450233}shakuneeH saubaleyasya karNasya cha mahaatmanaH .. \SC.. \EN{0080450241}vaaryamaaNaa mahaa senaa putraistava janeshvara . \EN{0080450243}naavatishhThata sa.ngraame taaDyamaanaa samantataH .. \SC.. \EN{0080450251}tato yodhairmahaa raaja palaayadbhistatastataH . \EN{0080450253}abhavad.h vyaakulaM bhiitaiH putraaNaaM te mahad.h balam.h .. \SC.. \EN{0080450261}tishhTha tishhTheti satataM suuta putrasya jalpataH . \EN{0080450263}naavatishhThata saa senaa vadhyamaanaa mahaatmabhiH .. \SC.. \EN{0080450271}athotkrashhTaM mahaa raaja paaNDavairjita kaashibhiH . \EN{0080450273}dhaartaraashhTra balaM dR^ishhTvaa dravamaaNaM samantataH .. \SC.. \EN{0080450281}tato duryodhanaH karNamabraviit.h praNayaad.h iva . \EN{0080450283}pashya karNa yathaa senaa paaNDavairarditaa bhR^isham.h .. \SC.. \EN{0080450291}tvayi tishhThati sa.ntraasaat.h palaayati samantataH . \EN{0080450293}etaj.h GYaatvaa mahaa baaho kuru praaptamariM dama .. \SC.. \EN{0080450301}sahasraaNi cha yodhaanaaM tvaameva purushha R^ishhabha . \EN{0080450303}kroshanti samare viira draavyamaaNaani paaNDavaiH .. \SC..30 \EN{0080450311}etat.h shrutvaa tu raadheyo duryodhana vacho mahat.h . \EN{0080450313}madra raajamidaM vaakyamabraviit.h suuta nandanaH .. \SC.. \EN{0080450321}pashya me bhujayorviiryamastraaNaaM cha janeshvara . \EN{0080450323}adya hanmi raNe sarvaan.h paaJNchaalaan.h paaNDubhiH saha . \EN{0080450325}vaahayaashvaan.h nara vyaaghra bhadreNaiva janeshvara .. \SC.. \EN{0080450331}evaM uktvaa mahaa raaja suuta putraH prataapavaan.h . \EN{0080450333}pragR^ihya vijayaM viiro dhanuH shreshHshhThaM puraatanam.h . \EN{0080450335}sajyaM kR^itvaa mahaa raaja sammR^ijya cha punaH punaH .. \SC.. \EN{0080450341}sa.nnivaarya cha yodhaan.h svaan.h saatyena shapathena cha . \EN{0080450343}praayojayad.h ameyaatmaa bhaargavaastraM mahaa balaH .. \SC.. \EN{0080450351}tato raajan.h sahasraaNi prayutaanyarbudaani cha . \EN{0080450353}koTishashcha sharaastiikshNaa niragachhan.h mahaa mR^idhe .. \SC.. \EN{0080450361}jvalitaistairmahaa ghoraiH ka.nka barhiNa vaajitaiH . \EN{0080450363}sa.nchhannaa paaNDavii senaa na praaGYaayata ki.nchchana .. \SC.. \EN{0080450371}haahaa kaaro mahaan.h aasiit.h paaJNchaalaanaaM vishaaM pate . \EN{0080450373}piiDitaanaaM balavataa bhaargavaastreNa samyuge .. \SC.. \EN{0080450381}nipatadbhirgajai raajan.h naraishchaapi sahasrashaH . \EN{0080450383}rathaishchaapi nara vyaaghra hayaishchaapi samantataH .. \SC.. \EN{0080450391}praakaMpata mahii raajan.h nihataistaistatastataH . \EN{0080450393}vyaakulaM sarvamabhavat.h paaNDavaanaaM mahad.h balam.h .. \SC.. \EN{0080450401}karNastveeko yudhaaM shreshhTho vidhuumaiva paavakaH . \hash \EN{0080450403}dahan.h shatruun.h nara vyaaghra shushubhe saa paraM tapaH .. \SC..40 \EN{0080450411}te vadhyamaanaaH karNena paaJNchaalaashchedibhiH saha . \EN{0080450413}tatra tatra vyamuhyanta vana daahe yathaa dvipaaH . \EN{0080450415}chukrushuste nara vyaaghra yathaa praag.h vaa narottamaaH .. \SC.. \EN{0080450421}teshhaaM tu kroshataaM shrutvaa bhiitaanaaM raNa muurdhani . \EN{0080450423}dhaavataaM cha disho raajan.h vitrastaanaM samantataH . \EN{0080450425}aarta naado mahaa.nstatra pretaanaamiva saMplave .. \SC.. \EN{0080450431}vadhyamaanaa.nstu taan.h dR^ishhTvaa suuta putreNa maarishha . \EN{0080450433}vitresuH sarva bhuutaani tiryag.h yoni gataanyapi .. \SC.. \EN{0080450441}te vadhyamaanaaH samare suuta putreNa sR^iJNjayaaH . \EN{0080450443}arjunaM vaasudevaM cha vyaakroshanta muhurmuhuH . \EN{0080450445}preta raajapure yadvat.h preta raajaM vichetasaH .. \SC.. \EN{0080450451}athaabraviid.h vaasudevaM kuntiiputro dhana.njayaH . \EN{0080450453}bhaargavaastraM mahaa ghoraM dR^ishhTvaa tatra sabhiiritam .. \SC.. \EN{0080450465}pashya kR^ishhNa mahaa baaho bhaargavaastrasya viikramam.h . \EN{0080450464}naitad.h astraM hi samare shakyaM hantuM katha.nchana .. \SC.. \EN{0080450471}suuta putraM cha samrabdhaM pashya kR^ishhNa mahaa raNe . \hash \EN{0080450473}antaka pratimaM viiraM kurvaaNaM karma daaruNam.h .. \SC.. \EN{0080450481}sutiikshNaaM chodayann.h ashvaan.h prekate maaM muhurmuhuH . \EN{0080450483}na cha pashyaami samare karNasya prapalaayitam.h .. \SC.. \EN{0080450491}jiivan.h praapnoti purushhaH sa.nkhye jaya paraajayau . \EN{0080450493}jitasya tu hR^ishhiikesha badhaiva kuto jayaH .. \SC.. \hash \EN{0080450501}tato janaardanaH praayaad.h drashhTumichchhan.h yudhishhThiram.h . \EN{0080450503}shrameNa graahayishhya.nshcha karNaM yuddhena maarishha .. \SC..50 \EN{0080450511}arjunaM chaabraviit.h kR^ishhNo bhR^ishaM raajaa parikshataH . \EN{0080450513}tamaashvaasya kuru shreshHshhTha tataaH karNaM hanishhyasi .. \SC.. \EN{0080450521}tato dhana.njayo drashhTuM raajaanaM baaNa piiDitam.h . \hash \EN{0080450523}rathena prayayau kshipraM sa.ngraame keshavaaGYayaa .. \SC.. \EN{0080450531}gachchhann.h eva tu kaunteyo dharma raaja didR^ikshayaa . \EN{0080450533}sainyamaalokayaamaasa naapashyat.h tatra chaagrajam.h .. \SC.. \EN{0080450541}yuddhaM kR^itvaa tu kaunteyo droNa putreNa bhaarata . \EN{0080450543}duHsahaM vaajiNaa sa.nkhye paraajigye bhR^igoH sutam.h .. \SC.. \EN{0080450551}drauNiM paraajitya tato.agra dhanvaa . kR^itvaa mahad.h dushHshhkaramaarya karma . \EN{0080450553}aalokayaamaasa tataH sva sainyam.h . dhana.njayaH shatrubhirapradhR^ishhyaH .. \SC.. \EN{0080450561}sa yudhyamaanaH pR^itanaa mukhasthaan.h . shuuraan.h shuuro harshhayan.h savya saachii . \EN{0080450563}puurvaapadaanaiH prathitaiH prasha.nsan.h . sthiraa.nshchakaaraatma rathaan.h aniike .. \SC.. \EN{0080450571}apashyamaanastu kiriiTa maalii . yudhi jyeshhThaM bhraataramaajamiiDham.h . \hash \EN{0080450573}uvaacha bhiimaM tarasaa.abhyupetya . raaGYaH pravR^ittistviha keti raajan.h .. \SC.. \EN{0080450581}apayaataito raajaa dharma putro yudhishhThiraH . \hash {bhm} \EN{0080450583}karNa baaNa vibhugnaa.ngo yadi jiivet.h katha.nchana .. \SC.. \EN{0080450591}tasmaad.h bhavaan.h shiighramitaH prayaatu . raaGYaH pravR^ittyai kuru sattamasya . {arj} \EN{0080450593}nuunaM hi viddho.atibhR^ishaM pR^ishhatkaiH . karNena raajaa shibiraM gato.asau .. \SC.. \hash \EN{0080450601}yaH saMprahaare nishi saMpravR^itte . droNena viddho.atibhR^ishaM tarasvii . \EN{0080450603}tasthau cha tatraapi jaya pratiiksho . droNena yaavan.h na hataH kilaasiit.h .. \SC..60 \EN{0080450611}sa sa.nshayaM gamitaH paaNDavaagryaH . sa.nkhye adya karNena mahaa.anubhaavaH . \EN{0080450613}GYaatuM prayaahyaashu tamadya bhiima . sthaasyaamyahaM shatru gaNaan.h nirudhya .. \SC.. \EN{0080450621}tvaameva jaaniihi mahaa.anubhaava . raaGYaH pravR^ittiM bharata R^ishhabhasya . {bhm} \EN{0080450623}ahaM hi yadyarjuna yaami tatra . vakshyanti maaM bhiitaiti praviiraaH .. \SC.. \hash \EN{0080450631}tato.abraviid.h arjuno bhiima senam.h . sa.nshaptakaaH pratyaniikaM sthitaa me . \EN{0080450633}etaan.h ahatvaa na mayaa tu shakyam.h . ito.apayaatuM ripu sa.ngha goshhThaat.h .. \SC.. \hash \EN{0080450641}athaabraviid.h arjunaM bhiima senaH . sva viiryamaashritya kuru praviira . \EN{0080450643}sa.nshaptakaan.h pratiyotsyaami sa.nkhye . sarvaan.h ahaM yaahi dhana.njayeti .. \SC.. \EN{0080450651}tad.h bhiima senasya vacho nishamya . sudurvachaM bhraaturamitra madhye . \EN{0080450653}drashhTuM kuru shreshhThamabhiprayaatum.h . provaacha vR^ishhNi pravaraM tadaaniim.h .. \SC.. \EN{0080450661}chodayaashvaan.h hR^ishhiikesha vigaahyaitaM rathaarNavam.h . \EN{0080450663}ajaata shatruM raajaanaM drashhTumichchhaami keshava .. \SC.. \EN{0080450671}tato hayaan.h sarva daashaarha mukhyaH . praachodayad.h bhiimaM uvaacha chedam.h . \EN{0080450673}naietachchitraM tava karmaadya viira . yaasyaamahe jahi bhiimaari sa.nghaan.h .. \SC.. \EN{0080450681}tato yayau hR^ishhiikesho yatra raajaa yudhishhThiraH . \EN{0080450683}shiighraat.h shiighrataraM raajan.h vaajibhirgaruDopamaiH .. \SC.. \EN{0080450691}pratyaniike vyavasthaapya bhiima senamariM damam.h . \EN{0080450693}sa.ndishya chaiva raajendra yuddhaM prati vR^ikodaram.h .. \SC.. \EN{0080450701}tatastu gatvaa purushha praviirau raajaanamaasaadya shayaanamekam.h . \EN{0080450703}rathaad.h ubhau pratyavaruhya tasmaad.h vavandaturdharma raajasya paadau .. \SC..70 \EN{0080450711}tau dR^ishhTvaa purushha vyaaghrau kshemiNau purushha R^ishhabha . \hash \EN{0080450713}mudaa.abhyupagatau kR^ishhNaavashvinaaviva vaasavam.h .. \SC.. \EN{0080450721}taavabhyanandad.h raajaa hi vivasvaan.h ashvinaaviva . \EN{0080450723}hate mahaa.asure jaMbhe shakra vishhNuu yathaa guruH .. \SC.. \EN{0080450731}manyamaano hataM karNaM dharma raajo yudhishhThiraH . \EN{0080450733}harshha gadgadayaa vaachaa priitaH praaha paraM tapau .. \SC.. (iti)\medskip\hrule\medskip %73 \EN{0080460011}mahaa sattvau tu tau dR^ishhTvaa sahitau keshavaarjunau . {shh} \EN{0080460013}hatamaadhirathiM mene sa.nkhye gaaNDiiva dhanvanaa .. \SC.. \EN{0080460021}taavabhyanandat.h kaunteyaH saamnaa parama valgunaa . \EN{0080460023}smita puurvamamitraghraH puujayan.h bharata R^ishhabha .. \SC.. \EN{0080460031}svaagatvaM devakii putra svaagataM te dhana.njaya . {y} \EN{0080460033}priyaM me darshanaM baaDhaM yuvayorachyutaarjunau .. \SC.. \EN{0080460041}akshataabbhyaamarishhTaabhyaaM kathaM yudhya mahaa ratha . \EN{0080460043}aashii vishha samaM yuddhe sarva shastra vishaaradam.h .. \SC.. \EN{0080460051}agragaM dhaartaraashHshhTraaNaaM saveshhaaM sharma varma cha . \EN{0080460053}rakshitaM vR^ishha senena sushheNena cha dhanvinaa .. \SC.. \EN{0080460061}anuGYaataM mahaa viiryaM rameNaastreshhu durjayam.h . \EN{0080460063}traataaraM dhaartaraashhTraaNaaM gantaaraM vaahinii mukhe .. \SC.. \EN{0080460071}hantaaramari sainyaanaamamitra gaNa mardanam.h . \EN{0080460073}duryodhana hite yuktamasmad.h yuddhaaya chodyatam.h .. \SC.. \EN{0080460081}apradhR^ishhyaM mahaa yuddhe devairapi savaasavaiH . \EN{0080460083}analaa.anilayostulyaM tejasaa cha balena cha .. \SC.. \EN{0080460091}paataalamiva gaMbhiiraM suhR^id.h aananda vardhanam.h . \EN{0080460093}antakaabhamamitraaNaaM karNaM hatvaa mahaa.a.ahave . \EN{0080460095}dishhTyaa yuvaamanupraaptau jitvaa.asuramivaamarau .. \SC.. \EN{0080460101}tena yuddhamadiinena mayaa hyadyaachyutaarjunau . \EN{0080460103}kupitenaantakeneva prajaaH sarvaa jighaa.nsataa .. \SC..10 \EN{0080460111}tena ketushcha me chchhinno hatau cha paarshhNi saarathii . \EN{0080460113}hata vaahaH kR^itashchaasmi yuyudhaanasya pashyataH .. \SC.. \hash \EN{0080460121}dhR^ishhTa dyumnasya yamayorviirasya cha shikhaNDinaH . \EN{0080460123}pashyataaM draupadeyaanaaM paaJNchaalaanaaM cha sarvashaH .. \SC.. \EN{0080460131}etaan.h jitvaa mahaa viiryaan.h karNaH shatru gaNaan.h bahuun.h . \EN{0080460133}jitavaan.h maaM mahaa baaho yatamaanaM mahaa raNe .. \SC.. \EN{0080460141}anusR^ijya cha maaM yuddhe parushhaaNyuktavaan.h bahu . \EN{0080460143}tatra tatra yudhaaM shreshhTshhhaH paribhuuya na sa.nshayaH .. \SC.. \EN{0080460151}bhiimasena prabhaavaat.h tu yajjiivaami dhana.njaya . \hash \EN{0080460153}bahunaa.atra kiM uktena naahaM tat.h soDhuM utsahe .. \SC.. \EN{0080460161}trayodashaahaM varshhaaNi yasmaad.h bhiito dhana.njaya . \EN{0080460163}na sma nidraaM labhe raatrau na chaahani sukhaM kvachit.h .. \SC.. \EN{0080460171}tasya dveshheNa samyuktaH paridahye dhana.njaya . \EN{0080460173}aatmano maraNaaM jaanan.h vaadhriiNasaiva dvipaH .. \SC.. \hash \EN{0080460181}yasyaayamagamat.h kaalashchintayaanasya me vibho . \EN{0080460183}kathaM shakyo mayaa karNo yuddhe kshapayituM bhavet.h .. \SC.. \EN{0080460191}jaagrat.h svapa.nshcha kaunteya karNameva sadaa hyaham.h . \EN{0080460193}pashyaami tatra tatraiva karNa bhuutamidaM jagat.h .. \SC.. \EN{0080460201}yatra yatra hi gachchhaami karNaad.h bhiito dhana.njaya . \EN{0080460203}tatra tatra hi pashyaami karNamevaagrataH sthitam.h .. \SC..20 \EN{0080460211}so.ahaM tenaiva viireNa samareshhvapalaayinaa . \EN{0080460213}sahayaH sarathaH paartha jitvaa jiivan.h visaarjitaH .. \SC.. \EN{0080460221}ko nu me jiivitenaartho raajyenaartho.atha vaa punaH . \EN{0080460223}mamaivaM dhik.h kR^itasyeha karNenaahava shobhinaa .. \SC.. \EN{0080460231}na praapta puurvaM yad.h bhiishhmaat.h kR^ipaad.h droNaachcha samyuge . \EN{0080460233}tat.h praaptamadya me yuddhe suuta putraan.h mahaa rathaat.h .. \SC.. \EN{0080460241}tat.h tvaa pR^ichchhaami kaunteya yathaa hyakushalastathaa . \EN{0080460243}tan.h mamaachakshva kaartsnyena yathaa karNastvayaa hataH .. \SC.. \EN{0080460251}shakra viirya samo yuddhe yama tulya paraakramaH . \EN{0080460253}raama tulyastathaa.astre yaH sa kathaM vai nishhuuditaH .. \SC.. \EN{0080460261}mahaa rathaH samaakhyaataH sarva yuddha vishaaradaH . \EN{0080460263}dhanurdharaaNaaM pravaraH sarveshhaameka puurushhaH .. \SC.. \hash \EN{0080460271}puujito dhR^itaraashhTreNa saputreNa vishaaM pate . \EN{0080460273}sadaa tvad.h arthaM raadheyaH sa kahtaM nihatastvayaa .. \SC.. \EN{0080460281}dhR^itaraashhTro hi yodheshhu sarveshhveva sadaa.arjuna . \EN{0080460283}tava mR^ityuM raNe karNaM manyate purushha R^ishhabhaH . \EN{0080460291}sa tvayaa purushha vyaaghra kathaM yuddhe nishhuuditaH . \EN{0080460293}taM mamaachakshva biibhatso yathaa karNo hatastvayaa .. \SC.. \EN{0080460301}sotsedhamasya cha shiraH pashyataaM suhR^idaaM hR^itam.h . \EN{0080460303}tvayaa purushha shaarduula shaarduulena yathaa ruroH .. \SC..30 \EN{0080460311}yaH paryupaasiit.h pradisho dishashcha . tvaaM suuta putraH samare pariipsan.h . \EN{0080460313}ditsuH karNaH samare hasti puugam.h . sa hi idaaniiM ka.nka patraiH sutiikshNaiH .. \SC.. \EN{0080460321}tvayaa raNe nihataH suuta putraH . kachchit.h shete bhuumi tale duraatmaa . \EN{0080460323}kachchit.h priyaM me paramaM tvayaa.adya . kR^itaM raNe suuta putraM nihatya .. \SC.. \EN{0080460331}yaH sarvataH paryapatat.h tvad.h arthe . mahaanvito garvitaH suuta putraH . \EN{0080460333}saa shuura maanii samare sametya . kachchit.h tvayaa nihataH samyuge adya .. \SC.. \EN{0080460341}raukmaM rathaM hasti varaishcha yuktam.h . rathaM ditsuryahparebhyastvad.h arthe . \EN{0080460343}saadaa raNe spardhate yaH sa paapaH . kachchit.h tvayaa nihatastaata yuddhe .. \SC.. \EN{0080460351}yo.asau nityaM shuura madena matto . vikatthate sa.nsadi kauravaaNaam.h . \EN{0080460353}priyo.atyarthaM tasya suyodhanasya . kachchit.h sa paapo nihatastvayaa.adya .. \SC.. \EN{0080460361}kachchit.h samaagamya dhanuH pramuktaiH . tvat.h preshhitairlohitaarthairviha.ngaiH . \EN{0080460363}shete adya paapaH sa vibhinna gaatraH . kachchid.h bhagno dhaartaraashhTrasya baahuH .. \SC.. \EN{0080460371}yo.asau sadaa shlaaghate raaja madhye . duryodhanaM harshhayan.h darpa puurNaH . \EN{0080460373}ahaM hantaa phalgunasyeti mohaat.h . kachchidd.h hatastasya na vai tathaa rathaH .. \SC.. \EN{0080460381}naahaM paadau dhaavayishhye kadaachid.h . yaavat.h sthitaH paarthaityalpa buddhiH . \hash \EN{0080460383}vrataM tasyaitat.h sarvadaa shakra suuno . kachchit.h tvayaa nihataH so.adya karNaH .. \SC.. \EN{0080460391}yo.asau kR^ishhNaamabraviid.h dushhTa buddhiH . karNaH sabhaayaaM kuru viira madhye . \EN{0080460393}kiM paaNDavaa.nstvaM na jahaasi kR^ishhNe . sudurbalaan.h patitaan.h hiina sattvaan.h .. \SC.. \EN{0080460401}yat.h tat.h karNaH pratyajaanaat.h tvad.h arthe . naahatvaa.ahaM saha kR^ishhNena paartham.h . \EN{0080460403}ihopayaateti sa paapa buddhiH . kachchit.h shete shara saMbhinna gaatraH .. \SC..40 \EN{0080460411}kachchit.h sa.ngraame vidito vaa tadaa.ayam.h . samaagamaH sR^iJNjaya kauravaaNaam.h . \EN{0080460413}yatraavasthaamiidR^ishiiM praapito.aham.h . kachchit.h tvayaa so.adya hataH sametya .. \SC.. \EN{0080460421}kachchit.h tvayaa tasya sumanda buddheH . gaaNDiiva muktairvishikhairjvaladbhiH . \EN{0080460423}sakuNDalaM bhaanumad.h uttamaa.ngam.h . kaayaat.h prakR^ittaM yudhi savya saachin.h .. \SC.. \EN{0080460431}yat.h tan.h mayaa baaNa samarpitena . dhyaato.asi karNasya vadhaaya viira . \EN{0080460433}tan.h me tvayaa kachchid.h amoghamadya . dhyaataM kR^itaM karNa nipaatanena .. \SC.. \hash \EN{0080460441}yad.h darpa puurNaH sa suyodhano.asmaan.h . avekshate karNa samaashrayeNa . \EN{0080460443}kachchit.h tvayaa so.adya samaashrayo.asya . bhagnaH paraakramya suyodhanasya .. \SC.. \EN{0080460451}yo naH puraa shhaNDha tilaan.h avochat.h . sabhaa madhye paarthivaanaaM samaksham.h . \EN{0080460453}sa durmatiH kachchchid.h upetya sa.nkhye . tvayaa hataH suuta putro.atyamarshhii .. \SC.. \EN{0080460461}yaH suuta putraH prahasan.h duraatmaa . puraa.abraviin.h nijitaaM saubalena . \EN{0080460463}svayaM prasahyaanaya yaaGYaseniim.h . api iha kachchchit.h sa hatastvayaa.adya .. \SC.. \EN{0080460471}yaH shastra bhR^it.h shreshhThatamaM pR^ithivyaam.h . pitaamahaM vyaakshipad.h alpa chetaaH . \EN{0080460473}sa.nkhyaayamaano.ardha rathaH sa kachchit.h . tvayaa hato.adyaadhirathirduraatmaa .. \SC.. \EN{0080460481}amarshhaNaM nikR^iti samiiraNeritam.h . hR^idi shritaM jvalanamimaM sadaa mama . \EN{0080460483}hato mayaa so.adya sametya paapa dhiiH . iti bruvan.h prashamaya me adya phalguna .. \SC.. (iti)\medskip\hrule\medskip %48 \EN{0080470011}tad.h dharma shiilasya vacho nishamya . raaGYaH kruddhasyaadhirathau mahaatmaa . {shh} \EN{0080470013}uvaacha durdharshhamadiina sattvam.h . yudhishhThiraM jishhNurananta viiryaH .. \SC.. \EN{0080470021}sa.nshaptakairyudhyamaanasya me adya . senaa.agra yaayii kuru sainyasya raajan.h . \EN{0080470023}aashii vishhaabhaan.h kha gamaan.h pramuJNchan.h . drauNiH purastaat.h sahasaa vyatishhThat.h .. \SC.. \EN{0080470031}dR^ishhTvaa rathaM megha nibhaM mamemam.h . aMbashhTha senaa maraNe vyatishhThat.h . \EN{0080470033}teshhaamahaM paJNchcha shataani hatvaa . tato drauNimagamaM paarthivaagrya .. \SC.. \EN{0080470041}tato.aparaan.h baaNa sa.nghaan.h anekaan.h . aakarNa puurNaayata vipramuktaan.h . \EN{0080470043}sasarja shikshaa.astra bala prayatnaiH . tathaa yathaa praavR^ishhi kaama meghaH .. \SC.. \EN{0080470051}naivaadadaanaM na cha sa.ndadhaanam.h . jaaniimahe katareNaasyati iti . \EN{0080470053}vaamena vaa yadi vaa dakshiNena . sa droNa putraH samare paryavartat.h .. \SC.. \EN{0080470061}avidhyan.h maaM paJNchabhirdroNa putraH . shitaiH sharaiH paJNchabhirvaasudevam.h . \EN{0080470063}ahaM tu taM tri.nshataa vajra kalpaiH . samaardayaM nimishhasyaantareNa .. \SC.. \EN{0080470071}sa viksharan.h rudhiraM sarva gaatrai . rathaaniikaM suuta suunorvivesha . \EN{0080470073}mayaa.abhibhuutaH sainikaanaaM prabarhaan.h . asaavapashyan.h rudhireNa pradigdhaan.h .. \SC.. \EN{0080470081}tato.abhibhuutaM yudhi viikshya sainyam.h . vidhvasta yodhaM druta vaaji naagam.h . \EN{0080470083}paJNchchaashataa ratha mukhaiH sametaH . karNastvaran.h maaM upaayaat.h pramaathii .. \SC.. \EN{0080470091}taan.h suudayitvaa.ahamapaasya karNam.h . drashhTuM bhavantaM tvarayaa.abhiyaataH . \EN{0080470093}sarve paaJNchaalaa hyudvijante sma karNaad.h . gandhaad.h gaavaH kesariNo yathaiva .. \SC.. \EN{0080470101}mahaa jhashhasyeva mukhaM prapannaaH . prabhadrakaaH karNamabhi dravanti . \EN{0080470103}mR^ityoraasyaM vyaattamivaanvapadyan.h . prabhadrakaaH karNamaasaadya raajan.h .. \SC..10 \EN{0080470111}aayaahi pashyaadya yuyutsamaanam.h . maaM suuta putraM cha vR^itau jayaaya . \EN{0080470113}shhaT saahasraa bhaarata raaja putraaH . svargaaya lokaaya rathaa nimagnaaH .. \SC.. \EN{0080470121}sametyaahaM suuta putreNa sa.nkhye . vR^itreNa vajrii iva narendra mukhya . \EN{0080470123}yotsye bhR^ishaM bhaarata suuta putram.h . asmin.h sa.ngraame yadi vai dR^ishyate adya .. \SC.. \EN{0080470131}karNaM na ched.h adya nihanmi raajan.h . sabaandhavaM yudhyamaanaM prasahya . \EN{0080470133}pratishrutyaakurvataaM vai gatiryaa . kashhTaaM gachchheyaM taamahaM raaja si.nha .. \SC.. \EN{0080470141}aamantraye tvaaM bruuhi jayaM raNe me . puraa bhiimaM dhaartaraashhTraa grasante . \EN{0080470143}sautiM hanishhyaami narendra si.nha . sainyaM tathaa shatru gaNaa.nshcha sarvaan.h .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0080480011}shrutvaa karNaM kalyaM udaara viiryam.h . kruddhaH paarthaH phalgunasyaamita ojaaH . {shh} \EN{0080480013}dhana.njayaM vaakyaM uvaacha chedam.h . yudhishhThiraH karNa sharaabhitaptaH .. \SC.. \EN{0080480021}idaM yadi dvaitavane hyavakshyaH . karNaM yoddhuM na prasahe nR^ipeti . \EN{0080480023}vayaM tadaa praapta kaalaani sarve . vR^ittaanyupaishhyaama tadaiva paartha .. \SC.. \EN{0080480031}mayi pratishrutya vadhaM hi tasya . balasya chaaptasya tathaiva viira . \EN{0080480033}aaniiya naH shatru madhyaM sa kasmaat.h . samutkshipya sthaNDile pratyapi.nshhThaah .. \SC.. \EN{0080480041}anvaashishhma vayamarjuna tvayi . yiyaasavo bahu kalyaaNamishhTam.h . \EN{0080480043}tan.h naH sarvaM viphalaM raaja putra . phalaarthinaaM nichulevaatipushhpaH .. \SC.. \EN{0080480051}prachchhaaditaM baDishamivaamishheNa . prachchhaadito gavayaivaapavaachaa . \EN{0080480053}anarthakaM me darshitavaan.h asi tvam.h . raajyaarthino raajya ruupaM vinaasham.h .. \SC.. \EN{0080480061}yat.h tat.h pR^ithaaM vaag.h uvaachaantarikshe . saptaaha jaate tvayi manda buddhau . \EN{0080480063}jaataH putro vaasava vikramo.ayam.h . sarvaan.h shuuraan.h shaatravaan.h jeshhyati iti .. \SC.. \EN{0080480071}ayaM jetaa khaaNDave deva sa.nghaan.h . sarvaaNi bhuutaanyapi chottama ojaaH . \EN{0080480073}ayaM jetaa madra kali.ngga kekayaan.h . ayaM kuruun.h hanti cha raaja madhye .. \SC.. \EN{0080480081}asmaat.h paro na bhavitaa dhanurdharo . na vai bhuutaH kashchana jaatu jetaa . \EN{0080480083}ichchhann.h aaryaH sarva bhuutaani kuryaad.h . vashe vashii sarva samaapta vidyaH .. \SC.. \EN{0080480091}kaantyaa shashaa.nkasya javena vaayoH . sthairyeNa meroH kshamayaa pR^ithivyaaH . \EN{0080480093}suuryasya bhaashhaa dhanadasya lakshmyaa . shauryeNa shakrasya bbalena vishhNoH .. \SC.. \EN{0080480101}tulyo mahaatmaa tava kunti putro . jaato.aditervishhNurivaari hantaa . \EN{0080480103}sveshhaaM jayaaya dvishhataaM vadhaaya . khyaato.amita ojaaH kula tantu kartaa .. \SC..10 \EN{0080480111}ityantarikshe shata shR^i.nga muurdhni . tapasvinaaM shR^iNvataaM vaag.h uvaacha . \EN{0080480113}evaM vidhaM tvaaM tachcha naabhuut.h tavaadya . devaa hi nuunamanR^itaM vadanti .. \SC.. \EN{0080480121}tathaa.apareshhaaM R^ishhi sattamaanaam.h . shrutvaa giraM puujayataaM sadaiva . \EN{0080480123}na samnatiM praiti suyodhanasya . na tvaa jaanaamyaadhiratherbhayaartam.h .. \SC.. \EN{0080480131}tvashhTaa kR^itaM vaahamakuujanaaksham.h . shubhaM samaasthaaya kapi dhvajaM tvam.h . \EN{0080480133}khaDgaM gR^ihiitvaa hema chitraM samiddham.h . dhanushchedaM gaaNDivaM taala maatram.h . \EN{0080480135}sa keshavenohyamaanaH kathaM nu . karNaad.h bhiito vyapayaato.asi paartha .. \SC.. \EN{0080480141}dhanushchaitat.h keshavaaya pradaaya . yantaa bhavishhyastvaM raNe ched.h duraatman.h . \EN{0080480143}tato.ahanishhyat.h keshavaH karNaM ugram.h . marut.h patirvR^itramivaatta vajraH .. \SC.. \EN{0080480151}maase apatishhyaH paJNchame tvaM prakR^ichchhre . na vaa garbho.apyabhavishhyaH pR^ithaayaaH . \EN{0080480153}tat.h te shramo raaja putraabhavishhyan.h . na sa.ngraamaad.h apayaatuM duraatman.h .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0080490011}yudhishhThireNaivaM uktaH kaunteyaH shveta vaahanaH . \hash {shh} \EN{0080490013}asiM jagraaha sa.nkruddho jighaa.nsurbharata R^ishhabham.h .. \SC.. \EN{0080490021}tasya kopaM samudviikshya chchittaGYaH keshavastadaa . \EN{0080490023}uvaacha kimidaM paartha gR^ihiitaH khaDgaityuta .. \SC.. \hash \EN{0080490031}neha pashyaami yoddhavyaM tava ki.nchid.h dhana.njaya . \EN{0080490033}te dhvastaa dhaartaraashhTraa hi sarve bhiimena dhiimataa .. \SC.. \EN{0080490041}apayaato.asi kaunteya raajaa drashhTavyaityapi . \hash \EN{0080490043}sa raajaa bhavataa dR^ishhTaH kushalii cha yudhishhThiraH .. \SC.. \hash \EN{0080490051}taM dR^ishhTvaa nR^ipa shaarduula shaarduula sama vikramam.h . \EN{0080490053}harshha kaale tu saMpraapte kasmaat.h tvaa manyuraavishat.h .. \SC.. \EN{0080490061}na taM pashyaami kaunteya yaste vadhyo bhaved.h iha . \EN{0080490063}kasmaad.h bhavaan.h mahaa khaDgaM parigR^ihNaati sattvaram.h .. \SC.. \EN{0080490071}tat.h tvaa pR^ichchhaami kaunteya kimidaM te chikiirshhitam.h . \EN{0080490073}paraamR^ishasi yat.h kruddhaH khaDgamadbhuta vikrama .. \SC.. \hash \EN{0080490081}evaM uktastu kR^ishhNena prekshamaaNo yudhishhThiram.h . \hash \EN{0080490083}arjunaH praaha govindaM kruddhaH sarpaiva shvasan.h .. \SC.. \hash \EN{0080490091}dada gaaNDiivamanyasmeti maaM yo.abhichodayet.h . \hash \EN{0080490093}chhindyaamahaM shirastasyaityupaa.nshu vrataM mama .. \SC.. \hash \EN{0080490101}tad.h ukto.ahamadiinaatman.h raaGYaa.amita paraakrama . \EN{0080490103}samakshaM tava govinda na tat.h kshantumihotsahe .. \SC..10 \EN{0080490111}tasmaad.h enaM vadhishhyaami raajaanaM dharma bhiirukam.h . \EN{0080490113}pratiGYaaM paalayishhyaami hatvemaM nara sattamam.h . \EN{0080490115}etad.h arthaM mayaa khaDggo gR^ihiito yadu nandana .. \SC.. \EN{0080490121}so.ahaM yudhishhThiraM hatvaa satye apyaanR^iNyataaM gataH . \EN{0080490123}vishoko vijvarashchaapi bhavishhyaami janaardana .. \SC.. \EN{0080490131}kiM vaa tvaM manyase praaptamasmin.h kaale samutthite . \EN{0080490133}tvamasya jagatastaata vettha sarvaM gataagatam.h . \EN{0080490135}tat.h tathaa prakarishhyaami yathaa maaM vakshyate bhavaan.h .. \SC.. \EN{0080490141}idaaniiM paatha jaanaami na vR^iddhaaH sevitaastvayaa . {k} \EN{0080490143}akaale purushha vyaaghra samraMbha kriyayaa.anayaa . \EN{0080490145}na hi dharma vibhaagaGYaH kuryaad.h evaM dhana.njaya .. \SC.. \EN{0080490151}akaaryaaNaaM cha kaaryaaNaaM sa.nyogaM yaH karoti vai . \EN{0080490153}kaaryaaNaamakriyaaNaaM cha sa paartha purushhaadhamaH .. \SC.. \EN{0080490161}anusR^itya tu ye dharmaM kavayaH samupasthitaaH . \EN{0080490163}samaasa vistaravidaaM na teshhaaM vettha nishchayam.h .. \SC.. \EN{0080490171}anishchayaGYo hi naraH kaaryaakaarya vinishchaye . \EN{0080490173}avasho muhyate paartha yathaa tvaM muuDhaiva tu .. \SC.. \hash \EN{0080490181}na hi kaaryamakaaryaM vaa sukhaM GYaatuM katha.nchana . \EN{0080490183}shrutena GYaayate sarvaM tachcha tvaM naavabudhyase .. \SC.. \EN{0080490191}aviGYaanaad.h bhavaan.h yachcha dharmaM rakshati dharmavit.h . \EN{0080490193}praaNinaaM hi vadhaM paartha dhaarmiko naavabudhyate .. \SC.. \EN{0080490201}praaNinaamavadhastaata sarva jyaayaan.h mato mama . \EN{0080490203}anR^itaM tu bhaved.h vaachyaM na cha hi.nsyaat.h katha.nchana .. \SC..20 \EN{0080490211}sa kathaM bhraataraM jyeshhThaM raajaanaM dharma kovidam.h . \EN{0080490213}hanyaad.h bhavaan.h nara shreshhTha praakR^ito.anyaH pumaan.h iva .. \SC.. \EN{0080490221}ayudhyamaanasya vadhastathaa.ashastrasya bhaarata . \EN{0080490223}paraan.h mukhasya dravataH sharaNaM vaa.abhigachchhataH . \EN{0080490225}kR^itaaJNjaleH prapannasya na vadhaH pujyate budhaiH .. \SC.. \EN{0080490231}tvayaa chaiva vrataM paartha baalenaiva kR^itaM puraa . \EN{0080490233}tasmaad.h adharma samyuktaM mauDhyaat.h karma vyavasyasi .. \SC.. \EN{0080490241}sa guruM paartha kasmaat.h tvaM hanyaa dharmamanusmaran.h . \EN{0080490243}asaMpradhaarya dharmaaNaaM gatiM suukshmaaM duranvayaam.h .. \SC.. \EN{0080490251}idaM dharma rahasyaM cha vakshyaami bharata R^ishhabha . \EN{0080490253}yad.h bruuyaat.h tava bhishhmo vaa dharmaGYo vaa yudhishhThiraH .. \SC.. \EN{0080490261}viduro vaa tathaa kshattaa kuntii vaa.api yashasvinii . \EN{0080490263}tat.h te vakshyaami tattvena tan.h nibodha dhana.njaya .. \SC.. \EN{0080490271}satyasya vachanaM saadhu na satyaad.h vidyate param.h . \EN{0080490273}tattvenaitat.h sudurGYeyaM yasya satyamanushhThitam.h .. \SC.. \EN{0080490281}bhavet.h satyamavaktavyaM vaktavyamanR^itaM bhavet.h . \EN{0080490283}sarva svasyaapahaare tu vaktavyamanR^itaM bhavet.h .. \SC.. \EN{0080490291}praaNaatyaye vivaahe cha vaktavyamanR^itaM bhavet.h . \EN{0080490293}yatraanR^itaM bhavet.h satyaM satyaM chaapyanR^itaM bhavet.h .. \SC.. \EN{0080490301}taadR^ishaM pashyate baalo yasya satyamanushhThitam.h . \EN{0080490303}satyaanR^ite vinishchityal tato bhavati dharmavit.h .. \SC..30 \EN{0080490311}kimaashcharyaM kR^ita praGYaH purushho.api sudaaruNaH . \EN{0080490313}sumahat.h praapnuyaat.h puNyaM balaako.andha vadhaad.h iva .. \SC.. \EN{0080490321}kimaashcharyaM punarmuuDho dharma kaamo.apyapaNDitaH . \EN{0080490323}sumahat.h praapnuyaat.h paapamaapagaamiva kaushikaH .. \SC.. \EN{0080490331}aachakshva bhagavann.h etad.h yathaa vidyaamahaM tathaa . {arj} \EN{0080490333}balaakaandhaabhisaMbaddhaM nadiinaaM kaushikasya cha .. \SC.. \EN{0080490341}mR^iga vyaahdo.abhavat.h kashchid.h balaako naama bhaarata . {k} \EN{0080490343}yaatraa.arthaM putra daarasya mR^igaan.h hanti na kaamataH .. \SC.. \EN{0080490351}so.andhau cha maataa pitarau bibhartyanyaa.nshcha sa.nshritaan.h . \EN{0080490353}sva dharma nirato nityaM satya vaag.h anasuuyakaH .. \SC.. \EN{0080490361}sa kadaachin.h mR^igaam.h.N llipsurnaanvavindat.h prayatnavaan.h . \EN{0080490363}athaapashyat.h sa piitodaM shvaa padaM ghraaNa chakshushham.h .. \SC.. \EN{0080490371}adR^ishhTa puurvamapi tat.h sattvaM tena hataM tadaa . \EN{0080490373}anveva cha tato vyomnaH pushhpa varshhamavaapatat.h .. \SC.. \hash \EN{0080490381}apsaro giita vaaditrairnaaditaM cha mano ramam.h . \EN{0080490383}vimaanamaagamat.h svargaan.h mR^iga vyaadha niniishhayaa .. \SC.. \hash \EN{0080490391}tad.h bhuutaM sara bhuutaanaamabhaavaaya kilaarjuna . \EN{0080490393}tapastaptvaa varaM praaptaM kR^itamandhaM svayaM bhuvaa .. \SC.. \EN{0080490401}tadd.h hatvaa sarva bhuutaanaamabhaava kR^ita nishchayam.h . \EN{0080490403}tato balaakaH svaragaad evaM dharmaH sudurvidaH .. \SC..40 \EN{0080490411}kaushiko.apyabhavad.h vipraH tapasvii na bahu shrutaH . \hash \EN{0080490413}nadiinaaM sa.ngame graamaad.h aduure sa kilaavasat.h .. \SC.. \EN{0080490421}satyaM mayaa sadaa vaachyamiti tasyaabhavad.h vratam.h . \EN{0080490423}satya vaadii iti vikhyaataH sa tadaa.a.asiid.h dhana.njaya .. \SC.. \EN{0080490431}atha dasyu bhayaat.h kechittadaa tad.h vanamaavishan.h . \EN{0080490433}dasyavo.api gataaH kruuraa vyamaarganta prayatnataH .. \SC.. \EN{0080490441}atha kaushikamabhyetya praahustaM satya vaadinam.h . \EN{0080490443}katamena pathaa yaataa bhagavan.h bahavo janaaH . \EN{0080490445}satyena pR^ishhTha prabruuhi yadi taan.h vettha sha.nsa naH .. \SC.. \EN{0080490451}sa pR^ishhThaH kaushikaH satyaM vachanaM taan.h uvaacha ha . \EN{0080490453}bahuvR^iksha lataa gulmametad.h vanaM upaashritaaH . \EN{0080490455}tataste taan.h samaasaadya kruuraa jaghnuriti shrutiH .. \SC.. \EN{0080490461}tenaadharmeNa mahataa vaag.h duruktena kaushikaH . \EN{0080490463}gataH sukashhTaM narakaM suukshma dharmeshhvakovidaH . \EN{0080490465}aprabhuuta shruto muuDho dharmaaNaamavibhaagavit.h .. \SC.. \EN{0080490471}vR^iddhaan.h apR^ishhTvaa sa.ndehaM mahat.h shvabhramito.arhati . \EN{0080490473}tatra te lakshaNoddeshaH kashchid.h eva bhavishhyati .. \SC.. \EN{0080490481}dushhkaraM parama GYaanaM karteNaatra vyavasyati . \EN{0080490483}shrutirdharmaiti hyeke vadanti bahavo janaaH .. \SC.. \hash \EN{0080490491}na tvetat.h pratisuuyaami na hi sarvaM vidhiiyate . \EN{0080490493}prabhavaarthaaya bhuutaanaaM dharma pravachanaM kR^itam.h .. \SC.. \EN{0080490501}dhaaraNaad.h dharmamityaahurdharmo dhaarayati prajaaH . \EN{0080490503}yaH syaad.h dhaaraNa samyuktaH sa dharmaiti nishchayaH .. \SC..50 \hash \EN{0080490511}ye anyaayena jihiirshhanto janechchhanti karhichit.h . \hash \EN{0080490513}akuujanena chen.h moksho naatra kuujet.h katha.nchana .. \SC.. \EN{0080490521}avashyaM kuujitavyaM vaa sha.nkeran.h vaa.apyakuujataH . \hash \EN{0080490523}shreyastatraanR^itaM vaktuM satyaad.h iti vichaaritam.h .. \SC.. \EN{0080490531}praaNaatyaye vivaahe vaa sarva GYaati dhana kshaye . \EN{0080490533}narmaNyabhipravR^itte vaa pravaktavyaM mR^ishhaa bhavet.h . \EN{0080490535}adharmaM naatra pashyanti dharma tattvaartha darshinaH .. \SC.. \EN{0080490541}yaH stenaiH saha saMbandhaan.h muchyate shapathairapi . \EN{0080490543}shreyastatraanR^itaM vaktuM tat.h satyamavichaaritam.h .. \SC.. \EN{0080490551}na cha tebhyo dhanaM deyaM shakye sati katha.nchana . \EN{0080490553}paapebhyo hi dhanaM deyaM shakye sati katha.nchana . \EN{0080490555}tasmaad.h dharmaarthamanR^itaM uktvaa naanR^ita vaag.h bhavet.h .. \SC.. \EN{0080490561}eshha te lakshaNoddeshaH samuddishhTo yathaa vidhi . \EN{0080490563}etat.h shrutvaa bruuhi paartha yadi vadhyo yudhishhThiraH .. \SC.. \EN{0080490571}yathaa bruuyaan.h mahaa praaGYo yathaa bruuyaan.h mahaa matiH . {arj} \EN{0080490573}hitaM chaiva yathaa.asmaakaM tathaitad.h vachanaM tava .. \SC.. \EN{0080490581}bhavaan.h maatR^i samo.asmaakaM tathaa pitR^i samo.api cha . \EN{0080490583}gatishcha paramaa kR^ishhNa tena te vaakyamadbhutam.h .. \SC.. \EN{0080490591}na hi te trishhu lokeshhu vidyate aviditaM kvachit.h . \EN{0080490593}tasmaad.h bhavaan.h paraM dharmaM veda sarvaM yathaa tatham.h .. \SC.. \EN{0080490601}avadhyaM paaNDavaM manye dharma raajaM yudhishhThiram.h . \EN{0080490603}yasmin.h samaya sa.nyoge bruuhi ki.nchid.h anugraham.h . \EN{0080490605}idaM chaaparamatraiva shR^iNu hR^itsthaM vivakshitam.h .. \SC..60 \EN{0080490611}jaanaami daashaarha mama vrataM tvam.h . yo maaM bruuyaat.h kashchana maanushheshhu . \hash \EN{0080490613}anyasmai tvaM gaaNDivaM dehi paartha . yastvatto.astrairbhavitaa vaa vishishhTaH .. \SC.. \EN{0080490621}hanyaamahaM keshava taM prasahya . bhiimo hanyaat.h tuubaraketi choktaH . \EN{0080490623}tan.h me raajaa proktavaa.nste samaksham.h . dhanurdehi ityasakR^id.h vR^ishhNi si.nha .. \SC.. \EN{0080490631}taM hatvaa chet.h keshava jiiva loke . sthaataa kaalaM naahamapyalpa maatram.h . \EN{0080490633}saa cha pratiGYaa mama loka prabuddhaa . bhavet.h satyaa dharma bhR^itaaM varishhTha . \EN{0080490635}yathaa jiivet.h paaNDavo.ahaM cha kR^ishhNa . tathaa buddhiM daatumadyaarhasi tvam.h .. \SC.. \EN{0080490641}raajaa shraanto jagato vikshatashcha . karNena sa.nkhye nishitairbaaNa sa.nghaiH . %q {vaa} \EN{0080490643}tasmaat.h paartha tvaaM parushhaaNyavochat.h . karNe dyuuta.nhyadya raNe nibaddham.h .. \SC.. \EN{0080490651}tasmin.h hate kuravo nirjitaaH syuH . evaM buddhiH paarthivo dharma putraH . \hash \EN{0080490653}yadaa.avamaanaM labhate mahaantam.h . tadaa jiivan.h mR^itaityuchyate saH .. \SC.. \hash \EN{0080490661}tan.h maanitaH paarthivo.ayaM sadaiva . tvayaa sabhiimena tathaa yamaabhyaam.h . \EN{0080490663}vR^iddhaishcha loke purushha praviiraiH . tasyaavamaanaM kalayaa tvaM prayu.nkshva .. \SC.. \EN{0080490671}tvamityatra bhavantaM tvaM bruuhi paartha yudhishhThiram.h . \EN{0080490673}tvamityukto hi nihato gururbhavati bhaarata .. \SC.. \EN{0080490681}evamaachara kaunteya dharma raaje yudhishhThire . \EN{0080490683}adharma yuktaM sa.nyogaM kurushhvaivaM kuru udvaha .. \SC.. \hash \EN{0080490691}atharvaa.ngirasii hyeshhaa shrutiinaaM uttamaa shrutiH . \EN{0080490693}avichaaryaiva kaaryaishhaa shreyaH kaamairnaraiH sadaa .. \SC.. \EN{0080490701}vadho hyayaM paaNDava dharma raaGYaH . tvatto yukto vetsyate chaivameshhaH . \EN{0080490703}tato.asya paadaavabhivaadya pashchaat.h . shamaM bruuyaaH saantva puurvaM cha paartham.h .. \SC..70 \EN{0080490711}bhraataa praaGYastava kopaM na jaatu . kuryaad.h raajaa ka.nchana paaNDaveyaH . \EN{0080490713}mukto.anR^itaad.h bhraatR^i vadhaachcha paartha . hR^ishhTaH karNaM tvaM jahi suuta putram.h .. \SC.. \EN{0080490721}ityevaM uktastu janaardanena . paarthaH prashasyaatha suhR^id.h vadhaM tam.h . {shh} \EN{0080490723}tato.abraviid.h arjuno dharma raajam.h . anukta puurvaM parushhaM prasahya .. \SC.. \EN{0080490731}maa tvaM raajan.h vyaahara vyaaharatsu . na tishhThase krosha maatre raNaardhe . \EN{0080490733}bhiimastu maamarhati garhaNaaya . yo dyudhyate sarva yodha praviiraH .. \SC.. \EN{0080490741}kaale hi shatruun.h pratipiiDya sa.nkhye . hatvaa cha shuuraan.h pR^ithivii patii.nstaan.h . \EN{0080490743}yaH kuJNjaraaNaamadhikaM sahasram.h . hatvaa.anadat.h tumulaM si.nha naadam.h .. \SC.. \EN{0080490751}sudushhkaraM karma karoti viiraH . kartuM yathaa naarhasi tvaM kadaachit.h . \EN{0080490753}rathaad.h avaplutya gadaaM paraamR^ishamH . tayaa nihantyashva nara dvipaan.h raNe .. \SC.. \EN{0080490761}varaasinaa vaaji rathaashva kuJNjaraamH . tathaa rathaa.ngairdhanushhaa cha hantyariin.h . \EN{0080490763}pramR^idya padbhyaamahitaan.h nihanti yaH . punashcha dorbhyaaM shata manyu vikramaH .. \SC.. \EN{0080490771}mahaa balo vaishravaNaantakopamaH . prasahya hantaa dvishhataaM yathaa.arham.h . \EN{0080490773}sa bhiima seno.arhati garhaNaaM me . na tvaM nityaM rakshyase yaH suhR^idbhiH .. \SC.. \EN{0080490781}mahaa rathaan.h naaga varaan.h hayaa.nshcha . padaati mikhyaan.h api cha pramathya . \hash \EN{0080490783}eko bhiimo dhaartaraashhTreshhu magnaH . sa maaM upaalabdhumariM damo.arhati .. \SC.. \EN{0080490791}kali.nga va.ng.h ana.nga nishhaada maagadhaan.h . sadaa madaan.h niila balaahakopamaan.h . \EN{0080490793}nihanti yaH shatru gaNaan.h anekashaH . sa maa.abhivaktuM prabhavatyanaagasam.h .. \SC.. \EN{0080490801}suyuktamaasthaaya rathaM hi kaale . dhanurvikarshhan.h shara puurNa mushhTiH . \EN{0080490803}sR^ijatyasau shara varshhaaNi viiro . mahaa.a.ahave meghaivaaMbu dhaaraaH .. \SC..80 \hash \EN{0080490811}balaM tu vaachi dvija sattamaanaam.h . kshaatraM budhaa baahu balaM vadanti . \EN{0080490813}tvaM vaag.h balo bhaarata nishhThurashcha . tvameva maaM vetsi yathaa vidho.aham.h .. \SC.. \EN{0080490821}yataami nityaM tava kartumishhTam.h . daaraiH sutairjiivitenaatmanaa cha . \EN{0080490823}evaM cha maaM vaag.h vishikhairniha.nsi . tvattaH sukhaM na vayaM vidma ki.nchit.h .. \SC.. \EN{0080490831}avaama.nsthaa maaM draupadii talpa sa.nstho . mahaa rathaan.h pratihanmi tvad.h arthe . \EN{0080490833}tenaatisha.nkii bhaarata nishhThuro.asi . tvattaH sukhaM naabhijaanaami ki.nchit.h .. \SC.. \EN{0080490841}proktaH svayaM satya sa.ndhena mR^ityuH . tava priyaarthaM nada deva yuddhe . \EN{0080490843}viiraH shikhaNDii draupado.asau mahaatmaa . mayaa.abhiguptena hatashcha tena .. \SC.. \EN{0080490851}na chaabhinandaami tavaadhiraajyam.h . yatastamaksheshhvahitaaya saktaH . \EN{0080490853}svayaM kR^itvaa paapamanaarya jushhTam.h . ebhiryuddhe tartumichchhasyarii.nstu .. \SC.. \EN{0080490861}aksheshhu doshhaa bahavo vidharmaaH . shrutaastvayaa sahadevo.abraviid.h yaan.h . \EN{0080490863}taan.h naishhi saa.ntartumasaadhu jushhTaan.h . yena sma sarve nirayaM prapannaaH .. \SC.. \EN{0080490871}tvaM devitaa tvat.h kR^ite raajya naashaH . tvat.h saMbhavaM vyasanaM no narendra . \EN{0080490873}maa.asmaan.h kruurairvaak.h pratodaistuda tvam.h . bhuuyo raajan.h kopayann.h alpa bhaagyaan.h .. \SC.. \EN{0080490881}etaa vaachaH parushhaaH saavya saachii . sthira praGYaM shraavayitvaa tataksha . \EN{0080490883}tadaa.anutepe sura raaja putro . viniHshvasa.nshchaapyasiM udbabarha .. \SC.. \EN{0080490891}tamaaha kR^ishhNaaH kimidaM punarbhavaan.h . vikoshamaakaasha nibhaM karotyasim.h . \EN{0080490893}prabruuhi satyaM puraruttaraM vidheH . vachaH pravakshyaamyahamartha siddhaye .. \SC.. \EN{0080490901}ityeva pR^ishhThaH purushhottamena . suduHkhitaH keshavamaaha vaakyam.h . \EN{0080490903}ahaM hanishhye sva shariirameva . prasahya yenaahitamaacharaM vai .. \SC..90 \EN{0080490911}nishamya tat.h paartha vacho.abraviid.h idam.h . dhana.njayaM dharma bhR^itaaM varishhThaH . \EN{0080490913}prabruuhi paartha sva guNaan.h ihaatmanaH . tathaa sva haardaM bhavati iha sadyaH .. \SC.. \EN{0080490921}tathaa.astu kR^ishhNetyabhinandya vaakyam.h . dhana.njayaH praaha dhanurvinaamya . \EN{0080490923}yudhishhThiraM dharma bhR^itaaM varishhTham.h . shR^iNushhva raajann.h iti shakra suunuH .. \SC.. \EN{0080490931}na maadR^isho.anyo nara deva vidyate . dhanurdharo devaM R^ite pinaakinam.h . \EN{0080490933}ahaM hi tenaanumato mahaatmanaa . kshaNena hanyaaM sacharaacharaM jagat.h .. \SC.. \EN{0080490941}mayaa hi raajan.h sadig.h iishvaraa disho . vijitya sarvaa bhavataH kR^itaa vashe . \EN{0080490943}sa raaja suuyashcha samaapta dakshiNaH . sabhaa cha divyaa bhavato mama ojasaa .. \SC.. \EN{0080490951}paapau pR^ishhatkaa likhitaa mameme . dhanushcha sa.nkhye vitataM sabaaNam.h . \EN{0080490953}paadau cha me sasharau sahadhvajau . na maadR^ishaM yuddha gataM jayanti .. \SC.. \EN{0080490961}hatodiichyaa nihataaH pratiichyaaH . praachyaa nirastaa daakshiNaatyaa vishastaaH . \EN{0080490963}sa.nshaptakaanaaM ki.nchid.h evaavashishhTam.h . sarvasya sainyasya hataM mayaa.ardham.h .. \SC.. \EN{0080490971}shete mayaa nihataa bhaaratii cha . chamuu raajan.h deva chamuu prakaashaa . \EN{0080490973}ye naastraGYaastaan.h ahaM hanmi shastraiH . tasmaal lokaM neha karomi bhasmasaat.h .. \SC.. \EN{0080490981}ityevaM uktvaa punaraaha paartho . yudhishhThiraM dharma bhR^itaaM varishhTham.h . \hash \EN{0080490983}apyaputraa tena raadhaa bhavitrii . kuntii mayaa vaa tad.h R^itaM viddhi raajan.h . \EN{0080490985}prasiida raajan.h kshama yan.h mayoktam.h . kaale bhavaan.h vetsyati tan.h namaste .. \SC.. \EN{0080490991}prasaadya raajaanamamitra saaham.h . sthito.abraviichchainamabhiprapannaH . \EN{0080490993}yaamyeshha bhiimaM samaraat.h pramoktum.h . sarvaatmanaa suuta putraM cha hantum.h .. \SC.. \EN{0080491001}tava priyaarthaM mama jiivitaM hi . braviimi satyaM tad.h avehi raajan.h . \EN{0080491003}iti praayaad.h upasa.ngR^ihya paadau . samutthito diipta tejaaH kiriiTii . \EN{0080491005}nedaM chiraat.h kshipramidaM bhavishhyaty . aavartate asaavabhiyaami chainam.h .. \SC..100 \EN{0080491011}etat.h shrutvaa paaNDavo dharma raajo . bhraaturvaakyaM parushhaM phalgunasya . \EN{0080491013}utthaaya tasmaat.h shayanaad.h uvaacha . paarthaM tato duHkha pariita chetaaH .. \SC.. \EN{0080491021}kR^itaM mayaa paartha yathaa na saadhu . yena praaptaM vyasanaM vaH sughoram.h . \EN{0080491023}tasmaat.h shirashchhinddhi mamedamadya . kulaantakasyaadhama purushhasya .. \SC.. \EN{0080491031}paapasya paapa vyasanaanvitasya . vimuuDha buddheralasasya bhiiroH . \EN{0080491033}vR^iddhaavamantuH parushhasya chaiva . kiM te chchiraM maamanuvR^itya ruuksham.h .. \SC.. \EN{0080491041}gachchhaamyahaM vanamevaadya paapaH . sukhaM bhavaan.h vartataaM mad.h vihiinaH . \EN{0080491043}yogyo raajaa bhiimaseno mahaatmaa . kliibasya vaa mama kiM raajya kR^ityam.h .. \SC.. \EN{0080491051}na chaasmi shaktaH parushhaaNi soDhum.h . punastavemaani rushhaa.anvitasya . \EN{0080491053}bhiimo.astu raajaa mama jiivitena . kiM kaaryamadyaavamatasya viira .. \SC.. \EN{0080491061}ityevaM uktvaa sahasotpapaata . raajaa tatastat.h shayanaM vihaaya . \EN{0080491063}iyeshha nirgantumatho vanaaya . taM vaasudevaH praNato.abhyuvaacha .. \SC.. \EN{0080491071}raajan.h viditametat.h te yathaa gaaNDiiva dhanvanaH . \EN{0080491073}pratiGYaa satya sa.ndhasya gaaNDiivaM prati vishrutaa .. \SC.. \EN{0080491081}bruuyaad.h yaivaM gaaNDiivaM dehyanyasmai tvamityuta . \hash \EN{0080491083}sa vadhyo.asya pumaam.h.N lloke tvayaa chokto.ayamiidR^isham.h .. \SC.. \EN{0080491091}ataH satyaaM pratiGYaaM taaM paarthena parirakshataa . \hash \EN{0080491093}mat.h chhandaad.h avamaano.ayaM kR^itastava mahii pate . \EN{0080491095}guruuNaamavamaano hi vadhaityabhidhiiyate .. \SC.. \hash \EN{0080491101}tasmaat.h tvaM vai mahaa baaho mama paarthasya chobhayoH . \EN{0080491103}vyatikramamimaM raajan.h sa.nkshamasvaarjunaM prati .. \SC..110<*sa.nkshamasva> \EN{0080491111}sharaNaM tvaaM mahaa raaja prapannau svobhaavapi . \hash \EN{0080491113}kshantumarhasi me raajan.h praNatasyaabhiyaachataH .. \SC.. \EN{0080491121}raadheyasyaadya paapasya bhuumiH paasyati shoNitam.h . \EN{0080491123}satyaM te pratijaanaami hataM viddhyadya suutajam.h . \EN{0080491125}yasyechchhasi vadhaM tasya gatamevaadya jiivitam.h .. \SC.. \EN{0080491131}iti kR^ishhNa vachaH shrutvaa dharma raajo yudhishhThiraH . \EN{0080491133}sasaMbhramaM hR^ishhiikeshaM utthaapya praNataM tadaa . \EN{0080491135}kR^itaaJNjalimidaM vaakyaM uvaachaanantaraM vachaH .. \SC.. \EN{0080491141}evametad.h yathaa.a.attha tvamastyeshho.atikramo mama . \EN{0080491143}anuniito.asmi govinda taaritashchaadya maadhava . \EN{0080491145}mokshitaa vyasanaad.h ghoraad.h vayamadya tvayaa.achyuta .. \SC.. \EN{0080491151}bhavantaM naathamaasaadyaavaaM vyasana saagaraat.h . \hash \EN{0080491153}ghoraad.h adya samuttiirNaavubhaavaGYaana mohitau .. \SC.. \EN{0080491161}tvad.h buddhi pravamaasaadya duHkha shokaarNavaad.h vayam.h . \EN{0080491163}samuttiirNaaH sahaamaatyaaH sanaathaaH sma tvayaa.achyuta .. \SC.. (iti)\medskip\hrule\medskip %116 \EN{0080500011}iti sma kR^ishhNa vachanaat.h pratyuchchaarya yudhishhThiram.h . {shh} \EN{0080500013}babhuuva vimanaaH paarthaH ki.nchit.h kR^itveva paatakam.h .. \SC.. \EN{0080500021}tato.abraviid.h vaasudevaH prahasann.h iva paaNDavam.h . \EN{0080500023}kathaM naama bhaved.h etad.h yadi tvaM paartha dharmajam.h . \EN{0080500025}asinaa tiikshNa dhaareNa hanyaa dharme vyavasthitam.h .. \SC.. \EN{0080500031}tvamityuktvaiva raajaanamevaM kashmalamaavishaH . \EN{0080500033}hatvaa tu nR^ipatiM paarthaakarishhyaH kiM uttaram.h . \hash \EN{0080500035}evaM sudurvido dharmo manda praGYairvisheshhataH .. \SC.. \EN{0080500041}sa bhavaan.h dharma bhiirutvaad.h dhruvamaishhyaan.h mahat.h tapaH . \EN{0080500043}narakaM ghora ruupaM cha bhraaturjyeshhThasya vai vadhaat.h .. \SC.. \hash \EN{0080500051}sa tvaM dharma bhR^itaaM shreshhThaM raajaanaM dharma sa.nhitam.h . \EN{0080500053}prasaadaya kuru shreshhThametad.h atra mataM mama .. \SC.. \EN{0080500061}prasaadya bhaktyaa raajaanaM priitaM chaiva yudhishhThiram.h . \EN{0080500063}prayaamastvaritaa yoddhuM suuta putra rathaM prathi .. \SC.. \EN{0080500071}hatvaa sudurjayaM karNaM tvamadya nishitaiH sharaiH . \EN{0080500073}vipulaaM priitimaadhatsva dharma putrasya maanada .. \SC.. \hash \EN{0080500081}etad.h atra mahaa baaho praapta kaalaM mataM mama . \EN{0080500083}evaM kR^ite kR^itaM chaiva tava kaarya bhavishhyati .. \SC.. \EN{0080500091}tato.arjuno mahaa raaja lajjayaa vai samanvitaH . \EN{0080500093}dharma raajasya charaNau prapede shirasaa.anagha .. \SC.. \EN{0080500101}uvaacha bharata shreshhTha prasiideti punaH punaH . \EN{0080500103}kshamasva raajan.h yat.h proktaM dharma kaamena bhiiruNaa .. \SC..10 \EN{0080500111}paadayoH patitiaM dR^ishhTvaa dharma raajo yudhishhThiraH . \EN{0080500113}dhana.njayamamitraghranM rudantaM bharata R^ishhabha .. \SC.. \EN{0080500121}utthaapya bhraataraM raajaa dharma raajo dhana.njayam.h . \EN{0080500123}samaashlishhya cha sasnehaM praruroda mahii patiH .. \SC.. \EN{0080500131}ruditvaa tu chchiraM kaalaM bhraatarau sumahaa dyutii . \EN{0080500133}kR^ita shauchau nara vyaaghrau priitimantau babhuuvatuH .. \SC.. \EN{0080500141}tataashlishhya sa premNaa muurdhni chaagraaya paaNDavam.h . \hash \EN{0080500143}priityaa paramayaa yuktaH prasmaya.nshchaabraviijjayam.h .. \SC.. \EN{0080500151}karNena me mahaa baaho sarva sainyasya pashyataH . \EN{0080500153}kavachaM cha dhvajashchaiva dhanuH shaktirhayaa gadaa . \EN{0080500155}shariaH kR^ittaa maheshhvaasa yatamaanasya samyuge .. \SC.. \EN{0080500161}so.ahaM GYaatvaa raNe tasya karma dR^ishhTvaa cha phalguna . \EN{0080500163}vyavasiidaami duHkhena na cha me jiivitaM priyam.h .. \SC.. \EN{0080500171}tamadya yadi vai viira na hanishhyasi suutajam.h . \EN{0080500173}praaNaan.h eva parityakshye jiivitaartho hi ko mama .. \SC.. \EN{0080500181}evaM uktaH pratyuvaacha vijayo bharata R^ishhabha . \EN{0080500183}satyena te shape raajan.h prasaadena tavaiva cha . \EN{0080500185}bhiimena cha nara shreshhTha yamaabhyaaM cha mahii pate .. \SC.. \EN{0080500191}yathaa.adya samare karNaM hanishhyaami hato.atha vaa . \EN{0080500193}mahii tale patishhyaami satyenaayudhamaalabhe .. \SC.. \EN{0080500201}evamaabhaashhya raajaanamabraviin.h maadhavaM vachaH . \EN{0080500203}adya karNaM raNe kR^ishhNa suudayishhye na sa.nshayaH . \EN{0080500205}tad.h anudhyaahi bhadraM te vadhaM tasya duraatmanaH .. \SC..20 \EN{0080500211}evaM ukto.abraviit.h paarthaM keshavo raaja sattama . \EN{0080500213}shakto.asmi bharata shreshhTha yatnaM kartuM yathaa balam.h .. \SC.. \EN{0080500221}evaM chaapi hi me kaamo nityameva mahaa ratha . \EN{0080500223}kathaM bhavaan.h raNe karNaM nihanyaad.h iti me matiH .. \SC.. \EN{0080500231}bhuuyashchovaacha matimaan.h maadhavo dharma nandanam.h . \EN{0080500233}yudhishhThiremaM biibhatsuM tvaM saantvayitumarhasi . \EN{0080500235}anuGYaatuM cha karNasya vadhaayaadya duraatmanaH .. \SC.. \EN{0080500241}shrutvaa hyayamahaM chaiva tvaaM karNa shara piiDitam.h . \EN{0080500243}pravR^ittiM GYaatumaayaataaviha paaNDava nandana .. \SC.. \EN{0080500251}dishhTyaa.asi raajan.h nirujo dishhTyaa na grahaNaM gataH . \EN{0080500253}parisaantvaya biibhatsuM jayamaashaadhi chaanagha .. \SC.. \EN{0080500261}ehyehi paartha biibhatso maaM parishhvaja paaNDava . {y} \EN{0080500263}vaktavyaM ukto.asmyahitaM tvayaa kshaantaM cha tan.h mayaa .. \SC.. \EN{0080500271}ahaM tvaamanujaanaami jahi karNaM dhana.njaya . \EN{0080500273}manyuM cha maa kR^ithaaH paartha yan.h mayokto.asi daaruNam.h .. \SC.. \EN{0080500281}tato dhana.njayo raajan.h shirasaa praNatastadaa . {shh} \EN{0080500283}paadau jagraaha paaNibhyaaM bhraaturjyeshhThasya maarishha .. \SC.. \EN{0080500291}samutthaapya tato raajaa parishhvajya cha piiDitam.h . \EN{0080500293}muurdhnyupaaghraaya chaivainamidaM punaruvaacha ha .. \SC.. \EN{0080500301}dhana.njaya mahaa baaho maanito.asmi dR^iDhaM tvayaa . \EN{0080500303}maahaatmyaM vijayaM chaiva bhuuyaH praapnuhi shaashvatam.h .. \SC..30 \EN{0080500311}adya taM paapa karmaaNaM saanubandhaM raNe sharaiH . {arj} \EN{0080500313}nayaamyantaM samaasaadya raadheyaM bala garvitam.h .. \SC.. \EN{0080500321}yena tvaM piiDito baaNairdR^iDhamaayamya kaarmukam.h . \hash \EN{0080500323}tasyaadya karmaNaH karNaH phalaM praapsyati daaruNam.h .. \SC.. \EN{0080500331}adya tvaamahameshhyaami karNaM hatvaa mahii pate . \EN{0080500333}sabhaajayitumaakrandaad.h iti satyaM braviimi te .. \SC.. \EN{0080500341}naahatvaa vinivarte ahaM karNamadya raNaajiraat.h . \EN{0080500343}iti satyena te paadau spR^ishaami jagatii pate .. \SC.. \EN{0080500351}prasaadya dharma raajaanaM prahR^ishhTenaantaraatmanaa . {shh} \EN{0080500353}paarthaH provaacha govindaM suuta putra vadhodyataH .. \SC.. \EN{0080500361}kalpyataaM cha ratho bhuuyo yujyantaaM cha hayottamaaH . \EN{0080500363}aayudhaani cha sarvaaNi sajjyantaaM vai mahaa rathe .. \SC.. \EN{0080500371}upaavR^ittaashcha turagaaH shikshitaashchaashva saadinaH . \EN{0080500373}rathopakaraNaiH sarvairupaayaantu tvaraa.anvitaaH .. \SC.. \EN{0080500381}evaM ukte mahaa raaja phalgunena mahaatmanaa . \EN{0080500383}uvaacha daarukaM kR^ishhNaH kuru sarvaM yathaa.abraviit.h . \EN{0080500385}arjuno bharata shreshhThaH shreshhThaH sarva dhanushhmataam.h .. \SC.. \EN{0080500391}aaGYaptastvatha kR^ishhNena daaruko raaja sattama . \EN{0080500393}yojayaamaasa sa rathaM vaiyaaghraM shatru taapanam.h .. \SC.. \EN{0080500401}yuktaM tu rathamaasthaaya daarukeNa mahaatmanaa . \EN{0080500403}aapR^ichchhya dharma raajaanaM braahmaNaan.h svasti vaachya cha . \EN{0080500405}sama.ngala svastyayanamaaruroha rathottamam.h .. \SC..40 \EN{0080500411}tasya raajaa mahaa praaGYo dharma raajo yudhishhThiraH . \EN{0080500413}aashishho.ayu.nkta paramaa yuktaaH karNa vadhaM prati .. \SC.. \EN{0080500421}taM prayaaNtaM maheshhvaasaM dR^ishhTvaa bhuutaani bhaarata . \EN{0080500423}nihataM menire karNaM paaNDavena mahaatmanaa .. \SC.. \EN{0080500431}babhuuvurvimalaaH sarvaa disho raajan.h samantataH . \EN{0080500433}chaashhaashcha shata patraashcha krauJNchaashchaiva janeshvara . \EN{0080500435}pradakshiNamakurvanta tadaa via paaNDu nandanam.h .. \SC.. \EN{0080500441}bahavaH pakshiNo raajan.h puM naamaanaH shubhaaH shivaaH . \EN{0080500443}tvarayanto.arjunaM yuddhe hR^ishhTa ruupaa vavaashire .. \SC.. \EN{0080500451}ka.nkaa gR^idhraa vaDaashchaiva vaayasaashcha vishaaM pate . \EN{0080500453}agratastasya gachchhanti bhakshya hetorbhayaanakaaH .. \SC.. \EN{0080500461}nimittaani cha dhanyaani paarthasya prashasha.nsire . \EN{0080500463}vinaashamari sainyaanaaM karNasya cha vadhaM tathaa .. \SC.. \EN{0080500471}prayaatasyaatha paarthasya mahaan.h svedo vyajaayata . \EN{0080500473}chintaa cha vipulaa jaGYe kathaM nvetad.h bhavishhyati .. \SC.. \EN{0080500481}tato gaaNDiiva dhanvaanamabraviin.h madhu suudanaH . \EN{0080500483}dR^ishhTvaa paarthaM tadaa.a.ayastam chintaa parigataM tadaa .. \SC.. \EN{0080500491}gaaNDiiva dhanvan.h sa.ngraame ye tvayaa dhanushhaa jitaaH . \EN{0080500493}na teshhaaM maanushho jetaa tvad.h anyaiha vidyate .. \SC.. \hash \EN{0080500501}dR^ishhTaa hi bahavaH shuuraaH shakra tulya paraakramaaH . \EN{0080500503}tvaaM praapya samare viiraM ye gataaH paramaaM gatim.h .. \SC..50 \hash \EN{0080500511}ko hi droNaM cha bhiishhmaM cha bhaga dattaM cha maarishha . \EN{0080500513}vindaanuvindaavaavantyau kaaMbojaM cha sudakshiNam.h .. \SC.. \EN{0080500521}shrutaayushhaM mahaa viiryamachyutaayushhameva cha . \EN{0080500523}pratyudgamya bhavet.h kshemii yo na syaat.h tvamiva kshamii .. \SC.. \EN{0080500531}tava hyastraaNi divyaani laaghavaM balameva cha . \EN{0080500533}vedhaH paatashcha lakshashcha yogashchaiva tavaarjuna . \EN{0080500535}asammohashcha yuddheshhu viGYaanasya cha samnatiH .. \SC.. \EN{0080500541}bhavaan.h devaasuraan.h sarvaan.h hanyaat.h sahacharaacharaan.h . \EN{0080500543}pR^ithivyaaM hi raNe paartha na yoddhaa tvat.h samaH pumaan.h .. \SC.. \EN{0080500551}dhanurgrahaa hi ye kechit.h kshatriyaa yuddha durmadaaH . \EN{0080500553}aa devaat.h tvat.h samaM teshhaaM na pashyaami shR^iNomi vaa .. \SC.. \EN{0080500561}braahmaNaa cha prajaaH sR^ishhTaa gaaNDiivaM cha mahaa.adbhutam.h . \EN{0080500563}yena tvaM yudhyase paartha tasmaan.h naasti tvayaa samaH .. \SC.. \EN{0080500571}avashyaM tu mayaa vaachyaM yat.h pathyaM tava paaNDava . \EN{0080500573}maa.avama.nsthaa mahaa baaho karNamaahava shobhinam.h .. \SC.. \EN{0080500581}karNo hi balavaan.h dhR^ishhTaH kR^itaastrashcha mahaa rathaH . \EN{0080500583}kR^itii cha chitra yodhii cha deshe kaale cha kovidaH .. \SC.. \EN{0080500591}tejasaa vahni sadR^isho vaayu vega samo jave . \EN{0080500593}antaka pratimaH krodhe si.nha sa.nhanano balii .. \SC.. \EN{0080500601}ayo ratnirmahaa baahurvyuuDhoraskaH sudurjayaH . \EN{0080500603}atimaanii cha shuurashcha praviiraH priya darshanaH .. \SC..60 \EN{0080500611}sarvairyodha guNairyukto mitraaNaamabhayaM karaH . \EN{0080500613}satataM paaNDava dveshhii dhaartaraashhTra hite rataH .. \SC.. \EN{0080500621}sarvairavadhyo raadheyo devairapi savaasavaiH . \EN{0080500623}R^ite tvaamiti me buddhistvamadya jahi suutajam.h .. \SC.. \EN{0080500631}devairapi hi sa.nyattairbibhradbhirmaa.nsa shoNitam.h . \EN{0080500633}ashakyaH samare jetuM sarvairapi yuyutsubhiH .. \SC.. \EN{0080500641}duraatmaanaM paapa matiM nR^isha.nsam.h . dushhTa praGYaM paaNDaveyeshhu nityam.h . \EN{0080500643}hiina svaarthaM paaNDaveyiarvirodhe . hatvaa karNaM dhishhThitaartho bhavaadya .. \SC.. \EN{0080500651}viiraM manyataatmaanaM yena paapaH suyodhanaH . \hash \EN{0080500653}tamadya muulaM paapaanaaM jaya sautiM dhana.njaya .. \SC.. (iti)\medskip\hrule\medskip %65 \EN{0080510011}tataH punarameyaatmaa keshavo.arjunamabraviit.h . {shh} \EN{0080510013}kR^ita sa.nkalpamaayastaM vadhe karNasya sarvashaH .. \SC.. \EN{0080510021}adya sapta dashaahaani vartamaanasya bhaarata . \EN{0080510023}vinaashasyaatighorasya nara vaaraNa vaajinaam.h .. \SC.. \EN{0080510031}bhuutvaa hi vipulaa senaa taavakaanaaM paraiH saha . \EN{0080510033}anyonyaM samare praapya ki.nchit.h sheshhaa vishaaM pate .. \SC.. \EN{0080510041}bhuutvaa hi kauravyaaH paartha prabhuuta ggaja vaajinaH . \EN{0080510043}tvaaM vai shatruM samaasaadya vinashhTaa raNa muurdhani .. \SC.. \EN{0080510051}ete cha sarve paaJNchaalaaH sR^iJNjayaashcha sahaanvayaaH . \EN{0080510053}tvaaM samaasaadya durdharshhaM paaNDavaashcha vyavasthitaaH .. \SC.. \EN{0080510061}paaJNchaalaiH paaNDaviarmatsyaiH kaaruushhaishchedi kekayaiH . \EN{0080510063}tvayaa guptairamitraghna kR^itaH shatru gaNa kshayaH .. \SC.. \EN{0080510071}ko hi shakto raNe jetuM kauravaa.nstaata sa.ngataan.h . \EN{0080510073}anyatra paaNDavaan.h yuddhe tvayaa guptaan.h mahaa rathaan.h .. \SC.. \hash \EN{0080510081}tvaM hi shakto raNe jetuM sa suraasura maanushhaan.h . \hash \EN{0080510083}triim.h.N llokaan.h samaM udyuktaan.h kiM punaH kauravaM balam.h .. \SC.. \EN{0080510091}bhaga dattaM hi raajaanaM ko.anyaH shaktastvayaa vinaa . \EN{0080510093}jetuM purushha shaarduula yo.api syaad.h vaasavopamaH .. \SC.. \EN{0080510101}tathemaaM vipulaaM senaaM guptaaM paartha tvayaa.anagha . \EN{0080510103}na shekuH paarthivaaH sarve chchakshurbhirabhiviikshitum.h .. \SC..10 \EN{0080510111}tathaiva satataM paartha rakshitaabhyaaM tvayaa raNe . \EN{0080510113}dhR^ishhTadyumna shikhaNDibhyaaM bhiishhma droNau nipaatitau .. \SC.. \EN{0080510121}ko hi shakto raNe paartha paaJNchaalaanaaM mahaa rathau . \EN{0080510123}bhiishhma droNau yudhaa jetuM shakra tulya paraakramau .. \SC.. \EN{0080510131}ko hi shaa.ntanavaM sa.nkhye droNaM vaikartanaM kR^ipam.h . \EN{0080510133}drauNiM cha saumadattiM cha kR^ita varmaaNameva cha . \EN{0080510135}saundhavaM madra raajaM cha raajaanaM cha suyodhanam.h .. \SC.. \EN{0080510141}viiraan.h kR^itaastraan.h samare sarvaan.h evaanuvartinaH . \EN{0080510143}akshauhiNii patiin.h ugraan.h samrabdhaan.h yuddha durmadaan.h .. \SC.. \EN{0080510151}shreNyashcha bahulaaH kshiiNaaH pradiirNaashva ratha dvipaaH . \EN{0080510153}naanaa jana padaashchograaH kshatriyaaNaamamarshhiNaam.h .. \SC.. \EN{0080510161}go vaasa daasamiiyaanaam vasaatiinaaM cha bhaarata . \EN{0080510163}vraatyaanaaM vaaTa dhaanaanaaM bhojaanaaM chaapi maaninaam.h .. \SC.. \EN{0080510171}udiirNaashcha mahaa senaa brahma kshatrasya bhaarata . \EN{0080510173}tvaaM samaasaadya nidhanaM gataaH saashva ratha dvipaaH .. \SC.. \EN{0080510181}ugraashcha kruura karmaaNastukhaaraa yavanaaH khashaaH . \EN{0080510183}daarvaabhisaaraa daradaaH shakaa ramaTha ta.ngaNaaH .. \SC.. \EN{0080510191}andhrakaashcha pulindaashcha kiraataashchogra vikramaaH . \EN{0080510193}mlechchhaashcha paarvatiiyaashcha saagaraanuupa vaasinaH . \EN{0080510195}samraMbhiNo yuddha shauNDaa balino dR^ibdha paaNayaH .. \SC.. \EN{0080510201}ete suyodhanasyaarthe samrabdhaaH kurubhiH saha . \EN{0080510203}na shakyaa yudhi nirjetuM tvad.h anyena paraM tapa .. \SC..20 \EN{0080510211}dhaartaraashhTraM udagraM hi vyuuDhaM dR^ishhTvaa mahaa balam.h . \EN{0080510213}yasya tvaM na bhavestraataa pratiiyaat.h ko nu maanavaH .. \SC.. \EN{0080510221}tat.h saagaramivoddhuutaM rajasaa saMvR^itaM balam.h . \EN{0080510223}vidaarya paaNDavaiH kruddhaistvayaa guptairhataM vibho .. \SC.. \EN{0080510231}maagadhaanaamadhipatirjayat.h seno mahaa balaH . \EN{0080510233}adya saptaiva chaahaani hataH sa.nkhye abhimanyunaa .. \SC.. \EN{0080510241}tado dasha sahasraaNi gajaanaaM bhiima karmaNaam.h . \EN{0080510243}jaghaana gadayaa bhiimastasya raaGYaH parichchhadam.h . \EN{0080510245}tato.anye api hataa naagaa rathaashcha shatasho balaat.h .. \SC.. \EN{0080510251}tad.h evaM samare taata vartamaane mahaa bhaye . \EN{0080510253}bhiima senaM samaasaadya tvaaM cha paaNDava kauravaaH . \EN{0080510255}savaaji ratha naagaashcha mR^ityu lokamito gataaH .. \SC.. \EN{0080510261}tathaa senaa mukhe tatra nihate paartha paaDavaiH . \EN{0080510263}bhiishhmaH praasR^ijad.h ugraaNi shara varshhaaNi maarishha .. \SC.. \EN{0080510271}sa chedi kaashi paaJNchaalaan.h karuushhaan.h matsya kekayaan.h . \EN{0080510273}sharaiH prachchhaadya nidhanamanayat.h parushhaastravit.h .. \SC.. \EN{0080510281}tasya chaapa chyutairbaaNaiH para deha vidaaraNaiH . \EN{0080510283}puurNamaakaashamabhavad.h rukma pu.nkhara jihmagaiH .. \SC.. \EN{0080510291}gatyaa dashamyaa te gatvaa jaghnurvaaji ratha dvipaan.h . \EN{0080510293}hitvaa nava gatiirdushhTaaH sa baaNaan.h vyaayato.amuchat.h .. \SC.. \EN{0080510301}dinaani dasha bhiishhmeNa nighnataa taavakaM balam.h . \EN{0080510303}shuunyaaH kR^itaa rathopasthaa hataashcha gaja vaajinaH .. \SC..30 \EN{0080510311}darshayitvaa.a.atmano ruupaM rudropendra samaM yudhi . \EN{0080510313}paaNDavaanaamaniikaani pravigaahya vyashaatayat.h .. \SC.. \EN{0080510321}vinighnan.h pR^ithivii paalaa.nshchedi paaJNchaala kekayaan.h . \EN{0080510323}vyadahat.h paaNDaviiM mandaM ujjihiirshhuH suyodhanam.h .. \SC.. \EN{0080510331}tathaa chcharantaM samare tapantamiva bhaaskaram.h . \EN{0080510333}na shekuhl sR^iJNjayaa drashhTuM tathaivaanye mahii kshitaH .. \SC.. \EN{0080510341}vicharantaM tathaa taM tu sa.ngraame jita kaashinam.h . \EN{0080510343}savaad yogena sahasaa paaNDavaa samupaadravan.h .. \SC.. \EN{0080510351}sa tu vidraavya samare paaNDavaan.h sR^iJNjayaan.h api . \EN{0080510353}ekaiva raNe bhiishhmaika viiratvamaagataH .. \SC.. \hash \EN{0080510361}taM shikhaNDii samaasaadya tvayaa gupto mahaa ratham.h . \EN{0080510363}jaghaana purushha vyaaghraM sharaiH samnata parvabhiH .. \SC.. \EN{0080510371}saishha patitaH shete shara talpe pitaamahaH . \hash \EN{0080510373}tvaaM praapya purushha vyaaghra gR^idhraH praapyeva vaayasam.h .. \SC.. \EN{0080510381}droNaH paJNcha dinaanyugro vidhamya ripu vaahiniiH . \EN{0080510383}kR^itvaa vyuuhaM mahaa yuddhe paatayitvaa mahaa rathaan.h .. \SC.. \EN{0080510391}jayad.h rathasya samare kR^itvaa rakshaaM mahaa rathaH . \EN{0080510393}antaka pratimashchograaM raatriM yuddhvaa.adahat.h prajaaH .. \SC.. \EN{0080510401}adyeti dve dine viiro bhaaradvaajaH prataapavaan.h . \EN{0080510403}dhR^ishhTadyumnaM samaasaadya sa gataH paramaaM gatim.h .. \SC..40 \EN{0080510411}yadi chaiva paraanyyuddhe suuta putra mukhaan.h rathaan.h . \EN{0080510413}naavaarayishhyah sa.ngraame na sma droNo vyana.nkshyata .. \SC.. \EN{0080510421}bhavataa tu balaM sarvaM dhaartaraashhTrasya vaaritam.h . \EN{0080510423}tato droNo hato yuddhe paarshhatena dhana.njaya .. \SC.. \EN{0080510431}kaivaanyo raNe kuryaat.h tvad.h anyaH kshatriyo yudhi . \hash \EN{0080510433}yaadR^ishaM te kR^itaM paartha jayad.h ratha vadhaM prati .. \SC.. \EN{0080510441}nivaarya senaaM mahatiiM hatvaa shuuraa.nshcha paarthivaan.h . \EN{0080510443}nihataH sendhavo raajaa tvayaa.astra bala tejasaa .. \SC.. \EN{0080510451}aashcharyaM sindhu raajasya vadhaM jaananti paarthivaaH . \EN{0080510453}anaashcharyaM hi tat.h tvattastvaM hi paartha mahaa rathaH .. \SC.. \EN{0080510461}tvaaM hi praapya raNe kshatramekaahaad.h iti bhaarata . \EN{0080510463}tapyamaanamasamyuktaM na bhaved.h iti me matiH .. \SC.. \EN{0080510471}seyaM paartha chamuurghoraa dhaartaraashhTrasya samyuge . \EN{0080510473}hataa sasarva viiraa hi bhiishhma droNau yadaa hatau .. \SC.. \EN{0080510481}shiirNa pravara yodhaa adya hata vaaji nara dvipaa . \EN{0080510483}hiinaa suuryendu nakshatrairdyaurivaabhaati bhaaratii .. \SC.. \EN{0080510491}vidhvastaa hi raNe paartha seneyaM bhiima vikramaat.h . \EN{0080510493}aasurii iva puraa senaa shakrasyeva paraakramaiH .. \SC.. \EN{0080510501}teshhaaM hataavashishhTaastu paJNcha santi mahaa rathaaH . \EN{0080510503}ashvatthaamaa kR^ita varmaa karNo madraadhipaH kR^ipaH .. \SC..50 \EN{0080510511}taa.nstvamadya nara vyaaghra hatvaa paJNcha mahaa rathaan.h . \EN{0080510513}hataamitraH prayachchhorviiM raaGYaH sadviipa pattanaam.h .. \SC.. \EN{0080510521}saakaasha jala paataalaaM saparvata mahaa vanaam.h . \EN{0080510523}praapnotvamita viirya shriiradya paartho vasuM dharaam.h .. \SC.. \EN{0080510531}etaaM puraa vishhNuriva hatvaa daiteya daanavaan.h . \EN{0080510533}prayachchha mediniiM raaGYe shakraayeva yathaa hariH .. \SC.. \EN{0080510541}adya modantu paaJNchaalaa nihateshhvarishhu tvayaa . \EN{0080510543}vishhNunaa nihateshhveva daanaveyeshhu devataaH .. \SC.. \EN{0080510551}yadi vaa dvipadaaM shreshhTha droNaM maanayato gurum.h . \EN{0080510553}ashvatthaamni kR^ipaa te asti kR^ipe chaachaarya gauravaat.h .. \SC.. \EN{0080510561}atyantopachitaan.h vaa tvaM maanayan.h bhaatR^i baandhavaan.h . \EN{0080510563}kR^ita varmaaNamaasaadya na neshhyaami yama kshayam.h .. \SC.. \EN{0080510571}bhraataraM maaturaasaadya shalyaM madra janaadhipam.h . \EN{0080510573}yadi tvamaravindaaksha dayaavaan.h na jighaa.nsasi .. \SC.. \EN{0080510581}imaM paapa matiM kshudramatyantaM paaNDavaan.h prati . \EN{0080510583}karNamadya nara shreshhTha jahyaashu nishitaiH sharaiH .. \SC.. \EN{0080510591}etat.h te sukR^itaM karma naatra ki.nchin.h na yujyate . \EN{0080510593}vayamapyatra jaaniimo naatra doshho.asti kashchana .. \SC.. \hash \EN{0080510601}dahane yat.h saputraayaa nishi maatustavaanagha . \EN{0080510603}dyuutaarthe yachcha yushhmaasu praavartata suyodhanaH . \EN{0080510605}tatra sarvatra dushhTaatmaa karNo muulamihaarjuna .. \SC..60 \EN{0080510611}karNaadd.h hi manyate traaNaM nityameva suyodhanaH . \EN{0080510613}tato maamapi samrabdho nigrahiituM prachakrame .. \SC.. \EN{0080510621}sthiraa buddhirnarendrasya dhaartaraashhTrasya maanada . \EN{0080510623}karNaH paarthaan.h raNe sarvaan.h vijeshhyati na sa.nshayaH .. \SC.. \EN{0080510631}karNamaashritya kaunteya dhaartaraashhTreNa vigrahaH . \EN{0080510633}rochito bhavataa saardhaM jaanataa.api balaM tava .. \SC.. \EN{0080510641}karNo hi bhaashhate nityamahaM paarthaan.h samaagataan.h . \EN{0080510643}vaasudevaM saraajaanaM vijeshhyaami mahaa raNe .. \SC.. \EN{0080510651}protsaahayan.h duraatmaanaM dhaartaraashhTraM sudurmatiH . \EN{0080510653}samatau garjate karNastamadya jahi bhaarata .. \SC.. \EN{0080510661}yachcha yushhmaasu paapaM vai dhaartaraashhTraH prayuktavaan.h . \EN{0080510663}tatra sarvatra dushhTaatmaa karNaH paapa matirmukham.h .. \SC.. \EN{0080510671}yachcha tad.h dhaartaraashhTraaNaaM kruuraiH shhaDbhirmahaa rathaiH . \EN{0080510673}apashyaM nihataM viiraM suabhadraM R^ishhabhekshaNam.h .. \SC.. \EN{0080510681}droNa drauNi kR^ipaan.h viiraan.h kaMpayanto mahaa rathaan.h . \EN{0080510683}nirmanushhyaa.nshcha maata.ngaanvirathaa.nshcha mahaa rathaan.h .. \SC.. \EN{0080510691}vyashvaarohaa.nshcha turagaan.h pattiin.h vyaayudha jiivitaan.h . \EN{0080510693}kurvantaM R^ishhabha skandhaM kuru vR^ishhNi yashaskaram.h .. \SC.. \EN{0080510701}vidhamantamaniikaani vyathayantaM mahaa rathaan.h . \EN{0080510703}manushhya vaaji maata.ngaan.h prahiNvantaM yama kshayam.h .. \SC..70 \EN{0080510711}sharaiH saubhadramaayastaM dahantamiva vaahiniim.h . \EN{0080510713}tan.h me dahati gaatraaNi sakhe satyena te shape .. \SC.. \EN{0080510721}yat.h tatraapi cha dushhTaatmaa karNo.abhyadruhyata prabho . \EN{0080510723}ashaknuva.nshchaabhimanyoH karNaH sthaatuM raNe agrataH .. \SC.. \EN{0080510731}saubhadra shara nirbhinno visa.nGYaH shoNitokshitaH . \EN{0080510733}niHshvasan.h krodha sa.ndiipto vimukhaH saayakaarditaH .. \SC.. \EN{0080510741}apayaana kR^itotsaaho niraashashchaapi jiivite . \EN{0080510743}tasthau suvihvalaH sa.nkhye prahaara janita shramaH .. \SC.. \EN{0080510751}atha droNasya samare tat.h kaala sadR^ishaM tadaa . \EN{0080510753}shrutvaa karNo vachaH kruuraM tatashchichchheda kaarmukam.h .. \SC.. \EN{0080510761}tatashchhinnaayudhaM tena raNe paJNcha mahaa rathaaH . \EN{0080510763}sa chaiva nikR^iti praGYaH praavadhiit.h shara vR^ishhTibhiH .. \SC.. \EN{0080510771}yachcha karNo.abraviit.h kR^ishhNaaM sabhaayaaM parushhaM vachaH . \EN{0080510773}pramukhe paaNDaveyaanaaM kuruuNaaM cha nR^isha.nsavat.h .. \SC.. \EN{0080510781}vinashhTaaH paaNDavaaH kR^ishhNe shaashvataM narakaM gataaH . \EN{0080510783}patimanyaM pR^ithu shroNi vR^iNiishhva mita bhaashhiNi .. \SC.. \EN{0080510791}lekhaabhru dhR^ita raashhTrasya daasii bhuutvaa niveshanam.h . \EN{0080510793}pravishaaraala pakshmaakshi na santi patayastava .. \SC.. \EN{0080510801}ityuktavaan.h adharmaGYastadaa parama durmatiH . \EN{0080510803}paapaH paapaM vachaH karNaH shR^iNvatastava bhaarata .. \SC..80 \EN{0080510811}tasya paapasya tad.h vaakyaM suvarNa vikR^itaaH sharaaH . \EN{0080510813}shamayantu shilaa dhautaastvayaa.a.astaa jiivitachchhidaH .. \SC.. \EN{0080510821}yaani chaanyaani dushhTaatmaa paapaani kR^itavaa.nstvayi . \EN{0080510823}taanyadya jiivitaM chaasya shamayantu sharaastava .. \SC.. \EN{0080510831}gaaNDiiva prahitaan.h ghoraan.h adya gaatraiH spR^ishan.h sharaan.h . \EN{0080510833}karNaH smaratu dushhTaatmaa vachanaM droNa bhiishhmayoH .. \SC.. \EN{0080510841}suvarNa pu.nkhaa naaraachaaH shatrughnaa vaidyuta prabhaaH . \EN{0080510843}tvayaa.a.astaastasya marmaaNi bhittvaa paasyanti shoNitam.h .. \SC.. \EN{0080510851}ugraastvad.h bhuja nirmuktaa marma bhittvaa shitaaH sharaaH . \EN{0080510853}adya karNaM mahaa vegaaH preshhayantu yama kshayam.h .. \SC.. \EN{0080510861}adya haahaa kR^itaa diinaa vishhaNNaastvat.h sharaarditaaH . \EN{0080510863}prapatantaM rathaa karNaM pashyantu vasudhaa.adhipaaH .. \SC.. \EN{0080510871}adya sva shoNite magnaM shayaanaM patitaM bhuvi . \EN{0080510873}apaviddhaayudhaM karNaM pashyantu suhR^ido nijaaH .. \SC.. \EN{0080510881}hasti kakshyo mahaan.h asya bhallenonmathitastvayaa . \EN{0080510883}prakaMpamaanaH patatu bhuumaavaadhiratherdhvajaH .. \SC.. \EN{0080510891}tvayaa shara shataishchhinnaM rathaM hema vibhuuushHshhitam.h . \EN{0080510893}hata yodhaM samutsR^ijya bhiitaH shalyaH palaayataam.h .. \SC.. \EN{0080510901}tataH suyodhano dR^ishhTvaa hatamaadhirathiM tvayaa . \EN{0080510903}niraasho jiivite tvadya raajye chaiva dhana.njaya .. \SC..90 \EN{0080510911}ete dravanti paaJNchaalaa vadhyamaanaaH shitaiH sharaiH . \EN{0080510913}karNena bharata shreshhTha paaNDavaan.h ujjihiirshhavaH .. \SC.. \EN{0080510921}paaJNchaalaan.h draupadeyaa.nshcha dhR^ishhTadyumna shikhaNDinau . \EN{0080510923})dhR^ishhTadyumna tanuujaa.nshcha shataaniikaM cha naakulim.h .. \SC.. \EN{0080510931}nakulaM sahadevaM cha durmukhaM janamejayam.h . \EN{0080510933}suvarmaaNaM saatyakiM cha viddhi karNa vashaM gataan.h .. \SC.. \EN{0080510941}abhyaahataanaaM karNena paaJNchaalaanaaM mahaa raNe . \EN{0080510943}shruuyate ninado ghorastad.h bandhuunaaM paraM tapa .. \SC.. \EN{0080510951}na tveva bhiitaaH paaJNchaalaaH katha.nchit.h syuH paraan.h mukhaaH . \EN{0080510953}na hi mR^ityuM maheshhvaasaa gaNayanti mahaa rathaaH .. \SC.. \EN{0080510961}yaikaH paaNDaviiM senaaM shara oghaiH samaveshhTayat.h . \hash \EN{0080510963}taM samaasaadya paaJNchaalaa bhiishhmaM naasaan.h paraan.h mukhaaH .. \SC.. \EN{0080510971}tathaa jvalantamastraagniM guruM sarva dhanushhmataam.h . \EN{0080510973}nirdahantaM samaarohan.h durdharshhaM droNamojasaa .. \SC.. \EN{0080510981}te nityaM uditaa jetuM yuddhe shatruun.h ariM damaaH . \EN{0080510983}na jaatvaadhiratherbhiitaaH paaJNchaalaaH syuH paraan.h mukhaaH .. \SC.. \EN{0080510991}teshhaamaapatataaM shuuraH paaJNchaalaanaaM tarasvinaam.h . \hash \EN{0080510993}aadatte asuun.h sharaiH karNaH pata.ngaanaamivaanalaH .. \SC.. \EN{0080511001}taa.nstathaa.abhimukhaan.h viiraan.h mitraarthe tyakta jiivitaan.h . \EN{0080511003}kshayaM nayati raadheyaH paaJNchaalaan.h shatasho raNe .. \SC..100 \EN{0080511011}astraM hi raamaat.h karNena bhaargavaad.h R^ishhi sattamaat.h . \EN{0080511013}yad.h upaattaM puraa ghoraM tasya ruupaM udiiryate .. \SC.. \EN{0080511021}taapanaM sarva sainyaanaaM ghora ruupaM sudaaruNam.h . \EN{0080511023}samaavR^itya mahaa senaaM jvalati svena tejasaa .. \SC.. \EN{0080511031}ete chcharanti sa.ngraame karNa chaapa chyutaaH sharaaH . \EN{0080511033}bhramaraaNaamiva vraataastaapayantaH sma taavakaan.h .. \SC.. \hash \EN{0080511041}ete charanti paaJNchaalaa dikshu sarvaasu bhaarata . \EN{0080511043}karNaastraM samare praapya durnivaaramanaatmabhiH .. \SC.. \EN{0080511051}eshha bhiimo dR^iDha krodho vR^itaH paartha samantataH . \EN{0080511053}sR^iJNjayairyodhayan.h karNaM piiDyate sma shitaiH sharaiH .. \SC.. \EN{0080511061}paaNDavaan.h sR^iJNjayaa.nshchaiva paaJNchaalaa.nshchaiva bhaarata . \EN{0080511063}hanyaad.h upekshitaH karNo rogo dehamivaatataH .. \SC.. \EN{0080511071}naanyaM tvatto.abhipashyaami yodhaM yaudhishhThire bale . \EN{0080511073}yaH samaasaadya raadheyaM svastimaan.h aavrajed.h gR^iham.h .. \SC.. \EN{0080511081}tamadya nishitairbaaNairnihatya bharata R^ishhabha . \EN{0080511083}yathaa pratiGYaM paartha tvaM kR^itvaa kiirtimavaapnuhi .. \SC.. \EN{0080511091}tvaM hi shakto raNe jetuM sakarNaan.h api kauravaan.h . \EN{0080511093}naanyo yudhi yudhaaM shreshhTha satyametad.h braviimi te .. \SC.. \hash \EN{0080511101}eta kR^itvaa mahat.h karma hatvaa karNaM mahaa ratham.h . \EN{0080511103}kR^itaarthaH saphalaH paartha sukhii bhava narottama .. \SC.. (iti)\medskip\hrule\medskip %110 \EN{0080520011}sa keshavasyaa biibhatsuH shrutvaa bhaarata bhaashhitam.h . {shh} \EN{0080520013}vishokaH saMprahR^ishhTashcha kshaNena samapadyata .. \SC.. \EN{0080520021}tato jyaamanumR^ijyaashu vyaakshipad.h gaaNDivaM dhanuH . \EN{0080520023}dadhre karNa vinaashaaya keshavaM chaabhyabhaashhata .. \SC.. \EN{0080520031}tvayaa naathena govinda dhruvaishha jayo mama . \hash \EN{0080520033}prasanno yasya me adya tvaM bhuuta bhavya bhavat.h prabhuH .. \SC.. \EN{0080520041}tvat.h sahaayo hyahaM kR^ishhNa triim.h.N llokaan.h vai samaagataan.h . \EN{0080520043}praapayeyaM paraM lokaM kiM u karNaM mahaa raNe .. \SC.. \EN{0080520051}pashyaami dravatiiM senaaM paaJNchaalaanaaM janaardana . \EN{0080520053}pashyaami karNaM samare vicharantamabhiitavat.h .. \SC.. \EN{0080520061}bhaargavaastraM cha pashyaami vicharantaM samantataH . \EN{0080520063}sR^ishhTaM karNena vaarshhNeya shakreNeva mahaa.ashanim.h .. \SC.. \EN{0080520071}ayaM khalu sa sa.ngraamo yatra kR^ishhNa mayaa kR^itam.h . \EN{0080520073}kathayishhyanti bhuutaani yaavad.h bhuumirdharishhyati .. \SC.. \hash \EN{0080520081}adya kR^ishhNa vikarNaa me karNaM neshhyanti mR^ityave . \hash \EN{0080520083}gaaNDiiva muktaaH kshiNvanto mama hasta prachoditaaH .. \SC.. \EN{0080520091}adya raajaa dhR^itaraashhTraH svaaM buddhimavama.nsyate . \EN{0080520093}duryodhanamaraajyaarhaM yayaa raajye abhishhechayat.h .. \SC.. \EN{0080520101}adya raajyaat.h sukhaachchaiva shriyo raashhTraat.h tathaa puraat.h . \EN{0080520103}putrebhyashcha mahaa baaho dhR^itaraashhTro viyokshyate .. \SC..10 \EN{0080520111}adya duryodhano raajaa jiivitaachcha niraashakaH . \EN{0080520113}bhavishhyati hate karNe kR^ishhNa satyaM braviimi te .. \SC.. \EN{0080520121}adya dR^ishhTvaa mayaa karNaM sharairvishakalii kR^itam.h . \EN{0080520123}smarataaM tava vaakyaani shamaM prati janeshvaraH .. \SC.. \EN{0080520131}adyaasau saubalaH kR^ishhNa glahaM jaanaatu vai sharaan.h . \EN{0080520133}durodaraM cha gaaNDiivaM maNDalaM cha rathaM mama .. \SC.. \EN{0080520141}yo.asau raNe naraM naanyaM pR^ithivyaamabhimanyate . \EN{0080520143}tasyaadya suuta putrasya bhuumiH paasyati shoNitam.h . \EN{0080520145}gaaNDiiva sR^ishhTaa daasyanti karNasya paramaaM gatim.h .. \SC.. \EN{0080520151}adya tapsyati raadheyaH paaJNchaaliiM yat.h tadaa.abraviit.h . \EN{0080520153}sabhaa madhye vachaH kruuraM kutsayan.h paaNDavaan.h prati .. \SC.. \EN{0080520161}ye vai shhaNDha tilaastatra bhavitaaro.adya te tilaaH . \EN{0080520163}hate vaikartane karNe suuta putre duraatmani .. \SC.. \EN{0080520171}ahaM vaH paaNDu putrebhyastraasyaami iti yad.h abraviit.h . \EN{0080520173}anR^itaM tat.h karishhyanti maamakaa nishitaaH sharaaH .. \SC.. \EN{0080520181}hantaahaM paaNDavaan.h sarvaan.h saputraan.h iti yo.abraviit.h . \EN{0080520183}tamadya karNaM hantaa.asmi mishhataaM sarva dhanvinaam.h .. \SC.. \EN{0080520191}yasya viirye samaashvasya dhaartaraashhTro bR^ihan.h manaaH . \EN{0080520193}avaamanyata durbuddhirnityamasmaan.h duraatmavaan.h . \EN{0080520195}tamadya karNaM raadheyaM hantaa.asmi madhu suudana .. \SC.. \EN{0080520201}adya karNe hate kR^ishhNa dhaartaraashhTraaH saraajakaaH . \EN{0080520203}vidravantu disho bhiitaaH si.nha trastaa mR^igeva .. \SC..20 \hash \EN{0080520211}adya duryodhano raajaa pR^ithiviimanvavekshataam.h . \EN{0080520213}hate karNe mayaa sa.nkhye saputre sasuhR^id.h jane .. \SC.. \EN{0080520221}adya karNaM hataM dR^ishhTvaa dhaartaraashhTro.atyamarshhaNaH . \EN{0080520223}jaanaatu maaM raNe kR^ishhNa pravaraM sarva dhanvinaam.h .. \SC.. \EN{0080520231}adyaahamanR^iNaH kR^ishhNa bhavishhyaamidhanurbhR^itaam.h . \EN{0080520233}krodhasya cha kuruuNaaM cha sharaaNaaM gaaNDivasya cha .. \SC.. \EN{0080520241}adya duHkhamahaM mokshye trayodasha samaarjitam.h . \EN{0080520243}hatvaa karNaM raNe kR^ishhNa shaMbaraM maghavaan.h iva .. \SC.. \EN{0080520251}adya karNe hate yuddhe somakaanaaM mahaa rathaaH . \EN{0080520253}kR^itaM kaaryaM cha manyantaaM mitra kaaryepsavo yudhi .. \SC.. \EN{0080520261}na jaane cha kathaM priitiH shaineyasyaadya maadhava . \EN{0080520263}bhavishhyaanti hate karNe mayi chaapi jayaadhike .. \SC.. \EN{0080520271}ahaM hatvaa raNe karNaM putraM chaasya mahaa ratham.h . \EN{0080520273}priitiM daasyaami bhiimasya yamayoH saatyakerapi .. \SC.. \EN{0080520281}dhR^ishhTadyumna shikhaNDibhyaaM paaJNchaalaanaaM cha maadhava . \EN{0080520283}adhyaanR^iNyaM gamishhyaami hatvaa karNaM mahaa raNe .. \SC.. \EN{0080520291}adya pashyantu sa.ngraame dhana.njayamamarshhaNam.h . \EN{0080520293}yudhyantaM kauravaan.h sa.nkhye paatayantaM cha suutajam.h . \EN{0080520295}bhavat.h sakaashe vakshye cha punarevaatma sa.nstavam.h .. \SC.. \EN{0080520301}dhanurvede mat.h samo naasti loke . paraakrame vaa mama ko.asti tulyaH . \EN{0080520303}ko vaa.apyanyo mat.h samo.asti kshamaayaam.h . tathaa krodhe sadR^isho.anyo na me asti .. \SC..30 \EN{0080520311}ahaM dhanushhmaan.h asuraan.h suraa.nshcha . sarvaaNi bhuutaani cha sa.ngataani . \EN{0080520313}sva baahu viiryaad.h gamaye paraabhavam.h . mat.h paurushhaM viddhi paraH parebhyaH .. \SC.. \EN{0080520321}sharaarchishhaa gaaNDivenaahamekaH . sarvaan.h kuruun.h baahlikaa.nshchaabhipatya . \EN{0080520323}himaatyaye kaksha gato yathaa.agniH . tahaa daheyaM sagaNaan.h prasahya .. \SC.. \EN{0080520331}paaNau pR^ishhatkaa likhitaa mamaite . dhanushcha savye nihitaM sabaaNam.h . \EN{0080520333}paadau cha me sarathau sadhvajau cha . na maadR^ishaM yuddha gataM jayanti .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0080530011}teshhaamaniikaani bR^ihad.h dhvajaani . raNe samR^iddhaani samaagataani . {shh} \EN{0080530013}garjanti bherii ninadonmukhaani . meghairyathaa megha gaNaastapaante .. \SC.. \EN{0080530021}mahaa gajaabhraakulamastra toyam.h . vaaditra nemii tala shabdavachcha . \EN{0080530023}hiraNya chitraayudha vaidyutaM cha . mahaa rathairaavR^ita shabdavachcha .. \SC.. \EN{0080530031}tad.h bhiima vegaM rudhira ogha vaahi . khaDgaakulaM kshatriya jiiva vaahi . \EN{0080530033}anaartavaM kruuramanishhTa varshham.h . babhuuva tat.h sa.nharaNaM prajaanaam.h .. \SC.. \EN{0080530041}rathaan.h sasuutaan.h sahayaan.h gajaa.nshcha . sarvaa.ariin.h mR^ityu vashaM shara oghaiH . \EN{0080530043}ninye hayaa.nshchaiva tathaa sasaadiin.h . padaati sa.nghaa.nshcha tathaiva paarthaH .. \SC.. \EN{0080530051}kR^ipaH shikhaNDii cha raNe sametau . duryodhanaM saatyakirabhyagachchhata . \EN{0080530053}shruta shravaa droNa sutena saardham.h . yudhaa manyushchitra senena chaapi .. \SC.. \EN{0080530061}karNasya putrastu rathii sushheNam.h . samaagataH sR^iJNjayaa.nshchottama ojaaH . \EN{0080530063}gaandhaara raajaM sahadevaH kshudhaa.a.arto . maha R^ishhabhaM si.nhaivaabhyadhaavat.h .. \SC.. \EN{0080530071}shataaniiko naakuliH karNa putram.h . yuvaa yuvaanaM vR^ishha senaM shara oghaiH . \EN{0080530073}samaardayat.h karNa sutashcha viiraH . paaJNchaaleyaM shara varshhairanekaiH .. \SC.. \EN{0080530081}ratha R^ishhabhaH kR^ita varmaaNamaarchchhan.h . maadrii putro nakulashchitra yodhii . \EN{0080530083}paaJNchaalaanaamadhipo yaaGYaseniH . senaa patiM karNamaarchchhat.h sasainyam.h .. \SC.. \EN{0080530091}duHshaasano bhaarata bhaaratii cha . sa.nshaptakaanaaM pR^itanaa samR^iddhaa . \hash \EN{0080530093}bhiimaM raNe shastra bhR^itaaM varishhTham.h . tadaa samaarchchhat.h tamasahya vegam.h .. \SC.. \EN{0080530101}karNaatmajaM tatra jaghaana shuuraH . tathaa.achhinnachchottama ojaaH prasahya . \EN{0080530103}tasyottamaa.ngaM nipapaata bhuumau . GYinaadayad.h gaaM ninadena khaM cha .. \SC..10 \EN{0080530111}sushheNa shiirshhaM patitaM pR^ithivyaam.h . vilokya karNo.atha tadaa.a.arta ruupaH . \EN{0080530113}krodhaadd.h hayaa.nstasya rathaM dhvajaM cha . baaNaiH sudhaarairnishitairnyakR^intat.h .. \SC.. \EN{0080530121}sa tu uttama ojaa nishitaiH pR^ishhatkaiH . vivyaadha khaDgena cha bhaasvareNa . \EN{0080530123}paarshhNiM hayaa.nshchaiva kR^ipasya hatvaa . shikhaNDi vaahaM sa tato.abhyarohat.h .. \SC.. \EN{0080530131}kR^ipaM tu dR^ishhTvaa virathaM rathastho . naaichchhat.h sharaistaaDayituM shikhaNDii . \EN{0080530133}taM drauNiraavaarya rathaM kR^ipaM sma . samujjahre pa.nka gataaM yathaa gaam.h .. \SC.. \EN{0080530141}hiraNya varmaa nishitaiH pR^ishhatkaiH . tavaatmajaanaamanilaatmajo vai . \EN{0080530143}ataapayat.h sainyamatiiva bhiimaH . kaale shuchau madhya gato yathaa.arkaH .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0080540011}atha tvidaaniiM tumule vimarde . dvishhadbhireko bahubhiH samaavR^itaH . %q {shh} \EN{0080540013}mahaa bhaye saarathimityuvaacha . bhiimashchamuuM vaarayan.h dhaartaraashhTriim.h . \EN{0080540015}tvaM saarathe yaahi javena vaahaiH . nayaamyetaan.h dhaartaraashhTraan.h yamaaya .. \SC.. \EN{0080540021}sa.nchodito bhiima senena chaivam.h . sa saarathiH putra balaM tvadiiyam.h . \EN{0080540023}praayaat.h tataH saarathirugra vego . yato bhiimastad.h balaM gantumaichchhat.h .. \SC.. \EN{0080540031}tato.apare naaga rathaashva pattibhiH . pratyudyayuH kuravastaM samantaat.h . \EN{0080540033}bhiimasya vaahaagryaM udaara vegam.h . samantato baaNa gaNairnijaghnuH .. \SC.. \EN{0080540041}tataH sharaan.h aapatato mahaatmaa . chichchheda baaNairtapaniiya pu.nkhaiH . \EN{0080540043}te vai nipetustapaniiya pu.nkhaa . dvidhaa tridhaa bhiima sharairnikR^ittaaH .. \SC.. \EN{0080540051}tato raajan.h naara rathaashva yuunaam.h . bhiimaahataanaaM tava raaja madhye . \EN{0080540053}ghoro ninaadaH prababhau narendra . vajraahataanaamiva parvataanaam.h .. \SC.. \EN{0080540061}te vadhyamaanaashcha narendra mukhyaa . nirbhinnaa vai bhiima sena pravekaiH . \EN{0080540063}bhiimaM samantaat.h samare adhyarohan.h . vR^ikshaM shakunteva pushhpa hetoH .. \SC.. \hash \EN{0080540071}tato.abhipaataM tava sainya madhye . praadushchakre vegamivaatta vegaH . \EN{0080540073}yathaa.anta kaale kshapayan.h didhakshuH . bhuutaanta kR^it.h kaalaivaatta daNDaH .. \SC.. \hash \EN{0080540081}tasyaativegasya raNe ativegam.h . naashaknuvan.h dhaarayituM tvadiiyaaH . \EN{0080540083}vyaattaananasyaapatato yathaiva . kaalasya kaale harataH prajaa vai .. \SC.. \EN{0080540091}tato balaM bhaarata bhaarataanaam.h . pradahyamaanaM samare mahaatman.h . \EN{0080540093}bhiitaM disho.akiiryata bhiima nunnam.h . mahaa.anilenaabhra gaNo yathaiva .. \SC.. \EN{0080540101}tato dhiimaan.h saarathimabraviid.h balii . sa bhiima senaH punareva hR^ishhTaH . \EN{0080540103}suutaabhijaaniihi paraan.h svakaan.h vaa . rathaan.h dhvajaa.nshchaapatataH sametaan.h . \EN{0080540105}yudhyann.h ahaM naabhijaanaami ki.nchin.h . maa sainyaM svaM chhaadayishhye pR^ishhatkaiH .. \SC..10 \EN{0080540111}ariin.h vishokaabhiniriikshya sarvato . manastu chintaa pradunoti me bhR^isham.h . \EN{0080540113}raajaa.a.aturo naagamadyat.h kiriiTii . bahuun.h duHkhaanyabhijaato.asmi suuta .. \SC.. \EN{0080540121}etad.h duHkhaM saarathe dharma raajo . yan.h maaM hitvaa yaatavaan.h shatru madhye . \EN{0080540123}nainaM jiivan.h naapi jaanaamyajiivan.h . biibhatsuM vaa tan.h mamaadyaatiduHkham.h .. \SC.. \EN{0080540131}so.ahaM dvishhat.h sainyaM udagra kalpam.h . vinaashayishhye parama pratiitaH . \hash \EN{0080540133}etaan.h nihatyaaji madhye sametaan.h . priito bhavishhyaami saha tvayaa.adya .. \SC.. \EN{0080540141}sarvaa.nstuuNiiraan.h maargaNaan.h vaa.anvavekshya . kiM shishhTaM syaat.h saayakaanaaM rathe me . \EN{0080540143}kaa vaajaatiH kiM pramaaNaM cha teshhaam.h . GYaatvaa vyaktaM tan.h mamaachakshva suuta .. \SC.. \EN{0080540151}shhaN maargaNaanaamayutaani viira . kshuraashcha bhallaashcha tathaa.ayutaakhyaaH . {vishoka} \EN{0080540153}naaraachaanaaM dve sahasre tu viira . triiNyeva cha pradaraaNaaM cha paartha .. \SC.. \EN{0080540161}astyaayudhaM paaNDaveyaavashishhTam.h . na yad.h vahet.h shakaTaM shhaD gaviiyam.h . \EN{0080540163}etad.h vidvan.h muJNcha sahasrasho.api . gadaa.asi baahu draviNaM cha te asti .. \SC.. \EN{0080540171}suutaadyemaM pashya bhiima pramuktaiH . saMbhindadbhiH paarthivaan.h aashu vegaiH . {bHs} \EN{0080540173}ugrairbaaNairaahavaM ghora ruupam.h . nashhTaadityaM mR^ityu lokena tulyam.h .. \SC.. \EN{0080540181}adyaiva tad.h viditaM paarthivaanaam.h . bhavishhyatyaakumaaraM cha suuta . \EN{0080540183}nimagno vaa samare bhiima senaikaH kuruun.h vaa samare vijetaa .. \SC.. \hash \EN{0080540191}sarve sa.nkhye kuravo nishhpatantu . maaM vaa lokaaH kiirtayantvaakumaaram.h . \EN{0080540193}savaan.h ekastaan.h ahaM paatayishhye . te vaa sarve bhiima senaM tudantu .. \SC.. \EN{0080540201}aashaastaaraH karma chaapyuttamaM vaa . tan.h me devaaH kevalaM saadhayantu . \EN{0080540203}aayaatvihaadyaarjunaH shatru ghaatii . shakrastuurNaM yaGYaivopahuutaH .. \SC..20 \hash \EN{0080540211}iikshvasvaitaaM bhaaratiiM diiryamaaNaam.h . ete kasmaad.h vidravante narendraaH . \EN{0080540213}vyaktaM dhiimaan.h savya saachii naraagryaH . sainyaM hyetachchhaadayatyaashu baaNaiH .. \SC.. \EN{0080540221}pashya dhvajaa.nshcha dravato vishoka . naagaan.h hayaan.h patti sa.nghaa.nshcha sa.nkhye . \EN{0080540223}raathaan.h vishiirNaan.h shara shakti taaDitaan.h . pashyasvaitaan.h rathinashchaiva suuta .. \SC.. \EN{0080540231}aapuuryate kauravii chaapyabhiikshNam.h . senaa hyasau subhR^ishaM hanyamaanaa . \EN{0080540233}dhana.njayasyaashani tulya vegaiH . grastaa sharairbarhi suvarNa vaajaiH .. \SC.. \EN{0080540241}ete dravanti sma rathaashva naagaaH . padaati sa.nghaan.h avamardayantaH . \hash \EN{0080540243}sammuhyamaanaaH kauravaaH sarvaiva . dravanti naageva daava bhiitaaH . \EN{0080540245}haahaa kR^itaashchaiva raNe vishoka . muJNchanti naadaan.h vipulaan.h gajendraaH .. \SC.. \EN{0080540251}sarve kaamaaH paaNDava te samR^iddhaaH . kapi dhvajo dR^ishyate hasti sainye . {vishoka} \EN{0080540253}niilaad.h dhanaad.h vidyutaM uchcharantiim.h . tathaa.apashyaM visphurad.h vai dhanustat.h .. \SC.. \EN{0080540261}kapirhyasau viikshyate sarvato vai . dhvajaagramaaruhya dhana.njayasya . \EN{0080540263}divaa karaabbho maNireshha divyo . vibhraajate chaiva kiriiTa sa.nsthaH .. \SC.. \EN{0080540271}paarshve bhiimaM paaNDuraabhra prakaasham.h . pashyemaM tvaM deva dattaM soghoshham.h . \EN{0080540273}abhiishu hastasya janaardanasya . vigaahamaanasya chamuuM pareshhaam.h .. \SC.. \EN{0080540281}ravi prabhaM vajra naabhaM kshuraantam.h . paarshve sthitaM pashya janaardanasya . \EN{0080540283}chakraM yasho vardhayat.h keshavasya . sadaa.architaM yadubhiH pashya viira .. \SC.. \EN{0080540291}dadaami te graama varaa.nshchaturdasha . priyaakhyaane saarathe suprasannaH . %q {bhm} \EN{0080540293}dasii shataM chaapi rathaa.nshcha vi.nshatim.h . yad.h arjunaM vedayase vishoka .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0080550011}shrutvaa cha rathi nirghoshhaM si.nha naadaM cha samyuge . {shh} \EN{0080550013}arjunaH praaha govindaM shiighraM chodaya vaajinaH .. \SC.. \EN{0080550021}arjunasya vachaH shrutvaa govindo.arjunamabraviit.h . \EN{0080550023}eshha gachchhaami sukshipraM yatra bhiimo vyavasthitaH .. \SC.. \EN{0080550031}aayaantamashvairhima sha.nkha varNaiH . suvarNa muktaa maNi jaala naddhaiH . \EN{0080550033}jaMbhaM jighaa.nsuM pragR^ihiita vajram.h . jayaaya devendramivogra manyum.h .. \SC.. \hash \EN{0080550041}rathaashva maata.nga padaati sa.nghaa . baaNa svanairnemi khura svanaishcha . \EN{0080550043}samnaadayanto vasudhaaM dishashcha . kruddhaa nR^i si.nhaa jayamabhyudiiyuH .. \SC.. \EN{0080550051}teshhaaM cha paarthasya mahat.h tadaa.a.asiid.h . dehaasu paapma kshapaNaM suyuddham.h . \EN{0080550053}trailokya hetorasurairyathaa.a.asiid.h . devasya vishhNorjayataaM varasya .. \SC.. \EN{0080550061}tairastaM uchchaavachamaayudha ogham.h . ekaH pratichchhede kiriiTa maalii . \EN{0080550063}kshuraardha chandrairnishitaishcha baaNaiH . shiraa.nsi teshhaaM bahudhaa cha baahuun.h .. \SC.. \EN{0080550071}chhatraaNi vaala vyajanaani ketuun.h . ashvaan.h rathaan.h patti gaNaan.h dvipaa.nshcha . \EN{0080550073}te petururvyaaM bahudhaa viruupaa . vaata prabhagnaani yathaa vanaani .. \SC.. \EN{0080550081}suvarNa jaalaa.avatataa mahaa gajaaH . savaijayantii dhvaja yodha kalpitaaH . \EN{0080550083}suvarNa pu.nkhairishhubhiH samaachitaash . chakaashire prajvalitaa yathaa.achalaaH .. \SC.. \EN{0080550091}vidaarya naagaa.nshcha rathaa.nshcha vaajinaH . sharottamairvaasava vajra sa.nnibhaiH . \EN{0080550093}drutaM yayau karNa jighaa.nsayaa tathaa . yathaa marutvaan.h bala bhedane puraa .. \SC.. \EN{0080550101}tataH sa purushha vyaaghraH suuta sainyamariM dama . \hash \EN{0080550103}pravivesha mahaa baahurmakaraH saagaraM yathaa .. \SC..10 \EN{0080550111}taM dR^ishhTvaa taavakaa raajan.h ratha patti samanvitaaH . \EN{0080550113}gajaashva saadi bahulaaH paaNDavaM samupaadravan.h .. \SC.. \EN{0080550121}tatraabhidravataaM paarthamaaraavaH sumahaan.h abhuut.h . \EN{0080550123}saagarasyeva mattasya yathaa syaat.h salila svanaH .. \SC.. \EN{0080550131}te tu taM purushha vyaaghraM vyaaghreva mahaa rathaaH . \hash \EN{0080550133}abhyadravanta sa.ngraame tyaktvaa praaNa kR^itaM bhayam.h .. \SC.. \EN{0080550141}teshhaamaapatataaM tatra shara varshhaaNi muJNchataam.h . \EN{0080550143}arjuno vyadhamat.h sainyaM mahaa vaato ghanaan.h iva .. \SC.. \EN{0080550151}te arjunaM sahitaa bhuutvaa ratha va.nshaiH prahaariNaH . \EN{0080550153}abhiyaaya maheshhvaasaa vivyadhurnishitaiH sharaiH .. \SC.. \EN{0080550161}tato.arjunaH sahasraaNi ratha vaaraNa vaajinaam.h . \EN{0080550163}preshhayaamaasa vishikhairyamasya sadanaM prati .. \SC.. \EN{0080550171}te vadhyamaanaaH samare paartha chaapa chyutaiH sharaiH . \EN{0080550173}tatra tatra sma liiyante bhaye jaate mahaa rathaaH .. \SC.. \EN{0080550181}teshhaaM chatuH shataan.h viiraan.h yatamaanaan.h mahaa rathaan.h . \EN{0080550183}arjuno nishitairbaaNairanayad.h yama saadanam.h .. \SC.. \EN{0080550191}te vadhyamaanaaH samare naanaa li.ngaiH shitaiH sharaiH . \EN{0080550193}arjunaM samabhityajya dudruvurvai disho bhayaat.h .. \SC.. \EN{0080550201}teshhaaM shabdo mahaan.h aasiid.h dravataaM vaahinii mukhe . \EN{0080550203}mahaa oghasyeva bhadraM te girimaasaadya diiryataH .. \SC..20 \EN{0080550211}taaM tu senaaM bhR^ishaM viddhvaa draavayitvaa.arjunaH sharaiH . \EN{0080550213}praayaad.h abhimukhaH paarthaH suutaaniikaani maarishha .. \SC.. \EN{0080550221}tasya shabdo mahaan.h aasiit.h paraan.h abhimukhasya vai . \EN{0080550223}garuDasyeva patataH pannagaarthe yathaa puraa .. \SC.. \EN{0080550231}taM tu shabdamabhishrutya bhiima seno mahaa balaH . \EN{0080550233}babhuuva parama priitaH paartha darshana laalasaH .. \SC.. \EN{0080550241}shrutvaiva paarthamaayaantaM bhiima senaH prataapavaan.h . \EN{0080550243}tyaktvaa praaNaan.h mahaa raaja senaaM tava mamarda ha .. \SC.. \EN{0080550251}sa vaayu vega pratimo vaayu vega samo jave . \EN{0080550253}vaayuvad.h vyacharad.h bhiimo vaayu putraH prataapavaan.h .. \SC.. \EN{0080550261}tenaardyamaanaa raajendra senaa tava vishaaM pate . \EN{0080550263}vyabhraamyata mahaa raaja bhinnaa nauriva saagare .. \SC.. \EN{0080550271}taaM tu senaaM tadaa bhiimo darshayan.h paaNi laaghavam.h . \EN{0080550273}sharairavachakartograiH preshhayishhyan.h yama kshayam.h .. \SC.. \EN{0080550281}tatra bhaarata bhiimasya balaM dR^ishhTvaa.atimaanushham.h . \EN{0080550283}vyatrasyanta raNe yodhaaH kaalasyeva yuga kshaye .. \SC.. \EN{0080550291}tathaa.arditaan.h bhiima balaan.h bhiima senena bhaarata . \EN{0080550293}dR^ishhTvaa duryodhano raajedaM vachanamabraviit.h .. \SC.. \hash \EN{0080550301}sainikaan.h sa maheshhvaaso yodhaashcha bharata R^ishhabha . \EN{0080550303}samaadishad.h raNe sarvaan.h hata bhiimamiti sma ha . \EN{0080550305}tasmin.h hate hataM manye sarva sainyamasheshhataH .. \SC..30 \EN{0080550311}pratigR^ihya cha taamaaGYaaM tava putrasya paarthivaaH . \EN{0080550313}bhiimaM prachchhaadayaamaasuH shara varshhaiH samantataH .. \SC.. \EN{0080550321}gajaashcha bahulaa raajan.h naraashcha jaya gR^iddhinaH . \EN{0080550323}rathaa hayaashcha raajendra parivavrurvR^ikodaram.h .. \SC.. \EN{0080550331}sa taiH parivR^itaH shuuraiH shuuro raajan.h samantataH . \EN{0080550333}shushubhe bharata shreshhTha nakshatrairiva chandramaaH .. \SC.. \EN{0080550341}sa raraaja tathaa sa.nkhye darshaniiyo narottamaH . \EN{0080550343}nirvisheshhaM mahaa raaja yathaa hi vijayastathaa .. \SC.. \EN{0080550351}tatra te paarthivaaH sarve shara vR^ishhTii samaasR^ijan.h . \EN{0080550353}krodha raktekshaNaaH kruuraa hantu kaamaa vR^ikodaram.h .. \SC.. \EN{0080550361}sa vidaarya mahaa senaaM sharaiH samnata parvabhiH . \EN{0080550363}nishchakraama raNaad.h bhiimo matsyo jaalaad.h ivaaMbhasi .. \SC.. \EN{0080550371}hatvaa dasha sahasraaNi gajaanaamanivartinaam.h . \hash \EN{0080550373}nR^ishhaaM shata sahasre dve dve shate chaiva bhaarata .. \SC.. \EN{0080550381}paJNcha chaashva sahasraaNi rathaanaaM shatameva cha . \EN{0080550383}hatvaa praasyandayad.h bhiimo nadiiM shoNita kardamaa .. \SC.. \EN{0080550391}shoNitodaaM rathaavartaaM hasti graaha samaakulaam.h . \EN{0080550393}nara miinaamashva nakraaM kesha shaivala shaadvalaam.h .. \SC.. \EN{0080550401}sa.nchhinna bhuja naagendraaM bahu ratnaapahaariNiim.h . \hash \EN{0080550403}uuru graahaaM majja pa.nkaaM shiirshhopala samaakulaam.h .. \SC..40 \EN{0080550411}dhanushh kaashaaM sharaavaapaaM gadaa parigha ketanaam.h . \EN{0080550413}yodha vraatavatiiM sa.nkhye vahantiiM yama saadanam.h .. \SC.. \EN{0080550421}kshaNena purushha vyaaghraH praavartayata nimnagaam.h . \EN{0080550423}yathaa vaitaraNiiM ugraaM dustaraamakR^itaatmabhiH .. \SC.. \EN{0080550431}yato yataH paaNDaveyaH pravR^itto ratha sattamaH . \EN{0080550433}tatastato.apaatayata yodhaan.h shata sahasrashaH .. \SC.. \EN{0080550441}evaM dR^ishhTvaa kR^itaM karma bhiima senena samyuge . \EN{0080550443}duryodhano mahaa raaja shakuniM vaakyamabraviit.h .. \SC.. \EN{0080550451}jaya maatula sa.ngraame bhiima senaM mahaa balam.h . \EN{0080550453}asmin.h jite jitaM manye paaNDaveyaM mahaa balam.h .. \SC.. \EN{0080550461}tataH praayaan.h mahaa raaja saubaleyaH prataapavaan.h . \EN{0080550463}raNaaya mahate yukto bhraatR^ibhiH parivaaritaH .. \SC.. \EN{0080550465}raNaaya mahate yukto bhraatR^ibhiH paarivaaritaH .. \SC.. \EN{0080550471}sa samaasaadya sa.ngraame bhiimaM bhiima paraakramam.h . \EN{0080550473}vaarayaamaasa taM viiro veleva makaraalayam.h . \EN{0080550475}sa nyavartata taM bhiimo vaaryamaaNaH shitaiH sharaiH .. \SC.. \EN{0080550481}shakunistasya raajendra vaame paarshve stanaantare . \EN{0080550483}preshhayaamaasa naaraachaan.h rukma pu.nkhaan.h shilaa shitaan.h .. \SC.. \EN{0080550491}varma bhittvaa tu sauvarNaM baaNaastasya mahaatmanaH . \EN{0080550493}nyamajjanta mahaa raaja ka.nka barhiNa vaasasaH .. \SC.. \EN{0080550501}so.atividdho raNe bhiimaH sharaM hema vibhuushhitam.h . \EN{0080550503}preshhayaamaasa sahasaa saubalaM prati bhaarata .. \SC..50 \EN{0080550511}tamaayaantaM sharaM ghoraM shakuniH shatru taapanaH . \EN{0080550513}chichchheda shatadhaa raajan.h kR^ita hasto mahaa balaH .. \SC.. \EN{0080550521}tasmin.h nipatite bhuumau bhiimaH kruddho vishaaM pate . \EN{0080550523}dhanushchichchheda bhallena saubalasya hasann.h iva .. \SC.. \EN{0080550531}tad.h apaasya dhanushchhinnaM saubaleyaH prataapavaan.h . \EN{0080550533}anyad.h aadatta vegena dhanurbhallaa.nshcha shhoDasha .. \SC.. \EN{0080550541}taistasya tu mahaa raaja bhallaiH samnata parvabhiH . \EN{0080550543}chaturbhiH saarathiM hyaarchchhad.h bhiimaM paJNchabhireva cha .. \SC.. \EN{0080550551}dhvajamekena chichchheda chhatraM dvaabhyaaM vishaaM pate . \EN{0080550553}chaturbhishchaturo vaahaan.h vivyaadha subalaatmajaH .. \SC.. \EN{0080550561}tataH kruddho mahaa raaja bhiima senaH prataapavaan.h . \EN{0080550563}shaktiM chikshepa samare rukma daNDaamayasmayiim.h .. \SC.. \EN{0080550571}saa bhiima bhuja nirmuktaa naaga jihveva chaJNchalaa . \EN{0080550573}nipapaata rathe tuurNaM saubalasya mahaatmanaH .. \SC.. \EN{0080550581}tatastaameva sa.ngR^ihya shaktiM kanaka bhuushhaNaam.h . \EN{0080550583}bhiima senaaya chikshepa kruddha ruupo vishaaM pate .. \SC.. \EN{0080550591}saa nirbhidya bhujaM savyaM paaNDavasya mahaatmanaH . \EN{0080550593}papaata cha tato bhuumau yathaa vidyun.h nabhashchyutaa .. \SC.. \EN{0080550601}athotkrushhTaM mahaa raaja dhaartaraashhTraiH samantataH . \EN{0080550603}na tu taM mamR^ishhe bhiimaH si.nha naadaM tarasvinaam.h .. \SC..60 \EN{0080550611}sa sa.ngR^ihya dhanuH sajyaM tvaramaaNo mahaa rathaH . \EN{0080550613}muhuurtaad.h iva raajendra chhaadayaamaasa saayakaiH . \EN{0080550615}saubalasya balaM sa.nkhye tyaktvaa.a.atmaanaM mahaa balaH .. \SC.. \EN{0080550621}tasyaashvaa.nshchaturo hatvaa suutaM chaiva vishaaM pate . \EN{0080550623}dhvajaM chichchheda mallena tvaramaaNaH paraakramii .. \SC.. \EN{0080550631}hataashvaM rathaM utsR^ijya tvaramaaNo narottamaH . \EN{0080550633}tasthau visphaaraya.nshchaapaM krodha raktekshaNaH shvasan.h . \EN{0080550635}sharaishcha bahudhaa raajan.h bhiimamaarchchhat.h samantataH .. \SC.. \EN{0080550641}pratihatya tu vegena bhiima senaH prataapavaan.h . \EN{0080550643}dhanushchichchheda sa.nkruddho vivyaadha cha shitaiH sharaiH .. \SC.. \EN{0080550651}so.atividdho balavataa shatruNaa shatru karshanaH . \EN{0080550653}nipapaata tato bhuumau ki.nchit.h praaNo naraadhipa .. \SC.. \EN{0080550661}tatastaM vihvalaM GYaatvaa putrastava vishaaM pate . \EN{0080550663}apovaaha rathenaajau bhiima senasya pashyataH .. \SC.. \EN{0080550671}rathasthe tu nara vyaaghre dhaartaraashhTraaH paraan.h mukhaaH . \hash \EN{0080550673}pradudruvurdisho bhiitaa bhiimaan.h jaate mahaa bhaye .. \SC.. \EN{0080550681}saubale nirjite raajan.h bhiima senena dhanvinaa . \EN{0080550683}bhayena mahataa bhagnaH putro duryodhanastava . \EN{0080550685}apaayaajjavanairashvaiH saapeksho maatulaM prati .. \SC.. \EN{0080550691}paraan.h mukhaM tu raajaanaM dR^ishhTvaa sainyaani bhaarata . \EN{0080550693}viprajagmuH samutsR^ijya dvairathaani samantataH .. \SC.. \EN{0080550701}taan.h dR^ishhTvaa.atirathaan.h sarvaan.h dhaartaraashhTraan.h paraan.h mukhaan.h . \hash \EN{0080550703}javenaabhyapatad.h bhiimaH kiran.h shara shataan.h bahuun.h .. \SC..70 \EN{0080550711}te vadhyamaanaa bhiimena dhaartaraashhTraaH paraan.h mukhaaH . \EN{0080550713}karNamaasaadya samare sthitaa raajan.h samantataH . \EN{0080550715}sa hi teshhaaM mahaa viiryo dviipo.abhuut.h sumahaa balaH .. \SC.. \EN{0080550721}bhinna naukaa yathaa raajan.h dviipamaasaadya nirvR^itaaH . \EN{0080550723}bhavanti purushha vyaaghra naavikaaH kaala paryaye .. \SC.. \EN{0080550731}tathaa karNaM samaasaadya taavakaa bharata R^ishhabha . \EN{0080550733}samaashvastaaH sthitaa raajan.h saMprahR^ishhTaaH parasparam.h . \EN{0080550735}samaajagmushcha yuddhaaya mR^ityuM kR^itvaa nivartanam.h .. \SC.. (iti)\medskip\hrule\medskip %73 \EN{0080560011}tato bhagneshhu sainyeshhu bhiima senena samyuge . {DhR^i} \EN{0080560013}duryodhano.abraviit.h kiM nu saubalo vaa.api sa.njaya .. \SC.. \EN{0080560021}karNo vaa jayataaM shreshhTho yodhaa vaa maamakaa yudhi . \EN{0080560023}kR^ipo vaa kR^ita varmaa cha drauNirduHshaasano.api vaa .. \SC.. \EN{0080560031}atyadbhutamidaM manye paaNDaveyasya vikramam.h . \EN{0080560033}yathaa pratiGYaM yodhaanaaM raadheyaH kR^itavaan.h api .. \SC.. \EN{0080560041}kuruuNaamapi sarveshhaaM karNaH shatru nishhuudanaH . \EN{0080560043}sharma varma pratishhThaa cha jiivitaashaa cha sa.njaya .. \SC.. \EN{0080560051}tat.h prabhagnaM balaM dR^ishhTvaa kaunteyenaamita ojasaa . \EN{0080560053}raadheyaanaamadhirathaH karNaH kimakarod.h yudhi .. \SC.. \EN{0080560061}putraa vaa mama durdharshhaa raajaano vaa mahaa rathaaH . \EN{0080560063}etan.h me sarvamaachakshva kushalo hyasi sa.njaya .. \SC.. \EN{0080560071}aparaahNe mahaa raaja suuta putraH prataapavaan.h . {shh} \EN{0080560073}jaghaana somakaan.h sarvaan.h bhiima senasya pashyataH . \EN{0080560075}bhiimo.apyatibalaH sainyaM dhaartaraashhTraM vyapothayat.h .. \SC.. \EN{0080560081}draavyamaaNaM balaM dR^ishhTvaa bhiima senena dhiimataa . \EN{0080560083}yantaaramabraviit.h karNaH paaJNchaalaan.h eva maa vaha .. \SC.. \EN{0080560091}madra raajastataH shalyaH shvetaan.h ashvaan.h mahaa javaan.h . \EN{0080560093}praahiNochchedi paaJNchaalaan.h karuushhaa.nshcha mahaa balaH .. \SC.. \EN{0080560101}pravishya cha sa taaM senaaM shalyaH para balaardanaH . \EN{0080560103}nyayachchhat.h turagaan.h hR^ishhTo yatra yatraaichchhad.h agraNiiH .. \SC..10 \EN{0080560111}taM ratahM megha sa.nkaashaM vaiyaaghra parivaaraNam.h . \EN{0080560113}sa.ndR^ishya paaNDu paaJNchaalaastrastaa.a.asan.h vishaaM pate .. \SC.. \hash \EN{0080560121}tato rathasya ninadaH praaduraasiin.h mahaa raNe . \EN{0080560123}parjanya sama nirghoshhaH parvatasyeva diiryataH .. \SC.. \EN{0080560131}tataH shara shataistiikshNaiH karNo.apyaakarNa niHsR^itaiH . \EN{0080560133}jaghaana paaNDava balaM shatasho.atha sahasrashaH .. \SC.. \EN{0080560141}taM tathaa samare karma kurvaaNamatimaanushham.h . \EN{0080560143}parivavrurmaheshhvaasaaH paaNDavaanaaM mahaa rathaaH .. \SC.. \EN{0080560151}taM shikhaNDii cha bhiimashcha dhR^ishhTadyumnashcha paarshhataH . \EN{0080560153}nakulaH sahadevashcha draupadeyaaH sasaatyakaaH . \EN{0080560155}parivavrurjighaa.nsanto raadheyaM shara vR^ishhTibhiH .. \SC.. \EN{0080560161}saatyakistu tataH karNaM vi.nshatyaa nishitaiH sharaiH . \EN{0080560163}ataaDayad.h raNe shuuro jatru deshe narottamaH .. \SC.. \EN{0080560171}shikhaNDii paJNchavi.nshatyaa dhR^ishhTadyumnashcha paJNchabhiH . \EN{0080560173}draupadeyaashchatuH shhashhTyaa sahadevashcha saptabhiH . \EN{0080560175}nakulashcha shatenaajau karNaM vivyaadha saayakaiH .. \SC.. \EN{0080560181}bhiima senastu raadheyaM navatyaa nata parvaNaam.h . \EN{0080560183}vivyaadha samare kruddho jatru deshe mahaa balaH .. \SC.. \EN{0080560191}tataH prahasyaadhirathirvikshipan.h dhanuruttamam.h . \EN{0080560193}mumocha nishitaan.h baaNaan.h piiDayan.h sumahaa balaH . \hash \EN{0080560195}taan.h pratyavidhyad.h raadheyaH paJNchabhiH paJNchabhiH sharaiH .. \SC.. \EN{0080560201}saatyakestu dhanushchhittvaa dhvajaM cha purushha R^ishhabhaH . \EN{0080560203}athainaM navabhirbaaNairaajaghaana stanaantare .. \SC..20 \EN{0080560211}bhiima senastu taM kruddho vivyaadha tri.nshataa sharaiH . \EN{0080560213}saarathiM cha tribhirbaaNairaajaghaana para.ntapaH .. \SC.. \EN{0080560221}virathaan.h draupadeyaa.nshcha chakaara purushha R^ishhabhaH . \EN{0080560223}akshNornimeshha maatreNa tad.h adbhutamivaabhavat.h .. \SC.. \EN{0080560231}vimukhii kR^itya taan.h sarvaan.h sharaiH samnata parvabhiH . \EN{0080560233}paaJNchaalaan.h ahanat.h shuurashchediinaaM cha mahaa rathaan.h .. \SC.. \EN{0080560241}te vadhyamaanaaH samare chedi matsyaa vishaaM pate . \EN{0080560243}karNamekamabhidrutya shara sa.nghaiH samaardayan.h . \EN{0080560245}taan.h jaghaana shitairbaaNaiH suuta putro mahaa rathaH .. \SC.. \EN{0080560251}etad.h atyadbhutaM karNe dR^ishhTavaan.h asmi bhaarata . \hash \EN{0080560253}yad.h ekaH samare shuuraan.h suuta putraH prataapavaan.h .. \SC.. \EN{0080560261}yaatamaanaan.h paraM shaktyaa.ayodhayat.h taa.nshcha dhanvinaH . \EN{0080560263}paaNDaveyaan.h mahaa raaja sharairvaaritavaan.h raNe .. \SC.. \EN{0080560271}tatra bhaarata karNasya llaaghavena mahaatmanaH . \EN{0080560273}tutushhurdevataaH sarvaaH siddhaashcha parama R^ishhayaH .. \SC.. \EN{0080560281}apuujayan.h maheshhvaasaa dhaartaraashhTraa narottamam.h . \EN{0080560283}karNaM ratha vara shreshHshhThaM shreshhThaM sarva dhanushhmataam.h .. \SC.. \EN{0080560291}tataH karNo mahaa raaja dadaaha ripu vaahiniim.h . \EN{0080560293}kakshamiddho yathaa vahnirnidaaghe jvalito mahaan.h .. \SC.. \EN{0080560301}te vadhyamaanaaH karNena paaNDaveyaastatastataH . \EN{0080560303}praadravanta raNe bhiitaaH karNaM dR^ishhTvaa mahaa balam.h .. \SC..30 \EN{0080560311}tatraakrando mahaan.h aasiit.h paaJNchaalaanaaM mahaa raNe . \EN{0080560313}vadhyataaM saayakaistiikshNaiH karNa chaapa vara chyutaiH .. \SC.. \EN{0080560321}tena shabdena vitrastaa paaNDavaanaaM mahaa chamuuH . \EN{0080560323}karNamekaM raNe yodhaM menire tatra shaatravaaH .. \SC.. \EN{0080560331}tatraadbhutaM paraM chchakre raadheyaH shatru karshanaH . \EN{0080560333}yad.h ekaM paaNDavaaH sarve na shekurabhiviikshitum.h .. \SC.. \hash \EN{0080560341}yathaa oghaH parvata shreshhThamaasaadyaabhipradiiryatel . \EN{0080560343}tathaa tat.h paaNDavaM sainyaM karNamaassaadya diiryate .. \SC.. \EN{0080560351}karNo.api samare raajan.h vidhuumo.agniriva jvalan.h . \EN{0080560353}daha.nstasthau mahaa baahuH paaNDavaanaaM mahaa chamuum.h .. \SC.. \EN{0080560361}shiraa.nsi cha mahaa raaja karNaa.nshchaJNchala kuNDalaan.h . \hash \EN{0080560363}baahuu.nshcha viiro viiraaNaaM chichchheda laghu cheshhubhiH .. \SC.. \EN{0080560371}hasti dantaan.h tsaruun.h khaDgaan.h dhvajaan.h shaktiirhayaan.h gajaan.h . \EN{0080560373}rathaa.nshcha vividhaan.h raajan.h pataakaa vyajanaani cha .. \SC.. \EN{0080560381}aksheshhaa yuga yoktraaNi chakraaNi vividhaani cha . \EN{0080560383}chichchheda shatadhaa karNo yodha vratamanushhThitaH .. \SC.. \EN{0080560391}tatra bhaarata karNena nihatairgaja vaajibhiH . \EN{0080560393}agamya ruupaa pR^ithivii maa.nsa shoNita kardamaa .. \SC.. \EN{0080560401}vishhamaM cha samaM chaiva hatairashva padaatibhiH . \EN{0080560403}rathaishcha kuJNjaraishchaiva na praGYaayata ki.nchana .. \SC..40 \EN{0080560411}naapi sve na pare yodhaaH praGYaayanta parasparam.h . \EN{0080560413}ghore sharaandha kaare tu karNaastre cha vijR^iMbhite .. \SC.. \EN{0080560421}raadheya chaapa nirmuktaiH sharaiH kaaJNchana bhuushhitaiH . \EN{0080560423}sa.nchhaaditaa mahaa raaja yatamaanaa mahaa rathaaH .. \SC.. \EN{0080560431}te paaNDaveyaaH samare karNena sma punaH punaH . \EN{0080560433}abhajyanta mahaa raaja yatamaanaa mahaa rathaaH .. \SC.. \EN{0080560441}mR^iga sa.nghaan.h yathaa kruddhaH si.nho draavayate vane . \EN{0080560443}karNastu samare yodhaa.nstatra tatra mahaa yashaaH . \EN{0080560445}kaalayaamaasa tat.h sainyaM yathaa pashu gaNaan.h vR^ikaH .. \SC.. \EN{0080560451}dR^ishhTvaa tu paaNDaviiM senaaM dhaartaraashhTraaH paraan.h mukhiim.h . \EN{0080560453}abhijagmurmaheshhvaasaa ruvanto bhairavaan.h ravaan.h .. \SC.. \EN{0080560461}duryodhano hi raajendra mudaa paramayaa yutaH . \EN{0080560463}vaadayaamaasa sa.nhR^ishhTo naanaa vaadyaani sarvashaH .. \SC.. \EN{0080560471}paaJNchaalaa.api maheshhvaasaa bhagna bhagnaa narottamaaH . \EN{0080560473}nyavartanta yathaa shuuraa mR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0080560481}taan.h nivR^ittaan.h raNe shuuraan.h raadheyaH shatru taapanaH . \EN{0080560483}anekasho mahaa raaja babhaJNja purushha R^ishhabhaH .. \SC.. \EN{0080560491}tatra bhaarata karNena paaJNchaalaa vi.nshatii rathaaH . \hash \EN{0080560493}nihataaH saadayaH krodhaachchedayashcha paraH shataaH .. \SC.. \EN{0080560501}kR^itvaa shuunyaan.h rathopasthaan.h vaaji pR^ishhThaa.nshcha bhaarata . \EN{0080560503}nirmanushhyaan.h gaja skandhaan.h paadaataa.nshchaiva vidrutaan.h .. \SC..50 \EN{0080560511}aadityaiva madhyaahne durniriikshyaH para.ntaha . \hash \EN{0080560513}kaalaantaka vapuH kruudaH suuta putrashchachaala ha .. \SC.. \EN{0080560521}evametaan.h mahaa raaja nara vaaji rathaa dvipaan.h . \EN{0080560523}hatvaa tasthau maheshhvaasaH karNo.ari gaNa suudanaH .. \SC.. \EN{0080560531}yathaa bhuuta gaNaan.h hatvaa kaalastishhThen.h mahaa balaH . \EN{0080560533}tathaa sa somakaan.h hatvaa tasthaaveko mahaa rathaH .. \SC.. \EN{0080560541}tatraadbhutamapashyaama paaJNchaalaanaaM paraakramam.h . \EN{0080560543}vadhyamaanaa.api karNena naajahuu raNa muurdhani .. \SC.. \EN{0080560551}raajaa duHshaasanashchaiva kR^ipaH shaaradvatastathaa . \EN{0080560553}ashvatthaamaa kR^ita varmaa shakunishchaapi suabalaH . \EN{0080560555}nyahanan.h paaNDaviiM senaaM shatasho.atha sahasrashaH .. \SC.. \EN{0080560561}karNa putrau cha raajendra bhraatarau satya vikramau . \EN{0080560563}anaashayetaaM balinaH paaJNchaalaan.h vai tatastataH . \EN{0080560565}tatra yuddhaM tadaa hyaasiit.h kruuraM vishasanaM mahat.h .. \SC.. \EN{0080560571}tathaiva paaNDavaaH shuuraa dhR^ishhTadyumna shikhaNDinau . \EN{0080560573}draupadeyaashcha sa.nkruddhaa.abhyaghna.nstaavakaM balam.h .. \SC.. \hash \EN{0080560581}evameshha kshayo vR^ittaH paaNDavaanaaM tatastataH . \hash \EN{0080560583}taavakaanaamapi raNe bhiimaM praapya mahaa balam.h .. \SC.. (iti)\medskip\hrule\medskip %58 \EN{0080570011}arjunastu mahaa raaja kR^itvaa sainyaM pR^ithag.h vidhaam.h . {shh} \EN{0080570013}suuta putraM susamrabdhaM dR^ishhTvaa chaiva mahaa raNe .. \SC.. \EN{0080570021}shoNitodaaM mahiiM kR^itvaa maa.nsa majjaasthi vaahiniim.h . \EN{0080570023}vaasudevamidaM vaakyamabraviit.h purushha R^ishhabha .. \SC.. \EN{0080570031}eshha ketuu raNe kR^ishhNa suuta putrasya dR^ishyate . \EN{0080570033}bhiima senaadayashchaite yodhayanti mahaa rathaan.h . \EN{0080570035}ete dravanti paaJNchaalaaH karNaastrastaa janaardana .. \SC.. \EN{0080570041}eshha duryodhano raajaa shvetachchhatreNa bhaasvataa . \EN{0080570043}karNena bhagnaan.h paaJNchaalaan.h draavayan.h bahu shobhate .. \SC.. \EN{0080570051}kR^ipashcha kR^ita varmaa cha drauNishchaiva mahaa balaH . \EN{0080570053}ete rakshanti raajaanaM suuta putreNa rakshitaaH . \EN{0080570055}avadhyamaanaaste asmaabhirghaatayishhyanti somakaan.h .. \SC.. \EN{0080570061}eshha shalyo rathopasthe rashmi sa.nchaara kovidaH . \EN{0080570063}suuta putra rathaM kR^ishhNa vaahayan.h bahu shobhate .. \SC.. \EN{0080570071}tatra me buddhirutpannaa vaahayaatra mahaa ratham.h . \EN{0080570073}naahatvaa samare karNaM nivartishhye katha.nchana .. \SC.. \EN{0080570081}raadheyo.apyanyathaa parthaan.h sR^iJNjayaa.nshcha mahaa rathaan.h . \hash \EN{0080570083}niHsheshhaan.h samare kuryaat.h pashyaatornau janaardana .. \SC.. \EN{0080570091}tataH praayaad.h rathenaashu keshavastava vaahiniim.h . \EN{0080570093}karNaM prati maheshhvaasaM dvairathe savya saachinaa .. \SC.. \EN{0080570101}prayaatashcha mahaa baahuH paaNDavaanuGYayaa hariH . \EN{0080570103}aashvaasayan.h rathenaiva paaNDu sainyaani sarvashaH .. \SC..10 \EN{0080570111}ratha ghoshhaH sa sa.ngraame paaNDaveyasya saMbabhau . \EN{0080570113}vaasavaashani tulyasya mahaa oghasyeva maarishha .. \SC.. \EN{0080570121}mahataa ratha ghoshheNa paaNDavaH satya vikramaH . \EN{0080570123}abhyayaad.h aprameyaatmaa vijayastava vaahiniim.h .. \SC.. \EN{0080570131}tamaayaantaM samiikshyaiva shvetaashvaM kR^ishhNa saarathim.h . \EN{0080570133}madra raajo.abraviit.h kR^ishhNaM ketuM dR^ishhTvaa mahaatmanaH .. \SC.. \hash \EN{0080570141}ayaM sa rathaayaati shvetaashvaH kR^ishhNa saarathiH . \hash \EN{0080570143}nighnann.h amitraan.h samare yaM karNa paripR^ichchhasi .. \SC.. \EN{0080570151}eshha tishhThati kaunteyaH sa.nspR^ishan.h gaaNDivaM dhanuH . \hash \EN{0080570153}taM hanishhyasi ched.h adya tan.h naH shreyo bhavishhyati .. \SC.. \EN{0080570161}eshhaa vidiiryate senaa dhaartaraashhTrii samantataH . \EN{0080570163}arjunasya bhayaat.h tuurNaM nighnataH shaatravaan.h bahuun.h .. \SC.. \EN{0080570171}varjayan.h sarva sainyaani tvarate hi dhana.njayaH . \EN{0080570173}tvad.h arthamiti manye ahaM yathaa.asyodiiryate vapuH .. \SC.. \EN{0080570181}na hyavasthaapyate paartho yuyutsuH kenachit.h saha . \EN{0080570183}tvaaM R^ite krodha diipto hi piiDyamaane vR^ikodare .. \SC.. \EN{0080570191}virathaM dharma raajaM cha dR^ishhTvaa sudR^iDha vikshatam.h . \EN{0080570193}shikhaNDinaM saatyakiM cha dhR^ishhTadyumnaM cha paarshhatam.h .. \SC.. \hash \EN{0080570201}draupadeyaan.h yudhaa manyuM uttama ojasameva cha . \EN{0080570203}nakulaM sahadevaM cha bhraatarau dvau samiikshya cha .. \SC..20 \EN{0080570211}sahasaika rathaH paarthastvaamabhyeti paraM tapa . \EN{0080570213}krodha raktekshaNaH kruddho jighaa.nsuH sarva dhanvinaam.h .. \SC.. \EN{0080570221}tvarito.abhipatatyasmaa.nstyaktvaa sainyaanyasa.nshayam.h . \EN{0080570223}tvaM karNa pratiyaahyenaM naastyanyo hi dhanurdharaH .. \SC.. \EN{0080570231}na taM pashyaami loke asmi.nstvatto.apyanyaM dhanurdharam.h . \EN{0080570233}arjunaM samare kruddhaaM yo velaamiva dhaarayet.h .. \SC.. \EN{0080570241}na chaasya rakshaaM pashyaami pR^ishhThato na cha paarshvataH . \EN{0080570243}ekaivaabhiyaati tvaaM pashya saaphalyamaatmanaH .. \SC.. \hash \EN{0080570251}tvaM hi kR^ishhNau raNe shaktaH sa.nsaadhayitumaahave . \EN{0080570253}tavaishha bhaaro raadheya pratyudyaahi dhana.njayam.h .. \SC.. \EN{0080570261}tvaM kR^ito hyeva bhiishhmeNa droNa drauNi kR^ipairapi . \EN{0080570263}savya saachi pratirathastaM nivartata paaNDavam.h .. \SC.. \EN{0080570271}lelihaanaM yathaa sarpaM garjantaM R^ishhabhaM yathaa . \EN{0080570273}laya sthitaM yathaa vyaaghraM jahi karNa dhana.njayam.h .. \SC.. \EN{0080570281}ete dravanti samare dhaartaraashhTraa mahaa rathaaH . \EN{0080570283}arjunasyaa bhayaat.h tuurNaM nirapekshaa janaadhipaaH .. \SC.. \EN{0080570291}dravataamatha teshhaaM tu yudhi naanyo.asti maanavaH . \EN{0080570293}bhayahaa yo bhaved.h viira tvaaM R^ite suuta nandana .. \SC.. \EN{0080570301}ete tvaaM kuravaH sarve diipamaasaadya samyuge . \EN{0080570303}vishhThitaaH purushha vyaaghra tvaattaH sharaNa kaa.nkshiNaH .. \SC..30 \EN{0080570311}vaidehaaMbashhTha kaaMbojaastathaa nagna jitastvayaa . \EN{0080570313}gaandhaaraashcha yayaa dhR^ityaa jitaaH sa.nkhye sudurjayaaH .. \SC.. \EN{0080570321}taaM dhR^itiM kuru raadheya tataH pratyehi paaNDavam.h . \EN{0080570323}vaasudevma cha vaarshhNeyaM priiyamaaNaM kiriiTinaa .. \SC.. \EN{0080570331}prakR^itistho hi me shalyaidaaniiM sammatastathaa . \hash {karNa} \EN{0080570333}pratibhaasi mahaa baaho vibhiishchaiva dhana.njayaat.h .. \SC.. \EN{0080570341}pashya baahvorbalaM me adya shikshitasya cha pashya me . \EN{0080570343}eko.adya nihanishhyaami paaNDavaanaaM mahaa chamuum.h .. \SC.. \EN{0080570351}kR^ishhNau cha purushha vyaaghrau tachcha satyaM braviimi te . \EN{0080570353}naahatvaa yudhi tau viiraavapayaasye katha.nchana .. \SC.. \EN{0080570361}svapsye vaa nihyatastaabhyaamasatyo hi raNe jayaH . \EN{0080570363}kR^itaartho vaa bhavishhyaami hatvaa taavatha vaa hataH .. \SC.. \EN{0080570371}naitaadR^isho jaatu babhuuva loke . rathottamo yaavad.h anushrutaM naH .<*anushrutam> \EN{0080570373}tamiidR^ishaM pratiyotsyaami paartham.h . mahaa.a.ahave pashya cha paurushhaM me .. \SC.. \EN{0080570381}rathe charatyeshha ratha praviiraH . shiighrairhayaiH kaurava raaja putraH . \EN{0080570383}sa vaa.adya maaM neshhyati kR^ichchhrametat.h . karNasyaantaad.h etad.h antaaH stha sarve .. \SC.. \EN{0080570391}asvedinau raaja putrasya hastaav . avepinau jaatakiNau bR^ihantau . \EN{0080570393}dR^iDhaayudhaH kR^itimaan.h kshipra hasto . na paaNDaveyena samo.asti yodhaH .. \SC.. \hash \EN{0080570401}gR^ihNaatyanekaan.h api ka.nka patraan.h . ekaM yathaa taan.h kshitipaan.h pramathya . \EN{0080570403}te krosha maatraM nipatantyamoghaaH . kastena yodho.asti samaH pR^ithivyaam.h .. \SC..40 \EN{0080570411}atoshhayat.h paaNDaveyo hutaasham.h . kR^ishhNa dvitiiyo.atirathastarasvii . \EN{0080570413}lebhe chakraM yatra kR^ishhNo mahaatmaa . dhanurgaaNDiivaM paaNDavaH svya saachii .. \SC.. \EN{0080570421}shvetaashva yuktaM cha sughoshhamagryam.h . rathaM mahaa baahuradiina sattvaH . \EN{0080570423}maheshhudhii chaakshayau divya ruupau . shastraaNi divyaani cha havya vaahaat.h .. \SC.. \EN{0080570431}tathendra loke nijaghaana daityaan.h . asa.nkhyeyaan.h kaalakeyaa.nshcha sarvaan.h . \EN{0080570433}lebhe sha.nkhaM deva dattaM sma tatra . ko naama tenaabhyadhikaH pR^ithivyaam.h .. \SC.. \EN{0080570441}mahaa devaM toshhayaamaasa chaiva . saakshaat.h suyuddhena mahaa.anubhaavaH . \EN{0080570443}lebhe tataH paashupataM sughoram.h . trailokya sa.nhaara karaM mahaa.astram.h .. \SC.. \EN{0080570451}pR^ithak.h pR^ithagg.h loka paalaaH sametaa . dadurhyastraaNyaprameyaaNi yasya . \EN{0080570453}yaistaan.h jaghaanaashu raNe nR^i si.nhaan.h . sa kaala khaJNjaan.h asuraan.h sametaan.h .. \SC.. \EN{0080570461}tathaa viraaTasya pure sametaan.h . sarvaan.h asmaan.h eka rathena jitvaa . \EN{0080570463}jahaara tad.h godhanamaaji madhye . vastraaNi chaadatta mahaa rathebhyaH .. \SC.. \EN{0080570471}tamiidR^ishma viirya guNopapannam.h . kR^ishhNa dvitiiyaM varaye raNaaya . \EN{0080570473}ananta viiryeNa cha keshavena . naaraayaNenaapratimena guptam.h .. \SC.. \EN{0080570481}varshhaayutairyasya guNaa na shakyaa . vaktuM sametairapi sarva lokaiH . \EN{0080570483}mahaatmanaH sha.nkha chakraasi paaNeH . vishhNorjishhNorvasudevaatmajasya . \EN{0080570485}bhayaM me vai jaayate saadhvasaM cha . dR^ishhTvaa kR^ishhNaaveka rathe sametau .. \SC.. \EN{0080570491}ubhau hi shuurau kR^itinau dR^iDhaastrau . mahaa rathau sa.nhananopapannau . \hash \EN{0080570493}etaadR^ishau phalguna vaasudevau . ko.anyaH pratiiyaan.h mad.h R^ite nu shalya .. \SC.. \EN{0080570501}etaavahaM yudhi vaa paatayishhye . maaM vaa kR^ishhNau nihanishhyato.adya . \EN{0080570503}iti bruvan.h shakyamamitra hantaa . karNo raNe meghaivonnanaada .. \SC..50 \hash \EN{0080570511}abhyetya putreNa tavaabhinanditaH . sametya chovaacha kuru praviiraan.h . \EN{0080570513}kR^ipaM cha bhojaM cha mahaa bhujaavubhau . tathaivagaandhaara nR^ipaM sahaanujam.h . \EN{0080570515}guroH sutaM chaavarajaM tathaa.a.atmanaH . padaatino.atha dvipa saadino.anyaan.h .. \SC.. \EN{0080570521}nirundhataabhidravataachyutaarjunau . shrameNa sa.nyojayataashu sarvataH . \EN{0080570523}yathaa bhavadbhirbhR^isha vikshataavubhau . sukhena hanyaamahamadya bhuumipaaH .. \SC.. \EN{0080570531}tatheti choktvaa tvaritaaH sma te arjunam.h . jighaa.nsavo viiratamaaH samabhyayuH . \EN{0080570533}nadii nadaan.h bhuuri jalo mahaa.arNavo . yathaa tathaa taan.h samare arjuno.agrasat.h .. \SC.. \EN{0080570541}na sa.ndadhaano na tathaa sharottamaan.h . pramuJNchamaano ripubhiH pradR^ishyate . \EN{0080570543}dhana.njayastasya sharaishcha daaritaa . hataashcha peturnara vaaji kuJNjaraaH .. \SC.. \EN{0080570551}sharaarchishhaM gaaNDiva chaaru maNDalam.h . yugaanta suurya pratimaana tejasam.h . \EN{0080570553}na kauravaaH shekurudiikshituM jayam.h . yathaa raviM vyaadhita chakshushho janaaH .. \SC.. \EN{0080570561}tamabhyadhaavad.h visR^ijan.h sharaan.h kR^ipaH . tathaiva bhojastava chaatmajaH svayam.h . \EN{0080570563}jighaa.nsubhistaan.h kushalaiH sharottamaan.h . mahaa.a.ahave sa.njavitaan.h prayatnataH . \EN{0080570565}sharaiH prachichchheda cha paaNDavastvaran.h . paraabhinad.h vakshasi cha tribhistribhiH .. \SC.. \EN{0080570571}sa gaaNDivaabhyaayata puurNa maNDalaH . tapan.h ripuun.h arjuna bhaaskaro babhau . \EN{0080570573}sharogra rashmiH shuchi shukra madhyago . yathaiva suuryaH pariveshhagastathaa .. \SC.. \EN{0080570581}athaagrya baaNairdashabhirdhana.njayam.h . paraabhinad.h droNa suto.achyutaM tribhiH . \hash \EN{0080570583}chaturbhirashvaa.nshchaturaH kapiM tathaa . sharaiH sa naaraacha varairavaakirat.h .. \SC.. \EN{0080570591}tathaa tu tat.h tat.h sphurad.h aatta kaarmukam.h . tribhiH sharairyantR^i shiraH kshureNa . \EN{0080570593}hayaa.nshchaturbhishchaturastribhirdhvajam.h . dhana.njayo drauNi rathaan.h nyapaatayat.h .. \SC.. \EN{0080570601}sa roshha puurNo.ashani vajra haaTakaiH . ala.nkR^itaM takshaka bhoga varchasam.h . \EN{0080570603}subandhanaM kaarmukamanyad.h aadade . yathaa mahaa.ahi pravaraM girestathaa .. \SC..60 \EN{0080570611}svamaayudhaM chopavikiirya bhuu tale . dhanushcha kR^itvaa saguNaM guNaadhikaH . \EN{0080570613}samaana yaanaavajitau narottamau . sharottamairdrauNiravidhyad.h antikaat.h .. \SC.. \EN{0080570621}kR^ipashcha bhojashcha tathaa.a.atmajashcha te . tamo nudaM vaari dharevaapatan.h . \hash \EN{0080570623}kR^ipasya paarthaH sasharaM sharaasanam.h . hayaan.h dhvajaM saarathimeva patribhiH .. \SC.. \EN{0080570631}sharaiH prachichchheda tavaatmajasya . dhvajaM dhanushcha prachakarta nardataH . \EN{0080570633}jaghaana chaashvaan.h kR^ita varmaNaH shubhaan.h . dhvajaM cha chichchheda tataH prataapavaan.h .. \SC.. \EN{0080570641}savaaji suuteshhvasanaan.h saketanaan.h . jaghaana naagaashva rathaa.nstvara.nshcha saH . \EN{0080570643}tataH prakiirNaM sumahad.h balaM tava . pradaaritaM seturivaaMbhasaa yathaa . \EN{0080570645}tato.arjunasyaashu rathena keshavash . chakaara shatruun.h apasavya maaturaan .. \SC.. \EN{0080570651}tatha prayaaNtaM tvaritaM dhana.njayam.h . shata kratuM vR^itra nijaghnushhaM yathaa . \EN{0080570653}samanvadhaavan.h punaruchchhritairdhvajai . rathaiH suyuktairapare yuyutsavaH .. \SC.. \EN{0080570661}athaabhisR^itya prativaarya taan.h ariin.h . dhana.njayasyaabhi rathaM mahaa rathaaH . \EN{0080570663}shikhaNDi shaineya yamaaH shitaiH sharaiH . vidaarayanto vyanadan.h subhauravam.h .. \SC.. \EN{0080570671}tato.abhijaghnuH kupitaaH parasparam.h . sharaistadaa.aJNjo gatibhiH sutejanaiH . \EN{0080570673}kuru praviiraaH saha sR^iJNjayairyathaa.asuraaH puraa deva varairayodhayan.h .. \SC.. \EN{0080570681}jayepsavaH svarga manaaya chotsukaaH . patanti naagaashva rathaaH paraM tapa . \EN{0080570683}jagarjuruchchairbalavachcha vivyadhuH . sharaiH sumuktairitaretaraM pR^ithak.h .. \SC.. \EN{0080570691}sharaandha kaare tu mahaatmabhiH kR^ite . mahaa mR^idhe yodha varaiH parasparam.h . \EN{0080570693}babhurdashaashaa na divaM cha paarthiva . prabhaa cha suuryasya tamo vR^itaa.abhavat.h .. \SC.. (iti)\medskip\hrule\medskip %69 \EN{0080580011}raajan.h kuruuNaaM pravarairbalairbhiimamabhidrutam.h . {shh} \EN{0080580013}majjantamiva kaunteyaM ujjihiirshhurdhana.njayaH .. \SC.. \EN{0080580021}vimR^idya suuta putrasya senaaM bhaarata saayakaiH . \EN{0080580023}praahiNon.h mR^ityu lokaaya para viiraan.h dhana.njayaH .. \SC.. \EN{0080580031}tato.asyaaMbaramaavR^itya shara jaalaani bhaagashaH . \hash \EN{0080580033}adR^ishyanta tathaa.anye cha nighnantastava vaahiniim.h .. \SC.. \EN{0080580041}sa pakshi sa.nghaacharitamaakaashaM puurayan.h sharaiH . \EN{0080580043}dhana.njayo mahaa raaja kuruuNaamantako.abhavat.h .. \SC.. \EN{0080580051}tato bhallaiH kshurapraishcha naaraachairnirmalairapi . \EN{0080580053}gaatraaNi praakshiNot.h paarthaH shairaa.nsi cha chakarta ha .. \SC.. \EN{0080580061}chhinna gaatrairvikavachairvishiraskaiH samantataH . \EN{0080580063}patitaishchapatadbhishcha yodhairaasiit.h samaavR^itam.h .. \SC.. \EN{0080580071}dhana.njaya sharaabhyastaiH syandanaashva nara dvipaiH . \EN{0080580073}raNa bhuumirabhuud.h raajan.h mahaa vaitaraNii yathaa .. \SC.. \EN{0080580081}ishhaa chakraaksha bha.ngaishcha vyashvaiH saashvaishcha yudhyataam.h . \hash \EN{0080580083}sasuutairhata suutaishcha rathaiH stiirNaa.abhavan.h mahii .. \SC.. \EN{0080580091}suvarNa varma samnaahairyodhaiH kanaka bhuushhaNaiH . \EN{0080580093}aasthitaaH kR^ita varmaaNo bhadraa nitya madaa dvipaaH . \EN{0080580095}kruddhaaH kruddhairmahaa maatraiH preshhitaarjunamabhyayuH .. \SC.. \EN{0080580101}chatuH shataaH shara varshhairhataaH petuH kiriiTinaa . \EN{0080580103}paryastaani iva shR^i.ngaaNi sasattvaani mahaa gireH .. \SC..10 \EN{0080580111}dhana.njaya sharaabhyastaiH stiirNaa bhuurvara vaaraNaiH . \EN{0080580113}abhipede arjuna ratho ghanaan.h bhindannivaa.nshumaan.h .. \SC.. \EN{0080580121}hatairgaja manushhyaashvairbhagnaishcha bahudhaa rathaiH . \EN{0080580123}vishastra patra kavachairyuddha shauNDairgataasubhiH . \EN{0080580125}apaviddhaayudhairmaargaH stiirNo.abhuut.h phalgunena vai .. \SC.. \EN{0080580131}vyasphuurjayachcha gaaNDiivaM sumahad.h bhairava svanam.h . \EN{0080580133}ghoro vajra vinishhpeshhaH stanayitnorivaaMbare .. \SC.. \EN{0080580141}tataH pradiiryata chamuurdhana.njaya sharaahataa . \EN{0080580143}mahaa vaata samaaviddhaa mahaa nauriva saagare .. \SC.. \EN{0080580151}naanaa ruupaaH praharaNaaH sharaa gaaNDiiva choditaaH . \EN{0080580153}alaatolkaa.ashani prakhyaastava sainyaM vinirdahan.h .. \SC.. \EN{0080580161}mahaa girau veNu vanaM nishi prajvalitaM yathaa . \EN{0080580163}tathaa tava mahat.h sainyaM praasphurat.h shara piiDitam.h .. \SC.. \EN{0080580171}saMpishhTa dagdha vidhvastaM tava sainyaM kiriiTinaa . \EN{0080580173}hataMpravihataM baaNaiH sarvataH pradrutaM dishaH .. \SC.. \EN{0080580181}mahaa vane mR^iga gaNaa daavaagni grasitaa yathaa . \EN{0080580183}kuravaH paryavartanta nirdagdhaaH savya saachinaa .. \SC.. \EN{0080580191}utsR^ijya hi mahaa baahuM bhiima senaM tadaa raNe . \EN{0080580193}balaM kuruuNaaM udvignaM sarvamaasiit.h paraan.h mukham.h .. \SC.. \EN{0080580201}tataH kurushhu bhagneshhu biibhatsuraparaajitaH . \EN{0080580203}bhiima senaM samaasaadya muhuurtaM so.abhyavartata .. \SC..20 \EN{0080580211}samaagamya sa bhiimena mantrayitvaa cha phalgunaH . \EN{0080580213}vishalyamarujaM chaasmai kathayitvaa yudhishhThiram.h .. \SC.. \EN{0080580221}bhiima senaabhyanuGYaatastataH praayaad.h dhana.njayaH . \EN{0080580223}naadayan.h ratha ghoshheNa pR^ithiviiM dyaaM cha bhaarata .. \SC.. \EN{0080580231}tataH parivR^ito bhiimairdashabhiH shatru pu.ngavaiH . \EN{0080580233}duHshaasanaad.h avarajaistava putrairdhana.njayaH .. \SC.. \EN{0080580241}te tamabhyardayan.h baaNairulkaabhiriva kuJNjaram.h . \EN{0080580243}aatateshhvasanaaH kruuraa nR^ityantaiva bhaarata .. \SC.. \hash \EN{0080580251}apasavyaa.nstu taa.nshchakre rathena madhu suudanaH . \EN{0080580253}tataste praadravan.h shuuraaH paraan.h mukha rathe arjune .. \SC.. \EN{0080580261}teshhaamaapatataaM ketuun.h rathaa.nshchaapaani saayakaan.h . \EN{0080580263}naaraachairardha chandraishcha kshipraM paartho nyapaatayat.h .. \SC.. \EN{0080580271}athaanyairdashabhirbhallaiH shiraa.nsyeshhaaM nyapaatayat.h . \EN{0080580273}roshha samrakta netraaNi sa.ndashhTa oshhThaani bhuu tale . \EN{0080580275}taani vaktraaNi vibabhurvyomni taaraa gaNeva .. \SC.. \hash \EN{0080580281}taa.nstu bhallairmahaa vegairdashabhirdasha kauravaan.h . \EN{0080580283}rukmaa.ngadaan.h rukma pu.nkhairviddhvaa praayaad.h amitrahaa .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0080590011}taM tu yaantaM mahaa vegairashvaiH kapi vara dhvajam.h . {shh} \EN{0080590013}yuddhaayaabhyadravan.h viiraaH kuruuNaaM navatii rathaaH . \EN{0080590015}parivavrurnara vyaaghraa nara vyaaghraM raNe arjunam.h .. \SC.. \EN{0080590021}kR^ishhNaH shvetaan.h mahaa vegaan.h ashvaan.h kanaka bhuushhaNaan.h . \EN{0080590023}muktaa jaala pratichchhannaan.h praishhiit.h karNa rathaM prati .. \SC.. \EN{0080590031}tataH karNa rathaM yaantamariin.h ghnantaM dhana.njayam.h . \EN{0080590033}baaNa varshhairabhighnantaH sa.nshaptaka rathaa yayuH .. \SC.. \EN{0080590041}tvaramaaNaa.nstu taan.h sarvaan.h sasuuteshhvasana dhvajaan.h . \EN{0080590043}jaghaana navatiM viiraan.h arjuno nishitaiH sharaiH .. \SC.. \EN{0080590051}te apatanta hataa baaNairnaanaa ruupaiH kiriiTinaa . \EN{0080590053}savimaanaa yathaa siddhaaH svargaat.h puNya kshaye tathaa .. \SC.. \EN{0080590061}tataH saratha naagaashvaaH kuravaH kuru sattama . \EN{0080590063}nirbhayaa bharata shreshhThamabhyavartanta phalgunam.h .. \SC.. \EN{0080590071}tad.h aayastamamuktaastraM udiirNa vara vaaraNam.h . \hash \EN{0080590073}putraaNaaM te mahat.h sainyaM samarautsiid.h dhana.njayaH .. \SC.. \EN{0080590081}shaktyR^ishhTi tomara praasairgadaa nistri.nsha saayakaiH . \EN{0080590083}praachchhaadayan.h maheshhvaasaaH kuravaH kuru nandanam.h .. \SC.. \EN{0080590091}taaM kuruuNaaM pravitataaM shastra vR^ishhTiM samudyataam.h . \hash \EN{0080590093}vyadhamat.h paaNDavo baaNaistamaH suuryaivaa.nshubhiH .. \SC.. \hash \EN{0080590101}tato mlechchhaaH sthitairmattaistrayodasha shatairgajaiH . \EN{0080590103}paarshvato.abhyahanan.h paarthaM tava putrasya shaasanaat.h .. \SC..10 \EN{0080590111}karNi naaliika naaraachaistomaraiH praasa shaktibhiH . \EN{0080590113}kaMpanairbhiNDi paalaishcha rathasthaM paarthamaardayan.h .. \SC.. \EN{0080590121}taamastra vR^ishhTiM prahitaaM dvipasthairyavanaiH smayan.h . \EN{0080590123}chichchheda nishitairbhallairardha chandraishcha phalgunaH .. \SC.. \EN{0080590131}atha taan.h dviradaan.h sarvaan.h naanaa li.ngairmahaa sharaiH . \EN{0080590133}sapataakaan.h sahaarohaan.h giriin.h vajrairivaabhinat.h .. \SC.. \EN{0080590141}te hema pu.nkhairishhubhiraachitaa hema maalinaH . \EN{0080590143}hataaH peturmahaa naagaaH saagni jvaalevaadrayaH .. \SC.. \hash \EN{0080590151}tato gaaNDiiva nirghoshho mahaan.h aasiid.h vishaaM pate . \EN{0080590153}stanataaM kuujataaM chaiva manushhya gaja vaajinaam.h .. \SC.. \EN{0080590161}kuJNjaraashcha hataa raajan.h praadrava.nste samantataH . \EN{0080590163}ashvaa.nshcha paryadhaavanta hataarohaa disho dasha .. \SC.. \EN{0080590171}rathaa hiinaa mahaa raaja rathibhirvaajibhistathaa . \EN{0080590173}gandharva nagaraakaaraa dR^ishyante sma sahasrashaH .. \SC.. \EN{0080590181}ashvaarohaa mahaa raaja dhaavamaanaastatastataH . \EN{0080590183}tatra tatraiva dR^ishyante patitaaH paartha saayakaiH .. \SC.. \EN{0080590191}tasmin.h kshaNe paaNDavasya baahvorbalamadR^ishyata . \EN{0080590193}yat.h saadino vaaraNaa.nshcha rathaa.nshchaiko.ajayad.h yudhi .. \SC.. \EN{0080590201}tatastrya.ngeNa mahataa balena bharata R^ishhabha . \EN{0080590203}dR^ishhTvaa parivR^itaM raajan.h bhiima senaH kiriiTinam.h .. \SC..20 \EN{0080590211}hataavasheshhaan.h utsR^ijya tvadiiyaan.h katichid.h rathaan.h . \EN{0080590213}javenaabhyadravad.h raajan.h dhana.njaya rathaM prati .. \SC.. \EN{0080590221}tatastat.h praadravat.h sainyaM hata bhuuyishhThamaaturam.h . \EN{0080590223}dR^ishhTvaa yad.h arjunaM bhiimo jagaama bhraataraM prati .. \SC.. \EN{0080590231}hataavashishhTaa.nsturagaan.h arjunena mahaa javaan.h . \EN{0080590233}bhiimo vyadhamad.h abhraanto gadaa paaNirmahaa.a.ahave .. \SC.. \EN{0080590241}kaala raatrimivaatyugraaM nara naagaashva bhojanaam.h . \EN{0080590243}praakaaraaTTa pura dvaara daaraNiimatidaaruNaam.h .. \SC.. \EN{0080590251}tato gadaaM nR^i naagaashveshhvaashu bhiimo vyavaasR^ijat.h . \EN{0080590253}saa jaghaana bahuun.h ashvaan.h ashvaarohaa.nshcha maarishha .. \SC.. \EN{0080590261}kaa.nsyaayasa tanutraa.nstaan.h naraan.h ashvaa.nshcha paaNDavaH . \EN{0080590263}pothayaamaasa gadayaa sashabdahM te apatan.h hataaH .. \SC.. \EN{0080590271}hatvaa tu tad.h gajaaniikaM bhiima seno mahaa balaH . \EN{0080590273}punaH sva rathamaasthaaya pR^ishhThato.arjunamanvagaat.h .. \SC.. \EN{0080590281}hataM paraan.h mukha praayaM nirutsaahaM paraM balam.h . \EN{0080590283}vyaalaMbata mahaa raaja praayashaH shastra veshHshhTitam.h .. \SC.. \EN{0080590291}vilaMbamaanaM tat.h sainyamapragalbhamavasthitam.h . \EN{0080590293}dR^ishhTvaa praachchhaadayad.h baaNairarjunaH praaNa taapanaiH .. \SC.. \EN{0080590301}tataH kuruuNaamabhavad.h aarta naado mahaa mR^idhe . \EN{0080590303}rathaashva naagaasu harairvadhyataamarjuneshhubhiH .. \SC..30 \EN{0080590311}haahaa kR^itaM bhR^ishaM tasthau liiyamaanaM parasparam.h . \EN{0080590313}alaata chchakravat.h sainyaM tadaa.abbhramata taavakam.h .. \SC.. \EN{0080590321}aadiiptaM tava tat.h sainyaM sharaishchhinna tanuchchhadam.h . \EN{0080590323}aasiit.h sva shoNita klinnaM phullaashoka vanaM yathaa .. \SC.. \EN{0080590331}tad.h dR^ishhTvaa kuravastatra vikraantaM savya saachinaH . \EN{0080590333}niraashaaH samapadyanta sarve karNasya jiivite .. \SC.. \EN{0080590341}avishhahyaM tu paarthasya shara saMpaatamaahave . \EN{0080590343}matvaa nyavartan.h kuravo jitaa gaaNDiiva dhanvanaa .. \SC.. \EN{0080590351}te hitvaa samare paarthaM vadhyamaanaashcha saayakaiH . \EN{0080590353}pradudruvurdisho bhiitaashchukrushushchaapi suutajam.h .. \SC.. \EN{0080590361}abhyadravata taan.h paarthaH kiran.h shara shataan.h bahuun.h . \EN{0080590363}harshhayan.h paaNDavaan.h yodhaan.h bhiima sena purogamaan.h .. \SC.. \EN{0080590371}putraastu te mahaa raaja jagmuH karNa rathaM prathi . \EN{0080590373}agaadhe majjataaM teshhaaM dviipaH karNo.abhavat.h tadaa .. \SC.. \EN{0080590381}kuravo hi mahaa raaja nirvishhaaH pannageva . \hash \EN{0080590383}karNamevopaliiyanta bhayaad.h gaaNDiiva dhanvanaH .. \SC.. \EN{0080590391}yathaa sarvaaNi bhuutaani mR^ityorbhiitaani bhaarata . \EN{0080590393}dharmamevopaliiyante karmavanti hi yaani cha .. \SC.. \EN{0080590401}tathaa karNaM maheshhvaasaM putraastava naraadhipa . \EN{0080590403}upaaliiyanta sa.ntraasaat.h paaNDavasyamahaatmanaH .. \SC..40 \EN{0080590411}taan.h shoNita pariklinnaan.h vishhamasthaan.h sharaaturaan.h . \EN{0080590413}maa bhaishhTetyabraviit.h karNo hyabhito maamiteti cha .. \SC.. \EN{0080590421}saMbhagnaM hi balaM dR^ishhTvaa balaat.h paarthena taavakam.h . \EN{0080590423}dhanurvisphaarayan.h karNastasthau shatru jighaa.nsayaa . \EN{0080590425}paaJNchaalaan.h punaraadhaavat.h pashyataH savya saachinaH .. \SC.. \EN{0080590431}tataH kshaNena kshitipaaH kshataja pratimekshaNaaH . \EN{0080590433}karNaM vavarshhurbaaNa oghairyathaa meghaa mahii dharam.h .. \SC.. \EN{0080590441}tataH shara sahasraaNi karNa muktaani maarishha . \EN{0080590443}vyayojayanta paaJNchaalaan.h praaNaiH praaNa bhR^itaaM vara .. \SC.. \EN{0080590451}tato raNo mahaan.h aasiit.h paaJNchaalaanaaM vishaaM pate . \EN{0080590453}vadhyataaM suuta putreNa mitraarthe amitra ghaatinaam.h .. \SC.. (iti)\medskip\hrule\medskip %45 \EN{0080600011}tataH karNaH kurushhu pradruteshhu . varuuthinaa shveta hayena raajan.h . {shh} \EN{0080600013}paaJNchaala putraan.h vyadhamat.h suuta putro . maheshhubhirvaataivaabhra sa.nghaan.h .. \SC.. \EN{0080600021}suutaM rathaad.h aGYalikena paatya . jaghaana chaashvaan.h janamejayasya . \EN{0080600023}shataaniikaM suta somaM cha bhallaiH . avaakirad.h dhanushhii chaapyakR^intat.h .. \SC.. \EN{0080600031}dhR^ishhTadyumnaM nirbibhedaatha shhaDbhiH . jaghaana chaashvaM dakshiNaM tasya sa.nkhye . \EN{0080600033}hatvaa chaashvaan.h saatyakeH suuta putraH . kaikeya putraM nyavadhiid.h vishokam.h .. \SC.. \EN{0080600041}tamabhyadhaavan.h nihate kumaare . kaikeya senaapatirugra dhanvaa . \EN{0080600043}sharairvibhinnaM bhR^ishaM ugra vegaiH . karNaatmajaM so.abhyahanat.h sushheNam.h .. \SC.. \EN{0080600051}tasyaardha chandraistribhiruchchakarta . prasahya baahuu cha shirashcha karNaH . \EN{0080600053}sa syandanaad.h gaamapatad.h gataasuH . parashvadhaiH shaalaivaavarugNaH .. \SC.. \hash \EN{0080600061}hataashvamaJNjo gatibhiH sushheNaH . shini praviiraM nishitaiH pR^ishhatkaiH . \hash \EN{0080600063}prachchhaadya nR^ityann.h iva sauti putraH . shaineya baaNaabhihataH papaata .. \SC.. \EN{0080600071}putre hate krodha pariita chetaaH . karNaH shiniinaaM R^ishhabhaM jighaa.nsuH . \hash \EN{0080600073}hato.asi shaineyaiti bruvan.h sa . vyavaasR^ijad.h baaNamamitra saaham.h .. \SC.. \hash \EN{0080600081}sa tasya chichchheda sharaM shikhaNDii . tribhistribhishcha pratutoda karNam.h . \EN{0080600083}shikhaNDinaH karmukaM sa dhvajaM cha . chhittvaa sharaabhyaamahanat.h sujaatam.h .. \SC.. \EN{0080600091}shikhaNDinaM shhaDbhiravidhyad.h ugro . daanto dharshhTadyumna shirashchakarta . \EN{0080600093}athaabhinat.h suta somaM shareNa . sa sa.nshitenaadhirathirmahaatmaa .. \SC.. \EN{0080600101}athaakrande tumule vartamaane . dhaarshhTayumne nihate tatra kR^ishhNaH . \EN{0080600103}apaaJNchaalyaM kriyate yaahi paartha . karNaM jahi ityabraviid.h raaja si.nha .. \SC..10 \EN{0080600111}tataH prahasyaashu nara praviiro . rathaM rathenaadhiratherjagaama . \EN{0080600113}bhaye teshhaaM traaNamichchhan.h subaahuH . abhyaahataanaaM ratha ruuthapena .. \SC.. \EN{0080600121}visphaarya gaaNDiivamathogra ghoshham.h . jyayaa samaahatya tale bhR^ishaM cha . \EN{0080600123}baaNaandha kaaraM sahasaiva kR^itvaa . jaghaana naagaashva rathaan.h naraa.nshcha .. \SC.. \EN{0080600131}taM bhiima seno.anu yayau rathena . pR^ishhThe rakshan.h paaNDavameka viiram.h . \EN{0080600133}tau raaja putrau tvaritau rathaabhyaam.h . karNaaya yaataavaribhirvimuktau .. \SC.. \EN{0080600141}atraantare sumahat.h suuta putrash . chakre yuddhaM somakaan.h saMpramR^idnan.h . \EN{0080600143}rathaashva maata.nga gaNaan.h jaghaana . prachchhaadayaamaasa dishaH sharaiH cha .. \SC.. \EN{0080600151}taM uttama ojaa janamejayashcha . kruddhau yudhaa manyu shikhaNDinau cha . \EN{0080600153}karNaM vineduH sahitaaH pR^ishhatkaiH . sammamrdamaanaaH saha paarshhatena .. \SC.. \EN{0080600161}te paJNcha paaJNchaala rathaaH suruupaiH . vaikartanaM karNamabhidravantaH . \EN{0080600163}tasmaad.h rathaachchyaavayituM na shekuH . dhairyaat.h kR^itaatmaanamivendriyaaNi .. \SC.. \hash \EN{0080600171}teshhaaM dhanuu.nshhi dhvaja vaaji suutaamH . tuuNaM pataakaashcha nikR^itya baaNaiH .<*tuuNam> \EN{0080600173}taan.h paJNchabhiH sa tvahanat.h pR^ishhatkaiH . karNastataH si.nhaivonnanaada .. \SC.. \hash \EN{0080600181}tasyaasyatastaan.h abhinighnatashcha . jyaa baaNa hastasya dhanuH svanena . \EN{0080600183}saadri drumaa syaat.h pR^ithivii vishiirNetyeva matvaa janataa vyashhiidat.h .. \SC..<*ityeva> \EN{0080600191}sa shakra chaapa pratimena dhanvanaa . bhR^ishaatatenaadhirathiH sharaan.h sR^inaj.h . \EN{0080600193}babhau raNe diipta mariichi maNDalo . yathaa.a.nshu maalii parivR^ishhavaa.nstathaa .. \SC.. \EN{0080600201}shikhaNDinaM dvaadashabhiH paraabhinat.h . shitaiH sharaiH shhaDTbhirathottama ojasam.h . \EN{0080600203}trihiryudhaa manyumavidhyad.h aashugaiH . tribhistribhiH somaka paarshhataatmajau .. \SC..20 \EN{0080600211}paraajitaaH paJNcha mahaa rathaastu te . mahaa.a.ahave suuta suutena maarishha . \EN{0080600213}nirudyamaastasthuramitra mardanaa . yathendriyaarthaatmavataa paraajitaaH .. \SC.. \EN{0080600221}nimajjatastaan.h atha karNa saagare . vipanna naavo vaNijo yathaa.arNave . \EN{0080600223}uddadhrire naubhirivaarNavaad.h rathaiH . sukalpitairdraupadijaaH sva maatulaan.h .. \SC.. \EN{0080600231}tataH shiniinaaM R^ishhabaH shitaiH sharaiH . nikR^itya karNa prahitaan.h ishhuun.h bahuun.h . \EN{0080600233}vidaarya karNaM nishitairayasmayaiH . tavaatmajaM jyeshhThamavidhyad.h ashhTabhiH .. \SC.. \EN{0080600241}kR^ipo.atha bhojashcha tavaatmajastathaa . svayaM cha karNo nishitairataaDayat.h . \EN{0080600243}sa taishchaturbhiryuyudhe yadu uttamo . dig.h iishvarairdaitya patiryathaa tathaa .. \SC.. \EN{0080600251}samaanateneshhvasanena kuujataa . bhR^ishaatatenaamita baaNa varshhiNaa . \EN{0080600253}babhuuva durdharshhataraH sa saatyakiH . sharan.h nabho madhya gato yathaa raviH .. \SC.. \EN{0080600261}punaH samaasaadya rathaan.h suda.nshitaaH . shini praviiraM jugupuH paraM tapaH . \EN{0080600263}sametya paaJNchaala rathaa mahaa raNe . marud.h gaNaaH shakramivaari nigrahe .. \SC.. \EN{0080600271}tato.abhavad.h yuddhamatiiva daaruNam.h . tavaahitaanaaM tava sainikaiH saha . \EN{0080600273}rathaashva maata.nga vinaashanaM tathaa . yathaa suraaNaamasuraiH puraa.abhavat.h .. \SC.. \EN{0080600281}ratha dvipaa vaaji padaatayo.api vaa . bhramanti naanaa vidha shastra vR^ishhTitaaH . \EN{0080600283}paraspareNaabhihataashcha chaskhaluH . vineduraartaa vyasavo.apatanta cha .. \SC.. \EN{0080600291}tathaa gate bhiima bhiistavaatmajaH . sasaara raajaa.avarajaH kiran.h sharaiH . \EN{0080600293}tamabhyadhaavat.h tvarito vR^ikodaro . mahaa ruruM si.nhaivaabhipetivaan.h .. \SC.. \hash \EN{0080600301}tatastayoryuddhamatiita maanushham.h . pradiivyatoH praaNa durodare abhavat.h .<*atiita > \EN{0080600303}paraspareNaabhinivishhTa roshhayoH . udagrayoH shaMbara shakrayoryathaa .. \SC..30 \EN{0080600311}sharaiH shariiraanta karaiH sutejanaiH . nijaghnatustaavitaretaraM bhR^isham.h . \hash \EN{0080600313}sakR^it.h prabhinnaaviva vaashitaantare . mahaa gajau manmatha sakta chetasau .. \SC.. \EN{0080600321}tavaatmajasyaatha vR^ikodarastvaran.h . dhanuH kshuraabhyaaM dhvajameva chaachchhinat.h . \hash \EN{0080600323}lalaaTamapyasya bibheda patriNaa . shirashcha kaayaat.h prajahaara saaratheH .. \SC.. \EN{0080600331}sa raaja putro.anyad.h avaapya kaarmukam.h . vR^ikodaraM dvaadashabhiH paraabhinat.h . \EN{0080600333}svayaM niyachchha.nsturagaan.h ajihmagaiH . sharaishcha bhiimaM punarabhyaviivR^ishhat.h .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0080610011}tatraakarod.h dushhkaraM raaja putro . duHshaasanastumule yudhyamaanaH . {shh} \EN{0080610013}chichchheda bhiimasya dhanuH kshureNa . shhaDbhiH sharaiH saarathimapyavidhyat.h .. \SC.. \EN{0080610021}tato.abhinad.h bahubhiH kshiprameva . vareshhubhirbhiima senaM mahaatmaa . \EN{0080610023}sa viksharan.h naagaiva prabhinno . gadaamasmai tumule praahiNod.h vai .. \SC.. \hash \EN{0080610031}tayaa.aharad.h dasha dhanvantaraaNi duHshaasanaM bhiima senaH prasahya . \EN{0080610033}tayaa hataH patito vepamaano . duHshaasano gadayaa vegavatyaa .. \SC.. \EN{0080610041}hayaaH sasuutaashcha hataa narendra . chuurNii kR^itashchaasya rataH patantyaa . \EN{0080610043}vidhvasta varmaabharaNaaMbara srag.h . vicheshhTamaano bhR^isha vedanaa.a.artaH .. \SC.. \EN{0080610051}tataH smR^itvaa bhiima senastarasvii . saapatnakaM yat.h prayuktaM sutaiste . \hash \EN{0080610053}rathaad.h avaplutya gataH sa bhuumau . yatnena tasmin.h praNidhaaya chakshuH .. \SC.. \EN{0080610061}asiM samuddhR^itya shitaM sudhaaram.h . kaNThe samaakramya cha vepamaanam.h . \EN{0080610063}utkR^itya vakshaH patitasya bhuumaav . athaapibat.h shoNitamasya koshhNam.h . \EN{0080610065}aasvaadya chaasvaadya cha viikshamaaNaH . kruddho.ativelaM prajagaada vaakyam.h .. \SC.. \hash \EN{0080610071}stanyasya maaturmadhu sarpishho vaa . maadhviika paanasya cha sat.h kR^itasya . \EN{0080610073}divyasya vaa toya rasasya paanaat.h . payo dadhibhyaaM mathitaachcha mukhyaat.h . \EN{0080610075}sarvebhyaivaabhyadhiko raso.ayam.h . mato mamaadyaahita lohitasya .. \SC.. \hash \EN{0080610081}evaM bruvaaNaM punaraadravantam.h . aasvaadya valgantamatiprahR^ishhTam.h . \EN{0080610083}ye bhiima senaM dadR^ishustadaaniim.h . bhayena te api vyathitaa nipetuH .. \SC.. \EN{0080610091}ye chaapi tatraapatitaa manushhyaaH . teshhaaM karebhyaH patitaM cha shastram.h . \EN{0080610093}bhayaachcha sa.nchukrushuruchchakaiste . nimiilitaakshaa dadR^ishushcha tan.h na .. \SC..<*tan.h na> \EN{0080610101}ye tatra bhiimaM dadR^ishuH samantaad.h . dauHshaasanaM tadrudhiraM pibantam.h . \EN{0080610103}sarve palaayanta bhayaabhipannaa . naayaM manushhyaiti bhaashhamaaNaaH .. \SC..10 \hash \EN{0080610111}shR^iNvataaM loka viiraaNaamidaM vachanamabraviit.h . \EN{0080610113}eshha te rudhiraM kkaNThaat.h pibaami purushhaadhama . \EN{0080610115}bruuhi idaaniiM susamrabdhaH punargauriti gauriti .. \SC.. \EN{0080610121}pramaaNa koTyaaM shayanaM kaala kuuTasya bhojanam.h . \EN{0080610123}dashanaM chaahibhiH kashhTaM daahaM cha jatu veshmani .. \SC.. \EN{0080610131}dyuutena raajya haraNamaraNye vasatishcha yaa . \EN{0080610133}ishhvastraaNi cha sa.ngraameshhvasukhaani cha veshmani .. \SC.. \EN{0080610141}duHkhaanyetaani jaaniimo na sukhaani kadaachana . \EN{0080610143}dhR^itaraashhTrasya dauraatmyaat.h saputrasyaa sadaa vayam.h .. \SC.. \EN{0080610151}ityuktvaa vachanaM raajan.h jayaM praapya vR^ikodaraH . \EN{0080610153}punaraaha mahaa raaja smaya.nstau keshavaarjunau .. \SC.. \EN{0080610161}duHshaasane yad.h raNe sa.nshrutaM me . tad.h vai sarvaM kR^itamadyeha viirau . \EN{0080610163}adyaiva daasyaamyaparaM dvitiiyam.h . dduryodhanaM yaGYa pashuM vishasyaa . \EN{0080610165}shiro mR^iditvaa cha padaa duraatmanaH . shaantiM lapsye kauravaaNaaM samaksham.h .. \SC.. \EN{0080610171}etaavad.h uktvaa vachanaM prahR^ishhTo . nanaad.h achochchai rudhiraardra gaatraH . \EN{0080610173}nanarta chaivaatibalo mahaatmaa . vR^itraM nihatyeva sahasra netraH .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0080620011}duHshaasane tu nihate putraastava mahaa rathaaH . {shh} \EN{0080620013}mahaa krodha vishhaa viiraaH samareshhvapalaayinaH . \EN{0080620015}dasha raajan.h mahaa viiryo bhiimaM praachchhaadayan.h sharaiH .. \SC.. \EN{0080620021}kavachii nishha.ngii paashii daNDa dhaaro dhanurdharaH . \hash \EN{0080620023}alolupaH shalaH sa.ndho vaata vega suvarchasau .. \SC.. \EN{0080620031}ete sametya sahitaa bhraatR^i vyasana karshitaaH . \EN{0080620033}bhiima senaM mahaa baahuM maargaNaiH samavaarayan.h .. \SC.. \EN{0080620041}sa vaaryamaaNo vishikhaiH samantaat.h tairmahaa rathaiH . \EN{0080620043}bhiimaH krodhaabhiraktaakshaH kruddhaH kaalaivaababhau .. \SC.. \hash \EN{0080620051}taa.nstu bhallairmahaa vegairdashabhirdashabhiH shitaiH . \EN{0080620053}rukmaa.ngado rukma pu.nkhaiH paartho ninye yama kshayam.h .. \SC.. \EN{0080620061}heteshhu teshhu viireshhu pradudraava balaM tava . \EN{0080620063}pashyataH suuta putrasya paaNDavasya bhayaarditam.h .. \SC.. \EN{0080620071}tataH karNo mahaa raaja pravivesha mahaa raNam.h . \EN{0080620073}dR^ishhTvaa bhiimasya vikraantamantakasya prajaasviva .. \SC.. \EN{0080620081}tasya tvaakaara bhaavaGYaH shalyaH samiti shobhanaH . \EN{0080620083}uvaacha vachanaM karNaaM prapta kaalamariM dama . \EN{0080620085}maa vyathaaM kuru raadheya naitat.h tvayyupapadyate .. \SC.. \EN{0080620091}ete dravanti raajaano bhiima sena bhayaarditaaH . \EN{0080620093}duryodhanashcha sammuuDho bhraatR^i vyasana duHkhitaH .. \SC.. \EN{0080620101}duHshaasanasya rudhire piiyamaane mahaatmanaa . \EN{0080620103}vyaapanna chetasashchaiva shokopahata manyavaH .. \SC..10 \EN{0080620111}duryodhanaM upaasan.h te parivaarya samantataH . \EN{0080620113}kR^ipa prabhR^itayaH karNa hata sheshhaashcha sodaraaH .. \SC.. \EN{0080620121}paaNDavaa labdha lakshaashcha dhana.njaya purogamaaH . \EN{0080620123}tvaamevaabhimukhaaH shuuraa yuddhaaya samupaasthitaaH .. \SC.. \hash \EN{0080620131}sa taM purushha shaarduula paurushhe mahati sthitaH . \hash \EN{0080620133}kshatra dharmaM puraskR^itya pratyudyaahi dhana.njayam.h .. \SC.. \EN{0080620141}bhaaro hi dhaartaraashhTreNa tvayi sarvaH samarpitaH . \EN{0080620143}taM udvaha mahaa baaho yathaa shakti yathaa balam.h . \EN{0080620145}jaye syaad.h vipulaa kiirtirdhruvaH svargaH paraajaye .. \SC.. \EN{0080620151}vR^ishha senashcha raadheya sa.nkruddhastanayastava . \EN{0080620153}tvayi moha samaapanne paaNDavaan.h abhidhaavati .. \SC.. \EN{0080620161}etat.h shrutvaa tu vachanaM shalyasyaamita tejasaH . \EN{0080620163}hR^idi maanushhyakaM bhaavaM chakre yuddhaaya susthiram.h .. \SC.. \EN{0080620171}tataH kruddho vR^ishhaseno.abhyadhaavad.h . aatasthivaa.nsaM sva rathaM hataarim.h . \EN{0080620173}vR^ikodaraM kaalamivaatta daNDam.h . gadaa hastaM pothamaanaM tvadiiyaan.h .. \SC.. \EN{0080620181}tamabhyadhaavan.h nakulaH praviiro . roshhaad.h amitraM pratudan.h pR^ishhatkaiH . \EN{0080620183}karNasya putraM samare prahR^ishhTam.h . jishhNurjighaa.nsurmaghaveva jaMbham.h .. \SC.. \EN{0080620191}tato dhvajaM sphaaTika chitra kaMbum.h . chichchheda viiro nakulaH kshureNa . \EN{0080620193}karNaatmajasyeshhvasanaM cha chitram.h . bhallena jaaMbuu nada paTTa naddham.h .. \SC.. \EN{0080620201}athaanyad.h aadaaya dhanuH sushiighram.h . karNaatmajaH paaNDavamabhyavidhyat.h . \EN{0080620203}divyairmahaa.astrairnakulaM mahaa.astro . duHshaasanasyaapachitiM yiyaasuH .. \SC..20 \EN{0080620211}tataH kruddho nakulastaM mahaatmaa . sharairmaholkaa pratimairavidhyat.h . \EN{0080620213}divyairastrairabhyavidhyachcha saapi . karNasyaa putro nakulaM kR^itaastraH .. \SC.. \EN{0080620221}karNasyaa putro nakulasya raajan.h . sarvaan.h ashvaan.h akshiNod.h uttamaastraiH . \EN{0080620223}vanaayujaan.h sukumaarasya shubhraan.h . ala.nkR^itaan.h jaata ruupeNa shiighraan.h .. \SC.. \EN{0080620231}tato hataashvaad.h avaruhya yaanaad.h . aadaaya charma ruchiraM chaashhTa chandram.h . \EN{0080620233}aakaasha sa.nkaashamasiM gR^ihiitvaa . popluuyamaanaH khagavachchachaara .. \SC.. \EN{0080620241}tato.antarikshe nR^i varaashva naaga.nsh . chichchheda maargaan.h vicharan.h vichitraan.h . \hash \EN{0080620243}te praapatann.h asinaa gaaM vishastaa . yathaa.ashva medhe pashavaH shamitraa .. \SC.. \EN{0080620251}dvi saahasraa viditaa yuddha shauNDaa . naanaa deshyaaH subhR^itaaH satya sa.ndhaaH . \EN{0080620253}ekena shiighraM nakulena kR^ittaaH . saarepsunaa ivottama chandanaaste .. \SC.. \EN{0080620261}tamaapatantaM nakulaM so.abhipatya . samantataH saayakairabhyavidhyat.h . \EN{0080620263}sa tudyamaano nakulaH pR^ishhatkaiH . vivyaadha viiraM sa chukopa viddhaH .. \SC.. \EN{0080620271}taM karNa putro vidhamantamekam.h . naraashva maata.nga ratha pravekaan.h . \EN{0080620273}kriiDantamashhTaadashabhiH pR^ishhatkaiH . vivyaadha viiraM sa chukopa viddhaH .. \SC.. \EN{0080620281}tato.abhyadhaavat.h samare jighaa.nsuH . karNaatmajaM paaNDu suto nR^i viiraH . \hash \EN{0080620283}tasyeshhubhirvyadhamat.h karNa putro . mahaa raNe charma sahasra taaram.h .. \SC.. \EN{0080620291}tasyaayasaM nishitaM tiikshNa dhaaram.h . asiM vikoshaM guru bhaara saaham.h . \EN{0080620293}dvishhat.h shariiraapaharaM sughoram.h . aadhunvataH sarpamivogra ruupam.h .. \SC.. \EN{0080620301}kshipraM sharaiH shhaDbhiramitra saahash . chakarta khaDgaM nishitaiH sughoraiH . \hash \EN{0080620303}punashcha piitairnishitaiH pR^ishhatkaiH . stanaantare gaaDhamathaabhyavidhyat.h .. \SC..30 \EN{0080620311}sa bhiima senasya ratahM hataashvo . maadrii sutaH karNa sutaabhitaptaH . \EN{0080620313}aapupluve si.nhaivaachalaagram.h . saMprekshamaaNasya dhana.njayasya .. \SC.. \hash \EN{0080620321}nakulamatha viditvaa chhinna baaNaasanaasim.h . virathamari sharaartaM karNa putraastra bhagnam.h . \EN{0080620323}pavana dhuta pataakaa hraadino valgitaashvaa . vara purushha niyattaaste rathaaH shiighramiiyuH .. \SC.. \EN{0080620331}drupada suta varishhThaaH paJNcha shaineya shhashhThaa . drupada duhitR^i putraaH paJNcha chaamitra saahaaH . \EN{0080620333}dvirada ratha naraashvaan.h suudayantastvadiiyaan.h . bhujaga pati nikaashairmaargaNairaatta shastraaH .. \SC.. \EN{0080620341}atha tava ratha mukhyaastaan.h pratiiyustvaranto . hR^idika suta kR^ipau cha drauNi duryodhanau cha . \EN{0080620343}shakuni shuka vR^ikaashcha kraatha devaavR^idhau cha . dvirada jalada ghoshhaiH syandanaiH kaarmukaishcha .. \SC.. \EN{0080620351}tava nara vara varyaastaan.h dashaikaM cha viiraan.h . pravara shara varaagryaistaaDayanto.abhyarundhan.h . \EN{0080620353}nava jalada savarNairhastibhirtaan.h udiiyuH . giri shikhara nikaashairbhiima vegaiH kuNindaaH .. \SC.. \EN{0080620361}sukalpitaa haimavataa madotkaTaa . raNaabhikaamaiH kR^itibhiH samaasthitaaH . \EN{0080620363}suvarNa jaalaa.avatataa babhurgajaaH . tathaa yathaa vai jaladaaH savidyutaH .. \SC.. \EN{0080620371}kuNinda putro dashabhirmahaa.a.ayasaiH . kR^ipaM sasuutaashvamapiiDayad.h bhR^isham.h . \EN{0080620373}tataH sharadvat.h suta saayakairhataH . sahaiva naagena papaata bhuu tale .. \SC.. \EN{0080620381}kuNinda putraavarajastu tomaariaH . divaa karaa.nshu pratimairayasmayaiH . \EN{0080620383}rathaM cha vikshobhya nanaada nardataH . tato.asya gaandhaara patiH shiro.aharat.h .. \SC.. \EN{0080620391}tataH kuNindeshhu hateshhu teshhvatha . prahR^ishhTa ruupaastava te mahaa rathaaH . \EN{0080620393}bhR^ishaM pradadhmurlavanaaMbu saMbhavaan.h . paraa.nshcha baaNaasana paaNayo.abhyayuH .. \SC.. \EN{0080620401}athaabhavad.h yuddhamatiiva daaruNam.h . punaH kuruuNaaM saha paaNu sR^iJNjayaiH . \hash \EN{0080620403}sharaasi shaktyR^ishhTi gadaa parashvadhaiH . naraashva naagaasu haraM bhR^ishaakulam.h .. \SC..40 \EN{0080620411}rathaashva maata.nga padaatibhistataH . parasparaM viprahataapatan kshitau . \EN{0080620413}yathaa savidyut.h stanitaa balaahakaaH . samaashitaa digbhyaivogra maarutaiH .. \SC.. \hash \EN{0080620421}tataH shataaniika hataan.h mahaa gajaamH . tathaa rathaan.h patti gaNaa.nshcha taavakaan.h . \EN{0080620423}jaghaana bhojashcha hayaan.h athaapatan . vishastra kR^ittaaH kR^ita varmaNaa dvipaaH .. \SC.. \EN{0080620431}athaapare drauNi sharaahataa dvipaaH . trayaH sasarvaayudha yodha ketavaH . \EN{0080620433}nipetururvyaaM vyasavaH prapaatitaaH . tathaa yathaa vajra hataa mahaa.achalaaH .. \SC.. \EN{0080620441}kuNinda raajaavarajaad.h anantaraH . stanaantare patri varairataaDayat.h . \EN{0080620443}tavaatmajaM tasya tavaatmajaH sharaiH . shitaiH shariiraM bibhide dvipaM cha tam.h .. \SC.. \EN{0080620451}sa naaga raajaH saha raaja suununaa . papaata raktaM bahu sarvataH ksharan.h . \EN{0080620453}shachii iisha vajra prahato.amudaagame . yathaa jalaM gairika parvatastathaa .. \SC.. \EN{0080620461}kuNinda putra prahito.apara dvipaH . shukaM sasuutaashva rathaM vyapothayat.h . \EN{0080620463}tato.apatat.h kraatha sharaabhidaaritaH . saheshvaro vajra hato yathaa giriH .. \SC.. \EN{0080620471}rathii dvipasthena hato.apatat.h sharaiH . kraathaadhipaH parvatajena durjayaH . \hash \EN{0080620473}sa vaaji suuteshhvasanastathaa.apatad.h . yathaa mahaa vaata hato mahaa drumaH .. \SC.. \EN{0080620481}vR^iko dvipasthaM giri raaja vaasinam.h . bhR^ishaM sharairdvaadashabhiH paraabhinat.h . \EN{0080620483}tato vR^ikaM saashva rathaM mahaa javam.h . tvara.nshchaturbhishcharaNe vyapothayat.h .. \SC.. \EN{0080620491}sa naaga raajaH saniyantR^iko.apatat.h . paraahato babhru suteshhu bhirbhR^isham.h . \EN{0080620493}sa chaapi devaavR^idha suunurarditaH . papaata nunnaH sahadeva suununaa .. \SC.. \EN{0080620501}vishhaaNa potraapara gaatra ghaatinaa . gajena hantuM shakuneH kuNindajaH . \EN{0080620503}jagaama vegena bhR^ishaardaya.nshcha tam.h . tato.asya gaandhaara patiH shiro.aharat.h .. \SC..50 \hash \EN{0080620511}tataH shataaniika hataa mahaa gajaa . hayaa rathaaH patti gaNaashcha taavakaaH . \EN{0080620513}suparNa vaata prahataa yathaa nagaaH . tathaa gataa gaamavashaa vichuurNitaaH .. \SC.. \EN{0080620521}tato.abhyavidhyad.h bahubhiH shitaiH sharaiH . kuNinda putro nakulaatmajaM smayan.h . \EN{0080620523}tato.asya kaayaan.h nichakarta naakuliH . shiraH krushheNaaMbuja sa.nnibhaananam.h .. \SC.. \EN{0080620531}tataH shataaniikamavidhyad.h aashugaiH . tribhiH shitaiH karNa suto.arjunaM tribhiH . \EN{0080620533}tribhishcha bhiimaM nakulaM cha saptabhiH . janaardanaM dvaadashabhishcha saayakaiH .. \SC.. \EN{0080620541}tad.h asya karmaatimanushhya karmaNaH . samiikshya hR^ishhTaaH kuravo.abhyapuujayan.h . \EN{0080620543}paraakramaGYaastu dhana.njayasya te . huto.ayamagnaaviti taM tu menire .. \SC.. \EN{0080620551}tataH kiriiTii para viira ghaatii . hataashvamaalokya nara praviiram.h . \EN{0080620553}tamabhyadhaavad.h vR^ishhasenamaahave . sa suutajasya pramukhe sthitaM tadaa .. \SC.. \EN{0080620561}tamaapatantaM nara viiraM ugram.h . mahaa.a.ahave baaNa sahasra dhaariNam.h . \EN{0080620563}abhyaapatat.h karNa suto mahaa ratho . yathaiva chendraM namuchiH puraatane .. \SC.. \EN{0080620571}tato.adbhutenaika shatena paartham.h . sharairviddhvaa suuta putrasya putraH . \EN{0080620573}nanaada naadaM sumahaa.anubhaavo . viddhveva shakraM namuchiH puraa vai .. \SC.. \EN{0080620581}punaH sa paarthaM vR^ishhasenograiH . baaNairavidhyad.h bhuja muula madhye . \hash \EN{0080620583}tathaiva kR^ishhNaM navabhiH samaardayat.h . punashcha paarthaM dashabhiH shitaagraiH .. \SC.. \EN{0080620591}tataH kiriiTii raNa muurdhni kopaat.h . kR^itvaa tri shaakhaaM bhrukuTiM lalaaTe . \EN{0080620593}mumocha baaNaan.h vishikhaan.h mahaatmaa . vadhaaya raajan.h suuta putrasya sa.nkhye .. \SC.. \EN{0080620601}vivyaadha chainaM dashabhiH pR^ishhatkaiH . marmasvasaktaM prasabhaM kiriiTii . \EN{0080620603}chichchheda chaasyeshhvasanaM bhujau cha . kshurairchaturbhiH shiraiva chograiH .. \SC..60 \hash \EN{0080620611}sa paartha baaNaabhihataH papaata . rathaad.h vibaahurvishiraa dharaayaam.h . \EN{0080620613}supushhpitaH parNa dharo.atikaayo . vaateritaH shaalaivaadri shR^i.ngaat.h .. \SC.. \hash \EN{0080620621}taM prekshya baaNaabhihataM patantam.h . rathaat.h sutaM suutajaH kshipra kaarii . \EN{0080620623}rathaM rathenaashu jagaama vegaat.h . kiriiTinaH putra badhaabhitaptaH .. \SC.. (iti)\medskip\hrule\medskip %62 \EN{0080630011}vR^ishhasenaM hataM dR^ishhTvaa shokaamarshha samanvitaH . {shh} \EN{0080630013}muktvaa shokodbhavaM vaari netraabhyaaM sahasaa vR^ishhaH .. \SC.. \EN{0080630021}rathena karNastejasvii jagaamaabhimukho ripuun.h . \EN{0080630023}yuddhaayaamarshha taamraakshaH samaahuuya dhana.njayam.h .. \SC.. \EN{0080630031}tau rathau suurya sa.nkaashau vaiyaaghra parivaaraNau . \EN{0080630033}sametau dadR^ishustatra dvaavivaarkau samaagatau .. \SC.. \EN{0080630041}shvetaashvau purushhaadityaavaasthitaavari mardanau . \EN{0080630043}shushubhaate mahaatmaanau chandraadityau yathaa divi .. \SC.. \EN{0080630051}tau dR^ishhTvaa vismayaM jagmuH sarva bhuutaani maarishha . \EN{0080630053}trailokya vijaye yattaavindra vairochanaaviva .. \SC.. \EN{0080630061}ratha jyaa tala nirhraadairbaaNa sha.nkha ravairapi . \EN{0080630063}tau rathaavabhidhaavantau samaalokya mahii kshitaam.h .. \SC.. \EN{0080630071}dhvajau cha dR^ishhTvaa sa.nsaktau vismayaH samapadyata . \EN{0080630073}hasti kakshyaaM cha karNasya vaanaraM cha kiriiTinaH .. \SC.. \EN{0080630081}tau rathau saMprasaktau cha dR^ishhTvaa bhaarata paarthivaaH . \EN{0080630083}si.nha naada ravaa.nshchakruH saadhu vaadaa.nshcha pushhkalaan.h .. \SC.. \EN{0080630091}shrutvaa tu dvairathaM taabhyaaM tatra yodhaaH samantataH . \EN{0080630093}chakrurbaahu valam chaiva tathaa chelaa valaM mahat.h .. \SC.. \EN{0080630101}aajagmuH kuravastatra vaaditraanugataastadaa . \EN{0080630103}karNaM praharshhayantashcha sha.nkhaan.h dadhmushcha pushhkalaan.h .. \SC..10 \EN{0080630111}tathaiva paaNDavaaH sarve harshhayanto dhana.njayam.h . \hash \EN{0080630113}tuurya sha.nkha ninaadena dishaH sarvaa vyanaadayan.h .. \SC.. \EN{0080630121}kshveDitaasphoTitotkrushhTaistumulaM sarvato.abhavat.h . \EN{0080630123}baahu ghoshhaashcha viiraaNaaM karNaarjuna samaagame .. \SC.. \EN{0080630131}tau dR^ishhTvaa purushha vyaaghrau rathasthau rathinaaM varau . \hash \EN{0080630133}pragR^ihiita mahaa chaapau shara shakti gadaa.a.ayudhau .. \SC.. \hash \EN{0080630141}varmiNau baddha nistri.nsho shetaashvau sha.nkha shobhinau . \EN{0080630143}tuuNiira vara saMpannau dvaavapi sma sudarshanau .. \SC.. \EN{0080630151}rakta chandana digdhaa.ngau samadau vR^ishhabhaaviva . \EN{0080630153}aashii vishha sama prakhyau yama kaalaantakopamau .. \SC.. \EN{0080630161}indra vR^itraaviva kruddhau suuryaa chaandramasa prabhau . \EN{0080630163}mahaa grahaaviva kruurau yugaante samupasthitau .. \SC.. \EN{0080630171}deva garbhau deva samau deva tulyau cha ruupataH . \EN{0080630173}sametau purushha vyaaghrau prekshya karNa dhana.njayau .. \SC.. \EN{0080630181}ubhau varaayudha dharaavubhau raNa kR^ita shramau . \EN{0080630183}ubhau cha baahu shabdena naadayantau nabhastalam.h .. \SC.. \EN{0080630191}ubhau visHshruta karmaaNau paurushHshheNaa balena cha . \EN{0080630193}ubhau cha sadR^ishau yuddhe shaMbaraamara raajayoH .. \SC.. \EN{0080630201}kaataviirya samau yuddhe tathaa daasharabheH samau . \EN{0080630203}vishhNu viirya samau viirye tathaa bava samau yudhi .. \SC..20 \EN{0080630211}ubhau shveta hayau raajan.h ratha pravara vaahinau . \EN{0080630213}saarathii pravarau chaiva tayoraastaaM mahaa balau .. \SC.. \EN{0080630221}tau tu dR^ishhTvaa mahaa raaja raajamaanau mahaa rathau . \EN{0080630223}siddha chaaraNa sa.nghaanaaM vismayaH samapadyata .. \SC.. \EN{0080630231}dhaartaraashhTraastataH karNaM sabalaa bharata R^ishhabha . \hash \EN{0080630233}parivaavrurmahaatmaanaM kshipramaahava shobhinam.h .. \SC.. \EN{0080630241}tathaiva paaNDavaa hR^ishhTaa dhR^ishhTadyumna purogamaaH . \EN{0080630243}parivavrurmahaatmaanaM paarthamapratimaaM yudhi .. \SC.. \EN{0080630251}taavakaanaaM raNe karNo glaha . aasiid.h vishaaM pate . \hash \EN{0080630253}tathaiva paaNDaveyaanaaM glahaH paartho.abhavad.h yudhi .. \SC.. \EN{0080630261}taiva sabhyaastatraasaan.h prekshakaashchaabhavan.h sma te . \hash \EN{0080630263}tatraishhaaM glahamaanaanaaM dhruvau jaya paraajayau .. \SC.. \EN{0080630271}taabhyaaM dyuutaM samaayattaM vijayaayetaraaya vaa . \EN{0080630273}asmaakaM paNDavaanaaM cha sthitaanaaM raNa muurdhani .. \SC.. \EN{0080630281}tau tu sthitau mahaa raaja samare yuddha shaalinau . \EN{0080630283}anyonyaM pratisamrabdhaavanyonyasyaa jayaishhiNau . \hash \EN{0080630285}anyonyaM pratisamrabdhaavanyonyasya jayaishhiNau .. \SC.. \EN{0080630291}taavubhau pratihiirshhetaamindra vR^itraavivaabhitaH . \EN{0080630293}bhiima ruupaa dharaavaastaM mahaa dhuumaaviva grahau .. \SC.. \EN{0080630301}tato.antarikshe saakshepaa vivaadaa bharata R^ishhabha . \EN{0080630303}mitho bhedaashcha bhuutaanaamaasan.h karNaajunaantare . \EN{0080630305}vyaashrayanta disho bhinnaaH sarva lokaashcha maarishha .. \SC..30 \EN{0080630311}deva daanava gandharvaaH pishaachchoraga raakshasaaH . \EN{0080630313}pratipaksha grahaM chakruH karNaarjuna samaagame .. \SC.. \EN{0080630321}dyauraasiitk.h karNato vyagraa sanakshatraa vishaaM pate . \EN{0080630323}bhuumirvishaalaa paarthasya maataa putrasya bhaarata .. \SC.. \EN{0080630331}saritaH saagaraashchaiva girayashcha narottama . \hash \EN{0080630333}vR^ikshaashcha oshhadhayastatra vyaashrayanti kiriiTinam.h .. \SC.. \EN{0080630341}asuraa yaatu dhaanaashcha gruhyakaashcha para.ntapa . \EN{0080630333}karNataH samapadyanta khe chcharaaNi vayaa.nsi cha .. \SC.. \EN{0080630351}ratnaani nidhayaH sarve vedaashch aakhyaana paaJNchamaaH . \EN{0080630353}sopavedopanishhadaH sarahasyaaH sasa.ngrahaaH .. \SC.. \EN{0080630361}vaasukishchitra senashcha takshaakashchopatakshakaH . \EN{0080630363}parvataashcha tathaa sarve kaadraveyaashcha saanvayaaH . \EN{0080630365}vishhavanto mahaa roshhaa naagaashchaarjunato.abhavan.h .. \SC.. \EN{0080630371}airaavataaH saurabheyaa vaishaaleyaashcha bhoginaH . \EN{0080630373}ete abhavann.h arjunataH ksHshhudra sarpaastu karNataH .. \SC.. \EN{0080630381}iihaa mR^igaa vyaaDa mR^igaa ma.ngalyaashcha mR^iga dvijaaH . \hash \EN{0080630383}paarthasya vijayaM raajan.h sarvaivaabhisa.nshritaaH .. \SC.. \hash \EN{0080630391}vasavo marutaH saadhyaa rudraa vishve ashvinau tathaa . \EN{0080630393}agnirindrashcha somashcha pavanashcha disho dasha . \EN{0080630395}dhana.njayaM upaajagmuraadityaaH karNato.abhavan.h .. \SC.. \EN{0080630401}devaastu pitR^ibhiH saardhaaM sagaNaarjunato.abhavan.h . \EN{0080630403}yamo vaishravaNashchchaiva varuNashcha yato.arjunaH .. \SC..40 \EN{0080630411}deva brahna nR^ipa R^ishhiiNaaM gaNaaH paaNDavato.abhavan.h . \EN{0080630413}tuMburu pramukhaa raajan.h gandharvaashcha yato.arjunaH .. \SC.. \EN{0080630421}praaveyaaH saaha mauneeyairgandharvaapsarasaaM gaNaaH . \EN{0080630423}iihaa mR^iga vyaaDa mR^igairdvipaashcha ratha pattibhiH .. \SC.. \EN{0080630431}uhyamaanaastathaa meghairvaayunaa cha maniishhiNaH . \EN{0080630433}didR^ikshavaH samaajagmuH karNaarjuna samaagamam.h .. \SC.. \EN{0080630441}deva daanava gandharvaa naagaa yakshaaH patatriNaH . \EN{0080630443}maharshhayo veda vidaH pitarashcha svadhaa bhujaH .. \SC.. \EN{0080630451}tapo vidyaastathaa oshhadhyo naanaa ruupaaMbara tvishhaH . \EN{0080630453}antarikshe mahaa raaja vinadanto.avatasthire .. \SC.. \EN{0080630461}brahmaa brahma R^ishhibhiH saardhaM prajaapatibhireva cha . \EN{0080630463}bhavenaavasthito yaanaM divyaM taM deshamaabhyayaat.h .. \SC.. \EN{0080630471}dR^ishhTvaa prajaapatiM devaaH svayaM bhuvaM upaagaman.h . \EN{0080630473}samo.astu deva vijayaitayornara si.nhayoH .. \SC.. \hash \EN{0080630481}tad.h upashrutya maghavaa praNipatya pitaamaham.h . \EN{0080630483}karNaajuna vinaashena maa nashyatvakhilaM jagat.h .. \SC.. \EN{0080630491}svayaMbho bruuhi tad.h vaakyaM samo.astu vijayo.anayoH . \EN{0080630493}tat.h tathaa.astu namaste astu prasiida bhagavan.h mama .. \SC.. \EN{0080630501}brahmeshaanaavatho vaakyaM uuchatustridasheshvaram.h . \EN{0080630503}vijayo dhruvaivaastu vijayasya mahaatmanaH .. \SC..50 \hash \EN{0080630511}manasvii balavaan.h shuuraH kR^itaastrashcha tapo dhanaH . \EN{0080630513}bibharti cha mahaa tejaa dhanurvedamasheshhataH .. \SC.. \EN{0080630521}atikramechcha maahaatmyaad.h dishhTametasya paryayaat.h . \hash \EN{0080630523}atikraante cha lokaanaamabhaavo niyato bhavet.h .. \SC.. \EN{0080630531}na vidyate vyavasthaanaM kR^ishhNayoH kruddhayoH kvachit.h . \hash \EN{0080630533}srashhTaarau hyasatashchobhau satashcha purushha R^ishhabhau .. \SC.. \EN{0080630541}nara naaraayaNaavetau puraaNaav R^ishhi sattamau . \EN{0080630543}aniyattau niyantaaraavabhiitau sma paraM tapau .. \SC.. \hash \EN{0080630551}karNo lokaan.h ayaM mukhyaan.h praaptnotu purushhaa R^ishhabhaH . \EN{0080630553}viiro vaikartanaH shuuro vijayastvastu kR^ishhNayoH .. \SC.. \EN{0080630561}vasuunaaM cha salokatvaM marutaaM vaa samaapnuyaat.h . \EN{0080630563}sahito droNa bhiishhmaabhyaaM naaka loke mahiiyataam.h .. \SC.. \EN{0080630571}ityukto deva devaabhyaaM sahasraaksho.abraviid.h vachaH . \EN{0080630573}aamantrya sarva bhuutaani brahmeshaanaanushaasanaat.h .. \SC.. \hash \EN{0080630581}shrutaM bhavadbhiryaat.h proktaM bhagavaadbhyaaM jagadd.h hitam.h . \hash \EN{0080630583}tat.h tathaa naanyathaa tadd.h hi tishhThadhvaM gata manyavaH .. \SC.. \EN{0080630591}iti shrutvendra vachanaaM sarva bhuutaani maarishha . \EN{0080630593}vismitaanyabhavan.h raajan.h puujayaaM chakrire cha tat.h .. \SC.. \EN{0080630601}vyasR^ijaa.nsHshcha sugandhiini naanaa ruupaaNi khaat.h tathaa . \EN{0080630603}pushhpa varshhaaNi bibudhaa deva tuuryaaNyavaadayan.h .. \SC..60 \hash \EN{0080630611}didR^ikshavashchaapratimaM dvairathaM nara si.nhayoH . \EN{0080630613}deva daanava gandharvaaH sarvaivaavatasthire . \hash \EN{0080630615}rathau cha tau shveta hayau yukta ketuu mahaa svanau .. \SC.. \EN{0080630621}samaagataa loka viiraaH sha.nkhaan.h dadhmuH pR^ithak.h pR^ithak.h . \EN{0080630623}vaasudevaarjunau viirau karNa shalyau cha bhaarata .. \SC.. \EN{0080630631}tad.h bhiiru sa.ntraasa karaM yuddhaM samabhavat.h tadaa . \EN{0080630633}anyonya spardhinorviirye shakra shaMbarayoriva .. \SC.. \EN{0080630641}tayordhvajau viita maalau shushubhaate ratha sthitau . \EN{0080630643}pR^ithag.h ruupau samaarchhantau krodhaM yuddhe parasparam.h .. \SC.. \hash \EN{0080630651}karNasyaashii vishha nibhaa ratna saaravatii dR^iDhaa . \hash \EN{0080630653}pura.ndara dhanuH prakhyaa hasti kakshyaa vyaraajata .. \SC.. \EN{0080630661}kapi shreshhThastu paarthasya vyaaditaasyo bhayaM karaH . \EN{0080630663}bhiishhayann.h eva da.nshhTraabhirdurniriikshyo raviryathaa .. \SC.. \EN{0080630671}yudddhaabhilaashhuko bhuutvaa dhvajo gaaNDiiva dhanvanaH . \EN{0080630673}karNa dhvajaM upaatishhThat.h so.avadiid.h abhinardayan.h .. \SC.. \EN{0080630681}utpatya cha mahaa vegaH kakshyaamabhyahanat.h kapi . \EN{0080630683}nakhaishcha dashanairshchaiva garuDaH pannagaM yathaa .. \SC.. \EN{0080630691}suki.nkiNiikaabharaNaa kaala paashopamaayasii . \EN{0080630693}abhyadravat.h susa.nkruddhaa naaga kakshyaa mahaa kapim.h .. \SC.. \EN{0080630701}ubhayoruttame yuddhe dvairathe dyuutaahR^ite . \hash \EN{0080630703}prakurvaate dhvajau yuddhaM pratyaheshhan.h hayaan.h hayaaH .. \SC..70 \EN{0080630711}avidhyat.h puNDariikaakshaH shalyaM nayana saayakaiH . \EN{0080630713}sa chaapi puNDariikaakshaM tathaivaabhisamaikshata .. \SC.. \EN{0080630721}tatraajayad.h vaasudevaH shalyaM nayana saayakaiH . \EN{0080630723}karNaM chaapyajayad.h dR^ishhTyaa kuntii putro dhana.njayaH .. \SC.. \EN{0080630731}athaabraviit.h suuta putraH shalyamaabhaashhya sasmitam.h . \EN{0080630733}yadi paartho raNe hanyaad.h adya maamiha karhichit.h . \EN{0080630735}kiM uttaraM tadaa te syaat.h sakhe satyaM braviihi me .. \SC.. \EN{0080630741}yadi karNa raNe hanyaad.h adya tvaaM shveta vaahanaH . {zalya} \EN{0080630743}ubhaaveka rathenaahaM hanyaaM maadhava paaNDavau .. \SC.. \EN{0080630751}evameva tu govi.ndamarjunaH pratyabhaashhata . \hash {shh} \EN{0080630753}taM prahasyaabraviit.h kR^ishhNaH paarthaM paramidaM vachaH .. \SC.. \EN{0080630761}pated.h divaa karaH sthaanaat.h shiiryetaanekadhaa kshitiH . \EN{0080630763}shaityamaagniriyaan.h na tvaa karNo hanyaad.h dhana.njayam.h .. \SC.. \EN{0080630771}yadi tvevaM katha.nchit.h syaal loka paryasanaM yathaa . \EN{0080630773}hanyaaM karNaM tathaa shalyaM baahubhyaameva samyuge .. \SC.. \hash \EN{0080630781}iti kR^ishhNa vachaH shrutvaa prahasan.h kapi ketanaH . \EN{0080630783}arjunaH pratyuvaachedaM kR^ishhNamaklishhTa kaariNam.h . \EN{0080630785}mamaapyetaavaparyaaptau karNa shalyau janaardana .. \SC.. \EN{0080630791}sapataakaa dhvajaM karNaM sashalya ratha vaajinam.h . \EN{0080630793}sachchhatra kavachaM chaiva sashakti shara kaarmukam.h .. \SC.. \EN{0080630801}drashhTaa.asyadya sharaiH karNaM raNe kR^ittamanekadhaa . \EN{0080630803}adyainaM sarathaM saashvaM sashakti kavachaayudham.h . \EN{0080630805}na hi me shaamyate vairaM kR^ishhNaaM yat.h praahasat.h puraa .. \SC..80 \EN{0080630811}adya drashhTaa.asi govinda karNaM unmathitaM mayaa . \EN{0080630813}vaaraNeneva mattena pushhpitaM jagatii ruham.h .. \SC.. \EN{0080630821}adya taa madhuraa vaachaH shrotaa.asi madhu suudana . \EN{0080630823}adyaabhimanyu jananiimanR^iNaH saantvayishhyasi . \EN{0080630825}kuntiiM pitR^i shhvasaaraM cha saMprahR^ishhTo janaardana .. \SC.. \EN{0080630831}adya baashhpa mukhiiM kR^ishhNaaM saantvayishhyasi maadhava . \EN{0080630833}vaagbhishchaamR^ita kalpaabhirdharma raajaM yudhishhThiram.h .. \SC.. (iti)\medskip\hrule\medskip %83 \EN{0080640011}tad.h deva naagaasura siddha sa.nghaiH . gandharva yakshaapsarasaaM cha sa.nghaiH . {shh} \EN{0080640013}brahma R^ishhi raaja R^ishhi suparNa jushhTam.h . babhau viyad.h vismayaniiya ruupam.h .. \SC.. \EN{0080640021}naanadyamaanaM ninadairmanoGYaiH . vaaditra giita stutibhishcha nR^ittaiH . \EN{0080640023}sarve antarikshe dadR^ishurmanushhyaaH . khasthaa.nshcha taan.h vismayaniiya ruupaan.h .. \SC.. \EN{0080640031}tataH prahR^ishhTaaH kuru paaNDu yodhaa . vaaditra patraayudha si.nha naadaiH . \EN{0080640033}ninaadayanto vasudhaaM dishashcha . svanena sarve dvishhato nijaghnuH .. \SC.. \EN{0080640041}naanaa.ashva maata.nga rathaayutaakulam.h . varaasi shaktyR^ishhTi nipaata duHsaham.h . \EN{0080640043}abhiiru jushhTaM hata deha sa.nkulam.h . raNaajiraM lohita raktamaababhau .. \SC.. \EN{0080640051}tathaa pravR^itte astra bhR^itaaM paraabhave . dhana.njayashchaadhirathishcha saayakaiH . \EN{0080640053}dishashcha sainyaM cha shitairajihmagaiH . parasparaM prorNuvatuH sma da.nshitau .. \SC.. \EN{0080640061}tatastvadiiyaashcha pare cha saayakaiH . kR^ite andha kaare vividurna ki.nchana . \EN{0080640063}bhayaat.h tu taaveva rathau samaashrayamH . tamo nudau khe prasR^itevaa.nshavaH .. \SC.. \hash \EN{0080640071}tato.astramastreNa parasparasya tau . vidhuuya vaataaviva puurva pashchimau . \EN{0080640073}ghanaandha kaare vitate tamo nudau . yathoditau tadvad.h atiiva rejatuH .. \SC.. \EN{0080640081}na chaabhimantavyamiti prachoditaaH . pare tvadiiyaashcha tadaa.avatasthire . \EN{0080640083}mahaa rathau tau parivaarya sarvataH . suraasuraa vaasava shaMbaraaviva .. \SC.. \EN{0080640091}mR^ida.nga bheriii paNavaanaka svanaiH . ninaadite bhaarata sha.nkha nisvanaiH . \EN{0080640093}sasi.nha naadau babhaturnarottamau . shashaa.nka suuryaaviva megha saMplave .. \SC.. \EN{0080640101}mahaa dhanurmaNDalaa madhyagaavubhau . suvarchasau baaNa sahasra rashminau . \EN{0080640103}didhakshamaaNau sacharaacharaM jagad.h . yugaasta suuryaaviva duHsahau raNe .. \SC..10 \EN{0080640111}ubhaavajeyaavahitaantakaavubhau . jighaa.nsatustau kR^itinau parasparam.h . \EN{0080640113}mahaa.a.ahave viira varau samiiyatuH . yathendra jaMbhaaviva karNa paaNDavau .. \SC.. \EN{0080640121}tato mahaa.astraaNi mahaa dhanurdharau . vimuJNchamaanaavishhubhirbhayaanakaiH . \EN{0080640123}naraashva naagaanamitau nijaghnatuH . parasparaM jaghnaturuttameshhubhiH .. \SC.. \EN{0080640131}tato visasruH punararditaaH sharaiH . narottamaabhyaaM kuru paaNDavaashrayaaH . \hash \EN{0080640133}sanaaga pattyashva rathaa disho gataaH . tathaa yathaa si.nha bhayaad.h vana okasaH .. \SC.. \EN{0080640141}tatastu duryodhana bhoja saubalaaH . kR^ipashcha shaaradvata suununaa saha . \EN{0080640143}mahaa rathaaH paJNcha dhana.njayaachyutau . sharaiH shariiraanta karairataaDayan.h .. \SC.. \EN{0080640151}dhanuu.nshhi teshhaamishhudhiin.h hayaan.h dhvajaan.h . rathaa.nshcha suutaa.nshcha dhana.njayaH sharaiH . \EN{0080640153}samaM cha chichchheda paraabhinachcha taan.h . sharottamairdvaadashabhishcha suutajam.h .. \SC.. \EN{0080640161}athaabhyadhaava.nstvaritaaH shataM rathaaH . shataM cha naagaarjunamaatataayinaH . \EN{0080640163}shakaastukhaaraa yavanaashcha saadinaH . sahaiva kaaMboja varairjighaa.nsavaH .. \SC.. \EN{0080640171}varaayudhaan.h paaNi gataan.h karaiH saha . kshurairnyakR^inta.nstvaritaaH shiraa.nsi cha . \EN{0080640173}hayaa.nshcha naagaa.nshcha rathaa.nshcha yudhyataam.h . dhana.njayaH shatru gaNaM tamakshiNot.h .. \SC.. \EN{0080640181}tato.antarikshe sura tuurya nisvanaaH . sasaadhu vaadaa hR^ishhitaiH samiiritaaH . \EN{0080640183}nipeturapyuttama pushhpa pR^ishhTayaH . suruupa gandhaaH pavaneritaaH shivaaH .. \SC.. \EN{0080640191}tad.h adbhutaM deva manushhya saakshikam.h . samiikshya bhuutaani visishhmiyurnR^ipa . \EN{0080640193}tavaatmajaH suuta suutashcha na vyathaam.h . na vismayaM jagmatureka nishchayau .. \SC.. \EN{0080640201}athaabraviid.h droNa sutastavaatmajam.h . karaM kareNa pratipiiDya saantvayan.h . \EN{0080640203}prasiida duryodhana shaamya paaNDavaiH . alaM virodhena dhig.h astu vigraham.h .. \SC..20 \EN{0080640211}hato gururbrahma samo mahaa.astravit.h . tathaiva bhiishhma pramukhaa nara R^ishhabhaaH . \EN{0080640213}ahaM tvavadhyo mama chaapi maatulaH . prashaadhi raajyaM saaha paaNDaviarchiram.h .. \SC.. \EN{0080640221}dhana.njayaH sthaasyati vaarito mayaa . janaardano naiva virodhamichchhati . \EN{0080640222}yudhishhThiro bhuuta hite sadaa rato . vR^ikodarastad.h vashagastathaa yamau .. \SC.. \EN{0080640231}tvayaa cha paarthaishcha paraspareNa . prajaaH shivaM praapnuyurichchhati tvayi . \EN{0080640233}vrajantu sheshhaaH sva puraaNi paarthivaa . nivR^itta vairaashcha bhavantu sainikaaH .. \SC.. \EN{0080640241}na ched.h vachaH shroshhyasi me naraadhipa . dhruvaM prataptaa.asi hato.aribhiryudhi . \EN{0080640243}idaM cha dR^ishhTaM jagataa saha tvayaa . kR^itaM yad.h ekena kiriiTi maalinaa . \EN{0080640245}yathaa na kuryaad.h bala bhinna chaantako . na cha prachetaa bhagavaan.h na yaksha raaT .. \SC.. \EN{0080640251}ato.api bhuuyaa.nshcha guNairdhana.njayaH . sa chaabhipatsyatyakhilaM vacho mama . \EN{0080640253}tavaanuyaatraaM cha tathaa karishhyati . prasiida raajan.h jagataH shamaaya vai .. \SC.. \EN{0080640261}mamaapi maanaH paramaH sadaa tvayi . braviimyatastvaaM paramaachcha sauhR^idaat.h . \EN{0080640263}nivaarayishhyaami hi karNamapyaham.h . yadaa bhavaan.h sapraNayo bhavishhyati .. \SC.. \EN{0080640271}vadanti mitraM sahajaM vichakshaNaaH . tathaiva saamnaa cha dhanena chaarjitam.h . \hash \EN{0080640273}prataapatashchopanataM chaturvidham.h . tad.h asti sarvaM tvayi paaNDaveshhu cha .. \SC.. \EN{0080640281}nisargataste tava viira baandhavaaH . punashcha saamnaa cha samaapnuhi sthiram.h . \EN{0080640283}tvayi prasanne yadi mitrataamiyuH . dhruvaM narendrendra tathaa tvamaachara .. \SC.. \hash \EN{0080640291}saivaM uktaH suhR^idaa vacho hitam.h . vichintya niHshvasya cha durmanaa.abraviit.h . \hash \EN{0080640293}yathaa bhavaan.h aaha sakhe ttathaiva tan.h . mamaapi cha GYaapayato vachaH shR^iNu .. \SC.. \EN{0080640301}nihatya duHshaasanaM uktavaan.h bahu . prasahya shaarduulavad.h eshha durmatiH . \EN{0080640303}vR^ikodarastadd.h hR^idaye mama sthitam.h . na tat.h parokshaM bhavataH kutaH shamaH .. \SC..30 \EN{0080640311}na chaapi karNaM guru putra sa.nstavaad.h . upaarametyarhasi vaktumachyuta . \EN{0080640313}shrameNa yukto mahataa.adya phalgunaH . tameshha karNaH prasaabhaM hanishhyati .. \SC.. \EN{0080640321}tamevaM uktvaa.abhyanuniiya chaasakR^it.h . tavaatmajaH svaan.h anushaasti sainikaan.h . \EN{0080640323}samaaghnataabhidravataahitaan.h imaan.h . sabaaNa shabdaan.h kiM u joshhamaasyate .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0080650011}tau sha.nkha bherii ninade samR^iddhe . samiiyatuH shveta hayau naraagryau . {shh} \EN{0080650013}vaikartanaH suuta putro.arjunashcha . durmantrite tava putrasya raajan.h .. \SC.. \EN{0080650021}yathaa gajau haimavatau prabhinnau . pragR^ihya dantaaviva vaashitaarthe . \EN{0080650023}tathaa samaajagmaturugra vegau . dhana.njayashchaadhirathishcha viirau .. \SC.. \EN{0080650031}balaahakeneva yathaa balaahako . yadR^ichchhayaa vaa giriNaa giriryathaa . \EN{0080650033}tathaa dhanurjyaa tala nemi nisvanau . samiiyatustaavishhu varshha varshhiNau .. \SC.. \EN{0080650041}pravR^iddha shR^i.nga druma viirud.h oshhadhii . pravR^iddha naanaa vidha parvata okasau . \EN{0080650043}yathaa.achalau vaa galitau mahaa balau . tathaa mahaa.astrairitaretaraM ghnataH .. \SC.. \EN{0080650051}sa sa.nnipaatastu tayormahaan.h abhuut.h . suresha vairochchanayoryathaa puraa . \EN{0080650053}sharairvibhugnaa.nga niyantR^i vaahanaH . suduHsaho.anyaiH paTu shhoNitodakaH .. \SC.. \EN{0080650061}prabhuuta padmotpala matsya kachchhapau . mahaa hradau paNshhi gaNaanunaaditau . \EN{0080650063}susa.nnikR^ishhTaavaniloddhatau yathaa . tathaa rathau tau dhvajinau samiiyatuH .. \SC.. \EN{0080650071}ubhau mahendrasya saamaana vikramaav . ubhau mahendra pratimau mahaa rathau . \EN{0080650073}mahendra vajra pratimaishcha saayakaiH . mahendra vR^itraaviva saMprajahratuH .. \SC.. \EN{0080650081}sanaaga pattyashva rathe ubhe bale . vichitra varNaabharaNaaMbara sraje . \EN{0080650083}chakaMpatushchonnamataH sma vismayaad.h . viyad.h gataashchaarjuna karNa samyuge .. \SC.. \EN{0080650091}bhujaaH savajraa.ngulayaH samuchchhritaaH . sasi.nha naadaa hR^ishhitairdidR^ikshubhiH . \EN{0080650093}yadaa.arjunaM mattamiva dvipo dvipam.h . samabhyayaad.h aadhirathirjighaa.nsayaa .. \SC.. \EN{0080650101}abhyakroshan.h somakaastatra paartham.h . varasva yaahyarjuna vidhya karNam.h . \EN{0080650103}chchhindhyasya muurdhaanamalaM chireNa . shraddhaaM cha raajyaad.h dhR^itaraashhTra suunoH .. \SC..10 \EN{0080650111}tathaa.asmaakaM bahavastatra yodhaaH . karNaM tadaa yaahi yaahi ityavochan.h . \EN{0080650113}jahyarjunaM karNa tataH sachiiraaH . punarvanaM yaantu chiraaya paarthaaH .. \SC.. \EN{0080650121}tataH karNaH prathamaM tatra paartham.h . maheshhubhirdashabhiH paryavidhyat.h . \EN{0080650123}tamarjunaH pratyavidhyat.h shitaagraiH . kakshaantare dashabhiratiiva kruddhaH .. \SC.. \EN{0080650131}parasparaM tau vishikhaiH sutiikshNaiH . tatakshatuH suuta putro.arjunashcha . \EN{0080650133}parasparasyaantarepsuu vimarde . subhiimamabhyaayayatuH prahR^ishhTau .. \SC.. \EN{0080650141}amR^ishhyamaaNashcha mahaa vimarde . tatraakrudhyad.h bhiimaseno mahaatmaa . \EN{0080650143}athaabraviit.h paaNinaa paaNimaaghnan.h . sa.ndashhTa oshhTha nR^ityati vaadayann.h iva . \EN{0080650145}kathaM nu tvaaM suuta putraH kiriiTin.h . maheshhubhirdashabhiravidhyad.h agre .. \SC.. \EN{0080650151}yayaa dhR^ityaa sarva bhuutaanyajaishhiiH . graasaM dadad.h vahnaye khaaNDave tvam.h . \EN{0080650153}tayaa dhR^ityaa suuta putraM jahi tvam.h . ahaM vainaM gadayaa pothayishhye .. \SC.. \EN{0080650161}athaabraviid.h vaasudevo.api paartham.h . dR^ishhTvaa ratheshhuun.h pratihanyamaanaan.h . \EN{0080650163}amiimR^idat.h sarvathaa te adya karNo . hyastrairastraaNi kimidaM kiriiTin.h .. \SC.. \hash \EN{0080650171}sa viira kiM muhyasi naavadhiiyase . nadantyete kuravaH saMprahR^ishhTaaH . \EN{0080650173}karNaM puraskR^itya vidurhi sarve . tvad.h astramastrairvinipaatyamaanam.h .. \SC.. \EN{0080650181}yayaa dhR^ityaa nihataM taamasaastram.h . yuge yuge raakshasaashchaapi ghoraaH . \EN{0080650183}daMbhodbhavaashchaasuraashchaahaveshhu . tayaa dhR^ityaa tvaM jahi suuta putram.h .. \SC.. \EN{0080650191}anenaa vaa.asya kshura neminaa.adya . sa.nchhinddhi muurdhaanamareH prasahya . \EN{0080650193}mayaa nisR^ishhTena sudarshanena . vajreNa shakro namucherivaareH .. \SC.. \EN{0080650201}kiraata ruupii bhagavaan.h yayaa cha . tvayaa mahatyaa paritoshhito.abhuut.h . \EN{0080650203}taaM tvaM dhR^itiM viira punargR^ihiitvaa . sahaanubandhaM jahi suuta putram.h .20 \EN{0080650211}tato mahiiM saagara mekhalaaM tam.h . sapattanaaM graamavatiiM samR^iddhaam.h . \EN{0080650213}prayachchha raaGYe nihataari saa.nghaam.h . yashashcha paarthaatulam aapnuhi tvam.h .. \SC.. \EN{0080650221}sa.nchodito bhiima janaardanabhyam.h . smR^itvaa tadaa.a.atmaanamavekshya sattvam.h . \EN{0080650223}mahaatmanashchaagamane viditvaa . prayojanaM keshavamityuvaacha .. \SC.. \EN{0080650231}praadushhkaromyeshha mahaa.astraM ugram.h . shivaaya lokasya vadhaaya sauteH . \EN{0080650233}tan.h me anujanaatu bhavaan.h suraashcha . brahmaa bhuvo brahma vidashcha sarve .. \SC.. \EN{0080650241}ityuuchivaan.h braahmamasahyamastram.h . praadushchchakre manasaa saMvidheyam.h . \EN{0080650243}tato dishashcha pradishashcha sarvaaH . samaavR^iNot.h saayakairbhuuri tejaaH . \hash \EN{0080650245}sa sarja baaNaan.h bharata R^ishhabho.api . shataM shataanekavad aashu vegaan.h .. \SC.. \EN{0080650251}vaikartanenaapi tathaa.a.aji madhye . sahasrasho baaNa gaNaa visR^ishhTaaH . \EN{0080650253}te ghoshhiNaH paaNDavamabhyupeyuH . pajanya mukteva vaari dhaaraaH .. \SC.. \hash \EN{0080650261}sa bhiimaasenaM cha janaardanaM cha . kiriiTinaM chaapyamanushhya karmaa . \EN{0080650263}tribhistribhirbhiima balo nihatyaa . nanaada ghoraM mahataa svareNa .. \SC.. \EN{0080650271}sa karNa baaNaabhihataH kiriiTii . bhiimaM tathaa prekshya janaardanaM cha . \EN{0080650273}amR^ishhyamaaNaH punaareva paarthaH . sharaan.h dashaashhTau cha samudbabarha .. \SC.. \EN{0080650281}sushheNamekena shareNa viddhvaa shalyaam.h . chaturbhistribhireva karNam.h . \EN{0080650283}tataH sumuktairdashabhirjaghaana . sabhaa patiM kaaJNchana varma naaddham.h .. \SC.. \EN{0080650291}saa raaja putro vishiraa vibaahuH . vivaaji suuto vidhanurviketuH . \EN{0080650293}tato rathaagraad.h apatat.h prabhagnaH . parashvadhaiH shaalaivaabhikR^ittaH .. \SC.. \hash \EN{0080650301}punashcha karNaM tribhirashhTabhishcha . dvaabhyaaM chaturbhirdashabhishcha viddhvaa . \EN{0080650303}chaatuH shatan.h dviradaan.h saayudhiiyaan.h . hatvaa rathaan.h ashhTa shataM jaghaana . \EN{0080650305}sahasramashvaa.nshcha punashcha saadiin.h . ashhTau sahasraaNi cha paatti viiraan.h .. \SC..30 \EN{0080650311}dR^ishhTvaa.a.aji mukhyaavatha yudhyamaanau . didR^ikshavaH shuura varaavarighnau . \EN{0080650313}karNaM cha paarthaM cha niyaamya vaahaan.h . khasthaa mahiisthaashcha janaavatasThuh .. \SC.. \EN{0080650321}tato dhanurjyaa sahasaa.atikR^ishhTaa . sughoshhamaachchhidyata paaNDavasya . \EN{0080650323}tasmin.h kshaNe suuta putrastu paartham.h . samaachchinot.h kshudrakaaNaaM shatena .. \SC.. \EN{0080650331}nirmukta sarpa pratimaishcha tiikshNaiH . taila pradhautaiH khaga paatra vaajaiH . \EN{0080650333}shhashhTyaa naaraachairvaasudevaM bibheda . tad.h antaraM somakaaH praadravanta .. \SC.. \EN{0080650341}tato dhanurjyaamavadhamya shiighram.h . sharaan.h astaan.h aadhirathervidhamya . \EN{0080650343}susamrabdhaH karNa shara kshataa.ngo . raNe paarthaH somakaan.h pratyagR^ihNaat.h . \EN{0080650345}na pakshiNaH saaMpatantyantarikshe . kshepiiyasaastreNa kR^ite andha kaare .. \SC.. \EN{0080650351}shalyaM cha paartho dashabhiH pR^ishhatkaiH . bhR^ishaM tanutre prahasann.h avidhyat.h . \EN{0080650353}tataH kaarNaM dvaadashabhiH sumuktaiH . viddhvaa punaH saptabhirabhyavidhyat.h .. \SC.. \EN{0080650361}sa paartha baaNaasana vega nunnaiH . dR^iDhaahataH patribhirugra vegaiH . \EN{0080650363}vibhinna gaatraH kshatajokshitaa.ngaH . karNo babhau rudraivaatateshhuH .. \SC.. \hash \EN{0080650371}tatastribhishcha tridaashaadhipopamam.h . sharairbibhedaadhirathirdhana.njayam.h . \EN{0080650373}sharaa.nstu paJNchcha jvalitaan.h ivoragaan.h . praviirayaamaasa jighaa.nsurachchyute .. \SC.. \EN{0080650381}te varma bhittvaa purushhottamasya . suvarNa chitraM nyapatan.h sumuktaaH . \EN{0080650383}vegena gaamaavivishuH suvegaaH . snaatvaa cha karNaabhimukhaaH pratiiyuH .. \SC.. \EN{0080650391}taan.h paJNcha bhallaistvaritaiH sumuktaiH . tridhaa tridhaikaikamathochchakarta . \EN{0080650393}dhana.njayaste nyapatan.h pR^ithivyaam.h . mahaa hayastakshaka putra pakshaaH .. \SC.. \EN{0080650401}tataH prajajvaala kiriiTa maalii . krodhena kakshaM pradahann.h ivaagniH . \EN{0080650403}sa karNamaakarNa vikR^ishhTa sR^ishhTaiH . sharaiH shariiraanta karairjvaladbhiH . \EN{0080650405}marmasvavidhyat.h sa chachaala duHkhaad.h . dhairyaat.h tu tasthaavatimaatra dhairyaH .. \SC..40 \EN{0080650411}tataH shara oghaiH pradisHsho dishashcha . ravi prabhaa karNa rathashcha raajan.h . \EN{0080650413}adR^ishyaasiit.h kupite dhana.njaye . tushhaara niihaara vR^itaM yathaa nabhaH .. \SC.. \hash \EN{0080650421}sa chakra rakshaan.h atha paada rakshaan.h . puraHsaraan.h pR^ishhTha gopaa.nshcha sarvaan.h . \EN{0080650423}duryodhanenaanumataan.h arighnaan.h . samuchchitaan.h surathaan.h saara bhuutaan.h .. \SC.. \EN{0080650431}dvisaahasraan.h samare savya saachii . kuru praviiraan.h R^ishhabhaH kuruuNaam.h . \EN{0080650433}kshaNena sarvaan.h sarathaashva suutaan.h . ninaaya raajan.h kshaayameka viiraH .. \SC.. \EN{0080650441}athaapalaayanta vihaaya karNam.h . tavaatmajaaH kuravashchaavashishhTaaH . \EN{0080650443}hataan.h avakiirya shara kshataa.nshcha . laalapyamaanaa.nstanayaan.h pitR^I.nshcha .. \SC.. \EN{0080650451}saa sarvataH prekshya disho vishuunyaa . bhayaa.avadiirNaiH kurubhirvihiinaH . \EN{0080650453}na vivyathe bhaarata tatra karNaH . pratiipamevaarjunamabhyadhaavat.h .. \SC.. (iti)\medskip\hrule\medskip %45 \EN{0080660011}tato.a.apayaataaH shara paata maatram.h . avasthitaaH kuravo bhinna senaaH . {shh} \EN{0080660013}vidyut.h prakaashaM dadR^ishuH samantaad.h . dhana.njayaastraM samudiiryamaaNam.h .. \SC.. \EN{0080660021}tad.h arjunaastraM grasate sma viiraan.h . viyat.h tathaa.a.akaashamananta ghoshham.h . \EN{0080660023}kruddhena paarthena tadaa.a.ashu sR^ishhTam.h . vadhaaya karNasya mahaa vimarde .. \SC.. \EN{0080660031}raamaad.h upaattena mahaa mahimnaa.a.atharvaNenaari vinaashanena . \EN{0080660033}tad.h arjunaastraM vyadhamad.h dahantam.h . paarthaM cha baaNairnishitairnijaghne .. \SC.. \EN{0080660041}tato vimardaH sumahaan.h babhuuva . tasyaarjunasyaadhiratheshcha raajan.h . \EN{0080660043}anyonyamaasaadayatoH pR^ishhatkaiH . vishhaaNa ghaatairdvipayorivograiH .. \SC.. \EN{0080660051}tato ripughnaM samadhatta karNaH . susa.nshitaM sarpa mukhaM jvalantam.h . \EN{0080660053}raudraM sharaM sa.nyati supradhautam.h . paarthaarthamatyartha chiraaya guptam.h .. \SC.. \EN{0080660061}sadaa.architaM chandana chuurNa shaayinam.h . suvarNa naalii shayanaM mahaa vishham.h . \EN{0080660063}pradiiptamairaavata va.nsha saMbhavam.h . shiro jihiirshhuryudhi phalgunasya .. \SC.. \EN{0080660071}tamabraviin.h madra raajo mahaatmaa . vaikartanaM prekshya hi sa.nhiteshhum.h . \EN{0080660073}na kaarNa griivaamishhureshha praapsyate . samlakshya sa.ndhatsva sharaM shiroghnam.h .. \SC.. \EN{0080660081}athaabraviit.h krodha samrakta netraH . karNaH shalyaM sa.ndhiteshhuH prasahya . \EN{0080660083}na sa.ndhatte dviH sharaM shalya karNo . na maadR^ishaaH shaaThya yuktaa bhavanti .. \SC.. \hash \EN{0080660091}tathaivaM uktvaa visasaarja taM sharam.h . balaahakaM varshha ghanaabhipuujitam.h . \EN{0080660093}hato.asi vai phalgunaityavochat.h . tatastvarann.h uurjitaM utsasarja .. \SC.. \hash \EN{0080660101}sa.ndhiiyamaanaM bhujagaM dR^ishhTvaa karNena maadhavaH . \EN{0080660103}aakramya syandanaM padbhyaaM balena balinaaM varaH .. \SC..10 \EN{0080660111}avagaaDhe rathe bhuumau jaanubhyaamagaman.h hayaaH . \EN{0080660113}tataH sharaH so bhyahanat.h kiriiTaM tasya dhiimataH .. \SC.. \EN{0080660121}athaarjunasyottama gaatra bhuushhaNam.h . dharaa viyaad.h dyo salileeshhu vishrutam.h . \EN{0080660123}balaasstra sargottama yatna manyubhiH . shareNa muurdhnaH saa jahaara suutajaH .. \SC.. \EN{0080660131}divaakarendu jvalana graha tvishhaam.h . suvarNa muktaa maNi jaala bhuushhitam.h . \EN{0080660133}pura.ndaraarthaM tapasaa prayatnataH . svayaM kR^itaM yad.h bhuvanasya suununaa .. \SC.. \EN{0080660141}mahaa.arha ruupaM dvishhataaM bhayaM karam.h . vibhaati chaatyartha sukhaM sugandhi tat.h . \EN{0080660143}nijaghnushhe deva ripuun.h sureshvaraH . svayaM dadau yat.h sumanaaH kiriiTine .. \SC.. \EN{0080660151}haraaMbu paakhaNDala vitta goptR^ibhiH . pinaaka paashaashani saayakottamaiH . \EN{0080660153}surottamairapyavishhahyamarditum.h . prasaahya naagena jahaara yad.h vR^ishhaH .. \SC.. \EN{0080660161}tad.h uttameshhuun.h mathitaM vishhaa.agninaa . pradiiptamarchishhmad.h abhikshiti priyam.h . \EN{0080660163}papaata paarthasya kiriiTaM uttamam.h . divaakaro.astaad.h iva parvataajjvalan.h .. \SC.. \hash \EN{0080660171}tataH kiriiTaM bahu ratna maNDitam.h . jahaara naago.arjuna muurdhato balaat.h . \EN{0080660173}gireH sujaataa.nkura pushhpita drumam.h . mahendra vajraH shikharaM yathottamam.h .. \SC.. \EN{0080660181}mahii viyad.h dyauH salilaani vaayunaa . yathaa vibhinnaani vibhaanti bhaarata . \EN{0080660183}tathaiva shabdo bhuvaneshhvabhuut.h tadaa . janaa vyavasyan.h vyathitaashcha chaskhaluH .. \SC.. \EN{0080660191}tataH saamudgrathya sitena vaasasaa . sva muurdha jaana vyathitaH sthito.arjunaH . \EN{0080660193}vibhaati saMpuurNa mariichchi bhaasvataa . shiro gatenodaya parvato yathaa .. \SC.. \EN{0080660201}balaahakaaH karNa bhujeritastato . hutaashanaarka pratima dyutirmahaan.h . \EN{0080660203}mahoragaH kR^ita vairo.arjunena . kiriiTamaasaadya samutpapaata .. \SC..20 \EN{0080660211}tamabraviid.h viddhi kR^itaagasaM me . kR^ishhNaadya maaturvadha jaata vairam.h . \EN{0080660213}tataH kR^ishhNaH paarthaM uvaacha sa.nkhye . mahoragaM kR^ita vairaM jahi tvam.h .. \SC.. \EN{0080660221}saivaM ukto madhu suudanena . gaaNDiiva dhanvaa ripushhu ugra dhanvaa . \hash \EN{0080660223}uvaacha ko nveshha mamaadya naagaH . svayaM yaagaad.h garuDasya vaktram.h .. \SC.. \hash \EN{0080660231}yo.asau tvayaa khaaNDaave chitra bhaanum.h . sa.ntarpayaanena dhanurdhareNa . {kR^ishhNa} \EN{0080660233}viyad.h gato baaNa nikR^itta deho . hyaneka ruupo nihataa.asya maataa .. \SC.. \hash \EN{0080660241}tatastu jishhNuH parihR^itya sheshhaa.nshchichchheda shhaDbhirnishitaiH sudhaaraiH . \EN{0080660243}naagaM viyat.h tiryagg.h ivotpatantam.h . sa chhinna gaatro nipapaata bhuumau .. \SC.. \EN{0080660251}tasmin.h muhuurte dashabhiH pR^ishhaatkaiH . shilaa shitairbarhiNa vaajitaishcha . \EN{0080660253}vivyaadha karNaH purushha praviiram.h . dhana.njayaM tiryag.h avekshamaaNaam.h .. \SC.. \EN{0080660261}tato.arjuno dvaadashabhirvimuktaiH . aakarNa muktairnishitaiH samarpya . \EN{0080660263}naaraachamaashii vishha tulya vegaam.h . aakarNaa puurNaayataM utsasarja .. \SC.. \EN{0080660271}sa chchitra varmeshhu varo vidaarya . praaNaan.h nirasyann.h iva saadhu muktaH . \EN{0080660273}karNasya piitvaa rudhiraM vivesha . vasuM dharaaM shoNita vaaja digdhaH .. \SC.. \EN{0080660281}tato vR^ishho baaNa nipaata kopito . mahorago daNDa vighaTTito yathaa . \hash \EN{0080660283}tathaa.a.ashu kaarii vyasR^ijat.h sharottamaan.h . mahaa vishhaH sarpaivottamaM vishham.h .. \SC.. \hash \EN{0080660291}janardanaM dvaadashabhiH paraabhinan.h . navairnavatyaa cha sharaistathaa.arjunam.h . \EN{0080660293}shareNa ghoreNa punashcha paaNDavam.h . vibhidya karNo.abhyanadajjahaasa cha .. \SC.. \EN{0080660301}tamasya harshhaM mamR^ishhe na paaNDavo . bibheda marmaaNi tato.asya marmavit.h . \EN{0080660303}paraM sharaiH patribhirindra vikramaH . tathaa yathendro balamojasaa.ahanat.h .. \SC..30 \EN{0080660311}tataH sharaaNaaM navatiirnavaarjunaH . sasarja karNe antaka daNDa sa.nnibhaaH . \EN{0080660313}sharairbhR^ishaayasta tanuH pravivyathe . tathaa yathaa vajra vidaarito.achalaH .. \SC.. \EN{0080660321}maNi pravekottama vajra haaTakaiH . alaM kR^itaM chaasya varaa.nga bhuushHshhaNam.h . \EN{0080660323}praviddhamurvyaaM nipapaata patribhiH . dhana.njayenottama kuNDale api cha .. \SC.. \EN{0080660331}mahaa dhanaM shilpi varaiH prayatnataH . kR^itaM yad.h asyottama varma bhaasvaram.h . \hash \EN{0080660333}sudiirgha kaalena tad.h asya paaNDavaH . kshaNena baaNairbahudhaa vyashaatayat.h .. \SC.. \hash \EN{0080660341}sa taM vivarmaaNamathottameshhubhiH . sharaishchaturbhiH kupitaH paraabhinat.h . \EN{0080660343}sa vivyathe atyarthamari prahaarito . yathaa.a.aturaH pitta kaphaanila vraNaiH .. \SC.. \EN{0080660351}mahaa dhanurmaNDala niHsR^itaiH shitaiH . kriyaa prayatna prahitairbalena cha . \EN{0080660353}tataksha karNaM bahubhiH sharottamaiH . bibheda marmasvapi chaarjunastvaran.h .. \SC.. \EN{0080660361}dR^iDhaahataH patribhirugra vegaiH . paarthena karNo vividhaiH shitaagraiH . \EN{0080660363}babhau girirgairika dhaatu raktaH . ksharan.h prapaatairiva raktamaMbhaH .. \SC.. \EN{0080660371}saashvaM tu karNaM sarathaM kiriiTii . saamaachinod.h bhaarata vatsa dantaiH . \EN{0080660373}prachchhaadayaamaasa dishashcha baaNaiH . sarva prayatnaat.h tapaniiya pu.nkhaiH .. \SC.. \hash \EN{0080660381}sa vatsa dantaiH pR^ithu piina vakshaaH . samaachchitaH smaadhirathirvibhaati . \EN{0080660383}supushhpitaashoka palaasha shaalmaaliH . yathaa.achalaH spandana chandanaayutaH .. \SC.. \EN{0080660391}sharaiH shariire bahudhaa samarpitaiH . vibhaati karNaH samare vishaaM pate . \EN{0080660393}mahii ruhairaachita saanu kandaro . yathaa mahendraH shubha karNikaaravaan.h .. \SC.. \EN{0080660401}sa baaNa sa.nghaan.h dhanushhaa vyavaasR^ijan.h . vibhaati karNaH shara jaala rashmivaan.h . \hash \EN{0080660403}salohito rakta gabhasti maNDalo . divaakaro.astaabhimukho yathaa tathaa .. \SC..40 \EN{0080660411}baahvantaraad.h aadhirathervimuktaan.h . baaNaan.h mahaa.ahiin.h iva diipyamaanaan.h . \EN{0080660413}vyadhva.nsayann.h arjuna baahu muktaaH . sharaaH samaasaadya dishaH shitaagraaH .. \SC.. \EN{0080660421}tatashchakramapatat.h tasya bhuumau . sa vihvalaH saamare suuta putraH . \EN{0080660423}ghuurNe rathe braahmaNasyaabhishaapaad.h . ramaad.h upaatte apratibhaati chaastre .. \SC.. \EN{0080660431}amR^ishhyamaaNo vyasanaani taani . hastau vidhunvan.h sa vigarhamaaNaH . \hash \EN{0080660433}dharma pradhaanaan.h abhipaati dharmaityabruvan.h dharma vidaH sadaiva . \EN{0080660435}mamaapi nimno.adya na paati bhaktaan.h . manye na nityaM paripaati dhaarmaH .. \SC.. \EN{0080660441}evaM bruvan.h praskhalitaashva suuto . vichchaalyamaano.a.arjuna shastra paataiH . \EN{0080660443}marmaa.abhighaataat.h chalitaH kriyaasu . punaH punardharmamagarhad.h aajau .. \SC.. \EN{0080660451}tataH sharairbhiimatarairaavidhyat.h tribhiraahave . \EN{0080660453}haste karNastadaa paarthamabhyavidhyachcha saaptabhiH .. \SC.. \EN{0080660461}tato.arjunaH saapta dasha tigma tejaan.h ajihmagaan.h . \EN{0080660463}indraashani samaan.h ghoraan.h asR^ijat.h paavakopamaan.h .. \SC.. \EN{0080660471}nirbhidya te bhiima vegaa nyapatan.h pR^ithivii tale . \EN{0080660473}kaMpitaatmaa tathaa karNaH shaktyaa cheshhTaamadarshayat.h .. \SC.. \EN{0080660481}balenaatha sa sa.nstabhya brahmaastraM samudairayat.h . \EN{0080660483}endraastramarjunashchaapi tad.h dR^ishhTvaa.abhinyamantrayat.h .. \SC.. \EN{0080660491}gaaNDiivaM jyaaM cha baaNaa.nshchaanumantrya dhana.njayaH . \hash \EN{0080660493}asR^ijat.h shara varshhaaNi varshhaaNi iva pura.ndaraH .. \SC.. \EN{0080660501}tatastejomayaa baaNaa rathaat.h paarthasya niHsR^itaaH . \EN{0080660503}praaduraasan.h mahaa viiryaaH karNasya rathamantikaat.h .. \SC.. \EN{0080660511}taan.h karNastvagrato.abhyastaan.h moghaa.nshchakre mahaa rathaH . \EN{0080660513}tato.abraviid.h vR^ishHshhNi viirastasminn.h astre vinaashite .. \SC.. \EN{0080660521}visR^ijaastraM paraM paartha raadheyo grasate sharaan.h . \hash \EN{0080660523}brahmaastramarjunashchaapi sammantryaatha prayojayat.h .. \SC.. \EN{0080660531}haadayitvaa tato baaNaiH karNaaM prabhraamya chaarjunaH . \EN{0080660533}tasya karNaH sharaiH kruddhashchichchheda jyaaM sutejanaiH .. \SC.. \EN{0080660541}tato jyaamavadhaayaanyaamanumR^ijyaa cha paaNDavaH . \EN{0080660543}sharairavaakirat.h karNaM diipyamaanaiH sahasrashaH .. \SC.. \EN{0080660551}tasya jyaachchchhedanaM karNo jyaa.avadhaanaM cha samyuge . \EN{0080660553}naanvabudhyata shiighratvaat.h tad.h adbhutamivaabhavat.h .. \SC.. \EN{0080660561}astrairastraaNi raadheyaH pratyahan.h savya saachinaH . \EN{0080660563}chakre chaabhyaddhikaM paarthaat.h sva viiryaM pratidaarshayan.h .. \SC.. \EN{0080660571}tataH kR^ishhNo.arjunaM dR^ishhTvaa karNaastreNaabhipiiDitam.h . \EN{0080660573}abhyasyetyabraviit.h paarthamaatishhThaastramanuttamam.h .. \SC.. \EN{0080660581}tato.anyamaagni sadR^ishaM sharaM sarpa vishhopamam.h . \EN{0080660583}ashma saara mayaM divyamanumantrya dhana.njayaH .. \SC.. \EN{0080660591}raudramasstraM samaadaaya ksheptu kaamaH kiriiTivaan.h . \EN{0080660593}tato.agrasan.h mahii chakraM raadheyasya mahaa mR^idhe .. \SC.. \hash \EN{0080660601}prasta chakrastu raadheyaH kopaad.h ashruuNyavartayat.h . \EN{0080660603}so.abraviid.h arjunaM chaapi muhuurtaM kshama paaNDava .. \SC..60 \EN{0080660611}madhye chakramavagrastaM dR^ishhTvaa daivaad.h idaM mama . \EN{0080660613}paartha kaapurushhaachiirNamaabhisa.ndhiM vivarjaya .. \SC.. \EN{0080660621}prakiirNa keshaM vimukhe braahmaaNe cha kR^itaaJNjalau . \hash \EN{0080660623}sharaNaa gate nyasta shastre tathaa vyasanage arjuna .. \SC.. \EN{0080660631}abaaNe bhrashhTa kavache bhrashHshhTa bhagnaayudhe tathaa . \EN{0080660633}na shuuraaH praharantyaajau na raaGYe paarthivaastathaa . \EN{0080660635}tvaM cha shuuro.asi kaunteya tasmaat.h kshama muhuurtakam.h .. \SC.. \EN{0080660641}yaavachchakramidaM bhuumeruddharaami dhana.njaya . \EN{0080660643}na maaM rathastho bhuumishhThamasajjaM hantumarhasi . \EN{0080660645}na vaasudevaat.h tvatto vaa paaNDaveya vibhemyaham.h .. \SC.. \EN{0080660651}tvaM hi kshatriya daayaado mahaa kula vivardhanaH . \EN{0080660653}smR^itvaa dharmopadeshaM tvaM muhuurtaM kshama paaNDava .. \SC.. (iti)\medskip\hrule\medskip %65 \EN{0080670011}athaabraviid.h vaasudevo rathastho . raadheya dishhTyaa smarasi iha dharmam.h . {shh} \EN{0080670013}praayeNa niichaa vyasaneshhu magnaa . nindanti daivaM kukR^itaM na tat.h tat.h .. \SC.. \EN{0080670021}yad.h draupadiimeka vastraaM sabhaayaam.h . aanaayya tvaM chaiva suyodhanashcha . \EN{0080670023}duHshaasanaH shakuniH saubalashcha . na te karNa pratyabhaat.h tatra dharmaH .. \SC.. \hash \EN{0080670031}yadaa sabhaayaaM kaunteyamanakshaGYaM yudhishhThiram.h . \hash \EN{0080670033}akshaGYaH shakunirjetaa tadaa dharmaH kva te gataH .. \SC.. \EN{0080670041}yadaa rajasvalaaM kR^ishhNaaM duHshaasana vashe sthitaam.h . \EN{0080670043}sabhaayaaM praahasaH karNa kva te dharmastadaa gataH .. \SC.. \EN{0080670051}raajya lubdhaH punaH karNa samaahvayasi paaNDavam.h . \EN{0080670053}gaandhaara raajamaashritya kva te dharmastadaa gataH .. \SC.. \EN{0080670061}evaM ukte tu raadheye vaasudevena paaNDavam.h . \EN{0080670063}manyurabhyaavishat.h tiivraH smR^itvaa tat.h tad.h dhana.njayam.h .. \SC.. \EN{0080670071}tasyaa krodhena sarvebhyaH srotobhyastejaso.archishhaH . \EN{0080670073}praaduraasan.h mahaa raaja tad.h adbhutamivaabhavat.h .. \SC.. \EN{0080670081}taM samiikshya tataH karNo brahmaastreNa dhana.njayam.h . \EN{0080670083}abhyavarshhat.h punaryatnamakarod.h ratha sarjane . \EN{0080670085}tad.h astramastreNaavaarya prajahaaraasya paaNDavaH .. \SC.. \EN{0080670091}tato.anyad.h astraM kaunteyo dayitaM jaata vedasaH . \EN{0080670093}mumocha karNaM uddishya tat.h prajajvaala vai bhR^isham.h .. \SC.. \EN{0080670101}vaaruNena tataH karNaH shamayaamaasa paavakam.h . \EN{0080670103}jiimuutaishcha dishaH sarvaashchakre timira durdinaaH .. \SC..10 \EN{0080670111}paaNDaveyastvasaMbhraanto vaayavyaastreNa viiryavaan.h . \EN{0080670113}apovaaha tadaa.abhraaNi raadheyasya prapashyataH .. \SC.. \EN{0080670121}taM hasti kakshyaa pravaraM cha baaNaiH . suvarNa muktaa maNi vajra mR^ishhTam.h . \EN{0080670123}kaala prayatnottama shilpi yatnaiH . kR^itaM suruupaM vitamaskaM uchchaiH .. \SC.. \EN{0080670131}uurjaskaraM tava sainyasya nityam.h . amitra vitraasanamiiDya ruupam.h . \EN{0080670133}vikhyaatamaaditya samasya loke . tvishhaa samaM paavaka bhaanu chandraiH .. \SC.. \EN{0080670141}tataH ksHshhureNaadhiratheH kiriiTii . suvarNa pu.nkhena shitena yattaH . \EN{0080670143}shriyaa jvalantaM dhvajaM unmamaatha . mahaa rathasyaadhirathermahaatmaa .. \SC.. \EN{0080670151}yashashcha dharmashcha jayashcha maarishha . priyaaNi sarvaaNi cha tena ketunaa . \EN{0080670153}tadaa kuruuNaaM hR^idayaani chaapatan.h . babhuuva haaheti cha nisvano mahaan.h .. \SC.. \EN{0080670161}atha tvaran.h karNa vadhaaya paaNDavo . mahendra vajraanala daNDa sa.nnibham.h . \EN{0080670163}aadatta paartho.aJNjalikaM nishha.ngaat.h . sahasra rashmeriva rashmiM uttamam.h .. \SC.. \EN{0080670171}marmachchhidaM shoNita maa.nsa digdham.h . vaishvaanaraarka pratimaM mahaa.arham.h . \hash \EN{0080670173}naraashva naagaasu haraM tryaratnim.h . shhaD vaajamaGYo gatiM ugra vegam.h .. \SC.. \EN{0080670181}sahasra netraashani tulya tejasam.h . samaana kravyaadamivaatiduHsaham.h . \EN{0080670183}pinaaka naaraayaNa chakra sa.nnibham.h . bhayaM karaM praaNa bhR^itaaM vinaashanam.h .. \SC.. \EN{0080670191}yuktvaa mahaa.astreNa pareNa mantravid.h . vikR^ishhya gaaNDiivaM uvaacha sasvanam.h . \EN{0080670193}ayaM mahaa.astro.apratimo dhR^itaH sharaH . shariirabhichchaasu harashcha durhR^idaH .. \SC.. \EN{0080670201}tapo.asti taptaM guravashcha toshhitaa . mayaa yad.h ishhTaM suhR^idaaM tathaa shrutam.h . \EN{0080670203}anena satyena nihantvayaM sharaH . suda.nshitaH karNamariM mamaajitah .. \SC..20 \EN{0080670211}ityuuchchivaa.nstaM saa mumocha baaNam.h . dhana.njayaH karNa vadhaaya ghoram.h . \EN{0080670213}kR^ityaamatharvaa.ngirasiimivograam.h . diiptaamasahyaaM yudhi mR^ityunaa.api .. \SC.. \EN{0080670221}bruvan.h kiriiTii tamatiprahR^ishhTo . ayaM sharo me vijayaavaho.astu .<*ayam> \EN{0080670223}jighaa.nsurarkendusama prabhaavaH . karNaM samaaptiM nayataaM yamaaya .. \SC.. \EN{0080670231}teneshhu varyeNa kiriiTa maalii . prahR^ishhTa ruupo vijayaavahena . \EN{0080670233}jighaa.nsurarkendursama prabheNa . chakre vishhaktaM ripumaatataayii .. \SC.. \EN{0080670241}tad.h udyataaditya samaana varchasam.h . sharan.h nabho madhyaga bhaaskaropamam.h . \EN{0080670243}varaa.ngaM urvyaamapatachchamuu pateH . divaakaro.astaad.h iva rakta maNDalaH .. \SC.. \EN{0080670251}tad.h asya dehii satataM sukhoditam.h . svaruupamatyarthaM udaara karmaNaH . \hash \EN{0080670253}pareNa kR^ichchhreNa shariiramatyajad.h . gR^ihaM mahaa R^iddhi iva sasa.ngamiishvaraH .. \SC.. \EN{0080670261}sharairvibhugnaM vyasu tad.h vivarmaNaH . papaata karNasya shariiraM uchchhritam.h . \EN{0080670263}sravad.h vraNaM gairika toya visravam.h . gireryathaa vajra hataM shirastathaa .. \SC.. \EN{0080670271}dehaat.h tu karNasya nipaatitasya . tejo diiptaM khaM vigaahhyaachireNa . \EN{0080670273}tad.h adbhutaM sarva manushhya yodhaaH . pashyanti raajan.h nihate sma karNe .. \SC.. \EN{0080670281}taM somakaaH prekshya hataM shayaanam.h . priitaa naadaM saha sainyairakurvan.h . \EN{0080670283}tuuryaaNi chaajaghnuratiiva hR^ishhTaa . vaasaa.nsi chaivaadudhuvurbhujaa.nshcha . \EN{0080670285}balaanvitaashchaapyapare hyanR^ityann.h . anyonyamaashlishhya nadantochuH .. \SC.. \hash \EN{0080670291}dR^ishhTvaa tu karNaM bhuvi nishhTanantam.h . hataM rathaat.h saayakenaavabhinnam.h . \EN{0080670293}mahaa.anilenaagnimivaapaviddham.h . yaGYaavasaane shayane nishaa.ante .. \SC.. \EN{0080670301}sharairaachita sarvaa.ngaH shoNita ogha pariplutaH . \EN{0080670303}vibhaati dehaH karNasya sva rashmibhirivaa.nshumaan.h .. \SC..30 \EN{0080670311}prataapya senaamaamitriiM diiptaiH shara gabhasstibhiH . \EN{0080670313}balinaa.arjuna kaalena niito.astaM karNa bhaaskaraH .. \SC.. \EN{0080670321}astaM gachchhantyathaadityaH prabhaamaadaaya gachchhati . \EN{0080670323}evaM jiivitamaadaaya karNasyeshhurjagaama ha .. \SC.. \EN{0080670331}aparaahNe paraahNasya suuta putrasya maarishha . \EN{0080670333}chhinnamaJNjalikenaajau sotsedhamapatat.h shiraH .. \SC.. \EN{0080670341}uparyupari sainyaanaaM tasya shatrostad.h aJNjasaa . \EN{0080670343}shiraH karNasya sotsedhamishhuH so.apaaharad.h drutam.h .. \SC.. \EN{0080670351}karNaM tu shuuraM patitaM pR^ithivyaam.h . sharaachitaM shoNita digdha gaatram.h . {shh} \EN{0080670353}dR^ishhTvaa shayaanaM bhuvi madra raajash . chhinna dhvajenaapayayau rathena .. \SC.. \EN{0080670361}karNe hate kuravaH praadravanta . bhayaarditaa gaaDha viddhaashcha sa.nkhye . \EN{0080670363}avekshamaaNaa muhurarjunasya . dhvajaM mahaantaM vapushhaa jvalantam.h .. \SC.. \EN{0080670371}sahasra netra pratimaana karmaNaH . sahasra patra pratimaananaM shubham.h . \EN{0080670373}sahasra rashmirdina sa.nkshaye yathaa . tathaa.apatat.h tasya shiro vasuM dharaam.h .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0080680011}shalyastu karNaarjunayorvimarde . balaani dR^ishhTvaa mR^iditaani baaNaiH . {shh} \EN{0080680013}duryodhanaM yaantamavekshamaaNo . sa.ndarshayad.h bhaarata yuddha bhuumim.h .. \SC.. \EN{0080680021}nipaatita syandana vaaji naagam.h . dR^ishhTvaa balaM tadd.h hata suuta putram.h . \EN{0080680023}duryodhano.ashru prati puurNa netro . muhurmuhurnyashvasad.h aarta ruupaH .. \SC.. \EN{0080680031}karmaM tu shuuraM patitaM pR^ithivyaam.h . sharaachitaM shoNita digdha gaatram.h . \EN{0080680033}yadR^ichchhayaa suuryamivaavanistham.h . didR^ikshavaH saMparivaarya tasthuH .. \SC.. \EN{0080680041}prahR^ishhTa vitrasta vishhaNNa vismR^itaaH . tathaa.apare shoka gatevaabhavan.h . \hash \EN{0080680043}pare tvadiiyaashcha paraspareNa . yathaa yathaishhaaM prakR^itistathaa.abhavan.h .. \SC.. \EN{0080680051}praviddha varmaabharaNaaMbaraayudham.h . dhana.njayenaabhihataM hata ojasam.h . \hash \EN{0080680053}nishamya karNaM kuravaH pradudruvuH . hata R^ishhabhaa gaavaivaakulaakulaaH .. \SC.. \hash \EN{0080680061}kR^itvaa vimardaM bhR^ishamarjunena . karNaM hataM kesariNeva naagam.h . \EN{0080680063}dR^ishhTvaa shayaanaM bhuvi madra raajo . bhiito.apasarpat.h sarathaH sushiighram.h .. \SC.. \EN{0080680071}madraadhipashchaapi vimuuDha chetaaH . tuurNaM rathenaapahR^ita dhvajena . \EN{0080680073}duryodhanasyaantikametya shiighram.h . saMbhaashhya duhhaartaM uvaacha vaakyam.h .. \SC.. \EN{0080680081}vishiirNa naagaashva ratha praviiram.h . balaM tvadiyaM yama raashhTra kalpam.h . \EN{0080680083}anyonyamaasaadya hataM mahadbhiH . naraashva naagairgiri kuuTa kalpaiH .. \SC.. \EN{0080680091}naitaadR^ishaM bhaarata yuddhamaasiid.h . yathaa.adya karNaarjunayorbabhuuva . \EN{0080680093}grastau hi karNena sametya kR^ishhNaav . anye cha sarve tava shatravo ye .. \SC.. \EN{0080680101}daivaM tu yat.h tat.h sva vashaM pravR^ittam.h . tat.h paaNDavaan.h paati hinasti chaasmaan.h . \hash \EN{0080680103}tavaartha siddhyartha karaa hi sarve . prasahya viiraa nihataa dvishhadbhiH .. \SC..10 \EN{0080680111}kubera vaivasvata vaasavaanaam.h . tulya prabhaavaaMbu pateshcha viiraaH . \EN{0080680113}viiryeNa shauryeNa balena chaiva . taistaishcha yuktaa vipulairguNa oghaiH .. \SC.. \EN{0080680121}avadhya kalpaa nihataa narendraaH . tavaartha kaamaa yudhi paaNDaveyaiH . \EN{0080680123}tan.h maa shucho bhaarata dishhTametat.h . paryaaya siddhirna sadaa.asti siddhiH .. \SC.. \EN{0080680131}etad.h vacho madra paternishamya . svaM chaapaniitaM manasaa niriikshya . \EN{0080680133}duryodhano diina manaa visa.nGYaH . punaH punarnyashvasad.h aarta ruupaH .. \SC.. \EN{0080680141}taM dhyaana muukaM kR^ipaNaM bhR^ishaartam.h . aartaayanirdiinaM uvaacha vaakyam.h . \hash \EN{0080680143}pashyedaM ugraM nara vaaji naagaiH . aayodhanaM viira hataiH prapannam.h .. \SC.. \EN{0080680151}mahii dharaabhaiH patitairmahaa gajaiH . sakR^it.h praviddhaiH shara viddha marmabhiH . \EN{0080680153}tairvihvaladbhishcha gataasubhishcha . pradhvasta yantraayudha varma yodhaiH .. \SC.. \EN{0080680161}vajraapaviddhairiva chaachalendraiH . vibhinna paashhaaNa mR^iga drumoshhadhaiH . \EN{0080680163}praviddha ghaNTaa.a.nkusha tomara dhvajaiH . sahema maalai rudhira ogha saMplutaiH .. \SC.. \EN{0080680171}sharaavabhinnaiH patitaishcha vaajibhiH . shvasadbhiranyaiH kshatajaM vamadbhiH . \EN{0080680173}diinaiH stanadbhiH parivR^itta netraiH . mahiiM dashadbhiH kR^ipaNaM nadadbhiH .. \SC.. \EN{0080680181}tathaa.apaviddhairgaja vaaji yodhaiH . mandaasubhishchaiva gataasubhishcha . \EN{0080680183}naraashva naagaishcha rathaishcha marditaiH . mahii mahaa vaitaraNii iva durdR^ishaa .. \SC.. \EN{0080680191}gajairnikR^ittaapara hasta gaatraiH . udvepamaanaiH patitaiH pR^ithivyaam.h . \EN{0080680193}yashasvibhirnaaga rathaashva yodhibhiH . padaatibhishchaabhimukhairhataiH paraiH . \EN{0080680195}vishiirNa varmaabharaNaaMbaraayudhaiH . vR^itaa nishaantairiva paavakairmahii .. \SC.. \EN{0080680201}shara prahaaraabhihatairmahaa balaiH . avekshyamaaNaiH patitaiH sahasrashaH . \EN{0080680203}pranashhTa sa.nGYaiH punaruchchhvasadbhiH . mahii babhuuvaanugatairivaagnibhiH . \EN{0080680205}divashchyutairbhuuratidiiptamadbhiH . naktaM grahairdyauramaleva diiptaiH .. \SC..20 \EN{0080680211}sharaastu karNaarjuna baahu muktaa . vidaarya naagaashva manushhya dehaan.h . \EN{0080680213}praaNaan.h nirasyaashu mahiimatiiyuH . mahoragaa vaasamivaabhito.astraiH .. \SC.. \EN{0080680221}hatairmanushhyaashva gajaishcha sa.nkhye . sharaavabhinnaishcha rathairbabhuuva . \hash \EN{0080680223}dhana.njayasyaadhiratheshcha maarge . gajairagamyaa vasudhaa.atidurgaa .. \SC.. \EN{0080680231}rathairvareshhuun.h mathitaishcha yodhaiH . sa.nsyuuta suutaashva varaayudha dhvajaiH . \EN{0080680233}vishiirNa shastrairvinikR^itta bandhuraiH . nikR^itta chakraaksha yuga triveNubhiH .. \SC.. \EN{0080680241}vimukta yantrairnihatairayasmayaiH . hataanushha.ngairvinishhaNga bandhuraiH . \hash \EN{0080680243}prabhagna niiDairmaNi hema maNDitaiH . stR^itaa mahii dyauriva shaaradairghanaiH .. \SC.. \EN{0080680251}vikR^ishhyamaNairjavanairala.nkR^itaiH . hateshvarairaaji rathaiH sukalpitaiH . \EN{0080680253}manushhya maata.nga rathaashva raashibhiH . drutaM vrajanto bahudhaa vichuurNitaaH .. \SC.. \EN{0080680261}sahema paTTaaH parighaaH parashvadhaaH . kaDa.nga raayo musalaani paTTishaaH . \EN{0080680263}petushcha khaDgaa vimalaa vikoshaa . gadaashcha jaaMbuu nada paTTa baddhaaH .. \SC.. \EN{0080680271}chaapaani rukmaa.ngada bhuushhaNaani . sharaashcha kaartasvara chitra pu.nkhaaH . \EN{0080680273}R^ishhTyashcha piitaa vimalaa vikoshaaH . praasaaH sakhaDgaaH kanakaavabhaasaaH .. \SC.. \EN{0080680281}chhattraaNi vaala vyajanaani sha.nkhaaH . srajashcha pushhpottama hema chitraaH . \EN{0080680283}kuthaaH pataakaa.aMbara veshhTitaashcha . kiriiTa maalaa mukuTaashcha shubhraaH .. \SC.. \EN{0080680291}prakiirNakaa viprakiirNaaH kuthaashcha . pradhaana muktaa taralaashcha haaraaH . \EN{0080680293}aapiiDa keyuura varaa.ngadaani . graiveya nishhkaaH sasuvarNa suutraaH .. \SC.. \EN{0080680301}maNyuttamaa vajra suvarNa muktaa . ratnaani chochchaavacha ma.ngalaani . \EN{0080680303}gaatraaNi chaatyanta sukhochitaani . shiraa.nsi chendu pratimaananaani .. \SC..30 \EN{0080680311}dehaa.nshcha bhogaa.nshcha parichchhadaa.nshcha . tyaktvaa manoGYaani sukhaani chaapi . \hash \EN{0080680313}sva dharma nishhThaaM mahatiimavaapya . vyaaptaa.nshcha lokaan.h yashasaa samiiyuH .. \SC.. \EN{0080680321}ityevaM uktvaa viraraama shalyo . duryodhanaH shoka pariita chetaaH . \EN{0080680323}haa karNa haa karNaiti bruvaaNaarto visa.nGYo bhR^ishamashru netraH .. \SC.. \hash \EN{0080680331}taM droNa putra pramukhaa narendraaH . sarve samaashvaasya saha prayaaNti . \EN{0080680333}niriikshamaaNaa muhurarjunasya . dhvajaM mahaantaM yashasaa jvalantam.h .. \SC.. \EN{0080680341}naraashva maata.nga shariirajena . raktena siktaa rudhireNa bhuumiH . \EN{0080680343}raktaaMbara srak.h tapaniiya yogaan.h . naarii prakaasheva sarva gamyaa .. \SC..<*sarva gamyaa> \hash \EN{0080680351}prachchhanna ruupaa rudhireNa raajan.h . raudre muhuurte ativiraajamaanaaH . \EN{0080680353}naivaavatasthuH kuravaH samiikshya . pravraajitaa deva lokaashcha sarve .. \SC.. \EN{0080680361}vadhena karNasya suduHkhitaaste . haa karNa haa karNaiti bruvaaNaaH . \hash \EN{0080680363}drutaM prayaataaH shibiraaNi raajan.h . divaa karaM raktamavekshamaaNaaH .. \SC.. \EN{0080680371}gaaNDiiva muktaistu suvarNa pu.nkhaiH . shitaiH sharaiH shoNita digdha vaajaiH . \EN{0080680373}sharaishchitaa.ngo bhuvi bhaati karNo . hato.api san.h suuryaivaa.nshu maalii .. \SC.. \hash \EN{0080680381}karNasya dehaM rudhiraavasiktam.h . bhaktaanukaMpii bhagavaan.h vivasvaan.h . \EN{0080680383}spR^ishhTvaa karairlohita rakta ruupaH . sishhNaasurabhyeti paraM samudram.h .. \SC.. \EN{0080680391}iti iva sa.nchintya sura R^ishhi sa.nghaaH . saMprathitaa yaanti yathaa.aniketam.h . \EN{0080680393}sa.nchintayitvaa cha janaa visasruH . yathaa sukhaM khaM cha mahii talaM cha .. \SC.. \EN{0080680401}tad.h adbhutaM praaNa bhR^itaaM bhayaM karam.h . nishamya yuddhaM kuru viira mukhyayoH . \EN{0080680403}dhana.njayasyaadhiratheshcha vismitaaH . prasha.nsamaanaaH prayayustadaa janaaH .. \SC..40 \EN{0080680411}sharaiH sa.nkR^itta varmaaNaM viiraM shivasane hatam.h . \EN{0080680413}gataasumapi raadheyaM naiva lakshmiirvyamuJNchata .. \SC.. \EN{0080680421}naanaa.a.abharaNavaan.h raajan.h mR^ishhTa jaaMbuunadaa.ngadaH . \EN{0080680423}hato vaikartanaH shete paadapo.a.nkuravaan.h iva .. \SC.. \EN{0080680431}kanakottama sa.nkaashaH pradiiptaiva paavakaH . \hash \EN{0080680433}saputraH purushha vyaaghraH sa.nshaantaH paartha tejasaa . \EN{0080680435}prataapya paaNDavaan.h raajan.h paaJNchaalaa.nshchaastra tejasaa .. \SC.. \EN{0080680441}dadaani ityeva yo.avochan.h na naati ityarthito.arthibhiH . \EN{0080680443}sadbhiH sadaa sat.h purushhaH sa hato dvairathe vR^ishhaH .. \SC.. \EN{0080680451}yasya braahmaNasaat.h sarvamaatmaarthaM na mahaatmanaH . \EN{0080680453}naadeyaM braahmaNeshhvaasiid.h yasya svamapi jiivitam.h .. \SC.. \EN{0080680461}sadaa nR^INaaM priyo daataa priya daano divaM gataH . \EN{0080680463}aadaaya tava putraaNaaM jayaashaaM sharma varma cha .. \SC.. \EN{0080680471}hate sma karNe sarito na sravanti . jagaama chaastaM kalushho divaa karaH . \hash \EN{0080680473}grahashcha tiryag.h vjalitaarka varNo . yamasya putro.abhyudiyaaya raajan.h .. \SC.. \EN{0080680481}nabhaH paphaalaatha nanaadachorvii . vavushcha vaataaH parushhaativelam.h . \EN{0080680483}dishaH sadhuumaashcha bhR^ishaM prajajvaluH . mahaa.arNavaashchukshubhire cha sasvanaaH .. \SC.. \EN{0080680491}sakaananaaH saadri chayaashchakaMpuH . pravivyathurbhuuta gaNaashcha maarishha . \EN{0080680493}bR^ihaspatii rohiNiiM saMprapiiDya . babhuuva chandraarka samaana varNaH .. \SC.. \EN{0080680501}hate karNe na disho viprajaGYuH . tamo vR^itaa dyaurvichachaala bhuumiH . \EN{0080680503}papaata cholkaa jvalana prakaashaa . nishaa charaashchaapyabhavan.h prahR^ishhTaaH .. \SC..50 \EN{0080680511}shashi prakaashaananamarjuno yadaa . kshureNa karNasya shiro nyapaatayat.h . \EN{0080680513}athaantarikshe divi cheha chaasakR^id.h . babhuuva haaheti janasya nisvanaH .. \SC.. \EN{0080680521}sa deva gandharva manushhya puujitam.h . nihatya karNaM ripumaahave arjunaH . \hash \EN{0080680523}raraaja paarthaH parameNa tejasaa . vR^itraM nihatyeva sahasra lochanaH .. \SC.. \hash \EN{0080680531}tato rathenaaMbuda vR^inda naadinaa . sharan.h nabho madhyaga bhaaskara tvishhaa . \EN{0080680533}pataakinaa bhiima ninaada ketunaa . himendu sha.nkha sphaTikaavabhaasinaa . \EN{0080680535}suvarNa muktaa maNi vajra vidrumaiH . ala.nkR^itenaapratimaana ra.nhasaa .. \SC.. \EN{0080680541}narottamau paaNDava keshi mardanaav . udaahitaavagni divaakaropamau . \EN{0080680543}raNaajire viita bhayau virejatuH . samaana yaanaaviva vishhNu vaasavau .. \SC.. \EN{0080680551}tato dhanurjyaa tala nemi nisvanaiH . prasahya kR^itvaa cha ripuun.h hata prabhaan.h . \EN{0080680553}sa.nsaadhayitvaiva kuruun.h shara oghaiH . kapi dhvajaH pakshi vara dhvajashcha . \EN{0080680555}prasahya sha.nkhau dhamatuH sughoshhau . manaa.nsyariNaamavasaadayantau .. \SC.. \EN{0080680561}suvarNa jaalaa.avatatau mahaa svanau . himaavadaatau parigR^ihya paaNibhiH . \EN{0080680563}chuchuMbatuH sha.nkha varau nR^iNaaM varau . varaananaabhyaaM yugapachcha dadhmatuH .. \SC.. \EN{0080680571}paaJNchajanyasya nirghoshho deva dattasya chobhayoH . \EN{0080680573}pR^ithiviimantarikshaM cha dyaamapashchaapyapuurayat.h .. \SC.. \EN{0080680581}tau sha.nkha shabdena ninaadayantau . vananai shailaan.h sarito dishashcha . \EN{0080680583}vitraasayantau tava putra senaam.h . yudhishhThiraM nandayataH sma viirau .. \SC.. \hash \EN{0080680591}tataH prayaataaH kuravo javena . shrutvaiva sha.nkha svanamiiryamaaNam.h . \EN{0080680593}vihaaya madraadhipatiM patiM cha . duryodhanaM bhaarata bhaarataanaam.h .. \SC.. \hash \EN{0080680601}mahaa.a.ahave taM bahu shobhamaanam.h . dhana.njayaM bhuuta gaNaaH sametaaH . \EN{0080680603}tadaa.anvamodanta janaardanaM cha . prabhaakaraavabhyuditau yathaiva .. \SC..60 \EN{0080680611}samaachitau karNa sharaiH para.ntapaav . ubhau vyabhaataaM samare achyutaarjunau . \EN{0080680613}tamo nihatyaabhyuditau yathaa.amalau . shashaa.nka suuryaaviva rashmi maalinau .. \SC.. \EN{0080680621}vihaaya taan.h baaNa gaNaan.h athaagatau . suhR^id.h vR^itaavapratimaana vikramau . \EN{0080680623}sukhaM pravishhTau shibiraM svamiishvarau . sadasya hutaaviva vaasavaachyutau .. \SC.. \EN{0080680631}sadeva gandharva manushhya chaaraNaiH . maharshhibhiryaksha mahoragairapi . \EN{0080680633}jayaabhivR^iddhyaa parayaa.abhipuujitau . nihatya karNaM paramaahave tadaa .. \SC.. (iti)\medskip\hrule\medskip %63 \EN{0080690011}tathaa nipaatite karNe tava sainye cha vidrute . {shh} \EN{0080690013}aashlishhya paarthaM daashaarho harshhaad.h vachanamabraviit.h .. \SC.. \EN{0080690021}hato balabhidaa vR^itrastvayaa karNo dhana.njaya . \EN{0080690023}vadhaM vai karNa vR^itraabhyaaM kathayishhyanti maanavaaH .. \SC.. \EN{0080690031}vajriNaa nihato vR^itraH smayuge bhuuri tejasaa . \EN{0080690033}tvayaa tu nihataH karNo dhanushhaa nishitaiH sharaiH .. \SC.. \EN{0080690041}tamimaM vikramaM loke prathitaM te yasho vaham.h . \EN{0080690043}nivedayaavaH kaunteya dharma raajaaya dhiimate .. \SC.. \EN{0080690051}vadhaM karNasya sa.ngraame diirgha kaala chikiirshhitam.h . \hash \EN{0080690053}nivedya dharma raajasya tvamaanR^iNyaM gamishhyasi .. \SC.. \hash \EN{0080690061}tathetyukte keshavastu paarthena yadu pu.ngavaH . \EN{0080690063}paryavartayad.h avyagro rathaM ratha varasya tam.h .. \SC.. \EN{0080690071}dhR^ishhTadyumnaM yudhaa manyuM maadrii putrau vR^ikodaram.h . \EN{0080690073}yuyudhaanaM cha govindaidaM vachanamabraviit.h .. \SC.. \hash \EN{0080690081}paraan.h abhimukhaa yattaastishhThadhvaM bhadramastu vaH . \EN{0080690083}yaavad.h aavedyate raaGYe hataH karNo.arjunena vai .. \SC.. \EN{0080690091}sa taiH shuurairanuGYaato yayau raaja niveshanam.h . \EN{0080690093}paarthamaadaaya govindo dadarsha cha yudhishhThiram.h .. \SC.. \EN{0080690101}shayaanaM raaja shaarduulaM kaaJNchane shayanottame . \EN{0080690103}agR^ihNiitaaM cha charaNau muditau paarthivasya tau .. \SC..10 \EN{0080690111}tayoH praharshhamaalaakshya prahaaraa.nshchaatimaanushhaan.h . \hash \EN{0080690113}raadheyaM nihatammatvaa samuttasthau yudhishhThiraH .. \SC.. \hash \EN{0080690121}tato.asmai yaad.h yathaa vR^ittaM vaasudevaH priyaM vadaH . \EN{0080690123}kathayaamaasa karNasya nidhanaM yadu nandanaH .. \SC.. \EN{0080690131}iishhad.h utsmaryamaanastu kR^ishhNo raajaanamabraviit.h . \EN{0080690133}yudhishhThira.nhataamitraM kR^itaaJNjaalirathaachyutaH .. \SC.. \EN{0080690141}dishhTyaa gaaNDiiva dhanvaa cha paaNDavashcha vR^ikodaraH . \EN{0080690143}tvaM chaapi kushalii raajan.h maadrii putrau cha paaNDavau .. \SC.. \hash \EN{0080690151}muktaa viira kshayaad.h asmaat.h sa.ngraamaal loma harshhaNaat.h . \hash \EN{0080690153}kshipraM uttara kaalaani kuru kaaryaaNi paarthiva .. \SC.. \hash \EN{0080690161}hato vaikaartanaH kruuraH suuta putro mahaa balaH . \EN{0080690163}dishhTyaa jayasi raajendra dishhTyaa vardhasi paaNDava .. \SC.. \EN{0080690171}yaH sa dyuuta jitaaM kR^ishhNaaM praaha sat.h purushhaa.adhamaH . \EN{0080690173}tasyaadya suuta putrasya bhuumiH pibati shoNitam.h .. \SC.. \EN{0080690181}shete asau shara diirNaa.ngaH shatruste kuru pu.ngava . \EN{0080690183}taM paashyaa purushha vyaaghra vibhinnaM bahudhaa sharaiH .. \SC.. \EN{0080690191}yudhishhThirastu daashaarhaM prahR^ishhTaH pratyapuujayat.h . \EN{0080690193}dishhTyaa dishhyTeti raajendra priityaa chedaM uvaacha ha .. \SC.. \EN{0080690201}naitachchchitraM mahaa baaho tvaayi devaki nandana . \EN{0080690203}tvayaa saarathinaa paartho yat.h kuryaad.h adya paurushham.h .. \SC..20 \hash \EN{0080690211}pragR^ihya cha kuru shreshHshhThaH saa.ngadaM dakshiNaM bhujam.h . \EN{0080690213}uvaacha dharma bhR^it.h paarthobhau tau keshavaarjunau .. \SC.. \hash \EN{0080690221}nara naaraayaNau devau kathitau naaradena ha . \EN{0080690223}dharma sa.nsthaapane yuktau puraaNau purushhottamau .. \SC.. \hash \EN{0080690231}asakR^ichchaapi medhaavii kR^ishhNaa dvaipaayano mama . \EN{0080690233}kathaametaaM mahaa baaho divyaamakathayat.h prabhuH .. \SC.. \hash \EN{0080690241}tava kR^ishhNa prabhaaveNa gaaNDiivena dhana.njayaH . \EN{0080690243}jayatyabhimukhaan.h shatruun.h na chaasiid.h vimukhaH kvachit.h .. \SC.. \EN{0080690251}jayashchaivaa dhruvo.asmaakaM na tvasmaakaM paraajayaH . \EN{0080690253}yadaa tvaM yudhi paarthasya saarathyamupajagmivaan.h .. \SC.. \EN{0080690261}evaM uktvaa mahaa raaja taM rathaM hema bhuushhitam.h . \EN{0080690263}danta varNairhayairyuktaM kaala vaalairmahaa rathaH .. \SC.. \EN{0080690271}aasthaaya purushha vyaaghraH sva balenaabhisaMvR^itaH . \EN{0080690273}kR^ishhNaarjunaabhyaaM viiraabhyaamanumanya tataH priyam.h .. \SC.. \EN{0080690281}aagato bahu vR^ittaantaM drashhTumaayodhanaM tadaa . \EN{0080690283}aabhaashhamaaNastau viiraavubhau maadhava phalgunau .. \SC.. \EN{0080690291}sa dadarsha raNe karNaM shayaanaM purushha R^ishhabham.h . \EN{0080690293}gaaNDiiva muktairvishikhaiH sarvataH shakalii kR^itam.h .. \SC.. \hash \EN{0080690301}saputraM nihataM dR^ishhTvaa karNaM raajaa yudhishhThiraH . \EN{0080690303}prashasha.nsa nara vyaaghraavubhau maadhava paaNDavau .. \SC..30 \EN{0080690311}adya raajaa.asmi govinda pR^ithivyaaM bhraatR^ibhiH saha . \EN{0080690313}tvayaa naathena viireNa vidushhaa paripaalitaH .. \SC.. \EN{0080690321}hataM dR^ishhTvaa nara vyaaghraM raadheyamabhimaaninam.h . \EN{0080690323}niraasho.adya duraatmaa.asau dhaartaraashHshhTro bhavishhyati . \EN{0080690325}jiivitaachchaapi raajyaachcha hate karNe mahaa rathe .. \SC.. \EN{0080690331}tvat.h prasaadaad.h vayaM chaiva kR^itaarthaaH purushha R^ishhabha . \EN{0080690333}tvaM cha gaaNDiiva dhanvaa cha vijayii yadu nandana . \EN{0080690335}dishhTyaa jayasi govinda dishHshhTyaa karNo nipaatitaH .. \SC.. \EN{0080690341}evaM sa bahusho hR^ishhTaH prashasha.nsa janaardanam.h . \hash \EN{0080690343}arjunaM chaapi raajendra dharma raajo yudhishhThiraH .. \SC.. \EN{0080690351}tato bhiima prabhR^itibhiH saarvaishcha bhraatR^ibhirvR^itam.h . \EN{0080690353}vardhayanti sma raajaanaM harshHshha yuktaa mahaa rathaaH .. \SC.. \EN{0080690361}nakulaH saahadevashcha paaNDaavashcha vR^ikodaraH . \EN{0080690363}saatyakishcha mahaa raaja vR^ishhNiinaaM pravaro rathaH .. \SC.. \EN{0080690371}dhR^ishhTadyumnaH shikhaNDii cha paaNDu paaJNchaala sR^iJNjayaaH . \EN{0080690373}puujayanti sma kaunteyaM nihate suuta nandane .. \SC.. \EN{0080690381}te vardhayitvaa nR^ipatiM paaNDu putraM yudhishhThiram.h . \EN{0080690383}jita kaashino labdha lakshaa yuddha shauNDaaH prahaariNaH .. \SC.. \EN{0080690391}stuvantaH stava yuktaabhirvaagbhiH kR^ishhNau paraM tapau . \EN{0080690393}jagmuH sva shibiraayaiva mudaa yuktaa mahaa rathaaH .. \SC.. \EN{0080690401}evameshha kshayo vR^ittaH sumahaam.h.N lloma harshhaNaH . \EN{0080690403}tava durmantrite raajann.h atiitaM kiM nu shochasi .. \SC..40 \EN{0080690411}shrutvaa tad.h apriyaM raajan.h dhR^itaraashhTro mahii patiH . {vai} \EN{0080690413}papaata bhuumau nishcheshhTaH kauravyaH paramaartivaan.h . \EN{0080690415}tathaa satya vrataa devii gaandhaarii dharma darshinii .. \SC.. \EN{0080690421}taM pratyagR^ihNaad.h viduro nR^ipatiM sa.njayastathaa . \EN{0080690423}paryaashvaasayatashchaivaM taavubhaaveva bhuumipam.h .. \SC.. \EN{0080690431}tathaivotthaapayaamaasurgaandhaariiM raaja yoshhitaH . \EN{0080690433}taabhyaamaashvasito raajaa tuushhNiimaasiid.h vichetanaH .. \SC.. (iti)\medskip\hrule\medskip %43 %samaaptaM karNa parva.n % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}