%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %svargaarohaNa parva.n \EN{0180010011}svargaM trivishhTapaM praapya mama puurva pitaamahaaH . {j} \EN{0180010013}paaNDavaa dhaartaraashhTraashcha kaani sthaanaani bhejire .. \SC.. \EN{0180010021}etad.h ichchhaamyahaM shrotuM sarvavichchaasi me mataH . \EN{0180010023}maharshhiNaa.abhyanuGYaato vyaasenaadbhuta karmaNaa .. \SC.. \EN{0180010031}svargaM trivishhTapaM praapya tava puurva pitaamahaaH . {vai} \EN{0180010033}yudhishhThira prabhR^itayo yad.h akurvata tat.h shR^iNu .. \SC.. \EN{0180010041}svargaM trivishhTapaM praapya dharma raajo yudhishhThiraH . \EN{0180010043}duryodhanaM shriyaa jushhTaM dadarshaasiinamaasane .. \SC.. \EN{0180010051}bhraajamaanamivaadityaM viira lakshmyaa.abhisaMvR^itam.h . \EN{0180010053}devairbbhraajishhNubhiH saadhyaiH sahitaM puNya karmabhiH .. \SC.. \EN{0180010061}tato yudhishhThiro dR^ishhTva duryodhanamamarshhitaH . \EN{0180010063}sahasaa sa.nnivR^itto.abhuut.h shriyaM dR^ishhTvaa suyodhane .. \SC.. \hash \EN{0180010071}bruvann.h uchchairvachastaan.h vai naahaM duryodhanena vai . \EN{0180010073}sahitaH kaamaye lokaam.h.N llubdhenaadiirgha darshinaa .. \SC.. \EN{0180010081}yat.h kR^ite pR^ithivii sarvaa suhR^ido baandhavaastathaa . \EN{0180010083}hataa.asmaabhiH prasahyaajau klishhTaiH puurvaM mahaa vane .. \SC.. \EN{0180010091}draupadii cha sabhaa madhye paaJNchaalii dharma chaariNii . \EN{0180010093}pariklishhTaanavadyaa.ngii patnii no guru sa.nnidhau .. \SC.. \EN{0180010101}svasti devaa na me kaamaH suyodhanaM udiikshitum.h . \EN{0180010103}tatraahaM gantumichchhaami yatra te bhraataro mama .. \SC..10 \EN{0180010111}maivamityabraviit.h taM tu naaradaH prahasann.h iva . \EN{0180010113}svarge nivaaso raajendra viruddhaM chaapi nashyati .. \SC.. \EN{0180010121}yudhishhThira mahaa baaho maivaM vochaH katha.nchana . \EN{0180010123}duryodhanaM prati nR^ipaM shR^iNu chedaM vacho mama .. \SC.. \EN{0180010131}eshha duryodhano raajaa puujyate tridashaiH saha . \EN{0180010133}sadbhishchcha raaja pravarairyaime svarga vaasinaH .. \SC.. \EN{0180010141}viira loka gatiM praapto yuddhe hutvaa.a.atmanastanum.h . \EN{0180010143}yuuyaM svarge sura samaa yenaa yuddhe samaasitaaH .. \SC.. \EN{0180010151}saishha kshatra dharmeNa sthaanametad.h avaaptavaan.h . \EN{0180010153}bhaye mahati yo.abhiito babhuuva pR^ithivii patiH .. \SC.. \EN{0180010161}na tan.h manasi kartavyaM putra yad.h dyuuta kaaritam.h . \EN{0180010163}draupadyaashcha parikleshaM na chintayatumarhasi .. \SC.. \EN{0180010171}ye chaanye api parikleshaa yushhmaakaM dyuuta kaaritaaH . \EN{0180010173}sa.ngraameshhvatha vaa.anyaatra na taan.h sa.nsmartumarhasi .. \SC.. \EN{0180010181}samaagachchha yathaa nyaayaM raaGYaa duryodhanena vai . \EN{0180010183}svargo.ayaM neha vairaaNi bhavanti manujaadhipa .. \SC.. \EN{0180010191}naaradenaivaM uktastu kuru raajo yudhishhThiraH . \EN{0180010193}bbhraatR^In.h paprachchha medhaavii vaakyametad.h uvaacha ha .. \SC.. \EN{0180010201}yadi duryodhanasyaite viira lokaH sanaatanaaH . \EN{0180010203}adharmaGYasya paapasya pR^ithivii suhR^id.h adruhaH .. \SC..20 \EN{0180010211}yat.h kR^ite pR^ithivii nashhTaa sahayaa saratha dvipaa . \EN{0180010213}vayaM cha manyunaa dagdhaa vairaM pratichikiirshhavaH .. \SC.. \EN{0180010221}ye te viiraa mahaatmaano bhraataro me mahaa vrataaH . \EN{0180010223}satya pratiGYaa lokasya shuuraa vai satya vaadinaH .. \SC.. \EN{0180010231}teshhaamidaaniiM ke lokaa drashhTumichchhaami taan.h aham.h . \EN{0180010233}karNaM chaiva mahaatmaanaM kaunteyaM satya sa.ngaram.h .. \SC.. \EN{0180010241}dhR^ishhTadyumnaM saatyakiM cha dhR^ishhTadyumnasya chaatmajaan.h . \EN{0180010243}ye cha shastrairvadhaM praaptaaH kshatra dharmeNa paarthivaaH .. \SC.. \EN{0180010251}kva nu te paarthivaa brahmann.h etaan.h pashyaami naarada . \EN{0180010253}viraaTa drupadau chaiva dhR^ishhTa ketu mukhaa.nshcha taan.h .. \SC.. \EN{0180010261}shikhaNDinaM cha paaJNchaalyaM draupadeyaa.nshcha sarvashaH . \EN{0180010263}abhimanyuM cha durdharshhaM drashhTumichchhaami naarada .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0180020011}neha pashyaami vibudhaa raadheyamamita ojasaM . {y} \EN{0180020013}bhraatarau cha mahaatmaanau yudhaa manyu uttama ojasau .. \SC.. \EN{0180020021}juhuvurye shariiraaNi raNa vahnau mahaa rathaaH . \EN{0180020023}raajaano raaja putraashcha ye mad.h arthe hataa raNe .. \SC.. \EN{0180020031}kva te mahaa rathaaH sarve shaarduula sama vikramaaH . \EN{0180020033}tairapyayaM jito lokaH kachchit.h purushha sattamaiH .. \SC.. \EN{0180020041}yadi lokaan.h imaan.h praaptaaste cha sarve mahaa rathaaH . \hash \EN{0180020043}sthitaM vitta hi maaM devaaH sahitaM tairmahaatmabhiH .. \SC.. \EN{0180020051}kachchin.h na tairavaapto.ayaM nR^ipairloko.akshayaH shubhaH . \EN{0180020053}na tairahaM vinaa vatsye GYaatibhirbhraatR^ibhistathaa .. \SC.. \EN{0180020061}maaturhi vachanaM shrutvaa tadaa salila karmaNi . \EN{0180020063}karNasya kriyataaM toyamiti tapyaami tena vai .. \SC.. \EN{0180020071}idaM cha paritapyaami punaH punarahaM suraaH . \EN{0180020073}yan.h maatuH sadR^ishau paadau tasyaahamamita ojasaH .. \SC.. \EN{0180020081}dR^ishhTvaiva taM naanugataH karNaM para balaardanam.h . \EN{0180020083}na hyasmaan.h karNa sahitaan.h jayet.h shakro.api samyuge .. \SC.. \EN{0180020091}tamahaM yatra tatrasthaM drashhTumichchhaami suuryajam.h . \EN{0180020093}aviGYaato mayaa yo.asau ghaatitaH savya saachinaa .. \SC.. \EN{0180020101}bhiimaM cha bhiima vikraantaM praaNebhyo.api priyaM mama . \hash \EN{0180020103}arjunaM chendra sa.nkaashaM yamau tau cha yamopamau .. \SC..10 \EN{0180020111}drashhTumichchhaami taaM chaahaM paaJNchaaliiM dharma chaariNiim.h . \EN{0180020113}na cheha sthaatumichchhaami satyametad.h braviimi vaH .. \SC.. \EN{0180020121}kiM me bhraatR^i vihiinasya svargeNa sura sattamaaH . \EN{0180020123}yatra te sa mama svargo naayaM svargo mato mama .. \SC.. \EN{0180020131}yadi vai tatra te shraddhaa gamyataaM putra maachiram.h . {Devaah} \EN{0180020133}priye hi tava vartaamo deva raajasya shaasanaat.h .. \SC.. \EN{0180020141}ityuktvaa taM tato devaa deva duutaM upaadisham.h . \hash {vai} \EN{0180020143}yudhishhThirasya suhR^ido darshayeti paraM tapa .. \SC.. \EN{0180020151}tataH kuntii suto raajaa deva duutashcha jagmatuH . \EN{0180020153}sahitau raaja shaarduula yatra te purushha R^ishhabhaaH .. \SC.. \EN{0180020161}agrato deva duutastu yayau raajaa cha pR^ishhThataH . \EN{0180020163}panthaanamashubhaM durgaM sevitaM paapa karmabhiH .. \SC.. \EN{0180020171}tapasaa saMvR^itaM ghoraM kesha shauvala shaadvalam.h . \EN{0180020173}yuktaM paapa kR^itaaM gandhairmaa.nsa shoNita kardamam.h .. \SC.. \EN{0180020181}da.nshotthaanaM sajhilliikaM makshikaa mashakaavR^itam.h . \EN{0180020183}itashchetashcha kuNapaiH samantaat.h parivaaritam.h .. \SC.. \EN{0180020191}asthi kesha samaakiirNaM kR^imi kiiTa samaakulam.h . \EN{0180020193}jvalanena pradiiptena samantaat.h pariveshhTitam.h .. \SC.. \EN{0180020201}ayo muukhaishcha kaakolairgR^idhraishcha samabhidrutam.h . \EN{0180020203}suuchii mukhaistathaa pretairvindhya shailopamairvR^itam.h .. \SC..20 \EN{0180020211}medo rudhira yuktaishcha chhinna baahu uuru paaNibhiH . \EN{0180020213}nikR^ittodara paadaishcha tatra tatra praveritaiH .. \SC.. \EN{0180020221}sa tat.h kuNapa durgandhamashivaM roma harshhaNam.h . \EN{0180020223}jagaama raajaa dharmaatmaa madhye bahu vichintayan.h .. \SC.. \EN{0180020231}dadarshoshhNodakaiH puurNaaM nadiiM chaapi sudurgamaam.h . \EN{0180020233}asi patra vanaM chaiva nishita kshura saMvR^itam.h .. \SC.. \EN{0180020241}karaMbha vaalukaastaptaa.a.ayasiishcha shilaaH pR^ithak.h . \EN{0180020243}loha kuMbhiishcha tailasya kvaathyamaanaaH samantataH .. \SC.. \EN{0180020251}kuuTa shaalmalikaM chaapi dusparshaM tikshNa kaNTakam.h . \EN{0180020253}dadarsha chaapi kaunteyo yaatanaaH paapa karmiNaam.h .. \SC.. \EN{0180020261}sa taM durgandhamaalakshya deva duutaM uvaacha ha . \EN{0180020263}kiyad.h adhvaanamasmaabhirgantavyamidamiidR^isham.h .. \SC.. \EN{0180020271}kva cha te bhraataro mahyaM tan.h mamaakhyaatumarhasi . \EN{0180020273}desho.ayaM kashcha devaanaametad.h ichchhaami veditum.h .. \SC.. \EN{0180020281}sa sa.nnivavR^ite shrutvaa dharma raajasya bhaashhitam.h . \EN{0180020283}deva duuto.abraviichchainametaavad.h gamanaM tava .. \SC.. \EN{0180020291}nivartitavyaM hi mayaa tathaa.asmyukto diva okasaiH . \EN{0180020293}yadi shraanto.asi raajendra tvamathaagantumarhasi .. \SC.. \EN{0180020301}yudhishhThirastu nirviNNastena gandhena muurchhitaH . \EN{0180020303}nivartane dhR^ita manaaH paryaavartata bhaarata .. \SC..30 \EN{0180020311}sa sa.nnivR^itto dharmaatmaa duHkha shoka samanvitaH . \EN{0180020313}shushraava tatra vadataaM diinaa vaachaH samantataH .. \SC.. \EN{0180020321}bho bho dharmaja raaja R^ishhe puNyaabhijana paaNDava . \EN{0180020323}anugrahaarthamasmaakaM tishhTha taavan.h muhuurtakam.h .. \SC.. \EN{0180020331}aayaati tvayi durdharshhe vaati puNyaH samiiraNaH . \EN{0180020333}tava gandhaanugastaata yenaasmaan.h sukhamaagamat.h .. \SC.. \EN{0180020341}te vayaM paartha diirghasya kaalasya purushha R^ishhabha . \EN{0180020343}sukhamaasaadayishhyaamastvaaM dR^ishhTvaa raaja sattama .. \SC.. \EN{0180020351}sa.ntishhThasva mahaa baaho muhuurtamapi bhaarata . \EN{0180020353}tvayi tishhThati kauravya yatanaa.asmaan.h na baadhate .. \SC.. \EN{0180020361}evaM bahu vidhaaH vaachaH kR^ipaNaa vedanaavataam.h . \EN{0180020363}tasmin.h deshe sa shushraava samantaad.h vadataaM nR^ipa .. \SC.. \EN{0180020371}teshhaaM tad.h vachanaM shrutvaa dayaavaan.h diina bhaashhiNaam.h . \EN{0180020373}aho kR^ichchhramiti praaha tasthau sa cha yudhishhThiraH .. \SC.. \EN{0180020381}sa taa giraH purastaad.h vai shruta puurvaaH punaH punaH . \EN{0180020383}glaanaanaaM duHkhitaanaaM cha naabhyajaanata paaNDavaH .. \SC.. \EN{0180020391}abudhyamaanastaa vaacho dharma putro yudhishhThiraH . \EN{0180020393}uvaacha ke bhavanto vai kimarthamiha tishhThatha .. \SC.. \EN{0180020401}ityuktaaste tataH sarve samantaad.h avabhaashhire . \EN{0180020403}karNo.ahaM bhiimaseno.ahamarjuno.ahamiti prabho .. \SC..40 \EN{0180020411}nakulaH sahadevo.ahaM dhR^ishhTadyumno.ahamityuta . \EN{0180020413}draupadii draupadeyaashchaityevaM te vichukrushuH .. \SC.. \EN{0180020421}taa vaachaH saa tadaa shrutvaa tad.h desha sadR^ishiirnR^ipa . \EN{0180020423}tato vimamR^ishe raajaa kiM nvidaM daiva kaaritam.h .. \SC.. \EN{0180020431}kiM nu tat.h kalushhaM karma kR^itamebhirmahaatmabhiH . \EN{0180020433}karNena draupadeyairvaa paaJNchaalyaa vaa sumadhyayaa .. \SC.. \EN{0180020441}yaime paapa gandhe asmin.h deshe santi sudaaruNe . \EN{0180020443}na hi jaanaami sarveshhaaM dushhkR^itaM puNya karmaNaam.h .. \SC.. \EN{0180020451}kiM kR^itvaa dhR^itaraashhTrasya putro raaja suyodhanaH . \EN{0180020453}tathaa shriyaa yutaH paapaH saha sarvaiH padaanugaiH .. \SC.. \EN{0180020461}mahendraiva lakshmiivaan.h aaste parama puujitaH . \EN{0180020463}kasyedaaniiM vikaaro.ayaM yad.h ime narakaM gataH .. \SC.. \EN{0180020471}sarva dharmavidaH shuuraaH satyaagama paraayaNaaH . \EN{0180020473}kshaatra dharma paraaH praaGYaa yajvaano bhuuri dakshiNaaH .. \SC.. \EN{0180020481}kiM nu supto.asmi jaagarmi chetayaano na chetaye . \EN{0180020483}aho chitta vikaaro.ayaM syaad.h vaa me chitta vibhramaH .. \SC.. \EN{0180020491}evaM bahu vidhaM raajaa vimamarsha yudhishhThiraH . \EN{0180020493}duHkha shoka samaavishhTashchintaa vyaakulitendriyaH .. \SC.. \EN{0180020501}krodhamaahaarayachchaiva tiivraM dharma suto nR^ipaH . \EN{0180020503}devaa.nshcha garhayaam-aasa dharmaM chaiva yudhishhThiraH .. \SC..50 \EN{0180020511}sa tiivra gandha sa.ntapto deva duutaM uvaacha ha . \EN{0180020513}gamyataaM bhadra yeshhaaM tvaM duutasteshhaaM upaantikam.h .. \SC.. \EN{0180020521}na hyahaM tatra yaasmyaami sthito.asmi iti nivedyataam.h . \EN{0180020523}mat.h sa.nshrayaad.h ime duuta sukhino bhraataro hi me .. \SC.. \EN{0180020531}ityuktaH sa tadaa duutaH paaNDu putreNa dhiimataa . \EN{0180020533}jagaama tatra yatraaste deva raajaH shata kratuH .. \SC.. \EN{0180020541}nivedayaam-aasa cha tad.h dharma raaja chikiirshhitam.h . \EN{0180020543}yathoktaM dharma putreNa sarvameva janaadhipa .. \SC.. (iti)\medskip\hrule\medskip %54 \EN{0180030011}sthite muhuurtaM paarthe tu dharma raaje yudhishhThire . {vai} \EN{0180030013}aajagmustatra kauravya devaaH shakra purogamaaH .. \SC.. \EN{0180030021}svayaM vigrahavaan.h dharmo raajaanaM prasamiikshitum.h . \EN{0180030023}tatraajagaama yatraasau kuru raajo yudhishhThiraH .. \SC.. \EN{0180030031}teshhu bhaasvara deheshhu puNyaabhijana karmasu . \EN{0180030033}samaagateshhu deveshhu vyagamat.h tat.h tamo nR^ipa .. \SC.. \EN{0180030041}naadR^ishyanta cha taastatra yaatanaaH paapa karmiNaam.h . \EN{0180030043}nadii vaitaraNii chaiva kuuTa shaalmalinaa saha .. \SC.. \EN{0180030051}loha kuMbhyaH shilaashchaiva naadR^ishyanta bhayaanakaaH . \EN{0180030053}vikR^itaani shariiraaNi yaani tatra samantataH . \EN{0180030055}dadarsha raajaa kaunteyastaanyadR^ishyaani chaabhavan.h .. \SC.. \EN{0180030061}tato vayuH sukha sparshaH puNya gandha vahaH shivaH . \EN{0180030063}vavau deva samiipasthaH shiitalo.atiiva bhaarata .. \SC.. \hash \EN{0180030071}marutaH saha shakreNa vasavashchaashvinau saha . \EN{0180030073}saadhyaa rudraastathaa.a.adityaa ye chaanye api diva okasaH .. \SC.. \EN{0180030081}sarve tatra samaajagmuH siddhaashchcha parama R^ishhayaH . \EN{0180030083}yatra raajaa mahaa tejaa dharma putraH sthito.abhavat.h .. \SC.. \hash \EN{0180030091}tataH shakraH sura patiH shriyaa paramayaa yutaH . \EN{0180030093}yudhishhThiraM uvaachedaM saantva puurvamidaM vachaH .. \SC.. \EN{0180030101}yudhishhThira mahaa baaho priitaa deva gaNaastava . \hash \EN{0180030103}ehyehi purushha vyaaghra kR^itametaavataa vibho . \EN{0180030105}siddhiH praaptaa tvayaa raajam.h.N llokaashchaapyakshayaastava .. \SC..10 \EN{0180030111}na cha manyustvayaa kaaryaH shR^iNu chedaM vacho mama . \EN{0180030113}avashyaM narakastaata drashhTavyaH sarva raajabhiH .. \SC.. \EN{0180030121}shubhaanaamashubhaanaaM cha dvau raashii purushha R^ishhabha . \EN{0180030123}yaH puurvaM sukR^itaM bhu.nkte pashchaan.h nirayameti saH . \EN{0180030125}puurvaM naraka bhaagyastu pashchaat.h svagaM upaiti saH .. \SC.. \EN{0180030131}bhuuyishhThaM paapa karmaa yaH sa puurvaM svargamashnute . \EN{0180030133}tena tvamevaM gamito mayaa shreyo.arthinaa nR^ipa .. \SC.. \EN{0180030141}vyaajena hi tvayaa droNopachiirNaH sutaM prati . \EN{0180030143}vyaajenaiva tato raajan.h darshito narakastava .. \SC.. \EN{0180030151}yathaiva tvaM tathaa bhiimastathaa paartho yamau tathaa . \EN{0180030153}draupadii cha tathaa kR^ishhNaa vyaajena narakaM gataaH .. \SC.. \EN{0180030161}aagachchha nara shaarduula muktaaste chaiva kilbishhaat.h . \EN{0180030163}sva pakshaashchaiva ye tubhyaM paarthivaa nihataa raNe . \hash \EN{0180030165}sarve svargamanupraaptaastaan.h pashya purushha R^ishhabha .. \SC.. \EN{0180030171}karNashchaiva maheshhvaasaH sarva shastra bhR^itaaM varaH . \EN{0180030173}sa gataH paramaaM siddhiM yad.h arthaM paritapyase .. \SC.. \hash \EN{0180030181}taM pashya purushha vyaaghramaaditya tanayaM vibho . \EN{0180030183}sva sthaanasthaM mahaa baaho jahi shokaM nara R^ishhabha .. \SC.. \EN{0180030191}bhraatR^I.nshchaanyaa.nstathaa pashya sva pakshaa.nshchaiva paarthivaan.h . \EN{0180030193}svaM svaM sthaanamanupraaptaan.h vyetu te maanaso jvaraH .. \SC.. \EN{0180030201}anubhuuya puurvaM tvaM kR^ichchhramitaH prabhR^iti kaurava . \EN{0180030203}viharasva mayaa saardhaM gata shoko niraamayaH .. \SC..20 \EN{0180030211}karmaNaaM taata puNyaanaaM jitaanaaM tapasaa svayam.h . \EN{0180030213}daanaanaaM cha mahaa baaho phalaM praapnuhi paaNDava .. \SC.. \EN{0180030221}adya tvaaM deva gandharvaa divyaashchaapsaraso divi . \EN{0180030223}upasevantu kalyaaNaM virajo.aMbara vaasasaH .. \SC.. \EN{0180030231}raaja suuya jitaam.h.N llokaan.h ashva medhaabhivardhitaan.h . \EN{0180030233}praapnuhi tvaM mahaa baaho tapasashcha phalaM mahat.h .. \SC.. \EN{0180030241}uparyupari raaGYaaM hi tava lokaa yudhishhThira . \EN{0180030243}harishchandra samaaH paartha yeshhu tvaM viharishhyasi .. \SC.. \EN{0180030251}maandhaataa yatra raaja R^ishhiryatra raajaa bhagiirathaH . \EN{0180030253}dauHshhantiryatra bharatastatra tvaM viharishhyasi .. \SC.. \EN{0180030261}eshhaa deva nadii puNyaa partha trailokya paavanii . \EN{0180030263}aakaasha ga.ngaa raajendra tatraaplutya gamishhyasi .. \SC.. \EN{0180030271}atra snaatasya te bhaavo maanushho vigamishhyati . \EN{0180030273}gata shoko niraayaaso mukta vairo bhavishhyasi .. \SC.. \EN{0180030281}evaM bruvati devendre kauravendraM yudhishhThiram.h . \EN{0180030283}dharmo vigrahavaan.h saakshaad.h uvaacha sutamaatmanaH .. \SC.. \EN{0180030291}bho bho raajan.h mahaa praaGYa priito.asmi tava putraka . \EN{0180030293}mad.h bhaktyaa satya vaakyena kshamayaa cha damena cha .. \SC.. \EN{0180030301}eshhaa tR^itiiyaa jiGYaasa tava raajan.h kR^itaa mayaa . \EN{0180030303}na shakyase chaalayituM svabhaavaat.h paartha hetubhiH .. \SC..30 \EN{0180030311}puurvaM pariikshito hi tvamaasiirdvaita vanaM prati . \hash \EN{0180030313}araNii sahitasyaarthe tachcha nistiirNavaan.h asi .. \SC.. \EN{0180030321}sodaryeshhu vinashhTeshhu draupadyaaM tatra bhaarata . \EN{0180030323}shva ruupa dhaariNaa putra punastvaM me pariikshitaH .. \SC.. \EN{0180030331}idaM tR^itiiyaM bhraatR^INaamarthe yat.h sthaatumichchhasi . \EN{0180030333}vishuddho.asi mahaa bhaaga sukhii vigata kalmashhaH .. \SC.. \EN{0180030341}na cha te bhraataraH paartha narakasthaa vishaaM pate . \EN{0180030343}maayaishhaa deva raajena mahendreNa prayojitaa .. \SC.. \EN{0180030351}avashyaM narakastaata drashhTavyaH sarva raajabhiH . \EN{0180030353}tatastvayaa praaptamidaM muhuurtaM duHkhaM uttamam.h .. \SC.. \EN{0180030361}na savya saachii bhiimo vaa yamau vaa purushha R^ishhabhau . \EN{0180030363}karNo vaa satya vaak.h shuuro narakaarhaashchiraM nR^ipa .. \SC.. \EN{0180030371}na kR^ishhNaa raaja putrii cha naarakaarhaa yudhishhThira . \EN{0180030373}ehyehi bharata shreshhTha pashya ga.ngaaM tri lokagaam.h .. \SC.. \hash \EN{0180030381}evaM uktaH sa raaja R^ishhistava puurva pitaamahaH . \EN{0180030383}jagaama saha dharmeNa sarvaishchcha tridashaalayaiH .. \SC.. \EN{0180030391}ga.ngaaM deva nadiiM puNyaaM paavaniiM R^ishhi sa.nstutaam.h . \EN{0180030393}avagaahya tu taaM raajaa tanuM tatyaaja maanushhiim.h .. \SC.. \EN{0180030401}tato divya vapurbhuutvaa dharma raajo yudhishhThiraH . \EN{0180030403}nirvairo gata sa.ntaapo jale tasmin.h samaaplutaH .. \SC..40 \EN{0180030411}tato yayau vR^ito devaiH kuru raajo yudhishhThiraH . \EN{0180030413}dharmeNa sahito dharmaan.h stuuyamaano maharshhibhiH .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0180040011}tato yudhishhThiro raajaa devaiH sarpi marudgaNaiH . \hash {vai} \EN{0180040013}puujyamaano yayau ttatra yatra te kuru pu.ngavaaH .. \SC.. \EN{0180040021}dadarsha tatra govindaM braahmeNa vapushhaa.anvitam.h . \hash \EN{0180040023}tenaiva dR^ishhTa puurveNa saadR^ishyenopasuuchitam.h .. \SC.. \EN{0180040031}diipyamaanaM sva vapushhaa divyairastrairupasthitam.h . \EN{0180040033}chakra prabhR^itibhirghorairdivyaiH purushha vigrahaiH . \EN{0180040035}upaasyamaanaM viireNa phalgunena suvarchasaa .. \SC.. \EN{0180040041}aparasminn.h athoddeshe karNaM shastra bhR^itaaM varam.h . \EN{0180040043}dvaadashaaditya sahitaM dadarsha kuru nandanaH .. \SC.. \EN{0180040051}athaaparasminn.h uddeshe marud.h gaNa vR^itaM prabhum.h . \EN{0180040053}bhiima senamathaapashyat.h tenaiva vapushhaa.anvitam.h .. \SC.. \EN{0180040061}ashvinostu tathaa sthaane diipyamaanau sva tejasaa . \EN{0180040063}nakulaM sahadevaM cha dadarsha kuru nandanaH .. \SC.. \EN{0180040071}tathaa dadarsha paaJNchaaliiM kamalotpala maaliniim.h . \EN{0180040073}vapushhaa svargamaakramya tishhThantiimarka varchasam.h .. \SC.. \EN{0180040081}athainaaM sahasaa raajaa prashhTumaichchhad.h yudhishhThiraH . \EN{0180040083}tato.asya bbhagavaan.h indraH kathayaam-aasa deva raaT .. \SC.. \EN{0180040091}shriireshhaa draupadii ruupaa tvad.h arthe mmaanushhaM gataa . \EN{0180040093}ayonijaa loka kaantaa puNya gandhaa yudhishhThira .. \SC.. \EN{0180040101}drupadasya kule jaataa bhavadbhishchopajiivitaa . \EN{0180040103}ratyarthaM bhavataaM hyeshhaa nimitaa shuula paaNinaa .. \SC..10 \EN{0180040111}ete paJNcha mahaa bhaagaa gandharvaaH paavaka prabhaaH . \EN{0180040113}draupadyaastanayaa raajan.h yushhmaakamamita ojasaH .. \SC.. \EN{0180040121}pashya gandharva raajaanaM dhR^itaraashhTraM maniishhiNam.h . \EN{0180040123}enaM cha tvaM vijaaniihi bhraataraM puurvajaM pituH .. \SC.. \EN{0180040131}ayaM te puurvajo bhraataa kaunteyaH paavaka dyutiH . \EN{0180040133}suurya putro.agrajaH shreshhTho raadheyaiti vishrutaH . \EN{0180040135}aaditya sahito yaati pashyainaM purushha R^ishhabha .. \SC.. \EN{0180040141}saadhyaanaamatha devaanaaM vasuunaaM marutaamapi . \EN{0180040143}gaNeshhu pashya raajendra vR^ishhNyandhaka mahaa rathaan.h . \EN{0180040145}saatyaki pramukhaan.h viiraan.h bhojaa.nshchaiva mahaa rathaan.h .. \SC.. \EN{0180040151}somena sahitaM pashya saubhadramaparaajitam.h . \EN{0180040153}abhimanyuM maheshhvaasaM nishaa kara sama dyutim.h .. \SC.. \EN{0180040161}eshha paaNDurmaheshHshhvaasaH kuntyaa maadryaa cha sa.ngataH . \EN{0180040163}vimaanena sadaa.abhyeti pitaa tava mamaantikam.h .. \SC.. \EN{0180040171}vasubhiH sahitaM pashya bhiishhmaM shaantanavaM nR^ipam.h . \EN{0180040173}droNaM bR^ihaspateH paarshve gurumenaM nishaamaya .. \SC.. \EN{0180040181}ete chaanye mahii paalaa yodhaastava cha paaNDava . \EN{0180040183}gandharvaiH sahitaa yaanti yakshaiH puNya janaistathaa .. \SC.. \EN{0180040191}guhyakaanaaM gatiM chaapi kechit.h praaptaa nR^i sattamaaH . \EN{0180040193}tyaktvaa dehaM jita svargaaH puNya vaag.h buddhi karmabhiH .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0180050011}bhiishhma droNau mahaatmaanau dhR^itaraashhTrashcha paarthivaH . {j} \EN{0180050013}viraaTa drupadau chobhau sha.nkhashchaivottarastathaa .. \SC.. \EN{0180050021}dhR^ishhTaketurjayat.h seno raajaa chaiva sa satyajit.h . \EN{0180050023}duryodhana sutaashchaiva shakunishchaiva saubalaH .. \SC.. \EN{0180050031}karNa putraashcha vikraantaa raajaa chaiva jayad.h rathaH . \EN{0180050033}ghaTotchakaadayashchaiva ye chaanye naanukiirtitaaH .. \SC.. \EN{0180050041}ye chaanye kiirtitaastatra raajaano diipta muurtayaH . \EN{0180050043}svarge kaalaM kiyantaM te tasthustad.h api sha.nsa me .. \SC.. \EN{0180050051}aahosvit.h shaashvataM sthaanaM teshhaaM tatra dvijottama . \EN{0180050053}anye vaa karmaNaH kaaM te gatiM praaptaa nara R^ishhabhaaH . \EN{0180050055}etad.h ichchhaamyahaM shrotuM prochyamaanaM tvayaa dvija .. \SC.. \EN{0180050061}ityuktaH sa tu vipra R^ishhiranuGYaato mahaatmanaa . {shhuuta} \EN{0180050063}vyaasena tasya nR^ipateraakhyaatuM upachakrame .. \SC.. \EN{0180050071}gantavyaM karmaNaamante sarveNa manujaadhipa . {vai} \EN{0180050073}shR^iNu guhyamidaM raajan.h devaanaaM bharata R^ishhabha . \hash \EN{0180050075}yad.h uvaacha mahaa tejaa divya chakshuH prataapavaan.h .. \SC.. \EN{0180050081}muniH puraaNaH kauravya paaraasharyo mahaa vrataH . \EN{0180050083}agaadha buddhiH sarvaGYo gatiGYaH sarva karmaNaam.h .. \SC.. \EN{0180050091}vasuun.h eva mahaa tejaa bhiishhmaH praapa mahaa dyutiH . \EN{0180050093}ashhTaaveva hi dR^ishyante vasavo bharata R^ishhabha .. \SC.. \EN{0180050101}bR^ihaspatiM viveshaatha droNo hya.ngirasaaM varam.h . \EN{0180050103}kR^ita varmaa tu haardikyaH pravivesha marud.h gaNam.h .. \SC..10 \EN{0180050111}sanat.h kumaaraM pradyumnaH pravivesha yathaa.a.agatam.h . \EN{0180050113}dhR^itaraashhTro dhaneshasya lokaan.h praapa duraasadaan.h .. \SC.. \EN{0180050121}dhR^itaraashhTreNa sahitaa gaandhaarii cha yashasvinii . \EN{0180050123}patniibhyaaM sahitaH paaNDurmahendra sadanaM yayau .. \SC.. \EN{0180050131}viraaTa drupadau chobhau dhR^ishhTa ketushcha paarthiva . \EN{0180050133}nishaThaakruura saaMbaashcha bhaanuH kaMpo viDuurathaH .. \SC.. \EN{0180050141}bhuuri shravaaH shalashchaiva bhuurishcha pR^ithivii patiH . \EN{0180050143}ugrasenastathaa ka.nso vasu devashchcha viiryavaan.h .. \SC.. \EN{0180050151}uttarashcha saha bhraatraa sha.nkhena nara pu.ngavaH . \EN{0180050153}vishveshhaaM devataanaaM te vivishurnara sattamaaH .. \SC.. \EN{0180050161}varchaa naama mahaa tejaaH soma putraH prataapavaan.h . \EN{0180050163}so.abhimanyurnR^isi.nhasya phalgunasya suto.abhavat.h .. \SC.. \EN{0180050171}sa yuddhvaa kshatra dharmeNa yathaa naanyaH pumaan.h kvachit.h . \EN{0180050173}vivesha somaM dharmaatmaa karmaNo.ante mahaa rathaH .. \SC.. \EN{0180050181}aavivesha raviM karNaH pitaraM purushha R^ishhabha . \EN{0180050183}dvaaparaM shakuniH praapa dhR^ishhTa dyumnastu paavakam.h .. \SC.. \EN{0180050191}dhR^itaraashhTraatmajaaH sarve yaatu dhaanaa balotkaTaaH . \EN{0180050193}R^iddhimanto mahaatmaanaH shastra puutaa divaM gataaH . \EN{0180050195}dharmamevaavishat.h kshattaa raajaa chaiva yudhishhThiraH .. \SC.. \EN{0180050201}ananto bhagavaan.h devaH pravivesha rasaa talam.h . \EN{0180050203}pitaamaha niyogaadd.h hi yo yogaad.h gaamadhaarayat.h .. \SC..20 \EN{0180050211}shhoDasha strii sahasraaNi vaasudeva parigrahaH . \EN{0180050213}nyamajjanta sarasvatyaaM kaalena janamejaya . \EN{0180050215}taashchaapyapsaraso bhuutvaa vaasudevaM upaagaman.h .. \SC.. \EN{0180050221}hataastasmin.h mahaa yuddhe ye viiraastu mahaa rathaaH . \EN{0180050223}ghaTotkachaadayaH sarve devaan.h yakshaa.nshcha bhejire .. \SC.. \EN{0180050231}duryodhana sahaayaashcha raakshasaaH parikiirtitaaH . \EN{0180050233}praaptaaste kramasho raajan.h sarva lokaan.h anuttamaan.h .. \SC.. \EN{0180050241}bhavanaM cha mahendrasya kuberasya cha dhiimataH . \EN{0180050243}varuNasya tathaa lokaan.h vivishuH purushha R^ishhabhaaH .. \SC.. \EN{0180050251}etat.h te sarvamaakhyaataM vistareNa mahaa dyute . \EN{0180050253}kuruuNaaM charitaM kR^itsnaM paaNDavaanaaM cha bhaarata .. \SC.. \EN{0180050261}etat.h shrutvaa dvija shreshhThaat.h sa raajaa janamejayaH . {shhuuta} \EN{0180050263}vismito.abhavad.h atyarthaM yaGYa karmaantareshhvatha .. \SC.. \EN{0180050271}tataH samaapayaam-aasuH karma tat.h tasya yaajakaaH . \EN{0180050273}aastiikashchaabhavat.h priitaH parimokshya bhuja.ngamaan.h .. \SC.. \EN{0180050281}tato dvijaatiin.h sarvaa.nstaan.h dakshiNaabhiratoshhayat.h . \EN{0180050283}puujitaashchaapi te raaGYaa tato jagmuryathaa.a.agatam.h .. \SC.. \EN{0180050291}visarjayitvaa vipraa.nstaan.h raajaa.api janamejayaH . \EN{0180050293}tatastakshashilaayaaH sa punaraayaad.h gajaahvayam.h .. \SC.. \EN{0180050301}etat.h te sarvamaakhyaataM vaishaMpaayana kiirtitam.h . \EN{0180050303}vyaasaaGYayaa samaakhyaataM sarpa sattre nR^ipasya ha .. \SC..30 \EN{0180050311}puNyo.ayamitihaasaakhyaH pavitraM chedaM uttamam.h . \EN{0180050313}kR^ishhNena muninaa vipra niyataM satya vaadinaa .. \SC.. \hash \EN{0180050321}sarvaGYena vidhiGYena dharma GYaanavataa sataa . \EN{0180050323}atiindriyeNa shuchinaa tapasaa bhaavitaatmanaa .. \SC.. \EN{0180050331}aishvarye vartataa chaiva saa.nkhya yogavidaa tathaa . \EN{0180050333}naika tantra vibuddhena dR^ishhTvaa divyena chakshushhaa .. \SC.. \EN{0180050341}kiirtiM prathayataa loke paaNDavaanaaM mahaatmanaam.h . \EN{0180050343}anyeshhaaM kshatriyaaNaaM cha bhuuri draviNa tejasaam.h .. \SC.. \EN{0180050351}yaidaM shraavayed.h vidvaan.h sadaa parvaNi parvaNi . \EN{0180050353}dhuuta paapmaa jita svargo brahma bhuuyaaya gachchhati .. \SC.. \EN{0180050361}yashchedaM shraavayet.h shraaddhe braahmaNaan.h paadamantataH . \EN{0180050363}akshayyamanna paanaM vai pitR^I.nstasyopatishhThate .. \SC.. \EN{0180050371}ahnaa yad.h enaH kurute . indriyairmanasaa.api vaa . \EN{0180050373}mahaa bhaaratamaakhyaaya pashchaat.h sa.ndhyaaM pramuchyate .. \SC.. \EN{0180050381}dharme chaarthe cha kaame chcha mokshe cha bharata R^ishhabha . \EN{0180050383}yad.h ihaasti tad.h anyatra nan.h nehaasti na tat.h kvachit.h .. \SC.. \EN{0180050391}yajo naametihaaso.ayaM shrotavyo bhuutimichchhataa . \EN{0180050393}raGYaa raaja sutaishchaapi garbhiNyaa chaiva yoshhitaa .. \SC.. \EN{0180050401}svarga kaamo labhet.h svargaM jaya kaamo labhet.h jayam.h . \EN{0180050403}garbhiNii labhate putraM kanyaaM vaa bahu bhaaginiim.h .. \SC..40 \hash \EN{0180050411}anaagataM tribhirvarshhaiH kR^ishhNa dvaipaayanaH prabhuH . \EN{0180050413}sa.ndarbhaM bhaaratasyaasya kR^itavaan.h dharma kaamyayaa .. \SC.. \EN{0180050421}naarado.ashraavayad.h devaan.h asito devalaH pitR^In.h . \EN{0180050423}raksho yakshaan.h shuko martyaan.h vaishaMpaayanaiva tu .. \SC.. \EN{0180050431}itihaasamimaM puNyaM mahaa.arthaM veda sammitam.h . \EN{0180050433}shraavayed.h aystu varNaa.nstriin.h kR^itvaa braahmaNamagrataH .. \SC.. \EN{0180050441}sa naraH paapa nirmuktaH kiiritM praapyeha shaunaka . \EN{0180050443}gachchhet.h paramikaaM siddhimatra me naasti sa.nshayaH .. \SC.. \EN{0180050451}bhaarataadhyayanaat.h puNyaad.h api paadamadhiiyataH . \EN{0180050453}shraddadhaanasya puuyante sarva paapaanyasheshhataH .. \SC.. \EN{0180050461}maharshhirbhagavaan.h vyaasaH kR^itvemaaM sa.nhitaaM puraa . \EN{0180050463}shlokaishchaturbhirbhagavaan.h putramadhyaapayat.h shukam.h .. \SC.. \EN{0180050471}maataa pitR^i sahasraaNi putra daara shataani cha . \EN{0180050473}sa.nsaareshhvanubhuutaani yaanti yaasyanti chaapare .. \SC.. \hash \EN{0180050481}harshha sthaana sahasraaNi bhaya sthaana shataani cha . \EN{0180050483}divase divase muuDhamaavishanti na paNDitam.h .. \SC.. \EN{0180050491}uurdhva baahurviraumyeshha na cha kashchit.h shR^iNoti me . \EN{0180050493}dharmaad.h arthashcha kaamashcha sa kimarthaM na sevyate .. \SC.. \EN{0180050501}na jaatu kaamaan.h na bhayaan.h na lobhaad.h . dharmaM tyajejjiivitasyaapi hetoH . \EN{0180050503}nityo dharmaH sukha duHkhe tvanitye . jiivo nityo heturasya tvanityaH .. \SC..50 \EN{0180050511}imaaM bhaarata saavitriiM praatarutthaaya yaH paThet.h . \EN{0180050513}sa bhaarata phalaM praapya paraM brahmaadhigachchhati .. \SC.. \EN{0180050521}yathaa samudro bhagavaan.h yathaa cha himavaan.h giriH . \hash \EN{0180050523}khyaataavubhau ratna nidhii tathaa bhaarataM uchyate .. \SC.. \EN{0180050531}mahaa bhaaratamaakhyaanaM yaH paThet.h susamaahitaH . \EN{0180050533}sa gachchhet.h paramaaM siddhimiti me naasti sa.nshayaH .. \SC.. \EN{0180050541}dvaipaayana oshhTha puTa niHsR^itamaprameyam.h . puNyaM pavitramatha paapa haraM shivaM cha . \EN{0180050543}yo bhaarataM samadhigachchhati vaachaymaanam.h . kiM tasya pushhkara jalairabhishhechanena .. \SC.. (iti)\medskip\hrule\medskip %54 %samaaptaM svargaarohaNa parva.n %samaaptaM mahaabhaarataM= % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. .. iti mahaabhaarataM .. #endindian \endsong \end{document}