\engtitle{.. hitopadeshaH ..}## \itxtitle{.. hitopadeshaH ..}##\endtitles ## मङ्गलाचरणम् सिद्धिः साध्ये सतामस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी\-फेन\-लेखेव यन्\-मूर्ध्नि शशिनः कला ॥ 1॥ श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति\-विद्यां ददाति च ॥ 2॥ विद्या\-प्रशंसा अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ 3॥ सर्व\-द्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच्च सर्वदा ॥ 4॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम् ॥ 5॥ विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनमाप्नोति धनाद् धर्मं ततः सुखम् ॥ 6॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ॥ 7॥ यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथा\-च्छलेन बालानां नीतिस्तद् इह कथ्यते ॥ 8॥ मित्र\-लाभः सुहृद्\-भेदो विग्रहः सन्धिरेव च । पञ्च\-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ॥ 9॥ अथ कथा\-मुखम् अस्ति भागीरथी\-तीरे पाटलिपुत्र\-नामधेयं नगरम् । तत्र सर्व\-स्वामि\-गुणोपेतः सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पाठ्यमानं श्लोक\-द्वयं शुश्राव \-\- अनेक\-संशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ 10॥ यौवनं धन\-सम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ 11॥ इत्याकर्ण्यात्मनः पुत्राणामनधिगत\-शास्त्राणां नित्यमुन्मार्ग\-गामिनां शास्त्राननुष्ठानेनोद्विग्न\-मनाः स राजा चिन्तयामास । कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ 12॥ अजात\-मृत\-मूर्खाणां वरमाद्यौ न चान्तिमः । सकृद् दुःख\-कराव् आद्याव् अन्तिमस्तु पदे पदे ॥ 13॥ किं च \-\- वरं गर्भ\-स्रावो वरमपि च नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यावजनिता । वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न वाविद्वान् रूप\-द्रविण\-गुण\-युक्तोऽपि तनयः ॥ 14॥ स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥ 15॥ अन्यच्च \-\- गुणि\-गण\-गणनाऽरम्भे न पतति कठिनी स\-सम्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी भवति \? ॥ 16॥ अपि च \-\- दाने तपसि शौर्ये च यस्य न प्रथितं मनः । विद्यायामर्थ\-लाभे च मातुरुच्चार एव सः ॥ 17॥ अपरं च \-\- वरमेको गुणी पुत्रो न च मूर्ख\-शतैरपि । एकश्चन्द्रमस्तमो हन्ति न च तारा\-गणैरपि ॥ 18॥ पुण्य\-तीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् । तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ॥ 19॥ तथा चोक्तं \-\- अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रिय\-वादिनी च । वश्यश्च पुत्रोऽर्थ\-करी च विद्या षड् जीव\-लोकस्य सुखानि राजन् ॥ 20॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ 21॥ ऋण\-कर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ 22॥ यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः । धनुर्वंश\-विशुद्धोऽपि निर्गुणः किं करिष्यति ॥ 23॥ हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ 24॥ तत् कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्ताम् \? यतः \-\- आहार\-निद्रा\-भय\-मैथुनानि सामान्यमेतत् पशुभिर्नराणाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ 25॥ यतः \-\- धर्मार्थ\-काम\-मोक्षाणां यस्यैकोऽपि न विद्यते । अजागल\-स्तनस्येव तस्य जन्म निरर्थकम् ॥ 26॥ यच्चोच्यते \-\- आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ 27॥ किं च \-\- अवश्यं भाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहि\-शयनं हरेः ॥ 28॥ अन्यच्च \-\- यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ता\-विष\-घ्नोऽयमगदः किं न पीयते ॥ 29॥ एतत् कार्याक्षमाणां केषांचिद् आलस्य\-वचनम् । पुरुषकारौत्कार्ष्यमाह \-\- यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ 30॥ तथा च \-\- पूर्व\-जन्म\-कृतं कर्म तद् दैवमिति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ॥ 31॥ न दैवमपि संचिन्त्य त्यजेद् उद्योगमात्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ 32॥ अन्यच्च \-\- उद्योगिनं पुरुष\-सिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म\-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ 33॥ यथा मृत्\-पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवमात्म\-कृतं कर्म मानवः प्रतिपद्यते ॥ 34॥ काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ 36॥ तथा चोक्तं \-\- माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभा\-मध्ये हंस\-मध्ये बको यथा ॥ 37॥ रूप\-यौवन\-सम्पन्ना विशाल\-कुल\-सम्भवाः । विद्या\-हीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ 38॥ अपरच्च \-\- पुस्तकेषु च नाधीतं नाधीतं गुरु\-सन्निधौ । न शोभते सम्भा\-मध्ये जार\-गर्भ इव स्त्रियाः ॥ 39॥ एतच्चिन्तयित्वा राजा पण्डित\-सभां कारितवान् । राजोवाच \-\-भो भोः पण्डिताः \! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यमुन्मार्ग\-गामिनामनधिगत\-शास्त्राणामिदानीं नीति\-शास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः \? यतः \-\- काचः काञ्चन\-संसर्गाद् धत्ते मारकतीर्द्युतीः । तथा सत्\-सन्निधानेन मूर्खो याति प्रवीणताम् ॥ 40॥ उक्तं च \-\- हीयते हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ 41॥ अत्रान्तरे विष्णु\-शर्म\-नामा महा\-पण्डितः सकल\-नीइति\-शास्त्र\-तत्त्व\-ज्ञो बृहस्पतिरिवाब्रवीत् \-\-देव महाकुल\-सम्भूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यन्ते । यतः \-\- नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार\-शतेनापि शुकवत् पाठ्यते बकः ॥ 42॥ अन्यच्च \-\- अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते । आकरे पद्य\-रागानां जन्म काच\-मणेः कुतः ॥ 43॥ अतोऽहं षण्\-मासाभ्यन्तरे भवत्\-पुत्रान् नीति\-शास्त्राभिज्ञान् करिष्यामि । राजा स\-विनयं पुनरुवाच । कीटोऽपि सुमनः\-सङ्गाद् आरोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ 44॥ अन्यच्च \-\- यथोदय\-गिरेर्द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्\-सन्निधानेन हीन\-वर्णोऽपि दीप्यते ॥ 45॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य\-तोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्युपेयाः ॥ 46॥ तद् एतेषामस्मत्\-पुत्राणां नीति\-शास्त्रोपदेशाय भवन्तः प्रमाणमित्युक्त्वा तस्य विष्णु\-शर्मणो करे बहुमान\-पुरःसरं पुत्रान् समर्पितवान् ॥ \medskip\hrule\medskip %i \-\- 1 मित्र\-लाभः अथ प्रासाद\-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव\-क्रमेण पण्डितोऽब्रवीत् \-\-भो राज\-पुत्राः शृणुत \-\- काव्य\-शास्त्र\-विनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ 1॥ तद् भवतां विनोदाय काक\-कूर्मादीनां विचित्रां कथां कथयिष्यामि । राज\-पुत्रैरुक्तम् \-\-आर्य \! कथ्यतां । विष्णु\-शर्मोवाच \-\-शृणुत यूयम् । सम्प्रति मित्र\-लाभः प्रस्तूयते । यस्यायमाद्यः श्लोकः \-\- असाधना वित्त\-हीना बुद्धिमन्तः सुहृन्\-मताः । साधयन्त्याशु कार्याणि काक\-कूर्म\-मृगाखुवत् ॥ 2॥ राजपुत्रा ऊचुः \-\-कथमेतत् \? सोऽब्रवीत् \-\-अस्ति गोदावरी\-तीरे विशालः शाल्मली\-तरुः । तत्र नाना\-दिग्\-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल\-चूडावलम्बिनि भगवति कुमुदिनी\-नायके चन्द्रमसि । लघुपतन\-नामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयमटन्तं पाश\-हस्तं व्याघमपश्यत् । तमालोक्याचिन्तयत् \-\-अद्य प्रातरेवानिष्ट\-दर्शनं जातम् । न जाने किमनभिमतं दर्शयिष्यति । इत्युक्त्वा तद् अनुसरण\-क्रमेण व्याकुलश्चलति । यतः \-\- शोक\-स्थान\-सहस्राणि भय\-स्थान\-शतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 3॥ अन्यच्च \-\-विषयिणामिदमवश्यं कर्तव्यम् । उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ 4॥ अथ तेन व्याधेन तण्डुल\-कणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीव\-नामा कपोत\-राजः स\-परिवारो वियति विसर्पंस्तण्डुल\-कणान् अवलोकयामास । ततः कपोत\-राजस्तण्डुल\-कण\-लुब्धान् कपोतान् प्राह \-\-कुतोऽत्र निर्जने वने तण्डुल\-कणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रमिदं न पश्यामि प्रायेणानेन तण्डुल\-कण\-लोभेनास्माभिरपि तथा भवितव्यम् । कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे । वृद्ध\-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ 5॥ कपोता ऊचुः \-\-कथमेतत् \? कथा 1 सोऽब्रवीत् \-\-अहमेकदा दक्षिणारण्ये चरन्न् अपश्यमेको वृद्धो व्याघ्रः स्नातः कुश\-हस्तः सरस्\-तीरे ब्रूते \-\-भो भो पन्थाः \! इदं सुवर्ण\-कङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम् \-\-भाग्येन एतत् सम्भवति । किन्तु अस्मिन् आत्म\-सन्देहे प्रवृत्तिर्न विधेया । यतः \-\- अनिष्टाद् इष्ट\-लाभे \-\-पि न गतिर्जायते शुभा । यत्रास्ते विष\-संसर्गोऽमृतं तद् अपि मृत्यवे ॥ 6॥ किन्तु सर्वत्रार्थार्जन\-प्रवृत्तौ सन्देह एव । तथा चोक्तम् \-\- न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ 7॥ तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् \? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोऽवदत् \-\-कथं मारात्मके त्वयि विश्वासः \? व्याघ्र उवाच \-\-शृणु रे पान्थ \! प्राग् एव यौवन\-दशायामहमतीव दुर्वृत्त आसम् । अनेक\-गो\-मानुषाणां वधाद् मे पुत्रा मृता दाराश्च । वंश\-हीनश्चाहम् । ततः केनचिद् धार्मिकेणाहमुपदिष्टः । दान\-धर्मादिकं चरतु भवान् इति । तद्\-उपदेशादि\-दानीमहं स्नान\-शीलो दाता वृद्धो गलित\-नख\-दन्तः न कथं विश्वास\-भूमिः \? उक्तं च \-\- इज्याऽध्ययन\-दानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्ट\-विधः स्मृतः ॥ 8॥ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ 9॥ मम चैतावान् लोभ\-विरहः । येन स्व\-हस्त\-स्थमपि सुवर्ण\-कङ्कणं यस्मै कस्मैचिद् दातुमिच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः \-\- गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ 10॥ मया च धर्म\-शास्त्राणि अधीतानि । शृणु \-\- मरु\-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु\-नन्दन ॥ 11॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ 12॥ अपरं च \-\- प्रत्याख्याने च दाने च सुख\-दुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ 13॥ अन्यच्च \-\- मातृवत् पर\-दारेषु पर\-द्रव्येषु लोष्ट्रवत् । आत्मवत् सर्व\-भूतेषु यः पश्यति स पण्डितः ॥ 14॥ त्वं च अतीव\-दुर्गतः । तेन तत् तुभ्यं दातुं स\-यत्नोऽहम् । तथा चोक्तम् \-\- दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ 15॥ अन्यत् च \-\- दातव्यमिति यद् दानं दीयते \-\-नुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥ 16॥ तद् अत्र सरसि स्नात्वा सुवर्ण\-कङ्कणमिदं गृहाण । ततो यावद् असौ तद्\-वचः\-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः\, तावन् महा\-पङ्के निमग्नः पलायितुमक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदत् \-\-अहह महा\-पङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । इत्युक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत् \-\- न धर्म\-शास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥ 17॥ किं च \-\- अवशेन्द्रिय\-चित्तानां हस्ति\-स्नानमिव क्रिया । दुर्भगाभरण\-प्रायो ज्ञानं भारः क्रियां विना ॥ 18॥ तन् मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम् \-\- नदीनां शस्त्र\-पाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राज\-कुलेषु च ॥ 19॥ अपरं च \-\- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ 20॥ अन्यच्च \-\- स हि गगन\-विहारी कल्मष\-ध्वंस\-कारी दश\-शत\-कर\-धारी ज्योतिषां मध्य\-चारी । विधुरपि विधि\-योगाद् ग्रस्यते राहुणासौ लिखितमपि ललाटे प्रोज्झितं कः समर्थः ॥ 21॥ इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च । अतोऽहं ब्रवीमि \-\-कङ्कणस्य तु लोभेनेत्यादि । अत एव सर्वथाविचारितं कर्म न कर्तव्यमिति । यतः \-\- सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घ\-काले \-\-पि न याति विक्रियाम् ॥ 22॥ एतद् वचनं श्रुत्वा कश्चित् कपोतः स\-दर्पमाह \-\-AH \! किमेवमुच्यते \? वृद्धस्य वचनं ग्राह्यमापत्\-काले ह्युपस्थिते । सर्वत्रैवं विचारे च भोजने \-\-पि प्रवर्तताम् ॥ 23॥ यतः \-\- शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा \? ॥ 24॥ यथा चोक्तम् \-\- ईर्ष्यी घृणी त्व् असन्तुष्टः क्रोधनो नित्य\-शङ्कितः । पर\-भाग्योपजीवी च षड् एते नित्य\-दुःखिताः ॥ 25॥ एतच्छ्रुत्वा तण्डुल्\-कण\-लोभेन नभो\-मण्डलाद् अवतीर्यसर्वे कपोतास्तत्रोपविष्टाः । यतः \-\- सुमहान्त्यपि शास्त्राणि धारयन्तो बहु\-श्रुताः । छेत्ताः संअयानां च क्लिश्यन्ते लोभ\-मोहिताः ॥ 26॥ अन्यच्च \-\- लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान् मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ 27॥ अन्यच्च \-\- असंभवं हेम\-मृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्न\-विपत्ति\-काले धियोऽपि पुंसां मलिना भवन्ति ॥ 28॥ अनन्तरं ते सर्वे जाल\-निबद्धा बभूवुः\, ततो यस्य वचनात् तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म । यतः\, न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य\-विपत्तिः स्यान् मुखरस्तत्र हन्यते ॥ 29॥ तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच \-\-नायमस्य दोषः\, यतः आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृ\-जङ्घा हि वत्सस्य स्तम्भी\-भवति बन्धने ॥ 30॥ अन्यच्च \-\- स बन्धुर्यो विपन्नानामापद्\-उद्धरण\-क्षमः । न तु भीत\-परित्राण\-वस्तूपालम्भ\-पण्डितः ॥ 31॥ विपत्\-काले विस्मय एव कापुरुष\-लक्षणम् । तद् अत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्\, यतः \-\- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्य\-पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृति\-सिद्धमिदं हि महात्मनाम् ॥ 32॥ सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवन\-त्रय\-तिलकं जनयति जननी सुतं विरलम् ॥ 33॥ अन्यच्च \-\- षड्\-दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ\-सूत्रता ॥ 34॥ इदानीमपि एवं क्रियताम् \-\-सर्वैरेकचित्तीभूय जालमादाय उड्डीयताम् । यतः \-\- अल्पानामपि वस्तूनां संहतिः कार्य\-साधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्त\-दन्तिनः ॥ 35॥ संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ 36॥ इति विचित्य पक्षिणः सर्वे जालमादाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज् जालापहारकांस्तान् अवलोक्य पश्चाद् धावितोऽचिन्तयत् \-\- संहतास्तु हरन्त्येते मम जालं विहङ्गमाः । यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ 37॥ ततस्तेषु चक्षुर्विषयमतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः \-\-स्वामिन् \! किमिदानीं कर्तुमुचितम् \? चित्रग्रीव उवाच \-\- माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्य\-कारणतश्चान्ये भवन्ति हित\-बुद्धयः ॥ 38॥ तन् मे मित्रं हिरण्यको नाम मूषिक\-राजो गण्डकी\-तीरे चित्र\-वने निवसति । सोऽस्माकं पाशांश्छेत्स्यति इत्यालोच्य सर्वे हिरण्यक\-विवर\-समीपं गताः । हिरण्यकश्च सर्वदा अपाय\-शङ्कया शत\-द्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपात\-भयाच्चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच \-\-सखे हिरण्यक \! कथमस्मान् न सम्भाषसे \? ततो हिरण्यकस्तद्\-वचनं प्रत्यभिज्ञाय स\-सम्भ्रमं बहिर्निःसृत्य अब्रवीत् \-\-AH \! पुण्यवान् अस्मि प्रिय\-सुहृन् मे चित्रग्रीवः समायातः । यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ 39॥ अथ पाश\-बद्धांश्चैतान् दृष्ट्वा स\-विस्मयः क्षणं स्थित्वा उवाच \-\-सखे \! किमेतत् \? चित्रग्रीव उवाच \-\-सखे \! अस्माकं प्राक्तन\-जन्म\-कर्मणः फलमेतत् । यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्म\-कर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातृ\-वशाद् उपैति ॥ 40॥ राग\-शोक\-परीताप\-बन्धन\-व्यसनानि च । आत्मापराध\-वृक्षाणां फलान्येतानि देहिनाम् ॥ 41॥ एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरमुपसर्पति । तत्र चित्रग्रीव उवाच \-\-मित्र \! मा मैवं कुरु । प्रथममस्मद्\-आश्रितानामेतेषां तावत् पाशांश्छिन्धि । मम पाशं पश्चाच्छेत्स्यसि । हिरण्यकोऽप्याह \-\-अहमल्प\-शक्तिः । दन्ताश्च मे कोमलाः । तद् एतेषां पाशांश्छेत्तुं कथं समर्थो भवामि \? तत् यावन् मे दन्ता न त्रुट्यन्ति\, तावत् तव पाशं छिनद्मि । तद्\-अनन्तरमप्येतेषां बन्धनं यावत् शक्यं छेत्स्यामि । चित्रग्रीव उवाच \-\-अस्त्व् एवम् । तथापि यथा\-शक्ति बन्धनमेतेषां खण्डय । हिरण्यकेनोक्तम् \-\-आत्म\-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति\-वेदिनां सम्मतम् । यतः \-\- आपद्\-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि । आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥ 42॥ अन्यच्च\-\- धर्मार्थ\-काम\-मोक्षाणां प्राणाः संस्थित\-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ 43॥ चित्रग्रीव उवाच \-\-सखे \! नीतिस्तावद् ईदृश्येव\, किन्त्व् अहमस्मद्\-आश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि । यतः \-\- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ 44॥ अयमपरश्चासाधारणो हेतुः । जाति\-द्रव्य\-बलानां च साम्यमेषां मया सह । मत्\-प्रभुत्व\-फलं ब्रूहि कदा किं तद् भविष्यति ॥ 45॥ अन्यच्च \-\- विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन् मे प्राण\-व्ययेनापि जीवयैतान् ममाश्रितान् ॥ 46॥ किं च \-\- मांस\-मूत्र\-पुरीषास्थि\-पूरिते \-\-त्र कलेवरे । विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ 47॥ अपरं च पश्य \-\- यदि नित्यमनित्येन निर्मलं मल\-वाहिना । यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥ 48॥ यतः \-\- शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षण\-विध्वंसि कल्पान्त\-स्थायिनो गुणाः ॥ 49॥ इत्याकर्ण्य हिरण्यकः प्रहृष्ट\-मनाः पुलकितः सन् अब्रवीत् \-\-साधु मित्र \! साधु । अनेनाश्रित\-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह \-\-सखे चित्रग्रीव \! सर्वथात्र जाल\-बन्धन\-विधौ सति दोषमाशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः \-\- योऽधिकाद् योजन\-शतान् पश्यतीहामिषं खगः । स एव प्राप्त\-कालस्तु पाश\-बन्धं न पश्यति ॥ 50॥ अपरं च \-\- शशि\-दिवाकरयोर्ग्रह\-पीडनं गज\-भुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः ॥ 51॥ अन्यच्च \-\- व्योमैकान्त\-विहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाध\-सलिलान् मत्स्याः समुद्राद् अपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थान\-लाभे गुणः कालो हि व्यसन\-प्रसारित\-करो गृह्णाति दूराद् अपि ॥ 52॥ इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोऽपि सपरिवारो यथेष्ट\-देशान् ययौ\, हिरण्यकोऽपि स्व\-विवरं प्रविष्टः । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिक\-मित्रेण कपोता मुक्त\-बन्धनाः ॥ 53॥ अथ लघु\-पतनक\-नामा काकः सर्व\-वृत्तान्त\-दर्शी साश्चर्यमिदमाह \-\-अहो हिरण्यक \! श्लाघ्योऽसि\, अतोऽहमपि त्वया सह मैत्रीं कर्तुमिच्छामि । अतस्त्वं मां मैत्र्येणानुग्रहीतुमर्हसि । एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तराद् आह \-\-कस्त्वम् \? स ब्रूते \-\-लघुपतनक\-नामा वायसोऽहम् । हिरण्यको विहस्याह \-\-का त्वया सह मैत्री \? यतः \-\- यद् येन युज्यते लोके बुधस्तत् तेन योजयेत् । अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ 54॥ अपरं च \-\- भक्ष्य\-भक्षयोः प्रीतिर्विपत्तेः कारणं मतम् । शृगालात् पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥ 55॥ वायसोऽब्रवीत्\-\-कथमेतत् \? हिरण्यकः कथयति \-\- कथा 2 अस्ति मगध\-देशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृग\-काकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्ट\-पुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालोऽचिन्तयत् \-\-AH \! कथमेतन्\-मांसं सुललितं भक्षयामि \? भवतु\, विश्वासं तावद् उत्पादयामि इत्यालोच्य उपसृत्याब्रवीत् \-\-मित्र \! कुशलं ते \? मृगेणोक्तम् \-\-कस्त्वम् \? स ब्रूते \-\-क्षुद्र\-बुद्धि\-नामा जम्बुकोऽहम् । अत्रारण्ये बन्धु\-हीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रमासाद्य पुनः स\-बन्धुर्जीव\-लोकं प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यमिति । मृगेणोक्तम् \-\-एवमस्तु । ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि\-मालिनि तौ मृगस्य वास\-भूमिं गतौ । तत्र चम्पक\-वृक्ष\-शाखायां सुबुद्धि\-नामा काको मृगस्य चिर\-मित्रं निवसति । तौ दृष्ट्वा काकोऽवदत् \-\-सखे चित्राङ्ग \! कोऽयं द्वितीयः \? मृगो ब्रूते \-\-मित्र \! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रमाचरितम् । तथा चोक्तम् \-\- अज्ञात\-कुल\-शीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्\-गवः ॥ 56॥ तौ आहतुः\-\-कथमेतत् \? काकः कथयति \-\- कथा 3 अस्ति भागीरथी\-तीरे गृध्रकूट\-नाम्नि पर्वते महान् पर्कटी\-वृक्षः तस्य कोटरे दैव\-दुर्विपाकात् गलित\-नख\-नयनो जरद्गव\-नामा गृध्रः प्रतिवसति । अथ कृपया तज्\-जीवनाय तद्\-वृक्ष\-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति\, तेनासौ जीवति\, तेषां शावक\-रक्षां च करोति । अथ कदाचित् दीर्घकर्ण\-नामा मार्जारः पक्षि\-शावकान् भक्षयितुं तत्रागतः । ततस्तमायान्तं दृष्ट्वा पक्षि\-शावकैर्भयार्तैः कोलाहलः कृतः । तच्छ्रुत्वा जरद्गवेन उक्तम् \-\-कोऽयमायाति \? दीर्घकर्णो गृध्रमवलोक्य स\-भयमाह \-\-हा हतोऽस्मि यतोऽयं मां व्यापादयिष्यति । अथवाऽ तावद् भयस्य भेतव्यं यावद् भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ 57॥ अधुनातिसन्निधाने पलायितुमक्षमः । तद् यथा भवितव्यं तथा भवतु\, तावत् विश्वासमुत्पाद्यास्य समीपमुपगच्छामीत्यालोच्य तमुपसृत्याब्रवीत् \-\-आर्य \! त्वामभिवन्दे । गृध्रोऽवदत् \-\-कस्त्वम् \? सोऽवदत् \-\-मार्जारोऽहम् । गृध्रो ब्रूते \-\-दूरमपसर नो चेत् हन्तव्योऽसि मया । मार्जारोऽवदत् \-\-श्रूयतां तावत् मद्\-वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः । यतः \-\- जाति\-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥ 58॥ गृध्रो ब्रूते \-\-ब्रूहि किमर्थमागतोऽसि \? सोऽवदत् \-\-अहमत्र गङ्गा\-तीरे नित्य\-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण\-व्रतमाचरंस्तिष्ठामि । युष्मान् धर्म\-ज्ञान\-रताः प्रेम\-विश्वास\-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति\, अतो भवद्भ्यो विद्यावयो\-वृद्धेभ्यो धर्मं श्रोतुमिहागतः । भवन्तश्चैतादृशा धर्मज्ञाः\, यन् मामतिथिं हन्तुमुद्यताः \? गृहस्थ\-धर्मश्च एषः \-\- अराव् अप्युचितं कार्यमातिथ्यं गृहमागते । छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ 59॥ किं च \-\-यदि अन्नं नास्ति\, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव । तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ 60॥ अन्यच्च \-\- बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ 61॥ अपरं च \-\- निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डाल\-वेश्मनः ॥ 62॥ अन्यच्च \-\- अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ 63॥ अन्यच्च \-\- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथा\-योग्यं सर्व\-देव\-मयोऽतिथिः ॥ 64॥ गृध्रोऽवदत् \-\-मार्जारो हि मांस\-रुचिः । पक्षि\-शावकाश्चात्र निवसन्ति । तेनाहमेव ब्रवीमि । तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति\, ब्रूते च \-\-मया धर्म\-शास्त्रं श्रुत्वा वीत\-रागेनेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम् । यतः परस्परं विवदमानानामपि धर्म\-शास्त्राणामहिंसा परमो धर्मः इत्यत्रैकमत्यम् । यतः \-\- सर्व\-हिंसा\-निवृत्ता ये नराः सर्व\-सहाश्च ये । सर्वस्याश्रय\-भूताश्च ते नराः स्वर्ग\-गामिनः ॥ 65॥ अन्यच्च \-\- एक एव सुहृद् धर्मो निधने \-\-प्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ॥ 66॥ किं च \-\- योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ 67॥ अपि च \-\- मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥ 68॥ शृणु पुनः \-\- स्वच्छन्द\-वन\-जातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥ 69॥ एवं विश्वास्य स मार्जारस्तरु\-कोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षि\-शावकान् आक्रम्य स्व\-कोटरमानीय प्रत्यहं खादति । अथ येषामपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरु\-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः । अतोऽहं ब्रवीमि \-\-अज्ञात\-कुल\-शीलस्य इत्यादि । इत्याकर्ण्य स जम्बुकः स\-कोपमाह \-\-मृगस्य प्रथम\-दर्शन\-दिने भवान् अपि अज्ञात\-कुल\-शील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते \? अथवाऽ यत्र विद्वज्\-जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्त\-पादपे देशे एरण्डोऽपि द्रुमायते ॥ 70॥ अन्यच्च \-\- अयं निजः परो वेति गणना लघु\-चेतसाम् । उदार\-चरितानां तु वसुधैव कुटुम्बकम् ॥ 71॥ यथा चायं मृगो मम बन्धुस्तथा भवान् अपि । मृगोऽब्रवीत् कमनेन उत्तरोत्तरेण \? सर्वैरेकत्र विश्रम्भालापैः सुखमनुभवद्भिः स्थीयताम् । यतः \-\- न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ 72॥ काकेन उक्तम् \-\-एवमस्तु । अथ प्रातः सर्वे यथाभिमत\-देशं गताः । एकदा निभृतं शृगालो ब्रूते \-\-सखे मृग \! एतस्मिन्न् एव वनैक\-देशे सस्य\-पूर्णं क्षेत्रमस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिन\-कतिपयेन क्षेत्र\-पतिना तद् दृष्ट्वा पाशास्तत्र योजिताः । अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोऽचिन्तयत् \-\-को मामितः काल\-पाशाद् इव व्याध\-पाशात् त्रातुं मित्राद् अन्यः समर्थः \? अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोऽचिन्तयत् \-\-फलितस्तावद् अस्माकं कपट\-प्रबन्धः । मनोरथ\-सिद्धिरपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्\-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूते \-\-सखे \! छिन्धि तावन् मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः \-\- आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ 73॥ अपरं च \-\- उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु\-सङ्कटे । राज\-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ 74॥ जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत् \-\-दृढस्तावद् अयं बन्धः । ब्रूते च \-\-सखे \! स्नायु\-निर्मिताः पाशाः\, तद् अद्य भट्टारक\-वारे कथमेतान् दन्तैः स्पृशामि \? मित्र \! यदि चित्ते न अन्यथा मन्यसे\, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यमिति । अनन्तरं स काकः प्रदोषका मृगमनागतमवलोक्य इतस्ततोऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाच \-\-सखे \! किमेतत् \? मृगेणोक्तम् \-\-अवधीरित\-सुहृद्\-वाक्यस्य फलमेतत् तथा चोक्तम् \-\- सुहृदां हित\-कामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ 75॥ काको ब्रूते \-\-स वञ्चकः क्वास्ते \? मृगेणोक्तं \-\-मन्\-मांसार्थी तिष्ठत्यत्रैव । काको ब्रूते \-\-मित्र \! उक्तमेव मया पूर्वम् । अपराधो न मे \-\-स्तीति नैतद् विश्वास\-कारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ 76॥ दीप\-निर्वाण\-गन्धं च सुहृद्\-वाक्यमरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ 77॥ परोक्षे कार्य\-हन्तारं प्रत्यक्षे प्रिय\-वादिनम् । वर्जयेत् तादृशं मित्रं विष\-कुम्भं पयोमुखम् ॥ 78॥ ततः काको दीर्घं निःश्वस्य उवाच \-\-अरे वञ्चक \! किं त्वया पाप\-कर्मणा कृतम् । यतः \-\- संलापितानां मधुरैर्वचोभिर् मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥ 79॥ अन्यच्च \-\- उपकारिणि विश्रब्धे शुद्ध\-मतौ यः समाचरति पापम् । तं जनमसत्य\-सन्धं भगवति वसुधे कथं वहसि ॥ 80॥ दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ 81॥ अथवा स्थितिरियं दुर्जनानाम् \-\- प्राक् पादयोः पतति खादति पृष्ठ\-मांसं कर्णे फलं किमपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥ 82॥ तथा च \-\- दुर्जनः प्रिय\-वादी च नैतद् विश्वास\-कारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ 83॥ अथ प्रभाते स क्षेत्र\-पतिर्लगुड\-हस्तस्तं प्रदेशमागच्छन् काकेनावलोकितः । तमवलोक्य काकेनोक्तम् \-\-सखे मृग \! त्वमात्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किमपि विलिखामि\, यदाहं शब्दं करोमि\, तदा त्वमुत्थाय सत्वरं पलायिष्यसे । मृगस्तथैव काक\-वचनेन स्थितः । ततः क्षेत्र\-पतिना हर्षोत्फुल्ल\-लोचनेन तथाविधो मृग आलोकितः । अथासौ \-\-AH \! स्वयं मृतोऽसि \? इत्युक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अन्तरिते क्षेत्र\-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरमुत्थाय पलायितः । तमुद्दिश्य तेन क्षेत्र\-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम् \-\- त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः । अत्युत्कटैः पाप\-पुण्यैरिहैव फलमश्नुते ॥ 84॥ अतोऽहं ब्रवीमि \-\-भक्ष्य\-भक्ष्यकयोः प्रीतिरित्यादि । इति मृग\-वायस\-शृगाल\-कथा काकः पुनराह \-\- भक्षितेनापि भवता नाहारो मम पुष्कलः । त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ 85॥ अन्यच्च \-\- तिरश्चामपि विश्वासो दृष्टः पुण्यैक\-कर्मणाम् । सतां हि साधु\-शीलत्वात् स्वभावो न निवर्तते ॥ 86॥ किं च \-\- साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ 87॥ हिरण्यको ब्रूते \-\-चपलस्त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम् \-\- मार्जारो महिषो मेषः काकः कापुरुषस्तथा । विश्वासात् प्रभवन्त्येते विश्वासस्तत्र नो हितः ॥ 88॥ किं चान्यत् \-\-शत्रु\-पक्षो भवान् अस्माकम् । शत्रुणा सन्धिर्न विधेयम् । उक्तं चैतत् \-\- शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ 89॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ 90॥ यद् अशक्यं न तच्छक्त्यं यच्छक्त्यं शक्यमेव तत् । नोदके शकटं याति न च नौर्गच्छति स्थले ॥ 91॥ अपरं च \-\- महताप्यर्थ\-सारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तद्\-अन्तं तस्य जीवनम् ॥ 92॥ लघु\-पतनको ब्रूते \-\-श्रुतं मया सर्वं\, तथापि ममैतावन् एव सङ्कल्पः । यत् त्वया सह सौहृद्यमवश्यं करणीयमिति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि \-\- मृद्\-घटवत् सुख\-भेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनक\-घटवद् दुर्भेद्यश्चाशु सन्धेयः ॥ 93॥ किं च \-\- द्रवत्वात् सर्व\-लोहानां निमित्ताद् मृग\-पक्षिणाम् । भयाल् लोभाच्च मूर्खाणां सङ्गतः दर्शनात् सताम् ॥ 94॥ किं च \-\- नारिकेल\-समाकारा दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ 95॥ अन्यच्च \-\- स्नेह\-च्छेदे \-\-पि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गे \-\-पि हि मृणालानामनुबध्नन्ति तन्तवः ॥ 96॥ अन्यच्च \-\- शुचित्वम् त्यागिता शौर्यं सामान्यं सुख\-दुःखयोः । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्\-गुणाः ॥ 97॥ एतैर्गुणैरुपेतो भवदन्यो मया कः सुहृत् प्राप्तव्यः \? इत्यादि तद्\-वचनमाकर्ण्य हिरण्यको बहिः निःसृत्याह \-\-आप्यायितोऽहं भवतामेतेन वचनामृतेन । तथा चोक्तम् \-\- घर्मार्तं न तथा सुशीतल\-जलैः स्नानं न मुक्तावली न श्रीखण्ड\-विलेपनम् सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्यै सज्जन\-भाषितं प्रभवति प्रायो यथा चेतसः सद्\-युक्त्या च परिष्कृतं सुकृतिनामाकृष्टि\-मन्त्रोपमम् ॥ 98॥ अन्यच्च \-\- रहस्य\-भेदो याच्ञा च नैष्ठुर्यं चल\-चित्तया । क्रोधो निःसत्यता द्यूतमेतन् मित्रस्य दूषणम् ॥ 99॥ अनेन वचन\-क्रमेण तत् एकमपि दूषणं त्वयि न लक्ष्यते । यतः \-\- पटुत्वं सत्यवादित्वं कथा\-योगेन बुद्ध्यते । अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥ 100॥ अपरं च \-\- अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः । प्रवर्तते \-\-न्यथा वाणी शाठ्योपहत\-चेतसः ॥ 101॥ मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ 102॥ तद् भवतु भवतः अभिमतमेव इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजन\-विशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोऽपि स्व\-स्थानं गतः ततः\-प्रभृति तयोः अन्योऽन्याहार\-प्रदानेन कुशल\-प्रश्नैः विश्रम्भालापैश्च कियत्\-कालोऽतिवर्तने । एकदा लघु\-पतनको हिरण्यकमाह \-\-सखे \! वायसस्य कष्टतरलभ्याहारमिदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुमिच्छामि । हिरण्यको ब्रूते \-\- स्थान\-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्व\-स्थानं न परित्यजेत् ॥ 103॥ काको ब्रूते \-\-मित्र \! कापुरुषस्य वचनमेतत् । यतः \-\- स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्\-पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ 104॥ अन्यच्च \-\- को वीरस्य मनस्विनः स्व\-विषयः को वा विदेशः स्मृतः यं देशं श्रयते तमेव कुरुते बाहु\-प्रतापार्जितम् । यद् दंष्ट्रानख\-लाङ्गुल\-प्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हत\-द्विपेन्द्र\-रुधिरैस्तृष्णां छिन्नत्त्यात्मनः ॥ 105॥ हिरण्यको ब्रूते \-\-मित्र क्व गन्तव्यम् \? तथा चोक्तम् \-\- चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ 106॥ वायसो ब्रूते \-\-मित्र \! अस्ति सुनिरूपितं स्थानम् । हिरण्यकोऽवदत् \-\-किं तत् \? वायसः कथयति \-\-अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिर\-कालोपार्जितः प्रिय\-सुहृन् मे मन्थराभिधानः कूर्मः सहज\-धार्मिकः प्रतिवसति । पश्य मित्र \! परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥ 107॥ स च भोजन\-विशेषैर्मां संवर्धयिष्यति । हिरण्यकोऽप्याह \-\-तत् किमत्रावस्थाय मया कर्तव्यम् \? यतः \-\- यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥ 108॥ अपरं च\-\-\- धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ 109॥ अपरं च\-\-\- लोक\-यात्रा भयं लज्जा दाक्षिण्यं त्याग\-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ 110॥ अन्यच्च \-\- तत्र मित्र \! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋण\-दाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ 111॥ अतो मामपि तत्र नय । वायसोऽवदत् \-\-एवमस्तु । अथ वायसस्तेन मित्रेण सह विचित्रालाप\-सुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूराद् एव लघु\-पतनकमवलोक्य उत्थाय यथोचितमातिथ्यं विधाय मूषिकस्याप्यतिथि\-सत्कारं चकार । यतः \-\- बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ 112॥ तथाऽ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ 113॥ अपरं च \-\- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथा\-योग्यं सर्व\-देव\-मयोऽतिथिः ॥ 114॥ वायसोऽवदत् \-\-सखे \! मन्थर \! स\-विशेष\-पूजामसमि विधेहि\, यतोऽयं पुण्य\-कर्मणां धुरीणः कारुण्य\-रत्नाकरो हिरण्यक\-नामा मूषिक\-राजः । एतस्य गुण\-स्तुतिं जिह्वा\-सहस्र\-द्वयेनापि यदि सर्प\-राजः कदाचित् कर्तुं समर्थः स्यात् इत्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह \-\-भद्र \! आत्मनो निर्जन\-वनागमन\-कारणमाख्यातुमर्हसि \? हिरण्यकोऽवदत् \-\-कथयामि\, श्रूयताम् । कथा 4 अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्ट\-भिक्षान्न\-सहितं भिक्षापात्रं नागदन्तके \-\-वस्थाप्य स्वपिति । अहं च तद् अन्नमुत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रिय\-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः\, तेन सह नाना\-कथा\-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर\-वंश\-खण्डेन चूडाकर्णो भूमिमताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच \-\-सखे \! किमिति मम कथा\-विरक्तोऽन्यासक्तो भवान् \? यतः \-\- मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोऽधिकः सम्भ्रम\-दर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥ 115॥ अदृष्टि\-दानं कृत\-पूर्व\-नाशनम् आननं दुश्चरितानुकीर्तनम् । कथा\-प्रसङ्गेन च नाम\-विस्मृतिर् विरक्त\-भावस्य जनस्य लक्षणम् ॥ 116॥ चूडाकर्णेनोक्तम् \-\-भद्र \! नाहं विरक्तः\, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तमवलोक्याह \-\-कथमयं मूषिकः स्वल्प\-बलोऽप्येतावद् दूरमुत्पतति \? तद् अत्र केनापि कारणेन भवितव्यम् । क्षणं विचिन्त्य परिव्राजकेनोक्तम् \-\-कारणं चात्र धन\-बाहुल्यमेव प्रतिभाति । यतः \-\- धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धन\-मूलं हि राज्ञामप्युपजायते ॥ 117॥ ततः खनित्रमादाय तेन परिव्राजकेन विवरं खनित्वा चिर\-सञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निज\-शक्ति\-हीनः सत्त्वोत्साह\-रहितः स्वाहारमप्युत्पादयितुमक्षमः सन्न् आसं मन्दं मन्दमुपसर्पन् चूडाकर्णेनावलोकितः । ततस्तेनोक्तम् \-\- धनेन बलवान् लोको धनाद् भवति पण्डितः । पश्यैनं मूषिकं पापं स्वजाति\-समतां गतम् ॥ 118॥ किं च \-\- अर्थेन तु विहीनस्य पुरुषस्याल्प\-मेधसः । क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ 119॥ अपरं च \-\- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ 120॥ अपरं च \-\- अपुत्रस्य गृहं शून्यं सन्\-मित्र\-रहितस्य च । मूर्खस्य च दिशः शून्याः सर्व\-शून्या दरिद्रता ॥ 121॥ अपरं च \-\- दारिद्र्यान् मरणाद् वापि दारिद्र्यमवरं स्मृतम् । अल्प\-क्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥ 122॥ अन्यच्च \-\- तानीन्द्रियाण्यविकलानि तद् एव नाम सा बुद्धिरप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रमेतत् ॥ 123॥ एतत् सर्वमाकर्ण्य मयालोचितं \-\-ममान्नावस्थानमयुक्तमिदानीम् । तथा चोक्तम् \-\- अत्यन्त\-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥ 124॥ अन्यच्च \-\- मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥ 125॥ किं च \-\- कुसुम\-स्तवकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने \-\-थवा ॥ 126॥ यच्चान्यस्मै एतद् वृत्तान्त\-कथनं तद् अप्यनुचितम् । यतः \-\- अर्थ\-नाशं मनस्\-तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ 127॥ यच्चात्रैव याच्ञया जीवनं तद् अप्यतीव\-गर्हितम् । यतः \-\- वरं विभव\-हीनेन प्राणैः सन्तर्पितोऽनलः । नोपचार\-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ 128॥ अन्यच्च \-\- दारिद्र्याद् ध्रियमेति ह्री\-परिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदमापद्यते । निर्विण्णः शुचमेति शोक\-फिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ 129॥ किं च \-\- वरं मौनं कार्यं न च वचनमुक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर\-कलत्राभिगमनम् । वरं प्राण\-त्यागो न च पिशुन\-वाक्येष्व् अभिरुचिर् वरं भिक्षाशित्वं न च पर\-धनास्वादन\-सुखम् ॥ 130॥ वरं शून्या शाला न च खलु वरो दुष्ट\-वृषभो वरं वेश्या पत्नी न पुनरविनीता कुल\-वधूः । वरं वासोऽरण्ये न पुनरविवेकाधिप\-पुरे वरं प्राण\-त्यागो न पुनरधमानामुपगमः ॥ 131॥ अपि च \-\- सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरि\-हर\-कथेव दुरितं गुण\-शतमप्यर्थिता हरति ॥ 132॥ तत् किमहं पर\-पिण्डेन आत्मानं पोषयामि \? कष्टं भोः \! तद् अपि द्वितीयं मृत्यु\-द्वारम् । अन्यच्च \-\- रोगी चिर\-प्रवासी परान्न\-भोजी परावसथ\-शायी । यज् जीवति तन् मरणं यन् मरणं सोऽस्य विश्रामः ॥ 133॥ इत्यालोच्यापि लोभात् पुनरपि तदीयमन्नं ग्रहीतुं ग्रहमकरवम् । तथा चोक्तम् \-\- लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ 134॥ ततोऽहं मन्दं मन्दमुपसर्पंस्तेन वीणाकर्णेन जर्जर\-वंश\-खण्डेन ताडितश्चाचिन्तयम् \-\-लुब्धो ह्यसन्तुष्टो नियतमात्म\-द्रोही भवति । तथा च \-\- धन\-लुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः । सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥ 135॥ सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् । उपानद्\-गूढ\-पादस्य ननु चर्मावृतेव भूः ॥ 136॥ अपरं च \-\- सन्तोषामृत\-तृप्तानां यत् सुखं शान्त\-चेतसाम् । कुतस्तद्\-धन\-लुब्धानामितश्चेतश्च धावताम् ॥ 137॥ किं च \-\- तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ 138॥ अपि च \-\- असेवितेश्वर\-द्वारमदृष्ट\-विरह\-व्यथम् । अनुक्त\-क्लीब\-वचनं धन्यं कस्यापि जीवनम् ॥ 139॥ न योजन\-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य कर\-प्राप्ते \-\-प्यर्थे भवति नादरः ॥ 140॥ तद् अत्र अवस्थोचित\-कार्य\-परिच्छेदः श्रेयान् । को धर्मो भूत\-दया किं सौख्यं नित्यमरोगिना जगति । कः स्नेहः सद्\-भावः किं पाण्डित्यं परिच्छेदः ॥ 141॥ तथा च \-\- परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेद\-कर्तृणां विपदः स्युः पदे पदे ॥ 142॥ तथा हि \-\- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 143॥ अपरं च \-\- पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥ 144॥ इत्यालोच्याहं निर्जन\-वनमागतः । यतः \-\- वरं वनं व्याघ्र\-गजेन्द्र\-सेवितं द्रुमालयः पत्र\-फलाम्बु\-भक्षितम् । तृणानि शय्या वसनं च वल्कलं न बन्धु\-मध्ये धन\-हीन\-जीवनम् ॥ 145॥ अतः \-\- संसार\-विषय\-वृक्षस्य द्वे एव रसवत् फले । काव्यामृत\-रसास्वादः सङ्गमः सज्जनैः सह ॥ 146॥ अपरं च \-\- सत्\-सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ 147॥ मन्थर उवाच \-\- अर्थाः पाद\-रजोपमा गिरि\-नदी\-वेगोपमं यौवनम् आयुष्यं जल\-बिन्दु\-लोल\-चपलं फेनोपमं जीवनम् । धर्मं यो न करोति निश्चल\-मतिः स्वर्गार्गलोद्घाटनं पश्चात्\-ताप\-हतो जरा\-परिणतः शोकाग्निना दह्यते ॥ 148॥ युष्माभिरतिसञ्चयः कृतः । तस्यायं दोषः । शृणु \-\- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदर\-संस्थानां परीवाहैवाम्भसाम् ॥ 149॥ अन्यच्च \-\- यद् अधोऽधः क्षितौ वित्तं निचखान मितम्पचः । तद्\-अधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ 150॥ यतः \-\- निज\-सौख्यं निरुन्धानो यो धनार्जनमिच्छति । परार्थ\-भार\-वाहीव स क्लेशस्यैव भाजनम् ॥ 151॥ तथा चोक्तं \-\- दानोपभोग\-हीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ 152॥ यतः \-\- धनेन किं यो न ददाति नाश्नुते बलेन किं यश्च रिपून् न याधत्ते । श्रुतेन किं यो न च धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ 153॥ अन्यच्च \-\- असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥ 154॥ अपि च \-\- न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नि\-तस्कर\-पार्थिवैः ॥ 155॥ तथा चोक्तम् \-\- दानं प्रिय\-वाक्\-सहितं ज्ञानमगर्वं क्षमान्वितं सौर्यम् । त्यागं सहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ 156॥ उक्तं च \-\- कर्तव्यः सञ्चयो नित्यं न तु कार्योऽतिसञ्चयः । अतिसञ्चय\-शीलोऽयं धनुषा जम्बुको हतः ॥ 157॥ ताव् आहतुः \-\-कथमेतत् \? मन्थरः कथयति \-\- कथा 5 आसीत् कल्याण\-कटक\-वास्तव्यो भैरवो नाम व्याधः । स चैकदा मांस\-लुब्धो धनुरादाय मृगमन्विष्यन् विन्ध्याटवी\-मध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगमादाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्यागत्य प्रलय\-घन\-घोर\-गर्जनं कुर्वाणेन स व्याधो मुष्क\-देशे हतः छिन्न\-द्रुम इव पपात । तथा चोक्तम् \-\- जलमग्निर्विषं शस्तं क्षुद् व्याधिः पतनं गिरेः । निमित्तं किञ्चिद् आसाद्य देही प्राणैर्विमुच्यते ॥ 158॥ अथ तयोः पादास्फालनेन एकः सर्पोऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग\-व्याध\-सर्प\-शूकरान् अपश्यत् । आलोक्याचिन्तयच्च \-\-अहो भाग्यम् \! अद्य महद् भोज्यं मे समुपस्थितम् । अथवाऽ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ 159॥ मासमेकं नरो याति द्वौ मासौ मृग\-शूकरौ । अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ 160॥ ततः प्रथम\-बुभुक्षायामिदं निःस्वादु कोदण्ड\-लग्नं स्नायु\-बन्धनं खादामि\, इत्युक्त्वा तथाकरोत् । ततश्छिन्ने स्नायु\-बन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतोऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यमित्यादि । तथा च \-\- यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ 161॥ किं च \-\- यद् ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने । तत् ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ 162॥ यातु\, किमिदानीमतिक्रान्तोपवर्णनेन । यतः \-\- नाप्रायमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्व् अपि न मुह्यन्ति नराः पण्डित\-बुद्धयः ॥ 163॥ तत् सखे \! सर्वदा त्वया सोत्साहेन भवितव्यम्\, यतः \-\- शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाम\-मात्रेण करोत्यरोगम् ॥ 164॥ अन्यच्च \-\- न स्वल्पमप्यध्यवसाय\-भीरोः करोति विज्ञान\-विधिर्गुणं हि । अन्धस्य किं हस्त\-तल\-स्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ॥ 165॥ तद् अत्र सखे दशातिशेषेण शान्तिः करणीया । एतद् अप्यतिकष्टं त्वया न मन्तव्यम् । सुखमापतितं सेव्यं दुःखमापतितं तथा । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥ 166॥ अपरं च \-\- निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्व\-सम्पदः ॥ 167॥ अपि च \-\- उत्साह\-संपन्नमदीर्घ\-सूत्रं क्रिया\-विधिज्ञं व्यसनेष्व् असक्तम् । शूरं कृतज्ञं दृढ\-सौहृदं च\- लक्ष्मीः स्वयं वाञ्छति वास\-हेतोः ॥ 168॥ विशेषतश्च \-\- विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नति\-पदं समायुक्तोऽप्यर्थैः परिभव\-पदं याति कृपणः । स्वभावाद् उद्भूतां गुण\-समुदयावाप्ति\-विषयां द्युतिं सइंहीं श्वा किं धृत\-कनक\-मालोऽपि लभते ॥ 169॥ किं च \-\- धनवान् इति हि मदस्ते किं गत\-विभवो विषादमुपयासि । कर\-निहत\-कन्दुक\-समाः पातोत्पाता मनुष्याणाम् ॥ 170॥ अन्यच्च \-\- वृत्त्य्\-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ 171॥ अपि च सखे शृणु \-\- येन शुक्ली\-कृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ 172॥ अपरं च सतां रहस्यं शृणु\, मित्र \! जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः ॥ 173॥ अपरं च \-\- धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥ 174॥ यतः \-\- यथाआमिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ 175॥ अन्यच्च \-\- राजतः सलिलाद् अग्नेश्चोरतः स्वजनाद् अपि । भयमर्थवतां नित्यं मृत्योः प्राण\-भृतामिव ॥ 176॥ तथा हि \-\- जन्मनि क्लेश\-बहुले किं नु दुःखमतः परम् । इच्छा\-सम्पद् यतो नास्ति यच्चेच्छा न निवर्तते ॥ 177॥ अन्यच्च भ्रातः शृणु \-\- धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते । लब्ध\-नाशो यथा मृत्युस्तस्माद् एतन् न चिन्तयेत् ॥ 178॥ सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश्चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ 179॥ अपरं च \-\- यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥ 180॥ किं बहुना\, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् । यतः \-\- आम्रणान्ताः प्रणयाः कोपाश्च क्षण\-भङ्गुराः । परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ 181॥ इति श्रुत्वा लघुपतनको ब्रूते \-\-धन्योऽसि मन्थर \! सर्वथा आश्रयणीयोऽसि । यतः \-\- सन्त एव सतां नित्यमापद्\-उद्धरण\-क्षमाः । गजानां पङ्क\-मग्नानां गजा एव धुरन्धराः ॥ 182॥ अपरं च \-\- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्\-पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाविभङ्गा विमुखाः प्रयान्ति ॥ 183॥ तद् एवं ते स्वेच्छाहार\-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित् चित्राङ्ग\-नामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः । तत्\-पश्चाद् आयान्तं भय\-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश्च विवरं गतः\, काकोऽपि उड्डीय वृक्षाग्रमारूढः । ततो लघुपतनकेन सुदूरं निरूप्य भय\-हेतुर्न कोऽप्यवलम्बितः । पश्चात् तद्\-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तं \-\-भद्र मृग \! कुशलं ते \? स्वेच्छया उदकाद्याहारोऽनुभूयताम् । अत्रावस्थानेन वनमिदं सनाथीक्रियताम् । चित्राङ्गो ब्रूते \-\-लुब्धक\-त्रासितोऽहं भवतां शरणमागतः । ततश्च\, भवद्भिः सह मित्रत्वमिच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः \-\- लोभाद् वाथ भयाद् वापि यस्त्यजेच्छरणागतम् । ब्रह्म\-हत्या\-समं तस्य पापमाहुर्मनीषिणः ॥ 184॥ हिरण्यकोऽप्यवदत् \-\-मित्रत्वं तावद् अस्माभिः सह\, अयत्नेन निष्पन्नं भवतः । यतः \-\- औरसं कृत\-सम्बन्धं तथा वंश\-क्रमागतम् । रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्\-विधम् ॥ 185॥ तद् अत्र भवता स्व\-गृह\-निर्विशेषेण स्थीयताम् । तच्छ्रुत्वा मृगः सानन्दो भूत्वा कृत\-स्वेच्छाहारः पानीयं पीत्वा जलासन्न\-वट\-तरु\-च्छायायामुपविष्टः । अथ मन्थरो ब्रूते \-\-सखे मृग \! केन त्रासितोऽसि \? अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति \? मृगेणोक्तम् \-\-अस्ति कलिङ्ग\-विषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजय\-व्यापार\-क्रमेण आगत्य चन्द्रभागा\-नदी\-तीरे समावेशित\-कटको वर्तते\, प्रातश्च तेनात्रागत्य कर्पूर\-सरः समीपे भवितव्यमिति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्\-अवस्थानं भय\-हेतुकमित्यालोच्य यथा कार्यं तथा आरभ्यताम् । तच्छ्रुत्वा कूर्मः स\-भयमाह \-\-मित्र \! जलाशयान्तरं गच्छामि । काक\-मृगाव् अपि उक्तवन्तौ \-\-मित्र \! एवमस्तु \! हिरण्यको विमृश्याब्रवीत् \-\-पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोऽस्य का विधा \? अम्भांसि जल\-जन्तूनां दुर्गं दुर्ग\-निवासिनाम् । स्व\-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ 186॥ उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकी कनक\-सूत्रेण कृष्ण\-सर्पमघातयत् ॥ 187॥ तद् यथाऽ कथा 6 अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती । तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म । यद्ययं केनाप्युपायेन मिर्यते\, तदास्माकमेतेन देहेन मास\-चतुष्टयस्य स्वेच्छा\-भोजनं भवेत् । ततस्तन्\-मध्याद् एकेन वृद्ध\-शृगालेन प्रतिज्ञा कृता । मया बुद्धि\-प्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलक\-समीपं गत्वा साष्टाङ्ग\-पातं प्रणम्योवाच \-\-देव \! दृष्टि\-प्रसादं कुरु । हस्ती ब्रूते \-\-कस्त्वम् \? कुतः समायातः \? सोऽवदत् \-\-जम्बुकोऽहं सर्वैर्वन\-वासिभिः पशुभिर्मिलित्वा भवत्\-सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवी\-राज्ये \-\-भिषेक्तुं भवान् सर्व\-स्वामि\-गुणोपेतो निरूपितः । यतः \-\- कुलाचार\-जनाचारैरतिशुद्धः प्रतापवान् । धार्मिको नीति\-कुशलः स स्वामी युज्यते भुवि ॥ 188॥ अपरं च पश्य \-\- राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् । राजन्यसति लोके \-\-स्मिन् कुतो भार्या कुतो धनम् ॥ 189॥ अन्यच्च \-\- पर्जन्य इव भूतानामाधारः पृथिवी\-पतिः । विकले \-\-पि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ 190॥ किं च \-\- नियत\-विषय\-वर्ती प्रायशो दण्ड\-योगाज् जगति पर\-वशे \-\-स्मिन् दुर्लभः साधु\-वृत्तेः । कृशमपि विकलं वा व्याधितं वाधनं वा पतिमपि कुल\-नारी दण्ड\-भीत्याभ्युपैति ॥ 191॥ तद् यथा लग्न\-वेला न चलति तथा कृत्वा सत्वरमागम्यतां देवेन । इत्युक्त्वा उत्थाय चलितः । ततोऽसौ राज्य\-लाभाकृष्टः कर्पूरतिलकः शृगाल\-दर्शित\-वर्त्मना धावन् महा\-पङ्के निमग्नः । हस्तिनोक्तम् \-\-सखे शृगाल \! किमधुना विधेयम् \? महा\-पङ्के पतितोऽहं म्रिये । परावृत्य पश्य \! शृगालेन विहस्योक्तम् \-\-देव \! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्\-विधस्य वचसि त्वया विश्वासः कृतः\, तस्य फलमेतत् । तद् अनुभूयतामशरणं दुःखम् । तथा चोक्तम् \-\- यदासत्\-सङ्ग\-रहितो भविष्यसि भविष्यसि । यदासज्जन\-गोष्ठीषु पतिष्यसि पतिष्यसि ॥ 192॥ ततो महा\-पङ्के निमग्नो हस्ती शृगालैर्भक्षितः । अतोऽहं ब्रवीमि \-\-उपायेन हि यच्छक्यमित्यादि । ततस्तद्\-धित\-वचनमवधीर्य महता भयेन विमुग्ध इव मन्थरस्स्तज्\-जलाशयमुत्सृज्य प्रचलितः । ते \-\-पि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास्तमनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्योऽस्मीत्यभिधाय भ्रमण\-क्लेशात् क्षुत्\-पिपासाकुलः स्व\-गृहाभिमुखं प्रयातः । अथ ते मृग\-वायस\-मूषिकाः परं विषादमुपगताः तमनुगच्छन्ति स्म । ततो हिरण्यको विलपति \-\- एकस्य दुःखस्य न यावद् अन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली\-भवन्ति ॥ 193॥ स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते । तद्\-अकृत्रिम\-सौहार्दमापत्स्व् अपि न मुञ्चति ॥ 194॥ अपि च \-\- न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥ 195॥ इति मुहुः विचिन्त्य प्राह \-\-अहो मे दुर्दैवम् । यतः \-\- स्व\-कर्म\-सन्तान\-विचेष्टितानि कालान्तरावर्ति\-शुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ 196॥ अथवा इत्थमेवैतत् । कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ 197॥ पुनर्विमृश्याह \-\- शोकाराति\-भय\-त्राणं प्रीति\-विश्रम्भ\-भाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षर\-द्वयम् ॥ 198॥ किं च \-\- मित्रं प्रीति\-रसायनं नयनयोरानन्दनं चेतसः पात्रं यत् सुख\-दुःखयोः सममिदं पुण्यात्मना लभ्यते । ये चान्ये सुहृदः समृद्धि\-समये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलन्ति तत्त्व\-निकष\-ग्रावा तु तेषां विपत् ॥ 199॥ इति बहु विलप्य हिरण्यकश्चित्राङ्ग\-लघुपतनकाव् आह \-\-यावद् अयं व्याधो वनान् न निःसरति\, तावन् मन्थरं मोचयितुं यत्नः क्रियताम् । ताव् ऊचतुः \-\-सत्वरं यथा\-कार्यमुपदिश । हिरण्यको ब्रूते \-\-चित्राङ्गो जल\-समीपं गत्वा मृतमिवात्मानं निश्चेष्टं दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु । नूनमनेन लुब्धकेन मृग\-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् । ततश्चित्राङ्ग\-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्ताद् उपविष्टः सन् तथाविधं मृगमपश्यत् । ततः कच्छपं जल\-समीपे निधाय कर्तरिकामादाय प्रहृष्ट\-मना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्न\-बन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरु\-तलमायाति तावत् कूर्ममपश्यन्न् अचिन्तयत् \-\-उचितमेवैतत् ममासमीक्ष्य\-कारिणः । यतः \-\- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ 200॥ ततोऽसौ स्व\-कर्म\-वशान् निराशः कटकं प्रविष्टः । मन्थरादयश्च सर्वे मुक्तापदः स्व\-स्थानं गत्वा यथा\-सुखमास्थिताः । अथ राज\-पुत्रैः सानन्दमुक्तम् \-\-सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् । विष्णु\-शर्मोवाच \-\-एतद् भवतामभिलषितमपि सम्पन्नम् । अपरमपीदमस्तु \-\- मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां भूपालाः परिपालयन्तु वसुधां शश्वत् स्व\-धर्मे स्थिताः । आस्तां मानस\-तुष्टये सुकृतिनां नीतिर्नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्ध\-चूडामणिः ॥ 201॥ \medskip\hrule\medskip % ई \-\- 2 सुहृद्\-भेदः अथ राज\-पुत्रा ऊचुः \-\-आर्य \! मित्रलाभः श्रुतस्तावद् अस्माभिः । इदानीं सुहृद्\-भेदं श्रोतुमिच्छामः । विष्णुशर्मोवाच \-\-सुहृद्\-भेदं तावच्छृणुत\, यस्यायमाद्यः श्लोकः \-\- वर्धमानो महान् स्नेहो मृगेन्द्र\-वृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ 1॥ राज\-पुत्रैरुक्तम् \-\-कथमेतत् \? विष्णुशर्मा कथयति \-\-अस्ति दक्षिणा\-पथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग् निवसति । तस्य प्रचुरे \-\-पि वित्ते \-\- परान् बन्धून् अतिसमृद्धान् समीक्ष्य पुनरर्थ\-वृद्धिः करणीयेति मतिर्बभूव । यतः\, अधोऽधः पश्यतः कस्य महिमा नोपचीयते । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ 2॥ अपरं च \-\- ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् । शशिनस्तुल्य\-वंशोऽपि निर्धनः परिभूयते ॥ 3॥ अन्यच्च \-\- अव्यवसायिनमलसं दैव\-परं सहसाच्च परिहीणम् । प्रमदेव हि वृद्ध\-पतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ 4॥ किं च \-\- आलस्यं स्त्री\-सेवा स\-रोगता जन्म\-भूमि\-वात्सल्यम् । सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥ 5॥ यतः \-\- सम्पदा सुस्थिरं\-मन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ 6॥ अपरं च \-\- निरुत्साहं निरानन्दं निर्वीर्यमरि\-नन्दनम् । मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रमीदृशम् ॥ 7॥ तथा चोक्तम् \-\- अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ 8॥ यतोऽलब्धमिच्छतोऽर्थ\-योगाद् अर्थस्य प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निधेरपि स्वयं विनाशः । अपि च\, अवर्धमानश्चार्थः काले स्वल्प\-व्ययोऽप्यञ्जनवत् क्षयमेति । नौपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम् \-\- धनेन किं यो न ददाति नाश्नुते बलेन किं यश्च रिपून् न बाधते । श्रुतेन किं यो न च धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ 9॥ यतः\, जल\-बिन्दु\-निपातेन क्रमशः पूर्यते घटः । स हेतुः सर्व\-विद्यानां धर्मस्य च धनस्य च ॥ 10॥ दानोपभोग\-रहिता दिवसा यस्य यान्ति वै । स कर्म\-कार\-भस्त्रेव श्वसन्न् अपि न जीवति ॥ 11॥ इति संचिन्त्य नन्दक\-सजीवक\-नामानौ वृषभौ धुरि नियोज्य शकटं नानाविध\-द्रव्य\-पूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच्च \-\- अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् । अवन्ध्यं दिवसं कुर्याद् दानाध्ययन\-कर्मभिः ॥ 12॥ यतः \-\- कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय\-वादिनाम् ॥ 13॥ अथ गच्छतस्तस्य सुदुर्ग\-नाम्नि महारण्ये सञ्जीवको भग्न\-जानुर्निपतितः । तमालोक्य वर्धमानोऽचिन्तयत् \-\- करोतु नाम नीति\-ज्ञो व्यवसायमितस्ततः । फलं पुनस्तद् एव स्याद् यद् विधेर्मनसि स्थितम् ॥ 14॥ किन्तु \-\- विस्मयः सर्वथा हेयः प्रत्यूहः सर्व\-कर्मणाम् । तस्माद् विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम् ॥ 15॥ इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायमन्यं वृषभमेकं समानीय धुरि नियोज्य चलितः । ततः संजीवकोऽपि कथं कथमपि खुर\-त्रये भरं कृत्वोत्थितः । यतः \-\- निमग्नस्य पयो\-राशौ पर्वतात् पतितस्य च । तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति ॥ 16॥ नाकाले मिर्यते जन्तुर्विद्धः शर\-शतैरपि । कुशाग्रेणैव संस्पृष्टः प्राप्त\-कालो न जीवति ॥ 17॥ अरक्षितं तिष्ठति दैव\-रक्षितं सुरक्षितं दैव\-हतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृत\-प्रयत्नोऽपि गृहे न जीवति ॥ 18॥ ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहार\-विहारं कृत्वारण्यं भ्राम्यन् हृष्ट\-पुष्टाङ्गो बलवन् ननाद । तस्मिन् वने पिङ्गलक\-नामा सिंहः स्व\-भुजोपार्जित\-राज्य\-सुखमनुभवन् निवसति । तथा चोक्तम् \-\- नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित\-राज्यस्य स्वयमेव मृगेन्द्रता ॥ 19॥ स चैकदा पिपासाकुलितः पानीयं पातुं यमुना\-कच्छमगच्छत् । तेन च तत्र सिंहेनाननुभूत\-पूर्वकमकाल\-घन\-गर्जितमिव संजीवक\-नर्दितमश्रावि । तच्छ्रुत्वा पानीयमपीत्वा स\-चकितः परिवृत्य स्व\-स्थानमागत्य किमिदमित्यालोचयंस्तूष्णीं स्थितः । स च तथाविधः करट\-कदमनकाभ्यामस्य मन्त्रि\-पुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकमाह \-\-सखे करटक \! किमित्ययमुदकार्थी स्वामी पानीयमपीत्वा सचकितो मन्दं मन्दमवतिष्ठते । करटको ब्रूते \-\-मित्र दमनक \! अस्मन्\-मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किमनेन स्वामि\-चेष्टानिरूपेणास्माकम् । यतोऽनेन राज्ञा विनापराधेन चिरमवधीरिताभ्यामावाभ्यां महद्\-दुःखमनुभूतम् । सेवया धनमिच्छद्भिः सेवकैः पश्य यत् कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तद् अपि हारितम् ॥ 20॥ अपरं च \-\- शीत\-वातातप\-क्लेशान् सहन्ते यान् पराश्रिताः । तद्\-अंशेनापि मेधावी तपस्तप्त्वा मुखी भवेत् ॥ 21॥ अन्यच्च \-\- एतावज् जन्मसाफल्यं देहिनामिह देहिषु । प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥ 22॥ अपरं च \-\- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । इति वित्रस्त\-सारङ्ग\-नेत्रया को न वञ्चितः ॥ 23॥ किं च \-\- अबुधैरर्थ\-लाभाय पण्य\-स्त्रीभिरिव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणी\-कृतः ॥ 24॥ किं च \-\- या प्रकृत्यैव चपला निपतत्यशुचाव् अपि । स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ 25॥ अपरं च \-\- मौनान् मूर्खः प्रवचन\-पटुर्बातुलो जल्पको वा क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः सेवा\-धर्मः परम\-गहनो योगिनामप्यगम्यः ॥ 26॥ विशेषतश्च \-\- प्रणमत्युन्नति\-हेतोर्जीवित\-हेतोर्विमुञ्चति प्राणान् । दुःखीयति सुख\-हेतोः को मूढः सेवकाद् अन्यः ॥ 27॥ दमनको ब्रूते \-\-मित्र सर्वथा मनसापि नैतत् कर्तव्यम्\, यतः \-\- कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः । अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ 28॥ अन्यच्च \-\- कुतः सेवा\-विहीनानां चामरोद्धूत\-सम्पदः । उद्दण्ड\-धवल\-च्छत्रं वाजि\-वारण\-वाहिनी ॥ 29॥ करटको ब्रूते \-\-तथापि किमनेनास्माकं व्यापारेण । यतोऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य \-\- अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति । स एव निधनं याति कीलोत्पटीव वानरः ॥ 30॥ दमनकः पृच्छति\-\-कथमेतत् \? करकटः कथयति \-\- कथा 1 अस्ति मगध\-देशे धर्मारण्य\-संनिहित\-वसुधायां शुभदत्त\-नाम्ना कायस्थेन विहारः कर्तुमारब्धः । तत्र करपत्रदार्य\-माणैक\-स्तम्भस्य कियद् दूरस्फाटितस्य काष्ठ\-खण्ड\-द्वय\-मध्ये कीलकः सूत्र\-धारेण निहितः । तत्र बलवान् वानर\-यूथः क्रीडन्न् आगतः । एको वानरः काल\-प्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहज\-चपलतया महता प्रयत्नेन तं कीलकमाकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्ड\-द्वयः पञ्चत्वं गतः । अतोऽहं ब्रवीमि \-\-अव्यापरेषु व्यापारमित्यादि । दमनको ब्रूते \-\-तथापि स्वामि\-चेष्टा\-निरूपणं सेवकेनावश्यं करणीयम् । करटको ब्रूते \-\-सर्वस्मिन्न् अधिकारे य एव नियुक्तः प्रधान\-मन्त्री स करोतु । यतोऽनुजीविना पराधिकार\-चर्चा सर्वथा न कर्तव्या । पश्य \-\- पराधिकार\-चर्चा यः कुर्यात् स्वामि\-हितेच्छया । स विषीदति चीत्काराद् गर्दभस्ताडितो यथा ॥ 31॥ दमनकः पृच्छति\-\-कथमेतत् \? करटको ब्रूते \-\- कथा 2 अस्ति वाराणस्यां कर्पूर\-पटको नाम रजकः । स रात्रौ गाढ\-निद्रायां प्रसुप्तः । तद्\-अनन्तरं तद्\-गृह\-द्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति । कुक्कुरश्चोपविष्टोऽस्ति । अथ गर्दभः श्वानमाह \-\-सखे \! भवतस्तावद् अयं व्यापारः । तत् किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि । कुक्कुरो ब्रूते \-\-भद्र \! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वमेव किं न जानासि यथा तस्याहर्निशं गृह\-रक्षां करोमि । यतोऽयं चिरान् निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहार\-दाने मन्दादरः । यतो विना विधुर\-दर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति । गर्दभो ब्रूते \-\-शृणु रे बर्बर \! याचते कार्य\-काले यः स किं\-भृत्यः स किं\-सुहृत् । कुक्कुरो ब्रूते \-\- भृत्यान् सम्भाषयेद् यस्तु कार्य\-काले स किं\-प्रभुः ॥ 32॥ यतः \-\- आश्रितानां भृतौ स्वामि\-सेवायां धर्म\-सेवने । पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ 33॥ ततो गर्दभः स\-कोपमाह \-\-अरे दुष्ट\-मते \! पापीयांस्त्वं यद् विपत्तौ स्वामि\-कार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति\, तन् मया कर्तव्यम् । यतः \-\- पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम् । स्वामिनं सर्व\-भावेन परलोकममायया ॥ 34॥ इत्युक्त्वातीव चीत्कार\-शब्दं कृतवान् । ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्रा\-भङ्ग\-कोपाद् उत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वमगमत् । अतोऽहं ब्रवीमि \-\-पराधिकार\-चर्चामित्यादि । पश्य\, पशूनामन्वेषणमेवास्मन्\-नियोगः । स्व\-नियोग\-चर्चा क्रियताम् । किन्त्व् अद्य तया चर्चया न प्रयोजनम् । यत आवयोर्भक्षित\-शेषाहारः प्रचुरोऽस्ति । दमनकः सरोषमाह \-\-कथमाहारार्थी भवान् केवलं राजानं सेवते \? एतद् अयुक्तमुक्तं त्वया । यतः \-\- सुहृदामुपकार\-कारणाद् द्विषतामप्यपकार\-कारणात् । नृप\-संश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥ 35॥ जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ 36॥ अपि च \-\- यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु । काकोऽपि किं न कुरुते चञ्च्वा स्वोदर\-पूरणम् ॥ 37॥ पश्य \-\- पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः । कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते ॥ 38॥ अन्यच्च \-\- मनुष्य\-जातौ तुल्यायां भृत्यत्वमति\-गर्हितम् । प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते ॥ 39॥ तथा चोक्तं \-\- वाजि\-वारण\-लोहानां काष्ठ\-पाषाण\-वाससाम् । नारी\-पुरुष\-तोयानामन्तरं हद\-हन्तरम् ॥ 40॥ तथा हि स्वल्पमप्यतिरिच्यते \-\- स्वल्प\-स्नायु\-वसावशेष\-मलिनं निर्मांसमप्यस्थिकं श्वा लब्ध्वा परितोषमेति न भवेत् तस्य क्षुधः शान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्र\-गतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ 41॥ अपरं च\, सेव्य\-सेवकयोरन्तरं पश्य \-\- लाङ्गूल\-चालनमधश्चरणावपातं भूमौ निपत्य वदनोदर\-दर्शनं च । श्वा पिण्डदस्य कुरुते गज\-पुङ्गवस्तु धीरं विलोकयति चाटु\-शतैश्च भुङ्क्ते ॥ 42॥ किं च \-\- यज् जीव्यते क्षणमपि प्रथितं मनुष्यैर् विज्ञान\-विक्रम\-यशोभिरभज्यमानम् । तन् नाम जीवितमिह प्रवदन्ति तज्\-ज्ञाः काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ 43॥ अपरं च \-\- यो नात्मजे न च गुरौ न च भृत्य\-वर्गे दीने दयां न कुरुते न च बन्धु\-वर्गे । किं तस्य जीवित\-फलेन मनुष्य\-लोके काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ 44॥ अपरमपि \-\- अहित\-हित\-विचार\-शून्य\-बुद्धेः श्रुति\-समयैर्बहुभिर्बहिष्कृतस्य । उदर\-भरण\-मात्र\-केवलेच्छोः पुरुष\-पशोश्च पशोश्च को विशेषः ॥ 45॥ करटको ब्रूते \-\-आवां तावद् अप्रधानौ । तदाप्यावयोः किमनया विचारणया । दमनको ब्रूते \-\-कियता कालेनामात्याः प्रधानतामप्रधानतां वा लभन्ते\, यतः \-\- न कस्यचित् कश्चिद् इह स्वभावाद् भवत्युदारोऽभिमतः खलो वा । लोके गुरुत्वं विपरीततां वा स्व\-चेष्टितान्येव नरं नयन्ति ॥ 46॥ किं च \-\- आरोप्यते शिला शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस्तथात्मा गुण\-दोषयोः ॥ 47॥ यात्यधोऽधः व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः । कूपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥ 48॥ तद् भद्रम् । स्वयत्नायत्तो ह्यात्मा सर्वस्य । करटको ब्रूते \-\-अथ भवान् किं ब्रवीति \? स आह \-\-अयं तावत् स्वामी पिङ्गलकः कुतोऽपि कारणात् स\-चकितः परिवृत्योपविष्टः । करटको ब्रूते \-\- उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गित\-ज्ञान\-फला हि बुद्धयः ॥ 49॥ आकार\-रिङ्गतैर्गत्या चेष्टया भाषणेन च । नेत्र\-वक्त्र\-विकारेण लक्ष्यते \-\-न्तर्गतं मनः ॥ 50॥ अत्र भय\-प्रस्तावे प्रज्ञा\-बलेनाहमेनं स्वामिनमात्मीयं करिष्यामि । यतः \-\- प्रस्ताव\-सदृशं वाक्यं सद्\-भाव\-सदृशं प्रियम् । आत्म\-शक्ति\-समं कोपं यो जानाति स पण्डितः ॥ 51॥ करटको ब्रूते \-\-सखे त्वं सेवानभिज्ञः । पश्य \-\- अनाहूतो विशेद् यस्तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीतं भू\-पालस्य स दुर्मतिः ॥ 52॥ दमनको ब्रूते \-\-भद्र \! कथमहं सेवानभिज्ञः \? पश्य \-\- किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यद् एव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् ॥ 53॥ यतः \-\- यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्म\-वशं नयेत् ॥ 54॥ अन्यच्च \-\- कोऽत्रेत्यहमिति ब्रूयात् सम्यग् आदेशयेति च । आज्ञामवितथां कुर्याद् यथा\-शक्ति महीपतेः ॥ 55॥ अपरं च \-\- अल्पेच्छुर्धृतिमान् प्राज्ञश्छायेवानुगतः सदा । आदिष्टो न विकल्पेत स राज\-वसतिं वसेत् ॥ 56॥ करटको ब्रूते \-\-कदाचित् त्वामनवसर\-प्रवेशाद् अवगम्यते स्वामी । स चाह \-\-अस्त्व् एवम् । तथाप्यनुजीविना स्वामि\-सांनिध्यमवश्यं करणीयम् । यतः \-\- दोष\-भीतेरनारम्भस्तत् कापुरुष\-लक्षणम् । कैरजीर्ण\-भयाद् भ्रातर्भोजनं परिहीयते ॥ 57॥ पश्य \-\- आसन्नमेव नृपतिर्भजते मनुष्यं विद्या\-विहीनमकुलीनमसंस्तुतं वा । प्रायेण भूमि\-पतयः प्रमदा\-लताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ 58॥ करटको ब्रूते \-\-अथ तत्र गत्वा किं वक्ष्यति भवान् । स आह \-\-शृणु \! किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि । करटको ब्रूते \-\-किं तज् ज्ञान\-लक्षणम् । दमनको ब्रूते \-\-शृणु \-\- दूराद् अवेक्षणं हासः सम्प्रश्नेष्व् आदरो भृशम् । परोक्षे \-\-पि गुण\-श्लाघा स्मरणं प्रिय\-वस्तुषु ॥ 59॥ असेवके चानुरक्तिर्दानं स\-प्रिय\-भाषणम् । अनुरक्तस्य चिह्नानि दोषे \-\-पि गुण\-सङ्ग्रहः ॥ 60॥ अन्यच्च\-\- काल\-यापनमाशानां वर्धनं फल\-खण्डनम् । विरक्तेश्वर\-चिह्नानि जानीयान् मतिमान् नरः ॥ 61॥ एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि । अपायसं दर्शनजां विपत्तिम् उपाय\-सन्दर्शन\-जां च सिद्धिम् । मेधाविनो नीति\-विधि\-प्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति ॥ 62॥ करटको ब्रूते \-\-तथाप्यप्राप्ते प्रस्तावे न वक्तुमर्हसि\, यतः \-\- अप्राप्त\-कालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्ध्य्\-अवज्ञानमवमानं च भारत ॥ 63॥ दमनको ब्रूते \-\-मित्र \! मा भैषीः \! नाहमप्राप्तावसरं वचनं वदिष्यामि । यतः \-\- आपद्युन्मार्ग\-गमने कार्य\-कालात्ययेषु च । अपृष्टोऽपि हितान्वेषी ब्रूयात् कल्याण\-भाषितम् ॥ 64॥ यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममानुपपन्नम् । यतः \-\- कल्पयति येन वृत्तिं येन च लोके प्रशस्यते । स गुणस्तेन गुणिना रक्ष्यः संवर्धनीयश्च ॥ 65॥ तद् भद्र \! अनुजानीहि माम् । गच्छामि । करटको ब्रूते \-\-शुभमस्तु । शिवास्ते पन्थानः । यथाभिलषितमनुष्ठीयतामिति । ततो दमनको विस्मित इव पिङ्गलक\-समीपं गतः । अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टाङ्ग\-प्रणिपातं प्रणिपत्योपविष्टः । राजाह \-\-चिराद् दृष्टोऽसि । दमनको ब्रूते \-\-यद्यपि मया सेवकेन श्रीमद्\-देवपादानां न किंचित् प्रयोजनमस्ति\, तथापि प्राप्त\-कालमनुजीविना सांनिध्यमवश्यं कर्तव्यमित्यागतोऽस्मि । किं च \-\- दन्तस्य निर्घर्षणकेन राजन् कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किमङ्ग\-वाक्\-पाणि\-मता नरेण ॥ 66॥ यद्यपि चिरेणावधीरितस्य देव\-पादैर्मे बुद्धि\-नाशः शक्यते\, तद् अपि न शङ्कनीयम् । यतः \-\- कदर्थितस्यापि च धैर्य\-वृत्तेर् बुद्धेर्विनाशो नहि शङ्कनीयः । अधः\-कृतस्यापि तनूनपातो नाधः शिखा याति कदाचिद् एव ॥ 67॥ देव \! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः \-\- मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ 68॥ अन्यच्च \-\- निर्विशेषो यदा राजा समं सर्वेषु वर्तते । तदोद्यम\-समर्थानामुत्साहः परिहीयते ॥ 69॥ किं च \-\- त्रिविधाः पुरुषा राजन्न् उत्तमाधम\-मध्यमाः । नियोजयेत् तथैवैतांस्त्रिविधेष्व् एव कर्मसु ॥ 70॥ यतः \-\- स्थान एव निज्योज्यन्ते भृत्याश्चाभरणानि च । नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ 71॥ अपि च \-\- कनक\-भूषण\-सङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते । न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ 72॥ अन्यच्च \-\- मुकुटे रोपिता काचश्चरणाभरणे मणिः । नहि दोषो मणेरस्ति किन्तु साधोरविज्ञता ॥ 73॥ पश्य \-\- बुद्धिमान् अनुरक्तोऽयमयं शूर इतो भयम् । इति भृत्य\-विचारज्ञो भृत्यैरापूर्यते नृपः ॥ 74॥ तथा हि \-\- अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुष\-विशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ 75॥ अन्यच्च \-\- किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मां राजन् नावज्ञातुं त्वमर्हसि ॥ 76॥ यतः \-\- अवज्ञानाद् राज्ञो भवति मति\-हीनः परिजनस् ततस्तत्\-प्रामाण्याद् भवति न समीपे बुध\-जनः । बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती विपन्नायां नीतौ सकलमवशं सीदति जगत् ॥ 77॥ अपरं च \-\- जनं जनपदा नित्यमर्चयन्ति नृपार्चितम् । नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ 78॥ किं च \-\- बालाद् अपि गृहीतव्यं युक्तमुक्तं मनीषिभिः । रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ 79॥ पिङ्गलकोऽवदत् \-\-भद्र दमनक \! किमेतत् \? त्वमस्मदीय\-प्रधानामात्य\-पुत्र इयन्तं कालं यावत् कुतोऽपि खल\-वाक्यान् नागतोऽसि । इदानीं यथाभिमतं ब्रूहि । दमनको ब्रूते \-\-देव \! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति । पिङ्गलकोऽवदत् \-\-भद्रमुक्तं त्वया । किन्त्व् एतद् रहस्यं वक्तुं काचिद् विश्वास\-भूमिर्नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु\, सम्प्रति वनमिदमपूर्व\-सत्त्वाधिष्ठितमतोऽस्माकं त्याज्यम् । अनेन हेतुना विस्मितोऽस्मि । तथा च श्रुतो मयापि महान् अपूर्व\-शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् । दमनको ब्रूते \-\-देव \! अस्ति तावद् अयं महान् भय\-हेतुः । स शब्दोऽस्याभिरप्याकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमि\-त्यागं पश्चाद् युद्धं चोपविशति अस्मिन् कार्य\-सन्देहे भृत्यानामुपयोग एव ज्ञातव्यः । यतः \-\- बन्धु\-स्त्री\-भृत्य\-वर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपन्\-निकष\-पाषाणे नरो जानाति सारताम् ॥ 80॥ सिंहो ब्रूते \-\-भद्र \! महती शङ्का मां बाधते । दमनकः पुनराह स्वगतम् \-\-अन्यथा राज्य\-सुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे \? प्रकाशं ब्रूते \-\-देव \! यावद् अहं जीवामि तावद् भयं न कर्तव्यम् । किन्तु करटकादयोऽप्याश्वास्यन्तां यस्माद् आपत्\-प्रतीकार\-काले दुर्लभः पुरुष\-समवायः । ततस्तौ दमनक\-करटकौ राज्ञा सर्वस्वेनापि पूजितौ भय\-प्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकमाह \-\-सखे \! किं शक्त्य\-प्रतीकारो भय\-हेतुरशक्य\-प्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथमयं महा\-प्रसादो गृहीतः \? यतोऽनुपकुर्वाणो न कस्याप्युपायनं गृह्णीयाद् विशेषतो राज्ञः । पश्य \-\- यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्व\-तेजोमयो हि सः ॥ 81॥ तथा हि \-\- बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नर\-रूपेण तिष्ठति ॥ 82॥ दमनको विहस्याह \-\-मित्र \! तूष्णीमास्यताम् । ज्ञातं मया भय\-कारणम् । बलीवर्द\-नर्दितं तत् । वृषभाश्चास्माकमपि भक्ष्याः । किं पुनः सिंहस्य । करटको ब्रूते \-\-यद्येवं तदा किम् पुनः स्वामि\-त्रासस्तत्रैव किमिति नापनीतः । दमनको ब्रूते \-\-यदि स्वामि\-त्रासस्तत्रैव मुच्यते तदा कथमयं महा\-प्रसाद\-लाभः स्यात् । अपरं च \-\- निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि\-कर्णवत् ॥ 83॥ करटकः पृच्छति\-\-कथमेतत् \? दमनकः कथयति \-\- कथा 3 अस्त्युत्तर\-पथे \-\-र्बुदशिखर\-नाम्नि पर्वते दुर्दान्तो नाम महा\-विक्रमः सिंहः । तस्य पर्वत\-कन्दरमधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकमलभमानोऽचिन्तयत् \-\- क्षुद्र\-शत्रुर्भवेद् यस्तु विक्रमान् नैव लभ्यते । तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥ 84॥ इत्यालोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्ण\-नामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्व\-कन्दरे स्थापितः । अनन्तरं तद्\-भयान् मूषिकोऽपि विलान् न निःसरति । तेनासौ सिंहोऽक्षत\-केशरः सुखं स्वपिति । मूषिक\-शब्दं यदा यदा शृणोति\, तदा तदा मांसाहार\-दानेन तं बिडालं संवर्धयति । आज्ञा\-भङ्गो नरेन्द्राणां ब्राह्मणानामनादरः । पृथक् शय्या च नारीणामशस्त्र\-विहितो वधः ॥ 85॥ ततो देश\-व्यवहारानभिज्ञः संजीवकः सभयमुपसृत्य साष्टाङ्ग\-पातं करटकं प्रणतवान् । तथा चोक्तम् \-\- मतिरेव बलाद् गरीयसी यद्\-अभावे करिणामियं दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ 86॥ अथ संजीवकः साशङ्कमाह \-\-सेनापते \! किं मया कर्तव्यम् । तद् अभिधीयताम् । करटको ब्रूते \-\-वृषभ \! अत्र कानने तिष्ठसि । अस्मद्\-देव\-पादारविन्दं प्रणय । संजीवको ब्रूते \-\-तद्\-अभय\-वाचं मे यच्छ । गच्छामि । करटको ब्रूते \-\-शृणु रे बलीवर्द \! अलमनया शङ्कया । यतः \-\- प्रतिवाचमदत्त केशवः शपमानाय न चेदि\-भूभुजे । अनुहुङ्कुरुते घन\-ध्वनिं न हि गोमायु\-रुतानि केसरी ॥ 87॥ अन्यच्च \-\- तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणलानि सर्वतः । समुच्छ्रितान् एव तरून् प्रबाधते महान् महत्येव करोति विक्रमम् ॥ 88॥ ततस्तौ संजीवकं कियद् दूरे संस्थाप्य पिङ्गलक\-समीपं गतौ । ततो राजा सादरमवलोकितौ प्रणम्योपविष्टौ । राजाह \-\-त्वया स दृष्टः \? दमनको ब्रूते \-\-देव \! दृष्टः । किन्तु यद् देवेन ज्ञातं तत् तथा । महान् एवासौ देवं द्रष्टुमिच्छति । किन्तु महाबलोऽसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्द\-मात्राद् एव न भेतव्यम् । तथा चोक्तम् \-\- शब्द\-मात्रान् न भेतव्यमज्ञात्वा शब्द\-कारणम् । शब्द\-हेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ 89॥ राजाह \-\-कथमेतत् \? दमनकः कथयति\-\-\- कथा 4 अस्ति श्री\-पर्वत\-मध्ये ब्रह्मपुराख्यं नगरम् । तच्\-छिखर\-प्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जन\-प्रवादः श्रूयते । एकदा घण्टामादाय पलायमानः कश्चिच्चौरो व्याघ्रेण व्यापादितः । तत्\-पाणि\-पतिता घण्टा वानरैः प्राप्ता । वानरास्तां घण्टामनुक्षणं वादयन्ति । ततो नगर\-जनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टा\-रवश्च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्युक्त्वा सर्वे जना नगरात् पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरोऽयं घण्टा\-नादः । तत् किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितः \-\-देव \! यदि कियद् धनोपक्षयः क्रियते\, तदाहमेनं घण्टाकर्णं साधयामि । ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादि\-पूजा\-गौरवं दर्शयित्वा स्वयं वानर\-प्रिय\-फलान्यादाय वनं प्रविश्य फलान्याकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरमागता सर्व\-जन\-पूज्याभवत् । अतोऽहं ब्रवीमि \-\-शब्द\-मात्रान् न भेतव्यमित्यादि । ततः संजीवकमानीय दर्शनं कारितवन्तौ । पश्चात् तत्रैव परम\-प्रीत्या निवसति । अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्ध\-कर्ण\-नामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहमुपवेश्य पिङ्गलकस्तद्\-आहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदति \-\-देव \! अद्य हत\-मृगाणां मांसानि क्व \? राजाह \-\-दमनक\-करटकौ जानीतः । संजीवको ब्रूते \-\-ज्ञायतां किमस्ति नास्ति वा \? सिंहो विमृश्याह \-\-नास्त्येव तत् । संजीवको ब्रूते \-\-कथमेतावन् मांसं ताभ्यां खादितम् \? राजाह \-\-खादितं व्ययितमवधीरितं च । प्रत्यहमेष क्रमः । संजीवको ब्रूते \-\-कथं श्रीमद्\-देव\-पादानां अगोचरेणैव क्रियते \? राजाह \-\-मदीयागोचरेणैव क्रियते । अथ संजीवको ब्रूते \-\-नैतद् उचितम् । तथा चोक्तम् \-\- नानिवेद्य प्रकुर्वीत भर्तुः किंचिद् अपि स्वयम् । कार्यमापत्\-प्रतीकाराद् अन्यत्र जगती\-पते ॥ 90॥ अन्यच्च \-\- कमण्डलूपमोऽमात्यस्तनु\-त्यागी बहु\-ग्रहः । नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ 91॥ स ह्यमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् । कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ 92॥ किं चार्थैर्न कुलाचारैः सेवतामेति पूरुषः । धन\-हीनः स्व\-पत्न्यापि त्यज्यते किं पुनः परैः ॥ 93॥ एतच्च राज्ञः प्रधानं दूषणम् \-\- अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः । मोषणं दूर\-संस्थानां कोष\-व्यसनमुच्यते ॥ 94॥ यतः \-\- क्षिप्रमायतमनालोच्य व्ययमानः स्व\-वाञ्छया । परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥ 95॥ स्तब्धकर्णो ब्रूते \-\-शृणु भ्रातः चिराश्रिताद् एतौ दमनक\-करटकौ सन्धि\-विग्रह\-कार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोग\-प्रस्तावे यन् मया श्रुतं तत् कथ्यते । ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते । ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति ॥ 96॥ नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् । सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञाति\-भावतः ॥ 97॥ अपराधे \-\-पि निःशङ्को नियोगी चिर\-सेवकः । स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ॥ 98॥ उपकर्ताधिकार\-स्थः स्वापराधं न मन्यते । उपकारं ध्वजी\-कृत्य सर्वमेव विलुम्पति ॥ 99॥ उपंशु\-क्रीडितोऽमात्यः स्वयं राजायते यतः । अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ॥ 100॥ अन्तर्\-दुष्टः क्षमा\-युक्तः सर्वानर्थ\-करः किल । शकुनिः शकटारश्च दृष्टान्ताव् अत्र भूपते ॥ 101॥ सदामत्यो न साध्यः स्यात् समृद्धः सर्व एव हि । सिद्धानामयमादेशः ऋद्धिश्चित्त\-विकारिणी ॥ 102॥ प्राप्तार्थ\-ग्रहणं द्रव्य\-परीवर्तोऽनुरोधनम् । उपेक्षा बुद्धि\-हीनत्वं भोगोऽमात्यस्य दूषणम् ॥ 103॥ नियोग्यर्थ\-ग्रहोपायो राज्ञा नित्य\-परीक्षणम् । प्रतिपत्ति\-प्रदानं च तथा कर्म\-विपर्ययः ॥ 104॥ निपीडिता वमन्त्युच्चैरन्तः\-सारं महीपतेः । दुष्ट\-व्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ 105॥ मुहुर्नियोगिनी बाध्या वसुधारा महीपते । सकृत् किं पीडितं स्नान\-वस्त्रं मुञ्चेद् धृतं पयः ॥ 106॥ एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् । सिंहो ब्रूते \-\-अस्ति तावद् एवम् । किन्त्व् एतौ सर्वथा न मम वचन\-कारिणौ । स्तब्धकर्णो ब्रूते \-\-एतत् सर्वमनुचितं सर्वथा । यतः \-\- आज्ञा\-भङ्ग\-करान् राजा न क्षमेत सुतान् अपि । विशेषः को नु राज्ञश्च राज्ञश्चित्र\-गतस्य च ॥ 107॥ स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टेन्द्रियस्य कुलमर्थ\-परस्य धर्मः । विद्या\-फलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्त\-सचिवस्य नराधिपस्य ॥ 108॥ अपरं च \-\- तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृप\-वल्लभात् । नृपतिर्निज\-लोभाच्च प्रजा रक्षेत् पितेव हि ॥ 109॥ भ्रातः \! सर्वथास्मद्\-वचनं क्रियताम् । व्यवहारोऽप्यस्माभिः कृत एव । अयं संजीवकः सस्य\-भक्षकोऽर्थाधिकारे नियुज्यताम् । एतद्\-वचनात् तथानुष्ठिते सति तद् आरभ्य पिङ्गलक\-संजीवकयोः सर्व\-बन्धु\-परित्यागेन महता स्नेहेन कालोऽतिवर्तते । ततोऽनुजीविनामप्याहार\-दाने शैथिल्य\-दर्शनाद् दमनक\-करटकाव् अन्योन्यं चिन्तयतः । तद् आह दमनकः करटकम् \-\-मित्र \! किं कर्तव्यम् \? आत्म\-कृतोऽयं दोषः । स्वयं कृते \-\-पि दोषे परिदेवनमप्यनुचितम् । तथा चोक्तम् \-\- स्वर्ण\-रेखामहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका । आदित्सुश्च मणिं साधुः स्व\-दोषाद् दुःखिता इमे ॥ 110॥ करटको ब्रूते\-\-कथमेतत् \? दमनकः कथयति \-\- कथा 5 अस्ति काञ्चनपुर\-नाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन् नापितो वध्य\-भूमिं नीयमानः कन्दर्पकेतु\-नाम्ना परिव्राजकेन साधु\-द्वितीयकेन नायं हन्तव्यः इत्युक्त्वा वस्त्राञ्चलेन धृतः । राज\-पुरुषा ऊचुः \-\-किमिति नायं वध्यः । स आह \-\-श्रूयताम् । स्वर्ण\-रेखामहं स्पृष्ट्वा इत्यादि पठति । त आहुः\-\-कथमेतत् \? परिव्राजकः कथयति \-\-अहं सिंहल\-द्वीपस्य भूपतेर्जीमूतकेतः पुत्रः दन्दर्पकेतुर्नाम । मध्ये चतुर्दश्यामाविर्भूत\-कल्पतरु\-तले रत्नावली\-किरण\-कबूतर\-पर्यङ्क\-स्थिता सर्वालङ्कार\-भूषिता लक्ष्मीरिव वीनां वादयन्ती कन्या काचिद् दृश्यते इति । ततोऽहं पोत\-व्णिजमादाय पोतमारुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्के \-\-धमग्रा तथैव सावलोकिता । ततस्तल्\-लावण्य\-गुणाकृष्टेन मयापि तत्\-पश्चाज् झम्पो दत्तः । तद्\-अनन्तरं कनकपत्तनं प्राप्य सुवर्ण\-प्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिरुपास्यमाना मयालोकिता । तथाप्यहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः । तत्\-सख्या च मया पृष्टया समाख्यातम् \-\-एषा कन्दर्पकेलि\-नाम्नो विद्याधर\-चक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्व\-चक्षुषागत्य पश्यति\, स एव पितुरगोचरोऽपि मां परिणेष्यतीति मनसः सङ्कल्पः । तद् एनां गान्धर्व\-विवाहेन परिणयतु भवान् । अथ तत्र वृत्ते गन्धर्व\-विवाहे तथा सह रममाणस्तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम् \-\-स्वामिन् \! स्वेच्छया सर्वमिदमुपभोक्तव्यम् । एषा चित्र\-गता स्वर्ण\-रेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या । पश्चाद् उपजात\-कौतुकेन मया स्वर्णरेखा स्व\-हस्तेन स्पृष्टा । तथा चित्रतयाप्यहं चरण\-पद्मेन ताडित आगत्य स्व\-राष्ट्रे पतितः । अथ दुःखितोऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्न् इमां न्गरीमनुप्राप्तः । अत्र चातिकान्ते दिवसे गोप\-गृहे सुप्तः सन्न् अपश्यम् । प्रदोष\-समये पशूनां पालनं कृत्वा स्व\-गेहमागतो गोपः स्व\-वधूं दूत्या सह किमपि मन्त्रयन्तीमपश्यत् । ततस्तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततोऽर्ध\-रात्रे एतस्य नापितस्य वधूर्दूती पुनस्तां गोपीमुपेत्यावदत् \-\-तव विरहानल\-दग्धोऽसौ स्मर\-शर\-जर्जरितो मुमूर्षुरिव वर्तते । तथा चोक्तम् \-\- रजनी\-चर\-नाथेन खण्डिते तिमिरे निशि । यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥ 111॥ तस्य तादृशीमवस्थामवलोक्य परिक्लिष्ट\-मनास्त्वामनुवर्तितुमागता । तद् अहमत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरमागमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धोऽवदत् \-\-इदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुद्धो गोपः \-\-दर्पान् मम वचसि प्रत्युत्तरमपि न ददासि इत्युक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्रामुपगतः । अथागत्य गोपी दूतीमपृच्छत् \-\-का वार्ता \? दूत्योक्तम् \-\-पश्य माम् । मुखमेव वार्तां कथयति । अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्न\-नासिकां गृहीत्वा स्व\-गृहं प्रविश्य स्थिता । ततः प्रातरेवानेन नापितेन स्व\-वधूः क्षुर\-भाण्डं याचिता सती क्षुरमेकं प्रादात् । ततोऽसमग्र\-भाण्डे प्राप्ते समुपजात\-कोपोऽयं नापितस्तं क्षुरं दूराद् एव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्युक्त्वा धर्माधिकारि\-समीपमेतमानीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाच \-\-अरे पाप \! को मां महासती विरूपयितुं समर्थः । मम व्यवहारमकल्मषमष्टौ लोकपाला एव जानन्ति\, यतः \-\- आदित्य\-चन्द्रावनिलानलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ 112॥ अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः । समे निम्नोन्नतानीव चित्र\-कर्म\-विदो जनाः ॥ 113॥ उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जार\-द्वयं यथा ॥ 114॥ करटकः पृच्छति \-\-कथमेतत् \? कथा 6 दमनकः कथयति \-\-अस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर्बन्धकी । सा ग्रामस्य दण्ड\-नायकेन तत्\-पुत्रेण च समं रमते । तथा चोक्तम् \-\- नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्व\-भूतानां न पुंसां वाम\-लोचना ॥ 115॥ न दानेन न मानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ 116॥ यतः \-\- गुणाश्रयं कीर्ति\-युतं च कान्तं पतिं रतिज्ञं सधनं युवानम् । विहाय शीघ्रं वनिता व्रजन्ति नरान्तरं शील\-गुणादि\-हीनम् ॥ 117॥ अपरं च \-\- न तादृशीं प्रीतिमुपैति नारी विचित्र\-शय्या शयितापि कामम् । यथा हि दूर्वादि\-विकीर्ण\-भूमौ प्रयाति सौख्यं पर\-कान्ति\-सङ्गात् ॥ 118॥ अथ कदाचित् सा दण्ड\-नायक\-पुत्रेण सह रममाणा तिष्ठति । अथ दण्ड\-नायकोऽपि रन्तुं तत्रागतः । तमायान्तं दृष्ट्वा तत्\-पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात् समागतः । तमवलोक्य गोप्योक्तम् \-\-दण्डनायक \! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहमागत्य पृष्ठाऽकेन कार्येण दण्डनायकः समागत्यात्र स्थितः \? सा ब्रूते \-\-अन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणोऽप्यत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्\-पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति । ततः सा तत्\-पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती । तथा चोक्तम् \-\- आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्\-गुणा । षड्\-गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ 119॥ अतोऽहं ब्रवीमि \-\-उतपन्नेष्व् अपि कार्येषु इत्यादि । करटको ब्रूते \-\-अस्त्व् एवम् । किन्त्व् अनयोर्महानन्योग्न्य\-निसर्गोपजात\-स्नेह कथं भेदयितुं शक्यः \? दमनको ब्रूते \-\-उपायः क्रियताम् । तथा चोक्तम् \-\- उपायेन जयो यादृग् रिपोस्तादृङ् न हेतिभिः । उपाय\-ज्ञोऽल्प\-कायोऽपि न शूरैः परिभूयते ॥ 120॥ करटकः पृच्छति \-\-कथमेतत् \? दमनकः कथयति\-\- कथा 7 कस्मिंश्चित् तरौ वायस\-दम्पती निवसतः । तयोश्चापृत्यानि तत्\-कोटरावस्थितेन कृष्ण\-सर्पेण खादितानि । ततः पुनर्गर्भवती वायसी वायस्माह \-\-नाथ \! त्यज्यतामयं वृक्षः । अत्रावस्थित\-कृष्ण\-सर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः \-\- दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तर\-दायकः । स\-सर्पे च गृहे वासो मृत्युरेव न संशयः ॥ 121॥ वायसो ब्रूते \-\-प्रिये \! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर्न क्षन्तव्यः । वायस्याह \-\-कथमेतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः । वायसो ब्रूते \-\-अलमनया शङ्कया । यतः \-\- बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ 122॥ वायसी विहस्याह\-\-कथमेतत् \? वायसः कथयति \-\- कथा 8 अस्ति मन्दर\-नाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते । ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तः \-\-मृगेन्द्र \! किमर्थमेकदा बहु\-पशु\-घातः क्रियते । यदि प्रसादो भवति तदा वयमेव भवद्\-आहाराय प्रत्यहमेकैकं पशुमुपढौकयामः । ततः सिंहेनोक्तम् \-\-यद्येतद् अभिमतं भवतां तर्हि भवतु तत् । ततः\-प्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्न् आस्ते । अथ कदाचिद् वृद्ध\-शशकस्य वारः समायातः । सोऽचिन्तयत् \-\- त्रास\-हेतोर्विनीतिस्तु क्रियते जीविताशया । पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ॥ 123॥ तन् मन्दं मन्दं गच्छामि । ततः सिंहोऽपि क्षुधा\-पीडितः कोपात् तमुवाच \-\-कुतस्त्वं विलम्ब्य समागतोऽसि । शशकोऽब्रवीत् \-\-देव \! नाहमपराधी । आगच्छन् पथि सिंहान्तरेण बलाद् धृतः । तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽसिम् । सिंहः सकोपमाह \-\-सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति । ततः शशकस्तं गृहीत्वा गभीर\-कूपं दर्शयितुं गतः । तत्रागत्य स्वयमेव पश्यतु स्वामीत्युक्त्वा तस्मिन् कूप\-जले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततोऽसौ क्रोधाध्मातो दर्पात् तस्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः । अतोऽहं ब्रवीमि बुद्धिर्यस्य इत्यादि । वायस्याह \-\-श्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि । वायसोऽवदत् \-\-अत्रासन्ने सरसि राज\-पुत्रः प्रत्यहमागत्य स्नाति । स्नान\-समये मद्\-अङ्गाद् अवतारितं तीर्थ\-शिला\-निहितं कनक\-सूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि । अथ कदाचित् स्नातुं जलं प्रविष्टे राज\-पुत्रे वायस्या तद्\-अनुष्ठितम् । अथ कनक\-सूत्रानुसरण\-प्रवृत्तै राज\-पुरुषैस्तत्र तरु\-कोटरे कृष्ण\-सर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमि \-\-उपायेन हि यच्छक्यमितेन हि यच्छक्यमित्यादि । करटको ब्रूते \-\-यद्येवं तर्हि गच्छ । शिवास्ते सन्तु पन्थानः । ततो दमनकः पिङ्गलक\-समीपं गत्वा प्रणम्योवाच \-\-देव \! आत्यन्तिकं किमपि महा\-भय\-कारि कार्यं मन्यमानः समागतोऽस्मि । यतः \-\- आपद्युन्मार्ग\-गमने कार्य\-कालात्ययेषु च । कल्याण\-वचनं ब्रूयाद् अपृष्टोऽपि हितो नरः ॥ 124॥ अन्यच्च \-\- भोगस्य भाजनं राजा न राजा कार्य\-भाजनम् । राज\-कार्य\-परिध्वंसी मन्त्री दोषेण लिप्यते ॥ 125॥ तथा हि पश्य । अमात्यानामेष क्रमः । वरं प्राण\-परित्यागः शिरसा वापि कर्तनम् । न तु स्वामि\-पदावाप्ति\-पातकेच्छोरुपेक्षणम् ॥ 126॥ पिङ्गलकः सादरमाह \-\-अथ भवान् किं वक्तुमिच्छति । दमनको ब्रूते \-\-देव \! संजीवकस्तवोपय\-सदृश\-व्यवहारीव लक्ष्यते । तथा चास्मत् सन्निधाने श्रीमद्\-देव\-पादानां शक्ति\-त्रय\-निन्दां कृत्वा राज्यमेवाभिलषति । एतच्छ्रुत्वा\, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनराह \-\-देव \! सर्वामात्य\-परित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः \-\- अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादाव् उपतिष्ठते श्रीः । सा स्त्री\-स्वभावाद् असहा भरस्य तयोर्द्वयोरेकतरं जहाति ॥ 127॥ अपरं च \-\- एकं भूमि\-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र\-स्पृहा\- स्वातन्त्र्य\-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥ 128॥ अन्यच्च \-\- विष\-दग्धस्य भक्तस्य दन्तस्य चलितस्य च । अमात्यस्य च दुष्टस्य मूलाद् उद्धरणं सुखम् ॥ 129॥ किं च \-\- यः कुर्यात् सचिवायत्तां श्रियं तद्\-व्यसने सति । सोऽन्धवज् जगती\-पालः सीदेत् सञ्चारकैर्विना ॥ 130॥ सर्व\-कार्येषु स्वेच्छातः प्रवर्तते । तद् अत्र प्रमाणं स्वामी । एतं च जानाति । न सोऽस्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्यां सादरं नेक्षते \-\-त्र कः ॥ 131॥ सिंहो विमृश्याह \-\-भद्र \! यद्यप्येवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य \-\- कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेष\-दोष\-दुष्टोऽपि कायः कस्य न वल्लभः ॥ 132॥ अन्यच्च \-\- अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः । दग्ध\-मन्दिर\-सारे \-\-पि कस्य वह्नाव् अनादरः ॥ 133॥ दमनकः पुनरे एवाह \-\-देव \! स एवातिदोषः\, यतः \-\- यस्मिन्न् एवाधिकं चक्षुरारोहयति पार्थिवः । सुते \-\-मात्ये \-\-प्युदासीने स लक्ष्म्याश्रीयते जनः ॥ 134॥ शृणु देव \! अप्रियस्यापि पथ्यस्य परिणामः सुखावहः । वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ 135॥ त्वया च मूल\-भृत्यानपास्यायमागन्तुकः पुरस्कृतः । एतच्चानुचितं कृतम् । यतः \-\- मूल\-भृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् । नातः परतरो दोषो राज्य\-भेद\-करो यतः ॥ 136॥ सिंहो ब्रूते \-\-किमाश्चर्यम् । मया यद् अभय\-वाचं दत्त्वानीतः संवर्धितश्च तत् कथं मह्यं द्रुह्यति । दमनको ब्रूते \-\-देव \! दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः । स्वेद\-नाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ 137॥ अपरं च \-\- स्वेदितो मर्दितश्चैव रञ्जुभिः परिवेष्टितः । मुक्तो द्वादशभिर्वर्षैः श्व\-पुच्छः प्रकृतिं गतः ॥ 138॥ अन्यच्च \-\- वर्धनं वा सम्मानं खलानां प्रीतये कुतः । फलन्त्यमृत\-सेके \-\-पि न पथ्यानि विष\-द्रुमाः ॥ 139॥ अतोऽहं ब्रवीमि \-\- अपृष्टस्तस्य न ब्रूयाद् यश्च नेच्छेत् पराभवम् । एष एव सतां धर्मो विपरीतोऽसतां मतः ॥ 140॥ तथा चोक्तम् \-\- स्निग्धोऽकुशलान् निवारयति यस्तत् कर्म यन् निर्मलं सा स्त्री यातु\-विधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते । सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ 141॥ यदि सञ्जीवक\-व्यसनादितोऽविज्ञापितोऽपि स्वामी न निवर्तते\, तद् ईदृशे भृत्ये न दोषः । तथा च \-\- नृपः कामासक्तो गणयति न कार्ये न च हितं यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव । ततो मान\-ध्मातः स पतति यदा शोक\-गहने तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्यविनयम् ॥ 142॥ पिङ्गलकः स्वगतम् \-\- न परस्यापराधेन परेषां दण्डमाचरेत् । आत्मनावगतं कृत्वा बध्नीयात् पूजयेच्च वा ॥ 143॥ तथा चोक्तम् \-\- गुण\-दोषाव् अनिश्चित्य विधिनं ग्रह\-निग्रहे । स्व\-नाशाय यथा न्यस्तो दर्पात् सर्प\-मुखे करः ॥ 144॥ प्रकाशं ब्रूते \-\-तदा संजीवकः किं प्रत्यादिश्यताम् । दमनकः स\-सम्भ्रममाह \-\-देव \! मा मैवम् । एतावता मन्त्र\-भेदो जायते । तथा ह्युक्तम् \-\- मन्त्र\-बीजमिदं गुप्तं रक्षणीयं यथा तथा । मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति ॥ 145॥ किं च \-\- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्\-रसम् ॥ 146॥ तद् अवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च \-\- मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेद\-शङ्कया ॥ 147॥ यद्यसौ दृष्ट\-दोषोऽपि दोषान् निवत्यं सन्धातव्यस्तद् अतीवानुचितम् । यतः \-\- सकृद् दुष्टं तु यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युरेव गृह्णाति गर्भमश्वतरी यथा ॥ 148॥ अङ्गाङ्गि\-भावमज्ञात्वा कथं सामर्थ्य\-निर्णयः । पश्य टिट्टिभ\-मात्रेण समुद्रो व्याकुलीकृतः ॥ 149॥ सिंहः पृच्छति\-\-कथमेतत् \? दमनकः कथयति \-\- कथा 9 दक्षिण\-समुद्र\-तीरे टिट्टिभ\-दम्पती निवसतः । तत्र चासन्न\-प्रसदा टिट्टिभी भर्तारमाह \-\-नाथ \! प्रसव\-योग्य\-स्थानं निभृतमनुसन्धीयताम् । टिट्टिभोऽवदत् \-\-भार्ये\, नन्व् इदमेव स्थानं प्रसूति\-योग्यम् । सा ब्रूते \-\-समुद्र\-वेलया व्याप्यते स्थानमेतम् । टिट्टिभोऽवदत् \-\-किमहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः । टिट्टिभी विहस्याह \-\-स्वामिन् \! त्वया समुद्रेण च महद् अन्तरम् । अथवाऽ पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः । अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ 150॥ अपि च \-\- अनुचित\-कार्यारम्भः स्वजन\-विरोधो बलीयसा स्पर्धा । प्रमदा\-जन\-विश्वासो मृत्योर्द्वाराणि चत्वारि ॥ 151॥ ततः कृच्छ्रेण स्वामि\-वचनात्मा तत्रैव प्रसूता । एतत् सर्वं श्रुत्वा समुद्रेणापि यच्छक्ति\-ज्ञानार्थं तद्\-अण्डान्यवहृतानि । ततष् टिट्टिभी शोकार्ता भर्तारमाह \-\-नाथ \! कष्टमापतितम् । तान्यण्डानि मे नष्टानि । टिट्टिभोऽवदत् \-\-प्रिये \! मा भैषीः इत्युक्त्वा पक्षिणां मेलकं कृत्वा पक्षि\-स्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकल\-वृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम् \-\-देव\, समुद्रेणाहं स्व\-गृहावस्थितो विनापराधनेनैव निगृहीतः । ततस्तद्\-वचनमाकर्ण्य गरुत्मना प्रभुर्भगवान् नारायणः सृष्टि\-स्थिति\-प्रलय\-हेतुर्विज्ञप्तः । स समुद्रमण्ड\-दानायादिदेश । ततो भगवद्\-आज्ञां मौलौ निधाय समुद्रेण तान्यण्डानि टिट्टिभाय समर्पितानि । अतोऽहं ब्रवीमि \-\-अङ्गाङ्गि\-भावमज्ञात्वा इत्यादि । राजाह \-\-कथमसौ ज्ञातव्यो द्रोह\-बुद्धिरिति । दमनको ब्रूते \-\-यदासौ स\-दर्पः शृङ्गाग्र\-प्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी । एवमुक्त्वा संजीवक\-समीपं गतः । तत्र गतश्च मन्दं मन्दमुपसर्पन् विस्मितमिवात्मानमदर्शयत् । संजीवकेन सादरमुक्तम् \-\-भद्र \! कुशलं ते । दमनको ब्रूते \-\-अनुजीविनां कुतः कुशलम् । यतः \-\- सम्पत्तयः पराधीनाः सदा चित्तमनिर्वृत्तम् । स्व\-जीइविते \-\-प्यविश्वासस्तेषां ये राज\-सेवकाः ॥ 152॥ अन्यच्च \-\- कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया । कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं को वा दुर्जन\-वागुरासु पतितः क्षेमेण यातः पुमान् ॥ 153॥ संजीवकेनोक्तम् \-\-सखे \! ब्रूहि किमेतत् \? दमनक आह \-\-किं ब्रवीमि मन्द\-भाग्यः । पश्य \-\- मज्जन्न् अपि पयोराशौ लब्ध्वा सर्पावलम्बनम् । न मुञ्चति न चादत्ते तथा मुग्धोऽस्मि सम्प्रति ॥ 154॥ यतः \-\- एकत्र राज\-विश्वासो नश्यत्यन्यत्र बान्धवः । किं करोमि क्व गच्छामि पतित् ओ दुःख\-सागरे ॥ 155॥ इत्युक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूते \-\-मित्र \! तथापि स\-विस्तरं मनोगतमुच्यताम् । दमनकः सुनिभृतमाह \-\-यद्यपि राज\-विश्वासो न कथनीयस्तथापि भवान् अस्मदीय\-प्रत्ययाद् आगतः । मया परलोकार्थिनावश्यं तव हितमाख्येयम् । शृणु\, अयं स्वामी तवोपरि विकृत\-बुद्धी रहस्युक्तवान् \-\-संजीवकमेव हत्वा स्व\-परिवारं तर्पयामि । एतच्छ्रुत्वा संजीवकः परं विषादमगमत् । दमनकः पुनराह \-\-अलं विषादेन । प्राप्त\-कालकायमनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्व\-गतम् \-\-सुष्ठु खल्व् इदमुच्यते । किं वा दुर्जन\-चेष्टितं न वेत्येतद् व्यवहारान् निर्णेतुं न शक्यते । यतः \-\- दुर्जन\-गम्या नार्यः प्रायेणापात्र\-भृद् भवति राजा । कृपणानुसारि च धनं देवो गिरि\-जलधि\-वर्षी च ॥ 156॥ कश्चिद् आश्रय\-सौन्दर्याद् धत्ते शोभामसज्जनः । प्रमदालोचन\-न्यस्तं मलीमसमिवाञ्जनम् ॥ 157॥ आराध्यमानो नृपतिः प्रयत्नान् न तोषमायाति किमत्र चित्रम् । अयं त्व् अपूर्व\-प्रतिमा\-विशेषो यः सेव्यमानो रिपुतामुपैति ॥ 158॥ तद् अयमशक्यर्थः प्रमेयः\, यतः \-\- निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारण\-द्वेषि मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति ॥ 159॥ किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश्च भवन्ति राजानः । दमनको ब्रूते \-\-एवमेतत् । शृणु \-\- विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कैश्चित् साक्षाद् अन्यैरपकृतमपि प्रीतिमेवोपयाति । चित्रं चित्रं किमथ चरितं नैकभावाश्रयाणां सेवा\-धर्मः परम\-गहनो योगिनामप्यगम्यः ॥ 160॥ अन्यच्च \-\- कृत\-शतमसत्सु नष्टं सुभाषित\-शतं च नष्टमबुधेषु । वचन\-शतमवचन\-करे बुद्धि\-शतमचेतने नष्टम् ॥ 161॥ किं च \-\- चन्दन\-तरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः । गुण\-घातिनश्च भोगे खला न च सुखान्यविघ्नानि ॥ 162॥ मूलं भुजङ्गैः कुसुमानि भृङ्गैः शाखाः प्लवङ्गैः शिखराणि भल्लैः । नास्त्येव तच्\-चन्दन\-पादपस्य यन् नाश्रितं दुष्टतरैश्च हिंस्रैः ॥ 163॥ अयं तावत् स्वामी वाचि मधुरो विष\-हृदयो ज्ञातः । यतः \-\- दूराद् उच्छ्रित\-पाणिराद्र\-नयनः प्रोत्सारितार्धासनो गाढालिङ्गन\-तत्\-परः प्रिय\-कथा\-प्रश्नेषु दत्तादरः । अन्तर्भूत\-विषो बहिर्मधुमयश्चातीव माया\-पटुः को नामायमपूर्व\-नाटक\-विधिर्यः शिक्षितो दुर्जनैः ॥ 164॥ तथा हि \-\- पोतो दुस्तर\-वारि\-राशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्ध\-करिणां दर्पोपशान्त्यै सृणिः । इत्थं तद् भुवि नास्ति यस्य विधिना नोपाय\-चिन्ता कृता मन्ये दुर्जन\-चित्त\-वृत्ति\-हरणे धातापि भग्नोद्यमः ॥ 165॥ संजीवकः पुनर्निःश्वस्य \-\-कष्टं भोः \! कथमहं सस्य\-भक्षकः सिंहेन निपातयितव्यः \? यतः \-\- ययोरेव समं वित्तं ययोरेव समं बलम् । तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥ 166॥ अयुद्धे हि यदा पश्येन् न काञ्चिद् हितमात्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ 170॥ अपरं च \-\- भूम्य्\-एक\-देशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशः । भृत्य\-प्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ 177॥ दमनको ब्रूते \-\-स्वामिन् \! कोऽयं नूतनो न्यायो यद् अरातिं हत्वा सन्तापः क्रियते \? तथा चोक्तम् \-\- पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् । प्राण\-च्छेद\-करा राज्ञा हन्तव्या भूतिमिच्छता ॥ 178॥ अपि च \-\- धर्मार्थ\-काम\-तत्त्वज्ञो नैकान्त\-करुणो भवेत् । नहि हस्तस्थमप्यन्नं क्षमावान् भक्षितुं क्षमः ॥ 179॥ किं च \-\- क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ 180॥ अपरं च \-\- राज्य\-लोभाद् अहङ्काराद् इच्छतः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ 181॥ अन्यच्च \-\- राजा घृणी ब्राह्मणः सर्व\-भक्षी स्त्री चावज्ञा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या इमे यश्च कृतं न वेत्ति ॥ 182॥ विशेषतश्च \-\- सत्यानृता च परुषा प्रिय\-वादिनी च हिंस्रा दयालुरपि चार्थ\-परा वदान्या । नित्य\-व्यया प्रचुर\-रत्न\-धनागमा च वाराङ्गनेव नृप\-नीतिरनेक\-रूपा ॥ 183॥ इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिमापन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्ट\-मनाः विजयतां महाराजः शुभमस्तु सर्व\-जगतामित्युक्त्वा यथा\-सुखमवस्थितः । विष्णु\-शर्मोवाच \-\-सुहृद्\-भेदः श्रुतस्तावद् भवद्भिः । राज\-पुत्रा ऊचुः \-\-भवत्\-प्रसादाच्छ्रुतः । सुखिनो भूता वयम् । विष्णुशर्माब्रवीत् \-\-अपरमपीदमस्तु \-\- सुहृद्\-भेदस्तावद् भवतु भवतां शत्रु\-निलये खलः कालाकृष्टः प्रलयमुपसर्पत्व् अहर्\-अहः । जनो नित्यं भूयात् सकल\-सुख\-सम्पत्ति\-वसतिः कथारम्भे रम्भ्ये सततमिह बालोऽपि रमताम् ॥ 184॥ इति हितोपदेशे सुहृद्\-भेदो नाम द्वितीयः कथा\-सङ्ग्रहः समाप्तः \medskip\hrule\medskip % iii \-\- 3 विग्रहः अथ पुनः कथारम्भ\-काले राज\-पुत्रा ऊचुः \-\-आर्य \! राजपुत्रा वयम् । तद् विग्रहं श्रोतुं नः कुतूहलमस्ति । विष्णुशर्मणोक्तम् \-\-यद् एवं भवद्भ्यो रोचते तत् कथयामि । विग्रहः श्रूयतां\, यस्यायमाद्यः श्लोकः \-\- हंसैः सह मयूराणां विग्रहे तुल्य\-विक्रमे । विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि\-मन्दिरे ॥ 1॥ राज\-पुत्रा ऊचुः \-\-कथमेतत् \? विष्णुशर्मा कथयति \-\- अस्ति कर्पूरद्वीपे पद्मकेलि\-नामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर्जलचरैः पक्षिभिर्मिलित्वा पक्षि\-राज्ये \-\-भिषिक्तः । यतः \-\- यदि न स्यान् नरपतिः सम्यङ्\-नेता ततः प्रजा । अकर्ण\-धारा जलधौ विप्लवेतेह नौरिव ॥ 2॥ अपरं च \-\- प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् । वर्धनाद् रक्षणं श्रेयस्तद्\-अभावे सद् अप्यसत् ॥ 3॥ एकदासौ राजहंसैः सुविस्तीर्ण\-कमल\-पर्यङ्के सुखासीनः परिवार\-परिवृतस्तिष्ठति । ततः कुतश्चिद् देशाद् आगत्य दीर्घ\-मुखो नाम बकः प्रणम्योपविष्टः । राजोवाच \-\-दीर्घमुख \! दशान्तराद् आगतोऽसि । वार्तां कथय । स ब्रूते \-\-देव \! अस्ति महती वार्ता । तामाख्यातुकाम एव सत्वरमागतोऽहम् । श्रूयताम् \-\- अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारच्य\-मध्ये चरन्न् अवलोकितः । पृष्टश्च \-\-कस्त्वम् \? कुतः समागतोऽसि \? तदा मयोक्तम् \-\-कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरोऽहं\, कौतुकाद् देशान्तरं द्रष्टुमागतोऽस्मि । एतच्छ्रुत्वा पक्षिभिरुक्तम् \-\-अनयोर्देशयोः को देशो भद्रतरो राजा च \? ततो मयोक्तम् \-\-AH किमेवमुच्यते महद् अन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश्च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्\-देशे गम्यताम् । ततोऽस्मद्\-वचनमाकर्ण्य सर्व\-पक्षिणः सकोपा बभूवुः । तथा चोक्तम् \-\- पयः\-पानं भुजङ्गानां केवलं विष\-वर्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ 4॥ अन्यच्च \-\- विद्वान् एवोपदेष्टव्यो नाविद्वांस्तु कदाचन । वानरानुपदिश्याथ स्थान\-भ्रष्टा ययुः खगाः ॥ 5॥ राजोवाच \-\-कथमेतत् \? दीर्घमुखः कथयति \-\- कथा 1 अस्ति नर्मदा\-तीरे पर्वतोपत्यकायां विशालः शाल्मली\-तरुः । तत्र निर्मित\-नीड\-कोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैरिव जलधर\-पटलैरावृते नभस्\-तले । धारा\-सारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरु\-तले \-\-वस्थितान् शीताकुलान् कम्पमानान् अवलोक्य\, कृपया पक्षिभिरुक्तम् \-\-भो भो वानराः \! शृणुत\-\- अस्माभिर्निर्मिता नीडाश्चञ्चु\-मात्राहृतैस्तृणैः । हस्त\-पादादि\-संयुक्ता यूयं किमवसीदथ ॥ 6॥ तच्छ्रुत्वा वानरैर्जातामर्षैरालोचितम् \-\-अहो \! निर्वात\-नीड\-गर्भावस्थिताः सुखिनः पक्षिणोऽस्मान् निन्दन्ति । तद् भवतु तावद् वृष्टेरुपशमः । अनन्तरं शान्ते पानीय\-वर्षे तैर्वानरैर्वृक्षमारुह्य\, सर्वे नीडा भग्नाः\, तेषामण्डानि चाधः पातितानि । अतोऽहं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्यादि । राजोवाच \-\-ततस्तैः पक्षिभिः किं कृतम् \? बकः कथयति \-\-ततस्तैः पक्षिभिः कोपाद् उक्तम् \-\-केनासौ राजहंसो राजा कृतः \? ततो मयोपजात\-कोपेनोक्तम् \-\-अयं युष्मदीयो मयूरः केन राजा कृतः \? एतच्छ्रुत्वा ते पक्षिणो मां हन्तुमुद्यताः । ततो मयापि स्व\-विक्रमो दर्शितः । यतः \-\- अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव ॥ 7॥ राजा विहस्याह \-\- आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् । अन्तरं नैव जानाति स तिरस्क्रियते \-\-रिभिः ॥ 8॥ सुचिरं हि चरन् नित्यं क्षेत्रे सत्यमबुद्धिमान् । द्वीपि\-चर्म\-परिच्छन्नो वाग्\-दोषाद् गर्दभो हतः ॥ 9॥ बकः पृच्छति \-\-कथमेतत् \? राजा कथयति \-\- कथा 2 अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोऽतिभार\-वहनाद् दुर्बलो मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यक\-समीपे सस्य\-क्षेत्रे विमुक्तः । ततो दूरात् तमवलोक्य व्याघ्र\-बुद्ध्या क्षेत्र\-पतयः सत्वरं पलायन्ते । अथैकदा केनापि सस्य\-रक्षकेण धूसर\-कम्बल\-कृत\-तनु\-त्राणेन धनुष्काण्डं सज्जीकृत्यानत\-कायेनैकान्ते स्थितम् । तं च दूराद् दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्ट\-सस्य\-भक्षण\-जात\-बलो गर्दभोऽयमिति मत्वोच्चैः शब्दं कुर्वाणस्तद्\-अभिमुखं धावितः । ततस्तेन सस्य\-रक्षकेण चीत्कार\-शब्दाद् गर्दभोऽयमिति निश्चित्य\, लीलयैव व्यापादितः । अतोऽहं ब्रवीमि \-\-सुचिरं हि चरन् नित्यमित्यादि । दीर्घमुखो ब्रूते \-\-ततः पश्चात् तैः पक्षिभिरुक्तम् \-\-अरे पापा दुष्ट\-बक \! अस्माकं भूमौ चरन्न् अस्माकं स्वामिनमधिक्षिपसि । तन् न क्षन्तव्यमिदानीम् । इत्युक्त्वा सर्वे मां चञ्चुभिर्हत्वा\, स\-कोपा ऊचुः \-\-पश्य रे मूर्ख \! स हंसस्तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्त\-मृदुः करतलस्थमप्यर्थं रक्षितुमक्षमः । स कथं पृथिवीं शास्ति \? राज्यं वा तस्य किम् \? त्वं च कूप\-मण्डूकः । तेन तद्\-आश्रयमुपदिशसि । शृणु \-\- सेवितव्यो महा\-वृक्षः फल\-च्छाया\-समन्वितः । यदि दैवात् फलं नास्ति च्छाया केन निवार्यते ॥ 10॥ अन्यच्च \-\- हीन\-सेवा न कर्तव्या कर्तव्यो महद् आश्रयः । पयोऽपि शौण्डिकी\-हस्ते वारुणीत्यभिधीयते ॥ 11॥ अन्यच्च \-\- महान् अप्यल्पतां याति निर्गुणे गुण\-विस्तरः । आधाराधेय\-भावेन गजेन्द्र इव दर्पणे ॥ 12॥ किन्तु \-\- अजा सिंह\-प्रसादेन वने चरति निर्भयम् । राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ 13॥ विशेषतश्च \-\- व्यपदेशे \-\-पि सिद्धिः स्याद् अतिशक्ते नराधिपे । शशिनो व्यपदेशेन शशकाः सुखमासते ॥ 14॥ मयोक्तम् \-\-कथमेतत् \? पक्षिणः कथयन्ति \-\- कथा 3 कदाचिद् वर्षास्व् अपि वृष्टेरभावात् तृषार्तो गज\-यूथो यूथपतिमाह \-\-नाथ \! कोऽभ्युपायोऽस्माकं जीवनाय \? नास्ति क्षुद्र\-जन्तूनां अपि निमज्जन\-स्थानम् । वयं च निमज्जन\-स्थानाभावान् मृताः । अन्धा इव किं कुर्मः \? क्व यामः \? ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्\-तीरावस्थिताः क्षुद्र\-शशका गज\-पादाहतिभिश्चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामास \-\-अनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम् । ततो विनष्टमस्मत्\-कुलम् । ततो विजयो नाम वृद्ध\-शशकोऽवदत् \-\-मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततोऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम् \-\-कथं मया गज\-यूथ\-नाथ\-समीपे स्थित्वा वक्तव्यम् । यतः \-\- स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः । पालयन्न् अपि भूपालः प्रहसन्न् अपि दुर्जनः ॥ 15॥ अतोऽहं पर्वत\-शिखरमारुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाच \-\-कस्त्वम् \? कुतः समायातः \? स ब्रूते \-\-शशकोऽहम् । भगवता चन्द्रेण भवद्\-अन्तिकं प्रेषितः । यूथपतिराह \-\-कार्यमुच्यताम् । विजयो ब्रूते \-\- उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा । सदैवावध्य\-भावेन यथार्थस्य हि वाचकः ॥ 16॥ तद् अहं तद्\-आज्ञया ब्रवीमि\, शृणु । यद् एते चन्द्रसरो\-रक्षकाः शशकास्त्वया निःसारितास्तद् अनुचितं कृतम् । ते शशकाश्चिरमस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः । एवमुक्तवति दूते यूथपतिर्भयाद् इदमाह \-\-प्रणिधे \! इदमज्ञानतः कृतम् । पुनर्न तत्र गमिष्यामि । दूत उवाच \-\-यद्येवं तद् अत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य\, प्रसाद्य च गच्छ । ततस्तेन रात्रौ यूथपतिं नीत्वा\, तत्र जले चञ्चलं चन्द्र\-बिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेन \-\-देव \! अज्ञानाद् अनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्युक्त्वा प्रस्थापितः । अतो वयं ब्रूमः \-\-व्यपदेशे \-\-पि सिद्धिः स्यात् इति । ततो मयोक्तम् \-\-स एवास्मत्\-प्रभू राजहंसो महा\-प्रतापोऽतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते\, किं पुना राज्यमिति । तदाहं तैः पक्षिभिः \-\-दुष्ट \! कथमस्मद्\-भूमौ चरसि इत्यभिधाय राज्ञश्चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम् \-\-देव \! अवधीयताम् । एष दुष्टोऽस्मद्\-देशे चरन्न् अपि देव\-पादान् अधिक्षिपति । राजाह \-\-कोऽयम् \? कुतः समायातः \? ते ऊचुः \-\-हिरण्यगर्भ\-नाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः । अथाहं गृध्रेण मन्त्रिणा पृष्टः \-\-कस्तत्र मुख्यो मन्त्री \? इति । मयोक्तम् \-\-सर्व\-शास्त्रार्थ\-पारगः शर्वज्ञो नाम चक्रवाकः । गृध्रो ब्रूते \-\-युज्यते । स्व\-देशजोऽसौ । यतः \-\- स्वदेशजं कुलाचार\-विशुद्धमुपधाशुचिम् । मन्त्रज्ञमवसनिनं व्यभिचार\-विवर्जितम् ॥ 17॥ अधीत\-व्यवहारार्थं मौलं ख्यातं विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान् मन्त्रिणं नृपः ॥ 18॥ अत्रान्तरे शुकेनोक्तम् \-\-देव \! कर्पूर\-द्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देव\-पादानामेवाधिपत्यम् । ततो राज्ञाप्युक्तम् \-\-एवमेव । यतः \-\- राजा मत्तः शिशुश्चैव प्रमदा धन\-गर्वितः । अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यते \-\-पि यत् ॥ 19॥ ततो मयोक्तम् \-\-यदि वचनम्\-मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपे \-\-प्यस्मत्\-प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति । शुको ब्रूते \-\-कथमत्र निर्णयः \? मयोक्तं \-\-सङ्ग्राम एव । राज्ञा विहस्योक्तम् \-\-स्व\-स्वामिनं गत्वा सज्जीकुरु । तदा मयोक्तम् \-\-स्व\-दूतोऽपि प्रस्थाप्यताम् । राजोवाच \-\-कः प्रयास्यति दौत्येन \? यत एवम्भूतो दूतः कार्यः \-\- भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान् ॥ 20॥ गृध्रो वदति \-\-सन्त्येव दूता बहवः\, किन्तु ब्राह्मण एव कर्तव्यः । यतः\, प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति । कालिमा कालकूटस्य नापैतीश्वर\-सङ्गमात् ॥ 21॥ राजाह \-\-ततः शुक एव व्रजतु । शुक \! त्वमेवानेन सह तत्र गत्वास्मद्\-अभिलषितं ब्रूहि । शुको ब्रूते \-\-यथाज्ञापयति देवः । किन्त्व् अयं दुर्जनो बकः । तद् अनेन सह न गच्छामि । तथा चोक्तम् \-\- खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत् सीतां बन्धनं स्यान् महोदधेः ॥ 22॥ अपरं च \-\- न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् । काक\-सङ्गाद् धतो हंसस्तिष्ठन् गछंश्च वर्तकः ॥ 23॥ राजोवाच \-\-कथमेतत् \? शुकः कथयति \-\- कथा 4 अस्त्युज्जयिनी\-वर्त्म\-प्रान्तरे प्लक्ष\-तरुः । तत्र हंस\-काकौ निवसतः । कदाचित् ग्रीष्म\-समये परिश्रान्तः कश्चित् पथिकस्तत्र तरु\-तले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे तन्\-मुखाद् वृक्ष\-च्छायापगता । ततः सूर्य\-तेजसा तन्\-मुखं व्याप्तमवलोक्य\, तद्\-वृक्ष\-स्थितेन पुण्य\-शीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस्तन्\-मुखे छाया कृता । ततो निर्भर\-निद्रा\-शुखिना पथि\-भ्रमण\-परिश्रान्तेन पान्थेन मुख\-व्यादानं कृतम् । अथ पर\-सुखमसहिष्णुः स्वभाव\-दौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावद् असौ पान्थ उत्थायोर्ध्वं निरीक्षते\, तावत् तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतोऽहं ब्रवीमि \-\-न स्थातव्यमिति । देव \! वर्तक\-कथामपि कथयामि । श्रूयताम् \-\- कथा 5 एकत्र वृक्षे काक\-वर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्रा\-प्रसङ्गेन सर्वे पक्षिणः समुद्र\-तीरं गताः । ततः काकेन सह वर्तकश्चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थित\-दधि\-भाण्डाद् वारं वारं तेन काकेन दधि खाद्यते । ततो यावद् असौ दधि\-भाण्डं भूमौ निधायोर्ध्वमवलोकते\, तावत् तेन काक\-वर्तकौ दृष्टौ । ततस्तेन दृष्टः काकः पलायितः । वर्तकः स्वभाव\-निरपराधो मन्द\-गतिस्तेन प्राप्तो व्यापादितः । अतोऽहं ब्रवीमि \-\-न गन्तव्यमित्यादि । ततो मयोक्तम् \-\-भ्रातः शुक \! किमेवं ब्रवीषि \? मां प्रति यथा श्रीमद्\-देव\-पादास्तथा भवान् अपि । शुकेनोक्तम् \-\-अस्त्व् एवम् । किन्तु\, दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि । अकाल\-कुसुमानीव भयं संजनयन्ति हि ॥ 24॥ दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम् । यद् अनयोर्भूपालयोर्विग्रहे भवद्\-वचनमेव निदानम् । पश्य \-\- प्रत्यक्षे \-\-पि कृते दोषे मूर्खः सान्त्वेन तुष्यति । रथ\-कारो निजां भार्यां सजारां शिरसाकरोत् ॥ 25॥ राज्ञोक्तम्\-\-कथमेतत् \? शुकः कथयति \-\- कथा 6 अस्ति यौवन\-श्री\-नगरे मन्द\-मतिर्नाम रथकारः । स च स्व\-भार्यां बन्धकीं जानाति । किन्तु जारेण समं स्व\-चक्षुषा नैक\-स्थाने पश्यति । ततोऽसौ रथकारः अहमन्यं ग्रामं गच्छामीत्युक्त्वा चलितः । स कियद् दूरं गत्वा पुनरागत्य पर्यङ्क\-तले स्व\-गृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्युपजात\-विश्वासः स जारः सन्ध्या\-काल एवागतः । पक्ष्चात् तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती\, पर्यङ्क\-तल\-स्थितस्य भर्तुः किञ्चिद् अङ्ग\-स्पर्शात् स्वामिनं मायाविनं विज्ञाय\, मनसि सा विषण्णाभवत् । ततो जारेणोक्तम् \-\-किमिति त्वमद्य मया सह निर्भरं न रमसे \? विस्मितेव प्रतिभासि मे त्वम् । अथ तयोक्तम् \-\-अनभिज्ञोऽसि । योऽसौ मम प्राणेश्वरो\, येन ममाकौमारं सख्यं सोऽद्य ग्रामान्तरं गतः । तेन विना सकल\-जन\-पूर्णोऽपि ग्रामो मां प्रत्यरण्यवत् प्रतिभाति । किं भावि \? तत्र पर\-स्थाने किं खादितवान् \? कथं वा प्रसुप्तः \? इत्यस्मद्\-धृदयं विदीर्यते । जारो ब्रूते \-\-तव किमेवंविधा स्नेह\-भूमी रथकारः \? बन्धक्यवदत् \-\-रे बर्बर \! किं वदसि \? शृणु \-\- परुषाण्यपि या प्रोक्ता दृष्टा या क्रोध\-चक्षुषा । सुप्रसन्न\-मुखी भर्तुः सा नारी धर्म\-भाजनम् ॥ 26॥ अपरं च \-\- नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ 27॥ अन्यच्च \-\- भर्ता हि परमं नार्या भूषणं भूषणैर्विना । एषा विरहिता तेन शोभनापि न शोभते ॥ 28॥ त्वं च जारः पाप\-मतिः\, मनो\-लौल्यात् पुष्प\-ताम्बूल\-सदृशः कदाचित् सेव्यसे\, कदाचिन् न सेव्यसे च । स च पुनर्मे स्वामी \, मां विक्रेतुं\, देवेभ्यो\, ब्राह्मणेभ्यो वा दातुमीश्वरः । किं बहुना \? तस्मिन् जीवति जीवामि । तन्\-मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः \-\- तिस्रः कोट्योऽर्ध\-कोटी च यानि लोमानि मानवे । तावत् कालं वसेत् स्वर्गे भर्तारं योऽनुगच्छति ॥ 29॥ अन्यच्च \-\- व्याल\-ग्राही यथा व्यालं बलाद् उद्धरते बिलात् । तद्वद् भर्तारमादाय स्वर्ग\-लोके महीयते ॥ 30॥ अपरं च \-\- चितौ परिष्वज्य विचेतनं पतिं प्रिया हि या मुञ्चति देहमात्मनः । कृत्वापि पापं शत\-लक्षमप्यसौ पतिं गृहीत्वा सुर\-लोकमाप्नुयात् ॥ 31॥ यतः \-\- यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ 32॥ एतत् सर्वं श्रुत्वा मन्द\-मतिः स रथकारः \-\-धन्योऽहं यस्येदृशी प्रिय\-वादिनी\, स्वामि\-वत्सला च भार्या इति मनसि निधाय\, तां खट्वां स्त्री\-पुरुष\-सहितां मूर्ध्नि कृत्वा सानन्दं ननर्त । अतोऽहं ब्रवीमि प्रयक्षे \-\-पि कृते दोषे इत्यादि । अतोऽहं तेन राज्ञा यथा\-व्यवहारं सम्पूज्य प्रस्थापितः । शुकोऽपि मम पश्चाद् आगच्छन्न् आस्ते । एतत् सर्वं परिज्ञाय यथा\-कर्तव्यमनुसन्धीयताम् । चक्रवाको विहस्याह \-\-देव \! बकेन तावद् देशान्तरमपि गत्वा यथा\-शक्ति राज\-कार्यमनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः\, शतं दद्यान् न विवदेद् इति विज्ञस्य संमतम् । विना हेतुमपि द्वन्द्वमेतन् मूर्खस्य लक्षणम् ॥ 33॥ राजाह \-\-अलमनेनातीतोपालम्भनेन । प्रस्तुतमनुसन्धीयताम् । चक्रवाको ब्रूते \-\-देव \! विजने ब्रवीमि । यतः\, वर्णाकार\-प्रतिध्वानैर्नेत्र\-वक्त्र\-विकारतः । अप्यूहन्ति मनो धीरास्तस्माद् रहसि मन्त्रयेत् ॥ 34॥ ततो राजा मन्त्री च तत्र स्थितौ अन्ये \-\-न्यत्र गताः । चक्रवाको ब्रूते \-\-देव \! अहमेवं जानाम् \-\-कस्याप्यस्मन्\-नियोगिनः प्रेरणया बकेनेदमनुष्ठितम् । यतः\, वेद्यानामातुरः श्रेयान् व्यसनी यो नियोगिनाम् । विदुषां जीवनं मूर्खः सद्\-वर्णो जीवनं सताम् ॥ 35॥ राजाब्रवीत् \-\-भवतु\, कारणमत्र पश्चान् निरूपणीयम् । सम्प्रति यत् कर्तव्यं तन् निरूप्यताम् । चक्रवाको ब्रूते \-\-देव \! प्रणिधिस्तावत् तत्र प्रहीयताम् । ततस्तद्\-अनुष्ठानं बलाबलं च जानीमः । तथा हि \-\- भवेत् स्व\-पर\-राष्ट्राणां कार्याकार्यावलोकने । चारश्चक्षुर्महीभर्तुर्यस्य नास्त्यन्ध एव सः ॥ 36॥ स च द्वितीयं विश्वास\-पात्रं गृहीत्वा यातु । तेनासौ स्वयं तत्रावस्थाय\, द्वितीयं तत्रत्य\-मन्त्र\-कार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं \-\- तीर्थाश्रम\-सुर\-स्थाने शास्तर\-विज्ञान\-हेतुना । तपस्वि\-व्यञ्जनोपेतैः स्व\-चरैः सह संवसेत् ॥ 37॥ गूढ\-चारश्च \-\-यो जले स्थले च चरति । ततोऽसाव् एव बको नियुज्यताम् । एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु । तद्\-गृह\-लोकाश्च राज\-द्वारे तिष्ठन्तु । किन्तु एतद् अपि सुगुप्तमनुष्ठातव्यम् । यतः \-\- षट्\-कर्णो भिद्यते मन्त्रस्तथा प्राप्तश्च वार्तया । इत्यात्मना द्वितीयेन मन्त्रः कार्यो मही\-भृता ॥ 38॥ पश्य \-\- मन्त्र\-भेदे हि ये दोषा भवन्ति पृथिवी\-पतेः । न शक्यास्ते समाधातुमिति नीति\-विदां मतम् ॥ 39॥ राजा विमृश्योवाच \-\-प्राप्तस्तावन् मयोत्तमः प्रतिनिधिः । मन्त्री ब्रूते \-\-देव \! सङ्ग्रामे विजयोऽपि प्राप्तः । अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच \-\-देव \! जम्बूद्वीपाद् आगतो द्वारि शुकस्तिष्ठति । राजा चक्रवाकमालोकते । चक्रवाकेनोक्तम् \-\-कृतावासे तावद् गत्वा तिष्ठतु\, पश्चाद् आनीय द्रष्टव्यः । यथाज्ञापयति देवः इत्यभिधाय प्रतीहारः शुकं गृहीत्वा तमावास\-स्थानं गतः । राजाह \-\-विग्रहस्तावत् समुपस्थितः । चक्रवाको ब्रूते \-\-देव \! तथापि प्राग् एव विग्रहो न विधिः । यतः \-\- स किं भृत्यः स किं मन्त्री य आदाव् एव भूपतिम् । युद्धोद्योगं स्व\-भू\-त्यागं निर्दिशत्यविचारितम् ॥ 40॥ अपरं च \-\- विजेतुं प्रयतेतारीन् न युद्धेन कदाचन । अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ॥ 41| अन्यच्च \-\- साम्ना दानेन भेदेन समस्तैरथवा पृथक् । साधितुं प्रयतेतारीन् न युद्धेन कदाचन ॥ 42॥ अपरं च \-\- सर्व एव जनः शूरो ह्यनासादित\-विग्रहः । अदृष्ट\-पर\-सामर्थ्यः स\-दर्पः को भवेन् न हि ॥ 43॥ किं च \-\- न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा । अल्पोपायान् महा\-सिद्धिरेतन्\-मन्त्र\-फलं महत् ॥ 44॥ किन्तु विग्रहमुपस्थितं विलोक्य व्यवह्रियताम्\, यतः \-\- यथा काल\-कृतोद्योगात् कृषिः फलवती भवेत् । तद्वन् नीतिरियं देव चिरात् फलति न क्षणात् ॥ 45॥ अपरं च \-\- दूरे भीरुत्वमासन्ने शूरता महतो गुणः । विपत्तौ हि महान् लोके धीरत्वमधिगच्छति ॥ 46॥ अन्यच्च \-\- प्रत्यूहः सर्व\-सिद्धीनामुत्तापः प्रथमः किल । अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतः ॥ 47॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । तद् युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत् ॥ 48॥ अन्यच्च \-\- स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते । कलिर्बलवता सार्धं कीट\-पक्षोद्गमो यथा ॥ 49॥ किं च \-\- कौर्मं सङ्कोचमास्थाय प्रहारमपि मर्षयेत् । प्राप्त\-काले तु नीतिज्ञ उत्तिष्ठेत् क्रूर\-सर्पवत् ॥ 50॥ महत्यल्पे \-\-प्युपायज्ञः सममेव भवेत् क्षमः । समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ॥ 51॥ अतो दूतोऽयं शुकोऽत्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते\, यतः \-\- एकः शतं योधयति प्राकार\-स्थो धनुर्धरः । शतं शत\-सहस्राणि तस्माद् दुर्गं विशिष्यते ॥ 52॥ किं च \-\- अदुर्ग\-विषयः कस्य नारेः परिभवास्पदम् । अदुर्गोऽनाश्रयो राजा पोत\-च्युत\-मनुष्यवत् ॥ 53॥ दुर्गं कुर्यान् महाखातमुच्च\-प्राकार\-संयुतम् । स\-यन्त्रं स\-जलं शैल\-सरिन्\-मरु\-वनाश्रयम् ॥ 54॥ विस्तीर्णताति\-वैषम्यं रस\-धान्येध्म\-सङ्ग्रहः । प्रवेशश्चाप\-सारश्च सप्तैता दुर्ग\-सम्पदः ॥ 55॥ राजाह \-\-दुर्गानुसन्धाने को नियुज्यताम् \? चक्रवाको ब्रूते \-\- यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् । कर्मस्व् अदृष्ट\-कर्मा यः शास्त्रज्ञोऽपि विमुह्यति ॥ 56॥ तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसमवलोक्य राजोवाच \-\-भोः सारस \! त्वं सत्वरं दुर्गमनुसन्धेहि । सारसः प्रणम्योवाच \-\-देव \! दुर्गं तावद् इदमेव चिरात् सुनिरूपितमास्ते महत् सरः । किन्त्व् एतन्\-मध्य\-द्वीपे द्रव्य\-सङ्ग्रहः क्रियताम् । यतः \-\- धान्यानां सङ्ग्रहो राजन्न् उत्तमः सर्व\-सङ्ग्रहात् । निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राण\-धारणम् ॥ 57॥ किं च \-\- ख्यातः सर्व\-रसानां हि लवणो रस उत्तमः । गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते ॥ 58॥ राजाह \-\-सत्वरं गत्वा सर्वमनुष्ठीयताम् । पुनः प्रविश्य प्रतीहारो ब्रूते \-\-देव \! सिंहल\-द्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते । स च देव\-पादान् द्रष्टुमिच्छति । राजाह \-\-काकः प्राज्ञो बहुदृश्वा च तद् भवति स सङ्ग्राह्यः । चक्रवाको ब्रूते \-\-देव \! अस्त्येवं । किन्तु अस्मद्\-विपक्षः काकः स्थलचरः । तेनास्मद्\-विपक्ष\-पक्षे नियुक्तः कथं सङ्गृह्यते \? तथा चोक्तम् \-\- आत्म\-पक्षं परित्यज्य पर\-पक्षेषु यो रतः । स परैर्हन्यते मूढो नील\-वर्ण\-शृगालवत् ॥ 59॥ राजोवाच\-\-कथमेतत् \? मन्त्री कथयति \-\- कथा 7 अस्त्यरण्ये कश्चिच्छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलीभाण्डे निपतितः । पश्चात् तत उत्थातुमसमर्थः\, प्रातरात्मानं मृतवत् सन्दर्श्य स्थितः । अथ नीली\-भाण्ड\-स्वामिना मृति इति ज्ञात्वा\, तस्मात् समुत्थाप्य\, दूरे नीत्वासौ परित्यक्तः । तस्मात् पलायितः । ततोऽसौ वने गत्वा आत्मानं नीलप्वर्णमवलोक्याचिन्तयत् \-\-अहमिदानीमुत्तम\-वर्णः । तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्यालोच्य शृगालान् आहूय\, तेनोक्तं \-\-अहं भगवत्या वन\-देवतया स्व\-हस्तेनारण्य\-राज्ये सर्वौषधि\-रसेनाभिषिक्तः । पश्यन्तु मम वर्णम् । तद् अद्यारभ्यास्मद्\-आज्ञयास्मिन्न् अरण्ये व्यवहारः कार्यः । शृगालाश्च तं विशिष्ट\-वर्णमवलोक्य\, साष्टाङ्ग\-पातं प्रणम्योचुः \-\-यथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्व् अरण्य\-वासिष्व् आधिपत्यं तस्य बभूव । ततस्तेन स्वज्ञातिभिरावृतेनाधिक्यं साधितम् । ततस्तेन व्याघ्र\-सिंहादीन् उत्तम\-परिजनान् प्राप्य\, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः । ततो विषण्णान् शृगालान् अवलोक्य केनचिद् वृद्ध\-शृगालेनैतत् प्रतिज्ञातं \-\-मा विषीदत\, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः । स्व\-समीपात् परिभूतास्तद् यथायं नश्यति तथा विधेयम् । यतोऽमी व्याघ्रादयो वर्ण\-मात्र\-विप्रलब्धाः शृगालमज्ञात्वा राजानमिमं मन्यन्ते । तद् यथायं परिचीयते तथा कुरुत । तत्र चैवमनुष्ठेयम्\, यथा वदामि \-\-सर्वे सन्ध्या\-समये तत्\-सन्निधाने महारावमेकदैव करिष्यथ । ततस्तं शब्दमाकर्ण्य जाति\-स्वभावात् तेनापि शब्दः कर्तव्यः । यतः \-\- यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तत् किं नाश्नात्युपानहम् ॥ 60॥ ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हन्तव्यः । ततस्तथानुष्ठिते सति तद् वृत्तम् । तथा चोक्तम् \-\- छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः । दहत्यन्तर्गतश्चैव शुष्कं वृक्षमिवानलः ॥ 61॥ अतोऽहं ब्रवीमि \-\-आत्म\-पक्षं परित्यज्येत्यादि । राजाह \-\-यद्येवं तथापि दृश्यतां तावद् अयं दूराद् आगतः । तत्\-सङ्ग्रहे विचारः कार्यः । चक्रो ब्रूते \-\-देव \! प्रणिधिस्तावत् प्रहितो\, दुर्गं च सज्जीकृतम् । अतः शुकोऽप्यानीय प्रस्थाप्यताम् । किन्तु योध\-बल\-समन्वितो भूत्वा\, दूराद् एव तमवलोकय । यतः \-\- नन्दं जघान चाणक्यस्तीक्ष्ण\-दूत\-प्रयोगतः । तद् दूरान्तरितं दूतं पश्येद् वीर\-समन्वितः ॥ 62॥ ततः सभां कृत्वाहूतः शुकः काकश्च । शुकः किंचिद् उन्नत\-शिरा दत्तासने उपविश्य ब्रूते \-\-भो हिरण्यगर्भ \! त्वां महाराजाधिराजः श्रीमच्\-चित्रवर्णः समाज्ञापयति \-\-यदि जीवितेन श्रिया वा प्रयोजनमस्ति\, तदा सत्वरमागत्यास्मच्\-चरणौ प्रणम । नो चेद् अवस्थातुं स्थानान्तरं परिचिन्तय । राजा स\-कोपमाह \-\-AH\, सभायामस्माकं न कोऽपि विद्यते य एनं गलहस्तयति \? तत उत्थाय मेघवर्णो ब्रूते \-\-देव \! आज्ञापय\, हमि चैनं दुष्ट\-शुकम् । सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूते \-\-भद्र \! मा मैवम् । शृणु तावत् \-\- न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति सत्यं न तद् यच्छलमभ्युपैति ॥ 63॥ यतो राजधर्मश्चैषः \-\- दूतो म्लेच्छोऽप्यवध्यः स्याद् राजा दूत\-मुखो यतः । उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा ॥ 64॥ अन्यच्च \-\- स्वापकर्षं परोत्कर्षं दूतोक्तैर्मन्यते तु कः । सदैवावध्य\-भावेन दूतः सर्वं हि जल्पति ॥ 65॥ ततो राजा काकश्च स्वां प्रकृतिमापन्नौ । शुकोऽप्युत्थाय चलितः । पश्चाच्चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुकोऽपि विन्ध्याचलं गत्वा\, स्वस्य राजानं चित्रवर्णं प्रणतवान् । तं विलोक्य राजोवाच \-\-शुक \! का वार्ता \? कीदृशोऽसौ देशः \? शुको ब्रूते \-\-देव \! संक्षेपाद् इयं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश्चासौ कर्पूर\-द्वीपः स्वर्गैक\-देशो\, राजा च द्वितीयः स्वर्ग\-पतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुमुपविष्टः । आह च तान् \-\-सम्प्रति कर्तव्ये विग्रहे यथा\-कर्तव्यमुपदेशं ब्रूत । विग्रहः पुनरवश्यं कर्तव्यः । तथा चोक्तम् \-\- असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ 66॥ दूरदर्शी नाम गृध्रो मन्त्री ब्रूते \-\-देव \! व्यसनितया विग्रहो न विधिः । यतः \-\- मित्रामात्य\-सुहृद्\-वर्गा यदा स्युर्दृढ\-भक्तयः । शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा ॥ 67॥ अन्यच्च \-\- भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् । यदैतन् निश्चितं भावि कर्तव्यो विग्रहस्तदा ॥ 68॥ राजाह \-\-मद्\-बलं तावद् अवलोकयतु मन्त्री । तदैतेषामुपयोगो ज्ञायताम् । एवमाहूयतां मौहूर्तिकः । स यात्रार्थं शुभ\-लग्नं निर्णीय ददातु । मन्त्री ब्रूते \-\-देव \! तथापि सहसा यात्रा\-करणमनुचितम् । यतः \-\- विशन्ति सहसा मूढा ये \-\-विचार्य द्विषद्\-बलम् । खड्ग\-धारा\-परिष्वङ्गं लभन्ते ते सुनिश्चितम् ॥ 69॥ राजाह \-\-मन्त्रिन् \! ममोत्साह\-भङ्गं सर्वथा मा कृथाः । विजिगीषुर्यथा पर\-भूमिमाक्रमति तथा कथय । गृध्रो ब्रूते \-\-देव \! तत् कथयामि । किन्तु तद्\-अनुष्ठितमेव फल\-प्रदम् । तथा चोक्तम् \-\- किं मन्त्रेणाननुष्ठाने शास्त्रवित् पृथिवी\-पतेः । न ह्यौषध\-परिज्ञानाद् व्याधेः शान्तिः क्वचिद् भवेत् ॥ 70॥ राजादेशश्चानतिक्रमणीय इति यथा\-श्रुतं निवेदयामि शृणु \-\-देव \! नद्य्\-अद्रि\-वन\-दुर्गेषु यत्र यत्र भयं नृप । तत्र तत्र च सेनानीर्यायाद् व्यूहीकृतैर्बलैः ॥ 71॥ बलाध्यक्षः पुरो यायात् प्रवीर\-पुरुषान्वितः । मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ॥ 72॥ पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः । रथानां पार्श्वतो नागा नागानां च पदातयः ॥ 73॥ पश्चात् सेनापतिर्यायात् खिन्नानाश्वासयन् छनैः । मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्य बलं नृपः ॥ 74॥ समेयाद् विषमं नागैर्जलाढ्यं समहीधरम् । सममश्वैर्जलं नीमिः सर्वत्रैव पदातिभिः ॥ 75॥ हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे । तद् अन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ॥ 76॥ शैलेषु दुर्ग\-मार्गेषु विधेयं नृप\-रक्षणम् । स्व\-योधै रक्षितस्यापि शयनं योग\-निद्रया ॥ 77॥ नाशयेत् कर्षयेच्छत्रून् दुर्ग\-कण्टक\-मर्दनैः । पर\-देश\-प्रवेशे च कुर्याद् आटविकान् पुरः ॥ 78॥ यत्र राजा तत्र कोशो विना कोशं न राजता । सुभटेभ्यस्ततो दद्यात् को हि दातुर्न युध्यते ॥ 79॥ यतः \-\- न नरस्य नरो दासो दासस्त्व् अर्थस्य भूपते । गौरवं लाघवं वापि धनाधन\-निबन्धनम् ॥ 80॥ अभेदेन च युध्येत रक्षेच्चैव परस्परम् । फल्गु सैन्यं च यत् किंचिन् मध्ये व्यूहस्य कारयेत् ॥ 81॥ पदातींश्च महीपालः पुरोऽनीकस्य योजयेत् । उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ॥ 82॥ स्यन्दनाश्वैः समे युध्येद् अनूपे नौ\-द्विपैस्तथा । वृक्ष\-गुल्मावृते चापैरसि\-चर्मायुधैः स्थले ॥ 83॥ दूषयेच्चास्य सततं यवसान् नोदकेन्धनम् । भिन्द्याच्चैव तडागानि प्रकारारान् परिखास्तथा ॥ 84॥ बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः । निजैरवयवैरेव मातङ्गोऽष्टायुधः स्मृतः ॥ 85॥ बलमश्वश्च सैन्यानां प्राकारो जङ्गमो यतः । तस्माद् अश्वाधिको राजा विजयी स्थल\-विग्रहे ॥ 86॥ तथा चोक्तम् \-\- युध्यमाना हयारूढा देवानामपि दुर्जयाः । अपि दूरस्थितास्तेषां वैरिणो हस्तवत्तिनः ॥ 87॥ प्रथमं युद्ध\-कारित्वं समस्त\-बल\-पालनम् । दिङ्\-मार्गाणां विशोधित्वं पत्ति\-कर्म प्रचक्षते ॥ 88॥ स्वभाव\-शूरमस्त्रज्ञमविरक्तं जित\-श्रमम् । प्रसिद्ध\-क्षत्रिय\-प्रायं बलं श्रेष्ठतमं विदुः ॥ 89॥ यथा प्रभु\-कृतान् मानाद् युध्यन्ते भुवि मानवाः । न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते ॥ 90॥ वरमल्प\-बलं सारं न कुर्यान् मुण्ड\-मण्डलीम् । कुर्याद् असार\-भङ्गो हि सार\-भङ्गमपि स्फुटम् ॥ 91॥ अप्रसादोऽनधिष्ठानं देयांश\-हरणं च यत् । काल\-यापोऽप्रतीकारस्तद् वैराग्यस्य कारणम् ॥ 92॥ अपीडयन् बलं शत्रूञ् जिगीषुरभिषेणयेत् । सुख\-साध्यं द्विषां सैन्यं दीर्घ\-प्रयाण\-पीडितम् ॥ 93॥ दायादाद् अपरो यस्मान् नास्ति भेद\-करो द्विषाम् । तस्माद् उत्थापयेद् यत्नाद् दायादं तस्य विद्विषः ॥ 94॥ सन्धाय युवराजेन यदि वा मुख्य\-मन्त्रिणा । अन्तः\-प्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः ॥ 95॥ क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् । अथवा गो\-ग्रहाकृष्ट्या तन्\-मुख्याश्रित\-बन्धनात् ॥ 96॥ स्वराज्यं वासयेद् राजा पर\-देशापहरणात् । अथवा दान\-मानाभ्यां वासितं धनदं हि तत् ॥ 97॥ अथवा बहुनोदितेन \-\- आत्मोदयः पर\-ग्लानिर्द्वयं नीतिरितीयती । तद् ऊरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ॥ 98॥ राज्ञा विहस्योक्तम् \-\-सर्वमेतद् विशेषतश्चोच्यते । किन्तु\, अन्यद् उच्छृङ्खलं सत्त्वमन्यच्छास्त्र\-नियन्त्रितम् । सामानाधिकरण्यं हि तेजस्\-तिमिरयोः कुतः ॥ 99॥ तत उत्थाय राजा मौहूर्तिकावेदित\-लग्ने प्रस्थितः । अथ प्रहित\-प्रणिधिश्चरो हिरण्यगर्भमागत्य प्रणम्योवाच \-\-देव \! समागत\-प्रायो राजा चित्रवर्णः । सम्प्रति मलय\-पर्वताधित्यकायां समावासित\-कटको वर्तते । दुर्ग\-शोधनं प्रतिक्षणमनुसन्धातव्यम् । यतोऽसौ गृध्रो महामन्त्री । किं च केनचित् सह तस्य विश्वास\-कथा\-प्रसङ्गेनेतद् इङ्गितमवगतं मया । यत् \-\-अनेन कोऽप्यस्मद्\-दुर्गे प्राग् एव नियुक्तः । चक्रवाको ब्रूते \-\-देव \! काक एवासौ सम्भवति । राजाह \-\-न कदाचिद् एतत् । यद्येवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः \? अपरं च\, शुकस्यागमनात् तस्य विग्रहोत्साहः । स च चिराद् अत्रास्ते । मन्त्री ब्रूते \-\-तथाप्यागन्तुकः शङ्कनीयः । राजाह \-\-आगन्तुका अपि कदाचिद् उपकारका दृश्यन्ते । शृणु \-\- परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ 100॥ अपरं च \-\- आसीद् वीर\-वरो नाम शूद्रकस्य महीभृतः । सेवकः स्वल्प\-कालेन स ददौ सुतमात्मनः ॥ 101॥ चक्रवाकः पृच्छति\-\-कथमेतत् \? राजा कथयति \-\- कथा 8 अहं पुरा शूद्रकस्य राज्ञः क्रीडा\-सरसि कर्पूरकेलि\-नाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राज\-द्वारमुपगम्य प्रतीहारमुवाच \-\-अहं तावद् वर्तनार्थी राजपुत्रः । मां रज\-दर्शनं कारय । ततस्तेनासौ राज\-दर्शनं कारितो ब्रूते \-\-देव \! यदि मया सेवकेन प्रयोजनमस्ति\, तदास्मद्\-वर्तनं क्रियताम् । शूद्रक उवाच \-\-किं ते वर्तनम् \? वीरवरो ब्रूते \-\-प्रत्यहं सुवर्ण\-पञ्च\-शतानि देहि । राजाह \-\-का ते सामग्री \? वीरवरो ब्रूते \-\-द्वौ बाहू । तृतीयश्च खड्गः । राजाह \-\-नैतच्छक्यम् । तच्छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिरुक्तम् \-\-देव \! दिन\-चतुष्टयस्य वर्तनं दत्त्वा ज्ञायतामस्य स्वरूपम् । किमुपयुक्तोऽयमेतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति । ततो मन्त्रि\-वचनाद् आहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्च\-शतानि सुवर्णानि दत्तानि । वर्तन\-विनियोगश्च राज्ञा सुनिभृतं निरूपितः । तद्\-अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तद् अवशिष्टं भोज्य\-विलास\-व्ययेन । एतत् सर्वं नित्य\-कृत्यं कृत्वा\, राज\-द्वारमहर्निशं खड्ग\-पाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्व\-गृहमपि याति । अथैकदा कृष्ण\-चतुर्दश्यां रात्रौ स राजा स\-करुण\-क्रन्दन\-ध्वनिं शुश्राव । तत् श्रुत्वा राजा ब्रूते \-\-कः कोऽत्र द्वारि तिष्ठति \? तदा तेनोक्तं \-\-देव \! अहं वीरवरः । राजोवाच \-\-क्रन्दनानुसरणं क्रियताम् । वीरवरोऽपि \-\-यथाज्ञापयति देवः\, इत्युक्त्वा चलितः । राज्ञा च चिन्तितम् \-\-अयमेकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतद् उचितम् । तद् अहमपि गत्वा किमेतद् इति निरूपयामि । ततो राजापि खड्गमादाय तद्\-अनुसरण\-क्रमेण नगराद् बहिर्निर्जगाम । गत्वा च वीरवरेण रुदती रुप\-यौवन\-सम्पन्ना सर्वालङ्कार\-भूषिता काचित् स्त्री दृष्टा\, पृष्टा च \-\-का त्वम् \? किमर्थं रोदिषि \? इति । स्त्रियोक्तम् \-\-अहमेतस्य शूद्रकस्य राज\-लक्ष्मीः । चिराद् एतस्य भुज\-च्छायायां महता सुखेन विश्रान्ता । इदानीमन्यत्र गमिष्यामि । वीरवरो ब्रूते \-\-यतापायः सम्भवति\, तत्रोपायोऽप्यस्ति । तत् कथं स्यात् पुनरिहावासो भवत्याः \? लक्ष्मीरुवाच \-\-यदि त्वमात्मनः पुत्रं शक्तिधरं द्वात्रिंशल्\-लक्षणोपेतं भगवत्याः सर्व\-मङ्गलाया उपहारीकरोषि\, तदाहं पुनरत्र सुचिरं निवसामि । इत्युक्त्वादृश्याभवत् । ततो वीरवरेण स्व\-गृहं गत्वा निद्रायमाणा स्व\-वधूः प्रबोधिता पुत्रश्च । तौ निद्रां परित्यज्योत्थायोपविष्टौ । वीरवरस्तत् सर्वं लक्ष्मी\-वचनमुक्तवान् । तच्छ्रुत्वा सानन्दः शक्तिधरो ब्रूते \-\-धन्योऽहमेवम्भूतः । स्वामि\-राज्य\-रक्षार्थं यस्योपयोगः । तात \! तत् कोऽधुना विलम्बस्य हेतुः \? एवं\-विधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः \-\- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । तन्\-निमित्तो वरं त्यागो विनाशे नियते सति ॥ 102॥ शक्तिधर\-मातोवाच \-\-यद्येतन् न कर्तव्यं तत् केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्यालोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूते \-\-देवि \! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यतामयमुपहारः । इत्युक्त्वा पुत्रस्य शिरश्चिच्छेद । ततो वीरवरश्चिन्तयामास \-\-गृहीत\-राज\-वर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्यालोच्यात्मनः शिरश्चिच्छेद । ततः स्त्रियापि स्वामि\-पुत्र\-शोकार्तया तद् अनुष्ठितम् । तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास\-\- जायन्ते च म्रियन्ते च मद्\-विधाः क्षुद्र\-जन्तवः । अनेन सदृशो लोके न भूतो न भविष्यति ॥ 103॥ तद् एतत्\-परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्व\-शिरश्छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या सर्वमङ्गलया प्रत्यक्ष\-भूतया राजा हस्ते धृतः । उक्तं च \-\-पुत्र \! प्रसन्नोऽस्मि ते\, एतावता साहसेनालम् । जीवनान्ते \-\-पि तव राज\-भङ्गो नास्ति । राजा च साष्टाङ्ग\-पातं प्रणम्योवाच \-\-देवि \! किं मे राज्येन \? जीवितेन वा मम किं प्रयोजनम् \? यद्यहमनुकम्पनीयस्तदा ममायुः\-शेषेणाप्ययं स\-दार\-पुत्रो वीरवरो जीवतु । अन्यथाहं यथा\-प्राप्तां गतिं गच्छामि । भगवत्युवाच \-\-पुत्र \! अनेन ते सत्त्वोत्कर्षेण भृत्य\-वात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव । अयमपि स\-परिवारो राज\-पुत्रो जीवतु । इत्युक्त्वा देव्यदृश्याभवत् । ततो वीरवरः स\-पुत्र\-दारः प्राप्त\-जीवनः स्व\-गृहं गतः । राजापि तैरलक्षितः सत्वरमन्तः\-पुरं प्रविष्टः । अथ प्रभाते वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्न् आह \-\-देव \! सा रुदती मामवलोक्यादृश्याभवत् । न काप्यन्या वार्ता विद्यते । तद् वचनमाकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामास \-\-कथमयं श्लाघ्यो महा\-सत्त्वः \? यतः \-\- प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः । दाता नापात्र\-वर्षी च प्रगल्भः स्याद् अनिष्ठुरः ॥ 104॥ एतन् महापुरुष\-लक्षणमेतस्मिन् सर्वमस्ति । ततः स राजा प्रातः शिष्ट\-सभां कृत्वा\, सर्वं वृत्तान्तं प्रस्तुत्य प्रसादात् तस्मै कर्णाटक\-राज्यं ददौ । तत् किमागन्तुको जाति\-मात्राद् दुष्टः \? तत्राप्युत्तमाधम\-मध्यमाः सन्ति । चक्रवाको ब्रूते \-\- योऽकार्यं कार्यवच्छास्ति स किं मन्त्री नृपेच्छया । वरं स्वामि\-मनो\-दुःखं तन्\-नाशो न त्व् अकार्यतः ॥ 105॥ वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदाः । शरीर\-धर्म\-कोशेभ्यः क्षिप्रं स परिहीयते ॥ 106॥ शृणु देव \! पुण्याल् लब्धं यद् एकेन तन् ममापि भविष्यति । हत्वा भिक्षुं यतो मोहान् निध्य्\-अर्थी नापितो हतः ॥ 107॥ राजा पृच्छति\-\-कथमेतत् \? मन्त्री कथयति \-\- कथा 9 अस्त्ययोध्यायां पुरि चूडामणिर्नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश्चन्द्रार्ध\-चूडामणिश्चिरमाराधितः । ततः क्षीण\-पापोऽसौ स्वप्ने दर्शनं दत्त्वा\, भगवद्\-आदेशाद्य्\-अक्षेश्वरेणादिष्टो यत् त्वमद्य प्रातः क्षौरं कारयित्वा\, लगुड\-हस्तः सन् स्व\-गृह\-द्वारि निभृतं स्थास्यसि\, ततो यमेवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुड\-प्रहारेण हनिष्यसि । ततोऽसौ भिक्षुकस्तत्\-क्षणात् सुवर्ण\-कलसो भविष्यति । तेन त्वया यावज्\-जीवं सुखिना भवितव्यम् । ततस्तथानुष्ठिते तद् वृत्तम् । तत्र क्षौर\-करणायानीतेन नापितेन तत् सर्वमालोक्य चिन्तितम् \-\-अये निधि\-प्राप्तेरयमुपायः । तद् अहमप्येवं किं न करोमि \? ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुड\-हस्तः सुनिभृतं भिक्षोरागमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर्लगुडेन व्यापादितः । तस्माद् अपराधात् सोऽपि नापितो राज\-पुरुषैर्व्यापादितः । अतोऽहं ब्रवीमि \-\-पुण्याल् लब्धं यद् एकेन इत्यादि । राजाह \-\- पुरावृत्त\-कथोद्गारैः कथं निर्णीयते परः । स्यान् निष्कारण\-बन्धुर्वा किं वा विश्वास\-घातकः ॥ 108॥ यातु\, प्रस्तुतमनुसन्धीयताम् । मलयाधित्यकायां चेच्चित्रवर्णस्तद् अधुना किं विधेयम् \? मन्त्री वदति \-\-देव \! आगत\-प्रणिधि\-मुखान् मया श्रुतं\, यत् महा\-मन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततोऽसौ मूढो जेतुं शक्यः । तथा चोक्तम् \-\- लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः । मूढो योधावमन्ता च सुख\-च्छेद्यो रिपुः स्मृतः ॥ 109॥ ततोऽसौ यावद् अस्मद् दुर्ग\-द्वार\-रोधं न करोति\, तावन् नद्य्\-अद्रि\-वन\-वर्त्मसु तद्\-बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् । तथा चोक्तम् \-\- दीर्घ\-वर्त्म\-परिश्रान्तं नद्य्\-अद्रि\-वन\-सङ्कुलम् । घोराग्नि\-भय\-सन्त्रस्तं क्षुत्\-पिपासार्दितं तथा ॥ 110॥ प्रमत्तं भोजन\-व्यग्रं व्याधि\-दुर्भिक्ष\-पीडितम् । असंस्थितमभूयिष्ठं वृष्टि\-वात\-समाकुलम् ॥ 111॥ पङ्क\-पांशु\-जलाच्छन्नं सुव्यस्तं दस्यु\-विद्रुतम् । एवम्भूतं महीपालः पर\-सैन्यं विघातयेत् ॥ 112॥ अन्यच्च \-\- अवस्कन्द\-भयाद् राजा प्रजागर\-कृत\-श्रमम् । दिवा\-सुप्तं सदा हन्यान् निद्रा\-व्याकुल\-सैनिकम् ॥ 113॥ अतस्तस्य प्रमादितो बलं गत्वा यथावकाशं दिवा\-निशं घ्नन्त्व् अस्मत्\-सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश्च बहवो निहताः । ततश्चित्रवर्णो विषण्णः स्व\-मन्त्रिणं दूर\-दर्शिनमाह \-\-तात \! किमित्यस्मद्\-उपेक्षा क्रियते \? किं क्वाप्यविनयो ममास्ति \? तथा चोक्तम् \-\- न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् । श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ 114॥ अपि च \-\- दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी । उद्युक्तो वियान्तं धर्मार्थ\-यशांसि च विनीतः ॥ 115॥ गृध्रोऽवदत् \-\-देव \! शृणु \-\- अविद्वान् अपि भू\-पालो विद्या\-वृद्धोपसेवया । परां श्रियमवाप्नोति जलासन्न\-तरुर्यथा ॥ 116॥ अन्यच्च \-\- पापं स्त्री मृगया द्यूतमर्थ\-दूषणमेव च । वाग्\-दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम् ॥ 117॥ किं च \-\- न साहसैकान्त\-रसानुवर्तिना न चाप्युपायोपहतान्तरात्मना । विभूतयः शक्यमवाप्तुमूर्जिता नये च शौर्ये च वसन्ति सम्पदः ॥ 118॥ त्वया स्व\-बलोत्साहमवलोक्य\, साहसैक\-रसिकेन मयोपन्थस्तेष्व् अपि मन्त्रेष्व् अनवधानं\, वाक्\-पारुष्यं च कृतम् । अतो दुर्नीतेः फलमिदमनुभूयते । तथा चोक्तम् \-\- दुर्मन्त्रिणं कमुपयान्ति न नीति\-दोषाः \? सन्तापयन्ति कमपथ्य\-भुजं न रोगाः \? कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्त्री\-कृता न विषयाः परितापयन्ति ॥ 119॥ अपरं च \-\- मुदं विषादः शरदं हिमागमस् तमो विवस्वान् सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचमापदं नयः श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ 120॥ ततो मयाप्यालोचितम् \-\-प्रज्ञा\-हीनोऽयं राजा । न चेत् कथं नीति\-शास्त्र\-कथा\-कौमुदीं वाग्\-उल्काभिस्तिमिरयति । यतः \-\- यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् \? लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ 121॥ इत्यालोच्याहमपि तूष्णीं स्थितः । अथ राजा बद्धाञ्जलिराह \-\-तात \! अस्त्ययं ममापराधः\, इदानीं यथाहमवशिष्ट\-बल\-सहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि\, तथोपदिश । गृध्रः स्वगतं चिन्तयति \-\-क्रियतामत्र प्रतीकारः । यतः\, देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च । नियन्तव्यः सदा कोपो बाल\-वृद्धातुरेषु च ॥ 122॥ मन्त्री प्रहस्य ब्रूते \-\-देव मा भैषीः । समाश्वसिहि । शृणु देव \-\- मन्त्रिणां भिन्न\-सन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ 123॥ अपरं च \-\- आरम्भन्ते \-\-ल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृत\-धियस्तिष्ठन्ति च निराकुलाः ॥ 124॥ तद् अत्र भवत्\-प्रतापाद् एव दुर्गं भङ्क्त्वा\, कीर्ति\-प्रताप\-सहितं त्वामचिरेण कालेन विन्ध्याचलं नेष्यामि । राजाह \-\-कथमधुना स्वल्प\-बलेन तत् सम्पद्यते \? गृध्रो वदति \-\-देव \! सर्वं भविष्यति । यतो विजिगीषोरदीर्घ\-सूत्रता विजय\-सिद्धेरवश्यम्भावि लक्षणम् । तत् सहसैव दुर्ग\-द्वारावरोधः क्रियताम् । अथ प्रहित\-प्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम् \-\-देव \! स्वल्प\-बल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भाद् आगत्य दुर्ग\-द्वारावरोधं करिष्यति । राजहंसो ब्रूते \-\-स्व\-बले सारासार\-विचारः क्रियताम् । तज् ज्ञात्वा सुवर्ण\-वस्त्रादिकं यथार्हं प्रसाद\-प्रदानं च क्रियताम् । यतः \-\- यः काकिणीमप्यपथ\-प्रपन्नां समुद्धरेन् निष्क\-सहस्र\-तुल्याम् । कालेषु कोटिष्व् अपि मुक्त\-हस्तस् तं राज\-सिंहं न जहाति लक्ष्मीः ॥ 125॥ अन्यच्च \-\- क्रतौ विवाहे व्यसने रिपु\-क्षये यशस्करे कर्मणि मित्र\-सङ्ग्रहे । प्रियासु नारीष्व् अधनेषु बान्धवेष्व् अतिव्ययो नास्ति नराधिपाष्टसु ॥ 126॥ यतः \-\- मूर्खः स्वल्प\-व्यय\-त्रासात् सर्वनाशं करोति हि । कः सुधीः सन्त्यजेद् भाण्डं शुक्लस्यैवातिसाध्वसात् ॥ 127॥ राजाह \-\-कथमिह समये \-\-तिव्ययो युज्यते \? उक्तं च \-\-आपद्\-अर्थे धनं रक्षेद् इति । मन्त्री ब्रूते \-\-श्रीमतां कथमापदः \? राजाह \-\-कदाचिच्चलिता लक्ष्मीः । मन्त्री ब्रूते \-\-सञ्चितापि विनश्यति । तद् देव \! कार्पण्यं विमुच्य स्व\-भटा दान\-मानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम् \-\- परस्परज्ञाः संहृष्टास्त्यक्तुं प्राणान् सुनिश्चिताः । कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्\-बलम् ॥ 128॥ अपरं च \-\- सुभटाः शील\-सम्पन्नाः संहताः कृत\-निश्चयाः । अपि पञ्च\-शतं शूरा निघ्नन्ति रिपु\-वाहिनीम् ॥ 129॥ किं च \-\- शिष्टैरप्यवशेषज्ञ उग्रश्च कृत\-नाशकः । त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मम्भरिर्नरः ॥ 130॥ यतः \-\- सत्यं शौर्यं दया त्यागो नृपस्यैते महा\-गुणाः । एतैस्त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥ 131॥ ईदृशि प्रस्तावे \-\-मात्यास्तावद् अवश्यमेव पुरस्कर्तव्याः । तथा चोक्तम् \-\- यो येन प्रतिबद्धः स्यात् सह तेनोदयी व्ययी । स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ 132॥ यतः \-\- धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः । अनीति\-पवन\-क्षिप्तोऽकार्याब्धौ स निमज्जति ॥ 133॥ शृणु देव\! \-\- हर्ष\-क्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस्तथा । नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा ॥ 134॥ येषां राज्ञा सह स्यातामुच्चयापचयौ ध्रुवम् । अमात्या इति तान् राजा नावमन्येत् कदाचन ॥ 135॥ महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः । स्खलतो हि करालम्बः सुशिष्टैरेव कीयते ॥ 136॥ अथागत्य प्रणम्य मेघवर्णो ब्रूते \-\-देव \! दृष्टि\-प्रसादं कुरु । इदानीं विपक्षो दुर्ग\-द्वारि वर्तते । तद् देव\-पादादेशाद् बहिर्निःसृत्य स्व\-विक्रमं दर्शयामि । तेन देव\-पादानामानृण्यमुपगच्छामि । चक्रवाको ब्रूते \-\-मैवम् । यदि बहिर्निःसृत्य योद्धव्यम् । तदा दुर्गाश्रयणमेव निष्प्रयोजनम् । अपरं च \-\- विषमोऽपि यथा नक्रः सलिलान् निसृतो वशः । वनाद् विनिर्गतः शूरः सिंहोऽपि स्याच्छगालवत् ॥ 137॥ अथ ते सर्वे दुर्ग\-द्वारं गत्वा महाहवं कृतवन्तः । अपरेद्युश्चित्रवर्णो राजा गृध्रमुवाच \-\-तात \! स्व\-प्रतिज्ञातमधुना निर्वाहय । वायसो ब्रूते \-\-देव \! स्वयं गत्वा दृश्यतां युद्धम् । यतः \-\- पुरस्कृत्य बलं राजा योधयेद् अवलोकयन् । स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ॥ 138॥ गृध्रो ब्रूते \-\-देव \! शृणु तावत् \-\- अकाल\-सहमत्य्\-अल्पं मूर्ख\-व्यसनि\-नायकम् । अगुप्तं भीरु\-योधं च दुर्ग\-व्यसनमुच्यते ॥ 139॥ तत् तावद् अत्र नास्ति \-\- उपजापश्चिरारोधोऽवस्कन्दस्तीव्र\-पौरुषम् । दुर्गस्य लङ्घनोपायाश्चत्वारः कथिता इमे ॥ 140॥ अत्र यथाशक्ति क्रियते यत्नः । कर्णे कथयति \-\-एवमेवम् । ततोऽनुदित एव भास्करे चतुर्ष्व् अपि दुर्ग\-द्वारेषु प्रवृत्ते युद्धे\, दुर्गाभ्यन्तर\-गृहेष्व् एकदा काकैरग्नि\-निक्षिप्तः । ततः गृहीतं गृहीतं दुर्गमिति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निमवलोक्य राज\-हंस\-सैनिका बहवो दुर्ग\-वासिनश्च सत्वरं ह्रदं प्रविष्टाः\, यतः \-\- सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् । कार्य\-काले यथा\-शक्ति कुर्यान् न तु विचारयेत् ॥ 141॥ राजा हंसश्च स्वभावान् मन्द\-गतिः । सारस\-द्वितीयश्चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसमाह \-\-सेनापते \! सारस \! ममानुरोधाद् आत्मानं कथं व्यापादयसि । अधुनाहं गन्तुमसमर्थः । त्वं गन्तुमधुनापि समर्थः । तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्\-पुत्रं चूडामणि\-नामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि । सारसो ब्रूते \-\-देव \! न वक्तव्यमेवं दुःसहं वचः\, यावच्चन्द्रार्कौ दिवि तिष्ठतस्तावद् विजयतां देवः । अहं देव दुर्गाधिकारी । तन् मम मांसासृग् विलिप्तेन द्वार\-वर्त्मना तावत् प्रविशतु शत्रुः । अपरं च\, देव\-\- दाता क्षमी गुण\-ग्राही स्वामी दुःखेन लभ्यते । राजाह \-\-सत्यमेवैतत् । किन्तु \-\- शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ 142॥ सारसो ब्रूते \-\-शृणु देव\! यदि समरमपास्य नास्ति मृत्योर् भयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः क्रियते \? ॥ 143॥ अन्यच्च \-\- भवे \-\-स्मिन् पवनोद्भ्रान्त\-वीचि\-विभ्रम\-भङ्गुरे । जायते पुणय्\-योगेन परार्थे जीवित\-व्ययः ॥ 144॥ स्वाम्य्\-अमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ 145॥ देव \! त्वं च स्वामी सर्वथा रक्षणीयः । यतः \-\- प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति । अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि ॥ 146॥ अपरं च \-\- नरेशे जीव\-लोकोऽयं निमीलति निमीलति । उदेत्युदीयमाने च रवाव् इव सरोरुहम् ॥ 147॥ अत्रापि प्रधानाङ्गं राजा । अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतर\-नखाघातः कृतः । तदा सत्वरमुपसृत्य सारसेन स्व\-देहान्तरितो राजा जले क्षिप्तः । अथ कुक्कुट\-नख\-प्रहार\-जर्जरीकृतेनापि सारसेन कुक्कुट\-सेना बहुशो हता । पश्चात् सारसोऽपि बहुभिः पक्षिभिः समेत्य चञ्चु\-प्रहारेण विभिद्य व्यापादितः । अथ चित्रवर्णो दुर्गं प्रविश्य\, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर्जय\-शब्दैरानन्दितः स्व\-स्कन्धावारं जगाम । अथ राज\-पुत्रैरुक्तं \-\-तस्मिन् राजहंस\-पक्षे पुण्यवान् स सारस एव\, येन स्व\-देह\-त्यागेन स्वामी रक्षितः । यतः \-\- जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन् । विषाणोल्लिखित\-स्कन्धं काचिद् एव गवां पतिम् ॥ 148॥ विष्णुशर्मोवाच \-\-स तावत् सत्त्व\-क्रीतान् अक्षय\-लोकान् विद्याधरी\-परिवृत्तोऽनुभवतु महा\-सत्त्वः । तथा चोक्तम् \-\- आहवेषु च ये शूराः स्वाम्य्\-अर्थे त्यक्त\-जीविताः । भर्तृ\-भक्ताः कृतज्ञाश्च ते नराः स्वर्ग\-गामिनः ॥ 149॥ यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति ॥ 150॥ अथ विष्णुशर्मा प्राह \-\-विग्रहः श्रुतो भवद्भिः । राजपुत्रैरुक्तम् \-\-श्रुत्वा सुखिनो भूता वयम् । विष्णुशर्माब्रवीत् \-\-अपरमप्येवमस्तु \-\- विग्रहः करि\-तुरङ्ग\-पत्तिभिर् नो कदापि भवतान् महीभुजाम् । नीति\-मन्त्र\-पवनैः समाहताः संश्रयन्तु गिरि\-गह्वरं द्विषः ॥ 151॥ इति श्री\-नारायण\-पण्डित\-कृते हितोपदेशे नीति\-शास्त्रे विग्रहो नाम तृतीयः कथा\-सङ्ग्रहः । \medskip\hrule\medskip % इव् \-\- 4 सन्धिः पुनः कथारम्भ\-काले राज\-पुत्रैरुक्तम् \-\-आर्य \! विग्रहः श्रुतोऽस्माभिः । सन्धिरधुनाभिधीयताम् । विष्णुशर्मेणोक्तम् \-\-श्रूयताम् । सन्धिमपि कथयामि । यस्यायमाद्यः श्लोकः \-\- वृत्ते महति सङ्ग्रामे राज्ञोर्निहत\-सेनयोः । स्थेयाभ्यां गृध्र\-चक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥ 1॥ राजपुत्रा ऊचुः \-\-कथमेतत् \? विष्णुशर्मा कथयति \-\-ततस्तेन राजहंसेन उक्तम् \-\-केनास्मद्\-दुर्गे निक्षिप्तोऽग्निः \? किं पारक्येण \? किं वास्मद्\-दुर्ग\-वासिना केनापि विपक्ष\-प्रयुक्तेन \? चक्रवाको ब्रूते \-\-देव \! भवतो निष्कारण\-बन्धुरसौ मेघवर्णः सपरिवारो न दृश्यते । तन् मन्ये तस्यैव विचेष्टितमिदम् । राजा क्षणं विचिन्त्याह \-\-अस्ति तावद् एवम् । मम दुर्दैवमेतत् । तथा चोक्तम् \-\- अपराधः स दैवस्य न पुनर्मन्त्रिणामयम् । कार्यं सुचरितं क्वापि दैव\-योगाद् विनश्यति ॥ 2॥ विषमां हि दशां प्राप्य दैवं गर्हयते नरः । आत्मनः कर्म\-दोषांश्च नैव जानात्यपण्डितः ॥ 3॥ अपरं च \-\- सुहृदां हित\-कामानां यो वाक्यं नाभिनन्दति । स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥ 4॥ अन्यच्च \-\- रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् । हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥ 5॥ राहाह \-\-कथमेतत् \? मन्त्री कथयति \-\- कथा 1 अस्ति मगध\-देशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं सङ्कट\-विकट\-नामानौ हंसौ निवसतः । तयोर्मित्रं कम्बुग्रीव\-नामा कूर्मश्च प्रतिवसति । अथैकदा धीवरैरागत्य तथोक्तं यत् \-\-अत्रास्माभिरद्योषित्वा प्रातर्मत्स्य\-कूर्मादयो व्यापादयितव्याः । तद् आकर्ण्य कूर्मो हंसाव् आह \-\-सुहृदौ \! श्रुतोऽयं धीवरालापः । अधुना किं मया कर्तव्यम्\? हंसाव् आहतुः \-\-ज्ञायतां तावत् । पुनस्तावत् प्रातर्यद् उचितं तत् कर्तव्यम् । कूर्मो ब्रूते \-\-मैवम् । यतो दृष्ट\-व्यतिकरोऽहमत्र । यथा चोक्तम् \-\- अनागत\-विधाता च प्रत्युत्पन्न\-मतिस्तथा । द्वाव् एव सुखमेधेते यद्\-भविष्यो विनश्यति ॥ 6॥ ताव् ऊचतुः \-\-कथमेतत् \? कूर्मः कथयति \-\- कथा 2 पुरास्मिन्न् एव सरस्येवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्य\-त्रयेणालोचितम् । तत्रानागत\-विधाता नामैको मत्स्यः । तेनोक्तं \-\-अहं तावज्\-जलाशयान्तरं गच्छामि । इत्युक्त्वा स ह्रदान्तरं गतः । अपरेण प्रत्युत्पन्नमति\-नाम्ना मस्त्येनाभिहितम् \-\-भविष्यद्\-अर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् \? तद् उत्पन्ने यथा\-कार्यं तद् अनुष्ठेयम् । तथा चोक्तम् \-\- उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ 7॥ यद्भविष्यः पृच्छति \-\-कथमेतत् \? प्रत्युत्पन्नमतिः कथयति \-\- कथा 3 पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति । तस्य रत्नप्रभा नाम गृहिणी स्व\-सेवकेन सह सदा रमते । यतः \-\- न स्त्रीणामप्रियः कश्चित् प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ते नवं नवम् ॥ 8॥ अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता । ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाह \-\-नाथ \! एतस्य सेवकस्य महती निकृतिः । यतोऽयं चौरिकां कृत्वा कर्पूरं खादतीति । मयास्य मुखमाघ्राय ज्ञातम् । तथा चोक्तम् \-\- आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्\-गुणा । षड्\-गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ 9॥ तच्छ्रुत्वा सेवकेनापि प्रकुप्योक्तं \-\-नाथ \! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् \? यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । ततोऽसाव् उत्थाय चलितः । साधुना च यत्नात् प्रबोध्य धृतः । अतोऽहं ब्रवीमि \-\-उत्पन्नामापदमित्यादि । ततो यद्भविष्येणोक्तम् \-\- यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ता\-विष\-घ्नोऽयमगदः किं न पीयते ॥ 10॥ ततः प्रातर्जालेन बद्धः प्रत्युत्पन्नमतिर्मृतवद् आत्मानं सन्दर्श्य स्थितः । ततो जालाद् अपसारितो यथाशक्त्युत्प्लुत्य गभीरं नीरं प्रविष्टः । यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः । अतोऽहं ब्रवीमि \-\-अनागत\-विधाता च इत्यादि । तद् यथाहमन्यं ह्रदं प्राप्नोमि तथा क्रियताम् । हंसाव् आहतुः \-\-जलाशयान्तरे प्राप्ते तव कुशलम् । स्थले गच्छतस्ते को विधिः \? कूर्म आह \-\-यथाहं भवद्भ्यां सहाकाश\-वर्त्मना यामि\, तथा विधीयताम् । हंसाव् ब्रूतः \-\-कथमुपायः सम्भवति \? कच्छपो वदति \-\-युवाभ्यां चञ्चु\-धृतं काष्ठ\-खण्डमेकं मया मुखेनावलम्बितव्यम् । ततश्च युवयोः पक्ष\-बलेन मयापि सुखेन गन्तव्यम् । हंसौ ब्रूतः \-\-सम्भवत्येष उपायः । किन्तु \-\- उपायं चिन्तयेत् प्राज्ञो ह्यपायमपि चिन्तयेत् । पश्यतो बक\-मूर्खस्य नकुलैर्भक्षिताः सुताः ॥ 11॥ कूर्मः पृच्छति\-\-कथमेतत् \? तौ कथयतः \-\- कथा 4 अस्त्युत्तरा\-पथे गृध्रकूट\-नाम्नि पर्वते महान् पिप्पल\-वृक्षः । तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद् विवरे सर्पस्तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्ध\-बकेनाभिहितं \-\-भो एवं कुरुत\, यूयं मत्स्यान् उपादाय नकुल\-विवराद् आरभ्य सर्प\-विवरं यावत्\-पङ्क्ति\-क्रमेण एकैकशो विकिरत । ततस्तद्\-आहार\-लुब्धैर्नकुलैरागत्य सर्पो द्रष्टव्यः । स्वभाव\-द्वेषाद् व्यापदयितव्यश्च । तथानुष्ठिते सति तद् वृत्तम् । अथ नकुलैर्वृक्षोपरि बक\-शावकानां रावः श्रुतः । पश्चात् तद्\-वृक्षमारुह्य बक\-शावकाः खादिताः । अत आवां ब्रूवः \-\-उपायं चिन्तयन् इत्यादि । आवाभ्यां नीयमानं त्वामवलोक्य लोकैः किंचिद् वक्तव्यमेव । यदि त्वमुत्तरं दास्यसि\, तदा त्वन्\-मरणम् । तत् सर्वथैव स्थीयताम् । कूर्मो वदति \-\-किमहमप्राज्ञः \? नाहमुत्तरं दास्यामि । न किमपि मया वक्तव्यम् । तथानुष्ठिते तथा\-विधं कूर्ममालोक्य सर्वे गो\-रक्षकाः पश्चाद् धावन्ति\, वदन्ति च \-\-अहो \! महद् आश्चर्यम् \! पक्षिभ्यां कूर्मो नीयते । कश्चिद् वदति \-\-यद्ययं कूर्मः पतति\, तदात्रैव पक्त्वा खादितव्यः । कश्चिद् वदति \-\-सरसस्तीरे दग्ध्वा खादितव्योऽयम् । कश्चिद् वदति \-\-गृहं नीत्वा भक्षणीयः । इति । तद्\-वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृत\-पूर्व\-संस्कारः प्राह \-\-युष्माभिर्भस्म भक्षितव्यमिति वदन्न् एव पतितस्तैर्व्यापादितश्च । अतोऽहं ब्रवीमि \-\-सुहृदां हित\-कामानामित्यादि । अथ प्रणिधिर्बकस्तत्रागत्योवाच \-\-देव \! प्राग् एव मया निगदितं दुर्ग\-शोध हि प्रतिक्षणं कर्तव्यमिति । तच्च युष्माभिर्न कृतं\, तद्\-अनवधानस्य फलमिदमनुभूतम् । दुर्ग\-दाहो मेघवर्णेन वायसेन गृध्र\-प्रत्युक्तेन कृतः । राजा निःश्वस्याह \-\- प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु । स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥ 12॥ अथ प्रणिधिरुवाच \-\-इतो दुर्गदाहं विधाय\, यदा यतो मेघवर्णस्तदा चित्रवर्णेन प्रसादितेनोक्तम् \-\-अयं मेघवर्णोऽत्र कर्पूर\-द्वीप\-राज्ये \-\-भिषिच्यताम् । तथा चोक्तम् \-\- कृत\-कृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् । फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥ 13॥ चक्रवाको ब्रूते \-\-देव \! श्रुतं यत् प्रणिधिः कथयति \? राजा प्राह\-\-ततस्ततः \? प्रणिधिरुवाच \-\-ततः प्रधान\-मन्त्रिणा गृध्रेणाभिहितम् \-\-देव \! नेदमुचितम् । प्रसादान्तरं किमपि क्रियताम् । यतः \-\- अविचारयतो युक्ति\-कथनं तुष\-खण्डनम् । नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥ 14॥ महतामास्पदे नीचः कदापि न कर्तव्यः । तथा चोक्तम् \-\- नीचः श्लाघ्य\-पदं प्राप्य स्वामिनं हन्तुमिच्छति । मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥ 15॥ चित्रवर्णः पृच्छति\-\-कथमेतत् \? मन्त्री कथयति \-\- कथा 5 अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः । तत्र तेन आश्रम\-संनिधाने मूषिक\-शावकः काक\-मुखाद् भ्रष्टो दृष्टः । ततो दया\-युक्तेन तेन मुनिआ नीवार\-कणैः संवर्धितः । ततो बिडालस्तं मूषिकं खादितुमुपधावति । तमवलोक्य मूषिकस्तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम् \-\-मूषिक \! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तं \-\-कुक्कुराद् बिभेषि\, त्वमेव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद् बिभेति ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः । अथ तं व्याघ्रं मुनिर्मूषिकोऽयमिति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्ति \-\-अनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच्छ्रुत्वा स\-व्यथो व्याघ्रोऽचिन्तयत् \-\-यावद् अनेन मुनिना स्थीयते\, तावद् इदं मे स्वरूपाख्यानमकीर्तिकरं न पलायिष्यते इत्यालोच्य मूषिकस्तं मुनिं हन्तुं गतः । ततो मुनिना तज् ज्ञात्वाऽपुनर्मूषिको भव इत्युक्त्वा मूषिक एव कृतः । अतोऽहं ब्रवीमि \-\-नीचः श्लाघ्य\-पदं प्राप्येत्यादि ॥ अपरं च\, देव \! सुकरमिदमिति न मन्तव्यम् । शृणु \-\- भक्षयित्वा बहून् मत्स्यान् उत्तमाधम\-मध्यमान् । अतिलोभाद् बकः पश्चान् मृतः कर्कटक\-ग्रहात् ॥ 16॥ चित्रवर्णः पृच्छति\-\-कथमेतत् \? मन्त्री कथयति \-\- कथा 6 अस्ति मालव\-विषये पद्मगर्भाभिधानं सरः । तत्रैको वृद्धो बकः सामर्थ्य\-हीन उद्विग्नमिवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश्च \-\-किमिति भवान् अत्राहार\-त्यागेन तिष्ठति \? बकेनोक्तम् \-\-मत्स्या मम जीवन\-हेतवः । ते कैवर्तैरागत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावाद् एवास्मन् मरणमुपस्थितमिति ज्ञात्वाहारे \-\-प्यनादरः कृतः । ततो मत्स्यैरालोचितम् \-\-इह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयमेव यथा\-कर्तव्यं पृच्छ्यताम् । तथा चोक्तम् \-\- उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा । उपकारापकारो हि लक्ष्यं लक्षणमेतयोः ॥ 17॥ मत्स्या ऊचुः \-\-भो बक \! कोऽत्र अस्माकं रक्षनोपायः \? बको ब्रूते \-\-अस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहमेकैकशो युष्मान् नयामि । मत्स्या आहुः \-\-एवमस्तु । ततोऽसौ दुष्ट\-बकस्तान् मत्स्यान् एकैकशो नीत्वा खादति । अनन्तरं कुलीरस्तमुवाच \-\-भो बक \! मामपि तत्र नय । ततो बकोऽप्यपूर्व\-कुलीर\-मांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरोऽपि मस्त्य\-कण्टकाकीर्णं तं स्थलमालोक्याचिन्तयत् \-\-हा हतोऽस्मि मन्द\-भाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः \-\- तावद् भयेन भेतव्यं यावद् भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहरत्वयमभीतिवत् ॥ 18॥ किं च \-\- अभियुक्तो यदा पश्येन् न किञ्चिद् गतिमात्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ 19॥ इत्यालोच्य स कुलीरकस्तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतोऽहं ब्रवीमि \-\-भक्षयित्वा बहून् मत्स्यान् इत्यादि । ततश्चित्रवर्णोऽवदत् \-\-शृणु तावन् मन्त्रिन् \! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूर\-द्वीपस्योत्तमानि तावन्त्यस्माकमुपनेतव्यानि । तेनास्माभिर्महा\-सुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याह \-\-देव \! अनागतवतीं चिन्तां कृत्वा यस्तु प्रहृष्यति । स तिरस्कारमाप्नोति भग्न\-भाण्डो द्विजो यथा ॥ 20॥ राजाह\-\-कथमेतत् \? मन्त्री कथयति\-\-\- कथा 7 अस्ति देवी\-कोट\-नाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्\-सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस्तमादायासौ कुम्भकारस्य भाण्डपूर्ण\-मण्डपैक\-देशे रौद्रेणाकुलितः सुप्तः । ततः सक्तु\-रक्षार्थं हस्ते दण्डमेकमादायाचिन्तयत् \-\-अद्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि\, तदात्रैव तैः कपर्दकैर्घटशरावादिकमुपक्रीयानेकधा वृद्धैस्तद्\-धनैः पुनः पुनः पूर्ग\-वस्त्रादिमुपक्रीय\, विक्रीय लक्ष\-सङ्ख्यानि धनानि कृत्वा\, विवाह\-चतुष्टयं करिष्यामि । अनन्तरं तासु स्व\-पत्नीषु या रूप\-यौवनवती तस्यामधिकानुरागं करिष्यामि । सपत्न्यो यदा द्वन्द्वं करिष्यामि\, तदा कोपाकुलोऽहं ताः सर्वा लगुडेन ताडयिष्यामीत्यभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश्चूर्णितो भाण्डानि च बहूनि भग्नानि । ततस्तेन शब्देनागतेन कुम्भकारेण तथा\-विधानि भाण्डान्यवलोक्य\, ब्राह्मणस्तिरस्कृतो मण्डपाद् बहिष्कृतश्च । अतोऽहं ब्रवीमि \-\- अनागतवतीं चिन्तामित्यादि । ततो राजा रहसि गृध्रमुवाच \-\-तात \! यथा कर्तव्यं तथोपदिश । गृध्रो ब्रूते \-\- मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः । गच्छन्त्युन्मार्ग\-यातस्य नेतारः खलु वाच्यताम् ॥ 21॥ शृणु देव \! किमस्माभिर्बल\-दर्पाद् दुर्गं भग्नम् \? उत तव प्रतापाधिष्ठितेनोपायेन \? राजाह \-\-भवतामुपायेन । गृध्रो ब्रूते \-\-यद्यस्मद्\-वचनं क्रियते\, तदा स्व\-देशे गम्यताम् । अन्यथा वर्षा\-काले प्राप्ते पुनस्तुल्य\-बलेन विग्रहे सत्यस्माकं पर\-भूमिष्ठानां स्व\-देश\-गमनमपि दुर्लभं भविष्यति । तत्\-सुख\-शोभार्थं सन्धाय गम्यताम् । दुर्गं भग्नं\, कीर्तिश्च लब्धेव । मम संमतं तावद् एतत् । यतः \-\- यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ 22॥ अन्यच्च \-\- सुहृद्\-बलं तथा राज्यमात्मानं कीर्तिमेव च । युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥ 23॥ अपरं च \-\- सन्धिमिच्छेत् समेनापि सन्दिग्धो विजयो युधि । नहि संशयितं कुर्याद् इत्युवाच बृहस्पतिः ॥ 24॥ अपि च \-\- युद्धे विनाशो भवति कदाचिद् उभयोरपि । सुन्दोप\-सुन्दाव् अन्योन्यं नष्टौ तुल्य\-बलौ न किम् ॥ 25॥ राजोवाच\-\-कथमेतत् \? मन्त्री कथयति \-\- कथा 8 पुरा दैत्यौ सहोदरौ सुन्दोपसुन्द\-नामानौ महता काय\-क्लेशेन त्रैलोक्य\-राज्य\-कामनया चिराच्चन्द्र\-शेखरमाराधितवन्तौ । ततस्तयोर्भगवान् परितुष्टः सन् वरं वरयतमित्युवाच । अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् ताव् अन्यद् वक्तु\-कामाव् अन्यद्\-अभिहितवन्तौ \-\-यद्यावयोर्भवान् परितुष्टस्तदा स्व\-प्रियां पार्वतीं परमेश्वरो ददातु । अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया\, विचार\-मूढयोः पार्वती प्रदत्ता । ततस्तस्या रूप\-लावण्य\-लुब्धाभ्यां\, जगद्\-घातिभ्यां मससोत्सुकाभ्यां\, पाप\-तिमिराभ्याम्\, ममेत्यन्योन्यं कलहायमानाभ्यां\, प्रमाण\-पुरुषः कश्चित् पृच्छ्यतामिति मतौ कृतायां\, स एव भट्टारको वृद्ध\-द्विज\-रूपः समागत्य तत्रोपस्थितः । अनन्तरं \-\-आवाभ्यामियं स्व\-बल\-लब्धा\, कस्येयमावयोर्भवति इति ब्राह्मणमपृच्छताम् । ब्राह्मणो ब्रूते \-\- ज्ञान\-श्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि । धन\-धान्याधिको वैश्यः शूद्रस्तु द्विज\-सेवया ॥ 26॥ तद् युवां क्षात्र\-धर्मानुगौ । युद्द एव युवयोर्नियम इत्यभिहिते सति साधूक्तमनेनेति कृत्वान्योन्य\-तुल्य\-वीर्यौ\, सम\-कालमन्योन्य\-घातेन विनाशमुपागतौ । अतोऽहं ब्रवीमि \-\-सन्धिमिच्छेत् समेनापि इत्यादि । राजाह \-\-तत् प्राग् एव किं नेदमुपदिष्टं भवद्भिः \? मन्त्री ब्रूते \-\-तदा मद्\-वचनं किमवसान\-पर्यन्तं श्रुतं भवद्भिः \? तदापि मम संमत्या नायं विग्रहारम्भः । यतः \-\-साधु\-गुण\-युक्तोऽयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं \-\- सत्यार्थौ धार्मिकोऽनार्यो भ्रातृ\-सङ्हातवान् बली । अनेक\-युद्ध\-विजयी सन्धेयाः सप्त कीर्तिताः ॥ 27॥ सत्योऽनुपालयन् सत्यं सन्धितो नैति विक्रियाम् । प्राण\-बाधे \-\-पि सुव्यक्तमार्यो नायात्यनार्थताम् ॥ 28॥ धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते । प्रजानुरागाद् धर्माच्च दुःखोच्छेद्यो हि धार्मिकः ॥ 29॥ सन्धिः कार्योऽप्यनार्येण विनाशे समुपस्थिते । विना तस्याश्रयेणार्यो न कुर्यात् काल\-यापनम् ॥ 30॥ संहतत्वाद् यथा वेणुर्निविडैः कण्टकैर्वृतः । न शक्यते समुच्छेत्तुं भ्रातृ\-सङ्घातवांस्तथा ॥ 31॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥ 32॥ जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । अनेक\-युद्ध\-जयिनः प्रतापाद् एव भज्यते ॥ 33॥ अनेक\-युद्ध\-विजयी सन्धानं यस्य गच्छति । तत्\-प्रतापेन तस्याशु वशमायान्ति शत्रवः ॥ 34॥ तत्र तावद् बहुभिर्गुणैरुपेतः सन्धेयोऽयं राजा । चक्रवाकोऽवदत् \-\-प्रणिधे \! सर्वमवगतम् । व्रज । पुनरागमिष्यसि । अथ राजा हिरण्यगर्भश्चक्रवाकं पृष्ठवान् \-\-मन्त्रिन् \! असन्धेयाः कति \? तान् श्रोतुमिच्छामि । मन्त्री ब्रूते \-\-देव \! कथयामि । शृणु \-\- बालो वृद्धो दीर्घ\-रोगी तथाज्ञाति\-बहिष्कृतः । भीरुको भीरुक\-जनो लुब्धो लुब्ध\-जनस्तथा ॥ 35॥ विरक्त\-प्रकृतिश्चैव विषयेष्व् अतिसक्तिमान् । अनेक\-चित्त\-मन्त्रस्तु देव\-ब्राह्मण\-निन्दकः ॥ 36॥ दैवोपहतकश्चैव तथा दैव\-परायणः । दुर्भिक्ष\-व्यसनोपेतो बल\-व्यसन\-सङ्कुलः ॥ 37॥ अदेशस्थो बहु\-रिपुर्युक्तः कालेन यश्च न । सत्य\-धर्म\-व्यपेतश्च विंशतिः पुरुषा अमी ॥ 38॥ एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् । एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम् ॥ 39॥ बालस्याल्प\-प्रभावत्वान् न लोको योद्धुमिच्छति । युद्धायुद्ध\-फलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥ 40॥ उत्साह\-शक्ति\-हीनत्वाद् वृद्धो दीर्घामयस्तथा । स्वैरेव परिभूयेते द्वाव् अप्येताव् असंशयम् ॥ 41॥ सुख\-च्छेद्यो हि भवति सर्व\-ज्ञाति\-बहिष्कृतः । त एवैनं विनिघ्नन्ति ज्ञातयस्त्व् आत्म\-सात्कृताः ॥ 42॥ भीरुर्युद्ध\-परित्यागात् स्वयमेव प्रणश्यति । तथैव भीरु\-पुरुषः सङ्ग्रामे तैर्विमुच्यते ॥ 43॥ लुब्धस्यासंविभागित्वान् न युध्यन्ते \-\-नुजीविनः । लुब्धानुजीवी तैरेव दान\-भिन्नैर्निहन्यते ॥ 44॥ सन्त्यज्यते प्रकृतिभिर्विरक्त\-प्रकृतिर्युधि । सुखाभियोज्यो भवति विषयेव् अतिसक्तिमान् ॥ 45॥ अनेक\-चित्त\-मन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् । अनवस्थित\-चित्तत्वात् कर्यतः स उपेक्ष्यते ॥ 46॥ सदाधर्म\-बलीयस्त्वाद् देव ब्राह्मण\-निन्दकः । विशीर्यते स्वयं ह्येष दैवोपहतकस्तथा ॥ 47॥ सम्पत्तेश्च विपत्तेश्च दैवमेव हि कारणम् । इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥ 48॥ दुर्भिक्ष\-व्यसनी चैव स्वयमेव विषीदति । बल\-व्यसन\-सक्तस्य योद्धुं शक्तिर्न जायते ॥ 49॥ अदेश\-स्थो हि रिपुणा स्वल्पकेनापि हन्यते । ग्राहोऽल्पीयान् अपि जले जलेन्द्रमपि कर्षति ॥ 50॥ बहु\-शत्रुस्तु सन्त्रस्तः श्येन\-मध्ये कपोतवत् । येनैव गच्छति पथा तेनैवाशु विपद्यते ॥ 51॥ अकाल\-युक्त\-सैन्यस्तु हन्यते काल\-योधिना । कौशिकेन हत\-ज्योतिर्निशीथ इव वायसः ॥ 52॥ सत्य\-धर्म\-व्यपेतेन सन्दध्यान् न कदाचन । स सन्धितोऽप्यसाधुत्वाद् अचिराद् याति विक्रियाम् ॥ 53॥ अपरमपि कथयामि \-\-सन्धि\-विग्रह\-यानासन\-संश्रय\-द्वैधी\-भावाः षाड्गुण्यम् । कर्मणामारम्भोपायः । पुरुष\-द्रव्य\-सम्पत् । देश\-काळ\-विभागः । विनिपात\-प्रतीकारः । कार्य\-सिद्धिश्चेति पञ्चाङ्गो मन्त्रः । साम\-दान\-भेद\-दण्डाश्चत्वार उपायाः । उत्साह\-शक्तिः\, मन्त्र\-शक्तिः\, प्रभु\- शक्तिश्चेति शक्ति\-त्रयम् । एतत् सर्वमालोच्य नित्यं विजिगीषवो भवन्ति महान्तः । यतः \-\- या हि प्राण\-परित्याग\-मूल्येनापि न लभ्यते । सा श्रीर्नीतिविदं पश्य चञ्चलापि प्रधावति ॥ 54॥ यथा चोक्तं \-\- वित्तं सदा यस्य समं विभक्तं गूढश्चरः संनिभृतश्च मन्त्रः । नचाप्रियं प्राणिषु यो ब्रवीति स सागरान्तां पृथिवीं प्रशास्ति ॥ 55॥ किन्तु देव यद्यपि महा\-मन्त्रिणा गृध्रेण सन्धानमुपन्यस्तं\, तथापि तेन राज्ञा सम्प्रति भूत\-जय\-दर्पान् न मन्तव्यम् । देव \! तद् एवं क्रियतां । सिंहल\-द्वीपस्य महाबलो नाम सारसो राजास्मन्\-मित्रं जम्बुद्वीपे कोपं जनयतु । यतः \-\- सुगुप्तिमाधाय सुसंहतेन बलेन वीरो विचरन्न् अरातिम् । सन्तापयेद् येन समं सुतप्तस् तप्तेन सन्धानमुपैति तप्तः ॥ 56॥ राज्ञा एवमस्त्व् इति निगद्य विचित्र\-नामा बकः सुगुप्त\-लेखं दत्त्वा सिंहल\-द्वीपं प्रहितः । अथ प्रणिधिः पुनरागत्योवाच \-\-देव \! श्रूयतां तावत् तत्रत्य\-प्रस्तावः । एवं तत्र गृध्रेणोक्तम् \-\-देव \! मेघवर्णस्तत्र चिरमुषितः । स वेत्ति किं सन्धेय\-गुण\-युक्तो हिरण्यगर्भो राजा\, न वा \? इति । ततोऽसौ मेघवर्णश्चित्रवर्णेन राज्ञा समाहूय पृष्टः \-\-वायस \! कीदृशो हिरण्यगर्भो राजा \? चक्रवाको मन्त्री वा कीदृशः \? वायस उवाच \-\-देव \! स हिरण्यगर्भो राजा युधिष्ठिर\-समो महाशयः सत्य\-वाक् । चक्रवाक\-समो मन्त्री न क्वाप्यवलोक्यते । राजाह \-\-यद्येवं तदा कथमसौ त्वया वञ्चितः \? विहस्य मेघवर्णः प्राह \-\-देव \! विश्वास\-प्रतिपन्नानां वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥ 57॥ शृणु देव \! तेन मन्त्रिणाहं प्रथम\-दर्शने एवं विज्ञातः\, किन्तु महाशयोऽसौ राजा\, तेन मया विप्रलब्धः । तथा चोक्तम् \-\- आत्मौपम्येन यो वेत्ति दुर्जनं सत्य\-वादिनम् । स तथा वञ्च्यते धूर्तैर्ब्राह्मणाश्छागतो यथा ॥ 58॥ राजोवाच \-\-कथमेतत् \? मेघवर्णः कथयति \-\- कथा 9 अस्ति गौतमस्यारण्ये प्रस्तुत\-यज्ञः कश्चिद् ब्राह्मणः । स च यज्ञार्थं ग्रामान्तराच्छागमुपक्रीय\, स्कन्धे नीत्वा\, गच्छ धूर्त\-त्रयेणावलोकितः । ततस्ते धूर्ताः \-\-यद्येष छागः केनाप्युपायेन लभ्यते\, तदा मति\-प्रकर्षो भवतीति समालोच्य\, वृक्ष\-त्रय\-तले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः । तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणोऽभिहितः \-\-भो ब्राह्मण \! किमिति त्वया कुक्कुरः स्कन्धेनोह्यते । विप्रेणोक्तं \-\-नायं श्वा\, किन्तु यज्ञ\-च्छागः । अथान्तर\-स्थितेनान्येन धूर्तेन तथैवोक्तम् । तद् आकर्ण्य ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य\, पुनः स्कन्धे कृत्वा दोलायमान\-मतिश्चलितः । यतः \-\- मतिर्दोलायते सत्यं सतामपि खलोक्तिभिः । ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत् ॥ 59॥ राजाह\-\-कथमेतत् \? स कथयति \-\- कथा 10 अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास्त्रयः काको व्याघ्रो जम्बुकश्च । अथ तैर्भ्रमद्भिः सार्थ\-भ्रष्टः कश्चिद् उष्ट्रो दृष्टः । पृष्टश्च \-\-कुतो भवान् आगतः सार्थाद् भ्रष्टः \? स चात्म\-वृत्तान्तमकथयत् । ततस्तैर्नीत्वा सिंहायासौ समर्पितः । तेन चाभय\-वाचं दत्त्वा\, चित्रकर्ण इति नाम कृत्वा स्थापितः । अथ कदाचित् सिंहस्य शरीर\-वैकल्याद् भूरि\-वृष्टि\-कारणाच्चाहारमलभमानास्ते व्यग्रा बभूवुः । ततस्तैरालोचितम् । चित्रकर्णमेव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किमनेन कण्टक\-भुजास्माकम् \? व्याघ्र उवाच \-\-स्वामिनाभय\-वाचं दत्त्वानुगृहीतोऽयं\, तत् कथमेवं सम्भवति \? काको ब्रूते \-\-इह समये परिक्षीणः स्वामी पापमपि करिष्यति । यतः \-\- त्यजेत् क्षुधार्ता महिला स्वपुत्रं खादेत् क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥ 60॥ अन्यच्च \-\- मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । लुब्धो भीरुस्त्वरा\-युक्तः कामुकश्च न धर्म\-वित् ॥ 61॥ इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः । सिंहेनोक्तम् \-\-आहारार्थं किञ्चित् प्राप्तम् \? तैरुक्तम् \-\-देव \! यत्नाद् अपि प्राप्तं किञ्चित् \? सिंहेनोक्तं \-\-कोऽधुना जीवनोपायः \? काको वदति \-\-देव \! स्वाधीनाहार\-परित्यागात् सर्व\-नाशोऽयमुपस्थितः \? सिंहेनोक्तम् \-\-अत्राहारः कः स्वाधीनः \? काकः कर्णे कथयति \-\-चित्रकर्ण इति । सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच्च \-\-अभय\-वाचं दत्त्वा धृतोऽयमस्माभिः । तत् कथमेवं सम्भवति \? तथा हि \-\- न भूत\-दानं न सुवर्ण\-दानं न गो\-प्रदानं न तथान्न\-दानम् । यथा वदन्तीह महा\-प्रदानं सर्वेषु दानेष्व् अभय\-प्रदानम् ॥ 62॥ अन्यच्च \-\- सर्व\-काम\-समृद्धस्य अश्वमेधस्य यत् फलम् । तत्\-फलं लभते सम्यग् रक्षिते शरणागते ॥ 63॥ काको ब्रूते \-\-नासौ स्वामिना व्यापादयितव्यः । किन्त्व् अस्माभिरेव तथा कर्तव्यं\, यथासौ स्व\-देह\-दानमङ्गीकरोति । सिंहस्तच्छ्रुत्वा तूष्णीं स्थितः । ततोऽसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । अथ काकेनोक्तं \-\-देव \! यत्नाद् अप्याहारो न प्राप्तः । अनेकोपवास\-क्लिष्टश्च स्वामी । तद् इदानीं मदीय\-मांसमुपभुज्यताम् । यतः \-\- स्वामि\-मूला भवन्त्येव सर्वाः प्रकृतयः खलु । समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥ 64॥ सिंहेनोक्तं \-\-भद्र \! वरं प्राण\-परित्यागो\, न पुनरीदृशे कर्मणि प्रवृत्तिः । जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तं \-\-मैवम् । अथ व्याघ्रेणोक्तं \-\-मद्\-देहेन जीवतु स्वामी । सिंहेनोक्तं \-\-न कदाचिद् एवमुचितम् । अथ चित्रकर्णोऽपि जात\-विश्वासस्तथैवात्म\-देह\-दानमाह \-\-ततस्तद्\-वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर्भक्षितश्च । अतोऽहं ब्रवीमि \-\-मतिर्दोलायते सत्यमित्यादि । ततस्तृतीय\-धूर्त\-वचनं श्रुत्वा\, स्व\-मति\-भ्रमं निश्चित्य छागं त्यक्त्वा\, ब्राह्मणः स्नात्वा गृहं ययौ । छागश्च तैर्धूर्तैर्नीत्वा भक्षितः । अतोऽहं ब्रवीमि \-\-आत्मौपम्येन यो वेत्तीत्यादि । राजाह \-\-मेघवर्ण \! कथं शत्रु\-मध्ये त्वया सुचिरमुषितम् \? कथं वा तेषामनुनयः कृतः \? मेघवर्ण उवाच \-\-देव \! स्वामि\-कार्यार्थितया स्व\-प्रयोजन\-वशाद् वा किं किं न क्रियते \? पश्य \-\- लोको वहति किं राजन् न मूर्ध्ना दग्धुमिन्धनम् । क्षालयन्त्यपि वृक्षाङ्घ्रिं नदी\-वेला निकृन्तति ॥ 65॥ तथा चोक्तम् \-\- स्कन्धेनापि वहेच्छत्रून् कार्यमासाद्य बुद्धिमान् । यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥ 66॥ राजाह \-\-कथमेतत् \? मेघवर्णः कथयति \-\- कथा 11 अस्ति जीर्णोद्याने मन्द\-विषो नाम सर्पः । सोऽतिजीर्णतया स्वाहारमप्यन्वेष्टुमक्षमः सरस्\-तीरे पतित्वा स्थितः । ततो दूराद् एव केनचिन् मण्डूकेन दृष्टः\, पृष्टश्च \-\-किमिति त्वामाहारं नान्विष्यति \? सर्पोऽवदत् \-\-गच्छ भद्र \! किं ते मम मन्द\-भाग्यस्य वृत्तान्त\-प्रश्नेन \? ततः सञ्जात\-कौतुकः स च भेकः सर्वथा कथ्यतामित्याह । सर्पोऽप्याह \-\-भद्र \! पुर\-वासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशति\-वर्ष\-देशीयः सर्व\-गुण\-सम्पन्नो दुर्दैवान् मया नृशंसेन दष्टः । ततस्तं सुशील\-नामानं पुत्रं मृतमवलोक्य\, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुर\-वासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः । तथा चोक्तम् \-\- उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्र\-विप्लवे । राज\-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ 67॥ तत्र कपिलो नाम स्नातकोऽवदत् \-\-अरे कौण्डिन्य \! मूढोऽसि येनैवं विलपसि । शृणु \-\- क्रोडीकरोति प्रथमं यदा जातमनित्यता । धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥ 68॥ तथा च \-\- क्व गताः पृथिवी\-पालाः स\-सैन्य\-बल\-वाहनाः । वियोग\-साक्षिणी येषां भूमिरद्यापि तिष्ठति ॥ 69॥ तथा च \-\- जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । अद्य वाब्द\-शतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ 70॥ अपरं च \-\- कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ 71॥ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भः\-स्थो विशीर्णः सन् विभाष्यते ॥ 72॥ आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ 73॥ यतः \-\- अनित्यं यौवनं रूपं जीवितं द्रव्य\-सञ्चयः । ऐश्वर्यं प्रिय\-संवासो मुह्येत् तत्र न पण्डितः ॥ 74॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूत\-समागमः ॥ 75॥ यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति । विश्रम्य च पुनर्गच्छेद् तद्वद् भूत\-समागमः ॥ 76॥ अन्यच्च \-\- पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते । स्वां स्वां योनिमनुप्राप्ते तत्र का परिदेवना ॥ 77॥ यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोक\-शङ्कवः ॥ 78॥ नायमत्यन्त\-संवासो लभ्यते येन केनचित् । अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥ 79॥ अपि च \-\- संयोगो हि वियोगस्य संसूचयति सम्भवम् । अनतिक्रमणीयस्य जन्म मृत्योरिवागमम् ॥ 80॥ आपात\-रमणीयानां संयोगानां प्रियैः सह । अपथ्यानामिवान्नानां परिणामो हि दारुणः ॥ 81॥ अपरं च \-\- व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा । आयुरादाय मर्त्यानां तथा रात्र्य्\-अहनी सदा ॥ 82॥ सुखास्वाद\-परो यस्तु संसारे सत्\-समागमः । स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥ 83॥ अत एव हि नेच्छन्ति साधवः सत्\-समागमम् । यद्\-वियोगासि\-लूनस्य मनसो नास्ति भेषजम् ॥ 84॥ सुकृतान्यपि कर्माणि राजभिः सगरादिभिः । अथ तान्येव कर्माणि ते चापि प्रलयं गताः ॥ 85॥ संचिन्त्य संचिन्त्य तमुग्र\-दण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षाम्बु\-सिक्ता इव चर्म\-बन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ 86॥ यामेव रात्रिं प्रथमामुपैति गर्भे निवासं नरवीर लोकः । ततः प्रभृत्यस्खलित\-प्रयाणः स प्रत्यहं मृत्यु\-समीपमेति ॥ 87॥ अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् । शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् ॥ 88॥ तद् भद्र \! तद् आत्मानमनुसन्धेहि । शोक\-चर्चां च परिहर\, यतः \-\- अकाण्ड\-पात\-जातानामस्त्राणां मर्म\-भेदिनाम् । गाढ\-शोक\-प्रहाराणामचिन्तैव महौषधम् ॥ 89॥ ततस्तद्\-वचनं निशम्य\, प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् । तद् अलमिदानीं गृह\-नरक\-वासेन वनमेव गच्छामि । कपिलः पुनराह \-\- वने \-\-पि दोषाः प्रभवन्ति रागिणां गृहे \-\-पि पञ्चेन्द्रिय\-निग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते त्रिवृत्त\-रागस्य गृहं तपोवनम् ॥ 90॥ यतः \-\- दुःखितोऽपि चरेद् धर्मं यत्र कुत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्म\-कारणम् ॥ 91॥ उक्तं च \-\- वृत्त्य्\-अर्थं भोजनं येषां सन्तानार्थं च मैथुनम् । वाक् सत्य\-वचनार्थाय दुर्गाण्यपि तरन्ति ते ॥ 92॥ तथा हि \-\- आत्मा नदी संयमपुण्य\-तीर्था सत्योदका शील\-तटा दयोर्मिः । तत्राभिषेकं कुरु पाण्डु\-पुत्र \! न वारिणा शुष्यति चान्तरात्मा ॥ 93॥ विशेषतश्च \-\- जन्म\-मृत्यु\-जरा\-व्याधि\-वेदनाभिरुपद्रुतम् । संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥ 94॥ यतः \-\- दुःखमेवास्ति न सुखं यस्मात् तद् उपलक्ष्यते । दुःखार्तस्य प्रतीकारे सुख\-संज्ञा विधीयते ॥ 95॥ कौण्डिन्यो ब्रूते \-\-एवमेव । ततोऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तो\, यद् अद्यारभ्य मण्डूकानां वाहनं भविष्यतीति । कपिलो ब्रूते \-\-सम्प्रत्युपदेशासहिष्णुर्भवान् । शोकाविष्टं ते हृदयम् । तथापि कार्यं शृणु \-\- सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ 96॥ अन्यच्च \-\- कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते । स्व\-भार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ 97॥ एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृत\-प्रशान्त\-शोकानलो यथाविधि दण्ड\-ग्रहणं कृतवान् । अतो ब्राह्मण\-शापान् मण्डूकान् वोढुमत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूक\-नाथस्य जालपाद\-नाम्नोऽग्रे तत् कथितम् । ततोऽसाव् आगत्य मण्डूक\-नाथस्तस्य सर्पस्य पृष्ठमारूढवान् । स च सर्पस्तं पृष्ठे कृत्वा चित्रपद\-क्रमं बभ्राम । परेद्युश्चलितुमसमर्थं तं मण्डूक\-नाथमवदत् \-\-किमद्य भवान् मन्द\-गतिः \? सर्पो ब्रूते \-\-देव \! आहार\-विरहाद् असमर्थोऽस्मि । मण्डूक\-नाथोऽवदत् \-\-अस्माद् आज्ञया मण्डूकान् भक्षय । ततः गृहीतोऽयं महा\-प्रसाद इत्युक्त्वा क्रमशो मण्डूकान् खादितवान् । अथ निर्मण्डूकं सरो विलोक्य मण्डूक\-नाथोऽपि तेन खादितः । अतोऽहं ब्रवीमि \-\-स्कन्धेनापि वहेच्छत्रून् इत्यादि । देव \! यात्व् इदानीं पुरावृत्ताख्यान\-कथनं सर्वथा सन्धेयोऽयं हिरण्यगर्भ\-राजा सन्धीयतामिति मे मतिः । राजोवाच \-\-कोऽयं भवतो विचारः \? यतो जितस्तावद् अयमस्माभिः । ततो यद्यस्मत् सेवया वसति\, तद् आस्ताम् । नो चेद् विगृह्यताम् । अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तं \-\-देव \! सिंहल\-द्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपमाक्रम्यावतिष्ठते । राजा स\-सम्भ्रमं ब्रूते \-\-किं किम् \? शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतमुवाच \-\-साधु रे चक्रवाक मन्त्रिन् \! साधु \! राजा स\-कोपमाह \-\-आस्तां तावद् अयं गत्वा तमेव स\-मूलमुन्मूलयामि । दूरदर्शी विहस्याह \-\- न शरन्\-मेघवत् कार्यं वृथैव घन\-गर्जितम् । परस्यार्थमनर्थं वा प्रकाशयति नो महान् ॥ 98॥ अपरं च \-\- एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः । स\-दर्पोऽप्युरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ॥ 99॥ देव \! किमितो विना सन्धानं गमनमस्ति \? यतस्तदास्माकं पश्चात् प्रकोपोऽनेन कर्तव्यः । अपरं च \-\- योऽर्थ\-तत्त्वमविज्ञाय क्रोधस्यैव वशं गतः । स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥ 100॥ राजाह\-\-कथमेतत् \? दूरदर्शी कथयति \-\- कथा 11 अस्त्युज्जयिन्यां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता\, बालापत्यस्य रक्षार्थं ब्राह्मणमवस्थाप्य स्थातुं गता । अथ ब्राह्मणाय राज्ञः पार्वण\-श्राद्धं दातुमाह्वानमागतम् । तच्छ्रुत्वा ब्राह्मणोऽपि सहज\-दारिद्र्याद् अचिन्तयत् \-\-यदि सत्वरं न गच्छामि\, तदान्या कश्चिच्छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः \-\- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्\-रसम् ॥ 101॥ किन्तु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि \? यातु\, चिर\-काल\-पालितमिमं नकुलं पुत्र\-निर्विशेषं बालक\-रक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस्तेन नकुलेन बालक\-समीपमागच्छन् कृष्ण\-सर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश्च । ततोऽसौ नकुलो ब्राह्मणमायान्तमवलोक्य रक्त\-विलिप्त\-मुख\-पदः सत्वरमुपगम्य तच्\-चरणयोर्लुलोठ । ततः स विप्रस्तथा\-विधं दृष्ट्वा मम बालकोऽनेन खादित इत्यवधार्य नकुलः व्यापादितवान् । अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस्तावद् बालकः सुस्थः स्वपिति सर्पश्च व्यापादितस्तिष्ठति । ततस्तमुपकारकं नकुलं निरीक्ष्य\, भावित\-चेताः स ब्राह्मणः परं विषादमगमत् । अतोऽहं ब्रवीमि \-\-योऽर्थ\-तत्त्वमविज्ञाय इत्यादि । अपरं च \-\- कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा । षड्\-वर्गमुत्सृजेद् एनं तस्मिंस्त्यक्ते सुखी नृपः ॥ 102॥ राजाह \-\-मन्त्रिन् \! एष ते निश्चयः \? मन्त्री ब्रूते \-\-एवमेव । यतः \-\- स्मृतिस्तत्\-परतार्थेषु वितर्को ज्ञान\-निश्चयः । दृढता मन्त्र\-गुप्तिश्च मन्त्रिणः परमो गुणः ॥ 103॥ तथा च \-\- सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । वृणुते हि विमृश्य कारिणं गुण\-लुब्धाः स्वयमेव सम्पदः ॥ 104॥ तद् देव \! यदीदानीमस्मद्\-वचनं क्रियते\, तदा सन्धाय गम्यताम् । यतः \-\- यद्यप्युपायाश्चत्वारो निर्दिष्टाः सध्य\-साधने । सङ्ख्या\-मात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥ 105॥ राजाह \-\-कथमेवं सत्वरं सम्भाव्यते \? मन्त्री ब्रूते \-\-देव \! सत्वरं भविष्यति । यतः \-\- मृद्\-घटवत् सुख\-भेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनक\-घटवद् दुर्भेद्यश्चाशु सन्धेयः ॥ 106॥ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञान\-लव\-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ 107॥ कर्मानुमेयाः सर्वत्र परोक्ष\-गुण\-वृत्तयः । तस्मात् परोक्ष\-वृत्तीनां फलैः कर्म विभावयेत् ॥ 108॥ राजाह \-\-अलमुत्तरोत्तरेण\, यथाभिप्रेतमनुष्ठीयताम् । एतन् मन्त्रयित्वा गृध्रो महामन्त्री \-\-तत्र यथार्हं कर्तव्यमित्युक्त्वा दुर्गाभ्यन्तरं चलितः । ततः प्रणिधि\-बकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितं \-\-देव \! सन्धि\-कर्तुं महामन्त्री गृध्रोऽस्मत्\-समीपमागच्छति । राजहंसो ब्रूते \-\-मन्त्रिन् \! पुनरभिसन्धिना केनचिद् अत्रागमनम् । सर्वज्ञो विहस्याह \-\-देव \! न शङ्कास्पदमेतत् । यतोऽसौ महाशयो दूरदर्शी । अथवा स्थितिरियं मन्द\-मतीनां\, कदाचिच्छङ्कैव न क्रियते\, कदाचित् सर्वत्र शङ्का । तथा हि \-\- सरसि बहुशस्ताराच्छायेक्षणात् परिवञ्चितः कुमुद\-विटपान्वेषी हंसो निशास्वविचक्षणः । न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं कुहुक\-चकितो लोकः सत्ये \-\-प्यपायमपेक्षते ॥ 109॥ दुर्जन\-दूषित\-मनसः सुजनेष्व् अपि नास्ति विश्वासः । बालः पायस\-दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ 110॥ तद् देव \! यथा\-शक्ति तत्\-पूजार्थं रत्नोपहारादि\-सामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्ग\-द्वाराच्चक्रवाकेणोपगम्य\, सत्कृत्यानीय राज\-दर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच \-\-मन्त्रिन् \! युष्मद्\-आयत्तं सर्वं स्वेच्छयोपभुज्यतामिदं राज्यम् \-\- राजहंसो ब्रूते \-\-एवमेव । दूरदर्शी कथयति \-\-एवमेवैतत् । किन्त्व् इदानीं बहु\-प्रपञ्च\-वचनं निष्पर्योजनम् । यतः \-\- लुब्धमर्थेन गृह्णीयात् स्तब्धमञ्जलि\-कर्मणा । मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ 111॥ अन्यच्च \-\- सद्\-भावेन हरेन् मित्रं सम्भ्रमेण तु बान्धवान् । स्त्री\-भृत्यौ दान\-मानाभ्यां दाक्षिण्येनेतरान् जनान् ॥ 112॥ तद् इदानीं सन्धातुं गम्यताम् । महा\-प्रतापश्चित्रवर्णो राजा । चक्रवाको ब्रूते \-\-यथा सन्धानं कार्यम् । तद् अप्युच्यताम् । राजहंसो ब्रूते \-\-कति प्रकाराः सन्धीनां सम्भवन्ति \? गृध्रो ब्रूते \-\-कथयामि श्रूयताम् \-\- बलीयसाभियुक्तस्तु नृपो नान्य\-प्रतिक्रियः । आपन्नः सन्धिमन्विच्छेत् कुर्वाणः काल\-यापनम् ॥ 113॥ कपाल उपहारश्च सन्तानः संगतस्तथा । उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ 114॥ अदृष्ट\-नर आदिष्ट आत्मामिष उपग्रहः । परिक्रयस्तथोच्छिन्नस्तथा च पर\-दूषणः ॥ 115॥ स्कन्धोपनेयः सन्धिश्च षोडशः परकीर्तितः । इति षोडशकं प्राहुः सन्धिं सन्धि\-विचक्षणाः ॥ 116॥ कपाल\-सन्धिर्विज्ञेयः केवलं सम\-सन्धिकः । सम्प्रदानाद् भवति य उपहारः स उच्यते ॥ 117॥ सन्तान\-सन्धिर्विज्ञेयो दारिका\-दान\-पूर्वकः । सद्भिस्तु सङ्गतः सन्धिर्मैत्री\-पूर्व उदाहृतः ॥ 118॥ यावद् आयुः\-प्रमाणस्तु समानार्थ\-प्रयोजनः । सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते ॥ 119॥ सङ्गतः सन्धिरेवायं प्रकृष्टत्वात् सुवर्णवत् । तथान्यैः सन्धि\-कुशलैः काञ्चनः समुदाहृतः ॥ 120॥ आत्म\-कार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः । स उपन्यास\-कुशलैरुपन्यास उदाहृतः ॥ 121॥ मयास्योपकृतं पूर्वं ममाप्येष करिष्यति । इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ 122॥ उपकारं करोम्यस्य ममाप्येष करिष्यति । अयं चापि प्रतीकारो राम\-sugR^iIvayoriva || 123|| एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः । सुसंहित\-प्रयाणस्तु सन्धिः संयोग उच्यते ॥ 124॥ आवयोर्योध\-मुख्याभ्यां मद्\-अर्थः साध्यतामिति । यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ 125॥ त्वयैकेन मदीयोऽर्थः सम्प्रसाध्यस्त्व् असाव् इति । यत्र शत्रुः पणं कुर्यात् सोऽदृष्ट\-पुरुषः स्मृतः ॥ 126॥ यत्र भूम्य्\-एक\-देशेन पणेन रिपुरूर्जितः । सन्धीयते सन्धि\-विद्भिः स चादिष्ट उदाहृतः ॥ 127॥ स्व\-सैन्येन तु सन्धानमात्मादिष्ट उदाहृतः । क्रियते प्राण\-रक्षार्थं सर्व\-दानाद् उपग्रहः ॥ 128॥ कोशांशेनार्ध\-कोशेन सर्व\-कोशेन वा पुनः । शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ 129॥ भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते । भूम्य्\-उत्थ\-फल\-दानेन सर्वेण पर\-भूषणः ॥ 130॥ परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते । स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धि\-विचक्षणाः ॥ 131॥ परस्परोपकारस्तु मैत्री सम्बन्धकस्तथा । उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः ॥ 132॥ एक एवोपहारस्तु सन्धिरेतन् मतं हि नः । उपहारस्य भेदास्तु सर्वे \-\-न्ये मैत्र\-वर्जिताः ॥ 133॥ अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते । उपहाराद् ऋते तस्मात् संधिरन्यो न विद्यते ॥ 134॥ राजाह \-\-भवन्तो महान्तः पण्डिताश्च । तद् अत्रास्माकं यथा\-कार्यमुपदिश्यताम् । दूरदर्शी ब्रूते \-\-AH किमेवमुच्यते\? आधि\-व्याधि\-परीतापाद् अद्य श्वो वा विनाशिने । को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ 135॥ जलान्तश्चन्द्र\-चपलं जीवितं खलु देहिनाम् । तथा\-विधमिति ज्ञात्वा शश्वत्\-कल्याणमाचरेत् ॥ 136॥ वाताभ्र\-विभ्रममिदं वसुधाधिपत्यम् आपात\-मात्र\-मधुरो विषयोपभोगः । प्राणास्तृणाग्र\-जल\-बिन्दु\-समान\-लोला धर्मः सखा परमहो परलोक\-याने ॥ 137॥ मृग\-तृष्णा\-समं वीक्ष्य संसारं क्षण\-भङ्गुरम् । सज्जनैः सङ्गतं कुर्याद् धर्माय च सुखाय च ॥ 138॥ तन् मम संमतेन तद् एव क्रियताम् । यतः \-\- अश्वमेध\-सहस्रं च सत्यं च तुलया धृतम् । अश्वमेध\-सहस्राद् धि सत्यमेव विशिष्यते ॥ 139॥ अतः सत्याभिधान\-दिव्य\-पुरःसरमनयोर्भूपालयोः काञ्चनाभिधानः सन्धिर्विधीयताम् । सर्वज्ञो ब्रूते \-\-एवमस्तु । ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । प्रहृष्ट\-मनाश्चक्रवाकं गृहीत्वा\, राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्र\-वचनाद् बहु\-मान\-दान\-पुरः\-सरं सम्भाषितस्तथा\-विधं सन्धिं स्वीकृत्य राजहंस\-समीपं प्रस्थापितः । दूरदर्शी ब्रूते \-\-देव \! सिद्धं नः समीहितम् । इदानीं स्वस्थानमेव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्व\-स्थानं प्राप्य\, मनाभिलषितं फलं प्राप्नुवन्न् इति । विष्णुशर्मेनोक्तं \-\-अपरं किं कथयामि\, तद् उच्यताम् । राज\-पुत्रा ऊचुः \-\-आर्य \! तव प्रसादात् सकल\-राज्य\-व्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् । विष्णु\-शर्मोवाच \-\-यद्यप्येवं तथाप्यपरमपीदमस्तु । सन्धिः सर्व\-मही\-भुजां विजयिनामस्तु प्रमोदः सदा सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम् । नीति\-वार\-विलासिनीव सततं वक्षः\-स्थले संस्थिता वक्त्रं चुम्बतु मन्त्रिणामहरहर्भूयान् महान् उत्सवः ॥ 140॥ अन्यच्चास्तु \-\- प्रालेयाद्रेः सुतायाः प्रणय\-निवसतिश्चन्द्रमौलिः स यावद् यावल् लक्ष्मीर्मुरारेर्जलद इव तडिन् मानसे विस्फुरन्ती । यावत् स्वर्णाचलोऽयं दव\-दहन\-समो यस्य सूर्यः स्फुलिङ्गस् तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहोऽयं कथानाम् ॥ 141॥ किं च \-\- उर्वीमुद्दाम\-सस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टाम् इष्टैस्त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्र\-मुख्याः । आकल्पान्तं च भूयात् स्थिर\-समुपचिता सङ्गतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुन\-जन\-गिरो दुःसहा वज्र\-लेपाः ॥ 142॥ अपरं च \-\- श्रीमान्धवलचन्द्रोऽसौ जीयान् माण्डलिको रिपून् । येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥ 143॥ इति हितोपदेशे सन्धिर्नाम चतुर्थः कथा\-सङ्ग्रहः ॥ समाप्तश्चायं हितोपदेशः ॥ ##