%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the raamaayaNaa % % produced by muneo tokunaga % kyoto, japan % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled raamaayaNaM bhaaga 1$:$ baalakaaNDa %raamaayaNaM bhaaga 2$:$ ayoddhyaakaaNDa %raamaayaNaM bhaaga 3$:$ araNYakaaNDa %raamaayaNaM bhaaga 4$:$ kishhki.ndhaakaaNDa %raamaayaNaM bhaaga 5$:$ sundarakaaNDa %raamaayaNaM bhaaga 6$-$1$:$ yuddhakaaNDa 1 %raamaayaNaM bhaaga 6$-$2$:$ yuddhakaaNDa 2 #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% % %baala kaaNDa (raamaayaNa) \EN{100100112}tapaHsvaadhyaayanirataM tapasvii vaagvidaaM varam.h . \EN{100100134}naaradaM paripaprachchha vaalmiikirmunipu.ngavam.h .. \SC.. \EN{100100212}ko nvasmin.h saaMprataM loke guNavaan.h kashcha viiryavaan.h . \EN{100100234}dharmaGYashcha kR^itaGYashcha satyavaakyo dR^iDhavrataH .. \SC.. \EN{100100312}chaaritreNa cha ko yuktaH sarvabhuuteshhu ko hitaH . \EN{100100334}vidvaan.h kaH kaH samarthashcha kashchaikapriyadarshanaH .. \SC.. \EN{100100412}aatmavaan.h ko jitakrodho matimaan.h ko.anasuuyakaH . \EN{100100434}kasya bibhyati devaashcha jaataroshhasya samyuge .. \SC.. \EN{100100512}etad.h ichchhaamyahaM shrotuM paraM kautuuhalaM hi me . \EN{100100534}maharshhe tvaM samartho.asi GYaatumevaMvidhaM naram.h .. \SC.. \EN{100100612}shrutvaa chaitat.h trilokaGYo vaalmiikernaarado vachaH . \EN{100100634}shruuyataamiti chaamantrya prahR^ishhTo vaakyamabraviit.h .. \SC.. \EN{100100712}bahavo durlabhaashchaiva ye tvayaa kiirtitaa guNaaH . \EN{100100734}mune vakshyaamyahaM buddhvaa tairyuktaH shruuyataaM naraH .. \SC.. \EN{100100812}ikshvaakuva.nshaprabhavo raamo naama janaiH shrutaH . \EN{100100834}niyataatmaa mahaaviiryo dyutimaan.h dhR^itimaan.h vashii .. \SC.. \EN{100100912}buddhimaan.h niitimaan.h vaagmii shriimaan.h shatrunibarhaNaH . \EN{100100934}vipulaa.nso mahaabaahuH kaMbugriivo mahaahanuH .. \SC.. \EN{100101012}mahorasko mahaishhvaaso guuDhajatrurari.ndamaH . \EN{100101034}aajaanubaahuH sushiraaH sulalaaTaH suvikramaH .. \SC.. \EN{100101112}samaH samavibhaktaa.ngaH snigdhavarNaH prataapavaan.h . \EN{100101134}piinavakshaa vishaalaaksho lakshmiivaan.h shubhalakshaNaH .. \SC.. \EN{100101212}dharmaGYaH satyasa.ndhashcha prajaanaaM cha hite rataH . \EN{100101234}yashasvii GYaanasaMpannaH shuchirvashyaH samaadhimaan.h .. \SC.. \EN{100101312}rakshitaa jiivalokasya dharmasya parirakshitaa . \EN{100101334}vedavedaa.ngatattvaGYo dhanurvede cha nishhThitaH .. \SC.. \EN{100101412}sarvashaastraarthatattvaGYo smR^itimaan.h pratibhaanavaan.h . \EN{100101434}sarvalokapriyaH saadhuradiinaatmaa vichakshaNaH .. \SC.. \EN{100101512}sarvadaa.abhigataH sadbhiH samudraiva sindhubhiH . \EN{100101534}aaryaH sarvasamashchaiva sadaaikapriyadarshanaH .. \SC.. \EN{100101612}sa cha sarvaguNopetaH kausalyaanandavardhanaH . \EN{100101634}samudraiva gaaMbhiirye dhairyeNa himavaan.h iva .. \SC.. \EN{100101712}vishhNunaa sadR^isho viirye somavat.h priyadarshanaH . \EN{100101734}kaalaagnisadR^ishaH krodhe kshamayaa pR^ithiviisamaH .. \SC.. \EN{100101812}dhanadena samastyaage satye dharmaivaaparaH . \EN{100101834}tameva.nguNasaMpannaM raamaM satyaparaakramam.h .. \SC.. \EN{100101912}jyeshhThaM shreshhThaguNairyuktaM priyaM dasharathaH sutam.h . \EN{100101934}yauvaraajyena sa.nyoktumaichchhatpriityaa mahiipatiH .. \SC.. \EN{100102012}tasyaabhishhekasaMbhaaraan.h dR^ishhTvaa bhaaryaa.atha kaikayii . \EN{100102034}puurvaM dattavaraa devii varamenamayaachata . \EN{100102056}vivaasanaM cha raamasya bharatasyaabhishhechanam.h .. \SC.. \EN{100102112}sa satyavachanaad.h raajaa dharmapaashena sa.nyataH . \EN{100102134}vivaasayaamaasa sutaM raamaM dasharathaH priyam.h .. \SC.. \EN{100102212}sa jagaama vanaM viiraH pratiGYaamanupaalayan.h . \EN{100102234}piturvachananirdeshaat.h kaikeyyaaH priyakaaraNaat.h .. \SC.. \EN{100102312}taM vrajantaM priyo bhraataa lakshmaNo.anujagaama ha . \EN{100102334}snehaad.h vinayasaMpannaH sumitraanandavardhanaH .. \SC.. \EN{100102412}sarvalakshaNasaMpannaa naariiNaaM uttamaa vadhuuH . \EN{100102434}siitaa.apyanugataa raamaM shashinaM rohiNii yathaa .. \SC.. \EN{100102512}paurairanugato duuraM pitraa dasharathena cha . \EN{100102534}shR^i.ngaverapure suutaM ga.ngaakuule vyasarjayat.h .. \SC.. \EN{100102612}te vanena vanaM gatvaa nadiistiirtvaa bahuudakaaH . \EN{100102634}chitrakuuTamanupraapya bharadvaajasya shaasanaat.h .. \SC.. \EN{100102712}ramyamaavasathaM kR^itvaa ramamaaNaa vane trayaH . \EN{100102734}devagandharvasa.nkaashaastatra te nyavasan.h sukham.h .. \SC.. \EN{100102812}chitrakuuTaM gate raame putrashokaaturastadaa . \EN{100102834}raajaa dasharathaH svargaM jagaama vilapan.h sutam.h .. \SC.. \EN{100102912}mR^ite tu tasmin.h bharato vasishhThapramukhairdvijaiH . \EN{100102934}niyujyamaano raajyaaya naichchhad.h raajyaM mahaabalaH . \EN{100102956}sa jagaama vanaM viiro raamapaadaprasaadakaH .. \SC.. \EN{100103012}paaduke chaasya raajyaaya nyaasaM dattvaa punaH punaH . \EN{100103034}nivartayaamaasa tato bharataM bharataagrajaH .. \SC.. \EN{100103112}sa kaamamanavaapyaiva raamapaadaavupaspR^ishan.h . \EN{100103134}nandigraame akarod.h raajyaM raamaagamanakaa.nkshayaa .. \SC.. \EN{100103212}raamastu punaraalakshya naagarasya janasya cha . \EN{100103234}tatraagamanamekaagre daNDakaan.h pravivesha ha .. \SC.. \EN{100103312}viraadhaM raakshasaM hatvaa sharabha.ngaM dadarsha ha . \EN{100103334}sutiikshNaM chaapyagastyaM chaagastya bhraataraM tathaa .. \SC.. \EN{100103412}agastyavachanaachchaiva jagraahendraM sharaasanam.h . \EN{100103434}khaDgaM cha paramapriitastuuNii chaakshayasaayakau .. \SC.. \EN{100103512}vasatastasya raamasya vane vanacharaiH saha . \EN{100103534}R^ishhayo.abhyaagaman.h sarve vadhaayaasurarakshasaam.h .. \SC.. \EN{100103612}tena tatraiva vasataa janasthaananivaasinii . \EN{100103634}viruupitaa shuurpaNakhaa raakshasii kaamaruupiNii .. \SC.. \EN{100103712}tataH shuurpaNakhaavaakyaad.h udyuktaan.h sarvaraakshasaan.h . \EN{100103734}kharaM trishirasaM chaiva duushhaNaM chaiva raakshasam.h .. \SC.. \EN{100103812}nijaghaana raNe raamasteshhaaM chaiva padaanugaan.h . \EN{100103834}rakshasaaM nihataanyaasan.h sahasraaNi chaturdasha .. \SC.. \EN{100103912}tatoGYaativadhaM shrutvaa raavaNaH krodhamuurchhitaH . \EN{100103934}sahaayaM varayaamaasa maariichaM naama raakshasam.h .. \SC.. \EN{100104012}vaaryamaaNaH subahusho maariichena sa raavaNaH . \EN{100104034}na virodho balavataa kshamo raavaNa tena te .. \SC.. \EN{100104112}anaadR^itya tu tad.h vaakyaM raavaNaH kaalachoditaH . \EN{100104134}jagaama sahamariichastasyaashramapadaM tadaa .. \SC.. \EN{100104212}tena maayaavinaa duuramapavaahya nR^ipaatmajau . \EN{100104234}jahaara bhaaryaaM raamasya gR^idhraM hatvaa jaTaa.a.ayushham.h .. \SC.. \EN{100104312}gR^idhraM cha nihataM dR^ishhTvaa hR^itaaM shrutvaa cha maithiliim.h . \EN{100104334}raaghavaH shokasa.ntapto vilalaapaakulendriyaH .. \SC.. \EN{100104412}tatastenaiva shokena gR^idhraM dagdhvaa jaTaa.a.ayushham.h . \EN{100104434}maargamaaNo vane siitaaM raakshasaM sa.ndadarsha ha .. \SC.. \EN{100104512}kabandhaM naama ruupeNa vikR^itaM ghoradarshanam.h . \EN{100104534}taM nihatya mahaabaahurdadaaha svargatashcha saH .. \SC.. \EN{100104612}sa chaasya kathayaamaasa shabariiM dharmachaariNiim.h . \EN{100104634}shramaNiiM dharmanipuNaamabhigachchhaiti raaghava . \EN{100104656}so.abhyagachchhan.h mahaatejaaH shabariiM shatrusuudanaH .. \SC.. \EN{100104712}shabaryaa puujitaH samyag.h raamo dasharathaatmajaH . \EN{100104734}paMpaatiire hanumataa sa.ngato vaanareNa ha .. \SC.. \EN{100104812}hanumadvachanaachchaiva sugriiveNa samaagataH . \EN{100104834}sugriivaaya cha tat.h sarvaM sha.nsad.h raamo mahaabalaH .. \SC.. \EN{100104912}tato vaanararaajena vairaanukathanaM prati . \EN{100104934}raamaayaaveditaM sarvaM praNayaad.h duHkhitena cha . \EN{100104956}vaalinashcha balaM tatra kathayaamaasa vaanaraH .. \SC.. \EN{100105012}pratiGYaataM cha raameNa tadaa vaalivadhaM prati . \EN{100105034}sugriivaH sha.nkitashchaasiin.h nityaM viiryeNa raaghave .. \SC.. \EN{100105112}raaghavaH pratyayaarthaM tu dundubheH kaayaM uttamam.h . \EN{100105134}paadaa.ngushhThena chikshepa saMpuurNaM dashayojanam.h .. \SC.. \EN{100105212}bibheda cha punaH saalaan.h saptaikena mahaishhuNaa . \EN{100105234}giriM rasaatalaM chaiva janayan.h pratyayaM tadaa .. \SC.. \EN{100105312}tataH priitamanaastena vishvastaH sa mahaakapiH . \EN{100105334}kishhkindhaaM raamasahito jagaama cha guhaaM tadaa .. \SC.. \EN{100105412}tato.agarjadd.h harivaraH sugriivo hemapi.ngalaH . \EN{100105434}tena naadena mahataa nirjagaama hariishvaraH .. \SC.. \EN{100105512}tataH sugriivavachanaadd.h hatvaa vaalinamaahave . \EN{100105534}sugriivameva tad.h raajye raaghavaH pratyapaadayat.h .. \SC.. \EN{100105612}sa cha sarvaan.h samaaniiya vaanaraan.h vaanararshhabhaH . \EN{100105634}dishaH prasthaapayaamaasa didR^ikshurjanakaatmajaam.h .. \SC.. \EN{100105712}tato gR^idhrasya vachanaat.h saMpaaterhanumaan.h balii . \EN{100105734}shatayojanavistiirNaM pupluve lavaNaarNavam.h .. \SC.. \EN{100105812}tatra la.nkaaM samaasaadya puriiM raavaNapaalitaam.h . \EN{100105834}dadarsha siitaaM dhyaayantiimashokavanikaaM gataam.h .. \SC.. \EN{100105912}nivedayitvaa.abhiGYaanaM pravR^ittiM cha nivedya cha . \EN{100105934}samaashvaasya cha vaidehiiM mardayaamaasa toraNam.h .. \SC.. \EN{100106012}paJNcha senaa.agragaan.h hatvaa sapta mantrisutaan.h api . \EN{100106034}shuuramakshaM cha nishhpishhya grahaNaM samupaagamat.h .. \SC.. \EN{100106112}astreNonmuhamaatmaanaM GYaatvaa paitaamahaad.h varaat.h . \EN{100106134}marshhayan.h raakshasaan.h viiro yantriNastaan.h yadR^ichchhayaa .. \SC.. \EN{100106212}tato dagdhvaa puriiM la.nkaaM R^ite siitaaM cha maithiliim.h . \EN{100106234}raamaaya priyamaakhyaatuM punaraayaan.h mahaakapiH .. \SC.. \EN{100106312}so.abhigamya mahaa.a.atmaanaM kR^itvaa raamaM pradakshiNam.h . \EN{100106334}nyavedayad.h ameyaatmaa dR^ishhTaa siitaiti tattvataH .. \SC.. \EN{100106412}tataH sugriivasahito gatvaa tiiraM mahodadheH . \EN{100106434}samudraM kshobhayaamaasa sharairaadityasa.nnibhaiH .. \SC.. \EN{100106512}darshayaamaasa chaatmaanaM samudraH saritaaM patiH . \EN{100106534}samudravachanaachchaiva nalaM setumakaarayat.h .. \SC.. \EN{100106612}tena gatvaa puriiM la.nkaaM hatvaa raavaNamaahave . \EN{100106634}abhyashhiJNchat.h sa la.nkaayaaM raakshasendraM vibhiishhaNam.h .. \SC.. \EN{100106712}karmaNaa tena mahataa trailokyaM sacharaacharam.h . \EN{100106734}sadevarshhigaNaM tushhTaM raaghavasya mahaatmanaH .. \SC.. \EN{100106812}tathaa paramasa.ntushhTaiH puujitaH sarvadaivataiH . \EN{100106834}kR^itakR^ityastadaa raamo vijvaraH pramumoda ha .. \SC.. \EN{100106912}devataabhyo varaan.h praapya samutthaapya cha vaanaraan.h . \EN{100106934}pushhpakaM tat.h samaaruhya nandigraamaM yayau tadaa .. \SC.. \EN{100107012}nandigraame jaTaaM hitvaa bhraatR^ibhiH sahito.anaghaH . \EN{100107034}raamaH siitaamanupraapya raajyaM punaravaaptavaan.h .. \SC.. \EN{100107112}prahR^ishhTamudito lokastushhTaH pushhTaH sudhaarmikaH . \EN{100107134}niraayamo.aarogashcha durbhikshabhayavarjitaH .. \SC..(hiatus) \EN{100107212}na putramaraNaM kechid.h drakshyanti purushhaaH kvachit.h . \EN{100107234}naaryashchaavidhavaa nityaM bhavishhyanti pativrataaH .. \SC.. \EN{100107312}na vaatajaM bhayaM ki.nchin.h naapsu majjanti jantavaH . \EN{100107334}na chaagrijaM bhayaM ki.nchid.h yathaa kR^itayuge tathaa .. \SC.. \EN{100107412}ashvamedhashatairishhTvaa tathaa bahusuvarNakaiH . \EN{100107434}gavaaM koTyayutaM dattvaa vidvadbhyo vidhipuurvakam.h .. \SC.. \EN{100107512}raajava.nshaan.h shataguNaan.h sthaapayishhyati raaghavaH . \EN{100107534}chaaturvarNyaM cha lokeasmin.h sve sve dharme niyokshyati .. \SC.. \EN{100107612}dashavarshhasahasraaNi dashavarshhashataani cha . \EN{100107634}raamo raajyaM upaasitvaa brahmalokaM gamishhyati .. \SC.. \EN{100107712}idaM pavitraM paapaghnaM puNyaM vedaishcha sammitam.h . \EN{100107734}yaH paThed.h raamacharitaM sarvapaapaiH pramuchyate .. \SC.. \EN{100107812}etad.h aakhyaanamaayushhyaM paThan.h raamaayaNaM naraH . \EN{100107834}saputrapautraH sagaNaH pretya svarge mahiiyate .. \SC.. \EN{100107901}paThan.h dvijo vaagR^ishhabhatvamiiyaat.h paThan.h dvijo vaagR^ishhabhatvamiiyaat.h . \hash \EN{100107902}syaat.h kshatriyo bhuumipatitvamiiyaat.h syaat.h kshatriyo bhuumipatitvamiiyaat.h . \hash \EN{100107903}vaNigjanaH paNyaphalatvamiiyaat.h vaNigjanaH paNyaphalatvamiiyaat.h . \hash \EN{100107904}janashcha shuudro.api mahattvamiiyaat.h janashcha shuudro.api mahattvamiiyaat.h .. \SC..(iti)\medskip\hrule\medskip % \hash \EN{100200112}naaradasya tu tad.h vaakyaM shrutvaa vaakyavishaaradaH . \EN{100200134}puujayaamaasa dharmaatmaa sahashishhyo mahaamuniH .. \SC.. \EN{100200212}yathaavat.h puujitastena devarshhirnaaradastadaa . \EN{100200234}aapR^ishhTvaaivaabhyanuGYaataH sa jagaama vihaayasam.h .. \SC.. \EN{100200312}sa muhuutaM gate tasmin.h devalokaM munistadaa . \EN{100200334}jagaama tamasaatiiraM jaahnavyaastvaviduurataH .. \SC.. \EN{100200412}sa tu tiiraM samaasaadya tamasaayaa mahaamuniH . \EN{100200434}shishhyamaaha sthitaM paarshve dR^ishhTvaa tiirthamakardamam.h .. \SC.. \EN{100200512}akardamamidaM tiirthaM bharadvaaja nishaamaya . \EN{100200534}ramaNiiyaM prasannaaMbu sanmanushhyamano yathaa .. \SC.. \EN{100200612}nyasyataaM kalashastaata diiyataaM valkalaM mama . \EN{100200634}idamevaavagaahishhye tamasaatiirthaM uttamam.h .. \SC.. \EN{100200712}evaM ukto bharadvaajo vaalmiikena mahaatmanaa . \EN{100200734}praayachchhata munestasya valkalaM niyato guroH .. \SC.. \EN{100200812}sa shishhyahastaad.h aadaaya valkalaM niyatendriyaH . \EN{100200834}vichachaara ha pashya.nstat.h sarvato vipulaM vanam.h .. \SC.. \EN{100200912}tasyaabhyaashe tu mithunaM charantamanapaayinam.h . \EN{100200934}dadarsha bhagavaa.nstatra krauJNchayoshchaaruniHsvanam.h .. \SC.. \EN{100201012}tasmaat.h tu mithunaad.h ekaM pumaa.nsaM paapanishchayaH . \EN{100201034}jaghaana vairanilayo nishhaadastasya pashyataH .. \SC.. \EN{100201112}taM shoNitapariitaa.ngaM veshhTamaanaM mahiitale . \EN{100201134}bhaaryaa tu nihataM dR^ishhTvaa ruraava karuNaaM giram.h .. \SC.. \EN{100201212}tathaa tu taM dvijaM dR^ishhTvaa nishhaadena nipaatitam.h . \EN{100201234}R^ishherdharmaatmanastasya kaaruNyaM samapadyata .. \SC.. \EN{100201312}tataH karuNaveditvaad.h adharmo.ayamiti dvijaH . \EN{100201334}nishaamya rudatiiM krauJNchiimidaM vachanamabraviit.h .. \SC.. \EN{100201412}maa nishhaada pratishhThaaM tvamagamaH shaashvatiiM samaaH . \EN{100201434}yat.h krauJNchamithunaad.h ekamavadhiiH kaamamohitam.h .. \SC.. \EN{100201512}tasyaivaM bruvatashchintaa babhuuva hR^idi viikshataH . \EN{100201534}shokaartenaasya shakuneH kimidaM vyaahR^itaM mayaa .. \SC.. \EN{100201612}chintayan.h sa mahaapraaGYashchakaara matimaan.h matim.h . \EN{100201634}shishhyaM chaivaabraviid.h vaakyamidaM sa munipu.ngavaH .. \SC.. \EN{100201712}paadabaddho.aksharasamastantriilayasamanvitaH . \EN{100201734}shokaartasya pravR^itto me shloko bhavatu naanyathaa .. \SC.. \EN{100201812}shishhyastu tasya bruvato munervaakyamanuttamam.h . \EN{100201834}pratijagraaha sa.nhR^ishhTastasya tushhTo.abhavad.h guruH .. \SC.. \EN{100201912}so.abhishhekaM tataH kR^itvaa tiirthe tasmin.h yathaavidhi . \EN{100201934}tameva chintayann.h arthaM upaavartata vai muniH .. \SC.. \EN{100202012}bharadvaajastataH shishhyo viniitaH shrutavaan.h guroH . \EN{100202034}kalashaM puurNamaadaaya pR^ishhThato.anujagaama ha .. \SC.. \EN{100202112}sa pravishyaashramapadaM shishhyeNa saha dharmavit.h . \EN{100202134}upavishhTaH kathaashchaanyaashchakaara dhyaanamaasthitaH .. \SC.. \EN{100202212}aajagaama tato brahmaa lokakartaa svayaMprabhuH . \EN{100202234}chaturmukho mahaatejaa drashhTuM taM munipu.ngavam.h .. \SC.. \EN{100202312}vaalmiikiratha taM dR^ishhTvaa sahasotthaaya vaag.h yataH . \EN{100202334}praaJNjaliH prayato bhuutvaa tasthau paramavismitaH .. \SC.. \EN{100202412}puujayaamaasa taM devaM paadyaarghyaasanavandanaiH . \EN{100202434}praNamya vidhivachchainaM pR^ishhTvaa.anaamayamavyayam.h .. \SC.. \EN{100202512}athopavishya bhagavaan.h aasane paramaarchite . \EN{100202534}vaalmiikaye maharshhaye sa.ndideshaasanaM tataH .. \SC.. \EN{100202612}upavishhTe tadaa tasmin.h saakshaal lokapitaamahe . \EN{100202634}tad.h gatenaiva manasaa vaalmiikirdhyaanamaasthitaH .. \SC.. \EN{100202712}paapaatmanaa kR^itaM kashhTaM vairagrahaNabuddhinaa . \EN{100202734}yastaadR^ishaM chaaruravaM krauJNchaM hanyaad.h akaaraNaat.h .. \SC.. \EN{100202812}shochann.h eva muhuH krauJNchiiM upashlokamimaM punaH . \EN{100202834}jagaavantargatamanaa bhuutvaa shokaparaayaNaH .. \SC.. \EN{100202912}taM uvaacha tato brahmaa prahasan.h munipu.ngavam.h . \EN{100202934}shlokaiva tvayaa baddho naatra kaaryaa vichaaraNaa .. \SC.. \EN{100203012}machchhandaad.h eva te brahman.h pravR^ittaiyaM sarasvatii . \EN{100203034}raamasya charitaM kR^itsnaM kuru tvaM R^ishhisattama .. \SC.. \EN{100203112}dharmaatmano guNavato loke raamasya dhiimataH . \EN{100203134}vR^ittaM kathaya dhiirasya yathaa te naaradaat.h shrutam.h .. \SC.. \EN{100203212}rahasyaM cha prakaashaM cha yad.h vR^ittaM tasya dhiimataH . \EN{100203234}raamasya saha saumitre raakshasaanaaM cha sarvashaH .. \SC.. \EN{100203312}vaidehyaashchaiva yad.h vR^ittaM prakaashaM yadi vaa rahaH . \EN{100203334}tachchaapyaviditaM sarvaM viditaM te bhavishhyati .. \SC.. \EN{100203412}na te vaag.h anR^itaa kaavye kaachid.h atra bhavishhyati . \EN{100203434}kuru raama kathaaM puNyaaM shlokabaddhaaM manoramaam.h .. \SC.. \EN{100203512}yaavat.h sthaasyanti girayaH saritashcha mahiitale . \EN{100203534}taavad.h raamaayaNakathaa lokeshhu pracharishhyati .. \SC.. \EN{100203612}yaavad.h raamasya cha kathaa tvatkR^itaa pracharishhyati . \EN{100203634}taavad.h uurdhvamadhashcha tvaM mallokeshhu nivatsyasi .. \SC.. \EN{100203712}ityuktvaa bhagavaan.h brahmaa tatraivaantaradhiiyata . \EN{100203734}tataH sashishhyo vaalmiikirmunirvismayamaayayau .. \SC.. \EN{100203812}tasya shishhyaastataH sarve jaguH shlokamimaM punaH . \EN{100203834}muhurmuhuH priiyamaaNaaH praahushcha bhR^ishavismitaaH .. \SC.. \EN{100203912}samaaksharaishchaturbhiryaH paadairgiito maharshhiNaa . \EN{100203934}so.anuvyaaharaNaad.h bhuuyaH shokaH shlokatvamaagataH .. \SC.. \EN{100204012}tasya buddhiriyaM jaataa vaalmiikerbhaavitaatmanaH . \EN{100204034}kR^itsnaM raamaayaNaM kaavyamiidR^ishaiH karavaaNyaham.h .. \SC.. \EN{100204101}udaaravR^ittaarthapadairmanoramaisudaaravR^ittaarthapadairmanoramais. \hash \EN{100204102}tadaa.asya raamasya chakaara kiirtimaan.h tadaa.asya raamasya chakaara kiirtimaan.h . \hash \EN{100204103}samaaksharaiH shlokashatairyashasvino samaaksharaiH shlokashatairyashasvino . \hash \EN{100204104}yashaskaraM kaavyaM udaaradhiirmuniH yashaskaraM kaavyaM udaaradhiirmuniH .. \SC..(iti)\medskip\hrule\medskip % \hash \EN{100300112}shrutvaa vastu samagraM tad.h dharmaatmaa dharmasa.nhitam.h . \EN{100300134}vyaktamanveshhate bhuuyo yad.h vR^ittaM tasya dhiimataH .. \SC.. \EN{100300212}upaspR^ishyodakaM samyan.h muniH sthitvaa kR^itaaJNjaliH . \EN{100300234}praachiinaagreshhu darbheshhu dharmeNaanveshhate gatim.h .. \SC.. \EN{100300312}janma raamasya sumahad.h viiryaM sarvaanukuulataam.h . \EN{100300334}lokasya priyataaM kshaantiM saumyataaM satyashiilataam.h .. \SC.. \EN{100300412}naanaachitraaH kathaashchaanyaa vishvaamitrasahaayane . \EN{100300434}jaanakyaashcha vivaahaM cha dhanushhashcha vibhedanam.h .. \SC.. \EN{100300512}raamaraamavivaadaM cha guNaan.h daasharathestathaa . \EN{100300534}tathaa.abhishhekaM raamasya kaikeyyaa dushhTabhaavataam.h .. \SC.. \EN{100300612}vyaaghaataM chaabhishhekasya raamasya cha vivaasanam.h . \EN{100300634}raaGYaH shokaM vilaapaM cha paralokasya chaashrayam.h .. \SC.. \EN{100300712}prakR^itiinaaM vishhaadaM cha prakR^itiinaaM visarjanam.h . \EN{100300734}nishhaadaadhipasa.vaadaM suutopaavartanaM tathaa .. \SC.. \EN{100300812}ga.ngaayaashchaabhisa.ntaaraM bharadvaajasya darshanam.h . \EN{100300834}bharadvaajaabhyanuGYaanaachchitrakuuTasya darshanam.h .. \SC.. \EN{100300912}vaastukarmaniveshaM cha bharataagamanaM tathaa . \EN{100300934}prasaadanaM cha raamasya pitushcha salilakriyaam.h .. \SC.. \EN{100301012}paadukaagryaabhishhekaM cha nandigraama nivaasanam.h . \EN{100301034}daNDakaaraNyagamanaM sutiikshNena samaagamam.h .. \SC.. \EN{100301112}anasuuyaasamasyaaM chaa.ngaraagasya chaarpaNam.h . \EN{100301134}shuurpaNakhyaashcha sa.vaadaM viruupakaraNaM tathaa .. \SC.. \EN{100301212}vadhaM kharatrishirasorutthaanaM raavaNasya cha . \EN{100301234}maariichasya vadhaM chaiva vaidehyaa haraNaM tathaa .. \SC.. \EN{100301312}raaghavasya vilaapaM cha gR^idhraraajanibarhaNam.h . \EN{100301334}kabandhadarshanaM chaiva paMpaayaashchaapi darshanam.h .. \SC.. \EN{100301412}sharbaryaa darshanaM chaiva hanuumaddarshanaM tathaa . \EN{100301434}vilaapaM chaiva paMpaayaaM raaghavasya mahaatmanaH .. \SC.. \EN{100301512}R^ishhyamuukasya gamanaM sugriiveNa samaagamam.h . \EN{100301534}pratyayotpaadanaM sakhyaM vaalisugriivavigraham.h .. \SC.. \EN{100301612}vaalipramathanaM chaiva sugriivapratipaadanam.h . \EN{100301634}taaraavilaapasamayaM varshharaatrinivaasanam.h .. \SC.. \EN{100301712}kopaM raaghavasi.nhasya balaanaaM upasa.ngraham.h . \EN{100301734}dishaH prasthaapanaM chaiva pR^ithivyaashcha nivedanam.h .. \SC.. \EN{100301812}a.nguliiyakadaanaM cha R^ikshasya biladarshanam.h . \EN{100301834}praayopaveshanaM chaiva saMpaateshchaapi darshanam.h .. \SC.. \EN{100301912}parvataarohaNaM chaiva saagarasya cha la.nghanam.h . \EN{100301934}raatrau la.nkaapraveshaM chaikasyaapi vichintanam.h .. \SC.. \EN{100302012}aapaanabhuumigamanamavarodhasya darshanam.h . \EN{100302034}ashokavanikaayaanaM siitaayaashchaapi darshanam.h .. \SC.. \EN{100302112}abhiGYaanapradaanaM cha siitaayaashchaapi bhaashhaNam.h . \EN{100302134}raakshasiitarjanaM chaiva trijaTaasvapnadarshanam.h .. \SC.. \EN{100302212}maNipradaanaM siitaayaa vR^ikshabha.ngaM tathaiva cha . \EN{100302234}raakshasiividravaM chaiva ki.nkaraaNaaM nibarhaNam.h .. \SC.. \EN{100302312}grahaNaM vaayusuunoshcha la.nkaadaahaabhigarjanam.h . \EN{100302334}pratiplavanamevaatha madhuunaaM haraNaM tathaa .. \SC.. \EN{100302412}raaghavaashvaasanaM chaiva maNiniryaatanaM tathaa . \EN{100302434}sa.ngamaM cha samudrasya nalasetoshcha bandhanam.h .. \SC.. \EN{100302512}prataaraM cha samudrasya raatrau la.nkaa.avarodhanam.h . \EN{100302534}vibhiishhaNena sa.nsargaM vadhopaayanivedanam.h .. \SC.. \EN{100302612}kuMbhakarNasya nidhanaM meghanaadanibarhaNam.h . \EN{100302634}raavaNasya vinaashaM cha siitaa.avaaptimareH pure .. \SC.. \EN{100302712}bibhiishhaNaabhishhekaM cha pushhpakasya cha darshanam.h . \EN{100302734}ayodhyaayaashcha gamanaM bharatenasamaagamam.h .. \SC.. \EN{100302812}raamabhishhekaabhyudayaM sarvasainyavisarjanam.h . \EN{100302834}svaraashhTraraJNjanaM chaiva vaidehyaashcha visarjanam.h .. \SC.. \EN{100302912}anaagataM cha yat.h ki.nchid.h raamasya vasudhaatale . \EN{100302934}tachchakaarottare kaavye vaalmiikirbhagavaan.h R^ishhiH .. \SC..(iti)\medskip\hrule\medskip % \EN{100400112}praaptaraajyasya raamasya vaalmiikirbhagavaan.h R^ishhiH . \EN{100400134}chakaara charitaM kR^itsnaM vichitrapadamaatmavaan.h .. \SC.. \EN{100400212}kR^itvaa tu tan.h mahaapraaGYaH sabhavishhyaM sahottaram.h . \EN{100400234}chintayaamaasa ko nvetat.h prayuJNjiiyaad.h iti prabhuH .. \SC.. \EN{100400312}tasya chintayamaanasya maharshherbhaavitaatmanaH . \EN{100400334}agR^ihNiitaaM tataH paadau muniveshhau kushiilavau .. \SC.. \EN{100400412}kushiilavau tu dharmaGYau raajaputrau yashasvinau . \EN{100400434}bhraatarau svarasaMpannau dadarshaashramavaasinau .. \SC.. \EN{100400512}sa tu medhaavinau dR^ishhTvaa vedeshhu parinishhThitau . \EN{100400534}vedopabR^ihmaNaarthaaya taavagraahayata prabhuH .. \SC.. \EN{100400612}kaavyaM raamaayaNaM kR^itsnaM siitaayaashcharitaM mahat.h . \EN{100400634}paulastya vadhamityeva chakaara charitavrataH .. \SC.. \EN{100400712}paaThye geye cha madhuraM pramaaNaistribhiranvitam.h . \EN{100400734}jaatibhiH saptabhiryuktaM tantriilayasamanvitam.h .. \SC.. \EN{100400812}haasyashR^i.ngaarakaaruNyaraudraviirabhayaanakaiH . \EN{100400834}biibhatsaadirasairyuktaM kaavyametad.h agaayataam.h .. \SC.. \EN{100400912}tau tu gaandharvatattvaGYau sthaana muurchchhana kovidau . \EN{100400934}bhraatarau svarasaMpannau gandharvaaviva ruupiNau .. \SC.. \EN{100401012}ruupalakshaNasaMpannau mahdurasvarabhaashhiNau . \EN{100401034}biMbaad.h ivoddhR^itau biMbau raamadehaat.h tathaa.aparau .. \SC.. \EN{100401112}tau raajaputrau kaartsnyena dharmyamaakhyaanaM uttamam.h . \EN{100401134}vaacho vidheyaM tat.h sarvaM kR^itvaa kaavyamaninditau .. \SC.. \EN{100401212}R^ishhiiNaaM cha dvijaatiinaaM saadhuunaaM cha samaagame . \EN{100401234}yathopadeshaM tattvaGYau jagatustau samaahitau . \EN{100401256}mahaatmaanau mahaabhaagau sarvalakshaNalakshitau .. \SC.. \EN{100401312}tau kadaachit.h sametaanaaM R^ishhiiNaaM bhaavitaatmanaam.h . \EN{100401334}aasiinaanaaM samiipasthaavidaM kaavyamagaayataam.h .. \SC.. \EN{100401412}tat.h shrutvaa munayaH sarve baashhpaparyaakulaikshaNaaH . \EN{100401434}saadhu saadhvitytaavuuchatuH paraM vismayamaagataaH .. \SC.. \EN{100401512}te priitamanasaH sarve munayo dharmavatsalaaH . \EN{100401534}prashasha.nsuH prashastavyau gaayamaanau kushiilavau .. \SC.. \EN{100401612}aho giitasya maadhuryaM shlokaanaaM cha visheshhataH . \EN{100401634}chiranirvR^ittamapyetat.h pratyakshamiva darshitam.h .. \SC.. \EN{100401712}pravishya taavubhau sushhThu tadaa bhaavamagaayataam.h . \EN{100401734}sahitau mahduraM raktaM saMpannaM svarasaMpadaa .. \SC.. \EN{100401812}evaM prashasyamaanau tau tapaHshlaaghyairmaharshhibhiH . \EN{100401834}samraktataramatyarthaM madhuraM taavagaayataam.h .. \SC.. \EN{100401912}priitaH kashchin.h munistaabhyaaM sa.nsthitaH kalashaM dadau . \EN{100401934}prasanno valkalaM kashchid.h dadau taabhyaaM mahaayashaaH .. \SC.. \EN{100402012}aashcharyamidamaakhyaanaM muninaa saMprakiirtitam.h . \EN{100402034}paraM kaviinaamaadhaaraM samaaptaM cha yathaakramam.h .. \SC.. \EN{100402112}prashasyamaanau sarvatra kadaachit.h tatra gaayakau . \EN{100402134}rathyaasu raajamaargeshhu dadarsha bharataagrajaH .. \SC.. \EN{100402212}svaveshma chaaniiya tato bhraatarau sakushiilavau . \EN{100402234}puujayaamaasa puujaa.arhau raamaH shatrunibarhaNaH .. \SC.. \EN{100402312}aasiinaH kaaJNchane divye sa cha si.nhaasane prabhuH . \EN{100402334}upopavishhTaiH sachivairbhraatR^ibhishcha para.ntapaH .. \SC.. \EN{100402412}dR^ishhTvaa tu ruupasaMpannau taavubhau viiNinau tataH . \EN{100402434}uvaacha lakshmaNaM raamaH shatrughnaM bharataM tathaa .. \SC.. \EN{100402512}shruuyataamidamaakhyaanamanayordevavarchasoH . \EN{100402534}vichitraarthapadaM samyag.h gaayatormadhurasvaram.h .. \SC.. \EN{100402601}imau munii paarthivalakshmaNaanvitau imau munii paarthivalakshmaNaanvitau . \hash \EN{100402602}kushiilavau chaiva mahaatapasvinau kushiilavau chaiva mahaatapasvinau . \hash \EN{100402603}mamaapi tad.h bhuutikaraM prachakshate mamaapi tad.h bhuutikaraM prachakshate . \hash \EN{100402604}mahaa.anubhaavaM charitaM nibodhata mahaa.anubhaavaM charitaM nibodhata .. \SC.. \hash \EN{100402701}tatastu tau raamavachaH prachoditaav tatastu tau raamavachaH prachoditaav . \hash \EN{100402702}agaayataaM maargavidhaanasaMpadaa.agaayataaM maargavidhaanasaMpadaa . \hash \EN{100402703}sa chaapi raamaH parishhadgataH shanairsa chaapi raamaH parishhadgataH shanair. \hash \EN{100402704}bubhuushhayaa.a.asaktamanaa babhuuva bubhuushhayaa.a.asaktamanaa babhuuva .. \SC..(iti)\medskip\hrule\medskip % \hash \EN{100500112}sarvaapuurvamiyaM yeshhaamaasiit.h kR^itsnaa vasu.ndharaa . \EN{100500134}prajaapatiM upaadaaya nR^ipaaNaaM jayashaalinaam.h .. \SC.. \EN{100500212}yeshhaaM sa sagaro naama saagaro yena khaanitaH . \EN{100500234}shhashhTiH putrasahasraaNi yaM yaantaM paryavaarayan.h .. \SC.. \EN{100500312}ikshvaakuuNaamidaM teshhaaM raaGYaaM va.nshemahaatmanaam.h . \EN{100500334}mahad.h utpannamaakhyaanaM raamaayaNamiti shrutam.h .. \SC.. \EN{100500412}tad.h idaM vartayishhyaami sarvaM nikhilamaaditaH . \EN{100500434}dharmakaamaarthasahitaM shrotavyamanasuuyayaa .. \SC.. \EN{100500512}kosalo naama muditaH sphiito janapado mahaan.h . \EN{100500534}nivishhTaH sarayuutiire prabhuutadhanadhaanyavaan.h .. \SC.. \EN{100500612}ayodhyaa naama nagarii tatraasiil lokavishrutaa . \EN{100500634}manunaa maanavendreNa yaa purii nirmitaa svayam.h .. \SC.. \EN{100500712}aayataa dasha cha dve cha yojanaani mahaapurii . \EN{100500734}shriimatii triiNi vistiirNaa suvibhaktamahaapathaa .. \SC.. \EN{100500812}raajamaargeNa mahataa suvibhaktena shobhitaa . \EN{100500834}muktapushhpaavakiirNena jalasiktena nityashaH .. \SC.. \EN{100500912}taaM tu raajaa dasharatho mahaaraashhTravivardhanaH . \EN{100500934}puriimaavaasayaamaasa divi devapatiryathaa .. \SC.. \EN{100501012}kapaaTatoraNavatiiM suvibhaktaantaraapaNaam.h . \EN{100501034}sarvayantraayudhavatiiM upetaaM sarvashilpibhiH .. \SC.. \EN{100501112}suutamaagadhasaMbaadhaaM shriimatiimatulaprabhaam.h . \EN{100501134}uchchaaTTaaladhvajavatiiM shataghniishatasa.nkulaam.h .. \SC.. \EN{100501212}vadhuunaaTakasa.nghaishcha samyuktaaM sarvataH puriim.h . \EN{100501234}udyaanaamravaNopetaaM mahatiiM saalamekhalaam.h .. \SC.. \EN{100501312}durgagaMbhiiraparighaaM durgaamanyairduraasadaam.h . \EN{100501334}vaajivaaraNasaMpuurNaaM gobhirushhTraiH kharaistathaa .. \SC.. \EN{100501412}saamantaraajasa.nghaishcha balikarmabhiraavR^itaam.h . \EN{100501434}naanaadeshanivaasaishcha vaNigbhirupashobhitaam.h .. \SC.. \EN{100501512}prasaadai ratnavikR^itaiH parvatairupashobhitaam.h . \EN{100501534}kuuTaagaaraishcha saMpuurNaamindrasyevaamaraavatiim.h .. \SC.. \EN{100501612}chitraamashhTaapadaakaaraaM varanaariigaNairyutaam.h . \EN{100501634}sarvaratnasamaakiirNaaM vimaanagR^ihashobhitaam.h .. \SC.. \EN{100501712}gR^ihagaaDhaamavichchhidraaM samabhuumau niveshitaam.h . \EN{100501734}shaalitaNDulasaMpuurNaamikshukaaNDarasodakaam.h .. \SC.. \EN{100501812}dundubhiibhirmR^ida.ngaishcha viiNaabhiH paNavaistathaa . \EN{100501834}naaditaaM bhR^ishamatyarthaM pR^ithivyaaM taamanuttamaam.h .. \SC.. \EN{100501912}vimaanamiva siddhaanaaM tapasaa.adhigataM divi . \EN{100501934}suniveshitaveshmaantaaM narottamasamaavR^itaam.h .. \SC.. \EN{100502012}ye cha baaNairna vidhyanti viviktamaparaaparam.h .. \SC.. \EN{100502034}shabdavedhyaM cha vitataM laghuhastaa vishaaradaaH .. \SC.. \EN{100502112}si.nhavyaaghravaraahaaNaaM mattaanaaM nadataaM vane . \EN{100502134}hantaaro nishitaiH shastrairbalaad.h baahubalairapi .. \SC.. \EN{100502212}taadR^ishaanaaM sahasraistaamabhipuurNaaM mahaarathaiH . \EN{100502234}puriimaavaasayaamaasa raajaa dasharathastadaa .. \SC.. \EN{100502301}taamagnimadbhirguNavadbhiraavR^itaaM taamagnimadbhirguNavadbhiraavR^itaam.h . \hash \EN{100502302}dvijottamairvedashhaDa.ngapaaragaiH dvijottamairvedashhaDa.ngapaaragaiH . \hash \EN{100502303}sahasradaiH satyaratairmahaatmabhirsahasradaiH satyaratairmahaatmabhir. \hash \EN{100502304}maharshhikalpairR^ishhibhishcha kevalaiH maharshhikalpairR^ishhibhishcha kevalaiH .. \SC..(iti)\medskip\hrule\medskip % \hash \EN{100600112}puryaaM tasyaamayodhyaayaaM vedavit.h sarvasa.ngrahaH . \EN{100600134}diirghadarshii mahaatejaaH paurajaanapadapriyaH .. \SC.. \EN{100600212}ikshvaakuuNaamatiratho yajvaa dharmarato vashii . \EN{100600234}maharshhikalpo raajarshhistrishhu lokR^ishhu vishrutaH .. \SC.. \EN{100600312}balavaan.h nihataamitro mitravaan.h vijitendriyaH . \EN{100600334}dhanaishcha sa.nchayaishchaanyaiH shakravaishravaNopamaH .. \SC.. \EN{100600412}yathaa manurmahaatejaa lokasya parirakshitaa . \EN{100600434}tathaa dasharatho raajaa vasan.h jagad.h apaalayat.h .. \SC.. \EN{100600512}tena satyaabhisa.ndhena trivargamanutishhThataa . \EN{100600534}paalitaa saa purii shreshhThendreNaivaamaraavatii .. \SC.. \EN{100600612}tasmin.h puravare hR^ishhTaa dharmaatmanaa bahu shrutaaH . \EN{100600634}naraastushhTaadhanaiH svaiH svairalubdhaaH satyavaadinaH .. \SC.. \EN{100600712}naalpasa.nnichayaH kashchid.h aasiit.h tasmin.h purottame . \EN{100600734}kuTuMbii yo hyasiddhaartho.agavaashvadhanadhaanyavaan.h .. \SC.. \EN{100600812}kaamii vaa na kadaryo vaa nR^isha.nsaH purushhaH kvachit.h . \EN{100600834}drashhTuM shakyamayodhyaayaaM naavidvaan.h na cha naastikaH .. \SC.. \EN{100600912}sarve naraashcha naaryashcha dharmashiilaaH susa.nyataaH . \EN{100600934}muditaaH shiilavR^ittaabhyaaM maharshhayaivaamalaaH .. \SC.. \EN{100601012}naakuNDalii naamukuTii naasragvii naalpabhogavaan.h . \EN{100601034}naamR^ishhTo naanuliptaa.ngo naasugandhashcha vidyate .. \SC.. \EN{100601112}naamR^ishhTabhojii naadaataa naapyana.ngadanishhkadhR^ik.h . \EN{100601134}naahastaabharaNo vaa.api dR^ishyate naapyanaatmavaan.h .. \SC.. \EN{100601212}naanaahitaagnirnaayajvaa vipro naapyasahasradaH . \EN{100601234}kashchid.h aasiid.h ayodhyaayaaM na cha nirvR^ittasa.nkaraH .. \SC.. \EN{100601312}svakarmanirataa nityaM braahmaNaa vijitendriyaaH . \EN{100601334}daanaadhyayanashiilaashcha sa.nyataashcha pratigrahe .. \SC.. \EN{100601412}na naastiko naanR^itako na kashchid.h abahushrutaH . \EN{100601434}naasuuyako na chaashakto naavidvaan.h vidyate tadaa .. \SC.. \EN{100601512}na diinaH kshiptachitto vaa vyathito vaa.api kashchana . \EN{100601534}kashchin.h naro vaa naarii vaa naashriimaan.h naapyaruupavaan.h . \EN{100601556}drashhTuM shakyamayodhyaayaaM naapi raajanyabhaktimaan.h .. \SC.. \EN{100601612}varNeshhvagryachaturtheshhu devataa.atithipuujakaaH . \EN{100601634}diirghaayushho naraaH sarve dharmaM satyaM cha sa.nshritaaH .. \SC.. \EN{100601712}kshatraM brahmamukhaM chaasiid.h vaishyaaH kshatramanuvrataaH . \EN{100601734}shuudraaH svadharmanirataastriin.h varNaan.h upachaariNaH .. \SC.. \EN{100601812}saa tenekshvaakunaathena purii suparirakshitaa . \EN{100601834}yathaa purastaan.h manunaa maanavendreNa dhiimataa .. \SC.. \EN{100601912}yodhaanaamagnikalpaanaaM peshalaanaamamarshhiNaam.h . \EN{100601934}saMpuurNaakR^itavidyaanaaM guhaakesariNaamiva .. \SC.. \EN{100602012}kaaMbojavishhaye jaatairbaahliikaishcha hayottamaiH . \EN{100602034}vanaayujairnadiijaishcha puurNaaharihayopamaiH .. \SC.. \EN{100602112}vindhyaparvapajairmattaiH puurNaa haimavatairapi . \EN{100602134}madaanvitairatibalairmaata.ngaiH parvatopamaiH .. \SC.. \EN{100602212}aJNjanaad.h api nishhkraantairvaamanaad.h api cha dvipaiH . \EN{100602234}bhadramandrairbhadramR^igairmR^igamandraishcha saa purii .. \SC.. \EN{100602312}nityamattaiH sadaa puurNaa naagairachalasa.nnibhaiH . \EN{100602334}saa yojane cha dve bhuuyaH satyanaamaa prakaashate .. \SC.. \EN{100602412}taaM satyanaamaaM dR^iDhatoraNaargalaaM taaM satyanaamaaM dR^iDhatoraNaargalaam.h . \hash \EN{100602402}gR^ihairvichitrairupashobhitaaM shivaaM gR^ihairvichitrairupashobhitaaM shivaam.h . \hash \EN{100602403}puriimayodhyaaM nR^isahasrasa.nkulaaM puriimayodhyaaM nR^isahasrasa.nkulaam.h . \hash \EN{100602404}shashaasa vai shakrasamo mahiipatiH shashaasa vai shakrasamo mahiipatiH .. \SC..(iti)\medskip\hrule\medskip % \hash \EN{100700112}ashhTau babhuuvurviirasya tasyaamaatyaa yashasvinaH . \EN{100700134}shuchayashchaanuraktaashcha raajakR^ityeshhu nityashaH .. \SC.. \EN{100700212}dhR^ishhTirjayanto vijayaH siddhaartho.aarthasaadhakaH . \EN{100700234}ashoko mantrapaalashcha sumantrashchaashhTamo.abhavat.h .. \SC.. \EN{100700312}R^itvijau dvaavabhimatau tasyaastaaM R^ishhisattamau . \EN{100700334}vasishhTho vaamadevashcha mantriNashcha tathaa.apare .. \SC.. \EN{100700412}shriimantashcha mahaatmaanaH shaastraGYaaH dR^iDhavikramaaH . \EN{100700434}kiirtimantaH praNihitaa yathaa vachanakaariNaH .. \SC.. \EN{100700512}tejaHkshamaayashaHpraaptaaH smitapuurvaabhibhaashhiNaH . \EN{100700534}krodhaat.h kaamaarthahetorvaa na bruuyuranR^itaM vachaH .. \SC.. \EN{100700612}teshhaamaviditaM ki.nchit.h sveshhu naasti pareshhu vaa . \EN{100700634}kriyamaaNaM kR^itaM vaa.api chaareNaapi chikiirshhitam.h .. \SC.. \EN{100700712}kushalaavyavahaareshhu sauhR^ideshhu pariikshitaaH . \EN{100700734}praaptakaalaM yathaa daNDaM dhaarayeyuH suteshhvapi .. \SC.. \EN{100700812}koshasa.ngrahaNe yuktaa balasya cha parigrahe . \EN{100700834}ahitaM chaapi purushhaM na vihi.nsyuraduushhakam.h .. \SC.. \EN{100700912}viiraa.nshcha niyatotsaahaa raaja shaastramanushhThitaaH .( ) \EN{100700934}shuchiinaaM rakshitaarashcha nityaM vishhayavaasinaam.h .. \SC.. \EN{100701012}brahmakshatramahi.nsantaste koshaM samapuurayan.h . \EN{100701034}sutiikshNadaNDaaH saMprekshya purushhasya balaabalam.h .. \SC.. \EN{100701112}shuchiinaamekabuddhiinaaM sarveshhaaM saMprajaanataam.h . \EN{100701134}naasiit.h pure vaa raashhTre vaa mR^ishhaavaadii naraH kvachit.h .. \SC.. \EN{100701212}kashchin.h na dushhTastatraasiit.h paradaararatirnaraH . \EN{100701234}prashaantaM sarvamevaasiid.h raashhTraM puravaraM cha tat.h .. \SC.. \EN{100701312}suvaasasaH suveshaashcha te cha sarve sushiilinaH . \EN{100701334}hitaarthaM cha narendrasya jaagrato nayachakshushhaa .. \SC.. \EN{100701412}gurau guNagR^ihiitaashcha prakhyaataashcha paraakramaiH . \EN{100701434}videsheshhvapi viGYaataaH sarvato buddhinishchayaat.h .. \SC.. \EN{100701512}iidR^ishaistairamaatyaistu raajaa dasharatho.anaghaH . \EN{100701534}upapanno guNopetairanvashaasad.h vasu.ndharaam.h .. \SC.. \EN{100701612}avekshamaaNashchaareNa prajaa dharmeNa raJNjayan.h . \EN{100701634}naadhyagachchhad.h vishishhTaM vaa tulyaM vaa shatrumaatmanaH .. \SC.. \EN{100701701}tairmantribhirmantrahitairnivishhTairtairmantribhirmantrahitairnivishhTair. \hash \EN{100701702}vR^ito.anuraktaiH kushalaiH samarthaiH vR^ito.anuraktaiH kushalaiH samarthaiH . \hash \EN{100701703}sa paarthivo diiptimavaapa yuktassa paarthivo diiptimavaapa yuktas. \hash \EN{100701704}tejomayairgobhirivodito.arkaH tejomayairgobhirivodito.arkaH .. \SC..(iti)\medskip\hrule\medskip % \hash \EN{100800112}tasya tvevaM prabhaavasya dharmaGYasya mahaatmanaH . \EN{100800134}sutaarthaM tapyamaanasya naasiid.h va.nshakaraH sutaH .. \SC.. \EN{100800212}chintayaanasya tasyaivaM buddhiraasiin.h mahaatmanaH . \EN{100800234}sutaarthaM vaajimedhena kimarthaM na yajaamyaham.h .. \SC.. \EN{100800312}sa nishchitaaM matiM kR^itvaa yashhTavyamiti buddhimaan.h . \EN{100800334}mantribhiH saha dharmaatmaa sarvaireva kR^itaatmabhiH .. \SC.. \EN{100800412}tato.abraviit.h idaM raajaa sumantraM mantrisattamam.h . \EN{100800434}shiighramaanaya me sarvaan.h guruu.nstaan.h sapurohitaan.h .. \SC.. \EN{100800512}etat.h shrutvaa rahassuuto raajaanamidamabraviit.h . \EN{100800534}R^itvigbhirupadishhTo.ayaM puraavR^itto mayaa shrutaH .. \SC.. \EN{100800612}sanatkumaaro bhagavaan.h puurvaM kathitavaan.h kathaam.h . \EN{100800634}R^ishhiiNaaM sa.nnidhau raaja.nstava putraagamaM prati .. \SC.. \EN{100800712}kaashyapasya tu putro.asti vibhaaNDakaiti shrutaH . \EN{100800734}R^ishhyashR^i.ngaiti khyaatastasya putro bhavishhyati .. \SC.. \EN{100800812}sa vane nityasaMvR^iddho munirvanacharaH sadaa . \EN{100800834}naanyaM jaanaati viprendro nityaM pitranuvartanaat.h .. \SC.. \EN{100800912}dvaividhyaM brahmacharyasya bhavishhyati mahaatmanaH . \EN{100800934}lokeshhu prathitaM raajan.h vipraishcha kathitaM sadaa .. \SC.. \EN{100801012}tasyaivaM vartamaanasya kaalaH samabhivartata . \EN{100801034}agniM shushruushhamaaNasya pitaraM cha yashasvinam.h .. \SC.. \EN{100801112}etasminn.h eva kaale tu romapaadaH prataapavaan.h . \EN{100801134}a.ngeshhu prathitaa raajaa bhavishhyati mahaabalaH .. \SC.. \EN{100801212}tasya vyatikramaad.h raaGYo bhavishhyati sudaaruNaa . \EN{100801234}anaavR^ishhTiH sughoraa vai sarvabhuutabhayaavahaa .. \SC.. \EN{100801312}anaavR^ishhTyaaM tu vR^ittaayaaM raajaa duHkhasamanvitaH . \EN{100801334}braahmaNaan.h shrutavR^iddhaa.nshcha samaaniiya pravakshyati .. \SC.. \EN{100801412}bhavantaH shrutadharmaaNo loke chaaritravedinaH . \EN{100801434}samaadishantu niyamaM praayashchittaM yathaa bhavet.h .. \SC.. \EN{100801512}vakshyanti te mahiipaalaM braahmaNaa vedapaaragaaH . \EN{100801534}vibhaaNDakasutaM raajan.h sarvopaayairihaanaya .. \SC.. \EN{100801612}aanaayya cha mahiipaala R^ishhyashR^i.ngaM susatkR^itam.h . \EN{100801634}prayachchha kanyaaM shaantaaM vai vidhinaa susamaahitaH .. \SC.. \EN{100801712}teshhaaM tu vachanaM shrutvaa raajaa chintaaM prapatsyate . \EN{100801734}kenopaayena vai shakyamihaanetuM sa viiryavaan.h .. \SC.. \EN{100801812}tato raajaa vinishchitya saha mantribhiraatmavaan.h . \EN{100801834}purohitamamaatyaa.nshcha preshhayishhyati satkR^itaan.h .. \SC.. \EN{100801912}te tu raaGYo vachaH shrutvaa vyathitaa vanataananaaH .(?) \EN{100801934}na gachchhema R^ishherbhiitaa.anuneshhyanti taM nR^ipam.h .. \SC.. \EN{100802012}vakshyanti chintayitvaa te tasyopaayaa.nshcha taan.h kshamaan.h . \EN{100802034}aaneshhyaamo vayaM vipraM na cha doshho bhavishhyati .. \SC.. \EN{100802112}evama.ngaadhipenaiva gaNikaabhirR^ishheH sutaH . \EN{100802134}aaniito.avarshhayad.h devaH shaantaa chaasmai pradiiyate .. \SC.. \EN{100802212}R^ishhyashR^i.ngastu jaamaataa putraa.nstava vidhaasyati . \EN{100802234}sanatkumaarakathitametaavad.h vyaahR^itaM mayaa .. \SC.. \EN{100802312}atha hR^ishhTo dasharathaH sumantraM pratyabhaashhata . \EN{100802334}yathaa R^ishhyashR^i.ngastvaaniito vistareNa tvayochyataam.h .. \SC..(iti)\medskip\hrule\medskip % \EN{100900112}sumantrashchodito raaGYaa provaachedaM vachastadaa . \EN{100900134}yathaa R^ishhyashR^i.ngastvaaniitaH shR^iNu me mantribhiH saha .. \SC.. \EN{100900212}romapaadaM uvaachedaM sahaamaatyaH purohitaH . \EN{100900234}upaayo nirapaayo.ayamasmaabhirabhichintitaH .. \SC.. \EN{100900312}R^ishhyashR^i.ngo vanacharastapaHsvaadhyaayane rataH . \EN{100900334}anabhiGYaH sa naariiNaaM vishhayaaNaaM sukhasya cha .. \SC.. \EN{100900412}indriyaarthairabhimatairnarachitta pramaathibhiH . \EN{100900434}puramaanaayayishhyaamaH kshipraM chaadhyavasiiyataam.h .. \SC.. \EN{100900512}gaNikaastatra gachchhantu ruupavatyaH svala.nkR^itaaH . \EN{100900534}pralobhya vividhopaayairaaneshhyanti iha satkR^itaaH .. \SC.. \EN{100900612}shrutvaa tatheti raajaa cha pratyuvaacha purohitam.h . \EN{100900634}purohito mantriNashcha tathaa chakrushcha te tadaa .. \SC.. \EN{100900712}vaaramukhyaastu tat.h shrutvaa vanaM pravivishurmahat.h . \EN{100900734}aashramasyaaviduure asmin.h yatnaM kurvanti darshane .. \SC.. \EN{100900812}R^ishhiputrasya ghorasya nityamaashramavaasinaH . \EN{100900834}pituH sa nityasa.ntushhTo naatichakraama chaashramaat.h .. \SC.. \EN{100900912}na tena janmaprabhR^iti dR^ishhTapuurvaM tapasvinaa . \EN{100900934}strii vaa pumaan.h vaa yachchaanyat.h sattvaM nagara raashhTrajam.h .. \SC.. \EN{100901012}tataH kadaachit.h taM deshamaajagaama yadR^ichchhayaa . \EN{100901034}vibhaaNDakasutastatra taashchaapashyad.h varaa.nganaaH .. \SC.. \EN{100901112}taashchitraveshhaaH pramadaa gaayantyo madhurasvaraiH . \EN{100901134}R^ishhiputraM upaagamya sarvaa vachanamabruvan.h .. \SC.. \EN{100901212}kastvaM kiM vartase brahman.h GYaatumichchhaamahe vayam.h . \EN{100901234}ekastvaM vijane ghore vane charasi sha.nsa naH .. \SC.. \EN{100901312}adR^ishhTaruupaastaastena kaamyaruupaa vane striyaH . \EN{100901334}haardaat.h tasya matirjaataa.a.akhyaatuM pitaraM svakam.h .. \SC.. \EN{100901412}pitaa vibhaaNDako.asmaakaM tasyaahaM sutorasaH . \EN{100901434}R^ishhyashR^i.ngaiti khyaataM naama karma cha me bhuvi .. \SC.. \EN{100901512}ihaashramapado.asmaakaM samiipe shubhadarshanaaH . \EN{100901534}karishhye vo.atra puujaaM vai sarveshhaaM vidhipuurvakam.h .. \SC.. \EN{100901612}R^ishhiputravachaH shrutvaa sarvaasaaM matiraasa vai . \EN{100901634}tad.h aashramapadaM drashhTuM jagmuH sarvaashcha tena ha .. \SC.. \EN{100901712}gataanaaM tu tataH puujaaM R^ishhiputrashchakaara ha . \EN{100901734}idamarghyamidaM paadyamidaM muulaM phalaM cha naH .. \SC.. \EN{100901812}pratigR^ihya tu taaM puujaaM sarvaaiva samutsukaaH . \EN{100901834}R^ishherbhiitaashcha shiighraM tu gamanaaya matiM dadhuH .. \SC.. \EN{100901912}asmaakamapi mukhyaani phalaani imaani vai dvija . \EN{100901934}gR^ihaaNa prati bhadraM te bhakshayasva cha maa chiram.h .. \SC.. \EN{100902012}tatastaastaM samaali.ngya sarvaa harshhasamanvitaaH . \EN{100902034}modakaan.h pradadustasmai bhakshyaa.nshcha vividhaan.h shubhaan.h .. \SC.. \EN{100902112}taani chaasvaadya tejasvii phalaani iti sma manyate . \EN{100902134}anaasvaaditapuurvaaNi vane nityanivaasinaam.h .. \SC.. \EN{100902212}aapR^ichchhya cha tadaa vipraM vratacharyaaM nivedya cha . \EN{100902234}gachchhanti smaapadeshaat.h taa bhiitaastasya pituH striyaH .. \SC.. \EN{100902312}gataasu taasu sarvaasu kaashyapasyaatmajo dvijaH . \EN{100902334}asvasthahR^idayashchaasiid.h duHkhaM sma parivartate .. \SC.. \EN{100902412}tato.aparedyustaM deshamaajagaama sa viiryavaan.h . \EN{100902434}manoGYaa yatra taa dR^ishhTaa vaaramukhyaaH svala.nkR^itaaH .. \SC.. \EN{100902512}dR^ishhTvaiva cha tadaa vipramaayaantaM hR^ishhTa maanasaaH . \EN{100902534}upasR^itya tataH sarvaastaastaM uuchuridaM vachaH .. \SC.. \EN{100902612}ehyaashramapadaM saumyaasmaakamiti chaabruvan.h . \EN{100902634}tatraapyeshha vidhiH shriimaan.h visheshheNa bhavishhyati .. \SC.. \EN{100902712}shrutvaa tu vachanaM taasaaM sarvaasaaM hR^idaya.ngamam.h . \EN{100902734}gamanaaya matiM chakre taM cha ninyustadaa striyaH .. \SC.. \EN{100902812}tatra chaaniiyamaane tu vipre tasmin.h mahaatmani . \EN{100902834}vavarshha sahasaa devo jagat.h prahlaadaya.nstadaa .. \SC.. \EN{100902912}varshheNaivaagataM vipraM vishhayaM svaM naraadhipaH . \EN{100902934}pratyudgamya muniM prahvaH shirasaa cha mahiiM gataH .. \SC.. \EN{100903012}arghyaM cha pradadau tasmai nyaayataH susamaahitaH . \EN{100903034}vavre prasaadaM viprendraan.h maa vipraM manyuraavishet.h .. \SC.. \EN{100903112}antaHpuraM pravishyaasmai kanyaaM dattvaa yathaavidhi . \EN{100903134}shaantaaM shaantena manasaa raajaa harshhamavaapa saH .. \SC.. \EN{100903212}evaM sa nyavasat.h tatra sarvakaamaiH supuujitaH . \EN{100903234}R^ishhyashR^i.ngo mahaatejaaH shaantayaa saha bhaaryayaa .. \SC..(iti)\medskip\hrule\medskip % \EN{101000112}bhuuyaiva cha raajendra shR^iNu me vachanaM hitam.h . \EN{101000134}yathaa sa devapravaraH kathayaamaasa buddhimaan.h .. \SC.. \EN{101000212}ikshvaakuuNaaM kule jaato bhavishhyati sudhaarmikaH . \EN{101000234}raajaa dasharatho naamnaa shriimaan.h satyapratishravaH .. \SC.. \EN{101000312}a.ngaraajena sakhyaM cha tasya raaGYo bhavishhyati . \EN{101000334}kanyaa chaasya mahaabhaagaa shaantaa naama bhavishhyati .. \SC.. \EN{101000412}putrastva.ngasya raaGYastu romapaadaiti shrutaH . \EN{101000434}taM sa raajaa dasharatho gamishhyati mahaayashaaH .. \SC.. \EN{101000512}anapatyo.asmi dharmaatman.h shaantaa bhaaryaa mama kratum.h . \EN{101000534}aahareta tvayaa.a.aGYaptaH sa.ntaanaarthaM kulasya cha .. \SC.. \EN{101000612}shrutvaa raaGYo.atha tad.h vaakyaM manasaa sa vichintya cha . \EN{101000634}pradaasyate putravantaM shaantaa bhartaaramaatmavaan.h .. \SC.. \EN{101000712}pratigR^ihya cha taM vipraM sa raajaa vigatajvaraH . \EN{101000734}aaharishhyati taM yaGYaM prahR^ishhTenaantaraatmanaa .. \SC.. \EN{101000812}taM cha raajaa dasharatho yashhTukaamaH kR^itaaJNjaliH . \EN{101000834}R^ishhyashR^i.ngaM dvijashreshhThaM varayishhyati dharmavit.h .. \SC.. \EN{101000912}yaGYaarthaM prasavaarthaM cha svargaarthaM cha naraishvaraH . \EN{101000934}labhate cha sa taM kaamaM dvija mukhyaad.h vishaaM patiH .. \SC.. \EN{101001012}putraashchaasya bhavishhyanti chatvaaro.amitavikramaaH . \EN{101001034}va.nshapratishhThaanakaraaH sarvalokeshhu vishrutaaH .. \SC.. \EN{101001112}evaM sa devapravaraH puurvaM kathitavaan.h kathaam.h . \EN{101001134}sanatkumaaro bhagavaan.h puraa devayuge prabhuH .. \SC.. \EN{101001212}sa tvaM purushhashaarduula tamaanaya susatkR^itam.h . \EN{101001234}svayameva mahaaraaja gatvaa sabalavaahanaH .. \SC.. \EN{101001312}anumaanya vasishhThaM cha suutavaakyaM nishamya cha . \EN{101001334}saantaHpuraH sahaamaatyaH prayayau yatra sa dvijaH .. \SC.. \EN{101001412}vanaani saritashchaiva vyatikramya shanaiH shanaiH . \EN{101001434}abhichakraama taM deshaM yatra vai munipu.ngavaH .. \SC.. \EN{101001512}aasaadya taM dvijashreshhThaM romapaadasamiipagam.h . \EN{101001534}R^ishhiputraM dadarshaadau diipyamaanamivaanalam.h .. \SC.. \EN{101001612}tato raajaa yathaanyaayaM puujaa.nchakre visheshhataH . \EN{101001634}sakhitvaat.h tasya vai raaGYaH prahR^ishhTenaantaraatmanaa .. \SC.. \EN{101001712}romapaadena chaakhyaataM R^ishhiputraaya dhiimate . \EN{101001734}sakhyaM saMbandhakaM chaiva tadaa taM pratyapuujayat.h .. \SC.. \EN{101001812}evaM susatkR^itastena sahoshhitvaa naraR^ishhabhaH . \EN{101001834}saptaashhTadivasaan.h raajaa raajaanamidamabraviit.h .. \SC.. \EN{101001912}shaantaa tava sutaa raajan.h saha bhartraa vishaaMpate . \EN{101001934}madiiyaM nagaraM yaatu kaaryaM hi mahad.h udyatam.h .. \SC.. \EN{101002012}tatheti raajaa sa.nshrutya gamanaM tasya dhiimataH . \EN{101002034}uvaacha vachanaM vipraM gachchha tvaM saha bhaaryayaa .. \SC.. \EN{101002112}R^ishhiputraH pratishrutya tathetyaaha nR^ipaM tadaa . \EN{101002134}sa nR^ipeNaabhyanuGYaataH prayayau saha bhaaryayaa .. \SC.. \EN{101002212}taavanyonyaaJNjaliM kR^itvaa snehaat.h sa.nshlishhya chorasaa . \EN{101002234}nanandaturdasharatho romapaadashcha viiryavaan.h .. \SC.. \EN{101002312}tataH suhR^idamaapR^ichchhya prasthito raghunandanaH . \EN{101002334}paurebhyaH preshhayaamaasa duutaan.h vai shiighragaaminaH . \EN{101002356}kriyataaM nagaraM sarvaM kshiprameva svala.nkR^itam.h .. \SC.. \EN{101002412}tataH prahR^ishhTaaH pauraaste shrutvaa raajaanamaagatam.h . \EN{101002434}tathaa prachakrustat.h sarvaM raaGYaa yat.h preshhitaM tadaa .. \SC.. \EN{101002512}tataH svala.nkR^itaM raajaa nagaraM pravivesha ha . \EN{101002534}sha.nkhadundubhinirghoshhaiH puraskR^itya dvijaR^ishhabham.h .. \SC.. \EN{101002612}tataH pramuditaaH sarve dR^ishhTvaa vai naagaraa dvijam.h . \EN{101002634}praveshyamaanaM satkR^itya narendreNendrakarmaNaa .. \SC.. \EN{101002712}antaHpuraM praveshyainaM puujaaM kR^itvaa tu shaastrataH . \EN{101002734}kR^itakR^ityaM tadaa.a.atmaanaM mene tasyopavaahanaat.h .. \SC.. \EN{101002812}antaHpuraaNi sarvaaNi shaantaaM dR^ishhTvaa tathaa.a.agataam.h . \EN{101002834}saha bhartraa vishaalaakshiiM priityaa.a.anandaM upaagaman.h .. \SC.. \EN{101002912}puujyamaanaa cha taabhiH saa raaGYaa chaiva visheshhataH . \EN{101002934}uvaasa tatra sukhitaa ka.nchit.h kaalaM saha dvijaa .. \SC..(iti)\medskip\hrule\medskip % \EN{101100112}tataH kaale bahutithe kasmi.nshchit.h sumanohare . \EN{101100134}vasante samanupraapte raaGYo yashhTuM mano.abhavat.h .. \SC.. \EN{101100212}tataH prasaadya shirasaa taM vipraM devavarNinam.h . \EN{101100234}yaGYaaya varayaamaasa sa.ntaanaarthaM kulasya cha .. \SC.. \EN{101100312}tatheti cha sa raajaanaM uvaacha cha susatkR^itaH . \EN{101100334}saMbhaaraaH saMbhriyantaaM te turagashcha vimuchyataam.h .. \SC.. \EN{101100412}tato raajaa.abraviid.h vaakyaM sumantraM mantrisattamam.h . \EN{101100434}sumantraavaahaya kshipraM R^itvijo brahmavaadinaH .. \SC.. \EN{101100512}tataH sumantrastvaritaM gatvaa tvaritavikramaH . \EN{101100534}samaanayat.h sa taan.h vipraan.h samastaan.h vedapaaragaan.h .. \SC.. \EN{101100612}suyaGYaM vaamadevaM cha jaabaalimatha kaashyapam.h . \EN{101100634}purohitaM vasishhThaM cha ye chaanye dvijasattamaaH .. \SC.. \EN{101100712}taan.h puujayitvaa dharmaatmaa raajaa dasharathastadaa . \EN{101100734}idaM dharmaarthasahitaM shlakshNaM vachanamabraviit.h .. \SC.. \EN{101100812}mama laalapyamaanasya putraarthaM naasti vai sukham.h . \EN{101100834}tadarthaM hayamedhena yakshyaami iti matirmama .. \SC.. \EN{101100912}tad.h ahaM yashhTumichchhaami shaastradR^ishhTena karmaNaa . \EN{101100934}R^ishhiputraprabhaavena kaamaan.h praapsyaami chaapyaham.h .. \SC.. \EN{101101012}tataH saadhviti tad.h vaakyaM braahmaNaaH pratyapuujayan.h . \EN{101101034}vasishhThapramukhaaH sarve paarthivasya mukhaachchyutam.h .. \SC.. \EN{101101112}R^ishhyashR^i.ngapurogaashcha pratyuuchurnR^ipatiM tadaa . \EN{101101134}saMbhaaraaH saMbhriyantaaM te turagashcha vimuchyataam.h .. \SC.. \EN{101101212}sarvathaa praapyase putraa.nshchaturo.amitavikramaan.h . \EN{101101234}yasya te dhaarmikii buddhiriyaM putraarthamaagataaH .. \SC.. \EN{101101312}tataH priito.abhavad.h raajaa shrutvaa tad.h dvijabhaashhitam.h . \EN{101101334}amaatyaa.nshchaabraviid.h raajaa harshheNedaM shubhaaksharam.h .. \SC.. \EN{101101412}guruuNaaM vachanaat.h shiighraM saMbhaaraaH saMbhriyantu me . \EN{101101434}samarthaadhishhThitashchaashvaH sopaadhyaayo vimuchyataam.h .. \SC.. \EN{101101512}sarayvaashchottare tiire yaGYabhuumirvidhiiyataam.h . \EN{101101534}shaantayashchaabhivardhantaaM yathaakalpaM yathaavidhi .. \SC.. \EN{101101612}shakyaH kartumayaM yaGYaH sarveNaapi mahiikshitaa . \EN{101101634}naaparaadho bhavet.h kashhTo yadyasmin.h kratusattame .. \SC.. \EN{101101712}chhidraM hi mR^igayante atra vidvaa.nso brahmaraakshasaaH . \EN{101101734}vidhihiinasya yaGYasya sadyaH kartaa vinashyati .. \SC.. \EN{101101812}tad.h yathaavidhi puurvaM me kratureshha samaapyate . \EN{101101834}tathaavidhaanaM kriyataaM samarthaaH karaNeshhviha .. \SC.. \EN{101101912}tatheti cha tataH sarve mantriNaH pratyapuujayan.h . \EN{101101934}paarthivendrasya tad.h vaakyaM yathaa.a.aGYaptamakurvata .. \SC.. \EN{101102012}tato dvijaaste dharmaGYamastuvan.h paarthivaR^ishhabham.h . \EN{101102034}anuGYaataastataH sarve punarjagmuryathaa.a.agatam.h .. \SC.. \EN{101102112}gataanaaM tu dvijaatiinaaM mantriNastaan.h naraadhipaH . \EN{101102134}visarjayitvaa svaM veshma pravivesha mahaa dyutiH .. \SC..(iti)\medskip\hrule\medskip % \EN{101200112}punaH praapte vasante tu puurNaH saMvatsaro.abhavat.h . \EN{101200134}abhivaadya vasishhThaM cha nyaayataH pratipuujya cha .. \SC.. \EN{101200212}abraviit.h prashritaM vaakyaM prasavaarthaM dvijottamam.h . \EN{101200234}yaGYo me kriyataaM vipra yathoktaM munipu.ngava .. \SC.. \EN{101200312}yathaa na vighnaH kriyate yaGYaa.ngeshhu vidhiiyataam.h . \EN{101200334}bhavaan.h snigdhaH suhR^in.h mahyaM gurushcha paramo bhavaan.h .. \SC.. \EN{101200412}voDhavyo bhavataa chaiva bhaaro yaGYasya chodyataH . \EN{101200434}tatheti cha sa raajaanamabraviid.h dvijasattamaH .. \SC.. \EN{101200512}karishhye sarvamevaitad.h bhavataa yat.h samarthitam.h . \EN{101200534}tato.abraviid.h dvijaan.h vR^iddhaan.h yaGYakarmasu nishhThitaan.h .. \SC.. \EN{101200612}sthaapatye nishhThitaa.nshchaiva vR^iddhaan.h paramadhaarmikaan.h . \EN{101200634}karmaantikaan.h shilpakaaraan.h vardhakiin.h khanakaan.h api .. \SC.. \EN{101200712}gaNakaan.h shilpinashchaiva tathaiva naTanartakaan.h . \EN{101200734}tathaa shuchiin.h shaastravidaH purushhaan.h subahushrutaan.h .. \SC.. \EN{101200812}yaGYakarma samiihantaaM bhavanto raajashaasanaat.h . \EN{101200834}ishhTakaa bahusaahasrii shiighramaaniiyataamiti .. \SC.. \EN{101200912}aupakaaryaaH kriyantaaM cha raaGYaaM bahuguNaanvitaaH . \EN{101200934}braahmaNaavasathaashchaiva kartavyaaH shatashaH shubhaaH .. \SC.. \EN{101201012}bhakshyaannapaanairbahubhiH samupetaaH sunishhThitaaH . \EN{101201034}tathaa paurajanasyaapi kartavyaa bahuvistaraaH .. \SC.. \EN{101201112}aavaasaa bahubhakshyaa vai sarvakaamairupasthitaaH . \EN{101201134}tathaa jaanapadasyaapi janasya bahushobhanam.h .. \SC.. \EN{101201212}daatavyamannaM vidhivat.h satkR^itya na tu liilayaa . \EN{101201234}sarvavarNaa yathaa puujaaM praapnuvanti susatkR^itaaH .. \SC.. \EN{101201312}na chaavaGYaa prayoktavyaa kaamakrodhavashaad.h api . \EN{101201334}yaGYakarmasu ye avyagraaH purushhaaH shilpinastathaa . \EN{101201412}teshhaamapi visheshheNa puujaa kaaryaa yathaakramam.h . \EN{101201434}yathaa sarvaM suvihitaM na ki.nchit.h parihiiyate .. \SC.. \EN{101201512}tathaa bhavantaH kurvantu priitisnigdhena chetasaa . \EN{101201534}tataH sarve samaagamya vasishhThamidamabruvan.h .. \SC.. \EN{101201612}yathoktaM tat.h karishhyaamo na ki.nchit.h parihaasyate . \EN{101201634}tataH sumantramaahuuya vasishhTho vaakyamabraviit.h .. \SC.. \EN{101201712}nimantrayasya nR^ipatiin.h pR^ithivyaaM ye cha dhaarmikaaH . \EN{101201734}braahmaNaan.h kshatriyaan.h vaishyaan.h shuudraa.nshchaiva sahasrashaH .. \SC.. \EN{101201812}samaanayasva satkR^itya sarvadesheshhu maanavaan.h . \EN{101201834}mithilaa.adhipatiM shuuraM janakaM satyavikramam.h .. \SC.. \EN{101201912}nishhThitaM sarvashaastreshhu tathaa vedeshhu nishhThitam.h . \EN{101201934}tamaanaya mahaabhaagaM svayameva susatkR^itam.h . \EN{101201956}puurvasaMbandhinaM GYaatvaa tataH puurvaM braviimi te .. \SC.. \EN{101202012}tathaa kaashipatiM snigdhaM satataM priyavaadinam.h . \EN{101202034}sadvR^ittaM devasa.nkaashaM svayamevaanayasva ha .. \SC.. \EN{101202112}tathaa kekayaraajaanaM vR^iddhaM paramadhaarmikam.h . \EN{101202134}shvashuraM raajasi.nhasya saputraM tamihaanaya .. \SC.. \EN{101202212}a.ngaishvaraM mahaabhaagaM romapaadaM susatkR^itam.h . \EN{101202234}vayasyaM raajasi.nhasya tamaanaya yashasvinam.h .. \SC.. \EN{101202312}praachiinaan.h sindhusauviiraan.h sauraashhThreyaa.nshcha paarthivaan.h . \EN{101202334}daakshiNaatyaan.h narendraa.nshcha samastaan.h aanayasva ha .. \SC.. \EN{101202412}santi snigdhaashcha ye chaanye raajaanaH pR^ithiviitale . \EN{101202434}taan.h aanaya yathaakshipraM saanugaan.h sahabaandhavaan.h .. \SC.. \EN{101202512}vasishhThavaakyaM tat.h shrutvaa sumantrastvaritastadaa . \EN{101202534}vyaadishat.h purushhaa.nstatra raaGYaamaanayane shubhaan.h .. \SC.. \EN{101202612}svayameva hi dharmaatmaa prayayau munishaasanaat.h . \EN{101202634}sumantrastvarito bhuutvaa samaanetuM mahiikshitaH .. \SC.. \EN{101202712}te cha karmaantikaaH sarve vasishhThaaya cha dhiimate . \EN{101202734}sarvaM nivedayanti sma yaGYe yad.h upakalpitam.h .. \SC.. \EN{101202812}tataH priito dvijashreshhThastaan.h sarvaan.h punarabraviit.h . \EN{101202834}avaGYayaa na daatavyaM kasyachil liilayaa.api vaa . \EN{101202856}avaGYayaa kR^itaM hanyaad.h daataaraM naatra sa.nshayaH .. \SC.. \EN{101202912}tataH kaishchid.h ahoraatrairupayaataa mahiikshitaH . \EN{101202934}bahuuni ratnaanyaadaaya raaGYo dasharathasya ha .. \SC.. \EN{101203012}tato vasishhThaH supriito raajaanamidamabraviit.h . \EN{101203034}upayaataa naravyaaghra raajaanastavashaasanaat.h .. \SC.. \EN{101203112}mayaa.api satkR^itaaH sarve yathaa.arhaM raajasattamaaH . \EN{101203134}yaGYiyaM cha kR^itaM raajan.h purushhaiH susamaahitaiH .. \SC.. \EN{101203212}niryaatu cha bhavaan.h yashhTuM yaGYaayatanamantikaat.h . \EN{101203234}sarvakaamairupahR^itairupetaM vai samantataH .. \SC.. \EN{101203312}tathaa vasishhThavachanaad.h R^ishhyashR^i.ngasya chobhayoH . \EN{101203334}shubhe divasa nakshatre niryaato jagatiipatiH .. \SC.. \EN{101203412}tato vasishhThapramukhaaH sarvaiva dvijottamaaH . \EN{101203434}R^ishhyashR^i.ngaM puraskR^itya yaGYakarmaarabha.nstadaa .. \SC..(iti)\medskip\hrule\medskip % \EN{101300112}atha saMvatsare puurNe tasmin.h praapte tura.ngame . \EN{101300134}sarayvaashchottare tiire raaGYo yaGYo.abhyavartata .. \SC.. \EN{101300212}R^ishhyashR^i.ngaM puraskR^itya karma chakrurdvijaR^ishhabhaaH . \EN{101300234}ashvamedhe mahaayaGYe raaGYo.asya sumahaatmanaH .. \SC.. \EN{101300312}karma kurvanti vidhivad.h yaajakaa vedapaaragaaH . \EN{101300334}yathaavidhi yathaanyaayaM parikraamanti shaastrataH .. \SC.. \EN{101300412}pravargyaM shaastrataH kR^itvaa tathaivopasadaM dvijaaH . \EN{101300434}chakrushcha vidhivat.h sarvamadhikaM karma shaastrataH .. \SC.. \EN{101300512}abhipuujya tato hR^ishhTaaH sarve chakruryathaavidhi . \EN{101300534}praataHsavanapuurvaaNi karmaaNi munipu.ngavaaH .. \SC.. \EN{101300612}na chaahutamabhuut.h tatra skhalitaM vaa.api ki.nchana . \EN{101300634}dR^ishyate brahmavat.h sarvaM kshemayuktaM hi chakrire .. \SC.. \EN{101300712}na teshhvahaHsu shraanto vaa kshudhito vaa.api dR^ishyate . \EN{101300734}naavidvaan.h braahmaNastatra naashataanucharastathaa .. \SC.. \EN{101300812}braahmaNaa bhuJNjate nityaM naathavantashcha bhuJNjate . \EN{101300834}taapasaa bhujate chaapi shramaNaa bhuJNjate tathaa .. \SC.. \EN{101300912}vR^iddhaashcha vyaadhitaashchaiva striyo baalaastathaiva cha . \EN{101300934}anishaM bhuJNjamaanaanaaM na tR^iptirupalabhyate .. \SC.. \EN{101301012}diiyataaM diiyataamannaM vaasaa.nsi vividhaani cha . \EN{101301034}iti sa.nchoditaastatra tathaa chakruranekashaH .. \SC.. \EN{101301112}annakuuTaashcha bahavo dR^ishyante parvatopamaaH . \EN{101301134}divase divase tatra siddhasya vidhivat.h tadaa .. \SC.. \EN{101301212}annaM hi vidhivat.h svaadu prasha.nsanti dvijaR^ishhabhaaH . \EN{101301234}aho tR^iptaaH sma bhadraM te iti shushraava raaghavaH .. \SC.. \EN{101301312}svala.nkR^itaashcha purushhaa braahmaNaan.h paryaveshhayan.h . \EN{101301334}upaasate cha taan.h anye sumR^ishhTamaNikuNDalaaH .. \SC.. \EN{101301412}karmaantare tadaa vipraa hetuvaadaan.h bahuun.h api . \EN{101301434}praahuH suvaagmino dhiiraaH parasparajigiishhayaa .. \SC.. \EN{101301512}divase divase tatra sa.nstare kushalaa dvijaaH . \EN{101301534}sarvakarmaaNi chakruste yathaashaastraM prachoditaaH .. \SC.. \EN{101301612}naashhaDa.ngavid.h atraasiin.h naavrato naabahushrutaH . \EN{101301634}sadasyastasya vai raaGYo naavaadakushalo dvijaH .. \SC.. \EN{101301712}praapte yuupochchhraye tasmin.h shhaD bailvaaH khaadiraastathaa . \EN{101301734}taavanto bilvasahitaaH parNinashcha tathaa.apare .. \SC.. \EN{101301812}shleshhmaatakamayo dishhTo devadaarumayastathaa . \EN{101301834}dvaaveva tatra vihitau baahuvyastaparigrahau .. \SC.. \EN{101301912}kaaritaaH sarvaivaite shaastraGYairyaGYakovidaiH . \EN{101301934}shobhaa.arthaM tasya yaGYasya kaaJNchanaala.nkR^itaa bhavan.h .. \SC..(?) \EN{101302012}vinyastaa vidhivat.h sarve shilpibhiH sukR^itaa dR^iDhaaH . \EN{101302034}ashhTaashrayaH sarvaiva shlakshNaruupasamanvitaaH .. \SC.. \EN{101302112}aachchhaaditaaste vaasobhiH pushhpairgandhaishcha bhuushhitaaH . \EN{101302134}saptaR^ishhayo diiptimanto viraajante yathaa divi .. \SC.. \EN{101302212}ishhTakaashcha yathaanyaayaM kaaritaashcha pramaaNataH . \EN{101302234}chito.agnirbraahmaNaistatra kushalaiH shulbakarmaNi . \EN{101302256}sa chityo raajasi.nhasya sa.nchitaH kushalairdvijaiH .. \SC.. \EN{101302312}garuDo rukmapaksho vai triguNo.ashhTaadashaatmakaH . \EN{101302334}niyuktaastatra pashavastat.h tad.h uddishya daivatam.h .. \SC.. \EN{101302412}uragaaH pakshiNashchaiva yathaashaastraM prachoditaaH . \EN{101302434}shaamitre tu hayastatra tathaa jala charaashcha ye .. \SC.. \EN{101302512}R^itvigbhiH sarvamevaitan.h niyuktaM shaastratastadaa . \EN{101302534}pashuunaaM trishataM tatra yuupeshhu niyataM tadaa . \EN{101302556}ashvaratnottamaM tasya raaGYo dasharathasya ha .. \SC.. \EN{101302612}kausalyaa taM hayaM tatra paricharya samantataH . \EN{101302634}kR^ipaaNairvishashaasainaM tribhiH paramayaa mudaa .. \SC.. \EN{101302712}patatriNaa tadaa saardhaM susthitena cha chetasaa . \EN{101302734}avasad.h rajaniimekaaM kausalyaa dharmakaamyayaa .. \SC.. \EN{101302812}hotaa.adhvaryustathodgaataa hayena samayojayan.h . \EN{101302834}mahishhyaa parivR^itthyaa.atha vaavaataamaparaaM tathaa .. \SC..(?) \EN{101302912}patatriNastasya vapaaM uddhR^itya niyatendriyaH . \EN{101302934}R^itvik.h parama saMpannaH shrapayaamaasa shaastrataH .. \SC.. \EN{101303012}dhuumagandhaM vapaayaastu jighrati sma naraadhipaH . \EN{101303034}yathaakaalaM yathaanyaayaM nirNudan.h paapamaatmanaH .. \SC.. \EN{101303112}hayasya yaani chaa.ngaani taani sarvaaNi braahmaNaaH . \EN{101303134}agnau praasyanti vidhivat.h samastaaH shhoDasha R^itvijaH .. \SC.. \EN{101303212}plakshashaakhaasu yaGYaanaamanyeshhaaM kriyate haviH . \EN{101303234}ashvamedhasya chaikasya vaitaso bhaagaishhyate .. \SC.. \EN{101303312}tryaho.ashvamedhaH sa.nkhyaataH kalpasuutreNa braahmaNaiH . \EN{101303334}chatushhTomamahastasya prathamaM parikalpitam.h .. \SC.. \EN{101303412}ukthyaM dvitiiyaM sa.nkhyaatamatiraatraM tathottaram.h . \EN{101303434}kaaritaastatra bahavo vihitaaH shaastradarshanaat.h .. \SC.. \EN{101303512}jyotishhTomaayushhii chaivaatiraatrau cha nirmitau . \EN{101303534}abhijid.h vishvajichchaivaaptoryaamo mahaakratuH .. \SC.. \EN{101303612}praachiiM hotre dadau raajaa dishaM svakulavardhanaH . \EN{101303634}adhvaryave pratiichiiM tu brahmaNe dakshiNaaM disham.h .. \SC.. \EN{101303712}udgaatre tu tathodiichiiM dakshiNaishhaa vinirmitaa . \EN{101303734}ashvamedhe mahaayaGYe svayaMbhuvihite puraa .. \SC.. \EN{101303812}kratuM samaapya tu tadaa nyaayataH purushharshhabhaH . \EN{101303834}R^itvigbhyo hi dadau raajaa dharaaM taaM kratuvardhanaH .. \SC.. \EN{101303912}R^itvijastvabruvan.h sarve raajaanaM gatakalmashham.h . \EN{101303934}bhavaan.h eva mahiiM kR^itsnaameko rakshitumarhati .. \SC.. \EN{101304012}na bhuumyaa kaaryamasmaakaM na hi shaktaaH sma paalane . \EN{101304034}rataaH svaadhyaayakaraNe vayaM nityaM hi bhuumipa . \EN{101304056}nishhkrayaM ki.nchid.h eveha prayachchhatu bhavaan.h iti .. \SC.. \EN{101304112}gavaaM shatasahasraaNi dasha tebhyo dadau nR^ipaH . \EN{101304134}dashakoTiM suvarNasya rajatasya chaturguNam.h .. \SC.. \EN{101304212}R^itvijastu tataH sarve pradaduH sahitaa vasu . \EN{101304234}R^ishhyashR^i.ngaaya munaye vasishhThaaya cha dhiimate .. \SC.. \EN{101304312}tataste nyaayataH kR^itvaa pravibhaagaM dvijottamaaH . \EN{101304334}supriitamanasaH sarve pratyuuchurmuditaa bhR^isham.h .. \SC.. \EN{101304412}tataH priitamanaa raajaa praapya yaGYamanuttamam.h . \EN{101304434}paapaapahaM svarnayanaM dustaraM paarthivaR^ishhabhaiH .. \SC.. \EN{101304512}tato.abraviid.h R^ishhyashR^i.ngaM raajaa dasharathastadaa . \EN{101304534}kulasya vardhanaM tat.h tu kartumarhasi suvrata .. \SC.. \EN{101304612}tatheti cha sa raajaanaM uvaacha dvijasattamaH . \EN{101304634}bhavishhyanti sutaa raaja.nshchatvaaraste kulodvahaaH .. \SC..(iti)\medskip\hrule\medskip % \EN{101400112}medhaavii tu tato dhyaatvaa sa ki.nchid.h idaM uttamam.h . \EN{101400134}labdhasa.nGYastatastaM tu vedaGYo nR^ipamabraviit.h .. \SC.. \EN{101400212}ishhTiM te ahaM karishhyaami putriiyaaM putrakaaraNaat.h . \EN{101400234}atharvashirasi proktairmantraiH siddhaaM vidhaanataH .. \SC.. \EN{101400312}tataH praakramad.h ishhTiM taaM putriiyaaM putra kaaraNaat.h . \EN{101400334}juhaava chaagnau tejasvii mantradR^ishhTtena karmaNaa .. \SC.. \EN{101400412}tato devaaH sagandharvaaH siddhaashcha paramarshhayaH . \EN{101400434}bhaagapratigrahaarthaM vai samavetaa yathaavidhi .. \SC.. \EN{101400512}taaH sametya yathaanyaayaM tasmin.h sadasi devataaH . \EN{101400534}abruvam.h.N llokakartaaraM brahmaaNaM vachanaM mahat.h .. \SC.. \EN{101400612}bhagava.nstvatprasaadena raavaNo naama raakshasaH . \EN{101400634}sarvaanno baadhate viiryaat.h shaasituM taM na shaknumaH .. \SC.. \EN{101400712}tvayaa tasmai varo dattaH priitena bhagavan.h puraa . \EN{101400734}maanayantashcha taM nityaM sarvaM tasya kshamaamahe .. \SC.. \EN{101400812}udvejayati lokaa.nstriin.h uchchhritaan.h dveshhTi durmatiH . \EN{101400834}shakraM tridasharaajaanaM pradharshhayitumichchhati .. \SC.. \EN{101400912}R^ishhiin.h yakshaan.h sagandharvaan.h asuraan.h braahmaNaa.nstathaa . \EN{101400934}atikraamati durdharshho varadaanena mohitaH .. \SC.. \EN{101401012}nainaM suuryaH pratapati paarshve vaati na maarutaH . \EN{101401034}chalaurmimaalii taM dR^ishhTvaa samudro.api na kaMpate .. \SC.. \EN{101401112}tan.h manan.h no bhayaM tasmaad.h raakshasaad.h ghoradarshanaat.h . \EN{101401134}vadhaarthaM tasya bhagavann.h upaayaM kartumarhasi .. \SC.. \EN{101401212}evaM uktaH suraiH sarvaishchintayitvaa tato.abraviit.h . \EN{101401234}hantaayaM vihitastasya vadhopaayo duraatmanaH .. \SC.. \EN{101401312}tena gandharvayakshaaNaaM devadaanavarakshasaam.h . \EN{101401334}avadhyo.asmi iti vaag.h uktaa tathetyuktaM cha tan.h mayaa .. \SC.. \EN{101401412}naakiirtayad.h avaGYaanaat.h tad.h raksho maanushhaa.nstadaa . \EN{101401434}tasmaat.h sa maanushhaad.h vadhyo mR^iturnaanyo.asya vidyate .. \SC.. \EN{101401512}etat.h shrutvaa priyaM vaakyaM brahmaNaa samudaahR^itam.h . \EN{101401534}devaa maharshhayaH sarve prahR^ishhTaaste abhava.nstadaa .. \SC.. \EN{101401612}etasminn.h antare vishhNurupayaato mahaadyutiH . \EN{101401634}brahmaNaa cha samaagamya tatra tasthau samaahitaH .. \SC.. \EN{101401712}tamabruvan.h suraaH sarve samabhishhTuuya samnataaH . \EN{101401734}tvaaM niyokshyaamahe vishhNo lokaanaaM hitakaamyayaa .. \SC.. \EN{101401812}raaGYo dasharathasya tvamayodhyaa.adhipatervibho . \EN{101401834}dharmaGYasya vadaanyasya maharshhisamatejasaH . \EN{101401856}tasya bhaaryaasu tisR^ishhu hriishriikiirtyupamaasu cha . \EN{101401878}vishhNo putratvamaagachchha kR^itvaa.a.atmaanaM chaturvidham.h .. \SC.. \EN{101401912}tatra tvaM maanushho bhuutvaa pravR^iddhaM lokakaNTakam.h . \EN{101401934}avadhyaM daivatairvishhNo samare jahi raavaNam.h .. \SC.. \EN{101402012}sa hi devaan.h sagandharvaan.h siddhaa.nshcha R^ishhisattamaan.h . \EN{101402034}raakshaso raavaNo muurkho viiryotsekena baadhate .. \SC.. \EN{101402101}tad.h uddhataM raavaNaM R^iddhatejasaM tad.h uddhataM raavaNaM R^iddhatejasam.h . \hash \EN{101402102}pravR^iddhadarpaM tridashaishvaradvishhaM pravR^iddhadarpaM tridashaishvaradvishham.h . \hash \EN{101402103}viraavaNaM saadhu tapasvikaNTakaM viraavaNaM saadhu tapasvikaNTakam.h . \hash \EN{101402104}tapasvinaaM uddhara taM bhayaavahaM tapasvinaaM uddhara taM bhayaavaham.h .. \SC..(iti)\medskip\hrule\medskip % \hash \EN{101500112}tato naaraayaNo vishhNurniyuktaH surasattamaiH . \EN{101500134}jaanann.h api suraan.h evaM shlakshNaM vachanamabraviit.h .. \SC.. \EN{101500212}upaayaH ko vadhe tasya raakshasaadhipateH suraaH . \EN{101500234}yamahaM taM samaasthaaya nihanyaaM R^ishhikaNTakam.h .. \SC.. \EN{101500312}evaM uktaaH suraaH sarve pratyuuchurvishhNumavyayam.h . \EN{101500334}maanushhiiM tanumaasthaaya raavaNaM jahi samyuge .. \SC.. \EN{101500412}sa hi tepe tapastiivraM diirghakaalamari.ndama . \EN{101500434}yena tushhTo.abhavad.h brahmaa lokakR^il lokapuujitaH .. \SC.. \EN{101500512}sa.ntushhTaH pradadau tasmai raakshasaaya varaM prabhuH . \EN{101500534}naanaavidhebhyo bhuutebhyo bhayaM naanyatra maanushhaat.h .. \SC.. \EN{101500612}avaGYaataaH puraa tena varadaanena maanavaaH . \EN{101500634}tasmaat.h tasya vadho dR^ishhTo maanushhebhyaH para.ntapa .. \SC.. \EN{101500712}ityetad.h vachanaM shrutvaa suraaNaaM vishhNuraatmavaan.h . \EN{101500734}pitaraM rochayaamaasa tadaa dasharathaM nR^ipam.h .. \SC.. \EN{101500812}sa chaapyaputro nR^ipatistasmin.h kaale mahaadyutiH . \EN{101500834}ayajat.h putriyaamishhTiM putraipsurarisuudanaH .. \SC.. \EN{101500912}tato vai yajamaanasya paavakaad.h atulaprabham.h . \EN{101500934}praadurbhuutaM mahadbhuutaM mahaaviiryaM mahaabalam.h .. \SC.. \EN{101501012}kR^ishhNaM raktaaMbaradharaM raktaasyaM dundubhisvanam.h . \EN{101501034}snigdhaharyakshatanujashmashrupravaramuurdhajam.h .. \SC.. \EN{101501112}shubhalakshaNasaMpannaM divyaabharaNabhuushhitam.h . \EN{101501134}shailashR^i.ngasamutsedhaM dR^iptashaarduulavikramam.h .. \SC.. \EN{101501212}divaakarasamaakaaraM diiptaanalashikhopamam.h . \EN{101501234}taptajaanbuunadamayiiM raajataantaparichchhadaam.h .. \SC.. \EN{101501312}divyapaayasasaMpuurNaaM paatriiM patniimiva priyaam.h . \EN{101501334}pragR^ihya vipulaaM dorbhyaaM svayaM maayaamayiimiva .. \SC.. \EN{101501412}samavekshyaabraviid.h vaakyamidaM dasharathaM nR^ipam.h . \EN{101501434}praajaapatyaM naraM viddhi maamihaabhyaagataM nR^ipa .. \SC.. \EN{101501512}tataH paraM tadaa raajaa pratyuvaacha kR^itaaJNjaliH . \EN{101501534}bhagavan.h svaagataM te astu kimahaM karavaaNi te .. \SC.. \EN{101501612}atho punaridaM vaakyaM praajaapatyo naro.abraviit.h . \EN{101501634}raajann.h archayataa devaan.h adya praaptamidaM tvayaa .. \SC.. \EN{101501712}idaM tu narashaarduula paayasaM devanirmitam.h . \EN{101501734}prajaakaraM gR^ihaaNa tvaM dhanyamaarogyavardhanam.h .. \SC.. \EN{101501812}bhaaryaaNaamanuruupaaNaamashniiteti prayachchha vai . \EN{101501834}taasu tvaM lapsyase putraan.h yadarthaM yajase nR^ipa .. \SC.. \EN{101501912}tatheti nR^ipatiH priitaH shirasaa pratigR^ihyataam.h . \EN{101501934}paatriiM devaannasaMpuurNaaM devadattaaM hiraNmayiim.h .. \SC.. \EN{101502012}abhivaadya cha tad.h bhuutamadbhutaM priyadarshanam.h . \EN{101502034}mudaa paramayaa yuktashchakaaraabhipradakshiNam.h .. \SC.. \EN{101502112}tato dasharathaH praapya paayasaM devanirmitam.h . \EN{101502134}babhuuva paramapriitaH praapya vittamivaadhanaH .. \SC.. \EN{101502212}tatastad.h adbhutaprakhyaM bhuutaM paramabhaasvaram.h . \EN{101502234}saMvartayitvaa tat.h karma tatraivaantaradhiiyata .. \SC.. \EN{101502312}harshharashmibhirudyotaM tasyaantaHpuramaababhau .(uddyotam?) \EN{101502334}shaaradasyaabhiraamasya chandrasyeva nabho.a.nshubhiH .. \SC.. \EN{101502412}so.antaHpuraM pravishyaiva kausalyaamidamabraviit.h . \EN{101502434}paayasaM pratigR^ihNiishhva putriiyaM tvidamaatmanaH .. \SC.. \EN{101502512}kausalyaayai narapatiH paayasaardhaM dadau tadaa . \EN{101502534}ardhaad.h ardhaM dadau chaapi sumitraayai naraadhipaH .. \SC.. \EN{101502612}kaikeyyai chaavashishhTaardhaM dadau putraarthakaaraNaat.h . \EN{101502634}pradadau chaavashishhTaardhaM paayasasyaamR^itopamam.h .. \SC.. \EN{101502712}anuchintya sumitraayai punareva mahiipatiH . \EN{101502734}evaM taasaaM dadau raajaa bhaaryaaNaaM paayasaM pR^ithak.h .. \SC.. \EN{101502812}taastvetat.h paayasaM praapya narendrasyottamaaH striyaH . \EN{101502834}sammaanaM menire sarvaaH praharshhoditachetasaH .. \SC..(iti)\medskip\hrule\medskip % \EN{101600112}putratvaM tu gate vishhNau raaGYastasya mahaatmanaH . \EN{101600134}uvaacha devataaH sarvaaH svayaMbhuurbhagavaan.h idam.h .. \SC.. \EN{101600212}satyasa.ndhasya viirasya sarveshhaaM no hitaishhiNaH . \EN{101600234}vishhNoH sahaayaan.h balinaH sR^ijadhvaM kaamaruupiNaH .. \SC.. \EN{101600312}maayaavidashcha shuuraa.nshcha vaayuvegasamaaJNjave .(?) \EN{101600334}nayaGYaan.h buddhisaMpannaan.h vishhNutulyaparaakramaan.h .. \SC.. \EN{101600412}asa.nhaaryaan.h upaayaGYaan.h divyasa.nhananaanvitaan.h . \EN{101600434}sarvaastraguNasaMpannaan.h amR^itapraashanaan.h iva .. \SC.. \EN{101600512}apsaraHsu cha mukhyaasu gandharviiNaaM tanuushhu cha . \EN{101600534}yakshapannagakanyaasu R^ishhkavidyaadhariishhu cha .. \SC.. \EN{101600612}kimnariiNaaM cha gaatreshhu vaanariiNaaM tanuushhu cha . \EN{101600634}sR^ijadhvaM hariruupeNa putraa.nstulyaparaakramaan.h .. \SC.. \EN{101600712}te tathoktaa bhagavataa tat.h pratishrutya shaasanam.h . \EN{101600734}janayaamaasurevaM te putraan.h vaanararuupiNaH .. \SC.. \EN{101600812}R^ishhayashcha mahaatmaanaH siddhavidyaadharoragaaH . \EN{101600834}chaaraNaashcha sutaan.h viiraan.h sasR^ijurvanachaariNaH .. \SC.. \EN{101600912}te sR^ishhTaa bahusaahasraa dashagriivavadhodyataaH . \EN{101600934}aprameyabalaa viiraa vikraantaaH kaamaruupiNaH .. \SC.. \EN{101601012}te gajaachalasa.nkaashaa vapushhmanto mahaabalaaH . \EN{101601034}R^ikshavaanaragopuchchhaaH kshipramevaabhijaGYire .. \SC.. \EN{101601112}yasya devasya yad.h ruupaM veshho yashcha paraakramaH . \EN{101601134}ajaayata samastena tasya tasya sutaH pR^ithak.h .. \SC.. \EN{101601212}golaa.nguuliishhu chotpannaaH kechit.h sammatavikramaaH . \EN{101601234}R^ikshiishhu cha tathaa jaataa vaanaraaH kimnariishhu cha .. \SC.. \EN{101601312}shilaapraharaNaaH sarve sarve paadapayodhinaH . \EN{101601334}nakhada.nshhTraayudhaaH sarve sarve sarvaastrakovidaaH .. \SC.. \EN{101601412}vichaalayeyuH shailendraan.h bhedayeyuH sthiraan.h drumaan.h . \EN{101601434}kshobhayeyushcha vegena samudraM saritaaM patim.h .. \SC.. \EN{101601512}daarayeyuH kshitiM padbhyaamaaplaveyurmahaa.arNavam.h . \EN{101601534}nabhastalaM visheyushcha gR^ihNiiyurapi toyadaan.h .. \SC.. \EN{101601612}gR^ihNiiyurapi maata.ngaan.h mattaan.h pravrajato vane . \EN{101601634}nardamaanaa.nshcha naadena paatayeyurviha.ngamaan.h .. \SC.. \EN{101601712}iidR^ishaanaaM prasuutaani hariiNaaM kaamaruupimaam.h . \EN{101601734}shataM shatasahasraaNi yuuthapaanaaM mahaatmanaam.h . \EN{101601756}babhuuvuryuuthapashreshhThaa viiraa.nshchaajanayan.h hariin.h .. \SC.. \EN{101601812}anye R^ikshavataH prasthaan.h upatasthuH sahasrashaH . \EN{101601834}anye naanaavidhaan.h shailaan.h kaananaani cha bhejire .. \SC.. \EN{101601912}suuryaputraM cha sugriivaM shakraputraM cha vaalinam.h . \EN{101601934}bhraataraavupatasthuste sarvaiva hariishvaraaH .. \SC.. \EN{101602001}tairmeghavR^indaachalatulyakaayairtairmeghavR^indaachalatulyakaayair. \hash \EN{101602002}mahaabalairvaanarayuuthapaalaiH mahaabalairvaanarayuuthapaalaiH . \hash \EN{101602003}babhuuva bhuurbhiimashariiraruupaiH babhuuva bhuurbhiimashariiraruupaiH . \hash \EN{101602004}samaavR^itaa raamasahaayahetoH samaavR^itaa raamasahaayahetoH .. \SC..(iti)\medskip\hrule\medskip % \hash \EN{101700112}nirvR^itte tu kratau tasmin.h hayamedhe mahaatmanaH . \EN{101700134}pratigR^ihya suraa bhaagaan.h pratijagmuryathaa.a.agatam.h .. \SC.. \EN{101700212}samaaptadiikshaaniyamaH patniigaNasamanvitaH . \EN{101700234}pravivesha puriiM raajaa sabhR^ityabalavaahanaH .. \SC.. \EN{101700312}yathaa.arhaM puujitaastena raaGYaa vai pR^ithiviiiishvaraaH . \EN{101700334}muditaaH prayayurdeshaan.h praNamya munipu.ngavam.h .. \SC.. \EN{101700412}gateshhu pR^ithiviiiisheshhu raajaa dasharathaH punaH . \EN{101700434}pravivesha puriiM shriimaan.h puraskR^itya dvijottamaan.h .. \SC.. \EN{101700512}shaantayaa prayayau saardhaM R^ishhyashR^i.ngaH supuujitaH . \EN{101700534}anviiyamaano raaGYaa.atha saanuyaatreNa dhiimataa .. \SC.. \EN{101700612}kausalyaa.ajanayad.h raamaM divyalakshaNasamyutam.h . \EN{101700634}vishhNorardhaM mahaabhaagaM putramikshvaakunandanam.h .. \SC.. \EN{101700712}kausalyaa shushubhe tena putreNaamitatejasaa . \EN{101700734}yathaa vareNa devaanaamaditirvajrapaaNinaa .. \SC.. \EN{101700812}bharato naama kaikeyyaaM jaGYe satyaparaakramaH . \EN{101700834}saakshaad.h vishhNoshchaturbhaagaH sarvaiH samudito guNaiH .. \SC.. \EN{101700912}atha lakshmaNashatrughnau sumitraa.ajanayat.h sutau . \EN{101700934}viirau sarvaastrakushalau vishhNorardhasamanvitau .. \SC.. \EN{101701012}raaGYaH putraa mahaatmaanashchatvaaro jaGYire pR^ithak.h . \EN{101701034}guNavanto.anuruupaashcha ruchyaa proshhThapadopamaaH .. \SC.. \EN{101701112}atiityaikaadashaahaM tu naama karma tathaa.akarot.h . \EN{101701134}jyeshhThaM raamaM mahaatmaanaM bharataM kaikayiisutam.h .. \SC.. \EN{101701212}saumitriM lakshmaNamiti shatrughnamaparaM tathaa . \EN{101701234}vasishhThaH paramapriito naamaani kR^itavaa.nstadaa . \EN{101701256}teshhaaM janmakriyaa.a.adiini sarvakarmaaNyakaarayat.h .. \SC.. \EN{101701312}teshhaaM keturiva jyeshhTho raamo ratikaraH pituH . \EN{101701334}babhuuva bhuuyo bhuutaanaaM svayaMbhuuriva sammataH .. \SC.. \EN{101701412}sarve vedavidaH shuuraaH sarve lokahite rataaH . \EN{101701434}sarve GYaanopasaMpannaaH sarve samuditaa guNaiH .. \SC.. \EN{101701512}teshhaamapi mahaatejaa raamaH satyaparaakramaH . \EN{101701534}baalyaat.h prabhR^iti susnigdho lakshmaNo lakshmivardhanaH .. \SC.. \EN{101701612}raamasya lokaraamasya bhraaturjyeshhThasya nityashaH . \EN{101701634}sarvapriyakarastasya raamasyaapi shariirataH .. \SC.. \EN{101701712}lakshmaNo lakshmisaMpanno bahiHpraaNaivaaparaH . \EN{101701734}na cha tena vinaa nidraaM labhate purushhottamaH . \EN{101701756}mR^ishhTamannaM upaaniitamashnaati na hi taM vinaa .. \SC.. \EN{101701812}yadaa hi hayamaaruuDho mR^igayaaM yaati raaghavaH . \EN{101701834}tadainaM pR^ishhThato.abhyeti sadhanuH paripaalayan.h .. \SC.. \EN{101701912}bharatasyaapi shatrughno lakshmaNaavarajo hi saH . \EN{101701934}praaNaiH priyataro nityaM tasya chaasiit.h tathaa priyaH .. \SC.. \EN{101702012}sa chaturbhirmahaabhaagaiH putrairdasharathaH priyaiH . \EN{101702034}babhuuva paramapriito devairiva pitaamahaH .. \SC.. \EN{101702112}te yadaa GYaanasaMpannaaH sarve samuditaa guNaiH . \EN{101702134}hriimantaH kiirtimantashcha sarvaGYaa diirghadarshinaH .. \SC.. \EN{101702212}atha raajaa dasharathasteshhaaM daarakriyaaM prati . \EN{101702234}chintayaamaasa dharmaatmaa sopaadhyaayaH sabaandhavaH .. \SC.. \EN{101702312}tasya chintayamaanasya mantrimadhye mahaatmanaH . \EN{101702334}abhyaagachchhan.h mahaatejo vishvaamitro mahaamuniH .. \SC.. \EN{101702412}sa raaGYo darshanaakaa.nkshii dvaaraadhyakshaan.h uvaacha ha . \EN{101702434}shiighramaakhyaata maaM praaptaM kaushikaM gaadhinaH sutam.h .. \SC.. \EN{101702512}tat.h shrutvaa vachanaM tasya raajaveshma pradudruvuH . \EN{101702534}saMbhraantamanasaH sarve tena vaakyena choditaaH .. \SC.. \EN{101702612}te gatvaa raajabhavanaM vishvaamitraM R^ishhiM tadaa . \EN{101702634}praaptamaavedayaamaasurnR^ipaayekshvaakave tadaa .. \SC.. \EN{101702712}teshhaaM tad.h vachanaM shrutvaa sapurodhaaH samaahitaH . \EN{101702734}pratyujjagaama sa.nhR^ishhTo brahmaaNamiva vaasavaH .. \SC.. \EN{101702812}sa dR^ishhTvaa jvalitaM diiptyaa taapasaM sa.nshitavratam.h . \EN{101702834}prahR^ishhTavadano raajaa tato.arghyaM upahaarayat.h .. \SC.. \EN{101702912}sa raaGYaH pratigR^ihyaarghyaM shaastradR^ishhTtena karmaNaa . \EN{101702934}kushalaM chaavyayaM chaiva paryapR^ichchhan.h naraahdipam.h .. \SC.. \EN{101703012}vasishhThaM cha samaagamya kushalaM munipu.ngavaH . \EN{101703034}R^ishhii.nshcha taan.h yathaa nyaayaM mahaabhaagaan.h uvaacha ha .. \SC.. \EN{101703112}te sarve hR^ishhTamanasastasya raaGYo niveshanam.h . \EN{101703134}vivishuH puujitaastatra nishhedushcha yathaa.arthataH .. \SC.. \EN{101703212}atha hR^ishhTamanaa raajaa vishvaamitraM mahaamunim.h . \EN{101703234}uvaacha paramodaaro hR^ishhTastamabhipuujayan.h .. \SC.. \EN{101703312}yathaa.amR^itasya saMpraaptiryathaa varshhamanuudake . \EN{101703334}yathaa sadR^ishadaareshhu putrajanmaaprajasya cha . \EN{101703356}pranashhTasya yathaa laabho yathaa harshho mahodaye . \EN{101703478}tathaivaagamanaM manye svaagataM te mahaamune .. \SC.. \EN{101703412}kaM cha te paramaM kaamaM karomi kimu harshhitaH . \EN{101703434}paatrabhuuto.asi me vipra dishhTyaa praapto.asi dhaarmika . \EN{101703456}adya me saphalaM janma jiivitaM cha sujiivitam.h .. \SC.. \EN{101703512}puurvaM raajarshhishabdena tapasaa dyotitaprabhaH . \EN{101703534}brahmarshhitvamanupraaptaH puujyo.asi bahudhaa mayaa .. \SC.. \EN{101703612}tad.h adbhutamidaM vipra pavitraM paramaM mama . \EN{101703634}shubhakshetragatashchaahaM tava sa.ndarshanaat.h prabho .. \SC.. \EN{101703712}bruuhi yat.h praarthitaM tubhyaM kaaryamaagamanaM prati . \EN{101703734}ichchhaamyanugR^ihiito.ahaM tvadarthaparivR^iddhaye .. \SC.. \EN{101703812}kaaryasya na vimarshaM cha gantumarhasi kaushika . \EN{101703834}kartaa chaahamasheshheNa daivataM hi bhavaan.h mama .. \SC.. \EN{101703912}iti hR^idayasukhaM nishamya vaakyaM shrutisukhamaatmavataa viniitaM uktam.h . \EN{101703934}prathitaguNayashaa guNairvishishhTaH parama R^ishhiH paramaM jagaama harshham.h .. \SC..(iti)\medskip\hrule\medskip % \EN{101800112}tat.h shrutvaa raajasi.nhasya vaakyamadbhutavistaram.h . \EN{101800134}hR^ishhTaromaa mahaatejaa vishvaamitro.abhyabhaashhata .. \SC.. \EN{101800212}sadR^ishaM raajashaarduula tavaitad.h bhuvi naanyataH . \EN{101800234}mahaava.nshaprasuutasya vasishhThavyapadeshinaH .. \SC.. \EN{101800312}yat.h tu me hR^idgataM vaakyaM tasya kaaryasya nishchayam.h . \EN{101800334}kurushhva raajashaarduula bhava satyapratishravaH .. \SC.. \EN{101800412}ahaM niyamamaatishhTha sidhdyarthaM purushharshhabha . \EN{101800434}tasya vighnakarau dvau tu raakshasau kaamaruupiNau .. \SC.. \EN{101800512}vrate me bahushashchiirNe samaaptyaaM raakshasaavimau . \EN{101800534}maariichashcha subaahushcha viiryavantau sushikshitau . \EN{101800556}tau maa.nsarudhiraogheNa vediM taamabhyavarshhataam.h .. \SC.. \EN{101800612}avadhuute tathaa bhuute tasmin.h niyamanishchaye . \EN{101800634}kR^itashramo nirutsaahastasmaad.h deshaad.h apaakrame .. \SC.. \EN{101800712}na cha me krodhaM utsrashhTuM buddhirbhavati paarthiva . \EN{101800734}tathaabhuutaa hi saa charyaa na shaapastatra muchyate .. \SC.. \EN{101800812}svaputraM raajashaarduula raamaM satyaparaakramam.h . \EN{101800834}kaakapakshadharaM shuuraM jyeshhThaM me daatumarhasi .. \SC.. \EN{101800912}shakto hyeshha mayaa gupto divyena svena tejasaa . \EN{101800934}raakshasaa ye vikartaarasteshhaamapi vinaashane .. \SC.. \EN{101801012}shreyashchaasmai pradaasyaami bahuruupaM na sa.nshayaH . \EN{101801034}trayaaNaamapi lokaanaaM yena khyaatiM gamishhyati .. \SC.. \EN{101801112}na cha tau raamamaasaadya shaktau sthaatuM katha.nchana . \EN{101801134}na cha tau raaghavaad.h anyo hantuM utsahate pumaan.h .. \SC.. \EN{101801212}viiryotsiktau hi tau paapau kaalapaashavashaM gatau . \EN{101801234}raamasya raajashaarduula na paryaaptau mahaatmanaH .. \SC.. \EN{101801312}na cha putrakR^itaM snehaM kartumarhasi paarthiva . \EN{101801334}ahaM te pratijaanaami hatau tau viddhi raakshasau .. \SC.. \EN{101801412}ahaM vedmi mahaatmaanaM raamaM satyaparaakramam.h . \EN{101801434}vasishhTho.api mahaatejaa ye cheme tapasi sthitaaH .. \SC.. \EN{101801512}yadi te dharmalaabhaM cha yashashcha paramaM bhuvi . \EN{101801534}sthiramichchhasi raajendra raamaM me daatumarhasi .. \SC.. \EN{101801612}yadyabhyanuGYaaM kaakutstha dadate tava mantriNaH . \EN{101801634}vasishhTha pramukhaaH sarve tato raamaM visarjaya .. \SC.. \EN{101801712}abhipretamasa.nsaktamaatmajaM daatumarhasi . \EN{101801734}dasharaatraM hi yaGYasya raamaM raajiivalochanam.h .. \SC.. \EN{101801812}naatyeti kaalo yaGYasya yathaa.ayaM mama raaghava . \EN{101801834}tathaa kurushhva bhadraM te maa cha shoke manaH kR^ithaaH .. \SC.. \EN{101801912}ityevaM uktvaa dharmaatmaa dharmaarthasahitaM vachaH . \EN{101801934}viraraama mahaatejaa vishvaamitro mahaamuniH .. \SC.. \EN{101802012}iti hR^idayamanovidaaraNaM munivachanaM tad.h atiiva shushruvaan.h . \EN{101802034}narapatiragamad.h bhayaM mahad.h vyathitamanaaH prachachaala chaasanaat.h .. \SC..(iti)\medskip\hrule\medskip % \EN{101900112}tat.h shrutvaa raajashaarduula vishvaamitrasya bhaashhitam.h . \EN{101900134}muhuurtamiva niHsa.nGYaH sa.nGYaavaan.h idamabraviit.h .. \SC.. \EN{101900212}uunashhoDashavarshho me raamo raajiivalochanaH . \EN{101900234}na yuddhayogyataamasya pashyaami saha raakshasaiH .. \SC.. \EN{101900312}iyamakshauhiNii puurNaa yasyaahaM patiriishvaraH . \EN{101900334}anayaa saMvR^ito gatvaa yodhaa.ahaM tairnishaacharaiH .. \SC.. \EN{101900412}ime shuuraashcha vikraantaa bhR^ityaa me astravishaaradaaH . \EN{101900434}yogyaa rakshogaNairyoddhuM na raamaM netumarhasi .. \SC.. \EN{101900512}ahameva dhanushhpaaNirgoptaa samaramuurdhani . \EN{101900534}yaavat.h praaNaan.h dharishhyaami taavad.h yotsye nishaacharaiH .. \SC.. \EN{101900612}nirvighnaa vratavaryaa saa bhavishhyati surakshitaa . \EN{101900634}ahaM tatra gamishhyaamil na raama netumarhasi .. \SC.. \EN{101900712}baalo hyakR^itavidyashcha na cha vetti balaabalam.h . \EN{101900734}na chaastrabalasamyukto na cha yuddhavishaaradaH . \EN{101900756}na chaasau rakshasaaM yogyaH kuuTayuddhaa hi te dhruvam.h .. \SC.. \EN{101900812}viprayukto hi raameNa muhuurtamapi notsahe . \EN{101900834}jiivituM munishaarduula na raamaM netumarhasi .. \SC.. \EN{101900912}yadi vaa raaghavaM brahman.h netumichchhasi suvrata . \EN{101900934}chatura.ngasamaayuktaM mayaa saha cha taM naya .. \SC.. \EN{101901012}shhashhTirvarshhasahasraaNi jaatasya mama kaushikaH . \EN{101901034}duHkhenotpaaditashchaayaM na raamaM netumarhasi .. \SC.. \EN{101901112}chaturNaamaatmajaanaaM hi priitiH paramikaa mama . \EN{101901134}jyeshhThaM dharmapradhaanaM cha na raamaM netumarhasi .. \SC.. \EN{101901212}kiM viiryaa raakshasaaste cha kasya putraashcha ke cha te . \EN{101901234}kathaM pramaaNaaH ke chaitaan.h rakshanti munipu.ngava .. \SC.. \EN{101901312}kathaM cha pratikartavyaM teshhaaM raameNa rakshasaam.h . \EN{101901334}maamakairvaa balairbrahman.h mayaa vaa kuuTayodhinaam.h .. \SC.. \EN{101901412}sarvaM me sha.nsa bhagavan.h kathaM teshhaaM mayaa raNe . \EN{101901434}sthaatavyaM dushhTabhaavaanaaM viiryotsiktaa hi raakshasaaH .. \SC.. \EN{101901512}tasya tad.h vachanaM shrutvaa vishvaamitro.abhyabhaashhata . \EN{101901534}paulastyava.nshaprabhavo raavaNo naama raakshasaH .. \SC.. \EN{101901612}sa brahmaNaa dattavarastrailokyaM baadhate bhR^isham.h . \EN{101901634}mahaabalo mahaaviiryo raakshasairbahubhirvR^itaH .. \SC.. \EN{101901712}shruuyate hi mahaaviiryo raavaNo raakshasaadhipaH . \EN{101901734}saakshaad.h vaishravaNabhraataa putro vishvaraso muneH .. \SC.. \EN{101901812}yadaa svayaM na yaGYasya vighnakartaa mahaabalaH . \EN{101901834}tena sa.nchoditau tau tu raakshasau sumahaa balau . \EN{101901856}maariichashcha subaahushcha yaGYavighnaM karishhyataH .. \SC.. \EN{101901912}ityukto muninaa tena raajovaacha muniM tadaa . \EN{101901934}na hi shakto.asmi sa.ngraame sthaatuM tasya duraatmanaH .. \SC.. \EN{101902012}sa tvaM prasaadaM dharmaGYa kurushhva mama putrake . \EN{101902034}devadaanavagandharvaa yakshaaH pataga pannagaaH . \EN{101902112}na shaktaa raavaNaM soDhuM kiM punarmaanavaa yudhi .. \SC.. \EN{101902134}sa hi viiryavataaM viiryamaadatte yudhi raakshasaH . \EN{101902212}tena chaahaM na shakto.asmi sa.nyoddhuM tasya vaa balaiH . \EN{101902234}sabalo vaa munishreshhTha sahito vaa mamaatmajaiH .. \SC.. \EN{101902312}kathamapyamaraprakhyaM sa.ngraamaaNaamakovidam.h . \EN{101902334}baalaM me tanayaM brahman.h naiva daasyaami putrakam.h .. \SC.. \EN{101902412}atha kaalopamau yuddhe sutau sundopasundayoH . \EN{101902434}yaGYavighnakarau tau te naiva daasyaami putrakam.h .. \SC.. \EN{101902512}maariichashcha subaahushcha viiryavantau sushikshitau . \EN{101902534}tayoranyatareNaahaM yoddhaa syaaM sasuhR^idgaNaH .. \SC..(iti)\medskip\hrule\medskip % \EN{102000112}tat.h shrutvaa vachanaM tasya snehaparyaakulaaksharam.h . \EN{102000134}samanyuH kaushiko vaakyaM pratyuvacha mahiipatim.h .. \SC.. \EN{102000212}puurvamarthaM pratishrutya pratiGYaaM haatumichchhasi . \EN{102000234}raagavaaNaamayukto.ayaM kulasyaasya viparyayaH .. \SC.. \EN{102000312}yad.h idaM te kshamaM raajan.h gamishhyaami yathaa.a.agatam.h . \EN{102000334}mithyaapratiGYaH kaakutstha sukhii bhava sabaandhavaH .. \SC.. \EN{102000412}tasya roshhapariitasya vishvaamitrasya dhiimataH . \EN{102000434}chachaala vasudhaa kR^itsnaa vivesha cha bhayaM suraan.h .. \SC.. \EN{102000512}trastaruupaM tu viGYaaya jagat.h sarvaM mahaan.h R^ishhiH . \EN{102000534}nR^ipatiM suvrato dhiiro vasishhTho vaakyamabraviit.h . \EN{102000612}ikshvaakuuNaaM kule jaataH saakshaad.h dharmaivaaparaH . \EN{102000634}dhR^itimaansuvrataH shriimaan.h na dharmaM haatumarhasi .. \SC.. \EN{102000712}trishhu lokeshhu vikhyaato dharmaatmeti raaghavaH . \EN{102000734}svadharmaM pratipadyasva naadharmaM voDhumarhasi .. \SC.. \EN{102000812}sa.nshrutyaivaM karishhyaami ityakurvaaNasya raaghava . \EN{102000834}ishhTaapuurtavadho bhuuyaat.h tasmaad.h raamaM visarjaya .. \SC.. \EN{102000912}kR^itaastramakR^itaastraM vaa nainaM shakshyanti raakshasaaH . \EN{102000934}guptaM kushikaputreNa jvalanenaamR^itaM yathaa .. \SC.. \EN{102001012}eshha vigrahavaan.h dharmaishha viiryavataaM varaH . \EN{102001034}eshha buddhyaa.adhikoloke tapasashcha paraayaNam.h .. \SC.. \EN{102001112}eshho.astraan.h vividhaan.h vetti trailokye sacharaachare . \EN{102001134}nainamanyaH pumaan.h vetti na cha vetsyanti kechana .. \SC.. \EN{102001212}na devaa na R^ishhayaH kechin.h naasuraa na cha raakshasaaH . \EN{102001234}gandharvayakshapravaraaH sakimnaramahoragaaH .. \SC.. \EN{102001312}sarvaastraaNi kR^ishaashvasya putraaH paramadhaarmikaaH . \EN{102001334}kaushikaaya puraa dattaa yadaa raajyaM prashaasati .. \SC.. \EN{102001412}te api putraaH kR^ishaashvasya prajaapatisutaasutaaH . \EN{102001434}nakaruupaa mahaaviiryaa diiptimanto jayaavahaaH .. \SC.. \EN{102001512}jayaa cha suprabhaa chaiva kashhakanye sumadhyame . \EN{102001534}te suvaate astrashastraaNi shataM parama bhaasvaram.h .. \SC.. \EN{102001612}paJNchaashataM sutaam.h.N llebhe jayaa naama varaan.h puraa . \EN{102001634}vadhaayaasurasainyaanaamameyaan.h kaamaruupiNaH .. \SC.. \EN{102001712}suprabhaa.ajanayachchaapi putraan.h paJNchaashataM punaH . \EN{102001734}sa.nhaaraan.h naama durdharshhaan.h duraakraamaan.h baliiyasaH .. \SC.. \EN{102001812}taani chaastraaNi vettyeshha yathaavat.h kushikaatmajaH . \EN{102001834}apuurvaaNaaM cha janane shakto bhuuyashcha dharmavit.h .. \SC.. \EN{102001912}evaM viiryo mahaatejaa vishvaamitrro mahaatapaaH . \EN{102001934}na raamagamane raajan.h sa.nshayaM gantumarhasi .. \SC..(iti)\medskip\hrule\medskip % \EN{102100112}tathaa vasishhThe bruvati raajaa dasharathaH sutam.h . \EN{102100134}prahR^ishhTavadano raamamaajuhaava salakshmaNam.h .. \SC.. \EN{102100212}kR^itasvastyayanaM maatraa pitraa dasharathena cha . \EN{102100234}purodhasaa vasishhThena ma.ngalairabhimantritam.h .. \SC.. \EN{102100312}sa putraM muurdhnyupaaghraaya raajaa dasharathaH priyam.h . \EN{102100334}dadau kushikaputraaya supriitenaantaraatmanaa .. \SC.. \EN{102100412}tato vaayuH sukhasparsho virajasko vavau tadaa . \EN{102100434}vishvaamitragataM raamaM dR^ishhTvaa raajiivalochanam.h .. \SC.. \EN{102100512}pushhpavR^ishhTirmahatyaasiid.h devadundubhinisvanaH . \EN{102100534}sha.nkhadundubhinirghoshhaH prayaate tu mahaatmani .. \SC.. \EN{102100612}vishvaamitro yayaavagre tato raamo mahaayashaaH . \EN{102100634}kaakapakshadharo dhanvii taM cha saumitriranvagaat.h .. \SC.. \EN{102100712}kalaapinau dhanushhpaaNii shobhayaanau disho dasha . \EN{102100734}vishvaamitraM mahaatmaanaM trishiirshhaaviva pannagau . \EN{102100756}anujagmaturakshudrau pitaamahamivaashvinau .. \SC.. \EN{102100812}baddhagodhaa.a.ngulitraaNau khaDgavantau mahaadyutii . \EN{102100834}sthaaNuM devamivaachintyaM kumaaraaviva paavakii .. \SC.. \EN{102100912}adhyardhayojanaM gatvaa sarayvaa dakshiNe taTe . \EN{102100934}raameti madhuraa vaaNiiM vishvaamitro.abhyabhaashhata .. \SC.. \EN{102101012}gR^ihaaNa vatsa salilaM maa bhuut.h kaalasya paryayaH . \EN{102101034}mantragraamaM gR^ihaaNa tvaM balaamatibalaaM tathaa .. \SC.. \EN{102101112}na shramo na jvaro vaa te na ruupasya viparyayaH . \EN{102101134}na cha suptaM pramattaM vaa dharshhayishhyanti nairR^itaaH .. \SC.. \EN{102101212}na baahvoH sadR^isho viirye pR^ithivyaamasti kashchana . \EN{102101234}trishhu lokeshhu vaa raama na bhavet.h sadR^ishastava .. \SC.. \EN{102101312}na saubhaagye na daakshiNye na GYaane buddhinishchaye . \EN{102101334}nottare pratipattavyo samo loke tavaanagha .. \SC.. \EN{102101412}etadvidyaadvaye labdhe bhavitaa naasti te samaH . \EN{102101434}balaa chaatibalaa chaiva sarvaGYaanasya maatarau .. \SC.. \EN{102101512}kshutpipaase na te raama bhavishhyete narottama . \EN{102101534}balaamatibalaaM chaiva paThataH pathi raaghava . \EN{102101556}vidyaadvayamadhiiyaane yashashchaapyatulaM bhuvi .. \SC.. \EN{102101612}pitaamahasute hyete vidye tejaHsamanvite . \EN{102101634}pradaatuM tava kaakutstha sadR^ishastvaM hi dhaarmika .. \SC.. \EN{102101712}kaamaM bahuguNaaH sarve tvayyete naatra sa.nshayaH . \EN{102101734}tapasaa saMbhR^ite chaite bahuruupe bhavishhyataH .. \SC.. \EN{102101812}tato raamo jalaM spR^ishhTvaa prahR^ishhTavadanaH shuchiH . \EN{102101834}pratijagraaha te vidye maharshherbhaavitaatmanaH . \EN{102101856}vidyaasamudito raamaH shushubhe bhuurivikramaH .. \SC.. \EN{102101912}gurukaaryaaNi sarvaaNi niyujya kushikaatmaje . \EN{102101934}uushhustaaM rajaniiM tatra sarayvaaM susukhaM trayaH .. \SC..(iti)\medskip\hrule\medskip % \EN{102200112}prabhaataayaaM tu sharvaryaaM vishvaamitro mahaamuniH . \EN{102200134}abhyabhaashhata kaakutsthaM shayaanaM parNasa.nstare .. \SC.. \EN{102200212}kausalyaa suprajaa raama puurvaa sa.ndhyaa pravartate . \EN{102200234}uttishhTha narashaarduula kartavyaM daivamaahnikam.h .. \SC.. \EN{102200312}tasya R^ishheH paramodaaraM vachaH shrutvaa nR^ipaatmajau . \EN{102200334}snaatvaa kR^itodakau viirau jepatuH paramaM japam.h .. \SC.. \EN{102200412}kR^itaahnikau mahaaviiryau vishvaamitraM tapodhanam.h . \EN{102200434}abhivaadyaabhisa.nhR^ishhTau gamanaayopatasthatuH .. \SC.. \EN{102200512}tau prayaate mahaaviiryau divyaM tripathagaaM nadiim.h . \EN{102200534}dadR^ishaate tatastatra sarayvaaH sa.ngame shubhe .. \SC.. \EN{12200612}tatraashramapadaM puNyaM R^ishhiiNaaM ugratejasaam.h . \EN{102200634}bahuvarshhasahasraaNi tapyataaM paramaM tapaH .. \SC.. \EN{102200712}taM dR^ishhTvaa paramapriitau raaghavau puNyamaashramam.h . \EN{102200734}uuchatustaM mahaatmaanaM vishvaamitramidaM vachaH .. \SC.. \EN{102200812}kasyaayamaashramaH puNyaH ko nvasmin.h vasate pumaan.h . \EN{102200834}bhagavan.h shrotumichchhaavaH paraM kautuuhalaM hi nau .. \SC.. \EN{102200912}tayostad.h vachanaM shrutvaa prahasya munipu.ngavaH . \EN{102200934}abraviit.h shruuyataaM raama yasyaayaM puurvaashramaH .. \SC.. \EN{102201012}kandarpo muurtimaan.h aasiit.h kaamaityuchyate budhaiH .. \SC..(ab maatra) \EN{102201112}tapasyantamiha sthaaNuM niyamena samaahitam.h . \EN{102201134}kR^itodvaahaM tu devaishaM gachchhantaM samarudgaNam.h . \EN{102201156}dharshhayaamaasa durmedhaa hu.nkR^itashcha mahaatmanaa .. \SC.. \EN{102201212}dagdhasya tasya raudreNa chakshushhaa raghunandana . \EN{102201234}vyashiiryanta shariiraat.h svaat.h sarvagaatraaNi durmateH .. \SC.. \EN{102201312}tasya gaatraM hataM tatra nirdagdhasya mahaatmanaa . \EN{102201334}ashariiraH kR^itaH kaamaH krodhaad.h devaishvareNa ha .. \SC.. \EN{102201412}ana.ngaiti vikhyaatastadaaprabhR^iti raaghava .(hereafterhiatus) \EN{102201434}sa chaa.ngavishhayaH shriimaan.h yatraa.ngaM sa mumocha ha .. \SC.. \EN{102201512}tasyaayamaashramaH puNyastasyeme munayaH puraa . \EN{102201534}shishhyaa dharmaparaa viira teshhaaM paapaM na vidyate .. \SC.. \EN{102201612}ihaadya rajaniiM raama vasema shubhadarshana . \EN{102201634}puNyayoH saritormadhye shvastarishhyaamahe vayam.h .. \SC.. \EN{102201712}teshhaaM saMvadataaM tatra tapo diirgheNa chakshushhaa . \EN{102201734}viGYaaya paramapriitaa munayo harshhamaagaman.h .. \SC.. \EN{102201812}arghyaM paadyaM tathaa.a.atithyaM nivedyakushikaatmaje . \EN{102201834}raamalakshmaNayoH pashchaad.h akurvann.h atithikriyaam.h .. \SC.. \EN{102201912}satkaaraM samanupraapya kathaabhirabhiraJNjayan.h . \EN{102201934}nyavasan.h susukhaM tatra kaamaashramapade tadaa .. \SC..(iti)\medskip\hrule\medskip % \EN{102300112}tataH prabhaate vimale kR^itaahnikamari.ndamau . \EN{102300134}vishvaamitraM puraskR^itya nadyaastiiraM upaagatau .. \SC.. \EN{102300212}te cha sarve mahaatmaano munayaH sa.nshitavrataaH . \EN{102300234}upasthaapya shubhaaM naavaM vishvaamitramathaabruvan.h .. \SC.. \EN{102300312}aarohatu bhavaan.h naavaM raajaputrapuraskR^itaH . \EN{102300334}arishhTaM gachchha panthaanaM maa bhuut.h kaalasya paryayaH .. \SC.. \EN{102300412}vishvaamitrastathetyuktvaa taan.h R^ishhiin.h abhipuujya cha . \EN{102300434}tataara sahitastaabhyaaM saritaM saagaraM gamaam.h .. \SC.. \EN{102300512}atha raamaH sarinmadhye paprachchha munipu.ngavam.h . \EN{102300534}vaariNo bhidyamaanasya kimayaM tumulo dhvaniH .. \SC.. \EN{102300612}raaghavasya vachaH shrutvaa kautuuhala samanvitam.h . \EN{102300634}kathayaamaasa dharmaatmaa tasya shabdasya nishchayam.h .. \SC.. \EN{102300712}kailaasaparvate raama manasaa nirmitaM saraH . \EN{102300734}brahmaNaa narashaarduula tenedaM maanasaM saraH .. \SC.. \EN{102300812}tasmaat.h susraava sarasaH saa.ayodhyaaM upaguuhate . \EN{102300834}saraHpravR^ittaa sarayuuH puNyaa brahmasarashchyutaa .. \SC.. \EN{102300912}tasyaayamatulaH shabdo jaahnaviimabhivartate . \EN{102300934}vaarisa.nkshobhajo raama praNaamaM niyataH kuru .. \SC.. \EN{102301012}taabhyaaM tu taavubhau kR^itvaa praNaamamatidhaarmikau . \EN{102301034}tiiraM dakshiNamaasaadya jagmaturlaghuvikramau .. \SC.. \EN{102301112}sa vanaM ghorasa.nkaashaM dR^ishhTvaa nR^ipavaraatmajaH . \EN{102301134}aviprahatamaikshvaakaH paprachchha munipu.ngavam.h .. \SC.. \EN{102301212}aho vanamidaM durgaM jhillikaagaNanaaditam.h . \EN{102301234}bhairavaiH shvaapadaiH kiirNaM shakuntairdaaruNaaravaiH .. \SC.. \EN{102301312}naanaaprakaaraiH shakunairvaashyadbhirbhairavasvanaiH .(-bhai?) \EN{102301334}si.nhavyaaghravaraahaishcha vaaraNaishchaapi shobhitam.h .. \SC.. \EN{102301412}dhavaashvakarNakakubhairbilvatindukapaaTalaiH . \EN{102301434}sa.nkiirNaM badariibhishcha kiM nvidaM daaruNaM vanam.h .. \SC.. \EN{102301512}taM uvaacha mahaatejaa vishvaamitro mahaamuniH . \EN{102301534}shruuyataaM vatsa kaakutstha yasyaitad.h daaruNaM vanam.h . \EN{102301612}etau janapadau sphiitau puurvamaastaaM narottama . \EN{102301634}maladaashcha karuushhaashcha devanirmaaNa nirmitau .. \SC.. \EN{102301712}puraa vR^itravadhe raama malena samabhiplutam.h . \EN{102301734}kshudhaa chaiva sahasraakshaM brahmahatyaa yadaa.a.avishat.h .. \SC.. \EN{102301812}tamindraM snaapayan.h devaaR^ishhayashcha tapodhanaaH . \EN{102301834}kalashaiH snaapayaamaasurmalaM chaasya pramochayan.h .. \SC.. \EN{102301912}iha bhuumyaaM malaM dattvaa dattvaa kaarushhameva cha . \EN{102301934}shariirajaM mahendrasya tato harshhaM prapedire .. \SC.. \EN{102302012}nirmalo nishhkaruushhashcha shuchirindro yadaa.abhavat.h . \EN{102302034}dadau deshasya supriito varaM prabhuranuttamam.h .. \SC.. \EN{102302112}imau janapadau sthiitau khyaatiM loke gamishhyataH . \EN{102302134}maladaashcha karuushhaashcha mamaa.ngamaladhaariNau .. \SC.. \EN{102302212}saadhu saadhviti taM devaaH paakashaasanamabruvan.h . \EN{102302234}deshasya puujaaM taaM dR^ishhTvaa kR^itaaM shakreNa dhiimataa .. \SC.. \EN{102302312}etau janapadau sthiitau diirghakaalamari.ndama . \EN{102302334}maladaashcha karuushhaashcha muditau dhanadhaanyataH .. \SC.. \EN{102302412}kasyachit.h tvatha kaalasya yakshii vai kaamaruupiNii . \EN{102302434}balaM naagasahasrasya dhaarayantii tadaa hyabhuut.h .. \SC.. \EN{102302512}taaTakaa naama bhadraM te bhaaryaa sundasya dhiimataH . \EN{102302534}maariicho raakshasaH putro yasyaaH shakraparaakramaH .. \SC.. \EN{102302612}imau janapadau nityaM vinaashayati raaghava . \EN{102302634}maladaa.nshcha karuushhaa.nshcha taaTakaa dushhTachaariNii .. \SC.. \EN{102302712}seyaM panthaanamaavaarya vasatyatyardhayojane . \EN{102302734}ataiva cha gantavyaM taaTakaayaa vanaM yataH .. \SC.. \EN{102302812}svabaahubalamaashritya jahi imaaM dushhTachaariNiim.h . \EN{102302834}manniyogaad.h imaM deshaM kuru nishhkaNTakaM punaH .. \SC.. \EN{102302912}na hi kashchid.h imaM deshaM shakrotyaagantumiidR^isham.h . \EN{102302934}yakshiNyaa ghorayaa raamotsaaditamasahyayaa .. \SC.. \EN{102303012}etat.h te sarvamaakhyaataM yathaitad.h daruNaM vanam.h . \EN{102303034}yakshyaa chotsaaditaM sarvamadyaapi na nivartate .. \SC..(iti)\medskip\hrule\medskip % \EN{102400112}atha tasyaaprameyasya munervachanaM uttamam.h . \EN{102400134}shrutvaa purushhashaarduulaH pratyuvaacha shubhaaM giram.h .. \SC.. \EN{102400212}alpaviiryaa yadaa yakshaaH shruuyante munipu.ngava . \EN{102400234}kathaM naagasahasrasya dhaarayatyabalaa balam.h .. \SC.. \EN{102400312}vishvaamitro.abraviid.h vaakyaM shR^iNu yena balottaraa . \EN{102400334}varadaanakR^itaM viiryaM dhaarayatyabalaa balam.h .. \SC.. \EN{102400412}puurvamaasiin.h mahaayakshaH suketurnaama viiryavaan.h . \EN{102400434}anapatyaH shubhaachaaraH sa cha tepe mahat.h tapaH .. \SC.. \EN{102400512}pitaamahastu supriitastasya yakshapatestadaa . \EN{102400534}kanyaaratnaM dadau raama taaTakaaM naama naamataH .. \SC.. \EN{102400612}dadau naagasahasrasya balaM chaasyaaH pitaamahaH . \EN{102400634}na tveva putraM yakshaaya dadau brahmaa mahaayashaaH .. \SC.. \EN{102400712}taaM tu jaataaM vivardhantiiM ruupayauvanashaaliniim.h . \EN{102400734}jaMbhaputraaya sundaaya dadau bhaaryaaM yashasviniim.h .. \SC.. \EN{102400812}kasyachit.h tvatha kaalalsya yakshii putraM vyajaayata . \EN{102400834}maariichaM naama durdharshhaM yaH shaapaad.h raakshaso.abhavat.h .. \SC.. \EN{102400912}sunde tu nihate raamaagastyaM R^ishhisattamam.h . \EN{102400934}taaTakaa saha putreNa pradharshhayitumichchhati .. \SC.. \EN{102401012}raakshasattvaM bhajasveti maariichaM vyaajahaara saH . \EN{102401034}agastyaH paramakruddhastaaTakaamapi shaptavaan.h .. \SC.. \EN{102401112}purushhaadii mahaayakshii viruupaa vikR^itaananaa . \EN{102401134}idaM ruupamapahaaya daaruNaM ruupamastu te .. \SC.. \EN{102401212}saishhaa shaapakR^itaamarshhaa taaTakaa krodhamuurchhitaa . \EN{102401234}deshaM utsaadayatyenamagastyacharitaM shubham.h .. \SC.. \EN{102401312}enaaM raaghava durvR^ittaaM yakshiiM paramadaaruNaam.h . \EN{102401334}gobraahmaNahitaarthaaya jahi dushhTaparaakramaam.h .. \SC.. \EN{102401412}na hyenaaM shaapasa.nsR^ishhTaaM kashchid.h utsahate pumaan.h . \EN{102401434}nihantuM trishhu lokeshhu tvaaM R^ite raghunandana .. \SC.. \EN{102401512}na hi te striivadhakR^ite ghR^iNaa kaaryaa narottama . \EN{102401534}chaaturvarNyahitaarthaaya kartavyaM raajasuununaa .. \SC.. \EN{102401612}raajyabhaaraniyuktaanaameshha dharmaH sanaatanaH . \EN{102401634}adharmyaaM jahi kaakutsha dharmo hyasyaa na vidyate .. \SC.. \EN{102401712}shruuyate hi puraa shakro virochanasutaaM nR^ipa . \EN{102401734}pR^ithiviiM hantumichchhantiiM mantharaamabhyasuudayat.h .. \SC.. \EN{102401812}vishhNunaa cha puraa raama bhR^igupatnii dR^iDhavrataa . \EN{102401834}anindraM lokamichchhantii kaavyamaataa nishhuuditaa .. \SC.. \EN{102401912}etaishchaanyaishcha bahubhii raajaputramahaatmabhiH . \EN{102401934}adharmanirataa naaryo hataaH purushhasattamaiH .. \SC..(iti)\medskip\hrule\medskip % \EN{102500112}munervachanamakliibaM shrutvaa naravaraatmajaH . \EN{102500134}raaghavaH praaJNjalirbhuutvaa pratyuvaacha dR^iDhavrataH .. \SC.. \EN{102500212}piturvachananirdeshaat.h piturvachanagauravaat.h . \EN{102500234}vachanaM kaushikasyeti kartavyamavisha.nkayaa .. \SC.. \EN{102500312}anushishhTo.asmyayodhyaayaaM gurumadhye mahaatmanaa . \EN{102500334}pitraa dasharathenaahaM naavaGYeyaM cha tad.h vachaH .. \SC.. \EN{102500412}so.ahaM piturvachaH shrutvaa shaasanaad.h brahma vaadinaH . \EN{102500434}karishhyaami na sa.ndehastaaTakaavadhaM uttamam.h .. \SC.. \EN{102500512}gobraahmaNahitaarthaaya deshasyaasya sukhaaya cha . \EN{102500534}tava chaivaaprameyasya vachanaM kartuM udyataH .. \SC.. \EN{102500612}evaM uktvaa dhanurmadhye baddhvaa mushhTimari.ndamaH . \EN{102500634}jyaashabdamakarot.h tiivraM dishaH shabdena puurayan.h .. \SC.. \EN{102500712}tena shabdena vitrastaastaaTakaa vanavaasinaH . \EN{102500734}taaTakaa cha susa.nkruddhaa tena shabdena mohitaa .. \SC.. \EN{102500812}taM shabdamabhinidhyaaya raakshasii krodhamuurchhitaa . \EN{102500834}shrutvaa chaabhyadravad.h vegaad.h yataH shabdo viniHsR^itaH .. \SC.. \EN{102500912}taaM dR^ishhTvaa raaghavaH kruddhaaM vikR^itaaM vikR^itaananaam.h . \EN{102500934}pramaaNenaativR^iddhaaM cha lakshmaNaM so.abhyabhaashhata .. \SC.. \EN{102501012}pashya lakshmaNa yakshiNyaa bhairavaM daaruNaM vapuH . \EN{102501034}bhidyeran.h darshanaad.h asyaa bhiiruuNaaM hR^idayaani cha .. \SC.. \EN{102501112}enaaM pashya duraadharshhaaM maayaa balasamanvitaam.h . \EN{102501134}vinivR^ittaaM karomyadya hR^itakarNaagranaasikaam.h .. \SC.. \EN{102501212}na hyenaaM utsahe hantuM striisvabhaavena rakshitaam.h . \EN{102501234}viiryaM chaasyaa gatiM chaapi hanishhyaami iti me matiH .. \SC.. \EN{102501312}evaM bruvaaNe raame tu taaTakaa krodhamuurchhitaa . \EN{102501334}udyamya baahuu garjantii raamamevaabhyadhaavata .. \SC.. \EN{102501412}taamaapatantiiM vegena vikraantaamashaniimiva . \EN{102501434}shareNorasi vivyaadha saa papaata mamaara cha .. \SC.. \EN{102501512}taaM hataaM bhiimasa.nkaashaaM dR^ishhTvaa surapatistadaa . \EN{102501534}saadhu saadhviti kaakutsthaM suraashcha samapuujayan.h .. \SC.. \EN{102501612}uvaacha paramapriitaH sahasraakshaH pura.ndaraH . \EN{102501634}suraashcha sarve sa.nhR^ishhTaa vishvaamitramathaabruvan.h .. \SC.. \EN{102501712}mune kaushike bhadraM te sendraaH sarve marudgaNaaH . \EN{102501734}toshhitaaH karmaNaa.anena snehaM darshaya raaghave .. \SC.. \EN{102501812}prajaapaterbhR^ishaashvasya putraan.h satyaparaakramaan.h . \EN{102501834}tapobalabhR^itaan.h brahman.h raaghavaaya nivedaya .. \SC.. \EN{102501912}paatrabhuutashcha te brahma.nstavaanugamane dhR^itaH . \EN{102501934}kartavyaM cha mahat.h karma suraaNaaM raajasuununaa .. \SC.. \EN{102502012}evaM uktvaa suraaH sarve hR^ishhTaa jagmuryathaa.a.agatam.h . \EN{102502034}vishvaamitraM puujayitvaa tataH sa.ndhyaa pravartate .. \SC.. \EN{102502112}tato munivaraH priitistaaTakaa vadhatoshhitaH . \EN{102502134}muurdhni raamaM upaaghraayaidaM vachanamabraviit.h .. \SC.. \EN{102502212}ihaadya rajaniiM raama vasema shubhadarshana . \EN{102502234}shvaHprabhaate gamishhyaamastad.h aashramapadaM mama .. \SC..(iti)\medskip\hrule\medskip % \EN{102600112}atha taaM rajaniiM ushhya vishvaamiro mahaayashaaH . \EN{102600134}prahasya raaghavaM vaakyaM uvaacha madhuraaksharam.h .. \SC.. \EN{102600212}patitushhTo.asmi bhadraM te raajaputra mahaayashaH . \EN{102600234}priityaa paramayaa yukto dadaamyastraaNi sarvashaH .. \SC.. \EN{102600312}devaasuragaNaan.h vaa.api sagandharvoragaan.h api . \EN{102600334}yairamitraan.h prasahyaajau vashiikR^itya jayishhyasi .. \SC.. \EN{102600412}taani divyaani bhadraM te dadaamyastraaNi sarvashaH . \EN{102600434}daNDachakraM mahaddivyaM tava daasyaami raaghava .. \SC.. \EN{102600512}dharmachakraM tato viira kaalachakraM tathaiva cha . \EN{102600534}vishhNuchakraM tathaa.atyugramendraM chakraM tathaiva cha .. \SC.. \EN{102600612}vajramastraM narashreshhTha shaivaM shuulavaraM tathaa . \EN{102600634}astraM brahmashirashchaivaaishhiikamapi raaghava .. \SC.. \EN{102600712}dadaami te mahaabaaho braahmamastramanuttamam.h . \EN{102600734}gade dve chaiva kaakutstha modakii shikharii ubhe .. \SC.. \EN{102600812}pradiipte narashaarduula prayachchhaami nR^ipaatmaja . \EN{102600834}dharmapaashamahaM raama kaalapaashaM tathaiva cha .. \SC.. \EN{102600912}vaaruNaM paashamastraM cha dadaanyahamanuttamam.h . \EN{102600934}ashanii dve prayachchhaami shushhkaardre raghunandana .. \SC.. \EN{102601012}dadaami chaastraM painaakamastraM naaraayaNaM tathaa . \EN{102601034}aagneyamastra dayitaM shikharaM naama naamataH .. \SC.. \EN{102601112}vaayavyaM prathamaM naama dadaami tava raaghava . \EN{102601134}astraM hayashiro naama krauJNchamastraM tathaiva cha .. \SC.. \EN{102601212}shakti dvayaM cha kaakutstha dadaami tava chaanagha . \EN{102601234}ka.nkaalaM musalaM ghoraM kaapaalamatha ka.nkaNam.h .. \SC.. \EN{102601312}dhaarayantyasuraa yaani dadaamyetaani sarvashaH . \EN{102601334}vaidyaadharaM mahaa.astraM cha nandanaM naama naamataH .. \SC.. \EN{102601412}asiratnaM mahaabaaho dadaami nR^ivaraatmaja . \EN{102601434}gaandharvamastraM dayitaM maanavaM naama naamataH .. \SC.. \EN{102601512}prasvaapanaprashamane dadmi sauraM cha raaghava . \EN{102601534}darpaNaM shoshhaNaM chaiva sa.ntaapanavilaapane .. \SC.. \EN{102601612}madanaM chaiva durdharshhaM kandarpadayitaM tathaa . \EN{102601634}paishaachamastraM dayitaM mohanaM naama naamataH . \EN{102601656}pratiichchha narashaarduula raajaputra mahaayashaH .. \SC.. \EN{102601712}taamasaM narashaarduula saumanaM cha mahaabalam.h . \EN{102601734}saMvartaM chaiva durdharshhaM mausalaM cha nR^ipaatmaja .. \SC.. \EN{102601812}satyamastraM mahaabaaho tathaa maayaadharaM param.h . \EN{102601834}ghoraM tejaHprabhaM naama paratejo.apakarshhaNam.h .. \SC.. \EN{102601912}somaastraM shishiraM naama tvaashhTramastraM sudaamanam.h . \EN{102601934}daaruNaM cha bhagasyaapi shiitaishhumatha maanavam.h .. \SC.. \EN{102602012}etaan.h naama mahaabaaho kaamaruupaan.h mahaabalaan.h . \EN{102602034}gR^ihaaNa paramodaaraan.h kshiprameva nR^ipaatmaja .. \SC.. \EN{102602112}sthitastu praanmukho bhuutvaa shuchirnivaratastadaa . \EN{102602134}dadau raamaaya supriito mantragraamamanuttamam.h .. \SC.. \EN{102602212}japatastu munestasya vishvaamitrasya dhiimataH . \EN{102602234}upatasthurmahaa.arhaaNi sarvaaNyastraaNi raaghavam.h .. \SC.. \EN{102602312}uuchushcha muditaa raamaM sarve praaJNjalayastadaa . \EN{102602334}ime sma paramodaara ki.nkaraastava raaghava .. \SC.. \EN{102602412}pratigR^ihya cha kaakutsthaH samaalabhya cha paaNinaa . \EN{102602434}manasaa me bhavishhyadhvamiti taanyabhyachodayat.h .. \SC.. \EN{102602512}tataH priitamanaa raamo vishvaamitraM mahaamunim.h . \EN{102602534}abhivaadya mahaatejaa gamanaayopachakrame .. \SC..(iti)\medskip\hrule\medskip % \EN{102700112}pratigR^ihya tato.astraaNi prahR^ishhtavadanaH shuchiH . \EN{102700134}gachchhann.h eva cha kaakutstho vishvaamitramathaabraviit.h .. \SC.. \EN{102700212}gR^ihiitaastro.asmi bhagavan.h duraadharshhaH surairapi . \EN{102700234}astraaNaaM tvahamichchhaami sa.nhaaraM munipu.ngava .. \SC.. \EN{102700312}evaM bruvati kaakutsthe vishvaamitro mahaamuniH . \EN{102700334}sa.nhaaraM vyaajahaaraatha dhR^itimaan.h suvrataH shuchiH .. \SC.. \EN{102700412}satyavantaM satyakiirtiM dhR^ishhTaM rabhasameva cha . \EN{102700434}pratihaarataraM naama paraanmukhamavaanmukham.h .. \SC.. \EN{102700512}lakshaakshavishhamau chaiva dR^iDhanaabhasunaabhakau . \EN{102700534}dashaakshashatavaktrau cha dashashiirshhashatodarau .. \SC.. \EN{102700612}padmanaabhamahaanaabhau dundunaabhasunaabhakau . \EN{102700634}jyotishhaM kR^ishanaM chaiva nairaashya vimalaavubhau . \EN{102700712}yaugandharaharidrau cha daityapramathanau tathaa .. \SC.. \EN{102700734}pitryaM saumanasaM chaiva vidhuutamakaraavubhau . \EN{102700812}karaviirakaraM chaiva dhanadhaanyau cha raaghava .. \SC.. \EN{102700834}kaamaruupaM kaamaruchiM mohamaavaraNaM tathaa . \EN{102700912}jR^iMbhakaM sarvanaabhaM cha santaanavaraNau tathaa .. \SC.. \EN{102700934}bhR^ishaashvatanayaan.h raama bhaasvaraan.h kaamaruupiNaH . \EN{102701012}pratiichchha mama bhadraM te paatrabhuuto.asi raaghava .. \SC.. \EN{102701034}divyabhaasvaradehaashcha muurtimantaH sukhapradaaH .. \SC.. \EN{102701112}raamaM praaJNjalayo bhuutvaa.abruvan.h madhurabhaashhiNaH . \EN{102701134}ime sma narashaarduula shaadhi kiM karavaama te .. \SC.. \EN{102701212}gamyataamiti taan.h aaha yathaishhTaM raghunandanaH . \EN{102701234}maanasaaH kaaryakaaleshhu saahaayyaM me karishhyatha .. \SC.. \EN{102701312}atha te raamamaamantrya kR^itvaa chaapi pradakshiNam.h . \EN{102701334}evamastviti kaakutsthaM uktvaa jagmuryathaa.a.agatam.h .. \SC.. \EN{102701412}sa cha taan.h raaghavo GYaatvaa vishvaamitraM mahaamunim.h . \EN{102701434}gachchhann.h evaatha madhuraM shlakshNaM vachanamabraviit.h .. \SC.. \EN{102701512}kiM nvetan.h meghasa.nkaashaM parvatasyaaviduurataH . \EN{102701534}vR^ikshashhaNDamito bhaati paraM kautuuhalaM hi me .. \SC.. \EN{102701612}darshaniiyaM mR^igaakiirNaM manoharamatiiva cha . \EN{102701634}naanaaprakaaraiH shakunairvalgubhaashhairala.nkR^itam.h .. \SC.. \EN{102701712}niHsR^itaaH sma munishreshhTha kaantaaraad.h romaharshhaNaat.h . \EN{102701734}anayaa tvavagachchhaami deshasya sukhavattayaa .. \SC.. \EN{102701812}sarvaM me sha.nsa bhagavan.h kasyaashramapadaM tvidam.h . \EN{102701834}saMpraaptaa yatra te paapaa brahmaghnaa dushhTachaariNaH .. \SC..(iti)\medskip\hrule\medskip % \EN{102800112}atha tasyaaprameyasya tad.h vanaM paripR^ichchhataH . \EN{102800134}vishvaamitro mahaatejaa vyaakhyaatuM upachakrame .. \SC.. \EN{102800212}eshha puurvaashramo raama vaamanasya mahaatmanaH . \EN{102800234}siddhaashramaiti khyaataH siddho hyatra mahaatapaaH .. \SC.. \EN{102800312}etasminn.h eva kaale tu raajaa vairochanirbaliH . \EN{102800334}nirjitya daivatagaNaan.h sendraa.nshcha samarudgaNaan.h . \EN{102800356}kaarayaamaasa tad.h raajyaM trishhu lokeshhu vishrutaH .. \SC.. \EN{102800412}balestu yajamaanasya devaaH saagnipurogamaaH . \EN{102800434}samaagamya svayaM chaiva vishhNuM uuchurihaashrame .. \SC.. \EN{102800512}balirvairochanirvishhNo yajate yaGYaM uttamam.h . \EN{102800534}asamaapte kratau tasmin.h svakaaryamabhipadyataam.h .. \SC.. \EN{102800612}ye chainamabhivartante yaachitaaraitastataH . \EN{102800634}yachcha yatra yathaavachcha sarvaM tebhyaH prayachchhati .. \SC.. \EN{102800712}sa tvaM surahitaarthaaya maayaayogaM upaashritaH . \EN{102800734}vaamanatvaM gato vishhNo kuru kalyaaNaM uttamam.h .. \SC.. \EN{102800812}ayaM siddhaashramo naama prasaadaat.h te bhavishhyati . \EN{102800834}siddhe karmaNi devaishottishhTha bhagavann.h itaH .. \SC.. \EN{102800912}atha vishhNurmahaatejaa.adityaaM samajaayata . \EN{102800934}vaamanaM ruupamaasthaaya vairochaniM upaagamat.h .. \SC.. \EN{102801012}triin.h kramaan.h atha bhikshitvaa pratigR^ihya cha maanataH . \EN{102801034}aakramya lokaam.h.N llokaatmaa sarvabhuutahite rataH .. \SC.. \EN{102801112}mahendraaya punaH praadaan.h niyamya balimojasaa . \EN{102801134}trailokyaM sa mahaatejaashchakre shakravashaM punaH .. \SC.. \EN{102801212}tenaishha puurvamaakraantaashramaH shramanaashanaH . \EN{102801234}mayaa.api bhaktyaa tasyaishha vaamanasyopabhujyate .. \SC..(paada) \EN{102801312}etamaashramamaayaanti raakshasaa vighnakaariNaH . \EN{102801334}atra te purushhavyaaghra hantavyaa dushhTachaariNaH .. \SC.. \EN{102801412}adya gachchhaamahe raama siddhaashramamanuttamam.h . \EN{102801434}tad.h aashramapadaM taata tavaapyetad.h yathaa mama .. \SC.. \EN{102801512}taM dR^ishhTvaa munayaH sarve siddhaashramanivaasinaH . \EN{102801534}utpatyotpatya sahasaa vishvaamitramapuujayan.h .. \SC.. \EN{102801612}yathaa.arhaM chakrire puujaaM vishvaamitraaya dhiimate . \EN{102801634}tathaiva raajaputraabhyaamakurvann.h atithikriyaam.h .. \SC.. \EN{102801712}muhuurtamatha vishraantau raajaputraavari.ndamau . \EN{102801734}praaJNjalii munishaarduulaM uuchatuu raghunandanau .. \SC.. \EN{102801812}adyaiva diikshaaM pravisha bhadraM te munipu.ngava . \EN{102801834}siddhaashramo.ayaM siddhaH syaat.h satyamastu vachastava .. \SC.. \EN{102801912}evaM ukto mahaatejaa vishvaamitro mahaamuniH . \EN{102801934}pravivesha tadaa diikshaaM niyato niyatendriyaH .. \SC.. \EN{102802012}kumaaraavapi taaM raatriM ushhitvaa susamaahitau . \EN{102802034}prabhaatakaale chotthaaya vishvaamitramavandataam.h .. \SC..(iti)\medskip\hrule\medskip % \EN{102900112}atha tau deshakaalaGYau raajaputraavari.ndamau . \EN{102900134}deshe kaale cha vaakyaGYaavabruutaaM kaushikaM vachaH .. \SC.. \EN{102900212}bhagavan.h shrotumichchhaavo yasmin.h kaale nishaacharau . \EN{102900234}samrakshaNiiyau tau brahman.h naativarteta tatkshaNam.h .. \SC.. \EN{102900312}evaM bruvaaNau kaakutsthau tvaramaaNau yuyutsayaa . \EN{102900334}sarve te munayaH priitaaH prashasha.nsurnR^ipaatmajau .. \SC.. \EN{102900412}adyaprabhR^iti shhaDraatraM rakshataM raaghavau yuvaam.h . \EN{102900434}diikshaaM gato hyeshha munirmaunitvaM cha gamishhyati .. \SC.. \EN{102900512}tau tu tad.h vachanaM shrutvaa raajaputrau yashasvinau . \EN{102900534}anidrau shhaDahoraatraM tapovanamarakshataam.h .. \SC.. \EN{102900612}upaasaaM chakraturviirau yattau paramadhanvinau . \EN{102900634}rarakshaturmunivaraM vishvaamitramari.ndamau .. \SC.. \EN{102900712}atha kaale gate tasmin.h shhashhThe ahani samaagate . \EN{102900734}saumitramabraviid.h raamo yatto bhava samaahitaH .. \SC.. \EN{102900812}raamasyaivaM bruvaaNasya tvaritasya yuyutsayaa . \EN{102900834}prajajvaala tato vediH sopaadhyaayapurohitaa .. \SC.. \EN{102900912}mantravachcha yathaanyaayaM yaGYo.asau saMpravartate . \EN{102900934}aakaashe cha mahaan.h shabdaH praaduraasiid.h bhayaanakaH .. \SC.. \EN{102901012}aavaarya gaganaM megho yathaa praavR^ishhi nirgataH . \EN{102901034}tathaa maayaaM vikurvaaNau raakshasaavabhyadhaavataam.h .. \SC.. \EN{102901112}maariichashcha subaahushcha tayoranucharaastathaa . \EN{102901134}aagamya bhiimasa.nkaashaa rudhiraoghaan.h avaasR^ijan.h .. \SC.. \EN{102901212}taavaapatantau sahasaa dR^ishhTvaa raajiivalochanaH . \EN{102901234}lakshmaNaM tvabhisaMprekshya raamo vachanamabraviit.h .. \SC.. \EN{102901312}pashya lakshmaNa durvR^ittaan.h raakshasaan.h pishitaashanaan.h . \EN{102901334}maanavaastrasamaadhuutaan.h anilena yathaaghanaan.h .. \SC.. \EN{102901412}maanavaM paramodaaramastraM paramabhaasvaram.h . \EN{102901434}chikshepa paramakruddho maariichorasi raaghavaH .. \SC.. \EN{102901512}sa tena paramaastreNa maanavena samaahitaH . \EN{102901534}saMpuurNaM yojanashataM kshiptaH saagarasaMplave .. \SC.. \EN{102901612}vichetanaM vighuurNantaM shiitaishhubalapiiDitam.h . \EN{102901634}nirastaM dR^ishya maariichaM raamo lakshmaNamabraviit.h .. \SC.. \EN{102901712}pashya lakshmaNa shiitaishhuM maanavaM dharmasa.nhitam.h . \EN{102901734}mohayitvaa nayatyenaM na cha praaNairviyujyate .. \SC.. \EN{102901812}imaan.h api vadhishhyaami nirghR^iNaan.h dushhTachaariNaH . \EN{102901834}raakshasaan.h paapakarmasthaan.h yaGYaghnaan.h rudhiraashanaan.h .. \SC.. \EN{102901912}vigR^ihya sumahachchaastramaagneyaM raghunandanaH . \EN{102901934}subaahurasi chikshepa sa viddhaH praapatad.h bhuvi .. \SC.. \EN{102902012}sheshhaan.h vaayavyamaadaaya nijaghaana mahaayashaaH . \EN{102902034}raaghavaH paramodaaro muniinaaM mudamaavahan.h .. \SC.. \EN{102902112}sa hatvaa raakshasaan.h sarvaan.h yaGYaghnaan.h raghunandanaH . \EN{102902134}R^ishhibhiH puujitastatra yathendro vijaye puraa .. \SC.. \EN{102902212}atha yaGYe samaapte tu vishvaamitro mahaamuniH . \EN{102902234}niriitikaa disho dR^ishhTvaa kaakutsthamidamabraviit.h .. \SC.. \EN{102902312}kR^itaartho.asmi mahaabaaho kR^itaM guruvachastvayaa . \EN{102902334}siddhaashramamidaM satyaM kR^itaM raama mahaayashaH .. \SC..(iti)\medskip\hrule\medskip % \EN{103000112}atha taaM rajaniiM tatra kR^itaarthau raamalakshaNau . \EN{103000134}uushhaturmuditau viirau prahR^ishhTenaantaraatmanaa .. \SC.. \EN{103000212}prabhaataayaaM tu sharvaryaaM kR^itapaurvaahNikakriyau . \EN{103000234}vishvaamitraM R^ishhii.nshchaanyaan.h sahitaavabhijagmatuH .. \SC.. \EN{103000312}abhivaadya munishreshhThaM jvalantamiva paavakam.h . \EN{103000334}uuchaturmadhurodaaraM vaakyaM madhurabhaashhiNau .. \SC.. \EN{103000412}imau svo munishaarduula ki.nkarau samupasthitau . \EN{103000434}aaGYaapaya yathaishhTaM vai shaasanaM karavaava kim.h .. \SC.. \EN{103000512}evaM ukte tatastaabhyaaM sarvaiva maharshhayaH . \EN{103000534}vishvaamitraM puraskR^itya raamaM vachanamabruvan.h .. \SC.. \EN{103000612}maithilasya narashreshhTha janakasya bhavishhyati . \EN{103000634}yaGYaH paramadharmishhThastatra yaasyaamahe vayam.h .. \SC.. \EN{103000712}tvaM chaiva narashaarduula sahaasmaabhirgamishhyasi . \EN{103000734}adbhutaM cha dhanuuratnaM tatra tvaM drashhTumarhasi .. \SC.. \EN{103000812}tadd.h hi puurvaM narashreshhTha dattaM sadasi daivataiH . \EN{103000834}aprameyabalaM ghoraM makhe paramabhaasvaram.h .. \SC.. \EN{103000912}naasya devaa na gandharvaa naasuraa na cha raakshasaaH . \EN{103000934}kartumaaropaNaM shaktaa na katha.nchana maanushhaaH .. \SC.. \EN{103001012}dhanushhastasya viiryaM hi jiGYaasanto mahiikshitaH . \EN{103001034}na shekuraaropayituM raajaputraa mahaabalaaH .. \SC.. \EN{103001112}tad.h dhanurnarashaarduula maithilasya mahaatmanaH . \EN{103001134}tatra drakshyasi kaakutstha yaGYaM chaadbhutadarshanam.h .. \SC.. \EN{103001212}tadd.h hi yaGYaphalaM tena maithilenottamaM dhanuH . \EN{103001234}yaachitaM narashaarduula sunaabhaM sarvadaivataiH .. \SC.. \EN{103001312}evaM uktvaa munivaraH prasthaanamakarot.h tadaa . \EN{103001334}sarshhisa.nghaH sakaakutsthaamantrya vanadevataaH .. \SC.. \EN{103001412}svasti vo.astu gamishhyaami siddhaH siddhaashramaad.h aham.h . \EN{103001434}uttare jaahnaviitiire himavantaM shilochchayam.h .. \SC.. \EN{103001512}pradakshiNaM tataH kR^itvaa siddhaashramamanuttamam.h . \EN{103001534}uttaraaM dishaM uddishya prasthaatuM upachakrame .. \SC.. \EN{103001612}taM vrajantaM munivaramanvagaad.h anusaariNaam.h . \EN{103001634}shakaTii shatamaatraM tu prayaaNe brahmavaadinaam.h .. \SC.. \EN{103001712}mR^igapakshigaNaashchaiva siddhaashramanivaasinaH . \EN{103001734}anujagmurmahaatmaanaM vishvaamitraM mahaamunim.h .. \SC.. \EN{103001812}te gatvaa duuramadhvaanaM laMbamaane divaakare . \EN{103001834}vaasaM chakrurmunigaNaaH shoNaakuule samaahitaaH .. \SC.. \EN{103001912}te astaM gate dinakare snaatvaa hutahutaashanaaH . \EN{103001934}vishvaamitraM puraskR^itya nishheduramitaojasaH .. \SC.. \EN{103002012}raamo.api sahasaumitrirmunii.nstaan.h abhipuujya cha . \EN{103002034}agrato nishhasaadaatha vishvaamitrasya dhiimataH .. \SC.. \EN{103002112}atha raamo mahaatejaa vishvaamitraM mahaamunim.h . \EN{103002134}paprachchha munishaarduulaM kautuuhalasamanvitaH .. \SC.. \EN{103002212}bhagavan.h ko nvayaM deshaH samR^iddhavanashobhitaH . \EN{103002234}shrotumichchhaami bhadraM te vaktumarhasi tattvataH .. \SC.. \EN{103002312}chodito raamavaakyena kathayaamaasa suvrataH . \EN{103002334}tasya deshasya nikhilaM R^ishhimadhye mahaatapaaH .. \SC..(iti)\medskip\hrule\medskip % \EN{103100112}brahmayonirmahaan.h aasiit.h kusho naama mahaatapaaH . \EN{103100134}vaidarbhyaaM janayaamaasa chaturaH sadR^ishaan.h sutaan.h .. \SC.. \EN{103100212}kushaaMbaM kushanaabhaM chaadhuurta rajasaM vasum.h . \EN{103100234}diiptiyuktaan.h mahotsaahaan.h kshatradharmachikiirshhayaa . \EN{103100256}taan.h uvaacha kushaH putraan.h dharmishhThaan.h satyavaadinaH . \EN{103100312}kushasya vachanaM shrutvaa chatvaaro lokasammataaH . \EN{103100334}niveshaM chakrire sarve puraaNaaM nR^ivaraastadaa .. \SC.. \EN{103100412}kushaaMbastu mahaatejaaH kaushaaMbiimakarot.h puriim.h . \EN{103100434}kushanaabhastu dharmaatmaa paraM chakre mahodayam.h .. \SC.. \EN{103100512}aadhuurtarajaso raama dharmaaraNyaM mahiipatiH . \EN{103100534}chakre puravaraM raajaa vasushchakre girivrajam.h .. \SC.. \EN{103100612}eshhaa vasumatii raama vasostasya mahaatmanaH . \EN{103100634}ete shailavaraaH paJNcha prakaashante samantataH .. \SC.. \EN{103100712}sumaagadhii nadii ramyaa maagadhaan.h vishrutaa.a.ayayau . \EN{103100734}paJNchaanaaM shailamukhyaanaaM madhye maaleva shobhate .. \SC.. \EN{103100812}saishhaa hi maagadhii raama vasostasya mahaatmanaH . \EN{103100834}puurvaabhicharitaa raama sukshetraa sasyamaalinii .. \SC.. \EN{103100912}kushanaabhastu raajarshhiH kanyaashatamanuttamam.h . \EN{103100934}janayaamaasa dharmaatmaa ghR^itaachyaaM raghunandana .. \SC.. \EN{103101012}taastu yauvanashaalinyo ruupavatyaH svala.nkR^itaaH . \EN{103101034}udyaanabhuumimaagamya praavR^ishhi iva shatahradaaH .. \SC.. \EN{103101112}gaayantyo nR^ityamaanaashcha vaadayantyashcha raaghava . \EN{103101134}aamodaM paramaM jagmurvaraabharaNabhuushhitaaH .. \SC.. \EN{103101212}atha taashchaarusarvaa.ngyo ruupeNaapratimaa bhuvi . \EN{103101234}udyaanabhuumimaagamya taareva ghanaantare .. \SC.. \EN{103101312}taaH sarvaguNasaMpannaa ruupayauvanasamyutaaH . \EN{103101334}dR^ishhTvaa sarvaatmako vaayuridaM vachanamabraviit.h .. \SC.. \EN{103101412}ahaM vaH kaamaye sarvaa bhaaryaa mama bhavishhyatha . \EN{103101434}maanushhastyajyataaM bhaavo diirghamaayuravaapsyatha .. \SC.. \EN{103101512}tasya tad.h vachanaM shrutvaa vaayoraklishhTakarmaNaH . \EN{103101534}apahaasya tato vaakyaM kanyaashatamathaabraviit.h .. \SC.. \EN{103101612}antashcharasi bhuutaanaaM sarveshhaaM tvaM surottama . \EN{103101634}prabhaavaGYaashcha te sarvaaH kimasmaan.h avamanyase .. \SC.. \EN{103101712}kushanaabhasutaaH sarvaaH samarthaastvaaM surottama . \EN{103101734}sthaanaachchyaavayituM devaM rakshaamastu tapo vayam.h .. \SC.. \EN{103101812}maa bhuut.h sa kaalo durmedhaH pitaraM satyavaadinam.h . \EN{103101834}naavamanyasva dharmeNa svayaMvaraM upaasmahe .. \SC.. \EN{103101912}pitaa hi prabhurasmaakaM daivataM paramaM hi saH . \EN{103101934}yasya no daasyati pitaa sa no bhartaa bhavishhyati .. \SC.. \EN{103102012}taasaaM tad.h vachanaM shrutvaa vaayuH paramakopanaH . \EN{103102034}pravishya sarvagaatraaNi babhaJNja bhagavaan.h prabhuH .. \SC.. \EN{103102112}taaH kanyaa vaayunaa bhagnaa vivishurnR^ipatergR^iham.h . \EN{103102134}dR^ishhTvaa bhagnaastadaa raajaa saMbhraantaidamabraviit.h .. \SC.. \EN{103102212}kimidaM kathyataaM putryaH ko dharmamavamanyate . \EN{103102234}kubjaaH kena kR^itaaH sarvaa veshhTantyo naabhibhaashhatha .. \SC..(iti)\medskip\hrule\medskip % \EN{103200112}tasya tad.h vachanaM shrutvaa kushanaabhasya dhiimataH . \EN{103200134}shirobhishcharaNau spR^ishhTvaa kanyaashatamabhaashhata .. \SC.. \EN{103200212}vaayuH sarvaatmako raajan.h pradharshhayitumichchhati . \EN{103200234}ashubhaM maargamaasthaaya na dharmaM pratyavekshate .. \SC.. \EN{103200312}pitR^imatyaH sma bhadraM te svachchhande na vayaM sthitaaH . \EN{103200334}pitaraM no vR^iNiishhva tvaM yadi no daasyate tava .. \SC.. \EN{103200412}tena paapaanubandhena vachanaM na pratiichchhataa . \EN{103200434}evaM bruvantyaH sarvaaH sma vaayunaa nihataa bhR^ishham.h .. \SC.. \EN{103200512}taasaaM tadvachanaM shrutvaa raajaa paramadhaarmikaH . \EN{103200534}pratyuvaacha mahaatejaaH kanyaashatamanuttamam.h .. \SC.. \EN{103200612}kshaantaM kshamaavataaM putryaH kartavyaM sumahat.h kR^itam.h . \EN{103200634}aikamatyaM upaagamya kulaM chaavekshitaM mama .. \SC.. \EN{103200712}ala.nkaaro hi naariiNaaM kshamaa tu purushhasya vaa . \EN{103200734}dushhkaraM tachcha vaH kshaantaM tridasheshhu visheshhataH .. \SC.. \EN{103200812}yaadR^ishiiH vaH kshamaa putryaH sarvaasaamavisheshhataH . \EN{103200834}kshamaa daanaM kshamaa yaGYaH kshamaa satyaM cha putrikaaH .. \SC.. \EN{103200912}kshamaa yashaH kshamaa dharmaH kshamaayaaM vishhThitaM jagat.h . \EN{103200934}visR^ijya kanyaaH kaakutstha raajaa tridashavikramaH .. \SC.. \EN{103201012}mantraGYo mantrayaamaasa pradaanaM saha mantribhiH . \EN{103201034}deshe kaale pradaanasya sadR^ishe pratipaadanam.h .. \SC.. \EN{103201112}etasminn.h eva kaale tu chuulii naama mahaamuniH . \EN{103201134}uurdhvaretaaH shubhaachaaro braahmaM tapopaagamat.h .. \SC.. \EN{103201212}tapyantaM taM R^ishhiM tatra gandharvii paryupaasate . \EN{103201234}somadaa naama bhadra.nte uurmilaa tanayaa tadaa .. \SC.. \EN{103201312}saa cha taM praNataa bhuutvaa shushruushhaNaparaayaNaa . \EN{103201334}uvaasa kaale dharmishhThaa tasyaastushhTo.abhavad.h guruH .. \SC.. \EN{103201412}sa cha taaM kaalayogena provaacha raghunandana . \EN{103201434}paritushhTo.asmi bhadraM te kiM karomi tava priyam.h .. \SC.. \EN{103201512}paritushhTaM muniM GYaatvaa gandharvii madhurasvaram.h . \EN{103201534}uvaacha paramapriitaa vaakyaGYaa vaakyakovidam.h .. \SC.. \EN{103201612}lakshmyaa samudito braahmyaa brahmabhuuto mahaatapaaH . \EN{103201634}braahmeNa tapasaa yuktaM putramichchhaami dhaarmikam.h .. \SC.. \EN{103201712}apatishchaasmi bhadraM te bhaaryaa chaasmi na kasyachit.h . \EN{103201734}braahmeNopagataayaashcha daatumarhasi me sutam.h .. \SC.. \EN{103201812}tasyaaH prasanno brahmarshhirdadau putramanuttamam.h . \EN{103201834}brahmadattaiti khyaataM maanasaM chuulinaH sutam.h .. \SC.. \EN{103201912}sa raajaa brahmadattastu puriimadhyavasat.h tadaa . \EN{103201934}kaaMpilyaaM parayaa lakshmyaa devaraajo yathaa divam.h .. \SC.. \EN{103202012}sa buddhiM kR^itavaan.h raajaa kushanaabhaH sudhaarmikaH . \EN{103202034}brahmadattaaya kaakutstha daatuM kanyaashataM tadaa .. \SC.. \EN{13202112}tamaahuuya mahaatejaa brahmadattaM mahiipatiH . \EN{103202134}dadau kanyaashataM raajaa supriitenaantaraatmanaa .. \SC.. \EN{103202212}yathaakramaM tataH paaNiM jagraaha raghunandana . \EN{103202234}brahmadatto mahii paalastaasaaM devapatiryathaa .. \SC.. \EN{103202312}spR^ishhTamaatre tataH paaNau vikubjaa vigatajvaraaH . \EN{103202334}yuktaaH paramayaa lakshmyaa babhuH kanyaashataM tadaa .. \SC.. \EN{103202412}sa dR^ishhTvaa vaayunaa muktaaH kushanaabho mahiipatiH . \EN{103202434}babhuuva paramapriito harshhaM lebhe punaH punaH .. \SC.. \EN{103202512}kR^itodvaahaM tu raajaanaM brahmadattaM mahiipatiH . \EN{103202534}sadaaraM preshhayaamaasa sopaadhyaaya gaNaM tadaa .. \SC.. \EN{103202612}somadaa.api susa.nhR^ishhTaa putrasya sadR^ishiiM kriyaam.h . \EN{103202634}yathaanyaayaM cha gandharvii snushhaastaaH pratyanandata .. \SC..(iti)\medskip\hrule\medskip % \EN{103300112}kR^itodvaahe gate tasmin.h brahmadatte cha raaghava . \EN{103300134}aputraH putralaabhaaya pautriimishhTimakalpayat.h .. \SC.. \EN{103300212}ishhTyaaM tu vartamaanaayaaM kushanaabhaM mahiipatim.h . \EN{103300234}uvaacha paramapriitaH kusho brahmasutastadaa .. \SC.. \EN{103300312}putraste sadR^ishaH putra bhavishhyati sudhaarmikaH . \EN{103300334}gaadhiM praapsyasi tena tvaM kiirtiM loke cha shaashvatiim.h .. \SC.. \EN{103300412}evaM uktvaa kusho raama kushanaabhaM mahiipatim.h . \EN{103300434}jagaamaakaashamaavishya brahmalokaM sanaatanam.h .. \SC.. \EN{103300512}kasyachit.h tvatha kaalasya kushanaabhasya dhiimataH . \EN{103300534}jaGYe paramadharmishhTho gaadhirityeva naamataH .. \SC.. \EN{103300612}sa pitaa mama kaakutstha gaadhiH paramadhaarmikaH . \EN{103300634}kushava.nshaprasuuto.asmi kaushiko raghunandana .. \SC.. \EN{103300712}puurvajaa bhaginii chaapi mama raaghava suvrataa . \EN{103300734}naamnaa satyavatii naama R^ichiike pratipaaditaa .. \SC.. \EN{103300812}sashariiraa gataa svargaM bhartaaramanuvartinii . \EN{103300834}kaushikii paramodaaraa saa pravR^ittaa mahaanadii .. \SC.. \EN{103300912}divyaa puNyodakaa ramyaa himavantaM upaashritaa . \EN{103300934}lokasya hitakaamaarthaM pravR^ittaa bhaginii mama .. \SC.. \EN{103301012}tato.ahaM himavatpaarshve vasaami niyataH sukham.h . \EN{103301034}bhaginyaaH snehasamyuktaH kaushikyaa raghunandana .. \SC.. \EN{103301112}saa tu satyavatii puNyaa satye dharme pratishhThitaa . \EN{103301134}pativrataa mahaabhaagaa kaushikii saritaaMvaraa .. \SC.. \EN{103301212}ahaM hi niyamaad.h raama hitvaa taaM samupaagataH . \EN{103301234}siddhaashramamanupraapya siddho.asmi tava tejasaa .. \SC.. \EN{103301312}eshhaa raama mamotpattiH svasya va.nshasya kiirtitaa . \EN{103301334}deshasya cha mahaabaaho yan.h maaM tvaM paripR^ichchhasi .. \SC.. \EN{103301412}gato.ardharaatraH kaakutstha kathaaH kathayato mama . \EN{103301434}nidraamabhyehi bhadraM te maa bhuud.h vighno.adhvani iha naH .. \SC.. \EN{103301512}nishhpandaastaravaH sarve niliinaa mR^igapakshiNaH . \EN{103301534}naishena tamasaa vyaaptaa dishashcha raghunandana .. \SC.. \EN{103301612}shanairviyujyate sa.ndhyaa nabho netrairivaavR^itam.h . \EN{103301634}nakshatrataaraagahanaM jyotirbhiravabhaasate .. \SC.. \EN{103301712}uttishhThati cha shiitaa.nshuH shashii lokatamonudaH . \EN{103301734}hlaadayan.h praaNinaaM loke manaa.nsi prabhayaa vibho .. \SC.. \EN{103301812}naishaani sarvabhuutaani pracharanti tatastataH . \EN{103301834}yaksharaakshasasa.nghaashcha raudraashcha pishitaashanaaH .. \SC.. \EN{103301912}evaM uktvaa mahaatejaa viraraama mahaamuniH . \EN{103301934}saadhu saadhviti taM sarve munayo hyabhyapuujayan.h .. \SC.. \EN{103302012}raamo.api saha saumitriH ki.nchid.h aagatavismayaH . \EN{103302034}prashasya munishaarduulaM nidraaM samupasevate .. \SC..(iti)\medskip\hrule\medskip % \EN{103400112}upaasya raatrisheshhaM tu shoNaakuule maharshhibhiH . \EN{103400134}nishaayaaM suprabhaataayaaM vishvaamitro.abhyabhaashhata .. \SC.. \EN{103400212}suprabhaataa nishaa raama puurvaa sa.ndhyaa pravartate . \EN{103400234}uttishhThottishhTha bhadraM te gamanaayaabhirochaya .. \SC.. \EN{103400312}tat.h shrutvaa vachanaM tasya kR^itvaa paurvaahNikiiM kriyaam.h . \EN{103400334}gamanaM rochayaamaasa vaakyaM chedaM uvaacha ha .. \SC.. \EN{103400412}ayaM shoNaH shubhajalo gaadhaH pulinamaNDitaH . \EN{103400434}katareNa pathaa brahman.h sa.ntarishhyaamahe vayam.h .. \SC.. \EN{103400512}evaM uktastu raameNa vishvaamitro.abraviid.h idam.h . \EN{103400534}eshha panthaa mayoddishhTo yena yaanti maharshhayaH .. \SC.. \EN{103400612}te gatvaa duuramadhvaanaM gate ardhadivase tadaa . \EN{103400634}jaahnaviiM saritaaM shreshhThaaM dadR^ishurmunisevitaam.h .. \SC.. \EN{103400712}taaM dR^ishhTvaa puNyasalilaaM ha.nsasaarasasevitaam.h . \EN{103400734}babhuuvurmuditaaH sarve munayaH saharaaghavaaH . \EN{103400756}tasyaastiire tatashchakruste aavaasaparigraham.h .. \SC.. \EN{103400812}tataH snaatvaa yathaanyaayaM sa.ntarpya pitR^idevataaH . \EN{103400834}hutvaa chaivaagnihotraaNi praashya chaamR^itavadd.h haviH .. \SC.. \EN{103400912}vivishurjaahnaviitiire shuchau muditamaanasaaH . \EN{103400934}vishvaamitraM mahaatmaanaM parivaarya samantataH .. \SC.. \EN{103401012}saMprahR^ishhTamanaa raamo vishvaamitramathaabraviit.h . \EN{103401034}bhagavan.h shrotumichchhaami ga.ngaaM tripathagaaM nadiim.h . \EN{103401056}trailokyaM kathamaakramya gataa nadanadiipatim.h .. \SC.. \EN{103401112}chodito raama vaakyena vishvaamitro mahaamuniH . \EN{103401134}vR^iddhiM janma cha ga.ngaayaa vaktumevopachakrame .. \SC.. \EN{103401212}shailendro himavaan.h naama dhaatuunaamaakaro mahaan.h . \EN{103401234}tasya kanyaa dvayaM raama ruupeNaapratimaM bhuvi .. \SC.. \EN{103401312}yaa meruduhitaa raama tayormaataa sumadhyamaa . \EN{103401334}naamnaa menaa manoGYaa vai patnii himavataH priyaa .. \SC.. \EN{103401412}tasyaaM ga.ngeyamabhavajjyeshhThaa himavataH sutaa . \EN{103401434}umaa naama dvitiiyaa.abhuut.h kanyaa tasyaiva raaghava .. \SC.. \EN{103401512}atha jyeshhThaaM suraaH sarve devataa.arthachikiirshhayaa . \EN{103401534}shailendraM varayaamaasurga.ngaaM tripathagaaM nadiim.h .. \SC.. \EN{103401612}dadau dharmeNa himavaa.nstanayaaM lokapaavaniim.h . \EN{103401634}svachchhandapathagaaM ga.ngaaM trailokyahitakaamyayaa .. \SC.. \EN{103401712}pratigR^ihya trilokaarthaM trilokahitakaariNaH . \EN{103401734}ga.ngaamaadaaya te agachchhan.h kR^itaarthenaantaraatmanaa .. \SC.. \EN{103401812}yaa chaanyaa shailaduhitaa kanyaa.a.asiid.h raghunandana . \EN{103401834}ugraM saa vratamaasthaaya tapastepe tapodhanaa .. \SC.. \EN{103401912}ugreNa tapasaa yuktaaM dadau shailavaraH sutaam.h . \EN{103401934}rudraayaapratiruupaayomaaM lokanamaskR^itaam.h .. \SC.. \EN{103402012}ete te shaila raajasya sute lokanamaskR^ite . \EN{103402034}ga.ngaa cha saritaaM shreshhThomaa devii cha raaghava .. \SC.. \EN{103402112}etat.h te dharmamaakhyaataM yathaa tripathagaa nadii . \EN{103402134}khaM gataa prathamaM taata gatiM gatimataaM vara .. \SC..(iti)\medskip\hrule\medskip % \EN{103500112}ukta vaakye munau tasminn.h ubhau raaghavalakshmaNau . \EN{103500134}pratinandya kathaaM viiraavuuchaturmunipu.ngavam.h .. \SC.. \EN{103500212}dharmayuktamidaM brahman.h kathitaM paramaM tvayaa . \EN{103500234}duhituH shailaraajasya jyeshhThaaya vaktumarhasi . \EN{103500312}vistaraM vistaraGYo.asi divyamaanushhasaMbhavam.h .. \SC.. \EN{103500334}triin.h patho hetunaa kena paavayel lokapaavanii .. \SC.. \EN{103500412}kathaM ga.ngaaM tripathagaa vishrutaa sariduttamaa . \EN{103500434}trishhu lokeshhu dharmaGYa karmabhiH kaiH samanvitaa .. \SC.. \EN{103500512}tathaa bruvati kaakutsthe vishvaamitrastapodhanaH . \EN{103500534}nikhilena kathaaM sarvaaM R^ishhimadhye nyavedayat.h .. \SC.. \EN{103500612}puraa raama kR^itodvaahaH shitikaNTho mahaatapaaH . \EN{103500634}dR^ishhTvaa cha spR^ihayaa deviiM maithunaayopachakrame .. \SC.. \EN{103500712}shitikaNThasya devasya divyaM varshhashataM gatam.h . \EN{103500734}na chaapi tanayo raama tasyaamaasiit.h para.ntapa .. \SC.. \EN{103500812}tato devaaH samudvignaaH pitaamahapurogamaaH . \EN{103500834}yad.h ihotpadyate bhuutaM kastat.h pratisahishhyate .. \SC.. \EN{103500912}abhigamya suraaH sarve praNipatyedamabruvan.h . \EN{103500934}devadeva mahaadeva lokasyaasya hite rata . \EN{103500956}suraaNaaM praNipaatena prasaadaM kartumarhasi .. \SC.. \EN{103501012}na lokaa dhaarayishhyanti tava tejaH surottama . \EN{103501034}braahmeNa tapasaa yukto devyaa saha tapashchara .. \SC.. \EN{103501112}trailokyahitakaamaarthaM tejastejasi dhaaraya . \EN{103501134}raksha sarvaan.h imaam.h.N llokaan.h naalokaM kartumarhasi .. \SC.. \EN{103501212}devataanaaM vachaH shrutvaa sarvalokamahaishvaraH . \EN{103501234}baaDhamityabraviit.h sarvaan.h punashchedaM uvaacha ha .. \SC.. \EN{103501312}dhaarayishhyaamyahaM tejastejasyeva sahomayaa . \EN{103501334}tridashaaH pR^ithivii chaiva nirvaaNamadhigachchhatu .. \SC.. \EN{103501412}yad.h idaM kshubhitaM sthaanaan.h mama tejo hyanuttamam.h . \EN{103501434}dhaarayishhyati kastan.h me bruvantu surasattamaaH .. \SC.. \EN{103501512}evaM uktaastato devaaH pratyuuchurvR^ishhabhadhvajam.h . \EN{103501534}yat.h tejaH kshubhitaM hyetat.h tad.h dharaa dhaarayishhyati .. \SC.. \EN{103501612}evaM uktaH surapatiH pramumocha mahiitale . \EN{103501634}tejasaa pR^ithivii yena vyaaptaa sagirikaananaa .. \SC.. \EN{103501712}tato devaaH punaridaM uuchushchaatha hutaashanam.h . \EN{103501734}pravisha tvaM mahaatejo raudraM vaayusamanvitaH .. \SC.. \EN{103501812}tad.h agninaa punarvyaaptaM sa.njaataH shvetaparvataH . \EN{103501834}divyaM sharavaNaM chaiva paavakaadityasa.nnibham.h . \EN{103501856}yatra jaato mahaatejaaH kaartikeyo.agnisaMbhavaH .. \SC.. \EN{103501912}athomaaM cha shivaM chaiva devaaH sarshhi gaNaastadaa . \EN{103501934}puujayaamaasuratyarthaM supriitamanasastataH .. \SC.. \EN{103502012}atha shaila sutaa raama tridashaan.h idamabraviit.h . \EN{103502034}samanyurashapat.h sarvaan.h krodhasamraktalochanaa .. \SC.. \EN{103502112}yasmaan.h nivaaritaa chaiva sa.ngataa putrakaamyayaa . \EN{103502134}apatyaM sveshhu daareshhu notpaadayitumarhatha . \EN{103502156}adyaprabhR^iti yushhmaakamaprajaaH santu patnayaH .. \SC.. \EN{103502212}evaM uktvaa suraan.h sarvaan.h shashaapa pR^ithiviimapi . \EN{103502234}avane naikaruupaa tvaM bahubhaaryaa bhavishhyasi .. \SC.. \EN{103502312}na cha putrakR^itaaM priitiM matkrodhakalushhii kR^itaa . \EN{103502334}praapsyasi tvaM sudurmedhe mama putramanichchhatii .. \SC.. \EN{103502412}taan.h sarvaan.h vriiDitaan.h dR^ishhTvaa suraan.h surapatistadaa . \EN{103502434}gamanaayopachakraama dishaM varuNapaalitaam.h .. \SC.. \EN{103502512}sa gatvaa tapaatishhThat.h paarshve tasyottare gireH . \EN{103502534}himavatprabhave shR^i.nge saha devyaa mahaishvaraH .. \SC.. \EN{103502612}eshha te vistaro raama shailaputryaa niveditaH . \EN{103502634}ga.ngaayaaH prabhavaM chaiva shR^iNu me sahalakshmaNaH .. \SC..(iti)\medskip\hrule\medskip % \EN{103600112}tapyamaane tapo deve devaaH sarshhigaNaaH puraa . \EN{103600134}senaapatimabhiipsantaH pitaamahaM upaagaman.h .. \SC.. \EN{103600212}tato.abruvan.h suraaH sarve bhagavantaM pitaamaham.h . \EN{103600234}praNipatya shubhaM vaakyaM sendraaH saagnipurogamaaH .. \SC.. \EN{103600312}yo naH senaapatirdeva datto bhagavataa puraa . \EN{103600334}sa tapaH paramaasthaaya tapyate sma sahomayaa .. \SC.. \EN{103600412}yad.h atraanantaraM kaaryaM lokaanaaM hitakaamyayaa . \EN{103600434}saMvidhatsva vidhaanaGYa tvaM hi naH paramaa gatiH .. \SC.. \EN{103600512}devataanaaM vachaH shrutvaa sarvalokapitaamahaH . \EN{103600534}saantvayan.h madhurairvaakyaistridashaan.h idamabraviit.h .. \SC.. \EN{103600612}shailaputryaa yad.h uktaM tan.h na prajaasyatha patnishhu . \EN{103600634}tasyaa vachanamaklishhTaM satyameva na sa.nshayaH .. \SC.. \EN{103600712}iyamaakaashagaa ga.ngaa yasyaaM putraM hutaashanaH . \EN{103600734}janayishhyati devaanaaM senaapatimari.ndamam.h .. \SC.. \EN{103600812}jyeshhThaa shailendraduhitaa maanayishhyati taM sutam.h . \EN{103600834}umaayaastad.h bahumataM bhavishhyati na sa.nshayaH .. \SC.. \EN{103600912}tat.h shrutvaa vachanaM tasya kR^itaarthaa raghunandana . \EN{103600934}praNipatya suraaH sarve pitaamahamapuujayan.h .. \SC.. \EN{103601012}te gatvaa parvataM raama kailaasaM dhaatumaNDitam.h . \EN{103601034}agniM niyojayaamaasuH putraarthaM sarvadevataaH .. \SC.. \EN{103601112}devakaaryamidaM deva samaadhatsva hutaashana . \EN{103601134}shailaputryaaM mahaatejo ga.ngaayaaM tejotsR^ija .. \SC.. \EN{103601212}devataanaaM pratiGYaaya ga.ngaamabhyetya paavakaH . \EN{103601234}garbhaM dhaaraya vai devi devataanaamidaM priyam.h .. \SC.. \EN{103601312}ityetad.h vachanaM shrutvaa divyaM ruupamadhaarayat.h . \EN{103601334}sa tasyaa mahimaaM dR^ishhTvaa samantaad.h avakiiryata .. \SC.. \EN{103601412}samantatastadaa deviimabhyashhiJNchata paavakaH . \EN{103601434}sarvasrotaa.nsi puurNaani ga.ngaayaa raghunandana .. \SC.. \EN{103601512}taM uvaacha tato ga.ngaa sarvadevapurohitam.h . \EN{103601534}ashaktaa dhaaraNe deva tava tejaH samuddhatam.h . \EN{103601556}dahyamaanaa.agninaa tena saMpravyathitachetanaa .. \SC.. \EN{103601612}athaabraviid.h idaM ga.ngaaM sarvadevahutaashanaH . \EN{103601634}iha haimavate paade garbho.ayaM sa.nniveshyataam.h .. \SC.. \EN{103601712}shrutvaa tvagnivacho ga.ngaa taM garbhamatibhaasvaram.h . \EN{103601734}utsasarja mahaatejaaH srotobhyo hi tadaa.anagha .. \SC.. \EN{103601812}yad.h asyaa nirgataM tasmaat.h taptajaaMbuunadaprabham.h . \EN{103601834}kaaJNchanaM dharaNiiM praaptaM hiraNyamamalaM shubham.h .. \SC.. \EN{103601912}taamraM kaarshhNaayasaM chaiva taikshNyaad.h evaabhijaayata . \EN{103601934}malaM tasyaabhavat.h tatra trapusiisakameva cha .. \SC.. \EN{103602012}tad.h etad.h dharaNiiM praapya naanaadhaaturavardhata .. \SC..(ab maatra) \EN{103602112}nikshiptamaatre garbhe tu tejobhirabhiraJNjitam.h . \EN{103602134}sarvaM parvatasamnaddhaM sauvarNamabhavad.h vanam.h .. \SC.. \EN{103602212}jaataruupamiti khyaataM tadaaprabhR^iti raaghava . \EN{103602234}suvarNaM purushhavyaaghra hutaashanasamaprabham.h .. \SC.. \EN{103602312}taM kumaaraM tato jaataM sendraaH sahamarudgaNaaH . \EN{103602334}kshiirasaMbhaavanaarthaaya kR^ittikaaH samayojayan.h .. \SC.. \EN{103602412}taaH kshiiraM jaatamaatrasya kR^itvaa samayaM uttamam.h . \EN{103602434}daduH putro.ayamasmaakaM sarvaasaamiti nishchitaaH .. \SC.. \EN{103602512}tatastu devataaH sarvaaH kaartikeyaiti bruvan.h . \EN{103602534}putrastrailokya vikhyaato bhavishhyati na sa.nshayaH .. \SC.. \EN{103602612}teshhaaM tad.h vachanaM shrutvaa skannaM garbhaparisrave . \EN{103602634}snaapayan.h parayaa lakshmyaa diipyamaanamivaanalam.h .. \SC.. \EN{103602712}skandaityabruvan.h devaaH skannaM garbhaparisravaat.h . \EN{103602734}kaartikeyaM mahaabhaagaM kaakutsthajvalanopamam.h .. \SC.. \EN{103602812}praadurbhuutaM tataH kshiiraM kR^ittikaanaamanuttamam.h . \EN{103602834}shhaNNaaM shhaDaanano bhuutvaa jagraaha stanajaM payaH .. \SC.. \EN{103602912}gR^ihiitvaa kshiiramekaahnaa sukumaara vapustadaa . \EN{103602934}ajayat.h svena viiryeNa daityasainyagaNaan.h vibhuH .. \SC.. \EN{103603012}surasenaagaNapatiM tatastamamaladyutim.h . \EN{103603034}abhyashhiJNchan.h suragaNaaH sametyaagnipurogamaaH .. \SC.. \EN{103603112}eshha te raama ga.ngaayaa vistaro.abhihito mayaa . \EN{103603134}kumaarasaMbhavashchaiva dhanyaH puNyaH tathaiva cha .. \SC..(iti)\medskip\hrule\medskip % \EN{103700112}taaM kathaaM kaushiko raame nivedya madhuraaksharam.h . \EN{103700134}punarevaaparaM vaakyaM kaakutsthamidamabraviit.h .. \SC.. \EN{103700212}ayodhyaa.adhipatiH shuuraH puurvamaasiin.h naraadhipaH . \EN{103700234}sagaro naama dharmaatmaa prajaakaamaH sa chaaprajaH .. \SC.. \EN{103700312}vaidarbhaduhitaa raama keshinii naama naamataH . \EN{103700334}jyeshhThaa sagarapatnii saa dharmishhThaa satyavaadinii .. \SC.. \EN{103700412}arishhThanemiduhitaa ruupeNaapratimaa bhuvi . \EN{103700434}dvitiiyaa sagarasyaasiit.h patnii sumatisa.nGYitaa .. \SC.. \EN{103700512}taabhyaaM saha tadaa raajaa patniibhyaaM taptavaa.nstapaH . \EN{103700534}himavantaM samaasaadya bhR^iguprasravaNe girau .. \SC.. \EN{103700612}atha varshha shate puurNe tapasaa.a.araadhito muniH . \EN{103700634}sagaraaya varaM praadaad.h bhR^iguH satyavataaM varaH .. \SC.. \EN{103700712}apatyalaabhaH sumahaan.h bhavishhyati tavaanagha . \EN{103700734}kiirtiM chaapratimaaM loke praapsyase purushharshhabha .. \SC.. \EN{103700812}ekaa janayitaa taata putraM va.nshakaraM tava . \EN{103700834}shhashhTiM putrasahasraaNi aparaa janayishhyati .. \SC.. \EN{103700912}bhaashhamaaNaM naravyaaghraM raajapatnyau prasaadya tam.h . \EN{103700934}uuchatuH paramapriite kR^itaaJNjalipuTe tadaa .. \SC.. \EN{103701012}ekaH kasyaaH suto brahman.h kaa bahuun.h janayishhyati . \EN{103701034}shrotumichchhaavahe brahman.h satyamastu vachastava .. \SC.. \EN{103701112}tayostad.h vachanaM shrutvaa bhR^iguH parama dhaarmikaH . \EN{103701134}uvaacha paramaaM vaaNiiM svachchhando.atra vidhiiyataam.h .. \SC.. \EN{103701212}eko va.nshakaro vaa.astu bahavo vaa mahaabalaaH . \EN{103701234}kiirtimanto mahotsaahaaH kaa vaa kaM varamichchhati .. \SC.. \EN{103701312}munestu vachanaM shrutvaa keshinii raghunandana . \EN{103701334}putraM va.nshakaraM raama jagraaha nR^ipasa.nnidhau .. \SC.. \EN{103701412}shhashhTiM putrasahasraaNi suparNabhaginii tadaa . \EN{103701434}mahotsaahaan.h kiirtimato jagraaha sumatiH sutaan.h .. \SC.. \EN{103701512}pradakshiNaM R^ishhiM kR^itvaa shirasaa.abhipraNamya cha . \EN{103701534}jagaama svapuraM raajaa sabhaaryaa raghunandana .. \SC.. \EN{103701612}atha kaale gate tasmin.h jyeshhThaa putraM vyajaayata . \EN{103701634}asamaJNjaiti khyaataM keshinii sagaraatmajam.h .. \SC.. \EN{103701712}sumatistu naravyaaghra garbhatuMbaM vyajaayata . \EN{103701734}shhashhTiH putrasahasraaNi tuMbabhedaad.h viniHsR^itaaH .. \SC.. \EN{103701812}ghR^itapuurNeshhu kuMbheshhu dhaatryastaan.h samavardhayan.h . \EN{103701834}kaalena mahataa sarve yauvanaM pratipedire .. \SC.. \EN{103703312}atha diirgheNa kaalena ruupayauvanashaalinaH . \EN{103703334}shhashhTiH putrasahasraaNi sagarasyaabhava.nstadaa .. \SC.. \EN{103702012}sa cha jyeshhTho narashreshhTha sagarasyaatmasaMbhavaH . \EN{103702034}baalaan.h gR^ihiitvaa tu jale sarayvaa raghunandana . \EN{103702056}prakshipya prahasan.h nityaM majjatastaan.h niriikshya vai .. \SC.. \EN{103702112}pauraaNaamahite yuktaH pitraa nirvaasitaH puraat.h .. \SC..(ab maatra) \EN{103702212}tasya putro.a.nshumaan.h naamaasamaJNjasya viiryavaan.h . \EN{103702234}sammataH sarvalokasya sarvasyaapi priyaMvadaH .. \SC.. \EN{103702312}tataH kaalena mahataa matiH samabhijaayata . \EN{103702334}sagarasya narashreshhTha yajeyamiti nishchitaa .. \SC.. \EN{103702412}sa kR^itvaa nishchayaM raajaa sopaadhyaayagaNastadaa . \EN{103702434}yaGYakarmaNi vedaGYo yashhTuM samupachakrame .. \SC..(iti)\medskip\hrule\medskip % \EN{103800112}vishvaamitravachaH shrutvaa kathaa.ante raghunandana . \EN{103800134}uvaacha paramapriito muniM diiptamivaanalam.h .. \SC.. \EN{103800212}shrotumichhaami bhadraM te vistareNa kathaamimaam.h . \EN{103800234}puurvako me kathaM brahman.h yaGYaM vai samupaaharat.h .. \SC.. \EN{103800312}vishvaamitrastu kaakutsthaM uvaacha prahasann.h iva . \EN{103800334}shruuyataaM vistaro raama sagarasya mahaatmanaH .. \SC.. \EN{103800412}sha.nkarashvashuro naama himavaan.h achalottamaH . \EN{103800434}vindhyaparvatamaasaadya niriikshete parasparam.h .. \SC.. \EN{103800512}tayormadhye pravR^itto.abhuud.h yaGYaH sa purushhottama . \EN{103800534}sa hi desho naravyaaghra prashasto yaGYakarmaNi .. \SC.. \EN{103800612}tasyaashvacharyaaM kaakutstha dR^iDhadhanvaa mahaarathaH . \EN{103800634}a.nshumaan.h akarot.h taata sagarasya mate sthitaH .. \SC.. \EN{103800712}tasya parvaNi taM yaGYaM yajamaanasya vaasavaH . \EN{103800734}raakshasiiM tanumaasthaaya yaGYiyaashvamapaaharat.h .. \SC.. \EN{103800812}hriyamaaNe tu kaakutstha tasminn.h ashve mahaatmanaH . \EN{103800834}upaadhyaaya gaNaaH sarve yajamaanamathaabruvan.h .. \SC.. \EN{103800912}ayaM parvaNi vegena yaGYiyaashvo.apaniiyate . \EN{103800934}hartaaraM jahi kaakutstha hayashchaivopaniiyataam.h .. \SC.. \EN{103801012}yaGYachchhidraM bhavatyetat.h sarveshhaamashivaaya naH . \EN{103801034}tat.h tathaa kriyataaM raajan.h yathaa.achhidraH kraturbhavet.h .. \SC.. \EN{103801112}upaadhyaaya vachaH shrutvaa tasmin.h sadasi paarthivaH . \EN{103801134}shhashhTiM putrasahasraaNi vaakyametad.h uvaacha ha .. \SC.. \EN{103801212}gatiM putraa na pashyaami rakshasaaM purushharshhabhaaH . \EN{103801234}mantrapuutairmahaabhaagairaasthito hi mahaakratuH .. \SC.. \EN{103801312}tad.h gachchhata vichinvadhvaM putrakaa bhadramastu vaH . \EN{103801334}samudramaaliniiM sarvaaM pR^ithiviimanugachchhata .. \SC.. \EN{103801412}ekaikaM yojanaM putraa vistaaramabhigachchhata .. \SC..(ab maatra) \EN{103801512}yaavat.h turagasa.ndarshastaavat.h khanata mediniim.h . \EN{103801534}tameva hayahartaaraM maargamaaNaa mamaaGYayaa .. \SC.. \EN{103801612}diikshitaH pautrasahitaH sopaadhyaayagaNo hyaham.h . \EN{103801634}iha sthaasyaami bhadraM vo yaavat.h turagadarshanam.h .. \SC.. \EN{103801712}ityuktvaa hR^ishhTamanaso raajaputraa mahaabalaaH . \EN{103801734}jagmurmahiitalaM raama piturvachanayantritaaH .. \SC.. \EN{103801812}yojanaayaamavistaaramekaiko dharaNiitalam.h . \EN{103801834}bibhiduH purushhavyaaghra vajrasparshasamairbhujaiH .. \SC.. \EN{103801912}shuulairashanikalpaishcha halaishchaapi sudaaruNaiH . \EN{103801934}bhidyamaanaa vasumatii nanaada raghunandana .. \SC.. \EN{103802012}naagaanaaM vadhyamaanaanaamasuraaNaaM cha raaghava . \EN{103802034}raakshasaanaaM cha durdharshhaH sattvaanaaM ninado.abhavat.h .. \SC.. \EN{103802112}yojanaanaaM sahasraaNi shhashhTiM tu raghunandana . \EN{103802134}bibhidurdharaNiiM viiraa rasaatalamanuttamam.h .. \SC.. \EN{103802212}evaM parvatasaMbaadhaM jaMbuudviipaM nR^ipaatmajaaH . \EN{103802234}khananto nR^ipashaarduula sarvataH parichakramuH .. \SC.. \EN{103802312}tato devaaH sagandharvaaH saasuraaH sahapannagaaH . \EN{103802334}saMbhraantamanasaH sarve pitaamahaM upaagaman.h .. \SC.. \EN{103802412}te prasaadya mahaatmaanaM vishhaNNavadanaastadaa . \EN{103802434}uuchuH paramasa.ntrastaaH pitaamahamidaM vachaH .. \SC.. \EN{103802512}bhagavan.h pR^ithivii sarvaa khanyate sagaraatmajaiH . \EN{103802534}bahavashcha mahaatmaano vadhyante jalachaariNaH .. \SC.. \EN{103802612}ayaM yaGYahano.asmaakamanenaashvo.apaniiyate . \EN{103802634}iti te sarvabhuutaani nighnanti sagaraatmajaH .. \SC..(iti)\medskip\hrule\medskip % \EN{103900112}devataanaaM vachaH shrutvaa bhagavaan.h vai pitaamahaH . \EN{103900134}pratyuvaacha susa.ntrastaan.h kR^itaantabalamohitaan.h .. \SC.. \EN{103900212}yasyeyaM vasudhaa kR^itsnaa vaasudevasya dhiimataH . \EN{103900234}kaapilaM ruupamaasthaaya dhaarayatyanishaM dharaam.h .. \SC.. \EN{103900312}pR^ithivyaashchaapi nirbhedo dR^ishhTaiva sanaatanaH . \EN{103900334}sagarasya cha putraaNaaM vinaasho.adiirghajiivinaam.h .. \SC.. \EN{103900412}pitaamahavachaH shrutvaa trayastri.nshad.h ari.ndamaH . \EN{103900434}devaaH paramasa.nhR^ishhTaaH punarjagmuryathaa.a.agatam.h .. \SC.. \EN{103900512}sagarasya cha putraaNaaM praaduraasiin.h mahaatmanaam.h . \EN{103900534}pR^ithivyaaM bhidyamaanaayaaM nirghaata sama niHsvanaH .. \SC.. \EN{103900612}tato bhittvaa mahiiM sarvaaM kR^itvaa chaapi pradakshiNam.h . \EN{103900634}sahitaaH sagaraaH sarve pitaraM vaakyamabruvan.h .. \SC.. \EN{103900712}parikraantaa mahii sarvaa sattvavantashcha suuditaaH . \EN{103900734}devadaanavarakshaa.nsi pishaachoragakimnaraaH .. \SC.. \EN{103900812}na cha pashyaamahe ashvaM tamashvahartaarameva cha . \EN{103900834}kiM karishhyaama bhadraM te buddhiratra vichaaryataam.h .. \SC.. \EN{103900912}teshhaaM tad.h vachanaM shrutvaa putraaNaaM raajasattamaH . \EN{103900934}samanyurabraviid.h vaakyaM sagaro raghunandana .. \SC.. \EN{103901012}bhuuyaH khanata bhadraM vo nirbhidya vasudhaatalam.h . \EN{103901034}ashvahartaaramaasaadya kR^itaarthaashcha nivartatha .. \SC.. \EN{103901112}piturvachanamaasthaaya sagarasya mahaatmanaH . \EN{103901134}shhashhTiH putrasahasraaNi rasaatalamabhidravan.h . \EN{103901212}khanyamaane tatastasmin.h dadR^ishuH parvatopamam.h . \EN{103901234}dishaagajaM viruupaakshaM dhaarayantaM mahiitalam.h .. \SC.. \EN{103901312}saparvatavanaaM kR^itsnaaM pR^ithiviiM raghunandana . \EN{103901334}shirasaa dhaarayaamaasa viruupaaksho mahaagajaH .. \SC.. \EN{103901412}yadaa parvaNi kaakutstha vishramaarthaM mahaagajaH . \EN{103901434}khedaachchaalayate shiirshhaM bhuumikaMpastadhaa bhavet.h .. \SC.. \EN{103901512}taM te pradakshiNaM kR^itvaa dishaapaalaM mahaagajam.h . \EN{103901534}maanayanto hi te raama jagmurbhittvaa rasaatalam.h .. \SC.. \EN{103901612}tataH puurvaaM dishaM bhittvaa dakshiNaaM bibhiduH punaH . \EN{103901634}dakshiNasyaamapi dishi dadR^ishuste mahaagajam.h .. \SC.. \EN{103901712}mahaapadmaM mahaatmaanaM sumahaaparvatopamam.h . \EN{103901734}shirasaa dhaarayantaM te vismayaM jagmuruttamam.h .. \SC.. \EN{103901812}tataH pradakshiNaM kR^itvaa sagarasya mahaatmanaH . \EN{103901834}shhashhTiH putrasahasraaNi pashchimaaM bibhidurdisham.h .. \SC.. \EN{103901912}pashchimaayaamapi dishi mahaantamachalopamam.h . \EN{103901934}dishaagajaM saumanasaM dadR^ishuste mahaabalaaH .. \SC.. \EN{103902012}taM te pradakshiNaM kR^itvaa pR^ishhTvaa chaapi niraamayam.h . \EN{103902034}khanantaH samupakraantaa dishaM somavatiiM tadaa .. \SC.. \EN{103902112}uttarasyaaM raghushreshhTha dadR^ishurhimapaaNDuram.h . \EN{103902134}bhadraM bhadreNa vapushhaa dhaarayantaM mahiimimaam.h .. \SC.. \EN{103902212}samaalabhya tataH sarve kR^itvaa chainaM pradakshiNam.h . \EN{103902234}shhashhTiH putrasahasraaNi bibhidurvasudhaatalam.h .. \SC.. \EN{103902312}tataH praaguttaraaM gatvaa saagaraaH prathitaaM disham.h . \EN{103902334}roshhaad.h abhyakhanan.h sarve pR^ithiviiM sagaraatmajaaH .. \SC.. \EN{103902412}dadR^ishuH kapilaM tatra vaasudevaM sanaatanam.h . \EN{103902434}hayaM cha tasya devasya charantamaviduurataH .. \SC.. \EN{103902512}te taM yaGYahanaM GYaatvaa krodhaparyaakulaikshaNaaH . \EN{103902534}abhyadhaavanta sa.nkruddhaastishhTha tishhTheti chaabruvan.h .. \SC.. \EN{103902612}asmaakaM tvaM hi turagaM yaGYiyaM hR^itavaan.h asi . \EN{103902634}durmedhastvaM hi saMpraaptaan.h viddhi naH sagaraatmajaan.h .. \SC.. \EN{103902712}shrutvaa tad.h vachanaM teshhaaM kapilo raghunandana . \EN{103902734}roshheNa mahataa.a.avishhTo hu.nkaaramakarot.h tadaa .. \SC.. \EN{103902812}tatastenaaprameyena kapilena mahaatmanaa . \EN{103902834}bhasmaraashiikR^itaaH sarve kaakutstha sagaraatmajaaH .. \SC..(iti)\medskip\hrule\medskip % \EN{104000112}putraa.nshchiragataan.h GYaatvaa sagaro raghunandana . \EN{104000134}naptaaramabraviid.h raajaa diipyamaanaM svatejasaa .. \SC.. \EN{104000212}shuurashcha kR^itavidyashcha puurvaistulyo.asi tejasaa . \EN{104000234}pitR^INaaM gatimanvichchha yena chaashvo.apahaaritaH .. \SC.. \EN{104000312}antarbhaumaani sattvaani viiryavanti mahaanti cha . \EN{104000334}teshhaaM tvaM pratighaataarthaM saasiM gR^ihNiishhva kaarmukam.h .. \SC.. \EN{104000412}abhivaadyaabhivaadyaa.nstvaM hatvaa vighnakaraan.h api . \EN{104000434}siddhaarthaH sa.nnivartasva mama yaGYasya paaragaH .. \SC.. \EN{104000512}evaM ukto.a.nshumaan.h samyak.h sagareNa mahaatmanaa . \EN{104000534}dhanuraadaaya khaDgaM cha jagaama laghuvikramaH .. \SC.. \EN{104000612}sa khaataM pitR^ibhirmaargamantarbhaumaM mahaatmabhiH . \EN{104000634}praapadyata narashreshhTha tena raaGYaa.abhichoditaH .. \SC.. \EN{104000712}daityadaanavarakshobhiH pishaachapatagoragaiH . \EN{104000734}puujyamaanaM mahaatejaa dishaagajamapashyata .. \SC.. \EN{104000812}sa taM pradakshiNaM kR^itvaa pR^ishhTvaa chaiva niraamayam.h . \EN{104000834}pitR^In.h sa paripaprachchha vaajihartaarameva cha .. \SC.. \EN{104000912}dishaagajastu tat.h shrutvaa priityaa.a.ahaa.nshumato vachaH . \EN{104000934}aasamaJNjakR^itaarthastvaM sahaashvaH shiighrameshhyasi .. \SC.. \EN{104001012}tasya tad.h vachanaM shrutvaa sarvaan.h eva dishaagajaan.h . \EN{104001034}yathaakramaM yathaanyaayaM prashhTuM samupachakrame .. \SC.. \EN{104001112}taishcha sarvairdishaapaalairvaakyaGYairvaakyakovidaiH . \EN{104001134}puujitaH sahayashchaiva gantaa.asi ityabhichoditaH .. \SC.. \EN{104001212}teshhaaM tad.h vachanaM shrutvaa jagaama laghuvikramaH . \EN{104001234}bhasmaraashiikR^itaa yatra pitarastasya saagaraaH .. \SC.. \EN{104001312}sa duHkhavashamaapannastvasamaJNjasutastadaa . \EN{104001334}chukrosha paramaartastu vadhaat.h teshhaaM suduHkhitaH .. \SC.. \EN{104001412}yaGYiyaM cha hayaM tatra charantamaviduurataH . \EN{104001434}dadarsha purushhavyaaghro duHkhashokasamanvitaH . \EN{104001512}dadarsha purushhavyaaghro kartukaamo jalakriyaam.h . \EN{104001534}salilaarthii mahaatejaa na chaapashyajjalaashayam.h .. \SC.. \EN{104001612}visaarya nipuNaaM dR^ishhTiM tato.apashyat.h khagaadhipam.h . \EN{104001634}pitR^INaaM maatulaM raama suparNamanilopamam.h .. \SC.. \EN{104001712}sa chainamabraviid.h vaakyaM vainateyo mahaabalaH . \EN{104001734}maa shuchaH purushhavyaaghra vadho.ayaM lokasammataH .. \SC.. \EN{104001812}kapilenaaprameyena dagdhaa hi ime mahaabalaaH . \EN{104001834}salilaM naarhasi praaGYa daatumeshhaaM hi laukikam.h .. \SC.. \EN{104001912}ga.ngaa himavato jyeshhThaa duhitaa purushharshhabha . \EN{104001934}bhasmaraashiikR^itaan.h etaan.h paavayel lokapaavanii .. \SC.. \EN{104002012}tayaa klinnamidaM bhasma ga.ngayaa lokakaantayaa . \EN{104002034}shhashhTiM putrasahasraaNi svargalokaM nayishhyati .. \SC.. \EN{104002112}gachchha chaashvaM mahaabhaaga sa.ngR^ihya purushharshhabha . \EN{104002134}yaGYaM paitaamahaM viira nirvartayitumarhasi .. \SC.. \EN{104002212}suparNavachanaM shrutvaa so.a.nshumaan.h ativiiryavaan.h . \EN{104002234}tvaritaM hayamaadaaya punaraayaan.h mahaayashaaH .. \SC.. \EN{104002312}tato raajaanamaasaadya diikshitaM raghunandana . \EN{104002334}nyavedayad.h yathaavR^ittaM suparNavachanaM tathaa .. \SC.. \EN{104002412}tat.h shrutvaa ghorasa.nkaashaM vaakyama.nshumato nR^ipaH . \EN{104002434}yaGYaM nirvartayaamaasa yathaakalpaM yathaavidhi .. \SC.. \EN{104002512}svapuraM chaagamat.h shriimaan.h ishhTayaGYo mahiipatiH . \EN{104002534}ga.ngaayaashchaagame raajaa nishchayaM naadhyagachchhata .. \SC.. \EN{104002612}agatvaa nishchayaM raajaa kaalena mahataa mahaan.h . \EN{104002634}tri.nshadvarshhasahasraaNi raajyaM kR^itvaa divaM gataH .. \SC..(iti)\medskip\hrule\medskip % \EN{104100112}kaaladharmaM gate raama sagare prakR^itiijanaaH . \EN{104100134}raajaanaM rochayaamaasura.nshumantaM sudhaarmikam.h .. \SC.. \EN{104100212}sa raajaa sumahaan.h aasiid.h a.nshumaan.h raghunandana . \EN{104100234}tasya putro mahaan.h aasiid.h diliipaiti vishrutaH .. \SC.. \EN{104100312}tasmin.h raajyaM samaaveshya diliipe raghunandana . \EN{104100334}himavatshikhare ramye tapastepe sudaaruNam.h .. \SC.. \EN{104100412}dvaadtri.nshachcha sahasraaNi varshhaaNi sumahaayashaaH . \EN{104100434}tapovanagato raajaa svargaM lebhe tapodhanaH .. \SC.. \EN{104100512}diliipastu mahaatejaaH shrutvaa paitaamahaM vadham.h . \EN{104100534}duHkhopahatayaa buddhyaa nishchayaM naadhyagachchhata .. \SC.. \EN{104100612}kathaM ga.ngaa.avataraNaM kathaM teshhaaM jalakriyaa . \EN{104100634}taarayeyaM kathaM chaitaan.h iti chintaa paro.abhavat.h .. \SC.. \EN{104100712}tasya chintayato nityaM dharmeNa viditaatmanaH . \EN{104100734}putro bhagiiratho naama jaGYe paramadhaarmikaH .. \SC.. \EN{104100812}diliipastu mahaatejaa yaGYairbahubhirishhTavaan.h . \EN{104100834}tri.nshadvarshhasahasraaNi raajaa raajyamakaarayat.h .. \SC.. \EN{104100912}agatvaa nishchayaM raajaa teshhaaM uddharaNaM prati . \EN{104100934}vyaadhinaa narashaarduula kaaladharmaM upeyivaan.h .. \SC.. \EN{104101012}indralokaM gato raajaa svaarjitenaiva karmaNaa . \EN{104101034}ramye bhagiirathaM putramabhishhichya naraR^ishhabhaH .. \SC.. \EN{104101112}bhagiirathastu raajarshhirdhaarmiko raghunandana . \EN{104101134}anapatyo mahaatejaaH prajaakaamaH sa chaaprajaH .. \SC.. \EN{104101212}sa tapo diirghamaatishhThad.h gokarNe raghunandana . \EN{104101234}uurdhvabaahuH paJNchatapaa maasaahaaro jitendriyaH .. \SC.. \EN{104101312}tasya varshhasahasraaNi ghore tapasi tishhThataH . \EN{104101334}supriito bhagavaan.h brahmaa prajaanaaM patiriishvaraH .. \SC.. \EN{104101412}tataH suragaNaiH saardhaM upaagamya pitaamahaH . \EN{104101434}bhagiirathaM mahaatmaanaM tapyamaanamathaabraviit.h .. \SC.. \EN{104101512}bhagiiratha mahaabhaaga priitaste ahaM janaishvara . \EN{104101534}tapasaa cha sutaptena varaM varaya suvrata .. \SC.. \EN{104101612}taM uvaacha mahaatejaaH sarvalokapitaamaham.h . \EN{104101634}bhagiiratho mahaabhaagaH kR^itaaJNjaliravasthitaH .. \SC.. \EN{104101712}yR^iadi me bhagavaan.h priito yadyasti tapasaH phalam.h . \EN{104101734}sagarasyaatmajaaH sarve mattaH salilamaapnuyuH .. \SC.. \EN{104101812}ga.ngaayaaH salilaklinne bhasmanyeshhaaM mahaatmanaam.h . \EN{104101834}svargaM gachchheyuratyantaM sarve me prapitaamahaaH .. \SC.. \EN{104101912}deyaa cha sa.ntatordeva naavasiidet.h kulaM cha naH . \EN{104101934}ikshvaakuuNaaM kule devaishha me astu varaH paraH .. \SC.. \EN{104102012}uktavaakyaM tu raajaanaM sarvalokapitaamahaH . \EN{104102034}pratyuvaacha shubhaaM vaaNiiM madhuraaM madhuraaksharaam.h .. \SC.. \EN{104102112}manoratho mahaan.h eshha bhagiiratha mahaaratha . \EN{104102134}evaM bhavatu bhadraM te ikshvaakukulavardhana .. \SC.. \EN{104102212}iyaM haimavatii ga.ngaa jyeshhThaa himavataH sutaa . \EN{104102234}taaM vai dhaarayituM raajan.h harastatra niyujyataam.h .. \SC.. \EN{104102312}ga.ngaayaaH patanaM raajan.h pR^ithivii na sahishhyate . \EN{104102334}tau vai dhaarayituM viira naanyaM pashyaami shuulinaH .. \SC.. \EN{104102412}tamevaM uktvaa raajaanaM ga.ngaaM chaabhaashhya lokakR^it.h . \EN{104102434}jagaama tridivaM devaH saha sarvairmarudgaNaiH .. \SC..(iti)\medskip\hrule\medskip % \EN{104200112}devadeve gate tasmin.h so.a.ngushhThaagranipiiDitaam.h . \EN{104200134}kR^itvaa vasumatiiM raama saMvatsaraM upaasata .. \SC.. \EN{104200212}atha saMvatsare puurNe sarvalokanamaskR^itaH . \EN{104200234}umaapatiH pashupatii raajaanamidamabraviit.h .. \SC.. \EN{104200312}priitaste ahaM narashreshhTha karishhyaami tava priyam.h . \EN{104200334}shirasaa dhaarayishhyaami shailaraajasutaamaham.h .. \SC.. \EN{104200412}tato haimavatii jyeshhThaa sarvalokanamaskR^itaa . \EN{104200434}tadaa saatimahad.h ruupaM kR^itvaa vegaM cha duHsaham.h . \EN{104200456}aakaashaad.h apatad.h raama shive shivashirasyuta .. \SC.. \EN{104200512}naiva saa nirgamaM lekhe jaTaamaNDalamohitaa . \EN{14200534}tatraivaababhramad.h devii saMvatsaragaNaan.h bahuun.h .. \SC.. \EN{104200612}anena toshhitashchaasiid.h atyarthaM raghunandana . \EN{104200634}visasarja tato ga.ngaaM haro bindusaraH prati .. \SC.. \EN{104200712}gaganaat.h sha.nkarashirastato dharaNimaagataa . \EN{104200734}vyasarpata jalaM tatra tiivrashabdapuraskR^itam.h .. \SC.. \EN{104200812}tato devarshhigandharvaa yakshaaH siddhagaNaastathaa . \EN{104200834}vyalokayanta te tatra gaganaad.h gaaM gataaM tadaa .. \SC.. \EN{104200912}vimaanairnagaraakaarairhayairgajavaraistathaa . \EN{104200934}paariplavagataashchaapi devataastatra vishhThitaaH .. \SC.. \EN{104201012}tad.h adbhutatamaM loke ga.ngaa patanaM uttamam.h . \EN{104201034}didR^ikshavo devagaNaaH sameyuramitaojasaH .. \SC.. \EN{104201112}saMpatadbhiH suragaNaisteshhaaM chaabharaNaojasaa . \EN{104201134}shataadityamivaabhaati gaganaM gatatoyadam.h .. \SC.. \EN{104201212}shi.nshumaaroragagaNairmiinairapi cha chaJNchalaiH . \EN{104201234}vidyudbhiriva vikshiptairaakaashamabhavat.h tadaa .. \SC.. \EN{104201312}paaNDuraiH salilotpiiDaiH kiiryamaaNaiH sahasradhaa . \EN{104201334}shaaradaabhrairivaakriitNaM gaganaM ha.nsasaMplavaiH .. \SC.. \EN{104201412}kvachid.h drutataraM yaati kuTilaM kvachid.h aayatam.h . \EN{104201434}vinataM kvachid.h uddhuutaM kvachid.h yaati shanaiH shanaiH .. \SC.. \EN{104201512}salilenaiva salilaM kvachid.h abhyaahataM punaH . \EN{104201534}muhuruurdhvapathaM gatvaa papaata vasudhaaM punaH .. \SC.. \EN{104201612}tat.h sha.nkarashirobhrashhTaM bhrashhTaM bhuumitale punaH . \EN{104201634}vyarochata tadaa toyaM nirmalaM gatakalmashham.h .. \SC.. \EN{104201712}tatra R^ishhigaNagandharvaa vasudhaatalavaasinaH . \EN{104201734}bhavaa.ngapatitaM toyaM pavitramiti paspR^ishuH .. \SC.. \EN{104201812}shaapaat.h prapatitaa ye cha gaganaad.h vasudhaatalam.h . \EN{104201834}kR^itvaa tatraabhishhekaM te babhuuvurgatakalmashhaaH .. \SC.. \EN{104201912}dhuupapaapaaH punastena toyenaatha subhaasvataa . \EN{104201934}punaraakaashamaavishya svaam.h.N llokaan.h pratipedire .. \SC.. \EN{104202012}mumude mudito lokastena toyena bhaasvataa . \EN{104202034}kR^itaabhishheko ga.ngaayaaM babhuuva vigataklamaH .. \SC.. \EN{104202112}bhagiiratho.api raajarshhirdivyaM syandanamaasthitaH . \EN{104202134}praayaad.h agre mahaatejaastaM ga.ngaa pR^ishhThato.anvagaat.h .. \SC.. \EN{104202212}devaaH sarshhigaNaaH sarve daityadaanavaraakshasaaH . \EN{104202234}gandharvayakshapravaraaH sakimnaramahoragaaH .. \SC.. \EN{104202312}sarvaashchaapsaraso raama bhagiiratharathaanugaaH . \EN{104202334}ga.ngaamanvagaman.h priitaaH sarve jalacharaashcha ye .. \SC.. \EN{104202412}yato bhagiiratho raajaa tato ga.ngaa yashasvinii . \EN{104202434}jagaama saritaaM shreshhThaa sarvapaapavinaashinii .. \SC..(iti)\medskip\hrule\medskip % \EN{104300112}sa gatvaa saagaraM raajaa ga.ngayaa.anugatastadaa . \EN{104300134}pravivesha talaM bhuumeryatra te bhasmasaatkR^itaaH .. \SC.. \EN{104300212}bhasmanyathaaplute raama ga.ngaayaaH salilena vai . \EN{104300234}sarva lokaprabhurbrahmaa raajaanamidamabraviit.h .. \SC.. \EN{104300312}taaritaa narashaarduula divaM yaataashcha devavat.h . \EN{104300334}shhashhTiH putrasahasraaNi sagarasya mahaatmanaH .. \SC.. \EN{104300412}saagarasya jalaM loke yaavat.h sthaasyati paarthiva . \EN{104300434}sagarasyaatmajaastaavat.h svarge sthaasyanti devavat.h .. \SC.. \EN{104300512}iyaM cha duhitaa jyeshhThaa tava ga.ngaa bhavishhyati . \EN{104300534}tvatkR^itena cha naamnaa vai loke sthaasyati vishrutaa .. \SC.. \EN{104300612}ga.ngaa tripathagaa naama divyaa bhaagiirathii iti cha . \EN{104300634}tripatho bhaavayanti iti tatastripathagaa smR^itaa .. \SC.. \EN{104300712}pitaamahaanaaM sarveshhaaM tvamatra manujaadhipa . \EN{104300734}kurushhva salilaM raajan.h pratiGYaamapavarjaya .. \SC.. \EN{104300812}puurvakeNa hi te raaja.nstenaatiyashasaa tadaa . \EN{104300834}dharmiNaaM pravareNaatha naishha praapto manorathaH .. \SC.. \EN{104300912}tathaivaa.nshumataa taata loke apratimatejasaa . \EN{104300934}ga.ngaaM praarthayataa netuM pratiGYaa naapavarjitaa .. \SC.. \EN{104301012}raajarshhiNaa guNavataa maharshhisamatejasaa . \EN{104301034}mattulyatapasaa chaiva kshatradharmasthitena cha .. \SC.. \EN{104301112}diliipena mahaabhaaga tava pitraa.atitejasaa . \EN{104301134}punarna sha.nkitaa netuM ga.ngaaM praarthayataanagha .. \SC.. \EN{104301212}saa tvayaa samatikraantaa pratiGYaa purushharshhabha . \EN{104301234}praapto.asi paramaM loke yashaH paramasammatam.h .. \SC.. \EN{104301312}yachcha ga.ngaa.avataraNaM tvayaa kR^itamari.ndama . \EN{104301334}anena cha bhavaan.h praapto dharmasyaayatanaM mahat.h .. \SC.. \EN{104301412}plaavayasva tvamaatmaanaM narottama sadochite . \EN{104301434}salile purushhavyaaghra shuchiH puNyaphalo bhava .. \SC.. \EN{104301512}pitaamahaanaaM sarveshhaaM kurushhva salilakriyaam.h . \EN{104301534}svasti te astu gamishhyaami svaM lokaM gamyataaM nR^ipa .. \SC.. \EN{104301612}ityevaM uktvaa devaishaH sarvalokapitaamahaH . \EN{104301634}yathaa.a.agataM tathaa.agachchhad.h devalokaM mahaayashaaH .. \SC.. \EN{104301712}bhagiiratho.api raajarshhiH kR^itvaa salilaM uttamam.h . \EN{104301734}yathaakramaM yathaanyaayaM saagaraaNaaM mahaayashaaH . \EN{104301756}kR^itodakaH shuchii raajaa svapuraM pravivesha ha .. \SC.. \EN{104301812}samR^iddhaartho narashreshhTha svaraajyaM prashashaasa ha . \EN{104301834}pramumoda cha lokastaM nR^ipamaasaadya raaghava . \EN{104301856}nashhTashokaH samR^iddhaartho babhuuva vigatajvaraH .. \SC.. \EN{104301912}eshha te raama ga.ngaayaa vistaro.abhihito mayaa . \EN{104301934}svasti praapnuhi bhadraM te sa.ndhyaakaalo.ativartate .. \SC.. \EN{104302012}dhanyaM yashasyamaayushhyaM svargyaM putryamathaapi cha . \EN{104302034}idamaakhyaanamaakhyaataM ga.ngaa.avataraNaM mayaa .. \SC..(iti)\medskip\hrule\medskip % \EN{104400112}vishvaamitravachaH shrutvaa raaghavaH sahalakshmaNaH . \EN{104400134}vismayaM paramaM gatvaa vishvaamitramathaabraviit.h .. \SC.. \EN{104400212}atyadbhutamidaM brahman.h kathitaM paramaM tvayaa . \EN{104400234}ga.ngaa.avataraNaM puNyaM saagarasya cha puuraNam.h .. \SC.. \EN{104400312}tasya saa sharvarii sarvaa saha saumitriNaa tadaa . \EN{104400334}jagaama chintayaanasya vishvaamitrakathaaM shubhaam.h .. \SC.. \EN{104400412}tataH prabhaate vimale vishvaamitraM mahaamunim.h . \EN{104400434}uvaacha raaghavo vaakyaM kR^itaahnikamari.ndamaH .. \SC.. \EN{104400512}gataa bhagavatii raatriH shrotavyaM paramaM shrutam.h . \EN{104400534}kshaNabhuuteva saa raatriH saMvR^itteyaM mahaatapaH . \EN{104400556}imaaM chintayataH sarvaaM nikhilena kathaaM tava .. \SC.. \EN{104400612}taraama saritaaM shreshhThaaM puNyaaM tripathagaaM nadiim.h . \EN{104400634}naureshhaa hi sukhaastiirNaaR^ishhiiNaaM puNyakarmaNaam.h . \EN{104400656}bhagavantamiha praaptaM GYaatvaa tvaritamaagataa .. \SC.. \EN{104400712}tasya tad.h vachanaM shrutvaa raaghavasya mahaatmanaH . \EN{104400734}sa.ntaaraM kaarayaamaasa sarshhisa.nghaH saraaghavaH .. \SC.. \EN{104400812}uttaraM tiiramaasaadya saMpuujya R^ishhigaNaM tatha . \EN{104400834}ga.ngaakuule nivishhTaaste vishaalaaM dadR^ishuH puriim.h .. \SC.. \EN{104400912}tato munivarastuurNaM jagaama saharaaghavaH . \EN{104400934}vishaalaaM nagariiM ramyaaM divyaaM svargopamaaM tadaa .. \SC.. \EN{104401012}atha raamo mahaapraaGYo vishvaamitraM mahaamunim.h . \EN{104401034}paprachchha praaJNjalirbhuutvaa vishaalaaM uttamaaM puriim.h .. \SC.. \EN{104401112}kataro raajava.nsho.ayaM vishaalaayaaM mahaamune . \EN{104401134}shrotumichchhaami bhadraM te paraM kautuuhalaM hi me .. \SC.. \EN{104401212}tasya tad.h vachanaM shrutvaa raamasya munipu.ngavaH . \EN{104401234}aakhyaatuM tat.h samaarebhe vishaalasya puraatanam.h .. \SC.. \EN{104401312}shruuyataaM raama shakrasya kathaaM kathayataH shubhaam.h . \EN{104401334}asmin.h deshe hi yad.h vR^ittaM shR^iNu tattvena raaghava .. \SC.. \EN{104401412}puurvaM kR^itayuge raama diteH putraa mahaabalaaH . \EN{104401434}aditeshcha mahaabhaagaa viiryavantaH sudhaarmikaaH .. \SC.. \EN{104401512}tatasteshhaaM narashreshhTha buddhiraasiin.h mahaatmanaam.h . \EN{104401534}amaraa nirjaraashchaiva kathaM syaama niraamayaaH .. \SC.. \EN{104401612}teshhaaM chintayataaM raama buddhiraasiid.h vipashchitaam.h . \EN{104401634}kshiirodamathanaM kR^itvaa rasaM praapsyaama tatra vai .. \SC.. \EN{104401712}tato nishchitya mathanaM yoktraM kR^itvaa cha vaasukim.h . \EN{104401734}manthaanaM mandaraM kR^itvaa mamanthuramitaojasaH .. \SC.. \EN{104401812}atha dhanvantarirnaamaapsaraashcha suvarchasaH . \EN{104401834}apsu nirmathanaad.h eva rasaat.h tasmaad.h varastriyaH . \EN{104401856}utpeturmanujashreshhTha tasmaad.h apsaraso.abhavan.h .. \SC.. \EN{104401912}shhashhTiH koTyo.abhava.nstaasaamapsaraaNaaM suvarchasaam.h . \EN{104401934}asa.nkhyeyaastu kaakutstha yaastaasaaM parichaarikaaH .. \SC.. \EN{104402012}na taaH sma pratigR^ihNanti sarve te devadaanavaaH . \EN{104402034}apratigrahaNaachchaiva tena saadhaaraNaaH smR^itaaH .. \SC.. \EN{104402112}varuNasya tataH kanyaa vaaruNii raghunandana . \EN{104402134}utpapaata mahaabhaagaa maargamaaNaa parigraham.h .. \SC.. \EN{104402212}diteH putraa na taaM raama jagR^ihurvaruNaatmajaam.h . \EN{104402234}aditestu sutaa viira jagR^ihustaamaninditaam.h .. \SC.. \EN{104402312}asuraastena daiteyaaH suraastenaaditeH sutaaH . \EN{104402334}hR^ishhTaaH pramuditaashchaasan.h vaaruNii grahaNaat.h suraaH .. \SC.. \EN{104402412}uchchaiHshravaa hayashreshhTho maNiratnaM cha kaustubham.h . \EN{104402434}udatishhThan.h narashreshhTha tathaivaamR^itaM uttamam.h .. \SC.. \EN{104402512}atha tasya kR^ite raama mahaan.h aasiit.h kulakshayaH . \EN{104402534}aditestu tataH putraa diteH putraana suudayan.h .. \SC.. \EN{104402612}aditeraatmajaa viiraa diteH putraan.h nijaghnire . \EN{104402634}tasmin.h ghore mahaayuddhe daiteyaadityayorbhR^isham.h .. \SC.. \EN{104402712}nihatya ditiputraa.nstu raajyaM praapya pura.ndaraH . \EN{104402734}shashaasa mudito lokaan.h sarshhisa.nghaan.h sachaaraNaan.h .. \SC..(iti)\medskip\hrule\medskip % \EN{104500112}hateshhu teshhu putreshhu ditiH paramaduHkhitaa . \EN{104500134}maariichaM kaashyapaM raama bhartaaramidamabraviit.h .. \SC.. \EN{104500212}hataputraa.asmi bhagava.nstava putrairmahaabalaiH . \EN{104500234}shakrahantaaramichchhaami putraM diirghatapo.arjitam.h .. \SC.. \EN{104500312}saa.ahaM tapashcharishhyaami garbhaM me daatumarhasi . \EN{104500334}iidR^ishaM shakrahantaaraM tvamanuGYaatumarhasi .. \SC.. \EN{104500412}tasyaastadvachanaM shrutvaa maariichaH kaashyapastadaa . \EN{104500434}pratyuvaacha mahaatejaa ditiM paramaduHkhitaam.h .. \SC.. \EN{104500512}evaM bhavatu bhadraM te shuchirbhava tapodhane . \EN{104500534}janayishhyasi putraM tvaM shakra hantaaramaahave .. \SC.. \EN{104500612}puurNe varshhasahasre tu shuchiryadi bhavishhyasi . \EN{104500634}putraM trailokya hantaaraM mattastvaM janayishhyasi .. \SC.. \EN{104500712}evaM uktvaa mahaatejaaH paaNinaa sa mamaarja taam.h .. \SC.. \EN{104500734}samaalabhya tataH svasti ityuktvaa sa tapase yayau .. \SC.. \EN{104500812}gate tasmin.h narashreshhTha ditiH paramaharshhitaa . \EN{104500834}kushaplavanamaasaadya tapastepe sudaaruNam.h .. \SC.. \EN{104500912}tapastasyaaM hi kurvatyaaM paricharyaaM chakaara ha . \EN{104500934}sahasraaksho narashreshhTha parayaa guNasaMpadaa .. \SC.. \EN{104501012}agniM kushaan.h kaashhThamapaH phalaM muulaM tathaiva cha . \EN{104501034}nyavedayat.h sahasraaksho yachchaanyad.h api kaa.nkshitam.h .. \SC.. \EN{104501112}gaatrasa.vaahanaishchaiva shramaapanayanaistathaa . \EN{104501134}shakraH sarveshhu kaaleshhu ditiM parichachaara ha .. \SC.. \EN{104501212}atha varshhasahasretu dashaune raghu nandana . \EN{104501234}ditiH paramasaMpriitaa sahasraakshamathaabraviit.h .. \SC.. \EN{104501312}tapashcharantyaa varshhaaNi dasha viiryavataaM vara . \EN{104501334}avashishhTaani bhadraM te bhraataraM drakshyase tataH .. \SC.. \EN{104501412}tamahaM tvatkR^ite putra samaadhaasye jayotsukam.h . \EN{104501434}trailokyavijayaM putra saha bhokshyasi vijvaraH .. \SC.. \EN{104501512}evaM uktvaa ditiH shakraM praapte madhyaM divaakare . \EN{104501534}nidrayaa.apahR^itaa devii paadau kR^itvaa.atha shiirshhataH .. \SC.. \EN{104501612}dR^ishhTvaa taamashuchiM shakraH paadataH kR^itamuurdhajaam.h . \EN{104501634}shiraHsthaane kR^itau paadau jahaasa cha mumoda cha .. \SC.. \EN{104501712}tasyaaH shariiravivaraM vivesha cha pura.ndaraH . \EN{104501734}garbhaM cha saptadhaa raama bibheda paramaatmavaan.h .. \SC.. \EN{104501812}bidhyamaanastato garbho vajreNa shataparvaNaa . \EN{104501834}ruroda susvaraM raama tato ditirabudhyata .. \SC.. \EN{104501912}maa rudo maa rudashcheti garbhaM shakro.abhyabhaashhata . \EN{104501934}bibheda cha mahaatejaa rudantamapi vaasavaH .. \SC.. \EN{104502012}na hantavyo na hantavyaityevaM ditirabraviit.h . \EN{104502034}nishhpapaata tataH shakro maaturvachanagauravaat.h .. \SC.. \EN{104502112}praaJNjalirvajrasahito ditiM shakro.abhyabhaashhata . \EN{104502134}ashuchirdevi suptaa.asi paadayoH kR^itamuurdhajaa .. \SC.. \EN{104502212}tadantaramahaM labdhvaa shakrahantaaramaahave . \EN{104502234}abhindaM saptadhaa devi tan.h me tvaM kshantumarhasi .. \SC..(iti)\medskip\hrule\medskip % \EN{104600112}saptadhaa tu kR^ite garbhe ditiH paramaduHkhitaa . \EN{104600134}sahasraakshaM duraadharshhaM vaakyaM saanunayaa.abraviit.h .. \SC.. \EN{104600212}mamaaparaadhaad.h garbho.ayaM saptadhaa viphaliikR^itaH . \EN{104600234}naaparaadho.asti devaisha tavaatra balasuudana .. \SC.. \EN{104600312}priyaM tu kR^itamichchhaami mama garbhaviparyaye . \EN{104600334}marutaaM saptaM saptaanaaM sthaanapaalaa bhavantvime .. \SC.. \EN{104600412}vaataskandheme sapta charantu diviputrakaaH . \EN{104600434}maaruteti vikhyaataa divyaruupaa mamaatmajaaH .. \SC.. \EN{104600512}brahmalokaM charatvekendralokaM tathaa.aparaH . \EN{104600534}divi vaayuriti khyaatastR^itiiyo.api mahaayashaaH .. \SC.. \EN{104600612}chatvaarastu surashreshhTha disho vai tava shaasanaat.h . \EN{104600634}sa.ncharishhyanti bhadraM te devabhuutaa mamaatmajaaH . \EN{104600656}tvatkR^itenaiva naamnaa cha maaruteti vishrutaaH .. \SC.. \EN{104600712}tasyaastadvachanaM shrutvaa sahasraakshaH pura.ndaraH . \EN{104600734}uvaacha praaJNjalirvaakyaM ditiM balanishhuudanaH .. \SC.. \EN{104600812}sarvametad.h yathoktaM te bhavishhyati na sa.nshayaH . \EN{104600834}vicharishhyanti bhadraM te devabhuutaastavaatmajaaH .. \SC.. \EN{104600912}evaM tau nishchayaM kR^itvaa maataaputrau tapovane . \EN{104600934}jagmatustridivaM raama kR^itaarthaaviti naH shrutam.h .. \SC.. \EN{104601012}eshha deshaH sa kaakutstha mahendraadhyushhitaH puraa . \EN{104601034}ditiM yatra tapaH siddhaamevaM parichachaara saH .. \SC.. \EN{104601112}ikshvaakostu naravyaaghra putraH paramadhaarmikaH . \EN{104601134}alaMbushhaayaaM utpanno vishaalaiti vishrutaH .. \SC.. \EN{104601212}tena chaasiid.h ihasthaane vishaaleti purii kR^itaa .. \SC..(ab maatra) \EN{104601312}vishaalasya suto raama hemachandro mahaabalaH . \EN{104601334}suchandraiti vikhyaato hemachandraad.h anantaraH .. \SC.. \EN{104601412}suchandratanayo raama dhuumraashvaiti vishrutaH . \EN{104601434}dhuumraashvatanayashchaapi sR^iJNjayaH samapadyata .. \SC.. \EN{104601512}sR^iJNjayasya sutaH shriimaan.h sahadevaH prataapavaan.h . \EN{104601534}kushaashvaH sahadevasya putraH paramadhaarmikaH .. \SC.. \EN{104601612}kushaashvasya mahaatejaaH somadattaH prataapavaan.h . \EN{104601634}somadattasya putrastu kaakutsthaiti vishrutaH .. \SC.. \EN{104601712}tasya putro mahaatejaaH saMpratyeshha puriimimaam.h . \EN{104601734}aavasatyamaraprakhyaH sumatirnaama durjayaH .. \SC.. \EN{104601812}ikshvaakostu prasaadena sarve vaishaalikaa nR^ipaaH . \EN{104601834}diirghaayushho mahaatmaano viiryavantaH sudhaarmikaaH .. \SC.. \EN{104601912}ihaadya rajaniiM raama sukhaM vatsyaamahe vayam.h . \EN{104601934}shvaHprabhaate narashreshhTha janakaM drashhTumarhasi .. \SC.. \EN{104602012}sumatistu mahaatejaa vishvaamitraM upaagatam.h . \EN{104602034}shrutvaa naravarashreshhThaH pratyudgachchhan.h mahaayashaaH .. \SC.. \EN{104602112}puujaaM cha paramaaM kR^itvaa sopaadhyaayaH sabaandhavaH . \EN{104602134}praaJNjaliH kushalaM pR^ishhTvaa vishvaamitramathaabraviit.h .. \SC.. \EN{104602212}dhanyo.asmyanugR^ihiito.asmi yasya me vishhayaM mune . \EN{104602234}saMpraapto darshanaM chaiva naasti dhanyataro mama .. \SC..(iti)\medskip\hrule\medskip % \EN{104700112}pR^ishhTvaa tu kushalaM tatra parasparasamaagame . \EN{104700134}kathaa.ante sumatirvaakyaM vyaajahaara mahaamunim.h .. \SC.. \EN{104700212}imau kumaarau bhadraM te devatulyaparaakramau . \EN{104700234}gajasi.nhagatii viirau shaarduulavR^ishhabhopamau .. \SC.. \EN{104700312}padmapatravishaalaakshau khaDgatuuNiidhanurdharau . \EN{104700334}ashvinaaviva ruupeNa samupasthitayauvanau .. \SC.. \EN{104700412}yadR^ichchhayaiva gaaM praaptau devalokaad.h ivaamarau . \EN{104700434}kathaM padbhyaamiha praaptau kimarthaM kasya vaa mune .. \SC.. \EN{104700512}bhuushhayantaavimaM deshaM chandrasuuryaavivaaMbaram.h . \EN{104700534}parasparasya sadR^ishau pramaaNai.ngitacheshhTitaiH .. \SC.. \EN{104700612}kimarthaM cha narashreshhThau saMpraaptau durgame pathi . \EN{104700634}varaayudhadharau viirau shrotumichchhaami tattvataH .. \SC.. \EN{104700712}tasya tad.h vachanaM shrutvaa yathaavR^itthaM nyavedayat.h . \EN{104700734}siddhaashramanivaasaM cha raakshasaanaaM vadhaM tathaa .. \SC.. \EN{104700812}vishvaamitravachaH shrutvaa raajaa paramaharshhitaH . \EN{104700834}atithiiparamau praaptau putrau dasharathasya tau . \EN{104700856}puujayaamaasa vidhivat.h satkaaraarhau mahaabalau .. \SC.. \EN{104709812}tataH paramasatkaaraM sumateH praapya raaghavau . \EN{104709834}ushhya tatra nishaamekaaM jagmaturmithilaaM tataH .. \SC.. \EN{104701012}taaM dR^ishhTvaa munayaH sarve janakasya puriiM shubhaam.h . \EN{104701034}saadhu saadhviti sha.nsanto mithilaaM samapuujayan.h .. \SC.. \EN{104701112}mithilopavane tatraashramaM dR^ishya raaghavaH . \EN{104701134}puraaNaM nirjanaM ramyaM paprachchha munipu.ngavam.h .. \SC.. \EN{104701212}shriimadaashramasa.nkaashaM kiM nvidaM munivarjitam.h . \EN{104701234}shrotumichchhaami bhagavan.h kasyaayaM puurvaashramaH .. \SC.. \EN{104701312}tat.h shrutaa raaghavenoktaM vaakyaM vaakya vishaaradaH . \EN{104701334}pratyuvaacha mahaatejaa vishvamitro mahaamuniH .. \SC.. \EN{104701412}hanta te kathayishhyaami shR^iNu tattvena raaghava . \EN{104701434}yasyaitad.h aashramapadaM shaptaM kopaan.h mahaatmanaa .. \SC.. \EN{104701512}gautamasya narashreshhTha puurvamaasiin.h mahaatmanaH . \EN{104701534}aashramo divyasa.nkaashaH surairapi supuujitaH .. \SC.. \EN{104701612}sa cheha tapaatishhThad.h ahalyaasahitaH puraa . \EN{104701634}varshhapuugaanyanekaani raajaputramahaa yashaH .. \SC.. \EN{104701712}tasyaantaraM viditvaa tu sahasraakshaH shachiipatiH . \EN{104701734}muniveshhadharo.ahalyaamidaM vachanamabraviit.h .. \SC.. \EN{104701812}R^itukaalaM pratiikshante naarthinaH susamaahite . \EN{104701834}sa.ngamaM tvahamichchhaami tvayaa saha sumadhyame .. \SC.. \EN{104701912}muniveshhaM sahasraakshaM viGYaaya raghunandana . \EN{104701934}matiM chakaara durmedhaa devaraajakutuuhalaat.h .. \SC.. \EN{104702012}athaabraviit.h surashreshhThaM kR^itaarthenaantaraatmanaa . \EN{104702034}kR^itaartho.asi surashreshhTha gachchha shiighramitaH prabho . \EN{104702056}aatmaanaM maaM cha devaisha sarvadaa raksha maanadaH .. \SC.. \EN{104702112}indrastu prahasan.h vaakyamahalyaamidamabraviit.h . \EN{104702134}sushroNi paritushhTo.asmi gamishhyaami yathaa.a.agatam.h .. \SC.. \EN{104702212}evaM sa.ngamya tu tayaa nishchakraamoTajaat.h tataH . \EN{104702234}sa saMbhramaat.h tvaran.h raama sha.nkito gautamaM prati .. \SC.. \EN{104702312}gautamaM sa dadarshaatha pravishanti mahaamunim.h . \EN{104702334}devadaanavadurdharshhaM tapobalasamanvitam.h . \EN{104702356}tiirthodakapariklinnaM diipyamaanamivaanalam.h . \EN{104702378}gR^ihiitasamidhaM tatra sakushaM munipu.ngavam.h .. \SC.. \EN{104702412}dR^ishhTvaa surapatistrasto vishhaNNavadano.abhavat.h .. \SC..(ab maatra) \EN{104702512}atha dR^ishhTvaa sahasraakshaM muniveshhadharaM muniH . \EN{104702534}durvR^ittaM vR^ittasaMpanno roshhaad.h vachanamabraviit.h .. \SC.. \EN{104702612}mama ruupaM samaasthaaya kR^itavaan.h asi durmate . \EN{104702634}akartavyamidaM yasmaad.h viphalastvaM bhavishhyati .. \SC.. \EN{104702712}gautamenaivaM uktasya saroshheNa mahaatmanaa . \EN{104702734}petaturvR^ishhaNau bhuumau sahasraakshasya tatkshaNaat.h .. \SC.. \EN{104702812}tathaa shaptvaa sa vai shakraM bhaaryaamapi cha shaptavaan.h . \EN{104702834}iha varshhasahasraaNi bahuuni tvaM nivatsyasi .. \SC.. \EN{104702912}vaayubhakshaa niraahaaraa tapyantii bhasmashaayinii . \EN{104702934}adR^ishyaa sarvabhuutaanaamaashrame asmin.h nivatsyasi .. \SC.. \EN{104703012}yadaa chaitad.h vanaM ghoraM raamo dasharathaatmajaH . \EN{104703034}aagamishhyati durdharshhastadaa puutaa bhavishhyasi .. \SC.. \EN{104703112}tasyaatithyena durvR^itte lobhamohavivarjitaa . \EN{104703134}matsakaashe mudaa yuktaa svaM vapurdhaarayishhyasi .. \SC.. \EN{104703212}evaM uktvaa mahaatejaa gautamo dushhTachaariNiim.h . \EN{104703234}imamaashramaM utsR^ijya siddhachaaraNasevite . \EN{104703256}himavatshikhare ramye tapastepe mahaatapaaH .. \SC..(iti)\medskip\hrule\medskip % \EN{104800112}aphalastu tataH shakro devaan.h agnipurogamaan.h . \EN{104800134}abraviit.h trastavadanaH sarshhisa.nghaan.h sachaaraNaan.h .. \SC.. \EN{104800212}kurvataa tapaso vighnaM gautamasya mahaatmanaH . \EN{104800234}krodhaM utpaadya hi mayaa surakaaryamidaM kR^itam.h .. \SC.. \EN{104800312}aphalo.asmi kR^itastena krodhaat.h saa cha niraakR^itaa . \EN{104800334}shaapamoksheNa mahataa tapo.asyaapahR^itaM mayaa .. \SC.. \EN{104800412}tan.h maaM suravaraaH sarve sarshhisa.nghaaH sachaaraNaaH . \EN{104800434}surasaahyakaraM sarve saphalaM kartumarhatha .. \SC.. \EN{104800512}shatakratorvachaH shrutvaa devaaH saagnipurogamaaH . \EN{104800534}pitR^idevaan.h upetyaahuH saha sarvairmarudgaNaiH .. \SC.. \EN{104800612}ayaM meshhaH savR^ishhaNaH shakro hyavR^ishhaNaH kR^itaH . \EN{104800634}meshhasya vR^ishhaNau gR^ihya shakraayaashu prayachchhata .. \SC.. \EN{104800712}aphalastu kR^ito meshhaH paraaM tushhTiM pradaasyati . \EN{104800734}bhavataaM harshhaNaarthaaya ye cha daasyanti maanavaaH .. \SC.. \EN{104800812}agnestu vachanaM shrutvaa pitR^idevaaH samaagataaH . \EN{104800834}utpaaTya meshhavR^ishhaNau sahasraakshe nyavedayan.h .. \SC.. \EN{104800912}tadaaprabhR^iti kaakutstha pipR^idevaaH samaagataaH . \EN{104800934}aphalaan.h bhuJNjate meshhaan.h phalaisteshhaamayojayan.h .. \SC.. \EN{104801012}indrastu meshhavR^ishhaNastadaaprabhR^iti raaghava . \EN{104801034}gautamasya prabhaavena tapasashcha mahaatmanaH .. \SC.. \EN{104801112}tadaa.a.agachchha mahaatejaashramaM puNyakarmaNaH . \EN{104801134}taarayainaaM mahaabhaagaamahalyaaM devaruupiNiim.h .. \SC.. \EN{104801212}vishvaamitravachaH shrutvaa raaghavaH sahalakshmaNaH . \EN{104801234}vishvaamitraM puraskR^ityaashramaM pravivesha ha .. \SC.. \EN{104801312}dadarsha cha mahaabhaagaaM tapasaa dyotitaprabhaam.h . \EN{104801334}lokairapi samaagamya durniriikshyaaM suraasuraiH .. \SC.. \EN{104801412}prayatnaan.h nirmitaaM dhaatraa divyaaM maayaamayiimiva . \EN{104801434}dhuumenaabhipariitaa.ngiiM puurNachandraprabhaamiva .. \SC.. \EN{104801512}satushhaaraavR^itaaM saabhraaM puurNachandraprabhaamiva . \EN{104801534}madhye aMbhaso duraadharshhaaM diiptaaM suuryaprabhaamiva .. \SC.. \EN{104801612}sa hi gautamavaakyena durniriikshyaa babhuuva ha . \EN{104801634}trayaaNaamapi lokaanaaM yaavadraamasyadarshanam.h .. \SC.. \EN{104801712}raaghavau tu tatastasyaaH paadau jagR^ihatustadaa . \EN{104801734}smarantii gautamavachaH pratijagraaha saa cha tau .. \SC.. \EN{104801812}paadyamarghyaM tathaa.a.atithyaM chakaara susamaahitaa . \EN{104801834}pratijagraaha kaakutstho vidhidR^ishhTena karmaNaa .. \SC.. \EN{104801912}pushhpavR^ishhTirmahatyaasiid.h devadundubhinisvanaiH . \EN{104801934}gandharvaapsarasaaM chaapi mahaan.h aasiit.h samaagamaH .. \SC.. \EN{104802012}saadhu saadhviti devaastaamahalyaaM samapuujayan.h . \EN{104802034}tapobalavishuddhaa.ngiiM gautamasya vashaanugaam.h .. \SC.. \EN{104802112}gautamo.api mahaatejaa.ahalyaasahitaH sukhii . \EN{104802134}raamaM saMpuujya vidhivat.h tapastepe mahaatapaaH .. \SC.. \EN{104802212}raamo.api paramaaM puujaaM gautamasya mahaamuneH . \EN{104802234}sakaashaad.h vidhivat.h praapya jagaama mithilaaM tataH .. \SC..(iti)\medskip\hrule\medskip % \EN{104900112}tataH praaguttaraaM gatvaa raamaH saumitriNaa saha . \EN{104900134}vishvaamitraM puraskR^itya yaGYavaaTaM upaagamat.h .. \SC.. \EN{104900212}raamastu munishaarduulaM uvaacha sahalakshmaNaH . \EN{104900234}saadhvii yaGYasamR^iddhirhi janakasya mahaatmanaH .. \SC.. \EN{104900312}bahuuni iha sahasraaNi naanaadeshanivaasinaam.h . \EN{104900334}braahmaNaanaaM mahaabhaaga vedaadhyayanashaalinaam.h .. \SC.. \EN{104900412}R^ishhivaaTaashcha dR^ishyante shakaTiishatasa.nkulaaH . \EN{104900434}desho vidhiiyataaM brahman.h yatra vatsyaamahe vayam.h .. \SC.. \EN{104900512}raamasya vachanaM shrutvaa vishvaamitro mahaamuniH . \EN{104900534}niveshamakarod.h deshe vivikte salilaayute .. \SC.. \EN{104900612}vishvaamitraM munishreshhThaM shrutvaa sa nR^ipatistadaa . \EN{104900634}shataanandaM puraskR^itya purohitamaninditam.h .. \SC.. \EN{104900712}R^itvijo.api mahaatmaanastvarghyamaadaaya sattvaram.h . \EN{104900734}vishvaamitraaya dharmeNa dadurmantrapuraskR^itam.h .. \SC.. \EN{104900812}pratigR^ihya tu taaM puujaaM janakasya mahaatmanaH . \EN{104900834}paprachchha kushalaM raaGYo yaGYasya cha niraamayam.h .. \SC.. \EN{104900912}sa taa.nshchaapi muniin.h pR^ishhTvaa sopaadhyaaya purodhasaH . \EN{104900934}yathaanyaayaM tataH sarvaiH samaagachchhat.h prahR^ishhTavaan.h .. \SC.. \EN{104901012}atha raajaa munishreshhThaM kR^itaaJNjalirabhaashhata . \EN{104901034}aasane bhagavaan.h aastaaM sahaibhirmunisattamaiH .. \SC.. \EN{104901112}janakasyavachaH shrutvaa nishhasaada mahaamuniH . \EN{104901134}purodhaaR^itvijashchaiva raajaa cha saha mantribhiH .. \SC.. \EN{104901212}aasaneshhu yathaanyaayaM upavishhTaan.h samantataH . \EN{104901234}dR^ishhTvaa sa nR^ipatistatra vishvaamitramathaabraviit.h .. \SC.. \EN{104901312}adya yaGYasamR^iddhirme saphalaa daivataiH kR^itaa . \EN{104901334}adya yaGYaphalaM praaptaM bhagavaddarshanaan.h mayaa .. \SC.. \EN{104901412}dhanyo.asmyanugR^ihiito.asmi yasya me munipu.ngava . \EN{104901434}yaGYopasadanaM brahman.h praapto.asi munibhiH saha .. \SC.. \EN{104901512}dvaadashaahaM tu brahmaR^ishhe sheshhamaahurmaniishhiNaH . \EN{104901534}tato bhaagaarthino devaan.h drashhTumarhasi kaushika .. \SC.. \EN{104901612}ityuktvaa munishaarduulaM prahR^ishhTavadanastadaa . \EN{104901634}punastaM paripaprachchha praaJNjaliH prayato nR^ipaH .. \SC.. \EN{104901712}imau kumaarau bhadraM te devatulyaparaakramau . \EN{104901734}gajasi.nhagatiiviirau shaarduulavR^ishhabhopamau .. \SC.. \EN{104901812}padmapatravishaalaakshau khaDgatuuNiidhanurdharau . \EN{104901834}ashvinaaviva ruupeNa samupasthitayauvanau .. \SC.. \EN{104901912}yadR^ichchhayaiva gaaM praaptau devalokaad.h ivaamarau . \EN{104901934}kathaM padbhyaamiha praaptau kimarthaM kasya vaa mune .. \SC.. \EN{104902012}varaayudhadharau viirau kasya putrau mahaamune . \EN{104902034}bhuushhayantaavimaM deshaM chandrasuuryaavivaaMbaram.h .. \SC.. \EN{104902112}parasparasya sadR^ishau pramaaNai.ngitacheshhTitaiH . \EN{104902134}kaakapakshadharauviirau shrotumichchhaami tattvataH .. \SC.. \EN{104902212}tasya tadvachanaM shrutvaa janakasya mahaatmanaH . \EN{104902234}nyavedayan.h mahaatmaanau putrau dasharathasya tau .. \SC.. \EN{104902312}siddhaashramanivaasaM cha raakshasaanaaM vadhaM tathaa . \EN{104902334}tachchaagamanamavyagraM vishaalaayaashcha darshanam.h .. \SC.. \EN{104902412}ahalyaadarshanaM chaiva gautamena samaagamam.h . \EN{104902434}mahaadhanushhi jiGYaasaaM kartumaagamanaM tathaa .. \SC.. \EN{104902512}etat.h sarvaM mahaatejaa janakaaya mahaatmane . \EN{104902534}nivedya viraraamaatha vishvaamitro mahaamuniH .. \SC..(iti)\medskip\hrule\medskip % \EN{105000112}tasya tadvachanaM shrutvaa vishvaamitrasya dhiimataH . \EN{105000134}hR^ishhTaromaa mahaatejaaH shataanando mahaatapaaH .. \SC.. \EN{105000212}gautamasya suto jyeshhThastapasaa dyotitaprabhaH . \EN{105000234}raamasa.ndarshanaad.h eva paraM vismayamaagataH .. \SC.. \EN{105000312}sa tau nishhaNNau saMprekshya sukhaasiinau nR^ipaatmajau . \EN{105000334}shataanando munishreshhThaM vishvaamitramathaabraviit.h .. \SC.. \EN{105000412}api te munishaarduula mama maataa yashasvinii . \EN{105000434}darshitaa raajaputraaya tapo diirghaM upaagataa .. \SC.. \EN{105000512}api raame mahaatejo mama maataa yashasvinii . \EN{105000534}vanyairupaaharat.h puujaaM puujaa.arhe sarvadehinaam.h .. \SC.. \EN{105000612}api raamaaya kathitaM yathaavR^ittaM puraatanam.h . \EN{105000634}mama maaturmahaatejo devena duranushhThitam.h .. \SC.. \EN{105000712}api kaushika bhadraM te guruNaa mama sa.ngataa . \EN{105000734}maataa mama munishreshhTha raamasa.ndarshanaad.h itaH .. \SC.. \EN{105000812}api me guruNaa raamaH puujitaH kushikaatmaja . \EN{105000834}ihaagato mahaatejaaH puujaaM praapya mahaatmanaH .. \SC.. \EN{105000912}api shaantena manasaa gururme kushikaatmaja . \EN{105000934}ihaagatena raameNa prayatenaabhivaaditaH .. \SC.. \EN{105001012}tat.h shrutvaa vachanaM tasya vishvaamitro mahaamuniH . \EN{105001034}pratyuvaacha shataanandaM vaakyaGYo vaakyakovidam.h .. \SC.. \EN{105001112}naatikraantaM munishreshhTha yat.h kartavyaM kR^itaM mayaa . \EN{105001134}sa.ngataa muninaa patnii bhaargaveNeva reNukaa .. \SC.. \EN{105001212}tat.h shrutvaa vachanaM tasya vishvaamitrasya dhiimataH . \EN{105001234}shataanando mahaatejaa raamaM vachanamabraviit.h .. \SC.. \EN{105001312}svaagataM te narashreshhTha dishhTyaa praapto.asi raaghava . \EN{105001334}vishvaamitraM puraskR^itya maharshhimaparaajitam.h .. \SC.. \EN{105001412}achintyakarmaa tapasaa brahmarshhiramitaprabhaH . \EN{105001434}vishvaamitro mahaatejaa vetsyenaM paramaaM gatim.h .. \SC.. \EN{105001512}naasti dhanyataro raama tvatto.anyo bhuvi kashchana . \EN{105001534}goptaa kushikaputraste yena taptaM mahattapaH .. \SC.. \EN{105001612}shruuyataaM chaabhidaasyaami kaushikasya mahaatmanaH . \EN{105001634}yathaabalaM yathaavR^ittaM tan.h me nigadataH shR^iNu .. \SC.. \EN{105001712}raajaa.abhuud.h eshha dharmaatmaa diirgha kaalamari.ndamaH . \EN{105001734}dharmaGYaH kR^itavidyashcha prajaanaaM cha hite rataH .. \SC.. \EN{105001812}prajaapatisutastvaasiit.h kusho naama mahiipatiH . \EN{105001834}kushasya putro balavaan.h kushanaabhaH sudhaarmikaH .. \SC.. \EN{105001912}kushanaabhasutastvaasiid.h gaadhirityeva vishrutaH . \EN{105001934}gaadheH putro mahaatejaa vishvaamitro mahaamuniH .. \SC.. \EN{105002012}vishvamitro mahaatejaaH paalayaamaasa mediniim.h . \EN{105002034}bahuvarshhasahasraaNi raajaa raajyamakaarayat.h .. \SC.. \EN{105002112}kadaachit.h tu mahaatejaa yojayitvaa varuuthiniim.h . \EN{105002134}akshauhiNiiparivR^itaH parichakraama mediniim.h .. \SC.. \EN{105002212}nagaraaNi cha raashhTraani saritashcha tathaa giriin.h . \EN{105002234}aashramaan.h kramasho raajaa vicharann.h aajagaamaha .. \SC.. \EN{105002312}vasishhThasyaashramapadaM naanaapushhpaphaladrumam.h . \EN{105002334}naanaamR^igagaNaakiirNaM siddhachaaraNasevitam.h .. \SC.. \EN{105002412}devadaanavagandharvaiH kimnarairupashobhitam.h . \EN{105002434}prashaantahariNaakiirNaM dvijasa.nghanishhevitam.h .. \SC.. \EN{105002512}brahmaR^ishhigaNasa.nkiirNaM devarshhigaNasevitam.h . \EN{105002534}tapashcharaNasa.nsiddhairagnikalpairmahaatmabhiH .. \SC.. \EN{105002612}satataM sa.nkulaM shriimad.h brahmakalpairmahaatmabhiH . \EN{105002634}abbhakshairvaayubhakshaishcha shiirNaparNaashanaistathaa .. \SC.. \EN{105002712}phalamuulaashanairdaantairjitaroshhairjitendriyaiH . \EN{105002734}R^ishhibhirvaalakhilyaishcha japahomaparaayaNaiH .. \SC.. \EN{105002812}vasishhThasyaashramapadaM brahmalokamivaaparam.h . \EN{105002834}dadarsha jayataaM shreshhTha vishvaamitro mahaabalaH .. \SC..(iti)\medskip\hrule\medskip % \EN{105100112}sa dR^ishhTvaa paramapriito vishvaamitro mahaabalaH . \EN{105100134}praNato vinayaad.h viiro vasishhThaM japataaM varam.h .. \SC.. \EN{105100212}svaagataM tava chetyukto vasishhThena mahaatmanaa . \EN{105100234}aasanaM chaasya bhagavaan.h vasishhTho vyaadidesha ha .. \SC.. \EN{105100312}upavishhTaaya cha tadaa vishvaamitraaya dhiimate . \EN{105100334}yathaanyaayaM munivaraH phalamuulaM upaaharat.h .. \SC.. \EN{105100412}pratigR^ihya cha taaM puujaaM vasishhThaad.h raajasattamaH . \EN{105100434}tapo.agnihotrashishhyeshhu kushalaM paryapR^ichchhata .. \SC.. \EN{105100512}vishvaamitro mahaatejaa vanaspatigaNe tathaa . \EN{105100534}sarvatra kushalaM chaaha vasishhTho raajasattamam.h .. \SC.. \EN{105100612}sukhopavishhTaM raajaanaM vishvaamitraM mahaatapaaH . \EN{105100634}paprachchha japataaM shreshhTho vasishhTho brahmaNaH sutaH .. \SC.. \EN{105100712}kachchit.h te kushalaM raajan.h kachchid.h dharmeNa raJNjayan.h . \EN{105100734}prajaaH paalayase raajan.h raajavR^ittena dhaarmika .. \SC.. \EN{105100812}kachchit.h te subhR^itaa bhR^ityaaH kachchit.h tishhThanti shaasane . \EN{105100834}kachchit.h te vijitaaH sarve ripavo ripusuudana .. \SC.. \EN{105100912}kachchid.h bale cha koshe cha mitreshhu cha para.ntapa . \EN{105100934}kushalaM te naravyaaghra putrapautre tathaa.anagha .. \SC.. \EN{105101012}sarvatra kushalaM raajaa vasishhThaM pratyudaaharat.h . \EN{105101034}vishvaamitro mahaatejaa vasishhThaM vinayaanvitaH .. \SC.. \EN{105101112}kR^itvobhau suchiraM kaalaM dharmishhThau taaH kathaaH shubhaaH .. \SC.. \EN{105101134}mudaa paramayaa yuktau priiyetaaM tau parasparam.h .. \SC.. \EN{105101212}tato vasishhTho bhagavaan.h kathaa.ante raghunandana . \EN{105101234}vishvaamitramidaM vaakyaM uvaacha prahasann.h iva .. \SC.. \EN{105101312}aatithyaM kartumichchhaami balasyaasya mahaabala . \EN{105101334}tava chaivaaprameyasya yathaa.arhaM saMpratiichchha me .. \SC.. \EN{105101412}satkriyaaM tu bhavaan.h etaaM pratiichchhatu mayodyataam.h . \EN{105101434}raaja.nstvamatithishreshhThaH puujaniiyaH prayatnataH .. \SC.. \EN{105101512}evaM ukto vasishhThena vishvaamitro mahaamatiH . \EN{105101534}kR^itamityabraviid.h raajaa puujaavaakyena me tvayaa .. \SC.. \EN{105101612}phalamuulena bhagavan.h vidyate yat.h tavaashrame . \EN{105101634}paadyenaachamaniiyena bhagavaddarshanena cha .. \SC.. \EN{105101712}sarvathaa cha mahaapraaGYa puujaa.arheNa supuujitaH . \EN{105101734}gamishhyaami namaste astu maitreNekshasva chakshushhaa .. \SC.. \EN{105101812}evaM bruvantaM raajaanaM vasishhThaH punareva hi . \EN{105101834}nyamantrayata dharmaatmaa punaH punarudaaradhiiH .. \SC.. \EN{15101912}baaDhamityeva gaadheyo vasishhThaM pratyuvaacha ha . \EN{105101934}yathaa priyaM bhagavatastathaa.astu munisattama .. \SC.. \EN{105102012}evaM ukto mahaatejaa vasishhTho japataaM varaH . \EN{105102034}aajuhaava tataH priitaH kalmaashhiiM dhuutakalmashhaH .. \SC.. \EN{105102112}ehyehi shabale kshipraM shR^iNu chaapi vacho mama . \EN{105102134}sabalasyaasya raajarshheH kartuM vyavasito.asmyaham.h . \EN{105102156}bhojanena mahaa.arheNa satkaaraM saMvidhatsva me .. \SC.. \EN{105102212}yasya yasya yathaakaamaM shhaDraseshhvabhipuujitam.h . \EN{105102234}tat.h sarvaM kaamadhug.h divye abhivarshhakR^ite mama .. \SC.. \EN{105102312}rasenaannena paanena lehyachoshhyeNa samyutam.h . \EN{105102334}annaanaaM nichayaM sarvaM sR^ijasva shabale tvara .. \SC..(iti)\medskip\hrule\medskip % \EN{105200112}evaM uktaa vasishhThena shabalaa shatrusuudana . \EN{105200134}vidadhe kaamadhuk.h kaamaan.h yasya yasya yathaipsitam.h .. \SC.. \EN{105200212}ikshuun.h madhuu.nstathaa laajaan.h maireyaa.nshcha varaasavaan.h . \EN{105200234}paanaani cha mahaa.arhaaNi bhakshyaa.nshchochchaavachaa.nstathaa .. \SC.. \EN{105200312}ushhNaaDhyasya odanasyaapi raashayaH parvatopamaaH . \EN{105200334}mR^ishhTaannaani cha suupaashcha dadhikulyaastathaiva cha .. \SC.. \EN{105200412}naanaasvaadurasaanaaM cha shhaaDavaanaaM tathaiva cha . \EN{105200434}bhaajanaani supuurNaani gauDaani cha sahasrashaH .. \SC.. \EN{105200512}sarvamaasiit.h susa.ntushhTaM hR^ishhTapushhTajanaakulam.h . \EN{105200534}vishvaamitrabalaM raama vasishhThenaabhitarpitam.h .. \SC.. \EN{105200612}vishvaamitro.api raajarshhirhR^ishhTapushhTastadaa.abhavat.h . \EN{105200634}saantaH puravaro raajaa sabraahmaNapurohitaH .. \SC.. \EN{105200712}saamaatyo mantrisahitaH sabhR^ityaH puujitastadaa . \EN{105200734}yuktaH pareNa harshheNa vasishhThamidamabraviit.h .. \SC.. \EN{105200812}puujito.ahaM tvayaa brahman.h puujaa.arheNa susatkR^itaH . \EN{105200834}shruuyataamabhidhaasyaami vaakyaM vaakyavishaarada .. \SC.. \EN{105200912}gavaaM shatasahasreNa diiyataaM shabalaa mama . \EN{105200934}ratnaM hi bhagavann.h etad.h ratnahaarii cha paarthivaH . \EN{105200956}tasmaan.h me shabalaaM dehi mamaishhaa dharmato dvija .. \SC.. \EN{105201012}evaM uktastu bhagavaan.h vasishhTho munisattamaH . \EN{105201034}vishvaamitreNa dharmaatmaa pratyuvaacha mahiipatim.h .. \SC.. \EN{105201112}naahaM shatasahasreNa naapi koTishatairgavaam.h . \EN{105201134}raajan.h daasyaami shabalaaM raashibhii rajatasya vaa .. \SC.. \EN{105201212}na parityaagamarheyaM matsakaashaad.h ari.ndama . \EN{105201234}shaashvatii shabalaa mahyaM kiirtiraatmavato yathaa .. \SC.. \EN{105201312}asyaaM havyaM cha kavyaM cha praaNayaatraa tathaiva cha . \EN{105201334}aayattamagnihotraM cha balirhomastathaiva cha .. \SC.. \EN{105201412}svaahaakaaravashhaTkaarau vidyaashcha vividhaastathaa . \EN{105201434}aayattamatra raajarshhe sarvametan.h na sa.nshayaH .. \SC.. \EN{105201512}sarva svametat.h satyena mama tushhTikarii sadaa . \EN{105201534}kaaraNairbahubhii raajan.h na daasye shabalaaM tava .. \SC.. \EN{105201612}vasishhThenaivaM uktastu vishvaamitro.abraviit.h tataH . \EN{105201634}samrabdhataramatyarthaM vaakyaM vaakyavishaaradaH .. \SC.. \EN{105201712}hairaNyakakshyaagraiveyaan.h suvarNaa.nkushabhuushhitaan.h . \EN{105201734}dadaami kuJNjaraaNaaM te sahasraaNi chaturdasha .. \SC.. \EN{105201812}hairaNyaanaaM rathaanaaM cha shvetaashvaanaaM chaturyujaam.h . \EN{105201834}dadaami te shataanyashhTau ki.nkiNiikavibhuushhitaan.h .. \SC.. \EN{105201912}hayaanaaM deshajaataanaaM kulajaanaaM mahaujasaam.h . \EN{105201934}sahasramekaM dasha cha dadaami tava suvrata .. \SC.. \EN{105202012}naanaavarNavibhaktaanaaM vayaHsthaanaaM tathaiva cha . \EN{105202034}dadaamyekaaM gavaaM koTiM shabalaa diiyataaM mama .. \SC.. \EN{105202112}evaM uktastu bhagavaan.h vishvaamitreNa dhiimataa . \EN{105202134}na daasyaami iti shabalaaM praaha raajan.h katha.nchana .. \SC.. \EN{105202212}etad.h eva hi me ratnametad.h eva hi me dhanam.h . \EN{105202234}etad.h eva hi sarvasvametad.h eva hi jiivitam.h .. \SC.. \EN{105202312}darshashcha puurNamaasashcha yaGYaashchaivaaptadakshiNaaH . \EN{105202334}etad.h eva hi me raajan.h vividhaashcha kriyaastathaa .. \SC.. \EN{105202412}adomuulaaH kriyaaH sarvaa mama raajan.h na sa.nshayaH . \EN{105202434}bahuunaaM kiM pralaapena na daasye kaamadohiniim.h .. \SC..(iti)\medskip\hrule\medskip % \EN{105300112}kaamadhenuM vasishhTho.api yadaa na tyajate muniH . \EN{105300134}tadaa.asya shabalaaM raama vishvaamitro.anvakarshhata .. \SC.. \EN{105300212}niiyamaanaa tu shabalaa raama raaGYaa mahaatmanaa . \EN{105300234}duHkhitaa chintayaamaasa rudantii shokakarshitaa .. \SC.. \EN{105300312}parityaktaa vasishhThena kimahaM sumahaatmanaa . \EN{105300334}yaa.ahaM raajabhR^itairdiinaa hriyeyaM bhR^ishaduHkhitaa .. \SC.. \EN{105300412}kiM mayaa.apakR^itaM tasya maharshherbhaavitaatmanaH . \EN{105300434}yan.h maamanaagasaM bhaktaamishhTaaM tyajati dhaarmikaH .. \SC.. \EN{105300512}iti saa chintayitvaa tu niHshvasya cha punaH punaH . \EN{105300534}jagaama vegena tadaa vasishhThaM paramaojasam.h .. \SC.. \EN{105300612}nirdhuuya taa.nstadaa bhR^ityaan.h shatashaH shatrusuudana . \EN{105300634}jagaamaanilavegena paadamuulaM mahaatmanaH .. \SC.. \EN{105300712}shabalaa saa rudantii cha kroshantii chedamabraviit.h . \EN{105300734}vasishhThasyaagrataH sthitvaa meghadundubhiraaviNii .. \SC.. \EN{105300812}bhagavan.h kiM parityaktaa tvayaa.ahaM brahmaNaH suta . \EN{105300834}yasmaad.h raajabhR^itaa maaM hi nayante tvatsakaashataH .. \SC.. \EN{105300912}evaM uktastu brahmarshhiridaM vachanamabraviit.h . \EN{105300934}shokasa.ntaptahR^idayaaM svasaaramiva duHkhitaam.h .. \SC.. \EN{105301012}na tvaaM tyajaami shabale naapi me apakR^itaM tvayaa . \EN{105301034}eshha tvaaM nayate raajaa balaan.h matto mahaabalaH .. \SC.. \EN{105301112}na hi tulyaM balaM mahyaM raajaa tvadya visheshhataH . \EN{105301134}balii raajaa kshatriyashcha pR^ithivyaaH patireva cha .. \SC.. \EN{105301212}iyamakshauhiNiipuurNaa savaajirathasa.nkulaa . \EN{105301234}hastidhvajasamaakiirNaa tenaasau balavattaraH .. \SC.. \EN{105301312}evaM uktaa vasishhThena pratyuvaacha viniitavat.h . \EN{105301334}vachanaM vachanaGYaa saa brahmarshhimamitaprabham.h .. \SC.. \EN{105301412}na balaM kshatriyasyaahurbraahmaNo balavattaraH . \EN{105301434}brahman.h brahmabalaM divyaM kshatraat.h tu balavattaram.h .. \SC.. \EN{105301512}aprameyabalaM tubhyaM na tvayaa balavattaraH . \EN{105301534}vishvaamitro mahaaviiryastejastava duraasadam.h .. \SC.. \EN{105301612}niyu.nkshva maaM mahaatejastvadbrahmabalasaMbhR^itaam.h . \EN{105301634}tasya darpaM balaM yat.h tan.h naashayaami duraatmanaH .. \SC.. \EN{105301712}ityuktastu tayaa raama vasishhThaH sumahaayashaaH . \EN{105301734}sR^ijasveti tadovaacha balaM parabalaarujam.h .. \SC.. \EN{105301812}tasyaa huMbhaaravotsR^ishhTaaH pahlavaaH shatasho nR^ipa . \EN{105301834}naashayanti balaM sarvaM vishvaamitrasya pashyataH .. \SC.. \EN{105301912}sa raajaa paramakruddhaH krodhavisphaaritaikshaNaH . \EN{105301934}pahlavaan.h naashayaamaasa shastrairuchchaavachairapi .. \SC.. \EN{105302012}vishvaamitraarditaan.h dR^ishhTvaa pahlavaan.h shatashastadaa . \EN{105302034}bhuuyaivaasR^ijad.h ghoraan.h shakaan.h yavanamishritaan.h .. \SC.. \EN{105302112}tairaasiit.h saMvR^itaa bhuumiH shakairyavanamishritaiH . \EN{105302134}prabhaavadbhirmahaaviiryairhemakiJNjalkasa.nnibhaiH .. \SC.. \EN{105302212}diirghaasipaTTishadharairhemavarNaaMbaraavR^itaiH . \EN{105302234}nirdagdhaM tad.h balaM sarvaM pradiiptairiva paavakaiH .. \SC.. \EN{105302312}tato.astraaNi mahaatejaa vishvaamitro mumocha ha .. \SC..(iti)\medskip\hrule\medskip % \EN{105400112}tatastaan.h aakulaan.h dR^ishhTvaa vishvaamitraastramohitaan.h . \EN{105400134}vasishhThashchodayaamaasa kaamadhuk.h sR^ija yogataH .. \SC.. \EN{105400212}tasyaa huMbhaaravaajjaataaH kaaMbojaa ravisa.nnibhaaH . \EN{105400234}uudhasastvatha sa.njaataaH pahlavaaH shastrapaaNayaH .. \SC.. \EN{105400312}yonideshaachcha yavanaH shakR^iddeshaat.h shakaastathaa . \EN{105400334}romakuupeshhu mechchhaashcha hariitaaH sakiraatakaaH .. \SC.. \EN{105400412}taistan.h nishhuuditaM sainyaM vishvamitrasya tatkshaNaat.h . \EN{105400434}sapadaatigajaM saashvaM sarathaM raghunandana .. \SC.. \EN{105400512}dR^ishhTvaa nishhuuditaM sainyaM vasishhThena mahaatmanaa . \EN{105400534}vishvaamitrasutaanaaM tu shataM naanaavidhaayudham.h .. \SC.. \EN{105400612}abhyadhaavat.h susa.nkruddhaM vasishhThaM japataaMvaram.h . \EN{105400634}hu.nkaareNaiva taan.h sarvaan.h nirdadaaha mahaan.h R^ishhiH .. \SC.. \EN{105400712}te saashvarathapaadaataa vasishhThena mahaatmanaa . \EN{105400734}bhasmiikR^itaa muhuurtena vishvaamitrasutaastadaa .. \SC.. \EN{105400812}dR^ishhTvaa vinaashitaan.h putraan.h balaM cha sumahaayashaaH . \EN{105400834}savriiDashchintayaa.a.avishhTo vishvaamitro.abhavat.h tadaa .. \SC.. \EN{105400912}sa.nduraiva nirvego bhagnada.nshhTraivoragaH . \EN{105400934}uparaktaivaadityaH sadyo nishhprabhataaM gataH .. \SC.. \EN{105401012}hataputrabalo diino luunapakshaiva dvijaH . \EN{105401034}hatadarpo hatotsaaho nirvedaM samapadyata .. \SC.. \EN{105401112}sa putramekaM raajyaaya paalayeti niyujya cha . \EN{105401134}pR^ithiviiM kshatradharmeNa vanamevaanvapadyata .. \SC.. \EN{105401212}sa gatvaa himavatpaarshvaM kimnaroragasevitam.h . \EN{105401234}mahaadevaprasaadaarthaM tapastepe mahaatapaaH .. \SC.. \EN{105401312}kenachit.h tvatha kaalena devaisho vR^ishhabhadhvajaH . \EN{105401334}darshayaamaasa varado vishvaamitraM mahaamunim.h .. \SC.. \EN{105401412}kimarthaM tapyase raajan.h bruuhi yat.h te vivakshitam.h . \EN{105401434}varado.asmi varo yaste kaa.nkshitaH so.abhidhiiyataam.h .. \SC.. \EN{105401512}evaM uktastu devena vishvaamitro mahaatapaaH . \EN{105401534}praNipatya mahaadevamidaM vachanamabraviit.h .. \SC.. \EN{105401612}yadi tushhTo mahaadeva dhanurvedo mamaanagha . \EN{105401634}saa.ngopaa.ngopanishhadaH sarahasyaH pradiiyataam.h .. \SC.. \EN{105401712}yaani deveshhu chaastraaNi daanaveshhu maharshhishhu . \EN{105401734}gandharvayaksharakshaHsu pratibhaantu mamaanagha .. \SC.. \EN{105401812}tava prasaadaad.h bhavatu devadeva mamepsitam.h . \EN{105401834}evamastviti devaisho vaakyaM uktvaa divaM gataH .. \SC.. \EN{105401912}praapya chaastraaNi raajarshhirvishvaamitro mahaabalaH . \EN{105401934}darpeNa mahataa yukto darpapuurNo.abhavat.h tadaa .. \SC.. \EN{105402012}vivardhamaano viiryeNa samudraiva parvaNi . \EN{105402034}hatameva tadaa mene vasishhThaM R^ishhisattamam.h .. \SC.. \EN{105402112}tato gatvaa.a.ashramapadaM mumochaastraaNi paarthivaH . \EN{105402134}yaistat.h tapovanaM sarvaM nirdagdhaM chaastratejasaa .. \SC.. \EN{105402212}udiiryamaaNamastraM tad.h vishvaamitrasya dhiimataH . \EN{105402234}dR^ishhTvaa vipradrutaa bhiitaa munayaH shatasho dishaH .. \SC.. \EN{105402312}vasishhThasya cha ye shishhyaastathaiva mR^igapakshiNaH . \EN{105402334}vidravanti bhayaad.h bhiitaa naanaadigbhyaH sahasrashaH .. \SC.. \EN{105402412}vasishhThasyaashramapadaM shuunyamaasiin.h mahaatmanaH . \EN{105402434}muhuurtamiva niHshabdamaasiid.h iiriNasa.nnibham.h .. \SC.. \EN{105402512}vadato vai vasishhThasya maa bhaishhTeti muhurmuhuH . \EN{105402534}naashayaamyadya gaadheyaM niihaaramiva bhaaskaraH .. \SC.. \EN{105402612}evaM uktvaa mahaatejaa vasishhTho japataaM varaH . \EN{105402634}vishvaamitraM tadaa vaakyaM saroshhamidamabraviit.h .. \SC.. \EN{105402712}aashramaM chirasaMvR^iddhaM yad.h vinaashitavaan.h asi . \EN{105402734}duraachaaro.asi yan.h muuDha tasmaat.h tvaM na bhavishhyasi .. \SC.. \EN{105402812}ityuktvaa paramakruddho daNDaM udyamya sattvaraH . \EN{105402834}vidhuumaiva kaalaagniryamadaNDamivaaparam.h .. \SC..(iti)\medskip\hrule\medskip % \EN{105500112}evaM ukto vasishhThena vishvaamitro mahaabalaH . \EN{105500134}aagneyamastraM utkshipya tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{105500212}vasishhTho bhagavaan.h krodhaad.h idaM vachanamabraviit.h .. \SC..(ab maatra) \EN{105500312}kshatrabandho sthito.asmyeshha yad.h balaM tad.h vidarshaya . \EN{105500334}naashayaamyeshha te darpaM shastrasya tava gaadhija .. \SC.. \EN{105500412}kva cha te kshatriyabalaM kva cha brahmabalaM mahat.h . \EN{105500434}pashya brahmabalaM divyaM mama kshatriyapaa.nsana .. \SC.. \EN{105500512}tasyaastraM gaadhiputrasya ghoramaagneyaM uttamam.h . \EN{105500534}brahmadaNDena tat.h shaantamagnervegaivaaMbhasaa .. \SC.. \EN{105500612}vaaruNaM chaiva raudraM chaindraM paashupataM tathaa . \EN{105500634}aishhiikaM chaapi chikshepa rushhito gaadhinandanaH .. \SC.. \EN{105500712}maanavaM mohanaM chaiva gaandharvaM svaapanaM tathaa . \EN{105500734}jR^iMbhaNaM mohanaM chaiva sa.ntaapanavilaapane .. \SC.. \EN{105500812}shoshhaNaM daaraNaM chaiva vajramastraM sudurjayam.h . \EN{105500834}brahmapaashaM kaalapaashaM vaaruNaM paashameva cha .. \SC.. \EN{105500912}pinaakaastraM cha dayitaM shushhkaardre ashanii tathaa . \EN{105500934}daNDaastramatha paishaachaM krauJNchamastraM tathaiva cha .. \SC.. \EN{105501012}dharmachakraM kaalachakraM vishhNuchakraM tathaiva cha . \EN{105501034}vaayavyaM mathanaM chaivaastraM hayashirastathaa .. \SC.. \EN{105501112}shaktidvayaM cha chikshepa ka.nkaalaM musalaM tathaa . \EN{105501134}vaidyaadharaM mahaa.astraM cha kaalaastramatha daaruNam.h .. \SC.. \EN{105501212}trishuulamastraM ghoraM cha kaapaalamatha ka.nkaNam.h . \EN{105501234}etaanyastraaNi chikshepa sarvaaNi raghunandana .. \SC.. \EN{105501312}vasishhThe japataaM shreshhThe tad.h adbhutamivaabhavat.h . \EN{105501334}taani sarvaaNi daNDena grasate brahmaNaH sutaH .. \SC.. \EN{105501412}teshhu shaanteshhu brahmaastraM kshiptavaan.h gaahdinandanaH . \EN{105501434}tad.h astraM udyataM dR^ishhTvaa devaaH saagnipurogamaaH .. \SC.. \EN{105501512}devarshhayashcha saMbhraantaa gandharvaaH samahoragaaH . \EN{105501534}trailokyamaasiit.h sa.ntrastaM brahmaastre samudiirite .. \SC.. \EN{105501612}tad.h apyastraM mahaaghoraM braahmaM braahmeNa tejasaa . \EN{105501634}vasishhTho grasate sarvaM brahmadaNDena raaghava .. \SC.. \EN{105501712}brahmaastraM grasamaanasya vasishhThasya mahaatmanaH . \EN{105501734}trailokyamohanaM raudraM ruupamaasiit.h sudaaruNam.h .. \SC.. \EN{105501812}romakuupeshhu sarveshhu vasishhThasya mahaatmanaH . \EN{105501834}mariichyaiva nishhpeturagnerdhuumaakulaarchishhaH .. \SC.. \EN{105501912}praajvalad.h brahmadaNDashcha vasishhThasya karodyataH . \EN{105501934}vidhuumaiva kaalaagniryamadaNDaivaaparaH .. \SC.. \EN{105502012}tato.astuvan.h munigaNaa vasishhThaM japataaM varam.h . \EN{105502034}amoghaM te balaM brahma.nstejo dhaaraya tejasaa .. \SC.. \EN{105502112}nigR^ihiitastvayaa brahman.h vishvaamitro mahaatapaaH . \EN{105502134}prasiida japataaM shreshhTha lokaaH santu gatavyathaaH .. \SC.. \EN{105502212}evaM ukto mahaatejaaH shamaM chakre mahaatapaaH . \EN{105502234}vishvaamitro.api nikR^ito viniHshvasyedamabraviit.h .. \SC.. \EN{105502312}dhig.h balaM kshatriyabalaM brahmatejobalaM balam.h . \EN{105502334}ekena brahmadaNDena sarvaastraaNi hataani me .. \SC.. \EN{105502412}tad.h etat.h samavekshyaahaM prasannendriyamaanasaH . \EN{105502434}tapo mahat.h samaasthaasye yad.h vai brahmatvakaarakam.h .. \SC..(iti)\medskip\hrule\medskip % \EN{105600112}tataH sa.ntaptahR^idayaH smaran.h nigrahamaatmanaH . \EN{105600134}viniHshvasya viniHshvasya kR^itavairo mahaatmanaa .. \SC.. \EN{105600212}sa dakshiNaaM dishaM gatvaa mahishhyaa saha raaghava . \EN{105600234}tataapa paramaM ghoraM vishvaamitro mahaatapaaH . \EN{105600256}phalamuulaashano daantashchachaara paramaM tapaH .. \SC.. \EN{105600312}athaasya jaGYire putraaH satyadharmaparaayaNaaH . \EN{105600334}havishhpando madhushhpando dR^iDhanetro mahaarathaH .. \SC.. \EN{105600412}puurNe varshhasahasre tu brahmaa lokapitaamahaH . \EN{105600434}abraviin.h madhuraM vaakyaM vishvaamitraM tapodhanam.h .. \SC.. \EN{105600512}jitaa raajarshhilokaaste tapasaa kushikaatmaja . \EN{105600534}anena tapasaa tvaaM hi raajarshhiriti vidmahe .. \SC.. \EN{105600612}evaM uktvaa mahaatejaa jagaama saha daivataiH . \EN{105600634}trivishhTapaM brahmalokaM lokaanaaM paramaishvaraH .. \SC.. \EN{105600712}vishvaamitro.api tat.h shrutvaa hriyaa ki.nchid.h avaanmukhaH . \EN{105600734}duHkhena mahataa.a.avishhTaH samanyuridamabraviit.h .. \SC.. \EN{105600812}tapashcha sumahat.h taptaM raajarshhiriti maaM viduH . \EN{105600834}devaaH saR^ishhigaNaaH sarve naasti manye tapaHphalam.h .. \SC.. \EN{105600912}evaM nishchitya manasaa bhuuyaiva mahaatapaaH . \EN{105600934}tapashchachaara kaakutstha paramaM paramaatmavaan.h .. \SC.. \EN{105601012}etasminn.h eva kaale tu satyavaadii jitendriyaH . \EN{105601034}trisha.nkuriti vikhyaataikshvaaku kulanandanaH .. \SC.. \EN{105601112}tasya buddhiH samutpannaa yajeyamiti raaghava . \EN{105601134}gachchheyaM svashariireNa devaanaaM paramaaM gatim.h .. \SC.. \EN{105601212}sa vasishhThaM samaahuuya kathayaamaasa chintitam.h . \EN{105601234}ashakyamiti chaapyukto vasishhThena mahaatmanaa .. \SC.. \EN{105601312}pratyaakhyaato vasishhThena sa yayau dakshiNaaM disham.h . \EN{105601334}vasishhThaa diirgha tapasastapo yatra hi tepire .. \SC.. \EN{105601412}trisha.nkuH sumahaatejaaH shataM paramabhaasvaram.h . \EN{105601434}vasishhThaputraan.h dadR^ishe tapyamaanaan.h yashasvinaH .. \SC.. \EN{105601512}so.abhigamya mahaatmaanaH sarvaan.h eva guroH sutaan.h . \EN{105601534}abhivaadyaanupuurvyeNa hriyaa ki.nchid.h avaanmukhaH . \EN{105601556}abraviit.h sumahaatejaaH sarvaan.h eva kR^itaaJNjaliH .. \SC.. \EN{105601612}sharaNaM vaH prapadye ahaM sharaNyaan.h sharaNaagataH . \EN{105601634}pratyaakhyaato.asmi bhadraM vo vasishhThena mahaatmanaa .. \SC.. \EN{105601712}yashhTukaamo mahaayaGYaM tad.h anuGYaatumarthatha . \EN{105601734}guruputraan.h ahaM sarvaan.h namaskR^itya prasaadaye .. \SC.. \EN{105601812}shirasaa praNato yaache braahmaNaa.nstapasi sthitaan.h . \EN{105601834}te maaM bhavantaH siddhyarthaM yaajayantu samaahitaaH . \EN{105601856}sashariiro yathaa.ahaM hi devalokamavaapnuyaam.h .. \SC.. \EN{105601912}pratyaakhyaato vasishhThena gatimanyaaM tapodhanaaH . \EN{105601934}guruputraan.h R^ite sarvaan.h naahaM pashyaami kaa.nchana .. \SC.. \EN{105602012}ikshvaakuuNaaM hi sarveshhaaM purodhaaH paramaa gatiH . \EN{105602034}tasmaad.h anantaraM sarve bhavanto daivataM mama .. \SC..(iti)\medskip\hrule\medskip % \EN{105700112}tatastrisha.nkorvachanaM shrutvaa krodhasamanvitam.h . \EN{105700134}R^ishhiputrashataM raama raajaanamidamabraviit.h .. \SC.. \EN{105700212}pratyaakhyaato.asi durbuddhe guruNaa satyavaadinaa . \EN{105700234}taM kathaM samatikramya shaakhaa.antaraM upeyivaan.h .. \SC.. \EN{105700312}ikshvaakuuNaaM hi sarveshhaaM purodhaaH paramaa gatiH . \EN{105700334}na chaatikramituM shakyaM vachanaM satyavaadinaH .. \SC.. \EN{105700412}ashakyamiti chovaacha vasishhTho bhagavaan.h R^ishhiH . \EN{105700434}taM vayaM vai samaahartuM kratuM shaktaaH kathaM tava .. \SC.. \EN{105700512}baalishastvaM narashreshhTha gamyataaM svapuraM punaH . \EN{105700534}yaajane bhagavaan.h shaktastrailokyasyaapi paarthiva .. \SC.. \EN{105700612}teshhaaM tadvachanaM shrutvaa krodhaparyaakulaaksharam.h . \EN{105700634}sa raajaa punarevaitaan.h idaM vachanamabraviit.h .. \SC.. \EN{105700712}pratyaakhyaato.asmi guruNaa guruputraistathaiva cha . \EN{105700734}anyaaM gatiM gamishhyaami svasti vo.astu tapodhanaaH .. \SC.. \EN{105700812}R^ishhiputraastu tat.h shrutvaa vaakyaM ghoraabhisa.nhitam.h . \EN{105700834}shepuH paramasa.nkruddhaashchaNDaalatvaM gamishhyasi . \EN{105700856}evaM uktvaa mahaatmaano vivishuste svamaashramam.h .. \SC.. \EN{105700912}atha raatryaaM vyatiitaayaaM raajaa chaNDaalataaM gataH . \EN{105700934}niilavastradharo niilaH parushho dhvastamuurdhajaH . \EN{105700956}chityamaalyaanulepashchaayasaabharaNo.abhavat.h .. \SC.. \EN{105701012}taM dR^ishhTvaa mantriNaH sarve tyaktvaa chaNDaalaruupiNam.h . \EN{105701034}praadravan.h sahitaa raama pauraa ye asyaanugaaminaH .. \SC.. \EN{105701112}eko hi raajaa kaakutstha jagaama paramaatmavaan.h . \EN{105701134}dahyamaano divaaraatraM vishvaamitraM tapodhanam.h .. \SC.. \EN{105701212}vishvaamitrastu taM dR^ishhTvaa raajaanaM viphaliikR^itam.h . \EN{105701234}chaNDaalaruupiNaM raama muniH kaaruNyamaagataH .. \SC.. \EN{105701312}kaaruNyaat.h sa mahaatejaa vaakyaM parama dhaarmikaH . \EN{105701334}idaM jagaada bhadraM te raajaanaM ghoradarshanam.h .. \SC.. \EN{105701412}kimaagamanakaaryaM te raajaputra mahaabala . \EN{105701434}ayodhyaa.adhipate viira shaapaachchaNDaalataaM gataH .. \SC.. \EN{105701512}atha tad.h vaakyamaakarNya raajaa chaNDaalataaM gataH . \EN{105701534}abraviit.h praaJNjalirvaakyaM vaakyaGYo vaakyakovidam.h .. \SC.. \EN{105701612}pratyaakhyaato.asmi guruNaa guruputraistathaiva cha . \EN{105701634}anavaapyaiva taM kaamaM mayaa praapto viparyayaH .. \SC.. \EN{105701712}sashariiro divaM yaayaamiti me saumyadarshanam.h . \EN{105701734}mayaa cheshhTaM kratushataM tachcha naavaapyate phalam.h .. \SC.. \EN{105701812}anR^itaM nokta puurvaM me na cha vakshye kadaachana . \EN{105701834}kR^ichchhreshhvapi gataH saumya kshatradharmeNa te shape .. \SC.. \EN{105701912}yaGYairbahuvidhairishhTaM prajaa dharmeNa paalitaaH . \EN{105701934}guravashcha mahaatmaanaH shiilavR^ittena toshhitaaH .. \SC.. \EN{105702012}dharme prayatamaanasya yaGYaM chaahartumichchhataH . \EN{105702034}paritoshhaM na gachchhanti guravo munipu.ngava .. \SC.. \EN{105702112}daivameva paraM manye paurushhaM tu nirarthakam.h . \EN{105702134}daivenaakramyate sarvaM daivaM hi paramaa gatiH .. \SC.. \EN{105702212}tasya me paramaartasya prasaadamabhikaa.nkshataH . \EN{105702234}kartumarhasi bhadraM te daivopahatakarmaNaH .. \SC.. \EN{105702312}naanyaaM gatiM gamishhyaami naanyaH sharaNamasti me . \EN{105702334}daivaM purushhakaareNa nivartayitumarhasi .. \SC..(iti)\medskip\hrule\medskip % \EN{105800112}uktavaakyaM tu raajaanaM kR^ipayaa kushikaatmajaH . \EN{105800134}abraviin.h madhuraM vaakyaM saakshaachchaNDaalaruupiNam.h .. \SC.. \EN{105800212}ikshvaako svaagataM vatsa jaanaami tvaaM sudhaarmikam.h . \EN{105800234}sharaNaM te bhavishhyaami maa bhaishhiirnR^ipapu.ngava .. \SC.. \EN{105800312}ahamaamantraye sarvaan.h maharshhiin.h puNyakarmaNaH . \EN{105800334}yaGYasaahyakaraan.h raaja.nstato yakshyasi nirvR^itaH .. \SC.. \EN{105800412}gurushaapakR^itaM ruupaM yad.h idaM tvayi vartate . \EN{105800434}anena saha ruupeNa sashariiro gamishhyasi .. \SC.. \EN{105800512}hastapraaptamahaM manye svargaM tava naraishvara . \EN{105800534}yastvaM kaushikamaagamya sharaNyaM sharaNaM gataH .. \SC.. \EN{105800612}evaM uktvaa mahaatejaaH putraan.h paramadhaarmikaan.h . \EN{105800634}vyaadidesha mahaapraaGYaan.h yaGYasaMbhaarakaaraNaat.h .. \SC.. \EN{105800712}sarvaan.h shishhyaan.h samaahuuya vaakyametad.h uvaacha ha .. \SC..(ab maatra) \EN{105800812}sarvaan.h R^ishhivaraan.h vatsaa.a.anayadhvaM mamaaGYayaa . \EN{105800834}sashishhyaan.h suhR^idashchaiva saR^itvijaH subahushrutaan.h .. \SC.. \EN{105800912}yad.h anyo vachanaM bruuyaan.h madvaakyabalachoditaH . \EN{105800934}tat.h sarvamakhilenoktaM mamaakhyeyamanaadR^itam.h .. \SC.. \EN{105801012}tasya tadvachanaM shrutvaa disho jagmustadaa.a.aGYayaa . \EN{105801034}aajagmuratha deshebhyaH sarvebhyo brahmavaadinaH .. \SC.. \EN{105801112}te cha shishhyaaH samaagamya muniM jvalitatejasam.h . \EN{105801134}uuchushcha vachanaM sarve sarveshhaaM brahmavaadinaam.h .. \SC.. \EN{105801212}shrutvaa te vachanaM sarve samaayaanti dvijaatayaH . \EN{105801234}sarvadesheshhu chaagachchhan.h varjayitvaa mahodayam.h .. \SC.. \EN{105801312}vaasishhThaM tat.h shataM sarvaM krodhaparyaakulaaksharam.h . \EN{105801334}yad.h aaha vachanaM sarvaM shR^iNu tvaM munipu.ngava .. \SC.. \EN{105801412}kshatriyo yaajako yasya chaNDaalasya visheshhataH . \EN{105801434}kathaM sadasi bhoktaaro havistasya suraR^ishhayaH .. \SC.. \EN{105801512}braahmaNaa vaa mahaatmaano bhuktvaa chaNDaalabhojanam.h . \EN{105801534}kathaM svargaM gamishhyanti vishvaamitreNa paalitaaH .. \SC.. \EN{105801612}etad.h vachanaM naishhThuryaM uuchuH samraktalochanaaH . \EN{105801634}vaasishhThaa munishaarduula sarve te samahodayaaH .. \SC.. \EN{105801712}teshhaaM tadvachanaM shrutvaa sarveshhaaM munipu.ngavaH . \EN{105801734}krodhasamraktanayanaH saroshhamidamabraviit.h .. \SC.. \EN{105801812}yad.h duushhayantyadushhTaM maaM tapograM samaasthitam.h . \EN{105801834}bhasmiibhuutaa duraatmaano bhavishhyanti na sa.nshayaH .. \SC.. \EN{105801912}adya te kaalapaashena niitaa vaivastavakshayam.h . \EN{105801934}saptajaatishataanyeva mR^itapaaH santu sarvashaH .. \SC.. \EN{105802012}shvamaa.nsaniyataahaaraa mushhTikaa naama nirghR^iNaaH . \EN{105802034}vikR^itaashcha viruupaashcha lokaan.h anucharantvimaan.h .. \SC.. \EN{105802112}mahodayashcha durbuddhirmaamaduushhyaM hyaduushhayat.h . \EN{105802134}duushhiTaH sarvalokeshhu nishhaadatvaM gamishhyati .. \SC.. \EN{105802212}praaNaatipaatanirato niranukroshataaM gataH . \EN{105802234}diirghakaalaM mama krodhaad.h durgatiM vartayishhyati .. \SC.. \EN{105802312}etaavad.h uktvaa vachanaM vishvaamitro mahaatapaaH . \EN{105802334}viraraama mahaatejaaR^ishhimadhye mahaamuniH .. \SC..(iti)\medskip\hrule\medskip % \EN{105900112}tapobalahataan.h kR^itvaa vaasishhThaan.h samahodayaan.h . \EN{105900134}R^ishhimadhye mahaatejaa vishvaamitro.abhyabhaashhata .. \SC.. \EN{105900212}ayamikshvaakudaayaadastrisha.nkuriti vishrutaH . \EN{105900234}dharmishhThashcha vadaanyashcha maaM chaiva sharaNaM gataH . \EN{105900256}svenaanena shariireNa devalokajigiishhayaa .. \SC.. \EN{105900312}yathaa.ayaM svashariireNa devalokaM gamishhyati . \EN{105900334}tathaa pravartyataaM yaGYo bhavadbhishcha mayaa saha .. \SC.. \EN{105900412}vishvaamitravachaH shrutvaa sarvaiva maharshhayaH . \EN{105900434}uuchuH sametya sahitaa dharmaGYaa dharmasa.nhitam.h .. \SC.. \EN{105900512}ayaM kushikadaayaado muniH paramakopanaH . \EN{105900534}yad.h aaha vachanaM samyag.h etat.h kaaryaM na sa.nshayaH .. \SC.. \EN{105900612}agnikalpo hi bhagavaan.h shaapaM daasyati roshhitaH . \EN{105900634}tasmaat.h pravartyataaM yaGYaH sashariiro yathaa divam.h . \EN{105900656}gachchhed.h ikshvaakudaayaado vishvaamitrasya tejasaa .. \SC.. \EN{105900712}tataH pravartyataaM yaGYaH sarve samadhitishhThate .. \SC..(ab maatra) \EN{105900812}evaM uktvaa maharshhayaH sa.njahrustaaH kriyaastadaa . \EN{105900834}yaajakaashcha mahaatejaa vishvaamitro.abhavat.h kratau .. \SC.. \EN{105900912}R^itvijashchaanupuurvyeNa mantravan.h mantrakovidaaH . \EN{105900934}chakruH sarvaaNi karmaaNi yathaakalpaM yathaavidhi .. \SC.. \EN{105901012}tataH kaalena mahataa vishvaamitro mahaatapaaH . \EN{105901034}chakaaraavaahanaM tatra bhaagaarthaM sarvadevataaH .. \SC.. \EN{105901112}naahyaagama.nstadaa.a.ahuutaa bhaagaarthaM sarvadevataaH .. \SC..(ab maatra) \EN{105901134}tataH krodhasamaavishhTo vishvamitro mahaamuniH . \EN{105901212}sruvaM udyamya sakrodhastrisha.nkumidamabraviit.h . \EN{105901234}pashya me tapaso viiryaM svaarjitasya naraishvara .. \SC.. \EN{105901312}eshha tvaaM svashariireNa nayaami svargamojasaa . \EN{105901334}dushhpraapaM svashariireNa divaM gachchha naraadhipa .. \SC.. \EN{105901412}svaarjitaM ki.nchid.h apyasti mayaa hi tapasaH phalam.h . \EN{105901434}raaja.nstvaM tejasaa tasya sashariiro divaM vraja .. \SC.. \EN{105901512}uktavaakye munau tasmin.h sashariiro naraishvaraH . \EN{105901534}divaM jagaama kaakutstha muniinaaM pashyataaM tadaa .. \SC.. \EN{105901612}devalokagataM dR^ishhTvaa trisha.nkuM paakashaasanaH . \EN{105901634}saha sarvaiH suragaNairidaM vachanamabraviit.h . \EN{105901712}trisha.nko gachchha bhuuyastvaM naasi svargakR^itaalayaH . \EN{105901734}gurushaapahato muuDha pata bhuumimavaakshiraaH .. \SC.. \EN{105901812}evaM ukto mahendreNa trisha.nkurapatat.h punaH . \EN{105901834}vikroshamaanastraahi iti vishvaamitraM tapodhanam.h .. \SC.. \EN{105901912}tat.h shrutvaa vachanaM tasya kroshamaanasya kaushikaH . \EN{105901934}roshhamaahaarayat.h tiivraM tishhTha tishhTheti chaabraviit.h .. \SC.. \EN{105902012}R^ishhimadhye sa tejasvii prajaapatirivaaparaH . \EN{105902034}sR^ijan.h dakshiNamaargasthaan.h saptaR^ishhiin.h aparaan.h punaH .. \SC.. \EN{105902112}nakshatramaalaamaparaamasR^ijat.h krodhamuurchhitaH . \EN{105902134}dakshiNaaM dishamaasthaaya munimadhye mahaayashaaH .. \SC.. \EN{105902212}sR^ishhTvaa nakshatrava.nshaM cha krodhena kalushhiikR^itaH . \EN{105902234}anyamindraM karishhyaami loko vaa syaad.h anindrakaH . \EN{105902256}daivataanyapi sa krodhaat.h srashhTuM samupachakrame .. \SC.. \EN{105902312}tataH paramasaMbhraantaaH sarshhisa.nghaaH suraR^ishhabhaaH . \EN{105902334}vishvaamitraM mahaatmaanaM uuchuH saanunayaM vachaH .. \SC.. \EN{105902412}ayaM raajaa mahaabhaaga gurushaapaparikshataH . \EN{105902434}sashariiro divaM yaatuM naarhatyeva tapodhana .. \SC.. \EN{105902512}teshhaaM tadvachanaM shrutvaa devaanaaM munipu.ngavaH . \EN{105902534}abraviit.h sumahadvaakyaM kaushikaH sarvadevataaH .. \SC.. \EN{105902612}sashariirasya bhadraM vastrisha.nkorasya bhuupateH . \EN{105902634}aarohaNaM pratiGYaaya naanR^itaM kartuM utsahe .. \SC.. \EN{105902712}sargo.astu sashariirasya trisha.nkorasya shaashvataH . \EN{105902734}nakshatraaNi cha sarvaaNi maamakaani dhruvaaNyatha .. \SC.. \EN{105902812}yaaval lokaa dharishhyanti tishhThantvetaani sarvashaH . \EN{105902834}matkR^itaani suraaH sarve tad.h anuGYaatumarhatha .. \SC.. \EN{105902912}evaM uktaaH suraaH sarve pratyuuchurmunipu.ngavam.h .. \SC..(ab maatra) \EN{105903012}evaM bhavatu bhadraM te tishhThantvetaani sarvashaH . \EN{105903034}gagane taanyanekaani vaishvaanarapathaad.h bahiH .. \SC.. \EN{105903112}nakshatraaNi munishreshhTha teshhu jyotiHshhu jaajvalan.h . \EN{105903134}avaakshiraastrisha.nkushcha tishhThatvamarasa.nnibhaH .. \SC.. \EN{105903212}vishvaamitrastu dharmaatmaa sarvadevairabhishhTutaH . \EN{105903234}R^ishhibhishcha mahaatejaa baaDhamityaaha devataaH .. \SC.. \EN{105903312}tato devaa mahaatmaano munayashcha tapodhanaaH . \EN{105903334}jagmuryathaagataM sarve yaGYasyaante narottama .. \SC..(iti)\medskip\hrule\medskip % \EN{106000112}vishvaamitro mahaatmaa.atha prasthitaan.h prekshya taan.h R^ishhiin.h . \EN{106000134}abraviin.h narashaarduula sarvaa.nstaan.h vanavaasinaH .. \SC.. \EN{106000212}mahaavighnaH pravR^itto.ayaM dakshiNaamaasthito disham.h . \EN{106000234}dishamanyaaM prapatsyaamastatra tapsyaamahe tapaH .. \SC.. \EN{106000312}pashchimaayaaM vishaalaayaaM pushhkareshhu mahaatmanaH . \EN{106000334}sukhaM tapashcharishhyaamaH paraM tadd.h hi tapovanam.h .. \SC.. \EN{106000412}evaM uktvaa mahaatejaaH pushhkareshhu mahaamuniH . \EN{106000434}tapograM duraadharshhaM tepe muulaphalaashanaH .. \SC.. \EN{106000512}etasminn.h eva kaale tu ayodhyaa.adhipatirnR^ipaH . \EN{106000534}aMbariishhaiti khyaato yashhTuM samupachakrame .. \SC.. \EN{106000612}tasya vai yajamaanasya pashumindro jahaara ha . \EN{106000634}pranashhTe tu pashau vipro raajaanamidamabraviit.h .. \SC.. \EN{106000712}pashuradya hR^ito raajan.h pranashhTastava durnayaat.h . \EN{106000734}arakshitaaraM raajaanaM ghnanti doshhaa naraishvara .. \SC.. \EN{106000812}praayashchittaM mahadd.h hyetan.h naraM vaa purushharshhabha . \EN{106000834}aanayasva pashuM shiighraM yaavat.h karma pravartate .. \SC.. \EN{106000912}upaadhyaaya vachaH shrutvaa sa raajaa purushharshhabha . \EN{106000934}anviyeshha mahaabuddhiH pashuM gobhiH sahasrashaH .. \SC.. \EN{106001012}deshaan.h janapadaa.nstaa.nstaan.h nagaraaNi vanaani cha . \EN{106001034}aashramaaNi cha puNyaani maargamaaNo mahiipatiH .. \SC.. \EN{106001112}sa putrasahitaM taata sabhaaryaM raghunandana . \EN{106001134}bhR^igutunde samaasiinaM R^ichiikaM sa.ndadarsha ha .. \SC.. \EN{106001212}taM uvaacha mahaatejaaH praNamyaabhiprasaadya cha . \EN{106001234}brahmaR^ishhiM tapasaa diiptaM raajarshhiramitaprabhaH . \EN{106001256}pR^ishhTvaa sarvatra kushalaM R^ichiikaM tamidaM vachaH .. \SC.. \EN{106001312}gavaaM shatasahasreNa vikriNiishhe sutaM yadi . \EN{106001334}pashorarthe mahaabhaaga kR^itakR^ityo.asmi bhaargava .. \SC.. \EN{106001412}sarve parisR^itaa deshaa yaGYiyaM na labhe pashum.h . \EN{106001434}daatumarhasi muulyena sutamekamito mama .. \SC.. \EN{106001512}evaM ukto mahaatejaaR^ichiikastvabraviid.h vachaH . \EN{106001534}naahaM jyeshhThaM narashreshhThaM vikriiNiiyaaM katha.nchana .. \SC.. \EN{106001612}R^ichiikasya vachaH shrutvaa teshhaaM maataa mahaatmanaam.h . \EN{106001634}uvaacha narashaarduulamaMbariishhaM tapasvinii .. \SC.. \EN{106001712}mamaapi dayitaM viddhi kanishhThaM shunakaM nR^ipa .. \SC..(ab olny) \EN{106001812}praayeNa hi narashreshhTha jyeshhThaaH pitR^ishhu vallabhaaH . \EN{106001834}maatR^INaaM cha kaniiyaa.nsastasmaad.h rakshe kaniiyasam.h .. \SC.. \EN{106001912}uktavaakye munau tasmin.h munipatnyaaM tathaiva cha . \EN{106001934}shunaHshepaH svayaM raama madhyamo vaakyamabraviit.h .. \SC.. \EN{106002012}pitaa jyeshhThamavikreyaM maataa chaaha kaniiyasam.h . \EN{106002034}vikriitaM madhyamaM manye raajan.h putraM nayasva maam.h .. \SC.. \EN{106002112}gavaaM shatasahasreNa shunaHshepaM naraishvaraH . \EN{106002134}gR^ihiitvaa paramapriito jagaama raghunandana .. \SC.. \EN{106002212}aMbariishhastu raajarshhii rathamaaropya sattvaraH . \EN{106002234}shunaHshepaM mahaatejaa jagaamaashu mahaayashaaH .. \SC..(iti)\medskip\hrule\medskip % \EN{106100112}shunaHshepaM narashreshhTha gR^ihiitvaa tu mahaayashaaH . \EN{106100134}vyashraamyat.h pushhkare raajaa madhyaahne raghunandana .. \SC.. \EN{106100212}tasya vishramamaaNasya shunaHshepo mahaayashaaH . \EN{106100234}pushhkaraM shreshhThamaagamya vishvaamitraM dadarsha ha .. \SC.. \EN{106100312}vishhaNNavadano diinastR^ishhNayaa cha shrameNa cha . \EN{106100334}papaataa.nke mune raama vaakyaM chedaM uvaacha ha .. \SC.. \EN{106100412}na me asti maataa na pitaa GYaatayo baandhavaaH kutaH . \EN{106100434}traatumarhasi maaM saumya dharmeNa munipu.ngava .. \SC.. \EN{106100512}traataa tvaM hi munishreshhTha sarveshhaaM tvaM hi bhaavanaH . \EN{106100534}raajaa cha kR^itakaaryaH syaad.h ahaM diirghaayuravyayaH .. \SC.. \EN{106100612}svargalokaM upaashniiyaaM tapastaptvaa hyanuttamam.h . \EN{106100634}sa me naatho hyanaathasya bhava bhavyena chetasaa . \EN{106100656}piteva putraM dharmaatma.nstraatumarhasi kilbishhaat.h .. \SC.. \EN{106100712}tasya tadvachanaM shrutvaa vishvaamitro mahaatapaaH . \EN{106100734}saantvayitvaa bahuvidhaM putraan.h idaM uvaacha ha .. \SC.. \EN{106100812}yatkR^ite pitaraH putraan.h janayanti shubhaarthinaH . \EN{106100834}paralokahitaarthaaya tasya kaalo.ayamaagataH .. \SC.. \EN{106100912}ayaM munisuto baalo mattaH sharaNamichchhati . \EN{106100934}asya jiivitamaatreNa priyaM kuruta putrakaaH .. \SC.. \EN{106101012}sarve sukR^itakarmaaNaH sarve dharmaparaayaNaaH . \EN{106101034}pashubhuutaa narendrasya tR^iptimagneH prayachchhata .. \SC.. \EN{16101112}naathavaa.nshcha shunaHshepo yaGYashchaavighnato bhavet.h . \EN{106101134}devataastarpitaashcha syurmama chaapi kR^itaM vachaH .. \SC.. \EN{106101212}munestu vachanaM shrutvaa madhushhyandaadayaH sutaaH . \EN{106101234}saabhimaanaM narashreshhTha saliilamidamabruvan.h .. \SC.. \EN{106101312}kathamaatmasutaan.h hitvaa traayase anyasutaM vibho . \EN{106101334}akaaryamiva pashyaamaH shvamaa.nsamiva bhojane .. \SC.. \EN{106101412}teshhaaM tad.h vachanaM shrutvaa putraaNaaM munipu.ngavaH . \EN{106101434}krodhasamraktanayano vyaahartuM upachakrame .. \SC.. \EN{106101512}niHsaadhvasamidaM proktaM dharmaad.h api vigarhitam.h . \EN{106101534}atikramya tu madvaakyaM daaruNaM romaharshhaNam.h .. \SC.. \EN{106101612}shvamaa.nsabhojinaH sarve vaasishhTheva jaatishhu . \EN{106101634}puurNaM varshhasahasraM tu pR^ithivyaamanuvatsyatha .. \SC.. \EN{106101712}kR^itvaa shaapasamaayuktaan.h putraan.h munivarastadaa . \EN{106101734}shunaHshepaM uvaachaartaM kR^itvaa rakshaaM niraamayaam.h .. \SC.. \EN{106101812}pavitrapaashairaasakto raktamaalyaanulepanaH . \EN{106101834}vaishhNavaM yuupamaasaadya vaagbhiragniM udaahara .. \SC.. \EN{106101912}ime tu gaathe dve divye gaayethaa muniputraka . \EN{106101934}aMbariishhasya yaGYe asmi.nstataH siddhimavaapsyasi .. \SC.. \EN{106102012}shunaHshepo gR^ihiitvaa te dve gaathe susamaahitaH . \EN{106102034}tvarayaa raajasi.nhaM tamaMbariishhaM uvaacha ha .. \SC.. \EN{106102112}raajasi.nha mahaasattva shiighraM gachchhaavahe sadaH . \EN{106102134}nivartayasva raajendra diikshaaM cha samupaahara .. \SC.. \EN{106102212}tad.h vaakyaM R^ishhiputrasya shrutvaa harshhaM samutsukaH . \EN{106102234}jagaama nR^ipatiH shiighraM yaGYavaaTamatandritaH .. \SC.. \EN{106102312}sadasyaanumate raajaa pavitrakR^italakshaNam.h . \EN{106102334}pashuM raktaaMbaraM kR^itvaa yuupe taM samabandhayat.h .. \SC.. \EN{106102412}sa baddho vaagbhiragryaabhirabhitushhTaava vai surau . \EN{106102434}indramindraanujaM chaiva yathaavan.h muniputrakaH .. \SC.. \EN{106102512}tataH priitaH sahasraaksho rahasyastutitarpitaH . \EN{106102534}diirghamaayustadaa praadaat.h shunaHshepaaya raaghava .. \SC.. \EN{106102612}sa cha raajaa narashreshhTha yaGYasya cha samaaptavaan.h . \EN{106102634}phalaM bahuguNaM raama sahasraakshaprasaadajam.h .. \SC.. \EN{106102712}vishvaamitro.api dharmaatmaa bhuuyastepe mahaatapaaH . \EN{106102734}pushhkareshhu narashreshhTha dashavarshhashataani cha .. \SC..(iti)\medskip\hrule\medskip % \EN{106200112}puurNe varshhasahasre tu vratasnaataM mahaamunim.h . \EN{106200134}abhyaagachchhan.h suraaH sarve tapaHphalachikiirshhavaH .. \SC.. \EN{106200212}abraviit.h sumahaatejaa brahmaa suruchiraM vachaH . \EN{106200234}R^ishhistvamasi bhadraM te svaarjitaiH karmabhiH shubhaiH .. \SC.. \EN{106200312}tamevaM uktvaa devaishastridivaM punarabhyagaat.h . \EN{106200334}vishvaamitro mahaatejaa bhuuyastepe mahattapaH .. \SC.. \EN{106200412}tataH kaalena mahataa menakaa paramaapsaraaH . \EN{106200434}pushhkareshhu narashreshhTha snaatuM samupachakrame .. \SC.. \EN{106200512}taaM dadarsha mahaatejaa menakaaM kushikaatmajaH . \EN{106200534}ruupeNaapratimaaM tatra vidyutaM jalade yathaa .. \SC.. \EN{106200612}dR^ishhTvaa kandarpavashago munistaamidamabraviit.h . \EN{106200634}apsaraH svaagataM te astu vasa cheha mamaashrame . \EN{106200656}anugR^ihNiishhva bhadraM te madanena sumohitam.h .. \SC.. \EN{106200712}ityuktaa saa varaarohaa tatraavaasamathaakarot.h . \EN{106200734}tapaso hi mahaavighno vishvaamitraM upaagataH .. \SC.. \EN{106200812}tasyaaM vasantyaaM varshhaaNi paJNcha paJNcha cha raaghava . \EN{106200834}vishvaamitraashrame saumya sukhena vyatichakramuH .. \SC.. \EN{106200912}atha kaale gate tasmin.h vishvaamitro mahaamuniH . \EN{106200934}savriiDaiva saMvR^ittashchintaashokaparaayaNaH .. \SC.. \EN{106201012}buddhirmuneH samutpannaa saamarshhaa raghunandana . \EN{106201034}sarvaM suraaNaaM karmaitat.h tapo.apaharaNaM mahat.h .. \SC.. \EN{106201112}ahoraatraapadeshena gataaH saMvatsaraa dasha . \EN{106201134}kaamamohaabhibhuutasya vighno.ayaM pratyupasthitaH .. \SC.. \EN{106201212}viniHshvasan.h munivaraH pashchaat.h taapena duHkhitaH .. \SC..(ab maatra) \EN{106201312}bhiitaamapsarasaM dR^ishhTvaa vepantiiM praaJNjaliM sthitaam.h . \EN{106201334}menakaaM madhurairvaakyairvisR^ijya kushikaatmajaH . \EN{106201356}uttaraM parvataM raama vishvaamitro jagaama ha .. \SC.. \EN{106201412}sa kR^itvaa naishhThikiiM buddhiM jetukaamo mahaayashaaH . \EN{106201434}kaushikiitiiramaasaadya tapastepe sudaaruNam.h .. \SC.. \EN{106201512}tasya varshhasahasraM tu ghoraM tapopaasataH . \EN{106201534}uttare parvate raama devataanaamabhuud.h bhayam.h .. \SC.. \EN{106201612}amantrayan.h samaagamya sarve sarshhigaNaaH suraaH . \EN{106201634}maharshhishabdaM labhataaM saadhvayaM kushikaatmajaH .. \SC.. \EN{106201712}devataanaaM vachaH shrutvaa sarvalokapitaamahaH . \EN{106201734}abraviin.h madhuraM vaakyaM vishvaamitraM tapodhanam.h .. \SC.. \EN{106201812}maharshhe svaagataM vatsa tapasogreNa toshhitaH . \EN{106201834}mahattvaM R^ishhimukhyatvaM dadaami tava kaushika .. \SC.. \EN{106201912}brahmaNaH sa vachaH shrutvaa vishvaamitrastapodhanaH . \EN{106201934}praaJNjaliH praNato bhuutvaa pratyuvaacha pitaamaham.h .. \SC.. \EN{106202012}brahmarshhi shabdamatulaM svaarjitaiH karmabhiH shubhaiH . \EN{106202034}yadi me bhagavaan.h aaha tato.ahaM vijitendriyaH .. \SC.. \EN{106202112}taM uvaacha tato brahmaa na taavat.h tvaM jitendriyaH . \EN{106202134}yatasva munishaarduulaityuktvaa tridivaM gataH .. \SC.. \EN{106202212}viprasthiteshhu deveshhu vishvaamitro mahaamuniH . \EN{106202234}uurdhvabaahurniraalaMbo vaayubhakshastapashcharan.h .. \SC.. \EN{106202312}dharme paJNchatapaa bhuutvaa varshhaasvaakaashasa.nshrayaH . \EN{106202334}shishire salilasthaayii raatryahaani tapodhanaH .. \SC.. \EN{106202412}evaM varshhasahasraM hi tapo ghoraM upaagamat.h .. \SC.. \EN{106202434}tasmin.h sa.ntapyamaane tu vishvaamitre mahaamunau . \EN{106202512}saMbhramaH sumahaan.h aasiit.h suraaNaaM vaasavasya cha .. \SC.. \EN{106202534}raMbhaamapsarasaM shakraH saha sarvairmarudgaNaiH . \EN{106202612}uvaachaatmahitaM vaakyamahitaM kaushikasya cha .. \SC..(iti)\medskip\hrule\medskip % \EN{106300112}surakaaryamidaM raMbhe kartavyaM sumahat.h tvayaa . \EN{106300134}lobhanaM kaushikasyeha kaamamohasamanvitam.h .. \SC.. \EN{106300212}tathoktaa saapsaraa raama sahasraaksheNa dhiimataa . \EN{106300234}vriiDitaa praaJNjalirbhuutvaa pratyuvaacha suraishvaram.h .. \SC.. \EN{106300312}ayaM surapate ghoro vishvaamitro mahaamuniH . \EN{106300334}krodhaM utsrakshyate ghoraM mayi deva na sa.nshayaH . \EN{106300356}tato hi me bhayaM deva prasaadaM kartumarhasi .. \SC.. \EN{106300412}taaM uvaacha sahasraaksho vepamaanaaM kR^itaaJNjalim.h . \EN{106300434}maa bhaishhi raMbhe bhadraM te kurushhva mama shaasanam.h .. \SC.. \EN{106300512}kokilo hR^idayagraahii maadhave ruchiradrume . \EN{106300534}ahaM kandarpasahitaH sthaasyaami tava paarshvataH .. \SC.. \EN{106300612}tvaM hi ruupaM bahuguNaM kR^itvaa paramabhaasvaram.h . \EN{106300634}taM R^ishhiM kaushikaM raMbhe bhedayasva tapasvinam.h .. \SC.. \EN{106300712}saa shrutvaa vachanaM tasya kR^itvaa ruupamanuttamam.h . \EN{106300734}lobhayaamaasa lalitaa vishvaamitraM shuchismitaa .. \SC.. \EN{106300812}kokilasya tu shushraava valgu vyaaharataH svanam.h . \EN{106300834}saMprahR^ishhTena manasaa tatainaaM udaikshata .. \SC.. \EN{106300912}atha tasya cha shabdena giitenaapratimena cha . \EN{106300934}darshanena cha raMbhaayaa muniH sa.ndehamaagataH .. \SC.. \EN{106301012}sahasraakshasya tat.h karma viGYaaya munipu.ngavaH . \EN{106301034}raMbhaaM krodhasamaavishhTaH shashaapa kushikaatmajaH .. \SC.. \EN{106301112}yan.h maaM lobhayase raMbhe kaamakrodhajayaishhiNam.h . \EN{106301134}dashavarshhasahasraaNi shailii sthaasyasi durbhage .. \SC.. \EN{106301212}braahmaNaH sumahaatejaastapobalasamanvitaH . \EN{106301234}uddharishhyati raMbhe tvaaM matkrodhakalushhiikR^itaam.h .. \SC.. \EN{106301312}evaM uktvaa mahaatejaa vishvaamitro mahaamuniH . \EN{106301334}ashaknuvan.h dhaarayituM kopaM sa.ntaapamaagataH .. \SC.. \EN{106301412}tasya shaapena mahataa raMbhaa shailii tadaa.abhavat.h . \EN{106301434}vachaH shrutvaa cha kandarpo maharshheH sa cha nirgataH .. \SC.. \EN{106301512}kopena sa mahaatejaastapo.apaharaNe kR^ite . \EN{106301534}indriyairajitai raama na lebhe shaantimaatmanaH .. \SC..(iti)\medskip\hrule\medskip % \EN{106400112}atha haimavatiiM raama dishaM tyaktvaa mahaamuniH . \EN{106400134}puurvaaM dishamanupraapya tapastepe sudaaruNam.h .. \SC.. \EN{106400212}maunaM varshhasahasrasya kR^itvaa vratamanuttamam.h . \EN{106400234}chakaaraapratimaM raama tapaH paramadushhkaram.h .. \SC.. \EN{106400312}puurNe varshhasahasre tu kaashhThabhuutaM mahaamunim.h . \EN{106400334}vighnairbahubhiraadhuutaM krodho naantaramaavishat.h .. \SC.. \EN{106400412}tato devaaH sagandharvaaH pannagaasuraraakshasaaH . \EN{106400434}mohitaastejasaa tasya tapasaa mandarashmayaH . \EN{106400456}kashmalopahataaH sarve pitaamahamathaabruvan.h .. \SC.. \EN{106400512}bahubhiH kaaraNairdeva vishvaamitro mahaamuniH . \EN{106400534}lobhitaH krodhitashchaiva tapasaa chaabhivardhate .. \SC.. \EN{106400612}na hyasya vR^ijinaM ki.nchid.h dR^ishyate suukshmamapyatha . \EN{106400634}na diiyate yadi tvasya manasaa yad.h abhiipsitam.h . \EN{106400656}vinaashayati trailokyaM tapasaa sacharaacharam.h . \EN{106400678}vyaakulaashcha dishaH sarvaa na cha ki.nchit.h prakaashate .. \SC.. \EN{106400712}saagaraaH kshubhitaaH sarve vishiiryante cha parvataaH . \EN{106400734}prakaMpate cha pR^ithivii vaayurvaati bhR^ishaakulaH .. \SC.. \EN{106400812}buddhiM na kurute yaavan.h naashe deva mahaamuniH . \EN{106400834}taavat.h prasaadyo bhagavaan.h agniruupo mahaadyutiH .. \SC.. \EN{106400912}kaalaagninaa yathaa puurvaM trailokyaM dahyate akhilam.h .(puuva ) \EN{106400934}devaraajye chikiirshheta diiyataamasya yan.h matam.h .. \SC.. \EN{106401012}tataH suragaNaaH sarve pitaamahapurogamaaH . \EN{106401034}vishvaamitraM mahaatmaanaM vaakyaM madhuramabruvan.h .. \SC.. \EN{106401112}brahmarshhe svaagataM te astu tapasaa sma sutoshhitaaH . \EN{106401134}braahmaNyaM tapasogreNa praaptavaan.h asi kaushika .. \SC.. \EN{106401212}diirghamaayushcha te brahman.h dadaami samarudgaNaH . \EN{106401234}svasti praapnuhi bhadraM te gachchha saumya yathaasukham.h .. \SC.. \EN{106401312}pitaamahavachaH shrutvaa sarveshhaaM cha divaokasaam.h . \EN{106401334}kR^itvaa praNaamaM mudito vyaajahaara mahaamuniH .. \SC.. \EN{106401412}braahmaNyaM yadi me praaptaM diirghamaayustathaiva cha . \EN{106401434}o.nkaaro.atha vashhaTkaaro vedaashcha varayantu maam.h .. \SC.. \EN{106401512}kshatravedavidaaM shreshhTho brahmavedavidaamapi . \EN{106401534}brahmaputro vasishhTho maamevaM vadatu devataaH . \EN{106401556}yadyayaM paramaH kaamaH kR^ito yaantu suraR^ishhabhaaH .. \SC.. \EN{106401612}tataH prasaadito devairvasishhTho japataaMvaraH . \EN{106401634}sakhyaM chakaara brahmaR^ishhirevamastviti chaabraviit.h .. \SC.. \EN{106401712}brahmaR^ishhitvaM na sa.ndehaH sarvaM saMpatsyate tava . \EN{106401734}ityuktvaa devataashchaapi sarvaa jagmuryathaa.a.agatam.h .. \SC.. \EN{106401812}vishvaamitro.api dharmaatmaa labdhvaa braahmaNyaM uttamam.h . \EN{106401834}puujayaamaasa brahmarshhiM vasishhThaM japataaMvaram.h .. \SC.. \EN{106401912}kR^itakaamo mahiiM sarvaaM chachaara tapasi sthitaH . \EN{106401934}evaM tvanena braahmaNyaM praaptaM raama mahaatmanaa .. \SC.. \EN{106402012}eshha raama munishreshhThaishha vigrahavaa.nstapaH . \EN{106402034}eshha dharmaH paro nityaM viiryasyaishha paraayaNam.h .. \SC.. \EN{106402112}shataanandavachaH shrutvaa raamalakshmaNasa.nnidhau . \EN{106402134}janakaH praaJNjalirvaakyaM uvaacha kushikaatmajam.h .. \SC.. \EN{106402212}dhanyo.asmyanugR^ihiito.asmi yasya me munipu.ngava . \EN{106402234}yaGYaM kaakutstha sahitaH praaptavaan.h asi dhaarmika .. \SC.. \EN{106402312}paavito.ahaM tvayaa brahman.h darshanena mahaamune . \EN{106402334}guNaa bahuvidhaaH praaptaastava sa.ndarshanaan.h mayaa .. \SC.. \EN{106402412}vistareNa cha te brahman.h kiirtyamaanaM mahattapaH . \EN{106402434}shrutaM mayaa mahaatejo raameNa cha mahaatmanaa .. \SC.. \EN{106402512}sadasyaiH praapya cha sadaH shrutaaste bahavo guNaaH .. \SC.. \EN{106402612}aprameyaM tapastubhyamaprameyaM cha te balam.h . \EN{106402634}aprameyaa guNaashchaiva nityaM te kushikaatmaja .. \SC.. \EN{106402712}tR^iptiraashcharyabhuutaanaaM kathaanaaM naasti me vibho . \EN{106402734}karmakaalo munishreshhTha laMbate ravimaNDalam.h .. \SC.. \EN{106402812}shvaHprabhaate mahaatejo drashhTumarhasi maaM punaH . \EN{106402834}svaagataM tapasaaM shreshhTha maamanuGYaatumarhasi .. \SC.. \EN{106402912}evaM uktvaa munishreshhThaM vaideho mithilaa.adhipaH . \EN{106402934}pradakshiNaM chakaaraashu sopaadhyaayaH sabaandhavaH .. \SC.. \EN{106403012}vishvaamitro.api dharmaatmaa saharaamaH salakshmaNaH . \EN{106403034}svaM vaaTamabhichakraama puujyamaano maharshhibhiH .. \SC..(iti)\medskip\hrule\medskip % \EN{106500112}tataH prabhaate vimale kR^itakarmaa naraadhipaH . \EN{106500134}vishvaamitraM mahaatmaanamaajuhaava saraaghavam.h .. \SC.. \EN{106500212}tamarchayitvaa dharmaatmaa shaastradR^ishhTtena karmaNaa . \EN{106500234}raaghavau cha mahaatmaanau tadaa vaakyaM uvaacha ha .. \SC.. \EN{106500312}bhagavan.h svaagataM te astu kiM karomi tavaanagha . \EN{106500334}bhavaan.h aaGYaapayatu maamaaGYaapyo bhavataa hyaham.h .. \SC.. \EN{106500412}evaM uktaH sa dharmaatmaa janakena mahaatmanaa . \EN{106500434}pratyuvaacha munirviiraM vaakyaM vaakyavishaaradaH .. \SC.. \EN{106500512}putrau dasharathasyemau kshatriyau lokavishrutau . \EN{106500534}drashhTukaamau dhanuH shreshhThaM yad.h etat.h tvayi tishhThati .. \SC.. \EN{106500612}etad.h darshaya bhadraM te kR^itakaamau nR^ipaatmajau . \EN{106500634}darshanaad.h asya dhanushho yathaishhTaM pratiyaasyataH .. \SC.. \EN{106500712}evaM uktastu janakaH pratyuvaacha mahaamunim.h . \EN{106500734}shruuyataamasya dhanushho yad.h arthamiha tishhThati .. \SC.. \EN{106500812}devaraataiti khyaato nimeH shhashhTho mahiipatiH . \EN{106500834}nyaaso.ayaM tasya bhagavan.h haste datto mahaatmanaa .. \SC.. \EN{106500912}dakshayaGYavadhe puurvaM dhanuraayamya viiryavaan.h . \EN{106500934}rudrastu tridashaan.h roshhaat.h salilamidamabraviit.h .. \SC.. \EN{106501012}yasmaad.h bhaagaarthino bhaagaan.h naakalpayata me suraaH . \EN{106501034}varaa.ngaani mahaa.arhaaNi dhanushhaa shaatayaami vaH .. \SC.. \EN{106501112}tato vimanasaH sarve devaa vai munipu.ngava . \EN{106501134}prasaadayanti devaishaM teshhaaM priito.abhavad.h bhavaH .. \SC.. \EN{106501212}priitiyuktaH sa sarveshhaaM dadau teshhaaM mahaatmanaam.h .. \SC..(ab maatra) \EN{106501312}tad.h etad.h devadevasya dhanuuratnaM mahaatmanaH . \EN{106501334}nyaasabhuutaM tadaa nyastamasmaakaM puurvake vibho .. \SC.. \EN{106501412}atha me kR^ishhataH kshetraM laa.ngalaad.h utthitaa mama . \EN{106501434}kshetraM shodhayataa labdhvaa naamnaa siiteti vishrutaa .. \SC.. \EN{106501512}bhuutalaad.h utthitaa saa tu vyavardhata mamaatmajaa . \EN{106501534}viiryashulketi me kanyaa sthaapiteyamayonijaa .. \SC.. \EN{106501612}bhuutalaad.h utthitaaM taaM tu vardhamaanaaM mamaatmajaam.h . \EN{106501634}varayaamaasuraagamya raajaano munipu.ngava .. \SC.. \EN{106501712}teshhaaM varayataaM kanyaaM sarveshhaaM pR^ithiviikshitaam.h . \EN{106501734}viiryashulketi bhagavan.h na dadaami sutaamaham.h .. \SC.. \EN{106501812}tataH sarve nR^ipatayaH sametya munipu.ngava . \EN{106501834}mithilaamabhyupaagamya viiryaM jiGYaasavastadaa .. \SC.. \EN{106501912}teshhaaM jiGYaasamaanaanaaM viiryaM dhanurupaahR^itam.h . \EN{106501934}na shekurgrahaNe tasya dhanushhastolane api vaa .. \SC.. \EN{106502012}teshhaaM viiryavataaM viiryamalpaM GYaatvaa mahaamune . \EN{106502034}pratyaakhyaataa nR^ipatayastan.h nibodha tapodhana .. \SC.. \EN{106502112}tataH paramakopena raajaano munipu.ngava . \EN{106502134}arundhan.h mithilaaM sarve viiryasa.ndehamaagataaH .. \SC.. \EN{106502212}aatmaanamavadhuutaM te viGYaaya munipu.ngava . \EN{106502234}roshheNa mahataa.a.avishhTaaH piiDayan.h mithilaaM puriim.h .. \SC.. \EN{106502312}tataH saMvatsare puurNe kshayaM yaataani sarvashaH . \EN{106502334}saadhanaani munireshhTha tato.ahaM bhR^ishaduHkhitaH .. \SC.. \EN{106502412}tato devagaNaan.h sarvaa.nstapasaa.ahaM prasaadayam.h . \EN{106502434}dadushcha paramapriitaashchatura.ngabalaM suraaH .. \SC.. \EN{106502512}tato bhagnaanR^ipatayo hanyamaanaa disho yayuH . \EN{106502534}aviiryaa viiryasa.ndigdhaa saamaatyaaH paapakaariNaH .. \SC.. \EN{106502612}tad.h etan.h munishaarduula dhanuH paramabhaasvaram.h . \EN{106502634}raamalakshmaNayoshchaapi darshayishhyaami suvrata .. \SC.. \EN{106502712}yadyasya dhanushho raamaH kuryaad.h aaropaNaM mune . \EN{106502734}sutaamayonijaaM siitaaM dadyaaM daasharatheraham.h .. \SC..(iti)\medskip\hrule\medskip % \EN{106600112}janakasya vachaH shrutvaa vishvaamitro mahaamuniH . \EN{106600134}dhanurdarshaya raamaayaiti hovaacha paarthivam.h .. \SC.. \EN{106600212}tataH sa raajaa janakaH sachivaan.h vyaadidesha ha . \EN{106600234}dhanuraaniiyataaM divyaM gandhamaalyavibhuushhitam.h .. \SC.. \EN{106600312}janakena samaadishhThaaH sachivaaH praavishan.h puriim.h . \EN{106600334}tad.h dhanuH purataH kR^itvaa nirjagmuH paarthivaaGYayaa .. \SC.. \EN{106600412}nR^ipaaM shataani paJNchaashad.h vyaayataanaaM mahaatmanaam.h . \EN{106600434}maJNjuushhaamashhTachakraaM taaM samuuhaste katha.nchana .. \SC.. \EN{106600512}taamaadaaya tu maJNjuushhaamaayatiiM yatra tad.h dhanuH . \EN{106600534}suropamaM te janakaM uuchurnR^ipati mantriNaH .. \SC.. \EN{106600612}idaM dhanurvaraM raajan.h puujitaM sarvaraajabhiH . \EN{106600634}mithilaa.adhipa raajendra darshaniiyaM yadi ichchhasi .. \SC.. \EN{106600712}teshhaaM nR^ipo vachaH shrutvaa kR^itaaJNjalirabhaashhata . \EN{106600734}vishvaamitraM mahaatmaanaM tau chobhau raamalakshmaNau .. \SC.. \EN{106600812}idaM dhanurvaraM brahman.h janakairabhipuujitam.h . \EN{106600834}raajabhishcha mahaaviiryairashakyaM puurituM tadaa .. \SC.. \EN{106600912}naitat.h suragaNaaH sarve naasuraa na cha raakshasaaH . \EN{106600934}gandharvayakshapravaraaH sakimnaramahoragaaH .. \SC.. \EN{106601012}kva gatirmaanushhaaNaaM cha dhanushho.asya prapuuraNe . \EN{106601034}aaropaNe samaayoge vepane tolane api vaa .. \SC.. \EN{106601112}tad.h etad.h dhanushhaaM shreshhThamaaniitaM munipu.ngava . \EN{106601134}darshayaitan.h mahaabhaagaanayo raajaputrayoH .. \SC.. \EN{106601212}vishvaamitrastu dharmaatmaa shrutvaa janakabhaashhitam.h . \EN{106601234}vatsa raama dhanuH pashyaiti raaghavamabraviit.h .. \SC.. \EN{106601312}maharshhervachanaad.h raamo yatra tishhThati tad.h dhanuH . \EN{106601334}maJNjuushhaaM taamapaavR^itya dR^ishhTvaa dhanurathaabraviit.h .. \SC.. \EN{106601412}idaM dhanurvaraM brahman.h sa.nspR^ishaami iha paaNinaa . \EN{106601434}yatnavaa.nshcha bhavishhyaami tolane puuraNe api vaa .. \SC.. \EN{106601512}baaDhamityeva taM raajaa munishcha samabhaashhata . \EN{106601534}liilayaa sa dhanurmadhye jagraaha vachanaan.h muneH .. \SC.. \EN{106601612}pashyataaM nR^isahasraaNaaM bahuunaaM raghunandanaH . \EN{106601634}aaropayat.h sa dharmaatmaa saliilamiva tad.h dhanuH .. \SC.. \EN{106601712}aaropayitvaa maurviiM cha puurayaamaasa viiryavaan.h . \EN{106601734}tad.h babhaJNja dhanurmadhye narashreshhTho mahaayashaaH .. \SC.. \EN{106601812}tasya shabdo mahaan.h aasiin.h nirghaatasamaniHsvanaH . \EN{106601834}bhuumikaMpashcha sumahaan.h parvatasyeva diiryataH .. \SC.. \EN{106601912}nipetushcha naraaH sarve tena shabdena mohitaaH . \EN{106601934}vrajayitvaa munivaraM raajaanaM tau cha raaghavau .. \SC.. \EN{106602012}pratyaashvasto jane tasmin.h raajaa vigatasaadhvasaH . \EN{106602034}uvaacha praaJNjalirvaakyaM vaakyaGYo munipu.ngavam.h .. \SC.. \EN{106602112}bhagavan.h dR^ishhTaviiryo me raamo dasharathaatmajaH . \EN{106602134}atyadbhutamachintyaM chaatarkitamidaM mayaa .. \SC.. \EN{106602212}janakaanaaM kule kiirtimaaharishhyati me sutaa . \EN{106602234}siitaa bhartaaramaasaadya raamaM dasharathaatmajam.h .. \SC.. \EN{106602312}mama satyaa pratiGYaa cha viiryashulketi kaushika . \EN{106602334}siitaa praaNairbahumataa deyaa raamaaya me sutaa .. \SC.. \EN{106602412}bhavato.anumate brahman.h shiighraM gachchhantu mantriNaH . \EN{106602434}mama kaushika bhadraM te ayodhyaaM tvaritaa rathaiH .. \SC.. \EN{106602512}raajaanaM prashritairvaakyairaanayantu puraM mama . \EN{106602534}pradaanaM viiryashuklaayaaH kathayantu cha sarvashaH .. \SC.. \EN{106602612}muniguptau cha kaakutsthau kathayantu nR^ipaaya vai . \EN{106602634}priiyamaaNaM tu raajaanamaanayantu sushiighragaaH .. \SC.. \EN{106602712}kaushikashcha tathetyaaha raajaa chaabhaashhya mantriNaH . \EN{106602734}ayodhyaaM preshhayaamaasa dharmaatmaa kR^itashaasanaat.h .. \SC..(iti)\medskip\hrule\medskip % \EN{106700112}janakena samaadishhTaa duutaaste klaantavaahanaaH . \EN{106700134}triraatraM ushhitvaa maarge te ayodhyaaM praavishan.h puriim.h .. \SC.. \EN{106700212}te raajavachanaad.h duutaa raajaveshmapraveshitaaH . \EN{106700234}dadR^ishurdevasa.nkaashaM vR^iddhaM dasharathaM nR^ipam.h .. \SC.. \EN{106700312}baddhaaJNjalipuTaaH sarve duutaa vigatasaadhvasaaH . \EN{106700334}raajaanaM prayataa vaakyamabruvan.h madhuraaksharam.h .. \SC.. \EN{106700412}maithilo janako raajaa saagnihotrapuraskR^itaH . \EN{106700434}kushalaM chaavyayaM chaiva sopaadhyaayapurohitam.h .. \SC.. \EN{106700512}muhurmuhurmadhurayaa snehasamyuktayaa giraa . \EN{106700534}janakastvaaM mahaaraaja pR^ichchhate sapuraHsaram.h .. \SC.. \EN{106700612}pR^ishhTvaa kushalamavyagraM vaideho mithilaa.adhipaH . \EN{106700634}kaushikaanumate vaakyaM bhavantamidamabraviit.h .. \SC.. \EN{106700712}puurvaM pratiGYaa viditaa viiryashulkaa mamaatmajaa . \EN{106700734}raajaanashcha kR^itaamarshhaa nirviiryaa vimukhiikR^itaaH .. \SC.. \EN{106700812}seyaM mama sutaa raajan.h vishvaamitra puraHsaraiH . \EN{106700834}yadR^ichchhayaa.a.agatairviirairnirjitaa tava putrakaiH .. \SC.. \EN{106700912}tachcha raajan.h dhanurdivyaM madhye bhagnaM mahaatmanaa . \EN{106700934}raameNa hi mahaaraaja mahatyaaM janasa.nsadi .. \SC.. \EN{106701012}asmai deyaa mayaa siitaa viiryashulkaa mahaatmane . \EN{106701034}pratiGYaaM tartumichchhaami tad.h anuGYaatumarhasi .. \SC.. \EN{106701112}sopaadhyaayo mahaaraaja purohitapuraskR^itaH . \EN{106701134}shiighramaagachchha bhadraM te drashhTumarhasi raaghavau .. \SC.. \EN{106701212}priitiM cha mama raajendra nirvartayitumarhasi . \EN{106701234}putrayorubhayoreva priitiM tvamapi lapsyase .. \SC.. \EN{106701312}evaM videhaadhipatirmadhuraM vaakyamabraviit.h . \EN{106701334}vishvaamitraabhyanuGYaataH shataanandamate sthitaH .. \SC.. \EN{106701412}duutavaakyaM tu tat.h shrutvaa raajaa paramaharshhitaH . \EN{106701434}vasishhThaM vaamadevaM cha mantriNo.anyaa.nshcha so.abraviit.h .. \SC.. \EN{106701512}guptaH kushikaputreNa kausalyaanandavardhanaH . \EN{106701534}lakshmaNena saha bhraatraa videheshhu vasatyasau .. \SC.. \EN{106701612}dR^ishhTaviiryastu kaakutstho janakena mahaatmanaa . \EN{106701634}saMpradaanaM sutaayaastu raaghave kartumichchhati .. \SC.. \EN{106701712}yadi vo rochate vR^ittaM janakasya mahaatmanaH . \EN{106701734}puriiM gachchhaamahe shiighraM maa bhuut.h kaalasya paryayaH .. \SC.. \EN{106701812}mantriNo baaDhamityaahuH saha sarvairmaharshhibhiH . \EN{106701834}supriitashchaabraviid.h raajaa shvo yaatreti sa mantriNaH .. \SC.. \EN{106701912}mantriNastu narendrasya raatriM paramasatkR^itaaH . \EN{106701934}uushhuH pramuditaaH sarve guNaiH sarvaiH samanvitaaH .. \SC..(iti)\medskip\hrule\medskip % \EN{106800112}tato raatryaaM vyatiitaayaaM sopaadhyaayaH sabaandhavaH . \EN{106800134}raajaa dasharatho hR^ishhTaH sumantramidamabraviit.h .. \SC.. \EN{106800212}adya sarve dhanaadhyakshaa dhanamaadaaya pushhkalam.h . \EN{106800234}vrajantvagre suvihitaa naanaaratnasamanvitaaH .. \SC.. \EN{106800312}chatura.ngabalaM chaapi shiighraM niryaatu sarvashaH . \EN{106800334}mamaaGYaasamakaalaM cha yaanayugyamanuttamam.h .. \SC.. \EN{106800412}vasishhTho vaamadevashcha jaabaaliratha kaashyapaH . \EN{106800434}maarkaNDeyashcha diirghaayurR^ishhiH kaatyaayanastathaa .. \SC.. \EN{106800512}ete dvijaaH prayaaNtvagre syandanaM yojayasva me . \EN{106800534}yathaa kaalaatyayo na syaad.h duutaa hi tvarayanti maam.h .. \SC.. \EN{106800612}vachanaachcha narendrasya saa senaa chatura.ngiNii . \EN{106800634}raajaanaM R^ishhibhiH saardhaM vrajantaM pR^ishhThato.anvagaat.h .. \SC.. \EN{106800712}gatvaa chaturahaM maargaM videhaan.h abhyupeyivaan.h . \EN{106800734}raajaa tu janakaH shriimaan.h shrutvaa puujaamakalpayat.h .. \SC.. \EN{106800812}tato raajaanamaasaadya vR^iddhaM dasharathaM nR^ipam.h . \EN{106800834}janako mudito raajaa harshhaM cha paramaM yayau . \EN{106800856}uvaacha na narashreshhTho narashreshhThaM mudaa.anvitam.h .. \SC.. \EN{106800912}svaagataM te mahaaraaja dishhTyaa praapto.asi raaghava . \EN{106800934}putrayorubhayoH priitiM lapsyase viiryanirjitaam.h .. \SC.. \EN{106801012}dishhTyaa praapto mahaatejaa vasishhTho bhagavaan.h R^ishhiH . \EN{106801034}saha sarvairdvijashreshhThairdevairiva shatakratuH .. \SC.. \EN{106801112}dishhTyaa me nirjitaa vighnaa dishhTyaa me puujitaM kulam.h . \EN{106801134}raaghavaiH saha saMbandhaad.h viiryashreshhThairmahaatmabhiH .. \SC.. \EN{106801212}shvaHprabhaate narendrendra nirvartayitumarhasi . \EN{106801234}yaGYasyaante narashreshhTha vivaahaM R^ishhisammatam.h .. \SC.. \EN{106801312}tasya tadvachanaM shrutvaaR^ishhimadhye naraadhipaH . \EN{106801334}vaakyaM vaakyavidaaM shreshhThaH pratyuvaacha mahiipatim.h .. \SC.. \EN{106801412}pratigraho daatR^ivashaH shrutametan.h mayaa puraa . \EN{106801434}yathaa vakshyasi dharmaGYa tat.h karishhyaamahe vayam.h .. \SC.. \EN{106801512}tad.h dharmishhThaM yashasyaM cha vachanaM satyavaadinaH . \EN{106801534}shrutvaa videhaadhipatiH paraM vismayamaagataH .. \SC.. \EN{106801612}tataH sarve munigaNaaH parasparasamaagame . \EN{106801634}harshheNa mahataa yuktaastaaM nishaamavasan.h sukham.h .. \SC.. \EN{106801712}raajaa cha raaghavau putrau nishaamya pariharshhitaH . \EN{106801734}uvaasa paramapriito janakena supuujitaH .. \SC.. \EN{106801812}janako.api mahaatejaaH kriyaa dharmeNa tattvavit.h . \EN{106801834}yaGYasya cha sutaabhyaaM cha kR^itvaa raatriM uvaasa ha .. \SC..(iti)\medskip\hrule\medskip % \EN{106900112}tataH prabhaate janakaH kR^itakarmaa maharshhibhiH . \EN{106900134}uvaacha vaakyaM vaakyaGYaH shataanandaM purohitam.h .. \SC.. \EN{106900212}bhraataa mama mahaatejaa yaviiyaan.h atidhaarmikaH . \EN{106900234}kushadhvajaiti khyaataH puriimadhyavasat.h shubhaam.h .. \SC.. \EN{106900312}vaaryaaphalakaparyantaaM pibann.h ikshumatiiM nadiim.h . \EN{106900334}saa.nkaashyaaM puNyasa.nkaashaaM vimaanamiva pushhpakam.h .. \SC.. \EN{106900412}tamahaM drashhTumichchhaami yaGYagoptaa sa me mataH . \EN{106900434}priitiM saapi mahaatejemmaaM bhoktaa mayaa saha .. \SC.. \EN{106900512}shaasanaat.h tu narendrasya prayayuH shiighravaajibhiH . \EN{106900534}samaanetuM naravyaaghraM vishhNumindraaGYayaa yathaa .. \SC.. \EN{106900612}aaGYayaa tu narendrasyaajagaama kushadhvajaH .. \SC..(ab maatra) \EN{106900712}sa dadarsha mahaatmaanaM janakaM dharmavatsalam.h . \EN{106900734}so.abhivaadya shataanandaM raajaanaM chaapi dhaarmikam.h .. \SC.. \EN{106900812}raajaarhaM paramaM divyamaasanaM chaadhyarohata . \EN{106900834}upavishhTaavubhau tau tu bhraataraavamitaojasau .. \SC.. \EN{106900912}preshhayaamaasaturviirau mantrishreshhThaM sudaamanam.h . \EN{106900934}gachchha mantripate shiighramaikshvaakamamitaprabham.h . \EN{106900956}aatmajaiH saha durdharshhamaanayasva samantriNam.h .. \SC.. \EN{106901012}aupakaaryaaM sa gatvaa tu raghuuNaaM kulavardhanam.h . \EN{106901034}dadarsha shirasaa chainamabhivaadyedamabraviit.h .. \SC.. \EN{106901112}ayodhyaa.adhipate viira vaideho mithilaa.adhipaH . \EN{106901134}sa tvaaM drashhTuM vyavasitaH sopaadhyaayapurohitam.h .. \SC.. \EN{106901212}mantrishreshhThavachaH shrutvaa raajaa sarshhigaNastadaa . \EN{106901234}sabandhuragamat.h tatra janako yatra vartate .. \SC.. \EN{106901312}sa raajaa mantrisahitaH sopaadhyaayaH sabaandhavaH . \EN{106901334}vaakyaM vaakyavidaaM shreshhTho vaidehamidamabraviit.h .. \SC.. \EN{106901412}viditaM te mahaaraajaikshvaakukuladaivatam.h . \EN{106901434}vaktaa sarveshhu kR^ityeshhu vasishhTho bhagavaan.h R^ishhiH .. \SC.. \EN{106901512}vishvaamitraabhyanuGYaataH saha sarvairmaharshhibhiH . \EN{106901534}eshha vakshyati dharmaatmaa vasishhTho me yathaakramam.h .. \SC.. \EN{106901612}tuushhNiiMbhuute dasharathe vasishhTho bhagavaan.h R^ishhiH . \EN{106901634}uvaacha vaakyaM vaakyaGYo vaidehaM sapurohitam.h .. \SC.. \EN{106901712}avyaktaprabhavo brahmaa shaashvato nityaavyayaH . \EN{106901734}tasmaan.h mariichiH sa.njaGYe mariicheH kashyapaH sutaH .. \SC.. \EN{106901812}vivasvaan.h kashyapaajjaGYe manurvaivaivataH smR^itaH . \EN{106901834}manuH prajaapatiH puurvamikshvaakustu manoH sutaH .. \SC.. \EN{106901912}tamikshvaakumayodhyaayaaM raajaanaM viddhi puurvakam.h . \EN{106901934}ikshvaakostu sutaH shriimaan.h vikukshirudapadyata .. \SC.. \EN{106902012}vikukshestu mahaatejaa baaNaH putraH prataapavaan.h . \EN{106902034}baaNasya tu mahaatejaa.anaraNyaH prataapavaan.h .. \SC.. \EN{106902112}anaraNyaat.h pR^ithurjaGYe trisha.nkustu pR^ithoH sutaH . \EN{106902134}trisha.nkorabhavat.h putro dhundhumaaro mahaayashaaH .. \SC.. \EN{106902212}dhundhumaaraan.h mahaatejaa yuvanaashvo mahaarathaH . \EN{106902234}yuvanaashvasutaH shriimaan.h maandhaataa pR^ithiviipatiH .. \SC.. \EN{106902312}maandhaatustu sutaH shriimaan.h susa.ndhirudapadyata .(susandhi ) \EN{106902334}susa.ndherapi putrau dvau dhruvasa.ndhiH prasenajit.h .. \SC..(susandhi dhruva sandhi ) \EN{106902412}yashasvii dhruvasa.ndhestu bharato naama naamataH .(dhruva sandhi ) \EN{106902434}bharataat.h tu mahaatejaa.asito naama jaayata .. \SC.. \EN{106902512}saha tena gareNaiva jaataH sa sagaro.abhavat.h . \EN{106902534}sagarasyaasamaJNjastu asamaJNjaad.h athaa.nshumaan.h .. \SC.. \EN{106902612}diliipo.a.nshumataH putro diliipasya bhagiirathaH . \EN{106902634}bhagiirathaat.h kakutsthashcha kakutsthasya raghustathaa .. \SC.. \EN{106902712}raghostu putrastejasvii pravR^iddhaH purushhaadakaH . \EN{106902734}kalmaashhapaado hyabhavat.h tasmaajjaatastu sha.nkhaNaH .. \SC.. \EN{106902812}sudarshanaH sha.nkhaNasyaagnivarNaH sudarshanaat.h . \EN{106902834}shiighragastvagnivarNasya shiighragasya maruH sutaH .. \SC.. \EN{106902912}maroH prashushrukastvaasiid.h aMbariishhaH prashushrukaat.h . \EN{106902934}aMbariishhasya putro.abhuun.h nahushhaH pR^ithiviipatiH .. \SC.. \EN{106903012}nahushhasya yayaatistu naabhaagastu yayaatijaH . \EN{106903034}naabhaagasya bhabhuuvaajaajaad.h dasharatho.abhavat.h . \EN{106903056}tasmaad.h dasharathaajjaatau bhraatarau raamalakshmaNau .. \SC.. \EN{106903112}aadiva.nshavishuddhaanaaM raaGYaaM paramadharmiNaam.h . \EN{106903134}ikshvaakukulajaataanaaM viiraaNaaM satyavaadinaam.h .. \SC.. \EN{106903212}raamalakshmaNayorarthe tvatsute varaye nR^ipa . \EN{106903234}sadR^ishaabhyaaM narashreshhTha sadR^ishe daatumarhasi .. \SC..(iti)\medskip\hrule\medskip % \EN{107000112}evaM bruvaaNaM janakaH pratyuvaacha kR^itaaJNjaliH . \EN{107000134}shrotumarhasi bhadraM te kulaM naH kiirtitaM param.h .. \SC.. \EN{107000212}pradaane hi munishreshhTha kulaM niravasheshhataH . \EN{107000234}vaktavyaM kulajaatena tan.h nibodha mahaamune .. \SC.. \EN{107000312}raajaa.abhuut.h trishhu lokeshhu vishrutaH svena karmaNaa . \EN{107000334}nimiH paramadharmaatmaa sarvasattvavataaM varaH .. \SC.. \EN{107000412}tasya putro mithirnaama janako mithi putrakaH . \EN{107000434}prathamo janako naama janakaad.h apyudaavasuH .. \SC.. \EN{107000512}udaavasostu dharmaatmaa jaato vai nandivardhanaH . \EN{107000534}nandivardhana putrastu suketurnaama naamataH .. \SC.. \EN{107000612}suketorapi dharmaatmaa devaraato mahaabalaH . \EN{107000634}devaraatasya raajarshherbR^ihadrathaiti shrutaH .. \SC.. \EN{107000712}bR^ihadrathasya shuuro.abhuun.h mahaaviiraH prataapavaan.h . \EN{107000734}mahaaviirasya dhR^itimaan.h sudhR^itiH satyavikramaH .. \SC.. \EN{107000812}sudhR^iterapi dharmaatmaa dhR^ishhTaketuH sudhaarmikaH . \EN{107000834}dhR^ishhTaketostu raajarshherharyashvaiti vishrutaH .. \SC.. \EN{107000912}haryashvasya maruH putro maroH putraH pratiindhakaH . \EN{107000934}pratiindhakasya dharmaatmaa raajaa kiirtirathaH sutaH .. \SC.. \EN{107001012}putraH kiirtirathasyaapi devamiiDhaiti smR^itaH . \EN{107001034}devamiiDhasya vibudho vibudhasya mahiidhrakaH .. \SC.. \EN{107001112}mahiidhrakasuto raajaa kiirtiraato mahaabalaH . \EN{107001134}kiirtiraatasya raajarshhermahaaromaa vyajaayata .. \SC.. \EN{107001212}mahaaromNastu dharmaatmaa svarNaromaa vyajaayata . \EN{107001234}svarNaromNastu raajarshherhrasvaromaa vyajaayata .. \SC.. \EN{107001312}tasya putradvayaM jaGYe dharmaGYasya mahaatmanaH . \EN{107001334}jyeshhTho.ahamanujo bhraataa mama viiraH kushadhvajaH .. \SC.. \EN{107001412}maaM tu jyeshhThaM pitaa raajye so.abhishhichya naraadhipaH . \EN{107001434}kushadhvajaM samaaveshya bhaaraM mayi vanaM gataH .. \SC.. \EN{107001512}vR^iddhe pitari svaryaate dharmeNa dhuramaavaham.h . \EN{107001534}bhraataraM devasa.nkaashaM snehaat.h pashyan.h kushadhvajam.h . \EN{107001612}kasyachit.h tvatha kaalasya saa.nkaashyaad.h agamat.h puraat.h . \EN{107001634}sudhanvaa viiryavaan.h raajaa mithilaamavarodhakaH .. \SC.. \EN{107001712}sa cha me preshhayaamaasa shaivaM dhanuranuttamam.h . \EN{107001734}siitaa kanyaa cha padmaakshii mahyaM vai diiyataamiti .. \SC.. \EN{107001812}tasyaapradaanaad.h brahmarshhe yuddhamaasiin.h mayaa saha . \EN{107001834}sa hato.abhimukho raajaa sudhanvaa tu mayaa raNe .. \SC.. \EN{107001912}nihatya taM munishreshhTha sudhanvaanaM naraadhipam.h . \EN{107001934}saa.nkaashye bhraataraM shuuramabhyashhiJNchaM kushadhvajam.h .. \SC.. \EN{107002012}kaniiyaan.h eshha me bhraataa.ahaM jyeshhTho mahaamune . \EN{107002034}dadaami paramapriito vadhvau te munipu.ngava .. \SC.. \EN{107002112}siitaaM raamaaya bhadraM te uurmilaaM lakshmaNaaya cha . \EN{107002134}viiryashulkaaM mama sutaaM siitaaM surasutopamaam.h .. \SC.. \EN{107002212}dvitiiyaaM uurmilaaM chaiva trirvadaami na sa.nshayaH . \EN{107002234}dadaami paramapriito vadhvau te raghunandana .. \SC.. \EN{107002312}raamalakshmaNayo raajan.h godaanaM kaarayasva ha . \EN{107002334}pitR^ikaaryaM cha bhadraM te tato vaivaahikaM kuru .. \SC.. \EN{107002412}maghaa hyadya mahaabaaho tR^itiiye divase prabho . \EN{17002434}phalgunyaaM uttare raaja.nstasmin.h vaivaahikaM kuru . \EN{107002456}raamalakshmaNayorarthe daanaM kaaryaM sukhodayam.h .. \SC..(iti)\medskip\hrule\medskip % \EN{107100112}taM uktavantaM vaidehaM vishvaamitro mahaamuniH . \EN{107100134}uvaacha vachanaM viiraM vasishhThasahito nR^ipam.h .. \SC.. \EN{107100212}achintyaanyaprameyaani kulaani narapu.ngava . \EN{107100234}ikshvaakuuNaaM videhaanaaM naishhaaM tulyo.asti kashchana .. \SC.. \EN{107100312}sadR^isho dharmasaMbandhaH sadR^isho ruupasaMpadaa . \EN{107100334}raamalakshmaNayo raajan.h siitaa chormilayaa saha .. \SC.. \EN{107100412}vaktavyaM na narashreshhTha shruuyataaM vachanaM mama .. \SC..(ab maatra) \EN{107100512}bhraataa yaviiyaan.h dharmaGYaishha raajaa kushadhvajaH . \EN{107100534}asya dharmaatmano raajan.h ruupeNaapratimaM bhuvi . \EN{107100556}sutaa dvayaM narashreshhTha patnyarthaM varayaamahe .. \SC.. \EN{107100612}bharatasya kumaarasya shatrughnasya cha dhiimataH . \EN{107100634}varayema sute raaja.nstayorarthe mahaatmanoH .. \SC.. \EN{107100712}putraa dasharathasyeme ruupayauvanashaalinaH . \EN{107100734}lokapaalopamaaH sarve devatulyaparaakramaaH .. \SC.. \EN{107100812}ubhayorapi raajendra saMbandhenaanubadhyataam.h . \EN{107100834}ikshvaakukulamavyagraM bhavataH puNyakarmaNaH .. \SC.. \EN{107100912}vishvaamitravachaH shrutvaa vasishhThasya mate tadaa . \EN{107100934}janakaH praaJNjalirvaakyaM uvaacha munipu.ngavau .. \SC.. \EN{107101012}sadR^ishaM kulasaMbandhaM yad.h aaGYaapayathaH svayam.h . \EN{107101034}evaM bhavatu bhadraM vaH kushadhvajasute ime . \EN{107101056}patnyau bhajetaaM sahitau shatrughnabharataavubhau .. \SC.. \EN{107101112}ekaahnaa raajaputriiNaaM chatasR^INaaM mahaamune . \EN{107101134}paaNiin.h gR^ihNantu chatvaaro raajaputraa mahaabalaaH .. \SC.. \EN{107101212}uttare divase brahman.h phalguniibhyaaM maniishhiNaH . \EN{107101234}vaivaahikaM prasha.nsanti bhago yatra prajaapatiH .. \SC.. \EN{107101312}evaM uktvaa vachaH saumyaM pratyutthaaya kR^itaaJNjaliH . \EN{107101334}ubhau munivarau raajaa janako vaakyamabraviit.h .. \SC.. \EN{107101412}paro dharmaH kR^ito mahyaM shishhyo.asmi bhavatoH sadaa . \EN{107101434}imaanyaasanamukhyaani aasetaaM munipu.ngavau .. \SC.. \EN{107101512}yathaa dasharathasyeyaM tathaa.ayodhyaa purii mama . \EN{107101534}prabhutve naasit.h sa.ndeho yathaa.arhaM kartumarhathaH .. \SC.. \EN{107101612}tathaa bruvati vaidehe janake raghunandanaH . \EN{107101634}raajaa dasharatho hR^ishhTaH pratyuvaacha mahiipatim.h .. \SC.. \EN{107101712}yuvaamasa.nkhyeya guNau bhraatarau mithilaishvarau . \EN{107101734}R^ishhayo raajasa.nghaashcha bhavadbhyaamabhipuujitaaH .. \SC.. \EN{107101812}svasti praapnuhi bhadraM te gamishhyaami svamaalayam.h . \EN{107101834}shraadhakarmaaNi sarvaaNi vidhaasyaiti chaabraviit.h .. \SC.. \EN{107101912}tamaapR^ishhTvaa narapatiM raajaa dasharathastadaa . \EN{107101934}muniindrau tau puraskR^itya jagaamaashu mahaayashaaH .. \SC.. \EN{107102012}sa gatvaa nilayaM raajaa shraaddhaM kR^itvaa vidhaanataH . \EN{107102034}prabhaate kaalyaM utthaaya chakre godaanaM uttamam.h .. \SC.. \EN{107102112}gavaaM shatasahasraaNi braahmaNebhyo naraadhipaH . \EN{107102134}ekaikasho dadau raajaa putraan.h uddhishya dharmataH .. \SC.. \EN{107102212}suvarNashR^i.ngaaH saMpannaaH savatsaaH kaa.nsyadohanaaH . \EN{107102234}gavaaM shatasahasraaNi chatvaari purushharshhabhaH .. \SC.. \EN{107102312}vittamanyachcha subahu dvijebhyo raghunandanaH . \EN{107102334}dadau godaanaM uddishya putraaNaaM putravatsalaH .. \SC.. \EN{107102412}sa sutaiH kR^itagodaanairvR^itashcha nR^ipatistadaa . \EN{107102434}lokapaalairivaabhaati vR^itaH saumyaH prajaapatiH .. \SC..(iti)\medskip\hrule\medskip % \EN{107200112}yasmi.nstu divase raajaa chakre godaanaM uttamam.h . \EN{107200134}tasmi.nstu divase shuuro yudhaajit.h samupeyivaan.h .. \SC.. \EN{107200212}putraH kekayaraajasya saakshaad.h bharatamaatulaH . \EN{107200234}dR^ishhTvaa pR^ishhTvaa cha kushalaM raajaanamidamabraviit.h .. \SC.. \EN{107200312}kekayaadhipatii raajaa snehaat.h kushalamabraviit.h . \EN{107200334}yeshhaaM kushalakaamo.asi teshhaaM saMpratyanaamayam.h .. \SC.. \EN{107200412}svasriiyaM mama raajendra drashhTukaamo mahiipate . \EN{107200434}tadarthaM upayaato.ahamayodhyaaM raghunandana .. \SC.. \EN{107200512}shrutvaa tvahaymayodhyaayaaM vivaahaarthaM tavaatmajaan.h . \EN{107200534}mithilaaM upayaataastu tvayaa saha mahiipate . \EN{107200612}tvarayaa.abhupayaato.ahaM drashhTukaamaH svasuH sutam.h .. \SC.. \EN{107200634}atha raajaa dasharathaH priyaatithiM upasthima . \EN{107200712}dR^ishhTvaa paramasatkaaraiH puujaa.arhaM samapuujayat.h .. \SC.. \EN{107200734}tatastaaM ushhito raatriM saha putrairmahaatmabhiH . \EN{107200812}R^ishhii.nstadaa puraskR^itya yaGYavaaTaM upaagamat.h .. \SC.. \EN{107200834}yukte muhuurte vijaye sarvaabharaNabhuushhitaiH . \EN{107200856}bhraatR^ibhiH sahito raamaH kR^itakautukama.ngalaH . \EN{107200912}vasishhThaM purataHkR^itvaa maharshhiin.h aparaan.h api .. \SC..(ab maatra) \EN{107201012}raajaa rasharatho raajan.h kR^itakautukama.ngalaiH . \EN{107201034}putrairnaravarashreshhTha daataaramabhikaa.nkshate .. \SC.. \EN{107201112}daatR^ipratigrahiitR^ibhyaaM sarvaarthaaH prabhavanti hi . \EN{107201134}svadharmaM pratipadyasva kR^itvaa vaivaahyaM uttamam.h .. \SC.. \EN{107201212}ityuktaH paramodaaro vasishhThena mahaatmanaa . \EN{107201234}pratyuvaacha mahaatejaa vaakyaM paramadharmavit.h .. \SC.. \EN{107201312}kaH sthitaH pratihaaro me kasyaaGYaa saMpratiikshyate . \EN{107201334}svagR^ihe ko vichaaro.asti yathaa raajyamidaM tava .. \SC.. \EN{107201412}kR^itakautukasarvasvaa vedimuulaM upaagataaH . \EN{107201434}mama kanyaa munishreshhTha diiptaa vahnerivaarchishhaH .. \SC.. \EN{107201512}sajjo.ahaM tvatpratiiksho.asmi vedyaamasyaaM pratishhhitaH . \EN{107201534}avighnaM kurutaaM raajaa kimarthaM hi vilaMbyate .. \SC.. \EN{107201612}tadvaakyaM janakenoktaM shrutvaa dasharathastadaa . \EN{107201634}praveshayaamaasa sutaan.h sarvaan.h R^ishhigaNaan.h api .. \SC.. \EN{107201712}abraviijjanako raajaa kausalyaanandavardhanam.h . \EN{107201734}iyaM siitaa mama sutaa sahadharmacharii tava . \EN{107201756}pratiichchha chainaaM bhadraM te paaNiM gR^ihNiishhva paaNinaa .. \SC.. \EN{107201812}lakshmaNaagachchha bhadraM te uurmilaaM udyataaM mayaa . \EN{107201834}pratiichchha paaNiM gR^ihNiishhva maa bhuut.h kaalasya paryayaH .. \SC.. \EN{107201912}tamevaM uktvaa janako bharataM chaabhyabhaashhata . \EN{107201934}gR^ihaaNa paaNiM maaNDavyaaH paaNinaa raghunandana .. \SC.. \EN{107202012}shatrughnaM chaapi dharmaatmaa.abraviijjanakaishvaraH . \EN{107202034}shrutakiirtyaa mahaabaaho paaNiM gR^ihNiishhva paaNinaa .. \SC.. \EN{107202112}sarve bhavantaH samyaashcha sarve sucharitavrataaH . \EN{107202134}patniibhiH santu kaakutsthaa maa bhuut.h kaalasya paryayaH .. \SC.. \EN{107202212}janakasya vachaH shrutvaa paaNiin.h paaNibhiraspR^ishan.h . \EN{107202234}chatvaaraste chatasR^iNaaM vasishhThasya mate sthitaaH .. \SC.. \EN{107202312}agniM pradakshiNaM kR^itvaa vediM raajaanameva cha . \EN{107202334}R^ishhii.nshchaiva mahaatmaanaH saha bhaaryaa raghuuttamaaH . \EN{107202356}yathoktena tathaa chakrurvivaahaM vidhipuurvakam.h .. \SC.. \EN{107202412}pushhpavR^ishhTirmahatyaasiid.h antarikshaat.h subhaasvaraa . \EN{107202434}divyadundubhinirghoshhairgiitavaaditranisvanaiH .. \SC.. \EN{107202512}nanR^itushchaapsaraHsa.nghaa gandharvaashcha jaguH kalam.h . \EN{107202534}vivaahe raghumukhyaanaaM tad.h adbhutamivaabhavat.h .. \SC.. \EN{107202612}iidR^ishe vartamaane tu tuuryodghushhTaninaadite . \EN{107202634}triragniM te parikramyohurbhaaryaa mahaujasaH .. \SC.. \EN{107202712}athopakaaryaaM jagmuste sadaaraa raghunandanaH . \EN{107202734}raajaa.apyanuyayau pashyan.h sarshhisa.nghaH sabaandhavaH .. \SC..(iti)\medskip\hrule\medskip % \EN{107300112}atha raatryaaM vyatiitaayaaM vishvaamitro mahaamuniH . \EN{107300134}aapR^ichchhya tau cha raajaanau jagaamottaraparvatam.h .. \SC.. \EN{107300212}vishvaamitro gate raajaa vaidehaM mithilaa.adhipam.h . \EN{107300234}aapR^ichchhyaatha jagaamaashu raajaa dasharathaH puriim.h .. \SC.. \EN{107300312}atha raajaa videhaanaaM dadau kanyaadhanaM bahu . \EN{107300334}gavaaM shatasahasraaNi bahuuni mithilaishvaraH .. \SC.. \EN{107300412}kaMbalaanaaM cha mukhyaanaaM kshaumakoTyaMbaraaNi cha . \EN{107300434}hastyashvarathapaadaataM divyaruupaM svala.nkR^itam.h .. \SC.. \EN{107300512}dadau kanyaa pitaa taasaaM daasiidaasamanuttamam.h . \EN{107300534}hiraNyasya suvarNasya muktaanaaM vidrumasya cha .. \SC.. \EN{107300612}dadau paramasa.nhR^ishhTaH kanyaadhanamanuttamam.h . \EN{107300634}dattvaa bahudhanaM raajaa samanuGYaapya paarthivam.h .. \SC.. \EN{107300712}pravivesha svanilayaM mithilaaM mithilaishvaraH . \EN{107300734}raajaa.apyayodhyaa.adhipatiH saha putrairmahaatmabhiH .. \SC.. \EN{107300812}R^ishhiin.h sarvaan.h puraskR^itya jagaama sabalaanugaH . \EN{107300834}gachchhantaM tu naravyaaghraM saR^ishhisa.nghaM saraaghavam.h .. \SC.. \EN{107300912}ghoraaH sma pakshiNo vaacho vyaaharanti tatastataH . \EN{107300934}bhaumaashchaiva mR^igaaH sarve gachchhanti sma pradakshiNam.h .. \SC.. \EN{107301012}taan.h dR^ishhTvaa raajashaarduulo vasishhThaM paryapR^ichchhata . \EN{107301034}asaumyaaH pakshiNo ghoraa mR^igaashchaapi pradakshiNaaH . \EN{107301056}kimidaM hR^idayotkaMpi mano mama vishhiidati .. \SC.. \EN{107301112}raaGYo dasharathasyaitat.h shrutvaa vaakyaM mahaan.h R^ishhiH . \EN{107301134}uvaacha madhuraaM vaaNiiM shruuyataamasya yat.h phalam.h .. \SC.. \EN{107301212}upasthitaM bhayaM ghoraM divyaM pakshimukhaachchyutam.h . \EN{107301234}mR^igaaH prashamayantyete sa.ntaapastyajyataamayam.h .. \SC.. \EN{107301312}teshhaaM saMvadataaM tatra vaayuH praadurbabhuuva ha . \EN{107301334}kaMpayan.h mediniiM sarvaaM paataya.nshcha drumaa.nH shubhaan.h .. \SC.. \EN{107301412}tamasaa saMvR^itaH suuryaH sarvaa na prababhurdishaH . \EN{107301434}bhasmanaa chaavR^itaM sarvaM sammuuDhamiva tad.h balam.h .. \SC.. \EN{107301512}vasishhTha R^ishhayashchaanye raajaa cha sasutastadaa . \EN{107301534}sasa.nGYeva tatraasan.h sarvamanyad.h vichetanam.h .. \SC.. \EN{107301612}tasmi.nstamasi ghore tu bhasmachchhanneva saa chamuuH . \EN{107301634}dadarsha bhiimasa.nkaashaM jaTaamaNDaladhaariNam.h .. \SC.. \EN{107301712}kailaasamiva durdharshhaM kaalaagnimiva duHsaham.h . \EN{107301734}jvalantamiva tejobhirdurniriikshyaM pR^ithagjanaiH .. \SC.. \EN{107301812}skandhe chaasajya parashuM dhanurvidyudgaNopamam.h . \EN{107301834}pragR^ihya sharamukhyaM cha tripuraghnaM yathaa haram.h .. \SC.. \EN{107301912}taM dR^ishhTvaa bhiimasa.nkaashaM jvalantamiva paavakam.h . \EN{107301934}vasishhThapramukhaavipraa japahomaparaayaNaaH . \EN{107301956}sa.ngataa munayaH sarve sa.njajalpuratho mithaH .. \SC.. \EN{107302012}kachchit.h pitR^ivadhaamarshhii kshatraM notsaadayishhyati . \EN{107302034}puurvaM kshatravadhaM kR^itvaa gatamanyurgatajvaraH . \EN{107302056}kshatrasyotsaadanaM bhuuyo na khalvasya chikiirshhitam.h .. \SC.. \EN{107302112}evaM uktvaa.arghyamaadaaya bhaargavaM bhiimadarshanam.h . \EN{107302134}R^ishhayo raama raameti madhuraaM vaachamabruvan.h .. \SC.. \EN{107302212}pratigR^ihya tu taaM puujaaM R^ishhidattaaM prataapavaan.h . \EN{107302234}raamaM daasharathiM raamo jaamadagnyo.abhyabhaashhata .. \SC..(iti)\medskip\hrule\medskip % \EN{107400112}raama daasharathe viira viiryaM te shruuyate adhutam.h . \EN{107400134}dhanushho bhedanaM chaiva nikhilena mayaa shrutam.h .. \SC.. \EN{107400212}tad.h adbhutamachintyaM cha bhedanaM dhanushhastvayaa . \EN{107400234}tat.h shrutvaa.ahamanupraapto dhanurgR^ihyaaparaM shubham.h .. \SC.. \EN{107400312}tad.h idaM ghorasa.nkaashaM jaamadagnyaM mahad.h dhanuH . \EN{107400334}puurayasva shareNaiva svabalaM darshayasva cha .. \SC.. \EN{107400412}tad.h ahaM te balaM dR^ishhTvaa dhanushho.asya prapuuraNe . \EN{107400434}dvandvayuddhaM pradaasyaami viiryashlaaghyamidaM tava .. \SC.. \EN{107400512}tasya tadvachanaM shrutvaa raajaa dasharataHstadaa . \EN{107400534}vishhaNNavadano diinaH praaJNjalirvaakyamabraviit.h .. \SC.. \EN{107400612}kshatraroshhaat.h prashaantastvaM braahmaNasya mahaayashaaH . \EN{107400634}baalaanaaM mama putraaNaamabhayaM daatumarhasi .. \SC.. \EN{107400712}bhaargavaaNaaM kule jaataH svaadhyaayavratashaalinaam.h . \EN{107400734}sahasraakshe pratiGYaaya shastraM nikshiptavaan.h asi .. \SC.. \EN{107400812}sa tvaM dharmaparo bhuutvaa kaashyapaaya vasu.ndharaam.h . \EN{107400834}dattvaa vanaM upaagamya mahendrakR^itaketanaH .. \SC.. \EN{107400912}mama sarvavinaashaaya saMpraaptastvaM mahaamune . \EN{107400934}na chaikasmin.h hate raame sarve jiivaamahe vayam.h .. \SC.. \EN{107401012}bruvatyevaM dasharathe jaamadagnyaH prataapavaan.h . \EN{107401034}anaadR^ityaiva tad.h vaakyaM raamamevaabhyabhaashhata .. \SC.. \EN{107401112}ime dve dhanushhii shreshhThe divye lokaabhivishrute . \EN{107401134}dR^iDhe balavatii mukhye sukR^ite vishvakarmaNaa .. \SC.. \EN{107401212}atisR^ishhTaM surairekaM tryaMbakaaya yuyutsave . \EN{107401234}tripuraghnaM narashreshhTha bhagnaM kaakutsha yat.h tvayaa .. \SC.. \EN{107401312}idaM dvitiiyaM durdharshhaM vishhNordattaM surottamaiH . \EN{107401334}samaanasaaraM kaakutstha raudreNa dhanushhaa tvidam.h .. \SC.. \EN{107401412}tadaa tu devataaH sarvaaH pR^ichchhanti sma pitaamaham.h . \EN{107401434}shitikaNThasya vishhNoshcha balaabalaniriikshayaa .. \SC.. \EN{107401512}abhipraayaM tu viGYaaya devataanaaM pitaamahaH . \EN{107401534}virodhaM janayaamaasa tayoH satyavataaM varaH .. \SC.. \EN{107401612}virodhe cha mahadyuddhamabhavad.h romaharshhaNam.h . \EN{107401634}shitikaNThasya vishhNoshcha parasparajayaishhiNoH .. \SC.. \EN{107401712}tadaa tajjR^iMbhitaM shaivaM dhanurbhiimaparaakramam.h . \EN{107401734}hu.nkaareNa mahaadevaH staMbhito.atha trilochanaH .. \SC.. \EN{107401812}devaistadaa samaagamya sarshhisa.nghaiH sachaaraNaiH . \EN{107401834}yaachitau prashamaM tatra jagmatustau surottamau .. \SC.. \EN{107401912}jR^iMbhitaM tad.h dhanurdR^ishhTvaa shaivaM vishhNuparaakramaiH . \EN{107401934}adhikaM menire vishhNuM devaaH sarshhR^iigaNaastadaa .. \SC.. \EN{107402012}dhanuu rudrastu sa.nkruddho videheshhu mahaayashaaH . \EN{107402034}devaraatasya raajarshherdadau haste sasaayakam.h .. \SC.. \EN{107402112}idaM cha vishhNavaM raama dhanuH parapura.njayam.h . \EN{107402134}R^ichiike bhaargave praadaad.h vishhNuH sa nyaasaM uttamam.h .. \SC.. \EN{107402212}R^ichiikastu mahaatejaaH putrasyaapratikarmaNaH . \EN{107402234}piturmama dadau divyaM jamadagnermahaatmanaH .. \SC.. \EN{107402312}nyastashastre pitari me tapobalasamanvite . \EN{107402334}arjuno vidadhe mR^ityuM praakR^itaaM buddhimaasthitaH .. \SC.. \EN{107402412}vadhamapratiruupaM tu pituH shrutvaa sudaaruNam.h . \EN{107402434}kshatraM utsaadayaM roshhaajjaataM jaatamanekashaH .. \SC.. \EN{107402512}pR^ithiviiM chaakhilaaM praapya kaashyapaaya mahaatmane . \EN{107402534}yaGYasyaante tadaa raama dakshiNaaM puNyakarmaNe .. \SC.. \EN{107402612}dattvaa mahendranilayastapobalasamanvitaH . \EN{107402634}shrutavaan.h dhanushho bhedaM tato.ahaM drutamaagataH .. \SC.. \EN{107402712}tad.h idaM vaishhNavaM raama pitR^ipaitaamahaM mahat.h . \EN{107402734}kshatradharmaM puraskR^itya gR^ihNiishhva dhanuruttamam.h .. \SC.. \EN{107402812}yojayasva dhanuH shreshhThe sharaM parapura.njayam.h . \EN{107402834}yadi shaknoshhi kaakutstha dvandvaM daasyaami te tataH .. \SC..(iti)\medskip\hrule\medskip % \EN{107500112}shrutvaa tajjaamadagnyasya vaakyaM daasharathistadaa . \EN{107500134}gauravaad.h yantritakathaH pituu raamamathaabraviit.h .. \SC.. \EN{107500212}shrutavaan.h asmi yat.h karma kR^itavaan.h asi bhaargava . \EN{107500234}anurundhyaamahe brahman.h pituraanR^iNyamaasthitaH .. \SC.. \EN{107500312}viiryahiinamivaashaktaM kshatradharmeNa bhaargava . \EN{107500334}avajaanaami me tejaH pashya me adya paraakramam.h .. \SC.. \EN{107500412}ityuktvaa raaghavaH kruddho bhaargavasya varaayudham.h . \EN{107500434}sharaM cha pratisa.ngR^ihya hastaal laghuparaakramaH . \EN{107500512}aaropya sa dhanuu raamaH sharaM sajyaM chakaara ha .. \SC.. \EN{107500534}jaamadagnyaM tato raamaM raamaH kruddho.abraviid.h vachaH .. \SC.. \EN{107500612}braahmaNo.asi iti puujyo me vishvaamitrakR^itena cha . \EN{107500634}tasmaat.h shakto na te raama moktuM praaNaharaM sharam.h .. \SC.. \EN{107500712}imaaM vaa tvadgatiM raama tapobalasamaarjitaan.h . \EN{107500734}lokaan.h apratimaan.h vaa.api hanishhyaami yad.h ichchhasi .. \SC.. \EN{107500812}na hyayaM vaishhNavo divyaH sharaH parapura.njayaH . \EN{107500834}moghaH patati viiryeNa baladarpavinaashanaH .. \SC.. \EN{107500912}varaayudhadharaM raama drashhTuM saR^ishhigaNaaH suraaH . \EN{107500934}pitaamahaM puraskR^itya sametaastatra sa.nghashaH .. \SC.. \EN{107501012}gandharvaapsarasashchaiva siddhachaaraNakimnaraaH . \EN{107501034}yaksharaakshasanaagaashcha tad.h drashhTuM mahad.h adbhutam.h .. \SC.. \EN{107501112}jaDiikR^ite tadaa loke raame varadhanurdhare . \EN{107501134}nirviiryo jaamadagnyo.asau ramo raamaM udaikshata .. \SC.. \EN{107501212}tejobhirhataviiryatvaajjaamadagnyo jaDiikR^itaH . \EN{107501234}raamaM kamala patraakshaM mandaM mandaM uvaacha ha .. \SC.. \EN{107501312}kaashyapaaya mayaa dattaa yadaa puurvaM vasu.ndharaa . \EN{107501334}vishhaye me na vastavyamiti maaM kaashyapo.abraviit.h .. \SC.. \EN{107501412}so.ahaM guruvachaH kurvan.h pR^ithivyaaM na vase nishaam.h . \EN{107501434}iti pratiGYaa kaakutstha kR^itaa vai kaashyapasya ha .. \SC.. \EN{107501512}tad.h imaaM tvaM gatiM viira hantuM naarhasi raaghava . \EN{107501534}manojavaM gamishhyaami mahendraM parvatottamam.h .. \SC.. \EN{107501612}lokaastvapratimaa raama nirjitaastapasaa mayaa . \EN{107501634}jahi taansharamukhyena maa bhuut.h kaalasya paryayaH .. \SC.. \EN{107501712}akshayyaM madhuhantaaraM jaanaami tvaaM suraishvaram.h . \EN{107501734}dhanushho.asya paraamarshaat.h svasti te astu para.ntapa .. \SC.. \EN{107501812}ete suragaNaaH sarve niriikshante samaagataaH . \EN{107501834}tvaamapratimakarmaaNamapratidvandvamaahave .. \SC.. \EN{107501912}na cheyaM mama kaakutstha vriiDaa bhavitumarhati . \EN{107501934}tvayaa trailokyanaathena yad.h ahaM vimukhiikR^itaH .. \SC.. \EN{107502012}sharamapratimaM raama moktumarhasi suvrata . \EN{107502034}sharamokshe gamishhyaami mahendraM parvatottamam.h .. \SC.. \EN{107502112}tathaa bruvati raame tu jaamadagnye prataapavaan.h . \EN{107502134}raamo daasharathiH shriimaa.nshchikshepa sharaM uttamam.h .. \SC.. \EN{107502212}tato vitimiraaH sarvaa dishaa chopadishastathaa . \EN{107502234}suraaH sarshhigaNaaH raamaM prashasha.nsurudaayudham.h .. \SC.. \EN{107502312}raamaM daasharathiM raamo jaamadagnyaH prashasya cha . \EN{107502334}tataH pradakshiNiikR^itya jagaamaatmagatiM prabhuH .. \SC..(iti)\medskip\hrule\medskip % \EN{107600112}gate raame prashaantaatmaa raamo daasharathirdhanuH . \EN{107600134}varuNaayaaprameyaaya dadau haste sasaayakam.h .. \SC.. \EN{107600212}abhivaadya tato raamo vasishhTha pramukhaan.h R^ishhiin.h . \EN{107600234}pitaraM vihvalaM dR^ishhTvaa provaacha raghunandanaH .. \SC.. \EN{107600312}jaamadagnyo gato raamaH prayaatu chatura.ngiNii . \EN{107600334}ayodhyaa.abhimukhii senaa tvayaa naathena paalitaa .. \SC.. \EN{107600412}raamasya vachanaM shrutvaa raajaa dasharathaH sutam.h . \EN{107600434}baahubhyaaM saMparishhvajya muurdhni chaaghraaya raaghavam.h .. \SC.. \EN{107600512}gato raamaiti shrutvaa hR^ishhTaH pramudito nR^ipaH . \EN{107600534}chodayaamaasa taaM senaaM jagaamaashu tataH puriim.h .. \SC.. \EN{107600612}pataakaadhvajiniiM ramyaaM tuuryodghushhTaninaaditaam.h . \EN{107600634}siktaraajapathaaM ramyaaM prakiirNakusumotkaraam.h .. \SC.. \EN{107600712}raajapraveshasumukhaiH paurairma.ngalavaadibhiH . \EN{107600734}saMpuurNaaM praavishad.h raajaa janaoghaiH samala.nkR^itaam.h .. \SC.. \EN{107600812}kausalyaa cha sumitraa cha kaikeyii cha sumadhyamaa . \EN{107600834}vadhuupratigrahe yuktaa yaashchaanyaa raajayoshhitaH .. \SC.. \EN{107600912}tataH siitaaM mahaabhaagaaM uurmilaaM cha yashasviniim.h . \EN{107600934}kushadhvajasute chobhe jagR^ihurnR^ipapatnayaH .. \SC.. \EN{107601012}ma.ngalaalaapanaishchaiva shobhitaaH kshaumavaasasaH . \EN{107601034}devataa.a.ayatanaanyaashu sarvaastaaH pratyapuujayan.h .. \SC.. \EN{107601112}abhivaadyaabhivaadyaa.nshcha sarvaa raajasutaastadaa . \EN{107601134}remire muditaaH sarvaa bhartR^ibhiH sahitaa rahaH .. \SC.. \EN{107601212}kR^itadaaraaH kR^itaastraashcha sadhanaaH sasuhR^ijjanaaH . \EN{107601234}shushruushhamaaNaaH pitaraM vartayanti naraR^ishhabhaaH .. \SC.. \EN{107601312}teshhaamatiyashaa loke raamaH satyaparaakramaH . \EN{107601334}svayaMbhuuriva bhuutaanaaM babhuuva guNavattaraH .. \SC.. \EN{107601412}raamastu siitayaa saardhaM vijahaara bahuun.h R^ituun.h . \EN{107601434}manasvii tadgatastasyaa nityaM hR^idi samarpitaH .. \SC.. \EN{107601512}priyaa tu siitaa raamasya daaraaH pitR^ikR^iteti . \EN{107601534}guNaad.h ruupaguNaachchaapi priitirbhuuyo vyavardhata .. \SC.. \EN{107601612}tasyaashcha bhartaa dviguNaM hR^idaye parivartate . \EN{107601634}antarjaatamapi vyaktamaakhyaati hR^idayaM hR^idaa .. \SC.. \EN{107601712}tasya bhuuyo visheshheNa maithilii janakaatmajaa . \EN{107601734}devataabhiH samaa ruupe siitaa shriiriva ruupiNii .. \SC.. \EN{107601801}tayaa sa raajarshhisuto.abhiraamayaa tayaa sa raajarshhisuto.abhiraamayaa . \hash \EN{107601802}sameyivaan.h uttamaraajakanyayaa sameyivaan.h uttamaraajakanyayaa . \hash \EN{107601803}atiiva raamaH shushubhe atikaamayaa.atiiva raamaH shushubhe atikaamayaa . \hash \EN{107601804}vibhuH shriyaa vishhNurivaamaraishvaraH vibhuH shriyaa vishhNurivaamaraishvaraH .. \SC.. (iti)\medskip\hrule\medskip % \hash %=samaaptaM baala kaaNDa raamaayaNa= (jan.h 24 1993, muneo tokunaga, kyoto japan) .. iti raamaayaNaM bhaaga 1$:$ baalakaaNDa .. % .. iti raamaayaNaM bhaaga 2$:$ ayoddhyaakaaNDa .. % .. iti raamaayaNaM bhaaga 3$:$ araNYakaaNDa .. % .. iti raamaayaNaM bhaaga 4 $:$ kishhki.ndhaakaaNDa .. % .. iti raamaayaNaM bhaaga 5$:$ sundarakaaNDa .. % .. iti raamaayaNaM bhaaga 6$-$1$:$ yuddhakaaNDa$-$1 .. % .. iti raamaayaNaM bhaaga 6$-$2$:$ yuddhakaaNDa$-$2 .. .. iti shriiraamaayaNaM .. .. shrii raamacha.ndraarpaNamastu .. #endindian \endsong \end{document}