VarAhamihira's BRhatsaMhitA (Version 4.3, May 8, 1998) digitalized by Michio YANO and Mizue Sugita based on the edition of A.V.TripAThI (SarasvatI Bhavan GranthamAlA Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] variants start from *. %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, A, i, I, u, U, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvAra: M visarga: H (2) Sandhi For the convenience of word search, internal and external vowel Sandhis are decomposed by^. eg. vizeSa^ukti < vizeSokti ca^iti < ceti horA^anyo < horAnyo ko +api < ko'pi Consonantal sandhis are retained. (3) Compounds Members of compound words are sometimes separated by^, but not consistent. (4) Others Varitants for the part beginning with * are supplied in [ ] . %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% 1 upanayanAdhyAyaH 1.01ab/ jayati jagataH prasUtir vizvAtmA sahaja^bhUSaNaM nabhasaH/ 1.01cd/ druta^kanaka^sadRza^daza^zata^mayUkha^mAlA^arcitaH savitA// 1.02ab/ prathama^muni^kathitam avitatham avalokya grantha^vistarasya artham/ 1.02cd/ na^atilaghu^vipula^racanAbhir udyataH spaSTam abhidhAtum// 1.03ab/ muni^viracitam idam iti yac cirantanaM sAdhu na manuja^grathitam/ 1.03cd/ tulye +arthe +akSara^bhedAd amantrake kA vizeSa^uktiH// 1.04ab/ kSititanaya^divasa^vAro na zubhakRd iti yadi pitAmaha^prokte/ 1.04cd/ kuja^dinam aniSTam iti vA ko +atra vizeSo nR^divya^*kRteH[K.kRte]// 1.05ab/ Abrahma^Adi^viniHsRtam Alokya grantha^vistaraM kramazaH/ 1.05cd/ kriyamANakam eva +etat samAsato +ato mama^utsAhaH// 1.06ab/ AsIt tamaH kila^idaM tatra^apAM taijase +abhavad dhaime/ 1.06cd/ svar^bhU^zakale brahmA vizvakRd aNDe +arka^zazi^nayanaH// 1.07ab/ kapilaH pradhAnam Aha dravya^AdIn kaNakabhug asya vizvasya/ 1.07cd/ kAlaM kAraNam eke svabhAvam apare jaguH karma// 1.08ab/ tad alam ativistareNa prasaGga^vAda^artha^nirNayo +atimahAn/ 1.08cd/ jyotiHzAstra^aGgAnAM vaktavyo nirNayo +atra mayA// 1.09a jyotiHzAstram aneka^bheda^viSayaM skandha^traya^adhiSThitaM 1.09b tat^kArtsnya^upanayasya nAma munibhiH saMkIrtyate saMhitA/ 1.09c skandhe +asmin gaNitena yA grahagatis tantra^abhidhAnas tv asau 1.09d horA^anyo +aGga^vinizcayaz ca kathitaH skandhas tRtIyo +aparaH// 1.10ab/ vakra^anuvakra^astamaya^udaya^AdyAs tArA^grahANAM karaNe mayA^uktAH/ 1.10cd/ horAgataM vistarazaz ca janma^yAtrA^vivAhaiH saha pUrvam uktam// 1.11ab/ prazna^pratiprazna^kathA^prasaGgAn sv^alpa^upayogAn graha^sambhavAmz ca/ 1.11cd/ santyajya phalgUni ca sAra^bhUtaM bhUta^artham arthaiH sakalaiH pravakSye// 2 sAMvatsarasUtrAdhyAyaH atha^ataH sAMvatsara^sUtraM vyAkhyAsyAmaH 2.(1) tatra sAMvatsaro +abhijAtaH priya^darzano vinItaveSaH satyavAg anasUyakaH samaH susaMhitA^upacita^gAtra^sandhir avikalaz cAru^kara^caraNa^nakha^nayana^cibuka^dazana^zravaNa^lalATa^bhrU^uttama^aGgo vapuSmAn gambhIra^udAtta^ghoSaH/ prAyaH zarIra^AkAra^*anuvarttino[K.anuvartino] hi guNA doSAz ca bhavanti/ 2.(2) tatra guNAH---zucir dakSaH pragalbho *vAggmI[K.vAgmI] pratibhAnavAn deza^kAla^vit sAttviko na parSad^bhIruH sahAdhyAyibhir anabhibhavanIyaH kuzalo +avyasanI zAntika^pauSTika^abhicAra^snAna^vidyA^abhijJo vibudha^arcana^vrata^upavAsa^nirataH svatantra^Azcarya^utpAdita^prabhAvaH pRSTAbhidhAyy anyatra daivAt yayAd grahagaNita^saMhitA^horA^grantha^artha^vettA^iti/ 2.(3) tatra grahagaNite pauliza^romaka^vAsiSTha^saura^paitAmaheSu paJcasv eteSu siddhAnteSu yuga^varSa^ayana^Rtu^mAsa^pakSa^ahorAtra^yAma^muhUrta^*nADI[U.nADI^vinADI]prANa^truTi^truTy^Ady^avayava^*Adikasya[K.Adyasya] kAlasya kSetrasya ca vettA/ 2.(4) caturNAM ca mAnAnAM saura^sAvana^nAkSatra^cAndrANAm adhimAsaka^avama^sambhavasya ca kAraNa^abhijJaH/ 2.(5) SaSTy^abda^yuga^varSa^mAsa^dina^horA^adhipatInAM *pratipatti[K.pratipattivi]^cchedavit/ 2.(6) saura^AdInAM ca mAnAnAm *asadRza^sadRza[K.sadRza^asadRza]yogya^ayogyatva^pratipAdana^paTuH/ 2.(7) siddhAnta^bhede +apy ayana^nivRttau pratyakSaM sama^maNDala^lekhA^samprayoga^abhyudita^aMzakAnAM [K.ca] chAyA^jala^yantra^dRg^gaNita^sAmyena pratipAdana^kuzalaH/ 2.(8) sUrya^AdInAM ca grahANAm zIghra^manda^yAmya^uttara^nIca^uccagati^kAraNa^abhijJaH/ 2.(9) sUrya^candramasoz ca grahaNe grahaNa^Adi^mokSa^kAla^dik^pramANa^sthiti^vimarda^varNa^*AdezAnAm[K.dezAnAm] anAgata^graha^samAgama^yuddhAnAm AdeSTA/ 2.(10) pratyeka^graha^bhramaNa^yojana^kakSyA^pramANa^prativiSaya^yojana^pariccheda^kuzalaH[K.kuzalo]/ 2.(11) bhU^bhagaNa^bhramaNa^saMsthAna^Ady^akSa^avalambaka^aharvyAsa^cara^dala^kAla^rAzy^udaya^cchAyA^nADI^karaNa^prabhRtiSu kSetra^kAla^karaNeSv abhijJaH/ 2.(12) nAnA^codya^prazna^bheda^upalabdhi^janita^vAk^sAro nikaSa^santApa^abhinivezaiH [K.vizuddhasya] kanakasya^iva^adhikataram amalIkRtasya [K.zAstrasya]vaktA tantrajJo bhavati[K.uktaJ ca]/ 2.01ab/ na pratibaddhaM gamayati vakti na ca praznam ekam api pRSTaH/ 2.01cd/ nigadati na ca ziSyebhyaH sa kathaM zAstra^arthavij jJeyaH// 2.02ab/ grantho +anyathA^anyathA^*arthaM[K.arthaH] karaNaM yaz ca^anyathA karoty abudhaH/ 2.02cd/ sa pitAmaham upagamya stauti naro vaizikena^AryAm// 2.03ab/ tantre suparijJAte lagne chAyA^ambuyantra^saMvidite/ 2.03cd/ horA^arthe ca surUDhe na^AdeSTur bhAratI vandhyA// 2.04a apy arNavasya puruSaH prataran kadA cid 2.04b AsAdayed anila^vega^vazena pAram/ 2.04c na tv asya kAlapuruSa^Akhya^mahA^arNavasya 2.04d gacchet kadA cid anRSir manasA^api pAram// 2.(13) horAzAstre +api [K.ca] rAzi^horA^dreSkANa^navAMzaka^dvAdazabhAga^triMzadbhAga^bala^abala^parigraho grahANAM dik^sthAna^kAla^ceSTAbhir aneka^prakAra^bala^nirdhAraNaM prakRti^dhAtu^dravya^jAti^ceSTA^Adi^parigraho niSeka^janma^kAla^vismApana^pratyaya^Adeza^sadyomaraNa^AyurdAya^dazA^antardazA^aSTaka^varga^rAjayoga^candrayoga^dvigraha^AdiyogAnAM nAbhasa^AdInAm ca yogAnAm phalAny Azraya^bhAva^avalokana^niryANa^gaty^anUkAni *tatkAla[K.tAtkAlika]prazna^zubha^azubha^nimittAni vivAha^AdInAm ca karmanAM karaNam/ 2.(14) yAtrAyAM tu [K.ca] tithi^divasa^karaNa^nakSatra^muhUrta^vilagna^yoga^deha^spandana^svapna^vijaya^snAna^grahayajJa^gaNa^yAga^agniliGga^hasty^azva^iGgita^senA^pravAda^ceSTA^Adi^graha^SADguNya^upAya^maGgala^amaGgala^zakuna^sainya^niveza^bhUmayo +agnivarNA mantri^cara^dUta^ATavikAnAM yathAkAlaM prayogAH paradurga^upalambha^upAyaz ca^ity uktaM ca^AcAryaiH/ 2.05ab/ jagati prasAritam iva^Alikhitam iva matau niSiktam iva hRdaye/ 2.05cd/ zAstraM yasya sabhagaNaM na^AdezA *niSphalAs[K.niHphalAs] tasya// 2.(15) saMhitA^pAragaz ca daiva^cintako bhavati/ 2.(16) yatra +ete saMhitA^padArthAH/ 2.(17.1) dina^kara^AdInAm grahANAM cArAs teSu ca teSAM prakRti^vikRti^pramANa^varNa^kiraNa^dyuti^saMsthAna^astamana^udaya^mArga^mArgAntara^vakra^anuvakra^RkSa^graha^samAgama^cAra^AdibhiH phalAni nakSatra^kUrma^vibhAgena dezeSv *agastya^cAraH[K.agasticAraH]/ saptarSi^cAraH /graha^bhaktayo nakSatra^vyUha^graha^zRGgATaka^graha^yuddha^graha^samAgama^graha^varSa^phala^garbha^lakSaNa^rohiNI^svAty^ASADhIyogAH sadyovarSa^kusumalatA^paridhi^pariveSa^parigha^pavana^ulkA^digdAha^kSiticalana^sandhyA^rAga^gandharvanagara^rajo^nirghAta^argha^kANDa^sasyajanma^indradhvaja^indracApa^vAstuvidyA^aGgavidyA^vAyasavidyA^antaracakra^mRgacakra^zvacakra^vAtacakra^prAsAdalakSaNa^pratimAlakSaNa^pratiSThApana^vRkSAyurveda^udagArgala^nIrAjana^*khaJjanaka[K.khaJjana]^utpAtazAnti^mayUracitraka^ghRta^kambala^khaDga^paTTa^kRkavAku^kUrma^go^aja^azva^ibha^purUSa[K.U.puruSa]^strI^lakSaNAny 2.(17.2) antaHpura^cintA^piTakalakSaNa^upAnaccheda^vastraccheda^cAmara^daNDa^*zayana[K.zayyA]^AsanalakSaNa^ratnaparIkSA dIpalakSaNaM dantakASTha^Ady^AzritAni zubha^azubhAni nimittAni sAmAnyAni ca jagataH pratipuruSaM pArthive ca pratikSaNam ananyakarma^abhiyuktena daivajJena cintayitavyAni/ na ca^ekAkinA zakyante +aharnizam avadhArayituM nimittAni/ tasmAt subhRtena^eva daivajJena anye *+api[K.omitted] tadvidaz catvAraH *kartavyAH[K.bhartavyAH]/tatra^ekena^aindrI ca^AgneyI ca dig avalokayitavyA/ yAmyA nairRtI ca^anyena^evaM vAruNI vAyavyA ca^uttarA ca^aizAni ca^iti/ yasmAd *ulkA^pAta^AdIni[K.nimittAni] zIghram *apagacchati[K.upagacchati]^iti/ *tasyAz[K.teSAM] ca^AkAra^varNa^sneha^pramAna^Adi^graha^RkSa^upaghAta^AdibhiH phalAni bhavanti/ 2.06ab/ kRtsna^aGga^upAGga^kuzalaM horA^gaNita^naiSThikam/ 2.06cd/ yo na pUjayate rAjA sa nAzam upAgacchati// 2.07ab/ vanaM samAzritA ye +api nirmamA niSparigrahAH/ 2.07cd/ api te paripRcchanti jyotiSAM gatikovidam// 2.08ab/ apradIpA yathA rAtrir anAdityaM yathA nabhaH/ 2.08cd/ tathA^asAMvatsaro rAjA bhramyaty andha iva^adhvani// 2.09ab/ *muhUrta[K.muhUrtaM]^tithi^nakSatram Rtavaz ca^ayane tathA/ 2.09cd/ sarvANy eva^akulAni syur na syAt sAMvatsaro yadi// 2.10ab/ tasmAd rAjJA^adhigantavyo vidvAn sAMvatsaro +agraNIH/ 2.10cd/ jayaM yazaH zriyaM bhogAn zreyaz ca samabhIpsatA// 2.11ab/ na^asAMvatsarike deze vastavyaM bhUtim icchatA/ 2.11cd/ cakSur^bhUto hi yatra^eSa pApaM tatra na vidyate// 2.12ab/ na sAMvatsara^pAThI ca narakeSu^upapadyate/ 2.12cd/ brahmaloka^pratiSThAM ca labhate daivacintakaH// 2.13ab/ granthataz ca^arthataz ca^etat kRtsnaM jAnati yo dvijaH/ 2.13cd/ agrabhuk sa bhavet^zrAddhe pUjitaH paGkti^pAvanaH/ 2.14ab/ mlecchA hi yavanAs teSu samyak zAstram idaM sthitam/ 2.14cd/ RSivat te +api pUjyante kiM punar daivavid dvijaH// 2.15ab/ kuhaka^Aveza^pihitaiH karNa^upazruti^hetubhiH/ 2.15cd/ kRta^Adezo na sarvatra praSTavyo na sa daivavit// 2.16ab/ aviditvA^eva *yat[K.yaH]^zAstraM daivajJatvaM prapadyate/ 2.16cd/ sa paGkti^dUSakaH pApo jJeyo nakSatra^sUcakaH// [K.2.18ab/ nakSatra^sUcaka^uddiSTam upahAsaM karoti yaH/ K.2.18c/ sa vrajaty andhatA^misraM sArdham RkSaviDambinA//] 2.17ab/ nagara^dvAra^loSTasya yadvat syAd upayAcitam/ 2.17cd/ Adezas tadvad ajJAnAM yaH satyaH sa vibhAvyate// 2.18ab/ sampattyA yojita^Adezas tad^vicchinna^kathA^priyaH/ 2.18cd/ mattaH zAstra^ekadezena tyAjyas tAdRg^mahIkSitA// 2.19ab/ yas tu samyag vijAnAti horA^gaNita^saMhitAH/ 2.19cd/ abhyarcyaH sa narendreNa svIkartavyo jaya^eSiNA// 2.20ab/ na tat sahasraM kariNAM vAjinAM ca caturguNam/ 2.20cd/ karoti deza^kAlajJo *yathA^eko[K.yad eko]^daivacintakaH// 2.21ab/ duHsvapna^durvicintita^duSprekSita^duSkRtAni karmANi/ 2.21cd/ kSipraM prayAnti nAzam zazinaH zrutvA bhasaMvAdam// 2.22ab/ na tathA^icchati bhUpateH pitA jananI vA svajano +atha vA suhRt/ 2.22cd/ svayazo^abhivivRddhaye yathA hitam AptaH sabalasya daivavit// 3 AdityacArAdhyAyaH 3.01ab/ AzleSA^ardhAd dakSiNam uttaram ayanaM *raver[K.omitted] dhaniSThA^adyam/ 3.01cd/ nUnaM kadA cid AsId yena^uktam pUrva^zAstreSu// 3.02ab/ sAmpratam ayanaM savituH karkaTaka^Adyam mRga^Aditaz ca^anyat/ 3.02cd/ ukta^abhAvo vikRtiH pratyakSa^parIkSaNair vyaktiH// 3.03ab/ dUrastha^cihna^vedhAd udaye +astamaye +api vA sahasrAMzoH/ 3.03cd/ chAyA^praveza^nirgama^cihnair vA maNDale mahati// 3.04ab/ aprApya makaram arko vinivRtto hanti sa^aparAm yAmyAm/ 3.04cd/ karkaTakam asamprApto vinivRttaz ca^uttarAM sa +aindrIm// 3.05ab/ uttaram ayanam atItya vyAvRttaH kSema^sasya^vRddhi^karaH/ 3.05cd/ prakRtisthaz ca^apy evaM vikRta^gatir bhayakRd uSNAMzuH// 3.06ab/ sa^tamaskaM parva vinA tvaSTA nAma^arka^maNDalaM kurute/ 3.06cd/ sa nihanti sapta bhUpAn janAMz ca zastra^agni^durbhikSaiH// 3.07ab/ tAmasakIlaka^saMjJA rAhusutAH ketavas trayas triMzat/ 3.07cd/ varNa^sthAna^AkArais tAn dRSTvA +arke phalaM brUyAt// 3.08ab/ te ca^arka^maNDala^gatAH pApaphalAz candra^maNDale saumyAH/ 3.08cd/ dhvAGkSa^kabandha^praharaNa^rUpAH pApAH zazAGke +api// 3.09ab/ teSAm udaye rUpANy ambhaH kaluSaM rajo^vRtaM vyoma/ 3.09cd/ naga^taru^zikhara^*AmardI[K.vimardI] sazarkaro mArutaz caNDaH// 3.10ab/ Rtu^viparItAs taravo dIptA mRga^pakSiNo dizAM dAhAH/ 3.10cd/ nirghAta^mahIkampa^Adayo bhavanty atra ca^utpAtAH// 3.11ab/ na pRthak phalAni teSAM zikhi^kIlaka^rAhu^darzanAni yadi/ 3.11cd/ tad^udaya^kAraNam eSAM ketu^AdInAm phalaM brUyAt// 3.12ab/ yasmin yasmin deze darzanam AyAnti sUrya^bimbasthA/ 3.12cd/ tasmiMs tasmin vyasanam mahIpatInAm parijJeyam// 3.13ab/ kSut^pramlAna^zarIrA munayo +apy utsRSTa^dharma^sac^caritAH/ 3.13cd/ nirmAMsa^bAla^hastAH kRcchreNa +AyAnti *para^dezam[K.paradezAn]// 3.14ab/ taskara^vilupta^vittAH pradIrgha^niHzvAsa^mukulita^akSi^puTAH/ 3.14cd/ santaH sanna^zarIrAH zoka^udbhava^*vASpa[K's tr. bASpa]ruddha^dRzaH// 3.15ab/ kSAmA jugupsamAnAH svanRpati^paracakra^pIDitA manujAH/ 3.15cd/ svanRpati^caritaM karma *na[K.ca] *purA kRtaM[K.parAkRtaM, K's tr. purAkRtaM] prabruvanty anye// 3.16ab/ garbheSv api niSpannA vArimuco na prabhUta^vArimucaH/ 3.16cd/ sarito yAnti tanutvaM kva cit kvacij jAyate sasyam// 3.17ab/ daNDe narendra^mRtyur vyAdhi^bhayaM syAt *kabandha^saMsthAne[K.kavandhasaMsthAne]/ 3.17cd/ dhvAGkSe ca taskara^bhayaM durbhikSaM kIlake +arkasthe// 3.18ab/ rAja^upakaraNa^rUpaiz chatra^dhvaja^cAmara^Adibhir viddhaH/ 3.18cd/ rAjAnyatva^kRd arkaH sphuliGga^dhUma^Adibhir janahA// 3.19ab/ eko durbhikSa^karo dvyAdyAH syur narapater vinAzAya/ 3.19cd/ sita^rakta^pIta^kRSNais tair viddho +arko +anuvarNaghnaH// 3.20ab/ *dvazyante[K.& U.dRzyante] ca yatas te ravi^bimbasya^utthitA mahA^utpAtAH/ 3.20cd/ Agacchati lokAnAM tena^eva bhayaM pradezena// 3.21ab/ Urdhvakaro divasa^karas tAmraH senApatiM vinAzayati/ 3.21cd/ pIto narendra^putraM zvetas tu purohitaM hanti// 3.22ab/ citro +atha vA^api dhUmro ravirazmir *vyAkulAm[K.vyAkulAM] karoty *Urdham[K.mahIm]/ 3.22cd/ taskara^zastra^nipAtair yadi salilaM na^Azu pAtayati// 3.23ab/ tAmraH kapilo vA^arkaH zizire hari^kuGkuma^cchaviz ca madhau/ 3.23cd/ ApANDu^kanaka^varNo grISme varSAsu zuklaz ca// 3.24ab/ zaradi kamala^udara^Abho hemante rudhira^sannibhaH zastaH/ 3.24cd/ prAvRTkAle snigdhaH sarva^Rtunibho +api zubhadAyI// 3.25ab/ rUkSaH zveto viprAn rakta^AbhaH kSatriyAn vinAzayati/ 3.25cd/ pIto vaizyAn kRSNas tato aparAn zubha^karaH snigdhaH// 3.26ab/ grISme rakto bhayakRd varSAsv asitaH karoty anAvRSTim/ 3.26cd/ hemante pIto +arkaH karoti *na cireNa[K.acireNa] roga^bhayam// 3.27ab/ suracApa^pATita^tanur nRpati^virodha^pradaH sahasrAMzuH/ 3.27cd/ prAvRTkAle sadyaH karoti vimala^dyutir vRSTim// 3.28ab/ varSAkAle vRSTiM karoti sadyaH zirISa^puSpa^AbhaH/ 3.28cd/ zikhi^patra^nibhaH salilaM na karoti dvAdaza^abdAni// 3.29ab/ zyAme +arke kITa^bhayaM bhasma^nibhe bhayam uzanti paracakrAt/ 3.29cd/ yasya^RkSe sacchidras tasya vinAzaH kSitIzasya// 3.30ab/ zaza^rudhira^nibhe bhAnau nabhas^tala^sthe bhavanti saGgrAmAH/ 3.30cd/ zazi^sadRze *nRpati^badhaH[K.nRpati^vaddhaH] kSipraM ca^anyo nRpo bhavati// 3.31ab/ kSut^mArakRt ghaTa^nibhaH khaNDo *janahA[K.nRpahA] vidIdhitir bhayadaH/ 3.31cd/ toraNa^rUpaH purahA chatra^nibho deza^nAzAya// 3.32ab/ dhvaja^cApa^nibhe yuddhAni bhAskare vepane ca rUkSe ca/ 3.32cd/ kRSNA rekhA savitari yadi hanti tato *nRpaM[K.nRpaM tataH] sacivaH// 3.33ab/ *dina^karam[K.divasakaram] *udaya^asta^saMsthitam[K.udayasaMsthitam] ulkA^azani^vidyuto yadA hanyuH/ 3.33cd/ narapati^maraNaM vindyAt tadA^anyarAja^*pratiSThA[K.pratiSThAM] ca// 3.34ab/ pratidivasam ahima^kiraNaH pariveSI sandhyayor dvayor atha vA/ 3.34cd/ rakto +astam eti rakta^uditaz ca bhUpaM karoty anyam// 3.35ab/ praharaNa^sadRzair jaladaiH sthagitaH sandhyA^dvaye +api raNakArI/ 3.35cd/ mRga^mahiSa^vihaga^khara^karabha^sadRza^rUpaiz ca bhayadAyI// 3.36ab/ dina^kara^kara^abhitApAd RkSam avApnoti sumahatIm pIDAm/ 3.36cd/ bhavati tu pazcAt^zuddhaM kanakam iva hutAza^paritApAt// 3.37ab/ divasakRtaH pratisUryo jalakRd udag dakSiNe sthito +anilakRt/ 3.37cd/ ubhayasthaH salila^bhayaM nRpam upari nihanty adho janahA// 3.38a rudhira^nibho viyaty avanipa^antakaro na cirAt 3.38b paruSa^rajo^aruNI^kRta^tanur yadi vA dinakRt/ 3.38c [K.3.39ab] asita^vicitra^nIla^paruSo jana^ghAta^karaH 3.38d [K.3.39cd] khaga^mRga^bhairava^svara^rutaiz ca nizA^dyumukhe// 3.39ab/ [K.3.40ab] amala^vapur avakra^maNDalaH sphuTa^vipula^amala^dIrgha^dIdhitiH/ 3.39cd/ [K.3.40cd] avikRta^tanu^varNa^cihna^bhRj jagati karoti zivaM divA^karaH// 4 candracArAdhyAyaH/ 4.01ab/ nityam adhaHsthasya^indor bhAbhir bhAnoH sitaM bhavaty ardham/ 4.01cd/ svacchAyayA^anyad asitaM kumbhasya^iva^Atapasthasya// 4.02ab/ salila^maye zazini raver dIdhitayo mUrchitAs tamo naizam/ 4.02cd/ kSapayanti darpaNa^udara*nihitA[K.nihatA] iva mandirasya^antaH// 4.03ab/ tyajato +arka^talaM zazinaH pazcAd avalambate yathA zauklyam/ 4.03cd/ dinakara^vazAt tathA^indoH prakAzate +adhaH prabhRty udayaH// 4.04ab/ pratidivasam evam arkAt sthAna^vizeSeNa zauklya^parivRddhiH/ 4.04cd/ bhavati zazino +aparAhNe pazcAd bhAge ghaTasya^iva 4.05ab/ aindrasya zIta^kiraNo mUla^ASADhA^dvayasya *ca^AyAtaH[K.vA yAtaH]/ 4.05cd/ yAmyena *vIja[K.U.bIja]^jalacara^kAnanahA vahni^bhayadaz ca// 4.06ab/ dakSiNa^pArzvena gataH zazI vizAkhA^anurAdhayoH pApaH/ 4.06cd/ madhyena tu prazastaH *pitRdeva[K.pitryasya]^vizAkhayoz ca^api// 4.07ab/ SaD anAgatAni pauSNAd dvAdaza raudrAc ca madhya^yogIni/ 4.07cd/ jyeSTha^AdyAni nava^RkSANy uDupatinA^atItya yujyante// 4.08ab/ unnatam ISac^chRGgaM nau^saMsthAne vizAlatA ca^uktA/ 4.08cd/ nAvika^pIDA tasmin bhavati zivaM sarva^lokasya// 4.09ab/ arddha^unnate ca lAGgalam iti pIDA tad^upajIvinAM tasmin/ 4.09cd/ prItiz ca nirnimittaM manujapatInAM subhikSaM ca// 4.10ab/ dakSiNa^viSANam ardha^unnataM yadA duSTa^lAGgala^AkhyaM tat/ 4.10cd/ pANDya^narezvara^nidhana^kRd udyoga^karaM balAnAm ca// 4.11ab/ sama^zazini subhikSa^kSema^vRSTayaH prathama^divasa^sadRzAH syuH/ 4.11cd/ daNDavad udite pIDA gavAM nRpaz ca^ugra^daNDo +atra// 4.12ab/ kArmuka^rUpe yuddhAni yatra tu jyA tato jayas teSAm/ 4.12cd/ sthAnaM yugam iti yAmya^uttara^AyataM bhUmi^kampAya// 4.13ab/ yugam eva yAmya^koTyAM kiM cit tuGgaM sa pArzva^zAyI^iti 4.13cd/ vinihanti sArthavAhAn vRSTez ca vinigrahaM kuryAt// 4.14ab/ abhyucchrAyAd ekaM yadi zazino +avAGmukhaM bhavet^chRGgam/ 4.14cd/ Avarjitam ity asubhikSa^kAri tad go^dhanasya^api// 4.15ab/ avyucchinnA rekhA samantato maNDalA ca kuNDa^Akhyam/ 4.15cd/ asmin mANDalikAnAM sthAna^tyAgo narapatInAm// 4.16ab/ prokta^sthAna^abhAvAd udag^uccaH kSema^vRddhi^vRSTi^karaH/ 4.16cd/ dakSiNa^tuGgaz candro durbhikSa^bhayAya nirdiSTaH// 4.17ab/ zRGgeNa^ekena^*indur[K.induM] vilInam atha vA^apy avAGmukhaM *zRGgam[K.azRGgam]/ 4.17cd/ sampUrNaM ca^abhinavaM dRSTvA^eko jIvitAd bhrazyet// 4.18ab/ saMsthAna^vidhiH kathito rUpANy asmAd bhavanti candramasaH/ 4.18cd/ svalpo durbhikSa^karo mahAn subhikSa^AvahaH proktaH// 4.19ab/ madhya^tanur vajra^AkhyaH kSud^bhayadaH sambhramAya rAjJAM ca/ 4.19cd/ candro mRdaGga^rUpaH kSema^subhikSa^Avaho bhavati// 4.20ab/ jJeyo vizAla^mUrtir narapati^lakSmI^vivRddhaye candraH/ 4.20cd/ sthUlaH subhikSa^kArI priya^dhAnya^karas tu tanu^mUrtiH// 4.21a pratyantAn ku^nRpAMz ca hanty uDupatiH zRGge kujena^Ahate 4.21b zastra^kSud^bhayakRd yamena zazijena^avRSTi^durbhikSa^kRt/ 4.21c zreSThAn hanti nRpAn mahendra^guruNA zukreNa ca^alpAn nRpAn 4.21d zukle yApyam idaM phalam graha^kRtaM kRSNe yathokta^Agamam// 4.22a bhinnaH sitena magadhAn yavanAn pulindAn 4.22b nepAla^bhRGgi^*marukaccha[K's tr. marukucca]^surASTra^madrAn/ 4.22c pAJcAla^kaikaya^kulUtaka^puruSAdAn 4.22d hanyAd uzInara^janAn api sapta mAsAn// 4.23ab/ gAndhAra^sauvIraka^sindhu^kIrAn dhAnyAni zailAn draviDa^adhipAMz ca/ 4.23cd/ dvijAMz ca mAsAn daza zItarazmiH santApayed vAkpatinA vibhinnaH// 4.24a udyuktAn saha vAhanair narapatIMs traigartakAn mAlavAn 4.24b kaulindAn gaNa^puGgavAn atha zibIn AyodhyakAn pArthivAn/ 4.24c hanyAt kaurava^matsya^zukty^adhipatIn rAjanya^mukhyAn api 4.24d prAleyAMzur asRggrahe tanugate SaNmAsam aryAdayA// 4.25ab/ yaudheyAn sacivAn sakauravAn prAgIzAn atha ca^arjunAyanAn/ 4.25cd/ hanyAd arkaja^bhinna^maNDalaH zItAMzur daza^mAsa^pIDayA// 4.26ab/ magadhAn mathurAM ca pIDayed veNAyAz ca taTaM zazAGkajaH/ 4.26cd/ aparatra kRtaM yugaM vaded yadi bhittvA zazinaM vinirgataH// 4.27ab/ kSema^Arogya^subhikSa^vinAzI zItAMzuH zikhinA yadi bhinnaH/ 4.27cd/ kuryAd Ayudha^jIvi^vinAzaM caurANAm adhikena ca pIDAm// 4.28ab/ ulkayA yadA zazI grasta eva hanyate/ 4.28cd/ hanyate tadA nRpo yasya janmani sthitaH// 4.29ab/ bhasma^nibhaH paruSo +aruNa^mUrtiH zIta^karaH kiraNaiH parihINaH/ 4.29cd/ zyAva^tanuH sphuTitaH sphuraNo vA *kSuD^Damara[K.kSutsamarA]^Amaya^caura^bhayAya// 4.30ab/ prAleya^kunda^kumuda^sphaTika^avadAto yatnAd iva^adrisutayA parimRjya candraH/ 4.30cd/ uccaiH kRto nizi bhaviSyati me zivAya yo dRzyate sa bhavitA jagataH zivAya// 4.31ab[K.4.32ab]/ zukle pakSe sampravRddhe pravRddhiM brahma^kSatraM yAti vRddhiM prajAz ca/ 4.31cd[K.4.32cd]/ hIne hAnis tulyatA tulyatAyAM kRSNe sarve tatphalaM vyatyayena// 4.32ab[K.4.31ab]/ yadi kumuda^mRNAla^hAra^gauras tithi^niyamAt kSayam eti varddhate vA/ 4.32cd[K.4.31cd]/ avikRta^gati^maNDala^aMzu^yogI bhavati nRNAM vijayAya zItarazmiH// 5 rAhucArAdhyAyaH 5.01ab/ amRta^AsvAda^vizeSAc cchinnam api ziraH kila^asurasya^idam/ 5.01cd/ prANair aparityaktaM grahatAM yAtaM vadanty eke// 5.02ab/ indu^arka^maNDala^AkRtir asitatvAt kila na dRzyate gagane/ 5.02cd/ anyatra parva^kAlAd vara^pradAnAt kamalayoneH// 5.03ab/ mukha^puccha^vibhakta^aGgaM bhujaGgam AkAram upadizanty anye/ 5.03cd/ kathayanty amUrtam apare tamo^mayaM saiMhikeya^AkhyAkhyam// 5.04ab/ yadi mUrto bhavicArI ziro +atha vA bhavati maNDalI rAhuH/ 5.04cd/ bhagaNa^ardhena^*antaritau[K.antarito] gRhNAti kathaM niyata^cAraH// 5.05ab/ aniyata^cAraH khalu ced upalabdhiH saMkhyayA kathaM tasya/ 5.05cd/ puccha^Anana^abhidhAno +antareNa kasmAn na gRhNAti// 5.06ab/ atha tu bhujagendra^rUpaH pucchena mukhena vA sa gRhNAti/ 5.06cd/ mukha^puccha^antara^saMsthaM sthagayati kasmAn na bhagaNa^ardham// 5.07ab/ rAhu^dvayaM yadi syAd graste +astamite +atha vA^udite candre/ 5.07cd/ tatsamagatinA^anyena grastaH sUryo +api dRzyate// 5.08ab/ bhU^cchAyAM sva^grahaNe bhAskaram arka^grahe pravizati^induH/ 5.08cd/ pragrahaNam ataH pazcAn na^indor bhAnoz ca pUrva^ardhAt// 5.09ab/ vRkSasya svacchAyA yathA^*ekapArzve[K.ekapArzvena] bhavati *dIrghacayA[K.dIrghA ca]/ 5.09cd/ nizi nizi tadvad bhUmer AvaraNa^vazAd dinezasya// 5.10ab/ sUryAt saptama^rAzau yadi ca^udag^dakSiNena na^atigataH/ 5.10cd/ candraH pUrva^abhimukhaz chAyAm aurvIm tadA vizati// 5.11ab/ candro +adhaHsthaH sthagayati ravim ambudavat samAgataH pazcAt/ 5.11cd/ pratidezam ataz citraM dRSTi^vazAd bhAskara^grahaNam// 5.12ab/ AvaraNaM mahad indoH kuNTha^viSANas tato +ardha^saMcchannaH/ 5.12cd/ svalpam raver yato +atas tIkSNa^viSANo ravir bhavati// 5.13ab/ evam uparAga^kAraNam uktam idaM divya^dRgbhir AcAryaiH/ 5.13cd/ rAhur akAraNam asminn ity uktaH zAstra^sadbhAvaH// 5.14ab/ yo +asau^asuro rAhus tasya varo brahmaNA +ayam AjJaptaH/ 5.14cd/ ApyAyanam uparAge datta^hutAMzena te bhavitA// 5.15ab/ tasmin kAle sAnnidhyam asya tena^upacaryate rAhuH/ 5.15cd/ yAmyottarA zazigatir gaNite +apy upacaryate tena// 5.16ab/ na kathaM cid api nimittair grahaNaM vijJAyate nimittAni/ 5.16cd/ anyasminn api kAle bhavanty atha^utpAta^rUpANi// 5.17ab/ paJcagraha^saMyogAn na kila grahaNasya sambhavo bhavati/ 5.17cd/ tailaM ca jale +aSTamyAM na vicintyam idaM vipazcidbhiH// 5.18ab/ avanatyA +arke grAso dig^jJeyA valanayA^avanatyA ca/ 5.18cd/ tithy^avasAnAd velA karaNe kathitAni tAni mayA// 5.19ab/ SaNmAsa^uttara^vRddhyA parvezAH sapta devatAH kramazaH/ 5.19cd/ brahma^zazi^indra^kuberA varuNa^agni^yamAz ca vijJeyAH// 5.20ab/ brAhme dvija^pazu^*vRddhiH kSema^ArogyANi[K.vRddhikSemArogyANi] sasya^sampat^ca/ 5.20cd/ tadvat saumye tasmin pIDA viduSAm avRSTiz ca// 5.21ab/ aindre bhUpa^virodhaH zArada^sasya^kSayo na ca kSemam/ 5.21cd/ kaubere +artha^patInAm artha^vinAzaH subhikSaM ca// 5.22ab/ vAruNam avanIza^azubham anyeSAM kSema^sasya^vRddhi^karam/ 5.22cd/ AgneyaM mitra^AkhyaM sasya^Arogya^abhaya^ambu^karam// 5.23ab/ yAmyaM karoty avRSTiM durbhikSaM saMkSayaM ca sasyAnAm/ 5.23cd/ yad ataH paraM tad azubhaM kSut^mAra^avRSTidaM parva// 5.24ab/ velAhIne parvaNi garbha^vipattiz ca zastra^kopaz ca/ 5.24cd/ ativele kusuma^phala^kSayo bhayaM sasya^nAzaz ca// 5.25ab/ hIna^atirikta^kAle phalam uktaM pUrva^zAstra^dRSTatvAt/ 5.25cd/ sphuTa^gaNita^vidaH kAlaH kathaJ cid api na^anyathA bhavati// 5.26ab/ yady ekasmin mAse grahaNaM ravi^somayos tadA kSitipAH/ 5.26cd/ svabala^kSobhaiH saMkSayam AyAnty atizastra^kopaz ca// 5.27ab/ grastAv udita^astamitau zArada^dhAnya^avanIzvara^kSayadau/ 5.27cd/ sarva^grastau durbhikSa^marakadau pApa^sandRSTau// 5.28ab/ ardha^udita^uparakto naikRtikAn hanti sarvayajJAMz ca/ 5.28cd/ agny^upajIvi^guNa^adhika^vipra^AzramiNo *yuge +abhyuditaH[K.ayugAbhyuditaH]// 5.29ab/ karSaka^*pAkhaNDi[K.pASaNDi]^vaNik^kSatriya^bala^nAyakAn *dvitIyAMze[K.dvitIye +aMze]/ 5.29cd/ kAruka^zUdra^mlecchAn kha^tRtIyAmze samantrijanAn// 5.30ab/ madhya^ahne narapati^madhyadezahA zobhanaz ca dhAnya^arghaH/ 5.30cd/ tRNabhug^amAtya^antaHpura^vaizyaghnaH paJcame khAMze/ 5.31ab/ strI^zUdrAn SaSThe +aMze dasyu^pratyantahA^astamaya^kAle/ 5.31cd/ yasmin khAMze mokSas tat^proktAnAM zivaM bhavati// 5.32ab/ dvija^nRpatIn udagayane viT^zUdrAn dakSiNAyane hanti/ 5.32cd/ rAhur udag^AdidRSTaH pradakSiNaM hanti vipra^AdIn// 5.33ab/ mlecchAn vidiksthito yAyinaz ca hanyAd dhutAza^saktAMz ca/ 5.33cd/ salila^cara^danti^ghAtI yAmyena^udag gavAm azubhaH// 5.34ab/ pUrveNa salila^pUrNAM karoti vasudhAM samAgato daityaH/ 5.34cd/ pazcAt karSaka^sevaka^bIja^vinAzAya nirdiSTaH// 5.35ab/ pAJcAla^kaliGga^zUrasenAH kAmboja^uDra^kirAta^zastra^vArttAH/ 5.35cd/ jIvanti ca ye hutAza^vRttyA te pIDAm upayAnti meSa^saMsthe// 5.36ab/ gopAH pazavo +atha gomino manujA ye ca mahattvam AgatAH/ 5.36cd/ pIDAm upayAnti bhAskare graste zIta^kare +atha vA vRSe// 5.37ab/ mithune pravara^aGganA nRpA nRpa^mAtrA balinaH kalA^vidaH/ 5.37cd/ yamunA^taTajAH sabAhlikA matsyAH suhma^janaiH samanvitAH// 5.38ab/ AbhIrAn^zabarAn sapahlavAn mallAn matsya^kurUJ chakAn api/ 5.38cd/ pAJcAlAn vikalAMz ca pIDayaty annaM ca^api nihanti karkaTe// 5.39ab/ siMhe pulinda^gaNa^mekala^sattva^yuktAn rAja^upamAn narapatIn vana^gocarAMz ca/ 5.39cd/ SaSThe tu sasya^kavi^lekhaka^geya^saktAn hanty azmaka^tripura^zAli^yutAMz ca dezAn// 5.40ab/ tulAdhare +avanty^aparAntya^sAdhUn vaNig^dazArNAn *marukacchapAMz[K.bharukacchapAMz] ca/ 5.40cd/ aliny atha^udumbara^madra^colAn drumAn sayaudheya^viSa^AyudhIyAn// 5.41ab/ dhanviny amAtya^vara^vAji^videha^mallAn pAJcAla^vaidya^vaNijo viSama^AyudhajJAn/ 5.41cd/ hanyAn mRge tu jhaSa^mantri^kulAni nIcAn mantra^auSadhISu kuzalAn sthavira^AyudhIyAn// 5.42ab/ kumbhe +antargirijAn sapazcima^janAn bhAra^udvahAMs taskarAn AbhIrAn darada^Arya^siMha^purakAn hanyAt tathA barbarAn/(checked) 5.42cd/ mIne sAgarakUla^sAgara^jala^dravyANi *vanyAn[K.mAnyAn] janAn prAjJAn vAryupajIvinaz ca bhaphalaM kUrma^upadezAd vadet// 5.43ab/ savya^apasavya^leha^grasana^nirodha^avamardana^ArohAH/ 5.43cd/ AghrAtaM madhyatamas tamo +antya iti te daza grAsAH// 5.44ab/ savyagate tamasi jagaj^jalaplutaM bhavati muditam abhayaM ca/ 5.44cd/ apasavye narapati^taskara^avamardaiH prajAnAzaH// 5.45ab/ *jihva^upaleDhi[K.jihvevaleDhi] paritas timira^nudo maNDalaM yadi sa lehaH/ 5.45cd/ pramudita^samasta^bhUtA prabhUta^toyA ca tatra mahI// 5.46ab/ grasanam iti yadA tryaMzaH pAdo vA gRhyate +atha vA^apy ardham/ 5.46cd/ sphIta^nRpa^vitta^hAniH pIDA ca sphIta^dezAnAm// 5.47ab/ paryanteSu gRhItvA madhye piNDIkRtaM tamas tiSThet/ 5.47cd/ sa nirodho vijJeyaH pramoda^kRt sarvabhUtAnAm// 5.48ab/ avamardanam iti niHzeSam eva saJchAdya yadi ciraM tiSThet/ 5.48cd/ hanyAt pradhAna^bhUpAn *pradhAna^dezAMz[K.pradhAnadezAn pradhAnabhUpAMz] ca timira^mayaH// 5.49ab/ vRtte grahe yadi tamas tatkSaNam AvRtya dRzyate bhUyaH/ 5.49cd/ ArohaNam ity anyonya^mardanair bhaya^karaM rAjJAm// 5.50ab/ darpaNa iva^ekadeze *sabASpa[K.savASpa]^niHzvAsa^mAruta^upahataH/ 5.50cd/ dRzyeta^AghrAtaM tat suvRSTi^vRddhy^AvahaM jagataH// 5.51ab/ madhye tamaH praviSTaM vitamaskaM maNDalaM ca yadi paritaH 5.51cd/ tan^madhyadeza^nAzaM karoti kukSy^Amaya^bhayaM ca// 5.52ab/ paryanteSu^atibahulaM svalpaM madhye tamas tamontya^Akhye/ 5.52cd/ sasyAnAm Iti^bhayaM bhayam asmiMs taskarANAM ca// 5.53ab/ zvete kSema^subhikSaM brAhmaNa^pIDAM ca nirdized rAhau/ 5.53cd/ agni^bhayam anala^varNe pIDA ca hutAzavRttInAm// 5.54ab/ harite roga^*ulbaNatA[K.ulvaNatA] sasyAnAm Itibhiz ca vidhvaMsaH/ 5.54cd/ kapile zIghraga^sattva^mleccha^dhvaMso +atha durbhikSam// 5.55ab/ aruNa^kiraNa^anurUpe durbhikSa^avRSTayo vihaga^pIDA/ 5.55cd/ AdhUmre kSema^subhikSam Adizet mandavRSTiM ca// 5.56ab/ kApota^aruNa^kapila^zyAvAbhe kSud^bhayaM vinirdezyam/ 5.56cd/ kApotaH zUdrANAM vyAdhi^karaH kRSNa^varNaz ca// 5.57ab/ vimalaka^maNi^pIta^Abho vaizya^dhvaMsI bhavet subhikSAya/ 5.57cd/ sa^arciSmaty agni^bhayaM gairika^rUpe tu yuddhAni// 5.58ab/ dUrvAkANDa^zyAme hAridre vA^api nirdizet marakam/ 5.58cd/ azani^bhaya^sampradAyI *pATala[K.pATali]^kusuma^upamo rAhuH// 5.59ab/ pAMzu^vilohita^rUpaH kSatra^dhvaMsAya bhavati vRSTez ca/ 5.59cd/ bAla^ravi^kamala^suracApa^rUpa^bhRt zastra^kopAya// 5.60ab/ pazyan grastaM saumyo ghRta^madhu^taila^kSayAya rAjNAM ca/ 5.60cd/ bhaumaH samara^vimardaM zikhi^kopaM taskara^bhayaM ca// 5.61ab/ zukraH sasya^vimardaM nAnA^klezAMz ca janayati dharitryAm/ 5.61cd/ ravijaH karoty avRSTiM durbhikSaM taskara^bhayaM ca// 5.62ab/ yad azubham avalokanAbhir uktaM grahajanitaM grahaNe pramokSaNe vA/ 5.62cd/ surapatiguruNA^avalokite tat^zamam upayAti jalair iva^agnir iddhaH// 5.63ab/ graste kramAn nimittaiH punar graho mAsa^SaTka^parivRddhyA/ 5.63cd/ pavana^ulkApAta^rajaH kSitikampa^tamo^azani^nipAtaiH// 5.64ab/ AvantikA janapadAH kAverI^narmadA^taTa^AzrayiNaH/ 5.64cd/ dRptAz ca manujapatayaH pIDyante kSitisute graste// 5.65ab/ antarvedIM sarayUM nepAlaM pUrvasAgaraM zoNam/ 5.65cd/ strI^nRpa^yodha^kumArAn saha vidvadbhir budho hanti// 5.66ab/ grahaNa^upagate jIve vidvan^nRpa^mantri^gaja^haya^dhvaMsaH/ 5.66cd/ sindhu^taTa^vAsinAm apy udag^dizaM saMzritAnAM ca// 5.67ab/ bhRgutanaye rAhugate *dAzeraka[K.daserakAH]kaikayAH sayaudheyAH/ 5.67cd/ AryAvarttAH zibayaH strI^saciva^gaNAz ca pIDyante// 5.68ab/ saure maru^bhava^puSkara*saurASTrika[K.saurASTrA]^dhAtavo +arbuda^antyajanAH/ 5.68cd/ gomanta^pAriyAtra^AzritAz[K's tr. gomantaH pAriyAtrA] ca nAzaM vrajanty Azu// 5.69a kArttikyAm anala^upajIvi^magadhAn prAcya^adhipAn kozalAn 5.69b kalmASAn atha zUrasena^sahitAn kAzIz ca santApayet/ 5.69c *hanyAd[K.hanyAd ca] Azu kaliGgadeza^nRpatiM sa^amAtya^bhRtyaM tamo 5.69d dRSTaM kSatriya^tApadaM janayati kSemaM subhikSa^anvitam// 5.70ab/ kAzmIrakAn kauzalakAn sapuNDrAn mRgAMz ca hanyAd aparAntakAMz ca/ 5.70cd/ ye somapAs tAMz ca nihanty saumye suvRSTi^kRt kSema^subhikSa^kRt^ca// 5.71ab/ pauSe dvija^kSatra^jana^uparodhaH sasaindhava^AkhyAH kukurA videhAH/ 5.71cd/ dhvaMsaM vrajanty atra ca manda^vRSTiM bhayaM ca vindyAd asubhikSa^yutam// 5.72a mAghe tu mAtR^pitR^bhakta^vasiSTha^gotrAn 5.72b svAdhyAya^dharma^niratAn kariNas turaGgAn/ 5.72c vaGga^aGga^kAzi^manujAMz ca dunoti rAhur 5.72d vRSTiM ca karSakajana^*abhimatAM[K.anumatAM] karoti// 5.73ab/ pIDA^karaM phAlgunamAsi parva *vaGga^azmaka^avantika[K.vantaka]^mekalAnAm/ 5.73cd/ *nRtyajJa[K.nRttajJa]^sasya^pravara^aGganAnAM dhanuSkara^kSatra^tapasvinAM ca// 5.74a *caitryAM[K.caitre] tu citrakara^lekha^geya^saktAn 5.74b rUpopajIvi^nigamajJa^hiraNya^paNyAn/ 5.74c pauNDra^auDra^kaikaya^janAn atha ca^azmakAMz ca 5.74d tApaH spRzaty amarapo +atra vicitra^varSI// 5.75ab/ vaizAkha^*mAse[K.mAsi] grahaNe vinAzam AyAnti karpAsa^tilAH sa^mudgAH/ 5.75cd/ ikSvAku^yaudheya^zakAH kaliGgAH *sopa^plavAH[K.sopadravAH] kintu subhikSam asmin// 5.76ab/ jyeSThe[K.jyaiSThe] narendra^dvija^rAjapatnyaH sasyAni vRSTiz ca mahAgaNAz ca/ 5.76cd/ pradhvaMsam AyAnti narAz ca saumyAH sAlvaiH sametAz ca niSAda^saGghAH// 5.77ab/ ASADha^parvaNy udapAna^vapra^nadI^pravAhAn phala^mUla^vArttAn/ 5.77cd/ gAndhAra^kAzmIra^pulinda^cInAn hatAn vaded maNDala^varSam asmin// 5.78a kAzmIrAn sapulinda^cIna^yavanAn hanyAt kurukSetrajAn 5.78b gAndhArAn api madhyadeza^sahitAn vRSTo grahaH zrAvaNe/ 5.78c kAmboja^ekazaphAMz ca zAradam api tyaktvA yathoktAn imAn 5.78d anyatra pracura^anna^hRSTa^manujair dhAtrIM karoty AvRtAm// 5.79a kaliGga^vaGgAn magadhAn surASTrAn 5.79b mlecchAn suvIrAn *darada^azmakAMz[K.daradAJ chakAMz] ca/ 5.79c strINAM ca garbhAn asuro nihanti 5.79d subhikSa^kRd bhAdrapade +abhyupetaH// 5.80a kAmboja^cIna^yavanAn saha zalyahRdbhir 5.80b *bAhlIka[K.vAlhIka]^sindhutaTa^vAsijanAMz ca hanyAt/ 5.80c *Anartta[K.Anarta]^pauNDra^bhiSajaz ca tathA kirAtAn 5.80d dRSTo +asuro +azvayuji bhUri^subhikSa^kRc ca// 5.81ab/ hanu^kukSi^pAyu^bhedA dvir dviH saJchardanaM ca jaraNaM ca/ 5.81cd/ madhya^antayoz ca vidaraNam iti daza zazi^sUryayor mokSAH// 5.82ab/ AgneyyAm apagamanaM dakSiNa^hanubheda^saMjJitaM zazinaH/ 5.82cd/ sasya^vimardo mukha^rug nRpa^pIDA syAt suvRSTiz ca// 5.83ab/ pUrvottareNa vAmo hanu^bhedo nRpa^kumAra^bhayadAyI/ 5.83cd/ mukharogaM zastra^bhayaM tasmin vindyAt subhikSaM ca// 5.84ab/ dakSiNa^kukSi^vibhedo dakSiNa^pArzvena yadi bhaven mokSaH/ 5.84cd/ pIDA nRpa^putrANAm abhiyojyA dakSiNA ripavaH// 5.85ab/ vAmas tu kukSi^bhedo yady uttaramArga^saMsthito rAhuH/ 5.85cd/ strINAM garbha^vipattiH sasyAni ca tatra madhyAni// 5.86ab/ nairRta^vAyavya^sthau dakSiNa^vAmau tu pAyu^bhedau dvau/ 5.86cd/ guhya^rug alpA vRSTir dvayos tu rAjJI^kSayo vAme// 5.87ab/ pUrveNa pragrahaNaM kRtvA prAg eva ca^apasarpeta / 5.87cd/ saJchardanam iti tat kSema^sasya^hArdipradaM jagataH// 5.88ab/ prAk pragrahaNaM yasmin pazcAd apasarpaNaM tu taj jaraNam/ 5.88cd/ kSut^zastra^bhaya^*udvignA na[K.udvignAH kva] zaraNam upayAnti tatra janAH// 5.89ab/ madhye yadi prakAzaH prathamaM tan madhya^vidaraNaM nAma/ 5.89cd/ antaHkopa^karaM syAt subhikSadaM na^ativRSTi^karam// 5.90ab/ paryanteSu vimalatA bahulaM madhye tamo *+antya[K.anta]^daraNa^AkhyaH/ 5.90cd/ madhyAkhyadeza^nAzaH zArada^sasya^kSayaz ca^asmin// 5.91ab/ ete sarve mokSA vaktavyA bhAskare +api kintv atra/ 5.91cd/ pUrvA dik zazini yathA tathA ravau pazcimA kalpyA// 5.92ab/ mukte saptAhAntaH pAMzu^nipAto +anna^saMkSayaM kurute/ 5.92cd/ nIhAro roga^bhayaM bhUkampaH pravara^nRpa^mRtyum// 5.93ab/ ulkA mantri^vinAzaM nAnAvarNA ghanAz ca bhayam atulam/ 5.93cd/ stanitaM garbha^vinAzaM vidyun^nRpa^daMSTri^paripIDAm// 5.94ab/ pariveSo ruk^pIDAM digdAho nRpa^bhayaM ca sa^agni^bhayaM/ 5.94cd/ rUkSo vAyuH prabalaz caurasamutthaM bhayaM dhatte// 5.95ab/ nirghAtaH suracApaM daNDaz ca kSud^bhayaM sa^paracakram/ 5.95cd/ *grahayuddhe[K.grahayuddhaM] nRpa^yuddhaM ketuz ca tad eva sandRSTaH// 5.96ab/ avikRtasalila*nipAtaiH[K.nipAte] saptAha^antaH subhikSam Adezyam/ 5.96cd/ yac ca^azubhaM grahaNajaM tat sarvaM nAzan upayAti// 5.97ab/ somagrahe nivRtte pakSAnte yadi bhaved graho +arkasya/ 5.97cd/ tatra^anayaH prajAnAM dampatyor vairam anyonyam// 5.98ab/ arkagrahAt tu zazino grahaNaM yadi dRzyate tato viprAH/ 5.98cd/ naika^kratu^phala^bhAjo bhavanti muditAH prajAz ca^eva// 6 bhaumacArAdhyAyaH 6.01ab/ yady udaya^RkSAd vakraM karoti navama^aSTa^saptama^RkSeSu/ 6.01cd/ tad*vaktrAm[K.vakram U.vaktram] uSNam udaye pIDA^karam agnivArttAnAm// 6.02ab/ dvAdaza^dazama^ekAdaza^nakSatrAd vakrite kuje +azru^mukham/ 6.02cd/ dUSayati rasAn udaye karoti rogAn avRSTiM ca// 6.03ab/ vyAlaM trayodaza^RkSAc caturdazAd vA vipacyate +astamaye/ 6.03cd/ daMSTri^vyAla^mRgebhyaH karoti pIDAM subhikSaM ca// 6.04ab/ rudhira^Ananam iti vaktraM paJcadazAt SoDazAc ca vinivRtte/ 6.04cd/ tat^kAlaM mukha^rogaM sa^bhayaM ca subhikSam Avahati// 6.05ab/ asi^muzalaM saptadazAd aSTAdazato +api vA tad anuvakre/ 6.05cd/ dasyu^gaNebhyaH pIdAM karoty avRSTiM sa^zastra^bhayAm// 6.06ab/ bhAgya^AryamA^udite yadi nivartate vaizva^daivate bhaumaH/ 6.06cd/ prAjApatye +astamitas trIn api lokAn nipIDayati// 6.07ab/ zravaNa^uditasya vakraM puSye mUrdha^abhiSikta^pIDA^kRt/ 6.07cd/ yasminn RkSe +abhyuditas tad^dig^vyUhAn janAn hanti// 6.08ab/ madhyena yadi maghAnAM gata^agataM lohitaH karoti tataH/ 6.08cd/ pANDyo nRpo vinazyati zastra^udyogAd bhayam avRSTiM// 6.09ab/ bhittvA *maghA[K.maghAM] vizAkhAM bhindan bhaumaH karoti durbhikSam/ 6.09cd/ marakaM karoti ghoraM yadi bhittvA rohiNIM yAti// 6.10ab/ dakSiNato rohiNyAs caran mahIjo +argha^vRSTi^nigraha^kRt/ 6.10cd/ dhUmAyan sa^zikho vA vinihanyAt pAriyAtra^sthAn// 6.11ab/ prAjApatye zravaNe mUle *triSu ca^uttareSu[K.tisRSUttarAsu] zAkre ca/ 6.11cd/ vicaran ghana^nivahAnAm upaghAta^karaH kSamA^tanayaH// 6.12ab/ cAra^udayAH prazastAH zravaNa^maghA^Aditya*hasta^mUleSu[K.mUlahasteSu]/ 6.12cd/ ekapadA^azvi^vizAkhA^prAjApatyeSu ca kujasya// 6.13a vipula^vimala^mUrtiH kiMzuka^azoka^varNaH 6.13b sphuTa^rucira^mayUkhas tapta^tAmra^prabhA^AbhaH/ 6.13c vicarati yadi mArgaM ca^uttaraM medinIjaH 6.13d zubha^kRd avani^pAnAM hArdidaz ca prajAnAm// 7 budhacArAdhyAyaH 7.01ab/ na^utpAta^parityaktaH kadA cid api candrajo vrajaty udayam/ 7.01cd/ jala^dahana^pavana^bhaya^kRd dhAnya^argha^kSaya^vivRddhau vA// 7.02ab/ vicaran zravaNa^dhaniSThA^prajApatya[U.prAjApatya]^indu*vaizvadevAni[K.vizvadaivAni]/ 7.02cd/ mRdnan hima^kara^tanayaH karoty avRSTiM sa^roga^bhayAm// 7.03ab/ raudra^AdIni maghA^antAny upAzrite candraje prajApIDA/ 7.03cd/ zastra^nipAta^kSud^bhaya^roga^anAvRSTi^santApaiH// 7.04ab/ hasta^AdIni *caran[K.vicaran] SaDRkSANy upapIDayan gavAm azubhaH/ 7.04cd/ sneha^rasa^argha^vivRddhiM karoti ca^urvIM prabhUta^annAm// 7.05ab/ AryamNaM hautabhujaM bhadrapadAm uttrarAM yamezaM ca/ 7.05cd/ candrasya suto nighnan prANa^bhRtAM dhAtu^saMkSaya^kRt// 7.06ab/ Azvina^vAruNa^mUlAny upamRdnan revatIM ca candra^sutaH/ 7.06cd/ paNya^bhiSag^naujIvika^salilaja^turaga^upaghAta^karaH// 7.07ab/ pUrva^Ady^RkSa^tritayAd ekam api^indoH suto +abhimRdnIyAt/ 7.07cd/ kSut^zastra^taskara^Amaya^bhaya^pradAyI caran jagataH// 7.08ab/ prAkRta^vimizra^saMkSipta^tIkSNa^yogAnta^ghora^pApa^AkhyAH/ 7.08cd/ sapta parAzara^tantre nakSatraiH kIrtitA gatayaH// 7.09ab/ prAkRta^saMjJA vAyavya^yAmya^paitAmahAni bahulAz ca/ 7.09cd/ mizrA gatiH pradiSTA zazi^ziva^pitR^*bhujagadevAni[K.bhujagadaivAni]/ 7.10ab/ saMkSiptAyAM puSyaH punarvasuH phalgunI^dvayaM ca^iti/ 7.10cd/ tIkSNAyAM bhadrapadA^dvayaM sa^zAkra^azvayuk pauSNam// 7.11ab/ yogAntikA^iti mUlaM dve ca^ASADhe gatiH sutasya^indoH// 7.11cd/ ghorA zravaNas tvASTraM *vasudaivaM[K.vasudevaM] vAruNaM ca^eva// 7.12ab/ pApa^AkhyA sAvitraM maitraM zakrAgni^daivataM ca^iti/ 7.12cd/ udaya^pravAsa^divasaiH sa eva gati^lakSaNaM prAha// 7.13ab/ catvAriMzat(40) triMzad(30) dvisametA viMzatir(22) dvinavakaM(18) ca/ 7.13cd/ nava(9) mAsa^ardhaM(15) daza ca^ekasaMyutAH(11) prAkRtAdyAnAm// 7.14ab/ prAkRta^gatyAm Arogya^vRSTi^sasya^pravRddhayaH kSemam/ 7.14cd/ saMkSipta^mizrayor mizram etad anyAsu viparItam// 7.15ab/ RjvI^ativakrA^vakrA vikalA ca matena devalasya^etAH/ 7.15cd/ paJca^catur^dvy^ekAhA RjvyAdInAM SaDabhyastAH// 7.16ab/ RjvI hitA prajAnAm *ativakrA +arghaM[K.ativakrArthaM] gatir vinAzayati/ 7.16cd/ zastra^bhayadA ca vakrA vikalA bhaya^roga^saMjananI// 7.17ab/ pauSa^ASADha^zrAvaNa^vaizAkheSv indujaH sa^mAgheSu/ 7.17cd/ vRSTo bhayAya jagataH zubha^phala^kRt proSitas teSu// 7.18ab/ *kArtike[K.kArttike] +azvayuji vA yadi mAse dRzyate tanu^bhavaH zizirAMzoH/ 7.18cd/ zastra^caura^hutabhug^gada^toya^kSud^bhayAni ca tadA vidadhAti 7.19ab/ ruddhAni saumye *+astagate[K.astamite] purANi yAny udgate tAny upayAnti mokSam/ 7.19cd/ anye tu pazcAd udite vadanti lAbhaH purANAM bhavati tajjJAH// 7.20ab/ hema^kAntir atha vA zuka^varNaH sasyakena maNinA sadRzo vA/ 7.20cd/ snigdha^mUrtir alaghuz ca hitAya vyatyaye na zubha^kRt zaziputraH// 8 bRhaspaticArAdhyAyaH 8.01ab/ nakSatreNa saha^udayam upagacchati yena devapati^mantrI/ 8.01cd/ tat^saMjJaM vaktavyaM varSaM mAsa^krameNa^eva// 8.02ab/ varSANi kArttika^AdIny AgneyAd bha^dvaya^anuyogIni/ 8.02cd/ kramazas tribhaM tu paJcamam upAntyam antyaM ca yad varSam// 8.03ab/ zakaTa^anala^upajIvaka^go^pIDA vyAdhi^zastra^kopaz ca/ 8.03cd/ vRddhis tu rakta^pItaka^kusumAnAM kArttike varSe// 8.04ab/ saumye +abde +anAvRSTir mRga^Akhu^zalabha^aNDajaiz ca sasya^vadhaH/ 8.04cd/ vyAdhi^bhayaM mitrair api bhUpAnAM jAyate vairam// 8.05ab/ zubha^kRj^jagataH pauSo nivRtta^vairAH parasparaM kSitipAH/ 8.05cd/ dvi^tri^guNo dhAnya^arghaH pauSTika^karma^prasiddhiz ca// 8.06ab/ pitRpUjA^parivRddhir mAghe hArdiz ca sarvabhUtAnAm/ 8.06cd/ Arogya^vRSTi^dhAnya^argha^sampado mitra^lAbhaz ca// 8.07ab/ phAlguna^varSe vindyAt kva cit kva cit kSema^vRSTi^sasyAni/ 8.07cd/ daurbhAgyaM pramadAnAM prabalAz caurA nRpAz ca^ugrAH// 8.08ab/ caitre mandA vRSTiH priyam annaM kSemam avanipA mRdavaH/ 8.08cd/ vRddhiz ca koza^dhAnyasya bhavati pIDA ca rUpavatAm// 8.09ab/ vaizAkhe *dharma^ratA[K.dharmaparA] vigata^bhayAH pramuditAH prajAH sanRpAH/ 8.09cd/ yajJa^kriyA^prAvRttir niSpattiH sarva^sasyAnAm// 8.10ab/ jyaiSThe jAti^kula^dhana^zreNI^zreSThA nRpAH sadharmajJAH/ 8.10cd/ pIDyante dhAnyAni ca hitvA kaGguM zamIjAtim// 8.11ab/ ASADhe jAyante sasyAni kva cid avRSTir anyatra/ 8.11cd/ yogakSemaM madhyaM vyagrAz ca bhavanti bhUpAlAH// 8.12ab/ zrAvaNa^varSe kSemaM samyak sasyAni pAkam upayAnti/ 8.12cd/ kSudrA ye *pAkhaNDAH[K.pASaNDAH] pIDyante ye ca tad^bhaktAH// 8.13ab/ bhAdrapade vallIjaM niSpattiM yAti pUrvasasyaM ca/ 8.13cd/ na bhavaty aparaM sasyaM kva cit subhikSaM kvacic ca bhayam// 8.14ab/ Azvayuje +abde +ajasraM patati jalaM pramuditAH prajAH kSemam/ 8.14cd/ prANa^cayaH prANa^bhRtAm sarveSAm anna^bAhulyam// 8.15ab/ udag^Arogya^subhikSa^kSema^karo vAkpatiz caran bhAnAm/ 8.15cd/ yAmye tad^viparIto madhyena tu madhya^phala^dAyI// 8.16ab/ vicaran bha^dvayam iSTas tat^sArdhaM vatsareNa madhya^phalaH/ 8.16cd/ sasyAnAM vidhvaMsI vicared adhikaM yadi kadA cit// 8.17ab/ anala^bhayam anala^varNe vyAdhiH pIte raNa^AgamaH zyAme/ 8.17cd/ harite ca taskarebhyaH pIDA rakte tu zastra^bhayam// 8.18ab/ dhUma^Abhe +anAvRSTis tridaza^gurau nRpa^vadho divA dRSTe/ 8.18cd/ vipule +amale sutAre rAtrau dRSTe prajAH svasthAH// 8.19a rohiNyo +analabhaM ca vatsara^tanur nAbhis tv aSADha^dvayaM 8.19b sArpaM hRt^pitR^daivataM ca kusumaM zuddhaiH zubhaM taiH phalam/ 8.19c dehe krUra^nipIDite +agny^anilajaM nAbhyAM bhayaM kSut^kRtaM 8.19d puSpe mUla^phala^kSayo +atha hRdaye sasyasya nAzo dhruvam// 8.20a gatAni varSANi zakendra^kAlAd 8.20b dhatAni rudrair guNayec caturbhiH/ 8.20c nava^aSTa^paJca^aSTa(8589)yutAni kRtvA 8.20d vibhAjayec^zUnya^zarA^garAmaiH(3750)// 8.21a *labdhena[K.phalena] yuktaM zaka^bhUpakAlaM 8.21b saMzodhya SaSTyA viSayair vibhajya/ 8.21c yugAni nArAyaNa^pUrvakANi 8.21d labdhAni zeSAH kramazaH samAH syuH// 8.22ab/ ekaikam abdeSu nava^AhateSu dattvA pRthag dvAdazakaM krameNa/ 8.22cd/ hRtvA caturbhir vasudevatA^AdyAny uDUni zeSAMzaka^pUrvam abdam// 8.23ab/ viSNuH surejyo balabhid dhutAzas tvaSTa^uttaraproSThapadA^adhipaz ca/ 8.23cd/ kramAd yugezAH pitR^vizva^*soma[K.somAH]^zakrAnala^Akhya^azvi^bhagAH pradiSTAH// 8.24ab/ saMvatsaro +agniH parivatsaro +arka idA^AdikaH zIta^mayUkha^mAlI/ 8.24cd/ prajApatiz ca^apy anuvatsaraH syAd idvatsaraH zailasutApatiz ca// 8.25ab/ vRSTiH samAdye pramukhe dvitIye prabhUta^toyA kathitA tRtIye/ 8.25cd/ pazcAj jalaM muJcati yac caturthaM svalpa^udakaM paJcamam abdam uktam// 8.26ab/ catvAri mukhyAni yugAny atha^eSAM viSNu^indra^jIva^anala^daivatAni/ 8.26cd/ catvAri madhyAni ca madhyamAni catvAri ca^antyAny adhamAni vindyAt// 8.27ab/ AdyaM dhaniSTAMzam abhiprapanno mAghe yadA yAty udayaM surejyaH/ 8.27cd/ SaSTy^abda^pUrvaH prabhavaH sa nAmnA *prapadyate[K.pravartate] bhUta^hitas tadAbdaH// 8.28ab/ kva cit tv avRSTiH pavana^agni^kopaH santi^ItayaH zleSma^kRtAz ca rogAH/ 8.28cd/ saMvatsare +asmin prabhave pravRtte na duHkham Apnoti janas tathA^api// 8.29ab/ tasmAd dvitIyo vibhavaH pradiSTaH zuklas tRtIyaH parataH pramodaH/ 8.29cd/ prajApatiz ca^iti yathottarANi zastAni varSANi phalAny *atha^eSAm[K.caiSAm]// 8.30ab/ niSpanna^zAli^ikSu^yava^Adi^sasyAM bhayair vimuktAm upazAnta^vairAm// 8.30cd/ saMhRSTa^lokAM kali^doSa^muktAM kSatraM tadA zAsti ca bhUtadhAtrIm// 8.31ab/ Adyo +aGgirAH zrImukha^bhAvasA^Ahvau *yuvA sudhAteti[K.yuvAtha dhAteti] yuge dvitIye/ 8.31cd/ varSANi paJca^eva yathAkrameNa trINy atra zastAni same pare dve// 8.32ab/ triSv *Adya^varSeSu[K.aGgirAdyeSu, K's tr. AdyavarSeSu] nikAma^varSI devI nirAtaGka^*bhayaz[K.bhayAz] ca lokaH/ 8.32cd/ abda^dvaye +antye +api samA suvRSTiH kintv atra rogAH samara^Agamaz ca// 8.33ab/ zAkre yuge pUrvam atha^Izvara^AkhyaM varSaM dvitIyaM bahudhAnyam AhuH/ 8.33cd/ pramAthinaM vikramam apy *atha^anyad[K.ato +anyad] vRSaM ca vindyAd gurucAra^yogAt// 8.34ab/ AdyaM dvitIyaM ca zubhe tu varSe kRta^anukAraM kurutaH prajAnAm/ 8.34cd/ pApaH pramAthI vRSa^vikramau tu subhikSadau roga^bhaya^pradau ca// 8.35ab/ zreSThaM ca caturthasya yugasya pUrvaM yac citrabhAnuM kathayanti varSam/ 8.35cd/ madhyaM dvitIyaM tu subhAnu^saJjJaM roga^pradaM mRtyu^karaM *na taM ca[K.na tac ca]// 8.36ab/ tAraNaM tad^anu bhUri^vAridaM sasya^vRddhi^*muditAti[K.muditaM ca]^pArthivam/ 8.36cd/ paJcamaM vyayam uzanti zobhanaM manmatha^prabalam utsava^Akulam// 8.37ab/ tvASTre yuge sarvajid^Adya uktaH saMvatsaro +anyaH khalu sarvadhArI/ 8.37cd/ tasmAd virodhI vikRtaH kharaz ca zasto dvitIyo +atra bhayAya zeSAH// 8.38ab/ nandano +atha vijayo jayas tathA manmatho +asya parataz ca durmukhaH/ 8.38cd/ kAntam atra yuga Aditas trayaM manmathaH sama^phalo +adhamo +aparaH// 8.39ab/ hemalamba iti saptame yuge syAd vilambi parato vikAri ca/ 8.39cd/ zarvarIti tad^anu plavaH smRto vatsaro guru^vazena paJcamaH// 8.40a *Iti^prAyA[K.itiprAyaH] pracura^pavanA vRSTir abde tu pUrve 8.40b mandaM sasyaM na bahu^salilaM vatsare +ato dvitIye/ 8.40c atyudvegaH pracura^salilaH syAt tRtIyaz caturtho 8.40d durbhikSAya plava iti tataH zobhano bhUri^toyaH// 8.41ab/ vaizve yuge *zokahRd[K.zobhakRd] ity atha^AdyaH saMvatsaro +ataH zubhakRd dvitIyaH/ 8.41cd/ krodhI tRtIyaH parataH krameNa vizvAvasuz ca^iti parAbhavaz ca// 8.42ab/ pUrvA^parau prIti^karau prajAnAm eSAM tRtIyo bahu^doSado +abdaH/ 8.42cd/ antyau samau kintu parAbhave +agniH zastra^Amaya^Artir dvija^go^bhayaM ca// 8.43ab/ AdyaH plavaGgo navame yuge +abdaH syAt kIlako +anyaH parataz ca saumyaH/ 8.43cd/ sAdhAraNo rodhakRd ity *atha^evaM[K.athAbdaH] zubhapradau kIlaka^saumyasaMjJau// 8.44ab/ kaSTaH plavaGgo bahuzaH prajAnAM sAdhAraNe +alpaM jalam Itayaz ca/ 8.44cd/ yaH paJcamo rodhakRd ity atha^abdaz citram jalam tatra ca sasyasampat// 8.45ab/ indrAgnidaivaM dazamaM yugaM yat *tatra^Adya^varSaM[K.tarAdyamabdaM] paridhAvisaMjJam/ 8.45cd/ *pramAdinaM vikramam apy ato +anyat[K.pramAdyathAnandamataH paraM yat] syAd rAkSasaM ca^anala^saMjJitam ca// 8.46ab/ paridhAvini madhyadeza^nAzo nRpa^hAnir jalam alpam agni^kopaH/ 8.46cd/ alasas tu janaH pramAdi^saMjJe DamaraM raktaka^puSpa^bIja^nAzaH// 8.47ab/ *vikramaH[K.tatparaH] sakala^loka^nandano rAkSasaH kSaya^karo +analas tathA/ 8.47cd/ grISma^dhAnya^janano +atra rAkSaso vahni^kopa^maraka^prado +analaH// 8.48ab/ ekAdaze piGgala^kAlayukta^siddhArtha^raudrAH khalu durmatiz ca/ 8.48cd/ Adye tu vSRTir mahatI sacaurA zvAso hanU^kampa^yutaz ca kAsaH// 8.49ab/ yat kAlayuktaM tad aneka^doSaM siddhArtha^saMjJe bahavo guNAz ca/ 8.49cd/ raudro +atiraudraH kSaya^kRt pradiSTo yo durmatir madhyama^vRSTi^kRt saH// 8.50ab/ bhAgye yuge dundubhi^saMjJam AdyaM sasyasya vRddhiM mahatIM karoti/ 8.50cd/ *aGgAra^saMjJaM[K.udgArisaMjJaM] tad^anu kSayAya narezvarANAM viSamA ca vRSTiH// 8.51ab/ raktAkSam abdaM kathitaM tRtIyaM tasmin bhayaM daMSTri^kRtaM gadAz ca/ 8.51cd/ krodhaM bahu^krodha^karaM caturthaM rASTrANi zUnyIkurute virodhaiH// 8.52a kSayam iti yugasya^antyasya^antyaM bahu^kSaya^kArakaM 8.52b janayati bhayaM tad^viprANAM kRSIbala^vRddhidam/ 8.52c upacaya^karaM viT^zUdrANAM para^sva^hRtAM tathA 8.52d kathitam akhilaM SaSTy^abde yat tad atra samAsataH// 8.53ab/ akaluSAMzu^jaTilaH pRthu^mUrtiH kumuda^kunda^kusuma^sphaTika^AbhaH/ 8.53cd/ graha^hato na yadi sat^patha^vartI *hita^karo[K.hatakiro] +amara^gurur manujAnAm// 9 zukracArAdhyAyaH 9.01ab/ nAga^gaja^airAvata^vRSabha^go^jaradgava^mRga^aja^dahana^AkhyAH/ 9.01cd/ azviny^AdyAH kaiz cit tribhAH kramAd vIthayaH kathitAH// 9.02ab/ nAgA tu pavana^yAmya^analAni paitAmahAt tribhAs tisraH/ 9.02cd/ govIthyAm azvinyaH pauSNaM dve ca^api bhadrapade// 9.03ab/ jAradgavyAM zravaNAt tribhaM mRga^AkhyA tribhaM tu maitra^Adyam/ 9.03cd/ hasta^vizAkhA^tvASTrANy aja^ity aSADhA^dvayaM dahanA// 9.04ab/ tisras tisras tAsAM kramAd udaG^madhya^yAmya^mArga^sthAH/ 9.04cd/ tAsAm apy uttara^madhya^*dakSiNena sthita^ekaikA[K.dakSiNAvasthitaikaikA]// 9.05ab/ vIthI^mArgAn apare kathayanti yathAsthitAn bha^mArgasya/ 9.05cd/ nakSatrANAM tArA yAmyottara^madhyamAs tadvat// 9.06ab/ uttaramArgo yAmya^Adi nigadito madhyamas tu bhAgya^AdyaH/ 9.06cd/ dakSiNa^mArgo^ASADhA^Adi kaiz cid evaM kRtA mArgAH// 9.07ab/ *jyautiSam[K.jyotisam] Agama^zAstraM vipratipattau na yogyam asmAkam/ 9.07cd/ svayam evA vikalpayituM kintu bahUnAM mataM vakSye// 9.08ab/ uttaravIthiSu zukraH subhikSa^ziva^kRd gato +astam udayam *ca[K.vA]/ 9.08cd/ madhyAsu madhya^phaladaH kaSTa^phalo dakSiNa^sthAsu// 9.09ab/ atyuttama^uttamonaM sama^madhya^nyUnam adhama^kaSTa^phalam/ 9.09cd/ *kaSTataraM[K.kaSTatamaM] saumya^AdyAsu vIthiSu yathAkramaM brUyAt// 9.10ab/ bharaNI^pUrvaM maNDalam RkSa^catuSkaM subhikSa^karam Adyam/ 9.10cd/ vaGga^aGga^mahiSa^*bAhlika[K.vAhlika]^kaliGga^dezeSu bhaya^jananam// 9.11ab/ atra^uditam Arohed graho +aparo yadi sitaM tato hanyAt/ 9.11cd/ bhadrAzva^zUrasenaka^yaudheyaka^koTivarSa^nRpAn// 9.12ab/ bhacatuSTayam ArdrA^AdyaM dvitIyam amita^ambu^sasya^sampattyai/ 9.12cd/ viprANAm azubha^karaM vizeSataH krUra^ceSTAnAm// 9.13ab/ anyena^atra^AkrAnte mlecchA^*ATavika[K.& U.AtavikA]^zvajIvi^gomantAn/ 9.13cd/ gonarda^nIca^zUdrAn vaidehAMz ca^anayaH spRzati// 9.14ab/ vicaran maghA^Adi^paJcakam uditaH sasya^praNAza^kRt^zukraH/ 9.14cd/ kSut^taskara^bhaya^janano nIca^unnati^saGkarakaraz ca// 9.15ab/ pitryAdye +avaSTabdho hanty anyena^AvikAn zabara^zUdrAn/ 9.15cd/ puNDrA^aparAntya^zUlika^vanavAsi^draviDa^sAmudrAn// 9.16ab/ svAty^AdyaM bha^tritayaM maNDalam etac caturtham abhaya^karam/ 9.16cd/ brahma^kSatra^subhikSa^abhivRddhaye mitra^bhedAya// 9.17ab/ atra^akrAnte mRtyuH kirAtabhartuH^pinaSTi ca^ikSvAkUn/ 9.17cd/ pratyanta^avanti^pulinda^taGgaNAn zUrasenAMz ca// 9.18ab/ jyeSThA^AdyaM paJca^RkSaM kSut^taskara^roga^dam prabAdhayate/ 9.18cd/ kAzmIra^azmaka^matsyAn sa^cArudevIn avantIMz ca// 9.19ab/ *atra^arohed draviDa^AbhIra^ambaSTha[K.Arohe +atrAbhIrAn draviDAmbaSTha]^trigarta^saurASTrAn/ 9.19cd/ nAzayanti sindhu^sauvIrakAMz ca kAzi^Izvarasya vadhaH// 9.20ab/ SaSThaM SaNnakSatraM zubham etan maNDalaM dhaniSThA^Adyam/ 9.20cd/ bhUri^dhana^gokula^Akulam analpa^dhAnyaM kva cit sabhayam// 9.21ab/ atra^*Arohec[K.Arohe]^zUlika^gAndhAra^avantayaH prapIDyante/ 9.21cd/ vaideha^vadhaH pratyanta^yavana^zaka^dAsa^parivRddhiH// 9.22ab/ aparasyAM svAty^AdyaM jyeSThA^AdyaM ca^api maNDalaM zubhadam/ 9.22cd/ pitrya^AdyaM pUrvasyAM zeSANi yathokta^phaladAni// 9.23ab/ dRSTo *+anastamite[K.+anastagate +arke] bhaya^kRt kSud^roga^kRt samastam ahaH/ 9.23cd/ *ardha^divase[K.arthadivasaM] ca sa^indur nRpa^bala^pura^bhedakRt^zukraH// 9.24ab/ bhindan gato +anala^RkSaM kUlAtikrAnta^vAri^vAhAbhiH/ 9.24cd/ avyakta^tuGga^nimnA samA saridbhir bhavati dhAtrI// 9.25ab/ prAjApatye zakaTe bhinne kRtvA^iva pAtakaM vasudhA/ 9.25cd/ keza^asthi^zakala^zabalA kApAlam iva vrataM dhatte// 9.26ab/ saumya^upagato rasa^sasya^saMkSayAya^uzanAH samuddiSTaH/ 9.26cd/ ArdrAgatas tu kozala^kaliGga^hA salila^nikara^karaH// 9.27ab/ azmaka^vaidarbhANAM punarvasusthe site mahAn anayaH/ 9.27cd/ puSye puSTA vRSTir *vidyAdhararaNa[U.vidyAdhara]^vimardaz ca// 9.28ab/ AzleSAsu bhujaGgama^dAruNa^pIDA^vahaz caran zukraH/ 9.28cd/ bhindan maghAM mahAmAtra^doSa^kRd bhUri^vRSTi^karaH// 9.29ab/ bhAgye zabara^pulinda^pradhvaMsa^karo +ambu^nivaha^mokSAya/ 9.29cd/ AryamNe kuru^jAGgala^pAJcAla^ghnaH salila^dAyI// 9.30ab/ kaurava^citrakarANAM haste pIDA jalasya ca nirodhaH/ 9.30cd/ kUpakRd^aNDaja^pIDA citrAsthe zobhanA vRSTiH// 9.31ab/ svAtau prabhUta^vRSTir dUta^vaNig^nAvikAn spRzaty anayaH/ 9.31cd/ aindra^agne +api suvRSTir vaNijAM ca bhayaM vijAnIyAt// 9.32ab/ maitre kSatra^virodho jyeSThAyAM kSatra^mukhya^santApaH/ 9.32cd/ maulika^bhiSajAm mUle triSv api ca^eteSv anAvRSTiH// 9.33ab/ Apye salilaja^pIDA vizveze vyAdhayaH prakupyanti/ 9.33cd/ zravaNe zravaNa^vyAdhiH *pAkhaNDi[K.pASaNDi]^bhayaM dhaniSThAsu// 9.34ab/ zatabhiSaji zauNDikAnAm *ajaikabhe[K.ajaikape] dyUtajIvinAM *pIDAM[K.pIDA]/ 9.34cd/ kuru^pAJcAlAnAm api karoti ca^asmin sitaH salilam// 9.35ab/ Ahirbudhnye phala^mUla^tApa^kRd yAyinAm ca revatyAm/ 9.35cd/ azvinyAM hayapAnAM yAmye tu kirAta^yavanAnAm// 9.36ab/ *caturdazIM paJcadazIM tathA^aSTamIM[K.caturdaze paJcadaze tathASTame] tamisrapakSasya *tithiM[K.tithau] bhRgoH sutaH/ 9.36cd/ yadA vrajed darzanam astam eti vA tadA mahI vArimayIva lakSyate// 9.37ab/ gurur bhRguz ca^apara^pUrva^kASThayoH parasparaM saptama^rAzigau yadA/ 9.37cd/ tadA prajA rug^bhaya^zoka^pIDitA na vAri pazyanti purandara^ujjhitam// 9.38ab/ yadA sthitA jIva^budha^Ara^sUryajAH sitasya sarve +agrapatha^anuvartinaH/ 9.38cd/ nR^nAga^vidyAdhara^saGgarAs tadA bhavanti vAtAz ca samucchrita^antakAH// 9.39ab/ na mitrabhAve suhRdo vyavasthitAH kriyAsu samyag na ratA dvijAtayaH/ 9.39cd/ na ca^alpam apy ambu dadAti vAsavo bhinatti vajreNa zirAMsi bhUbhRtAm// 9.40ab/ zanaizcare mleccha^viDAla^kuJjarAH kharA mahiSyo +asita^dhAnya^zUkarAH/ 9.40cd/ pulinda^zUdrAz ca sadakSiNApathAH kSayaM vrajanty akSi^marud^gada^udbhavaiH// 9.41ab/ nihanti zukraH kSitije +agrataH *prajAM[K.prajA] hutAza^zastra^kSud^avRSTi^taskaraiH/ 9.41cd/ cara^acaraM vyaktam atha^uttarApathaM dizo +agni^vidyud^rajasA ca pIDyet// 9.42ab/ bRhaspatau hanti puraHsthite sitaH sitaM samastaM dvija^go^surAlayAn/ 9.42cd/ dizaM ca pUrvAM karakAsRjo +ambudA gale gadA bhUri bhavec ca zAradam// 9.43a saumyo +asta^udayoH puro bhRgusutasya^avasthitas toya^kRd 9.43b rogAn pittaja^*kAmalAMz[K.kAmalAM K's tr. kAmalAmz or kAmalAz] ca kurute puSNAti ca *graiSmikAn[K.graiSmikam]/ 9.43c hanyAt pravrajita^Agnihotrika^bhiSag^raGgopajIvyAn hayAn 9.43d vaizyAn gAH saha vAhanair narapatIn pItAni pazcAd dizam// 9.44a zikhi^bhayam analAbhe zastra^kopaz ca rakte 9.44b kanakanikaSagaure vyAdhayo daityapUjye/ 9.44c harita^kapila^rUpe zvAsa^kAsa^prakopaH 9.44d patati na salilaM khAd bhasmarUkSAsitAbhe// 9.45ab/ dadhi^kumuda^zazAGka^kAnti^bhRt sphuTa^vikasat^kiraNo bRhattanuH/ 9.45cd/ sugatir avikRto jayAnvitaH kRtayugarUpakaraH sitAhvayaH// 10 zanaizcaracArAdhyAyaH 10.01ab/ zravaNa^anila^hasta^ArdrA^bharaNI^bhAgya^upagaH suto +arkasya/ 10.01cd/ pracura^salila^upagUDhAM karoti dhAtrIM yadi snigdhaH// 10.02ab/ ahi^varuNa^purandara^daivateSu sukSema^kRn na ca^atijalam/ 10.02cd/ kSut^zastra^avRSTi^karo mUle pratyekam api vakSye// 10.03ab/ turaga^turagopacAraka^kavi^vaidya^amAtya^hA^arkajo +azvigataH/ 10.03cd/ yAmye nartaka^vAdaka^geya^jJa^kSudra^naikRtikAn// 10.04ab/ bahulAsthe pIDyante saure +agnyupajIvinaz camUpAz ca/ 10.04cd/ rohiNyAM kozala^madra^kAzi^paJcAla^zAkaTikAH// 10.05ab/ mRgazirasi vatsa^yAjaka^yajamAna^Aryajana^madhyadezAs ca/ 10.05cd/ raudra^sthe *pArata^ramaThAs tailika^rajaka[K.pAratarAtailikarajaka]^caurAz ca// 10.06ab/ Aditye pAJcanada^pratyanta^surASTra^sindhu^sauvIrAH/ 10.06cd/ puSye ghANThika^ghauSika^yavana^vaNik^kitava^kusumAni// 10.07ab/ sArpe jalaruha^sarpAH pitrye bAhlIka^cIna^gAndhArAH/ 10.07cd/ zUlika^pArata^vaizyAH koSThAgArANi vaNijaz ca// 10.08ab/ bhAgye rasa^vikrayiNaH paNya^strI^kanyakA^mahArASTrAH/ 10.08cd/ AryamNe nRpa^guDa^lavaNa^bhikSuka^ambUni takSazilA// 10.09ab/ haste nApita^cAkrika^caura^bhiSak^sUcikA dvipa^grAhAH/ 10.09cd/ bandhakyaH kauzalakA mAlAkArAz ca pIDyante// 10.10ab/ citrAsthe pramadAjana^lekhaka^citrajJa^citrabhANDAni/ 10.10cd/ svAtau mAgadha^cara^dUta^sUta^potaplava^naTa^AdyAH// 10.11ab/ aindrAgnAkhye traigarta^cIna^kaulUta^kuGkumaM lAkSA/ 10.11cd/ sasyAny atha mAJjiSThaM kausumbhaM ca kSayaM yAti// 10.12ab/ maitre kulUta^taGgaNa^khasa^kAzmIrAH samantri^cakracarAH/ 10.12cd/ upatApaM yAnti ca ghANTikA vibhedaz ca mitrANAm// 10.13ab/ jyeSThAsu nRpa^purohita^nRpa^satkRta^zUra^gaNa^kula^zreNyaH/ 10.13cd/ mUle tu kAzi^kozala^pAJcAla^phala^auSadhI^yodhAH// 10.14ab/ Apye +aGga^vaGga^kauzala^girivrajA magadha^puNDra^mithilAz ca/ 10.14cd/ upatApaM yAnti janA vasanti ye tAmraliptyAM ca// 10.15ab/ vizvezvare +arkaputraz caran dazArNAn nihanti yavanAMz ca/ 10.15cd/ ujjayinIM zabarAn pAriyAtrikAn kuntibhojAMz ca// 10.16ab/ zravaNe rAja^adhikRtAn viprAgrya^bhiSak^purohita^kaliGgAn/ 10.16cd/ vasubhe magadheza^jayo vRddhiz ca dhaneSv adhikRtAnAm// 10.17ab/ sAje zatabhiSaji bhiSak^kavi^zauNDika^paNya^nIti*vRttInAm[K.varttAnAm]/ 10.17cd/ Ahirbudhnye nadyo yAnakarAH strI^hiraNyaM ca// 10.18ab/ revatyAM rAja^bhRtAH krauJca^dvIpa^AzritAH zaratsasyam/ 10.18cd/ zabarAz ca nipIDyante yavanAz ca zanaizcare carati// 10.19ab/ yadA vizAkhAsu mahendra^mantrI sutaz ca bhAnor dahana^RkSa^yAtaH/ 10.19cd/ tadA prajAnAm anayo +atighoraH pura^prabhedo gatayor bham ekam// 10.20ab/ aNDajahA ravijo yadi citraH kSudbhayakRd yadi pIta^mayUkhaH/ 10.20cd/ zastra^bhayAya ca raktasavarNo bhasmanibho bahu^vairakaraz ca// 10.21a vaidUryakAnti^vimalaH zubhakRt prajAnAM 10.21b bANa^atasIkusuma^varNa^nibhaz ca zastaH/ 10.21c *yaM ca^api[K.paJca^api] varNam upagacchati tatsavarNAn 10.21d sUryAtmajaH kSayatIti muni^pravAdaH// 11 ketucArAdhyAyaH 11.01ab/ gArgIyaM zikhi^cAraM pArAzaram asitadevala^kRtaM ca/ 11.01cd/ anyAMz ca bahUn dRSTvA kriyate +ayam anAkulaz cAraH// 11.02ab/ darzanam astamayo vA na gaNitavidhinA^asya zakyate jJAtum/ 11.02cd/ divya^antarikSa^bhaumAs trividhAH syuH ketavo yasmAt// 11.03ab/ ahutAze +analarUpaM yasmiMs tat^keturUpam eva^uktam/ 11.03cd/ khadyota^pizAcAlaya^maNi^ratna^AdIn parityajya// 11.04ab/ dhvaja^zastra^bhavana^taru^turaga^kuJjara^AdyeSv atha^antarikSAs te/ 11.04cd/ divyA nakSatrasthA bhaumAH syur ato +anyathA zikhinaH// 11.05ab/ zatam eka^adhikam eke sahasram apare vadanti ketUnAm/ 11.05cd/ bahurUpam ekam eva prAha munir nAradaH ketum// 11.06ab/ yady eko yadi bahavaH kim anena phalaM tu sarvathA vAcyam/ 11.06cd/ udaya^astamayaiH sthAnaiH sparzair AdhUmanair varNaiH/ 11.07ab/ yAvanty ahAni dRzyo mAsAs tAvanta eva phalapAkaH/ 11.07cd/ mAsair abdAMz ca vadet prathamAt pakSatrayAt parataH// 11.08ab/ hrasvas tanuH prasannaH snigdhas tv Rjur acira^saMsthitaH zuklaH/ 11.08cd/ udito *+atha vA^abhivRSTaH[K.vA^apy abhidRSTaH] subhikSa^saukhyAvahaH ketuH// 11.09ab/ ukta^viparIta^rUpo na zubhakaro dhUmaketur utpannaH/ 11.09cd/ indrAyudha^anukArI vizeSato dvitricUlo vA// 11.10ab/ hAra^maNi^hema^rUpAH kiraNa^AkhyAH paJcaviMzatiH sazikhAH/ 11.10cd/ prAgaparadizor dRzyA nRpati^virodhAvahA ravijAH// 11.11ab/ zuka^dahana^bandhujIvaka^lAkSA^kSataja^upamA hutAzasutAH/ 11.11cd/ AgneyyAM dRzyante tAvantas te +api zikhibhayadAH// 11.12ab/ vakrazikhA mRtyusutA rUkSAH kRSNAz ca te +api tAvantaH/ 11.12cd/ dRzyante yAmyAyAM jana^maraka^Avedinas te ca// 11.13ab/ darpaNa^vRtta^AkArA vizikhAH kiraNAnvitA dharAtanayAH/ 11.13cd/ kSudbhayadA dvAviMzatir aizAnyAm ambutailanibhAH// 11.14ab/ zazikiraNa^rajata^hima^kumuda^kunda^kusuma^upamAH sutAH zazinaH/ 11.14cd/ uttarato dRzyante trayaH subhikSAvahAH zikhinaH// 11.15ab/ brahmasuta eka eva trizikho varNais tribhir yugAntakaraH/ 11.15cd/ aniyatadiksamprabhavo vijJeyo brahmadaNDAkhyaH// 11.16ab/ zatam abhihitam ekasametam etad ekena virahitAny asmAt/ 11.16cd/ kathayiSye ketUnAM zatAni nava lakSaNaiH spaSTaiH// 11.17ab/ saumyaizAnyor udayaM zukrasutA yAnti caturazItyAkhyAH/ 11.17cd/ vipulasitatArakAs te snigdhAz ca bhavanti tIvraphalAH// 11.18ab/ snigdhAH prabhA^sametA dvizikhAH SaSTiH zanaizcarAGgaruhAH/ 11.18cd/ atikaSTaphalA dRzyAH sarvatraite kanakasaMjJAH// 11.19ab/ vikacA nAma gurusutAH sita^ekatArAH zikhAparityaktAH/ 11.19cd/ SaSTiH paJcabhir adhikA snigdhA yAmyAzritAH pApAH// 11.20ab/ na^ativyaktAH sUkSmA dIrghAH zuklA yathA^iSTa^dik^prabhavAH/ 11.20cd/ budhajAs taskarasaMjJAH pApaphalAs tv ekapaJcAzat// 11.21ab/ kSataja^anala^anurUpAs tri^cUla^tArAH kujAtmajAH SaSTiH/ 11.21cd/ nAmnA ca kauGkumAs te saumyAzAsaMsthitAH pApAH// 11.22ab/ triMzaty adhikA rAhos te tAmasakIlakA iti khyAtAH/ 11.22cd/ ravizazigA dRzyante teSAM phalam arkacAroktam// 11.23ab/ viMzatyadhikam anyat^zatam agner vizvarUpasaMjJAnAm/ 11.23cd/ tIvra^anala^bhayadAnAM jvAlAmAlAkulatanUnAm// 11.24ab/ zyAmAruNA vitArAz cAmararUpA vikIrNadIdhitayaH/ 11.24cd/ aruNAkhyA vAyoH saptasaptatiH pApadAH paruSAH// 11.25ab/ tArApuJjanikAzA gaNakA nAma prajApater aSTau/ 11.25cd/ dve ca zate caturadhike *caturasrA[K.caturazrA] brahmasantAnAH// 11.26ab/ kaGkA nAma varuNajA dvAtriMzad^vaMza^gulma^saMsthAnAH/ 11.26cd/ zazivat^prabhA^sametAs tIvraphalAH ketavaH proktAH// 11.27ab/ SaNNavatiH kAlasutAH kabandha^saMjJAH kabandha^saMsthAnAH/ 11.27cd/ *puNDra[K.caNDa]^abhaya^pradAH syur virUpa^tArAz ca te zikhinaH// 11.28ab/ zukla^vipula^ekatArA nava vidizAM ketavaH samutpannAH/ 11.28cd/ evaM ketu^sahasraM vizeSam eSAm ato vakSye// 11.29ab/ udagAyato mahAn snigdha^mUrtir aparodayI vasAketuH/ 11.29cd/ sadyaH karoti marakaM subhikSam apy uttamaM kurute// 11.30ab/ tallakSaNo +asthiketuH sa tu rUkSaH kSud^bhaya^AvahaH proktaH/ 11.30cd/ snigdhas tAdRk prAcyAM zastrAkhyo Damara^marakAya// 11.31ab/ dRzyo +amAvAsyAyAM kapAlaketuH sadhUmra^razmi^zikhaH/ 11.31cd/ prAG nabhaso +ardhavicArI kSut^maraka^avRSTi^roga^karaH// 11.32ab/ prAg *vaizvAnara[K.vazvAnara, K's tr. vaizvAnara]mArge zUlAgraH zyAva^rUkSa^tAmra^arciH/ 11.32cd/ nabhasastribhAgagAmI raudra iti kapAlatulyaphalaH// 11.33ab/ aparasyAM calaketuH zikhayA yAmyAgrayAGgula^ucchritayA/ 11.33cd/ gacched yathA yathodak tathA tathA dairghyam AyAti// 11.34ab/ saptamunIn saMspRzya dhruvam abhijitam eva ca pratinivRttaH/ 11.34cd/ nabhaso +ardhamAtram itvA yAmyena^astam samupayAti// 11.35ab/ hanyAt prayAgakUlAd yAvad avantIM ca *puSkarAraNyam[K.puSkarANyam]/ 11.35cd/ udag api ca devikAm api bhUyiSThaM madhyadezAkhyam// 11.36ab/ anyAn api sa dezAn kva cit kva cid dhanti rogadurbhikSaiH/ 11.36cd/ daza mAsAn phalapAko +asya kaiz cid aSTAdaza proktaH// 11.37ab/ prAgardharAtradRzyo yAmyAgraH zvetaketur anyaz ca/ 11.37cd/ ka iti yugAkRtir apare yugapattau saptadinadRzyau// 11.38ab/ snigdhau subhikSazivadAv athAdhikaM dRzyate kanAmA yaH/ 11.38cd/ daza varSANy upatApaM janayati zastra^prakopakRtam// 11.39ab/ zveta iti jaTAkAro rUkSaH zyAvo viyattribhAgagataH/ 11.39cd/ vinivartate +apasavyaM tribhAgazeSAH prajAH kurute// 11.40ab/ AdhUmrayA tu zikhayA darzanam AyAti kRttikAsaMsthaH/ 11.40cd/ jJeyaH sa razmiketuH zvetasamAnaM phalaM dhatte// 11.41ab/ dhruvaketur aniyata^gati^pramANa^varNa^AkRtir bhavati viSvak/ 11.41cd/ divya^antarikSa^bhaumo bhavaty ayaM snigdha iSTaphalaH// 11.42ab/ senAGgeSu nRpANAM gRha^taru^zaileSu ca^api dezAnAm/ 11.42cd/ gRhiNAm upaskareSu ca vinAzinAM darzanaM yAti// 11.43ab/ kumuda iti kumudakAntir vAruNyAM prAkzikho nizAm ekAm/ 11.43cd/ dRSTaH subhikSam atulaM daza kila varSANi sa karoti// 11.44ab/ sakRd ekayAmadRzyaH susUkSmatAro +apareNa maNiketuH/ 11.44cd/ RjvI zikhAsya zuklA stanodgatA kSIradhAreva// 11.45ab/ udayann eva subhikSaM caturo mAsAn karoty asau sArdhAn/ 11.45cd/ prAdurbhAvaM prAyaH karoti ca kSudrajantUnAm// 11.46ab/ jalaketur api ca pazcAt snigdhaH zikhayApareNa ca^unnatayA/ 11.46cd/ nava mAsAn sa subhikSaM karoti zAntiM ca lokasya// 11.47ab/ bhavaketur ekarAtraM dRzyaH prAk sUkSmatArakaH snigdhaH/ 11.47cd/ harilAGgUla^upamayA pradakSiNAvartayA zikhayA// 11.48ab/ yAvata eva muhUrtAn darzanam AyAti nirdizet^mAsAn/ 11.48cd/ tAvad atulaM subhikSaM rUkSe prANAntikAn rogAn// 11.49ab/ apareNa padmaketur mRNAlagauro bhaven nizAm ekAm/ 11.49cd/ sapta karoti subhikSaM varSANy atiharSayuktAni// 11.50ab/ Avarta iti nizArdhe savyazikho +aruNanibho +apare snigdhaH/ 11.50cd/ yAvat kSaNAn sa dRzyas tAvan mAsAn subhikSakaraH// 11.51ab/ pazcAt sandhyAkAle saMvarto nAma dhUmra^tAmra^zikhaH/ 11.51cd/ Akramya viyattryaMzaM zUlAgra^avasthito raudraH// 11.52ab/ yAvata eva muhUrtAn dRzyo varSANi hanti tAvanti/ 11.52cd/ bhUpAn zastra^nipAtair udaya^RkSaM ca^api pIDayati// 11.53ab/ ye zastAs tAn hitvA ketubhir *AdhUpite[K.AdhUmite] +atha vA spRSTe/ 11.53cd/ nakSatre bhavati vadho yeSAM rAjJAM pravakSye tAn// 11.54ab/ azvinyAm azmakapaM bharaNISu kirAtapArthivaM hanyAt/ 11.54cd/ bahulAsu kaliGgezaM rohiNyAM zUrasenapatim// 11.55ab/ auzInaram api saumye jalajAjIvAdhipaM tathArdrAsu/ 11.55cd/ Aditye +azmaka*nAthAn[K.nAthaM] puSye maghadhAdhipaM hanti// 11.56ab/ asikezaM bhaujaGge pitrye +aGgaM pANDyanAtham api bhAgye/ 11.56cd/ *aujjayinikam[K.aujjayanikam] AryamNe sAvitre daNDakAdhipatim// 11.57ab/ citrAsu kurukSetrAdhipasya maraNaM samAdizet tajjJaH/ 11.57cd/ kAzmIraka^kAmbojau nRpatI prAbhaJjane na staH// 11.58ab/ ikSvAkur alaka*nAthaz[K.nAthau, K's tr. nAtho] ca hanyate yadi bhaved vizAkhAsu/ 11.58cd/ maitre puNDrAdhipatir *jyeSThAsu ca[K.jyeSThAsvatha] sArvabhaumavadhaH// 11.59ab/ mUle +andhra^madraka^patI jaladeve kAzipo maraNam eti/ 11.59cd/ yaudheyaka^arjunAyana^zivi^caidyAn vaizvadeve ca// 11.60ab/ hanyAt kaikayanAthaM pAJcanadaM siMhalAdhipaM vAGgam/ 11.60cd/ naimiSanRpaM kirAtaM zravaNAdiSu SaTsv imAn kramazaH// 11.61ab/ ulkAbhitADitazikhaH zikhI zivaH zivataro *+atidRSTo[K.abhivRSTo] yaH/ 11.61cd/ azubhaH sa eva cola^avagANa^sitahUNa^cInAnAm// 11.62a namrA yataH zikhi^zikhA^abhisRtA yato vA 11.62b RkSaM ca yat spRzati tat kathitAMz ca dezAn/ 11.62c divya^prabhAva^nihatAn sa yathA garutmAn 11.62d bhuGkte gato narapatiH parabhogibhogAn// 12 agastyacArAdhyAyaH 12.01a samudro +antaH zailair makara^nakhara^utkhAta^zikharaiH 12.01b kRtas toya^ucchittyA sapadi sutarAM yena ruciraH/ 12.01c patan muktAmizraiH pravara^maNiratna^ambunivahaiH 12.01d surAn pratyAdeSTuM *mita[K.sita]^mukuTa^ratnAn iva purA// 12.02ab/ yena ca^ambuharaNe +api vidrumair bhUdharaiH sa^maNiratna^vidrumaiH/ 12.02cd/ nirgatais tad^uragaiz ca rAjitaH sAgaro +adhikataraM virAjitaH// 12.03ab/ prasphurat^timi^jalebha^jihmagaH kSipta^ratna^nikaro mahodadhiH/ 12.03cd/ ApadAM padagato +api yApito yena pItasalilo +amarazriyam// 12.04ab/ pracalat^timi^zuktija^zaGkha^citaH salile +apahRte +api patiH saritAm/ 12.04cd/ sa^taraGga^sitotpala^haMsa^bhRtaH sarasaH zaradi^iva vibharti *rucim[K.rucam]// 12.05ab/ timi^sitAmbudharaM maNi^tArakaM sphaTika^candram anambu^zarad^dyutiH/ 12.05cd/ phaNi^phaNa^upala^razmi^zikhigrahaM kuTilageza^viyac ca cakAra yaH// 12.06a dinakara^ratha^mArga^vicchittaye +abhyudyataM yac calat^zRGgam udbhrAnta^vidyAdhara^aMsa^avasakta^priyA^vyagra^datta^aGka^deha^avalamba^ambara^*aty[K.abhy]ucchrita^uddhUyamAna^dhvajaiH zobhitam/ 12.06b karikaTa^mada^mizra^rakta^avaleha^anuvAsa^anusAri^dvirepha^avalIna^uttamAGgaiH kRtAn bANapuSpair iva^uttaMsakAn dhArayadbhir mRgendraiH sanAthIkRta^antar^darI^nirjharam/ 12.06c gagana^talam iva^ullikhantaM pravRddhair gaja^AkRSTa^phulla^druma^trAsa^vibhrAnta^matta^dvirepha^AvalI^*hRSTa[K.gIta]^mandra^svanaiH zailakUTais tarakSa^RkSa^zArdUla^zAkhAmRga^adhyAsitaiH/ 12.06d rahasi madanasaktayA revayA kAntayA^iva^upagUDhaM sura^adhyAsita^udyAnam ambhozana^anna^mUla^anilAhAra^vipra^anvitaM vindhyam astambhayad yaz ca tasya^udayaH zrUyatAm// 12.07ab/ udaye ca muner agastyanAmnaH kusamAyogamalapradUSitAni/ 12.07cd/ hRdayAni satAm iva svabhAvAt punar ambUni bhavanti nirmalAni// 12.08ab/ pArzvadvaya^adhiSThita^cakravAkAmApuSNatI sasvana^haMsa^paGktim/ 12.08cd/ tAmbUla^rakta^utkaSita^agradantI vibhAti yoSA^iva *zarat[K.sarit] sahAsA// 12.09ab/ indIvara^Asanna^sitotpala^anvitA *zarad[K.sarit] bhramatSaTpadapaGktibhUSitA/ 12.09cd/ sabhrUlatAkSepakaTAkSavIkSaNA vidagdhayoSA^iva vibhAti sasmarA// 12.10a indoH payodavigamopahitAM vibhUtiM 12.10b draSTuM taraGgavalayA kumudaM nizAsu/ 12.10c unmIlayaty alinilInadalaM supakSma 12.10d vApI vilocanam iva^asita^tArakAntam// 12.11ab/ nAnA^vicitra^ambuja^haMsa^koka^kAraNDava^ApUrNa^taDAga^hastA/ 12.11cd/ ratnaiH prabhUtaiH kusumaiH phalaiz ca bhUryacchatIvArgham agastyanAmne// 12.12ab/ salilam amarapAjJayA^ujjhitaM yad dhana^pariveSTita^mUrtibhir bhujaGgaiH/ 12.12cd/ phaNi^janita^viSa^agni^sampraduSTaM bhavati zivaM tad agastya^darzanena// 12.13ab/ smaraNAd api pApam apAkurute kim uta stutibhir varuNAGgaruhaH/ 12.13cd/ munibhiH kathito +asya yathArghavidhiH kathayAmi tatha^eva narendrahitam// 12.14ab/ saMkhyAvidhAnAt pratidezam asya vijJAya sandarzanam Adizej jJaH/ 12.14cd/ tac ca^*ujjayinyAm[K.ujjayanyAm] agatasya kanyAM bhAgaiH svarAkhyaiH sphuTa^bhAskarasya// 12.15ab/ ISatprabhinne +aruNarazmijAlair naize +andhakAre dizi dakSiNasyAm/ 12.15cd/ sAMvatsarAveditadigvibhAge bhUpo +argham urvyAM prayataH prayacchet// 12.16a kAlodbhavaiH surabhibhiH kusumaiH phalaiz ca 12.16b ratnaiz ca sAgarabhavaiH kanakAmbaraiz ca/ 12.16c dhenvA vRSeNa paramAnna^yutaiz ca bhakSyair 12.16d dadhy^akSataiH surabhi^dhUpa^vilepanaiz ca// 12.17a narapatir imam arghaM zraddadhAno dadhAnaH 12.17b pravigatagadadoSo nirjitArAtipakSaH/ 12.17c bhavati yadi ca dadyAt sapta varSANi samyag 12.17d jalanidhi*razanAyAH[K.rasanAyAH] svAmitAM yAti bhUmeH// 12.18ab/ dvijo yathAlAbham upAhRtArghaH prApnoti vedAn pramadAz ca putrAn/ 12.18cd/ vaizyaz ca gAM bhUri ghanaM ca zUdro rogakSayaM dharmaphalaM ca sarve// 12.19a rogAn karoti paruSaH kapilas tv avRSTiM 12.19b dhUmro gavAm azubhakRt sphuraNo bhayAya/ 12.19c mAJjiSTharAga^sadRzaH kSudham AhavAMz ca 12.19d kuryAd aNuz ca purarodham agastyanAmA// 12.20ab/ zAtakumbhasadRzaH sphaTikAbhas tarpayann iva mahIM *kiraNAgraiH[K.kiraNaughaiH]/ 12.20cd/ dRzyate yadi *tadA[K.tataH] pracurAnnA bhUr bhavaty abhaya^roga^jana^ADhyA// 12.21ab/ ulkayA vinihataH zikhinA vA kSudbhayaM marakam eva *vidhatte[K.dhatte]/ 12.21cd/ dRzyate sa kila hastagate +arke rohiNIm upagate +astam upaiti// 13 saptarSicArAdhyAyaH 13.01ab/ saikAvalIva rAjati sasitotpalamAlinI sahAseva/ 13.01cd/ nAthavatIva ca dig yaiH kauverI saptabhir munibhiH// 13.02ab/ dhruvanAyakopadezAn *narinartI[K.narinarttI]^iva^uttarA bhramadbhiz ca/ 13.02cd/ yaiz cAram ahaM teSAM kathayiSye vRddhagarga^matAt// 13.03ab/ Asan maghAsu munayaH zAsati pRthvIM yudhiSThire nRpatau/ 13.03cd/ SaDdvikapaJcadviyutaH zakakAlas tasya rAjJaz ca// 13.04ab/ ekaikasminn RkSe zataM zataM te caranti varSANAm/ 13.04cd/ *prAgudayato +apy avivarAd rjUn nayati tatra saMyuktAH[K.prAguttarataz ca ete sadA udayante sasAdhvIkAH]// 13.05ab/ pUrve bhAge bhagavAn marIcir apare sthito vasiSTho +asmAt/ 13.05cd/ tasyAGgirAs tato +atris tasyAsannaH pulastyaz ca// 13.06ab/ pulahaH kratur iti bhagAn AsannA anukrameNa *pUrvAdyAt[K.pUrvAdyAH]/ 13.06cd/ tatra vasiSThaM munivaram upAzritArundhatI sAdhvI// 13.07ab/ ulkA^azani^dhUma^Adyair hatA vivarNA virazmayo hrasvAH/ 13.07cd/ hanyuH svaM svaM vargaM vipulAH snigdhAz ca tadvRddhyai// 13.08ab/ gandharva^deva^dAnava^mantra^auSadhi^siddha^yakSa^nAgAnAm/ 13.08cd/ pIDAkAro marIcir jJeyo vidyAdharANAM ca// 13.09ab/ zaka^yavana^darada^pArata^kAmbojAMs tApasAn vanopetAn/ 13.09cd/ hanti vasiSTho +abhihato vivRddhido razmisampannaH// 13.10ab/ aGgiraso jJAnayutA dhImanto brAhmaNAz ca nirdiSTAH/ 13.10cd/ atreH kAntArabhavA jalajAny ambhonidhiH saritaH// 13.11ab/ rakSaH^pizAca^dAnava^daitya^bhujaGgAH smRtAH pulastyasya/ 13.11cd/ pulahasya tu mUlaphalaM kratos tu yajJAH sayajJabhRtaH// 14 nakSatrakUrmAdhyAyaH 14.01ab/ nakSatratraya^vargair AgneyAdyair vyavasthitair navadhA/ 14.01cd/ bhAratavarSe *madhya[K.madhyAt]^prAgAdi^vibhAjitA dezAH// 14.02ab/ bhadra^arimeda^mANDavya^sAlva^nIpa^ujjihAna^saMkhyAtAH/ 14.02cd/ maru^vatsa^ghoSa^yAmuna^sArasvata^matsya^mAdhyamikAH// 14.03ab/ mAthuraka^upajyotiSa^dharmAraNyAni zUrasenAz ca/ 14.03cd/ gauragrIva^uddehika^pANDu^guDa^azvattha^pAJcAlAH// 14.04ab/ sAketa^kaGka^kuru^kAlakoTi^kukurAz ca pAriyAtra^nagaH/ 14.04cd/ audumbara^kApiSThala^gajAhvayAz ca^iti madhyam idam// 14.05ab/ atha pUrvasyAm aJjana^vRSabha^dhvaja^padma^mAlyavad^girayaH/ 14.05cd/ vyAghramukha^suhma^karvaTa^cAndrapurAH zUrpakarNAz ca// 14.06ab/ khasa^magadha^zibiragiri^mithila^samataTa^uDra^azvavadana^danturakAH/ 14.06cd/ prAgjyotiSa^lauhitya^kSIroda^samudra^puruSAdAH// 14.07ab/ udayagiri^bhadra^gauDaka^pauNDra^utkala^kAzi^mekala^ambaSThAH/ 14.07cd/ ekapada^*tAmraliptaka[K.tAmalipitaka]^kozalakA vardhamAnAz ca// 14.08ab/ AgneyyAM dizi kozala^kaliGga^vaGga^upavaGga^jaTharAGgAH/ 14.08cd/ zaulika^vidarbha^vatsa^andhra^cedikAz ca^UrdhvakaNThAz ca// 14.09ab/ vRSa^nAlikera^carmadvIpA vindhyAntavAsinas tripurI/ 14.09cd/ zmazrudhara^*hemakuDya[K.hemakUTya]^vyAlagrIvA mahAgrIvAH// 14.10ab/ kiSkindha^kaNTakasthala^niSAdarASTrANi purika^dAzArNAH/ 14.10cd/ saha nagna^parNazabarair AzleSAdye trike dezAH// 14.11ab/ atha dakSiNena laGkA^kAlAjina^saurikIrNa^tAlikaTAH/ 14.11cd/ girinagara^malaya^dardura^mahendra^mAlindya^bharukacchAH// 14.12ab/ kaGkaTa^*kaGkaNa[K.TaGkaNa]^vanavAsi^zibika^phaNikAra^koGkaNa^AbhIrAH/ 14.12cd/ Akara^veNA^*Avartaka[K.Avantaka]^dazapura^gonarda^keralakAH// 14.13ab/ karNATa^mahATavi^citrakUTa^nAsikya^kollagiri^colAH/ 14.13cd/ krauJcadvIpa^jaTAdhara^kAveryo riSyamUkaz ca// 14.14ab/ vaidUrya^zaGkha^muktA^atri^vAricara^dharmapaTTana^dvIpAH/ 14.14cd/ gaNarAjya^kRSNa^vellUra^pizika^zUrpAdri^kusumanagAH// 14.15ab/ tumbavana^*kArmaNayaka[K.U.kArmaNeyaka]^yAmyodadhi^tApasAzramA RSikAH/ 14.15cd/ kAJcI^marucIpaTTana^cery^Aryaka^siMhalA RSabhAH// 14.16ab/ baladevapaTTanaM daNDakAvana^timiGgilAzanA bhadrAH/ 14.16cd/ kaccho +atha kuJjaradarI satAmraparNI^iti vijJeyAH// 14.17ab/ nairRtyAM dizi dezAH pahlava^kAmboja^sindhusauvIrAH/ 14.17cd/ vaDavAmukha^arava^ambaSTha^kapila^nArImukha^AnartAH// 14.18ab/ pheNagiri^yavana^*mArgara[K.mAkara]^karNaprAveya^pArazava^zUdrAH/ 14.18cd/ barbara^kirAta^khaNDa^*kravyAda[K.kravyAzyA]^AbhIra^caJcUkAH// 14.19ab/ hemagiri^sindhu^kAlaka^raivataka^surASTra^bAdara^draviDAH/ 14.19cd/ svAty^Adye bhatritaye jJeyaz ca mahArNavo +atra^eva// 14.20ab/ aparasyAM maNimAn meghavAn vanaughaH kSurArpaNo +astagiriH/ 14.20cd/ aparAntaka^zAntika^haihaya^prazastAdri^vokkANAH// 14.21ab/ paJcanada^ramaTha^pArata^tArakSiti^jRGga^vaizya^kanaka^zakAH/ 14.21cd/ nirmaryAdA mlecchA ye pazcima^dik^sthitAs te ca// 14.22ab/ dizi pazcimottarasyAM mANDavya^*tuSAra[K.tukhAra]^tAla^hala^madrAH/ 14.22cd/ azmaka^kulUta^*halaDAH[K.haDa]^strIrAjya^nRsiMhavana^khasthAH// 14.23ab/ veNumatI phalgulukA guluhA marukucca^carmaraGgAkhyAH/ 14.23cd/ ekavilocana^zUlika^dIrghagrIva^Asya^kezAz ca// 14.24ab/ uttarataH kailAso himavAn vasumAn girir dhanuSmAMz ca/ 14.24cd/ krauJco meruH kuravas tathA^uttarAH kSudramInAz ca// 14.25ab/ kaikaya^vasAti^yAmuna^bhogaprastha^arjunAyana^agnIdhrAH/ 14.25cd/ *AdarAntardvIpi[K.U.AdarzAntadvIpi]^trigarta^*turagAnanAH zvamukhAH[K.turagAnanAzvamukhAH]// 14.26ab/ kezadhara^cipiTanAsika^dAseraka^vATadhAna^zaradhAnAH/ 14.26cd/ takSazila^puSkalAvata^kailAvata^kaNThadhAnAz ca// 14.27ab/ ambara^madraka^mAlava^paurava^kacchAra^daNDa^piGgalakAH/ 14.27cd/ mANahala^hUNa^kohala^zItaka^mANDavya^bhUtapurAH// 14.28ab/ gAndhAra^yazovati^hematAla^rAjanya^khacara^gavyAz ca/ 14.28cd/ yaudheya^dAsameyAH zyAmAkAH kSemadhUrtAz ca// 14.29ab/ aizAnyAM meruka^naSTarAjya^pazupAla^kIra^kAzmIrAH/ 14.29cd/ abhisAra^darada^taGgaNa^kulUta^*sairindhra[K.sairindha]^vanarASTrAH// 14.30ab/ brahmapura^dArva^DAmara^vanarAjya^kirAta^cIna^kauNindAH/ 14.30cd/ *bhallAH paTola[K.bhallApalola]^jaTAsura^*kunaTakhasa[K.kunaThakhaSa]^ghoSa^kucikAkhyAH// 14.31ab/ ekacaraNa^*anuviddhAH[K.anuvizvAH] suvarNabhUr *vasudhanaM[K.vasuvanaM] diviSThAz ca/ 14.31cd/ paurava^*cIranivAsi[K.cIranivAsana]^trinetra^muJjAdri^*gAndharvAH[K.gandharvAH]// 14.32ab/ vargair AgneyAdyaiH krUragraha^pIDitaiH krameNa nRpAH/ 14.32cd/ pAJcAlo mAgadhikaH kAliGgaz ca kSayaM yAnti// 14.33ab/ Avanto +atha^Anarto mRtyuM ca^AyAti sindhusauvIraH/ 14.33cd/ rAjA ca hArahauro madrezo +anyaz ca kauNindaH// 15 nakSatravyUhAdhyAyaH 15.01ab/ Agneye sitakusuma^AhitAgni^mantrajJa^sUtra^bhASya^jJAH/ 15.01cd/ Akarika^nApita^dvija^ghaTakAra^purohita^abdajJAH// 15.02ab/ rohiNyAM suvrata^paNya^bhUpa^dhani^yoga^yukta^zAkaTikAH/ 15.02cd/ go^vRSa^jalacara^karSaka^ziloccaya^aizvaryasampannAH// 15.03ab/ mRgazirasi surabhi^vastra^abja^kusuma^phala^ratna^vanacara^vihaGgAH/ 15.03cd/ mRga^somapIthi^gAndharva^kAmukA lekhahArAz ca// 15.04ab/ raudre vadha^bandha^AnRta^paradAra^steya^zAThya^bheda^ratAH/ 15.04cd/ tuSadhAnya^tIkSNa^mantra^abhicAra^vetAlakarmajJAH// 15.05ab/ Aditye satya^audArya^zauca^kula^rUpa^dhI^yazo^artha^yutAH/ 15.05cd/ uttamadhAnyaM vaNijaH sevAbhiratAH sazilpijanAH// 15.06ab/ puSye yava^godhUmAH zAli^ikSu^vanAni mantriNo bhUpAH/ 15.06cd/ salilopajIvinaH sAdhavaz ca yajJa^iSTi^saktAz ca// 15.07ab/ ahideve kRtrima^kanda^mUla^phala^kITa^pannaga^viSANi/ 15.07cd/ para^dhana^haraNa^abhiratAs tuSadhAnyaM sarvabhiSajaz ca// 15.08ab/ pitrye dhana^dhAnya^ADhyAH koSThAgArANi parvatAzrayiNaH/ 15.08cd/ pitR^bhakta^vaNik^zUrAH kravyAdAH strI^dviSo manujAH// 15.09ab/ prAkphalgunISu naTa^yuvati^subhaga^gAndharva^zilpi^paNyAni/ 15.09cd/ karpAsa^lavaNa^*makSika[K.U.mAkSika]^tailAni kumArakAz ca^api// 15.10ab/ AryamNe mArdava^zauca^vinaya^*pAkhaNDi[K.pASaNDi]^dAna^zAstra^ratAH/ 15.10cd/ zobhana^dhAnya^mahAdhana^karmAnuratAH samanujendrAH// 15.11ab/ haste taskara^kuJjara^rathika^mahAmAtra^zilpi^paNyAni/ 15.11cd/ tuSadhAnyaM zrutayuktA vaNijas tejoyutAz ca^atra// 15.12ab/ tvASTre bhUSaNa^maNi^rAga^lekhya^gAndharva^gandha^yukti^jJAH/ 15.12cd/ gaNitapaTu^tantuvAyAH zAlAkyA rAjadhAnyAni// 15.13ab/ svAtau khaga^mRga^turagA vaNijo dhAnyAni vAtabahulAni/ 15.13cd/ asthira^sauhRda^laghu^sattva^tApasAH paNya^kuzalAz ca// 15.14ab/ indrAgnidaivate rakta^puSpa^phala^zAkhinaH sa^tila^mudgAH/ 15.14cd/ karpAsa^mASa^caNakAH purandara^hutAza^bhaktAz ca// 15.15ab/ maitre zauryasametA gaNanAyaka^sAdhu^goSThi^yAna^ratAH/ 15.15cd/ ye sAdhavaz ca loke sarvaM ca zaratsamutpannam// 15.16ab/ paurandare +atizUrAH kula^vitta^yazo^+anvitAH parasvahRtaH/ 15.16cd/ vijigISavo narendrAH senAnAM ca^api netAraH// 15.17ab/ mUle bheSaja^bhiSajo gaNamukhyAH kusuma^mUla^phala^*vArtAH[K.vArttAH]/ 15.17cd/ bIjAny atidhanayuktAH phalamUlair ye ca vartante// 15.18ab/ Apye mRdavo jalamArgagAminaH satya^zauca^dhana^yuktAH/ 15.18cd/ setukara^vAri^jIvaka^phala^kusumAny ambujAtAni// 15.19ab/ vizvezvare mahAmAtra^malla^kari^turaga^devatA^*saktAH[K.bhaktAH]/ 15.19cd/ sthAvara^yodhA bhogAnvitAz ca ye *tejasA[K.caujasA] yuktAH// 15.20ab/ zravaNe mAyApaTavo nityodyuktAz ca karmasu samarthAH/ 15.20cd/ utsAhinaH sadharmA bhAgavatAH satyavacanAz ca// 15.21ab/ vasubhe mAnonmuktAH *klIba[K.klIbAz]^acalasauhRdAH striyAM *dveSyAH[K.dvaSyAH, K's tr. dveSyAH]/ 15.21cd/ dAnAbhiratA bahuvittasaMyutAH zamaparAz ca narAH// 15.22ab/ varuNeze pAzika^matsya^bandha^jalajAni jalacarAjIvAH/ 15.22cd/ saukarika^rajaka^zauNDika^zAkunikAz ca^api varge +asmin// 15.23ab/ Aje taskara^pazupAla^hiMsra^kInAza^nIca^zaTha^ceSTAH/ 15.23cd/ dharma^vratair virahitA niyuddha^kuzalAz ca ye manujAH// 15.24ab/ *Ahirbudhnye[K.Ahirbudhnyu] viprAH kratu^dAna^tapo^yutA mahAvibhavAH/ 15.24cd/ AzramiNaH *pAkhaNDA[K.pASaNDA] narezvarAH sAradhAnyaM ca// 15.25ab/ pauSNe salilaja^phala^kusuma^lavaNa^maNi^zaGkha^mauktika^abjAni/ 15.25cd/ surabhi^kusumAni gandhA vaNijo naukarNadhArAz ca// 15.26ab/ azvinyAm azvaharAH senApati^vaidya^sevakAs turagAH/ 15.26cd/ *turagArohA vaNijo[K.turagArohAz ca vanig] rUpopetAs turagarakSAH// 15.27ab/ yAmye +asRk^pizita^bhujaH krUrA vadha^bandha^tADana^AsaktAH/ 15.27cd/ tuSadhAnyaM nIcakulodbhavA vihInAz ca sattvena// 15.28ab/ pUrvAtrayaM sAnalam agrajAnAM rAjJAM tu puSyeNa sahottarANi/ 15.28cd/ sapauSNa^maitraM pitRdaivataM ca prajApater bhaM ca kRSIvalAnAm// 15.29ab/ Aditya^hasta^abhijid^AzvinAni vaNigjanAnAM pravadanti *tAni[K.bhAni]/ 15.29cd/ mUla^trinetra^anila^vAruNAni bhAny ugrajAteH *prabhaviSNutAyAH[K.prabhaviSNutAyAm]// 15.30ab/ saumya^aindra^citrA^vasudaivatAni sevAjana^svAmyam upAgatAni/ 15.30cd/ sArpaM vizAkhA zravaNo bharaNyaz caNDAlajAter *abhinirdizanti[K.iti nirdazanti]// 15.31ab/ ravi^ravisuta^bhogam AgataM kSitisuta^bhedana^vakra^dUSitam/ 15.31cd/ grahaNagatam atha^ulkayA hataM niyatam uSAkara^pIDitaM ca yat// 15.32ab/ tad upahatam iti pracakSate prakRti^viparyaya^yAtam eva vA/ 15.32cd/ nigadita^parivarga^dUSaNaM kathita^viparyayagaM samRddhaye// 16 grahabhaktiyogAdhyAyaH 16.01ab/ prAG narmadArdha^zoNa^uDra^vaGga^suhmAH kaliGga^bAhlIkAH/ 16.01cd/ zaka^yavana^magadha^zabara^prAgjyotiSa^cIna^kAmbojAH// 16.02ab/ mekala^kirAta^viTakA bahir^antaH^zailajAH pulindAz ca/ 16.02cd/ draviDAnAM prAgardhaM dakSiNakUlaM ca yamunAyAH// 16.03ab/ campa^udumbara^kauzAmbi^cedi^vindhyATavI^kaliGgAz ca/ 16.03cd/ puNDrA golAGgUla^zrIparvata^*vardhamAnAni[K.vardhamAnAz ca]// 16.04ab/ ikSumatI^ity atha taskara^pArata^kAntAra^gopa^bIjAnAm/ 16.04cd/ tuSadhAnya^kaTuka^taru^kanaka^dahana^viSa^samarazUrANAm// 16.05ab/ bheSaja^bhiSak^catuSpada^kRSikara^nRpa^hiMsra^yAyi^caurANAm/ 16.05cd/ vyAla^araNya^yazoyuta^tIkSNANAM bhAskaraH svAmI// 16.06ab/ giri^salila^durga^kozala^bharukaccha^samudra^romaka^*tuSArAH[K.tukhArAH]/ 16.06cd/ vanavAsi^taGgaNa^hala^strIrAjya^mahArNavadvIpAH// 16.07ab/ madhurarasa^kusuma^phala^salila^lavaNa^maNi^zaGkha^mauktika^abjAnAm/ 16.07cd/ zAli^yava^auSadhi^godhUma^somapa^Akranda^viprANAm// 16.08ab/ sita^subhaga^turaga^ratikara^yuvati^camUnAtha^bhojya^vastrANAm/ 16.08cd/ zRGgi^nizAcara^kArSaka^yajJavidAM ca^adhipaz candraH// 16.09ab/ zoNasya narmadAyA bhImarathAyAz ca pazcimArdhasthAH/ 16.09cd/ nirvindhyA vetravatI siprA godAvarI veNA// 16.10ab/ mandAkinI payoSNI mahAnadI sindhu^mAlatI^pArAH/ 16.10cd/ uttarapANDya^mahendrAdri^vindhya^malaya^upagAz colAH// 16.11ab/ draviDa^videha^andhra^azmaka^*bhAsApara[K.bhAsApura]^kauGkaNAH samantriSikAH/ 16.11cd/ kuntala^kerala^daNDaka^kAntipura^mleccha^*saGkariNaH[K.saGkarajAH]// [K.16.12ab/ nAsikyabhogavardhanavirATavindhyAdripArzvagA dezAH/ K.16.12cd/ ye ca pibanti sutoyAM tApIM ye ca api gomatIsalilam //] 16.12ab/ nAgara^kRSikara^pArata^hutAzanAjIvi^*zastra^vArtAnAm[K.zastra^vArttAnAm]/ 16.12cd/ ATavika^durga^karvaTa^*vadhika[K.vadhaka]^nRzaMsa^avaliptAnAm// 16.13ab/ narapati^kumAra^kuJjara^dAmbhika^DimbhAbhighAta^pazupAnAm/ 16.13cd/ rakta^phala^kusuma^vidruma^camUpa^guDa^madya^tIkSNAnAm// 16.14ab/ koza^bhavana^Agnihotrika^dhAtvAkara^zAkya^bhikSu^caurANAm/ 16.14cd/ zaTha^dIrghavaira^bahvAzinAM ca vasudhAsuto +adhipatiH// 16.15ab/ lohityaH sindhunadaH sarayUr gAmbhIrikA rathAkhyA ca/ 16.15cd/ gaGgA^kauziky^AdyAH sarito vaideha^kAmbojAH// 16.16ab/ mathurAyAH pUrvArdhaM himavad^gomanta^citrakUTa^sthAH/ 16.16cd/ saurASTra^setu^jalamArga^paNya^bila^parvata^AzrayiNaH// 16.17ab/ udapAna^yantra^gAndharva^lekhya^maNi^rAga^gandha^yukti^vidaH/ 16.17cd/ Alekhya^zabda^gaNita^prasAdhaka^AyuSya^zilpajJAH// 16.18ab/ carapuruSa^kuhakajIvaka^zizu^kavi^zaTha^sUcaka^abhicAra^ratAH/ 16.18cd/ dUta^napuMsaka^hAsyajJa^bhUtatantra^indrajAla^jJAH// 16.19ab/ ArakSaka^naTa^nartaka^ghRta^taila^sneha^bIja^tiktAni/ 16.19cd/ vratacAri^rasAyana^kuzala^vesarAz candraputrasya// 16.20ab/ sindhunada^pUrvabhAgo mathurA^pazcArdha^bharata^sauvIrAH/ 16.20cd/ srughna^*audIcya[K.udIcya]^vipAzA^sarit^zatadrU ramaTha^*zAlvAH[K.sAlvAH]// 16.21ab/ traigarta^*paurava[K.pauraba]^ambaSTha^pAratA vATadhAna^yaudheyAH/ 16.21cd/ sArasvata^arjunAyana^matsyArdha^grAmarASTrANi// 16.22ab/ hasty^azva^purohita^bhUpa^mantri^mAGgalya^pauSTika^AsaktAH/ 16.22cd/ kAruNya^satya^zauca^vrata^vidyA^dAna^dharma^yutAH// 16.23ab/ paura^mahAdhana^zabda^artha^vedaviduSo +abhicAra^nIti^jJAH/ 16.23cd/ manujezvara^upakaraNam chatra^dhvaja^cAmara^AdyaM ca// 16.24ab/ zaileya^kuSTha[K.kaSTha]^mAMsI^tagara^rasa^saindhavAni vallIjam/ 16.24cd/ madhura^rasa^madhUcchiSTAni corakaz ca^iti jIvasya// 16.25ab/ takSazila^*martikAvata[K.U.mArtikAvata]^bahugiri^gAndhAra^puSkalAvatakAH/ 16.25cd/ prasthala^mAlava^kaikaya^dAzArNa^uzInarAH zibayaH// 16.26ab/ ye ca pibanti vitastAm irAvatIM candrabhAga^saritaM ca/ 16.26cd/ ratha^rajata^Akara^kuJjara^turaga^mahAmAtra^dhanayuktAH// 16.27ab/ surabhi^kusuma^anulepana^maNi^vajra^vibhUSaNa^amburuha^zayyAH/ 16.27cd/ vara^taruNa^yuvati^kAma^upakaraNa^mRSTAnna^madhura^bhujaH// 16.28ab/ udyAna^salila^kAmuka^yazaH^sukha^audArya^rUpa^sampannAH/ 16.28cd/ vidvad^amAtya^vaNigjana^ghaTakRc^citrANDajAs triphalAH// 16.29ab/ kauzeyapaTTa^kambala^patraurNika^rodhra^patra^cocAni/ 16.29cd/ jAtIphala^aguru^vacA^pippalyaz candanaM ca bhRgoH// 16.30ab/ Anarta^Arbuda^puSkara^saurASTra^AbhIra^zUdra^raivatakAH/ 16.30cd/ naSTA yasmin deze sarasvatI pazcimo dezaH/ 16.31ab/ kurubhUmijAH prabhAsaM vidizA vedasmRtI mahItaTajAH/ 16.31cd/ khala^malina^nIca^tailika^vihInasattva^upahata^puMstvAH// 16.32ab/ *bAndhana[K.bandhana]^zAkunika^azuci^kaivarta^virUpa^vRddha^saukarikAH/ 16.32cd/ gaNapUjya^skhalita^vrata^zabara^pulinda^arthaparihInAH/ 16.33ab/ kaTu^tikta^rasAyana^vidhavayoSito bhujaga^taskara^mahiSyaH/ 16.33cd/ khara^karabha^caNaka^*vAtala[K.vAtula]^niSpAvAz ca^arkaputrasya// 16.34ab/ girizikhara^kandara^darI^viniviSTA mlecchajAtayaH zUdrAH/ 16.34cd/ gomAyu^bhakSa^zUlika^vokkANa^azvamukha^vikalAGgAH/ 16.35ab/ kulapAMsana^hiMsra^kRtaghna^caura^niHsatya^zauca^dAnAz ca/ 16.35cd/ khara^cara^niyuddhavit^tIvraroSa^*garttAzrayA[K.garbhAzayA] nIcAH// 16.36ab/ upahata^dAmbhika^rAkSasa^nidrAbahulAz ca jantavaH sarve/ 16.36cd/ dharmeNa ca saMtyaktA mASa^tilAz ca^arkazazizatroH// 16.37ab/ giridurga^pahlava^zveta^hUNa^cola^AvagANa^maru^cInAH/ 16.37cd/ pratyanta^dhani^maheccha^vyavasAya^parAkramopetAH// 16.38ab/ paradAra^vivAda^ratAH pararandhra^kutUhalA mada^utsiktAH/ 16.38cd/ mUrkhA^adhArmika^vijigISavaz ca ketoH samAkhyAtAH// 16.39a udayasamaye yaH snigdhAMzur mahAn prakRtisthito 16.39b yadi ca na hato nirghAta^ulkA^rajo^grahamardanaiH/ 16.39c svabhavana^gataH svocca^prAptaH zubhagraha^vIkSitaH 16.39d sa bhavati zivas teSAM yeSAM prabhuH parikIrtitaH// 16.40ab/ abhihita^viparIta^*lakSaNe[K.lakSanaiH] kSayam upagacchati tatparigrahaH/ 16.40cd/ Damara^bhaya^gada^AturA janA narapatayaz ca bhavanti duHkhitAH// 16.41ab/ yadi na ripukRtaM bhayaM nRpANAM svasuta^kRtaM niyamAd amAtyajaM vA/ 16.41cd/ bhavati janapadasya ca^apy avRSTyA gamanam apUrvapura^adri^nimnagAsu// 17 grahayuddhAdhyAyaH/ 17.01ab/ yuddhaM yathA yadA vA *bhaviSyam[K.bhaviSyad] Adizyate trikAlajJaiH/ 17.01cd/ tadvijJAnaM karaNe mayA kRtaM sUrya^*siddhAnte[K.siddhAntAt]// 17.02ab/ viyati caratAM grahANAm uparyupary AtmamArgasaMsthAnAm/ 17.02cd/ atidUrAd dRgviSaye samatAm iva samprayAtAnAm// 17.03ab/ Asanna^krama^yogAd bheda^ullekha^aMzu^mardana^*asavyaiH[K.asavyaH]/ 17.03cd/ yuddhaM catuSprakAraM parAzara^Adyair munibhir uktam// 17.04ab/ bhede vRSTivinAzo bhedaH suhRdAM mahAkulAnAM ca/ 17.04cd/ ullekhe zastra^bhayaM mantrivirodhaH priyAnnatvam// 17.05ab/ amzuvirodhe yuddhAni bhUbhRtAM zastra^ruk^kSud^avamardAH/ 17.05cd/ yuddhe ca^apy apasavye bhavanti yuddhAni bhUpAnAm// 17.06ab/ ravir Akrando madhye pauraH pUrve +apare sthito yAyI/ 17.06cd/ paurA budha^guru^ravijA nityaM zItAMzur *AkrandaH[K.AkrandraH]// 17.07ab/ ketu^kuja^rAhu^zukrA yAyina ete hatA *ghnanti[K.grahA hanyuH]/ 17.07cd/ Akranda^yAyi^paurAn jayino *jayadAH[K.jayadA] sva^vargasya// 17.08ab/ paure paureNa hate paurAH paurAn nRpAn vinighnanti/ 17.08cd/ evaM *yAyyAkrandA[K.yAyyAkrandau] nAgara^yAyi^grahAz ca^eva// 17.09ab/ dakSiNadiksthaH paruSo vepathur aprApya sannivRtto +aNuH/ 17.09cd/ adhirUDho vikRto niSprabho vivarNaz ca yaH sa jitaH// 17.10ab/ uktaviparItalakSaNasampanno jayagato *vinirdezyaH[K.vinirdiSTaH]/ 17.10cd/ vipulaH snigdho dyutimAn dakSiNadikstho +api jayayuktaH// 17.11ab/ dvAv api mayUkhayuktau vipulau snigdhau samAgame bhavataH/ 17.11cd/ tatra *anyonyaM prItir[K.anyonyaprItir] viparItAv AtmapakSaghnau// 17.12ab/ yuddhaM samAgamo vA yady avyaktau *svalakSaNair[K.tu lakSaNair] bhavataH/ 17.12cd/ bhuvi bhUbhRtAm api tathA phalam avyaktaM vinirdezyam// 17.13ab/ guruNA jite +avanisute bAhlIkA yAyino *+agnivArtAz ca[K.agnivArttAz ca]/ 17.13cd/ zazijena zUrasenAH kaliGga^*zAlvAz[K.sAlvAz] ca pIDyante// 17.14ab/ saureNa^are vijite jayanti paurAH prajAz ca sIdanti/ 17.14cd/ *koSThAgAra[K.koSThAgAra]^mleccha^kSatriya^tApaz ca zukrajite// 17.15ab/ bhaumena hate zazije vRkSa^sarit^tApasa^azmaka^narendrAH/ 17.15cd/ uttaradiksthAH kratu^dIkSitAz ca santApam AyAnti// 17.16ab/ guruNA *jite budhe[K.budhe jite] mleccha^zUdra^caura^arthayukta^paurajanAH/ 17.16cd/ traigartapArvatIyAH pIDyante kampate ca mahI// 17.17ab/ ravijena budhe dhvaste nAvika^yodha^abja^sadhana^garbhiNyaH/ 17.17cd/ bhRguNA jite +agnikopaH sasya^ambuda^yAyi^vidhvaMsaH// 17.18ab/ jIve zukra^abhihate kulUta^gAndhAra^kaikayA madrAH/ 17.18cd/ *zAlvA[K.sAlvA] vatsA vaGgA gAvaH sasyAni *pIDyante[K.nazyanti]// 17.19ab/ bhaumena hate jIve madhyo dezo narezvarA gAvaH/ 17.19cd/ saureNa ca^arjunAyana^vasAti^yaudheya^zibi^viprAH// 17.20ab/ zazitanayena^api jite bRhaspatau mleccha^satya^zastra^bhRtaH/ 17.20cd/ upayAnti madhyadezaz ca saMkSayaM yac ca bhaktiphalam// 17.21ab/ zukre bRhaspati^*jite[K.hate] yAyI zreSTho vinAzam upayAti/ 17.21cd/ brahmakSatravirodhaH salilaM ca na vAsavas tyajati// 17.22ab/ kozala^kaliGga^vaGgA vatsA matsyAz ca madhyadeza^yutAH/ 17.22cd/ mahatIM vrajanti pIDAM napuMsakAH zUrasenAz ca// 17.23ab/ kuja^vijite bhRgu^tanaye bala^mukhya^vadho narendra^saMgrAmAH/ 17.23cd/ saumyena pArvatIyAH kSIravinAzo +alpavRSTiz ca// 17.24ab/ ravijena site vijite *guNamukhyAH[U.gaNamukhyAH] zastra^jIvinaH kSatram/ 17.24cd/ jalajAz ca nipIDyante sAmAnyaM bhaktiphalam anyat// 17.25ab/ asite sitena nihate +argha^vRddhir ahi^vihaga^mAninAM pIDA/ 17.25cd/ kSitijena taGgaNa^andhra^uDra^kAzi^bAhlIka^dezAnAm// 17.26ab/ saumyena parAbhUte mande +aGga^vaNig^vihaGga^pazu^nAgAH/ 17.26cd/ santApyante guruNA strI^bahulA mahiSaka^zakAz ca// 17.27ab/ ayaM vizeSo +abhihito hatAnAM kuja^jJa^vAgIza^sita^asitAnAm/ 17.27cd/ phalaM tu vAcyaM graha^bhaktito +anyad yathA tathA ghnanti hatAH svabhaktIH// 18 zazigrahasamAgamAdhyAyaH 18.01ab/ bhAnAM yathAsambhavam uttareNa yAto grahANAM yadi vA zazAGkaH/ 18.01cd/ pradakSiNaM tat^*zubhadaM nRpANAM[K.zubhakRnnarANAM] yAmyena yAto na zivaH zazAGkaH// 18.02ab/ candramA yadi kujasya yAty udak pArvatIya^balazAlinAM jayaH/ 18.02cd/ kSatriyAH pramuditAH sayAyino bhUri^dhAnya^muditA vasundharA// 18.03ab/ uttarataH svasutasya zazaGkaH paura^jayAya subhikSa^karaz ca/ 18.03cd/ sasya^cayaM kurute janahArdiM koza^cayaM ca narAdhipatInAm// 18.04ab/ bRhaspater uttarage zazAGke paura^dvija^kSatriya^paNDitAnAm/ 18.04cd/ dharmasya dezasya ca madhyamasya vRddhiH subhikSaM muditAH prajAz ca// 18.05ab/ bhArgavasya yadi yAty udak zazI koza^yukta^gaja^vAji^vRddhidaH/ 18.05cd/ yAyinAM ca vijayo dhanuSmatAM sasyasampad api ca^uttamA tadA// 18.06ab/ ravijasya zazI pradakSiNaM kuryAc cet purabhUbhRtAM jayaH/ 18.06cd/ zaka^bAhlika^sindhu^pahlavA *mudabhAjo[K.mudbhAjo] yavanaiH samanvitAH// 18.07ab/ yeSAm udag gaccchati bhagrahANAM prAleyarazmir nirupadravaz ca/ 18.07cd/ tad^dravya^paura^itara^bhakti^dezAn puSNAti yAmyena nihanti tAni// 18.08a zazini phalam *udaksthe[K.udakasthe] yad grahasya^upadiSTaM 18.08b bhavati tad apasavye sarvam eva pratIpam/ 18.08c iti zazisamavAyAH *kIrtitA[K.kIrttitA] bhagrahANAM 18.08d na khalu bhavati yuddhaM sAkam indor graha^RkSaiH// 19 grahavarSaphalAdhyAyaH 19.01a sarvatra bhUr viralasasyayutA vanAni 19.01b daivAd bibhakSayiSudaMSTrisamAvRtAni/ 19.01c *nadyaz[K.syandanti] ca naiva *hi[K.ca] payaH pracuraM *sravanti[K.sravantyo] 19.01d rugbheSajAni na tathAtibalAnvitAni// 19.02a tIkSNaM tapaty aditijaH zizire +api kAle 19.02b nAtyambudA jalamuco +acalasannikAzAH/ 19.02c naSTaprabha^RkSagaNa^zIta^karaM nabhaz ca 19.02d sIdanti tApasakulAni sagokulAni// 19.03a hasty^azva^pattimad asahyabalair upetA 19.03b bANa^Asana^asi^muzala^atizayAz caranti/ 19.03c ghnanto nRpA yudhi nRpa^anucaraiz ca dezAn 19.03d saMvatsare dinakarasya dine +atha mAse// 19.04a vyAptaM nabhaH pracalita^acala^sannikAzair 19.04b vyAla^aJjana^ali^gavala^cchavibhiH payodaiH/ 19.04c gAM pUrayadbhir akhilAm amalAbhir adbhir 19.04d *utkaNThitena[K.utkaNThakena] guruNA dhvanitena cAzAH// 19.05a toyAni padma^kumuda^utpalavanty atIva 19.05b phulladrumANy upavanAny alinAditAni/ 19.05c gAvaH prabhUtapayaso nayanAbhirAmA 19.05d rAmA ratair avirataM ramayanti rAmAn// 19.06a godhUma^zAli^yava^dhAnya^vara^ikSu^vATA 19.06b bhUH pAlyate nRpatibhir nagara^Akara^ADhyA/ 19.06c cityaGkitA kratuvareSTivighuSTanAdA 19.06d saMvatsare ziziragor abhisampravRtte// 19.07a vAtoddhataz carati vahnir atipracaNDo 19.07b grAmAn vanAni nagarANi ca sandidhakSuH/ 19.07c hAhA^iti dasyugaNapAtahatA raTanti 19.07d niHsvIkRtA vipazavo bhuvi martyasaMghAH// 19.08a abhyunnatA viyati saMhatamUrtayo +api 19.08b muJcanti *kutra cid[K.na kva cid] apaH pracuraM payodAH/ 19.08c sImni prajAtam api zoSam upaiti sasyaM 19.08d niSpannam apy avinayAd apare haranti// 19.09a bhUpA na samyagabhipAlanasaktacittAH 19.09b pittottharukpracuratA bhujagaprakopaH/ 19.09c evaMvidhair *upahRtA[K.U.upahatA] bhavati prajA^iyaM 19.09d saMvatsare +avanisutasya vipannasasyA// 19.10a mAyA^indrajAla^kuhaka^Akara^nAgarANAM 19.10b gAndharva^lekhya^gaNita^astravidAM ca vRddhiH/ 19.10c piprISayA nRpatayo +adbhutadarzanAni 19.10d ditsanti tuSTijananAni parasparebhyaH// 19.11a *vArtA[K.vArttA] jagaty avitathA vikalA trayI ca 19.11b samyak caraty api manor iva daNDanItiH/ 19.11c *adhyakSara[K.adhyakSaraM]svabhiniviSTadhiyo *+api[K.atra] ke cid 19.11d AnvIkSikISu ca paraM padamIhamAnAH// 19.12a hAsyajJa^dUta^kavi^bAla^napuMsakAnAM 19.12b yuktijJa^setu^jala^parvata^vAsinAM ca/ 19.12c hArdiM karoti mRgalAJchanajaH svake +abde 19.12d mAse +atha vA *pracuratA[K.pracuratAM] bhuvi ca^auSadhInAm// 19.13a dhvanir uccarito +adhvare dyugAmI 19.13b vipulo yajJamuSAM manAMsi bhindan/ 19.13c vicaraty anizaM dvijottamAnAM 19.13d hRdaya^Ananda^karo +adhvarAMzabhAjAm// 19.14ab/ kSitir uttama^sasyavaty aneka^dvipa^patty^azva^dhana^uru^gokula^ADhyA/ 19.14cd/ kSitipair abhipAlanapravRddhA dyucaraspardhijanA tadA vibhAti// 19.15ab/ vividhair viyad unnataiH payodair vRtam urvIM payasAbhitarpayadbhiH/ 19.15cd/ surarAjaguroH zubhe *tu[K.atra] varSe bahusasyA kSitir uttama^RddhiyuktA// 19.16a zAli^ikSumaty api dharA dharaNIdhara^Abha^ 19.16b dhArAdhara^ujjhita^payaH^paripUrNa^vaprA/ 19.16c zrImat^saroruha^tata^ambu^taDAga^kIrNA 19.16d yoSA^iva bhAty abhinava^AbharaNa^ujjvala^aGgI// 19.17a kSatraM kSitau kSapita^bhUri^bala^ari^pakSam 19.17b udghuSTa^naika^jaya^zabda^virAvitAzam/ 19.17c saMhRSTa^ziSTa^jana^duSTa^vinaSTa^vargAM 19.17d gAM pAlayanty avanipA nagarAkarADhyAm// 19.18a pepIyate madhu madhau saha kAminIbhir 19.18b jegIyate zravaNahAri sa^veNu^vINam/ 19.18c bobhujyate +atithisuhRtsvajanaiH sahAnnam 19.18d abde sitasya madanasya jayAvaghoSaH// 19.19a *udvRtta[U.uddhata]^dasyugaNabhUriraNAkulAni 19.19b rASTrANy anekapazuvittavinAkRtAni/ 19.19c rorUyamANa^hata^bandhujanair janaiz ca 19.19d roga^uttamAkulakulAni bubhukSayA ca// 19.20a vAtoddhatAmbudharavarjitam antarikSam 19.20b ArugNanaikaviTapaM ca dharAtalaM dyauH/ 19.20c naSTArkacandrakiraNAtirajo +avanaddhA 19.20d toyAzayAz ca vijalAH sarito +api tanvyaH// 19.21a jAtAni kutra cid atoyatayA vinAzam 19.21b Rcchanti puSTim aparANi jalokSitAni/ 19.21c sasyAni mandam abhivarSati *vRtra^zatrur[K.vRtrazatrau] 19.21d varSe divAkarasutasya sadA pravRtte// 19.22a aNur apaTumayUkho nIcago +anyair jito vA 19.22b na sakalaphaladAtA puSTido +ato +anyathA yaH/ 19.22c yad azubham azubhe +abde mAsajaM tasya vRddhiH 19.22d zubhaphalam api ca^evaM yApyam anyonyatAyAm// 20 grahazRGgATakAdhyAyaH 20.01ab/ yasyAM dizi dRzyante vizanti tArAgrahA raviM sarve/ 20.01cd/ bhavati bhayaM dizi tasyAm Ayudha^kopa^kSudhaA^AtaGkaiH// 20.02ab/ cakra^dhanuH^zRGgATaka^daNDa^pura^prAsa^vajra^saMsthAnAH/ 20.02cd/ kSud^vRSTikarA[K.U.avRSTikarA] loke samarAya ca mAnava^indrANAm// 20.03ab/ yasmin khAMze dRzyA grahamAlA dinakare dinAntagate/ 20.03cd/ tatra +anyo bhavati nRpaH paracakra^upadravaz ca mahAn// 20.04ab/ *tasminn[K.yasminn] RkSe kuryuH samAgamaM tajjanAn grahA hanyuH/ 20.04cd/ *avibhedinaH[K.avibhedanAH] parasparam amalamayUkhAH zivAs teSAm// 20.05ab/ graha^saMvarta^samAgama^sammoha^samAja^sannipAta^AkhyAH/ 20.05cd/ kozaz cety eteSAm abhidhAsye lakSaNaM saphalaM// 20.06ab/ eka^RkSe catvAraH saha paurair yAyino +atha vA paJca/ 20.06cd/ saMvarto nAma bhavet^zikhi^rAhuyutaH sa sammohaH// 20.07ab/ pauraH paurasameto yAyI saha yAyinA samAjAkhyaH/ 20.07cd/ yama^jIva^saGgame +anyo yady Agacchet tadA kozaH// 20.08ab/ uditaH pazcAd ekaH prAk cAnyo yadi sa sannipAtAkhyaH/ 20.08cd/ avikRtatanavaH snigdhA vipulAz ca samAgame dhanyAH// 20.09ab/ samau tu saMvartasamAgamAkhyau sammoha^kozau bhayadau prajAnAm/ 20.09cd/ *samAjasaMjJo susamA pradiSTA[K.samAjJaH susamaH pradiSTo] vairaprakopaH khalu sannipAte// 21 garbhalakSaNAdhyAyaH 21.01ab/ annaM jagataH prANAH prAvRTkAlasya cAnnam Ayattam/ 21.01cd/ yasmAd ataH parIkSyaH prAvRTkAlaH prayatnena// 21.02ab/ tallakSaNAni munibhir yAni nibaddhAni tAni dRSTvA^idam/ 21.02cd/ kriyate garga^parAzara^kAzyapa^*vajra^Adi[K.vAtsyAdi]racitAni// 21.03ab/ daivavid avihitacitto[K.avahitacitto] dyunizaM yo garbhalakSaNe bhavati/ 21.03cd/ tasya muner iva vANI na bhavati mithyAmbunirdeze// 21.04ab/ kiM vAtaH param anyat^*zAstrajyAyo[K.zAstraM jyAyo] +asti yad viditvA^eva/ 21.04cd/ pradhvaMsiny api kAle trikAladarzI kalau bhavati// 21.05ab/ ke cid vadanti *kArtika[K.kArttika]zuklAntam atItya garbhadivasAH syuH/ 21.05cd/ na *ca[K.tu] tanmataM bahUnAM garga^AdInAM mataM vakSye// 21.06ab/ *mArgaziraHsita[K.mArgazirazukla]pakSa^pratipat^prabhRti kSapAkare +aSADhAm/ 21.06cd/ pUrvAM vA samupagate garbhANAM lakSaNam jJeyam// 21.07ab/ yannakSatram upagate garbhaz candre bhavet sa candravazAt/ 21.07cd/ paJcanavate dinazate tatra^eva prasavam AyAti// 21.08ab/ sita^pakSa^bhavAH kRSNe zukle kRSNA dyusambhavA rAtrau/ 21.08cd/ naktaMprabhavAz cAhani sandhyAjAtAz ca sandhyAyAm// 21.09ab/ mRgazIrSAdyA garbhA mandaphalAH pauSazuklajAtAz ca/ 21.09cd/ pauSasya kRSNa^pakSeNa nirdizet^zrAvaNasya sitam// 21.10ab/ mAghasitotthA garbhAH zrAvaNakRSNe prasUtim AyAnti/ 21.10cd/ mAghasya kRSNa^pakSeNa nirdized bhAdrapadazuklam// 21.11ab/ phAlguna^zukla^samutthA bhAdrapadasya^asite vinirdezyAH/ 21.11cd/ tasyaiva kRSNa^pakSa^udbhavAs tu ye te +azvayuk^zukle// 21.12ab/ caitra^sita^pakSa^jAtAH kRSNe +azvayujasya vAridA garbhAH/ 21.12cd/ caitra^asita^sambhUtAH *kArtika^zukle[K.kArttikazukle] +abhivarSanti// 21.13ab/ pUrva^udbhUtAH pazcAd aparotthAH prAg bhavanti jImUtAH/ 21.13cd/ zeSAsv api dikSv evaM viparyayo bhavati vAyoz ca// 21.14ab/ hlAdi^mRdu^udak^ziva^zakra^dig^bhavo mAruto viyad^vimalam/ 21.14cd/ snigdha^sita^bahula^pariveSa^parivRtau hima^*mayakhArkau[K.U.mayUkhArkau]// 21.15ab/ pRthu^bahula^snigdha^ghanaM ghana^sUcI^kSuraka^lohita^abhra^yutam/ 21.15cd/ kAkANDa^mecaka^AbhaM viyad^vizuddha^indu^nakSatram// 21.16ab/ suracApa^mandra^garjita^vidyut^*pratisUryakA[K.pratisUryakAH] zubhA sandhyA/ 21.16cd/ zazi^ziva^zakra^AzAsthAH zAntaravAH pakSi^mRga^saGghAH// 21.17ab/ vipulAH pradakSiNa^carAH snigdha^mayUkhA grahA nirupasargAH/ 21.17cd/ taravaz ca nirupasRSTa^aGkurA naracatuSpadA hRSTAH// 21.18ab/ garbhANAM puSTikarAH sarveSAm eva yo +atra tu vizeSaH/ 21.18cd/ svartu^svabhAva^janito garbha^*vivRddhyai[K.vivRddhau] tam abhidhAsye// 21.19ab/ pauSe samArgazIrSe sandhyArAgo +ambudAH sapariveSAH/ 21.19cd/ nAtyarthaM mRgazIrSe zItaM pauSe +atihimapAtaH// 21.20ab/ mAghe prabalo vAyus tuSArakaluSadyutI ravizazAGkau/ 21.20cd/ atizItaM saghanasya ca bhAnor astodayau dhanyau// 21.21ab/ phAlgunamAse rUkSaz caNDaH pavano +abhra^samplavAH snigdhAH/ 21.21cd/ pariveSAz cAsakalAH kapilas tAmro raviz ca zubhaH// 21.22ab/ pavana^ghana^vRSTi^yuktAz caitre garbhAH zubhAH sapariveSAH/ 21.22cd/ ghanapavanasalilavidyutstanitaiz ca hitAya vaizAkhe// 21.23ab/ muktA^rajata^nikAzAs^tamAla^nIlotpala^aJjana^AbhAsaH/ 21.23cd/ jalacarasattvAkArA grabheSu ghanAH prabhUtajalAH// 21.24ab/ tIvradivAkarakiraNAbhitApitA mandamArutA jaladAH/ 21.24cd/ ruSitA iva dhArAbhir visRjanty ambhaH prasavakAle// 21.25ab/ garbha^upaghAta^liGgAny ulkA^azani^pAMzupAta^digdAhaH/ 21.25cd/ kSitikampa^khapura^kIlaka^ketu^graha^yuddha^nirghAtAH// 21.26ab/ rudhira^Adi^vRSTi^vaikRta^parigha^indradhanUMSi darzanaM rAhoH/ 21.26cd/ ity utpAtair etais trividhaiz cAnyair hato garbhaH// 21.27ab/ svartu^svabhAva^janitaiH sAmAnyair yaiz ca lakSaNair vRddhiH/ 21.27cd/ garbhANAm viparItais tair eva viparyayo bhavati// 21.28ab/ bhadrapadA^dvaya^vizvAmbu*deva[K.daiva]paitAmaheSv atha RkSeSu/ 21.28cd/ sarveSv RtuSu vivRddho garbho bahutoyado bhavati// 21.29ab/ zatabhiSag^AzleSA^ArdrA^svAti^maghA^saMyutaH zubho garbhaH/ 21.29cd/ puSNAti bahUn divasAn hanty utpAtair hatas trividhaiH// 21.30ab/ mRgamAsa^AdiSv aSTau SaT SoDaza viMzatiz caturyuktA/ 21.30cd/ viMzatir atha divasa^trayam ekatama^RkSeNa paJcabhyaH// 21.31ab[K.21.35ab]/ paJca^nimittaiH zata^yojanaM tad^ardha^ardham ekahAnyA +ataH/ 21.31cd[K.21.35cd]/ varSati *paJcanimittAd[K.paJcasamantAd] rUpeNa^ekena yo garbhaH// 21.32ab[K.21.36ab]/ droNaH paJcanimitte garbhe trINy ADhakAni pavanena/ 21.32cd[K.21.36cd]/ SaD vidyutA navAbhraiH stanitena dvAdaza prasave// 21.33ab/ krUra^graha^saMyukte karakA^azani^matsya^varSadA garbhAH/ 21.33cd/ zazini ravau vA zubhasaMyuta^IkSite bhUrivRSTikarAH// 21.34ab/ grabhasamaye +ativRSTir garbha^abhAvAya nirnimitta^kRtA/ 21.34cd/ droNASTAMze +abhyadhike vRSTe garbhaH sruto bhavati// 21.35ab/ garbhaH puSTaH prasave graha^upaghAta^Adibhir yadi na vRSTaH/ 21.35cd/ AtmIya^garbha^samaye karakA^mizraM dadAty ambhaH// 21.36ab/ kAThinyaM yAti yathA cira^kAla^dhRtaM payaH payasvinyAH/ 21.36cd/ kAla^atItaM tadvat salilaM kAThinyam upayAti// 21.37a pavana^salila^vidyud^garjitA^abhra^anvito yaH 21.37b sa bhavati bahutoyaH paJca^rUpa^abhyupetaH/ 21.37c visRjati yadi toyaM garbhakAle +atibhUri 21.37d prasava^samayam itvA zIkara^ambhaH karoti// 22 garbhadhAraNAdhyAyaH 22.01ab/ jyaiSThasite +aSTamyAdyaz catvAro vAyudhAraNA divasAH/ 22.01cd/ mRduzubhapavanAH zastAH snigdha^ghana^sthagita^gaganAz ca// 22.02ab/ tatra^eva svAtyAdye vRSTe bhacatuSTaye kramAt^mAsAH/ 22.02cd/ zrAvaNapUrvA jJeyAH parisrutA dhAraNAs tAH syuH/ 22.03ab/ yadi tA syur ekarUpAH zubhAs tataH sAntarAs tu na zivAya/ 22.03cd/ taskara^bhayadAz *ca^uktAH[K.proktAH] zlokAz ca^apy atra vAsiSThAH// 22.04ab/ savidyutaH sapRSataH sa^pAMzu^utkara^mArutAH/ 22.04cd/ sa^arka^candra^paricchannA dhAraNAH zubha^dhAraNAH// 22.05ab/ yadA tu vidyutaH zreSThAH *zubhAzAH[K.zubhAzA] pratyupasthitAH/ 22.05cd/ tadApi sarvasasyAnAM vRddhiM brUyAd vicakSaNaH// 22.06ab/ sapAMzuvarSAH sApaz ca zubhA bAlakriyA api/ 22.06cd/ pakSiNAm susvarA vAcaH krIDA pAMzujalAdiSu// 22.07ab/ ravicandraparIveSAH snigdhA nAtyantadUSitAH/ 22.07cd/ vRSTis tadApi vijJeyA sarvasasya^*arthasAdhikA[K.abhivRddhaye]// 22.08ab/ meghAH snigdhAH saMhatAz ca pradakSiNagatikriyAH/ 22.08cd/ tadA syAn mahatI vRSTiH sarvasasya^*abhivRddhaye[K.arthasAdhikA]// 23 pravarSaNAdhyAyaH 23.01ab/ jyaiSThyAM samatItAyAM pUrvASADhAdi^sampravRSTena/ 23.01cd/ zubham azubhaM vA vAcyaM parimANaM ca^ambhasas tajjJaiH// 23.02ab/ hastavizAlaM kuNDakam adhikRtya^ambupramANa^nirdezaH/ 23.02cd/ paJcAzat palam ADhakam anena minuyAj jalaM patitam// 23.03ab/ yena dharitrI mudrA janitA vA bindavas tRNA^AgreSu/ 23.03cd/ vRSTena tena vAcyaM parimANaM vAriNaH prathamam// 23.04ab/ ke cid yathAbhivRSTaM daza^yojana^maNDalaM vadanty anye/ 23.04cd/ garga^vasiSTha^parAzara^matam etad dvAdazAn na param// 23.05ab/ yeSu ca bheSv abhivRSTaM bhUyas teSv eva varSati prAyaH/ 23.05cd/ yadi na^Apya^AdiSu vRSTaM sarveSu tadA tv anAvRSTiH// 23.06ab/ hasta^Apya^saumya^citrA^pauSNa^dhaniSThAsu SoDaza droNAH/ 23.06cd/ zatabhiSag^aindra^svAtiSu catvAraH kRttikAsu daza// 23.07ab/ zravaNe maghA^anurAdhA^bharaNI^mUleSu daza caturyuktAH/ 23.07cd/ phalgunyAM paJcakRtiH punarvasau viMzatir droNAH// 23.08ab/ *aindrAgny^Akhye[K.aindrAgnAkhye] vaizve ca viMzatiH sArpabhe daza tryadhikAH/ 23.08cd/ Ahirbudhnya^AryamNa^prAjApatyeSu paJcakRtiH/ 23.09ab/ paJcadaza^Aje puSye ca kIrtitA vAjibhe daza dvau ca/ 23.09cd/ raudre +aSTAdaza kathitA droNA nirupadraveSv *ete[K.eSu]// 23.10ab/ ravi^ravisuta^ketu^pIDite bhe kSititanaya^trividha^adbhuta^Ahate ca/ 23.10cd/ bhavati *ca[K.hi] na zivaM na ca^api vRSTiH zubhasahite nirupadrave zivaM ca// 24 rohiNIyogAdhyAyaH 24.01ab/ kanaka^zilA^caya^vivarajatarukusumAsaGgimadhukarAnurute/ 24.01cd/ bahu^vihaga^kalaha^surayuvati^gIta^mandra^svana^upavane// 24.02ab/ suranilaya^zikhari^zikhare bRhaspatir nAradAya yAn Aha/ 24.02cd/ garga^parAzara^kAzyapa^mayAz ca yAn ziSya^saGghebhyaH// 24.03ab/ tAn avalokya yathAvat prAjApatya^indusamprayogArthAn/ 24.03cd/ *alpa[K.svalpa]granthenAhaM tAn evAbhyudyato vaktum// 24.04ab/ prAjezam ASADhatamisrapakSe kSapAkareNa^upagataM samIkSya/ 24.04cd/ vaktavyam iSTaM jagato +azubhaM vA zAstropadezAd grahacintakena// 24.05ab/ yogo yathAnAgata eva vAcyaH sa dhiSNyayogaH karaNe mayoktaH/ 24.05cd/ candrapramANadyutivarNamArgair utpAtavAtaiz ca phalaM *nigadyam[K.nigAdyam]// 24.06a purAd udag *yat[K.yat] purato +api vA sthalaM 24.06b tryahoSitas tatra hutAzatatparaH/ 24.06c grahAn sanakSatragaNAn samAlikhet 24.06d sadhUpapuSpair balibhiz ca pUjayet// 24.07a saratna^toya^auSadhibhiz caturdizaM 24.07b tarupravAlApihitaiH supUjitaiH/ 24.07c akAlamUlaiH kalazair alaGkRtaM 24.07d kuzAstRtaM sthaNDilam Avased dvijaH// 24.08a Alabhya mantreNa mahAvratena 24.08b bIjAni sarvANi nidhAya kumbhe/ 24.08c plAvyAni cAmIkara^darbha^toyair 24.08d homo marudvAruNa^*soma[K.saumya]mantraiH// 24.09a zlakSNAM patAkAm asitAM vidadhyAd 24.09b daNDapramANAM triguNocchritAM ca/ 24.09c Adau kRte diggrahaNe nabhasvAn 24.09d grAhyas tayA yogagate zazAGke// 24.10a tatrArdhamAsAH praharair vikalpyA 24.10b varSAnimittaM divasAs tadaMzaiH/ 24.10c savyena gacchan zubhadaH sadaiva 24.10d yasmin pratiSThA balavAn sa vAyuH// 24.11a vRtte tu yoge +aGkuritAni yAni 24.11b santIha bIjAni dhRtAni kumbhe/ 24.11c yeSAM tu yo +aMzo +aGkuritas tadaMzas 24.11d teSAM vivRddhiM samupaiti nAnyaH// 24.12ab/ zAnta^pakSi^mRga^rAvitA dizo nirmalaM viyadanindito +anilaH/ 24.12cd/ zasyate zazini *rohiNIgate[K.rohiNIyate] meghamArutaphalAni vacmy ataH// 24.13a kva cid asitasitaiH sitaiH kvacic ca 24.13b kva cid asitair bhujagair ivAmbuvAhaiH/ 24.13c valita^jaThara^pRSTha^mAtra^dRzyaiH 24.13d sphurita^taDid^rasanair vRtaM vizAlaiH// 24.14a vikasita^kamala^udara^avadAtair 24.14b aruNakaradyutiraJjita^upakaNThaiH/ 24.14c churitam iva viyad^ghanair vicitrair 24.14d madhukara^kuGkuma^kiMzuka^avadAtaiH// 24.15a asita^ghana^niruddham eva vA 24.15b calita^taDit^suracApa^citritam/ 24.15c dvipa^mahiSa^kula^AkulI^kRtaM 24.15d vanam iva dAvaparItam ambaram// 24.16ab/ atha vA^aJjana^zaila^zilA^nicaya^pratirUpa^dharaiH sthagitaM gaganam/ 24.16cd/ hima^mauktika^zaGkha^zazAGka^kara^dyuti^hAribhir ambudharair atha vA// 24.17a taDid^dhaima^kakSyair balAka^agradantaiH 24.17b sravad^vAri^dAnaiz calat^prAnta^hastaiH/ 24.17c vicitra^indracApadhvaja^ucchrAyazobhais 24.17d tamAlAlinIlair vRtaM ca^abda^nAgaiH// 24.18a sandhyAnurakte nabhasi sthitAnAm 24.18b indIvara^zyAma^rucAM ghanAnAm/ 24.18c vRndAni pItAmbaraveSTitasya 24.18d kAntiM harez corayatAM yadA vA// 24.19a sazikhi^cAtaka^dardura^niHsvanair 24.19b yadi vimizritamandrapaTusvanAH/ 24.19c kham avatatya digantavilambinaH 24.19d saliladAH salilaughamucaH kSitau// 24.20a nigaditarUpair jaladharajAlais 24.20b tryaham avaruddhaM dvyaham atha vA^ahaH/ 24.20c yadi viyad evaM bhavati subhikSaM 24.20d muditajanA ca pracurajalA bhUH// 24.21a rUkSair alpair mArutA^kSipta^dehair 24.21b uSTra^dhvAGkSa^preta^zAkhAmRga^AbhaiH/ 24.21c anyeSAM vA ninditAnAM *svarUpair[K.sarUpair] 24.21d mUkaiz cAbdair no zivaM nApi vRSTiH// 24.22a vigata^ghane vA viyati vivasvAn 24.22b amRdumayUkhaH salilakRd evam/ 24.22c sara iva phullaM nizi kumudADhyaM 24.22d kham uDuvizuddhaM yadi ca suvRSTyai// 24.23a pUrvodbhUtaiH sasyaniSpattir abdair 24.23b AgneyAzAsambhavair agnikopaH/ 24.23c yAmye sasyaM kSIyate nairRte *+ardhaM[K.arghaM K's tr. ardhaM] 24.23d pazcAj jAtaiH zobhanA vRSTir abdaiH// 24.24a vAyavyotthair vAtavRSTiH kvacic ca 24.24b puSTA vRSTiH saumya^kASThA^samutthaiH/ 24.24c zreSThaM sasyaM sthANudiksampravRddhair 24.24d vAyuz ca^evaM dikSu dhatte phalAni// 24.25a ulkAnipAtAs taDito +azaniz ca 24.25b digdAha^nirghAta^mahIprakampAH/ 24.25c nAdA mRgANAM sapatatriNAM ca 24.25d grAhyA yatha^eva ambudharAs tatha^eva// 24.26a nAmAGkitais tair udagAdikumbhaiH 24.26b pradakSiNaM zrAvaNamAsapUrvaiH/ 24.26c pUrNaiH sa mAsaH salilasya dAtA 24.26d *srutair[K.srutar] avRSTiH parikalpyam UnaiH// 24.27a anyaiz ca kumbhair nRpa^nAmacihnair 24.27b dezAGkitaiz ca^apy aparais tatha^eva/ 24.27c bhagnaiH srutair nyUnajalaiH supUrNair 24.27d bhAgyAni vAcyAni yathAnurUpam// 24.28a dUrago nikaTago +atha vA zazI 24.28b dakSiNe pathi yathA tathA sthitaH/ 24.28c rohiNIM yadi yunakti sarvathA 24.28d kaSTam eva jagato vinirdizet// 24.29a spRzann udag yAti yadA zazAGkas 24.29b tadA suvRSTir bahula^upasargA/ 24.29c asaMspRzan yogam udaksametaH 24.29d karoti vRSTiM vipulAM zivaM ca// 24.30a rohiNI^zakaTa^madhya^saMsthite 24.30b candramasy azaraNIkRtA janAH/ 24.30c kva^api yAnti zizuyAcitAzanAH 24.30d sUryataptapiTharAmbupAyinaH// 24.31a uditaM yadi zItadIdhitiM 24.31b prathamaM pRSThata eti rohiNI/ 24.31c zubham eva tadA smarAturAH 24.31d pramadAH *kAmavazena[K.kAmivaze ca] saMsthitAH// 24.32a anugacchati pRSTataH zazI 24.32b *yadi[K.omitted] kAmI vanitAm iva priyAm/ 24.32c makara^dhvaja^bANa^kheditAH 24.32d pramadAnAM vazagAs tadA narAH// 24.33a AgneyyAM dizi candramA yadi bhavet tatra^upasargo mahAn 24.33b nairRtyAM samupadrutAni nidhanaM sasyAni yAntItibhiH/ 24.33c prAjezAniladiksthite hima^kare sasyasya madhyaz cayo 24.33d yAte sthANudizaM guNAH subahavaH sasyArgha^*vRSTyAdayaH[K.vRddhyAdayaH]// 24.34ab/ tADayed yadi ca yogatArakAm AvRNoti vapuSA yadApi vA/ 24.34cd/ tADane bhayam uzanti dAruNaM chAdane *nRpa^badho[K.nRpa^vadho] +aGganAkRtaH// 24.35ab/ gopravezasamaye +agrato vRSo yAti kRSNapazur eva vA puraH/ 24.35cd/ bhUri vAri zabale tu madhyamaM no site +ambuparikalpanAparaiH// 24.36ab/ dRzyate na yadi rohiNIyutaz candramA nabhasi toyadAvRte/ 24.36cd/ rugbhayaM mahadupasthitaM tadA bhUz ca bhUrijalasasyasaMyutA// 25 svAtiyogAdhyAyaH 25.01ab/ yad rohiNIyogaphalaM tad eva svAtAv aSADhAsahite ca candre/ 25.01cd/ ASADhazukle nikhilaM vicintyaM yo +asmin vizeSas tam ahaM pravakSye// 25.02a svAtau nizAMze prathame +abhivRSTe 25.02b sasyAni sarvANy upayAnti vRddhim/ 25.02c bhAge dvitIye tila^mudga^mASA 25.02d graiSmaM tRtIye +asti na zAradAni// 25.03ab/ vRSTe +ahnibhAge prathame suvRSTis tadvad dvitIye tu sakITa^sarpA/ 25.03cd/ vRSTis tu madhyAparabhAgavRSTe nizchidravRSTir dyunizaM pravRSTe// 25.04ab/ samam uttareNa tArA citrAyAH kIrtyate hy apAMvatsaH/ 25.04cd/ tasyAsanne candre svAter yogaH zivo bhavati// 25.05a saptamyAM svAtiyoge yadi patati himaM mAghamAsAndhakAre 25.05b vAyur vA caNDavegaH sajalajaladharo vA^api garjaty ajasram/ 25.05c vidyunmAlAkulaM vA yadi bhavati nabho naSTacandrArkatAraM 25.05d vijJeyA prAvRD eSA muditajanapadA sarvasasyair upetA// 25.06ab/ tatha^eva phAlgune caitre vaizAkhasyAsite +api vA/ 25.06cd/ svAtiyogaM vijAnIyAd ASADhe ca vizeSataH// 26 ASADhIyogAdhyAyaH 26.01a ASADhyAM samatulitAdhivAsitAnAm 26.01b anyedyur yad adhikatAm upaiti bIjam/ 26.01c tadvRddhir bhavati na jAyate yadUnaM 26.01d mantro +asmin bhavati tulAbhimantraNAya// 26.02ab/ stotavyA mantrayogena satyA devI sarasvatI/ 26.02cd/ darzayiSyasi yatsatyaM satye satyavratA hy asi// 26.03ab/ yena satyena candrArkau grahA jyotirgaNAs tathA/ 26.03cd/ uttiSThantIha pUrveNa pazcAd astaM vrajanti ca// 26.04ab/ yatsatyaM sarvavedeSu yatsatyaM brahmavAdiSu/ 26.04cd/ yatsatyaM triSu lokeSu tatsatyam iha dRzyatAm// 26.05ab/ brahmaNo duhitAsi tvam Aditya^iti prakIrtitA/ 26.05cd/ kAzyapI gotrataz ca^eva nAmato vizrutA tulA// 26.06a kSaumaM catuHsUtrakasannibaddhaM 26.06b SaDaGgulaM zikyakavastram asyAH/ 26.06c sUtrapramANam ca dazAGgulAni 26.06d SaD eva *kakSya[K.kakSa]^ubhayazikyamadhye// 26.07a yAmye zikye kAJcanaM sannivezyaM 26.07b zeSadravyANy uttare +ambUni *ca^eva[K.ca^evam]/ 26.07c toyaiH kaupyaiH *saindhavaiH[K.syandibhiH] sArasaiz ca 26.07d vRSTir[var.vRddhir] hInA madhyamA cottamA ca// 26.08a dantair nAgA go^haya^AdyAz ca lomnA 26.08b hemnA bhUpAH zikthakena dvijAdyAH/ 26.08c tadvad dezA varSamAsA dizaz ca 26.08d zeSadravyANy AtmarUpasthitAni// 26.09ab/ haimI pradhAnA rajatena madhyA tayor alAbhe khadireNa kAryA/ 26.09cd/ viddhaH pumAn yena zareNa sA vA tulA pramANena bhaved vitastiH// 26.10ab/ hInasya nAzo +abhyadhikasya vRddhis tulyena tulyaM tulitaM tulAyAm/ 26.10cd/ etattulA^koza^rahasyam uktaM prAjezayoge +api naro vidadhyAt// 26.11a svAtAv aSADhAsv atha rohiNISu 26.11b pApagrahA yogagatA na zastAH/ 26.11c grAhyaM tu yogadvayam apy upoSya 26.11d yadAdhimAso dviguNIkaroti// 26.12a trayo +api yogAH sadRzAH phalena 26.12b yadA tadA vAcyam asaMzayena/ 26.12c viparyaye yattv iha rohiNIjaM 26.12d phalaM tad evAbhyadhikaM nigadyam// 26.13ab/ niSpattir agnikopo vRSTir mandAtha madhyamA zreSThA/ 26.13cd/ bahujalapavanA puSTA zubhA ca pUrvAdibhiH pavanaiH// [K.26.14ab/ vRttAyAm ASADhyAm kRSNacaturthyAm ajaikapAda^RkSe/] [K.26.14cd/ yadi varSati parjanyaH prAvRT zastA na cen na tataH//] [K.26.15ab/ ASADhyAm paurNamAsyAM tu yady aizAno +anilo bhavet/] [K.26.15cd/ astaM gacchati tIkSNAMzau sasyasampattir uttamA//] 27 vAtacakrAdhyAyaH 27.01ab[K.omitted]/ ASADha^paurNamAsyAM tu yady aizAno +anilo bhavet/ 27.01cd[K.omitted]/ astaM gacchati tIkSNAMzau sasya sampattir uttamA// 27.02a pUrvaH pUrvasamudra^vIci^zikhara^prasphAlanA^ghUrNitaz 27.02b candrArka^aMzu^saTA^*kalApa[K.abhighAta]^kalito vAyur yadA^AkAzataH/ 27.02c naikAnta^sthita^nIlamegha^*paTalA[K.paTalAM] zAradya^*saMvardhitA[K. saMvardhitAM]/ 27.02d vAsanta^utkaTa^sasya^maNDita^*talA sarvA mahI zobhate[K.talAM vidyAt tadA medinIm]// 27.03a yadA *vahnau[K.agneyo] vAyur *vahati gagane +akhaNDita^tanuH[K.malaya^zikhara^AsphAlanapaTuH] 27.03b plavaty asmin yoge bhagavati pataGge pravasati/ 27.03c tadA nitya^uddIptA jvalana^zikhara^AliGgitatalA 27.03d svagAtra^uSma^ucchvAsair vamati vasudhA bhasmanikaram// 27.04a tAlI^patra^latA^vitAna^tarubhiH zAkhAmRgAn nartayan 27.04b yoge +asmin plavati *dhvaniH saparuSo[K.dhvanansuparuSo] vAyur yadA dakSiNaH/ 27.04c *tadvad yogasamutthitas tu[K.sarvodyogasamunnatAz ca] gajavat tAla^aGkuzair ghaTTitAH 27.04d kInAzA iva manda^vAri^*kaNikA[K.kaNikAn] muJcanti meghAs tadA// 27.05a sUkSmailA^lavalI^lavaGga^nicayAn vyAghUrNayan sAgare 27.05b bhAnor astamaye plavaty avirato vAyur yadA nairRtaH/ 27.05c kSut^*tRSNa^AvRta[K.tRSNAmRta]^mAnuSa^asthi^zakala^prastAra^bhAra^cchadA 27.05d mattA pretavadhUr iva^ugra^capalA bhUmis tadA lakSyate// 27.06a yadA reNu^utpAtaiH *pravicala^saTATopa^capalaH[K.pravikaTasaTATopacapalaH] 27.06b pravAtaH *pazcAc ced[K.pazcArdhe] dinakara^kara^ApAta^samaye/ 27.06c tadA sasyopetA *pravara^nikara^Abaddha^samarA[K.pravaranRvrAbaddhasamarA] 27.06d *kSitiH sthAnasthAneSv[K.dharA sthAne sthAneSv] avirata^vasA^mAMsa^rudhirA// 27.07a ASADhI^parva^kAle yadi kiraNapater astakAla^upapattau 27.07b vAyavyo vRddhavegaH *pavana^ghana^vapuH pannaga^arddha^anukAri[K.plavati dhanaripuH pannagAdAnukArI]/ 27.07c jAnIyAd vAri^dhArA^pramudita^*mudita^Amukta[K.muditAM mukta]^maNDUka^kaNThAM 27.07d sasya^udbhAsa^ekacihnAM sukha^bahulatayA bhAgyasenAm iva^urvIm// 27.08a meru^grasta^marIci^maNDala^tale grISma^avasAne ravau 27.08b vAty Amodi^kadamba^gandha^surabhir vAyur yadA ca^uttaraH/ 27.08c vidyud^bhrAnti^samasta^kAnti^kalanA mattAs tadA toyadA 27.08d unmattA iva naSTa^candra^kiraNAM gAM pUrayanty ambubhiH// 27.09ab/ *vRttAyAm ASADhyAM kRSNa^caturthyAm ajaikapAda^RkSe[K.aizAno yadi zItalo +amaragaNaiH saMsevyamAno bhavet]/ 27.09cd/ *yadi varSati parjanyaH prAvRt zastA na cen na tadA[K.punnAgAgurupArijAtasurabhirvAyuH pracaNDadhvaniH]// 27.10ab/ *naSTacandrArkakiranaM naSTatAraM na cen nabhaH[K.ApUrNodakayauvanA vasumatI sampannasasyAkulA]/ 27.10cd/ *na tAM bhadrapadAM manye yatra devo na varSati[K.dharmiSThAH praNatArayo nRpatayo rakSanti varNAMs tadA]// 28 sadyovarSaNAdhyAyaH 28.01a varSAprazne salilanilayaM rAzim Azritya candro 28.01b lagnaM yAto bhavati yadi vA kendragaH zukla^pakSe/ 28.01c saumyair dRSTaH pracuram udakaM pApadRSTo +alpam ambhaH 28.01d prAvRTkAle sRjati na cirAt^candravad bhArgavo +api// 28.02a ArdraM dravyaM spRzati yadi vA vAri tatsaMjJakaM vA 28.02b toyAsanno bhavati yadi vA toyakArya^unmukho vA/ 28.02c praSTA vAcyaH salilam acirAd asti niHsaMzayena 28.02d pRcchAkAle salilam iti vA zrUyate yatra zabdaH// 28.03a udaya^zikhari^saMstho durnirIkSyo +atidIptyA 28.03b drutakanakanikAzaH snigdhavaidUryakAntiH/ 28.03c tadahani kurute +ambhas toyakAle vivasvAn 28.03d pratapati yadi ca^uccaiH khaM gato +atIva tIkSNam// 28.04a virasam udakaM gonetrAbhaM viyadvimalA dizo 28.04b lavaNa^vikRtiH kAkANDAbhaM yadA ca bhavet^nabhaH/ 28.04c pavana^vigamaH poplUyante jhaSAH sthalagAmino 28.04d rasanam asakRt^maNDUkAnAM jalAgamahetavaH// 28.05a mArjArA bhRzam avaniM nakhair likhanto[K.likhante] 28.05b lohAnAM malanicayaH savisragandhaH/ 28.05c rathyAyAM *zizuracitAz[K.zizunicitAz] ca setubandhAH 28.05d samprAptaM jalam acirAt^nivedayanti// 28.06ab/ girayo *+aJjanacUrNasannibhA[K.aJjanapuJjasannibhA] yadi vA bASpaniruddhakandarAH/ 28.06cd/ kRkavAkuvilocana^upamAH pariveSAH zazinaz ca vRSTidAH// 28.07a vinA^upaghAtena pipIlikAnAm 28.07b aNDa^upasaMkrAntir ahivyavAyaH/ 28.07c *drumAvarohaz[K.drumAdhirohaz] ca bhujaGgamAnAM 28.07d vRSTer nimittAni gavAM plutaM ca// 28.08a taru^zikhara^upagatAH kRkalAsA 28.08b gagana^tala^sthita^dRSTi^nipAtAH/ 28.08c yadi ca gavAM ravivIkSaNam UrdhvaM 28.08d nipatati vAri tadA na cireNa// 28.09ab/ na^icchanti vinirgamaM gRhAd dhunvanti zravaNAn khurAn api/ 28.09cd/ pazavaH pazuvac ca *kukkurA[K.kurkurA] yady ambhaH patatIti nirdizet// 28.10a yadA sthitA gRhapaTaleSu *kukkurA[K.kurkurA] 28.10b *rudanti[K.bhavanti] vA yadi vitataM *viyat^mukhAH[K.divonmukhAH]/ 28.10c divA taDid yadi ca pinAkidigbhavA 28.10d tadA kSamA bhavati *samaiva vAriNA[K.sa,AtovAroMA]// 28.11a zuka^kapota^vilocana^sannibho 28.11b madhu^nibhaz ca yadA hima^dIdhitiH/ 28.11c pratizazI ca yadA divi rAjate 28.11d patati vAri tadA na *cireNa ca[K.cirAd divaH]// 28.12a stanitaM nizi vidyuto divA 28.12b rudhiranibhA yadi daNDavatsthitAH/ 28.12c pavanaH purataz ca zItalo 28.12d yadi salilasya tadA^Agamo bhavet// 28.13a vallInAM gagana^tala^unmukhAH pravAlAH 28.13b snAyante yadi jalapAMzubhir vihaGgAH/ 28.13c sevante yadi ca sarIsRpAs tRNAgrANy 28.13d Asanno bhavati tadA jalasya pAtaH/ 28.14a mayUra^zuka^cASa^cAtaka^samAna^varNA yadA 28.14b japAkusuma^paGkaja^dyuti^muSaz ca sandhyA^ghanAH/ 28.14c jalormi^naga^nakra^kacchapa^varAha^mIna^upamAH 28.14d prabhUta^puTasaMcayA na tu cireNa yacchanty apaH// 28.15a paryanteSu sudhA^zazAGka^dhavalA madhye +aJjana^ali^tviSaH 28.15b snigdhA naika^puTAH kSaraj^jalakaNAH sopAna^vicchedinaH/ 28.15c mAhendrIprabhavAH prayAnty aparataH prAg vA ambupa^AzA^udbhavA 28.15d ye te vArimucas tyajanti na cirAd ambhaH prabhUtaM bhuvi// 28.16ab/ zakracApa^parigha^pratisUryA rohito +atha taDitaH pariveSaH/ 28.16cd/ udgama^astamaye yadi bhAnor Adizet pracuram ambu tadAzu// 28.17a yadi tittira^patra^nibhaM gaganaM 28.17b muditAH pravadanti ca pakSi^gaNAH/ 28.17c udaya^astamaye savitur dyunizaM 28.17d visRjanti ghanA na cireNa jalam// 28.18a yady amogha^kiraNAH sahasragor 28.18b astabhUdharakarA iva^ucchritAH/ 28.18c bhUsamaM ca rasate yadA^ambudas 28.18d tan mahad bhavati vRSTi^lakSaNaM// 28.19ab/ prAvRSi zIta^karo bhRguputrAt saptamarAzigataH zubhadRSTaH/ 28.19cd/ sUryasutAn navapaJcamago vA saptamagaz ca jalA^AgamanAya// 28.20ab/ prAyo grahANAm udayAstakAle samAgame maNDalasaMkrame ca/ 28.20cd/ pakSa^kSaye tIkSNakarAyanAnte vRSTir gate +arke niyamena cArdrAm// 28.21ab/ samAgame patati jalaM jJazukrayor jJajIvayor gurusitayoz ca saGgame/ 28.21cd/ yamArayoH pavana^hutAzajaM bhayaM hy adRSTayor asahitayoz ca sadgrahaiH// 28.22ab/ agrataH pRSThato vA^api grahAH sUryAvalambinaH/ 28.22cd/ yadA tadA prakurvanti mahIm ekArNavAm iva// 28.23ab/ [K.omitted] pravizati yadi khadyoto jaladasamIpeSu rajanISu/ 28.23cd/ [K.omitted] kedArapUram adhikaM varSati devas tadA na cirAt// 28.24ab/ [K.omitted] varSaty api raTati yadA gomAyuz ca pradoSavelAyAm/ 28.24cd/ [K.omitted] saptAhaM durdinam api tadA payo nAtra sandehaH// 29 kusumalatAdhyAyaH 29.01ab/ phala^kusuma^sampravRddhiM vanaspatInAM vilokya vijJeyam/ 29.01cd/ sulabhatvaM dravyANAM niSpattiz ca^api sasyAnAm// 29.02ab/ zAlena kalamazAlI raktAzokena raktazAliz ca/ 29.02cd/ pANDUkaH kSIrikayA nIlAzokena sUkarakaH// 29.03ab/ nyagrodhena tu yavakas tinduka^vRddhyA ca SaSTiko bhavati/ 29.03cd/ azvatthena jJeyA niSpattiH sarvasasyAnAm// 29.04ab/ jambUbhis tila^mASAH zirISa^vRddhyA ca kaGgu^niSpattiH/ 29.04cd/ godhUmAz ca madhUkair yava^vRddhiH saptaparNena// 29.05ab/ atimuktaka^kundAbhyAM karpAsaM sarSapAn vaded azanaiH/ 29.05cd/ badarIbhiz ca kulatthAMz *ciravilvena[K.U.cirabilvena]^Adizet^mudgAn// 29.06ab/ atasI vetasa^puSpaiH palAza^kusumaiz ca kodravA jJeyAH/ 29.06cd/ tilakena zaGkha^mauktika^rajatAny atha ca^iGgudena *zaNAH[K.zaNaH]// 29.07ab/ kariNaz ca hastikarNair AdezyA vAjino +azvakarNena/ 29.07cd/ gAvaz ca pATalAbhiH kadalIbhir aja^AvikaM bhavati// 29.08ab/ campaka^kusumaiH kanakaM vidruma^sampac ca bandhujIvena/ 29.08cd/ *kuravaka[K.kuruvaka]^vRddhyA vajraM vaidUryaM nandikAvartaiH// 29.09ab/ vindyAc ca sindhuvAreNa mauktikaM *kArukAH[K.kuGkumaM] kusumbhena/ 29.09cd/ raktotpalena rAjA mantrI nIlotpalenoktaH// 29.10ab/ zreSThI *suvarNapuSpAt[K.suvarNapuSpaiH] padmair viprAH purohitAH kumudaiH/ 29.10cd/ saugandhikena balapatir arkeNa hiraNya^parivRddhiH// 29.11ab/ AmraiH kSemaM bhallAtakair bhayaM pIlubhis tathA^Arogyam/ 29.11cd/ khadira^zamIbhyAM durbhikSam arjunaiH zobhanA vRSTiH// 29.12ab/ picumanda^nAgakusumaiH subhikSam atha mArutaH kapitthena/ 29.12cd/ niculena^avRSTibhayaM vyAdhibhayaM bhavati kuTajena// 29.13ab/ dUrvA^kuza^kusumAbhyAm ikSur vahniz ca kovidAreNa/ 29.13cd/ zyAmAlatA^abhivRddhyA bandhakyo vRddhim AyAnti// 29.14a yasmin *kAle[K.deze] snigdha^nizchidra^patrAH 29.14b saMdRzyante vRkSagulmA latAz ca/ 29.14c tasmin vRSTiH zobhanA sapradiSTA 29.14d rUkSaiz chidrair alpam ambhaH pradiSTam// 30 sandhyAlakSaNAdhyAyaH 30.01ab/ ardha^astamitAn uditAt sUryAd aspaSTabhaM nabho yAvat/ 30.01cd/ tAvat sandhyAkAlaz cihnair etaiH phalaM ca^asmin// 30.02ab/ mRga^*zakuni[K.zakuna]^pavana^pariveSa^paridhi^parigha^abhravRkSa^suracApaiH/ 30.02cd/ gandharvanagara^ravikara^daNDa^rajaH snehavarNaiz ca// 30.03ab/ bhairavam uccair viruvan mRgo +asakRd grAma^ghAtam AcaSTe/ 30.03cd/ ravidIpto dakSiNato mahAsvanaH sainya^ghAtakaraH// 30.04ab/ apasavye saMgrAmaH savye senA^samAgamaH zAnte/ 30.04cd/ mRgacakre pavane vA sandhyAyAM mizrage vRSTiH// 30.05ab/ dIpta^mRga^aNDaja^virutA prAk sandhyA deza^nAzam AkhyAti/ 30.05cd/ dakSiNadik^sthair virutA grahaNAya purasya dIptAsyaiH// 30.06ab/ gRha^taru^toraNa^mathane sapAMzu^loSTa^utkare +anile prabale/ 30.06cd/ bhairavarAve rUkSe khagapAtini ca^azubhA sandhyA// 30.07ab/ manda^pavana^avaghaTTita^calita^palAza^drumA vipavanA vA/ 30.07cd/ madhurasvara^zAnta^vihaGga^mRga^rutA pUjitA sandhyA// 30.08ab/ sandhyAkAle snigdhA daNDa^taDit^matsya^paridhi^pariveSAH/ 30.08cd/ surapaticApa^airAvata^ravikiraNAz cAzu vRSTikaraH// 30.09ab/ vicchinna^viSama^vidhvasta^vikRta^kuTila^apasavya^parivRttAH/ 30.09cd/ tanu^hrasva^vikala^kaluSAz ca vigraha^avRSTidAH kiraNAH// 30.10ab/ uddyotinaH prasannA Rjavo dIrghAH pradakSiNAvartAH/ 30.10cd/ kiraNAH zivAya jagato vitamaske nabhasi bhAnumataH// 30.11ab/ zuklAH karA dinakRto diva^Adi^madhya^anta^gAminaH snigdhAH/ 30.11cd/ avyucchinnA Rjavo vRSTikarAs te *tv[K.hy] amoghAkhyAH// 30.12ab/ kalmASa^babhru^kapilA vicitra^mAJjiSTha^harita^zabalAbhAH/ 30.12cd/ tridiva^anubandhino +avRSTaye +alpabhayadAs tu saptAhAt// 30.13ab/ tAmrA balapati^mRtyuM pIta^aruNa^sannibhAz ca tad^vyasanam/ 30.13cd/ haritAH pazu^sasya^badhaM dhUmasavarNA gavAM nAzam// 30.14ab/ mAJjiSTAbhAH zastra^agni^sambhramaM babhravaH pavana^vRSTim/ 30.14cd/ bhasma^sadRzAs tv avRSTiM tanubhAvaM zabala^kalmASAH// 30.15a bandhUka^puSpa^aJjana^cUrNa^sannibhaM 30.15b sAndhyaM rajo +abhyeti yadA divAkaram/ 30.15c lokAs tadA rogazatair nipIDyate 30.15d zuklaM rajo loka^vivRddhi^zAntaye// 30.16ab/ ravikiraNa^jalada^marutAM saGghAto daNDavat sthito daNDaH/ 30.16cd/ sa vidik^sthito nRpANAm azubho dikSu *dvijAdInAm[K's tr. dvijAtInAm]// 30.17ab/ zastra^bhaya^AtaGka^karo dRSTaH prAG^madhya^sandhiSu dinasya/ 30.17cd/ zuklAdyo viprAdIn yad abhimukhas tAM nihanti dizam// 30.18ab/ dadhisadRzAgro nIlo bhAnu^cchAdI kha^madhyago +abhrataruH/ 30.18cd/ pItacchuritAz ca ghanA ghanamUlA bhUrivRSTikarAH// 30.19ab/ anulomage +abhravRkSe zamaM gate yAyino nRpasya badhaH/ 30.19cd/ bAlataru^pratirUpiNi yuvarAja^amAtyayor mRtyuH// 30.20ab/ kuvalaya^vaidUrya^ambuja^kiJjalkAbhA prabhaJjana^unmuktA/ 30.20cd/ sandhyA karoti vRSTiM ravikiraNa^udbhAsitA sadyaH// 30.21ab/ azubha^AkRti^ghana^gandharvanagara^nIhAra^*dhUma^pAMzuyutA[K.pAMzudhUmayutA]/ 30.21cd/ prAvRSi karoty avagraham anyartau zastra^kopakarI// 30.22ab/ zizirAdiSu varNAH zoNa^pIta^sita^citra^padma^rudhira^nibhAH/ 30.22cd/ prakRtibhavAH sandhyAyAM svartau zastA vikRtir anyA// 30.23ab/ AyudhabhRn nararUpaM chinnAbhraM parabhayAya ravigAmi/ 30.23cd/ sita^khapure +arka^AkrAnte puralAbho bhedane nAzaH// 30.24a sita^sitAnta^ghana^AvaraNaM raver 30.24b bhavati vRSTikaraM yadi savyataH/ 30.24c yadi ca vIraNa^gulma^nibhair ghanair 30.24d divasabhartur adIptadig^udbhavaiH// 30.25ab/ nRpa^vipattikaraH parighaH sitaH kSataja^tulyavapur balakopakRt/ 30.25cd/ kanaka^rUpadharo bala^vRddhidaH savitur udgama^kAla^samutthitaH// 30.26a ubhayapArzvagatau paridhI raveH 30.26b pracuratoya^*karau[K.kRtau] vapuSA^anvitau/ 30.26c atha samasta^kakup^paricAriNaH 30.26d paridhayo +asti kaNo +api na vAriNaH// 30.27ab/ dhvaja^Atapatra^parvata^dvipa^azva^rUpadhAriNaH/ 30.27cd/ jayAya sandhyayor ghanA raNAya raktasannibhAH// 30.28ab/ palAla^dhUma^saJcaya^sthita^upamA balAhakAH/ 30.28cd/ balAny arUkSa^mUrtayo vivardhayanti bhUbhRtAm// 30.29ab/ vilambino druma^upamAH khara^aruNa^prakAzinaH/ 30.29cd/ ghanAH zivAya sandhyayoH pura^upamAH zubhAvahAH// 30.30ab/ dIpta^vihaGga^zivA^mRga^ghuSTA daNDa^rajaH^parigha^AdiyutA ca/ 30.30cd/ pratyaham arkavikArayutA vA deza^nareza^subhikSa^badhAya// 30.31a prAcI tatkSaNam eva naktam aparA sandhyA tryahAd vA phalaM 30.31b saptAhAt pariveSa^reNu^parighAH kurvanti sadyo na cet/ 30.31c tadvat sUryakara^indrakArmuka^taDit^pratyarka^megha^anilAs 30.31d tasminn eva dine +aSTame +atha vihagAH saptAhapAkA mRgAH// 30.32a ekaM dIptyA yojanaM bhAti sandhyA 30.32b vidyudbhAsA SaT prakAzIkaroti/ 30.32c paJca^abdAnAM garjitaM yAti zabdo 30.32d nAstIyattA *ke cid[K.kA cid] ulkAnipAte// 30.33a pratyarkasaMjJaH paridhis tu tasya 30.33b *triyojanAbhaH[K.triyojanA bhA] parighasya paJca/ 30.33c SaTpaJcadRzyaM pariveSacakraM 30.33d daza^amarezasya dhanur vibhAti// 31 digdAhalakSaNAdhyAyaH 31.01ab/ dAho dizAM rAjabhayAya pIto dezasya nAzAya hutAzavarNaH/ 31.01cd/ yaz ca^aruNaH syAd apasavya^vAyuH sasyasya nAzaM sa karoti dRSTaH// 31.02a yo +atIva dIptyA kurute prakAzaM 31.02b chAyAm api vyaJjayate +arkavad yaH/ 31.02c rAjJo mahad vedayate bhayaM sa 31.02d zastra^prakopaM kSataja^anurUpaH// 31.03a prAk kSatriyANAM sanarezvarANAM 31.03b prAgdakSiNe zilpi^kumAra^pIDA/ 31.03c yAmye saha^ugraiH puruSais tu vaizyA 31.03d dUtAH punarbhUpramadAz ca koNe// 31.04a pazcAt tu zUdrAH kRSi^jIvinaz ca 31.04b caurAs turaGgaiH saha vAyudiksthe/ 31.04c pIDAM vrajanty uttarataz ca viprAH 31.04d *pAkhaNDino[K.pASaNDino] vANijakAz ca zArvyAm// 31.05a nabhaH prasannaM vimalAni bhAni 31.05b pradakSiNaM vAti sadAgatiz ca/ 31.05c dizAM ca dAhaH kanaka^avadAto 31.05d hitAya lokasya sapArthivasya// 32 bhUkampalakSaNAdhyAyaH 32.01ab/ kSitikampam Ahur eke bRhadantarjalanivAsisattva^kRtam/ 32.01cd/ bhUbhAra^khinna^diggaja^vizrAma^samudbhavaM ca^anye// 32.02ab/ anilo +anilena nihataH kSitau patan sasvanaM karoty *anye[K.eke]/ 32.02cd/ ke cit tv adRSTa^kAritam idam anye prAhur AcAryAH// 32.03ab/ giribhiH purA sapakSair vasudhA prapatadbhir utpadbhiz ca/ 32.03cd/ AkampitA pitAmaham Aha^amarasadasi savrIDam// 32.04ab/ bhagavan nAma mama^etat tvayA kRtaM yad acala^iti tan na tathA/ 32.04cd/ kriyate +acalaiz caladbhiH zaktAhaM nAsya khedasya// 32.05ab/ tasyAH *sagadgada^giraM[K.sagaDgadagiraM] kiM cit sphuritAdharaM vinatam ISat/ 32.05cd/ sAzruvilocanam Ananam Alokya pitAmahaH prAha// 32.06ab/ manyuM hara^indra dhAtryAH kSipa kulizaM zaila^pakSa^bhaGgAya/ 32.06cd/ zakraH kRtam ity uktvA mA bhair iti vasumatIm Aha// 32.07ab/ kintv anila^dahana^surapati^varuNAH sadasatphala^avabodhArtham/ 32.07cd/ prAg dvitricaturbhAgeSu dinanizoH kampayiSyanti// 32.08ab/ catvAry AryamNAdyAny AdityaM mRgaziro +azvayuk ca^iti/ 32.08cd/ maNDalam etad vAyavyam asya rUpANi saptAhAt// 32.09ab/ dhUma^AkulIkRta^Aze nabhasi nabhasvAn rajaH kSipan bhaumam/ 32.09cd/ virujan drumAMz ca vicarati ravir apaTu^kara^avabhAsI ca// 32.10ab/ vAyavye bhUkampe sasya^ambu^vana^auSadhI^kSayo +abhihitaH/ 32.10cd/ zvayathu^zvAsa^unmAda^jvara^kAsa^*bhavo[K.bhavA] vaNik^pIDA// 32.11ab/ rUpa^Ayudha^bhRd^vaidyA^strI^kavi^gAndharva^paNya^zilpijanAH/ 32.11cd/ pIDyante saurASTraka^kuru^maghadha^dazArNa^matsyAz ca// 32.12ab/ puSya^Agneya^vizAkhA^bharaNI^pitrya^aja^bhAgya^saMjJAni/ 32.12cd/ vargo hautabhujo +ayaM karoti rUpANy atha^etAni// 32.13ab/ tArA^ulkApAta^AvRtam AdIptam iva^ambaraM sadigdAham/ 32.13cd/ vicarati marut^sahAyaH saptArciH saptadivasAntaH// 32.14ab/ Agneye +ambuda^nAzaH salilAzaya^saMkSayo nRpati^vairam/ 32.14cd/ dadrU^vicarcikA^jvara^visarpikAH pANDurogaz ca// 32.15ab/ dIptaujasaH pracaNDAH pIDyante ca^azmaka^aGga^bAhlIkAH/ 32.15cd/ taGgaNa^kaliGga^vaGga^*draviDAH[U.draviNAH] *zabarA anekavidhAH[K.zabarAz ca naikavidhAH]// 32.16ab/ abhijit^zravaNa^dhaniSThA^prAjApatya^aindra^vaizva^maitrANi/ 32.16cd/ surapati^maNDalam etad bhavanti *ca^apy asya rUpANi[K.ca asya svarUpANi]// 32.17ab/ calita^acala^varSmANo gambhIra^virAviNas *taDidvantaH[K.taDitvantaH]/ 32.17cd/ gavala^alikula^ahinibhA visRjanti payaH payovAhAH// 32.18ab/ aindraM *stuta[K.zruti]^kulajAti^khyAta^avanipAla^gaNapa^vidhvaMsi/ 32.18cd/ atisAra^galagraha^vadanaroga^kRc chardikopAya// 32.19ab/ kAzi^yugandhara^paurava^kirAta^kIra^abhisAra^hala^madrAH/ 32.19cd/ arbuda^*surASTra[K.suvAstu]^mAlava^pIDAkaram iSTavRSTikaram// 32.20ab/ pauSNa^Apya^ArdrA^AzleSA^mUla^ahirbudhnya^varuNadevAni/ 32.20cd/ maNDalam etad vAruNam asyApi bhavanti rUpANi// 32.21ab/ nIlotpala^ali^bhinna^aJjana^tviSo madhura^rAviNo bahulAH/ 32.21cd/ taDid^udbhAsita^dehA *dhArA^aGkura[K.dhArAGkuza]varSiNo jaladAH// 32.22ab/ vAruNam arNava^sarid^Azrita^ghnam ativRSTidaM vigata^vairam/ 32.22cd/ gonarda^cedi^kukurAn kirAta^vaidehakAn hanti// 32.23ab/ SaDbhir mAsaiH kampo dvAbhyAM pAkaM ca yAti nirghAtaH/ 32.23cd/ anyAn apy utpAtAn jagur anye maNDalair etaiH// [K.3verses inserted K.32.24ab/ ulkA hariz candrapuraM rajaz ca nirghAtabhUkampakakuppradAhAH/ K.32.24cd/ vAto +aticaNDo grahaNaM ravIndvor nakSatratArAgaNavaikRtAni// K.32.25ab/ vyabhre vRSTir vaikRtaM vAtavRSTir dhUmo +anagner visphuliGgArciSo vA/ K.32.25cd/ vanyaM sattvaM grAmamadhye vizedvA rAtrAvaindraM kArmukaM dRzyate vA// K.32.26ab/ sandhyAvikArAH pariveSakhaNDA nadyaH pratIpA divi tUryanAdAH/ K.32.26ab/ anyac ca yatsyAt prakRteH pratIpaM tanmaNDalair eva phalaM nigAdyam//] 32.24ab/ hanty aindro vAyavyaM vAyuz ca^apy aindram evam anyonyam/ 32.24cd/ vAruNa^hautabhujAv api velA^nakSatrajAH kampAH// 32.25ab/ prathita^narezvara^maraNa^vyasanAny Agneya^vAyumaNDalayoH/ 32.25cd/ kSudbhaya^maraka^avRSTibhir upatApyante janAz ca api// 32.26ab/ vAruNa^paurandarayoH subhikSa^zivavRSTi^hArdayo loke/ 32.26cd/ gAvo +atibhUri^payaso nivRtta^vairAz ca bhUpAlAH// 32.27ab/ pakSaiz caturbhir anilas tribhir agnir devarAT ca saptAhAt/ 32.27cd/ sadyaH phalati ca varuNo yeSu na kAlo +adbhuteSu^uktaH// 32.28ab/ calayati pavanaH zatadvayaM zatam analo dazayojana^anvitam/ 32.28cd/ salilapatir azItisaMyutaM kulizadharo +abhyadhikaM ca *SaSTitaH[K.SaSTikam]// 32.29ab/ tricatruthasaptamadine mAse pakSe tathA tripakSe ce/ 32.29cd/ yadi bhavati bhUmikampaH pradhAna^nRpa^nAzano bhavati// 33 ulkAlakSaNAdhyAyaH 33.01ab/ divi bhukta^zubhaphalAnAM patatAM rUpANi yAni tAny ulkAH/ 33.01cd/ dhiSNyA^ulkA^azani^vidyut^tArA iti paJcadhA bhinnAH// 33.02ab/ ulkA pakSeNa phalaM tadvad dhiSNyA^azanis tribhiH pakSaiH/ 33.02cd/ vidyud ahobhiH SaDbhiH tadvat tArA vipAcayati// 33.03ab/ tArA phala^pAda^karI phalArdhadAtrI prakIrtitA dhiSNyA/ 33.03cd/ tisraH sampUrNa^phalA vidyud atha^ulkA^azaniz ca^iti// 33.04ab/ azaniH svanena mahatA nR^gaja^azva^mRga^azma^vezma^taru^pazuSu/ 33.04cd/ nipatati vidArayantI dharAtalaM cakra^saMsthAnA// 33.05ab/ vidyut sattvatrAsaM janayantI taTataTasvanA sahasA/ 33.05cd/ kutilavizAlA nipatati jIva^indhanarAziSu jvalitA// 33.06ab/ dhiSNyA kRzAlpapucchA dhanUMSi daza dRzyate +antarAbhyadhikam/ 33.06cd/ jvalitAGgAranikAzA dvau hastau sA pramANena// 33.07ab/ tArA hastaM dIrghA zuklA tAmra^abja^tantu^rUpA vA/ 33.07cd/ tiryag adhaz ca^UrdhvaM vA yAti viyaty uhyamAnA^iva// 33.08ab/ ulkA zirasi vizAlA nipatantI vardhate pratanu^pucchA// 33.08cd/ dIrghA *ca bhavati[K.bhavati ca] puruSaM bhedA bahavo bhavaty asyAH// 33.09ab/ preta^praharaNa^khara^karabha^nakra^kapi^daMSTri^lAGgala^mRgAbhAH/ 33.09cd/ godhA^ahi^dhUma^rUpAH pApA yA ca^ubhayaziraskA// 33.10ab/ dhvaja^jhaSa^*giri^kari[K.karigiri]^kamala^indu^turaga^santapta^rajata^haMsAbhAH/ 33.10cd/ *zrIvRkSa[K.zrIvatsa, K's tr. zrIvRkSa]^vajra^zaGkha^svastika^rUpAH ziva^subhikSAH// 33.11ab/ ambara^madhyAd bahvyo nipatantyo rAja^rASTra^nAzAya/ 33.11cd/ bambhramatI gagana^upari vibhramam AkhyAti lokasya// 33.12ab/ saMspRzatI candrArkau tadvisRtA vA sabhUprakampA ca/ 33.12cd/ paracakra^Agama^nRpa^bhaya^durbhikSa^avRSTi^bhaya^jananI// 33.13ab/ paura^itaraghnam ulkA^apasavya^karaNaM divAkara^himAMzavoH/ 33.13cd/ ulkA zubhadA purato divAkara^viniHsRtA yAtuH// 33.14ab/ zuklA raktA pItA kRSNA ca^ulkA dvija^AdivarNaghnI/ 33.14cd/ kramazaz caitAn hanyur mUrdha^uraH^pArzva^puccha^sthAH// 33.15ab/ uttaradig^Adi^patitA viprAdInAm aniSTadA rUkSA/ 33.15cd/ RjvI snigdha^akhaNDA nIca^upagatA ca tad^vRddhyai// 33.16ab/ *zyAva^aruNa[K.zyAmA vAruNa]^nIla^asRg^dahana^asita^bhasma^sannibhA rUkSA/ 33.16cd/ sandhyA^dina^jA vakrA dalitA ca para^Agama^bhayAya// 33.17ab/ nakSatra^graha^*ghAtais[K.ghAte] tadbhaktInAM kSayAya nirdiSTA/ 33.17cd/ udaye ghnatI ravIndU paura^itara^mRtyave +aste vA// 33.18ab/ bhAgya^Aditya^dhaniSThA^mUleSu^ulkA^hateSu yuvatInAm/ 33.18cd/ vipra^kSatriya^pIDA puSya^anila^viSNudeveSu// 33.19ab/ dhruva^saumyeSu nRpANAm ugreSu sadAruNeSu caurANAm/ 33.19cd/ kSipreSu kalAviduSAM pIDA sAdhAraNe ca hate// 33.20ab/ kurvanty etAH patitA devapratimAsu rAja^rASTra^bhayam/ 33.20cd/ zakropari nRpatInAM gRheSu tatsvAminAM pIDAm// 33.21ab/ AzA^graha^upaghAte taddezyAnAM khale kRSiratAnAm/ 33.21cd/ caityatarau sampatitA satkRta^pIDAM karoty ulkA// 33.22ab/ dvAri purasya purakSayam atha^indrakIle janakSayo +abhihitaH/ 33.22cd/ brahma^Ayatane viprAn vinihanyAd gomino goSThe// 33.23ab/ kSveDA^AsphoTita^vAdita^gIta^utkuSTa^svanA bhavanti yadA/ 33.23cd/ ulkA^nipAta^samaye bhayAya rASTrasya sanRpasya// 33.24a yasyAz ciraM tiSThati khe +anuSaGgo 33.24b daNDAkRtiH sA nRpater bhayAya/ 33.24c yA ca^uhyate tantudhRtA^iva khasthA 33.24d yA vA mahendra^dhvaja^tulya^rUpA// 33.25ab/ zreSThinaH pratIpagA tiryagA *nRpAGganAnAm[K.nRpAGganAH]/ 33.25cd/ hanty adhomukhI nRpAn brAhmaNAn atha^UrdhvagA// 33.26ab/ *barhi[K.varhi]^puccha^rUpiNI loka^saMkSaya^AvahA/ 33.26cd/ sarpavat *prasarpatI[K.prasarpiNI] yoSitAm aniSTadA// 33.27ab/ hanti maNDalA puraM chatravat purohitam/ 33.27cd/ vaMza^gulmavat sthitA rASTra^doSa^kAriNI// 33.28ab/ vyAla^sUkara^upamA visphuliGga^mAlinI/ 33.28cd/ khaNDazo +atha vA gatA sasvanA ca pApadA// 33.29ab/ surapaticApa^pratimA rAjyaM nabhasi vilInA jaladAn hanti/ 33.29cd/ pavana^vilomA kuTilaM yAtA na bhavati zastA vinivRttA vA// 33.30ab/ abhibhavati yataH puraM balaM vA bhavati bhayaM tata eva pArthivasya/ 33.30cd/ nipatati ca yayA dizA pradIptA jayati ripUn acirAt tayA prayAtaH// 34 pariveSalakSaNAdhyAyaH 34.01ab/ sammUrcchitA ravIndvoH kiraNAH pavanena maNDalIbhUtAH/ 34.01cd/ nAnAvarNa^AkRtayas tanv abhre vyomni pariveSAH// 34.02ab/ te rakta^nIla^pANDura^kApota^abhrAbha^zabala^*harita[K.hari]^zuklAH/ 34.02cd/ indra^yama^varuNa^nirRti^zvasana^Iza^pitAmaha^*ambu[K.agni]kRtAH// 34.03ab/ dhanadaH karoti mecakam anyonya^guNa^AzrayeNa ca^apy anye/ 34.03cd/ pravilIyate muhurmuhur alpaphalaH so +api vAyukRtaH// 34.04ab/ cASa^zikhi^rajata^taila^kSIra^jalAbhaH svakAla^sambhUtaH/ 34.04cd/ avikala^vRttaH snigdhaH pariveSaH ziva^subhikSa^karaH// 34.05ab/ sakala^gagana^anucArI naikAbhaH kSataja^sannibho rUkSaH/ 34.05cd/ asakala^zakaTa^zarAsana^zRGgATakavat sthitaH pApaH// 34.06ab/ zikhi^gala^same +ativarSNe bahuvarNe nRpa^vadho bhayaM dhUmre/ 34.06cd/ haricApa^nibhe yuddhAny azokakusuma^prabhe ca^api// 34.07ab/ varNena^ekena yadA bahulaH snigdhaH kSura^abhraka^AkIrNaH/ 34.07cd/ sva^Rtau sadyo varSaM karoti pItaz ca dIptArkaH// 34.08ab/ dIpta^*mRga^vihaGga[K.vihaGgamRga]^rutaH kaluSaH sandhyA^traya^utthito +atimahAn/ 34.08cd/ bhayakRt taDid^ulkA^Adyair hato nRpaM hanti zastreNa// 34.09ab/ pratidinam arka^himAMzvor aharnizaM raktayor narendra^vadhaH/ 34.09cd/ pariviSTayor abhIkSaNaM lagna^*astamaya[K.astanabhaH]sthayos tadvat// 34.10ab/ senApater bhayakaro dvimaNDalo na^atizastra^kopakaraH/ 34.10cd/ triprabhRti zastra^kopaM yuvarAja^bhayaM nagararodham// 34.11ab/ vRSTis tryaheNa mAsena vigraho vA grahendubhanirodhe/ 34.11cd/ horAjanmAdhipayor janma^RkSe vAM *+azubho[K.vAzubho U.ca azubho] rAjJaH// 34.12ab/ pariveSamaNDalagato ravitanayaH kSudradhAnya^nAza^karaH/ 34.12cd/ janayati ca vAta^vRSTiM sthAvara^kRSikRn nihantA ca// 34.13ab/ bhaume kumAra^balapati^sainyAnAM vidravo +agnizastra^bhayam/ 34.13cd/ jIve pariveSagate purohita^amAtya^nRpa^pIDA// 34.14ab/ mantri^sthAvara^lekhaka^parivRddhiz candraje suvRSTiz ca/ 34.14cd/ zukre yAyi^kSatriya^*rAjJI[K.rAjJAM]pIDA priyaM cAnnam// 34.15ab/ kSud^anala^mRtyu^narAdhipa^zastrebhyo jAyate bhayaM ketau/ 34.15cd/ pariviSTe garbha^bhayaM rAhau vyAdhir nRpa^bhayaM ca// 34.16ab/ yuddhAni vijAnIyAt pariveSa^abhyantare dvayor grahayoH/ 34.16cd/ divasakRtaH zazino vA kSud^avRSTi^bhayaM triSu proktam// 34.17ab/ yAti caturSu narendraH sa^amAtya^purohito vazaM mRtyoH/ 34.17cd/ pralayam iva viddhi jagataH paJcAdiSu maNDalastheSu// 34.18ab/ tArAgrahasya kuryAt pRthag eva samutthito narendra^vadham/ 34.18cd/ nakSatrANAm atha vA yadi ketor na^udayo bhavati// 34.19ab/ vipra^kSatriya^viT^zUdrahA bhavet pratipad^AdiSu kramazaH/ 34.19cd/ zreNI^pura^kozAnAM paJcamy^AdiSv azubhakArI// 34.20ab/ yuvarAjasya^aSTamyAM paratas triSu pArthivasya doSakaraH// 34.20cd/ pura^rodho dvAdazyAM sainya^kSobhas trayodazyAm// 34.21ab/ narapatipatnI^pIDAM pariveSo +abhyutthitaz caturdazyAm/ 34.21cd/ kuryAt tu paJcadazyAM pIDAM manujAdhipasya^eva// 34.22ab/ nAgarakANAm abhyantara^sthitA yAyinAM ca bAhyasthA/ 34.22cd/ pariveSa^madhya^rekhA vijJeyA^AkrandasArANAm// 34.23ab/ raktaH zyAmo rUkSaz ca bhavati yeSAM parAjayas teSAm/ 34.23cd/ snigdhaH zveto dyutimAn yeSAM bhAgo jayas teSAm// 35 indrAyuddhalakSaNAdhyAyaH 35.01ab/ sUryasya vividhavarNAH pavanena vighaTTitAH karAH sa^abhre/ 35.01cd/ viyati dhanuH^saMsthAnA ye dRzyante tad indradhanuH// 35.02ab/ ke cid anantakula^uraga^niHzvAsa^udbhUtam Ahur AcAryAH/ 35.02cd/ tad yAyinAM nRpANAm abhimukham ajaya^AvahaM bhavati// 35.03ab/ acchinnam avani^gADhaM dyutimat snigdhaM ghanaM vividhavarNam/ 35.03cd/ dvir uditam anulomaM ca prazastam ambhaH prayacchati ca// 35.04ab/ vidig^udbhUtaM dik^svAmi^nAzanaM vyabhrajaM maraka^kAri/ 35.04cd/ pATala^pItaka^nIlaiH zastra^agni^kSut^kRtA doSAH// 35.05ab/ jalamadhye +anAvRSTir bhuvi sasya^vadhas tarau sthite vyAdhiH/ 35.05cd/ *vAlmIke[K.valmIke] zastra^bhayaM nizi saciva^vadhAya dhanur aindram// 35.06ab/ vRSTiM karoty avRSTyAM vRSTiM vRSTyAM nivArayaty aindryAm/ 35.06cd/ pazcAt sadaiva vRSTiM kulizabhRtaz cApam AcaSTe// 35.07a cApaM maghonaH kurute nizAyAm 35.07b AkhaNDalAyAM dizi bhUpapIDAm/ 35.07c yAmya^apara^udak^prabhavaM nihanyAt 35.07d senApatiM nAyaka^mantriNau ca// 35.08ab/ nizi suracApaM sita^varNAdyaM janayati pIDAM dvija^pUrvANAm/ 35.08cd/ bhavati ca yasyAM dizi tad dezyaM narapati^mukhyaM nacirAd dhanyAt// 36 gandharvanagaralakSaNAdhyAyaH 36.01ab/ udag^Adi purohita^nRpa^balapati^yuvarAja^doSadaM khapuram/ 36.01cd/ sita^rakta^pIta^kRSNaM vipra^AdInAm abhAvAya// 36.02ab/ nAgara^nRpati^jaya^Avaham udag^vidiksthaM vivarNa^nAzAya/ 36.02cd/ zAnta^AzAyAM dRSTaM satoraNaM nRpati^vijayAya// 36.03ab/ sarvadig^utthaM satatothitaM ca bhayadaM narendra^rASTrANAm/ 36.03cd/ caura^aTavikAn hanyAd dhUma^anala^zakracApa^Abham// 36.04ab/ gandharvanagaram utthitam ApANDuram azanipAta^vAta^karam/ 36.04cd/ dIpte narendra^mRtyur vAme +aribhayaM jayaH savye// 36.05ab/ anekavarNa^AkRti khe prakAzate puraM patAkA^dhvaja^toraNa^anvitam/ 36.05cd/ yadA tadA nAga^manuSya^vAjinAM pibaty asRg bhUri raNe vasundharA// 37 pratisUryalakSaNAdhyAyaH 37.01ab/ pratisUryakaH prazasto divasakRd^Rtu^varNa^saprabhaH snigdhaH/ 37.01cd/ vaidUrya^nibhaH svacchaH zuklaz ca kSema^saubhikSaH// 37.02ab/ pIto vyAdhiM janayaty azokarUpaz ca zastra^kopAya/ 37.02cd/ pratisUryANAM mAlA dasyu^bhaya^AtaGka^nRpa^hantrI// 37.03ab/ divasakRtaH pratisUryo jalakRd^udag^dakSiNe sthito +anilakRt/ 37.03cd/ ubhayasthaH salilabhayaM nRpam upari nihanty adho janahA// [K.chap. 38 rajolakSaNam inserted K.38.01ab/ kathayanti pArthivavadhaM rajasA ghana^timira^saJcaya^nibhena/ K.38.01cd/ avibhAvyamAna^giri^pura^taravaH sarvA dizaz channAH// K.38.02ab/ yasyAm dizi dhUmacayaH prAk prabhavati nAzameti vA yasyAm/ K.38.02cd/ Agacchati saptAhAt tatra eva bhayaM na sandehaH// K.38.03ab/ zvete rajoghanaughe pIDA syAn mantrijanapadAnAM ca/ K.38.03cd/ nacirAt prakopam upayAti zastram atisaGkulA siddhiH// K.38.04ab/ arkodaye vijRmbhati yadi dinam ekaM dinadvayaM vA^api/ K.38.04cd/ sthagayann iva gagana^talaM bhayam atyugraM nivedayati// K.38.05ab/ anavaratasaJcayavahaM rajanIm ekAM pradhAnanRpa^hantR/ K.38.05cd/ kSemAya ca zeSANAM vicakSaNAnAM narendrANAm// K.38.06ab/ rajanIdvayaM visarpati yasmin rASTre rajoghanaM bahulam/ K.38.06cd/ paracakrasya AgamanaM tasminn api sanniboddhavyam// K.38.07ab/ nipatati rajanItritayaM catuSkam apy annarasavinAzAya/ K.38.07cd/ rAjJAM sainyakSobho rajasi bhavet paJcarAtrabhave// K.38.08ab/ ketvAdyudayavimuktaM yadA rajo bhavati tIvrabhayadAyi/ K.38.08cd/ zizirAd anyatrartau phalam avikalam Ahu AcAryAH//] 38 nirghAtalakSaNAdhyAyaH 38.01ab/ pavanaH pavana^abhihato gaganAd avanau yadA samApatati/ 38.01cd/ bhavati tadA nirghAtaH sa ca pApo dIpta^vihaga^rutaH// 38.02ab/ arka^udaye +adhikaraNika^nRpa^dhani^yodha^aGganA^vaNig^vezyAH/ 38.02cd/ ApraharAMze +aja^Avikam upahanyAt^zUdrapaurAMz ca// 38.03ab/ Amadhya^ahnAd rAja^upasevino brAhmaNAMz ca pIDayati/ 38.03cd/ vaizya^jaladAMs tRtIye caurAn prahare caturthe tu// 38.04ab/ astaM yAte nIcAn prathame yAme nihanti sasyAni/ 38.04cd/ rAtrau dvitIya^yAme pizAca^saGghAn nipIDayati// 38.05ab/ turaga^kariNas tRtIye vinihanyAd yAyinaz caturthe ca/ 38.05cd/ bhairava^jarjarazabdo yAti yatas tAM dizaM hanti// 39 sasyajAtakAdhyAyaH 39.01ab/ vRzcika^vRSa^praveze bhAnor ye bAdarAyaNena^uktAH/ 39.01cd/ grISma^zarat^sasyAnAM sad^asad^yogAH kRtAs ta ime// 39.02ab/ bhAnor alipraveze kendrais tasmAt^zubhagraha^AkrAntaiH/ 39.02cd/ balavadbhiH saumyair vA *nirIkSite[K.nirIkSitair] graiSmika^vivRddhiH// 39.03ab/ aSTamarAzigate +arke guruzazinoH kumbha^siMha^*saMsthitayoH[K.sthitayoH]/ 39.03cd/ siMha^ghaTa^saMsthayor vA niSpattir grISma^sasyasya// 39.04ab/ arkAt site dvitIye budhe +atha vA yugapad eva vA sthitayoH/ 39.04cd/ vyayagatayor api tadvan niSpattir atIva gurudRSTyA// 39.05ab/ zubhamadhye +alini sUryAd guruzazinoH saptame parA sampat/ 39.05cd/ aly^Adisthe savitari gurau dvitIye +ardhaniSpattiH// 39.06ab/ lAbha^hibuka^artha^yuktaiH sUryAd aligAt sita^indu^zaziputraiH/ 39.06cd/ sasyasya parA sampat karmaNi jIve gavAM ca^agryA// 39.07ab/ kumbhe gurur gavi zazI sUryo +alimukhe kuja^arkajau makare/ 39.07cd/ niSpattir asti mahatI pazcAt paracakra^bhaya^rogam// 39.08ab/ madhye pApagrahayoH sUryaH sasyaM vinAzayaty aligaH/ 39.08cd/ pApaH saptamarAzau jAtaM jAtaM vinAzayati// 39.09ab/ arthasthAne krUraH saumyair anirIkSitaH prathamajAtam/ 39.09cd/ sasyaM nihanti pazcAd uptaM niSpAdayed vyaktam// 39.10ab/ jAmitra^kendra^saMsthau krUrau sUryasya vRzcika^sthasya/ 39.10cd/ sasya^vipattiM kurutaH saumyair dRSTau na sarvatra// 39.11ab/ vRzcika^saMsthAd arkAt saptama^SaSTha^upagau yadA krUrau/ 39.11cd/ bhavati tadA niSpattiH sasyAnAm argha^parihAniH// 39.12ab/ vidhinA^anena^eva ravir vRSa^praveze zarat^samutthAnAm/ 39.12cd/ vijJeyaH sasyAnAM nAzAya zivAya vA tajjJaiH// 39.13ab/ triSu meSa^AdiSu sUryaH saumyayuto vIkSito +api vA vicaran/ 39.13cd/ *graiSmika[K.graSmika]dhAnyaM kurute *samargham[K.samartham] abhaya^upayogyaM ca// 39.14ab/ kArmuka^mRga^ghaTa^saMsthaH *zArada^sasyasya[K.zAradasya] tadvad eva raviH/ 39.14cd/ saMgrahakAle jJeyo viparyayaH krUradRg^*yogAt[K.yAgAt]// 40 dravyanizcayAdhyAyaH 40.01ab/ ye yeSAM dravyANAm adhipatayo rAzayaH samuddiSTAH/ 40.01cd/ munibhiH zubhAzubhArthaM tAn AgamataH pravakSyAmi// 40.02ab/ vastra^Avika^kutupAnAM masUra^godhUma^rAlaka^yavAnAm/ 40.02cd/ sthala^sambhava^oSadhInAM kanakasya ca kIrtito meSaH// 40.03ab/ gavi vastra^kusuma^godhUma^zAli^yava^mahiSa^surabhitanayAH syuH/ 40.03cd/ mithune +api dhAnya^zArada^vallI^zAlUka^kArpAsAH// 40.04ab/ karkiNi kodrava^kadalI^dUrvA^phala^kanda^patra^cocAni/ 40.04cd/ siMhe tuSadhAnya^rasAH siMha^AdInAM tvacaH saguDAH// 40.05ab/ SaSThe +atasI^kalAyAH kulattha^godhUma^mudga^niSpAvAH/ 40.05cd/ saptamarAzau mASA *yava^godhUmAH sasarSapAz ca^eva[K.godhUmAH sarSapAH sayavAH]// 40.06ab/ aSTamarAzAv ikSuH saikyaM lohAny aja^AvikaM ca^api/ 40.06cd/ navame tu turaga^lavaNa^ambara^astra^tila^dhAnya^mUlAni// 40.07ab/ makare taru^gulma^AdyaM saikya^ikSu^suvarNa^kRSNalohAni/ 40.07cd/ kumbhe salilaja^phala^kusuma^ratna^citrANi rUpANi// 40.08ab/ mIne kapAla^sambhava^ratnAny ambu^udbhavAni vajrANi/ 40.08cd/ snehAz ca naikarUpA vyAkhyAtA matsyajAtaM ca// 40.09ab/ rAzez catur^daza^artha^aya^sapta^nava^paJcamasthito jIvaH/ 40.09cd/ dvy^ekAdaza^daza^paJca^aSTameSu zazijaz ca vRddhikaraH// 40.10ab/ SaT^saptamago hAniM vRddhiM zukraH karoti zeSeSu/ 40.10cd/ upacaya^saMsthAH krUrAH zubhadAH zeSeSu hAnikarAH// 40.11ab/ rAzer yasya krUrAH pIDAsthAneSu saMsthitA balinaH/ 40.11cd/ tatprokta^dravyANAM mahArghatA durlabhatvaM ca// 40.12ab/ iSTasthAne saumyA balino yeSAM bhavanti rAzInAm/ 40.12cd/ taddravyANAM vRddhiH *sAmarghyaM vallabhatvaM ca[K.sAmarthayamadurlabhatvaM ca]// 40.13ab/ gocara^pIDAyAm api rAzir balibhiH zubhagrahair dRSTaH/ 40.13cd/ pIDAM na karoti tathA krUrair evaM viparyAsaH// 41 arghakANDAdhyAyaH 41.01ab/ ativRSTy^ulkA^daNDAn pariveSa^grahaNa^paridhi^pUrvAMz ca/ 41.01cd/ dRSTvA^amAvAsyAyAm utpAtAn *paurNamAsyAM[K.pUrNamAsyAM] ca// 41.02ab/ brUyAd arghavizeSAn pratimAsaM rAziSu kramAt sUrye/ 41.02cd/ anyatithAv utpAtA ye te DamarArtaye rAjJAm// 41.03ab/ meSa^upagate sUrye grISmaja^dhAnyasya saMgrahaM *kRtvA[K.kuryAt]/ 41.03cd/ vana^mUla^phalasya vRSe caturthamAse tayor lAbhaH// 41.04ab/ mithunasthe sarvarasAn dhAnyAni ca saMgrahaM samupanIya/ 41.04cd/ SaSThe mAse vipulaM *vikretA[K.vikrINan] prApnuyAl lAbham// 41.05ab/ karkiNy arke madhu^gandha^taila^ghRta^phANitAni vinidhAya/ 41.05cd/ dviguNA dvitIyamAse labdhir hIna^adhike chedaH// 41.06ab/ siMhe suvarNa^maNi^carma^varma^zastrANi mauktikaM rajatam/ 41.06cd/ paJcamamAse labdhir vikretur ato +anyathA chedaH// 41.07ab/ kanyAgate dinakare cAmara^khara^karabha^vAjinAM kretA/ 41.07cd/ SaSThe mAse dviguNaM lAbham avApnoti vikrINan// 41.08ab/ taulini tAntava^bhANDaM maNi^kambala^kAca^pItakusumAni/ 41.08cd/ AdadyAd dhAnyAni ca *varSArdhAd[K.SaNmAsAd] dviguNitA vRddhiH// 41.09ab/ vRzcika^saMsthe savitari phala^kandaka^mUla^vividha^ratnAni/ 41.09cd/ varSadvayam uSitAni dviguNaM lAbhaM prayacchanti// 41.10ab/ cApagate gRhNIyAt *kuGkuma[K.kuGkama]^zaGkha^pravAla^kAcAni/ 41.10cd/ muktAphalAni ca tato varSArdhAd dviguNatAM yAnti// 41.11ab/ *mRga^ghaTa^saMsthe savitari gRhNIyAl[K.mRgadhaTage gRhNIyAd divAkare] lohabhANDa^dhAnyAni/ 41.11cd/ sthitvA mAsaM dadyAl lAbhArthI dviguNam Apnoti// 41.12ab/ savitari jhaSam upayAte mUla^phalaM kanda^bhANDa^ratnAni/ 41.12cd/ saMsthApya vatsarArdhaM lAbhakam iSTaM samApnoti// 41.13ab/ rAzau rAzau yasmin ziziramayUkhaH sahasrakiraNo vA/ 41.13cd/ yukto +adhimitradRSTas tatra^ayaM lAbhako diSTaH// 41.14a savitR^sahitaH sampUrNo vA zubhair yutavIkSitaH 41.14b zizirakiraNaH sadyo +arghasya pravRddhikaraH smRtaH/ 41.14c azubhasahitaH sandRSTo vA hinasty atha vA raviH 41.14d pratigRhagatAn bhAvAn buddhvA vadet sadasatphalam// 42 indradhvajasampadadhyAyaH 42.01ab/ brahmANam Ucur amarA bhagavan zaktAH sma nAsurAn samare/ 42.01cd/ pratiyodhayitum atas tvAM zaraNyazaraNaM samupayAtAH// 42.02ab/ devAn uvAca bhagavAn kSIrode kezavaH sa vaH ketum/ 42.02cd/ yaM dAsyati taM dRSTvA na^Ajau sthAsyanti vo daityAH// 42.03ab/ labdhavarAH kSIrodaM gatvA te tuSTuvuH surAH sa^indrAH/ 42.03cd/ zrIvatsa^aGkaM kaustubha^maNi^kirana^udbhAsita^uraskam// 42.04ab/ zrIpatim acintyam asamaM *samaM tataH[K.samantataH] sarvadehinAM sUkSmam/ 42.04cd/ paramAtmAnam anAdiM viSNum avijJAta^paryantam// 42.05ab/ taiH saMstutaH sa devas tutoSa nArAyaNo dadau caiSAm/ 42.05cd/ dhvajam asura^sura^vadhU^mukha^kamala^vana^tuSAra^tIkSNAMzum// 42.06ab/ taM viSNu^tejo^bhavam aSTacakre rathe sthitaM bhAsvati ratnacitre/ 42.06cd/ dedIpyamAnaM zaradi^iva sUryaM dhvajaM samAsAdya mumoda zakraH// 42.07ab/ sa kiGkiNI^jAla^*pariSkRtena[K.pariskRtena] srak^chatra^ghaNTA^piTakA^anvitena/ 42.07cd/ samucchritena^amararAD^dhvajena ninye vinAzaM samare +arisainyam// 42.08ab/ uparicarasya^amarapo vasor dadau cedipasya veNumayIm/ 42.08cd/ yaSTiM tAM sa narendro vidhivat sampUjayAm Asa// 42.09ab/ prIto mahena *maghavA[K.maghavAn] prAha^evaM ye nRpAH kariSyanti/ 42.09cd/ vasuvad^vasumantas te bhuvi siddhAjJA bhaviSyanti// 42.10ab/ muditAH prajAz ca teSAM bhayaroga^vivarjitAH prabhUtAnnAH/ 42.10cd/ dhvaja^eva ca^abhidhAsyati jagati nimittaiH phalaM sadasat// 42.11ab/ pUjA tasya narendrair bala^vRddhi^jaya^arthibhir yathA pUrvam/ 42.11cd/ zakrAjJayA prayuktA tAm AgamataH pravakSyAmi// 42.12ab/ tasya vidhAnaM zubha^karaNa^divasa^nakSatra^maGgala^muhUrtaiH/ 42.12cd/ prAsthAnikair vanam iyAd daivajJaH sUtradhAraz ca// 42.13ab/ udyAna^devatAlaya^pitRvana^valmIka^mArga^citijAtAH/ 42.13cd/ kubja^UrdhvazuSka^kaNTaki^vallI^vandAka^yuktAz ca// 42.14ab/ bahu^vihagAlaya^koTara^pavana^anala^pIDitAz ca ye taravaH/ 42.14cd/ ye ca syuH strIsaMjJA na te zubhAH zakraketvarthe// 42.15ab/ zreSTho +arjuno *+ajakarNaH[K.azvakamaH] priyaka^dhava^udumbarAz ca paJcaite/ 42.15cd/ eteSAm *ekatamaM[K.anyatamaM] prazastam atha vA^aparaM vRkSam// 42.16ab/ gaura^asita^kSiti^bhavaM sampUjya yathAvidhi dvijaH pUrvam/ 42.16cd/ vijane sametya rAtrau spRSTvA brUyAd imaM mantram// 42.17ab/ yAnIha vRkSe bhUtAni tebhyaH svasti namo +astu vaH/ 42.17cd/ upahAraM gRhItvA^imaM kriyatAM vAsaparyayaH// 42.18ab/ pArthivas tvAM varayate svasti te +astu nagottama/ 42.18cd/ dhvajArthaM devarAjasya pUjA^iyaM pratigRhyatAm// 42.19ab/ chindyAt prabhAtasamaye vRkSam udak prAGmukho +api vA bhUtvA/ 42.19cd/ parazor jarjarazabdo na^iSTaH snigdho ghanaz ca hitaH// 42.20ab/ nRpa^jayadam avidhvaMstaM patanam anAkuJcitaM ca pUrvodak/ 42.20cd/ avilagnaM ca^anyatarau viparItam atas tyajet patitam// 42.21ab/ chittvAgre catur^aGgulam aSTau mUle jale kSiped yaSTim/ 42.21cd/ uddhRtya puradvAraM zakaTena nayen manuSyair vA// 42.22ab/ arabhaGge balabhedo nemyA nAzo balasya vijJeyaH/ 42.22cd/ arthakSayo +akSa^bhaGge tathA^aNibhaGge ca varddhakinaH// 42.23ab/ bhAdrapada^zukla^pakSasya^aSTamyAM nAgarair vRto rAjA/ 42.23cd/ daivajJa^saciva^kaJcuki^viprapramukhaiH suveSadharaiH// 42.24ab/ ahata^ambara^saMvItAM yaSTiM paurandarIM puraM pauraiH/ 42.24cd/ srag^gandha^dhUpa^yuktAM pravezayet zaGkha^tUrya^ravaiH// 42.25ab/ rucira^patAkA^toraNa^vanamAlA^alaGkRtaM prahRSTa^janam/ 42.25cd/ sammArjita^arcita^pathaM suveSa^gaNikAjana^AkIrNam// 42.26ab/ abhyarcita^ApaNagRhaM prabhUta^puNyAha^veda^nirghoSam/ 42.26cd/ naTa^nartaka^geyajJair AkIrNa^catuSpathaM nagaram// 42.27ab/ tatra patAkAH zvetA *bhavanti vijayAya[K.vijayAya bhavanti] rogadAH pItAH/ 42.27cd/ jayadAz ca citrarUpA raktAH zastra^prakopAya// 42.28ab/ yaSTiM pravezayantIM nipAtayanto bhayAya nAgAdyAH/ 42.28cd/ bAlAnAM talazabde saMgrAmaH sattva^yuddhe vA// 42.29ab/ santakSya punas takSA vidhivad yaSTiM praropayed yantre/ 42.29cd/ jAgaram ekAdazyAM narezvaraH kArayec cAsyAm// 42.30ab/ sita^vastra^uSNISadharaH purohitaH zAkra^vaiSNavair mantraiH/ 42.30cd/ juhuyAd agniM sAmvatsaro nimittAni gRhNIyAt// 42.31ab/ iSTa^dravya^AkAraH surabhiH snigdho ghano +analo +arciSmAn/ 42.31cd/ zubhakRd ato +anyo *+aniSTo[K.neSTo] yAtrAyAM vistaro +abhihitaH// 42.32a svAhAvasAnasamaye svayam ujjvalArciH 42.32b snigdhaH pradakSiNa^zikho hutabhug nRpasya/ 42.32c gaGgA^divAkarasutA^jala^cAruhArAM 42.32d dhAtrIM *samudra^razanAM[K.samudrarasanAM] vazagAM karoti// 42.33a cAmIkara^azoka^kuraNTaka^abja^ 42.33b vaidUrya^nIlotpala^sannibhe +agnau/ 42.33c na dhvAntam antarbhavane +avakAzaM 42.33d karoti ratna^aMzu^hataM nRpasya// 42.34a yeSAM rathaugha^arNava^megha^dantinAM 42.34b samasvano +agnir yadi vA^api dundubheH/ 42.34c teSAM madAndha^ibha^ghaTa^avaghaTTitA 42.34d bhavanti yAne timira^upamA dizaH// 42.35ab/ dhvaja^kumbha^haya^ibha^bhUbhRtAm anurUpe vazam eti bhUbhRtAm/ 42.35cd/ udaya^asta^dharAdharA +adharA himavad^vindhya^payodharA dharA// 42.36ab/ dvirada^mada^mahI^saroja^lAjA[K.lAjaiH]^ghRta^madhunA ca hutAzane sagandhe/ 42.36cd/ praNata^nRpa^ziromaNi^prabhAbhir bhavati puraz^churiteva bhUr nRpasya// 42.37ab/ uktaM yad uttiSThati zakraketau zubha^azubhaM saptamarIcirUpaiH/ 42.37cd/ tajjanma^yajJa^grahazAnti^yAtrA^vivAha^kAleSv api cintanIyam// 42.38ab/ guDa^pUpa^pAyasa^Adyair viprAn abhyarcya dakSiNAbhiz ca/ 42.38cd/ zravaNena dvAdazyAm utthApyo +anyatra vA zravaNAt// 42.39ab/ zakra^kumAryaH kAryAH prAha manuH sapta paJca vA tajjJaiH/ 42.39cd/ nanda^upananda^saMjJe *pAda^Una^ardhe dhvaja^ucchrAyAt[K.pAdenArdhena cocchrAyAt]// 42.40ab/ SoDazabhAga^abhyadhike jayavijaye dve vasundhare ca^anye/ 42.40cd/ adhikA zakrajanitrI madhye +aSTAMzena ca^etAsAm// 42.41ab/ prItaiH kRtAni vibudhair yAni purA bhUSaNAni suraketoH/ 42.41cd/ tAni krameNa dadyAt piTakAni vicitrarUpANi// 42.42ab/ rakta^azoka^nikAzaM *caturasraM[K.caturazram] vizvakarmaNA prathamam/ 42.42cd/ *razanA[K.rasanA] svayambhuvA zaGkareNa *ca^anekavarNagA dattA[K.cAnekavarNadharI]// 42.43ab/ aSTAzri nIlaraktaM tRtIyam indreNa bhUSaNaM dattam/ 42.43cd/ asitaM yamaz caturthaM masUrakaM kAntimad ayacchat// 42.44ab/ maJjiSThAbhaM varuNaH SaDazri tatpaJcamaM jalorminibham/ 42.44cd/ mayUraM keyUraM SaSThaM vAyur jaladanIlam// 42.45ab/ skandhaH svaM keyUraM saptamam adadad dhvajAya bahucitram/ 42.45cd/ aSTamam anala^jvAlA^saGkAzaM havyabhug^*vRttam[K.dattam]// 42.46ab/ vaidUrya^sadRzam *indro[K.indur] navamaM graiveyakaM dadAv anyat/ 42.46cd/ rathacakrAbhaM dazamaM sUryas tvaSTA prabhAyuktam// 42.47ab/ ekAdazam udvaMzaM vizvedevAH sarojasaGkAzam/ 42.47cd/ dvAdazam api ca *nivezam RSayo[K.nivaMzaM munayo] nIlotpalAbhAsam// 42.48ab/ kiJ cid adhaUrdhva^*nirmitam[K.nirnatam] upari vizAlaM trayodazaM ketoH/ 42.48cd/ zirasi bRhaspati^zukrau lAkSArasasannibhaM dadatuH// 42.49ab/ yady yad yena *vibhUSaNam[K.vinirmitam] amareNa vinirmitaM[K.vibhUSaNam] dhvajasya^arthe/ 42.49cd/ tattat taddaivatyaM vijJAtavyaM vipazcidbhiH// 42.50ab/ dhvaja^parimANa^tryaMzaH paridhiH prathamasya bhavati piTakasya/ 42.50cd/ parataH prathamAt prathamAd aSTAMzASTAMzahInAni// 42.51ab/ kuryAd ahani caturthe pUraNam indradhvajasya zAstrajJaH/ 42.51cd/ manunA ca^AgamagItAn mantrAn etAn paThen niyataH// 42.52ab/ hara^arka^vaivasvata^zakra^somair dhaneza^vaizvAnara^pAzabhRdbhiH/ 42.52cd/ maharSi^saMghaiH sadig^apsarobhiH zukra^aGgiraH^skanda^marudgaNaiz ca// 42.53ab/ yathA tvam UrjaskaraNa^ekarUpaiH samarcitas tv AbharaNair udAraiH/ 42.53cd/ tatheha tAny AbharaNAni *yAge[K.deva] zubhAni samprItamanA gRhANa// 42.54ab/ ajo +avyayaH zAzvata ekarUpo viSNur varAhaH puruSaH purANaH/ 42.54cd/ tvam antakaH sarvaharaH kRzAnuH *sahasrazIrSaH[K.sahasrazIrzA] zatamanyur IDyaH// 42.55ab/ kaviM saptajihvaM trAtAram indraM *svavitAraM[K.avitAraM] surezam/ 42.55cd/ hvayAmi zakraM vRtrahaNaM suSeNam asmAkaM vIrA *uttarA[K.uttare] bhavantu// 42.56ab/ prapUraNe ca^ucchrayaNe praveze snAne tathA mAlyavidhau visarge/ 42.56cd/ paThed imAn nRpatiH sopavAso mantrAn zubhAn puruhUtasya ketoH// 42.57ab/ kSatra[K.U.chatra]^dhvaja^Adarza^phala^ardha^candrair vicitramAlA^kadalI^ikSudaNDaiH/ 42.57cd/ savyAla^siMhaiH piTakair gavAkSair alaGkRtaM dikSu ca lokapAlaiH// 42.58a acchinna^rajjuM dRDha^kASTha^mAtRkaM 42.58b suzliSTa^yantra^argala^pAda^toraNam/ 42.58c utthApayel lakSma sahasracakSuSaH 42.58d sAradruma^abhagna^kumArika^anvitam// 42.59a avirata^jana^rAvaM maGgala^AzIH^praNAmaiH/ 42.59b paTu^paTaha^mRdaGgaiH zaGkha^bhery^Adibhiz ca/ 42.59c zruti^vihita^vacobhiH pApaThadbhiz ca viprair 42.59d azubha^*vihata[K.rahita]^zabdaM ketum *utthApayec[K.utthApayIta] ca// 42.60a phala^dadhi^ghRta^lAjA^kSaudra^puSpa^agrahastaiH 42.60b praNipatita^zirobhis *tuSTavadbhiz[K.tuSTuvadbhiz] ca pauraiH/ 42.60c *vRtam[K.dhRtam] animiSa^bhartuH ketum IzaH prajAnAm 42.60d arinagara^nata^agraM kArayed dviD^*badhAya[K.vadhAya]// 42.61a na^atidrutaM na ca vilambitam aprakampam 42.61b adhvasta^mAlya^piTaka^Adi^vibhUSaNam ca/ 42.61c utthAnam iSTam azubhaM yad ato +anyathA syAt 42.61d tacchAntibhir narapateH zamayet purodhAH// 42.62a kravyAda^kauzika^kapotaka^kAka^kaGkaiH 42.62b ketusthitair mahad uzanti bhayaM nRpasya/ 42.62c cASeNa ca^api yuvarAjabhayaM vadanti 42.62d zyeno vilocanabhayaM nipatan karoti// 42.63a chatra^bhaGga^patane nRpa^mRtyus 42.63b taskarAn madhu karoti nilInam/ 42.63c hanti ca^apy atha purohitam ulkA 42.63d pArthivasya mahiSIm azaniz ca// 42.64a rAjJIvinAzaM patitA patAkA 42.64b karoty avRSTiM piTakasya pAtaH/ 42.64c madhya^agra^mUleSu ca ketubhaGgo 42.64d nihanti mantri^kSitipAla^paurAn// 42.65a dhUma^AvRte zikhi^bhayaM tamasA ca moho 42.65b vyAlaiz ca bhagna^patitair na bhavaty amAtyAH/ 42.65c glAyanty udakprabhRti ca kramazo *dvijAdyAn[K.dvijAdyA] 42.65d bhaGge tu bandhaki^*badhaH[K.vadhaH] kathitaH kumAryAH// 42.66a rajju^utsaGga^cchedane bAla^pIDA 42.66b rAjJo mAtuH pIDanaM mAtRkAyAH/ 42.66c yadyat kuryuz *cAraNA bAlakA[K.bAlakAz cAraNA] vA 42.66d tattat tAdRg bhAvi pApaM zubhaM vA// 42.67a dinacatuSTayam utthitam arcitaM 42.67b samabhipUjya nRpo +ahani paJcame/ 42.67c prakRtibhiH saha lakSma visarjayed 42.67d balabhidaH svabala^abhivivRddhaye// 42.68ab/ uparicara^vasu^pravartitaM nRpatibhir apy anusantataM kRtam/ 42.68cd/ vidhim imam anumanya pArthivo na ripukRtaM bhayam ApnuyAd iti// 43 nIrAjanAdhyAyaH 43.01ab/ bhagavati jaladhara^pakSma^kSapAkara^arka^IkSaNe kamalanAbhe/ 43.01cd/ unmIlayati *turaGga[K.turaGgana]kari^nara^nIrAjanaM kuryAt// 43.02ab/ dvAdazyAm aSTamyAM *kArtika[K.kArttika]zuklasya paJcadazyAM vA/ 43.02cd/ Azvayuje vA kuryAn nIrAjana^saMjJitAM zAntim// 43.03ab/ nagara^uttarapUrvadizi prazastabhUmau prazastadArumayam/ 43.03cd/ SoDazahasta^ucchrAyaM dazavipulaM toraNaM kAryam/// 43.04ab/ sarja^udumbara^*kakubha^zAkhAmaya[K.zAkhAkakubhamayaM]^zAntisadma kuzabahulam/ 43.04cd/ vaMza^vinirmita^matsya^dhvaja^cakra^alaGkRta^dvAram// 43.05ab/ pratisarayA turagANAM bhallAtaka^zAli^kuSTha^siddhArthAn/ 43.05cd/ kaNTheSu nibadhnIyAt puSTyarthaM zAntigRhagANAm// 43.06ab/ ravi^varuNa^vizvadeva^prajeza^puruhUta^vaiSNavair mantraiH/ 43.06cd/ saptAhaM zAntigRhe kuryAt^zAntiM turaGgANAm// 43.07ab/ abhyarcitA na paruSaM vaktavyA nApi tADanIyAs te/ 43.07cd/ puNyAha^zaGkha^tUrya^dhvani^gItaravair vimukta^bhayAH// 43.08ab/ prApte aSTame +ahni kuryAd udaGmukhaM toraNasya dakSiNataH/ 43.08cd/ kuza^cIra^AvRtam Azramam agniM purato +asya vedyAM ca// 43.09ab/ candana^kuSTha^samaGgA^haritAla^manaHzilA^priyaGgu^vacAH/ 43.09cd/ danty^amRtA^aJjana^rajanI^suvarNapuSpy^agnimanthAz[K.suvarNapuSpAgnimanthAz] ca// 43.10ab/ zvetAM sapUrNakozAM kaTambharA^trAyamANa^sahadevIH/ 43.10cd/ nAgakusumaM svaguptAM zatAvarIM somarAjIM ca// 43.11ab/ kalazeSv *etAH[K.etAn] kRtvA sambhArAn upahared *valiM[K.U.baliM] samyak// 43.11cd/ bhakSyair nAnAkArair madhu^pAyasa^yAvaka^pracuraiH// 43.12ab/ khadira^palAza^udumbara^kAzmary^azvattha^nirmitAH samidhaH/ 43.12cd/ sruk kanakAd rajatAd vA kartavyA bhUtikAmena// 43.13ab/ pUrva^abhimukhaH zrImAn vaiyAghre carmaNi sthito rAjA/ 43.13cd/ tiSThed anala^samIpe turagabhiSag^daivavit^sahitaH// 43.14ab/ yAtrAyAM yad abhihitaM grahayajJa^vidhau mahendraketau ca/ 43.14cd/ vedI^purohita^anala^lakSaNam asmiMs tad avadhAryam// 43.15ab/ lakSaNayuktaM turagaM dviradavaraM ca^eva dIkSitaM snAtam/ 43.15cd/ ahata^sita^ambara^gandha^srag^*dhUma[K.U.dhUpA]^abhyarcitaM kRtvA/ 43.16ab/ Azrama^toraNa^mUlaM samupanayet sAntvayan zanair vAcA/ 43.16cd/ vAditra^zaGkha^puNyAha^niHsvana^ApUrita^digantam// 43.17ab/ yady AnItas tiSThed dakSiNacaraNaM hayaH samutkSipya/ 43.17cd/ sa jayati tadA narendraH zatrUn *nacirAd[K.acirAd] vinA yatnAt// 43.18ab/ trasyan na^iSTo rAjJaH parizeSaM ceSTitaM dvipa^hayAnAm/ 43.18cd/ yAtrAyAM vyAkhyAtaM tad iha vicintyaM yathAyukti// 43.19ab/ piNDam abhimantrya dadyAt purohito vAjine sa yadi jighret/ 43.19cd/ aznIyAd vA jayakRd viparIto +ato +anyathA^abhihitaH// 43.20ab/ kalaza^udakeSu zAkhAm AplAvya^audumbarIM spRzet turagAn/ 43.20cd/ zAntika^pauSTika^mantrair evaM senAM sanRpa^nAgAm// 43.21ab/ zAntiM rASTra^vivRddhyai kRtvA bhUyo +abhicArakair mantraiH/ 43.21cd/ mRtmayam ariM vibhindyAt^zUlena^uraHsthale vipraH// 43.22ab/ khalinaM hayAya dadyAd abhimantrya purohitas tato rAjA/ 43.22cd/ Aruhya^udakpUrvAM yAyAn nIrAjitaH sabalaH// 43.23ab/ mRdaGga^zaGkha^dhvani^hRSTa^kuJjara^sravanmada^Amoda^sugandha^mArutaH/ 43.23cd/ ziromaNi^*prAnta[K.vrAta]calat prabhAcayair jvalan vivasvAn iva toyada^atyaye// 43.24ab/ haMsa^paGktibhir itas tato +adrirAT sampatadbhir iva zuklacAmaraiH// 43.24cd/ mRSTagandha^pavana^anuvAhibhir dhUyamAna^rucira^srag^ambaraH/ 43.25ab/ naikavarNa^maNi^vajra^bhUSitair bhUSito mukuTa^kuNDala^aGgadaiH/ 43.25cd/ bhUri^ratna^kiraNa^anuraJjitaH zakrakArmuka^*ruciM[K.rucaM] samudvahan// 43.26ab/ utpatadbhir iva khaM turaGgamair dArayadbhir iva dantibhir dharAm/ 43.26cd/ nirjita^aribhir iva^amarair naraiH zakravat parivRto vrajen nRpaH// 43.27ab/ savajra^muktAphala^bhUSaNo +atha vA sita^srag^uSNISa^vilepana^ambaraH/ 43.27cd/ dhRta^Atapatro gaja^pRSTham Azrito ghana^upari^iva^indutale bhRgoH sutaH// 43.28ab/ samprahRSTa^nara^vAji^kuJjaraM nirmala^praharaNa^aMzu^bhAsuram/ 43.28cd/ nirvikAram ari^pakSa^bhISaNaM yasya sainyam acirAt sa gAM jayet// 44 khaJjanakalakSaNAdhyAyaH 44.01ab/ khaJjanako nAma^ayaM yo vihagas tasya darzane prathame/ 44.01cd/ proktAni yAni munibhiH phalAni tAni pravakSyAmi// 44.02ab/ sthUlo^abhyunnata^kaNThaH kRSNa^galo bhadrakArako bhadraH/ 44.02cd/ AkaNTha^mukhAt kRSNaH sampUrNaH pUrayaty AzAm// 44.03ab/ kRSNo gale +asya binduH sita^karaTAntaH sa riktakRd riktaH/ 44.03cd/ pIto gopIta iti klezakaraH khaJjano dRSTaH// 44.04ab/ atha madhura^surabhi^phala^kusuma^taruSu salilAzayeSu puNyeSu/ 44.04cd/ kari^turaga^bhujaga^mUrdhni prAsAda^udyAna^harmyeSu// 44.05ab/ go^goSTha^sat^samAgama^yajJa^utsava^pArthiva^dvija^samIpe/ 44.05cd/ hasti^turaGgama^zAlA^cchatra^dhvaja^cAmara^AdyeSu// 44.06ab/ hema^samIpa^sita^ambara^kamala^utpala^pUjita^upalipteSu/ 44.06cd/ dadhi^pAtra^dhAnya^kUTeSu ca zriyaM khaJjanaH kurute// 44.07ab/ paGke svAdv^anna^Aptir gorasa^sampac ca gomaya^upagate/ 44.07cd/ zAdvalage vastra^AptiH zakaTasthe deza^vibhraMzaH// 44.08ab/ gRhapaTale +arthabhraMzo *badhre[K.vadhre] bandho +azucau bhavati rogaH/ 44.08cd/ pRSThe tv aja^AvikAnAM priya^saGgamam Avahaty Azu// 44.09ab/ mahiSa^uSTra^gardabha^asthizmazAna^gRhakoNa^zarkara^*aTTa[K.adri]sthaH/ 44.09cd/ prAkAra^bhasma^kezeSu ca^azubho maraNa^rug^bhayadaH// 44.10ab/ pakSau dhunvan na zubhaH zubhaH piban vAri nimnagA^saMsthaH/ 44.10cd/ sUryodaye *prazasto[K.+atha zasto] na^iSTaphalaH khaJjano +astamaye// 44.11ab/ nIrAjane nivRtte yayA dizA khaJjanaM nRpo yAntam/ 44.11cd/ pazyet tayA gatasya kSipram arAtir vazam upaiti// 44.12a tasmin nidhir bhavati maithunam eti yasmin 44.12b yasmiMs tu chardayati tatra tale +asti kAcam/ 44.12c aGgAram apy upadizanti purISaNe +asya 44.12d tat^kautuka^apanayanAya khaned dharitrIm// 44.13ab/ mRta^vikala^vibhinna^rogitaH svatanu^samAna^phalapradaH khagaH/ 44.13cd/ dhanakRd abhinilIyamAnako viyati ca bandhu^samAgama^pradaH// 44.14ab/ nRpatir api zubhaM zubhapradeze khagam avalokya mahItale vidadhyAt/ 44.14cd/ surabhi^kusuma^dhUpa^yuktam arghaM zubham *abhinandim[K.U.abhinanditam] evam eti vRddhim// 44.15ab/ azubham api vilokya khaJjanaM dvija^guru^sAdhu^sura^arcane rataH/ 44.15cd/ na nRpatir azubhaM *samApnuyAt[K.samApnuyAn] na yadi dinAni ca sapta mAMsabhuk// 44.16ab/ AvarSAt prathame darzane phalaM pratidinaM tu *dinazeSAt[K.dinazeSe]/ 44.16cd/ dik^sthAna^mUrti^lagna^RkSa^zAnta^dIpta^Adibhiz ca^Uhyam// 45 utpAtAdhyAyaH 45.01ab/ yAn atrer utpAtAn gargaH provAca tAn ahaM vakSye/ 45.01cd/ teSAM saMkSepo +ayaM prakRter anyatvam utpAtaH// 45.02ab/ apacAreNa narANAm upasargaH pApasaJcayAd bhavati/ 45.02cd/ saMsUcayanti divya^AntarikSa^bhaumAs *ta utpAtAH[K.tadutpAtAH]// 45.03ab/ manujAnAm apacArAd aparaktA devatAH sRjanty etAn/ 45.03cd/ tatpratighAtAya nRpaH zAntiM rASTre prayuJjIta// 45.04ab/ divyaM graha^RkSa^vaikRtam ulkA^nirghAta^pavana^pariveSAH/ 45.04cd/ gandharvapura^purandaracApa^Adi yad AntarikSaM tat// 45.05ab/ bhaumaM cara^sthira^bhavaM tat^zAntibhir AhataM zamam upaiti/ 45.05cd/ nAbhasam upaiti mRdutAM zAmyati no divyam ity eke// 45.06ab/ divyam api zamam upaiti prabhUta^kanaka^anna^go^mahI^dAnaiH/ 45.06cd/ rudra^Ayatane bhUmau godohAt koTihomAc ca// 45.07ab/ Atma^suta^koza^vAhana^pura^dAra^purohiteSu *loke ca[K.lokeSu]/ 45.07cd/ pAkam upayAti daivaM parikalpitam aSTadhA nRpateH// 45.08ab/ animitta^bhaGga^calana^sveda^azru^nipAta^jalpana^AdyAni/ 45.08cd/ liGga^ArcA^AyatanAnAM nAzAya nareza^dezAnAm// 45.09ab/ daivatayAtrA^zakaTAkSa^cakra^yuga^ketu^bhaGga^patanAni/ 45.09cd/ samparyAsana^sAdana^*saGgaz[K.saGgAz] ca na deza^nRpa^zubhadAH// 45.10ab/ RSi^dharma^pitR^brahma^prodbhUtaM vaikRtaM dvijAtInAm/ 45.10cd/ yad rudra^lokapAla^udbhavaM pazUnAm aniSTaM tat// 45.11ab/ guru^sita^zanaizcara^utthaM purodhasAM viSNujaM ca lokAnAm/ 45.11cd/ skanda^vizAkha^samutthaM mANDalikAnAM narendrANAm// 45.12ab/ vedavyAse mantriNi vinAyake vaikRtaM camUnAthe/ 45.12cd/ dhAtari savizvakarmaNi lokAbhAvAya nirdiSTam// 45.13ab/ deva^kumAra^kumArI^vanitA^preSyeSu vaikRtaM yat syAt/ 45.13cd/ tan narapateH kumAraka^kumArikA^strI^parijanAnAm// 45.14ab/ rakSaH^pizAca^*gRhyaka[U.guhyaka]^nAgAnAm *evam[K.etad] eva *nirdiSTam[K.nirdezyam]/ 45.14cd/ mAsaiz ca^apy aSTAbhiH sarveSAm eva phalapAkaH// 45.15ab/ buddhvA devavikAraM zuciH purodhAs tryaha^uSitaH snAtaH/ 45.15cd/ snAna^kusuma^anulepana^vastrair abhyarcayet pratimAm// 45.16ab/ madhuparkeNa purodhA *bhakSyair[K.bakSair] balibhiz ca vidhivad upatiSThet/ 45.16cd/ sthAlIpAkaM juhuyAd vidhivan mantraiz ca tal^liGgaiH// 45.17a iti vibudha^vikAre zAntayaH saptarAtraM 45.17b dvija^vibudha^gaNa^arcA gIta^nRtya^utsavAz ca/ 45.17c vidhivad avani^pAlair yaiH prayuktA na teSAM 45.17d bhavati durita^pAko dakSiNAbhiz ca ruddhaH// 45.18ab/ rASTre yasya^anagniH pradIpyate dIpyate ca na^indhanavAn/ 45.18cd/ manujezvarasya pIDA tasya *ca[K.omitted] rASTrasya vijJeyA// 45.19ab/ jala^mAMsa^Ardra^jvalane nRpati^vadhaH praharaNe raNo raudraH/ 45.19cd/ sainya^grAma^pureSu ca nAzo vahner bhayaM kurute// 45.20ab/ prAsAda^bhavana^toraNa^ketv^AdiSv ananalena dagdheSu/ 45.20cd/ taDitA vA SaNmAsAt paracakrasya^Agamo niyamAt// 45.21ab/ dhUmo +anagni^samuttho rajas tamaz ca^ahnijaM mahA^bhayadam/ 45.21cd/ vyabhre nizy uDunAzo darzanam api ca^ahni doSakaram// 45.22ab/ nagara^*catuSpAd^aNDaja[K.catuSpAda^aNDaja]^manujAnAM bhayakaraM jvalanam AhuH/ 45.22cd/ dhUma^agni^visphuliGgaiH zayyA^ambara^kezagair mRtyuH// 45.23ab/ Ayudha^jvalana^sarpaNa^svanAH koza^nirgamana^vepanAni vA/ 45.23cd/ vaikRtAni yadi vA^Ayudhe +aparANy Azu raudra^raNa^saGkulaM vadet// 45.24a mantrair *AgneyaiH[K.vAhnaiH] kSIravRkSAt samidbhir 45.24b hotavyo +agniH sarSapaiH sarpiSA ca/ 45.24c agnyAdInAM vaikRte zAntir evaM 45.24d deyaM ca^asmin kAJcanaM brAhmaNebhyaH// 45.25ab/ zAkhAbhaGge +akasmAd vRkSANAM nirdized raNodyogam/ 45.25cd/ hasane dezabhraMzaM rudite ca vyAdhi^bAhulyam// 45.26ab/ rASTra^vibhedas tv anRtau bAlavadho +atIva kusumite bAle/ 45.26cd/ vRkSAt kSIrasrAve sarvadravya^kSayo bhavati// 45.27ab/ madye vAhana^nAzaH saMgrAmaH zoNite madhuni rogaH/ 45.27cd/ snehe durbhikSa^bhayaM mahadbhayaM *niHsrute[K.niHsRte] salile// 45.28ab/ zuSka^virohe vIrya^anna^saMkSayaH zoSaNe ca virujAnAm/ 45.28cd/ patitAnAm utthAne svayaM bhayaM daivajanitaM ca// 45.29ab/ pUjitavRkSe hy anRtau kusumaphalaM nRpa^vadhAya nirdiSTam/ 45.29cd/ dhUmas tasmin jvAlA +atha vA bhaven nRpa^vadhAya^eva// 45.30ab/ sarpatsu taruSu jalpatsu vA^api jana^saMkSayo vinirdiSTaH/ 45.30cd/ vRkSANAM vaikRtye dazabhir mAsaiH phala^vipAkaH// 45.31ab/ srag^gandha^dhUpa^ambara^pUjitasya chatraM vidhAya^upari pAdapasya/ 45.31cd/ kRtvA zivaM rudrajapo +atra kAryo rudrebhya ity atra *SaD eva homAH[K.SaDaGgahomaH]// 45.32ab/ pAyasena *madhunApi[K.madhunA ca] bhojayed brAhmaNAn ghRtayutena bhUpatiH/ 45.32cd/ medinI nigaditA^atra dakSiNA vaikRte tarukRte hitArthibhiH// 45.33ab/ nAle +abja^yava^AdInAm ekasmin dvi^tri^sambhavo maraNam/ 45.33cd/ kathayati tadadhipatInAM yamalaM jAtaM ca kusumaphalam// 45.34ab/ ativRddhiH sasyAnAM nAnA^phala^kusuma^*sambhavo[K.bhavo] vRkSe/ 45.34cd/ bhavati hi yady ekasmin paracakrasya^Agamo niyamAt// 45.35ab/ ardhena yadA tailaM bhavati tilAnAm atailatA vA syAt/ 45.35cd/ annasya ca vairasyaM tadA tu vindyAd bhayaM sumahat// 45.36ab/ vikRta^kusumaM phalam vA grAmAd atha vA purAd vahiH[K.U.bahiH] kAryam/ 45.36cd/ saumyo +atra caruH kAryo nirvApyo vA pazuH zAntyai// 45.37a sasye ca dRSTvA vikRtiM pradeyaM 45.37b tatkSetram eva prathamaM dvijebhyaH/ 45.37c tasya^eva madhye carum atra bhaumaM 45.37d kRtvA na doSaM samupaiti *tajjam[K.tajjAn]// 45.38ab/ durbhikSam *anAvRSTAv ativRSTau[K.anAvRSTyAm ativRSTyAm] kSudbhayaM *parabhayaM ca[K.saparacakram]/ 45.38cd/ rogo hy anRtu^bhavAyAM *nRpati^vadho[K.nRpa^vadho] +anabhrajAtAyAm// 45.39ab/ zIta^uSNa^*viparyAso[K.viparyAse] no samyagRtuSu ca sampravRtteSu/ 45.39cd/ SaNmAsAd rASTra^bhayaM roga^bhayaM daiva^janitaM ca// 45.40ab/ anya^Rtau saptAhaM prabandha^varSe pradhAna^nRpa^maraNam/ 45.40cd/ rakte zastra^udyogo mAMsa^asthi^vasA^Adibhir marakaH// 45.41ab/ dhAnya^hiraNya^tvak^phala^kusuma^Adyair varSitair bhayaM vindyAt/ 45.41cd/ aGgAra^pAMzu^varSe vinAzam AyAti tannagaram// 45.42ab/ upalA vinA jaladharair vikRtA vA prANino yadA vRSTAH/ 45.42cd/ chidraM vA^apy ativRSTau sasyAnAm Iti^saMjananam// [K.one verse inserted K. 46.43ab/ kSIra^ghRta^kSaudrANAM dadhno rudhira^uSNa^vAriNAM[K's tr. vAriNo] varSe/ K. 46.43cd/ dezavinAzo jJeyo +asRgvarSe ca api nRpa^yuddham//] 45.43ab/ yady amale +arke chAyA na dRzyate pratIpA vA/ 45.43cd/ dezasya tadA sumahad^bhayam AyAtaM vinirdezyam// 45.44ab/ vyabhre nabhasi^indradhanur divA yadA dRzyate +atha vA rAtrau/ 45.44cd/ prAcyAm aparasyAM vA tadA bhavet kSudbhyaM sumahat// 45.45ab/ sUrya^indu^parjanya^samIraNAnAM *yAgaH[K.yogaH] smRto vRSTi^vikAra^kAle/ 45.45cd/ dhAnya^anna^go^kAJcana^dakSiNAz ca deyAs tataH zAntim upaiti pApam// 45.46ab/ apasarpaNaM nadInAm nagarAd acireNa zUnyatAM kurute/ 45.46cd/ zoSaz ca^azoSyANAm anyeSAM vA hradAdInAm// 45.47ab/ snehA^sRg^mAMsa^vahAH saGkula^kaluSAH pratIpagAz ca^api/ 45.47cd/ paracakrasya^AgamanaM nadyaH kathayanti SaNmAsAt// 45.48ab/ jvAlA^dhUma^kvAtha^Arudita^utkruSTAni ca^eva kUpAnAm/ 45.48cd/ gIta^prajalpitAni ca jana^marakAya^*upadiSTAni[K.pradiSTAni]// 45.49ab/ *salila[K.toya]^utpattir akhAte gandha^rasa^viparyaye ca toyAnAm/ 45.49cd/ salilAzaya^vikRtau vA mahadbhayaM tatra zantim *imAm[K.iyam]// 45.50ab/ salila^vikAre kuryAt pUjAM varuNasya vAruNair mantraiH/ 45.50cd/ tair eva ca japa^homaM zamam evaM pApam upayAti// 45.51ab/ prasava^vikAre strINAM dvi^tri^catuS^prabhRti^samprasUtau vA/ 45.51cd/ hIna^atirikta^kAle ca deza^kula^saMkSayo bhavati// 45.52ab/ vaDavA^uSTra^mahiSa^go^hastinISu yamala^udbhave *raNa^maraNam[K.maraNam] eSAm/ 45.52cd/ SaNmAsAt sUtiphalaM zAntau zlokau ca garga^uktau// 45.53ab/ nAryaH parasya viSaye tyaktavyAs tA hita^arthinA/ 45.53cd/ tarpayec ca dvijAn kAmaiH zAntiM ca^eva^atra kArayet// 45.54ab/ catuSpAdAH sva^yUthebhyas tyaktavyAH para^bhUmiSu/ 45.54cd/ nagaraM svAminaM yUtham anyathA tu vinAzayet// 45.55ab/ parayonAv abhigamanaM bhavati tirazcAm asAdhu dhenUnAm/ 45.55cd/ ukSANo vA^anyonyaM pibati zvA vA surabhi^putram// 45.56ab/ mAsatrayeNa vindyAt tasmin niHsaMzayaM para^Agamanam/ 45.56cd/ tatpratighAtAya^etau zlokau gargeNa nirdiSTau// 45.57ab/ tyAgo vivAsanaM dAnaM tat tasya^Azu zubhaM bhavet/ 45.57cd/ tarpayed brAhmaNAMz ca^atra japa^homAMz ca kArayet// 45.58ab/ sthAlIpAkena dhAtAraM pazunA ca purohitaH/ 45.58cd/ prAjApatyena mantreNa yajed bahv^anna^dakSiNam// 45.59ab/ yAnaM vAha^viyuktaM yadi gacchen na vrajec ca vAha^yutam/ 45.59cd/ rASTra^bhayaM bhavati tadA cakrANAM sAda^bhaGge ca// 45.60ab[K.46.61ab]/ gItarava^tUryazabdA nabhasi yadA vA cara^sthira^anyatvam/ 45.60cd[K.46.61cd]/ mRtyus tadA gadA vA *visvatUrye[K.U.visvaratArye] para^abhibhavaH// 45.61ab[K.46.62ab]/ anabhihata^tUrya^nAdaH zabdo vA tADiteSu yadi na syAt/ 45.61cd[K.46.62cd]/ vyutpattau vA teSAM para^Agamo nRpati^maraNaM vA// 45.62ab/ go^lAGgalayoH saGge darvI^zUrpa^Ady^upaskara^vikAre/ 45.62cd/ kroSTuka^nAde ca tathA zastra^bhayaM munivacaz ca^idam// 45.63ab/ vAyavyeSv eSu nRpatir vAyuM zaktubhir arcayet/ 45.63cd/ AvAyor iti paJcarco *japtavyAH[K.jApyAz ca] prayatair dvijaiH// 45.64ab/ brAhmaNAn parama^annena dakSiNAbhiz ca tarpayet/ 45.64cd/ bahv^anna^dakSiNA homAH kartavyAz ca prayatnataH// 45.65ab/ pura^pakSiNo vanacarA vanyA vA nirbhayA vizanti puram/ 45.65cd/ naktaM vA divasa^carAH kSapA^carA vA caranty ahani// 45.66ab/ sandhyA^dvaye +api maNDalam Abadhnanto mRgA vihaGgA vA/ 45.66cd/ dIptAyAM dizy atha vA krozantaH saMhatA bhayadAH// 45.67ab/ *zyenAH[K.zvAnaH] prarudanta iva dvAre krozanti jambukA dIptAH/ 45.67cd/ pravizen narendra^bhavane kapotakaH kauziko yadi vA// 45.68ab/ kukkuTa^rutaM pradoSe hemanta^Adau ca kokila^AlApAH/ 45.68cd/ pratiloma^maNDala^carAH zyena^AdyAz ca^ambare bhayadAH// 45.69ab/ gRha^caitya^toraNeSu dvAreSu ca pakSi^saGgha^*sampAtaH[K.sampAtAH]/ 45.69cd/ madhu^valmIka^ambhoruha^*samudbhavaz[K.samudbhavAz] ca^api nAzAya// 45.70ab/ zvabhir asthi^zava^avayava^pravezanaM mandireSu marakAya/ 45.70cd/ pazu^zastra^vyAhAre nRpa^mRtyur munivacaz ca^idam// 45.71ab/ mRga^pakSi^vikAreSu kuryAd *dhImAn[K.U.dhomAn] sadakSiNAn/ 45.71cd/ devAH kapota iti ca japtavyAH paJcabhir dvijaiH// 45.72ab/ sudevA iti ca^ekena deyA gAvaH *sadakSiNAH[K.ca dakSiNA]/ 45.72cd/ japet^zAkuna^sUktaM vA mano vedazirAMzi ca// 45.73ab/ zakradhvaja^indrakIla^stambhadvAra^prapAta^bhaGgeSu/ 45.73cd/ tadvat kapATa^toraNa^ketUnAM narapater maraNam// 45.74ab/ sandhyA^dvayasya dIptir dhUma^utpattiz ca kAnane +anagnau/ 45.74cd/ chidra^abhAve bhUmer daraNaM kampaz ca bhayakArI// 45.75a *pAkhaNDANAM[K.pASaNDANAM] nAstikAnAM ca bhaktaH 45.75b sAdhv^AcAra^projjhitaH krodha^zIlaH/ 45.75c IrSyuH krUro vigraha^Asakta^cetA 45.75d yasmin rAjA tasya dezasya nAzaH// 45.76ab/ prahara hara chindhi bhindhi^ity Ayudha^kASTha^azma^pANayo bAlAH/ 45.76cd/ nigadantaH praharante tatra^api bhayaM bhavaty Azu// 45.77ab/ aGgAra^gairika^Adyair vikRta^preta^abhilekhanaM yasmin/ 45.77cd/ nAyaka^citritam atha vA kSaye kSayaM yAti na cireNa// 45.78ab/ lUtA^paTa^aGga^zabalaM na sandhyayoH pUjitaM kalaha^yuktam/ 45.78cd/ nitya^ucchiSTa^strIkaM ca yad gRhaM tat kSayaM yAti// 45.79ab/ dRSTeSu yAtudhAneSu nirdizen marakam Azu samprAptam/ 45.79cd/ pratighAtAya^eteSAM gargaH zAntiM cakAra^imAm// 45.80ab/ mahAzAntyo +atha balayo bhojyAni sumahAnti ca/ 45.80cd/ kArayeta mahendraM ca *mAhendrIM[K.mahendrIbhiH] ca samarcayet// 45.81ab/ narapati^deza^vinAze ketor udaye +atha vA grahe +arkendvoH/ 45.81cd/ utpAtAnAM prabhavaH sva^Rtubhavaz ca^apy adoSAya// 45.82ab/ ye ca na doSAn janayanty utpAtAs tAn Rtu^svabhAva^kRtAn/ 45.82cd/ RSiputra^kRtaiH zlokair vidyAd etaiH samAsa^uktaiH// 45.83ab/ vajra^azani^mahI^kampa^sandhyA^nirghAta^niHsvanAH/ 45.83cd/ pariveSa^rajo^dhUma^rakta^arka^*astamaya[K.astamana]^udayAH// 45.84ab/ drumebhyo +anna^rasa^sneha^bahu^puSpa^phala^udgamAH/ 45.84cd/ go^pakSi^mada^vRddhiz ca zivAya madhu^mAdhave// 45.85ab/ tArA^ulkA^pAta^kaluSaM kapila^arkendu^maNDalam/ 45.85cd/ anagni^jvalana^sphoTa^dhUma^reNv^anila^Ahatam// 45.86ab/ rakta^padma^*aruNA[K.aruNam] *sandhyA[K.sandhyaM] nabhaH kSubdha^arNava^upamam/ 45.86cd/ saritAM ca^ambu^saMzoSaM dRSTvA grISme zubhaM vadet// 45.87ab/ zakrAyudha^parIveSa^vidyut^zuSka^virohaNam/ 45.87cd/ kampa^udvartana^vaikRtyaM rasanaM daraNaM kSiteH// 45.88ab/ saro^nady^udapAnAnAM vRddhy^Urdhva^taraNa^plavAH/ 45.88cd/ saraNaM ca^adri^gehAnAM varSAsu na bhaya^Avaham// 45.89ab/ divya^strI^bhUta^gandharva^vimAna^adbhuta^darzanam/ 45.89cd/ graha^nakSatra^tArANAM darzanaM ca divA +ambare// 45.90ab/ gIta^vAditra^nirghoSA vana^parvata^sAnuSu/ 45.90cd/ sasya^vRddhir apAM hAnir apApAH zaradi smRtAH// 45.91ab/ zIta^anila^tuSAratvaM nardanaM mRga^pakSiNAm/ 45.91cd/ rakSo^yakSa^Adi^sattvAnAM darzanaM vAg amanuSI// 45.92ab/ dizo dhUma^andhakArAz ca sa^nabho^vana^parvatAH/ 45.92cd/ uccaiH sUrya^udaya^astau ca hemante zobhanAH smRtAH// 45.93ab/ hima^pAta^anila^utpAtA virUpa^adbhuta^darzanam/ 45.93cd/ kRSNa^aJjana^Abham AkAzaM tArA^ulkA^pAta^piJjaram// 45.94ab/ citra^garbha^udbhavAH strISu go^aja^azva^mRga^pakSiSu/ 45.94cd/ patra^aGkura^latAnAM ca vikArAH zizire zubhAH// 45.95ab/ Rtu^svabhAva^jA hy ete dRSTAH sva^Rtau zubha^pradAH/ 45.95cd/ Rtor anyatra ca^utpAtA dRSTAs te *ca^atidAruNAH[K.bRzadArunAH]// 45.96ab/ unmattAnAM ca yA gAthAH zizUnAM *yac ca bhASitam[K.bhASitaM ca yat]/ 45.96cd/ striyo yac ca prabhASante tasya nAsti vyatikramaH// 45.97ab/ pUrvaM carati deveSu pazcAc *carati[K.gacchati] mAnuSAn/ 45.97cd/ na^acoditA vAg vadati satyA hy eSA sarasvatI// 45.98a utpAtAn gaNita^vivarjito +api buddhvA 45.98b vikhyAto bhavati narendra^vallabhaz ca/ 45.98c etat tan^munivacanaM rahasyam uktaM 45.98d yaj jJAtvA bhavati naras trikAladarzI// 46 mayUracitrakAdhyAyaH 46.01ab/ divya^AntarikSa^Azrayam uktam Adau mayA phalaM zastam azobhanaM ca/ 46.01cd/ prAyeNa cAreSu samAgameSu yuddheSu mArga^AdiSu vistareNa// 46.02a bhUyo varAhamihirasya na yuktam etat 46.02b kartuM samAsakRd asav iti tasya doSaH/ 46.02c tajjJair na vAcyam idam uktaphala^anugIti 46.02d yad *barhi[K.varhi]citrakam iti prathitaM varAGgam// 46.03ab/ svarUpam eva tasya tat^prakIrtita^anukIrtanam/ 46.03cd/ bravImy ahaM na ced idaM tathA +api me +atra vAcyatA// 46.04ab/ uttaravIthi^gatA dyutimantaH kSema^*zubhikSa[U.subhikSa]^zivAya samastAH/ 46.04cd/ dakSiNa^mArga^gatA dyutihInAH kSudbhaya^taskara^mRtyu^karAs te// 46.05ab/ koSThAgAra^gate bhRgu^putre puSyasthe ca girAm prabhaviSNau/ 46.05cd/ nirvairAH kSitipAH sukhabhAjaH saMhRSTAz ca janA gatarogAH// 46.06ab/ pIDayanti yadi kRttikAM maghAM rohiNIM zravam aindram eva vA/ 46.06cd/ projjhya sUryam apare grahAs tadA pazcimA dig anayena pIDyate// 46.07a prAcyAM ced dhvajavad avasthitA dinAnte 46.07b prAcyAnAM bhavati hi vigraho nRpANAm/ 46.07c madhye ced bhavati hi madhyadeza^*pIThA[K.U.pIDA] 46.07d rUkSais tair na tu *ruciman[K.rucirair] mayUkhavadbhiH// 46.08ab/ dakSiNAM kakubham *Azritas[K.Azritais] tu tair dakSiNApathapayomucAM kSayaH/ 46.08cd/ hIna^rUkSa^tanubhiz ca vigrahaH sthUla^deha^kiraNa^anvitaiH zubham// 46.09ab/ uttaramArge spaSTa^mayUkhAH zAntikarAs te tan nRpatInAm/ 46.09cd/ hrasva^zarIrA bhasma^savarNA doSakarAH syur deza^nRpANAm// 46.10a nakSatrANAM tArakAH sagrahANAm 46.10b dhUmajvAlAvisphuliGgAnvitAz cet/ 46.10c AlokaM vA nirnimittaM na yAnti 46.10d yAti dhvaMsaM sarvalokaH sabhUpaH// 46.11a divi bhAti yadA tuhinAMzuyugaM 46.11b dvija^vRddhir atIva tadAzu zubhA/ 46.11c tadanantaravarNaraNo +arkayuge 46.11d jagataH pralayas tricatuSprabhRti// 46.12a munIn abhijitaM dhruvaM maghavataz ca bhaM saMspRzan 46.12b zikhI ghanavinAzakRt kuzalakarmahA zokadaH/ 46.12c *bhujaGgam[K.bhujaGgabham] atha saMspRzed bhavati vRSTinAzo dhruvaM 46.12d kSayaM vrajati vidruto janapadaz ca bAlAkulaH// 46.13ab/ prAgdvAreSu caran raviputro nakSatreSu karoti ca vakram/ 46.13cd/ durbhikSaM kurute *mahadugraM[K.bhayam ugraM] mitrANAM ca virodham avRSTim// 46.14ab/ rohiNIzakaTam arkanandano yadi bhinatti rudhiro +atha vA zikhI/ 46.14cd/ kiM vadAmi yad aniSTasAgare jagad azeSam upayAti saMkSayam// 46.15ab/ udayati satataM yadA zikhI carati bhacakram azeSam eva vA/ 46.15cd/ anubhavati purAkRtaM tadA phalam azubhaM sacara^acaraM jagat// 46.16a dhanuHsthAyI rUkSo rudhirasadRzaH kSudbhayakaro 46.16b balodyogaM *candraH[K.cenduH] kathayati jayaM jyA +asya ca yataH/ 46.16c gavAM{avAk] zRGgo goghno nidhanam api sasyasya kurute 46.16d jvalan dhUmAyan vA nRpatimaraNAyaiva bhavati// 46.17ab/ snigdhaH sthUlaH samazRGgo vizAlas tuGgaz ca^udagvicaran nAgavIthyAm/ 46.17cd/ dRSTaH saumyair azubhair viprayukto lokAnandaM kurute +atIva candraH// 46.18ab/ pitrya^maitra^puruhUta^vizAkhA^tvASTram etya ca yunakti zazAGkaH/ 46.18cd/ dakSiNena na *zubhaH zubhakRt[K.zubho hitakRt] syAd yady udak carati madhyagato vA// 46.19ab/ parigha iti megharekhA yA tiryagbhAskarodaye +aste vA/ 46.19cd/ paridhis tu pratisUryo daNDas tv Rjur indracApanibhaH// 46.20ab/ udaye +aste vA bhAnor ye dIrghA razmayas tv amoghAs te/ 46.20cd/ suracApakhaNDam Rju yad rohitam airAvataM dIrgham// 46.21ab/ ardha^astamayAt sandhyA vyaktIbhUtA na tArakA yAvat/ 46.21cd/ tejaHparihAni mukhAd bhAnor ardha^udayo yAvat// 46.22ab/ tasmin sandhyA^kAle cihnair etaiH zubha^azubhaM vAcyam/ 46.22cd/ sarvair etaiH snigdhaiH sadyo varSaM bhayaM rUkSaiH// 46.23a acchinnaH parigho viyac ca vimalaM zyAmA mayUkhA raveH 46.23b snigdhA dIdhitayaH *mitaM[K.U.sitaM] suradhanurvidyuc ca pUrvottarA/ 46.23c snigdho meghatarur divAkarakarair AliGgato vA yadA 46.23d vRSTiH syAd yadi vA +arkam astasamaye megho mahAn chAdayet// 46.24ab/ khaNDo vakraH kRSNo hrasvaH kAka^Adyair vA cihnair viddhaH/ 46.24cd/ yasmin deze rUkSaz cArkas tatrAbhAvaH prAyo rAjJaH// 46.25ab/ vAhinIM samupayAti pRSThato mAMsabhuk khagagaNo yuyutsataH/ 46.25cd/ yasya tasya balavidravo mahAn agrais tu vijayo vihaGgamaiH// 46.26ab/ bhAnor udaye yadi vAstamaye gandharvapurapratimA dhvajanI/ 46.26cd/ vimbaM niruNaddhi tadA nRpateH prAptaM samaraM sabhayaM pravadet// 46.27ab/ zastA zAntidvijamRgaghuSTA sandhyA snigdhA mRdupavanA ca/ 46.27cd/ pAMzudhvastA janapadanAzaM dhatte rUkSA rudhiranibhA vA// 46.28a yadvistareNa kathitaM munibhis tad asmin 46.28b sarvaM mayA nigaditaM punaruktavarjam/ 46.28c zrutvA +api kokila^rutaM balibhug virauti 46.28d yat^tat svabhAvakRtam asya pikaM na jetum// 47 puSyasnAnAdhyAyaH 47.01ab/ mUlaM manujAdhipatiH prajAtaros tad upaghAta^saMskArAt/ 47.01cd/ azubhaM zubhaM ca loke bhavati yato +ato nRpati^cintA// 47.02ab/ yA vyAkhyAtA zAntiH svayambhuvA suraguror mahendra^arthe/ 47.02cd/ tAM prApya vRddhagargaH prAha yathA bhAgureH zRNuta// 47.03ab/ puSyasnAnaM nRpateH kartavyaM daivavit^purodhAbhyAm/ 47.03cd/ nAtaH paraM pavitraM sarva^utpAta^antakaram asti// 47.04ab/ zleSmAtaka^akSa^kaNTaki^kaTu^tikta^vigandhi^pAdapa^vihIne/ 47.04cd/ kauzika^gRdhraprabhRtibhir aniSTa^vihagaiH parityakte// 47.05ab/ taruNa^taru^gulma^vallI^latA^pratAna^*anvite[K.AvRte] vanoddeze/ 47.05cd/ nirupahata^patra^pallava^manojJa^madhuradrumaprAye// 47.06ab/ kRkavAku^jIva^jIvaka^zuka^zikhi^zatapatra^cASa^hArItaiH/ 47.06cd/ krakara^cakora^kapiJjala^vaJjula^pArAvata^zrIkaiH// 47.07ab/ kusuma^rasapAna^matta^dvirepha^puMskokila^Adibhiz ca^anyaiH/ 47.07cd/ virute vanopakaNThe kSetra^AgAre zucAv atha vA// 47.08ab/ *hRdinI[K.U.hradinI]^vilAsinInAM jalakhaga^nakhavikSateSu ramyeSu/ 47.08cd/ pulina^jaghaneSu kuryAd dRk^manasoH prItijananeSu// 47.09ab/ protpluta^haMsa^cchatre kAraNDava^kurara^sArasa^udgIte/ 47.09cd/ phulla^indIvara^nayane sarasi sahasrAkSa^kAnti^dhare// 47.10ab/ protphulla^kamala^vadanAH kalahaMsa^*kala[K.kalasvana]^prabhASiNyaH/ 47.10cd/ prottuGga^kuDmala^kucA yasmin nalinI^vilAsinyaH// 47.11ab/ kuryAd goromanthaja^phenalava^zakRt^khura^kSata^upacite/ 47.11cd/ acira^prasUta^huGkRta^valgita^vatsa^utsave goSThe// 47.12ab/ atha vA samudratIre kuzala^Agata^*ratna^pota[K.potaratna]^sambAdhe/ 47.12cd/ ghana^nicula^lIna^jalacara^sitakhaga^zabalIkRta^upAnte// 47.13ab/ kSamayA krodha iva jitaH siMho mRgya^abhibhUyate *yeSu[K.yatra]/ 47.13cd/ datta^abhaya^khaga^mRga^zAvakeSu teSv AzrameSv atha vA// 47.14ab/ kAJcI^kalApa^nUpura^gurujaghana^udvahana^vighnita^padAbhiH/ 47.14cd/ zrImati mRgekSaNAbhir gRhe +anyabhRta^valgu^vacanAbhiH// 47.15ab/ puNyeSv AyataneSu ca tIrtheSu^udyAna^ramya^dezeSu/ 47.15cd/ pUrvodak^plava^bhUmau pradakSiNa^ambhovahAyAM ca// 47.16ab/ bhasma^aGgAra^asthy^USara^tuSa^keza^zvabhra^karkaTa^AvAsaiH/ 47.16cd/ *zvAvidha[K.zvAvin]^mUSaka^vivarair valmIkair yA ca santyaktA// 47.17ab/ dhAtrI ghanA sugandhA snigdhA madhurA samA ca vijayAya/ 47.17cd/ senAvAse +apy evaM yojayitavyA yathAyogam// 47.18ab/ niSkramya purAn naktaM daivajJa^amAtya^yAjakAH prAcyAm/ 47.18cd/ kauberyAM vA kRtvA baliM dizIzAdhipAyAM vA// 47.19ab/ lAjA^akSata^dadhi^kusumaiH prayataH praNataH purohitaH kuryAt/ 47.19cd/ AvAhanam atha mantras tasmin munibhiH samuddiSTaH// 47.20ab/ Agacchantu surAH sarve ye +atra pUjA^abhilASiNaH/ 47.20cd/ dizo nAgA dvijAz ca^eva ye *ca^apy anye[K.cAney apy] +aMzabhAginaH// 47.21ab/ AvAhya^evam tataH sarvAn evaM brUyAt purohitaH/ 47.21cd/ zvaH pUjAM prApya yAsyanti dattvA zAntiM mahIpateH// 47.22ab/ AvAhiteSu kRtvA pUjAM tAM zarvarIM vaseyus te/ 47.22cd/ sadasat^svapnanimittaM yAtrAyAM svapnavidhir uktaH// 47.23ab/ apare +ahani prabhAte sambhArAn upahared yathoktaguNAn/ 47.23cd/ gatvA +avanipradeze zlokAz ca^apy atra munigItAH// 47.24ab/ tasmin maNDalam Alikhya kalpayet tatra medinIm/ 47.24cd/ nAnA^ratnAkaravatIM sthAnAni vividhAni ca// 47.25ab/ purohito yathAsthAnaM nAgAn yakSAn surAn pitRRn/ 47.25cd/ gandharva^apsarasaz ca^eva munIn siddhAMz ca vinyaset// 47.26ab/ grahAMz ca *sarva[K.saha]nakSatrai rudrAMz ca saha mAtRbhiH/ 47.26cd/ skandaM viSNuM vizAkhaM ca lokapAlAn surastriyaH// 47.27ab/ varNakair vivikdhaiH kRtvA hRdyair gandha^guNAnvitaiH/ 47.27cd/ yathAsvaM pUjayed vidvAn gandha^mAlyAnulepanaiH// 47.28ab/ bhakSyair annaiz ca vividhaiH phala^mUla^AmiSais tathA/ 47.28cd/ *pAnaiz ca[K.pAnakair] vividhair hRdyaiH surA^kSIra^Asava^AdibhiH// 47.29ab/ kathayAmy ataH param ahaM pUjAm asmin yathAbhilikhitAnAm/ 47.29cd/ grahayajJe yaH prokto vidhir grahANAM sa kartavyaH// 47.30ab/ mAMsa^odana^madyaiH pizAca^dititanaya^dAnavAH pUjyAH/ 47.30cd/ abhyaJjana^aJjana^tilaiH pitaro mAMsa^odanaiz ca^api// 47.31ab/ sAma^yajurbhir munayas tv Rgbhir gandhaiz ca dhUpa^mAlya^yutaiH/ 47.31cd/ azleSakavarNais trimadhureNa ca^abhyarcayed nAgAn// 47.32ab/ dhUpa^Ajya^Ahuti^mAlyair vibudhAn *ratnaH[U.ratnaiH] stuti^praNAmaiz ca/ 47.32cd/ gandharvAn apsaraso gandhair mAlyaiz ca susugandhaiH// 47.33ab/ zeSAMs tu sArvavarNika^balibhiH pUjAM nyasec ca sarveSAm/ 47.33cd/ pratisara^vastra^patAkA^bhUSaNa^yajJopavItAni// 47.34ab/ maNDala^pazcimabhAge kRtvA^agniM dakSiNe +atha vA vedyAm/ 47.34cd/ AdadyAt sambhArAn darbhAn dIrghAn agarbhAMz ca// 47.35ab/ lAjA^Ajya^akSata^dadhi^madhu^siddhArthaka^gandha^sumanaso *dhUpaH[K.dhupAn]/ 47.35cd/ gorocana^aJjana^*tilAH[K.tilAn] svartuja^madhurANi ca phalAni// 47.36ab/ saghRtasya pAyasasya ca tatra zarAvANi taiz ca sambhAraiH/ 47.36cd/ pazcimavedyAM pUjAM kuryAt *snAnasya[U.snAtasya] sA vedI// 47.37ab/ tasyAH koNeSu dRDhAn kalazAn sita^sUtra^veSTita^grIvAn/ 47.37cd/ sakSIra^vRkSa^pallava^phala^apidhAnAn vyavasthApya// 47.38ab/ puSyasnAna^vimizreNa^ApUrNAn ambhasA saratnAMz ca/ 47.38cd/ puSyasnAnadravyANy AdadyAd garga^gItAni// 47.39ab/ jyotiSmatIM trAyamANAm abhayAm aparAjitAm/ 47.39cd/ jIvAM vizvezvarIM pAThAM samaGgAM vijayAM tathA// 47.40ab/ sahAM ca sahadevIM ca pUrNakozAM zatAvarIm/ 47.40cd/ ariSTikAM zivAM bhadrAM teSu kumbheSu vinyaset// 47.41ab/ brAhmIM kSemAm ajAM ca^eva sarvabIjAni *kAJcanIm[K.kAJcanam]/ 47.41cd/ maGgalyAni yathAlAbhaM sarvauSadhyo *rasAs[K.rasAMs] tathA// 47.42ab/ ratnAni *sarvagandhAz[K.sarvagandhAMz] ca bilvaM ca savikaGkatam/ 47.42cd/ prazasta^nAmnyaz ca^oSadhyo hiraNyaM maGgalAni ca// 47.43ab/ AdAv anaDuhaz carma jarayA saMhRtAyuSaH/ 47.43cd/ prazastalakSaNabhRtaH prAcInagrIvam Astaret// 47.44ab/ tato vRSasya yodhasya carma rohitam akSatam/ 47.44cd/ simhasyAtha tRtIyaM syAd vyAghrasya ca tataH param// 47.45ab/ catvAry etAni carmANi tasyAM vedyAm upAstaret/ 47.45cd/ zubhe muhUrte samprApte puSyayukte nizAkare// 47.46ab/ bhadrAsanam ekatamena kAritaM kanaka^rajata^tAmrANAm/ 47.46cd/ kSIrataru^nirmitaM vA vinyasyaM carmaNAm upari// 47.47ab/ trividhas tasya^ucchrAyo hastaH pAdAdhiko +ardhayuktaz ca/ 47.47cd/ mANDalikA^anantarajit^samasta^rAjya^arthinAM zubhadaH// 47.48ab/ antardhAya hiraNyaM tatra^upavizen narezvaraH sumanAH/ 47.48cd/ saciva^Apta^purohita^daiva^paura^kalyANa^nAmavRtaH// 47.49ab/ vandijana^paura^*vipraiH praghuSTa[K.viprapraghuSTa]^puNyAha^veda^nirghoSaiH/ 47.49cd/ samRdaGga^zaGkha^tUryair maGgala^zabdair hatAniSTaH// 47.50ab/ ahata^kSauma^nivasanaM purohitaH kambalena saJchAdya/ 47.50cd/ kRta^bali^pUjaM kalazair abhiSiJcet sarpiSA pUrNaiH// 47.51ab/ aSTAv aSTAviMzatir aSTazataM vA^api kalaza^parimANam/ 47.51cd/ adhike +adhike guNottaram ayaM ca mantro +atra munigItaH// 47.52ab/ AjyaM tejaH samuddiSTam AjyaM pApaharaM param/ 47.52cd/ AjyaM surANAm AhAra Ajye lokAH pratiSThitAH// 47.53ab/ bhauma^AntarikSaM divyaM vA yat te *kalmaSam[K.kalviSaM] Agatam/ 47.53cd/ sarvaM tadAjyasaMsparzAt praNAzam upagacchatu// 47.54ab/ kambalam apanIya tataH puSyasnAnAmbubhiH saphalapuSpaiH/ 47.54cd/ abhiSiJcen manujendraM purohito +anena mantreNa// 47.55ab/ surAs tvAm abhiSiJcantu ye ca siddhAH purAtanAH/ 47.55cd/ brahmA viSNuz ca *rudraz[K.zambhuz] ca sAdhyAz ca samarudgaNAH// 47.56ab/ AdityA vasavo rudrA azvinau ca bhiSagvarau/ 47.56cd/ aditir devamAtA ca svAhA siddhiH sarasvatI// 47.57ab/ kIrtir lakSmIr dhRtiH zrIz ca sinIvAlI kuhUs tathA/ 47.57cd/ danuz ca surasA ca^eva vinatA kadrur eva ca// 47.58ab/ devapatnyaz ca yA noktA devamAtara eva ca/ 47.58cd/ sarvAs tvAm abhiSiJcantu divyAz ca^apsarasAM gaNAH// 47.59ab/ nakSatrANi muhUrtAz ca pakSa^ahorAtra^sandhayaH/ 47.59cd/ saMvatsarA dinezAz ca kalAH kASThAH kSaNA lavA/ 47.60ab[K.48.69cd]/ sarve tvAm abhiSiJcantu kAlasyAvayavAH zubhAH/ 47.60cd[K.48.70ab]/ ete ca^anye ca munayo veda^vrata^parAyaNAH// 47.61ab[K.omitted]/ saziSyAs te +abhiSiJcantu sadArAz ca tapodhanAH/ 47.61cd[K.omitted]/ vaimAnikAH suragaNA manavaH sAgaraiH saha// 47.62ab/ saritaz ca mahAbhAgA nAgAH kiMpuruSAz tathA/ 47.62cd/ vaikhAnasA mahAbhAgA dvijA vaihAyasAz ca ye// 47.63ab/ saptarSayaH sadArAz ca dhruvasthAnAni yAni ca/ 47.63cd/ marIcir atriH pulahaH pulastyaH kratur aGgirAH// 47.64ab/ bhRguH sanatkumAraz ca sanako +atha sanandanaH/ 47.64cd/ sanAtanaz ca dakSaz ca jaigISavyo bhagandaraH// 47.65ab/ ekataz ca dvitaz ca^eva trito jAbAlikazyapau/ 47.65cd/ durvAsA durvinItaz ca kaNvaH kAtyAyanas tathA// 47.66ab/ mArkaNDeyo dIrghatapAH zunaHzepho vidUrathaH/ 47.66cd/ UrdhvaH saMvartakaz ca^eva cyavano +atriH parAzaraH// 47.67ab/ dvaipAyano yavakrIto devarAjaH sahAnujaH/ 47.67cd/ parvatAs taravo vallyaH puNyAny AyatanAni ca// 47.68ab/ prajApatir ditiz ca^eva gAvo vizvasya mAtaraH/ 47.68cd/ vAhanAni ca divyAni sarvalokAz cara^acarAH// 47.69ab/ agnayaH pitaras tArA jImUtAH khaM dizo jalam/ 47.69cd/ ete ca^anye ca bahavaH puNya^saGkIrtanAH *zubhaiH[K.zubhAH]// 47.70ab/ toyais tvAm abhiSiJcantu sarva^utpAta^nibarhaNaiH/ 47.70cd/ *yathAbhiSikto maghavAn etair mudita^manasaiH[K.kalyANam te prakurvantu AyurArogyam eva ca]// 47.71ab/ ity etaiz cAnyaiz ca^apy atharvakalpa^*AhitaiH[K.vihitaiH] sarudragaNaiH/ 47.71cd/ kauSmANDa^mahArauhiNa^kuberahRdyaiH samRddhyA ca// 47.72ab/ ApohiSThA^tisRbhir hiraNyavarNA^iti catasRbhir japtam/ 47.72cd/ kArpAsika^vastrayugaM bibhRyAt snAto narAdhipatiH// 47.73ab/ puNyAha^zaGkha^zabdair AcAnto +abhyarcya deva^guru^viprAn/ 47.73cd/ chatra^dhvaja^AyudhAni ca tataH svapUjAM prayuJjIta// 47.74ab/ AyuSyaM varcasyaM rAyaspoSAbhir Rgbhir etAbhiH/ 47.74cd/ parijaptaM vaijayikaM navaM vidadhyAd alaGkAram// 47.75ab/ gatvA dvitIyavedIM samupavizec carmaNAM upari rAjA/ 47.75cd/ deyAni ca^eva carmANy uparyupary evam etAni// 47.76ab/ vRSasya vRSadaMzasya ruroz ca pRSatasya ca/ 47.76cd/ teSAm upari siMhasya vyAghrasya ca tataH param// 47.77ab/ mukhyasthAne juhuyAt purohito +agniM samit^tila^ghRtAdyaiH/ 47.77cd/ trinayana^zakra^bRhaspati^nArAyaNa^nityagati^RgbhiH// 47.78ab/ indradhvaja^nirdiSTAny agninimittAni daivavid brUyAt/ 47.78cd/ kRtvA +azeSa^samAptiM purohitaH prAJjalir brUyAt// 47.79ab/ yAntu devagaNAH sarve pUjAm AdAya pArthivAt/ 47.79cd/ siddhiM dattvA *tu vipulAM[K.suvipulAm] punar AgamanAya *ca[K.vai]// 47.80ab/ nRpatir ato daivajJaM purohitaM ca^arcayed dhanair bahubhiH/ 47.80cd/ anyAMz ca dakSiNIyAn *yathocitaM[K.yathArhataH] zrotriyaprabhRtIn// 47.81ab/ dattvA +abhayaM prajAnAm AghAtasthAnagAn visRjya pazUn/ 47.81cd/ bandhana^mokSaM kuryAd abhyantara^doSakRd^varjam// 47.82ab/ etat prayujyamAnaM pratipuSyaM sukha^yazo^artha^vRddhikaram/ 47.82cd/ *puSyAd[K.puSyam] vinA^ardhaphaladA pauSI zAntiH *parA[K.purA] proktA// 47.83ab/ rASTra^utpAta^upasargeSu rAhoH ketoz ca darzane/ 47.83cd/ grahAvamardane ca^eva puSyasnAnaM samAcaret// 47.84ab/ nAsti loke sa utpAto yo hy anena na zAmyati/ 47.84cd/ maGgalaM cAparaM nAsti yad asmAd atiricyate// 47.85ab/ adhirAjyArthino rAjJaH putrajanma ca kAGkSataH/ 47.85cd/ tatpUrvam abhiSeke ca vidhir eSa prazasyate// 47.86ab/ mahendrArtham uvAca^idam bRhatkIrtir bRhaspatiH/ 47.86cd/ snAnam AyuS^prajA^vRddhi^saubhAgya^karaNaM param// 47.87ab/ anenaiva vidhAnena hasty^azvaM *snApayet tataH[K.snApayIta yaH]/ 47.87cd/ tasya^Amaya^vinirmuktaM parAM siddhim avApnuyAt// 48 paTTalakSaNAdhyAyaH 48.01ab/ vistarazo nirdiSTaM paTTANAM lakSaNaM yad AcAryaiH/ 48.01cd/ tat saMkSepaH kriyate mayA +atra sakalArthasampannaH// 48.02ab/ paTTaH zubhado rAjNAM madhye +aSTAv aGgulAni vistIrNaH/ 48.02cd/ sapta narendra^mahiSyAH SaD yuvarAjasya nirdiSTaH// 48.03ab/ catur^aGgula^vistAraH paTTaH senApater bhavati madhye/ 48.03cd/ dve ca prasAdapaTTaH paJcaite kIrtitAH paTTAH// 48.04ab/ sarve dviguNAyAmA madhyAd ardhena pArzvavistIrNAH/ 48.04cd/ sarve ca zuddhakAJcanavinirmitAH zreyaso vRddhyai// 48.05ab/ paJca^zikho bhUmipates trizikho yuvarAja^pArthiva^mahiSyoH/ 48.05cd/ ekazikhaH sainyapateH prasAdapaTTo vinA zikhayA// 48.06ab/ kriyamANaM yadi patraM sukhena vistAram eti paTTasya/ 48.06cd/ vRddhijayau bhUmipates tathA prajAnAM ca sukhasampat// 48.07ab/ jIvitarAjyavinAzaM karoti madhye vraNaH samutpannaH/ 48.07cd/ madhye sphuTitas tyAjyo vighnakaraH pArzvayoH sphuTitaH// 48.08ab/ azubhanimitta^utpattau zAstrajJaH zAntim Adized rAjJaH/ 48.08cd/ zastanimittaH paTTo nRpa^rASTra^vivRddhaye bhavati// 49 khaDgalakSaNAdhyAyaH 49.01ab/ aGgula^zatArdham uttama UnaH syAt *paJcaviMzatiH[K.paJcaviMzatiM] khaDgaH/ 49.01cd/ aGgulamAnAj jJeyo vraNo +azubho viSama^parvasthaH// 49.02ab/ zrIvRkSa^vardhamAna^Atapatra^zivaliGga^kuNDala^abjAnAm/ 49.02cd/ sadRzA vraNAH prazastA dhvaja^Ayudha^svastikAnAM ca// 49.03ab/ kRkalAsa^kAka^kaGka^kravyAda^kabandha^vRzcika^AkRtayaH/ 49.03cd/ khaDge vraNA na zubhadA vaMzAnugatAH prabhUtAz ca// 49.04ab/ sphuTito hrasvaH kuNTho vaMzacchinno na dRg^mano +anugataH/ 49.04cd/ asvana iti cAniSTaH proktaviparyasta iSTaphalaH// 49.05ab/ kvaNitaM maraNAya^uktaM parAjayAya pravartanaM kozAt/ 49.05cd/ svayam udgIrNe yuddhaM jvalite vijayo bhavati khaDge// 49.06a nAkAraNaM vivRNuyAn na vighaTTayec ca 49.06b pazyen na tatra vadanaM na vadec ca mUlyam/ 49.06c dezaM na cAsya kathayet pratimAnayen na 49.06d naiva spRzen nRpatir aprayato +asiyaSTim// 49.07ab/ gojihvA^saMsthAno nIlotpala^vaMza^patra^sadRzaz ca/ 49.07cd/ karavIra^patra^zUla^agra^maNDala^agrAH prazastAH syuH// 49.08ab/ niSpanno na chedyo nikaSaiH kAryaH pramANayuktaH saH/ 49.08cd/ mUle mriyate svAmI jananI tasyAgrataz chinne// 49.09ab/ yasmin tsarupradeze vraNo bhavet tadvad eva khaDgasya/ 49.09cd/ vanitAnAm iva tilako guhye vAcyo mukhe dRSTvA// 49.10ab/ atha vA spRzati yadaGgaM praSTA nistriMzabhRt tadavadhArya/ 49.10cd/ kozasthasya^Adezyo vraNo +asti zAstraM viditvedam// 49.11ab/ zirasi spRSTe prathame +aGgule dvitIye lalATasaMsparze/ 49.11cd/ bhrUmadhye ca tRtIye netre spRSTe catruthe ca// 49.12ab/ *nAsa^auSTha[K.nAsoSTha]^kapola^hanu^zravaNa^grIva^*aMsake ca[K.aMsakeSu] paJcAdyAH/ 49.12cd/ urasi dvAdazasaMsthas trayodaze kakSayor jJeyaH// 49.13ab/ stana^hRdaya^udara^*kukSi^nAbhau[K.kukSinAbhISu] tu caturdazAdayo jJeyAH/ 49.13cd/ nAbhimUle kaTyAM guhye ca^ekonaviMzatitaH// 49.14ab/ Urvor dvAviMze syAd Urvor madhye vraNas trayoviMze/ 49.14cd/ jAnuni ca caturviMze jaGghAyAM paJcaviMze ca// 49.15ab/ jaGghAmadhye gulphe pArSNyAM pAde tadaGgulISv api ca/ 49.15cd/ SaDviMzatikAd yAvat triMzad iti matena gargasya// 49.16ab/ putramaraNaM dhanAptir dhanahAniH sampadaz ca bandhaz ca/ 49.16cd/ ekAdyaGgulasaMsthair vraNaiH phalaM nirdizet kramazaH// 49.17ab/ sutalAbhaH kalaho hasti^labdhayaH putramaraNa^dhanalAbhau/ 49.17cd/ kramazo vinAza^vanitApti^cittaduHkhAni SaTprabhRti// 49.18ab/ labdhir *hAniH strIlabdhayo[K.hAnistrIlabdhayo] badho vRddhi^maraNa^paritoSAH/ 49.18cd/ jJeyAz caturdazAdiSu dhanahAniz caikaviMze syAt// 49.19ab/ vittAptir anirvANaM dhana^Agamo mRtyu^sampado +asvatvam/ 49.19cd/ aizvarya^mRtyu^rAjyAni ca kramAt triMzad iti yAvat// 49.20ab/ parato na vizeSaphalaM viSamasamasthAs tu pApazubhaphaladAH/ 49.20cd/ kaiz cid aphalAH pradiSTAs triMzatparato +agram iti yAvat// 49.21ab/ karavIra^utpala^gaja^mada^ghRta^kuGkuma^kunda^campaka^sagandhaH/ 49.21cd/ zubhado +aniSTo gomUtra^paGka^medaH^sadRza^gandhaH// 49.22ab/ kUrma^vasA^asRk^kSAra^upamaz ca bhaya^duHkhado bhavati gandhaH/ 49.22cd/ vaidUrya^kanaka^vidyut^prabho jaya^Arogya^vRddhikaraH// 49.23a idam auzanasaM ca zastra^pAnaM 49.23b rudhireNa zriyam icchataH pradIptAm/ 49.23c haviSA guNavat^suta^abhilipsoH 49.23d salilena^akSayam icchataz ca vittam// 49.24a vaDavA^uSTra^kareNu^dugdha^pAnaM 49.24b yadi pApena samIhate +arthasiddhim/ 49.24c jhaSa^pitta^mRga^azva^basta^dugdhaiH 49.24d kari^hasta^cchidaye satAla^garbhaiH// 49.25a ArkaM payo huDuviSANa^maSI^sametaM 49.25b pArAvata^Akhu^zakRtA ca *yutaH[K.yutaM] pralepaH/ 49.25c zastrasya tailamathitasya tato +asya pAnaM 49.25d pazcAt^zitasya na zilAsu bhaved vighAtaH// 49.26a kSAre kadalyA mathitena yukte 49.26b dina^uSite pAyitam AyasaM yat/ 49.26c samyak zitaM ca^azmani naiti bhaGgaM 49.26d na ca^anyaloheSv api tasya kauNThyam// 50 aGgavidyAdhyAya 50.01a daivajJena zubha^azubhaM dig^udita^sthAna^AhRtAn IkSatA 50.01b vAcyaM praSTR^nija^apara^aGga^ghaTanAM ca^Alokya kAlaM dhiyA/ 50.01c sarvajJo hi cara^acara^AtmakatayA^asau sarvadarzo vibhuz 50.01d ceSTA^vyAhRtibhiH zubha^azubha^phalaM sandarzayaty arthinAm// 50.02a sthAnaM puSpa^suhAsi^bhUri^phalabhRt^susnigdha^kRtti^cchada^ 50.02b asatpakSi^cyuta^zastasaMjJita^taru^cchAya^upagUDhaM samam/ 50.02c deva^RSi^dvija^sAdhu^siddha^nilayaM satpuSpa^sasya^ukSitam 50.02d satsvAdu^udaka^nirmalatva^janita^AhlAdaM ca *sacchAdvalam[K.sacchADvalam]// 50.03ab/ chinna^bhinna^kRmi^khAta^kaNTaki^pluSTa^rUkSa^kuTilair na sat kujaiH/ 50.03cd/ krUra^pakSi^yuta^nindyanAmabhiH zuSka^zIrNa^bahu^parNa^*carmabhiH[K.varmabhiH]// 50.04a zmazAna^zUnyAyatanaM catuSpathaM 50.04b tathA^+amanojJaM viSamaM sada^USaram/ 50.04c avaskara^aGgAra^kapAla^bhasmabhiz 50.04d citaM tuSaiH zuSkatRNair nazobhanam// 50.05ab/ pravrajita^nagna^nApita^ripu^bandhana^*saunikais[K.sUnikais] tathA zvapacaiH/ 50.05cd/ kitava^yati^pIDitair yutam Ayudha^mAdhvIka^vikrayair na zubham// 50.06a prAg^uttara^IzAz ca dizaH prazastAH 50.06b praSTur na vAyv^ambu^yamAgni^rakSaH/ 50.06c pUrvAhnakAle +asti zubhaM na rAtrau 50.06d sandhyAdvaye praznakRto +aparAhNe// 50.07a yAtrAvidhAne hi zubha^azubhaM yat 50.07b proktaM nimittaM tad ihApi vAcyam/ 50.07c dRSTvA puro vA janatAhRtaM vA 50.07d praSTuH sthitaM pANitale +atha vastre// 50.08a atha^aGgAny UrU^oSTha^stana^vRSaNa^pAdaM ca dazanA 50.08b bhujau hastau gaNDau kaca^gala^nakha^aGguSTham api yat/ 50.08c sa^zaGkhaM *kakSa^aMsaM zravaNa[K.kaSAMsazravaNa]^guda^sandhi^iti puruSe 50.08d striyAM bhrU^nAsA^sphig^vali^kaTi^sulekhA^aGgulicayam// 50.09a jihvA grIvA piNDike pArSNiyugmaM 50.09b jaGghe nAbhiH karNapAlI kRkATI/ 50.09c vaktraM pRSThaM jatru^jAnu^asthi^pArzvaM 50.09d hRt^tAlu^akSI mehana^uras^trikaM ca// 50.10ab/ napuMsaka^AkhyaM ca ziro lalATam Azv Adya^saMjJair aparaiz cireNa/ 50.10cd/ siddhir bhavej jAtu napuMsakair no rUkSa^kSatair bhagna^kRzaiz ca pUrvaiH// 50.11ab/ spRSTe vA cAlite vA^api pAda^aGguSThe +akSi^rug bhavet/ 50.11cd/ aGgulyAM duhituH zokaM ziroghAte nRpAd bhayam// 50.12ab/ viprayogam urasi svagAtrataH karpaTAhRtir anarthadA bhavet/ 50.12cd/ syAt priyAptir abhigRhya karpaTaM pRcchataz caraNapAdayojituH// 50.13ab/ pAda^aGguSThena vilikhed bhUmiM kSetra^utthacintayA/ 50.13cd/ hastena pAdau kaNDUyet tasya *dAsImayI[K.dAsImayA] ca sA// 50.14ab/ tAla^bhUrja^paTa^darzane +aMzukaM cintayet kaca^tuSa^asthi^bhasmagam/ 50.14cd/ vyAdhir Azrayati rajju^jAlakaM valkalaM ca samavekSya bandhanam// 50.15ab/ pippalI^marica^zuNThi^vAridai rodhra^kuSTha^vasana^ambu^jIrakaiH/ 50.15cd/ gandha^mAMsi^zatapuSpayA vadet pRcchatas tagarakeNa *cintayet[K.cintanam]// 50.16ab/ strI^puruSa^doSa^pIDita^sarva^*artha[K.adhva]^suta^artha^dhAnya^tanayAnAm/ 50.16cd/ dvicatuSpada^kSitInAM vinAzataH kIrtitair dRSTaiH// 50.17ab/ nyagrodha^madhuka^tinduka^jambU^plakSa^Amra^*badara[K.badari]^jAtiphalaiH/ 50.17cd/ dhana^kanaka^puruSa^loha^aMzuka^rUpya^*audumbara^Aptir[K.udumbarAptir] api karagaiH// 50.18ab/ dhAnya^paripUrNa^pAtraM kumbhaH pUrNaH kuTumba^vRddhikarau/ 50.18cd/ gaja^go^zunAM purISaM dhana^yuvati^suhRd^vinAzakaram// 50.19ab/ pazu^hasti^mahiSa^paGkaja^rajata^vyAghrair labheta sandRSTaiH/ 50.19cd/ avi^dhana^nivasana^malayaja^kauzeya^AbharaNa^saGghAtam// 50.20ab/ pRcchA vRddha^zrAvaka^suparivrAD^darzane nRbhir vihitA/ 50.20cd/ mitra^dyUtArtha^bhavA gaNikA^nRpa^sUtikA^arthakRtA// 50.21ab/ zAkya^upAdhyAya^*arhat[K.Arhata]^*nirgranthi[K.nirgrantha]^nimitta^nigama^kaivartaiH/ 50.21cd/ caura^camUpati^vaNijAM dAsI^yodha^ApaNastha^vadhyAnAm// 50.22ab/ tApase zauNDike dRSTe proSitaM pazupAlanam/ 50.22cd/ hRdgataM *pracchakasya[K.pRcchakasya] syAd uJchavRTau vipannatA// 50.23ab/ icchAmi praSTuM bhaNa pazyatv AryaH samAdiza^ity ukte// 50.23cd/ saMyoga^kuTumba^utthA lAbha^aizvarya^udgatA cintA// 50.24a nirdiza^iti gadite *jaya^adhvajA[K.jayAdhvagA] 50.24b pratyavekSya mama cintitaM vada/ 50.24c Azu sarvajanamadhyagaM tvayA 50.24d dRzyatAm iti ca bandhu^caurajA// 50.25a antaHsthe +aGge svajana udito bAhyaje bAhya *eva[K.evam] 50.25b pAda^aGguSTha^aGgulikalanayA dAsadAsIjanaH syAt/ 50.25c jaGghe preSyo bhavati bhaginI nAbhito hRtsvabhAryA 50.25d pANyaGguSTha^aGgulicaya^kRtasparzane putrakanye// 50.26ab/ mAtaraM jaThare mUrdhni guruM dakSiNavAmakau/ 50.26cd/ bAhU bhrAtA^atha tatpatnI spRSTvA^evaM cauram Adizet// 50.27ab/ antar^aGgam avamucya bAhya^ga^sparzanaM yadi karoti pRcchakaH/ 50.27cd/ zleSma^mUtra^zakRtas *tyajanty atho[K.tyajannadhaH] pAtayet kara^tala^stha^vastu cet// 50.28a bhRzam avanAmita^aGga^parimoTanato +apy atha vA 50.28b jana^dhRta^rikta^bhANDam avalokya ca caurajanam/ 50.28c hRta^patita^kSata^asmRta^vinaSTa^bhagna^gata^ 50.28d unmuSita^mRta^Ady^aniSTa^ravato labhate na hRtam// 50.29a nigaditam idaM yat^tat sarvaM tuSa^asthi^viSa^AdikaiH 50.29b saha mRtikaraM pIDA^artAnAM samaM rudita^*kSataiH[K.kSutaiH]/ 50.29c avayavam api spRSTvA^antaHsthaM dRDhaM marud Ahared 50.29d atibahu tadA bhuktvA^annaM saMsthitaH suhito vadet// 50.30ab/ lalATasparzanAt^zUkadarzanAt^zAlijaudanam/ 50.30cd/ uraHsparzAt SaSTika^*AkhyaM[K.annam] grIvA^sparze ca yAvakam// 50.31ab/ kukSi^kuca^jaThara^jAnu^sparze mASAH payas^tila^yavAgvaH/ 50.31cd/ *AsvAdayate[K.AsvAdayataz] ca^oSThau lihate madhuraM rasaM jJeyam// 50.32ab/ *visRkke[K.vispRkke] sphoTayej jihvAm Amle vaktraM vikUNayet/ 50.32cd/ *kaTuke +atha kaSAye +atha[K.kaTutiktakaSAyoSNair] hikket SThIvec ca saindhave// 50.33a zleSmatyAge zuSka^tiktaM tad alpaM 50.33b zrutvA kravyAdaM vA prekSya vA mAMsamizram/ 50.33c bhrU^gaNDa^oSTha^sparzane zAkunaM tad^ 50.33d bhuktaM tena^ity uktam etan nimittam// 50.34ab/ mUrdha^gala^keza^hanu^zaGkha^karNa^jaGghaM vastiM ca spRSTvA/ 50.34cd/ gaja^mahiSa^meSa^zUkara^go^zaza^mRga^*mahiSa[K.omitted]^mAMsayug bhuktam// 50.35ab/ dRSTe zrute +apy azakune godhA^matsya^AmiSaM vaded bhuktam/ 50.35cd/ garbhiNyA garbhasya ca nipatanam evaM prakalpayet prazne// 50.36ab/ puM^strI^napuMsaka^Akhye dRSTe +anumite puraHsthite spRSTe/ 50.36cd/ tajjanma bhavati pAna^anna^puSpa^phala^darzane ca zubham// 50.37a aGguSThena bhrU^udaraM vA^aGguliM vA 50.37b spRSTvA pRcched garbha^cintA tadA syAt/ 50.37c madhv^AjyAdyair hema^ratna^pravAlair 50.37d agrasthair vA mAtR^dhAtry^Atmajaiz ca// 50.38a garbhayutA jaThare karage syAd 50.38b duSTa^nimitta^vazAt tadudAsaH/ 50.38c karSati tajjaTharaM yadi pITha^ 50.38d utpIDanataN karage ca kare +api// 50.39ab/ ghrANAyA dakSiNe dvAre spRSTe mAsottaraM vadet/ 50.39cd/ vAme *+abdau[K.dvau] karNa evaM mA dvicaturghnaH zrutistane// 50.40a veNImUle trIn sutAn kanyake dve 50.40b karNe putrAn paJca haste trayaM ca/ 50.40c aGguSThAnte paJcakaM cAnupUrvyA 50.40d pAda^aGguSThe pArSNiyugme +api kanyAm// 50.41ab/ savya^asavya^Urusamsparze sUte kanyA^suta^dvayam/ 50.41cd/ spRSTe lalATa^madhya^ante catus^tri^tanayA bhavet// 50.42ab/ ziro^lalATa^bhrU^karNa^gaNDaM hanu^radA galam 50.42cd/ savya^apasavya^skandhaz ca hastau cibuka^nAlakam// 50.43a uraH kucaM dakSiNam apy asavyaM 50.43b hRt^pArzvam evaM jaTharaM kaTiz ca/ 50.43c sphik^pAyu^sandhi^UruyugaM ca jAnU 50.43d jaGghe +atha pAdAv iti kRttikA^Adau// 50.44a iti nigaditam etad gAtra^saMsparza^lakSma 50.44b prakaTam abhimatAptyai vIkSya zAstrANi samyak/ 50.44c vipulamatir udAro vetti yaH sarvam etan 50.44d narapatijanatAbhiH pUjyate +asau sadaiva// 51 piTakalakSaNAdhyAyaH 51.01ab/ sita^rakta^pIta^kRSNA viprAdInAM krameNa piTakA ye/ 51.01cd/ te kramazaH proktaphalA varNAnAM *na^agrajAtAnAm[K.agrajAdInAm]// 51.02a susnigdha^vyakta^zobhAH zirasi dhanacayaM mUrdhni saubhAgyam ArAd 51.02b daurbhAgyaM bhrUyugotthAH priyajana^ghaTanAm Azu duHzIlatAM ca/ 51.02c tanmadhyotthAz ca zokaM nayanapuTagatA netrayor iSTadRSTiM 51.02d pravrajyAM zaGkhadeze +azrujalanipatana^*sthAnagA rAnti cintAm[K.sthAnagAz ca aticintAm]// 51.03a ghrANA^gaNDe vasanasutadAz ca^oSThayor annalAbhaM 51.03b kuryus tadvac cibukatalagA bhUri vittaM lalATe/ 51.03c hanvor evaM galakRtapadA bhUSaNAny annapAne 51.03d zrotre *SaDbhUtaNa[K.U.tadbhUSaNa]gaNam api jJAnam AtmasvarUpam// 51.04a ziraH^sandhi^grIvA^hRdaya^kuca^pArzva^urasi gatA 51.04b ayoghAtaM ghAtaM suta^tanaya^lAbhaM zucam api/ 51.04c priyaprAptiM skandhe +apy aTanam atha bhikSArtham asakRd 51.04d vinAzaM kakSotthA vidadhati dhanAnAM *bahumukham[K.bahusukham]// 51.05ab/ duHkha^zatrunicayasya *vinAzaM[K.vighAtaM] pRSTha^bAhu^yugajA racayanti/ 51.05cd/ saMyamaM ca maNibandhana^jAtA bhUSaNa^Adyam upabAhu^yug^utthAH// 51.06a dhanAptiM saubhAgyaM zucam api kara^aGguly^udaragAH 51.06b supAnAnnaM nAbhau tadadha iha caurair dhanahRtim/ 51.06c dhanaM dhAnyaM bastau yuvatim atha meDhre sutanayAn 51.06d dhanaM saubhAgyaM vA guda^vRSaNajAtA vidadhati// 51.07ab/ Urvor yAna^aGganA^lAbhaM jAnvoH zatrujanAt kSatim/ 51.07cd/ zastreNa jaGghayor gulphe +adhva^bandha^klezadAyinaH// 51.08ab/ sphik^pArSNi^pAda^jAtA dhananAza^agamyagamanam adhvAnam// 51.08cd/ bandhanam aGgulinicaye +aGguSThe ca jJAtilokataH pUjAm// 51.09ab/ utpAta^gaNDa^piTakA dakSiNato vAmatas tv abhIghAtAH/ 51.09cd/ dhanyA bhavanti puMsAM tad^viparItAz *ca[K.tu] nArINAm// 51.10a iti piTakavibhAgaH prokta AmUrdhato +ayaM 51.10b vraNa^tilaka^vibhAgo +apy evam eva prakalpyaH/ 51.10c bhavati mazaka^lakSma^Avartajanma^api tadvan 51.10d nigaditaphalakAri prANinAM deha^saMstham// 52 vAstuvidyA 52.01ab/ vAstujJAnam atha^ataH kamalabhavAn muniparam parAyAtam/ 52.01cd/ kriyate +adhunA mayA^idam vidagdha^sAMvatsara^prItyai// 52.02ab/ kim api kila bhUtam abhavad rundhAnaM rodasI zarIreNa/ 52.02cd/ tad amaragaNena sahasA vinigRhya^adhomukhaM nyastam// 52.03ab/ yatra ca yena gRhItaM vibudhena^adhiSThitaH sa tatra^eva/ 52.03cd/ tad amaramayaM vidhAtA vAstunaraM kalpayAm Asa// 52.04ab/ uttamam aSTa^abhyadhikaM hastazataM nRpa^gRhaM pRthutvena/ 52.04cd/ aSTa^aSTa^UnAny evaM paJca sapAdAni dairghyeNa// 52.05ab/ SaDbhiH SaDbhir hInA senApati^sadmanAM catuHSaSTiH/ 52.05cd/ *evaM paJca gRhANi[K.paJca evaM vistArAt] SaDbhAga^samanvitA dairghyam// 52.06ab/ SaSTiz *caturbhir hInA[K.caturvihInA] vezmAni paJca sacivasya/ 52.06cd/ sva^aSTAMza^yuto dairghyaM tadardhato rAja^mahiSINAm// 52.07ab/ SaDbhiH SaDbhiz ca^evaM yuvarAjasya^apavarjitA^azItiH/ 52.07cd/ tryaMzAnvitA ca dairghyaM paJca tadardhais tadanujanAnAm// 52.08ab/ nRpa^saciva^antaratulyaM sAmanta^pravara^rAjapuruSANAm/ 52.08cd/ nRpa^yuvarAja^vizeSaH kaJcuki^vezyA^kalAjJAnAm// 52.09ab/ adhyakSa^adhikRtAnAM *sarveSAM[K.sarveSAm eva] koza^rati^tulyam/ 52.09cd/ yuvarAja^mantri^vivaraM karmAnta^adhyakSa^dUtAnAm// 52.10ab/ catvAriMzad^ dhInA catuzcaturbhis tu paJca yAvad iti/ 52.10cd/ SaD^bhAga^yutA dairghyaM daivajJa^purodhasor bhiSajaH// 52.11ab/ vAstuni yo vistAraH sa eva ca^ucchrAya^nizcayaH zubhadaH/ 52.11cd/ zAlA^ekeSu gRheSv api vistArAd dviguNitaM dairghyam// 52.12ab/ cAturvarNya^vyAso dvAtriMzat *sA[K.syAt] catuzcaturhInA/ 52.12cd/ ASoDazAd iti paraM nyUnataram atIva hInAnAm// 52.13ab/ sadazAMzaM viprANAM kSatrasya^aSTAMza^saMyutaM dairghyam/ 52.13cd/ SaDbhAga^yutaM vaizyasya bhavati zUdrasya pAdayutam// 52.14ab/ nRpa^senApati^gRhayor antaramAnena koza^rati^bhavane/ 52.14cd/ senApati^cAturvarNya^vivarato rAjapuruSANAm// 52.15ab/ atha *pArazava[K.pArasava]^AdInAM svamAna^saMyoga^dala^samaM bhavanam/ 52.15cd/ hIna^adhikaM svamAnAd azubhakaraM vAstu sarveSAm// 52.16ab/ pazv^AzramiNAm amitaM dhAnya^Ayudha^vahni^rati^gRhANAM ca/ 52.16cd/ na^icchanti zAstrakArA hastazatAd ucchritaM parataH// 52.17ab/ senApati^nRpatInAM saptati^sahite dvidhA^kRte vyAse/ 52.17cd/ zAlA caturdaza^hRte paJcatriMzad^dhRte +alindaH// 52.18ab/ hasta^dvAtriMza^AdiSu catuz^catus^tri^trika^trikAH zAlAH/ 52.18cd/ sapta^daza^tritaya^tithi^trayodaza^kRtAGgula^abhyadhikAH// 52.19ab/ tri^tri^dvi^dvi^dvi^samAH kSayakramAd aGgulAni ca^eteSAm/ 52.19cd/ vyekA viMzatir aSTau viMzatir aSTAdaza tritayam// 52.20ab/ zAlA^tribhAga^tulyA kartavyA vIthikA bahirbhavanAt/ 52.20cd/ yady agrato bhavati sA soSNISaM nAma tadvAstu// 52.21ab/ sAyAzrayam iti pazcAt sAvaSTambhaM tu pArzvasaMsthitayA/ 52.21cd/ susthitam iti ca samantAt^zAstrajJaiH pUjitAH sarvAH// 52.22ab/ vistAra^SoDazAMzaH sacatur^hasto bhaved gRha^ucchrAyaH/ 52.22cd/ dvAdaza^bhAgena^Uno bhUmau bhUmau samastAnAm// 52.23ab/ vyAsAt SoDazabhAgaH sarveSAM sadmanAM bhavati bhittiH/ 52.23cd/ pakva^iSTakA^AkRtAnAM dArukRtAnAM tu *na vikalpaH[K.savikalpaH, K's tr. na vikalpaH]// 52.24ab/ ekAdaza^bhAga^yutaH sasaptatir nRpa^balezayor vyAsaH/ 52.24cd/ ucchrAyo +aGgulatulyo dvArasyArdhena viSkambhaH// 52.25ab/ viprAdInAM vyAsAt paJcAMzo +aSTAdaza^aGgula^sametaH/ 52.25cd/ sASTAMzo viSkambho dvArasya triguNa ucchrAyaH// 52.26ab/ ucchrAya^hasta^saMkhyA^parimANAny aGgulAni bAhulyam/ 52.26cd/ zAkhAdvaye +api kAryaM sArdhaM tat syAd udumbarayoH// 52.27ab/ ucchrAyAt saptaguNAd azItibhAgaH pRthutvam eteSAm/ 52.27cd/ navaguNite +azItyaMzaH stambhasya dazAMzahIno +agre// 52.28ab/ *samacaturasro[K.samacaturazro] rucako vajro *+aSTAsrir[K.aSTAzris] dvivajrako dviguNaH/ 52.28cd/ dvAtriMzatA tu madhye pralInako vRtta iti vRttaH// 52.29ab/ stambhaM vibhajya navadhA vahanaM bhAgo ghaTo +asya bhAgo +anyaH/ 52.29cd/ padmaM tathA^uttaroSThaM kuryAd bhAgena bhAgena// 52.30ab/ stambhasamaM bAhulyaM bhAratulAnAm upary upary AsAm/ 52.30cd/ bhavati tulA^upatulAnAm UnaM pAdena pAdena// 52.31ab/ apratiSiddha^alindaM samantato vAstu sarvatobhadram/ 52.31cd/ nRpa^vibudha^samUhAnAM kAryaM dvAraiz caturbhir api// 52.32ab/ nandyAvartam alindaiH zAlAkuDyAt pradakSiNa^antagataiH/ 52.32cd/ dvAraM pazcimam asmin vihAya zeSANi kAryANi// 52.33ab/ dvArAlindo +antagataH pradakSiNo +anyaH zubhas tataz cAnyaH/ 52.33cd/ *tasmiMz[K.tadvad] ca vardhamAne dvAraM tu na dakSiNaM kAryam// 52.34ab/ aparo +antagato +alindaH prAgantagatau tadutthitau cAnyau/ 52.34cd/ tadavadhi^*vidhRtaz[K.vivRtaz, K's tr. vidhRta] cAnyaH prAgdvAraM svastike *zubhadam[K.+azubhadam, K's tr. zubham]// 52.35ab/ prAk^pazcima^avalindAv antagatau tad avadhisthitau zeSau/ 52.35cd/ rucake dvAraM na zubhadam uttarato +anyAni zastAni// 52.36ab/ zreSThaM nandyAvartaM sarveSAM vardhamAna^saMjJaM ca/ 52.36cd/ svastika^rucake madhye zeSaM zubhadaM nRpa^AdInAm// 52.37ab/ uttarazAlA^hInaM hiraNyanAbhaM trizAlakaM dhanyam/ 52.37cd/ prAkzAlayA viyuktaM sukSetraM vRddhidaM vAstu// 52.38ab/ yAmyAhInaM cullI trizAlakaM vittanAzakaram etat/ 52.38cd/ pakSaghnam aparayA varjitaM suta^dhvaMsa^vaira^karam// 52.39ab/ siddhArtham aparayAmye yamasUryaM pazcimottare zAle/ 52.39cd/ daNDAkhyam udakpUrve vAta^AkhyaM prAgyutA yAmyA// 52.40ab/ pUrvApare tu zAle gRhacullI dakSiNottare kAcam/ 52.40cd/ siddhArthe +arthAvAptir yamasUrye gRhapater mRtyuH// 52.41ab/ daNDavadho daNDAkhye kalaha^udvegaH sadaiva vAta^bAkhye/ 52.41cd/ vittavinAzaz cullyAM jJAtivirodhaH smRtaH kAce// 52.42ab/ ekAzItivibhAge daza daza pUrvottarAyatA rekhAH/ 52.42cd/ antas trayodaza surA dvAtriMzad^bAhya^koSThasthAH// 52.43ab/ zikhi^parjanya^jayanta^indra^sUrya^satyA bhRzo +antarikSaz ca/ 52.43cd/ *aizAnyAdi[K.aizAnyAdyAH]^kramazo dakSiNapUrve +anilaH koNe// 52.44ab/ pUSA vitatha^bRhatkSata^yama^gandharva^Akhya^bhRGgarAja^mRgAH/ 52.44cd/ pitR^dauvArika^sugrIva^kusumadanta^ambupaty^asurAH// 52.45ab/ zoSo +atha pApayakSmA rogaH koNe tato +ahi^mukhyau ca/ 52.45cd/ bhallATa^soma^bhujagAs tato +aditir ditir iti kramazaH// 52.46ab/ madhye brahmA navakoSThakAdhipo +asya^aryamA sthitaH prAcyAm/ 52.46cd/ ekAntarAt pradakSiNam asmAt savitA vivasvAMz ca// 52.47ab/ vibudha^adhipatis tasmAn mitro +anyo rAja^yakSma^nAmA ca/ 52.47cd/ *pRthivI[K.pRthvI]dharApavatsAv ity ete brahmaNaH paridhau// 52.48ab/ Apo nAma^aizAne koNe hautAzane ca sAvitraH/ 52.48cd/ jaya iti ca nairRte rudra Anile +abhyantarapadeSu// 52.49ab/ Apas tathA^apavatsaH parjanyo +agnir ditiz ca vargo +ayam/ 52.49cd/ evaM koNe koNe padikAH syuH paJca paJca surAH// 52.50ab/ bAhyA dvipadAH zeSAs te vibudhA viMzati samAkhyAtAH/ 52.50cd/ zeSAz catvAro +anye tripadA dikSv aryamAdyAs te// 52.51ab/ pUrvottaradig^mUrdhA puruSo +ayam avAG^mukho +asya zirasi zikhI/ 52.51cd/ Apo mukhe stane +asyAryamA hy urasy Apavatsaz ca// 52.52ab/ parjanyAdyA bAhyA dRkzravaNa^uraHsthalAMsagA devAH/ 52.52cd/ satyAdyAH paJca bhuje haste savitA *ca sAvitraH[K.sasAvitraH]// 52.53ab/ vitatho bRhatkSatayutaH pArzve jaThare sthito vivasvAMz ca/ 52.53cd/ UrU jAnu ca jaGghe sphig iti yamAdyaiH parigRhItAH// 52.54ab/ ete dakSiNapArzve sthAneSv evaM ca vAmapArzvasthAH/ 52.54cd/ meDhre zakra^jayantau hRdaye brahmA pitA^*aGghrigataH[K.aGgrigataH]// 52.55ab/ aSTa^aSTakapadam atha vA kRtvA rekhAz ca koNagAs tiryak/ 52.55cd/ brahmA catuSpado +asminn ardhapadA brahmakoNasthAH// 52.56ab/ aSTau ca bahiSkoNeSv ardhapadAs tad^ubhaya^sthitAH sa^ardhAH/ 52.56cd/ uktebhyo ye zeSAs te dvipadA viMzatis te *hi[K.ca]// 52.57ab/ sampAtA vaMzAnAM madhyAni samAni yAni ca padAnAm/ 52.57cd/ marmANi tAni *vindyAn na tAni paripIDayet[K.vindyAnn aparipIDayet] prAjJaH// 52.58ab/ tAny azucibhANDa^kIla^stambha^AdyaiH pIDitAni zalyaiz ca/ 52.58cd/ gRhabhartus tattulye pIDAm aGge prayacchanti// 52.59ab/ kaNDUyate yad aGgaM *gRhabhartur[K.gRhapatinA] yatra vA^amarAhutyAm/ 52.59cd/ azubhaM bhaven nimittaM vikRter vA agneH sazalyaM tat// 52.60ab/ dhanahAnir dArumaye pazupIDA rugbhayAni cAsthikRte/ [K.two verses inserted K. 53.60cd/ lohamaye zastra^bhayaM kapAlakezeSu mRtyuH syAt// K. 53.61ab/ aGgAre stenabhayaM bhasmani ca vinirdizet sadAgnibhayam/ K. 53.61cd/ zalyaM hi marmasaMsthaM suvarNa^rajata^AdRte +atyazubham// K. 53.62ab/ marmaNyamarmago vA ruNaddhy arthAgamaM tuSasamUhaH]/ 52.60cd/ api nAgadantako marma^saMsthito doSakRd bhavati// 52.61ab/ rogAd vAyuM pitRto hutAzanaM zoSasUtram api vitathAt/ 52.61cd/ mukhyAd bhRzaM jayantAc ca bhRGgam aditez ca sugrIvam// 52.62ab/ tatsampAtA nava ye tAny atimarmANi sampradiSTAni/ 52.62cd/ yaz ca padasya^aSTAMzas tat proktaM marma^parimANam// 52.63ab/ padahasta^saMkhyayA sammitAni vaMzo +aGgulAni vistIrNaH/ 52.63cd/ vaMzavyAso +adhyardhaH zirApramANaM vinirdiSTam// 52.64ab/ sukham icchan brahmANaM yatnAd rakSed gRhI *gRhAntaHstham[K.gRtAntastham]/ 52.64cd/ ucchiSTa^Ady^upaghAtAd gRhapatir upatapyate tasmin// 52.65ab/ dakSiNabhujena hIne vAstunare +arthakSayo *+aGganAdAdoSAH[K.aGganAdoSAH]/ 52.65cd/ vAme +arthadhAnyahAniH zirasi guNair hIyate sarvaiH// 52.66ab/ strIdoSAH sutamaraNaM preSyatvaM ca^api caraNavaikalye/ 52.66cd/ avikala^puruSe vasatAM mAna^artha^yutAni saukhyAni// 52.67ab/ gRha^nagara^grAmeSu ca sarvatra^evaM pratiSThitA devAH/ 52.67cd/ teSu ca yatha^anurUpaM varNA viprAdayo vAsyAH/ 52.68ab/ vAsagRhANi ca vindyAd vipra^AdInAm udagdigAdyAni/ 52.68cd/ vizatAM ca yathA bhavanaM bhavanti tAny eva dakSiNataH// 52.69ab/ nava^guNa^sUtra^vibhaktAny aSTa^guNena^atha vA catuHSaSTeH/ 52.69cd/ dvArANi yAni teSAm anala^AdInAM phala^upanayaH// 52.70ab/ *anilabhayaM[K.analabhayaM] *strIjananaM[K.strIjanma] prabhUtadhanatA narendra^vAllabhyam/ 52.70cd/ krodhaparatA^anRtatvaM krauryaM cauryaM ca pUrveNa// 52.71ab/ alpasutatvaM praiSyaM nIcatvaM bhakSya^pAna^suta^vRddhiH/ 52.71cd/ raudraM kRtaghnam adhanaM suta^vIrya^ghnaM ca yAmyena// 52.72ab/ suta^pIDA ripu^vRddhir na suta^dhana^AptiH[K.dhanastAptiH] suta^artha^phala^sampat/ 52.72cd/ dhanasampan nRpati^bhayaM dhana^kSayo roga ity apare// 52.73ab/ vadha^bandho ripu^vRddhiH sutadhanalAbhaH[K.dhanasutalAbhaH] samastaguNasampat/ 52.73cd/ putradhanAptir vairaM sutena doSAH striyA naiHsvam// 52.74ab/ mArga^taru^koNa^kUpa^stambha^bhrama^viddham azubbhadaM dvAram/ 52.74cd/ ucchrAyAd dviguNamitAM tyaktvA bhUmiM na doSAya// 52.75ab/ rathyA^AviddhaM dvAraM nAzAya kumAra^doSadaM taruNA/ 52.75cd/ paGkadvAre zoko vyayo +ambuniHsrAviNi[K.ambuni zrAviNi] proktaH// 52.76ab/ kUpena^apasmAro bhavati vinAzaz ca devatA^Aviddhe/ 52.76cd/ stambhena strIdoSAH kulanAzo brAhmaNAbhimukhe[K.brAhmaNo +abhimukhe]// 52.77ab/ unmAdaH svayam udghATite +atha pihite svayaM kulavinAzaH/ 52.77cd/ mAnAdhike nRpa^bhayaM dasyubhayaM *vyasanam eva nIce ca[K.vyasanadaM nIcam]// 52.78ab/ dvAraM dvArasya^upari yat tan na zivAya saGkaTaM yac ca/ 52.78cd/ AvyAttaM kSudbhayadaM kubjaM kulanAzanaM bhavati// 52.79ab/ pIDAkaram atipIDitam antarvinataM bhaved abhAvAya/ 52.79cd/ bAhyavinate pravAso digbhrAnte dasyubhiH pIDA// 52.80ab/ mUladvAraM nAnyair dvArair abhisandadhIta rUpa^RddhyA/ 52.80cd/ ghaTa^phala^patra^pramathA^Adibhiz ca tan^maGgalaiz cinuyAt// 52.81ab/ aizAnyAdiSu koNeSu saMsthitA bAhyato gRhasyaitAH/ 52.81cd/ carakI vidArinAmA^atha pUtanA rAkSasI ca^iti// 52.82ab/ purabhavanagrAmANAM ye koNAs teSu nivasatAM doSAH/ 52.82cd/ zvapacAdayo +antyajAtyAs teSv eva vivRddhim AyAnti// 52.83ab/ yAmyAdiSv azubhaphalA jAtAs taravaH pradakSiNenaite/ 52.83cd/ udagAdiSu prazastAH plakSa^vaTa^udumbara^azvatthA[K.udumbarAzvatthAH]// 52.84ab/ AsannAH kaNThakino ripubhayadAH kSIriNo +arthanAzAya/ 52.84cd/ phalinaH prajAkSayakarA dArUNy api varjayed eSAm// 52.85ab/ chindyAd yadi na tarUMz tAn tadantare pUjitAn vaped anyat[K.anyAn]/ 52.85cd/ punnAga^azoka^ariSTa^bakula^panasAn zamI^zAlau// 52.86a zastauSadhidrumalatA madhurA sugandhA 52.86b snigdhA samA na suSirA ca mahI narANAm/ 52.86c apyadhvani zramavinodam upAgatAnAM 52.86d dhatte zriyaM kim uta zAzvatamandireSu// 52.87ab/ sacivAlaye +arthanAzo dhUrtagRhe sutavadhaH samIpasthe/ 52.87cd/ udvego devakule catuSpade[K.U.catuSpathe] bhavati cAkIrtiH// 52.88ab/ caitye bhayaM grahakRtaM valmIkazvabhrasaGkule vipadaH/ 52.88cd/ gartAyAM tu pipAsA kUrma^AkAre dhanavinAzaH// 52.89ab/ udagAdiplavam iSTaM viprAdInAM pradakSiNenaiva/ 52.89cd/ vipraH sarvatra vased anuvarNam atha^iSTam anyeSAm// 52.90ab/ gRhamadhye hastamitaM khAtvA paripUritaM punaH zvabhram/ 52.90cd/ yady Unam aniSTaM tat same samaM dhanyam adhikaM yat// 52.91ab/ zvabhram atha vA^ambupUrNaM padazatam itvA^Agatasya yadi na^Unam/ 52.91cd/ tad dhanyaM yac ca bhavet palAny apAm ADhakaM catuHSaSTiH// 52.92ab/ Ame vA mRtpAtre zvabhrasthe dIpavartir abhyadhikam/ 52.92cd/ jvalati dizi yasya zastA sA bhUmis tasya varNasya// 52.93ab/ zvabhroSitaM na kusumaM yasya[K.yasmin] pramlAyate +anuvarNasamam/ 52.93cd/ tattasya bhavati zubhadaM yasya ca yasmin mano ramate// 52.94ab/ sita^rakta^pIta^kRSNA viprAdInAM prazasyate bhUmiH/ 52.94cd/ gandhaz ca bhavati yasyAM[K.yasyA] ghRtarudhirAnnAdyamadyasamaH// 52.95ab/ kuza^yuktA zara^bahulA dUrvA^kAza^AvRtA kremeNa mahI/ 52.95cd/ *hy anuvarNaM[K.anuvarNam] vRddhikarI madhura^kaSAya^amla^kaTukA ca// 52.96ab/ kRSTAM prarUDhabIjAM go +adhyuSitAM brAhmaNaiH prazastAM ca/ 52.96cd/ gatvA mahIM gRhapatiH kAle sAmvatsaroddiSTe// 52.97ab/ bhakSyair nAnAkArair dadhy^akSata^surabhi^kusuma^dhUpaiz ca/ 52.97cd/ daivatapUjAM kRtvA sthapatIn abhyarcya viprAMz ca// 52.98ab/ vipraH spRSTvA zIrSaM vakSaz ca kSatriyo vizAz ca^UrU/ 52.98cd/ zUdraH pAdau spRSTvA kuryAd rekhAM gRhArambhe// 52.99ab/ aGguSThakena kuryAn madhyAGgulyA +atha vA pradezinyA/ 52.99cd/ kanakamaNirajatamuktAd adhika^phala^kusuma^akSataiz ca zubham// 52.100ab/ zastreNa zastra^mRtyur bandho lohena bhasmanA^agnibhayam/ 52.100cd/ taskara^bhayaM tRNena ca kASTha^ullikhitA ca rAjabhayam// 52.101ab/ vakrA pAdAlikhitA zatrubhayaklezadA virUpA ca/ 52.101cd/ carmAGgArAsthikRtA dantena ca bhartur[K.kartur] azivAya// 52.102ab/ vairam apasavyalikhitA pradakSiNaM sampado vinirdezyAH/ 52.102cd/ vAcaH paruSA niSThIvitaM kSutaM cAzubhaM kathitam// 52.103ab/ ardhanicitaM kRtaM vA pravizan sthapatir gRhe nimittAni/ 52.103cd/ avalokayed gRhapatiH kva saMsthitaH spRzati kiM cAGgam// 52.104ab/ ravidIpte yadi zakunis tasmin kAle virauti paruSaravam[K.paruSaravaH]/ 52.104cd/ saMspRSTAGgasamAnaM tasmin deze +asthi nirdezyam// 52.105ab/ zakuna^samaye +athvA +anye hasty^azva^zvAdayo +anuvAzante/ 52.105cd/ tatprabhavam asthi tasmiMs tadaGgasambhUtam eva^iti// 52.106ab/ sUtre prasAryamANe gardabha^rAvo +asthizalyam AcaSTe/ 52.106cd/ zva^zRgAla^laGghite vA sUtre zalyaM vinirdezyam// 52.107ab/ dizi zAntAyAM zakunir[K.zakuno] madhuravirAvI yadA tadA vAcyaH/ 52.107cd/ arthas tasmin sthAne gRhezvarAdhiSThite +aGge vA// 52.108ab/ sUtracchede mRtyuH kIle ca^avAGmukhe mahagaH[K.mahAn rogaH]/ 52.108cd/ gRhanAthasthapatInAM smRti^lope mRtyur AdezyaH// 52.109ab/ skandhAc cyute ziroruk kulopasargo +apavarjite kumbhe/ 52.109cd/ bhagne +api ca karmivadhaz cyute karAd gRhapater mRtyuH// 52.110ab/ dakSiNapUrve koNe kRtvA pUjAM zilAM nyaset prathamam[K.prathamAm]/ 52.110cd/ zeSAH pradakSiNena stambhAz ca^evaM samutthApya[K.samutthApyAH]// 52.111ab/ chatra^srag^ambara^yutaH kRta^dhUpa^vilepanaH samutthApyaH/ 52.111cd/ stambhas tatha^eva kAryo dvAra^ucchrAyaH prayatnena// 52.112ab/ vihaga^Adibhir avalInair Akampita^patita^duHsthitaiz ca tathA[K.phalam]/ 52.112cd/ zakradhvaja^*sadRzaphalaM tad eva tasmin[K.sadRzaM tasmiMz ca zubhaM] vinirdiSTam// 52.113ab/ prAguttara^unnate dhanasutakSayaH sutavadhaz ca durgandhe/ 52.113cd/ vakre bandhuvinAzo na santi garbhAz ca din^mUDhe// 52.114ab/ icched yadi gRha^vRddhiM tataH samantAd vivardhayet tulyam/ 52.114cd/ eka^uddeze doSaH prAg atha vA +apy uttare kuryAt// 52.115ab/ prAg bhavati mitravairaM mRtyubhayaM dakSiNena yadi vRddhiH/ 52.115cd/ arthavinAzaH pazcAd udag^vivRddhir[K.udag^vivRddhau] manastApaH// 52.116ab/ aizAnyAM devagRhaM mahAnasaM yadi ca^api kAryam AgneyyAm/ 52.116cd/ nairRtyAM bhANDa^upaskaro +arthadhAnyAni mArutyAm// 52.117ab/ prAcyAdisthe salile sutahAniH zikhi^bhayaM ripubhayaM ca/ 52.117cd/ strIkalahaH strIdauSTyaM naiHsvyaM vittAtmaja^vivRddhiH// 52.118ab/ khaga^nilaya^bhagna^saMzuSka^dagdha^devAlaya^zmazAna^sthAn/ 52.118cd/ kSIrataru^dhava^vibhItaka^nimba^araNi^*varjitAn chindyAt[K.varjitAMz cchindyAt]// 52.119ab/ rAtrau kRtabalipUjaM pradakSiNaM chedayed divA vRkSam/ 52.119cd/ dhanyam udakprAkpatataM na grAhyo +ato +anyathA patitaH// 52.120ab/ chedo yady avikArI tataH zubhaM dAru tad^gRhaupayikam/ 52.120cd/ pIte tu maNDale nirdizet taror madhyagAM godhAm// 52.121ab/ maJjiSThAbhe bheko nIle sarpas tathA+aruNe saraTaH/ 52.121cd/ mudgAbhe +azmA kapile tu mUSako +ambhaz ca khaDgAbhe// 52.122ab/ dhAnya^go^guru^hutAza^surANAM na svaped upari nApy anuvaMzam/ 52.122cd/ na^uttarAparazirA na ca nagno naiva cArdracaraNaH zriyam icchan// 52.123ab/ bhUripuSpa^vikaraM[K.nikaraM] satoraNaM toyapUrNakalaza^upazobhitam/ 52.123cd/ dhUpagandha^balipUjitAmaraM brAhmaNadhvaniyutaM vized gRham// 53 dakArgalAdhyAyaH 53.01ab/ dharmyaM yazasyaM ca vadAmy ato +ahaM dakArgalaM[K.dagArgalaM] yena jala^upalabdhiH/ 53.01cd/ puMsAM yathA^aGgeSu zirAs tatha^eva kSitAv api pronnata^nimna^saMsthAH// 53.02ab/ ekena varNena rasena ca^ambhaz cyutaM nabhasto vasudhA^vizeSAt/ 53.02cd/ nAnArasatvaM bahuvarNatAM ca gataM parIkSyaM kSiti^tulyam eva// 53.03ab/ puruhUta^anala^yama^nirRti^varuNa^pavana^indu^zaGkarA devAH/ 53.03cd/ vijJAtavyAH kramazaH prAcya^AdyAnAM dizAM patayaH// 53.04ab/ dikpatisaMjJA ca zirA navamI madhye mahAzirAnAmnI/ 53.04cd/ etAbhyo +anyAH zatazo viniHsRtA nAmabhiH prathitAH// 53.05ab/ pAtAlAd *UrdhvazirA zubhA[K.UrdhvazirAH zubhAz] caturdikSu saMsthitA yAz ca/ 53.05cd/ koNadigutthA na zubhAH zirAnimittAny ato vakSye// 53.06ab/ yadi vetaso +amburahite deze hastais tribhis tataH pazcAt/ 53.06cd/ sArdhe puruSe toyaM vahati zirA pazcimA tatra// 53.07ab/ cihnam api ca^ardhapuruSe maNDUkaH pANDuro +atha mRt pItA/ 53.07cd/ puTabhedakaz ca tasmin pASANo bhavati toyam adhaH// 53.08ab/ jambvAz ca^udag dhastais tribhiH zirA^adho naradvaye pUrvA/ 53.08cd/ mRllohagandhikA pANDurA ca[K.atha] puruSe +atra maNDUkaH// 53.09ab/ jambUvRkSasya prAg valmIko yadi bhavet samIpasthaH/ 53.09cd/ tasmAd dakSiNapArzve salilaM puruSadvaye svAdu// 53.10ab/ ardhapuruSe ca matsyaH pArAvata^sannibhaz ca pASANaH/ 53.10cd/ mRd bhavati ca^atra nIlA dIrghaM kAlaM ca bahu toyam// 53.11ab/ pazcAd udumbarasya tribhir eva karair naradvaye sArdhe/ 53.11cd/ puruSe sito +ahir azma^aJjana^upamo +adhaH zirA sujalA// 53.12ab/ udag arjunasya dRzyo valmIko yadi tato +arjunAd dhastaiH/ 53.12cd/ tribhir ambu bhavati puruSais tribhir ardha^samanvitaiH pazcAt// 53.13ab/ zvetA godhA^ardhanare puruSe mRd dhUsarA tataH kRSNA/ 53.13cd/ pItA sitA sasikatA tato jalaM nirdized amitam// 53.14ab/ valmIka^upacitAyAM nirguNDyAM dakSiNena kathitakaraiH/ 53.14cd/ puruSadvaye sapAde svAdu jalaM bhavati ca^azoSyam// 53.15ab/ rohita^matsyo +ardhanare mRt kapilA pANDurA tataH parataH/ 53.15cd/ sikatA sazarkarA +atha krameNa parato bhavaty ambhaH// 53.16ab/ pUrveNa yadi badaryA valmIko dRzyate jalaM pazcAt/ 53.16cd/ puruSais tribhir AdezyaM zvetA gRhagodhikA^ardhanare// 53.17ab/ sapalAzA badarI ced dizy aparasyAM tato jalaM bhavati/ 53.17cd/ puruSatraye sapAde puruSe +atra ca duNDubhaz[K.duNDubhiz] cihnam// 53.18ab/ vilva[K.bilva]^udumbarayoge vihAya hastatrayaM tu yAmyena/ 53.18cd/ puruSais tribhir ambu bhavet kRSNo +ardhanare ca maNDUkaH// 53.19ab/ kAkodumbarikAyAM valmIko dRzyate zirA tasmin/ 53.19cd/ puruSatraye sapAde pazcimadiksthA vahati sA ca// 53.20ab/ ApANDupItikA mRd gorasavarNaz ca bhavati pASANaH/ 53.20cd/ puruSArdhe kumudanibho dRSTipathaM mUSako yAti// 53.21ab/ jalaparihIne deze vRkSaH kampillako yadA dRzyaH/ 53.21cd/ prAcyAM hastatritaye vahati zirA dakSiNA prathamam// 53.22ab/ mRn^nIlotpala^varNA kApotA *dRzyate tatas[K.ca^eva dRzyate] tasmin/ 53.22cd/ haste *+ajagandhako matsyakaH[K.+ajagandhimatsyo bhavati] payo +alpaM ca sakSAram// 53.23ab/ zoNAkataror aparottare zirA dvau karAv atikramya/ 53.23cd/ kumudA nAma zirA sA puruSatrayavAhinI bhavati// 53.24ab/ Asanno valmIko dakSiNapArzve vibhItakasya yadi/ 53.24cd/ adhyardhe bhavati[K.tasya] zirA puruSe jJeyA dizi prAcyAm// 53.25ab/ tasya^eva pazcimAyAM dizi valmIko yadA bhaved dhaste/ 53.25cd/ tatra^udag bhavati zirA caturbhir ardhAdhikaiH puruSaiH// 53.26ab/ zveto vizvambharakaH prathame puruSe tu kuGkumAbho +azmA/ 53.26cd/ aparasyAM dizi ca zirA nazyati varSatraye +atIte// 53.27ab/ *sakuzaH sita[K.sakuzAsita] aizAnyAM valmIko yatra kovidArasya/ 53.27cd/ madhye tayor narair ardhapaJcamais toyam akSobhyam// 53.28ab/ prathame puruSe bhujagaH kamalodarasannibho mahI raktA/ 53.28cd/ kuruvindaH pASANaz cihnAny etAni vAcyAni// 53.29ab/ yadi bhavati saptaparNo valmIkavRtas taduttare toyam/ 53.29cd/ vAcyaM puruSaiH paJcabhir atrApi bhavanti cihnAni// 53.30ab/ puruSa^ardhe maNDUko harito haritAla^sannibhA bhUz ca/ 53.30cd/ pASANo +abhranikAzaH saumyA ca zirA zubha^ambuvahA// 53.31ab/ sarveSAM vRkSANAm adhaH sthito darduro yadA dRzyaH/ 53.31cd/ tasmAd dhaste toyaM caturbhir ardha^adhikaiH puruSaiH// 53.32ab/ puruSe tu bhavati nakulo nIlo mRt pItikA tataH zvetA/ 53.32cd/ dardura^samAna^rUpaH pASANo dRzyate ca^atra// 53.33ab/ yady ahinilayo dRzyo dakSiNataH saMsthitaH karaJjasya/ 53.33cd/ hastadvaye tu yAmye puruSatritaye zirA sArdhe// 53.34ab/ kacchapakaH puruSa^ardhe prathamaM ca^udbhidyate zirA pUrvA/ 53.34cd/ udag anyA svAdujalA harito +azmAdhas tatas toyam// 53.35ab/ uttarataz ca madhUkAd ahinilayaH pazcime taros toyam/ 53.35cd/ parihRtya paJca hastAn ardha^aSTama^pauruSAn[K.pauruSe] prathamam// 53.36ab/ ahirAjaH puruSe +asmin dhUmrA dhAtrI kuluttha[K.kulattha]varNo +azmA/ 53.36cd/ mAhendrI bhavati zirA vahati saphenaM sadA toyam// 53.37ab/ valmIkaH snigdho dakSiNena tilakasya sakuza^dUrvaz cet/ 53.37cd/ puruSaiH paJcabhir ambho dizi vAruNyAM zirA pUrvA// 53.38ab/ sarpa^AvAsaH pazcAd yadA kadambasya dakSiNena jalam/ 53.38cd/ parato hastatritayAt SaDbhiH puruSais turIya^UnaiH// 53.39ab/ kauberI ca^atra zirA vahati jalaM lohagandhi ca^akSobhyam/ 53.39cd/ kanaka^nibho maNDUko naramAtre mRttikA pItA// 53.40ab/ valmIkasaMvRto yadi tAlo vA bhavati nAlikero vA/ 53.40cd/ pazcAt SaDbhir hastair naraiz caturbhiH zirA yAmyA// 53.41ab/ yAmyena kapitthasya^ahisaMzrayaz ced udag jalaM vAcyam/ 53.41cd/ sapta parityajya karAn khAtvA puruSAn jalaM paJca// 53.42ab/ karburako +ahiH puruSe kRSNA mRt puTabhid api ca pASANaH/ 53.42cd/ zvetA mRt pazcimataH zirA tataz ca^uttarA bhavati// 53.43ab/ azmantakasya vAme badarI vA dRzyate +ahinilayo vA/ 53.43cd/ SaDbhir udak tasya karaiH sArdhe puruSatraye toyam/ 53.44ab/ kUrmaH prathame puruSe pASANo dhUsaraH sasikatA mRt/ 53.44cd/ Adau *ca zirA[K.zirA ca] yAmyA pUrvottarato dvitIyA ca// 53.45ab/ vAmena haridrataror valmIkaz *cej jalaM bhavati pUrve[K.cet tato jalaM]/ 53.45cd/ hastatritaye *satryaMzaiH pumbhiH[K.puruSaiH satryaMzaiH] paJcabhir bhavati// 53.46ab/ nIlo bhujagaH puruSe mRt pItA marakata^upamaz ca^azmA/ 53.46cd/ kRSNA bhUH prathamaM vAruNI zirA dakSiNena^anyA// 53.47ab/ jalaparihIne deze dRzyante +anUpajAni *cen nimitAni[K.cihnAni]/ 53.47cd/ vIraNa^dUrvA mRdavaz ca yatra tasmin jalaM puruSe// 53.48ab/ bhArGgI trivRtA dantI sUkarapAdI ca lakSmaNA ca^eva/ 53.48cd/ navamAlikA ca hastadvaye +ambu yAmye tribhiH puruSaiH// 53.49ab/ snigdhAH pralamba^zAkhA vAmana^vikaTa[K.viTa]drumAH samIpajalAH/ 53.49cd/ suSirA jarjara^patrA rUkSAz ca jalena santyaktAH// 53.50ab/ tilaka^AmrAtaka^varuNaka^bhallAtaka^vilva[K.bilva]^tinduka^aGkolAH[K.aGkollAH]/ 53.50cd/ piNDAra^zirISa^aJjana^parUSakA *vaJjulo +atibalA[K.vaJjurAtibalA]// 53.51ab/ ete yadi susnigdhA valmIkaiH parivRtAs tatas toyam/ 53.51cd/ hastais tribhir uttarataz caturbhir ardhena ca nareNa[K.narasya]// 53.52ab/ atRNe satRNA yasmin satRNe tRNavarjitA mahI yatra/ 53.52cd/ tasmin zirA pradiSTA vaktavyaM vA dhanaM ca^asmin// 53.53ab/ kaNTaky akaNTakAnAM vyatyAse +ambhas tribhiH karaiH pazcAt/ 53.53cd/ khAtvA puruSatritayaM tribhAgayuktaM dhanaM vA syAt// 53.54ab/ nadati mahI gambhIraM yasmiMz caraNAhatA jalaM tasmin/ 53.54cd/ sArdhais tribhir manuSyaiH kauberI tatra ca zirA syAt// 53.55ab/ vRkSasya^ekA zAkhA yadi vinatA bhavati pANDurA vA syAt/ 53.55cd/ vijJAtavyaM zAkhAtale jalaM tripuruSaM khAtvA// 53.56ab/ phala^kusuma^vikAro yasya tasya pUrve zirA tribhir hastaiH/ 53.56cd/ bhavati puruSaiz caturbhiH pASANo +adhaH kSitiH pItA// 53.57ab/ yadi kaNTakArikA kaNTakair vinA dRzyate sitaiH kusumaiH/ 53.57cd/ tasyAs tale +ambu vAcyaM tribhir narair ardhapuruSe ca// 53.58ab/ kharjUrI dviziraskA yatra bhavej jalavivarjite deze/ 53.58cd/ tasyAH pazcimabhAge nirdezyaM tripuruSair[K.tripuruSe] vAri// 53.59ab/ yadi bhavati karNikAraH sitakusumaH syAt palAzavRkSo vA/ 53.59cd/ savyena tatra hastadvaye +ambu puruSadvaye[K.puruSatraye] bhavati// 53.60ab/ *yasyAm USmA[K.USmA yasyAm] dhAtryAM dhUmo vA tatra vAri narayugale[K.narayugme]/ 53.60cd/ nirdeSTavyA ca zirA mahatA toya^pravAheNa// 53.61ab/ yasmin kSetroddeze jAtaM sasyaM vinAzam upayAti/ 53.61cd/ snigdham atipANDuraM vA mahAzirA narayuge tatra// 53.62ab/ marudeze bhavati zirA yathA tathA^ataH paraM pravakSyAmi/ 53.62cd/ grIvA karabhANAm iva bhUtala^saMsthAH zirA yAnti// 53.63ab/ pUrvottareNa pIlor yadi valmIko jalaM bhavati pazcAt/ 53.63cd/ uttaragamanA ca zirA vijJeyA paJcabhiH puruSaiH// 53.64ab/ cihnaM dardura Adau *mRt kapilA tatparaM[K.mRtkapilAtaH paraM] bhaved dharitA/ 53.64cd/ bhavati ca puruSe adho +azmA tasya tale *+ambho vinirdeSyam[K.vAri nirdecyam]// 53.65ab/ pIlor eva prAcyAM valmIko +ato +ardhapaJcamair hastaiH/ 53.65cd/ dizi yAmyAyAM toyaM vaktavyaM saptabhiH puruSaiH// 53.66ab/ prathame puruSe bhujagaH sitAsito hastamAtramUrtiz ca/ 53.66cd/ dakSiNato vahati zirA sakSAraM bhUri pAnIyam// 53.67ab/ uttarataz ca karIrasya^ahigRhaM[K.karIrAd ahinilaye] dakSiNe jalaM svAdu/ 53.67cd/ dazabhiH puruSair jJeyam purSe pIto +atra maNDUkaH// 53.68ab/ rohItakasya pazcAd ahivAsaz cet tribhiH karair yAmye/ 53.68cd/ dvAdaza puruSAn khAtvA sakSArA pazcimena zirA// 53.69ab/ indrataror valmIkaH prAg dRzyaH pazcime zirA haste/ 53.69cd/ khAtvA caturdaza narAn kapilA godhA nare prathame// 53.70ab/ yadi vA suvarNa^nAmnas taror bhaved vAmato bhujaGga^gRham/ 53.70cd/ hasta^dvaye tu yAmye paJcadaza^nara^avasAne +ambu// 53.71ab/ kSAraM payo +atra nakulo +ardha^mAnave tAmra^sannibhaz ca^azmA/ 53.71cd/ raktA ca bhavati vasudhA vahati zirA dakSiNA tatra// 53.72ab/ badarI^rohita^vRkSau sampRktau ced vinApi valmIkam/ 53.72cd/ hasta^traye +ambu pazcAt SoDazabhir mAnavair bhavati// 53.73ab/ surasaM jalam Adau dakSiNA zirA vahati ca^uttaneNa^anyA/ 53.73cd/ piSTanibhaH pASANo mRt zvetA vRzciko +ardha^nare// 53.74ab/ sakarIrA ced vadarI tribhiH karaiH pazcimena tatra^ambhaH/ 53.74cd/ aSTAdazabhiH puruSair aizAnI bahu^jalA ca zirA// 53.75ab/ pIlu^sametA badarI hasta^traya^sammite dizi prAcyAm// 53.75cd/ viMzatyA puruSANAm azoSyam ambho +atra sakSAram// 53.76ab/ kakubha^karIrAv ekatra saMyutau yatra kakubha^vilvau[K.bilbau] vA/ 53.76cd/ hasta^dvaye +ambu pazcAn narair bhavet paJcaviMzatyA// 53.77ab/ valmIka^mUrdhani yadA dUrvA ca kuzAz ca pANDurAH santi/ 53.77cd/ kUpo madhye deyo jalam atra nara^ekaviMzatyA// 53.78ab/ bhUmiH kadambaka[K.bhUmI kadambaka, K's tr. bhUmIkadambaka]^yutA valmIke yatra dRzyate dUrvA/ 53.78cd/ hasta^dvayena[K.hastatrayena] yAmye narair jalaM paJcaviMzatyA// 53.79ab/ valmIka^traya^madhye rohItaka^pAdapo yadA bhavati/ 53.79cd/ nAnA^vRkSaiH sahitas tribhir jalaM tatra vaktavyam// 53.80ab/ hasta^catuSke madhyAt SoDazabhiz ca^aGgulair udag vAri/ 53.80cd/ catvAriMzat puruSAn khAtvA *+azmA +adhaH[K.azmAtaH] zirA bhavati// 53.81ab/ granthi^pracurA yasmin zamI bhaved uttareNa valmIkaH/ 53.81cd/ pazcAt paJca^kara^ante zata^ardha^saMkhyair naraiH salilam// 53.82ab/ ekasthAH paJca yadA valmIkA madhyamo bhavet^zvetaH/ 53.82cd/ tasmin zirA pradiSTA nara^SaSTyA paJca^varjitayA// 53.83ab/ sa^palAzA yatra zamI pazcimabhAge +ambu mAnavaiH SaSTyA/ 53.83cd/ ardh^anare +ahiH prathamaM savAlukA pItamRt parataH// 53.84ab/ valmIkena parivRtaH zveto rohItako bhaved yasmin/ 53.84cd/ pUrveNa hasta^mAtre saptatyA mAnavair ambu// 53.85ab/ zvetA kaNTaka^bahulA yatra zamI dakSiNena tatra payaH/ 53.85cd/ nara^paJcaka^saMyutayA saptatyA^ahir nara^ardhe ca// 53.86ab/ marudeze yac cihnaM na jAGgale tair jalaM vinirdezyam/ 53.86cd/ jambU^vetasa^*pUrvair[K.pUrve] ye puruSAs te marau dviguNAH// 53.87ab/ jambUs trivRtA maurvI[K.mUrvA] zizumArI sArivA zivA zyAmA/ 53.87cd/ vIrudhayo vArAhI jyotiSmatI *garuDavegA ca[K.ca garuDavegA]// 53.88ab/ sUkarika^mASaparNI^vyAghrapadAz ca^iti yady aher nilaye/ 53.88cd/ valmIkAd uttaratas tribhiH karais tri^puruSe toyam// 53.89ab/ etad anUpe vAcyaM jAGgala^bhUmau tu paJcabhiH puruSaiH/ 53.89cd/ etair eva nimittair marudeze saptabhiH kathayet// 53.90ab/ ekanibhA yatra mahI tRNa^taru^valmIka^gulma^parihInA/ 53.90cd/ tasyAM yatra vikAro bhavati dharitryAM jalaM tatra// 53.91ab/ yatra snigdhA nimnA savAlukA sa^anunAdinI vA syAt/ 53.91cd/ tatra ardhapaJcakair[K.ardhapaJcamair] vAri mAnavaiH paJcabhir yadi vA// 53.92ab/ snigdha^tarUNAM yAmye naraiz caturbhir jalaM prabhUtaM ca/ 53.92cd/ taru^gahane +api hi vikRto yas tasmAt tadvad eva vadet// 53.93ab/ namate yatra dharitrI sa^ardhe puruSe +ambu jAGgala^anUpe/ 53.93cd/ kITA vA yatra vinA^Alayena bahavo +ambu tatra^api// 53.94ab/ uSNA zItA ca mahI zIta^uSNa^ambhas tribhir naraiH sa^ardhaiH/ 53.94cd/ indradhanur matsyo vA valmIko vA catur^hastAt// 53.95ab/ valmIkAnAM paGktyAM yady eko +abhyucchritaH zirA tad^adhaH/ 53.95cd/ zuSyati na rohate vA sasyaM yasyAM ca tatra^ambhaH// 53.96ab/ nyagrodha^palAza^udumbaraiH sametais tribhir jalaM tad^adhaH/ 53.96cd/ vaTa^pippala^samavAye tadvad vAcyaM zirA ca^udak// 53.97ab/ Agneye yadi koNe grAmasya purasya vA bhavet[K.bhavati] kUpaH/ 53.97cd/ nityaM sa karoti bhayaM dAhaM ca samAnuSaM prAyaH// 53.98ab/ nairRta^koNe bAla^kSayaM *ca vanitA^bhayaM[K.vanitAbhayaM] ca vAyavye/ 53.98cd/ dik^trayam etat tyaktvA zeSAsu zubha^AvahAH kUpAH// 53.99ab/ sArasvatena muninA dakArgalaM[K.dagArgalaM] yat krtaM tad avalokya/ 53.99cd/ AryAbhiH kRtam etad vRttair api mAnavaM vakSye// 53.100a snigdhA yataH pAdapa^gulma^vallyo 53.100b nizchidra^patrAz ca tataH zirA^asti/ 53.100c padma^kSura^uzIra^kulAH saguNDrAH 53.100d kAzAH kuzA vA nalikA nalo vA// 53.101a kharjUra^jambU^arjuna^vetasAH syuH 53.101b kSIra^anvitA vA druma^gulma^vallyaH/ 53.101c chatra^ibha^nAgAH zatapatra^nIpAH 53.101d syur naktamAlAz ca sa^sinduvArAH// 53.102a vibhItako vA madayantikA vA 53.102b yatra^asti tasmin puruSa^traye +ambhaH/ 53.102c syAt parvatasya^upari parvato +anyas 53.102d tatra^api mUle puruSa^traye +ambhaH// 53.103a yA mauJjikaiH[K.mauJjakaiH] kAza^kuzaiz ca yuktA 53.103b nIlA ca mRd yatra sazarkarA ca/ 53.103c tasyAM prabhUtaM surasaM ca toyaM 53.103d kRSNa^atha vA yatra ca raktamRd vA// 53.104a sazarkarA tAmra^mahI kaSAyaM 53.104b kSAraM dharitrI kapilA karoti/ 53.104c ApANDurAyAM lavaNaM pradiSTaM 53.104d mRSTaM[K.miSTam] payo nIla^vasundharAyAm// 53.105a zAka^azvakarNa^arjuna^vilva[K.bilva]^sarjAH 53.105b zrIparNy^ariSTA^dhava^ziMzapAz ca/ 53.105c chidraiz ca patrair[K.parNair] druma^gulma^vallyo 53.105d rUkSAz ca dUre +ambu nivedayanti// 53.106a sUrya^agni^bhasma^uSTra^khara^anuvarNA 53.106b yA nirjalA sA vasudhA pradiSTA/ 53.106c rakta^aGkurAH kSIra^yutAH karIrA 53.106d raktA dharA cej jalam azmano +adhaH// 53.107a vaidUrya^mudga[K.vaiDUryamuDga]^ambuda^mecaka^AbhA 53.107b pAka^unmukha^udumbara^sannibhA vA/ 53.107c bhaGga[K.bhRGga]^aJjana^AbhA kapilA^atha vA yA 53.107d jJeyA zilA bhUri^samIpa^toyA// 53.108a pArAvata[K.parAvata]^kSaudra^ghRta^upamA yA[K.vA] 53.108b kSaumasya vastrasya ca tulya^varNA/ 53.108c yA somavallyAz ca samAna^rUpA 53.108d sApy Azu toyaM kurute +akSayaM ca// 53.109a tAmraiH sametA pRSatair vicitrair 53.109b ApANDu^bhasma^uSTra^khara^anurUpA/ 53.109c bhRGga^upama^aGguSThika^puSpikA vA 53.109d sUrya^agni^varNA ca zilA vitoyA// 53.110a candra^Atapa^sphaTika^mauktika^hema^rUpA 53.110b yAz ca^indranIla^maNi^hiGguluka^aJjana^AbhAH/ 53.110c sUrya^udaya^aMzu^haritAla^nibhAz ca yAH syus 53.110d tAH zobhanA munivaco +atra ca vRttam etat// 53.111a etA hy abhedyAz ca zilAH zivAz ca 53.111b yakSaiz ca nAgaiz ca sadA^abhijuSTAH/ 53.111c yeSAM ca rASTreSu bhavanti rAjNAM 53.111d teSAm avRSTir na bhavet kadA cit// 53.112a bhedaM yadA naiti zilA tadAnIM 53.112b palAza^kASThaiH saha tindukAnAm/ 53.112c prajvAlayitvA^analam agnivarNA 53.112d sudhA^ambu^siktA pravidAram eti// 53.113a toyaM zritaM[K.zRtam] mokSaka^bhasmanA vA 53.113b yat saptakRtvaH pariSecanaM tat/ 53.113c kAryaM zara^kSAra^yutaM zilAyAH 53.113d prasphoTanaM vahni^vitApitAyAH// 53.114a takra^kAJjika^surAH sakulatthA 53.114b yojitAni badarANi ca tasmin/ 53.114c saptarAtram uSitAny abhitaptAM 53.114d dArayanti hi zilAM pariSekaiH// 53.115a naimbaM patraM tvak ca nAlaM tilAnAM 53.115b sa^apAmArgaM tindukaM syAd guDUcI/ 53.115c gomUtreNa srAvitaH kSAra eSAM 53.115d SaT^kRtvo +atas tApito bhidyate +azmA// 53.116a ArkaM payo huDu^viSANa^maSI^sametaM 53.116b pArAvata^Akhu^zakRtA ca yutaH pralepaH/ 53.116c TaGkasya taila^mathitasya tato +asya pAnaM 53.116d pazcAt^zitasya na zilAsu bhaved vighAtaH// 53.117a kSAre kadalyA mathitena yukte[K.yakte] 53.117b dina^uSite pAyitam AyasaM yat/ 53.117c samyak zitaM[K.chitaM] ca^azmani na^eti bhaGgaM 53.117d na ca^anyaloheSv api tasya kauNThyam// 53.118a pAlI prAg^apara^AyatA^ambu suciraM dhatte na yAmyottarA 53.118b kallolair avadAram eti marutA sA prAyazaH preritaiH/ 53.118c tAM ced icchati sAra^dArubhir apAM sampAtam AvArayet 53.118d pASANa^Adibhir eva vA praticayaM kSuNNaM[K.kSunnaM] dvipa^azva^AdibhiH// 53.119ab/ kakubha^vaTa^Amra^plakSa^kadambaiH sa^nicula^jambU^vetasa^nIpaiH/ 53.119cd/ kurabaka[K.kuravaka]^tAla^azoka^madhUkair bakula^vimizraiz ca^AvRta^tIrAm// 53.120a dvAraM ca nairvAhikam ekadeze 53.120b kAryaM zilA^saJcita^vArimArgam/ 53.120c koza^sthitaM nirvivaraM kapATaM 53.120d kRtvA tataH pAMzubhir Avapet tam// 53.121ab/ aJjana^mustA^uzIraiH sa^rAjakozAtaka^Amalaka^cUrNaiH/ 53.121cd/ katakaphala^samAyuktair yogaH kUpe pradAtavyaH// 53.122a kaluSaM kaTukaM lavaNaM virasaM 53.122b salilaM yadi vA zubhagandhi[U.azubhagandhi] bhavet/ 53.122c tad anena bhavaty amalaM surasaM 53.122d susugandhi guNair aparaiz ca yutam// 53.123ab/ hasto maghA^anurAdhA^puSya^dhaniSThA^uttarANi rohiNyaH/ 53.123cd/ zatabhiSag ity Arambhe kUpAnAM zasyate bhagaNaH// 53.124ab/ kRtvA varuNasya baliM vaTa^vetasa^kIlakaM zirA^sthAne/ 53.124cd/ kusumair gandhair dhUpaiH sampUjya nidhApayet prathamam// [K.54.125ab/ meghodbhavaM prathamam eva mayA pradiSTaM jyeSThAm atItya baladevamatAdi dRSTvA/ K.54.125cd/ bhaumaM dagArgalam idaM kathitaM dvitIyaM samyag varAhamihireNa muniprasAdAt//] 54 vRkSAyurvedAdhyAyaH 54.01ab/ prAnta^cchAyA^vinirmuktA na manojJA jalAzayAH/ 54.01cd/ yasmAd ato jala^prAnteSv ArAmAn vinivezayet// 54.02ab/ mRdvI bhUH sarvavRkSANAM hitA tasyAm tilAn vapet/ 54.02cd/ puSpitAMs tAMz ca mRdnIyAt[K.gRhNIyAt] karma^etat prathamaM bhuvaH[K.bhuvi]// 54.03ab/ ariSTa^azoka^punnAga^zirISAH sapriyaGgavaH/ 54.03cd/ maGgalyAH pUrvam ArAme ropaNIyA gRheSu vA// 54.04ab/ panasa^azoka^kadalI^jambU^lakuca^dADimAH/ 54.04cd/ drAkSA^pAlIvatAz ca^eva bIjapUra^atimuktakAH// 54.05ab/ ete drumAH kANDaropyA[K.kANDAropyA] gomayena pralepitAH/ 54.05cd/ mUlocchede +atha vA skandhe ropaNIyAH *paraM tataH[K.prayatnataH]// 54.06ab/ ajAtazAkhAn zizire jAtazAkhAn himAgame/ 54.06cd/ varSAgame ca suskandhAn *yathAdiksthAn praropayet[K.yathAdik pratiropayet]// 54.07ab/ ghRta^uzIra^tila^kSaudra^viDaGga^kSIra^gomayaiH/ 54.07cd/ AmUla^skandha^liptAnAM saMkrAmaNa^viropaNam// 54.08ab/ zucir bhUtvA taroH pUjAM kRtvA snAna^anulepanaiH/ 54.08cd/ ropayed ropitaz ca^eva patrais tair eva jAyate// 54.09ab/ sAyaM prAtaz ca gharma^Rtau[K.gharmAnte] zItakAle dina^antare/ 54.09cd/ varSAsu ca bhuvaH zoSe sektavyA ropitA drumAH// 54.10ab/ jambU^vetasa^vAnIra^kadamba^udumbara^arjunAH/ 54.10cd/ bIjapUraka^mRdvIkA^lakucAz ca sadADimAH// 54.11ab/ vaJjulo naktamAlaz ca tilakaH panasas tathA/ 54.11cd/ timiro +amrAtakaz ca^iti[K.ca^eva] SoDaza^anUpajAH smRtAH// 54.12ab/ uttamaM viMzatir hastA madhyamaM SoDazAntaram/ 54.12cd/ sthAnAt sthAnAntaraM kAryaM vRkSANAM dvAdaza^avaram// 54.13ab/ abhyAsajAtAs taravaH samspRzantaH parasparam/ 54.13cd/ mizrair mUlaiz ca na phalaM samyag yacchanti pIDitAH// 54.14ab/ zIta^vAta^Atapai rogo jAyate pANDu^patratA/ 54.14cd/ avRddhiz ca pravAlAnAM[U.prabAlAnAm] zAkhAzoSo rasasrutiH// 54.15ab/ cikitsitam atha^eteSAM zastreNa^Adau vizodhanam/ 54.15cd/ viDaGga^ghRta^paGka^aktAn secayet kSIravAriNA// 54.16ab/ phala^nAze kulatthaiz ca mASair mudgais tilair yavaiH/ 54.16cd/ zRta^zIta^payaH^sekaH phala^puSpa^samRddhaye[K.abhivRddhaye]// 54.17ab/ avikA^aja^zakRc^cUrNasya^ADhake dve tila^ADhakam/ 54.17cd/ saktu^prastho jala^droNo gomAMsa^tulayA saha// 54.18ab/ sapta^rAtra^uSitair etaiH sekaH kAryo vanaspateH/ 54.18cd/ valmI^gulma^latAnAM ca phala^puSpAya sarvadA// 54.19a vAsarANi daza dugdha^bhAvitaM 54.19b bIjam Ajya^yuta^hasta^yojitam/ 54.19c gomayena bahuzo virUkSitaM 54.19d krauDa^mArga^pizitaiz ca dhUpitam// 54.20ab/ mAMsa[K.matsya]^sUkara^vasA^samanvitaM ropitaM ca parikarmita^avanau/ 54.20cd/ kSIra^saMyuta^jala^avasecitaM jAyate kusuma^yuktam eva tat// 54.21ab/ tintiDI^ity api karoti vallarIM vrIhi^mASa^tila^cUrNa^saktubhiH/ 54.21cd/ pUtimAMsa^sahitaiz ca secitA dhUpitA ca satataM haridrayA// 54.22a kapittha^vallI^karaNAya mUlAny 54.22b Asphota^dhAtrI^dhava^vAsikAnAm/ 54.22c palAzinI vetasa^sUryaballI[K.U.vallI] 54.22d zyAma^atimuktaiH sahita^aSTamUlI// 54.23a kSIre zRte ca^apy anayA suzIte 54.23b tAlA[K.nAlA] zataM sthApya kapitthabIjam/ 54.23c dine dine zoSitam arkapAdair 54.23d mAsaM vidhis tv eSa tato +adhiropyam// 54.24a hasta^AyataM taddviguNaM gabhIraM 54.24b khAtvA^avaTaM prokta^jala^avapUrNam/ 54.24c zuSkaM pradagdhaM madhu^sarpiSA tat 54.24d pralepayed bhasma^samanvitana[K.U.samanvitena]// 54.25a cUrNIkRtair mASa^tilair yavaiz ca 54.25b prapUrayed mRttikayA^antarasthaiH/ 54.25c matsyAmiSa^ambhas[K.ambhaH]^sahitaM ca hanyAd 54.25d yAvad ghanatvaM samupAgataM tat// 54.26a uptaM ca bIjaM catur^aGgula^adho 54.26b matsya^ambhasA mAMsa^jalaiz ca siktam/ 54.26c vallI bhavaty Azu zubha^pravAlA 54.26d vismApanI maNDapam AvRNoti// 54.27ab/ zatazo +aGkola[K.aGkolla]^sambhUta^phala^kalkena bhAvitam/ 54.27cd/ etat tailena vA bIjaM zlaiSmAtaka[K.U.zleSmAtaka]^phalena vA// 54.28ab/ vApitaM karaka^unmizra^mRdi tatkSaNa^janmakam/ 54.28cd/ phala^bhAra^anvitA zAkhA bhavati^iti kim adbhutam// 54.29ab/ zleSmAtakasya bIjAni niSkulI^kRtya bhAvayet prAjJaH/ 54.29cd/ aGkola[K.aGkolla]^vijjalA^adbhiz chAyAyAM saptakRtva[K.saptakRtv]^evam// 54.30ab/ mAhiSa^gomaya^ghRSTAny asya karISe ca tAni nikSipya/ 54.30cd/ karakA^jala^mRd^yoge nyuptAny ahnA phala^karANi// 54.31ab/ dhruva^mRdu^mUla^vizAkhA gurubhaM zravaNas tathA^azvinI hastaH[K.hastaM]/ 54.31cd/ uktAni divya^dRgbhiH pAdapa^saMropaNe bhAni// 55 prAsAdalakSaNAdhyAyaH 55.01ab/ kRtvA prabhUtaM salilam ArAmAn vinivezya ca/ 55.01cd/ devatA^AyatanaM kuryAd yazo^dharma^abhivRddhaye// 55.02ab/ iSTA^pUrtena labhyante ye lokAs tAn bubhUSatA/ 55.02cd/ devAnAm AlayaH kAryo dvayam api atra dRzyate// 55.03ab/ salila^udyAna^yukteSu kRteSv akRteSu ca/ 55.03cd/ sthAneSv eteSu sAnnidhyam upagacchanti devatAH// 55.04ab/ saraHsu nalinI^chatra^nirasta^ravirazmiSu/ 55.04cd/ haMsa^aMsa^AkSipta^kahlAra^vIthI[K.vIcI, K's tr. vIthI]^vimala^vAriSu// 55.05ab/ haMsa^kAraNDava^krauJca^cakravAka^virAviSu/ 55.05cd/ paryanta^nicula^cchAyA^vizrAnta^jalacAriSu// 55.06ab/ krauJca^kAJcIkalApAz ca kalahaMsa^kala^svarAH[K.svanAH]/ 55.06cd/ nadyas toya^aMzukA yatra zapharI^kRta^mekhalAH// 55.07ab/ phulla^tIra^druma^uttaMsAH saGgama^zroNi^maNDalAH/ 55.07cd/ pulina^abhyunnata^urasyA haMsa^vAsAz[K.haMsahAsAz] ca nimnagAH// 55.08ab/ vana^upAnta^nadI^zaila^nirjhara^upAnta^bhUmiSu/ 55.08cd/ ramante devatA nityaM pureSu^udyAnavatsu ca// 55.09ab/ bhUmayo brAhmaNAdInAM yAH proktA vAstukarmaNi/ 55.09cd/ tA eva teSAM zasyante devatA^AyataneSv api// 55.10ab/ catuHSaSTi^padaM kAryaM devatA^AyatanaM sadA/ 55.10cd/ dvAraM ca madhyamaM tasmin[K.tatra] samadiksthaM prazasyate// 55.11ab/ yo vistAro bhaved yasya dviguNA tatsamunnatiH/ 55.11cd/ ucchrAyAd yas tRtIyAMzas tena tulyA *kaTiH smRtA[K.kaTir bhavet]// 55.12ab/ vistAra^ardhaM bhaved garbho bhittayo +anyAH samantataH/ 55.12cd/ garbha^pAdena vistIrNaM dvAraM dviguNam ucchritam// 55.13ab/ ucchrAyAt pAda^vistIrNA zAkhA tadvad udumbaraH/ 55.13cd/ vistAra^pAda^pratimaM bAhulyaM zAkhayoH smRtam// 55.14ab/ tri^paJca^sapta^navabhiH zAkhAbhis tat prazasyate/ 55.14cd/ adhaH zAkhA^caturbhAge pratIhArau nivezayet/// 55.15ab/ zeSaM maGgalya^vihagaiH *zrIvRkSaiH svastikair[K.zrIvRkSasvastikair] ghaTaiH/ 55.15cd/ mithunaiH patra^vallIbhiH pramathaiz ca^upazobhayet// 55.16ab/ dvAra^mAna^aSTa^bhAga^UnA pratimA syAt sapiNDikA/ 55.16cd/ dvau bhAgau pratimA tatra tRtIyAMzaz ca piNDikA// 55.17ab/ meru^mandara^kailAsa^vimAnacchanda^nandanAH/ 55.17cd/ samudga^padma^garuDa^nandivardhana^kuJjarAH// 55.18ab/ guharAjo vRSo haMsaH sarvatobhadrako ghaTaH/ 55.18cd/ siMho vRttaz catuSkoNaH SoDaza^aSTAzrayas tathA// 55.19ab/ ity ete viMzatiH proktAH prAsAdAH saMjJayA mayA/ 55.19cd/ yathokta^anukrameNa^eva lakSaNAni vadAmy ataH// 55.20ab/ tatra SaDazrir merur dvAdaza^bhaumo vicitra^kuharaz ca/ 55.20cd/ dvArair yutaz caturbhir dvAtriMzad^dhasta^vistIrNaH// 55.21ab/ triMzad^dhasta^AyAmo daza^bhaumo mandaraH zikhara^yuktaH/ 55.21cd/ kailAso +api zikharavAn aSTAviMzo +aSTa^bhaumaz ca// 55.22ab/ jAla^gavAkSaka^yukto vimAnasaMjJas tri^saptaka^AyAmaH/ 55.22cd/ nandana iti SaD^bhaumo dvAtriMzaH SoDaza^aNDa^yuktaH// 55.23ab/ vRttaH samudga^nAmA padmaH padma^AkRtiH zayA aSTau[K.zayAnASTau]/ 55.23cd/ zRGgeNa^ekena bhaved eka^eva ca bhUmikA tasya// 55.24ab/ garuDa^AkRtiz ca garuDo nandI^iti ca SaTcatuSka^vistIrNaH/ 55.24cd/ kAryas tu[K.ca] sapta^bhaumo vibhUSito +aNDais tu[K.ca] viMzatyA// 55.25ab/ kuJjara iti gaja^pRSThaH SoDazahastaH samantato mUlAt/ 55.25cd/ guharAjaH SoDazakas tri^candrazAlA bhaved valabhI// 55.26ab/ vRSa eka^bhUmi^zRGgo dvAdazahastaH samantato vRttaH/ 55.26cd/ haMso haMsa^AkAro ghaTo +aSTahastaH kalaza^rUpaH// 55.27ab/ dvArair yutaz caturbhir bahu^zikharo bhavati sarvatobhadraH/ 55.27cd/ bahu^rucira^candrazAlaH SaDviMzaH paJca^bhaumaz ca// 55.28ab/ siMhaH siMha^AkrAnto dvAdazakoNo +aSTahasta^vistIrNaH/ 55.28cd/ catvAro +aJjana^rUpAH paJca^aNDa^yutas tu caturasraH[K.caturazraH]// 55.29ab/ bhUmikA^aGgula^mAnena mayasya^aSTottaraM zatam/ 55.29cd/ sArdhaM hastatrayaM ca^eva kathitaM vizvakarmaNA// 55.30ab/ prAhuH sthapatayaz ca^atra matam ekaM vipazcitaH/ 55.30cd/ kapotapAli^saMyuktA nyUnA gacchanti tulyatAm// 55.31a prAsAdalakSaNam idam kathitaM samAsAd 55.31b gargeNa yad viracitaM tad iha^asti sarvam/ 55.31c manu^Adibhir viracitAni pRthUni yAni 55.31d tatsaMspRzan[K.tatsaMsmRtiM] prati mayA^atra kRto +adhikAraH// 56 vajralepalakSaNAdhyAyaH 56.01ab/ AmaM tindukam AmaM kapitthakaM puSpam api ca zAlmalyAH/ 56.01cd/ bIjAni zallakInAM dhanvana^valko vacA ca^iti// 56.02ab/ etaiH saliladroNaH kvAthayitavyo +aSTabhAgazeSaz ca/ 56.02cd/ avatAryo +asya ca kalko dravyair etaiH samanuyojyaH// 56.03ab/ zrIvAsaka^rasa^guggulu^bhallAtaka^kundurUka^sarjarasaiH/ 56.03cd/ atasI^bilvaiz ca yutaH kalko +ayaM vajralepa^AkhyaH// 56.04ab/ prAsAda^harmya^valabhI^liGga^pratimAsu kuDya^kUpeSu/ 56.04cd/ santapto dAtavyo varSa^sahasrAyuta^sthAyI// 56.05ab/ lAkSA^kunduru^guggulu^gRhadhUma^kapittha^bilva^madhyAni/ 56.05cd/ nAga*phala^nimba[K.balAphala]^tinduka^madana^phala^madhUka^maJjiSThAH// 56.06ab/ sarjarasa^rasa^AmalakAni ca^iti kalkaH kRto dvitIyo +ayam/ 56.06cd/ vajrAkhyaH prathamaguNair ayam api teSv eva kAryeSu// 56.07ab/ go^mahiSa^aja^viSANaiH khararomNA mahiSacarma^gavyaiz ca/ 56.07cd/ nimba^kapittha^rasaiH saha vajratalo[K.vajrataro] nAma kalko +anyaH// 56.08ab/ aSTau sIsaka^bhAgAH kAMsasya dvau tu rItikA^bhAgaH/ 56.08cd/ maya^kathito yogo +ayaM vijJeyo vajrasaGghAtaH// 57 pratimAlakSaNAdhyAyaH/ 57.01ab/ jAla^antarage bhAnau yad aNutaraM darzanaM rajo yAti/ 57.01cd/ tad vindyAt paramANuM prathamaM taddhi pramANAnAm// 57.02ab/ paramANu^rajo bAlAgra[K.vAlAgra]^likSa^yUkaM[K.yUkA] yavo +aGgulaM ca^iti/ 57.02cd/ aSTaguNAni yathottaram aGgulam ekaM bhavati saMkhyA[K.mAtrA]// 57.03ab/ devAgAra^dvArasya^aSTa^amza^Unasya yas tRtIyo +aMzaH/ 57.03cd/ tat^piNDikA^pramANaM pratimA tad^dviguNa^parimANA// 57.04ab/ svair aGgula^pramANair dvAdaza vIstIrNam[U.vistIrNam] AyataM ca mukham/ 57.04cd/ nagnajitA tu caturdaza dairghyeNa drAviDaM kathitam// 57.05ab/ nAsA^lalATa^cibuka^grIvAz catura^aGgulAs tathA karNau/ 57.05cd/ dve aGgule ca hanunI[K.hanuke] cibukaM ca dvyaGgulaM vitatam[K.vistRtam]// 57.06ab/ aSTa^aGgulaM lalATaM vistArAd dvy^aGgulAt pare zaGkhau/ 57.06cd/ catur^aGgulau tu zaGkhau karNau tu dvy^aGgulau[K.dvyaGgulaM] pRthulau// 57.07ab/ karNa^upAntaH kAryo +ardha^paJcame bhrU^samena sUtreNa/ 57.07cd/ karNa^srotaH sukumArakam ca netra[K.nayana]^prabandha^samam// 57.08ab/ catur^aGgulaM vasiSThaH kathayati netrAnta^karNayor vivaram/ 57.08cd/ adharo +aGgula^pramANas tasya^ardhena^uttroSThaz ca// 57.09ab/ ardha^aGgulA tu gocchA vaktraM catur^aGgula^AyataM kAryam/ 57.09cd/ vipulaM tu sa^ardham aGgulam *avyAttaM try^aGgulaM[K.adhyAttattryaGgulaM] vyAttam// 57.10ab/ dvy^aGgula^tulyau nAsApuTau ca nAsA puTA^agrato jJeyA/ 57.10cd/ syAd dvy^aGgulam ucchrAyaz catur^aGgulam antaraM ca^akSNoH// 57.11ab/ dvy^aGgula^mito +akSi^kozo dve netre tat^tribhAgikA tArA/ 57.11cd/ dRk^tArA paJca^aMzo netra^vikAzo +aGgulaM bhavati// 57.12ab/ paryantAt paryantaM daza bhruvo +ardha^aGgulaM bhruvor lekhA/ 57.12cd/ bhrU^madhyaM dvy^aGgulakaM bhUr[U.bhrUr] dhairghyeNa^aGgula^catuSkam// 57.13ab/ kAryA tu keza^rekhA bhrU^bandha^sama^aGgula^ardha^vistIrNA/ 57.13cd/ netra^ante karavIrakam upanyased aGgula^pramitam// 57.14ab/ dvAtriMzat pariNAhAc caturdaza^AyAmato +aGgulAni ziraH/ 57.14cd/ dvAdaza tu citra^karmaNi dRzyante viMzatir adRzyAH// 57.15ab/ AsyaM sa^keza^nicayaM SoDaza dairghyeNa nagnijit[U.nagnajit]^proktam/ 57.15cd/ grIvA daza vistIrNA pariNAhAd viMzatiH sa^ekA// 57.16ab/ kaNThAd dvAdaza hRdayaM hRdayAn nAbhI[K.nAbhiz] ca tat^pramANena/ 57.16cd/ nAbhI^madhyAd meDhra^antaraM ca tat^tulyam eva^uktam// 57.17ab/ UrU ca^aGgula^mAnaiz catur^yutA viMzatis tathA jaGghe/ 57.17cd/ jAnukapicche catur^aGgule ca pAdau ca tat^tulyau// 57.18ab/ dvAdaza^dIrghau SaT pRthutayA ca pAdau trika^Ayata^aGguSThau/ 57.18cd/ paJca^aGgula^pariNAhau pradezinI try^aGgulaM dIrghA// 57.19ab/ aSTa^aMza^aMza^UnAH zeSa^aGgulyaH[K.zeSAGgulayaH] krameNa kartavyAH/ 57.19cd/ sa^caturtha^bhAgam aGgulam utsedho +aGguSThakasya^uktaH// 57.20ab/ aGguSTha^nakhaH kathitas caturtha^bhAga^Unam aGgulaM tajjJaiH/ 57.20cd/ zeSa^nakhAnAm ardha^aGgulaM kramAt kiMcid^UnaM vA// 57.21ab/ jaGgha^agre pariNAhaz caturdaza^uktas tu vistarAt[K.vistaraH] paJca/ 57.21cd/ madhye tu sapta vipulA pariNAhAt triguNitAH sapta// 57.22ab/ aSTau tu jAnumadhye vaipulyaM try^aSTakaM tu pariNAhaH/ 57.22cd/ vipulau caturdaza^UrU madhye dviguNaz ca tat^paridhiH// 57.23ab/ kaTir aSTAdaza vipulA catvAriMzac catur^yutA paridhau/ 57.23cd/ aGgulam ekaM nAbhI[K.nAbhir] vedhena tathA pramANena// 57.24ab/ catvAriMzad^dvi^yutA nAbhI^madhyena madhya^pariNAhaH/ 57.24cd/ stanayoH SoDaza ca^antaram UrdhvaM kakSye[K.kakSe] SaD^aGgulike// 57.25ab/ *aSTAv aMsau dvAdaza bAhU kAryau[K.kAryAv aSTAv aMsau dvAdaza bAhU] tathA prabAhU ca/ 57.25cd/ bAhU SaD^vistIrNau[K.SaDvistirNau] pratibAhU tv aGgula^catuSkam// 57.26ab/ SoDaza bAhU mUle pariNAhAd dvAdaza^agra^haste ca/ 57.26cd/ vistAreNa karatalaM SaD^aGgulaM sapta dairghyeNa// 57.27ab/ paJca^aGgulAni madhyA pradezinI madhya^parva^dala^hInA/ 57.27cd/ anayA tulyA ca^anAmikA kaniSThA tu parva^UnA// 57.28ab/ parva^dvayam aGguSThaH zeSa^aGgulyas[K.zeSAGgulayas] tribhis tribhiH kAryAH/ 57.28cd/ nakha^parimANaM kAryaM sarvAsAm parvaNo +ardhena// 57.29ab/ deza^anurUpa^bhUSaNa^veSAlaGkAra^mUrtibhiH kAryA/ 57.29cd/ pratimA lakSaNa^yuktA sannihitA vRddhidA bhavati// 57.30ab/ dazaratha^tanayo rAmo baliz ca vairocaniH zataM viMzam/ 57.30cd/ dvAdaza^hAnyA zeSAH pravara^sama^nyUna^parimANAH// 57.31ab/ kAryo +aSTabhujo bhagavAMz catur^bhujo dvibhuja eva vA viSNuH/ 57.31cd/ zrIvatsa^aGkita^vakSAH kaustubha^maNi^bhUSita^uraskaH// 57.32ab/ atasI^kusuma^zyAmaH pIta^ambara^nivasanaH prasanna^mukhaH/ 57.32cd/ kuNDala^kirITa^dhArI pIna^gala^uraHsthala^aMsa^bhujaH// 57.33ab/ khaDga^gadA^zara^pANir dakSiNataH zAntidaz caturtha^karaH/ 57.33cd/ vAma^kareSu ca kArmuka^kheTaka^cakrANi zaGkhaz ca// 57.34ab/ atha ca caturbhujam icchati zAntida eko gadA^dharaz ca^anyaH/ 57.34cd/ dakSiNa^pArzve tv[K.hy] evaM vAme zaGkhaz ca cakraM ca// 57.35ab/ dvibhujasya tu zAnti^karo dakSiNa^hasto +aparaz ca zaGkha^dharaH/ 57.35cd/ evaM viSNoH pratimA kartavyA bhUtim icchadbhiH// 57.36ab/ baladevo hala^pANir mada^vibhrama^locanaz ca kartavyaH/ 57.36cd/ vibhrat[K.bibhrat] kuNDalam ekaM zaGkha^indu^mRNAla^gaura^tanuH[K.vapuH]// 57.37ab/ ekAnaMzA kAryA devI baladeva^kRSNayor madhye/ 57.37cd/ kaTi^saMsthita^vAma^karA sarojam itareNa ca^udvahatI// 57.38ab/ kAryA caturbhujA yA vAma^karAbhyAM sa^pustakaM kamalam/ 57.38cd/ dvAbhyAM dakSiNa^pArzve varam arthiSv akSa^sUtraM ca// 57.39ab/ *vAmo +atha vA^aSTa^bhujAyAH[K.vAmeSv aSTabhujAyAH] kamaNDaluz cApam ambujaM zAstram/ 57.39cd/ vara^zara^darpaNa^yuktAH savya^bhujAH sa^akSa^sUtrAz ca// 57.40ab/ zAmbaz ca gadA^hastaH pradyumnaz cApa^bhRt surUpaz ca/ 57.40cd/ anayoH striyau ca kArye kheTaka^nistriMza^dhAriNyau// 57.41ab/ brahmA kamaNDalu^karaz catur^mukhaH paNkaja^Asana^sthaz ca/ 57.41cd/ skandaH kumAra^rUpaH zakti^dharo barhiketuz ca// 57.42ab/ zukla^catur^viSANo dvipo mahendrasya vajra^pANitvam/ 57.42cd/ tiryag lalATa^saMsthaM tRtIyam api locanaM cihnam// 57.43ab/ zambhoH zirasi^indukalA vRSa^dhvajo +akSi ca tRtIyam api ca^Urdhvam/ 57.43cd/ zUlaM dhanuH pinAkaM vAma^ardhe vA girisutA^ardham// 57.44ab/ padma^aGkita^kara^caraNaH prasanna^mUrtiH sunIca^kezaz ca/ 57.44cd/ padmAsana^upaviSTaH pitA^iva jagato bhavati[K.bhavet] buddhaH// 57.45ab/ A^jAnu^lamba^bAhuH zrIvatsa^aGkaH prazAnta^mUrtiz ca/ 57.45cd/ dig^vAsAs taruNo rUpavAMz ca kAryo +arhatAM devaH// 57.46ab/ nAsA^lalATa^jaGgha^Uru^gaNDa^vakSAMsi ca^unnatAni raveH/ 57.46cd/ kuryAd udIcya^veSaM gUDhaM pAdAd uro yAvat// 57.47ab/ bibhrANaH sva^kara^ruhe bAhubhyAM[K.pANibhyAM] paGkaje mukuTa^dhArI/ 57.47cd/ kuNDala^bhUSita^vadanaH pralamba^hAro viyadga[K's tr. viyaGga]^vRtaH// 57.48cd/ kamala^udara^dyuti^mukhaH kaJcuka^guptaH smita^prasanna^mukhaH/ 57.48cd/ ratna^ujjvala^prabhA^maNDalaz ca kartuH zubhakaro +arkaH// 57.49ab/ saumyA tu hasta^mAtrA vasudA hasta^dvaya^ucchritA pratimA/ 57.49cd/ kSema^subhikSAya bhavet tri^catur^hasta^pramANA yA// 57.50ab/ nRpa^bhayam atyaGgAyAM hIna^aGgAyAm akalyatA kartuH/ 57.50cd/ zAta^udaryAM kSud^bhayam artha^vinAzaH kRza^aGgAyAm[K.kRzAyAM ca]// 57.51ab/ maraNaM tu sa^kSatAyAM zastra^nipAtena nirdizet kartuH/ 57.51cd/ vAma^avanatA patnIM dakSiNa^vinatA hinasty AyuH// 57.52ab/ andhatvam Urdhva^dRSTyA karoti cintAm adhomukhI dRSTiH/ 57.52cd/ sarva^pratimAsv evaM zubha^azubhaM bhAskara^ukta^samam// 57.53ab/ liGgasya vRtta^paradhiM dairghyeNa^AsUtrya tat tridhA vibhajet/ 57.53cd/ mUle tac caturasraM[K.caturazraM] madhye tv aSTAzriM vRttam ataH// 57.54ab/ caturasram[K.caturazram] avani^khAte madhyaM kAryaM tu piNDikA^zvabhre/ 57.54cd/ dRzya^ucchrAyeNa samA samantataH piNDikA[K.piNDakA] zvabhrAt// 57.55ab/ kRza^dIrghaM dezaghnaM pArzva^vihInaM purasya nAzaya/ 57.55cd/ yasya kSataM bhaved mastake vinAzAya tal^liGgam// 57.56ab/ mAtR^gaNaH kartavyaH sva^nAma^deva^anurUpa^kRta^cihnaH/ 57.56cd/ revanto +azva^ArUDho mRgayA^krIDA^Adi^parivAraH// 57.57ab/ daNDI yamo mahiSago haMsa^ArUDhaz ca pAzabhRd varuNaH/ 57.57cd/ nara^vAhanaH kubero vAma^kirITI bRhat^kukSiH// [K.58.58ab/ pramathAdhipo gajamukhaH pralamba^jaTharaH kuThAradhArI syAt/ K.58.58cd/ ekaviSANo bibhran mUlakakandaM sunIladalakandam//] 58 vanasampravezAdhyAyaH 58.01ab/ kartur anukUla^divase daivajJa^vizodhite zubha^nimitte/ 58.01cd/ maGgala^zakunaiH prAsthAnikaiz ca vana^sampravezaH syAt// 58.02ab/ pitRvana^mArga^surAlaya^valmIka^udyAna^tApasAzrama^jAH/ 58.02cd/ caitya^saritsaGgama^sambhavAz ca ghaTatoya^siktAz ca// 58.03ab/ kubja^anujAta^vallI^nipIDitA vajra^mAruta^upahatAH/ 58.03cd/ svapatita^hasti^nipIDita^zuSka^agni^pluSTa^madhunilayAH// 58.04ab/ taravo varjayitavyAH zubhadAH syuH snigdha^patra^kusuma^phalAH/ 58.04cd/ abhimata^vRkSaM gatvA kuryAt pUjAM sabali^puSpAm// 58.05ab/ suradAru^candana^zamI^madhUka^taravaH zubhA dvijAtInAm/ 58.05cd/ kSatrasya^ariSTa^azvattha^khadira^bilvA vivRddhikarAH// 58.06ab/ vaizyAnAM jIvaka^khadira^sindhuka^syandanAz[K.spandanAz] ca zubhaphaladAH/ 58.06cd/ tinduka^kesara^sarja^arjuna^Amra^zAlAz ca zUdrANAm// 58.07ab/ liGgaM vA pratimA vA drumavat sthApyA yathA dizaM yasmAt/ 58.07cd/ tasmAc cihnayitavyA dizo drumasya^Urdhvam atha vA^adhaH/ 58.08ab/ paramAnna^modaka^odana^dadhi^palala^ullopikA^Adibhir bhakSyaiH/ 58.08cd/ madyaiH kusumair dhUpair gandhaiz ca taruM samabhyarcya// 58.09ab/ sura^pitR^pizAca^rAkSasa^bhujaga^asura^gaNa^vinAyaka^AdyAnAm/ 58.09cd/ kRtvA rAtrau pUjAM vRkSaM saMspRzya ca brUyAt// 58.10ab/ arcArtham amukasya tvaM devasya parikalpitaH/ 58.10cd/ namas te vRkSa pUjeyaM vidhivat sampragRhyatAm// 58.11a yAnIha bhUtAni vasanti tAni 58.11b baliM gRhItvA vidhivat prayuktam/ 58.11c anyatra vAsaM parikalpyantu 58.11d kSamantu tAny adya namo +astu tebhyaH// 58.12a vRkSaM prabhAte salilena siktvA 58.12b pUrvottarasyAM dizi sannikRtya/ 58.12c madhvAjya^digdhena[K.liptena] kuThArakeNa 58.12d pradakSiNaM zeSam ato nihanyAt[K.+abhihanyAt]// 58.13a pUrveNa pUrvottarato +atha vA^udak 58.13b pated yadA vRddhikaras tadA syAt/ 58.13c AgneyakoNAt kramazo +agnidAha^ 58.13d rugrAga[K.kSudroga]rogAs turagakSayaz ca// 58.14a yan na^uktam asmin vana^sampraveze 58.14b nipAta^vicchedana^vRkSagarbhAH/ 58.14c indradhvaje vAstuni ca pradiSTAH 58.14d pUrvaM mayA te +atra tatha^eva yojyAH// 59 pratimApratiSThApanAdhyAyaH 59.01ab/ dizi yAmyAyAM[K.saumyAyAM] kuryAd adhivAsana^maNDapaM budhaH prAg vA/ 59.01cd/ toraNa^catuSTaya^yutaM zasta^druma^pallava^cchannam// 59.02ab/ pUrve bhAge citrAH srajaH patAkAz ca maNDapasya^uktAH/ 59.02cd/ AgneyyAM dizi raktAH kRSNAH syur yAmya^nairRtyoH[K.nairRtayoH]// 59.03ab/ zvetA dizy aparasyAm vAyavyAyAM tu pANDurA eva/ 59.03cd/ citrAz ca^uttara^pArzve pItAH pUrvottare kAryAH[K.koNe]// 59.04ab/ AyuH^zrI^bala^jayadA dAru^mayI mRN^mayI[K.mRnmayI] tathA pratimA/ 59.04cd/ loka^hitAya maNi^mayI sauvarNI puSTidA bhavati// 59.05ab/ rajata^mayI kIrti^karI prajA^vivRddhiM karoti tAmra^mayI/ 59.05cd/ bhU^lAbhaM tu mahAntaM zailI pratimA^atha vA liGgam// 59.06ab/ zaGkhu^upahatA pratimA pradhAna^puruSaM kulaM ca ghAtayati/ 59.06cd/ zvabhra^upahatA rogAn upadravAMz ca kSayam[K.akSayAn] kurute// 59.07ab/ maNDapa^madhye sthaNDilam upalipya^AstIrya sikatayA^atha kuzaiH/ 59.07cd/ bhadrAsana^kRta^zIrSa^upadhAna^pAdAM nyaset pratimAm// 59.08ab/ plakSa^azvattha^udumbara^zirISa^vaTa^sambhavaiH kaSAya^jalaiH/ 59.08cd/ maGgalya^saMjJitAbhiH sarva^auSadhibhiH kuza^AdyAbhiH// 59.09ab/ dvipa^vRSabha^uddhata[K.uddhRta]^parvata^valmIka^sarit^samAgama^taTeSu/ 59.09cd/ padma^saraHsu ca mRdbhiH sa^paJcagavyaiz ca tIrtha^jalaiH// 59.10ab/ pUrva^ziraskAM snAtAM suvarNa^ratna^ambubhiz ca sa^sugandhaiH/ 59.10cd/ nAnA^tUrya^ninAdaiH puNyAhair veda^nirghoSaiH// 59.11ab/ aindryAM dizi^indra^liGgA mantrAH prAgdakSiNe +agni^liGgAz ca/ 59.11cd/ vaktavyA[K.japtavyA] dvija^mukhyaiH pUjyAs te dakSiNAbhiz ca// 59.12ab/ yo devaH saMsthApyas tan^mantraiz ca^analaM dvijo juhuyAt/ 59.12cd/ agni^nimittAni mayA proktAni^indra^dhvaja^utthAne[K.ucchrAye]// 59.13ab/ dhUma^Akulo +apasavyo muhur muhur viphuliGga^kRn na zubhaH/ 59.13cd/ hotuH smRti^lopo vA prasarpaNaM ca^azubhaM proktam// 59.14ab/ snAtAm abhukta^vastrAM sv^alaGkRtAM pUjitAm kusuma^gandhaiH/ 59.14cd/ pratimAM sv^AstIrNAyAm zayyAyAm sthApakaH kuryAt// 59.15ab/ suptAM *sa^gIta^nRtyair jAgaraNaiH[K.sunRtyagItair jAgarakaiH] samyag evam adhivAsya/ 59.15cd/ daivajJa^sampradiSTe kAle saMsthApanaM kuryAt// 59.16ab/ abhyarcya kusuma^vastra^anulepanaiH zaGkha^tUrya^nirghoSaiH/ 59.16cd/ prAdakSiNyena nayed Ayatanasya prayatnena// 59.17ab/ kRtvA baliM prabhUtaM sampUjya brAhmaNAMz ca sabhyAMz ca/ 59.17cd/ dattvA hiraNya^zakalaM vinikSipet piNDikA^zvabhre/ 59.18ab/ sthApaka^daivajJa^dvija^sabhya^sthapatIn vizeSato +abhyarcya/ 59.18cd/ kalyANAnAM bhAgI bhavati^iha paratra ca svargI// 59.19a viSNor bhAgavatAn magAMz ca savituH zambhoH sa^bhasma^dvijAn 59.19b mAtRRNAm api maNDala^krama^vido[K.mAtRmaNDalavido] viprAn vidur brahmaNaH/ 59.19c zAkyAn sarva^hitasya zAnta^manaso nagnAn jinAnAM vidur 59.19d ye yaM devam upAzritAH sva^vidhinA tais tasya kAryA kriyA// 59.20ab/ udagayane sitapakSe zizira^gabhastau ca jIva^varga^sthe/ 59.20cd/ lagne sthire sthira^aMze saumyair dhI^dharma^kendra^gataiH// 59.21ab/ pApair upacaya^saMsthair dhruva^mRdu^hari^tiSya^vAyu^deveSu/ 59.21cd/ vikuje dine +anukUle devAnAM sthApanaM zastam// 59.22ab/ sAmAnyam idaM samAsato lokAnAM hitadaM mayA kRtam/ 59.22cd/ adhivAsana^sannivezane sAvitre pRthag eva vistarAt// 60 golakSaNAdhyAyaH 60.01a parAzaraH prAha bRhadrathAya 60.01b go^lakSaNaM yat kriyate tato +ayam/ 60.01c mayA samAsaH zubha^lakSaNAs tAH 60.01d sarvAs tathA +apy Agamato +abhidhAsye// 60.02ab/ sAsra^Avila^rUkSa^akSyo mUSaka^nayanAz na zubhadA gAvaH/ 60.02cd/ pracalac^cipiTa^viSANAH karaTAH khara^sadRza^varNAz[K.varnAH] ca// 60.03ab/ daza^sapta^catur^dantyaH pralamba^muNDa^AnanA vinata^pRSThyaH[K.pRSThAH U.pRSThaH]/ 60.03cd/ hrasva^sthUla^grIvA yava^madhyA dArita^khurAz ca// 60.04ab/ zyAva^atidIrgha^jihvA gulphair atitanubhir atibRhadbhir vA/ 60.04cd/ atikakudAH kRza^dehA na^iSTA hIna^adhika^aGgyaz ca// 60.05ab/ vRSabho +apy evaM sthUla^atilamba^vRSaNaH zirA^tata^kroDaH/ 60.05cd/ sthUla^zirA^cita^gaNDas tristhAnaM mehate yaz ca// 60.06ab/ mArjAra^akSaH kapilaH karaTo vA na zubhado dvijasya^eva[K.dvijasyeSTaH]/ 60.06cd/ kRSNa^oSTha^tAlu^jihvaH zvasano yUthasya ghAtakaraH// 60.07ab/ sthUla^zakRn^maNi^zRGgaH sita^udaraH kRSNa^sAra^varNaz ca/ 60.07cd/ gRhajAto +api tyAjyo yUtha^vinAza^Avaho vRSabhaH// 60.08ab/ zyAmaka^puSpa^cita^aGgo bhasma^aruNa^sannibho biDAla^akSaH/ 60.08cd/ viprANAm api na zubhaM karoti vRSabhaH parigRhItaH// 60.09ab/ ye ca^uddharanti pAdAn paGkAd iva yojitAH kRza^grIvAH/ 60.09cd/ kAtara^nayanA hInAz ca pRSThatas te na bhArasahAH// 60.10ab/ mRdu^saMhata^tAmra^oSThAs tanu^sphijas tAmra^tAlu^jihvAz ca/ 60.10cd/ hrasva^tanu[K.tanuhrasvo]^ucca^zravaNAH sukukSayaH spRSTa[K.spaSTa]^jaGghAz ca// 60.11ab/ AtAmra^saMhata^khurA vyUDha^uraskA bRhat^kakuda^yuktAH/ 60.11cd/ snigdha^zlakSNa^tanu^tvag^romANas tAmra^tanu^zRGgAH// 60.12ab/ tanu^bhU^spRg^vAladhayo rakta^anta^vilocanA mahocchvAsAH/ 60.12cd/ siMha^skandhAs tanv^alpa^kambalAH pUjitAH sugamAH[K.U.sugatAH]// 60.13ab/ vAma^Avartair vAme dakSiNa^pArzve ca dakSiNa^AvartaiH/ 60.13cd/ zubhadA bhavanty anaDuho jaGghAbhiz ca^eNaka^nibhAbhiH// 60.14ab/ vaidUrya[K.vaiDUrya]^mallikA^budbuda^IkSaNAH sthUla^netra^pakSmANaH[K.varmANaH]/ 60.14cd/ pArSNibhir asphuTita^AbhiH zastAH sarve ca[K.api] bhArasahAH// 60.15ab/ ghrANoddeze savalir mArjAra^mukhaH sitaz ca dakSiNataH/ 60.15cd/ kamala^utpala^lAkSA^AbhaH suvAladhir vAji^tulya^javaH// 60.16ab/ lambair vRSaNair meSa^udaraz ca saMkSipta^vaMkSaNa[K.kSaNA]^kroDaH/ 60.16cd/ jJeyo bhAra^adhva^saho jave +azva^tulyaz ca zastaphalaH// 60.17ab/ sitavarNaH piGga^akSas tAmra^viSANa^IkSaNo mahAvaktraH/ 60.17cd/ haMso nAma zubhaphalo yUthasya vivardhanaH proktaH// 60.18ab/ bhUspRgvAladhir AtAmra^viSANo[K.vaGkSaNo] raktadRk kakudmAMz[K.kakudmI] ca/ 60.18cd/ kalmASaz ca svAminam acirAt kurute patiM lakSmyAH// 60.19ab/ yo vA sitaikacaraNair[K.sitaikacaraNo] yatheSTavarNaz ca so +api zubhaphalakRt[K.zastaphalaH]/ 60.19cd/ mizraphalo +api grAhyo yadi na^ekAntaprazasto +asti// 61 zvalakSaNAdhyAyaH 61.01a pAdAH paJca^nakhAs trayo +agra^caraNaH SaDbhir nakhair dakSiNas 61.01b tAmra^oSTha^agranaso mRgezvara^gatir jighran bhuvaM yAti ca/ 61.01c lAGgUlaM sasaTaM dRg^RkSa^sadRzI karNau ca lambau mRdU 61.01d yasya syAt sa karoti poSTur acirAt puSTAM zriyaM zvA gRhe// 61.02a pAde pAde paJca paJca^agrapAde 61.02b vAme yasyAH SaNnakhA mallikAkSyAH/ 61.02c vakraM pucchaM piGgalA^lamba^karNA 61.02d yA sA rASTraM kukkurI pAti puSTA[K.poSTuH]// 62 kukkuTalakSaNAdhyAyaH 62.01ab/ kukkuTas tv Rju^tanUruha^aGgulis tAmra^vaktra^nakha^cUlikaH sitaH/ 62.01cd/ rauti susvaram uSAtyaye ca yo vRddhidaH sa nRpa^rASTra^vAjinAm// 62.02a yavagrIvo yo vA badara^sadRzo vA^api vihago 62.02b bRhan^mUrdhA varNair bhavati bahubhiz ca ruciraH/ 62.02c sa zastaH saMgrAme madhu^madhupa^varNaz ca jayakRd 62.02d na zasto yo +ato +anyaH kRza^tanu^ravaH khaJja^caraNaH// 62.03ab/ kukkuTI ca mRdu^cAru^bhASiNI snigdha^mUrti^rucira^Anana^ISaNA/ 62.03cd/ sA dadAti suciraM mahIkSitAM zrI^yazo^vijaya^vIryasampadaH// 63 kUrmalakSaNAdhyAyaH 63.01a sphuTika^rajata^varNo nIla^rAjI^vicitraH 63.01b kalaza^sadRza^mUrtiz cAru^vaMzaz ca kUrmaH/ 63.01c aruNa^sama^vapur vA sarSapa^AkAra^citraH 63.01d sakala^nRpa^mahattvaM mandirasthaH karoti// 63.02ab/ aJjana^bhRGga^zyAma^tanur vA bindu^vicitro +avyaGga^zarIraH/ 63.02cd/ sarpa^zirA vA sthUlagalo yaH so +api nRpANAM rASTra^vivRddhyai// 63.03a vaiDUrya^tviT sthUla^kaNThas trikoNo 63.03b gUDha^cchidraz ca^Uru[K.U.cAru]^vaMzaz ca zastaH/ 63.03c krIDAvApyAM toyapUrNe maNau vA 63.03d kAryaH kUrmo maGgala^arthaM narendraiH// 64 chAgalakSaNAdhyAyaH 64.01ab/ chAga^zubha^azubha^lakSaNam abhidhAsye nava^daza^aSTa^dantAs te/ 64.01cd/ dhanyAH sthApyA vezmani santyAjyAH sapta^dantA ye// 64.02ab/ dakSiNa^pArzve maNDalam asitaM zuklasya zubhaphalaM bhavati/ 64.02cd/ RSya^nibha^kRSNa^lohita^varNAnAM zvetam ati[K.api]zubhadam// 64.03ab/ stanavad avalambate yaH kaNThe +ajAnAM maNiH sa vijJeyaH/ 64.03cd/ ekamaNiH zubhaphala^kRd dhanyatamA dvi^tra^maNayo[K.dvitrimaNayo] ye// 64.04ab/ muNDAH sarve zubhadAH sarva^sitAH sarva^kRSNa^dehAz ca/ 64.04cd/ ardha^asitAH sita^ardhA dhanyAH kapila^ardha^kRSNAz ca// 64.05ab/ vicarati yUthasya^agre prathamaM ca^ambho +avagAhate yo +ajaH/ 64.05cd/ sa zubhaH sita^mUrdhA vA mUrdhani vA kRttikA[K.TikkikA] yasya// 64.06ab/ sa^pRSata^kaNTha^zirA vA tila^piSTa^nibhaz ca tAmradRk zastaH/ 64.06cd/ kRSNa^caraNaH sito vA kRSNo vA zveta^caraNo yaH// 64.07ab/ yaH kRSNa^aNDaH zveto madhye kRSNena bhavati paTTena/ 64.07cd/ yo vA carati sazabdaM mandaM ca sa zobhanaz chAgaH// 64.08ab/ RSya^ziroruha^pAdo yo vA prAk pANDuro +apare nIlaH/ 64.08cd/ sa bhavati zubhakRc chAgaH zlokaz ca^apy atra garga^uktaH// 64.09ab/ kuTTakaH kuTilaz ca^eva jaTilo vAmanas tathA/ 64.09cd/ te catvAraH zriyaH putrA na^alakSmIke vasanti te// 64.10a atha^aprazastAH khara^tulya^nAdAH 64.10b pradIpta^pucchAH kunakhA vivarNAH/ 64.10c nikRtta^karNA dvipa^mastakAz ca 64.10d bhavanti ye ca^asita^tAlu^jihvAH// 64.11a varNaiH prazastair maNibhiH prayuktA[K.ca yuktA] 64.11b muNDAz ca ye tAmra^vilocanAz ca/ 64.11c te pUjitA vezmani[K.vezmasu] mAnavAnAM 64.11d saukhyAni kurvanti yazaH zriyaM ca// 65 azvalakSaNAdhyAyaH 65.01a dIrgha^grIvA^akSikUTas trika^hRdaya^pRthus tAmra^tAlu^oSTha^jihvaH 65.01b sUkSma^tvak^keza^vAlaH suzapha^gati^mukho hrasva^karNa^oSTha^pucchaH/ 65.01c jaGghA^jAnu^Uru^vRttaH sama^sita^dazanaz cAru^saMsthAna^rUpo 65.01d vAjI sarva^aGga^zuddho bhavati narapateH zatru^nAzAya nityam// 65.02ab/ azrupAta^hanu^gaNDa^hRd[K.hRD]^gala^protha^zaGkha^kaTi^basti^jAnuni/ 65.02cd/ muSka^nAbhi^kakude tathA gude savya^kukSi^caraNe tathA[K.caraNeSu ca] zubhAH[U.azubhAH]// 65.03a ye prapANa^gala^karNa^saMsthitAH 65.03b pRSTha^madhya^nayana^upari sthitAH/ 65.03c oSTha^sakthi^bhuja^kukSi^pArzvagAs 65.03d te lalATa^sahitAH suzobhanAH// 65.04ab/ teSAM prapANa eko lalATa^kezeSu ca dhruva^AvartAH/ 65.04cd/ randhra^uparandhra^mUrdhani vakSasi ca^iti smRtau dvau dvau// 65.05a SaSbhir dantaiH sita^Abhair bhavati haya^zizus taiH kazAyair dvivarSaiH 65.05b sandaMzair madhyama^antyaiH pati[K.U.patita]samuditais tryabdhi[K.tryabda]^paJca^abdika^azvaH/ 65.05c sandaMza^anukrameNa trika^parigaNitAH kAlikA pIta^zuklAH 65.05d kAcA makSIka[K.mAkSIka]^zaGkha^avaTa^calanam ato dantapAtaM ca viddhi// 66 hastilakSaNAdhyAyaH 66.01a madhv^Abha^dantAH suvibhakta^dehA 66.01b na ca^*upadigdhA na[K.digdhAz ca] kRzAH kSamAz ca/ 66.01c gAtraiH samaiz cApa^samAna^vaMzA 66.01d varAha^tulyair jaghanaiz ca bhadrAH// 66.02a vakSo +atha kakSA^valayaH zlathAz ca 66.02b lamba^udaras tvag bRhatI galaz ca/ 66.02c sthUlA ca kukSiH saha pecakena 66.02d saiMhI ca dRg manda^mataGgajasya// 66.03a mRgAs tu hrasva^adhara^vAla^meDhrAs 66.03b tanv^aGghri[K.tanvaMhri]^kaNTha^dvija^hasta^karNAH/ 66.03c sthUla^IkSaNAz ca^iti yathA^ukta^cihnaiH 66.03d saGkIrNa^nAgA vyatimizra^cihnAH// 66.04a paJca^unnatiH sapta mRgasya dairghyam 66.04b aSTau ca hastAH pariNAha^mAnam/ 66.04c eka^dvi^vRddhAv atha manda^bhadrau 66.04d saGkIrna^nAgo +aniyata^pramANaH// 66.05a bhadrasya varNo harito *madaz ca[K.madasya] 66.05b mandasya hAridraka^sannikAzaH/ 66.05c kRSNo madaz ca^abhihito mRgasya 66.05d saGkIrNa^nAgasya mado vimizraH// 66.06a tAmra^oSTha^tAlu^vadanAH kalaviGka^netrAH 66.06b snigdha^unnata^agra^dazanAH pRthula^Ayata^AsyAH/ 66.06c cApa^unnata^Ayata^nigUDha^nimagna^vaMzAs 66.06d tanv^eka^roma^cita^kUrma^samAna^kumbhAH// 66.07a vistIrNa^karNa^hanu^nAbhi^lalATa^guhyAH 66.07b kUrma^unnata^dvi^nava^viMzatibhir nakhaiz ca/ 66.07c rekhA^traya^upacita^vRtta^karAH suvAlA 66.07d dhanyAH sugandhi^mada^puSkara^mArutAz ca// 66.08ab/ dIrgha^aGguli^rakta^puSkarAH sajala^ambhoda^ninAda^bRMhiNaH/ 66.08cd/ bRhad^Ayata^vRtta^kandharA dhanyA bhUmipater mataGgajAH// 66.09a nimarda[K.U.nirmadA]^abhyadhika^hIna^nakha^aGgAn 66.09b kubja^vAmanaka^meSa^viSANAn/ 66.09c dRzya^koza^phala^puSkara^hInAn 66.09d zyAva^nIla^zabala^asita^tAlUn// 66.10a svalpa^vaktra^ruha^matkuNa^SaNDhAn 66.10b hastinIM ca gaja^lakSaNa^yuktAm/ 66.10c garbhiNI ca nRpatiH paradezaM 66.10d prApayed ativirUpa^phalAs te// 67 puruSalakSanAdhyAyaH 67.01a unmAna^mAna^gati^saMhati^sAra^varNa^ 67.01b sneha^svara^prakRti^sattvam anUkaM Adau/ 67.01c kSetraM mRjAM ca vidhivat kuzalo +avalokya 67.01d sAmudravid vadati yAtam anAgataM vA[K.ca]// 67.02a asvedanau mRdutalau kamala^udara^Abhau 67.02b zliSTa^aGgulI rucira^tAmra^nakhau supArSNI/ 67.02c uSNau zirA^virahitau sunigUDha^gulphau 67.02d kUrma^unnatau ca caraNau manujezvarasya// 67.03a zUrpa^AkAra^virUkSa^pANDura^nakhau vakrau zirA^santatau 67.03b saMzuSkau virala^aGgulI ca caraNau dAridrya^duHkha^pradau/ 67.03c mArgAya^utkaTakau kaSAya^sadRzau vaMzasya vicchedadau[K.vicchittidau] 67.03d brahmaghnau paripakva^mRd^dyuti^talau pItAv *agamyA^ratau[K.agamyaratau]// 67.04a pravirala^tanu^roma^vRtta^jaGghA 67.04b dvirada^kara^pratimair vara^Urubhiz ca/ 67.04c upacita^sama^jAnavaz ca bhUpA 67.04d dhana^rahitAH zva^zRgAla^tulya^jaGghAH// 67.05a roma^eka^ekaM kUpake pArthivAnAM 67.05b dve dve jJeye paNDita^zrotriyANAm/ 67.05c try^Adyair niHsvA mAnavA duHkha^bhAjaH 67.05d kezAz ca^evaM ninditAH pUjitAz ca// 67.06a nirmAMsa^jAnur mriyate pravAse 67.06b saubhAgyam alpair vikaTair daridrAH/ 67.06c strI^nirjitAz ca^eva[K.ca^api] bhavanti nimnai 67.06d rAjyaM samAMsaiz ca mahadbhir AyuH// 67.07a liGge +alpe dhanavAn apatya^rahitaH sthUle *+api hIno[K.vihIno] dhanair 67.07b meDhre vAmanate suta^artha^rahito vakre +anyathA putravAn/ 67.07c dAridryaM vinate tv adho +alpa^tanayo liGge zirA^santate 67.07d sthUla^granthi^yute sukhI mRdu karoty antaM prameha^AdibhiH// 67.08ab/ koza^nigUDhair bhUpA dIrghair bhagnaiz ca vitta^parihInAH/ 67.08cd/ Rju^vRtta^zephaso laghu^zirAla^ziznAz ca dhanavantaH// 67.09ab/ jala^mRtyur eka^vRSaNo viSamaiH strI^caJcalaH samaiH kSitipaH/ 67.09cd/ hrasva^Ayuz ca^udbaddhaiH pralamba^vRSaNasya zatam AyuH// 67.10ab/ raktair ADhyA maNibhir nirdravyAH pANDuraiz ca malinaiz ca/ 67.10cd/ sukhinaH sa^zabda^mUtrA niHsvA niHzabda^dhArAz ca// 67.11ab/ dvi^tri^catur^dhArAbhiH pradakSiNa^Avarta^valita^mUtrAbhiH/ 67.11cd/ pRthivI^patayo jJeyA vikIrNa^mUtrAz ca dhana^hInAH// 67.12ab/ eka^eva mUtra^dhArA valitA *rUpa^pradA na suta^dAtrI[K.rUpapradhAnasutadAtrI]/ 67.12cd/ snigdha^unnata^sama^maNayo dhana^vanitA^ratna^bhoktAraH/ 67.13ab/ maNibhiz ca madhya^nimnaiH kanyA^pitaro bhavanti niHsvAz ca/ 67.13cd/ bahu^pazu^bhAjo madhya^unnataiz ca na^atyulbaNair dhaninaH// 67.14ab/ parizuSka^basti^zIrSair dhana^rahitA durbhagAz ca vijJeyAH/ 67.14cd/ kusuma^sama^gandha^zukrA vijJAtavyA mahI^pAlAH// 67.15ab/ madhu^gandhe bahuvittA matsya^sagandhe bahUny apatyAni/ 67.15cd/ tanu^zukraH strI^janako mAMsa^sagandho mahAbhogI// 67.16ab/ madirA^gandhe yajvA kSAra^sagandhe ca retasi daridraH/ 67.16cd/ zIghraM maithuna^gAmI dIrgha^Ayur ato +anyathA^alpAyuH// 67.17ab/ niHsvo +atisthUla^sphik samAMsala^sphik sukha^anvito bhavati/ 67.17cd/ vyAghrAnto +adhyardha^sphig maNDUka^sphig nara^adhipatiH// 67.18ab/ siMha^kaTir manujendraH kapi^karabha^kaTir dhanaiH parityaktaH/ 67.18cd/ sama^jaTharA bhogayutA ghaTa^piThara^nibha^udarA niHsvAH// 67.19ab/ avikala^pArzvA dhanino nimnair vakraiz ca bhoga^santyaktAH/ 67.19cd/ sama^kukSA bhogADhyA nimnAbhir bhoga^parihInAH// 67.20ab/ unnata^kukSAH kSitipAH kuTilAH syur mAnavA viSama^kukSAH/ 67.20cd/ sarpa^udarA daridrA bhavanti bahv^Azinaz ca^eva// 67.21ab/ parimaNDala^unnatAbhir vistIrNAbhiz ca nAbhibhiH sukhinaH/ 67.21cd/ alpA[K.svalpA] tv adRzya^nimnA nAbhiH kleza^AvahA bhavati// 67.22ab/ vali^madhya^gatA viSamA *zUlAd bAdhAM[K.zUlAbAdhaM] karoti naisvyaM[K.naiHsvyaM] ca/ 67.22cd/ zAThyaM vAma^AvartA karoti medhAM pradakSiNataH// 67.23ab/ pArzva^AyatA cira^AyuSam upariSTAc ca^IzvaraM gava^ADhyam adhaH/ 67.23cd/ zatapatra^karNikA^AbhA nAbhir manujezvaraM kurute// 67.24ab/ zastra^antaM strI^bhoginam AcAryaM bahu^sutaM yathAsaMkhyam/ 67.24cd/ eka^dvi^tri^caturbhir valibhir vindyAd nRpaM tv avalim// 67.25ab/ viSama^valayo manuSyA bhavanty agamyA^abhigAminaH pApAH/ 67.25cd/ Rju^valayaH sukha^bhAjaH paradAra^dveSiNaz ca^eva// 67.26ab/ mAMsala^mRdubhiH pArzvaiH pradakSiNa^Avarta^romabhir bhUpAH/ 67.26cd/ viparItair nirdravyAH sukha^parihInAH para^preSyAH// 67.27ab/ subhagA bhavanty anudvaddha[K.anubaddha]^cUcukA nirdhanA viSama^dIrghaiH/ 67.27cd/ pIna^upacita^nimagnaiH kSiti^patayaz cUcukaiH sukhinaH// 67.28ab/ hRdayaM samunnataM pRthu na vepanaM mAMsalaM ca nRpatInAm/ 67.28cd/ adhanAnAM viparItaM khara^roma^citaM zirAlaM ca// 67.29ab/ sama^vakSaso +arthavantaH pInaiH *zUrA hy[K.zUrAs tv] akiJcanAs tanubhiH/ 67.29cd/ viSamaM vakSo yeSAM te niHsvAH zastra^nidhanAz ca// 67.30ab/ viSamair viSamo jatrubhir artha^vihIno +asthi^sandhi^pariNaddhaiH/ 67.30cd/ unnata^jatrur bhogI[K.bhAgI] nimnair niHsvo +arthavAn pInaiH// 67.31ab/ cipiTa^grIvo niHsvaH zuSkA sazirA ca yasya vA grIvA/ 67.31cd/ mahiSa^grIvaH zUraH zastra^anto vRSa^sama^grIvaH// 67.32ab/ kambu^grIvo rAjA pralamba^kaNThaH prabhakSaNo bhavati/ 67.32cd/ pRSTham abhagnam aromazam arthavatAm azubhadam ato +anyat// 67.33ab/ asvedana^pIna^unnata^sugandha[K.sugandhi]^sama^roma^saGkulAH kakSAH/ 67.33cd/ vijJAtavyA dhaninAm ato +anyathA^arthair vihInAnAm// 67.34ab/ nirmAMsau romacitau bhagnAv alpau ca nirdhanasya^aMsau/ 67.34cd/ vipulAv avyucchinnau suzliSTau saukhya^vIryavatAm// 67.35ab/ kari^kara^sadRzau vRttAv A^jAnv^avalambinau samau pInau/ 67.35cd/ bAhU pRthivI^IzAnAm adhanAnAM[K.adhamAnAM] romazau hrasvau// 67.36ab/ hasta^aGgulayo dIrghAz cira^AyuSAm avalitAz ca subhagAnAm/ 67.36cd/ medhAvinAm ca sUkSmAz cipiTAH para^karma^niratAnAm// 67.37ab/ sthUlAbhir dhana^rahitA bahir^natAbhiz ca zastra^niryANAH/ 67.37cd/ kapi^sadRza^karA dhanino vyAghra^upama^pANayaH pApAH// 67.38ab/ maNi^bandhanair nigUDhair dRDhaiz ca su^zliSTa^sandhibhir bhUpAH/ 67.38cd/ hInair hasta^cchedaH zlathaiH sazabdaiz ca nirdravyAH// 67.39ab/ pitR^vittena vihInA bhavanti nimnena karatalena narAH/ 67.39cd/ saMvRta^nimnair dhaninaH prottAna^karAz ca dAtAraH// 67.40ab/ viSamair viSamA niHsvAz ca karatalair IzvarAz[K.IzvarAs] tu lAkSAbhaiH/ 67.40cd/ pItair agamya^vanitA^abhigAmino nirdhanA rUkSaiH// 67.41ab/ tuSa^sadRza^nakhAH klIbAz cipiTaiH sphuTitaiz ca vitta^santyaktAH/ 67.41cd/ ku^nakha^vivarNaiH para^tarkukAz ca tAmraiz camUpatayaH// 67.42ab/ aGguSTha^yavair ADhyAH sutavanto +aGguSTha^*mUlajaiz ca yavaiH[K.mUlagaiz ca yavaH]/ 67.42cd/ dIrgha^aGguli^parvANaH subhagA dIrgha^AyuSaz ca^eva// 67.43ab/ snigdhA nimnA rekhA dhaninAM tad^vyatyayena niHsvAnAm/ 67.43cd/ virala^aGgulayo niHsvA dhana^saJcayino ghana^aGgulayaH// 67.44ab/ tisro rekhA maNi^bandhana^utthitAH kara^tala^upagA nRpateH/ 67.44cd/ mIna^yuga^aGkita^pANir nityaM satra^prado bhavati// 67.45ab/ vajra^AkArA dhaninAM vidyA^bhAjAM ca mIna^puccha^nibhAH/ 67.45cd/ zaGkha^Atapatra^zivikA^gaja^azva^padma^upamA nRpateH// 67.46ab/ kalaza^mRNAla^patAkA^aGkuza^upamAbhir bhavanti nidhipAlAH/ 67.46cd/ dAma^nibhAbhiz ca^ADhyAH svastika^rUpAbhir aizvaryam// 67.47ab/ cakra^asi^parazu^tomara^zakti^dhanuH^kunta^sannibhA rekhAH/ 67.47cd/ kurvanti camUnAthaM yajvAnam ulUkhala^AkArAH// 67.48ab/ makara^dhvaja^koSThAgAra^sannibhAbhir mahAdhana^upetAH/ 67.48cd/ vedI^nibhena ca^eva^agnihotriNo brahmatIrthena// 67.49ab/ vApI^devakula^Adyair dharmaM kuruvanti ca tri^koNAbhiH/ 67.49cd/ aGguSTha^mUla^rekhAH putrAH syur dArikAH sUkSmAH// 67.50ab/ rekhAH pradezini^gatAH[K.gAH] zatAyuSaM kalpanIyam UnAbhiH/ 67.50cd/ chinnAbhir druma^patanaM bahu^rekhA^arekhiNo niHsvAH// 67.51ab/ atikRza^dIrghaiz cibukair nirdravyA mAMsalair dhana^upetAH/ 67.51cd/ vimba[K.bimba]^upamair avakrair adharair bhUpAs tanubhir asvAH// 67.52ab/ oSThaiH sphuTita^vikhaNDita^vivarNa^rUkSaiz ca dhana^parityaktAH/ 67.52cd/ snigdhA ghanAz ca dazanAH sutIkSNa^daMSTrAH samAz ca zubhAH// 67.53ab/ jihvA raktA dIrghA zlakSNA susamA ca bhogino[K.bhoginAM] jJeyA/ 67.53cd/ zvetA kRSNA paruSA nirdravyANAM tathA tAlu// 67.54ab/ vaktraM saumyaM saMvRtam amalaM zlakSNaM samaM ca bhUpAnAm/ 67.54cd/ viparItaM kleza^bhujAM mahAmukhaM durbhagANAM ca// 67.55ab/ strI^mukham anapatyAnAM zAThyavatAM maNDalaM parijJeyam/ 67.55cd/ dIrghaM nirdravyANAM bhIru^mukhAH pApa^karmANaH// 67.56ab/ caturasraM[K.caturazraM] dhUrtAnAM nimnaM vakraM[K.vaktraM] ca tanaya^rahitAnAm/ 67.56cd/ kRpaNAnAm atihrasvaM sampUrNaM bhoginAM kAntam// 67.57ab/ asphuTita^agraM snigdhaM zmazru zubhaM mRdu ca sannataM ca^eva/ 67.57cd/ raktaiH paruSaiz caurAH zmazrubhir alpaiz ca vijJeyAH// 67.58ab/ nirmAMsaiH karNaiH pApa^mRtyavaz carpaTaiH subahubhogAH/ 67.58cd/ kRpaNAz ca hrasva^karNAH zaGku^zravaNAz camUpatayaH[K.ca bhUpatayaH]// 67.59ab/ romaza^karNA dIrgha^AyuSaz ca[K.tu] dhana^bhAgino vipula^karNAH/ 67.59cd/ krUrAH zirA^avanaddhair vyAlambair mAMsalaiH sukhinaH// 67.60ab/ bhogI tv animna^gaNDo mantrI sampUrNa^mAMsa^gaNDo yaH/ 67.60cd/ sukhabhAk zuka^sama^nAsaz cira^jIvI zuSka^nAsaz ca// 67.61ab/ chinna^anurUpayA^agamya^gAmino dIrghayA tu saubhAgyam/ 67.61cd/ AkuJcitayA cauraH strI^mRtyuH syAc cipiTa^nAsaH// 67.62ab/ dhanino +agra^vakra^nAsA dakSiNa^vinatAH[K.vakrAH] prabhakSaNAH krUrAH/ 67.62cd/ RjvI sv^alpa^cchidrA supuTA nAsA sabhAgyAnAm// 67.63ab/ dhaninAM kSutaM sakRd dvi^tri^piNDitaM hlAdi sa^anunAdaM ca/ 67.63cd/ dIrgha^AyuSAM pramuktaM vijJeyaM saMhataM ca^eva// 67.64ab/ padma^dala^Abhair dhanino rakta^anta^vilocanAH[K.vilocanAH] zriyaH bhAjaH/ 67.64cd/ madhu^piGgalair mahArthA mArjAra^vilocanaiH pApAH// 67.65ab/ hariNa^akSA maNDala^locanAz ca jihmaiz ca locanaiz caurAH/ 67.65cd/ krUrAH kekara^netrA gaja^sadRza^*vilocanAz camUpatayaH[K.dRzaz ca bhUpatayaH]// 67.66ab/ aizvaryam gambhIrair nIlotpala^kAntibhiz ca vidvAMsaH/ 67.66cd/ atikRSNa^tArakANAm akSNAm utpATanaM bhavati// 67.67ab/ mantritvaM sthUla^dRzAM *zyAva^akSANAM [K.zyAvAkSANAM ca]^bhavati saubhAgyam/ 67.67cd/ dInA dRg niHsvAnAM snigdhA vipula^artha^bhogavatAm// 67.68ab/ abhyunnatAbhir alpa^AyuSo vizAla^unnatAbhir atisukhinaH/ 67.68cd/ viSama^bhruvo daridrA bAlendu^nata^bhruvaH sa^dhanAH// 67.69ab/ dIrghA^asaMsaktAbhir dhaninaH khaNDAbhir artha^parihInAH/ 67.69cd/ madhya^vinata^bhruvo ye te saktAH strISv agamyAsu// 67.70ab/ unnata^vipulaiH zaGkhair dhanino[K.dhanyA] nimnaiH suta^artha^santyaktAH/ 67.70cd/ viSama^lalATA vidhanA dhanavanto +ardhendu^sadRzena// 67.71ab/ zukti^vizAlair AcAryatA zirA^santatair adharma^ratAH/ 67.71cd/ unnata^zirAbhir ADhyAH svastikavat saMsthitAbhiz ca// 67.72ab/ nimna^lalATA vadha^bandha^bhAginaH krUra^karma^niratAz ca/ 67.72cd/ abhyunnataiz camUpAH[K.bhUpAH] kRpaNAH syuH saMvRta[K.saGkaTa]^lalATAH// 67.73ab/ ruditam adInam anazru snigdhaM ca zubha^AvahaM manuSyANAm/ 67.73cd/ rUkSaM dInaM pracura^azru ca^eva na zubha^pradaM puMsAm// 67.74ab/ hasitaM zubhadam akampaM sa^nimIlita^locanaM tu pApasya/ 67.74cd/ duSTasya[K.hRSTasya] hasitam asakRt sa^unmAdasya^asakRt prAnte// 67.75ab/ tisro rekhAH zata^jIvinAM lalATa^AyatAH sthitA yadi tAH/ 67.75cd/ catasRbhir avanIzatvaM navatiz ca^AyuH sa^paJca^abdA// 67.76ab/ vicchinnAbhiz ca^agamya^gAmino navatir apy arekheNa/ 67.76cd/ keza^anta^upagatAbhI rekhAbhir azIti^varSa^AyuH// 67.77ab/ paJcabhir AyuH saptatir eka^agra^avasthitAbhir api SaSTiH/ 67.77cd/ bahu^rekheNa zata^ardhaM catvAriMzac ca vakrAbhiH// 67.78ab/ *bhrU^lagnAbhis triMzad[K.trimzabhrUlagnAbhir]^viMzatikaz ca^eva vAma^vakrAbhiH/ 67.78cd/ kSudrAbhiH sv^alpa^Ayur nyUnAbhiz ca^antare kalpyam// 67.79ab/ parimaNDalair gava^ADhyAz chatra^AkAraiH zirobhir avanIzAH/ 67.79cd/ cipiTaiH pitR^mAtR^ghnAH karoTi^zirasAM cirAn mRtyuH// 67.80ab/ ghaTa^mUrdhA^adhvAna^rucir dvi^mastakaH pApakRd dhanais tyaktaH/ 67.80cd/ nimnaM tu ziro mahatAM bahu^nimnam an^arthadaM bhavati// 67.81ab/ eka^eka^bhavaiH snigdhaiH kRSNair AkuJcitair abhinna^agraiH/ 67.81cd/ mRdubhir na ca^atibahubhiH kezaiH sukha^bhAg narendro vA// 67.82ab/ bahu^mUla^viSama^kapilAH sthUla^sphuTita^agra^paruSa^hrasvAz ca/ 67.82cd/ atikuTilAz ca^atighanAz ca mUrdhajA vitta^hInAnAm// 67.83ab/ yad yad gAtraM rUkSaM mAMsa^vihInaM zira^avanaddhaM ca/ 67.83cd/ tat tad aniSTaM proktaM viparItam ataH zubhaM sarvam// 67.84ab/ triSu vipulo gambhIras triSv eva SaD^unnataz catur^hrasvaH/ 67.84cd/ saptasu rakto rAjA paJcasu dIrghaz ca sUkSmaz ca// 67.85a nAbhI[K.nAbhiH] svaraH sattvam iti prazastaM[K.pradiSTaM] 67.85b gambhIram etat tritayaM narANAm/ 67.85c uro lalATaM vadanaM ca puMsAM 67.85d vistIrNam etat tritayaM prazastam// 67.86a vakSo +atha kakSA nakha^nAsikA^AsyaM 67.86b kRkATikA ca^iti SaD^unnatAni/ 67.86c hrasvAni catvAri ca liGga^pRSThaM 67.86d grIvA ca jaGghe ca hita^pradAni// 67.87a netrAnta^pAda^kara^tAlv^adharoSTha^jihvA 67.87b raktA nakhAz ca khalu sapta sukha^AvahAni/ 67.87c sUkSmANi paJca dazana^aGguli^parva^kezAH 67.87d sAkaM tvacA *kararuhA na ca[K.kararuhAz ca na] duHkhitAnAm// 67.88ab/ hanu^locana^bAhu^nAsikAH stanayor antaram atra paJcamam/ 67.88cd/ iti dIrgham idaM tu paJcakaM na bhavaty eva nRNAm abhUbhRtAm// 67.89a chAyA zubha^azubha^phalAni nivedayantI 67.89b lakSyA manuSya^pazu^pakSiSu lakSaNajJaiH/ 67.89c tejoguNAn bahir api pravikAzayantI 67.89d dIpa^prabhA sphaTika^ratna^ghaTa^sthitA^iva// 67.90a snigdha^dvija^tvag^nakha^roma^kezAz[K.keza] 67.90b chAyA sugandhA ca mahI^samutthA/ 67.90c tuSTy^artha^lAbha^abhyudayAn karoti 67.90d dharmasya ca^ahany ahani pravRttim// 67.91a snigdhA sita^accha^haritA nayana^abhirAmA 67.91b saubhAgya^mArdava^sukha^abhyudayAn karoti/ 67.91c sarva^artha^siddhi^jananI jananI^iva ca^ApyA 67.91d chAyA phalaM tanu^bhRtAM zubham AdadhAti// 67.92a caNDA^adhRSyA padma^hema^agni^varNA 67.92b yuktA tejo^vikramaiH sapratApaiH/ 67.92c Agneyi^iti prANinAM syAj jayAya 67.92d kSipraM siddhiM vAJchita^arthasya datte[K.dhatte]// 67.93a malina^paruSa^kRSNA pApa^gandhA^anila^utthA 67.93b janayati vadha^bandha^vyAdhy^anartha^artha^nAzAn/ 67.93c sphaTika^sadRza^rUpA bhAgya^yuktA^AtyudArA 67.93d nidhir iva gagana^utthA zreyasAM sv^accha^varNA// 67.94a chAyAH krameNa ku^jala^agny^anila^ambara^utthAH 67.94b ke cid vadanti daza tAz ca yathA^anupUrvyA/ 67.94c sUrya^abjanAbha^puruhUta^yama^uDupAnAM 67.94d tulyAs tu lakSaNa^phalair iti tat samAsaH// 67.95ab/ kari^vRSa^rathaugha^bherI^mRdaGga^siMha^abhra[K.abda]^niHsvanA bhUpAH/ 67.95cd/ gardabha^jarjara^rUkSa^svarAz ca dhana^saukhya^santyaktAH// 67.96ab/ sapta bhavanti ca sArA medo^majjA^tvag^asthi^zukrANi/ 67.96cd/ rudhiraM mAMsaM ca^iti prANa^bhRtAM tat samAsa^phalam// 67.97ab/ tAlv^oSTha^dantapAlI^jihvA^netrAnta^pAyu^kara^caraNaiH/ 67.97cd/ rakte[K.raktaiH] tu rakta^sArA bahu^sukha^vanitA^artha^putra^yutAH// 67.98ab/ snigdha^tvakkA dhanino mRdubhiH subhagA vicakSaNAs tanubhiH/ 67.98cd/ majjA^medaH^sArAH suzarIrAH putra^vitta^yutAH[K.yuktAH]// 67.99ab/ sthUla^asthir asthi^sAro balavAn vidyA^antagaH surUpaz ca/ 67.99cd/ bahu^guru^zukrAH subhagA vidvAMso rUpavantaz ca// 67.100ab/ upacita^deho vidvAn dhanI surUpaz ca mAMsa^sAro yaH/ 67.100cd/ saGghAtA iti ca suzliSTa^sandhitA sukha^bhujo jJeyA// 67.101ab/ snehaH paJcasu lakSyo vAg^jihvA^danta^netra^nakha^saMsthaH/ 67.101cd/ suta^dhana^saubhAgya^yutAH snigdhais tair nirdhanA rUkSaiH// 67.102ab/ dyutimAn varNa^snigdhaH[K.varNaH snigdhaH] kSitipAnAm madhyamaH suta^arthavatAm/ 67.102cd/ rUkSo dhana^hInAnAM zuddhaH zubhado na saGkIrNaH// 67.103ab/ sAdhyam anUkaM vaktrAd go^vRSa^zArdUla^siMha^garuDa^mukhAH/ 67.103cd/ apratihata^pratApA jita^ripavo mAnava^indrAz ca// 67.104ab/ vAnara^mahiSa^varAha^aja^tulya^vadanAH zruta[K.suta]^artha^sukha^bhAjaH/ 67.104cd/ gardabha^karabha^pratimair mukhaiH zarIraiz ca niHsva^sukhAH// 67.105ab/ aSTa^zataM SaN^NavatiH[K.SaNavatiH] parimANaM catur^azItir iti puMsAm/ 67.105cd/ uttama^sama^hInAnAm aGgula^saGkhyA sva^mAnena// 67.106ab/ bhAra^ardha^tanuH sukha^bhAk tulito +ato duHkha^bhAg bhavaty UnaH/ 67.106cd/ bhAro +ativADhyAnAm adhyardhaH sarva^dharaNIzaH// 67.107ab/ viMzati^varSA nArI puruSaH khalu paJca^viMzatibhir abdaiH/ 67.107cd/ arhati mAna^unmAnaM jIvita^bhAge caturthe vA// 67.108ab/ bhU^jala^zikhy^anila^ambara^sura^nara^rakSaH pizAcaka^tirazcAm/ 67.108cd/ sattvena bhavati puruSo lakSaNam etad bhavati teSAm[K.eSAm]// 67.109a mahI^svabhAvaH zubha^puSpa^gandhaH 67.109b sambhogavAn su^zvasanaH sthiraz ca/ 67.109c toya^svabhAvo bahu^toyapAyI 67.109d priya^abhibhASI[K.abhilASI] rasa^bhAjanaz[K.bhojanaz] ca// 67.110a agni^prakRtyA capalo +ati^tIkSNaz 67.110b caNDaH kSudha^Alur bahu^bhojanaz ca/ 67.110c vAyoH svabhAvena calaH kRzaz ca 67.110d kSipraM ca kopasya vazaM prayAti// 67.111a kha^prakRtir nipuNo vivRta^AsyaH 67.111b zabda^gateH kuzalaH su^zirA^aGgaH/ 67.111c tyAga^yutaH[K.tyAgayuto] puruSo mRdu^kopaH 67.111d sneha^rataz ca bhavet sura^sattvaH// 67.112ab/ martya^sattva^saMyuto gIta^bhUSaNa^priyaH/ 67.112cd/ saMvibhAga^zIlavAn nityam eva mAnavaH// 67.113a tIkSNa^prakopaH khala^ceSTitaz ca 67.113b pApaz ca sattvena nizA^carANAm/ 67.113c pizAca^sattvaz capalo malAkto 67.113d bahu^pralApI ca samulbaNa^aGgaH// 67.114a bhIruH kSudhA^Alur bahu^bhuk ca yaH syAd 67.114b jJeyaz ca[K.sa] sattvena naras tirazcAm/ 67.114c evaM narANAM prakRtiH pradiSTA 67.114d yal lakSaNa^jJAH pravadanti sattvam// 67.115a zArdUla^haMsa^samada^dvipa^gopatInAM 67.115b tulyA bhavanti gatibhiH zikhinAM ca bhUpAH/ 67.115c yeSAM ca zabda^rahitaM stimitaM ca yAtaM 67.115d te +api^izvarA druta^pariplutagA daridrAH// 67.116a zrAntasya yAnam azanaM ca bubhukSitasya 67.116b pAnaM tRSA^parigatasya bhayeSu rakSA/ 67.116c etAni yasya puruSasya bhavanti kAle 67.116d dhanyaM vadanti khalu taM nara^lakSaNajJAH// [K.68.117ab/ puruSa^lakSaNam uktam idaM mayA muni^matAny avalokya samAsataH/ K.68.117cd/ idam adhItya naro nRpa^sammato bhavati sarva^janasya ca vallabhaH//] 68 paJcamanuSyavibhAgAdhyAyaH 68.01ab/ tArAgrahair balayutaiH sva^kSetra^sva^uccagaiz catuSTayagaiH/ 68.01cd/ paJca puruSAH prazastA jAyante tAn ahaM vakSye// 68.02ab/ jIvena bhavati haMsaH saureNa zazaH kujena rucakaz ca/ 68.02cd/ bhadro budhena balinA mAlavyo daitya^pUjyena// 68.03ab/ sattvam ahInaM sUryAt^zArIraM mAnasaM ca candra^balAt/ 68.03cd/ yad rAzi^bheda^yuktAv etau tal lakSaNaH sa pumAn// 68.04ab/ tad^dhAtu^mahAbhUta^prakRti^dyuti^varNa^sattva^rUpa^AdyaiH/ 68.04cd/ abala^ravi^indu^yutais taiH saGkIrNA lakSaNaiH puruSAH// 68.05ab/ bhaumAt sattvaM gurutA budhAt surejyAt svaraH sitAt snehaH/ 68.05cd/ varNaH saurAd eSAM guNa^doSaiH sAdhv^asAdhutvam// 68.06ab/ saGkIrNAH syur na nRpA dazAsu teSAM bhavanti sukha^bhAjaH/ 68.06cd/ ripu^gRha^nIca^ucca^cyuta^sat^pApa^nirIkSaNair bhedAH[K.bhedaH]// 68.07ab/ SaN^Navatir aGgulAnAM vyAyAmo dIrghatA ca haMsasya/ 68.07cd/ zaza^rucaka^bhadra^mAlavya^saMjJitAs try^aGgula^vivRddhyA// 68.08a yaH sAttvikas tasya dayA sthiratvaM 68.08b sattva^ArjavaM brAhmaNa^deva^bhaktiH/ 68.08c rajo^adhikaH kAvya^kalA^kratu^strI^ 68.08d saMsakta^cittaH puruSo +atizUraH// 68.09a tamo^adhiko vaJcayitA pareSAM 68.09b mUrkho +alasaH krodha^paro +ati^nidraH/ 68.09c mizrair guNaiH sattva^rajas^tamobhir 68.09d mizrAs tu te sapta saha prabhedaiH// 68.10a mAlavyo *nAga^nAsaH sama^bhuja[K.nAganAsasamabhuja]^yugalo jAnu^samprApta^hasto 68.10b mAMsaiH pUrNa^aGga^sandhiH sama^rucira^tanur madhya^bhAge kRzaz ca/ 68.10c paJca^aSTau ca^Urdhvam AsyaM zruti^vivaram api try^aGgula^UnaM ca tiryag 68.10d dIpta^akSaM sat^kapolaM sama^sita^dazanaM na^atimAMsa^adharoSTham// 68.11a mAlavAn sa bharukaccha^surASTrAn 68.11b lATa^sindhu^viSaya^prabhRtIMz ca/ 68.11c vikrama^Arjita^dhano +avati rAjA 68.11d pAriyAtra^nilayAn[K.nilayaH] kRta^buddhiH// 68.12ab/ saptati^varSo mAlavyo +ayaM tyakSyati samyak prANAMs tIrthe/ 68.12cd/ lakSaNam etat samyak proktaM zeSa^narANAM ca^ato vakSye// 68.13a upacita^samavRtta^lamba^bAhur 68.13b bhuja^yugala^pramitaH samucchrayo +asya/ 68.13c mRdu^tanu^ghana^roma^naddha^gaNDo 68.13d bhavati naraH khalu lakSaNena bhadraH// 68.14a tvak^zukra^sAraH pRthu^pIna^vakSAH 68.14b sattva^adhiko vyAghra^mukhaH sthiraz ca/ 68.14c kSama^anvito dharma^paraH kRta^jJo 68.14d gajendra^gAmI bahu^zAstra^vettA// 68.15a prAjJo vapuSmAn su^lalATa^zaGkhaH 68.15b kalAsv abhijJo dhRtimAn su^kukSiH/ 68.15c saroja^garbha^dyuti^pANi^pAdo 68.15d yogI sunAsaH sama^saMhata^bhrUH// 68.16a nava^ambu^sikta^avani^patra^kuGkuma^ 68.16b dvipendra^dAna^aguru^tulya^gandhatA/ 68.16c ziro^ruhAz ca^ekaja^kRSNa^kuJcitAs 68.16d turaGga^nAga^upama^guhya^gUDhatA[K.gUDhaguhyatA]// 68.17a hala^muzala^gadA^asi^zaGkha^cakra^ 68.17b dvipa^makara^abja^ratha^aGkita^aGghri[K.anhri]^hastaH/ 68.17c vibhavam api jano +asya bobhujI^iti 68.17d kSamati hi na svajanaM sva^tantra^buddhiH// 68.18a aGgulAni navatiz ca SaD^UnAny 68.18b ucchrayeNa tulayA^api hi bhAraH/ 68.18c madhya^deza^nRpatir yadi puSTAz 68.18d try^Adayo +asya sakala^avani^nAthaH// 68.19ab/ bhuktvA samyag^vasudhAM zauryeNa^upArjitAm azIty^abdaH/ 68.19cd/ tIrthe prANAMs tyaktvA bhadro deva^AlayaM yAti// 68.20a ISad^danturakas tanu^dvija^nakhaH koza^IkSaNaH zIghrago 68.20b vidyA^dhAtu^vaNik^kriyAsu nirataH sampUrNa^gaNDaH zaThaH/ 68.20c senAnIH priya^maithunaH para^jana^strI^sakta^cittaz calaH 68.20d zUro mAtRhito vana^acala^nadI^durgeSu saktaH zazaH// 68.21a dIrgho +aGgulAnAM zatam aSTa^hInaM 68.21b sAzaGka^ceSTaH para^randhravic ca/ 68.21c sAro +asya majjA nibhRta^pracAraH 68.21d zazo hy ato[K.ayaM] na^atiguruH pradiSTaH// 68.22a madhye kRzaH kheTaka^khaDga^vINA 68.22b paryaGka^mAlA^muraja^anurUpAH/ 68.22c zUla^upamAz ca^Urdhva^gatAz ca rekhAH 68.22d zazasya pAda^upagatAH kare vA// 68.23a prAtyantiko mANDaliko +atha vA^ayaM 68.23b sphik^srAva^zUla^abhibhava^arta^mUrtiH/ 68.23c evaM zazaH saptati^hAyano +ayaM 68.23d vaivasvatasya^Alayam abhyupaiti// 68.24a raktaM pIna^kapolam unnata^nasaM vaktraM suvarNa^upamaM 68.24b vRttaM ca^asya ziro +akSiNI madhu^nibhe sarve ca raktA nakhAH/ 68.24c srag^dAma^aGkuza^zaGkha^matsya^yugala^kratv^aGga^kumbha^ambujaiz 68.24d cihnair haMsa^kala^svanaH su^caraNo haMsaH prasanna^indriyaH// 68.25ab/ ratir ambhasi zukra^sAratA dvi^guNA ca^aSTa^zataiH palair mitiH/ 68.25cd/ parimANam atha^asya SaD^yutA navatiH samparikIrtitA budhaiH// 68.26ab/ bhunakti haMsaH khasa^zUrasenAn gAndhAra^gaGgA^yAmunA^antarAlam/ 68.26cd/ zataM daza^UnaM zaradAM nRpatvaM kRtvA vana^ante samupaiti mRtyum// 68.27ab/ su^bhrU^kezo rakta^zyAmaH kambu^grIvo vyAdIrgha^AsyaH/ 68.27cd/ zUraH krUraH zreSTho mantrI caura^svAmI vyAyAmI ca// 68.28a yanmAtram AsyaM rucakasya dIrghaM 68.28b madhya^pradeze caturasratA[K.caturazratA] sA/ 68.28c tanu^cchaviH zoNita^mAMsa^sAro 68.28d hantA dviSAM sAhasa^siddha^kAryaH// 68.29a khaTvAGga^vINA^vRSa^cApa^vajra^ 68.29b zakti^indra^zUla^aGkita^pANi^pAdaH/ 68.29c bhakto guru^brAhmaNa^devatAnAM 68.29d zata^aGgulaH syAt *tu sahasra^mAnaH[K.tulayA sahasram]// 68.30a mantra^abhicAra^kuzalaH kRza^jAnu^jaGgho 68.30b vindhyaM sasahyagirim ujjayinIM ca bhuktvA/ 68.30c samprApya saptati^samA rucako narendraH 68.30d zastreNa mRtyum upayAty atha vA +analena// 68.31a paJca^apare vAmanako jaghanyaH 68.31b kubjo +atha vA maNDalako +atha sAcI[K.samI]/ 68.31c pUrva^ukta^bhUpa^anucarA bhavanti 68.31d saGkIrNa^saMjJaH[K.saMjJAH] zRNu lakSaNais tAn// 68.32a sampUrNa^aGgo vAmano bhagna^pRSThaH 68.32b kiJcic ca^UrU^madhya^kakSya[K.kakSa]^antareSu/ 68.32c khyAto rAjJAM hy eSa bhadra^anujIvI 68.32d sphITo rAjA[K.dAtA] vAsudevasya bhaktaH// 68.33a mAlavya^sevI tu jaghanya^nAmA 68.33b khaNDendu^tulya^zravaNaH su^sandhiH/ 68.33c zukreNa sAraH pizunaH kaviz ca 68.33d rUkSa^cchaviH sthUla^kara^aGgulIkaH// 68.34a krUro dhanI sthUla^matiH pratItas 68.34b tAmra^cchaviH syAt parihAsa^zIlaH/ 68.34c uro^aGghri[K.anhri]^hasteSv asi^zakti^pAza^ 68.34d parazvadha^*aGkaH sa[K.aGkaz ca] jaghanya^nAmA// 68.35a kubjo nAmnA yaH sa zuddho hy adhastAt 68.35b kSINaH kiJ cit pUrva^kAye nataz ca/ 68.35c haMsa^AsevI nAstiko +arthair upeto 68.35d vidvAn zUraH sUcakaH syAt kRta^jJaH// 68.36a kalAsv abhijJaH kalaha^priyaz ca 68.36b prabhUta^bhRtyaH pramadA^jitaz ca/ 68.36c sampUjya lokaM prajahAty akasmAt 68.36d kubjo +ayam uktaH satata^udyataz ca// 68.37ab/ *maNDalakakSaNam ato[K.maNDalakanAmadheyo. U.maNDalakalakSaNam ato] rucaka^anucaro +abhicAravit kuzalaH/ 68.37cd/ kRtyA^vetAla[K.vaitAla]^AdiSu karmasu vidyAsu ca^anurataH// 68.38ab/ vRddha^AkAraH khara^*paruSa^mUrdhajaz[K.rUkSamUrdhajaz] ca zatru^nAzane kuzalaH/ 68.38cd/ dvija^deva^yajJa^yoga^prasakta^dhIH strI^jito matimAn// 68.39a sAcI^iti[K.sAmIti] yaH so +ativirUpa^dehaH 68.39b zaza^anugAmI khalu durbhagaz ca/ 68.39c dAtA mahArambha^samApta^kAryo 68.39d guNaiH zazasya^eva bhavet samAnaH// 68.40a[K.omitted] puruSa^lakSaNam uktam idam mayA 68.40b[K.omitted] muni^matAni nirIkSya samAsataH/ 68.40c[K.omitted] idam adhItya naro nRpa^sammato 68.40d[K.omitted] bhavati sarvajanasya ca vallabhaH// 69 kanyAlakSaNAdhyAyaH 69.01a snigdha^unnata^agra^tanu^tAmra^nakhau kumAryAH 69.01b pAdau sama^upacita^cAru^nigUDha^gulphau/ 69.01c zliSTa^aGgulI kamala^kAnti^talau ca yasyAs 69.01d tAm udvahed yadi bhuvo +adhipatitvam icchet// 69.02a matsya^aGkuza^abja^yava^vajra^hala^asi^cihna^ 69.02b avasvedanau mRdu^talau caraNau prazastau/ 69.02c jaGghe ca roma^rahite vizire suvRtte 69.02d jAnu^dvayaM samam anulbaNa^sandhidezam// 69.03a UrU ghanau karikara^pratimAv aromAv 69.03b azvattha^patra^sadRzaM vipulaM ca guhyam/ 69.03c zroNI^lalATam uru^kUrma^samunnataM ca 69.03d gUDho maNiz ca vipulAM zriyam AdadhAti// 69.04a vistIrNa^mAMsa^upacito nitambaH 69.04b guruz ca dhatte razanA[K.rasanA]^kalApam/ 69.04c nAbhir gabhIrA[K.gambhIrA] vipula^aGgAnAM 69.04d pradakSiNa^Avarta^gatA *ca zastA[K.prazastA]// 69.05a madhyaM striyAs tri^vali^nAtham aromazaM ca 69.05b vRttau ghanAv aviSamau kaThinAv urasyau/ 69.05c roma^pravarjitam[K.apavarjitam] uro mRdu ca^aGganAnAM 69.05d grIvA ca kambu^nicita^artha^sukhAni datte[K.dhatte]// 69.06a bandhujIva^kusuma^upamo +adharo 69.06b mAMsalo rucira^bimba^rUpa^bhRt/ 69.06c kunda^kuDmala^nibhAH samA dvijA 69.06d yoSitAM patisukha^amita^arthadAH// 69.07a dAkSiNya^yuktam azaThaM parapuSTa^haMsa^ 69.07b valgu prabhASitam adInam analpa^saukhyam/ 69.07c nAsA samA sama^puTA rucirA prazastA 69.07d dRg^nIla^nIraja^dala^dyuti^hAriNI ca// 69.08ab/ no saGgate na^atipRthU na lambe zaste bhruvau bAla^zazAGka^vakre/ 69.08cd/ ardhendu^saMsthAnam aromazaM ca zastaM lalATaM na nataM na tuGgam// 69.09ab/ karNa^yugmam api yukta^mAMsalaM zasyate mrdu *samAhitam samam[K.samaM samAhitam]/ 69.09cd/ snigdha^nIla^mRdu^kuJcita^ekajA mUrdhajAH sukha^karAH samaM ziraH// 69.10a bhRGgAra^Asana^vAji^kuJjara^ratha^zrIvRkSa^yUpa^iSubhir 69.10b mAlA^kuNDala^cAmara^aGkuza^yavaiH zailair dhvajais toraNaiH/ 69.10c matsya^svastika^vedikA^vyajanakaiH zaGkha^Atapatra^ambujaiH 69.10d pAde pANi^tale +atha vA[K.api vA] yuvatayo gacchanti rAjJI^padam// 69.11a nigUDha^maNibandhanau taruNa^padma^garbha^upamau 69.11b karau nRpati^*yoSitas[K.yoSitAM] tanu^vikRSTa^parva^aGgulI/ 69.11c na nimnam ati na^unnataM kara^talaM su^rekhA^anvitaM 69.11d karoty avidhavAM ciraM suta^sukha^artha^sambhoginIm// 69.12a madhya^aGguliM yA maNibandhana^utthA 69.12b rekhA gatA pANi^tale +aGganAyAH/ 69.12c Urdhva^sthitA pAda^tale +atha vA yA 69.12d puMso +atha vA rAjya^sukhAya sA syAt// 69.13a kaniSThikA^mUla^bhavA gatA yA 69.13b pradezinI^madhyamika^antarAlam/ 69.13c karoti rekhA parama^AyuSaH sA 69.13d pramANam UnA tu tad Unam AyuH// 69.14a aGguSTa^mUle prasavasya rekhAH 69.14b putrA bRhatyaH pramadAs tu tanvyaH/ 69.14c acchinna^madhyA[K.dIrghA] bRhad^AyuSas[K.bRhadAyuSAM] tAH 69.14d svalpa^AyuSAM chinna^laghu^pramANAH// 69.15a iti^idam uktaM zubham aGganAnAm 69.15b ato viparyastam aniSTam uktam/ 69.15c vizeSato +aniSTa^phalAni yAni 69.15d samAsatas tAny anukIrtayAmi// 69.16a kaniSThikA vA tad^anantarA vA 69.16b mahIM na yasyAH zpRzati striyAH syAt/ 69.16c gatA^atha vA^aGguSTham atItya yasyAH 69.16d pradezinI sA kulaTA +atipApA// 69.17a udbaddhAbhyAm piNDikAbhyAm zirAle 69.17b zuSke jaGghe lomaze[K.U.romaze] ca^atimAMse 69.17c vAma^AvartaM nimnam alpaM ca guhyaM 69.17d kumbha^AkAraM ca^udaraM duHkhitAnAm// 69.18ab/ hrasvayA^atiniHsvatA dIrghayA kula^kSayaH/ 69.18cd/ grIvayA pRthu^utthayA yoSitaH pracaNDatA// 69.19a netre yasyAH kekare piGgale vA 69.19b sA duHzIlA zyAva^lola^IkSaNA ca/ 69.19c kUpau yasyA gaNDayoz ca smiteSu 69.19d niHsandigdhaM bandhakIM tAM vadanti// 69.20a pravilambini devaraM lalATe 69.20b zvazuraM hanty udare sphijoH patiM ca/ 69.20c atiroma^caya^anvita^uttara^oSThI 69.20d na zubhA bhartur atIva yA ca dIrghA// 69.21a stanau saromau malina^ulbaNau ca 69.21b klezaM dadhAte viSamau ca karNau/ 69.21c sthUlAH karAlA viSamAz ca dantAH 69.21d klezAya cauryAya ca kRSNa^mAMsAH// 69.22a kravyAda^rUpair vRka^kAka^kaGka^ 69.22b sarIsRpa^ulUka^samAna^cihnaiH 69.22c zuSkaiH zirAlair viSamaiz ca hastair 69.22d bhavanti nAryaH sukha^vitta^hInAH// 69.23a yA tu^uttaroSThena samunnatena 69.23b rUkSa^agra^kezI kalaha^priyA sA/ 69.23c prAyo virUpAsu bhavanti doSA 69.23d yatra^AkRtis tatra guNA vasanti// 69.24ab/ pAdau sagulphau prathamaM pradiSTau jaGghe dvitIyaM tu sa^jAnu^cakre/ 69.24cd/ meDhra^Uru^muSkaM ca tatas tRtIyaM nAbhiH kaTiz ca^eva[K.ca iti] caturtham AhuH// 69.25ab/ udaraM kathayanti paJcamaM hRdayaM SaSTham atas stana^anvitam/ 69.25cd/ atha saptamam aMsajatruNI kathayanty aSTamam oSTha^kandhare// 69.26ab/ navamaM nayane ca sa^bhruNI sa^lalATaM dazamaM ziras tathA/ 69.26cd/ azubheSv azubhaM dazAphalaM caraNa^AdyeSu zubheSu zobhanam// 70 vastracchedalakSaNAdhyAyaH 70.01ab[K.71.6ab]/ prabhUta^vastradA^azvinI bharaNy atha^apahAriNI/ 70.01cd[K.71.6cd]/ pradahyate +agnidaivate prajesvare +artha^siddhayaH// 70.02ab[K.71.7ab]/ mRge tu mUSakAd bhayaM vyasutvam eva zAGkare/ 70.02cd[K.71.7cd]/ punarvasau zubha^Agamas tad^agrabhe dhanair yutiH// 70.03ab[K.71.8ab]/ bhujaGga^bhe vilupyate maghAsu mRtyum Adizet/ 70.03cd[K.71.8cd]/ bhaga^Ahvaye nRpAd bhayaM dhana^AgamAya ca^uttarA// 70.04ab[K.71.9ab]/ kareNa karma^siddhayaH zubha^Agamas tu citrayA/ 70.04cd[K.71.9cd]/ zubhaM ca bhojyam Anile dvi^daivate jana^priyaH// 70.05ab[K.71.10ab]/ suhUdyutiz[K.U.suhRdyutiz] ca mitrabhe tad^agra^bhe[K.purandare] +ambara^kSayaH/ 70.05cd[K.71.10cd]/ jala^plutiz ca nairRte rujo jalAdhi^daivate// 70.06ab[K.71.11ab]/ miSTam annam api vaizva^daivate vaiSNave bhavati netra^rogatA/ 70.06cd[K.71.11cd]/ dhAnya^labdhir[K.labdhim] api[K.atha] vAsave[K.vizvadaivate] vidur vAruNe viSa^kRtaM mahadbhayam// 70.07a[K.71.12a] bhadrapadAsu bhayaM salila^utthaM 70.07b[K.71.12b] tat parataz ca bhavet suta^labdhiH/ 70.07c[K.71.12c] ratna^yutiM kathayanti ca pauSNe 70.07d[K.71.12d] yo +abhinava^ambaram icchati bhoktum// [K.71.13ab/ vipra^matAd atha bhUpati^dattaM yac ca vivAha^vidhAv abhilabdham/ K.71.13cd/ teSu guNai rahiteSv api bhoktuM nUtanam ambaramiSTaphalaM syAt//] 70.08ab[K.71.14ab]/ bhoktuM nava^ambaraM zastam RkSe +api guNa^varjite/ 70.08cd[K.71.14cd]/ vivAhe rAja^sammAne brahmaNANAM ca sammate// 70.09ab[K.71.1ab]/ vastrasya koNeSu vasanti devA narAz ca pAzAnta^dazAnta^madhye/ 70.09cd[K.71.1cd]/ zeSAs trayaz ca^atra nizAcarAMzAs tatha^eva zayyA^Asana^pAdukAsu// 70.10ab[K.71.2ab]/ lipte maSI^gomaya^kardama^Adyaiz chinne pradagdhe sphuTite ca vindyAt/ 70.10cd[K.71.2cd]/ puSTaM nave +alpa^alpataraM ca bhukte pApaM zubhaM ca^adhikam uttarIye// 70.11ab[K.71.3ab]/ rug^rAkSasa^aMzesv atha vA +api mRtyuH puJ^janma^tejaz ca manuSya^bhAge/ 70.11cd[K.71.3cd]/ bhAge +amarANAm atha bhoga^vRddhiH prAnteSu sarvatra vadanty aniSTam// 70.12ab[K.71.4ab]/ kaGka^plava^ulUka^kapota^kAka^kravyAda^gomAyu^khara^uSTra^sarpaiH/ 70.12cd[K.71.4cd]/ cheda^AkRtir daivata^bhAgagA^api puMsAM bhayaM mRtyu^samaM karoti// 70.13ab[K.71.5ab]/ chatra^dhvaja^svastika^vardhamAna^zrIvRkSa^kumbha^ambuja^toraNa^AdyaiH/ 70.13cd[K.71.5cd]/ cheda^AkRtir nairRta^bhAgagA^api puMsAM vidhatte na cireNa lakSmIm// 71 cAmaralakSaNAdhyAyaH 71.01a devaiz camaryaH kila vAla^hetoH 71.01b sRSTA himakSmAdhara^kandareSu/ 71.01c ApIta^varNAz ca bhavanti tAsAM 71.01d kRSNAz ca lAGgUla^bhavAH sitAz ca// 71.02a sneho mRdutvaM bahu^vAlatA[K.vAlatA ca] 71.02b vaizadyam alpa^asthi^nibandhanatvam/ 71.02c zauklyaM ca tAsAM[K.teSAM] guNa^sampad uktA 71.02d viddha^alpa^luptAni na zobhanAni// 71.03a adhyardha^hasta^pramito +asya daNDo 71.03b hasto +atha vA^aratni^samo +atha vA^anyaH/ 71.03c kASThAt^zubhAt kAJcana^rUpya^guptAd 71.03d ratnaiz *ca sarvaiz[K.vicitraiz] ca hitAya rAjJAm// 71.04ab/ yaSTy^Atapatra^aGkuza^vetra^cApa^vitAna^kunta^dhvaja^cAmarANAm/ 71.04cd/ vyApIta^tantrI^madhu^kRSNa^varNA varNa^krameNa^eva hitAya daNDAH// 71.05a mAtR^bhU^dhana^kula^kSayAvahA 71.05b roga^mRtyu^jananAz ca parvabhiH/ 71.05c dvy^Adibhir dvika^vivardhitaiH kramAt 71.05d dvAdaza^anta^virataiH samaiH phalam// 71.06a yAtrA^prasiddhir dviSatAM vinAzo 71.06b lAbhAH prabhUtA[K.prabhUto] vasudhA^gamaz ca/ 71.06c vRddhiH pazUnAm abhivaJchita^Aptis 71.06d try^AdyeSv ayugmeSu tad^IzvarANAm// 72 chatralakSaNAdhyAyaH 72.01ab/ nicitaM tu[K's tr. nu] haMsa^pakSaiH kRkavAku^mayUra^sArasAnAM vA/ 72.01cd/ daukUlyena[K.daukUlena] navena tu samantataz chAditaM zuklam// 72.02ab/ muktAphalair upacitaM pralamba^mAlA^AvilaM sphaTika^mUlam/ 72.02cd/ SaD^Dhasta^zuddhahaimaM nava^parva^naga^eka^daNDaM tu// 72.03ab/ daNDa^ardha^vistRtaM tat samAvRtaM ratna^bhUSitam[K.ratnavibhUSitam, K's tr. ratnabhUSitam] udagram/ 72.03cd/ nRpates tad^AtapatraM kalyANa^paraM vijayadaM ca// 72.04ab/ yuvarAja^nRpati^patnyoH senApati^daNDanAyakAnAM ca/ 72.04cd/ daNDo +ardha^paJca^hastaH samapaJca^*kRto +ardha[K.kRtArdha]vistAraH// 72.05ab/ anyeSAm uSNaghnaM prasAdapaTTair vibhUSita^ziraskam/ 72.05cd/ vyAlambi^ratnamAlaM chatraM kAryaM tu[K.ca] mAyUram// 72.06ab/ anyeSAM tu narANAM zIta^Atapa^vAraNaM tu caturasram[K.caturazram]/ 72.06cd/ samavRtta^daNDa^yuktaM chatraM kAryaM tu viprANAm// 73 strIprazamsAdhyAyaH 73.01a jaye dharitryAH puram eva sAraM 73.01b pure gRhaM sadmani ca^ekadezaH/ 73.01c tatrApi zayyA zayane varA strI 73.01d ratnojjvalA rAjyasukhasya sAraH// 73.02ab/ ratnAni vibhUSayanti yoSA bhUSyante vanitA na ratnakAntyA/ 73.02cd/ ceto vinatA haranty aratnA no ratnAni vinAGganA^aGga^saGgam[K.saGgAt]// 73.03a AkAraM vinigUhatAM ripubalaM jetuM samuttiSThatAM 73.03b tantraM cintayatAM kRta^akRta^zata^vyApAra^zAkhA^Akulam/ 73.03c mantri^prokta^niSeviNAM[K.niseviNAm, K's tr. niSevinAm] kSitibhujAm AzaGkinAM sarvato 73.03d dhuHkha^ambho^nidhi^vartinAM sukha^lavaH kAntA^samAliGganam// 73.04a zrutaM dRSTaM spRSTaM smRtam api nRNAM hlAda^jananaM 73.04b na ratnaM strIbhyo +anyat kva cid api kRtaM lokapatinA/ 73.04c tadarthaM dharma^arthau suta^viSaya^saukhyAni ca tato 73.04d gRhe lakSmyo mAnyAH satatam abalA mAna^vibhavaiH// 73.05a ye +apy aGganAnAM pravadanti doSAn 73.05b vairAgya^mArgeNa guNAn vihAya/ 73.05c te durjanA me manaso vitarkaH 73.05d sadbhAva^vAkyAni na tAni teSAm// 73.06a prabrUta satyaM karato +aGganAnAM 73.06b doSo +asti yo nAcarito manuSyaiH/ 73.06c dhArSTyena pumbhiH pramadA nirastA 73.06d guNAdhikAs tA manunA^atra ca^uktam// 73.07ab/ somas tAsAm adAt^zaucaM gandharvaH[K.gandharvAH] zikSitAM giram/ 73.07cd/ agniz ca sarvabhakSitvaM tasmAn niSkasamAH striyaH// 73.08ab/ brAhmaNAH pAdato medhyA gAvo medhyAz ca pRSThataH/ 73.08cd/ aja^azvA mukhato medhyAH striyo medhyAs tu sarvataH// 73.09ab/ striyaH pavitram atulaM naitA duSyanti karhi cit/ 73.09cd/ mAsi mAsi rajo hy AsAM duSkRtAny apakarSati// 73.10ab/ jAmayo yAni gehAni zapanty apratipUjitAH/ 73.10cd/ tAni kRtyA^hatAni^iva vinazyanti samantataH// 73.11ab/ jAyA vA syAj janitrI vA sambhavaH strIkRto nRNAm/ 73.11cd/ he kRtaghnAz tayor nindAM kurvatAM vaH kutaH zubham// 73.12ab/ dampatyor vyutkrame doSaH samaH zAstre pratiSThitaH/ 73.12cd/ narA na samavekSante tena^atra varamaGganAH// 73.13ab/ bahir lomnA tu SaNmAsAn veSTitaH khara^carmaNA/ 73.13cd/ dArAtikramaNe bhikSAM dehi^ity uktvA vizudhyati// 73.14ab/ na zatena^api varSANAm apaiti madana^AzayaH/ 73.14cd/ tatra azaktyA nirvartante narA dhairyeNa yoSitaH// 73.15ab/ aho dhArSTyam asAdhUnAM nindatAm anaghAH striyaH/ 73.15cd/ muSNatAm iva caurANAM tiSTha caureti jalpatAm// 73.16a puruSaz caTulAni[K.cAtulAni, K's tr. caTulAni] kAminInAM 73.16b kurute yAni raho na tAni pazcAt/ 73.16c sukRtajJatayA^aGganA gatAsUn 73.16d avagUhya pravizanti saptajihvam// 73.17a strIratna^bhogo +asti narasya yasya 73.17b niHsvo +api *sAmpraty avanIsvaro[K.svaM pratyavanIsvaro, K's tr. mAM pratyava] +asau/ 73.17c rAjyasya sAro +azanam aGganAz ca 73.17d tRSNa^anala^uddIpana^dAru zeSam// 73.18a kAminIM prathamayauvana^anvitAM 73.18b manda^valgu^mRdu^pIDita^svanAm/ 73.18c utstanIM samavalambya yA ratiH 73.18d sA na dhAtRbhavane +asti me matiH// 73.19a tatra deva^muni^siddha^cAraNair 73.19b mAnya^mAnapitR^sevya^sevanAt/ 73.19c brUta dhAtRbhavane +asti kiM sukhaM 73.19d yad rahaH samavalambya na striyam// 73.20a Abrahma^kITa^antam idaM nibaddhaM 73.20b puMstrIprayogeNa jagat samastam/ 73.20c vrIDA^atra kA yatra caturmukhatvam 73.20d Izo +api lobhAd gamito yuvatyAH// 74 saubhAgyakaraNAdhyAyaH 74.01a jAtyaM manobhava^sukhaM subhagasya sarvam 74.01b AbhAsa^mAtram itarasya manoviyogAt/ 74.01c cittena bhAvayati dUragatA^api yaM strI 74.01d garbhaM bibharti sadRzaM puruSasya tasya// 74.02a bhaGktvA kANDaM pAdapasya^uptam urvyAM 74.02b bIjaM vA^asyAM na^anyatAm eti yadvat/ 74.02c evaM hy AtmA jAyate strISu bhUyaH 74.02d kaz cit tasmin kSetrayogAd vizeSaH// 74.03a AtmA saha^eti manasA mana indriyeNa 74.03b svArthena ca^indriyam iti krama eSa zIghraH/ 74.03c yogo +ayam eva manasaH kim agamyam asti 74.03d yasmin mano vrajati tatra gato +ayam AtmA// 74.04a AtmA^ayam Atmani gato hRdaye +atisUkSmo 74.04b grAhyo +acalena manasA satata^abhiyogAt/ 74.04c yo yaM vicintayati yAti sa tanmayatvaM 74.04d yasmAd ataH subhagam eva gatA yuvatyaH// 74.05ab/ dAkSiNyam ekaM subhagatva^hetur vidveSaNaM tad^viparIta^ceSTA/ 74.05cd/ mantra^oSadha^AdyaiH kuhaka^prayogair bhavanti doSA bahavo na zarma// 74.06ab/ vAllabhyam AyAti vihAya mAnaM daurbhAgyam ApAdayate +abhimAnaH/ 74.06cd/ kRcchreNa saMsAdhayate +abhimAnI kAryANy ayatnena vadan priyANi// 74.07ab/ tejo na tad yat priya^sAhasatvaM vAkyaM na ca^aniSTam asatpraNItam/ 74.07cd/ kAryasya gatva?^antam anuddhatA ye tejasvinas te na vikatthanA ye// 74.08ab/ yaH sArvajanyaM subhagatvam icched guNAn sa sarvasya vadet parokSam[K.parokSe]/ 74.08cd/ prApnoti doSAn asato +apy anekAn parasya yo doSakathAM karoti// 74.09ab/ sarva^upakAra^anugatasya lokaH sarva^upakAra^anugato narasya/ 74.09cd/ kRtvA^upakAraM dviSatAM vipatsu yA kIrtir alpena na sA zubhena// 74.10ab/ tRNair ivAgniH sutarAM vivRddhim AchAdyamAno +api guNo +abhyupaiti/ 74.10cd/ sa kevalaM durjanabhAvam eti hantuM guNAn vAJchati yaH parasya// 75 kAndarpikAdhyAyaH 75.01ab/ rakte +adhike strI puruSas tu zukre napuMsakaM zoNita^zukrasAmye/ 75.01cd/ yasmAd ataH zukra^vivRddhidAni niSevitavyAni rasAyanAni// 75.02ab/ harmya^pRSTham uDunAtha^razmayaH sa^utpalaM madhu mada^alasA priyA/ 75.02cd/ vallakI smarakathA rahaH srajo varga eSa madanasya vAgurA// 75.03a mAkSIkadhAtu^madhu^pArada^lohacUrNa^ 75.03b pathyA^zilAjatu^*ghRtAni samAni[K.viDaGgaghRtAni] yo +adyAt/ 75.03c saikAni viMzatir ahAni jarAnvito +api 75.03d so +azItiko +api ramayaty abalAM yuvA^iva// 75.04a kSIraM zRtaM yaH kapikacchu^mUlaiH 75.04b pibet kSayaM strISu na so +abhyupaiti/ 75.04c mASAn payaHsarpiSi vA vipakvAn 75.04d SaDgrAsamAtrAMz ca payo +anupAnam[K.anupAnAn]// 75.05ab/ vidArikAyAH svarasena cUrNaM muhurmuhur bhAvitazoSitaM ca/ 75.05cd/ zRtena dugdhena sazarkareNa pibet sa yasya pramadAH prabhUtAH// 75.06a dhAtrIphalAnAM svarasena cUrNaM 75.06b subhAvitaM kSaudra^sita^Ajya^yuktam/ 75.06c lIDhvA^anu pItvA ca payo +agnizaktyA 75.06d kAmaM nikAmaM puruSo niSevet// 75.07a kSIreNa basta^aNDa yujA zRtena 75.07b samplAvya kAmI bahuzas tilAn yaH/ 75.07c suzoSitAn atti *payaH pibec[K.pibet payaz] ca 75.07d tasya^agrataH kiM caTakaH karoti// 75.08ab/ mASa^sUpa^sahitena sarpiSA SaSTikaudanam adanti ye narAH/ 75.08cd/ kSIram apy anu pibanti tAsu te zarvarISu madanena[K.madane na] zerate// 75.09a tila^azvagandhA^kapikacchu^mUlair 75.09b vidArikA^SaSTika^piSTa^yogaH/ 75.09c Ajena piSTaH payasA ghRtena 75.09d pakvaM[K.paktvA] bhavet^zaSkulikAtivRSyA// 75.10a kSIreNa vA gokSuraka^upayogaM 75.10b vidArikA^kandaka^bhakSaNaM vA/ 75.10c kurvan na sIded yadi jIryate +asya 75.10d mandAgnitA ced idam atra cUrNam// 75.11ab/ sa^ajamoda^lavaNA harItakI zRGgavera^sahitA ca pippalI/ 75.11cd/ madya^takra^tarala^uSNavAribhiz cUrNapAnam udarAgnidIpanam// 75.12a atyamla^tikta^lavaNAni kaTUni vA+atti 75.12b *yaH kSArazAka^bahulAni[K.kSArazAkabahulAni] ca bhojanAni/ 75.12c dRk^zukra^vIrya^rahitaH sa karoty anekAn 75.12d vyAjAn jarann iva yuvA +apy abalAm avApya// 76 gandhayuktyadhyAyaH 76.01ab/ srag^gandha^dhUpa^ambara^bhUSaNa^AdyaM na zobhate zukla^ziroruhasya/ 76.01cd/ yasmAd ato mUrdhaja^rAgasevAM kuryAd yatha^eva^aJjana^bhUSaNAnAm// 76.02a lauhe pAtre taNDulAn kodravANAM 76.02b zukle pakvAMl lohacUrNena sAkam/ 76.02c piSTAn sUkSmaM mUrdhni zukla^amla^keze 76.02d datvA[K.dattvA] tiSThed veSTayitvA^Ardra[K.arka]patraiH// 76.03a yAte dvitIye prahare vihAya 76.03b dadyAt^zirasy Amalaka^pralepam/ 76.03c saMchAdya patraiH praharadvayena 76.03d prakSAlitaM kArSNyam upaiti zIrSam// 76.04a pazcAt^ziraHsnAna^sugandha^tailair 76.04b loha^amla^gandhaM ziraso +apanIya/ 76.04c hRdyaiz ca gandhair vividhaiz ca dhUpair 76.04d antaHpure rAjyasukhaM niSevet// 76.05ab/ tvak^kuSTha^reNu^nalikA^spRkkA^rasa^tagara^bAlakais tulyaiH/ 76.05cd/ kesara^patra^vimizrair narapati^yogyaM ziraHsnAnam// 76.06ab/ maJjiSThayA vyAghranakhena zuktyA tvacA sakuSThena rasena cUrNaH/ 76.06cd/ tailena yukto +arkamayUkha^taptaH karoti tac campaka^gandhi tailam// 76.07a tulyaiH patra^turuSka^bAla^tagarair gandhaH smaroddIpanaH 76.07b savyAmo bakulo +ayam eva kaTukA^hiGgu^pradhUpa^anvitaH/ 76.07c kuSThena^utpalagandhikaH samalayaH pUrvo bhavec campako 76.07d jAtI^tvak^sahito +atimuktaka iti jJeyaH sakustumburuH// 76.08ab/ zatapuSpA^kundurukau pAdena^ardhena nakha^turuSkau ca/ 76.08cd/ malaya^priyaGgu^*bhAgau[K's tr. bhAgo] gandho dhUpyo guDa^nakhena// 76.09ab/ guggulu^bAlaka[K.vAlaka]^lAkSA^mustA^nakha^zarkarAH kramAd dhUpaH/ 76.09cd/ anyo mAMsI^bAlaka[K.vAlaka]^turuSka^nakha^candanaiH piNDaH// 76.10a harItakI^zaGkha^ghana^drava^ambubhir 76.10b guDa^utpalaiH zailaka^mustaka^anvitaiH/ 76.10c navAnta^pAda^Adi^vivardhitaiH kramAd 76.10d bhavanti dhUpA bahavo manoharAH// 76.11a bhAgaiz caturbhiH sita^zaila[U.zaileya]^mustAH 76.11b zrI^sarja^bhAgau nakha^guggulU ca/ 76.11c karpUra^bodho madhu^piNDito +ayaM 76.11d kopacchado nAma narendradhUpaH// 76.12ab/ tvag^uzIra^patra^bhAgaiH sUkSmailA^ardhena saMyutaiz cUrNaH/ 76.12cd/ puTavAsaH[K.paTavAsaH] pravaro +ayaM mRga^karpUra^prabodhena// 76.13ab/ ghana^bAlaka^zaileyaka^karpUra^uzIra^nAgapuSpANi/ 76.13cd/ vyAghranakha^spRkkA^aguru^*damanaka[U.madanaka]^nakha^tagara^dhAnyAni// 76.14ab/ karpUra[k's tr. karcUra]^cola[K.cora]^malayaiH svecchAparivartitaiz caturbhir ataH/ 76.14cd/ ekadvitricaturbhir bhAgair gandhArNavo bhavati// 76.15ab/ atyulbaNagandha^tvAd ekAMzo nityam eva dhAnyAnAm/ 76.15cd/ karpUrasya tadUno naitau dvitryAdibhir deyau// 76.16ab/ zrI^sarja^guDa^nakhais te dhUpayitavyAH kramAn na piNDasthaiH/ 76.16cd/ bodhaH kastUrikayA deyaH karpUra^saMyutayA// 76.17ab/ atra sahasra^catuSTayam anyAni ca saptati^sahasrANi/ 76.17cd/ lakSaM zatAni sapta viMzati^yuktAni gandhAnAm// 76.18ab/ ekaikam ekabhAgaM dvi^tri^catur^bhAgikair yutaM dravyaiH/ 76.18cd/ SaD^gandha^karaM tadvad dvi^tri^catur^bhAgikaM kurute// 76.19ab/ dravya^catuSTaya^yogAd gandha^caturviMzatir yathA^ekasya/ 76.19cd/ evaM zeSANAm api SaNNavatiH sarvapiNDo +atra// 76.20ab/ SoDazake dravyagaNe caturvikalpena bhidyamAnAnAm/ 76.20cd/ aSTAdaza jAyante zatAni sahitAni viMzatyA// 76.21ab/ SaNNavati^bhedabhinnaz catur^vikalpo gaNo yatas tasmAt/ 76.21cd/ SaNNanavati^guNaH kAryaH sA saGkhyA bhavati gandhAnAm// 76.22a pUrveNa pUrveNa gatena yuktaM 76.22b sthAnaM vinAntyaM pravadanti saGkhyAm/ 76.22c icchAvikalpaiH kramazo +abhinIya 76.22d nIte nivRttiH punar anyanItiH// 76.23ab/ dvi^tri^indriya^aSTabhAgair aguruH patraM turuSka^zaileyau 76.23cd/ viSaya^aSTa^pakSa^dahanAH priyaGgu^mustA^rasAH kezaH// 76.24ab/ spRkkA^tvak^tagarANAM mAMsyAz ca kRta^eka^sapta^SaD^bhAgAH/ 76.24cd/ sapta^Rtu^veda^candrair malaya^nakha^zrIka^kundurukAH// 76.25ab/ SoDazake kacchapuTe yathA tathA *mizrite caturdravye[K.mizritaiz caturdravyaiH]/ 76.25cd/ ye +atra^aSTAdaza bhAgAs te +asmin gandhAdayo yogAH// 76.26ab/ nakha^tagara^turuSka^yutA jAtI^karpUra^mRga^kRta^ubdodhAH[U.udbodhAH]/ 76.26cd/ guDa^nakha^dhUpyA gandhAH kartavyAH sarvatobhadrAH// 76.27ab/ jAtIphala^mRga^karpUra^bodhitaiH sa^sahakAra^madhu^siktaiH/ 76.27cd/ bahavo +atra pArijAtAz caturbhir icchAparigRhItaiH// 76.28ab/ sarja^rasa^zrIvAsaka^samanvitA ye +atra sarva^dhUpAs[K.sarvayogAs] taiH/ 76.28cd/ zrI^sarja^rasa^viyuktaiH snAnAni sabAlaka[K.savAlaka]tvagbhiH// 76.29ab/ rodhra^uzIra^nata^aguru^*mustA^patra[K.mustA]^priyaGgu^vana^pathyAH/ 76.29cd/ navakoSThAt kacchapuTAd dravyatritayaM samuddhRtya// 76.30ab/ candana^turuSka^bhAgau zukty^ardhaM pAdikA tu zatapuSpA/ 76.30cd/ kaTu^hiGgula^guDa^dhUpyAH kesaragandhAz caturazItiH// 76.31ab/ saptAhaM gomUtre harItakI^cUrNa^saMyute kSiptvA/ 76.31cd/ gandhodake ca bhUyo vinikSiped dantakASThAni// 76.32ab/ elA^tvak^patra^aJjana^madhu^maricair nAgapuSpa^kuSThaiz ca/ 76.32cd/ gandhAmbhaH kartavyaM kiJ cit kAlaM sthitAny asmin// 76.33ab/ jAtIphala^patra^elA^karpUraiH kRta^yama^eka^zikhi^bhAgaiH/ 76.33cd/ avacUrnitAni bhAnor marIcibhiH zoSaNIyAni// 76.34a varNa^prasAdaM vadanasya kAntiM 76.34b vaizadyam Asyasya sugandhitAM ca/ 76.34c saMsevituH zrotrasukhAM ca vAcaM 76.34d kurvanti kASThAny asakRdbhavAnAm// 76.35a kAmaM pradIpayati rUpam abhivyanakti 76.35b saubhAgyam Avahati vaktra^sugandhitAM ca/ 76.35c UrjaM karoti kaphajAMz ca nihanti rogAMs 76.35d tAmbUlam evam aparAMz ca guNAn karoti// 76.36a yuktena cUrNena karoti rAgaM 76.36b rAga^kSayaM pUgaphala^atiriktam/ 76.36c cUrNa^adhikaM vaktra^vigandha^kAri 76.36d patra^adhikaM sAdhu karoti gandham// 76.37a patra^adhikaM nizi hitaM saphalaM divA ca 76.37b proktAny athAkaraNam asya viDambanaiva/ 76.37c kakkola^pUga^lavalIphala^pArijAtair 76.37d AmoditaM madamudA muditaM karoti// 77 strIpuMsasamAyogAdhyAyaH 77.01ab/ zastrena veNI^vinigUhitena vidUrathaM svA mahiSI jaghAna/ 77.01cd/ viSa^pradigdhena ca nUpureNa devI viraktA kila kAzirAjam// 77.02a evaM viraktA janayanti doSAn 77.02b prANacchido +anyair anukIrtitaiH kim/ 77.02c raktAviraktAH puruSair ato +arthAt 77.02d parIkSitavyAH pramadAH prayatnAt// 77.03a snehaM manobhavakRtaM kathayanti bhAvA 77.03b nAbhI^bhuja^stana^vibhUSaNa^darzanAni/ 77.03c vastra^abhisaMyamana^keza^vimokSaNAni 77.03d bhrUkSepa^kampita^kaTAkSa^nirIkSaNAni// 77.04a uccaiH SThIvanam utkaTa^prahasitaM zayyA^Asana^utsarpaNaM 77.04b gAtra^AsphoTana^jRmbhaNAni sulabha^dravya^alpa^samprArthanA/ 77.04c bAla^AliGgana^cumbanAny abhimukhe sakhyAH samAlokanaM 77.04d dRkpAtaz ca parAGmukhe guNakathA karNasya kaNDUyanam// 77.05a imAM ca vindyAd anuraktaceSTAM 77.05b priyANi vakti svadhanaM dadAti/ 77.05c vilokya saMhRSyati vItaroSA 77.05d pramArSTi doSAn guNakIrtanena// 77.06a tanmitrapUjA tadaridviSatvaM 77.06b kRtasmRtiH proSita^daurmanasyam/ 77.06c stana^oSTha^dAnAny upagUhanaM ca 77.06d svedo +atha cumbA^prathama^abhiyogaH// 77.07a virakta^ceSTA bhrukuTI[K.bhRkuTI]^mukhatvaM 77.07b parAGmukhatvaM kRtavismRtiz ca/ 77.07c asambhramo duSparitoSatA ca 77.07d taddviSTa^maitrI paruSaM ca vAkyam// 77.08a spRSTvA^atha vA^Alokya dhunoti gAtraM 77.08b karoti garvaM na ruNaddhi yAntam/ 77.08c cumbA^virAme vadanaM pramArSTi 77.08d pazcAt samuttiSThati pUrvasuptA// 77.09ab/ bhikSuNikA pravrajitA dAsI dhAtrI kumArikA rajikA/ 77.09cd/ mAlAkArI duSTAGganA sakhI nApitI dUtyaH// 77.10ab/ kulajana^vinAza^hetur dUtyo yasmAd ataH prayatnena/ 77.10cd/ tAbhyaH striyo +abhirakSyA vaMza^yazo^mAna^vRddhy^artham// 77.11ab/ rAtrI^vihAra^jAgara^roga^vyapadeza^paragRha^IkSaNikAH/ 77.11cd/ vyasana^utsavAz ca saGketa^hetavas teSu rakSyAz ca// 77.12a Adau na^icchati na^ujjhati smarakathAM vrIDA^vimizra^AlasA 77.12b madhye hrI^parivarjita^abhyuparame lajjA^vinamra^AnanA/ 77.12c bhAvair na^ekavidhaiH karoty abhinayaM bhUyaz ca yA sAdarA 77.12d buddhvA pumprakRtiM ca yA^anucarati glAnetaraiz ceSTitaiH// 77.13a strINAM guNA yauvana^rUpa^veSa^ 77.13b dAkSiNya^vijJAna^vilAsa^pUrvAH/ 77.13c strI ratnasaMjJA ca guNa^anvitAsu 77.13d strI^vyAdhayo +anyAz caturasya puMsaH// 77.14a na grAmya^varNair maladigdhakAyA 77.14b nindyAGga^saMbandhi^kathAM ca kuryAt/ 77.14c na ca^anyakArya^smaraNaM rahaHsthA 77.14d mano hi mUlaM haradagdhamUrteH// 77.15ab/ zvAsaM manuSyeNa samaM tyajantI bAhu^upadhAna^stana^dAna^dakSA/ 77.15cd/ sugandha^kezA susamIpa^rAgA supte +anusuptA prathamaM vibuddhA// 77.16ab/ duSTa^svabhAvAH parivarjanIyA vimarda^kAleSu ca na kSamA yAH/ 77.16cd/ yAsAm asRg^vA^asita^nIla^pItam AtAmravarNaM ca na tAH prazastAH// 77.17ab/ yA svapnazIlA bahu^rakta^pittA pravAhinI vAta^kapha^atiraktA[K.atiriktA]/ 77.17cd/ mahAzanA svedayutAGgaduSThA yA hrasvakezI palitAnvitA vA[K.ca]// 77.18a mAMsAni yasyAz ca calanti nAryA 77.18b mahodarA khikkhiminI ca yA syAt// 77.18c strIlakSaNe yAH kathitAz ca pApAs 77.18d tAbhir na kuryAt saha kAmadharmam// 77.19ab/ zaza^zoNita^saGkAzaM lAkSA^rasa^sannikAzam atha^vA yat/ 77.19cd/ prakSAlitaM virajyati yac ca^asRk tad bhavet^zuddham// 77.20ab/ yac chabda^vedanA^varjitaM tryahAt sannivartate raktam/ 77.20cd/ tat puruSa^samprayogAd avicAraM garbhatAM yAti// 77.21ab/ na dinatrayaM niSevyaM[K.niSevet] snAnaM mAlya^anulepanaM *strIbhiH[K.ca strI]/ 77.21cd/ snAyAc caturtha^divase zAstra^uktena^upadezena// 77.22ab/ puSyasnAna^oSadhayo yAH kathitAs tAbhir ambu^mizrAbhiH/ 77.22cd/ snAyAt tathAtra mantraH sa eva yas tatra nirdiSTaH// 77.23ab/ yugmAsu kila manuSyA nizAsu nAryo bhavanti viSamAsu/ 77.23cd/ dIrghAyuSaH surUpAH sukhinaz ca vikRSTa^yugmAsu// 77.24ab/ dakSiNa^pArzve puruSo vAme nArI yamAv ubhayasaMsthau// 77.24cd/ yad udaramadhya^upagataM napuMsakaM tan niboddhavyam// 77.25a kendra^trikoNeSu zubhasthiteSu 77.25b lagne zazAGke ca zubhaiH samete/ 77.25c pApais trilAbhArigataiz ca yAyAt 77.25d puMjanmayogeSu ca samprayogam// 77.26a na nakhadazanavikSatAni kuryAd 77.26b Rtusamaye puruSaH striyAH kathaJ cit/ 77.26c Rtur api daza SaT ca vAsarANi 77.26d prathama^nizAtritayaM na tatra gamyam// 78 zayyAsanalakSaNAdhyAyaH 78.01ab/ sarvasya sarvakAlaM yasmAd upayogam eti zAstram idam/ 78.01cd/ rAjJAM vizeSato +ataH zayana^Asana^lakSaNaM vakSye// 78.02ab/ asana^spandana^candana^haridra^suradAru^tindukI^zAlAH/ 78.02cd/ kAzmary^aJjana^padmaka^zAkA vA ziMzapA ca zubhAH// 78.03ab/ azani^jala^anila^hasti^prapAtitA madhu^vihaGga^kRta^nilayAH/ 78.03cd/ caitya^zmazAna^pathija^UrdhvazuSka^vallI^nibaddhAz ca// 78.04ab/ kaNTakino *ye ca[K.vA ye] syur mahAnadI^saGgama^udbhavA ye ca/ 78.04cd/ surabhavanajAz ca na zubhA ye ca^apara^yAmya^dik^patitAH// 78.05ab/ pratiSiddha^vRkSa^nirmita^zayana^Asana^sevanAt kula^vinAzaH/ 78.05cd/ vyAdhi^bhaya^vyaya^kalahA bhavanty anarthA[K.anarthAz ca] anekavidhAH// 78.06ab/ pUrvacchinnaM yadi vA dAru bhavet tat parIkSyam Arambhe/ 78.06cd/ yady Arohet tasmin kumArakaH putra^pazu^daM tat// 78.07ab/ sitakusuma^matta^vAraNa^dadhy^akSata^pUrNakumbha^ratnAni/ 78.07cd/ maGgalyAny anyAni ca dRSTvA^Arambhe zubhaM jJeyam// 78.08ab/ karmAGgulaM yava^aSTakam udara^AsaktaM tuSaiH parityaktam/ 78.08cd/ aGgulazataM nRpANAM mahatI zayyA jayAya kRtA// 78.09ab/ navatiH saiva SaDUnA dvAdazahInA triSaTkahInA ca/ 78.09cd/ nRpa^putra^mantri^balapati^purodhasAM syur yathA^saGkhyam// 78.10ab/ ardham ato +aSTAMzonaM viSkambho vizvakarmaNA proktaH/ 78.10cd/ AyAma^tryaMza^samaH pAda^ucchrAyaH sakukSya[K.sakukSi]zirAH// 78.11ab/ yaH sarvaH zrIparNyA paryaGko nirmitaH sa dhanadAtA/ 78.11cd/ asanakRto rogaharas tindukasAreNa vittakaraH// 78.12ab/ yaH kevalaziMzapayA vinirmito bahuvidhaM sa vRddhikaraH/ 78.12cd/ candanamayo ripughno dharma^yazo^dIrgha^jIvita^kRt// 78.13ab/ yaH padmaka^paryaGkaH sa dIrgham AyuH zriyaM zrutaM vittam/ 78.13cd/ kurute zAlena kRtaH kalyANaM zAkaracitaz ca// 78.14ab/ kevala^candana^racitaM kAJcana^guptaM vicitra^ratna^yutam/ 78.14cd/ adhyAsan paryaGkaM vibudhair api pUjyate nRpatiH// 78.15ab/ anyena samAyuktA na tindukI ziMzapA ca zubhaphaladA/ 78.15cd/ na *zrIparNena[K.zrIparNI na] ca devadAruvRkSo na ca^apy asanaH// 78.16ab/ zubhadau tu zAla^zAkau[K.zAkazAlau] parasparaM saMyutau pRthak ca^eva/ 78.16cd/ tadvat pRthak prazastau sahitau ca haridraka^kadambau// 78.17ab/ sarvaH spandana^racito na zubhaH prANAn hinasti ca^ambakRtaH/ 78.17cd/ asano +anya^dAru^sahitaH kSipraM doSAn karoti bahUn// 78.18ab/ amba^spandana^candana^vRkSANAM spandanAt^zubhAH pAdAH/ 78.18cd/ phala^taruNA zayanAsanam iSTaphalaM bhavati sarveNa// 78.19ab/ gaja^dantaH sarveSAM prokta^tarUNAM prazasyate yoge/ 78.19cd/ kAryo +alaGkAravidhir gaja^dantena prazastena// 78.20ab/ dantasya mUlaparidhiM dvirAyataM prohya kalpayet^zeSam/ 78.20cd/ adhikam anUpacarANAM nyUnaM giricAriNAM kiJ cit// 78.21ab/ *zrIvRkSa[K.zrIvatsa]^vardhamAna^cchatra^dhvaja^cAmara^anurUpeSu/ 78.21cd/ chede dRSTeSv Arogya[K.arogya]^vijaya^dhana^vRddhi^saukhyAni// 78.22ab/ praharaNa^sadRzeSu jayo nandyAvarte pranaSTa^deza^AptiH/ 78.22cd/ loSThe[K.U.loSTe] tu labdhapUrvasya bhavati dezasya samprAptiH// 78.23ab/ strIrUpe dhananAzo[K.svavinAzo] bhRGgAre +abhyutthite suta^utpattiH/ 78.23cd/ kumbhena nidhiprAptir yAtrAvighnaM ca daNDena// 78.24ab/ kRkalAsa^kapi^bhujaGgeSv asubhikSa^vyAdhayo ripu^*vazitvam[K.vazatvam]/ 78.24cd/ gRdhra^ulUka^dhvAGkSa^zyena^AkAreSu janamarakaH// 78.25ab/ pAze +atha vA kabandhe nRpa^mRtyur janavipat srute rakte/ 78.25cd/ kRSNe zyAve rUkSe durgandhe cAzubhaM bhavati// 78.26ab/ zuklaH samaH sugandhiH snigdhaz ca zubhAvaho bhavec chedaH/ 78.26cd/ azubha^zubhacchedA ye zayaneSv api te tathA phaladAH// 78.27ab/ ISAyoge dAru pradakSiNa^agraM prazastam AcAryaiH/ 78.27cd/ apasavya^ekadigagre bhavati bhayaM bhUta^saJjanitam// 78.28ab/ ekena^avAkzirasA[K.ekenAvAkcchirasA] bhavati hi pAdena pAda^vaikalyam/ 78.28cd/ dvAbhyAM na jIryate +annaM tricaturbhiH kleza^vadha^bandhAH// 78.29ab/ suSire +atha vA vivarNe granthau pAdasya zIrSage vyAdhiH/ 78.29cd/ pAde kumbho yaz ca granthau tasminn udararogaH// 78.30ab/ kumbha^adhastAj jaGghA tatra kRto jaGghayoH karoti bhayam/ 78.30cd/ tasyAz ca^Adharo +adhaH kSayakRd dravyasya tatra kRtaH// 78.31ab/ khuradeze yo granthiH khuriNAM pIDAkaraH sa nirdiSTaH/ 78.31cd/ ISA^zIrSaNyoz ca tribhAga^saMstho bhaven na zubhaH// 78.32ab/ niSkuTam atha kolAkSaM sUkaranayanaM ca vatsanAbhaM ca/ 78.32cd/ kAlakam anyad dhundhukam iti kathitaz chidra^saMkSepaH// 78.33ab/ ghaTavat suSiraM madhye saGkaTam Asye ca niSkuTaM chidram/ 78.33cd/ niSpAva^mASamAtraM nIlaM chidraM ca kolAkSam// 78.34ab/ sUkaranayanaM viSamaM vivarNam adhyardha^parva^dIrgham ca/ 78.34cd/ vAmAvartaM bhinnaM parvamitaM vatsanAbha^Akhyam// 78.35ab/ kAlakasaMjJaM kRSNaM dhundhukam iti yad bhaved vinirbhinnam/ 78.35cd/ dArusavarNaM chidraM na tathA pApaM samuddiSTam// 78.36ab/ niSkuTa^saNjJe dravyakSayas tu kolekSaNe kula^dhvaMsaH/ 78.36cd/ zastra^bhayaM sUkarake rogabhayaM vatsanAbhAkhye// 78.37ab/ kAlaka^dhundhuka^saMjJaM kITair viddhaM ca na zubhadaM chidram/ 78.37cd/ sarvaM granthipracuraM sarvatra na zobhanaM dAru// 78.38ab/ ekadrumeNa dhanyaM vRkSa^dvaya^nirmitaM ca dhanyataram/ 78.38cd/ tribhir Atmaja^vRddhikaraM caturbhir arthaM[K.artho] yazaz cAgryam// 78.39ab/ paJca^vanaspati^racite paJcatvaM yAti tatra yaH zete/ 78.39cd/ SaTsaptASTatarUNAM kASThair ghaTite kulavinAzaH// 79 ratnaparIkSAdhyAyaH 79.01ab/ ratnena zubhena zubhaM bhavati nRpANAm aniSTam azubhena/ 79.01cd/ yasmAd ataH parIkSyaM daivaM ratnAzritam tajjJaiH// 79.02ab/ dvipa^haya^vanitA^AdInAM svaguNavizeSeNa ratnazabdo +asti/ 79.02cd/ iha tu^upalaratnAnAm adhikAro vajrapUrvANAm// 79.03ab/ ratnAni balAd daityAd dadhIcito +anye vadanti jAtAni/ 79.03cd/ ke cid bhuvaH svabhAvAd vaicitryaM prAhur upalAnAm// 79.04ab/ vajra^indranIla^marakata^karketara^padmarAga^rudhira^AkhyAH/ 79.04cd/ vaidUrya[K.vaiDUrya]^pulaka^vimalaka^rAjamaNi^sphatika^zazikAntAH// 79.05ab/ saugandhika^gomedaka^zaGkha^mahAnIla^puSparAga^AkhyAH/ 79.05cd/ brahmamaNi^jyotIrasa^sasyaka^muktA^pravAlAni// 79.06ab/ veNA^taTe vizuddhaM zirISakusuma*prabhaM[K.upamaM] ca kauzalakam/ 79.06cd/ saurASTrakam AtAmraM kRSNaM saurpArakaM vajram// 79.07ab/ ISat^tAmraM himavati mataGgajaM vallapuSpasaGkAzam/ 79.07cd/ ApItaM ca kaliGge zyAmaM pauNDreSu sambhUtam// 79.08ab/ aindraM SaDazri zuklaM yAmyaM sarpa^Asya^rUpam asitaM ca/ 79.08cd/ kadalI^kANDa^nikAzaM vaiSNavam iti sarva^saMsthAnam// 79.09ab/ vAruNam abalA^guhya^upamaM bhavet karNikAra^puSpa^nibham/ 79.09cd/ zRGgATaka^saMsthAnaM vyAghra^akSi^nibhaM ca hautabhujam// 79.10ab/ vAyavyaM ca yava^upamam azoka^kusuma^prabhaM samuddiSTam/ 79.10cd/ srotaH khaniH prakIrNakam ity Akara^sambhavas trividhaH// 79.11ab/ raktaM pItaM ca zubham rAjanyAnAm sitam dvijAtInAm/ 79.11cd/ zairISaM vaizyAnAM zUdrANAM zasyate +asinibham// 79.12ab/ sitasarSapa^aSTakaM taNDulo bhavet taNDulais tu viMzatyA/ 79.12cd/ tulitasya dve lakSe mUlyaM dvidvyUnite caitat// 79.13ab/ pAda^tryaMza^ardha^UnaM tribhAga^paJcAMza^SoDaza^aMzAz ca/ 79.13cd/ bhAgaz ca paJcaviMzaH zatikas sAhasrikaz ca^iti// 79.14ab/ sarva^dravya^AbhedyaM laghv ambhasi tarati razmivat snighdam/ 79.14cd/ taDid^anala^zakracApa^upamaM ca vajraM hitAya^uktam// 79.15ab/ kAkapada^makSikA^keza^dhAtu^yuktAni zarkarair[K.zarkarA] viddham/ 79.15cd/ dviguNAzri dagdha[K.digdha]^kaluSa^trasta^vizIrNAni na zubhAni// 79.16ab/ yAni ca budbuda^dalita^agra^cipiTa^vAsIphala^pradIrghANi/ 79.16cd/ sarveSAM caiteSAM mUlyAd bhAgo +aSTamo hAniH// 79.17a vajraM na kiJ cid api dhArayitavyam eke 79.17b putra^arthinIbhir abalAbhir uzanti tajjJAH/ 79.17c zRGgATaka^tripuTa^dhAnyakavat sthitaM yac 79.17d zroNInibhaM ca zubhadaM tanaya^arthinInAm// 79.18ab/ svajana^vibhava^jIvita^kSayaM janayati vajram aniSTa^lakSaNam/ 79.18cd/ azani^viSa^bhaya^arinAzanam zubham upabhoga^karaM[K.uru^bhogakara] ca bhUbhRtAm// 80 muktAlakSaNAdhyAyaH 80.01ab/ dvipa^bhujaga^zukti^zaGkha^abhra^veNu^timi^sUkara^prasUtAni/ 80.01cd/ muktAphalAni teSAM bahusAdhu ca zuktijaM bhavati// 80.02ab/ siMhalaka^pAralaukika^saurASTrika^tAmraparNi^pArazavAH/ 80.02cd/ kaubera^pANDyavATaka^haimA ity AkarAs tv[K.hy] aSTau// 80.03ab/ bahusaMsthAnAH snigdhAH[K.snigdhA] haMsAbhAH siMhalAkarAH sthUlAH/ 80.03cd/ ISattAmrAH zvetAs tamoviyuktAz ca tAmrAkhyAH// 80.04ab/ kRSNAH zvetAH pItAH sazarkarAH pAralaukikA viSamAH/ 80.04cd/ na sthUlA nAtyalpA navanIta^nibhAz ca saurASTrAH// 80.05ab/ jyotiSmatyaH[K.mantaH] zubhrA guravo +atimahAguNAz ca pArazavAH/ 80.05cd/ laghu jarjaraM dadhinibhaM *bRhad dvisaMsthAnam[K.bRhadvisaMsthAnam] api haimam// 80.06ab/ viSamam kRSNa^zvetaM[K.kRSNam zvetam] laghu kauberaM pramANa^tejovat/ 80.06cd/ nimbaphala^tripuTa^dhAnyaka^cUrNAH syuH pANDyavATabhavAH// 80.07ab/ atasIkusuma^zyAmam vaiSNavam aindraM zazAGka^saGkAzam/ 80.07cd/ haritAla^nibhaM vAruNam asitaM yamadaivataM bhavati// 80.08ab/ pariNata^dADima^gulikA^guJjA^tAmraM ca vAyudaivatyam/ 80.08cd/ nirdhUma^anala^kamala^prabhaM ca vijJeyam Agneyam// 80.09ab/ mASaka^catuSTaya^dhRtasya^ekasya zatAhatA tripaJcAzat/ 80.09cd/ kArSApaNA nigaditA mUlyaM tejoguNayutasya// 80.10ab/ mASaka^dalahAnyAto dvAtriMza^dviMzatis trayodaza ca/ 80.10cd/ aSTau ca zatAni zatatrayaM tripaJcAzatA sahitam// 80.11ab/ paJcatriMzaM zatam iti catvAraH kRSNalA navatimUlyAH/ 80.11cd/ sArdhAs tisro guJjAH saptatimUlyaM dhRtaM rUpam// 80.12ab/ guJjA^trayasya mUlyaM paJcAzad rUpakA guNayutasya/ 80.12cd/ rUpaka^paJca^triMzat^trayasya guJjA^ardhahInasya// 80.13ab/ paladazabhAgo dharaNaM tad yadi muktAs trayodaza surUpAH/ 80.13cd/ *trizatI[U.triMzatI] sapaJcaviMzA rUpakasaGkhyA kRtaM mUlyam// 80.14ab/ SoDazakasya dvizatI viMzatirUpasya saptatiH sazatA/ 80.14cd/ yatpaJcaviMzatidhRtaM tasya zataM triMzatA sahitam// 80.15ab/ triMzatsaptatimUlyaM catvAriMzacchatArdha^mUlyaM[K.mUlyA] ca/ 80.15cd/ SaSTiH paJconA vA dharaNam paJca^aSTakaM mUlyam// 80.16ab/ muktAzItyA triMzacchatasya sA paJcarUpakavihInA/ 80.16cd/ dvitricatuHpaJcazatA dvAdazaSaTpaJcakatritayam// 80.17ab/ pikkA^piccA^arghA^ardhA ravakaH sikthaM trayodaza^AdyAnAm/ 80.17cd/ saMjNAH parato nigarAz cUrNAz ca^azItipUrvANAm// 80.18ab/ etad^guNayuktAnAM dharaNa^dhRtAnAM prakIrtitaM[K.prakItitam] mUlyam/ 80.18cd/ parikalpyam antarAle hInaguNANAM kSayaH kAryaH// 80.19ab/ kRSNa^zvetaka^pItaka^tAmrANAm ISad api ca viSamANAm/ 80.19cd/ tryaMzonam viSamaka^pItayoz ca SaDbhAga^dalahInam// 80.20ab/ airAvata^kulajAnAM puSya^zravaNa^indu^sUrya^divaseSu/ 80.20cd/ ye cottarAyaNabhavA grahaNe +arkendvoz ca bhadrebhAH// 80.21ab/ teSAM kila jAyante muktAH kumbheSu saradakozeSu/ 80.21cd/ bahavo bRhatpramANA bahusaMsthAnAH prabhAyuktAH// 80.22ab/ naiSAm arghaH kAryo na ca vedho +atIva te prabhAyuktAH/ 80.22cd/ suta^vijaya^Arogya^karA mahApavitrA dhRtA rAjJAm// 80.23ab/ daMSTrAmUle zazikAntisaprabhaM bahuguNaM ca vArAham/ 80.23cd/ timijaM matsya^aAkSi^ibhaM bRhat pavitraM bahuguNaM ca// 80.24ab/ varSa^upalavajjAtaM vAyuskandhAc ca saptamAd bhraSTam/ 80.24cd/ hriyate kila khAd divyais taDit^prabhaM megha^sambhUtam// 80.25ab/ takSaka^vAsuki^kulajAH kAmagamA ye ca pannagAs teSAm/ 80.25cd/ snigdhA nIladyutayo bhavanti muktAH phaNasyAnte// 80.26ab/ zaste +avanipradeze rajatamaye bhAjane sthite ca yadi/ 80.26cd/ varSati devo +akasmAt tajjJeyaM nAgasambhUtam// 80.27ab/ apaharati viSamalakSmIM kSapayati zatrUn yazo vikAzayati/ 80.27cd/ bhaujaGgaM nRpatInAM dhRtam akRtArghaM vijayadaM ca// 80.28ab/ karpUra^sphaTika^nibhaM cipiTaM viSamaM ca veNujaM jJeyam/ 80.28cd/ zaGkha^udbhavaM zazinibhaM vRttaM bhrAjiSNu ruciraM ca// 80.29ab/ zaGkha^timi^veNu^vAraNa^varAha^bhujaga^abhrajAny *avaidyAni[K.avaidhyAni U.avedyAni]/ 80.29cd/ amitaguNatvAc ca^eSAm arghaH zAstre na nirdiSTaH// 80.30a etAni sarvANi mahAguNAni 80.30b sutA^artha^saubhAgya^yazas^karANi/ 80.30c ruk^zoka^hantRRNi ca pArthivAnAM 80.30d muktAphalAni^Ipsita^kAmadAni// 80.31ab/ surabhUSaNaM latAnAM sahasram aSTottaraM caturhastam/ 80.31cd/ inducchando[K.indracchando] nAmnA vijayacchandas tadardhena// 80.32ab/ zatam aSTayutaM hAro devacchando hy azItir ekayutA/ 80.32cd/ aSTASTako +ardhahAro razmikalApaz ca navaSaTkaH// 80.33ab/ dvAtriMzatA tu guccho viMzatyA kIrtito +ardhagucchAkhyaH/ 80.33cd/ SoDazabhir mANavako dvAdazabhiz ca^ardhamANavakaH// 80.34ab/ mandarasaMjJo +aSTAbhiH paJcalatA hAraphalakam ity uktam/ 80.34cd/ saptAviMzatimuktA hasto nakSatramAlA^iti// 80.35ab/ antaramaNisaMyuktA maNisopAnaM suvarNagulikair vA/ 80.35cd/ taralaka^maNi^madhyaM tadvijJeyaM cATukAram iti// 80.36a ekAvalI nAma yatheSTa^saGkhyA 80.36b hastapramANA maNi^viprayuktA/ 80.36c saMyojitA yA maNinA tu madhye 80.36d yaSTi^iti sA bhUSaNavidbhir uktam// 81 padmarAgalakSaNAdyAyaH 81.01ab/ saugandhika^kuruvinda^sphaTikebhyaH padmarAga^sambhUtiH[K's tr. padmarAgo sambhUtiH]/ 81.01cd/ saugandhikajA bhramara^aJjana^abja^jambU^rasa^dyutayaH// 81.02ab/ kuruvinda^bhavAH zabalA manda^dyutayaz ca dhAtubhir viddhAH/ 81.02cd/ sphaTikabhavA dyutimanto nAnAvarNA vizuddhAz ca// 81.03ab/ snigdhaH prabhAnulepI svaccho +arciSmAn guruH susaMsthAnaH/ 81.03cd/ antaHprabho +atirAgo[K.atirAgA] maNiratnaguNAH samastAnAm// 81.04ab/ kaluSA mandadyutayo lekhAkIrNAH sadhAtavaH khaNDAH/ 81.04cd/ durviddhA na manojJAH sazarkarAz ca^iti maNidoSAH// 81.05ab/ bhramara^zikhi^kaNTha^varNo dIpa^zikhA^saprabho bhujaGgAnAm/ 81.05cd/ bhavati maNiH kika mUrdhani yo +anargheyaH sa vijJeyaH// 81.06a yas taM bibharti manujAdhipatir na tasya 81.06b doSA bhavanti viSa^roga^kRtAH kadA cit/ 81.06c rASTre ca nityam abhivarSati tasya devaH 81.06d zatrUMz ca nAzayati tasya maNeH prabhAvAt// 81.07ab/ SaDviMzatiH sahasrANy ekasya maNeH pala^pramANasya/ 81.07cd/ karSa^trayasya viMzatir upadiSTA padmarAgasya// 81.08ab/ ardhapalasya dvAdaza karSasya ekasya SaTsahasrANi/ 81.08cd/ yac ca^aSTa^mASaka^dhRtaM tasya sahasratrayaM mUlyam// 81.09ab/ mASaka^catuSTayaM daza^zata^krayaM dvau tu paJcazatamUlyau/ 81.09cd/ parikalpyam antarAle mUlyaM hIna^adhika^guNAnAm// 81.10ab/ varNany Unasya^ardhaM tejohInasya mUlyam aSTAMzam/ 81.10cd/ alpaguNo bahudoSo mUlyAt prApnoti viMzAMzam// 81.11ab/ AdhUmraM vraNabahulaM svalpaguNaM cApnuyAd dvizatabhAgam/ 81.11cd/ iti padmarAga^mUlyaM pUrvAcAryaiH samuddiSTam// 82 marakatalakSaNAdhyAyaH/ 82.01ab/ zuka^vaMzapatra^kadalI^zirISakusumaprabhaM guNopetam/ 82.01cd/ sura^pitR^kArye marakatam[K.rakatam] atIva zubhadaM nRNAM vihitam[K.vidhRtam]// 83 dIpalakSaNAdhyAyaH 83.01a vAmAvarto malinakiraNaH sasphuliGgo +alpamUrtiH 83.01b kSipraM nAzaM vrajati vimala^sneha^varty^anvito +api/ 83.01c dIpaH pApaM kathayati phalaM zabdavAn vepanaz ca 83.01d vyAkIrNa^arcir vizalabha^marudyaz ca nAzaM prayAti// 83.02a dIpaH saMhata^mUrtir Ayata^tanur nirvepano dIptimAn 83.02b niHzabdo ruciraH pradakSiNagatir vaidUrya[K.vaiDUrya]hemadyutiH/ 83.02c lakSmIM kSipram abhivyanakti suciraM[K.ruciraM, K's tr. suciram] yaz ca^udyataM dIpyate 83.02d zeSaM lakSaNam agnilakSaNasamaM yojyaM yathAyuktitaH// 84 dantakASThalakSaNAdhyAyaH 84.01a vallI^latA^gulma^taru^prabhedaiH 84.01b syur dantakASThAni sahasrazo yaiH/ 84.01c phalAni vAcyAny atha[K.ati] tatprasaGgo 84.01d mA bhUd ato vacmy atha kAmikAni// 84.02a ajJAtapUrvANi na dantakASThAny 84.02b adyAn na patraiz ca samanvitAni/ 84.02c na yugmaparvANi na pATitAni 84.02d na ca^UrdhvazuSkANi vinA tvacA ca// 84.03a vaikaGkata^zrIphala^kAzmarISu 84.03b brAhmI dyutiH kSematarau sudArAH/ 84.03c vRddhir vaTe +arke pracuraM ca tejaH 84.03d putrA madhUke saguNAH[K.kakubhe] priyatvam// 84.04a lakSmIH zirISe ca tathA karaJje 84.04b plakSe +artha^siddhiH samabhIpsitA syAt/ 84.04c mAnyatvam AyAti janasya jAtyAM 84.04d prAdhAnyam azvattha^tarau vadanti// 84.05a Arogyam Ayur badarI^bRhatyor 84.05b aizvarya^vRddhiH khadire sabilve/ 84.05c dravyANi ca^iSTAny atimuktake syuH 84.05d prApnoti tAny eva punaH kadambe// 84.06a nIpe[K.nimbe] +arthAptiH karavIre +annalabdhir 84.06b bhANDIre syAd *annam evaM[K.idam eva] prabhUtam/ 84.06c zamyAM zatrUn apahanty arjune ca 84.06d zyAmAyAM ca dviSatAm eva nAzaH// 84.07a zAle +azvakarNe ca vadanti gauravaM 84.07b sabhadradArAv api cATarUSake/ 84.07c vAllabhyam AyAti janasya sarvataH 84.07d priyaGgu^apAmArga^sajambu^dADimaiH// 84.08a udaGmukhaH prAGmukha eva vA^abdaM 84.08b kAmaM yatheSThaM[U.yatheSTaM] hRdaye nivezya/ 84.08c adyAd anindan[K.anindyaM] ca sukha^upaviSTaH 84.08d prakSAlya jahyAc ca zucipradeze// 84.09a abhimukha^patitaM prazAnta^dik^sthaM 84.09b zubham atizobhanam UrdhvasaMsthitaM yat/ 84.09c azubhakaram ato +anyathA pradiSTaM 84.09d sthita^patitaM ca karoti mRSTam annam// 85 zAkunAdhyAyaH 85.01ab/ yat^zakra^zukra[K.zukrazakra]^vAgIza^kapiSThala^garutmatAm/ 85.01cd/ matebhyaH prAha RSabho bhAgurer devalasya ca// 85.02ab/ bhAradvAja^mataM dRSTvA yac ca zrIdravyavardhanaH/ 85.02cd/ AvantikaH prAha nRpo mahArAja^adhirAjakaH// 85.03ab/ saptarSINAM mataM yac ca saMskRtaM prAkRtaM ca yat/ 85.03cd/ yAni ca^uktAni garga^Adyair yAtrAkAraiz ca bhUribhiH// 85.04ab/ tAni dRSTvA cakAra^imaM sarvazAkunasaMgraham/ 85.04cd/ varAhamihiraH prItyA ziSyANAM jJAnam uttamam// 85.05ab/ anya^janma^antarakRtaM karma puMsAM zubha^azubham/ 85.05cd/ yat tasya zakunaH pAkaM nivedayati gacchatAm// 85.06ab/ grAma^AraNya^ambu^bhU^vyoma^dyu^niza^ubhaya^cAriNaH/ 85.06cd/ ruta^yAta^IkSita^ukteSu grAhyAH puM^strI^napuMsakAH[K.strIpunnapuMsakAH]// 85.07ab/ pRthag jAty^anavasthAnAd eSAM vyaktir na lakSyate/ 85.07cd/ sAmAnya^lakSaNa^uddeze zlokAv RSikRtAv imau// 85.08ab/ pIna^unnata^vikRSTa^aMsAH pRthugrIvAH suvakSasaH/ 85.08cd/ svalpa^gambhIra^virutAH puMAMsaH sthira^vikramAH// 85.09ab/ tanu^uraska^ziro^grIvAH sUkSma^Asya^pada^vikramAH/ 85.09cd/ prasakta^mRdu^bhASiNyaH striyo +ato +anyan napuMsakam// 85.10ab/ grAma^araNya^pracAra^AdyaM lokAd eva^upalakSayet/ 85.10cd/ saMcikSipsur ahaM vacmi yAtrA^mAtra^prayojanam// 85.11ab/ pathy^AtmAnaM nRpaM sainye pure ca^uddizya devatAm/ 85.11cd/ sArthe pradhAnaM sAmye[K.sAmyaM] syAj jAti^vidyA^vayo +adhikam// 85.12ab/ mukta^prApta^eSyad^arkAsu phalaM dikSu tathAvidham/ 85.12cd/ aGgAra[K.aGgAri]^dIpta^dhUminyas tAz ca zAntAs tato +aparAH[K.+aparA, K's tr. aparAH]// 85.13ab/ tat^paJcama^dizAM tulyaM zubhaM traikAlyam Adizet/ 85.13cd/ parizeSadizor[K.parizeSayor] vAcyaM yathAsannaM zubha^azubham// 85.14ab/ zIghram Asanna^nimnasthaiz cirAd unnata^dUragaiH/ 85.14cd/ sthAna^vRddhy^upaghAtAc ca tadvad brUyAt phalaM punaH// 85.15ab/ kSaNa^tithy^uDu^vAta^arkair devadIpto yathottaram/ 85.15cd/ kriyAdIpto gati^sthAna^bhAva^svara^viceSTitaiH// 85.16ab/ dazadhA^evaM prazAnto +api saumyas tRNa^phala^azanaH/ 85.16cd/ mAMsa^amedhya^azane raudro vimizro +anna^azanaH smRtaH// 85.17ab/ harmya^prAsAda^maGgalya^manojJa^sthAna^saMsthitAH/ 85.17cd/ zreSThA madhura^sakSIra^phala^puSpa^drumeSu ca// 85.18ab/ svakAle giri^toya^sthA balino dyunizAcarAH/ 85.18cd/ klIba^strI^*puruSA jJeyA[K.puruzAz ca eSAM] balinaH syur yathottaram// 85.19ab/ java^jAti^bala^sthAna^harSa^sattva^svara^anvitAH/ 85.19cd/ svabhUmAv anulomAz ca tad^UnAH syur vivarjitAH// 85.20ab/ kukkuTa^ibha^pirilyaz ca zikhi^vaJjula^chikkarAH/ 85.20cd/ balinaH siMhanAdaz ca kUTapUrI ca pUrvataH// 85.21ab/ kroSTuka^ulUka^hArIta^kAka^koka^RkSa^piGgalAH/ 85.21cd/ kapota^rudita^Akranda^krUra^zabdAz ca yAmyataH// 85.22ab/ go^zaza^krauJca^lomAza^haMsa^utkroza^kapiJjalAH/ 85.22cd/ viDAla^utsava^vAditra^gIta^hAsAz ca vAruNAH// 85.23ab/ zatapatra^kuraGga^Akhu^mRga^ekazapha^kokilAH/ 85.23cd/ cASa^zalyaka^puNyAha^ghaNTA^zaGkha^ravA udak// 85.24ab/ na grAmyo +araNyago grAhyo na^AraNyo grAmya^saMsthitaH[K.grAmasaMsthitaH]/ 85.24cd/ divAcaro na zarvaryAM na ca naktaMcaro divA// 85.25ab/ dvandva^rogArdita^trastAH kalaha^AmiSa^kAGkSiNaH 85.25cd/ Apaga^antaritA mattA na grAhyAH zakunAH kva cit// 85.26ab/ rohita^azva^aja^*vAleyAH kuraGga[K.vAleyakuraGga]^uSTra^mRgAH zazaH/ 85.26cd/ niSphalAH zizire jJeyA vasante kAka^kokilau// 85.27ab/ na tu bhAdrapade grAhyAH sUkara^zva^vRka^AdayaH/ 85.27cd/ zAradya[K.zaradya]^abja^ada^go^krauJcAH zrAvaNe hasti^cAtakau// 85.28ab/ vyAghra^RkSa^vAnara^dvIpi^mahiSAH sabilezayAH/ 85.28cd/ hemante niSphalA jJeyA bAlAH sarve vimAnuSAH// 85.29ab/ aindra^anala^dizor madhye tribhAgeSu vyavasthitAH/ 85.29cd/ kozAdhyakSa^analAjIvi^tapoyuktAH pradakSiNam// 85.30ab/ zilpI bhikSur vivastrA strI yAmya^anala^dig^antare/ 85.30cd/ parataz ca^api mAtaGga^gopa^dharmasamAzrayAH// 85.31ab/ nairRtI^vAruNI^madhye pramadA^sUti^taskarAH/ 85.31cd/ zauNDikaH zAkunI hiMsro vAyavyA[K.vAyavya]^pazcima^antare// 85.32ab/ viSaghAtaka^gosvAmi^kuhakajJAs tataH param/ 85.32cd/ dhanavAn IkSaNIkaz ca mAlAkAraH paraM tataH// 85.33ab/ vaiSNavaz carakaz ca^eva vAjinAM rakSaNe rataH/ 85.33cd/ *dvAtriMzad evaM[K.evaM dvAtriMzato] bhedAH syuH pUrvadigbhiH saha^uditAH// 85.34ab/ rAjA kumAro netA ca dUtaH zreSThI caro dvijaH/ 85.34cd/ rAjAdhyakSaz[K.U.gajAdhyakSaz] ca pUrvAdyAH kSatriya^AdyAz caturdizam// 85.35ab/ gacchatas tiSThato vA^api dizi yasyAM vyavasthitaH/ 85.35cd/ virauti zakuno vAcyas taddigjena samAgamaH// 85.36ab/ bhinna^bhairava^dIna^Arta^paruSa^kSAma^jarjarAH/ 85.36cd/ svanA[K.svarA] na^iSTAH zubhAH zAnta[K.zAntA]^hRSTa^prakRti^pUritAH// 85.37ab/ zivA zyAmA ralA chucchuH piGgalA gRhagodhikA/ 85.37cd/ sUkarI parapuSTA ca punnAmAnaz ca vAmataH// 85.38ab/ strIsaMjJA bhAsa^bhaSaka^kapi^zrIkarNa^*dhikkarAH[K.chikkarAH]/ 85.38cd/ zikhi^zrIkaNTha^pippIka^ruru^zyenAz ca dakSiNAH// 85.39ab/ kSveDa^AsphoTita^puNyAha^gIta^zaGkha^ambu^niHsvanAH/ 85.39cd/ satUrya^adhyayanAH puMvat strIvad anyA giraH zubhAH// 85.40ab/ grAmau madhyama^SaDjau tu gAndhAraz ca^iti zobhanAH/ 85.40cd/ SaDja[K.SaDjA]^madhyama^gAndhArA RSabhaz ca svarA hitAH// 85.41ab/ ruta^kIrtana^dRSTeSu bhAradvAja^aja^barhiNaH/ 85.41cd/ dhanyA nakula^cASau ca saraTaH pApado +agrataH// 85.42ab/ jAhaka^ahi^zaza^kroDa^godhAnAM kIrtanaM zubham/ 85.42cd/ *rutaM sandarzanaM[K.ratasandarzanaM] na^iSTaM pratIpaM vAnara^RkSayoH// 85.43ab/ ojAH pradakSiNaM zastA mRgAH sanakula^aNDajAH/ 85.43cd/ cASaH sanakulo vAmo bhRgur Aha^aparAhNataH// 85.44ab/ chikkaraH kUTapUrI ca pirilI cAhni dakSiNAH/ 85.44cd/ apasavyAH sadA zastA daMSTriNaH sabilezayAH// 85.45ab/ zreSThe hayasite prAcyAM zavamAMse ca dakSiNe/ 85.45cd/ kanyakA^dadhinI pazcAd udag go^vipra^sAdhavaH// 85.46ab/ jAla^zva^caraNau na^iSTau prAg yAmyau zastra^ghAtakau/ 85.46cd/ pazcAd Asava^SaNDhau ca khala^Asana^halAny udak// 85.47ab/ karma^saGgama^yuddheSu praveze naSTa^mArgaNe/ 85.47cd/ yAna^vyastagatA grAhyA vizeSaz ca^atra vakSyate// 85.48ab/ divA prasthAnavad grAhyAH kuraGga^ruru^vAnarAH/ 85.48cd/ ahnaz ca prathame bhAge cASa^vaJjula^kukkuTAH// 85.49ab/ pazcime zarvarI^bhAge naptRka^ulUka^piGgalAH/ 85.49cd/ sarva eva viparyastA grAhyAH sArtheSu yoSitAm// 85.50ab/ nRpa^sandarzane grAhyaH praveze +api prayANavat/ 85.50cd/ giry^araNya^*pravezeSu[K.praveze ca] nadInAM ca^avagAhane// 85.51ab/ vAma^dakSiNagau zastau yau tu tAv agra^pRSThagau/ 85.51cd/ kriyAdIptau vinAzAya yAtuH parigha^saMjJitau// 85.52ab/ tAv eva tu yathAbhAgaM prazAnta^ruta^ceSTitau/ 85.52cd/ zakunau zakuna^dvAra^saMjJitAv artha^siddhaye// 85.53ab/ ke cit tu zakuna^dvAram icchanty ubhayataH sthitaiH/ 85.53cd/ zakunair ekajAtIyaiH zAnta^ceSTA^virAvibhiH// 85.54ab/ visarjayati yady eka ekaz ca pratiSedhati/ 85.54cd/ sa virodho +azubho yAtur grAhyo yo[K.U.vA] balavattaraH// 85.55ab/ pUrvaM prAveziko[K.prAvezeko] bhUtvA punaH prAsthAniko bhavet/ 85.55cd/ sukhena siddhim AcaSTe praveze tad^viparyayAt[K.tadviparyayaH]// 85.56ab/ visarjya zakunaH pUrvaM sa eva niruNaddhi cet/ 85.56cd/ prAha yAtur arer mRtyuM DamaraM rogam eva vA// 85.57ab/ apasavyAs tu zakunA dIptA bhaya^nivedinaH/ 85.57cd/ Arambhe zakuno dIpto varSAntas tadbhayaGkaraH// 85.58ab/ tithi^vAyv^arka^bha^sthAna^ceSTA^dIptA yathAkramam/ 85.58cd/ dhana^sainya^bala^aGga^iSTa^karmaNAM syur bhayaGkarAH// 85.59ab/ jImUtadhvanidIpteSu bhayaM bhavati mArutAt/ 85.59cd/ ubhayoH sandhyayor dIptAH zastra^udbhava^bhayaGkarAH// 85.60ab/ citi^keza^kapAleSu mRtyu^bandha^vadha^pradAH/ 85.60cd/ kaNTakI^kASTha^bhasmasthAH kalaha^AyAsa^duHkhadAH// 85.61ab/ aprasiddhiM bhayaM vA^api niHsAra^azma^vyavasthitAH/ 85.61cd/ kurvanti zakunA dIptAH zAntA yApya^phalAs tu te// 85.62ab/ asiddhisiddhidau jJeyau nirhAra^AhAra[K.nirhAdAhAra]kAriNau/ 85.62cd/ sthAnAd ruvan vrajed yAtrAM zaMsate tv anyathAgamam// 85.63ab/ kalahaH svaradIpteSu sthAnadIpteSu vigrahaH/ 85.63cd/ uccam Adau svaraM kRtvA nIcaM pazcAc ca doSakRt[K.moSakRt]// 85.64ab/ eka^sthAne ruvan dIptaH saptAhAd grAma^ghAtakaH[K.grAmaghAtakRt]/ 85.64cd/ pura^deza^narendrANAm Rtv^ardhAyana^vatsarAt 85.65ab/ sarve durbhikSa^kartAraH svajAtipizita^azinaH[K.azanAH]// 85.65cd/ sarpa^mUSaka^mArjAra^*pRthuloma[K.pRthuroma]^vivarjitAH// 85.66ab/ parayoniSu gacchanto maithunaM dezanAzanAH/ 85.66cd/ anyatra vesara^utpatter nRNAM ca^ajAti^maithunAt// 85.67ab/ bandha^ghAta^bhayAni syuH pAda^UrU^mastaka^antigaiH/ 85.67cd/ zaSpa^apaH[K.apazaSpa]^pizita^anna^adair *doSa^varSa^kSaya[K.varSamoSakSata U.doSavarSakSata]^grahAH// 85.68ab/ krUra^ugra^doSa^duSTaiz ca pradhAna^nRpa^vRttakaiH/ 85.68cd/ cirakAlena[K.cirakAlaiz ca] dIptAdyAsv Agamo dikSu tannRNAm// 85.69ab/ sadravyo balavAMz ca syAt sadravyasya^Agamo bhavet/ 85.69cd/ dyutimAn vinataprekSI saumyo dAruNavRttakRt// 85.70ab/ vidiksthaH zakuno dIpto vAmasthena^anuvAzitaH/ 85.70cd/ striyAH saMgrahaNaM prAha taddigAkhyAtayonitaH// 85.71ab/ zAntaH paJcamadIptena viruto vijayAvahaH/ 85.71cd/ dig^nara^Agama^kArI vA doSakRt tad^viparyaye// 85.72ab/ vAmasavya^gato[K.ruto] madhyaH prAha svaparayor bhayam/ 85.72cd/ maraNaM kathayanti ete sarve samavirAviNaH// 85.73ab/ vRkSa^agra^madhya^mUleSu gaja^azva^rathika^AgamaH/ 85.73cd/ dIrgha^abja^muSitAgreSu nara^nau^zibikA^AgamaH// 85.74ab/ zakaTena^unnatasthe vA[K.ca] chAyAsthe chatra^saMyute[K.chatrasamyutaH]/ 85.74cd/ eka^tri^paJca^saptAhAt pUrva^AdyAsv antarAsu ca// 85.75ab/ surapati^hutavaha^yama^nirRti^varuNa^pavana^indu^saGkarAH *kramazaH[K.omitted]/ 85.75cd/ prAcyAdyAnAM patayo dizaH pumAMso +aGganA vidizaH// 85.76ab/ taru^tAlI^vidala^ambara^salilaja^zara^carma^paTTa^lekhAH syuH/ 85.76cd/ dvAtriMzat^pravibhakte dikcakre teSu kAryANi// 85.77ab/ vyAyAma^zikhi^nikUjita^kalaha^ambho^nigaDa^mantra^go^zabdAH/ 85.77cd/ varNAs tu[K.ca] rakta^pItaka^kRSNa^sitAH koNagA mizrAH// 85.78a cihnaM dhvajo dagdham atha zmazAnaM 85.78b darI jalaM parvata^yajJa^ghoSAH/ 85.78c eteSu saMyoga^bhayAni vindyAd 85.78d anyAni vA sthAna^vikalpitAni// 85.79a strINAM vikalpA bRhatI kumArI 85.79b vyaGgA vigandhA tv atha nIlavastrA/ 85.79c kustrI pradIrghA vidhavA ca tAz ca 85.79d saMyoga^cintA parivedikAH syuH// 85.80a pRcchAsu rUpya^kanaka^Atura^bhAminInAM 85.80b meSAvya^yAna^makha^gokula^saMzrayAsu/ 85.80c nyagrodha^raktataru^rodhraka^kIcakAkhyAz 85.80d cUtadrumAH khadira^bilva^nagArjunAz ca// 86 zAkune'+antaracakrAdhyAyaH 86.01ab/ aindryAM dizi zAntAyAM viruvan nRpa^saMzrita^AgamaM vakti/ 86.01cd/ [K.zakuniH] pUjA^lAbhaM maNi^ratna^dravya^samprAptim// 86.02ab/ tad^anantara^dizi kanaka^Agamo bhaved vAJchita^artha^siddhiz ca/ 86.02cd/ Ayudha^dhana^pUgaphala^Agamas tRtIye bhaved bhAge// 86.03ab/ snigdha^dvijasya sandarzanaM caturthe tathA^AhitAgnez ca/ 86.03cd/ koNe +anujIvi^bhikSu^pradarzanaM kanaka^loha^AptiH// 86.04ab/ yAmyena^Adye nRpa^putra^darzanaM siddhir abhimatasya^AptiH/ 86.04cd/ parataH strI^dharma^AptiH sarSapa^yava^labdhir apy uktA// 86.05ab/ koNAc caturtha^khaNDe labdhir dravyasya pUrva^naSTasya/ 86.05cd/ yad vA tad vA phalam api yAtrAyAM prApnuyAd yAtA// 86.06ab/ yAtrA^siddhiH samadakSiNena zikhi^mahiSa^kukkuTa^Aptiz ca/ 86.06cd/ yAmyAd dvitIyabhAge cAraNa^saGgaH zubhaM prItiH// 86.07ab/ UrdhvaM siddhiH kaivarta^saGgamo mIna^tittira^Ady^AptiH/ 86.07cd/ pravrajita^darzanaM tatpare ca pakvAnna^phala^labdhiH// 86.08ab/ nairRtyAM strIlAbhas turaga^alaGkAra^dUta^lekha^AptiH/ 86.08cd/ parato +asya carma^tatzilpi^darzanaM carmamaya^labdhiH// 86.09ab/ vAnara^bhikSu^zravaNa^avalokanaM nairRtAt tRtIya^aMze/ 86.09cd/ phala^kusuma^danta^ghaTita^Agamaz ca koNAc caturtha^aMze// 86.10ab/ vAruNyAm arNavajAta^ratna^vaidUrya[K.vaiDUrya]^maNimaya^prAptiH/ 86.10cd/ parato +ataH zabara^vyAdha^caura^saGgaH pizita^labdhiH// 86.11ab/ parato +api darzanaM vAtarogiNAM candana^aguru^prAptiH/ 86.11cd/ Ayudha^pustaka^labdhis tadvRttisamAgamaz ca^Urdhvam// 86.12ab/ vAyavye phenaka^cAmara^aurNika^AptiH sameti kAyasthaH/ 86.12cd/ mRnmaya^lAbho +anyasmin vaitAlika^DiNDi^bhANDAnAm// 86.13ab/ vAyavyAc ca tRtIye mitreNa samAgamo dhanaprAptiH/ 86.13cd/ vastra^azva^Aptir ataH param iSTa^suhRt^samprayogaz ca// 86.14ab/ dadhi^taNDula^lAjAnAM labdhir udag darzanaM ca viprasya/ 86.14cd/ artha^avAptir anantaram upagacchati sArtha^vAhaz ca// 86.15ab/ vezyA^vaTu^dAsa^samAgamaH pare zukla[K.zuSka]^puSpa^phala^labdhiH/ 86.15cd/ *ata UrdhvaM[K.ataH paraM] citrakarasya darzanaM citra^vastra^AptiH[K.vastrasamprAptiH]// 86.16ab/ aizAnyAM devalaka^upasaGgamo dhAnya^ratna^pazu^labdhiH/ 86.16cd/ prAk prathame vastrAptiH samAgamaz ca^api bandhakyA// 86.17ab/ rajakena samAyogo jalaja^dravya^Agamaz ca parato +ataH/ 86.17cd/ hasty^upajIvi^samAjaz ca^asmAd dhana^hasti^labdhiz ca// 86.18ab/ dvAtriMzat^pravibhaktaM dikcakraM *vAstuvat sanemy uktam[K.vAstubandhane apy uktam]/ 86.18cd/ ara^nAbhi^sthair antaH phalAni navadhA vikalpyAni// 86.19ab/ nAbhisthe bandhu^suhRt^samAgamas tuSTir uttamA bhavati/ 86.19cd/ prAg rakta^paTTa^vastra^Agamas tv are nRpati^saMyogaH// 86.20ab/ Agneye kaulika^takSa^pArikarma^azva^sUta^saMyogaH/ 86.20cd/ labdhiz ca tatkRtAnAM dravyANAm azva^labdhir vA// 86.21ab/ nemI^bhAgaM buddhvA nAbhI^bhAgaM ca dakSiNe yo +araH/ 86.21cd/ dhArmika^jana^saMyogas tatra bhaved dharma^lAbhaz ca// 86.22ab/ usrA^krIDaka^kApAlika^Agamo nairRte samuddiSTaH/ 86.22cd/ vRSabhasya ca^atra labdhir mASa^kulattha^Adyam azanam ca// 86.23ab/ aparasyAM dizi yo +aras tatra^AsaktiH kRSIvalair bhavati/ 86.23cd/ sAmudradravya^susAra^kAca^phala^madya^labdhiz ca// 86.24ab/ bhAravaha^takSa^bhikSuka^sandarzanam api ca vAyu^dik^saMsthe/ 86.24cd/ tilaka^kusumasya labdhiH sanAga^punnAga^kusumasya// 86.25ab/ kauberyAM dizi *yo +aras tatrastho[K.zakunaH zAntAyAM] vitta^lAbham AkhyAti/ 86.25cd/ bhAgavatena samAgamanam[K.U.samAgamam] AcaSTe pIta^vastraiz ca// 86.26ab/ aizAne vratayuktA vanitA sandarzanaM samupayAti/ 86.26cd/ labdhiz ca parijJeyA kRSNAyaH^zastra[K.kRSNAyovastra]^ghaNTAnAm// 86.27ab/ yAmye +aSTAMze pazcAd dvi^SaT^tri^sapta^aSTameSu madhya^phalA/ 86.27cd/ saumyena ca dvitIye zeSeSv atizobhanA yAtrA// 86.28ab/ abhyantare tu nAbhyAM zubhaphaladA bhavati SaTsu ca^areSu/ 86.28cd/ vAyavyA^nairRtayor arayoH[K.?ubhayyoH] klezAvahA yAtrA// 86.29ab/ zAntAsu dikSu phalam idam uktaM dIptAsv ato +abhidhAsyAmi/ 86.29cd/ aindryAM bhayaM narendrAt samAgamaz ca^eva zAtrUNAm// 86.30ab/ tad^anantara^dizi nAzaH kanakasya bhayaM suvarNakArANAm/ 86.30cd/ artha^kSayas tRtIye kalahaH zastra^prakopaz ca// 86.31ab/ agnibhayaM ca caturthe bhayam Agneye ca bhavati caurebhyaH/ 86.31cd/ koNAd api dvitIye dhana^kSayo nRpa^suta^vinAzaH// 86.32ab/ pramadA^garbha^vinAzas tRtIya^bhAge bhavec caturthe ca/ 86.32cd/ hairaNyaka^kArukayoH pradhvaMsaH zastra^kopaz ca// 86.33ab/ atha paJcame nRpa^bhayaM mArI^mRta^darzanaM ca vaktavyam/ 86.33cd/ SaSThe tu bhayaM jJeyaM gandharvANAM saDombAnAm// 86.34ab/ dhIvara^zAkunikAnAM saptama^bhAgAd[K.bhAge] bhayaM bhavati dIpte/ 86.34cd/ bhojana^vighAta ukto nirgrantha^bhayaM ca tatparataH// 86.35ab/ kalaho nairRta^bhAge raktasrAvo +atha zastra^kopaz ca/ 86.35cd/ aparAdye carmakRtaM vinazyate carmakAra^bhayam// 86.36ab/ tadanantaraM[K.tadanantare] parivrAT^zravaNa^bhayaM tatpare tv anazanabhayam/ 86.36cd/ vRSTibhayaM vAruNye zva^taskarANAM bhayaM parataH// 86.37ab/ vAyu^grasta^vinAzaH pare pare zastra^pusta^*vArtAnAm[K.vArttAnAm]/ 86.37cd/ koNe pustakanAzaH pare viSa^stena^vAyu^bhayam// 86.38ab/ parato vitta^vinAzo mitraiH saha vigrahaz ca vijJeyaH/ 86.38cd/ tasya^Asanne +azvavadho bhayam api ca purodhasaH proktam// 86.39ab/ goharaNa^zastra^ghAtAv udak pare sArtha^ghAta^dhana^nAzau/ 86.39cd/ Asanne ca zvabhayaM vrAtya^dvija^dAsa^gaNikAnAm// 86.40ab/ aizAnasya^Asanne citra^ambara^citrakRd^bhayaM proktam/ 86.40cd/ aizAne tv agni^bhayaM dUSaNam apy uttama^strINAm// 86.41ab/ prAk tasya^eva^Asanne duHkha^utpattiH striyA vinAzaz ca/ 86.41cd/ bhayam UrdhvaM rajakAnAM vijJeyaM kAcchikAnAM ca// 86.42ab/ hasty^Aroha^bhayaM syAd dvirada^vinAzaz ca maNDala^samAptau/ 86.42cd/ abhyantare tu dIpte patnI^maraNaM dhruvaM pUrve// 86.43ab/ zastra^anala^prakopa^Agneye vAji^maraNa^zilpi^bhayam/ 86.43cd/ yAmye dharma^*vinAzo +apare[K.vinAzaH pare] +agny^avaskanda^cokSa^vadhAH// 86.44ab/ apare tu karmiNAM bhayam atha koNe ca^anile khara^uSTra^vadhaH/ 86.44cd/ atra^eva manuSyANAM visUcikA[K.vizUcikA]^viSa^bhayaM bhavati// 86.45ab/ udag artha^vipra^pIDA dizy aizAnyAM tu citta^santApaH/ 86.45cd/ grAmINa^gopa^pIDA ca tatra nAbhyAM tathA^Atma^vadhaH// 87 virutAdhyAyH 87.01a zyAmA^zyena^zazaghna^vaJjula^zikhi^zrIkarNa^cakrAhvayAz 87.01b cASa^aNDIraka^khaJjarITaka^zuka^dhvAGkSAH kapotAs trayaH[K.trayAH]/ 87.01c bhAradvAja^kulAlakukkuTa^kharA hArIta^gRdhrau kapiH 87.01d pheNTaH kukkuTa^pUrNakUTa^*caTakAH proktA[K.caTakAz ca uktA] divAsaJcarAH// 87.02a lomAzikA piGgala^cchippikA^Akhyau 87.02b valgulI^ulUkau zazakaz ca rAtrau/ 87.02c sarve svakAla^utkrama^cAriNaH syur 87.02d dezasya nAzAya nRpa^antadA vA// 87.03a haya^nara^bhujaga^uSTra^dvIpi^siMha^RkSa^godhA 87.03b vRka^nakula^kuraGga^zva^aja^go^vyAghra^haMsAH/ 87.03c pRSata^mRga^zRgAla^zvAvid^Akhya^anyapuSTA 87.03d dyunizam api biDAlaH sArasaH sUkaraz ca// 87.04ab/ bhaSa^kUTapUri[U.kUTapUri]^kurabaka^karAyikAH pUrNakUTa^saNjJAH syuH/ 87.04cd/ nAmAny ulUkaceTyAH piGgalikA pecikA hakkA// 87.05ab/ kapotakI ca zyAmA vaJjulakaH kIrtyate khadiracaJcuH/ 87.05cd/ chucchundarI nRpa^sutA vAleyo gardabhaH proktaH// 87.06ab/ srotas^*taDAgabhedya[K.taDAgabhedyeka]^ekaputrakaH kalahakArikA ca ralA/ 87.06cd/ bhRGgAravac ca viruvati[K.vAzati] nizi bhUmau dvy^aGgula^zarIrA// 87.07ab/ durbaliko bhANDIkaH prAcyAnAM dakSiNaH prazasto +asau/ 87.07cd/ dhikkAro mRgajAtiH kRkavAkuH kukkuTaH proktaH// 87.08ab/ gartAkukkuTakasya prathitaM tu kulAlakukkuTo nAma/ 87.08cd/ gRhagodhikA^iti saMjJA vijJeyA kuDyamatsyasya// 87.09ab/ divyo dhanvana uktaH kroDaH syAt sUkaro +atha gaurusrA/ 87.09cd/ zvA sArameya ukto jAtyA caTikA ca sUkarikA// 87.10ab/ evaM deze deze tadvidbhyaH samupalabhya nAmAni// 87.10cd/ zakuna^ruta^jJAna^arthaM zAstre saJcitya[K.saJcintya] yojyAni// 87.11ab/ vaJjulaka^rutaM tittiD iti dIptam atha kilkili^iti tatpUrNam/ 87.11cd/ zyena^zuka^gRdhra^kaGkAH prakRter anyasvarA dIptAH// 87.12ab/ yAna^Asana^zayyA^nilayanaM kapotasya sadma^vizanaM vA/ 87.12cd/ azubha^pradaM narANAM jAti^vibhedena kAlo +anyaH// 87.13ab/ ApANDurasya varSAc citra^kapotasya ca^eva SaNmAsAt/ 87.13cd/ kuGkuma^dhUmrasya phalaM sadyaH pAkaM kapotasya// 87.14ab/ cicid iti zabdaH pUrNaH zyAmAyAH zUlizUl iti ca dhanyaH/ 87.14cd/ cacca^iti dIptaH syAt svapriya^lAbhAya[K.yogAya] cikcig iti// 87.15ab/ hArItasya tu zabdo gugguH pUrNo +apare pradIptAH syuH/ 87.15cd/ svara^vaicitryaM sarvaM bhAradvAjyAH zubhaM proktam// 87.16ab/ kiSkiSi^zabdaH pUrNaH karAyikAyAH zubhaH kahakaha^iti/ 87.16cd/ kSamAya[K.U.kSemAya] kevalaM karakara^iti na tv artha^siddhi^karaH// 87.17ab/ koTukli^iti kSemyaH svaraH kaTukli^iti vRSTaye tasyAH/ 87.17cd/ aphalaH koTikili^iti ca dIptaH khalu guM kRtaH zabdaH// 87.18a zastraM[K.U.zastam] vAme darzanaM divyakasya 87.18b siddhir jJeyA hasta^mAtra^ucchritasya/ 87.18c tasminn eva pronnatasthe zarIrAd 87.18d dhAtrI vazyaM sAgarAntA^abhyupaiti// 87.19a phaNito +abhimukhAgamo +arisaGgaM 87.19b kathayati bandhu[K.bandha]^vadha^atyayaM ca yAtuH/ 87.19c atha vA samupaiti savyabhAgAt 87.19d na sa siddhyai kuzalo gamAgame ca// 87.20a abjeSu mUrdhasu ca vAji^gaja^uragANAM 87.20b rAjya^pradaH kuzala^kRt^zuci^zAdvaleSu/ 87.20c bhasma^asthi^kASTha^tuSa^keza^tRNeSu duHkhaM 87.20d dRSTaH karoti khalu khaJjanako +abdam ekam// 87.21a kilikilkili tittira^svanaH 87.21b zAntaH zasta^phalo +anyathA^aparaH/ 87.21c zazako nizi vAma^pArzvago 87.21d vAzan zasta^phalo nigadyate// 87.22a kilikili^virutaM kapeH pradIptaM 87.22b na zubha^phala^pradam uddizanti yAtuH/ 87.22c zubham api kathayanti cugluzabdaM 87.22d kapisadRzaM ca kulAlakukkuTasya// 87.23a pUrNAnanaH kRmi^pataGga^pipIlakA^Adyaiz 87.23b cASaH pradakSiNam upaiti narasya yasya/ 87.23c khe svastikaM yadi karoty atha vA yiyAsos 87.23d tasya^artha^lAbham acirAt sumahat karoti// 87.24a cASasya kAkena virudhyataz cet 87.24b parAjayo dakSiNa^bhAga^gasya/ 87.24c vadhaH prayAtasya tadA narasya 87.24d viparyaye tasya jayaH pradiSTaH// 87.25a keka^iti pUrNakuTavad yadi vAmapArzve 87.25b cASaH karoti virutaM jayakRt tadA syAt/ 87.25c krekra^iti[K.krakreti] tasya virutaM na zivAya dIptaM 87.25d sandarzanaM zubhadam asya sadaiva yAtuH// 87.26a aNDIrakaS TI^iti rutena pUrNaS^ 87.26b TiTTiTTizabdena tu dIpta uktaH/ 87.26c pheNTaH zubho dakSiNa^bhAga^saMstho 87.26d na vAzite tasya kRto vizeSaH// 87.27a zrIkarNa^rutaM tu dakSiNe 87.27b kvakvakva^iti zubhaM prakIrtitam/ 87.27c madhyaM khalu cikciki^iti yac^ 87.27d zeSaM sarvam uzanti niSphalam// 87.28a durbaler api cirilvirilv iti 87.28b proktam iSTaphaladaM hi vAmataH/ 87.28c vAmataz ca yadi dakSiNaM vrajet 87.28d kArya^siddhim acireNa yacchati// 87.29a cikciki^vAzitam eva tu kRtvA 87.29c dakSiNa^bhAgam upaiti tu vAmAt/ 87.29c kSemakRd eva na sAdhayate +arthAn 87.29d vyatyaya^go vadha^bandha^bhayAya// 87.30ab/ krakra^iti ca sArikA drutaM tretre vA^apy^abhayA virauti yA/ 87.30cd/ sA vakti yiyAsato +acirAd gAtrebhyaH[K.gAtrebhya] kSatajasya visrutim// 87.31ab/ pheNTakasya vAmataz cirilvirilv iti svanaH/ 87.31cd/ zobhano nigadyate pradIpta ucyate +aparaH// 87.32a zreSThaM kharaM sthAsnum uzanti vAmam 87.32b oM^kAra^zabdena hitaM ca yAtuH/ 87.32c *ato +aparaM[K.ataH paraM] gardabha^nAditaM yat 87.32d sarva^AzrayaM tat pravadanti dIptam// 87.33a A^kAra^rAvI samRgaH kuraGga 87.33b o^kAra^rAvI pRSataz ca pUrNaH/ 87.33c ye +anye svarAs te kathitAH pradIptAH 87.33d pUrNAH zubhAH pApaphalAH pradIptAH// 87.34a bhItA ruvanti kukukukv iti tAmracUDAs 87.34b tyaktvA rutAni bhayadAny aparANi rAtrau/ 87.34c svasthaiH svabhAva^virutAni nizAvasAne 87.34d tArANi rASTra^pura^pArthiva^vRddhi^dAni// 87.35a nAnAvidhAni virutAni hi chippikAyAs 87.35b tasyAH zubhAH kulukulur na zubhAs tu zeSAH/ 87.35c yAtur biDAla^virutaM na zubhaM sadaiva 87.35d gos tu kSutaM maraNam eva karoti yAtuH// 87.36a huMhuMguglug iti priyAm abhilaSan krozaty ulUko mudA 87.36b pUrNaH syAd gurulu pradIptam api ca jJeyaM sadA kiskisi/ 87.36c vijJeyaH kalaho yadA balabalaM tasya[K.tasyAH] asakRd vAzitaM 87.36d doSAya^eva TaTaTTaTa^iti na zubhAH zeSAs tu dIpta[K.dIptAH]svarAH// 87.37ab/ sArasa^kUjitam iSTaphalaM tad yad yugapad^virutaM mithunasya/ 87.37cd/ ekarutaM na zubhaM yadi vA syAd ekarute pravirauti[K.pratirauti] cireNa// 87.38ab/ cirilvirilv iti svaraiH zubhaM karoti piGgalAH[K.piGgalA]/ 87.38cd/ ato +apare tu ye svarAH pradIpta^saMjJitAs tu te// 87.39a izivirutaM gamana^pratiSedhi 87.39b kuzukuzu cet kalahaM prakaroti/ 87.39c abhimata^kArya^gatiM ca yathA sA 87.39d kathayati taM ca vidhiM kathayAmi// 87.40a dinAnta^sandhyA^samaye nivAsam 87.40b Agamya tasyAH prayataz ca vRkSam/ 87.40c devAn samabhyarcya pitAmaha^AdIn 87.40d nava^ambaras taM ca taruM sugandhaiH// 87.41a eko nizIthe +anala^dik^sthitaz ca 87.41b divya^itarais tAM zapathair niyojya/ 87.41c pRcched yathAcintitam artham evam 87.41d anena mantreNa yathA^AzRNoti// 87.42ab/ viddhi bhadre mayA yat tvam imam arthaM pracoditA/ 87.42cd/ kalyANi sarva^vacasAM veditrI tvaM prakIrtyase// 87.43ab/ ApRcche +adya gamiSyAmi veditaz ca punas tv aham/ 87.43cd/ prAtar Agamya pRcche tvAm AgneyIM dizam AzritaH// 87.44ab/ pracodayAmy ahaM yat tvAM tan me vyAkhyAtum arhasi/ 87.44cd/ svaceSTitena kalyANi yathA vedmi nirAkulam// 87.45a ity evam ukte taru^mUrdha^gAyAz 87.45b cirilvirilvi^iti rute +artha^siddhiH/ 87.45c atyAkulatvaM[U.avyAkulatvam] dizikAra^zabde 87.45d kucAkucA^ity evam udAhRte vA// 87.46a avAk^pradAne *+api hita[K.vihita]^artha^siddhiH 87.46b pUrva^ukta^dikcakra^phalair ato +anyat/ 87.46c vAcyaM phalaM ca^uttama^madhya^nIca^ 87.46d zAkhA^sthitAyAM vara^madhya^nIcam// 87.47a diGmaNDale +abhyantara^bAhya^bhAge 87.47b phalAni vindyAd gRhagodhikAyAH/ 87.47c chucchundarI cicciD iti pradIptA 87.47d pUrNA tu sA tittiD iti svanena// 88 zvacakrAdhyAyaH 88.01a nR^turaga^kari^kumbha^paryANa^sakSIravRkSa^iSTakAsaJcaya^cchatra^zayyA^Asana^ulUkhalAni dhvajaM cAmaraM zAdvalaM puSpitaM vA pradezaM yadA zvA^avamUtrya^agrato yAti yAtus tadA kArya^siddhir bhaved Ardrake gomaye miSTabhojya^AgamaH zuSka^sammUtraNe zuSkam annaM guDo modaka^avAptir eva^atha vA 88.01b atha viSataru^kaNThakI^kASTha^pASANa^zuSkadruma^asthi^zmazAnAni mUtrya^avahatya^atha vA yAyino +agresaro +aniSTam AkhyAti zayyA^kulAla^Adi bhANDAny abhuktAny abhinnAni vA mUtrayan kanyakA^doSakRd bhujyamAnAni ced duSTatAM tad^gRhiNyAs tathA syAd upAnat^phalaM gos tu sammUtraNe +avarNa^jaH[K.varNajaH] saGkaraH/ 88.01c gamana^mukham upAnahaM sampragRhya^upatiSThed yadA syAd tadA siddhaye mAMsa^pUrNa^Anane +artha^Aptir AdreNa ca^asthnA zubhaM sa^agny^alAtena zuSkeNa ca^asthnA gRhItena mRtyuH prazAnta^ulmukena^abhighAto +atha puMsaH ziro^hasta^pAda^Adi vaktre bhuvo +abhyAgamo[K.hyAgamo] vastra^cIra^Adibhir vyApadaH ke cid AhuH savastre zubham 88.01d pravizati tu gRhaM sa^zuSka^asthi^vaktre pradhAnasya tasmin vadhaH zRGkhalA^zIrNa^vallI^varatrA^Adi vA bandhanaM ca^upagRhya^upatiSThed yadA syAt tadA bandhanaM leDhi pAdau vidhunvan svakarNAv upary AkramaMz ca^api vighnAya yAtur virodhe virodhas tathA sva^aGga^kaNDUyane syAt svapaMz ca^Urdhva^pAdaH sadA doSakRt// 88.02a sUrya^udaye +arka^abhimukho virauti 88.02b grAmasya madhye yadi sArameyaH/ 88.02c eko yadA vA bahavaH sametAH 88.02d zaMsanti deza^adhipam anyam Azu// 88.03a sUrya^unmukhaH zvA^analadik^sthitaz ca 88.03b caura^anala^trAsa^karo +acireNa/ 88.03c madhyAhna^kAle +anala^mRtyu^zaMsI 88.03d sazoNitaH syAt kalaho +aparAhNe// 88.04a ruvan dineza^abhimukho +astakAle 88.04b kRSIbalAnAM bhayam Azu datte[K.dhatte]/ 88.04c pradoSa^kAle +aniladiG^mukhaz ca[K.tu] 88.04d datte[K.dhatte] bhayaM mAruta^taskara^uttham// 88.05a udaG^mukhaz ca^api nizArdha^kAle 88.05b vipravyathAM goharaNaM ca zAsti/ 88.05c nizAvasAne zivadin^mukhaz ca 88.05d kanyA^abhidUSa^anala^garbhapAtAn// 88.06a uccaiH svarAH syus tRNa^kUTa^saMsthAH 88.06b prAsAda^vezma^uttama^saMsthitA vA/ 88.06c varSAsu vRSTiM kathayanti tIvrAm 88.06d anyatra mRtyuM dahanaM rujaz ca// 88.07a prAvRT^kAle +avagrahe +ambho +avagAhya 88.07b pratyAvartai[K.pratyAvRttai] recakaiz ca^apy abhIkSaNam[K.abhIkSNam]/ 88.07c Adhunvanto vA pibantaz ca toyaM 88.07d vRSTiM kurvanty antare dvAdazAhAt// 88.08a dvAre ziro nyasya bahiH zarIraM 88.08b rorUyate zvA gRhiNIM vilokya/ 88.08c roga^pradaH syAd atha mandira^antar^ 88.08d bahir^mukho *vakti ca[K.zaMsati] bandhakIM tAm// 88.09ab/ kuDyam utkirati vezmano yadA tatra khAnaka^bhayaM bhavet tadA/ 88.09cd/ goSTham utkirati go^grahaM vaded dhAnya^labdhim api dhAnya^bhUmiSu// 88.10a ekena^akSNA sa^azruNA dIna^dRSTir 88.10b manda^AhAro duHkha^kRt tad^gRhasya/ 88.10c gobhiH sAkaM[K.sArdhaM] krIDamANaH subhikSaM 88.10d kSema^ArogyaM ca^abhidhatte mudaM ca// 88.11a vAmaM jighrej jAnu vitta^AgamAya 88.11b strIbhiH sAkaM vigraho dakSiNaM cet/ 88.11c UruM vAmaM ca^indriya^artha^upabhogaH[K.upabhogAH] 88.11d savyaM jighred iSTa^mitrair virodhaH// 88.12a pAdau jighred yAyinaz ced ayAtrAM 88.12b prAha^artha^AptiM vAJchitAM nizcalasya/ 88.12c sthAna^sthasya^upAnahau ced vijighret 88.12d kSipraM yAtrAM sArameyaH karoti// 88.13a ubhayor api jighraNe hi bAhvor 88.13b vijJeyo ripu^caura^samprayogaH/ 88.13c atha bhasmani gopayIta bhakSAn 88.13d mAMsa^asthIni ca[K.vA ca] zIghram agnikopaH// 88.14a grAme bhaSitvA ca bahiH zmazAne 88.14b bhaSanti ced uttama^puM^vinAzaH/ 88.14c yiyAsataz ca^abhimukho virauti 88.14d yadA tadA zvA niruNaddhi yAtrAm// 88.15a ukAra^*varNe virute[K.varNena rute] +artha^siddhir 88.15b okAra^varNena ca vAma^pArzve/ 88.15c vyAkSepam aukAra^rutena vindyAn 88.15d niSedhakRt sarvarutaiz ca pazcAt// 88.16a *khaMkha^iti[K.saGkheti] ca^uccaiz ca muhurmuhur ye 88.16b ruvanti daNDair iva tADyamAnAH/ 88.16c zvAno +abhidhAvanti ca maNDalena 88.16d te zUnyatAM mRtyu^bhayaM ca kuryuH// 88.17a prakAzya dantAn yadi leDhi sRkviNI 88.17b tadA^azanaM mRSTam[K.miSTam] uzanti tadvidaH/ 88.17c yadA^AnanaM *leDhi punar[K.ca avalihen] na sRkviNI 88.17d pravRtta^bhojye +api tadA^anna^vighna^kRt// 88.18a grAmasya madhye yadi vA purasya 88.18b bhaSanti saMhatya muhurmuhur ye/ 88.18c te klezam AkhyAnti tad^Izvarasya 88.18d zvA^araNya^saMstho mRgavad vicintyaH// 88.19a vRkSa^upage krozati toya^pAtaH 88.19b syAd indrakIle sacivasya pIDA/ 88.19c vAyor gRhe sasya^bhayaM gRha^antaH 88.19d pIDA purasya^eva ca gopura^sthe// 88.20a bhayaM ca zayyAsu tad^IzvarANAM 88.20b yAne bhaSanto bhayadAz ca pazcAt/ 88.20c atha^apasavyA jana^sanniveze 88.20d bhayaM bhaSantaH kathayanty arINAm// 89 zivArutAdhyAyaH 89.01a zvabhiH zRgAlAH sadRzAH phalena 89.01b vizeSa eSAM zizire madAptiH/ 89.01c hUhU rutAnte parataz ca TATA 89.01d pUrNaH svaro +anye kathitAH pradIptAH// 89.02a lomAzikAyAH khalu kakkazabdaH 89.02b pUrNaH svabhAva^prabhavaH sa tasyAH/ 89.02c ye +anye svarAs te prakRter apetAH 89.02d sarve ca dIptA iti sampradiSTAH// 89.03ab/ pUrvodIcyoH zivA zastA zAntA sarvatra pUjitA/ 89.03cd/ dhUmitA^abhimukhI hanti svaradIptA digIzvarAn// 89.4ab[K.omitted]/ rAjA kumAro netA ca dUtaH zreSThI caro dvijaH/ 89.4cd[K.omitted]/ gaja^adhyakSaz ca pUrvA^AdyAH kSatriya^AdyAz caturdizam// 89.05ab/ sarvadikSv azubhA dIptA vizeSeNa^ahny azobhanA/ 89.05cd/ pure sainye +apasavyA ca kaSTA sUryonmukhI zivA// 89.06ab/ yAhi^ity agnibhayaM zAsti TATa^iti mRta^vedikA/ 89.06cd/ dhigdhig duSkRtim[K.duSkRtam] AcaSTe sajvAlA dezanAzinI// 89.07ab/ naiva dAruNatAm eke sajvAlAyAH pracakSate/ 89.07cd/ arkAdyanalavat tasyA vaktraM lAlAsvabhAvataH// 89.08ab/ anyapratirutA yAmyA sA^udbandha^mRta^zaMsinI/ 89.08cd/ vAruNy anurutA sA^eva zaMsate salile mRtam// 89.09ab/ akSobhaH zravaNaM ca^iSTaM dhanaprAptiH priyAgamaH/ 89.09cd/ kSobhaH pradhAna^bhedaz ca vAhanAnAM ca sampadaH// 89.10ab/ phalam A saptamAd etad agrAhyaM parato rutam/ 89.10cd/ yAmyAyAM tad^viparyastaM phalaM SaT^paJcamAd Rte// 89.11ab/ yA romAJcaM manuSyANAM zakRn^mUtraM ca vAjinAm/ 89.11cd/ rAvAt trAsaM ca janayet sA zivA na ziva^pradA// 89.12ab/ maunaM gatA pratirute nara^dvirada^*vAjibhiH[K.vAjinAm]/ 89.12cd/ yA zivA sA zivaM sainye pure vA samprayacchati// 89.13ab/ bhebhA^iti zivA bhayaGkarI bhobho vyApadam Adizec ca sA/ 89.13cd/ mRti^bandha^nivedinI phiphe[K.phipha] hUhU ca^AtmahitA zivA svare// 89.14a zAntA tv a^varNAt *param A^ruvantI[K.pavanau ruvantI] 89.14b TATAm udIrNAm iti vAzyamAnA/ 89.14c TeTe ca pUrvaM parataz ca thethe 89.14d tasyAH sva^tuSTi^prabhavaM rutaM tat// 89.15a uccair ghoraM varNam uccArya pUrvaM 89.15b pazcAt krozet kroSTukasya^anurUpam/ 89.15c yA sA kSemaM prAha vittasya cAptiM 89.15d saMyogaM vA proSitena priyeNa// 90 mRgaceSTitAdhyAyaH 90.01a sImA^gatA vanya^mRgA ruvantaH 90.01b sthitA vrajanto +atha samApatantaH/ 90.01c sampraty^atIta^eSya^bhayAni dIptAH 90.01d kurvanti zUnyaM parito bhramantaH// 90.02a te grAmya^sattvair anuvAzyamAnA 90.02b bhayAya rodhAya bhavanti vanyaiH/ 90.02c dvAbhyAm api pratyanuvAzitAs te 90.02d vandi^*grahAyai ca[K.grahAyaiva] mRgA ruvanti[K.bhavanti]// 90.03a vanye sattve dvAra^saMsthe purasya 90.03b rodho vAcyaH sampraviSTe vinAzaH/ 90.03c sUte mRtyuH syAd bhayaM saMsthite ca 90.03d gehaM yAte bandhanaM sampradiSTam// 91 gaveGgitAdhyAyaH 91.01a gAvo dInAH pArthivasya^azivAya 91.01b pAdair bhUmiM kuTTayantyaz ca rogAn/ 91.01c mRtyuM kurvanty azru^pUrNa^Ayata^akSyaH 91.01d patyur bhItAs taskarAn A^ruvantyaH// 91.02ab/ akAraNe krozati ced anartho bhayAya rAtrau vRSabhaH zivAya/ 91.02cd/ bhRzaM niruddhA yadi makSikAbhis tadA^Azu vRSTiM saramAtmajair vA// 91.03a Agacchantyo vezma bambhAraveNa 91.03b saMsevantyo goSTha^vRddhyai gavAM gAH/ 91.03c Ardra^aGgyo vA hRSTaromNyaH prahRSTA 91.03d dhanyA gAvaH syur mahiSyo +api ca^evam// 92 azveGgitAdhyAyaH 92.01a utsargAn na zubhadam *AsanAt parasthaM[K.U.AsanAparasthaM] 92.01b vAme ca jvalanam ato +aparaM prazastam/ 92.01c sarva^aGga^jvalanam avRddhidaM hayAnAM 92.01d dve varSe dahana^kaNAz ca dhUpanaM vA// 92.02a antaHpuraM nAzam upaiti meDhre 92.02b kozaH kSayaM yAty udare pradIpte/ 92.02c pAyau ca pucche ca parAjayaH syAd 92.02d vaktra^uttama^aGga^jvalane jayaz ca// 92.03a skandha^Asana^aMsa^jvalanaM jayAya 92.03b bandhAya pAda^jvalanaM pradiSTam/ 92.03c lalATa^vakSo *+akSi^bhuje ca[K.akSibhujeSu] dhUmaH 92.03d parAbhavAya jvalanaM jayAya// 92.04a nAsApuTa^protha^ziro +azrupAta^ 92.04b *netre ca[K.netreSu] rAtrau jvalanaM jayAya/ 92.04c palAza^tAmra^asita^karburANAM 92.04d nityaM zuka^Abhasya sitasya ca^iSTam// 92.05a pradveSo yavasa^ambhasAM prapatanaM svedo nimittAd vinA 92.05b kampo vA vadanAc ca rakta^patanaM dhUmasya vA sambhavaH/ 92.05c asvapnaz ca virodhinAM[K.virodhitA] nizi divA nidrA^alasa^dhyAnatA/ 92.05d sAdo +adho^mukhatA viceSTitam idaM neSTaM smRtaM vAjinAm// 92.06ab/ ArohaNam anya^vAjinAM paryANa^Adiyutasya vAjinaH/ 92.06cd/ upavAhya^turaGgamasya vA kalpasya^eva vipanna^zobhanA// 92.07a krauJcavad ripu^vadhAya hreSitaM[K.heSitaM] 92.07b grIvayA tv acalayA ca sa^unmukham/ 92.07c snigdham uccam anunAdi hRSTavad^ 92.07d grAsa^ruddha^vadanaiz ca vAjibhiH// 92.08a pUrNapAtra^dadhi^vipra^devatA 92.08b gandha^puSpa^phala^kAJcana^Adi vA/ 92.08c dravyam iSTam atha vA paraM bhaved 92.08d dhreSatAM[K.dheSatAM] yadi samIpato jayaH// 92.09a bhakSya^pAna^khalina^abhinandinaH 92.09b patyur aupayika^nandino +atha vA/ 92.09c savya^pArzva^gata^dRSTayo +atha vA 92.09d vAJchita^artha^phaladAs turaGgamAH// 92.10a vAmaiz ca pAdair abhitADayanto mahIM 92.10b pravAsAya bhavanti bhartuH/ 92.10c sandhyAsu dIptAm avalokayanto 92.10d hreSanti[K.heSanti] ced bandha^parAjayAya// 92.11a atIva hreSanti[K.heSanti] kiranti vAlAn 92.11b nidrAratAz ca pravadanti yAtrAm/ 92.11c roma^tyajo dIna^khara^svarAz ca 92.11d pAMzUn grasantaz ca bhayAya dRSTAH// 92.12a samudgavad dakSiNa^pArzva^zAyinaH 92.12b padaM samutkSipya ca dakSiNaM sthitAH/ 92.12c jayAya zeSeSv api vAhaneSv idaM 92.12d phalaM yathAsambhavam Adized budhaH// 92.13a Arohati kSitipatau vinaya^upapanno 92.13b yAtrA^anugo +anya^turagaM pratihreSate[K.pratiheSate] ca/ 92.13c vaktreNa vA spRzati dakSiNam Atma^pArzvaM 92.13d yo +azvaH sa bhartur acirAt pracinoti lakSmIm// 92.14a muhurmuhur mUtra^zakRt karoti 92.14b na tADyamAno +apy anulomayAyI/ 92.14c akArya^bhIto +azru^vilocanaz ca 92.14d zivaM[K.zubham] na bhartus turago +abhidhatte// 92.15ab/ uktam idaM haya^ceSTitam ata UrdhvaM dantinAM pravakSyAmi/ 92.15cd/ teSAM tu danta^kalpana^bhaGga^mlAna^Adi^ceSTAbhiH// 93 hasticeSTitAdhyAyaH 93.01ab/ dantasya mUla^paridhiM dvir AyataM prohya kalpayet^zeSam/ 93.01cd/ adhikam anUpa^carANAM nyUnaM giri^cAriNAM kiJ cit// 93.02ab/ zrIvatsa^vardhamAna^cchatra^dhvaja^cAmara^anurUpeSu/ 93.02cd/ chede dRSTeSv Arogya^vijaya^dhana^vRddhi^saukhyAni// 93.03ab/ praharaNa^sadRzeSu jayo nandyAvarte pranaSTa^deza^AptiH/ 93.03cd/ loSTe tu labdha^pUrvasya bhavati dezasya samprAptiH// 93.04ab/ strIrUpe +azva^vinAzo[K.svavinAzo] bhRGgAre +abhyutthite suta^utpattiH/ 93.04cd/ kumbhena nidhi^prAptir yAtrA^vighnaM ca daNDena// 93.05ab/ kRkalAsa^kapi^bhujaGgeSv asubhikSa^vyAdhayo ripu^*vazitvam[K.vazatvam]/ 93.05cd/ gRdhra^ulUka^dhvAGkSa^zyena^AkAreSu janamarakaH// 93.06ab/ pAze +atha vA kabandhe nRpa^mRtyur jana^vipat srute rakte/ 93.06cd/ kRSNe zyAve rUkSe durgandhe ca^azubhaM bhavati// 93.07ab/ zuklaH samaH sugandhiH snigdhaz ca zubha^Avaho bhavec chedaH/ 93.07cd/ galana^mlAna^phalAni ca dantasya samAni bhaGgena// 93.08a mUla^madhya^dazana^agra^saMsthitA 93.08b deva^daitya^manujAH kramAt tataH/ 93.08c sphIta^madhya^paripelavaM phalaM 93.08d zIghra^madhya^cirakAla^sambhavam// 93.09ab/ danta^bhaGga^phalam atra dakSiNe bhUpa^deza^bala^vidrava^pradam/ 93.09cd/ vAmataH suta^purohita^ibhayAn[K.ibhapAn] hanti sATavika^dAra^nAyakAn// 93.10ab/ Adized ubhaya^bhaGga^darzanAt pArthivasya sakalaM kula^kSayam/ 93.10cd/ saumya^lagna^tithi^bha^AdibhiH zubhaM vardhate +azubham ato +anyathA vadet[K.bhavet]// 93.11ab/ kSIra^mRSTa[K.kSIravRkSa]^phala^puSpa^pAdapeSv ApagA^taTa^vighaTTitena vA/ 93.11cd/ vAma^madhya^rada^bhaGga^khaNDane[K.khaNDanaM] zatru^nAzakRd ato +anyathA param// 93.12a skhalita^gatir akasmAt trasta^karNo +atidInaH 93.12b zvasiti mRdu sudIrghaM nyasta^hastaH pRthivyAm/ 93.12c druta^mukulita^dRSTiH svapna^zIlo vilomo 93.12d bhayakRd ahita^bhakSI naikazo *+asRk^zakRt^kRt[K.+asRk chakRt ca]// 93.13a valmIka^sthANu^gulma^kSupa^taru^mathanaH sva^icchayA hRSTa^dRSTir 93.13b yAyAd yAtrA^anulomaM tvarita^pada^gatir vaktram unnAmya ca^uccaiH/ 93.13c kakSyA^sannAha^kAle janayati ca muhuH zIkaraM bRMhitaM vA 93.13d tatkAle[K.tatkAlaM] vA madAptir jayakRd atha radaM veSTayan dakSiNaM ca// 93.14a pravezanaM vAriNi vAraNasya 93.14b grAheNa nAzAya bhaven nRpasya/ 93.14c grAhaM gRhotvA[K.grihItvA]^uttaraNaM nRpasya[K.U.dvipasya] 93.14d toyAt sthalaM vRddhi^karaM nRbhartuH// 94 vAyasavirutAdhyAyaH 94.01ab/ prAcyAnAM dakSiNataH zubhadAH[K.zubhadaH] kAkAH karAyikA vAmAH[K.vAmA]/ 94.01cd/ viparItam anya^dezeSv avadhir loka^prasiddhyA^eva// 94.02ab/ vaizAkhe nirupahate vRkSe nIDaH subhikSa^ziva^dAtA/ 94.02cd/ nindita^kaNTaki^zuSkeSv asubhikSa^bhayAni taddeze// 94.03ab/ nIDe prAk zAkhAyAM zaradi bhavet prathama^vRSTir aparasyAm/ 94.03cd/ yAmya^uttarayor madhyAt[K.madhyA] pradhAna^vRSTis taror upari// 94.04ab/ zikhi^dizi maNDala^vRSTir nairRtyAM zAradasya niSpattiH/ 94.04cd/ parizeSayoH subhikSaM mUSaka^*sampac ca[K.sampat tu] vAyavye// 94.05ab/ zara^darbha^gulma^vallI^dhAnya^prAsAda^geha^nimneSu/ 94.05cd/ zUnyo bhavati sa dezaz caura^anAvRSTi^roga^ArtaH// 94.06ab/ dvi^tri^catuH^zAvatvaM subhikSadaM paJcabhir nRpa^anyatvam/ 94.06cd/ aNDa^avakiraNam eka^aNDatA^aprasUtiz ca na zivAya// 94.07ab/ cauraka^varNaiz caurAz citrair mRtyuH sitais tu vahni^bhayam/ 94.07cd/ vikalair durbhikSa^bhayaM kAkAnAM nirdizet^zizubhiH// 94.08ab/ animitta^saMhatair grAma^madhyagaiH kSud^bhayaM praviruvadbhiH[K.pravAzadbhiH]/ 94.08cd/ rodhaz cakra^AkArair abhighAto varga^varga^sthaiH// 94.09ab/ abhayAz ca tuNDa^pakSaiz caraNa^vighAtair janAn abhibhavantaH/ 94.09cd/ kurvanti zatru^vRddhiM nizi vicaranto jana^vinAzam// 94.10ab/ savyena khe bhramadbhiH svabhayaM viparIta^maNDalaiz ca parAt/ 94.10cd/ atyAkulaM bhramadbhir vAta^udbhramo bhavati kAkaiH// 94.11ab/ Urdhva^mukhAz cala^pakSAH pathi bhayadAH kSud^bhayAya dhAnya^muSaH/ 94.11cd/ senA^aGga^sthA yuddhaM parimoSaM ca^anyabhRta^pakSAH// 94.12ab/ bhasma^asthi^keza^patrANi vinyasan pati^vadhAya zayyAyAm/ 94.12cd/ maNi^kusuma^Ady^avahanane[K.avahanena] sutasya *janmApyathA^aGganAyAz[K.janmAGganAyAz ca][U.janma^anyathA^aGganAyAz] ca// 94.13ab/ pUrNAnane +artha^lAbhaH sikatA^dhAnya^ArdramRt^kusuma^pUrvaiH/ 94.13cd/ bhayado jana^saMvAsAd yadi bhANDAny apanayet kAkaH// 94.14ab/ vAhana^zastra^upAnat^chatrachAyA^aGga^kuTTane maraNam/ 94.14cd/ tatpUjAyAM pUjA viSThA^karaNe +anna^samprAptiH// 94.15ab/ yad dravyam upanayet tasya labdhir apaharati cet praNAzaH syAt/ 94.15cd/ pIta^dravyaiH[K.pItadravye] kanakaM vastraM *kArpAsikaiH sitaiH[K.kArpAsike site] rUpyam// 94.16ab/ sakSIra^arjuna^vaJjula^kUladvaya^pulina^gA ruvantaz ca/ 94.16cd/ prAvRSi vRSTiM durdinam anRtau snAtAz ca pAMzu^jalaiH// 94.17ab/ dAruNa^nAdas taru^koTara^upago vAyaso mahA^bhayadaH/ 94.17cd/ salilam avalokya viruvan vRSTikaro +abda^anurAvI ca// 94.18ab/ dIpta^udvigno viTape vikuTTayan vahnikRd vidhuta^pakSaH/ 94.18cd/ rakta^dravyaM dagdhaM tRNa^kASThaM vA gRhe vidadhat// 94.19ab/ aindrya^Adi^dig avalokI sUrya^abhimukho ruvan gRhe gRhinaH/ 94.19cd/ rAjabhaya^cora^bandhana^kalahAH syuH pazu^bhayaM ca^iti// 94.20ab/ zAntAm aindrIm avalokayan ruyAd rAjapuruSa^mitra^AptiH/ 94.20cd/ bhavati ca suvarNa^labdhiH zAly^anna^guDa^azana^Aptiz ca// 94.21ab/ AgneyyAm analAjIvika^yuvati^pravara^dhAtu^lAbhaz ca/ 94.21cd/ yAmye mASa^kulUtthA[K.kulatthA]bhojyaM gAndharvikair yogaH// 94.22ab/ nairRtyAM dUta^azva^upakaraNa^dadhi^taila^palala^bhojya^AptiH/ 94.22cd/ vAruNyAM mAMsa^surA^Asava^dhAnya^samudra^ratna^AptiH// 94.23ab/ mArutyAM zastra^Ayudha^saroja^vallI^phala^azana^Aptiz ca/ 94.23cd/ saumyAyAM parama^anna^azanaM turaGga^ambara^prAptiH// 94.24ab/ aizAnyAM samprAptir ghRta^pUrNAnAM bhaved anaDuhaz ca/ 94.24cd/ evaM phalaM gRhapater gRha^pRSTha^samAzrite bhavati// 94.25ab/ gamane karNasamaz cet kSemAya na kArya^siddhaye bhavati// 94.25cd/ abhimukham upaiti yAtur viruvan vinivartayed yAtrAm// 94.26ab/ vAme vAzitvA^Adau dakSiNa^pArzve +anuvAzate yAtuH/ 94.26cd/ artha^apahAra^kArI tad^viparIto +artha^siddhi^karaH// 94.27ab/ yadi vAma eva viruvan[K.viruyAt] muhurmuhur yAyino +anuloma^gatiH/ 94.27cd/ arthasya bhavati siddhyai prAcyAnAM dakSiNaz ca^evam// 94.28ab/ vAmaH pratiloma^gatir viruvan[K.vAzan] gamanasya vighnakRd bhavati/ 94.28cd/ tatrasthasya^eva phalaM kathayati tad^vAJchitaM gamane// 94.29ab/ dakSiNa^virutaM kRtvA vAme viruyAd yathA^Ipsita^avAptiH/ 94.29cd/ prativAzya puro yAyAd drutam *atyarthAgamo bhavati[K.agre +arthAgamo +atimahAn]// 94.30ab/ prativAzya pRSTHato dakSiNena yAyAd drutaM kSataja^kArI[K.kSatajakartA]/ 94.30cd/ ekacaraNo +arkam IkSan viruvaMz ca puro rudhira^hetuH// 94.31ab/ dRSTvA^arkam ekapAdas tuNDena likhed yadA svapicchAni/ 94.31cd/ purato janasya mahato vadham abhidhatte tadA balibhuk// 94.32ab/ sasya^upete kSetre viruvati zAnte sasasya^bhU^labdhiH/ 94.32cd/ Akula^ceSTo viruvan sImAnte klezakRd yAtuH// 94.33ab/ susnigdha^patra^pallava^kusuma^phala^Anamra^surabhi^madhureSu/ 94.33cd/ sakSIra^avraNa^saMsthita^manojJa^vRkSeSu ca^artha^siddhi^karaH[K.cArthakaraH]// 94.34ab/ niSpanna^sasya^zAdvala[K.zADvala, K's tr. zAdvala]^bhavana^prAsAda^harmya^hariteSu/ 94.34cd/ dhanya[K.dhAnya]^ucchraya^maGgalyeSu ca^eva viruvan dhana^AgamadaH// 94.35ab/ gopucchasthe valmIkage +atha vA darzanaM bhujaGgasya/ 94.35cd/ sadyo jvaro mahiSage viruvati gulme phalaM svalpam// 94.36ab/ kAryasya vyAghAtas tRNakUTe vAmage +ambu^saMsthe[K.asthisaMsthe] vA/ 94.36cd/ Urdhva^agni^pluSTe +azani^hate ca kAke vadho bhavati// 94.37ab/ kaNTaki^mizre saumye siddhiH kAryasya bhavati kalahaz ca/ 94.37cd/ kaNTakini bhavati kalaho vallI^pariveSTite bandhaH// 94.38ab/ chinna^agre +aGga^cchedaH kalahaH zuSka^druma^sthite dhvAMkSe/ 94.38cd/ purataz ca pRSThato vA gomaya^saMsthe dhana^prAptiH// 94.39ab/ mRta^puruSa^aGga^avayava^sthito +abhiviruvan[K.+abhivAzan] karoti mRtyu^bhayam/ 94.39cd/ bhaJjann asthi ca caJcvA yadi viruvaty[K.vAzaty] asthi^bhaGgAya// 94.40ab/ rajjv^asthi^kASTha^kaNTaki^niHsAra^ziroruha^Anane ruvati/ 94.40cd/ bhujaga^gada^daMSTri^taskara^zastra^agni^bhayAny anukramazaH// 94.41ab/ sitakusuma^azuci^mAMsa^Anane +artha^siddhir yathA^IpsitA yAtuH/ 94.41cd/ *pakSau dhunvann[K.dhunvan pakSAv] Urdhva^Anane ca vighnaM muhuH kvaNati// 94.42ab/ yadi zRGkhalAM varatrAM vallIM vA^AdAya vAzate bandhaH/ 94.42cd/ pASANa^sthe ca bhayaM kliSTa^apUrva^adhvika^yutiz ca// 94.43ab/ anyonya^bhakSa^saMkrAmita^Anane tuSTir uttamA bhavati/ 94.43cd/ vijJeyaH strI^lAbho dampatyor viruvator[K.vAzator] yugapat// 94.44ab/ pramadA^zira^upagata^pUrNa^kumbha^saMsthe +aGganA^artha^samprAptiH/ 94.44cd/ ghaTa^kuTTane suta^vipad ghaTa^upahadane +anna^samprAptiH// 94.45ab/ skandhAvAra^AdInAM niveza^samaye ruvaMz calat^pakSaH/ 94.45cd/ sUcayate +anyat^sthAnaM[K.+anyasthAnaM] nizcala^pakSas tu bhaya^mAtram// 94.46ab/ pravizadbhiH sainya^AdIn sagRdhra^kaGkair vinA^AmiSaM dhvAMkSaiH/ 94.46cd/ aviruddhais taiH prItir dviSatAM yuddhaM viruddhaiz ca// 94.47ab/ bandhaH sUkara^saMsthe paGkAkte sUkare dvike +artha^AptiH/ 94.47cd/ kSemaM khara^uSTra^saMsthe ke cit prAhur vadhaM tu khare// 94.48ab/ vAhanalAbho +azvagate viruvaty anuyAyini kSatajapAtaH/ 94.48cd/ anye +apy anuvrajanto yAtAraM kAkavad vihagAH// 94.49ab/ dvAtriMzat pravibhakte digcakre yad yathA samuddiSTam/ 94.49cd/ tattat tathA vidheyaM guNa^doSa^phalaM yiyAsUnAm// 94.50ab/ kA iti kAkasya rutaM sva^nilaya^saMsthasya niSphalaM proktam/ 94.50cd/ kava iti ca^AtmaprItyai ka^iti rute snigdha^mitra^AptiH// 94.51ab/ karA^iti kalahaM kurukuru ca harSam atha kaTakaTa^iti dadhibhaktam/ 94.51cd/ keke virutaM kuku vA dhana^lAbhaM yAyinaH prAha// 94.52ab/ kharekhare pathika^Agamam Aha kakhAkhA^iti yAyino mRtyum/ 94.52cd/ gamana^pratiSedhikam A kakhalA[K.Akhalakhala, K's tr. A khalakhala] sadyo +abhivarSAya// 94.53ab/ kAkA^iti vighAtaH[K.vighAtaM] kAkaTi^iti ca^AhAra^dUSaNaM prAha/ 94.53cd/ prIty^AspadaM kavakava^iti bandham evaM kagAkur iti// 94.54ab/ karagau[K.karakau] virute varSaM guDavat trAsAya vaD iti vastra^AptiH/ 94.54cd/ kalaya^iti ca saMyogaH zUdrasya brAhmaNaiH sAkam// 94.55a kaD [K.phaD] iti phalAptiH phaladA[K.phalavA]^ 94.55b ahidarzanaM TaDDiti[K.TaDiti] prahArAH syuH/ 94.55c strI^lAbhaH strIti rute 94.55b gaD iti gavAM puD iti puSpANAm// 94.56ab/ yuddhAya TAkuTAkv iti guhu vahni^bhayaM kaTekaTe kalahaH/ 94.56cd/ TAkuli ciNTici kekeka^iti puraM ca^iti doSAya// 94.57a kAka^dvayasya^api samAnam etat 94.57b phalaM yaduktaM ruta^ceSTita^AdyaiH/ 94.57c patatriNo +anye +api yathA^eva kAko 94.57d vanyAH zvavac ca^uparidaMSTriNo ye// 94.58a sthala^salila^carANAM vyatyayo megha^kAle 94.58b pracura^salila^vRSTyai zeSakAle bhayAya/ 94.58c madhu bhavana^nilInaM tat karoty Azu zUnyaM 94.58d maraNam api *ca nIlA[K.nilInA] makSikA mUrdhni lInA// 94.59a vinikSipantyaH salile +aNDakAni 94.59b pipIlikA vRSTi^nirodham AhuH/ 94.59c *taruM sthalaM[K.tarusthalaM, K's tr.taruM sthalaM] vA^api nayanti nimnAd 94.59d yadA tadA tAH kathayanti vRSTim// 94.60a kAryaM tu mUla^zakune +antaraje tadahni 94.60b vindyAt phalaM niyatam evam ime vicintyAH/ 94.60c prArambha^yAna^samayeSu tathA praveze 94.60d grAhyaM kSutaM na zubhadaM kva cid apy uzanti// 94.61a zubhaM dazA^pAkam avighna^siddhiM 94.61b mUla^abhirakSAm atha vA sahAyAn/ 94.61c duSTasya[K.iSTasya] saMsiddhim anAmayatvaM 94.61d vadanti te mAnayitur nRpasya// 94.62a krozAd UrdhvaM zakuna[K.zakuni]virutaM niSphalaM prAhur eke 94.62b tatra^aniSTe prathama^zakune mAnayet paJca SaT ca/ 94.62c prANAyAmAn nRpatir azubhe SoDaza^eva dvitIye 94.62d pratyAgacchet svabhavanam ato yady aniSTas tRtIyaH// 95 zAkuna^uttarAdhyAyaH 95.01ab/ dig^deza^ceSTA^svara^vAsara^RkSa^muhUrta^horA^karaNa^udaya^aMzAn/ 95.01cd/ cara^sthira[K.cirasthira, K's tr. carasthira]^unmizra^bala^abalaM ca buddhvA phalAni pravaded rutajNaH// 95.02a dvividhaM kathayanti saMsthitAnAm 95.02b AgAmi^sthira^saMjJitaM ca kAryam/ 95.02c nRpa^dUta^cara^anyadeza^jAtAny 95.02d abhighAtaH svajanAdi ca^Agama^Akhyam// 95.03a udbaddha^saMgrahaNa^bhojana^caura^vahni^ 95.03b varSa^utsava^Atmaja^vadhAH kalaho bhayaM ca/ 95.03c vargaH sthiro +ayam udaya^induyute sthira^RkSe 95.03d vidyAt sthiraM caragRhe ca caraM yad uktam// 95.04ab/ sthira^pradeza^upala^mandireSu surAlaye bhU^jala^sannidhau ca/ 95.04cd/ sthirANi kAryANi carANi yAni cala^pradeza^AdiSu ca^AgamAya// 95.05a Apya^udaya^RkSa^kSaNa^dig^jaleSu 95.05b pakSa^avasAneSu ca ye pradIptAH/ 95.05c sarve +api te vRSTikarA ruvantaH 95.05d zAnto +api vRSTiM kurute +ambucArI// 95.06a Agneya^dig^lagna^muhUrta^dezeSv 95.06b arka^pradIpto +agnibhayAya rauti/ 95.06c viSTyAM yama^RkSa^udaya^kaNTakeSu 95.06d niSpatra^vallISu ca doSakRt[K.moSakRt] syAt// 95.07a grAmyaH pradIptaH svara^ceSTitAbhyAm 95.07b ugro ruvan kaNTakini sthitaz ca/ 95.07c bhauma^RkSalagne yadi nairRtIM ca 95.07d sthito +abhitaz cet kalahAya dRSTaH// 95.08a lagne +atha vA^indor bhRgu^bha^aMza^saMsthe 95.08b vidik^sthito +adho^vadanaz ca rauti/ 95.08c dIptaH sa cet saMgrahaNaM karoti 95.08d yonyA tayA yA vidizi pradiSTA// 95.09a puMrAzi^lagne viSame tithau ca 95.09b diksthaH pradIptaH zukuno nara^AkhyaH/ 95.09c vAcyaM tadA saMgrahaNaM narANAM 95.09d mizre bhavet paNDaka^samprayogaH// 95.10a evaM raveH kSetra^navAMza^lagne 95.10b lagne sthite vA svayam eva sUrye/ 95.10c dIpto +abhidhatte zakuno virauti[K.vivAsaM] 95.10d puMsaH pradhAnasya hi kAraNaM tat// 95.11ab/ prArambhamANeSu[K.prArabhyamANeSu] ca sarva^kAryeSv arka^anvitAd bhAd gaNayed vilagnam/ 95.11cd/ samptad vipac ca^iti yathA krameNa sampad vipac ca^iti[K.vA^api] tatha^eva vAcyam[K.vAcyA]// 95.12a kANena^akSNA dakSiNena^eti sUrye 95.12b candre lagnAd dvAdaze ca^itarena/ 95.12c lagnasthe +arke pApadRSTe +andha eva 95.12d kubjaH sva^RkSe zrotra^hIno jaDo vA// 95.13a krUraH SaSThe krUradRSTo vilagnAd 95.13b yasmin rAzau tadgRha^aGge vraNo +asya[K.syAt]/ 95.13c evaM proktaM yan mayA janmakAle 95.13d cihnaM rUpaM tat tad asmin vicintyam// 95.Y1a ataH paraM loka^nirUpitAni[K.omits from 95.Y1a to 95.Y32d] 95.Y1b dravyeSu nAnA^akSara^saMgrahANi/ 95.Y1c iSTa^praNItAni vibhAjitAni 95.Y1d nAmAni kendra^kramazaH pravakSye// 95.Y2a lagna^ambu^saMstha^asta^nabhaHsthiteSu 95.Y2b kSetreSu ye lagnagatA gRha^aMzAH/ 95.Y2c tebhyo +akSarANy AtmagRha^AzrayANi 95.Y2d vindyAd grahANAM svagaNa^krameNa// 95.Y3a ka^varga^pUrvAn kuja^zukra^cAndri^ 95.Y3b jIva^arkajAnAM pravadanti vargAn/ 95.Y3c ya^kAra^pUrvAH zazino niruktA 95.Y3d varNAs tv a^kAra^prabhavA raveH syuH// 95.Y4a dreSkANa^vRddhyA pravadanti nAma 95.Y4b tri^paJca^sapta^akSaram ojarAzau/ 95.Y4c yugme tu vindyAd dvi^catuSka^SaTkaM 95.Y4d nAma^akSarANi graha^dRSTi^vRddhyA// 95.Y5a vargottame dvya^kSarakaM cara^aMze 95.Y5b sthira^RkSa^bhAge catur^akSaraM tat/ 95.Y5c ojeSu ca^ebhyo viSama^akSarANi 95.Y5d syur dvisvabhAveSu tu rAzivac ca// 95.Y6a dvimUrti^saMjJe tu vaded dvinAma 95.Y6b saumya^IkSite dviprakRtau ca rAzau/ 95.Y6c yAvAn gaNaH sva^udayago +aMzakAnAM 95.Y6d tAvAn grahaH saMgrahake +akSarANAm// 95.Y7a saMyogam Adau bahuleSu vindyAt 95.Y7b kUTeSu saMyogaparaM vadanti/ 95.Y7c sva^uccAMzake dviSkRtam RkSa^yogAd 95.Y7d gurv^akSaraM tad^bhavana^aMzake syAt// 95.Y8a mAtrA^Adi^yuk syAd grahayuk^trikoNe 95.Y8b dreSkANa^paryAyavad akSareSu/ 95.Y8c nabho^baleSu^Urdhvam adho +ambujeSu 95.Y8d jJeyo *visargas tu bala[U.visargo^astabala]^anviteSu// 95.Y9a zIrSa^udayeSu^Urdhvam uzanti mAtrAm 95.Y9b adhaz ca pRSTha^udaya^zabditeSu/ 95.Y9c tIryak ca vindyAd ubhaya^udaye tAM 95.Y9d dIrgheSu dIrghAm itareSu ca^anyAm// 95.Y10a prAg^lagna^toya^asta^nabhaHsthiteSu 95.Y10b bheSv aMzakebhyo +akSara^saMgrahaH syAt/ 95.Y10c krUro +akSaraM hanti catuSTayastho 95.Y10d dRSTyA^api mAtrAM ca trikoNago vA// 95.Y11a zubhagrahas tu^Urjita^vIrya^bhAgI 95.Y11b sthAna^aMza^tulya^akSaradaH sa ca^uktaH/ 95.Y11c pazyan sthitaH kendra^trikoNayor vA 95.Y11d sva^ucce +api varNa^dvayam Atma^bhAge// 95.Y12a kSetrezv are kSINabale +aMzake ca 95.Y12b mAtrA^akSaraM nAzam upaiti tajjam/ 95.Y12c asambhave +apy udbhavam eti tasmin 95.Y12d varga^Adyam uccAMza^yuji^Iza^dRSTe// 95.Y13a kendre yathAsthAna^bala^prakarSaM 95.Y13b kSetrasya tat^kSetra^patez ca buddhvA/ 95.Y13c kAryo +akSarANAm anupUrvayogo 95.Y13d mAtrA^Adi^saMyoga^vikalpanA ca// 95.Y14a tatra^AdirAzy^Adi^catur^vilagnam 95.Y14b Ady^aMzaka^Adi^krama^paryAyeNa/ 95.Y14c grahAMzakebhyaH svagaNa^akSarANAm 95.Y14d anvarthane prAptir iyaM vidhAryA// 95.Y15a meSe kakAro hibuke yakAras 95.Y15b tule cakAro makare pakAraH/ 95.Y15c meSe chakAro hibuke +apy akAras 95.Y15d tule khakAro makare phakAraH// 95.Y16a meSe TakAro hibuke ThakAras 95.Y16b tule takAro makare thakAraH/ 95.Y16c meSe tu rephA hibuke jakAras 95.Y16d tule bakAro makare gakAraH// 95.Y17a AkAram Adye +ambugate ghakAram 95.Y17b aste bhakAraM makare jhakAram/ 95.Y17c lagne DakAraM hibuke dakAram 95.Y17d aste dhakAraM makare DhakAram// 95.Y18a lagne JakAro hibuke makAras 95.Y18b tule GakAro makare lakAraH/ 95.Y18c lagne kakAro hibuke pakAras 95.Y18d tule cakAro makare ikAraH// 95.Y19a lagne nakAro hibuke takAras 95.Y19b tule NakAro makare TakAraH/ 95.Y19c ity etad uktaM carasaMjJakasya 95.Y19d vakSye sthirAkhyasya catuSTayasya// 95.Y20a vRSe phakAro hibuke khakAraH 95.Y20b kITe vakAro nRghaTe chakAraH/ 95.Y20c AdyAMzakebhyo matimAn vidadhyAd 95.Y20d anukrameNa sthirasaMjJakeSu// 95.Y21a lagne bakAro hibuke jakAra 95.Y21b IkAram aste +ambarage gakAraH/ 95.Y21c vRSe thakAro hibuke TakAraH 95.Y21d kITe DakAro nRghaTe dakAraH// 95.Y22a vRSe ghakAro hibuke zakAraH 95.Y22b kITe jhakAro nRghaTe bhakAraH/ 95.Y22c lagne jakAro hibuke ukAraH 95.Y22d kITe GakAro nRghaTe makAraH// 95.Y23a lagne DhakAro +atha jale NakAraz 95.Y23b cAste dhakAro +ambarage nakAraH/ 95.Y23c vRSe SakAro hibuke cakAraH 95.Y23d kITe pakAro nRghaTe kakAraH// 95.Y24a UkAram Ahur vRSabhe jale kham 95.Y24b aste phakAro nRghaTe chakAraH/ 95.Y24c antye vRSe Tam tam uzanti siMhe 95.Y24d thaM saptage ThaM pravadanti kumbhe// 95.Y25a dvimUrtisaMjJe mithune jakArAH 95.Y25b SaSThe bakAraH prathamAMzake syAt/ 95.Y25c dhanurdhare +astopagate gakAro 95.Y25d mInadvaye cAmbarage sakAraH// 95.Y26a lagne ghakAro hibuke bhakAraz 95.Y26b cAste jhakAro +ambaramadhyage I/ 95.Y26c lagne dakAro hibuke dhakAram 95.Y26d aste DakAraM vidur ambare Dham// 95.Y27a lagne makAro hibuke GakAraz 95.Y27b aste hakAro +ambarage JakAraH/ 95.Y27c lagne pakAro jalage cakAra 95.Y27d aikAram aste +ambarage kakAraH// 95.Y28a prAglagne naM jalage Nam Ahur 95.Y28b astaM gate TaM nabhasi sthite tam/ 95.Y28c prAglagnage khaM jalage yam Ahur 95.Y28d astaM gate chaM nabhasi sthite pham// 95.Y29a lagne jam okAram athAmbusaMsthe 95.Y29b gam astasaMsthe vidur ambare bam/ 95.Y29c ThaM lagnage +antye hibukAzrite DaM 95.Y29d tham astage daM nabhasi sthite vai// 95.Y30a evaM vikalpo +akSara^saMgraho +ayaM 95.Y30b nAmnAM niruddiSTa^vidhAna uktaH/ 95.Y30c sarveSu lagneSu ca ke cid evam 95.Y30d icchanti pUrva^ukta^vidhAnavat tu// 95.Y31a kendrANi vA kendra^gata^aMzakaiH svaiH 95.Y31b pRthak pRthak saMguNitAni kRtvA/ 95.Y31c trikRd^vibhaktaM vidur akSaraM tat 95.Y31d kSetra^Izvarasya^amza^parikrama^svam// 95.Y32a saMcintita^prArthita^nirgateSu 95.Y32b naSTa^kSata^strI^rati^bhojaneSu/ 95.Y32c svapna^RkSa^cintA^puruSAdi^vargeSv 95.Y32d eteSu nAmAny upalakSayeta 95.14a dvyakSaraM cara^gRha^aMzaka^udaye 95.14b nAma cAsya catur^akSaraM sthire/ 95.14c nAmayugmam api ca dvimUrtiSu 95.14d tryakSaraM bhavati ca^asya paJcabhiH// 95.15a ka^AdyAs tu vargAH kuja^zukra^saumya^ 95.15b jIva^arkajAnAM kramazaH pradiSTAH/ 95.15c varNa^aSTakaM ya^Adi ca zItarazme 95.15d raver a^kArAt kramazaH svarAH syuH// 95.16a nAmAni ca^agny^ambu^kumAra^viSNu^ 95.16b zakra^indrapatnI^caturAnanAnAm/ 95.16c tulyAni sUryAt kramazo vicintya 95.16d dvi^try^Adi^varNair ghaTayet svabuddhyA// 95.17a vayAMsi teSAm stana^pAna^bAlya^ 95.17b vrata^sthitA yauvana^madhya^vRddhAH/ 95.17c atIva^vRddhA iti candra^bhauma^ 95.17d jJa^zukra^jIva^arka^zanaizcarANAm// 96 pAkAdhyAyaH 96.01ab/ pakSAd bhAnoH somasya mAsiko +aGgArakasya vaktra^uktaH/ 96.01cd/ AdarzanAc ca pAko budhasya jIvasya varSeNa// 96.02ab/ SaDbhiH sitasya mAsair abdena zaneH suradviSo +abdArdhAt/ 96.02cd/ varSAt sUryagrahaNe sadyaH syAt tvASTra^kIlakayoH// 96.03ab/ tribhir eva dhUmaketor mAsaiH zvetasya saptarAtra^ante/ 96.03cd/ saptAhAt pariveSa^indracApa^sandhyA^abhrasUcInAm// 96.04ab/ zIta^uSNa^viparyAsaH phala^puSpam akAlajaM dizAM dAhaH/ 96.04cd/ sthira^carayor anyatvaM prasUti^vikRtiz ca SaN^mAsAt// 96.05ab/ akriyamANaka^karaNaM bhUkampo +anutsavo duriSTaM ca/ 96.05cd/ zoSaz ca^azoSyANAM sroto +anyatvaM ca varSa^ardhAt// 96.06ab/ stambha^kusUla^arcAnAM jalpita^rudita^prakampita^svedAH/ 96.06cd/ mAsa^trayeNa kalaha^indracApa^nirghAta^pAkAz ca// 96.07ab/ kITa^Akhu^makSika^uraga^bAhulyaM mRga^vihaGga^virutaM ca/ 96.07cd/ loSTasya cApsu taraNaM tribhir eva vipacyate mAsaiH// 96.08ab/ prasavaH zunAm araNye vanyAnAM grAma^sampravezaz ca/ 96.08cd/ madhunilaya^toraNa^indradhvajAz ca varSAt samadhikAd vA// 96.09ab/ gomAyu^gRdhra^saMghA daza^ahikAH sadya eva tUrya^ravaH/ 96.09cd/ AkruSTaM pakSa^phalaM valmIko vidaraNaM ca bhuvaH// 96.10ab/ ahutAza^prajvalanaM ghRta^taila^vasA^Adi^varSaNaM ca^api/ 96.10cd/ sadyaH paripacyante mAse +adhyardhe ca janavAdaH// 96.11ab/ chatra^citi^yUpa^hutavaha^bIjAnAM saptabhir bhavati pakSaiH/ 96.11cd/ chatrasya toraNasya ca kecin mAsAt phalaM prAhuH // 96.12ab/ atyanta^viruddhAnAM snehaH zabdaz ca viyati bhUtAnAm/ 96.12cd/ mArjAra^nakulayor mUSakeNa saGgaz ca mAsena// 96.13ab/ gandharvapuraM mAsAd rasa^vaikRtyaM hiraNya^vikRtiz ca/ 96.13cd/ dhvaja^vezma^pAMzu^dhUma^AkulA dizaz ca^api mAsa^phalAH// 96.14ab/ navaka^eka^aSTa^dazaka^eka^SaT^trika^trika^saGkhya^mAsa^pAkAni/ 96.14cd/ nakSatrANy azvinipUrvakANi sadyaH phala^AzleSA// 96.15ab/ pitryAn mAsaH SaT saT^trayo +ardham aSTau ca tri^SaD^eka^ekAH/ 96.15cd/ mAsa^catuSke +aSADhe sadyaH pAka^abhijittArA// 96.16ab/ sapta^aSTav adhyardhaM trayas trayaH paJca ca^eva mAsAH syuH/ 96.16cd/ zravaNa^AdInAM pAko nakSatrANAM yathAsaGkhyam// 96.17a nigadita^samaye na dRzyate ced 96.17b adhikataraM dviguNe prapacyate tat/ 96.17c yadi na kanaka^ratna^go^pradAnair 96.17d upazamitaM vidhivad dvijaiz ca zAntyA// 97 nakSatrakarmaguNAdhyAyaH 97.01ab/ zikhi^guNa^rasa^indriya^anala^zazi^viSaya^guNa^Rtu^paJca^vasu^pakSAH/ 97.01cd/ viSaya^eka^candra^bhUta^arNava^agni^rudra^azvi^vasu^dahanAH// 97.02ab/ bhUta^zata^pakSa^vasavo dvAtriMzac ca^iti tArakA^mAnam/ 97.02cd/ kramazo +azviny^AdInAM kAlas tArA^pramANena// 97.03ab/ nakSatrajam udvAhe phalam abdais tArakA^mitaiH sadasat/ 97.03cd/ divasair jvarasya nAzo vyAdher anyasya vA vAcyaH// 97.04ab/ azvi^yama^dahana^kamalaja^zazi^zUlabhRd^aditi^jIva^phaNi^pitaraH/ 97.04cd/ yony^aryama^dinakRt^tvaSTR^pavana^zakrAgni^mitrAz ca// 97.05ab/ zakro nirRtis toyaM vizve brahmA harir vasur varuNaH/ 97.05cd/ ajapAdo +ahirbudhnyaH pUSA cetIzvarA bhAnAm// 97.06ab/ trINy uttarANi tebhyo rohiNyaz ca dhruvANi taiH kuryAt/ 97.06cd/ abhiSeka^zAnti^taru^nagara^dharma^bIja^dhruva^ArambhAn// 97.07ab/ mUla^ziva^zakra^bhujaga^adhipAni tIkSNAni teSu siddhyanti/ 97.07cd/ abhighAta^mantra^vetAla^bandha^vadha^bheda^saMbandhAH// 97.08ab/ ugrANi pUrva^bharaNI^pitryANy utsAda^nAza^zAThyeSu/ 97.08cd/ yojyAni bandha^viSa^dahana^zastra^ghAta^AdiSu ca siddhyai// 97.09ab/ laghu hasta^azvina^puSyAH paNya^rati^jJAna^bhUSaNa^kalAsu/ 97.09cd/ zilpa^auSadha^yAna^AdiSu siddhikarANi pradiSTAni// 97.10ab/ mRdu^vargo[K.mRduvargas tv] +anUrAdhA^citrA^pauSNa^aindavAni mitrArthe/ 97.10cd/ suratavidhi^vastra^bhUSaNa^maGgala^gIteSu ca hitAni// 97.11ab/ hautabhujaM savizAkhaM mRdu^tIkSNam tad^vimizra^phala^kAri/ 97.11cd/ zravaNatrayam Aditya^Anile ca carakarmaNi hitAni// 97.12a hasta^trayaM mRgaziraH zravaNa^trayaM[K.zravanAttrayaM] ca 97.12b pUSa^azvi^zakra^guru^bhAni punarvasuz ca/ 97.12c kSaure tu karmaNi hitAny udaye kSaNe vA 97.12d yuktAni ca^uDupatinA zubhatArayA ca// 97.13a na snAtamAtra^gamana^unmukha[K.utsuka]^bhUSitAnAm 97.13b abhyakta^bhukta^raNakAla^nirAsanAnAm/ 97.13c sandhyA^*nizA^zani^kuja^arka^tithau[K.nizoH kujayamArkadine] ca rikte 97.13d kSauraM hitaM na navame +ahni na ca^api viSTyAm// 97.14ab/ nRpAjJayA brAhmaNa^sammate ca vivAhakAle mRtasUtake ca/ 97.14cd/ baddhasya mokSe kratu^dIkSaNAsu sarveSu zastaM kSurakarma bheSu// [K.one verse inserted K.98.15ab/ hasto mUlaM zravaNA punarvasur mRgaziras tathA puSyaH/ K.98.15cd/ puMsaJjJiteSu kAryeSv etAni zubhAni dhiSNyAni//] 97.15ab/ sAvitra^pauSNa^anila^maitra^tiSya^tvASTre tathA ca^uDugaNAdhipa^RkSe/ 97.15cd/ saMskAra^dIkSA^vrata^mekhalAdi kuryAd gurau zukra^budha^induyukte// [K.one verse inserted K.98.17ab/ lAbhe tRtIye ca zubhaiH samete pApair vihIne zubharAzilagne/ K.98.17cd/ vedhyau tu karNau tridazejyalagne tiSyenducitrAharirevatISu//] 97.16a zuddhair dvAdaza^kendra^naidhanagRhaiH pApais triSaSThAyagair 97.16b lagne kendragate +atha vA suragurau daitya^indrapUjye +api vA/ 97.16c sarva^Arambha^phala^prasiddhir udaye rAzau ca kartuH zubhe 97.16d sagrAmya^sthira^bha^udaye ca bhavanaM kAryaM pravezo +api vA// 98 tithikarmaguNAdhyAyaH 98.01ab/ kamalaja^vidhAtR^hari^yama^zazAGka^SaDvaktra^zakra^vasu^bhujagAH/ 98.01cd/ dharma^Iza^savitR^manmatha^kalayo vizve ca tithipatayaH// 98.02ab/ pitaro +amAvasyAyAM saMjJAsadRzAzca taiH kriyAH kAryAH/ 98.02cd/ nandA bhadrA vijayA riktA pUrNA ca tAs trividhAH// 98.03ab/ yat kAryaM nakSatre taddaivatyAsu tithiSu tat kAryam/ 98.03cd/ karaNamuhUrteSv api tat siddhikaraM devatAsadRzam// 99 karaNaguNAdhyAyaH 99.01ab/ vava^vAlava^kaulava[K.bavabAlavakaulaba]^taitila^Akhya^gara^vaNija^viSTisaMjJAnAm/ 99.01cd/ patayaH syur indra^kamalaja^mitra^aryama^bhU^zriyaH sayamAH// 99.02ab/ kRSNa^caturdazyardhAd dhuvANi[K.U.dhruvANi] zakuniz catuSpadaM nAgam/ 99.02cd/ kiMstughnam iti ca teSAM kali^vRSa^phaNi^mArutAH patayaH// 99.03a kuryAd vave[K.bave] zubha^cara^sthira^pauSTikAni 99.03b dharmakriyA^dvija^hitAni ca vAlava[K.bAlava]^Akhye/ 99.03c samprIti^mitra^varaNAni ca kaulave[K.kaulabe] syuH 99.03d saubhAgya^saMzraya^gRhANi ca taitila^Akhye// 99.04a kRSi^bIja^gRha^Azraya^jAni gare 99.04b vaNiji dhuva[K.dhruva]^kArya^vaNig^yutayaH/ 99.04c na hi viSTikRtaM vidadhAti zubhaM 99.04d para^ghAta^viSa^AdiSu siddhikaram// 99.05a kAryaM pauSTikam auSadhAdi zakunau mUlAni mantrAs tathA 99.05b gokAryANi catuSpade dvijapitRn uddizya rAjyAni ca/ 99.05c nAge sthAvara^dAruNAni haraNaM daurbhAgya^karmANy ataH 99.05d kiMstughne zubham iSTi[K.iSTa]puSTikaraNaM maGgalya^siddhi^kriyAH// 99.06ab[K.omitted]/ lAbhe tRtIye ca zubhaiH samete pApair vihIne zubharAzilagne/ 99.06cd[K.omitted]/ vedhyau ca karNAv amarejyalagne puSya^indu^citrA^hari^pauSNa^bheSu// 99.07a rohiNy^uttara^revatI^mRgaziro^mUla^anurAdhA^maghA^ 99.07b hasta^svAtiSu SaSTha^tauli^mithuneSu^udyatsu pANi^grahaH/ 99.07c sapta^aSTa^antya^bahiHzubhair uDupatAv ekAdaza^dvi^trige 99.07d krUrais tryAyaSaDaSTagair na tu bhRgau SaSThe kuje ca^aSTame// 99.08a dampatyor dvi^nava^aSTa^rAzi^rahite cAra^anukule ravau 99.08b candre ca^arka^kuja^arki^zukra^viyute madhye +atha vA pApayoH/ 99.08c tyaktvA ca vyatipAta^vaidhRti[K.vaidhRta]^dinaM viSTiM ca riktAM tithiM 99.08d krUrAhAyana^pauSa^caitra[K.caitrapauSa]^virahe lagna^aMzake mAnuSe// 100 nakSatrajAtakAdhyAyaH 100.01ab/ priyabhUSaNaH svarUpaH[K.surUpaH] subhago dakSo +azvinISu matimAMz ca/ 100.01cd/ kRtanizcaya^satya^arug^dakSaH sukhitaz ca bharaNISu// 100.02ab/ bahubhuk paradAraratas tejasvI kRttikAsu vikhyAtaH/ 100.02cd/ rohiNyAM satya^zuciH priyaMvadaH *sthiraH svarUpaz ca[K.sthirasurUpaz ca]// 100.03ab/ capalaz caturo bhIruH paTur utsAhI dhanI mRge bhogI/ 100.03cd/ zaTha^garvita^caNDa^kRtaghna^hiMsra^pApaz ca raudra^RkSe// 100.04ab/ dAntaH sukhI suzIlo durmedhA rogabhAk pipAsuz ca/ 100.04cd/ alpena ca santuSTaH punarvasau jAyate manujaH// 100.05ab/ zAntAtmA subhagaH paNDito dhanI dharma^saMzritaH puSye/ 100.05cd/ zaTha^sarva^bhakSakSya[K.bhakSa][U.bhakSya]^pApaH kRtaghna^dhUrtaz ca bhaujaGge// 100.06ab/ bahubhRtya^dhanI bhogI sura^pitR^bhakto mahodyamaH pitrye/ 100.06cd/ priyavAg dAtA dyutimAn aTano nRpa^sevako bhAgye// 100.07ab/ subhago vidyA^Aptadhano bhogI sukhabhAg dvitIyaphalgunyAm/ 100.07cd/ utsAhI dhRSTaH pAnapo +aghRNI taskaro haste// 100.08ab/ citrA^ambara^mAlya^dharaH sulocanAGgaz ca citrAyAm[K.bhavati citrAyAm]/ 100.08cd/ dAnto vaNik tRSAluH[K.kRpAluH] priyavAg dharmAzritaH svAtau// 100.09ab/ IrSur[K.irSyur] lubdho dyutimAn vacanapaTuH kalahakRd vizAkhAsu// 100.09cd/ ADhyo videzavAsI kSudhAlur aTano +anurAdhAsu// 100.10ab/ jyeSThAsu na bahumitraH santuSTo dharmakRt pracurakopaH/ 100.10cd/ mUle mAnI dhanavAn sukhI na hiMsraH sthiro bhogI// 100.11ab/ iSTA^nanda^kalatro vIro dRDha^sauhRdaz ca jaladeve/ 100.11cd/ vaizve vinIta^dhArmika^bahu^mitra^kRtajJa^subhagaz ca// 100.12ab/ zrImAn zravaNe zrutavAn udAra^dAro dhana^anvitaH khyAtaH/ 100.12cd/ dAtA^ADhya^zUra^gItapriyo dhaniSThAsu dhana^lubdhaH// 100.13ab/ sphuTavAg vyasanI ripuhA sAhasikaH zatabhiSaksu durgrAhyaH/ 100.13cd/ bhadrapadAsu^udvignaH strIjita^dhana^paTur adAtA ca// 100.14ab/ vaktA sukhI prajAvAn jitazatrur dhArmiko dvitIyAsu// 100.14cd/ sampUrNa^aGgaH subhagaH zUraH zucir arthavAn pauSNe// 101 rAzivibhAgAdhyAyaH 101.01ab/ azvinyo +atha bharaNyo bahulApAdaz ca kIrtyate meSaH/ 101.01cd/ vRSabho bahulAzeSaM rohiNyo +ardham ca mRgazirasaH// 101.02ab/ mRgaziro +ardhaM raudraM punarvasor[K.punarvasor ca] aMzakatrayaM mithunaH[K.mithunam]/ 101.02cd/ pAdaz ca *punarvasutas tiSyaH zleSA[K.punarvasoH satiSyo +azleSA] ca karkaTakaH// 101.03ab/ siMho +atha maghA pUrvA ca phalgunI pAda uttarAyAz ca/ 101.03cd/ tatparizeSaM hastaz citrAdyardhaM ca kanyAkhyaH// 101.04ab/ taulini citrAntyArdhaM svAtiH pAdatrayaM vizAkhAyAH/ 101.04cd/ alini vizAkhApAdas tathAnurAdhAnvitA jyeSThA// 101.05ab/ mUlam aSADhA pUrvA prathamaz ca^apy uttarAMzako dhanvI/ 101.05cd/ makaras tatpariSezaM zravaNaH pUrvaM dhaniSThArdham// 101.06ab/ kumbho +antyadhaniSThArdhaM zatabhiSagaMzatrayaM ca pUrvAyAH/ 101.06cd/ bhadrapadAyAH zeSaM tathottarA revatI ca jhaSaH// 101.07ab/ azvinI^pitrya^mUla^AdyA meSa^siMha^haya^AdayaH/ 101.07cd/ viSama^RkSAn nivartante pAda^vRddhyA yathottaram// 102 vivAhapaTalAdhyAyaH 102.01a mUrtau karoti dinakRd vidhavAM kujaz ca 102.01b rAhur vipanna^tanayAM ravijo daridrAm/ 102.01c zukraH zazAGka^tanayaz ca guruz ca sAdhvIm 102.01d AyuHkSayaM prakurute +atha vibhAvarIzaH// 102.02a kurvanti bhAskara^zanaizcara^rAhu^bhaumA 102.02b dAridrya^duHkham atulaM niyataM dvitIye/ 102.02c vittezvarIm avidhavAM guru^zukra^saumyA 102.02d nArIM prabhUta^tanayAM kurute zazAGkaH// 102.03a sUrya^indu^bhauma^guru^zukra^budhAs tRtIye 102.03b kuryuH sadA bahusutAM dhanabhAginIM ca/ 102.03c vyaktAM[K.vyaktaM] divAkarasutaH subhagAM karoti 102.03d mRtyuM dadAti niyamAt khalu saiMhikeyaH// 102.04a svalpaM payaH sravati sUryasute caturthe 102.04b daurbhAgyam uSNa^kiraNaH kurute zazI ca/ 102.04c rAhuH sapatnanam[K.sapatnyam U.sapatnam] api ca kSitijo +alpavittaM[K.alpavittAM] 102.04d dadyAd bhRguH suraguruz ca budhaz ca saukhyam// 102.05a naSTAtmajAM ravikujau khalu paJcamasthe[K.paJcamasthau] 102.05b candrAtmajo bahusutA gurubhArgavau ca/ 102.05c rAhur dadAti maraNaM zanir ugrarogaM 102.05d kanyA^*vinAzam[K.prasUtim] acirAt kurute zazAGkaH// 102.06a SaSTha^AzritAH zani^divAkara^rAhu^jIvAH 102.06b kuryuH kujaz ca subhagAM zvazureSu bhaktAm/ 102.06c candraH karoti vidhavAm uzanA daridrAm 102.06d RddhAM zazAGka^tanayaH kalahapriyAM ca// 102.07a saura^Ara^jIva^budha^rAhu^ravi^indu^zukrAH 102.07b kuryuH prasahya khalu saptamarAzi^saMsthAH/ 102.07c vaidhavya^bandhana^vadha^kSayam arthanAza^ 102.07d vyAdhi^pravAsa^maraNAni yathAkrameNa// 102.08a sthAne +aSTame gurubudhau niyataM viyogaM 102.08b mRtyuM zazI bhRgusutaz ca tatha^eva rAhuH/ 102.08c sUryaH karoty avidhavAM sarujAM[K.sarujaM] mahIjaH 102.08d sUryAtmajo dhanavatIM pativallabhAM ca// 102.09a dharme sthitA bhRgu^divAkara^bhUmiputrA 102.09b jIvaz ca dharmaniratAM zazijas tv arogAm/ 102.09c rAhuz ca sUryatanayaz ca karoti bandhyAM[K.vandhyAM] 102.09d kanyAprasUtim aTanAM[K.aTanaM] kurute zazAGkaH// 102.10a rAhur nabhaHsthala^gato[K.nabhasthalagato] vidhavAM karoti 102.10b pApe ratAM dinakaraz ca zanaizcaraz ca/ 102.10c mRtyuM kujo +artharahitAM kulaTAM ca candraH 102.10d zeSA grahA dhanavatIM subhagAM ca kuryuH// 102.11a Aye ravir bahusutAM sadhanAM[K.dhaninIM] zazAGkaH 102.11b putra^anvitAM kSitisuto ravijo dhanADhyAm/ 102.11c AyuSmatIM suraguruH zazijaH samRddhAM 102.11d rAhuH karoty avidhavAM bhRgur arthayuktAm// 102.12a ante gurur dhanavatIM dinakRd daridrAM 102.12b candro dhana^vyaya^karIM kulaTAM ca rAhuH/ 102.12c sAdhvIM bhRguH zazisuto bahu^putra^pautrAM 102.12d pAna^prasakta^hRdayAm ravijaH kujaz ca// 102.13a gopair yaSTy^AhatAnAM khura^puTa^dalitA yA tu dhUlir dinAnte 102.13b sodvAhe sundarINAM vipula^dhana^suta^Arogya^saubhAgya^kartrI/ 102.13c tasmin kAle na ca^RkSaM na ca tithi^karaNaM naiva lagnaM na yogaH 102.13d khyAtaH puMsAM sukhArthaM zamayati duritAny utthitaM gorajas tu// 103 grahagocarAdhyAyaH 103.01ab/ prAyeNa sUtreNa vinAkRtAni prakAza^randhrANi cirantanAni/ 103.01cd/ ratnAni zAstrANi ca yojitAni navair guNair bhUSayituM kSamANi// 103.02ab/ prAyeNa gocaro vyavahAryo +atas tatphalAni vakSyAmi/ 103.02cd/ nAnAvRttair AryA[K.tanno] mukhacapalatvaM *kSamadhvaM naH [K.kSamantv AryAH]// 103.03ab/ mANDavya^giraM zrutvA na madIyA rocate +atha vA naivam/ 103.03cd/ sAdhvI tathA na puMsAM priyA yathA syAj jaghanacapalA// 103.04a sUryaH SaT^tri^daza^sthitas tri^daza^SaT^saptAdyagaz candramA 103.04b jIvaH sapta^nava^dvi^paJcama^gato vakra^arkajau SaTtrigau/ 103.04c saumyaH SaD^dvi^catur^daza^aSTama^gataH sUrye[K.U.sarve] +apy upAnte zubhAH 103.04d zukraH saptama^SaD^daza^RkSa^sahitaH zArdUlavat trAsakRt// 103.05a janmany AyAsado +arkaH kSapayati vibhavAn koSTharoga^adhva^dAtA 103.05b vitta^bhraMzaM dvitIye dizati ca na sukhaM vaJcanAM dRgrujaM ca/ 103.05c sthAnaprAptiM tRtIye *dhana^nicaya^mudA kalya^kRc[K.dhananicayamudAkalyakRc] ca^ari^hartA[K.hantA] 103.05d rogAn datte[K.dhatte] caturthe janayati ca muhuH sragdharA^bhoga^vighnam// 103.06a pIDAH syuH paJcamasthe savitari bahuzo roga^ari^janitAH 103.06b SaSThe +arko hanti rogAn kSapayati ca ripUn zokAMz ca nudati/ 103.06c adhvAnaM saptamastho jaThara^gada^bhayaM dainyaM ca kurute/ 103.06d ruk^trAsau[K.rukkAsau] ca^aSTamasthe bhavati suvadanA na svApi vanitA// 103.07a ravAv ApaddainyaM rug iti navame vitta[K.citta]ceSTAvirodho 103.07b jayaM prApnoty ugraM dazama^gRhage karma^siddhiM krameNa/ 103.07c jaya^sthAnaM[K.jayaM sthAnaM] mAnaM vibhavam api ca^ekAdaze roganAzaM 103.07d suvRttAnAM ceSTA bhavati saphalA dvAdaze na^itareSAm// 103.08a zazI janmany anna^pravara^zayana^AcchAdana^karo 103.08b dvitIye mAnArthAn[K.mAnArthau] glapayati savighnaz ca bhavati/ 103.08c tRtIye vastra^strI^dhana^vijaya[K.nicaya]saukhyAni labhate 103.08d caturthe +avizvAsaH zikhariNi bhujaGgena sadRzaH// 103.09a dainyaM vyAdhiM zucam api zazI paJcame mArgavighnaM 103.09b SaSThe vittaM janayati sukhaM zatrurogakSayaM ca/ 103.09c yAnaM mAnaM zayanam azanaM saptame vittalAbhaM 103.09d mandAkrAnte phaNini himagau ca aSTame bhIr na kasya// 103.10a navama^gRhago bandha^udvega^zrama^udararogakRd 103.10b dazama^bhavane ca AjJA^karma^prasiddhi^karaH *zazI[K.omitted]/ 103.10c upacaya^suhRtsaMyoga^arthapramodam upAntyago 103.10d vRSabha^caritAn doSAn antye[K.ante] karoti ca[K.hi] savyayAn// 103.11ab/ kuje +abhighAtaH prathame dvitIye narendrapIDA kalahAridoSaiH/ 103.11cd/ bhRzaM ca pitta^anala^*caura^rogair[K.rogacaurair] upendravajra^pratimo +api yaH syAt// 103.12a tRtIyagaz caura^kumArakebhyo 103.12b bhaumaH sakAzAt phalam AdadhAti/ 103.12c pradIptim AjJAM dhanam aurNikAni 103.12d dhAtv^Akara^AkhyAni kila aparANi// 103.13ab/ bhavati dharaNije caturthage jvara^jaThara^gada^asRg^udbhavaH/ 103.13cd/ kupuruSa^janitAc ca saGgamAt prasabham api karoti ca azubham// 103.14a ripu^gada^kopa^bhayAni paJcame 103.14b tanayakRtAz ca zuco mahIsute/ 103.14c dyutir api na asya ciraM bhavet sthirA 103.14d zirasi kaper iva mAlatI yathA[K.kRtA]// 103.15ab/ ripu^bhaya^kalahair vivarjitaH sakanaka^vidruma^tAmra^*kAmagaH[K.kAgamaH U.cAgama]/ 103.15cd/ ripubhavana^gate mahIsute kim aparavaktra^vikAram IkSate// 103.16a kalatra^kalaha^akSi^rug^jaThararoga^kRt saptame 103.16b kSarat^kSataja^rUkSitaH kSapita[K.kSayita]^vitta^mAno +aSTame/ 103.16c kuje navama^saMsthite paribhava^arthanAza^Adibhir 103.16d vilambitagatir bhavaty abala^deha^dhAtu^klamaiH// 103.17ab/ dazama^gRhagate samaM mahIje vividha^dhana^Aptir upAntyage jayaz ca/ 103.17cd/ janapadam upari sthitaz ca bhuGkte vanam iva SaTcaraNaH supuSpita^agram// 103.18a nAnAvyayair dvAdazage mahIsute 103.18b santApyate +anartha^zataiz ca mAnavaH/ 103.18c strI^kopa^pittaiz ca sanetra^vedanair 103.18d yo +api indravaMza^abhijanena garvitaH// 103.19ab/ duSTa^vAkya^pizuna^ahita^bhedair bandhanaiH sakalahaiz ca hRtasvaH/ 103.19cd/ janmage zazisute pathi gacchan svAgate +api kuzalaM na zRNoti// 103.20ab/ paribhavo dhanagate dhanalabdhiH sahajage zazisute hRdaya^AptiH[K.U.suhRdAptiH]/ 103.20cd/ nRpati^zatru^bhaya^zaGkita^*cito[K.citto] drutapadaM vrajati duzcaritaiH svaiH// 103.21a caturthage svajana^kuTumba^vRddhayo 103.21b dhana^Agamo bhavati ca zItarazmije/ 103.21c suta^sthite tanaya^kalatra^vigraho 103.21d niSevate na ca rucirAm api striyam// 103.22a saubhAgyaM vijayam atha unnatiM ca SaSThe 103.22b vaivarNyaM kalaham atIva saptame jJaH/ 103.22c mRtyusthe jaya^suta[K.sutajaya]^vastra^vitta^lAbhA 103.22d naipuNyaM bhavati mati^praharSaNIyam// 103.23ab/ vighnakaro navamaH zaziputraH karmagato ripuhA dhanadaz ca/ 103.23cd/ sapramadaM zayanaM ca vidhatte tadgRhado +atha *kathAM staraNaM ca[K.kathAstaraNaM]// 103.24a dhana^*suta^sukha[K.sukhasuta]^yoSin^mitra^*vAha[K.vAhya]^Apti^tuSTis 103.24b tuhinakiraNa^putre lAbhage mRSTa^vAkyaH/ 103.24c ripu^paribhava^rogaiH pIDito dvAdazasthe 103.24d na sahati paribhoktuM mAlinI^yoga^saukhyam// 103.25a jIve janmany apagata^dhana^dhIH 103.25b sthAna^bhraSTo bahu^kalaha^yutaH/ 103.25c prApya arthe +arthAn vyarir api kurute 103.25d kAntA^Asya^abje bhramaravilasitam// 103.26a sthAna^bhraMzAt kArya^vighAtAc ca tRtIye 103.26b +anekaiH[K.naikaiH] klezair bandhujana^utthaiz ca caturthe/ 103.26c jIve zAntiM pIDitacittaz ca sa vinded[K.vinden] 103.26d naiva grAme nApi vane matta^mayUre// 103.27a janayati ca tanayabhavanam upagataH 103.27b parijana^zubha^suta^kari^turaga^vRSAn/ 103.27c sakanaka^pura^gRha^yuvati^vasana^kRn 103.27d maNiguNanikara^kRd api vibudha^guruH// 103.28a na sakhI^vadanaM tilakojjvalaM 103.28b na *ca vanaM[K.bhavanaM] zikhi^kokila^nAditam/ 103.28c hariNa^pluta^zAva^vicitritaM 103.28d ripugate manasaH sukhadaM gurau// 103.29a tridazaguruH zayanaM ratibhogaM 103.29b dhanam azanaM kusumAny upavAhyam/ 103.29c janayati saptamarAzim upeto 103.29d lalitapadAM ca giraM dhiSaNAM ca// 103.30a bandhaM vyAdhim ca^aSTame zokam ugraM 103.30b mArga^*klezAn[K.klezaM] mRtyu^tulyAMz ca rogAn/ 103.30c naipuNyA^AjJA^putra^karma^artha^siddhiM 103.30d dharme jIvaH zAlinInAM ca lAbham// 103.31a sthAna^kalya^dhana^hA daza^RkSagas 103.31b tatprado bhavati lAbhago guruH/ 103.31c dvAdaze +adhvani viloma^duHkha^bhAg 103.31d yAti yady api naro rathoddhataH// 103.32a prathamagRha^upago bhRgusutaH smara^upakaraNaiH 103.32b surabhi^manojJa^gandha^kusuma^ambarair upacayam/ 103.32c zayana^gRha^Asana^azana^yutasya ca anukurute 103.32d samada^vilAsinI^mukha^saroja^SaTcaraNatAm// 103.33a zukre dvitIyagRhage prasava^artha^dhAnya^ 103.33b bhUpAla^*sannata[K.sannati]^kuTumba^hitAny avApya/ 103.33c saMsevate kusuma^ratna^vibhUSitaz ca 103.33d kAmaM vasantatilaka^dyuti^mUrdhajo +api// 103.34ab/ AjJA^artha^mAna^Aspada^bhUti^vastra^zatru^kSayAn daityagurus tRtIye/ 103.34cd/ datte[K.dhatte] caturthaz ca suhRt^samAjaM rudra^indra^vajra^pratimAM ca zaktim// 103.35ab/ janayati zukraH paJcamasaMstho guru^paritoSaM bandhujana^Aptim/ 103.35cd/ suta^dhana^labdhiM mitra^sahAyAn anavasitatvaM ca ari^baleSu// 103.36a SaSTho bhRguH paribhava^roga^tApadaH 103.36b strIhetukaM janayati saptamo +azubham/ 103.36c yAto +aSTamaM bhavana^paricchada^prado 103.36d lakSmIvatIm upanayati striyaM ca saH// 103.37a navame tu dharma^vanitA^sukha^bhAg 103.37b bhRguje +artha^vastra^nicayaz ca bhavet/ 103.37c dazame +avamAna^kalahAn niyamAt 103.37d pramitAkSarANy api vadan labhate// 103.38ab/ upAntyago bhRgo sutaH suhRd^dhana^anna^gandha^daH/ 103.38cd/ dhana^ambara^Agamo +antyagaH sthiras tu na^ambara^AgamaH// 103.39ab/ prathame ravije viSa^vahni^hataH svajanair viyutaH kRta^bandhu^vadhaH/ 103.39cd/ paradezam upaity asuhRd^bhavano vimukha^artha^suto +aTaka^dIna^mukhaH// 103.40a cAravazAd dvitIyagRhage dinakara^tanaye 103.40b rUpa^sukha^apavarjita^tanur vigata^mada^balaH/ 103.40c anyaguNaiH kRtaM vasucayam tad api khalu bhavaty 103.40d ambv iva vaMzapatrapatitaM na bahu na ca ciram// 103.41a sUryasute tRtIyagRhage dhanAni labhate 103.41b dAsa^paricchada^uSTra^mahiSA^azva^kuJjara^kharAn/ 103.41c sadma^vibhUti^saukhyam amitaM gada^vyuparamaM 103.41d bhIrur api prazAsty adhiripUMz ca vIra^lalitaiH// 103.42a caturthaM gRhaM sUryaputre +abhyupete 103.42b suhRd^vitta^bhArya^Adibhir viprayuktaH/ 103.42c bhavaty asya sarvatra ca^asAdhu duSTaM 103.42d bhujaGga^prayAta^anukAraM ca cittam// 103.43a suta^dhana^parihINaH paJcamasthe 103.43b pracura^kalaha^yuktaz ca arkaputre/ 103.43c vinihata^ripu^rogaH SaSThayAte 103.43d pibati ca vanitA^AsyaM zrI^puToSTham// 103.44a gacchaty adhvAnaM saptame ca aSTame ca 103.44b hInaH strI^putraiH sUryaje dInaceSTaH/ 103.44c tadvad dharmasthe vaira^hRd^roga^bandhair 103.44d dharmo +apy ucchidyed vaizvadevI^kriyA^AdyaH// 103.45a karma^prAptir dazame +arthakSayaz ca 103.45b vidyA^kIrtyoH parihAniz ca saure/ 103.45c taikSNyaM lAbhe parayoSArtha^*lAbhaz[K.lAbhA] 103.45d ca antye[K.ante] prApnoty api zoka^UrmimAlAm// 103.46ab/ api kAlam apekSya ca pAtraM zubhakRd vidadhAty anurUpam/ 103.46cd/ na madhau bahu kaM kuDave vA[K.ca] visRjaty api meghavitAnaH// 103.47a raktaiH puSpair gandhais tAmraiH kanaka^vRSa^bakula^kusumair divAkara^bhUsutau 103.47b bhaktyA pUjyAv indur dhenvA sitakusuma^rajata^madhuraiH sitaz ca madapradaiH/ 103.47c kRSNadravyaiH sauriH saumyo maNi^rajata^tilaka^kusumair guruH paripItakaiH 103.47d prItaiH pIDA na syAd uccAd yadi patati vizati yadi vA bhujaGgavijRmbhitam// 103.48ab/ zamaya^udgatAm azubhadRSTim api vibudhaviprapUjayA/ 103.48cd/ zAnti^japa^niyama^dAna^damaiH sujana^abhibhASaNa^samAgamais tathA// 103.49ab/ ravi^bhaumau pUrvArdhe zazisaurau kathayato +antyagau rAzeH/ 103.49cd/ sadasal^lakSaNam AryagIty^upagItyor yathAsaMkhyam// 103.50ab/ Adau yAdRk saumyaH pazcAd api tAdRzo bhavati/ 103.50cd/ upagIter mAtrANAM gaNavat satsamprayogo vA// 103.51ab/ AryANAm api kurute vinAzam antargurur viSamasaMsthaH/ 103.51cd/ gaNa iva SaSThe dRSTaH sa[K.ca] sarvalaghutAM janaM[K.gato] nayati// 103.52a azubha^nirIkSitaH zubha^phalo balinA balavAn 103.52b azubha^phala^pradaz ca zubha^dRg^viSaya^upagataH/ 103.52c azubhazubhAv api svaphalayor vrajataH samatAm 103.52d idam api gItakaM ca khalu narkuTakaM ca yathA// 103.53ab/ nIce +aribhe +aste *ca aridRSTasya[K's tr. aridRSTasya] sarvaM vRthA yat[K's tr. yathA] parikIrtitam/ 103.53cd/ purato +andhasya iva kAminyAH savilAsa^kaTAkSa^nirIkSaNam// 103.54ab/ sUryasuto +arkaphalasamaz candrasutaz chandataH samanuyAti yathA/ 103.54cd/ skandhakam AryAgItir vaitAlIyaM ca mAgadhI gAthA^AryAm// 103.55ab/ sauro +arkarazmi^*yogAt[K.rAgAt] savikAro labdha^vRddhir adhikataram/ 103.55cd/ pittavad Acarati nRNAM pathyakRtAM na tu tathA^AryANAm// 103.56ab/ yAdRzena graheNa^indur yuktas tAdRg bhavet so +api/ 103.56cd/ mano^vRtti^samAyogAd vikAra iva vaktrasya// 103.57ab/ paJcamaM *laghu sarveSu[K.sarvapAdeSu] saptamaM dvi^caturthayoH/ 103.57cd/ yadvat^zloka^akSaraM tadval laghutAM yAti duHsthitaiH// 103.58ab/ prakRtyA^api laghur yaz ca vRttabAhye vyavasthitaH/ 103.58cd/ sa yAti gurutAM loke yadA syuH susthitA grahAH// 103.59ab/ prArabdham asusthitair grahair yat karma^Atma^vivRddhaye budhaiH[K.+abudhaiH]/ 103.59cd/ vinihanti tad eva karma tAn vaitAlIyam iva ayathAkRtam// 103.60ab/ sausthityam avekSya yo grahebhyaH kAle prakramaNaM karoti rAjA/ 103.60cd/ aNunA api sa pauruSeNa vRttasya^aupacchandasikasya yAti pAram// 103.61a upacaya^bhavana^upayAtasya bhAnor dine kArayed dhema^tAmra^azva^kASTha^asthi^carma^aurNika^adri^druma^tvag^nakha^vyAla^caura^AyudhIya^aTavI^krUra^rAjopaseva^abhiSeka^auSadha^kSauma^paNyAdi^gopAla^kAntAra^vaidya^azma^kUTa^avadAta^abhivikhyAta^zUra^AhavazlAghya^*yAyy[K.yAjya]^*agnikarmANi[K.^agnikAryANi] siddhyanti lagnasthite vA ravau/ 103.61b zizirakiraNa^vAsare tasya va apy udgame kendrasaMsthe +atha vA bhUSaNaM zaGkha^muktA^abja^rUpya^ambu^yajJa^ikSu^bhojya^aGganA^kSIra^susnigdhavRkSa^kSupa^anUpa^dhAnya^dravadravya^*vipra^adhva^gIta[K.viprAzvazIta]kriyA^zRGgi^kRSyAdi^senAdhipa^Akranda^bhUpAla^saubhAgya^naktaJcara^zlaiSmika^dravya^mAtulya[K.mAtuGga]puSpa^ambara^Arambha^siddhir bhavet// 103.61c kSititanaya^dine prasiddhyanti[K.prasidhyanti] dhAtvAkarAdIni sarvANi kAryANi cAmIkara^agni^pravAla^Ayudha^kraurya^caurya^abhighAta^aTavI^durga^senAdhikArAs tathA rakta^puSpa^drumA raktam anyac ca tiktaM kaTu^dravya^kUTa^ahi^pAza^arjita^svAH kumArA bhiSak^zAkyabhikSu^kSapAvRtti^kozeza[K.kauzeya]^zAThyAni siddhyanti[K.sidhyanti] dambhAs tathA// 103.61d harati[U.harita, K.harita]maNi^mahI^sugandhIni vastrANi sAdhAraNaM nATakaM zAstra^vijJAna^kAvyAni sarvAH kalA^yuktayo mantra^dhAtu^kriyA^vAda^naipuNya^puNya^vratAyoga^dUtAs tathA^AyuSya^mAyA^anRta^snAna^hrasvANi dIrghANi madhyAni ca chandataz[K.cchandanaz] caNDavRSTi^prayAta^anukArINi kAryANi siddhyanti[K.sidhyanti] saumyasya lagne +ahni vA// 103.62a suraguru^divase kanakaM rajataM turagAH kariNo vRSabhA bhiSag^auSadhayaH[K.oSadhayaH] 103.62b dvija^pitR^sura^kArya^puraHsthita^gharma^nivAraNa^cAmara^bhUSaNa^bhUpatayaH/ 103.62c vibudha^bhavana^dharmasamAzraya^maGgala^zAstra^manojJa^balaprada^satyagiraH 103.62d vrata^havana^dhanAni ca siddhikarANi tathA rucirANi ca varNaka^daNDakavat// 103.63a bhRgusutadivase ca citra^vastra^vRSya^vezya^kAminI^vilAsa^hAsa^yauvanopabhoga^ramya^bhUmayaH 103.63b sphaTika^rajata^manmatha^upacAra^vAhana^ikSu^zArada^prakAra^go^vaNik^kRSIvala^auSadha^ambujAni ca/ 103.63c savitRsutadine ca kArayen mahiSy^aja^uSTra^kRSNaloha^dAsa^vRddha^nIca^karma^pakSi^caura^pAzikAn 103.63d cyutavinaya^vizIrNabhANDa^hasty^apekSa^vighnakAraNAni ca anyathA na sAdhayet samudrago +apy apAM kaNam// 103.64ab/ vipulAm api buddhvA chandovicitiM bhavati kAryam etAvat/ 103.64cd/ zruti^sukhada^vRtta^saMgraham imam Aha varAhamihiro +ataH// 104 rUpasatrAdhyAyaH 104.01ab/ pAdau mUlaM jaGghe ca rohiNI jAnunI[K.omitted] tathAzvinyaH/ 104.01cd/ UrU ca ASADhadvayam atha guhyaM phalgunI^*dvitayam[K.yugmam]// 104.02ab/ kaTir api ca kRttikA pArzvayoz ca yamalA bhavanti bhadrapadAH/ 104.02cd/ kukSisthA revatyo vijJeyam uro +anurAdhA ca// 104.03ab/ pRSThaM viddhi dhaniSThAM[K.dhaniSThA] bhujau vizAkhA[K.vizAkhAM] smRtau karau hastaH// 104.03cd/ aGgulyaz ca punarvasur AzleSAsaMjJitAz ca nakhAH// 104.04ab/ grIvA jyeSThA *zravaNaM zravaNau[K.zravaNau zravanaH] puSyo mukhaM dvijAH svAtiH/ 104.04cd/ hasitaM zatabhiSag atha nAsikA maghA mRgaziro netre// 104.05ab/ citrA lalATasaMsthA ziro bharaNyaH ziroruhAz ca^ArdrA/ 104.05cd/ nakSatrapuruSako +ayaM kartavyo rUpam icchadbhiH// 104.06ab/ caitrasya bahula^pakSe hy aSTamyAM mUlasaMyute candre/ 104.06cd/ hy[K.omitted] upavAsaH kartavyo viSNuM sampUjya dhiSNyaM ca// 104.07ab/ dadyAd vrate samApte ghRtapUrNaM bhAjanaM suvarNayutam/ 104.07cd/ viprAya kAlaviduSe saratnavastraM svazaktyA ca// 104.08a annaiH kSIraghRta^utkaTaiH saha guDair viprAn samabhyarcayed 104.08b dadyAt teSu suvarNa[K.tatha^eva]vastrarajataM lAvaNyam icchan naraH/ 104.08c pAda^RkSAt prabhRti kramAd upavasann aGga^RkSanAmasv api 104.08d kuryAt kezava^pUjanaM svavidhinA dhiSNyasya pUjAM tathA// 104.09ab/ pralamba^bAhuH pRthu^pIna^vakSAH kSapAkara^AsyaH sita^cAru^dantaH/ 104.09cd/ gajendra^gAmI kamala^Ayata^akSaH strI^citta^hArI smara^tulya^mUrtiH// 104.10ab/ zarad^amala^pUrNa^candra^dyuti^sadRza^mukhI saroja^dala^netrA/ 104.10cd/ rucira^dazanA sukarNA bhramara^udara^sannibhaiH kezaiH// 104.11ab/ puMskokila^sama^vANI tAmroSTI[K.U.tAmroSThI] padma^patra^kara^caraNA/ 104.11cd/ stanabhArA^nata^madhyA pradakSiNAvartayA nAbhyA// 104.12ab/ kadalI^kANDa^nibha^UruH[K.U.UrUH] suzroNI vara^kukundarA subhagA/ 104.12cd/ suzliSTa^aGguli^pAdA bhavati pramadA *manuSyaz ca[K.manuSyo vA]// 104.13a yAvan nakSatramAlA vicarati gagane bhUSayantI iha bhAsA 104.13b tAvan nakSatrabhUto vicarati saha tair brahmaNo +ahno +avazeSam/ 104.13c kalpAdau cakravartI bhavati hi matimAMs tatkSayAc ca^api bhUyaH 104.13d saMsAre jAyamAno bhavati narapatir brAhmaNo vA dhanADhyaH// 104.14ab/ mRgazIrSa^AdyAH kezava^nArAyaNa^mAdhavAH sagovindAH/ 104.14cd/ viSNu^madhusUdana^Akhyau trivikramo vAmanaz ca^eva// 104.15ab/ zrIdhara^nAmA tasmAt sahRSIkezaz ca padmanAbhaz ca/ 104.15cd dAmodara ity ete mAsAH proktA yathAsaMkhyaM// 104.16ab/ mAsa^nAma samupoSito naro dvAdazISu vidhivat prakIrtayan/ 104.16cd/ kezavam samabhipUjya tatpadaM yAti yatra nahi janmajaM bhayam// 105 upasaMhArAdhyAyaH 105.01ab/ jyotiHzAstra^samudraM pramathya mati^mandarAdriNA +atha mayA/ 105.01cd/ lokasya AlokakaraH zAstra^zazAGkaH samutkSiptaH// 105.02ab/ pUrvAcArya^granthA na^utsRSTAH kurvatA mayA zAstram/ 105.02cd/ tAn avalokya^idaM ca prayatadhvaM kAmataH sujanAH// 105.03ab/ atha vA kRzam[K.bhRzam] api sujanaH prathayati doSArNavAd guNaM dRSTvA/ 105.03cd/ nIcas tad^viparItaH prakRtir iyaM sAdhv^asAdhUnAm// 105.04ab/ durjana^hutAza^taptaM kAvya^suvarNaM vizuddhim AyAti/ 105.04cd/ zrAvayitavyaM tasmAd duSTajanasya prayatnena// 105.05a granthasya yat pracarato +asya vinAzam eti 105.05b lekhyAd bahuzruta^mukha^Adhigama^krameNa/ 105.05c yadvA mayA kukRtam alpam iha^AkRtaM vA 105.05d kAryaM tad atra viduSA parihRtya rAgam// 105.06ab/ dinakara^muni^guru^caraNa^praNipAtakRtaprasAdamatinA^idam/ 105.06cd/ zAstram upasaGgRhItaM namo +astu pUrvapraNetRbhyaH// 106 zAstrAnukramaNI 106.01ab/ zAstra^upanayaH pUrvaM sAMvatsarasUtram arkacAraz ca/ 106.01cd/ zazi^rAhu^bhauma^budha^guru^sita^manda^zikhi^grahANAM ca// 106.02ab/ cAraz ca^agastyamuneH saptarSINAM ca kUrma^yogaz ca/ 106.02cd/ nakSatrANAM vyUho grahabhaktir grahavimardaz ca// 106.03ab/ graha^zazi^yogaH samyag^graha^varSaphalaM grahANAM ca/ 106.03cd/ zRGgATa^saMsthitAnAM meghAnAM garbha^lakSaNaM ca^eva// 106.04ab/ dhAraNa^varSaNa^rohiNi^vAyavya^ASADha^bhadrapada[K.bhAdrapada]^yogAH/ 106.04cd/ kSaNavRSTiH kusumalatAH sandhyA^cihnaM dizAM dAhaH// 106.05ab/ bhUkampa^ulkA^pariveSa^lakSaNaM zakracApa^khapuraM ca/ 106.05cd/ pratisUryo nirghAtaH sasya^dravya^arghakANDaM ca// 106.06ab/ indradhvaja^nIrAjana^khaJjanaka^utpAta^varhi[K.barhi]citraM ca/ 106.06cd/ puSya^abhiSeka^paTTapramANam asilakSaNaM vAstu// 106.07ab/ udak[K.udag]Argalam ArAmikam amarAlaya^lakSaNaM kulizalepaH/ 106.07cd/ pratimA vanapravezaH surabhavanAnAM pratiSThA ca// 106.08ab/ cihnaM gavAm atha zunAm kukkuTa^kUrma^aja^puruSa^cihnaM ca/ 106.08cd/ paJca^manuSya^vibhAgaH strIcihnaM vastra^vicchedaH// 106.09ab/ cAmara^daNDa^parIkSA strI^stotraM ca^api subhaga^karaNaM ca/ 106.09cd/ kAndarpika^anulepana^puMstrikAdhyAya^zayana^vidhiH// 106.10ab/ vajra^parIkSA mauktika^lakSaNam atha padmarAga^marakatayoH/ 106.10cd/ dIpasya lakSaNaM dantadhAvanaM zAkunaM mizram// 106.11ab/ antaracakraM virutaM zvaceSTitaM virutam atha zivAyAz ca// 106.11cd/ caritaM mRga^azva^kariNAM vAyasa^vidyottaraM ca tataH// 106.12ab/ pAko nakSatra^guNAs tithi^karaNa^guNAH sadhiSNya^janma^guNAH/ 106.12cd/ *gocaram atha[K.gocaras tathA] grahANAM kathito nakSatrapuruSaz ca// 106.13ab/ zatam idam adhyAyAnAm anuparipATikramAd anukrAntam/ 106.13cd/ atra zloka^sahasrANy AbaddhAny UnacatvAri// 106.14ab[K.omitted]/ atra^eva^antarbhUtaM parizeSaM nigaditaM ca yAtrAyAm/ 106.14cd[K.omitted]/ bahvAzcaryaM jAtakam uktaM karaNaM ca bahucodyam//