The brAhmasphuTasiddhAnta of brahmagupta (A.D.628). ========================================== Digitized by Takao Hayashi, 18 June 1993. Based on S. Dvivedin's edition, Benares 1902. Revised 29 June 1993. Revised 19 January 2002. ========================================== The brAhmasphuTasiddhAnta consists of 24 chapters, but this digitized version contains mathematical chapters only, that is, 1. Chpater 12 (गणित), 2. Chapter 18 (कुट्टक), 3. Chapter 19 (शङ्कु-छाया-विज्ञान), 4. Chapter 20 (chandas-citi-uttara), and 5. jyA-prakaraNa (verses 17--23) of Chpater 21 (gola). Colebrooke's translation is available for Chapters 12 and 18. ========================================== Notation (local rules) [D: x > y] means that the editor (Dvivedin) suggests y for x. In Chapter 18: [Cb.n] means that the verse is given the number, n, in Colebrooke's translation. [Cb.@] means that the verse does not exist in Colebrooke's translation. Otherwise, the verse number coincides with Colebrooke's. In Chapter 12, all the verse numbers given by Dvivedin coincide with Colebrooke's . The text of Chapter 20, on combinatrics concerning Sanskrit prosody, is left exactly as it appears in Dvivedin's edition without the decomposition of compounds and sandhi, as the chapter has not been deciphered yet. ========================================== [atha गणित-अध्यायस्] [परिकर्म-विंशतिस्] BSS12.001a/ परिकर्म-%विंशतिम् यस् सङ्कलित-आद्याम् पृथक् विजानाति/ BSS12.001c/ %अष्टौ च व्यवहारान् छाया-अन्तान् भवति गणकस् सस्॥ BSS12.002a/ विपरीत-छेद-गुणास् राश्योस् छेद-अंशकास् सम-छेदास्/ BSS12.002c/ सङ्कलिते अंशास् योज्यास् व्यवकलिते अंश-अन्तरम् कार्यम्॥ BSS12.003a/ रूपाणि छेद-गुणानि अंश-युतानि %द्वयोस् बहूनाम् वा/ BSS12.003c/ प्रत्युत्पन्नस् भवति छेद-वधेन उद्धृतस् अंश-वधस्॥ BSS12.004a/ परिवर्त्य भाग-हार-छेद-अंशौ छेद-संगुण-छेदस्/ [D: परिवर्त्त्य हृद्-मात्रम्] BSS18.100c/ अन्यैस् दत्तान् प्रश्नान् उक्त्या एवम् साधयेत् करणैस्॥ [Cb.101] BSS18.101a/ जन-संसदि दैव-विदाम् तेजस् नाशयति भानुस् इव भानाम्/ BSS18.101c/ कुट्टाकार-praznais pathitais api kim punar %zata-zas// [Cb.102, D: zata-zas > सूत्रैस्] BSS18.102a/ प्रति-सूत्रम् अमी प्रश्नास् पथितास् स-उद्देशकेषु सूत्रेषु/ BSS18.102c/ आर्या-%त्रि-अधिक-%शतेन च कुट्टस् च %अष्टादशस् अध्यायस्॥ [Cb.103] BSS18.102p/ इति श्री-ब्राह्मस्फुटसिद्धान्ते कुट्टक-अध्यायस् %अष्टादशस्॥ [शङ्कु-छाया-आदि-ज्ञानम्] [प्रश्नास्] BSS19.001a/ दृष्ट्वा दिन-%अर्ध-घटिका यस् अर्क-ज्ञस् अक्ष-अंशकान् विजानाति/ BSS19.001c/ उदय-अन्तर-घटिकाभिस् ज्ञातात् ज्ञेयम् सस् तन्त्र-ज्ञस्॥ BSS19.002a/ अस्त-अन्तर-घटिकाभिस् यस् ज्ञातात् ज्ञेयम् आनयति तस्त्मात्/ BSS19.002c/ मध्य-गतिम् युग-भ-गणान् आनयति ततस् सस् तन्त्र-ज्ञस्॥ BSS19.003a/ आनयति यस् तमस्-रवि-शश-अङ्क-मानानि दीपक-शिख-औच्च्यात्/ BSS19.003c/ शङ्कु-तल-अन्तर-भूमि-ज्ञाने छायाम् सस् तन्त्र-ज्ञस्॥ BSS19.004a/ इष्ट-गृह-औच्च्य-ज्ञस् यस् तद्-अन्तर-ज्ञस् निरीक्ष्यते तु जले/ BSS19.004c/ गृह-भित्ति-अग्रम् दर्शयति दर्पणे वा सस् तन्त्र-ज्ञस्॥ BSS19.005a/ छाया-%द्वितीय-भा-अग्र-अन्तर-विज्ञानेन वेत्ति दीप-औच्यम्/ BSS19.005c/ शङ्कु-छाया-ज्ञस् वा भूमेस् छायाम् सस् तन्त्र-ज्ञस्॥ [D: शङ्क- < शङ्कु-] BSS19.006a/ दृष्ट्वा गृह-तल-अन्तर-जालभोस् दृष्ट्वा अग्रम् गृहस्य भूमि-ज्ञस्/ [D: दृष्ट्वा गृह-तल-अन्तर-जालभोस् > गृह-पुरुष-अन्तर-सलिले यस्] BSS19.006c/ वेत्ति गृह-औच्च्यम् दृष्ट्वा तैल-स्थम् वा सस् तन्त्र-ज्ञस्॥ BSS19.007a/ वीक्ष्य गृह-अग्रम् सलिले प्रसार्य सलिलम् पुनर् स्व-भू-ज्ञाने/ BSS19.007c/ आनयति जलात् भूमिम् गृहस्य वा औच्च्यम् सस् तन्त्र-ज्ञस्॥ BSS19.008a/ ज्ञातैस् छाया-पुरुषैस् विज्ञाते तोय-कुड्ययोस् विवरे/ BSS19.008c/ कुड्ये अर्क-तेजसस् यस् वेत्ति आरूढिम् सस् तन्त्र-ज्ञस्॥ [उत्तराणि] BSS19.009a/ इष्ट-दिवस-%अर्ध-घटिका घटिका-%पञ्चदश-अन्तर-प्राणास्/ BSS19.009c/ तद्-दिवस-चर-प्राणास् तैस् अक्षम् साधयेत् प्राक्-वत्॥ BSS19.010a/ ज्ञात-ज्ञेय-ग्रहयोस् उदय-अन्तर-नाडिकाभिस् अधिक-ऊनस्/ BSS19.010c/ उदयैस् ज्ञातस् ज्ञातात् ज्ञेयस् प्राक्-अपरयोस् ज्ञेयस्॥ BSS19.011a/ ज्ञातस् स-भ-%अर्धस् उदयैस् अस्त-अन्तर-नाडिकाभिस् अधिक-ऊनस्/ BSS19.011c/ ज्ञातात् पूर्व-अपरयोस् ज्ञेयस् भ-%अर्ध-ऊनके ज्ञेयस्॥ BSS19.012a/ ज्ञातम् कृत्वा मध्यम् भूयस् अन्य-दिने तद्-अन्तरम् भुक्तिस्/ BSS19.012c/ त्रैराशिकेन भुक्त्या कल्प-ग्रह-मण्डल-आनयनम्॥ BSS19.013a/ स्थिति-%अर्धात् विपरीतम् तमस्-प्रमाणम् स्फुटम् ग्रहणे/ BSS19.013c/ मान-उदयात् रवि-इन्द्वोस् घटिका-अवयवेन भ-उदय-तस्॥ BSS19.014a/ दीप-तल-शङ्कु-तलयोस् अन्तरम् इष्ट-प्रमाण-शङ्कु-गुणम्/ BSS19.014c/ दीप-शिख-औच्च्यात् शङ्कुम् विशोध्य शेष-उद्धृतम् छाया॥ BSS19.015a/ शङ्कु-अन्तरेण गुणिता छाया छाया-अन्तरेण भक्ता भूस् । BSS19.015c/ स-छाया शङ्कु-गुणा दीप-औच्च्यम् छायया भक्ता॥ BSS19.016a/ ज्ञात्वा शङ्कु-छायाम् अनुपातात् साधयेत् समुच्छ्रायान्/ BSS19.016c/ गृह-चैत्य-तरु-नगानाम् औच्च्यम् विज्ञाय वा छायाम्॥ BSS19.017a/ युत-दृष्टि-गृह-औच्च्य-हृता हि अन्तर-भूमिस् दृक्-औच्च्य-सङ्गुणिता॥ BSS19.017c/ फल-भूस् न्यस्ते तोये प्रति-रूप-अग्रम् गृहस्य नरात्॥ BSS19.018a/ गृह-पुरुष-अन्तर-सलिले वीक्ष्य गृह-अग्रम् दृक्-औच्च्य-सङ्गुणितम्/ BSS19.018c/ गृह-तोय-अन्तरम् औच्च्यम् गृहस्य नृ-जल-अन्तरेण हृतम्॥ BSS19.019a/ %प्रथम-%द्वितीय-नृ-जल-अन्तर-अन्तरेण उद्धृता जल-अपसृतिस्/ BSS19.019c/ दृष्टि-औच्च्य-गुणा उच्छ्रायस् तोयात् नृ-जल-अन्तर-गुणा भूस्॥ BSS19.020a/ छाया-पुरुष-छिन्नम् जल-कुड्य-अन्तरम् अवाप्तम् आरूढिस्/ BSS19.020c/ अध्यायस् %विंशति-आर्याणाम् %एकोनविंशस् अयम्॥ [छन्दस्-चिति-उत्तरम्] BSS20.001a/ ऋग्वर्गः पर्यायः समूहयोगावयुक्षु युग्मेषु/ BSS20.001c/ सोयाः प्राग्वत्प्राप्तादाश्चतुष्ककाः शेषयुक्त्योन्त्यः॥ BSS20.002a/ एकादियुतविहीनावाद्यन्तौ तद्विपर्ययौ यावत्/ BSS20.002c/ वर्गादिषु विषमयुजां क्रमोत्क्रमाद्वर्धयेत्पादान्॥ BSS20.003a/ एकैकेन द्व्याद्व्याः सोप्पप्पधिकेषु तत्प्रतिष्ठेषु/ BSS20.003c/ वर्गादिरभीष्टान्तः प्रस्तारो भवति यवमध्यः॥ BSS20.004a/ सूनोन्त्यो द्विपदाग्रं त्रिपदाद्यानामधः पृथक् संख्या/ BSS20.004c/ तच्छोध्यो व्येकः पृथग्न्ताद्रूपमूर्ध्वयुतम्॥ BSS20.005a/ यावत् पादाव्येकागच्छाद्वर्णेष्वथैकवृद्धेषु/ BSS20.005c/ रूपाद्युतघाते वर्गाद्यानां परा संख्या॥ BSS20.006a/ रूपाधिकपादार्धेविषमेषूर्ध्वः समेषु पादार्धे/ BSS20.006c/ अर्धाद्विगुणाव्येकांयुलान्यधस्तस्य सर्वेषाम्॥ BSS20.007a/ माध्यैस् तथार्धहीनैः क्रमपादैर् व्यस्ततुल्यपादाद्यः/ BSS20.007c/ विषमेरव्येकं मध्ये प्रोह्याद्यान्यतः कुर्यात्॥ BSS20.008a/ सैकक्रमतुल्याद्यैर् न्यासोऽभ्यधिको विशोधितश् चाधः/ BSS20.008c/ संख्यैक्यं तादृक् यादृक् प्रथमस् त्रिरहितो नष्टे॥ BSS20.009a/ माध्यैः कृतैश् च दलितैः समसंख्यायां क्रमोत्क्रमात् क्षेप्पम्/ BSS20.009c/ विषमायां व्येकायां दलम् क्रमाद् उत्त्क्रमात् सैकम्॥ BSS20.010a/ समसंख्यायां सोपानक्रमोत्क्रमाभ्यां तथैव विषमाभ्याम्/ BSS20.010c/ कल्प्या पचिते दृष्टे प्रथमः शेषाक्षराण्यन्ते॥ BSS20.011a/ समदलसमविषमाणां संख्यापादार्धसर्वकल्पवधः/ BSS20.011c/ स्वाद्यवधोऽन्यैः पादैः स्वपरस्य प्राग्वधः सैकैः॥ BSS20.012a/ आद्यादनन्तरोऽधः कल्प्पोऽन्यतुल्यमाद्यः प्राक्/ BSS20.012c/ न्यासो वर्गोऽन्योनः प्रस्तारोऽर्धसमविषमाणाम्॥ BSS20.013a/ नष्टेन्त्यात् स्वाधस्थोनकल्पघातोऽर्धतुल्यविषमाणाम्/ BSS20.013c/ व्येकः पृथक् स्ववर्गोद्धृतः फलं तुल्यकल्यानाम्॥ BSS20.014a/ उद्दिष्टे कल्पहृतेऽतीतैः प्रथमः फले सरूपे ऽन्यः/ BSS20.014c/ असकृद्वर्गांशयुते सैके वार्धसमविषमाणाम्॥ BSS20.015a/ कपेषु पृथक् गुरुलघुसंख्यैकादिभाजिता प्राग्वत्/ BSS20.015c/ विषमेष्वाद्यलघूनो लघुभिर् मेरुः समादीनाम्॥ BSS20.016a/ एकद्वितयोः परतो द्विसंगुणोऽनन्तराद्विरूपोऽधः/ BSS20.016c/ वर्गधराद्योनोदलसमविषमाणां ध्वजो लघुभिः॥ BSS20.017a/ लघुसंख्या पददलिता परतोऽधोऽधश् च शुध्यति हृता यैः/ BSS20.017c/ द्विगुणान्तैः शुद्धैर् वर्गपरैर् मन्दरो लघुभिः॥ BSS20.018a/ कृत्वाधोऽधः कल्प्यान्येकाद्येकोत्तरानधस्तेषाम्/ BSS20.018c/ स्वात् परतोऽन्यैक्यम् अधः प्रस्ताराद् उक्तवद् इहाद्यैः॥ BSS20.019a/ गुरुषष्ट्येकानिघटीद्विगुणान्येकांगुलानि संख्या स्यात्/ BSS20.019c/ द्राविंशतिर् आर्याणां छन्दश्चित्युत्तरोऽध्यायः॥ BSS20.019p/ इति श्री-ब्राह्मस्फुट-सिद्धान्ते छन्दश्चित्युत्तराध्यायो विंशतितमः॥ [ज्या-प्रकरणम्] BSS21.017a/ राशि-%अष्ट-अंशेषु अङ्कान् पद-सन्धिभ्यस् क्रम-उत्क्रमात् कृत्वा/ BSS21.017c/ बध्नीयात् सूत्राणि %द्वयोस् %द्वयोस् ज्यास् तद्-%अर्धानि॥ BSS21.018a/ ज्या-%अर्धानि ज्या-%अर्धानाम् ज्या-खण्डानि अन्तराणि/ BSS21.018c/ व्यस्तानि अन्त्यात् अथ वा इषुस् उत्क्रम-ज्या धनुस् ताभ्याम्॥ BSS21.019a/ %एक-%द्वि-%त्रि-गुणायास् व्यास-%अर्ध-कृतेस् पृथक् %चतुर्थेभ्यस्/ BSS21.019c/ मूलानि %अष्ट-%द्वादश-%षोडश-खण्डानि अतस् अन्यानि॥ BSS21.020a/ तुल्य-क्रम-उत्क्रम-ज्या-सम-खण्डक-वर्ग-युति-%चतुर्-भागम्/ BSS21.020c/ प्रोह्य अनष्टम् व्यास-%अर्ध-वर्गतस् तद्-पदे %प्रथमम्॥ BSS21.021a/ तद्-#दल-खण्डानि तद्-ऊन-#जिन-समानि %द्वितीयम् उत्पत्तौ/ BSS21.021c/ #कृत-#यमल-%एक-#दिश्-#ईश-#इषु-%सप्त-#रस-#गुण-%नव-आदीनाम्॥ BSS21.022a/ एवम् जीवा-खण्डानि अल्पानि बहूनि वा आद्य-खण्डानि/ BSS21.022c/ ज्या-%अर्धानि वृत्त-परिधेस् %षष्ठ-%चतुर्थ-%त्रि-भागानाम्॥ BSS21.023a/ उत्क्रम-सम-खण्ड-गुणात् व्यासात् अथ वा %चतुर्थ-भागात् यत्/ BSS21.023c/ कृत्वा उक्त-खण्डकानि ज्या-%अर्ध-आनयनम् न लघु अस्मात्॥ ========End=======End=======End========