VarAhamihira's YogayAtrA digitalized by Mizue Sugita May 1, 1998 based on the edition of Pingree, David (ed.), BRhadyAtrA, Government of Tamil Nadu, 1972. %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Text Input System Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, A, i, I, u, U, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvAra: M visarga: H %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Introduction by David Pingree Forward by R. N. Sampath chap.1 daivapuruSakAra 20 chap.2 tithiguNa 35 chap.3 titiguNa 3 chap.4 nakSatrabala 30 chap.5 vAraphala 4 chap.6 muhUrta 7 chap.7 candrabala 10 chap.8 lagnabala 20 chap.9 lagnabheda 18 chap.10 grahasthAnabala 22 chap.11 utsargApavAda 25 chap.12 mizraka 38 chap.13 dehaspandana 25 chap.14 cittazuddhir 20 chap.15 guhyakAnuSThAna 6 chap.16 svapna 15 chap.17 vijayasnAna 32 chap.18 grahayajJa 24 chap.19 agnilakSaNa 10 chap.20 prasthAnika 3 chap.21 gajalakSaNeGgita 15 chap.22 vAjilakSaNeGgita 21 chap.23 zakunazubhAzubha 69 chap.24 zivAruta 11 chap.25 vAyaseGgita 16 chap.26 zveGgita 3 chap.27 maGgalAmaGgala 6 chap.28 dhvajAtapatrAdizakuna 6 chap.29 niveza 4 chap.30 abhiyojya 3 chap.31 senAvAtavRSTyulkAbhUgarjitasandhyA 13 chap.32 utpAta 18 chap.33 puradurgAlabdho 4 chap.34 jayottara 6 ............................................ total 562 verses chap.1 daivapuruSakAra BY1.1ab/.yasminn udayati vikasati kamalam ivAstaM prayAti saMkucati/ BY1.1cd/.sacarAcaraM tribhuvanaM sa jayati kiraNAlayaH savitA// BY1.2ab/.yakSezamedhena vijitya dhAtrIm ity evam abhyudyamino nRpasya/ BY1.2cd/.vinighnato vighnakarAn na pApaM kriyAt krameNaiva pazUn makheSu// BY1.3ab/.utsAhamantraprabhuzaktiyukto dhImAn vinItendriyabhRtyavargaH/ BY1.3cd/.prajAnurakto dhRtimAn sahiSNur vRddhopasevI vijigISur iSTaH// BY1.4ab/.sAmvatsaras tasya vinItaveSo dhImAn svatantrAGgapaTuH kulInaH/ BY1.4cd/.dakSaH pragalbho 'vikalo vinItas tAdRg vidhastasya purohito 'pi// BY1.5ab/.tasya daivanarakArasametAM varNayanti kavayaH phalasiddhim/ BY1.5cd/.tatra kecid avadhUya nRkAraM daivam eva phaladAyakam AhuH// BY1.6ab/.labdhavyAny eva labhyate gantavyAny eva gacchati/ BY1.6cd/.prAptavyAny eva prAproti duHkhAni ca sukhAni ca// BY1.7ab/.utthAnAc ced bhavet siddhir na kazcit prApnuyAt phalam/ BY1.7cd/.ahorAtraM viceSTanto dRzyante vRttikarzitAH// BY1.8ab/.vihaGga iva vadho hi(syAt) nipatyAryamanIzvaraH/ BY1.8cd/.vidhAnavihito 'dezyo nAnyeSAM nAtmanaH prabhuH// BY1.9ab/.tasmAd daivaM pradhAnaM hi na kuryAt karma mAnuSam/ BY1.9cd/.nizceSTam api loke 'smin bhajate bhuktir uttamA// BY1.10ab/.AghAtadurjayanayaM paribhUya daivam AtmAbhimAnacapalAH pracaranti ye 'rIn/ BY1.10cd/.teSAM cirAd api kRtAntamahApazUnAM hastagrahaM na samupaiti jitApi lakSmI// BY1.11ab/.tathA pare nApeksyaiva daivaM dairyAvalambinaH/ BY1.11cd/.pratyekSinaH kriyAsiddhau kevalaM jagur udyamam// BY1.12ab/.utthAnahIno rAjA hi buddhimAn api sarvadA/ BY1.12cd/.pradharSanIyaH zatrUNAM bhujaGga iva nirviSaH// BY1.13ab/.utthAnadhIraH puruSo vAgdhIrAn adhitiSThati/ BY1.13cd/.utthAnadhIraM vAgdhIrA ramayanta upAsyante// BY1.14a/.vidhAnagaNanAjaDaH puruSakArasuptAdaro BY1.14b/.manorathaparizramair na paricumbati zrImukham/ BY1.14c/.parAkramavinizcitaikasunayo hi sadyaH zrutaM BY1.14d/.harir madasuvAsitaM pibati kuMjarAzruM madhu// BY1.15ab/.kRSivRSTisamAnugA dRzyante phalasiddhayaH/ BY1.15cd/.asminn arthe zRNu zlokAn dvipAyanamukhodgatAn// BY1.16ab/.na vinA mAnuSaM daivaM daivaM vA mAnuSaM vinA/ BY1.16cd/.naikaM nirvartayaty artham ekAraNirivAnalam// BY1.17ab/.siddhyante sarva ArambhAH saMyogAt karmaNo 'rddhyoH/ BY1.17cd/.daivAt purusakArAc ca na tv ekasmAt kathAjcana// BY1.18ab/.anuzAsti naraM daivam ihAsyety anuzAsakaH/ BY1.18cd/.iha nAsya bhaviSyAmi kutaH phalamanIhitam// BY1.19ab/.yatnena sampadya manuSyakAraM yatnAvakAze puruSo niruddhaH/ BY1.19cd/.pratIkSate daivamataM dvitIyas tam Apado nAtmakRtAH spRzanti// BY1.20ab/.sattvArjitaM karmaphalaM sukhena vipakSyate rAjasamudyame[na]/ BY1.20cd/.kRcchreNa zeSaM mahatA yato 'to bhAjyAni mRgyANi nRbhir nRkAraiH//E20 chap.2 tithiguNa BY2.1a/.yAtrAkAlam ataH paraM munimatAny Alokya saMkhyApayA- BY2.1b/.(mya)bhyuddhuSya pRthUktam akSaragurau sampannnam IzaM bhuvaH/ BY2.1c/.jJAte janmani tasya yAnasamayaM vAMchanti horAvidas BY2.1d/.tv ajJAte 'py aphaleSu nAkSaram iva prAhAtra ratnAvalim// BY2.2ab/.vidite horArAzau sthAnabalaparigrahe grahANAM ca/ BY2.2cd/.AyuSi ca parijJAte zubham azubhaM vA phalaM vAcyam// BY2.3a/.anye vadanty avidite (tva)pi janmakAle BY2.3b/.yogyaH prayANasamayo manujezvarANAm/ BY2.3c/.praznodayodbhavaphal(Anvita)siddhibhAgyas BY2.3d/.tattvArthavinniga(da)ti sma vaco vaziSThaH// BY2.4ab/.apRcchataH pRcchato vA yiyAsor yasya kasya cit/ BY2.4cd/.horAkendratrikoNebhyas tasya vindyAc chubhAzubham// BY2.5ab/.daivajJasya hi daivena sadasatphalavAMchataH/ BY2.5cd/.avazo gocaraM martyaH sarvaH samupanIyate// BY2.6ab/.azrauSIc ca purA viSNor jJAnArthaM samupasthitaH/ BY2.6cd/.vacanaM lokanAthasya niHsRtaM mukhapaGkajAt// BY2.7ab/.yat sAraM pRcchataH puMso graharA(zyA)zritaM phalam/ BY2.7cd/.tatsAraM tasya janma syAd ya(dya)py anyagRhe bhavet// BY2.8ab/.budhvA zAstraM yathAnyAyaM balAbalavidhAnataH/ BY2.8cd/.yathoktaM jAtake sarvaM tathaivAtrApi cintayet// BY2.9a/.tasmAn nRpaH kusumaratnaphalAgrahastaH BY2.9b/.prAtaH praNamya ravaye haridiGmukhasthaH/ BY2.9c/.horAGgazAstrakuzalAn hitakAriNaz ca BY2.9d/.saMhRtya daivagaNakAn sakRd eva pRccheta// BY2.10a/.atha nRpatisamIpe daivavit pRSTamAtrah BY2.10b/.phalam udyanimittais tarkayec chAstradRSTyA/ BY2.10c/.sad iti sadasi vAcyaM yady api syAd asat tat BY2.10d/.sphuTam pai kathanIyaM bhUbhuje mantriNe vA// BY2.11a/.sumadhuraphalapuSpakSIravRkSAvRtAyAM BY2.11b/.caraNagatisukhAyAM gozakRtpeyavatyAm/ BY2.11c/.salilakusumavatyAM snAnino bhadramUrdhvaM BY2.11d/.grahabhagaNagatijJaH prAdizet pRcchakasya// BY2.12a/.stanacaraNatalauSThAGguSThahastoparAGgaM BY2.12b/.zravaNavadananAsAguhyarandhrANi bhUpaH/ BY2.12c/.spRzati yadi karAgrair gaNDakaTyaMsakaM vA BY2.12d/.pravadati zubhazabdaM vAhinI zAsti zatrUn// BY2.13a/.udayam udayapaM vA janmabhaM janmapaM vA BY2.13b/.tad upacayagRhaM vA vIkSya lagne yiyAsoH/ BY2.13c/.vinihatam aripakSaM viddhi zatror idaM vA BY2.13d/.yadi hibukasametaM pRcchato 'stasthitaM vA// BY2.14ab/.pArSNigrAhaH pRSThato bhAskarasya prAg yAtavyastigmarazmez ca yAnaH/ BY2.14cd/.AkrandArkAt saptame yaH sthitaz ca tattulyAste zaktitaz cintayIyAH// BY2.15a/.jIvajJArkasitAparaiH sutasuhRdduzcitkalagnAyagaiH BY2.15b/.siddhArtho 'rigaNAn vijitya na cirAt praSTA sametyAlayam/ BY2.15c/.lagne vA kujamandayoH sutagate jIve ravau karmage BY2.15d/.lAbhe karmaNi vA sitendusutayoH praSTur jayo nizcitaH// BY2.16ab/.tasminn eva bhaved yoge yadi zukro 'STam AzritaH/ BY2.16cd/.praSTAram udyamAd eva hatazaktir vizasty ariH// BY2.17ab/.gurvarkazazibhiH siddhir lagnAridazamasthitaiH/ BY2.17cd/.tadval lagnArirandhrasthairjIvazukradivAkaraiH// BY2.18ab/.sacivAptir gurAvAye karmaNy asitavakrayoH/ BY2.18cd/.caturthe jJe 'STame candre jAyAsthe ca site jayaH// BY2.19ab/.karmaNy Are ravAvAye tRtIyasthe 'rkanandane/ BY2.19cd/.candre SaSThe vilagnasthaiH zeSaiH praSTurdhruvo jayaH// BY2.20ab/.sahaje 'rkArkibhUputraiH saumyair lagnagatair jayaH/ BY2.20cd/.gurau vA lagnage pApair lAbhe karmaNi vA sthitaiH// BY2.21ab/.mAheyama(nda)yoH SaSThe lagne guruzazAGkayoH/ BY2.21cd/.sitacandrajayor ante jayaH karmaNi tIkSNagau// BY2.22ab/.ity yogAH zubhAH proktAH praznakAle jayAzritAH/ BY2.22cd/.azubhAs tu bhavanty atra tAn pravakSyAmy ataH param// BY2.23ab/.yuddhe bhaGgo yamendvArair navamAtmajalagnagaiH/ BY2.23cd/.zazAGkayamayor lagne mRtyur bhUsutadRSTayoH// BY2.24ab/.savakre nidhane mande mRtyur lagne divAkare/ BY2.24cd/.candre 'smin tryAyamRtyusthe sasUrye vA vaded vadham// BY2.25ab/.vakrajJazazibhir dyUne praSTur nAzo 'pi gacchataH/ BY2.25cd/.kSunmArAzatruvRddhiz ca lagne mAheyazukrayoH// BY2.26ab/.candrAvanIjayor mUrtau SaSThe zazijazukrayoH/ BY2.26cd/.nidhanasthe sahasrAMzau vijJeyo mantriNo vadhaH// BY2.27ab/.tanayasya vadhaH praSTuH pApair udayaputragaiH/ BY2.27cd/.sacandre rudhire lagne bhaGgaH sUryAtmajekSite// BY2.28ab/.dyUnanaidhanage candre lagnaM yAte divAkare/ BY2.28cd/.viparyaye vA yAtasya trAsabhaGgavadhAgamaH// BY2.29ab/.dvitrikendrasthitaiH pApaiH saumyaiz ca balavarjitaiH/ BY2.29cd/.aSTamasthe nizAnAthe praSTur bandhavadhAtyayAH// BY2.30ab/.kujacandramasor dyUne svabhedo 'rkabudhodaye/ BY2.30cd/.tadvan mandArayor yuddhe bhaGgaH saumyArkayos tathA// BY2.31ab/.sarvais tu navame rAjA hanti mantripurohitAn/ BY2.31cd/.yoge 'sminn udaye candre sutasthapatidezikAn// BY2.32ab/.arkArkasutayor lagne dRSTayoH kSitisUnunA/ BY2.32cd/.candre 'ste vibalaiH saumyaiH praSTuH senApater vadhaH// BY2.33ab/.vidhane vakrayamayozcandre 'ste lagnage ravau/ BY2.33cd/.jJe tRtIye ca vikramya samantrI hanyate nRpaH// BY2.34a/.mUrghodayaM zubhasuhRdyutavIkSitaM vA BY2.34b/.lagnaM zubhAz ca balinaH zubhavargalagne/ BY2.34c/.siddhipradaM bhavati neSTam ato 'nyathA taj BY2.34d/.janmaprayANaphalayuktibhir anyad udyam// BY2.35a/.nidhanahibukahorAsaptamArtheSu pApA BY2.35b/.na zubhaphalakarAH syuH pRcchatAM mAnavAnAm/ BY2.35c/.dazamabhavanayukteSv eSu saumyAH prazastAH BY2.35d/.sadasad idam azeSaM yAnakAle 'pi cintyam//E35 chap.3 titiguNa BY3.1ab/.nandA bhadrA vijayAz cAtha riktAH pUrNAz caitAH phalam evaM vidadhyuH/ BY3.1cd/.neSTA madhyA pravarAz ceti zukle kRNNe cintyAs tithayas tAH pratIpAH// BY3.2ab/.sarvAH zastAs tithayaH zuklapakSe hitvA tryMzaM bahule 'ntyaM ca kaizcit/ BY3.2cd/.SaSThyaSTamyor vasulabdhApi yAtA dvAdazyAM vA nAzam Azu prayAti// BY3.3ab/.pratipadi phalam eke paJcadazyAM ca neSTaM jagur idam iti tajjJair yApyam evAvadhAryam/ BY3.3cd/.kim api kim api nUnaM taiH samIkSyoktam etat samavacanavighAte yuktatA kena cintyA//E3 chap.4 nakSatrabala BY4.1a/.dizi dizi bahulAdyAH saptakAH prAkpravRttAH BY4.1b/.pavanadahanadiksthas tiryag atyugradaNDaH/ BY4.1c/.surapatir api kRcchraM yAti taM laMghayitvA BY4.1d/.nanu bhavati virodho dikSu daNDaikagAsu// BY4.2ab/.prAgdvArikair analadiG na virodham eti zeSAH pradakSiNagatAH vidizaH prakalpyAH/ BY4.2cd/.ullaMghya daNDam api kAmam iyAn narendraH zUlaM vihAya yadi diGmukhalagnazuddhiH// BY4.3a/.jyeSThAyAM puruhUtadiGmukhagataH prApto balir bandhanaM BY4.3b/.yAmyAm Ajapade muraz calitavAn yAto murArer vazam/ BY4.3c/.rohiNyAM namuciH pratIcy abhigataH pUrtiM gato vajriNA BY4.3d/.saumyAm aryamadaivate ca gatavAn mRtyor vazaM zambaraH// BY4.4ab/.puSyo 'tha hastaH zravaNaH zraviSThA prAcyAdimukhyAny udag azviyuk ca/ BY4.4cd/.naizAkaraM tvASTram athAnurAdhA pauSNaM ca madhyAni tathAhur eke// BY4.5a/.sarvadvArikasaMjJitAni gurubhaM hastAzvimaitrANi ca BY4.5b/.zreSThAny aindavapauSNaviSNuvasubhAny AdyaiH sahASTau sadA/ BY4.5c/.raudrAjAhiyamAnilAnalamaghAzAktAgnibhir ninditaM BY4.5d/.yAnaM tvaSTranilAntare 'gniyamayoH pitryoraje cAntare// BY4.6a/.sve sve karmaNi pUjitAni munibhiH zuddhAni sarvANy api BY4.6b/.tyaktvArkodayam Anale 'riviSayaM yAtrA dighakSoH zubhA/ BY4.6c/.rohiNyAM triSu cottareSu vijayo yAtur vizAkhAsu ca BY4.6d/.tyaktvA vAsarapUrvabhAgam avadad gargo 'dhirAjyArthinaH// BY4.7a/.mUlendUragazaGkareSv arivadhe yAyAd dinArdhaM vinA BY4.7b/.bhRtyarthaM pavanAzvisUryagurubheSv ahno 'parArdhaM vinA/ BY4.7c/.rAtryAdau tu na pauSNamaitrazazibhatvASTreSu vAMchan dyutiM BY4.7d/.rAtrer madhyam apAsya pUrvabharaNIpitryeSu hantuM parAH// BY4.8ab/.nizAntabhAge triSu vaiSNavAdyeSv iyAd dhanArthI na punarvasau ca/ BY4.8cd/.niSedhayanty ambupasaMjJakasya madhyAhnam eke sanizAntabhAgam// BY4.9ab/.yatheSTavelAgamanaM prazastaM hastaindavopendrasurejyabheSu/ BY4.9cd/.kRtvA prayANaM zravaNe zriyo 'rthI vizen na jAtuH kSitipaH svasImni// BY4.10ab/.saumye gatvAdhyuSya raudre 'ditIze saMprasthAtA bAdhate zatrusaMghAn/ BY4.10cd/.maitre gatvA pauruhUte samuSya? mUle yAyAc chatrunAzAya bhUpaH// BY4.11ab/.haste gatvA svAticitre samuSya zakrAgnyRkSe prasthito bAdhate 'rIn/ BY4.11cd/.tiSye pauSNe vAsave caikarAtraM sImni sthitvA bhUtim Apnoti yAtA// BY4.12ab/.RkSe pApaiH saMyute 'ntaH prakopo lakSmIbhraMzo rAhuNArkeNa rogaH/ BY4.12cd/.ketUlkAbhyAM pIDite dezanAzaH klezaH saure soSNarazmyAtmaje ca// BY4.13ab/.diGm(Arga)dhUpaparivezavikampapAMsuyukteSv athAnayagadazramarogapIDAH/ BY4.13cd/.bhinne graheNa vazatAm upayAti zatroH sandhyArAtre 'zanihate 'javighAta uktaH// BY4.14ab/.janmAdi karma tato dRzan na(va)maM saMghAtikaM coDubhAgam/ BY4.14cd/.samudayam (A)dyAd daza(maM) bhramavinAzasaMjJaM ca trayorviMzam// BY4.15ab/.AdyAt tu paMcaviMzaM mAnasametaM naraH SaDRkSaH syAt/ BY4.15cd/.mAnavanakSatro nRpatir AdyAt tad evAbhiSekarkSam// BY4.16ab/.nAmAnurUpam eSAM sadasatphalam iSTapApaguNadoSaiH/ BY4.16cd/.janmarkSAdivizuddhau yAtA zatrUn jayaty acirAt// BY4.17ab/.janmabhakarmAdhAnoditAs tu sampadvipatkarAH kSemAH/ BY4.17cd/.pratyarisAdhakavainAzikAH syur mitrAtimitre ca// BY4.18ab/.mitrAtimitrasAdhakasampadaH kSemeSu karmabhe yathA/ BY4.18cd/.prApnoti nAvazeSeSv abhiSekapurastAd yAtas tu// BY4.19ab/.sitasiddhArthakazAlipriyaGgumadayantikAmbubhiH puSye/ BY4.19cd/.snAtvA yAyAt prAcIM saumye sahasramaNitoyaiH// BY4.20ab/.gozRGgApyanadIgirivalmIkataDAgamRtsamAyuktaiH/ BY4.20cd/.toyaiH snAtvA nRpatir yAyAd yAmyAM dizaM haste// BY4.21ab/.saridabhyAkulamRDbhiH snAtvA (ca)caitre prAgdizaM yAyAt/ BY4.21cd/.zravaNe tu nadIsaGgamamRtsalilaiH paccimAm eva// BY4.22ab/.madhubhadradArusahitaiH snAtvA toyair udak zraviSThAsu/ BY4.22cd/.gogajaviSANakozair madhughRtapUrNair udak pauSNe// BY4.23ab/.udag vai vaizvadeve snAtvA madhupUthikApUrtasalilaiH/ BY4.23cd/.naksatradevamantraiz cAgniM hutvA jayaM labhate// BY4.24ab/.akSatamASAH khinnAs tilasahitAs taNDulA dadhi ca gavyam/ BY4.24cd/.vRSabhapizitaM mRgasya ca paJcAnAm AzvinAdInAm// BY4.25ab/.rudhiravilAyanapAyasabhujaGgamAMsAni zAGkarAdInAm/ BY4.25cd/.pitrye tilaudanaM SaSTikAnnam RkSadvaye parataH// BY4.26ab/.prAzyAH priyaGgucitrANDajAH phalaM yAvakaM kulatthAz ca/ BY4.26cd/.madhusarpiSI ca hastAn mUlAny ambUni saktavo mUlAt// BY4.27ab/.zravaNAdInAm adyAc chAliM zAkaM biDAlamAMsaM ca/ BY4.27cd/.AjyaM yatheSTamAMsaM ca saktavo mASasaMyuktAH// BY4.28ab/.prAzyAdi ghRtaM tilaudanaM matsyAH kSIram iti pradakSiNam/ BY4.28cd/.adyAn nRpatir yathAdizaM nakSatrAbhihitaM ca siddhaye// BY4.29ab/.asvAdu cyutakacamakSikAnuviddhaM durgandhi kSayakRd abhUri yac ca dagdham/ BY4.29cd/.susvinnaM mudu ruciraM manonukUlaM svAdvannaM bahu vijayAya yAnakAle// BY4.30a/.guNavati tithAv RkSe 'niSTe divA gamanaM hitaM BY4.30b/.nizi ca bhagane zastaM yAnaM tithau guNavarjite/ BY4.30c/.bhatithigaditAn doSAn prApnoty ataH pratilomago BY4.30d/.guNam api tayoH samyag yAtur jagAda bhRgur muniH//E30 chap.5 vAraphala BY5.1ab/.udaranayanarogazvApadAraNyavAdhAH savitRdivasayAtApyaznute 'rthakSayaM ca/ BY5.1cd/.anilakaphajarogAn zaktimAnAnnahAniM salilajanitapIDAM cAhni yAtA himAMzoH// BY5.2ab/.jvalanavadhaviSAsRkpittaruk zatrupIDAm avanijadinayAtA vAdhyate zatrusaMghaiH/ BY5.2cd/.ahani savitRsUnor dainyam Apnoti gacchan svajanadhanaviyogaM mRtyubandhAmayAMz ca// BY5.3ab/.budhadivasagato 'rIn bAdhate mantrazaktyA sravaNasukhakathAptiM zilpimitrAgamAMz ca/ BY5.3cd/.kSitidhanajayaratnastrIpratApapramodAn atibalam acireNa svIkaroty ahni sUreH// BY5.4ab/.pravarayuvatizayyAvastragandhAnnapAnasmarasukhadhanaratrAny ahni bhuMkte sitasya/ BY5.4cd/.anupacayagato 'haH zastam apy aprazastaM zubham upacayasaMsthaH pApasaMjJo vidhatte//E4 chap.6 muhUrta BY6.1ab/.garavaNijaviSTiparivarjitAni karaNAni yAtur iSTAni/ BY6.1cd/.garam api kaiz cic chastaM vaNijaM ca vaNikkriyAsv eva/ BY6.2ab/.zivabhujagamitrapitRvasujalavizvaviriJcipaGkajaprabhavAH/ BY6.2cd/.indrAgnIndranizAcaravaruNAryamayonayaz cAhni// BY6.3ab/.rudrAjAhirbudhnyAH pUSA dasrAntakAgnidhAtAraH/ BY6.3cd/.indvaditiguruhariravitvaSTranilAkhyAH kSaNA rAtrau// BY6.4ab/.ahnaH paJcadazAMzo rAtrez caivaM muhUrta iti saMjJA// BY6.4cd/.sa ca vijJeyas tajjJaiz chAyAyantrAmbubhir yuktyA// BY6.5ab/.nakSatravat kSaNAnaM parighAdi tadIzvaraiH samaM cintyaM/ BY6.5cd/.phalam api tad eva dRSTaM gargAdyais tatra ca zlokAH// BY6.6ab/.ahorAtraM ca sampUrNaM candranakSatrayojitam/ BY6.6cd/.tannakSatramuhUrtAz ca samakarmaguNAH smRtAH// BY6.7ab/.aSTame 'rdhadivase same zubho yo viriJcavibhusaMjJitaH kSaNaH/ BY6.7cd/.tena yAnam apahAya dakSiNAM sarvadikSv abhijitA prazasyate//E7 chap.7 candrabala BY7.1ab/.satya Aha gatikarmakalpahA janmagas tu himaguryiyAsataH/ BY7.1cd/.tatra dehanavate 'vajAyate tena karmasu na sAdhakaH smRtaH// BY7.2ab/.tac ca tasya bahubhir vizodhitaM lagnam eva sutarAM yatas tanuH/ BY7.2cd/.tulyadehanavatAM prapadya kiM sodayodayam uvAca zobhanam// BY7.3ab/.aSTavargaparizodhitaH zazI zreSThatAM samanuvartate yadA/ BY7.3cd/.janmago 'pi hi tadA prazasyate yo 'STavargazubhadaH sa zobhanaH// BY7.4ab/.saptamAyadazaSaTtrijanmago neSTado dvinidhanopagair grahaiH/ BY7.4cd/.bandhuriHphanavapaJcamasthitaiz ceSTado yadi vilomavezmagaH// BY7.5ab/.yasya gocaraphalapramANatA tasya vedhaphalam iSyate na vA/ BY7.5cd/.prAyazo na bahusaMmataM tv idaM sthUlamArgaphalado hi gocaraH// BY7.6ab/.yasyotsRjaty uDupatiH puruSo 'pasavyaM janmarkSam Apadam upaiti sa bhUmipAlaH/ BY7.6cd/.yAyI tathetaragRhopagate sitAdau yAyItarez varajayo bahule kSayaz ca// BY7.7ab/.horArAzAv upacayagRhe janmabhe vA yiyAsor hAnir hAnAv uDugaNapatau vRddhir ApUryamANe/ BY7.7cd/.pakSasy AdAv apacayagRhe hAnir ApUryamANe vRddhis tUktA hrasati himagau kRSNapakSAdisaMsthe// BY7.8ab/.upacayagRhayuktaH savyagaH zuklapakSe zubham abhilaSamANaH saumyamadhyasthito vA/ BY7.8cd/.sakhivazigRhayuktaH kArakarkSe 'pi cendur jayasukhaphaladAtA tatprahartAny athAtaH// BY7.9ab/.prakSINe 'pya anupacayasthite 'pe yAyAd vizrabdhaM yadi sakhivazyakArakarkSe/ BY7.9cd/.naivaM ced udayagRhAt svajanmabhAd vA sampUrNe 'py upacayage 'pi na prayAyAt// BY7.10ab/.bhRgusutabudhabhinne ruk sureDyena mRtyur bhayam asitakujAbhyAM ketunA strIpraNAzaH/ BY7.10cd/.apaTukiraNakAntau gacchataH zatruvRddhiH savikRtapariveSe netranAzaH zazAGke//E10 chap.8 lagnabala BY8.1ab/.dvipadavazagAH sarve siMhaM vihAya catuSpadAH salilanilayAbharkSAvazyAH sarIsRpajAtayaH/ BY8.1cd/.mRgapativaze tiSThanty ete vihAya sarIsRpAn na kathitagRheSUhyaM vazyaM janavyavahArataH// BY8.2ab/.sthalajalajasarIsRpAH svakAnAM balam abhivIkSya vidheyatAM bhajante/ BY8.2cd/.viSamagRhavaze samA dyusaMsthA nizi viSamA vazavartinaH samAnAm// BY8.3ab/.zIrSodaye samabhivAMchitakAryasiddhiH pRSThodaye viphalatAM balavidravaz ca/ BY8.3cd/.yAtavyadiGmukhagatasya sukhena siddhir vyarthazramo bhavati dikpratilomalagen// BY8.4ab/.zastaM divA dinabale nizi naktavIrye rAzau viparyayabale gamanaM na zastam/ BY8.4cd/.indvarkalagnasahiteSu gamazcarAdyeSv anyasvakobhayamahIprativRddhidAtA// BY8.5ab/.mInodaye pravasataH kuTilaH sadoSo mArge bhavaty akRtakAryanivartanam ca/ BY8.5cd/.anyAMzakeSv api jhaSe phalam etad eva mInAMzakeSu ca pararkSasamAzriteSu// BY8.6ab/.ripunidhane ripunidhanaM ripuSaSThe lagnage vadho yAtuH/ BY8.6cd/.satyAnuzAsanam idaM vAsiSThe nAyam ekAntaH// BY8.7ab/.zatroH prasUtisamaye yadi nidhanaM saMyutaM grahaiH pApaiH/ BY8.7cd/.saumyayutaM vA SaSThaM sadasatphalatA tatas tAbhyAm// BY8.8ab/.klezAd vinA phalam arikSayam arthasiddhiM prApnoti lagnasahite pravasan svalagne/ BY8.8cd/.arthakSayaM zramamanarthamato dvitIye kalyANasaukhyavibhavAgamam Ahur eke// BY8.9ab/.bhRtyArthavAhanasahAyajayAs tRtIye bandhArthanAzabhayasainyavadhAz caturthe/ BY8.9cd/.mantropajApavipadAtmajabhe 'rivRddhiH SaSThe 'rivittabaladIptijayAgamAz ca// BY8.10ab/.dyUne 'dhvavAhanavipatkSudatizramArtir bandho vadhaH paribhavo nidhane rujaz ca/ BY8.10cd/.dharme 'rthanAzagadakAryavipadbhayAni kAryaM vinA balabhayaM dazame kSayaz ca// BY8.11ab/.kecid vadanty upacayopagRhItam etat tasmAc chubhaM dazamabhe gamanaM vilagen/ BY8.11cd/.arthAptidIptizubhasiddhijayAz ca lAbhe ripphe chalaM vyaaybhaye vijite 'pi bhedaH// BY8.12a/.rogAj janmagRhodaye sutavadho 'siddhiz ca tatpaJcame BY8.12b/.dyUne klezam avApya janmabhavanAt prApnoti pazcAt sukham/ BY8.12c/.mArgAd eva nivartanaM navamabhe meSUraNe 'rthAgamaH BY8.12d/.zeSarkSeSu yathaiva lagnabhavanAt tadvat phalaM janmataH// BY8.13ab/.kSuttRSNArtimArganAzo 'kSirogaH klezAvAptis tigmagoH prAgvilagne/ BY8.13cd/.zastA cAndre devatArthaM svadeze kauje pittavyAlazastrAgnipIDA// BY8.14ab/.baudhe tuSTir vAMchitAptir yazaz ca jaive 'thAptiH sthAnamAnArinAzAH/ BY8.14cd/.strIratnAptiH kAryasiddhiz ca zaukre mAnde bandhavyAdhinIcAvamAnAH// BY8.15ab/.saumyo 'pi janmani na yaH zubhapuSTidAtA sthAnaM na tasya zubhadaM vrajato vilagen/ BY8.15cd/.pApo 'pi yaH zubhaphalaM prakaroti puMsAM sthAnaM vilagnagatam iSTam uzanti tasya// BY8.16ab/.avidheyaM bhavanaM yat svajanmalagnarkSayoH prayAtRNAm/ BY8.16cd/.apy anukUlaM lagnaM dhanakSayAyAsadaM bhavati// BY8.17ab/.sakhivazyatAm upete svajanmalagnarkSayor vilagnarkSe/ BY8.17cd/.apacayakare 'pi yAtur jayadhanamAnAgamAH kSipram// BY8.18ab/.kecid vadanti yasmin graho niraMzaM karoti tallagnam/ BY8.18cd/.bhavanaM yAtur aniSTaM bhayazokodvegadaM yasmAd// BY8.19ab/.vRSavRzcikakarkaTair nRNAm anukUlair api lagnam AzritaiH/ BY8.19cd/.gamanaM pravadnay azobhanaM munayo 'nyarkSasamAzritair api// BY8.20ab/.vezirvilagnopagato yiyAsor vinApi yatnAt kurute phalAptim/ BY8.20cd/.gauyAnam iSTaM jalarAzilagne tad aMzake cAnyagRhodaye 'pi//E20 chap.9 lagnabheda BY9.1ab/.UrdhvA tiryag vAnatA syAc ca horA muktA krAntA nAgatArkA krameNa/ BY9.1cd/.ity etAH syur jIvazarmopadeze jJeyo rAzir brahmaSaNDasya pakSe// BY9.2ab/.UrdhvA syAd yA SaTcarAdyeSu horA bhUyo bhUyo maNDale kaizcid uktA/ BY9.2cd/.rAzau rAzau prAgvilagnopayAtaiH drekkANais tu prAha horAM vasiSThaH// BY9.3ab/.sarvaM pramANaM municoditatvAt kiM tv atra yojyaM dalam eva horA/ BY9.3cd/.yasmin sahasrAMzuravasthito 'rdhe tiryaGmukhI sA gaNaye tato 'nyAH// BY9.4a/.dhatte vAMchitakAryam UrdhvavadanA klezAd vinA lagnagA BY9.4b/.klezAyAsaparikSayAMz ca kurute tiryaGmukhI gacchataH/ BY9.4c/.sainyabhraMzam adhomukhI prakurute kRcchrAd gRhe cAgamaM BY9.4d/.srvAH puSTaphalapradAH svapatinA dRSTA na pApagrahaiH// BY9.5ab/.grahadivasaphalaM yad eva yAtur tad akhilam eva karoti tasya horA/ BY9.5cd/.himasalilasRjo vinAha kazcid yuvatisamAzrayaratnadeti cAndrI// BY9.6a/.drekkANAkAraceSTAguNasadRzaphalaM yojayed vRddhihetor BY9.6b/.drekkANe saumyarUpe kusumaphalayute ratnabhANDAnvite ca/ BY9.6c/.saumyair dRSTe jayaH syAt praharaNasahite pApadRSTe ca bhaGgaH BY9.6d/.sAgnau dAho 'tha bandhaH sabhujaganigale pAzayukte ca yAtuH// BY9.7ab/.nRpabhUrtir lagnagate drekkANe mantriNo dvitIye ca/ BY9.7cd/.vaidyapurohitasAmbatsarAs tRtIye pare bhRtyAH// BY9.8ab/.sthAnaparAkramacintA vyApAraparAkramau camUpabalam/ BY9.8cd/.abhyavahAryaM zayanAsane ca tatpaMcasu kramazaH// BY9.9ab/.yAnAsanazayyAvAhanAni dazame 'pare 'nnapAnAni/ BY9.9cd/.vAhanayodhAH paratas trayodaze bhavati yuvarAjA// BY9.10ab/.jJeyaM balaM prayAtur mantrasya vinizcayaz ca tatparatah/ BY9.10cd/.tarataH paJcadazAdye drekkANacatuSTaye ripavaH// BY9.11ab/.ekonaviMzake sainikAmbuzayane dhanAni parato 'rthAH/ BY9.11cd/.parato 'sya daNDanetA saimyasyopadravaH prarataH// BY9.12ab/.senAcchidraM tasmAt senAnetA bhavec caturviMze/ BY9.12cd/.sainyArogyaM sainyaM catuSpadaM ca kramAt tritaye// BY9.13ab/.kAryaM kozaH phalasiddhayas traye bhUmipAs traye parataH/ BY9.13cd/.dharmakriyAtha yodhArcanaM ca yAtrAsamAptiz ca// BY9.14ab/.ity udayAdyA bhAvA drekkANair ye mayA samuddiSTAH/ BY9.14cd/.sadasatphalam AdezyaM sadasadyutavIkSaNAt teSAm// BY9.15ab/.navabhAge tigmAMzorvAhananAzo vilagnasaMprApte/ BY9.15cd/.kRcchrAt svagRhAgamanaM pratApamRdutA ca candrAMze// BY9.16ab/.kauje 'gnibhayaM baudhe mitraprAptir dhanAgamo jaive/ BY9.16cd/.bhogavivRddhiH zaukre bhRtyavinAzo ravisutAMze// BY9.17ab/.yad udayati phalaM grahe pradiSTaM janayati tasya navAMzako vlagne/ BY9.17cd/.subhabhavananavAMze sahAyo ripubalabhAgam upaiti yAtur atra// BY9.18ab/.yat proktaM rAzy udaye dvAdazabhAge 'pi tat phalaM vAcyam/ BY9.18cd/.yac ca navAMzakavihitaM triMzAMzasyodaye tat syAt//E18 chap.10 grahasthAnabala BY10.1ab/.santApazokagadavighnakRd udgame 'rkaH kalyANamAnabalahArdiharo dvitIye/ BY10.1cd/.hemAnnavidrumamaNikSitidas tRtIye vairAgyabandhukalahAratidaz caturthe// BY10.2ab/.putrApadaM sutagRhe 'dhvani cArthasiddhiM SaSThe 'bhivAMchitaphalAptim arikSayaM ca/ BY10.2cd/.dyUne kalatrakalahaM dhanasaMkSayaM ca mRtyuM karoti nidhane savitA rujaM ca// BY10.3ab/.dharmaM hinasti navame savitArthadaz ca hatvA viyatyaviditaM zramakarmadAtA/ BY10.3cd/.ratnAgamaM subahu lAbhagataH karoti kRtvA vyayaM vyayagataH kurute 'rtham alpam// BY10.4ab/.lagne zazI kalahazokakaro na pUrNaH strIvAjiratnasuhRdAtmajadaH kuTumbe/ BY10.4cd/.duzcikyago yuvatiratnadhanapradAtA bandhvAptidaH suhRdi tatkSayadaz ca kRSNe// BY10.5ab/.arthapradas tanayagaH sutazokakRc ca mitrAritAM prakurute na sukhaM ca SaSThe/ BY10.5cd/.aste 'rthabhUyuvatido 'rthavinAzado 'Nuz candro 'STame nidhanazokakaraH prayAtuH// BY10.6ab/.pratyeti cAzu navame kurute ca kAryaM kSINe kSayo viyati vRddhirato 'nyathAsthe/ BY10.6cd/.aizvaryasaukhyadhanalAbham upaite lAbhe klezakSayavyayabhayAni ca riSphayAte// BY10.7ab/.lagne viSAgnirudhirAgamazastrabAdhA bhindyAd balaM dhanagato 'rthakaraz ca pazcAt/ BY10.7cd/.duzcikyago yuvatiratnadhanAmbarAptiM bandhukSayAribhayado hibuke mahIjaH// BY10.8ab/.putApadaM kSitisutaH kurute sutasthaH zatrupraNAzam acirAd arigaH karoti/ BY10.8cd/.arthakSayAratigadArdanamastasaMstho bandhArthahAnigadamRtyubhayAni mRtyau// BY10.9ab/.dharmaM na sAdhayati dharmagato mahIjaH zasto 'mbare na zubhadaH kathito 'pariz ca/ BY10.9cd/.lAbhe 'rthasiddhivibhavAgamadaH prayAtur vittakSayaM bahu karoti gataz ca riSphe// BY10.10a/.lagne kIrtisukhArthabuddhivijayAn prApnoti vittaM dhane BY10.10b/.sotkaNThaM sa virAgameti sahaje kAmAn labhetAkhilAn/ BY10.10c/.pAtAle zayanAnnapAnavibhavAn putrAgamaM paJcame BY10.10d/.SaSThe yAty aribAdhyatAM zazisute klezaz ca yAtur bhavet// BY10.11a/.jAyAsthe pravarAGganAmbaradhanaprAptir budhe 'rkAcyute BY10.11b/.kecit klezam uzanti naidhanagate zaMsanti kecic chubham/ BY10.11c/.dharme dharmavivRddhir ambaragate siddhir bhaved IpsitA BY10.11d/.vidyArthAptir ayatnataz ca parato riSphe ca vAcyo vyayaH// BY10.12ab/.kIrtir lagne 'rthAthasiddhir dvitIye duzcikyasthe kSucchramArtiH surejye/ BY10.12cd/.pAtAlasthe dharmatatvAbhimAnA kAryaM sidhyaty Atmajasthe 'py asAdhyam// BY10.13ab/.SaSThe jIve zatrurAyAti vazyaM kecit prAhur vazyatAM yAti zatroH/ BY10.13cd/.vindanty aste 'riSTayoSAyazAMsi mRtyau prANAn hanty athAnye jagur na// BY10.14ab/.putrotpattir dharmasiddhiz ca dharme jIve karmaNy arthasiddhir yazaz ca/ BY10.14cd/.lAbhe kAryaM vAJchitaM yAti siddhiH riSphe prApte klizyate 'nekaduHkhaiH// BY10.15a/.vezyArthAmbaramAlyabhojanasukhaprAptir vilagne bhRgau BY10.15b/.lAbho 'rthe sahaje na sIdati gataH prApnoti zreSThAM zrutim/ BY10.15c/.pAtAle suhRdAgamaH sutagRH sthAnArthamAnAgamaH BY10.15d/.SaSThe zatruparAbhavAratizucaM sthAne 'nyathA tajjaguH// BY10.16a/.dattvA strIdhanam astagaH svaviSayavyucchittido bhArgavaH BY10.16b/.kAryaM sAdhayate 'STame 'tha navame kSipraM karotIpsitam/ BY10.16c/.yAtuH karmagataH prabhUtadhanado lAbhe jayArthaprado BY10.16d/.vyarthaM dvAdazago vyayaM prakurute zasto 'parair dvAdaze// BY10.17ab/.bandhaM vadhaM cArkasute vilagne dhane arthahAniM labhate zubhaM ca/ BY10.17cd/.zatror balaM hanti gatas tRtIye caturthago bandhubhayaM parebhyaH// BY10.18ab/.nArthasya siddhiH sutage 'rkaputre ripUn ripusthe sRjayaty ayatnAt/ BY10.18cd/.utsAhabhaGgo 'kSirujaz ca dAre viSAgnizastrAdivadho 'STamasthe// BY10.19ab/.dharme na dharmaM labhate sukhaJ ca yAnAvRtiM karmaphalaM ca svasthe/ BY10.19cd/.ekAdazasthe jayavittalAbhAn mande 'ntyage nArtham upaiti yAtA// BY10.20a/.prAyo jaguH sahajazatrudazAyasaMsthAH BY10.20b/.pApAH zubhAH savitRjaM parihRtya khastham/ BY10.20c/.sarvatragAH zubhaphalaM janayanti saumyAs BY10.20d/.tyaktvAstasaMsthamamarAriguruM jigISoH// BY10.21a/.kecit prAhur arivyayAstasahajasthAnAni hitvA bhRguH BY10.21b/.zreSThaz candrasuto 'ntyadharmasahajadyUnasthito netaraH/ BY10.21c/.candro lAbhasutArthadharmasahajavyomasthitaH pUjito BY10.21d/.jIvaH sarvagato maNitthakathito neSTo 'ntyaSaTstryAzritaH// BY10.22ab/.ekIyapakSe 'pi hi kaizcid ukto bhRguH zubho 'ntyAtmajalAbhavarjam/ BY10.22cd/.candrastriSaSThAyadazAstasaMstho budho 'stalagnAyasuhRdvyayasthaH//E22 chap.11 utsargApavAda BY11.1ab/.saumyAsaumyeSv etal lagnAdstheSu yat phalaM proktam/ BY11.1cd/.tatsamakAlagatAnAM phalavaiSamyAd anekAntam// BY11.2ab/.horAvido jagur idaM sutAv abalo dazAdhipAriz ca/ BY11.2cd/.azubhaphaladaz cAsAmpratam udaye saumyo 'pi neSTaphalaH// BY11.3ab/.sAmprataM zubhadaH sutau balanvito yo dazAdhi(pa)mitraM ca/ BY11.3cd/.pApo 'pizubhaphalaH syAc chalokaH zAstroditaz cAtra// BY11.4a/.saumyo 'py atIvacirabhAviphalo na yojyaH BY11.4b/.pApo 'py asAmprataphalo ripunirjitaz ca/ BY11.4c/.pAkAdhipo ''tmasadanASTakavargazuddhaH BY11.4d/.avalpo 'phalaz ca dinabhAMzavidhis tathA syAt// BY11.5ab/.saumyaM dazAdhipaM lagnasaMsthamicchanti kecid AcAryAH/ BY11.5cd/.pApAM copacayasthaM na vilagne tatra ca zlokau// BY11.6ab/.saumyagraheSu lagneSu zubham ekAntanizcitam/ BY11.6cd/.papagrahodaye yAtur asaMzayam azobhanam// BY11.7ab/.tasmAt krUraM dazAnAthaM yAtur vIryaguNAnvitam/ BY11.7cd/.kuryAd upacayarkSeSu na vilagne kathaMcana// BY11.8ab/.tac ca viruddhaM teSAM katham anyadazAsu dAsyate svaphalam/ BY11.8cd/.evaM phalasya nAzo vrajati sarvasya phalali(lI)psoH// BY11.9ab/.tasmAn naikAnto 'yaM jAtakam avalokya nirdizet sadasat/ BY11.9cd/.zlokau vRttaM bhedaM prAha maNittho vasiSThaz ca// BY11.10ab/.rakSakA vardhakAz caiva ye syur janmani nAyakAH/ BY11.10cd/.tAn pApAn api niHzaGko yAtrAlagneSu yojayet// BY11.11ab/.zubhAzubhaphalA yogA jAtake ye 'py udAhRtAH/ BY11.11cd/.tAn sarvAn avalokyaiva prayANeSv api yojayet// BY11.12ab/.horAgataH svabhavane yadi sUryaputro meSopago 'vanisutaH svagRhe zazAGkaH/ BY11.12cd/.zukras tulAdharagato mithune budhaz ca siMhe ravir yadi ca pArthivajanma vidyAt// BY11.13ab/.janmasamaye zazAGkodayopacayasaMsthitA grahAH kecit/ BY11.13cd/.te sarve nAnAkhyA krUrAH saumyaiH samAzcintyAH// BY11.14ab/.yo yasya dazamagRhagaH sa tasya vazyas tu bhavati niyamena/ BY11.14cd/.yaz cAtha paNapharasthaH sa bhavati rakSopagas tadvat// BY11.15ab/.upacayagRhopayAtAH prasparaM kIrtits tu tAnasamAH/ BY11.15cd/.Adau prakIrNakAdhyAye coditAH kArakAz ca// BY11.16ab/.janmezvaralagnapayor yaH zatrur lagnagaH sa saumyo 'pi/ BY11.16cd/.kurute dehavipattiM krUro 'pi zubhaM tayor mitram// BY11.17ab/.bhaven na yaH kArakatAnasaMjJaH svajanmalagnAdhipayoH zubho 'pi/ BY11.17cd/.karoti lagnopagataH sa yAtur bhayaM vinAzaM ca bahuprakAram// BY11.18ab/.papo 'pe lagnopagato narANAM zubhapradaH kArakatAnasaMjJaH/ BY11.18cd/.tasmAt praytnAd idm eva cintyaM yiyAsatAM kArakatAnayAtam// BY11.19ab/.eko 'pi vakropagato narANAM zubho 'zubho vApi catuSTayasthaH/ BY11.19cd/.vargo 'pi vAsyodayago vinAzaM bahuprakAraM kurute 'dhvagAnAm// BY11.20ab/.svasutasthAne sUryaH strIjanaratnapramodado lagne/ BY11.20cd/.avazeSasthAnagato vadhabandhodvegadaH kSipram// BY11.21ab/.uDupatir udayaM prAptaH sarvasthAnopagaH prayAtRNAm/ BY11.21cd/.kurute ripupravRddhiM dIptivinAzaM vighAtaM ca// BY11.22ab/.sthAne 'rkasutasya kujo lagnastho ripuvinAzajayadAtA/ BY11.22cd/.zeSasthAnopagataH kSitisuto ratnArthanAzakaraH// BY11.23ab/.ravizazibhaumasthAneSv anarthado lagnagaH zazAGkasutaH/ BY11.23cd/.bhRgusutagurumandAnAm abhiSekajayArthadIptikaraH// BY11.24ab/.jIvo bhRgucandramasoH sthAne dhanayodhanAzakaH proktaH/ BY11.24cd/.tatparizeSasthAneSv avanisuhRdvittaMjayadAtA// BY11.25ab/.saumyasthAne zukro balahAnikaro 'rthado 'rihantA ca/ BY11.25cd/.sthAne parizeSANAm anilajvarazatrukopakaraH// BY11.26ab/.arkasthAne mando lagnasthaH prItisaukhyalAbhakaraH/ BY11.26cd/.neSTo 'nyasthAnasthaH pratApabalamAnahAnikaraH// BY11.27a/.savitRtanayaH svasthAnastho dhanAGgavinAzakRt BY11.27b/.tuhimakiraNaH strIratnAptiM narezvaratAM raviH/ BY11.27c/.avanitanayaH sainyakSobhaM priyazravaNaM budhaH BY11.27d/.suragururatho bhogaprAptiM karoti jayaM sitaH// BY11.28a/.yo 'staM yAty udayaM vA dakSiNamArgasthitaH sahastrAMzoH/ BY11.28b/.kurute grahaH salagne yodhadhanAGgakSayaM yAtuH// BY11.29a/.tigmakarasyottarato darzanam AyAti yo graho 'staM vA/ BY11.29b/.madhye tu vA sa lagne yAtuH kusumAmbarAzanadaH// BY11.30a/.niyatagatidyutivarNapramANavaikRtyam ucyate vikRtiH/ BY11.30b/.vikRtistho galnagato na zubhaH zubhadaH svabhavanasthaH// BY11.31a/.yAmye tamo jJaH zravaNe ravis tu jAto vizAkhAsu sitaz ca puSye/ BY11.31b/.pauSNapyabhAgyoragakRttikAsu mandAravAgIzaziravIndujanmA// BY11.32a/.trividhotpAtAbhihataM balavad grahapIDitaM ca yasyarkSaM/ BY11.32b/.yAtrAyAM lagnagataH sa varjanIyo 'nukUlo 'pi// BY11.33a/.pAkezvarAdhimitre tadvarge vA vilagnage yAtuH/ BY11.33b/.svayam arir upaiti vazyaM praNatazirAH sArvabhaumo 'pi// BY11.34a/.pakezvarArilagne varge vA tasya bhUpatir gacchan/ BY11.34b/.vinihatazUranarAzvaH zatror AyAti vazyatvam/ BY11.35a/.mUrtyarthayodhavAhanamantryarimArganaidhanamanAMsi/ BY11.35b/.karmAgamavyayAzcodayAdayaH kIrtitA bhAvAH// BY11.36a/.yAtrAphalaM caturthe jAmitre zatravaH pramAdaz ca/ BY11.36b/.zubhapApagrahayogAc chubhAzubhaM nirdized eSAm// BY11.37a/.satyAcAryasya mate vibalaH zastaH zazI prayANeSu/ BY11.37b/.digvIryonaH kevalam induH zasta iti jagur anye// BY11.38a/.yad eva yasyodayasaMsthitasya phalaM prayANe sadasat pradiSTam/ BY11.38b/.tad eva tasyAkhilam ahni yAtur grahasya varge ca vilagnasaMsthe//E38 chap.12 mizraka BY12.1ab/.vyasanaM prApno(ti) mahad vyatipAte nirgato 'thavA mRtyum/ BY12.1cd/.vaidhRtigamane 'py evaM tryahnaspRzi samupadizAnty eva// BY12.2ab/.nAvamarAtre yAyAd doSas tatrAdhimAsake vyasanam/ BY12.2cd/.RtvayanayugasyAptau na vijayakAGkSI nRpaH pravaset// BY12.3ab/.svarkSezadazAdhipayor mitrodAsInazatrubhAMzabhavAH/ BY12.3cd/.tatpAkabhujaz coktA vijigISor mitramadhyaripavaH// BY12.4ab/.riktAniSTadazo 'rir niyamAd vijigISuNA samucchedyaH/ BY12.4cd/.avarohidazaH pIDyaH karSayitavyas tathArohI// BY12.5ab/.na sadRzadazo 'bhiyojyaH sandhAnaM tena bhUpater vyAsam/ BY12.5cd/.azubhaiSyAsannadazaH zubhaiSyapAkena sandadhyAt// BY12.6ab/.zreyAn viparyaye vigrahas tathArohiNy azubhaiSyadazaH/ BY12.6cd/.AsIta yadA zatruH zubhaiSyapAke vidUrasthaH// BY12.7ab/.ArohizubhaiSyadazaH pAkapatau balayute ca bhUpAlaH/ BY12.7cd/.yAyAt tadviparItaM dvaidhIbhAvaM tu mizradazaH// BY12.8ab/.riktopahatadazAyAM janmodayanAthazatrupAke ca/ BY12.8cd/.svadazezakArakadazaH saMzrayaNIyo narAdhipatiH// BY12.9ab/.upacayakartur vrajed dizaM balavati kaNTakage ca dikpatau/ BY12.9cd/.manasApi na digbalAnvite digadhipatau ca lalATasaMsthite// BY12.10ab/.janmodayapau balAnvitAv upacayakaNTakagau zubhapradau/ BY12.10cd/.krUrAv api nityam eva tau saumyair eva samAv udAhRtau// BY12.11ab/.svadazAdhipajanmalagnapAH sandhyArkopagatA na zobhanAH/ BY12.11cd/.parihRtya sitArkanandanau madhyAs tigmakarAd viniHsRtAH// BY12.12ab/.parasparaM saurikujau ravIndU trikoNagau bhArgavalohitau ca/ BY12.12cd/.phalaM yad uktaM tad azeSam eva vinAzya pazcAt svadizaM nayantAm// BY12.13ab/.ripudivaso yasya bhavet saumyo 'pi sa lagnago na zubhadAtA/ BY12.13cd/.pApo 'pISTaM janayati mitraM svadine vilagnasthaH// BY12.14ab/.balinaH kaNTakasaMsthA varSAdhipamAsadivasahorezAH/ BY12.14cd/.dviguNazubhAzubhaphaladA parataH parato grahA yAtuH// BY12.15ab/.yAtrAjasiMhaturagopagate variSThA madhyA zanaizcarabudhozanasAM gRheSu/ BY12.15cd/.bhAnau kulIrajhaSavRzcikage 'tidIrghA zastas tu devalamate 'dhvani pRSThato 'rkaH// BY12.16ab/.sakalaphaladadazADhyake pravarA madhyASTavargasaMzuddhau/ BY12.16cd/.nyUnaphalA tAtkAlikavilagnatithidivasakaraNAdyaiH// BY12.17ab/.uttamaphalA yAtrA trikoNatuGgopaca(ye)Su saumyeSu/ BY12.17cd/.madhyA svamitrabhavanopageSu nIcAribheSv adhamA// BY12.18ab/.madhyAdhamAdhamottamasamamadhyAdhodhamottamotkRSTA/ BY12.18cd/.madhyottamA ca SaSThA yAtrA yAtrAvidAmiSTA// BY12.19ab/.digvargavilomage hate sandhyAkaropagate vidIdhitau/ BY12.19cd/.zukre pravasan narer vazaM yAti budhe ca vilomasaMsthite// BY12.20ab/.anulo(ma)gate zazAGkaje zukre caivam api vyavasthite/ BY12.20cd/.yAyAd avizaGkito 'paraiH kathito 'pyAGgiraso yathendujaH// BY12.21ab/.AkrandasArI dinamadhyago 'rkaH pauraH purastAd aparatra yAyI/ BY12.21cd/.Akranda indur gurumandasaumyAH paurAH smRtA yAyina ity ato 'nye// BY12.22ab/.yAyigrahair vIryajayopapannaiH ke 'riprayANaM pravadanti dhanyam/ BY12.22cd/.satyaM tathA kiM tu vizeSam Ahus te bhUpateH satphaladA jigISoH// BY12.23ab/.dRSTe sAmnAM karmaniSTaM surArau vaitAlIyaM pAdadambhau ca hitvA/ BY12.23cd/.zasto rAhus tryAyakarmopayAto yAtavyaz cAsannatAgaz ca ketuH// BY12.24a/.sAmnAM zukrabRhaspatI dinakaro vakraz ca daNDezvarau BY12.24b/.bhedasyendujarAhuketuravijA dAnasya naktamcaraH/ BY12.24c/.ArkAdATavikaM yamA(d) bhRtabalaM(syu)r bhArgav(Ac chreNikaM) BY12.24d/.jJAn mantraM ripudezamaulabalapAlak(Abhaume)nduvAgIzvarAH// BY12.25ab/.yato 'pa(pa)nnadivasakaroDunAthayos tato vrajed ripunadhanAya pArthiva/ BY12.25cd/.athAyanena yugapad ekasaMsthayor dyunaktayo ravizazinor vrajet tadA//E25 chap.13 dehaspandana BY13.1ab/.dakSiNapArzvaspandanam abhidhAsye tatphalakSayo vAme/ BY13.1cd/.pRthivIlAbhaH zirasi sthAnavivRddhir lalATe syAt/ BY13.2ab/.bhrUnAsikAntare priyasamAgamo bhRtyalabdhir akSiNos tu/ BY13.2cd/.dRkparyante 'rthAptiH pUrve jJeyAtra cotkaNThA// BY13.3ab/.yoSitsaukhyaM gaNDe dRkcaramAdhaz ca saGgare vijayaH/ BY13.3cd/.zravaNe ca hitazravaNaM nAsAyAM prItisaukhyaM ca// BY13.4ab/.adharottarauSThayoH priyasamAgamavijayau gale ca bhogAptiH/ BY13.4cd/.aMse bhogavivRddhir vAhAviSTena saMyogaH// BY13.5ab/.haste 'rthAptiH pRSThe parAjayo vakSasi smRto vijayaH/ BY13.5cd/.prItyutpattiH pArzve stane tv apUrvA viSayalabdhiH// BY13.6ab/.kaTyAM balapramodaH sthAnabhraMzaH prakIrtito nAbhau/ BY13.6cd/.haste kozavivRddhiH klezo hRdaye 'rthaparyantaH// BY13.7ab/.vAhanalAbhaH sphigyAyurvRSaNe yoSidAgamaH zizne/ BY13.7cd/.muSke tanayotpattir vastAv antaHpurAbhyudayaH// BY13.8ab/.pRSThata Urvor doSaH purataz calane tu zacivahitalabdhiH/ BY13.8cd/.pracalati ca jAnusandhAv arisandhAnaM balavad uktam// BY13.9ab/.dezaikadezanAzo jaMghAyAM sthAnalabdhiraMdhry upari/ BY13.9cd/.adhvAgamanam alAbhaM caraNatale spandamAne tu// BY13.10ab/.vraNapiTakatilakalAMchanamazakAdAyas tv eva nirdiSTAH (syuH)/ BY13.10cd/.kaNDUyanaM narapater dakSiNapANau jayAyaiti//E10 chap.14 cittazuddhir BY14.1ab/.pRSTavyo daivavidA vizrabdham upahvare narAdhipatiH/ BY14.1cd/.ripunidhanapraNidhAnaM prati bhavataH kiM manaH kurute// BY14.2ab/.brUyAt sa cen mama manaH protsahate harSayet tataz caivam/ BY14.2cd/.cittAnukUlatA siddhilakSaNaM tatra ca zlokAH// BY14.3ab/.zubhAzubhAni sarvANi nimittAni syur ekataH/ BY14.3cd/.ekataz ca manazzuddhis tad dhi zuddhaM jayAvaham// BY14.4ab/.kiyac ciraM na labhyeta nimittaM gamanAnugam/ BY14.4cd/.na tv eva tu mano 'narthaM cireNApy anumanyate// BY14.5ab/.nimittAnucaraM sUkSmaM dehendriyamahattaram/ BY14.5cd/.tejo hy etac charIrasthaM trikAlaphaladaM nRNAm// BY14.6ab/.prIyate na mano 'narthair nAsiddhAv abhinandati/ BY14.6cd/.tasmAt sarvAtmanA yAtur anumeyaM sadA manaH//E6 chap.15 guhyakAnuSThAna BY15.1ab/.yAtrArvAk saptAhAd guhyakasAhAyakaM tryahaM pUrvam/ BY15.1cd/.tryaham atha vijayasnAnaM gRhayajJaM saptame divase// BY15.2ab/.pakvAmamAMsadadhiphalakusumAsavapAyasapratisarobhiH/ BY15.2cd/.mUlakabhakSair gandhair guggulumukhyais tathA dhUpaiH// BY15.3ab/.sAMvatsarasacivapurohitAptapuruSAyudhIyaparicAraH/ BY15.3cd/.yAyAn nagaracatuSpatham abhuktavastrottarIyAGgaH// BY15.4ab/.ardhanizAyAm udayati saumye vakre 'thavA tadaMze vA/ BY15.4cd/.dadyAd baliM dazasv apy AzAsu purohitaH kramazaH// BY15.5ab/.Avartayet purodhAH kRtAJjalis tatra rudrasAvitrIm/ BY15.5cd/.kUSmANDamahArauhiNakuberahRdayAny ataH prapaThet// BY15.6ab/.dvAratrikacatuSkAdripuraniSkuTavAsinaH/ BY15.6cd/.mahApathanadItIraguhAgAhvaravasinaH// BY15.7ab/.vizvarUpA mahAsattvA mahAtmano mahAvratAH/ BY15.7cd/.prathamAH pratigRhnIdhvam upahAraM namo 'stu vaH// BY15.8ab/.suputrAmAtyabhRtyo 'yaM sadAraz caiva pArthivaH/ BY15.8cd/.rakSNIyo hite cAsya prayatadhvaM samAhitAH// BY15.9ab/.evam uktvA tatas tv arghyaM pramathebhyaH pradApayet/ BY15.9cd/.sAvitryAH sthaNDile tasmin sUtastUpahared balim// BY15.10ab/.yamendravaruNArthezaviSNupAvakazUlinAm/ BY15.10cd/.yakSarakSaHpizAcAnAm asurANAM tathAiva ca// BY15.11ab/.ye syur bhUtagaNAs tebhyo namo 'stv ity anuyAntu ca/ BY15.11cd/.sannaddhAH svaiH praharaNair arisenAvadhA inAH// BY15.12ab/.camUsametA anuyAntu pRSThato vicitramAlyAbharanA madotkaTAH/ BY15.12cd/.vicitravastrA jaTilAH kirITinaH karAlalambodarakubjavAmanAH// BY15.13ab/.nivRttayAtraH punar apy ahaM hi vo vijitya zatrUn bhavatAM prasAdataH/ BY15.13cd/.ato viziSTaM bahuvittam uttamaM baliM kariSye vidhinopapAditam// BY15.14ab/.anarcitA ye nRpatiM savAhanaM vinAzayanti kSapayanti vA camUn/ BY15.14cd/.supUjitAH siddhikarA bhavanti te pravAdhakAH zatrugaNasya cAhave// BY15.15ab/.kSaNaSaSThibhAgamAtraM prayato nRpatir visarjayet pramathAn/ BY15.15cd/.daivajJapurodhobhyAm AveditamaGgalo yAyAt//E15 chap.16 svapna BY16.1ab/.dukUlamuktAmaNibhRn narendraH samantridaivajJapurohito 'taH/ BY16.1cd/.svadevatAgAram anupravizya nivezayet tatra digIzvarArcAm// BY16.2ab/.abhyarcya mantrais tu purohitas tAn adhaz ca tasyAM bhuvi saMskRtAyAm/ BY16.2cd/.darbhais tu kRtvAstaram akSatais ca kiret samantAt sitasarSapaiz ca// BY16.3ab/.brAhmIM sadUrvAm atha nAgapuSpIM kRtvopadhAnaM zirasi kSitIzaH/ BY16.3cd/.pUrNAn ghaTAn puSpaphalAbhidhAnAn AzAsu kuryAc caturaH krameNa// BY16.4ab/.yaj jAgrato dUram upaiti daivam Avartya mantrAM kramazas trir etam/ BY16.4cd/.laghv ekabhug dakSiNapArzvazAyI svapnaM parIkSeta yathopadezam// BY16.5ab/.namaH zambho trinetrAya rudrAya paramAtmane/ BY16.5cd/.vAmanAya virUpAya svapnAdhipataye namaH// BY16.6ab/.bhagavan deva deveza sUlabhRd vRSavAhana/ BY16.6cd/.iSTAniSTe mamAcakSva svapne suptasya zAzvatam// BY16.7ab/.ekavastre kuzAstIrNe suptaH prayatamAnasaH/ BY16.7cd/.nizAnte pazyati svapnaM zubhaM vA yadi vA 'zubham// BY16.8ab/.gataiSyajAtyantarasattvasaGgaiH svapne 'py anUke gatije ca nityam/ BY16.8cd/.yAtuH prakopAd anilAtmakasya nagAdrituGgAmbaralaGghanAni// BY16.9ab/.pittAdhike kAJcanaratnamAlyadivAkarAgniprabhRtIni pazyet/ BY16.9cd/.zleSmAdhikaz cendubhazubhrapuSpasaritsarombhodhivilaGghanAni// BY16.10ab/.jaghanyamadhyaprathame nizAMze prAvRccharanmAdhavasaMjJate ca/ BY16.10cd/.kAle marutpittakaphaprakopAt sAdhAraNaH syAt phalasannipAtaH// BY16.11ab/.dazAsu coktaM grahapAkajAtaM cintA tu dRSA tu yathA tathaiva/ BY16.11cd/.bIbhatsasattvAbhibhavo 'bhicAro vighnodbhavo guhyakajaH pradiSTaH// BY16.12ab/.anUkacintAgrahadoSadRSTAny atItakarMANi ca niSphalAni/ BY16.12cd/.dyudRSTapUrvAH kathitAz ca tadvad anyatra loke kathitA vizeSAH// BY16.13a/.pratyakSavad bhavati yaH sphuratIva cAntaH BY16.13b/.svapnasya tasya niyamAt sadasatphalAptiH/ BY16.13c/.svapnAH zubhAzubhakRtAH phaladA narANAm BY16.13d/.uddezamAtram iha tAn anuvarNayAmi// BY16.14a/.svAGgaprajvalanaM paropagamanaM zakradhvajAliGganaM BY16.14b/.diksaMvRttanarendrakanyakatanor vikSepaNaM dikSu ca// BY16.14c/.bandho vA nigale grasec ca dahanaM nAnAzirobAhutA BY16.14d/.chatraM vA dvirado 'bhiSicya bibhRyAd divyo 'thavA brAhmaNaH// BY16.15a/.uDupadinakRdgozRGgAgrasrutAmbvabhiSecanaM BY16.15b/.yadi ca mahiSIsiMhIvyAghrIgavAM sukhadohanaH/ BY16.15c/.jaTharanisRtaiz cAntrair grAmadrumAdiniveSTanaM BY16.15d/.vizati yadi vA suzliSTAGgI tanuM pravarAGganA// BY16.16a/.manujahRdayamUrdhnAM bhakSaNaM vA svadeha- BY16.16b/.bhujagaturagasiMhebhAjamAMsAdanAni/ BY16.16c/.tRNatarukusumAmbhaHprodgamo vA svanAbhau BY16.16d/.kSititanuparivartonmUlane vAdhirAjyam// BY16.17a/.dinakarazazitArAbhakSaNasparzaNAni BY16.17b/.daraNam api ca mUrdhnaH sapta paJca tridhA vA/ BY16.17c/.vRSabhagRhanagendrAzvebhasiMhAdhiroho BY16.17d/.grasanam udadhibhUmyoz cAdhirAjyapradAni// BY16.18a/.vipularaNavimardadyUtavAdaiz ca jitvA BY16.18b/.pazumRgamanujAnAM labdhir agryAsanaM vA/ BY16.18c/.viDazanaparilepo 'gamyanArIgamo vA BY16.18d/.svamaraNazikhilAbhaH sasyasandarzanaM ca// BY16.19a/.sitasurabhimanojJAlepamAlyAmbarANAM BY16.19b/.dvijasuragururAjJAM darzanAny AsiSaM ca/ BY16.19c/.maNirajatasuvarNAmbhojapAtreSu bhuGkte BY16.19d/.yadi dadhiparamAnnaM zoNite majjane vA// BY16.20ab/.sitaturagarathadhvajAtapatravyajanasarojamaNidvipendralAbhAH/ BY16.20cd/.abhaya jaya ca bhuMkSva ceti zabdAH pariNatarAjyaphalapradAH pradiSTAH// BY16.21ab/.pUrvajanmasu cAbhyastA sattvarUpA gatis tadA/ BY16.21cd/.(tada)nUkam iti proktam iha pazcAt karoti yat// BY16.22ab/.mudrAdiSu yajJanIviSu strIsaMjJAdiSu cAGganAptir uktA/ BY16.22cd/.labdhe zayane 'tha darpaNe bhRGArAdiSu codbhavaH (suta)sya// BY16.23a/.kAminyAM dhanalabdhir ambutaraNe zokasya nAzo bhaved BY16.23b/.dharSo roditazocitAdiSu tathA dAhe vivRddhir matA/ BY16.23c/.gozRGgidvijadevatApitRsuhRdbhUpAz ca zaMsanti yat BY16.23d/.svapne tan niyamAd bhavaty avitathaM neSTaM zubhaM vA phalam// BY16.24a/.gobheranyatra gotre tRNatarukusumaprodbhavaH snehapAnaM BY16.24b/.krIDAyAnopabhogaH kharakapikarabhavyAlarUpaiz ca sattvaiH/ BY16.24c/.kAyasyAlepanaM vA kaluSamalamaSIgomayasnehapaGkair BY16.24d/.dRgjihvAdantabAhuprapatanam athavAnarthazokapradAni// BY16.25a/.gItotkrIDitabhUSitaprahasitapr(AmoditA)khelitAni BY16.25b/.arkendudhvajatArakAnipatanaM strotovahAyA gamaH/ BY16.25c/.rajjucchedacitAprapAtajananIgAtrapravezas tathA BY16.25d/.svapne kAMsyavicUrNanaM ca zirasaH klezAmayAnarthadAH// BY16.26ab/.zmazrukezanakhadairghyakalpanA vAnarIvikRtanAryupAsanam/ BY16.26cd/.raktavastramanujAGgamardanaM rogamRtyubhayazokatApadam// BY16.27a/.sthalamRgapazukITAnUpavaryandhajAnAM BY16.27b/.plavanamudakarAzau syAd vivAhotsavo vA/ BY16.27c/.sarasijajatubhANDakrIDanaM nartanaM vA BY16.27d/.malinavivasanatvaM cAzu rogapradAni// BY16.28ab/.svadravyanAzaH suhRdAM viyogazchedaz ca pANyoH kamalApahAraH/ BY16.28cd/.prAsAdavezmAdrizirovatArAH svapneSu neSTA iti saMpradiSTAH// BY16.29ab/.mitrasyAptiH syAdvikozAsilAbhe vazyaM gacched bhUpateH zAsanAptau/ BY16.29cd/.sarpe karNau nAsikAM vA praviSTe tacchedaH syAd veSTane cAzu bandhaH// BY16.30ab/.Adye varSAd vatsarArdhAd dvitIye yAme pAko varSapAdAt tRtIye/ BY16.30cd/.mAsAt pAkaH zarvarIpazcimAMze sadyaH pAko govisarge ca dRSTe// BY16.31ab/.dRSTvA svapnaM zobhanaM neha supyAt pazcAd dRSTo yaH sa pAkaM vidhatte/ BY16.31cd/.zaMsediSTaM tatra sAdhudvijebhyas te tvAzibhiH pUjayeyur narendram// BY16.32a/.bhUyaH prasvapanaM na cAsya kathanaM gaGgAbhiSeko japaH BY16.32b/.zAntiH svastyayanaM niSevaNam api prAtargavAzvatthayoH/ BY16.32c/.viprebhyaz ca tilAnnapAnakusumaiH pUjA yathAzaktitaH BY16.32d/.puNyaM bhAratakIrtanaM ca kathitaM duHsvapnavicchittaye//E32 chap.17 vijayasnAna BY17.1ab/.kSIraikatarunagArNavatUlanadIsaGgamAH saraH zoSyam/ BY17.1cd/.gosthAnapaTusurAlayarucirAH snAnapradezAH syuH// BY17.2ab/.samagambhIrAnUSarazADvalabhUmau pradakSiNajalAyAm/ BY17.2cd/.kASThArazmipramitaM vAstu likhet sarvato bhadram// BY17.3ab/.sarvair dhAnyais tilamudgamASacaNakAtasIparizliSTam/ BY17.3cd/.acchinnAgrair darbhaiH kuzaiH sa(mastA)t paristIrNam// BY17.4ab/.rajatamaNihemagarbhaiH sakSIrapravAlasitasUtrai(z ca)/ BY17.4cd/.kalazaiH kAlamUlaiz ca zobhitadvAraM (tanmadhye)// BY17.5ab/.tanmadhye brAhmI brahmA sAma dUrvAgrazaMkhapuSpAH syuH/ BY17.5cd/.diGmukham aratnituGgaM sthApyaM pInaM sapraveSTam// BY17.6ab/.tasya grahAnulomaM kAlaM kecij jagur niSeveta/ BY17.6cd/.purogha ....... SASTikayavapAyasAhAram// BY17.7ab/.abhimatadevakRtamanAH pUrvadvAreNa pArthivaH pravizet/ BY17.7cd/.bhadrAsanaM pradakSiNam adhyAsitvAtha tasya vidhiH// BY17.8ab/.priyaGgusiddharthakanAgadAnagorocanAkSair ghRtaiH sametaiH/ BY17.8cd/.prAg AtmarakSA praticakrapUtaiH snAnonmukhasyAvanipasya kAryA// BY17.9ab/.zvetasya babhror athavA vRSasya carmAstare vyAghramRgendrayor vA/ BY17.9cd/.tatsthasya kuryAn manujezvarasya jayAbhiSekaM vidhivat purodhAH// BY17.10ab/.kramAn mahIrUpyasuvarNakumbhaiH kSIrasya dadhno haviSaz ca pUrNaiH/ BY17.10cd/.snAyAc ca toyaiH saha saptamRdbhiH pazcAc ca sarvauSadhigandhatoyaiH// BY17.11ab/.parijapya mahArauhiNakuSmANDakuverahRdayarudragaNaiH// BY17.11cd/.abhiSecayen narendraM purohito 'smin samRdhdyA ca// BY17.12ab/.dvAtriMzatiM SoDaza vAthavASTau ghaTapramANaM munibhiH pradiSTam/ BY17.12cd/.snAtas tv alaGkAram apAsya pUrvaM navaM vidadhyAd dvijamantrapUrtam// BY17.13ab/.mAgaghabandisuhRddvijasUtair abhimatavAkkRtamaGgalakuzalaH/ BY17.13cd/.carmasu copavized abhiSiktaH pRSatagajendraviDAlavRkANAm// BY17.14ab/.gRhItadhUpAmbaramAlyagandhas trir bhrAmayitvopari cauSadhIMz ca/ BY17.14cd/.vAme 'sya pArzve 'grata Asthito vA pratIpapAtaM juhuyAd dhutAzam// BY17.15ab/.gorocanAhemaphalAni sarpirbrAhmIM sadUrvAM sitasarSapAMz ca/ BY17.15cd/.Asevya sarvANi yathopadezaM bhaktyA dvijAn svasti ca vAcayitvA// BY17.16ab/.saumyena yAyAt phalapuSpapANir dvAreNa pazyen na ca pauruhUtam/ BY17.16cd/.prAg uddhared dakSiNapAdam evaM kurvan nRpaH sarvaripUn prazAsti//E16 chap.18 grahayajJa BY18.1ab/.grahayajJam ato vakSye tatra nimittAni lakSayed vedyAm/[cited in bs 43.14] BY18.1cd/.bhaGgo mAnonAyAM digbhraSTAyAm asiddhiz ca// BY18.2ab/.nagarapurohitadevIsenApatipArthivakSayaM kurute/[cited in bs 43.14] BY18.2cd/.prAgdakSiNAparottaramadhyamabhAgeSu yA vikalA// BY18.3ab/.tatrArcA tAmramayI savituH pAlAzikA susruksamidhaH/ BY18.3cd/.A kRSNeti ca mantro raktA gandhAH sahAguraNAH// BY18.4ab/.mASAtasItilAMz cArkasamudgacaNakAn vihAya bhojyavidhiH/ BY18.4cd/.vakulArkAgastyapalAzazallakIkusumapUjA ca// BY18.5ab/.aSTazatasaMmitebhyo viprebhyo dakSiNAhitAgnibhyaH/ BY18.5cd/.deyA vRSakanakamahI sahasrakiraNaM (sa)muddizya// (sUryaH) BY18.6ab/.nyagrodhAt sruksamidhaH sphaTikAd arcA ca zitagoH kAryA/ BY18.6cd/.zaileyakanakhavarjyA gandhAH kusumAni ca sitAni// BY18.7ab/.godhUmazAliyAvaravaNDagopayaH pUrvam azanam atha mantraH/ BY18.7cd/.ApyAyasveti bhavec cAturvedAya dadyAc ca// BY18.8ab/.maNimuktAkSaumahiraNyasaMyutAM zvetatulyavatsAGgAm/ BY18.8cd/.rajatazaphaviSANAM kSIriNIM ca tu himAMzum uddizya//(candraH) BY18.9ab/.raktakaravIrasamidho raktA gandhAz ca candanAt pratimA/ BY18.9cd/.mantraz cAgnir mUrdhety azanaM guDaSaSTikaprAyam// BY18.10ab/.tAmrakanakapravAlaurNikAni deyAni dakSiNA cAsya/ BY18.10cd/.uddizya dharAtanayaM chandogebhyo vratasthebhyaH//maM(galaH) BY18.11ab/.mantraz codbUdhyasvetyAdi pratimA ca yuktilohamayI/ BY18.11cd/.sruksamidhaz ca madhUkAd atha vA cAndrer apAmArgAt// BY18.12ab/.yuktiprAyA gandhAH kAlIyakakuGkumapriyaMgvAdyAH/ BY18.12cd/.kusumAni mAlatIvakulatilakamadayantikAdIni// BY18.13ab/.bhojyaM masuratilazAlimudgacaNakAdi dakSiNA svacchaz ca/ BY18.13cd/.sarajatamaNir vratibhyaz cAndrer AtharvaNebhyaz ca//bu(dhaH) BY18.14ab/.azvatthyarjunasamidhaH kanakArcA tv agnivarjitA gandhAH/ BY18.14cd/.pItakusumAni ca guror bhojyaM tilamudgacaNakAni// BY18.15ab/.bahvRgbhya ekavarNaM madhyamavayasaM turaGgamaM dadyAt/ BY18.15cd/.zRGgIsuvarNayuktaM bRhaspatez ceti guror mantraH//bR(haspatiH) BY18.16ab/.rajatArcA madanIyA gandhAH kusumAni citrasurabhINi/ BY18.16cd/.panasodumbarasamidho bhojyaM vRSyaM ca bhRgusUnoH// BY18.17ab/.annAt parisrutAdyo mantraH strIkarkazAs tv alaGkArAH/ BY18.17cd/.adhvaryubhyo deyA dvAtriMzadbhyaH tadarhebhyaH//zu(kraH) BY18.18ab/.zAlazamIsruksamidhaH zanno devIti bhAskarer mantraH/ BY18.18cd/.lohArcA zaileyakamustakazuktyutkaTA gandhAH// BY18.19ab/.girikarNikAtasIspandanAMjanAdIni kRSNapuSpANi/ BY18.19cd/.azanAni kRSNatilamASacaNakaniSpAvamukhyAni// BY18.20ab/.preSyAm atItavayasAM trapvaMjanasIsakRSNalohayutAm/ BY18.20cd/.dadyAd uddizyArkiM vRSalIpativRddhamUrkhebhyaH//za(niH) BY18.21ab/.vaibhItasruksamidho rAhor home 'thavA bhaved dUrvA/ BY18.21cd/.mantraz ca kayA nazcitrapUrvako 'rcA ca nAgamayI// BY18.22ab/.uddizya saiMhikeyaM mahiSaM pratipAdayet suvRddhebhyaH/ BY18.22cd/.viprebhya iti yad anyat tat sarvaM sUryaputrasamam//(rAhuH) BY18.23ab/.ketoH kAMsyapratimA ketuM kRNvann na ketave mantraH/ BY18.23cd/.AraNyakusumapUjA sruksamidhaH khadirakuzamayyaH// BY18.24ab/.mAMsaudanam ananaM 1brahmabandhuvargasya dakSiNA deyA/ BY18.24cd/.praharaNaphalgudravyANi caivaM ketuM samuddizya//(ketuH)E24 chap.19 agnilakSaNa BY19.1ab/.kRtvaivaM grahapUjAm RcA tataz cAgniliGgayA juhuyAt/ BY19.1cd/.zlokAMz cAsminn arthe kAzyapamunicoditAn vakSye// BY19.2ab/.tato 'pratirathaM kRtsnaM yAtrAliGgaM ca yad bhavet/ BY19.2cd/.AyuSyam abhayaM caiva sarvaM caivAparAjitam// BY19.3ab/.zarmavarmagaNaM caiva tathA svastyayanaM gaNam/ BY19.3cd/.etAn paJcagaNAn hutvA saMsthApyAgniM yathAvidhi// BY19.4ab/.bhUta bhUteti ca gaNaM yatte candras tathaiva ca/ BY19.4cd/.aindro gaNas tathA cAndro mantrAzIHsUktam eva ca// BY19.5ab/.bhUyo bhUyas tathA jvAlAM saMspRzyAtha purohitaH/ BY19.5cd/.spRzec ca nRpatiM mantrair uccair brUyAt punaH punaH// BY19.6ab/.cakSurdaH prANadaz cApi varcodaz ca bhava prabho/ BY19.6cd/.anAdhRSyatamaz cAsi yathA tvaM havyavAhana// BY19.7ab/.zAtravANAM tathA rAjApy anAdhRSyo bhavaty ayam/ BY19.7cd/.hUyamAne nimittAni vakSyAmy aham ataH param// BY19.8a/.kampotkAsavijRmbhaNapracalanasvedAzrupAtakSudho- BY19.8b/.dgArAdyaM ca purodhasaH smRtivipac cAniSTam anyac chubham/ BY19.8c/.AjyaM kezapipIlikAmalayutaM sattvAvalIDhaM ca yat BY19.8d/.tan neSTaM zubham anyathopakaraNaM dravyANy anUnAni ca// BY19.9a/.utthAya svayam ujjvalArcir analaH svAhAvasAne havir BY19.9b/.bhukte dehasukhaH pradakSiNagatiH snigdho mahAn saMhataH/ BY19.9c/.nirdhUmaH surabhiH sphuliGgarahito yAtrAnulomo mRdur BY19.9d/.muktendIvarakAJcanadyutidharo yAtur jayaM zaMsati// BY19.10a/.iSTadravyaghaTAtapatraturagazrIvRkSazailAkRtir BY19.10b/.bheryabdodadhidundubhIbhazakaTasnigdhasvanaH pUjitaH/ BY19.10c/.neSTaH proktaviparyayo hutavahaH snigdho 'nyathApISTadaH BY19.10d/.savye 'Gge nRpatiM dahann atihitaH zeSaM ca lokAd vadet//E10 chap.20 prasthAnika BY20.1ab/.vrajed digIzaM hRdaye nivezya yathendra mainryAm aparAz ca tadvat/ BY20.1cd/.suzuklamAlyAmbarabhRn narendro visarjayed dakSiNapAdam Adau// BY20.2ab/.sitAtapatro maNiratnazobhaH pradhUyamAnaiH sitacAmaraiz ca/ BY20.2cd/.jayasvanApUritarAjamArgo dvijendramantrAbhivivRddhatejAH// BY20.3ab/.kanyANanAmasacivAptajanAyudhIyadaivajJaviprajanakaMcukimadhyasaMsthaH/ BY20.3cd/.dvAtriMzataM samupagamya padAni bhUmau prAgAdi nAgarathavAjinraiH prayAyAt//E3 chap.21 gajalakSaNeGgita BY21.1ab/.mA bhUt prasaGgAd ativistaro 'tra gajAzvapuMlakSaNadarzaneSu/ BY21.1cd/.nimittamAtraM kathayAmy ato 'haM prayANakAlopayikaM nRpANAm// BY21.2ab/.tAmrauSThatAluvadanAH kalaviGkanetrAH snigdhonnatAgradazanAH pRthulAyatAsyAH/ BY21.2cd/.cAponnatAyatanigUDhanimagnavaMzAs tanvekaromacitakUrmasamAnakumbhAH// BY21.3ab/.vistIrNakarNahanunAbhilalATaguhyAH kUrmonnatair\footnote{BS 66.7b kUrmonnata-} dvinavaviMzatibhir nakhaiz ca/ BY21.3cd/.rekhAtrayopacitavRttakarAH sajalAmbhodaninAdavRMhiNaH\footnote{BS 66.7d dhanyAH sugandhimadapuSkaramArutAz ca}/ BY21.4ab/.dIrghAGguliraktapuSkarAH sajalAmbhodaninAdavRMhiHaH/ BY21.4cd/.bRhadAyatavRttakaMdharA dhanyA bhUmipater matAGgajAH\footnote{BS 66.8d mataGgajAH}// BY21.5ab/.nirmadAbhyadhikahInanakhAGgAn kubjavAmanakameSaviSANAm/ BY21.5cd/.dRzyakozaphalapuSkarahInAn zyAvanIlazavalasitatAlUn// BY21.6ab/.svalpavaktraruhamatkuNakhaNDAn hastinIM ca gajalakSaNayuktAm/ BY21.6cd/.garbhiNIM ca nRpatiH paradezaM prApayed ativirUpaphalAs te// BY21.7ab/.dantamUlapariNAhadIrghatAM dviH pramucya parato 'sya kalpayet/ BY21.7cd/.zyAvApUtimalaraktadarzanaM pApasattvasadRzaM ca pApadam// BY21.8ab/.pArthivopakaraNAkRtiM yadA cihnam udvahati kalpite rade/ BY21.8cd/.zrIjayArthabalavRddhayas tadA snigdhazuklarucirAz ca zobhanAH// BY21.9ab/.dakSiNe zubham atIva zobhanaM pApam apy ativirUpam anyataH/ BY21.9cd/.yApyatA bhavati tadviparyaye vistaro 'nyamunibhiH prakIrtitaH// BY21.10ab/.mUlamadhyadazanAgrasaMsthitA devadaityamanujAH kramAt tataH/ BY21.10cd/.sphItamadhyaparipelavaM phalaM zIghramadhyacirakAlasambhavam// BY21.11ab/.dantabhaGgaphalam atra dakSiNe bhUpadezabalavidravapradam/ BY21.11cd/.vAmataH sutapurohitebhayAn hanti sATavikadAranAyakAn// BY21.12ab/.Adized ubhayabhaGgadarzanAt pArthivasya sakalaM kulakSayam/ BY21.12cd/.saumyalagnatithibhAdibhiH zubhaM vardhate 'zubham ato 'nyathA bhavet// BY21.13ab/.kSIravRkSaphalapuSpapAdapeSv ApagAtaTavighaTTanena\footnote{BS 93.11bはvighaTTitena} vA/ BY21.13cd/.vAmamadhyaradabhaGgakhaNDane zatrunAzakRd ato 'nyathAparam// BY21.14ab/.skhalitagatir akasmAt trastakarNo 'tidInaH zvasiti mRdu sudIrghaM nyastahastaH pRthivyAm/ BY21.14cd/.drutamukulitadRSTiH svapnazIlo vilomo bhayakRd ahitabhakSI naikazo 'sRcchakRtkRt// BY21.15a/.valmIkasthANugulmakSupatarumathanaH svecchayA dRSTadRSTir BY21.15b/.yAyAd yAtrAnulomaM tvaritapadagatir vaktram unnAmya coccaiH/ BY21.15c/.kakSAsannAhakAle janayati ca muhuH zIkaraM vRMhitaM vA BY21.15d/.tatkAlaM vA madAptir jayakRd atha radaM veSTayan dakSiNaM ca//E15 chap.22 vAjilakSaNeGgita BY22.1ab/.AvartasattvadyutivarNajAtiyAnasvarAGgAdiguNopapannAH/ BY22.1cd/.saMkSepato 'zvA vijayAya rAjJAm Avartalezopanayo yato 'yam// BY22.2ab/.azrupAtahanugaNDahRdgalaprothazaGkhakaTivastijAnuSu/ BY22.2cd/.muSkanAbhikakude tathA gude savyakukSicaraneSu cAzubhAH// BY22.3ab/.ye prapAnagalakarNasaMsthitAH pRSThamadhyanayanoparisthitAH/ BY22.3cd/.oSThavaGkri\footnote{BS 65.cはsakthi}bhujakukSipArzvagAs te lalATasahitAH suzobhanAH// BY22.4ab/.vAlAvakiraNaheSitadhUmajvAlAdi codyame lakSyam/ BY22.4cd/.turagANAm atrAryAH prakIrtitA viSNuguptakRtAH// BY22.5ab/.tatrotsargeNAsanapazcimabhAgAzraye jvalanam eSAm/ BY22.5cd/.neSTam itaratra zastam vAmetarapArzvayos tadvat// BY22.6ab/.samam anyat padakesarapuccheSu jvalanadahanakaNadhUmAH/ BY22.6cd/.rASTrabhayarogasambhramasapatnacakrApamardakarAH// BY22.7ab/.prAkphalatulyaM pRSThe jaghane vAleSu caiva nirdiSTam/ BY22.7cd/.antaHpuraprakopo meDhrajvalane sadhUme vA// BY22.8ab/.nityaM ca bAlakiraNe dAhajvAlAsphuliGgakaNadhUmAH/ BY22.8cd/.skandhAsanAMsadeze vadhAya bandhAya ca raNeSu// BY22.9ab/.vakSokSilalATabhujeSv azvAnAM heSatAM ca vadanebhyaH/ BY22.9cd/.jvAlotpattir jayadA dhUmotpattiH svAmino 'bhAvAya// BY22.10ab/.nAsApuTAzrupAtaprothazirolocaneSu rajanISu/ BY22.10cd/.vijayAya prajvalanaM tAmrAsitaharitazavalAnAm// BY22.11ab/.vijayAya sarvaidaiva hi suzuklazukavarNayor jvalanam eSu/ BY22.11cd/.evaM ca yathAsambhavam anyeSv api vAhaneSu phalam// BY22.12ab/.iSTAniSTavyaMjakam ataH paraM heSitaM samavadhAryam/ BY22.12cd/.tac ca prasAritAcalazirodharodbhUtam iSTaphalam// BY22.13ab/.grAsAntarvaktrANAm uccaiH snigdhAnunAdi gambhIram/ BY22.13cd/.dvijapUrNabhAjaneSTadravyasraggandhasuramUlaiH// BY22.14ab/.khalinAnnapAnavarmasvAmyupakaraNAbhinanditA caiSAm/ BY22.14cd/.sarvArthasiddhaye syAd dakSiNapArzvaM vilokayatAm// BY22.15ab/.sandhyAsu dIptadiGmukhasambhramagADhapranaSTanidrAz ca/ BY22.15cd/.heSanto bhayajananA vadhabandhaparAjayakarAz ca// BY22.16ab/.vakrIkRtavAladhayo dakSiNapArzvAnuzAyino neSTAH/ BY22.16cd/.vAmacaraNaiH kSititalaM ghnanto jJeyAH pravAsAya// BY22.17ab/.sajRmbhaNaM pRSThavidhUnanaM ca vAlaprakAras tv asakRl lilikSoH/ BY22.17cd/.pAdena pAdAkalanaM prasaGgaH senAsamudyogadRzAM hayAnAm// BY22.18ab/.nidrAnirodhAlasanIlanetrAH pradhyAnazUnyasmRtayo dineSu/ BY22.18cd/.nizAsu cAnyonyavirodhanaSTanidrAs turaGgA na zivAya bhartuH// BY22.19ab/.jaMghe liMhannavraNaromapaGke pAdau ca saMhRSTatanur jayAya/ BY22.19cd/.viparyayaH pazcimayoH prayatnAt svayaM tu yAtrAbhimukho niyamya// BY22.20ab/.muhurmuhur mUtrazakRt karoti na tADyAmAno 'py anulomayAyI/ BY22.20cd/.akAryabhIto 'zruvilocanaz ca zivaM na bhartus turago vidhatte// BY22.21ab/.Arohati kSitipatau vinayopapanno yAtrAnugo 'nyaturagaM pratiheSitaz ca/ BY22.21cd/.vaktreNa vA spRzati dakSiNam AtmapArzvaM yo 'zvaH sa bhartur acirAt pratanoti lakSmIm//E21 chap.23 zakunazubhAzubha BY23.1ab/.anyajanmAntarakRtaM puMsAM karma\footnote{BS 85.5b karma puMsAM} zubhAzubham/ BY23.1cd/.yat tasya zukunaH pAkaM nivedayati gacchatAm// BY23.2ab/.grAmyAraNyAmbubhUvyomadyunizobhayacAriNaH/ BY23.2cd/.rutayAtekSitokteSu grAhyaH puMstrInapuMsakAH/ BY23.3ab/.pRthagjAty anavasthAnAd eSAM vyaktir na labhyate\footnote{BS 85.7d lakSyate}/ BY23.3cd/.sAmAnyalakSaNoddze zlokAv RSikRtAv imau// BY23.4ab/.pInonnatavikRSTAGgAH\footnote{BS 85.8a -aGgAH} pRthugrIvAH savakSasaH\footnote{BS 85.8b sthiravikramAH}/ BY23.4cd/.svalpagambhIravirutAH pumAMsaH sthiravikramAH// BY23.5ab/.tanugrIvazironAsAH\footnote{BS 85.9a tanUraskazirogrIvAH} sUkSmAsyapadavikramAH/ BY23.5cd/.prasanna\footnote{BS 85.9c prasakta-}mRdubhASiNyaH striyo 'to 'nyaM napuMsakam// BY23.6ab/.grAmyAraNyapracArAdyaM lokAd evopalakSayet/ BY23.6cd/.saMvikSipsur ahaM vacmi yAtrAmAtraprayojanam// BY23.7ab/.pathyAtmAnaM nRpaM sainye pure coddizya devatAm/ BY23.7cd/.sArthe prdhAnaM sAmye tu\footnote{BS 85.11d syAj} jAtividyAvayodhikam// BY23.8ab/.muktaprAptaiSyasUryAsu\footnote{BS 85.12a -arkAsu} phalaM dikSu tathAvidham/ BY23.8cd/.aGgAradIptadhUminyas tAz ca zAntAs tato 'parAH// BY23.9ab/.tatpaJcamadizAM tulyaM phalaM\footnote{BS 85.13b zubhaM} traikAlyam Adizet/ BY23.9cd/.parizeSadizor vAcyaM yathAsannaM zubhAzubham// BY23.10ab/.zIghram Asannanimnasthaiz cirAd unnatadUragaiH/ BY23.10cd/.sthAnavRdhyupaghAtAz ca tadvad brUyAt phalaM budhaH\footnote{BS 85.14d punaH}// BY23.11ab/.kSaNatithyuDuvAtArkair daivadIpto yathottaram/ BY23.11cd/.kriyAdIpto gatisthAnabhAvasvaraviceSTitaiH// BY23.12ab/.dazadhaivaM prazAnto 'pi saumyas tRNaphalAzanaH/ BY23.12cd/.mAMsAmedhyAzano raudro vimizro 'nnAzanaH smRtaH// BY23.13ab/.harmyaprAsAdamAGgalya\footnote{BS 85.17a -maGgalya-}manojJasthAnasaMsthitAH/ BY23.13cd/.zreSThA madhurasakSIraphalapuSpadrumeSu ca// BY23.14ab/.svakAle giritoyasthA balino dyunizAcarAH/ BY23.14cd/.klIvastrIpuruSAz caiva balinaH syur yathottaram// BY23.15ab/.javajAtibalasthAnaharSasattvair balAnvitAH\footnote{BS 85.19b svarAnvitAH}/ BY23.15cd/.svabhUmAv anulomAz ca tadUnAH syur vivarjitAH// BY23.16ab/.ka(ms.ku)kkuTebhacirillyaz\footnote{BS -pirilyaz} ca zikhivaJjulacchikkarAH/ BY23.16cd/.balinaH siMhanAdAz ca kUTapUrI ca pUrvataH// BY23.17ab/.kroSTukolUkahArItakAkakokarkSapiGgalAH/ BY23.17cd/.kapotaruditAkrandra(ms.Akranda)krUrazabdAz ca yAmyataH// BY23.18ab/.gozazakrauJcalomAzahaMsotkrozakapiJjalAH/ BY23.18cd/.viDAlotsavavAditragItahAsAz ca vAruNAH// BY23.19ab/.zatapatrakuraGgAkhumRgaikazaphakokilAH/ BY23.19cd/.cASazalyakapuNyAhaghaNTAzaMkharavA udak// BY23.20ab/.na grAmyo 'raNyago grAhyo nAraNyo grAmasaMsthitaH/ BY23.20cd/.divAcaro na zarvaryAM na ca naktaMcaro divA// BY23.21ab/.dvandvarogArditatrastakalahAmiSakAMkSiNaH/ BY23.21cd/.ApagAntaritA mattA na grAhyAH zakunAH kvacit// BY23.22ab/.rohitAzvAjavAleyakuraGgoSTramRgAH zazAH/ BY23.22cd/.niSphalAH zizire jJeyA vasnate kAkakokilau// BY23.23ab/.na tu bhrAdrapade grAhyAH sUkarAz ca\footnote{BS 85.27b sva} vRkAdaya/ BY23.23cd/.zarady abjAdagokrauJcAH zrAvaNe hasticAtakau// BY23.24ab/.vyAghrarkSavAnaradvIpimahiSAH savilezayAH/ BY23.24cd/.hemante niSphalA jJeyA bAlAH sarve vimAnuSAH// BY23.25ab/.aindrAnaladizor madhye tribhAgeSu vyavasthitAH/ BY23.25cd/.kozAdhyakSAnalAjIvitapoyuktAH pradakSiNam// BY23.26ab/.zilpI bhikSur vivastrA strI yAmyAnaladigantare/ BY23.26cd/.parataz cApi mAtaGgagopadharmasamAzrayAH// BY23.27ab/.nairRtIvAruNImadhye pramadAH sUtitaskarAH/ BY23.27cd/.zAktikaH\footnote{BS 85.31c zauNDikaH} zAkunir hiMsro vAyavIpazcimAntare// BY23.28ab/.viSaghAtakagosvAmikuhakajJAs tataH param/ BY23.28cd/.dhanavAnIkSaNIkaz ca mAlAkAras tataH param\footnote{BS 85.23d paraM tataH}// BY23.29ab/.vaiSNavaz carakaz caiva vAjinAm rakSaNe rataH/ BY23.29cd/.evaM dvAtriMzato bhedAH pUrvadigbhiH sahoditAH// BY23.30ab/.rAjA kumAro netA ca dUtaH zreSThI caro dvijaH/ BY23.30cd/.gajAdhyakSaz ca pUrvAdyAH kSatriyAdyAz caturdizaH// BY23.31ab/.gacchatas tiSThato vApi dizi yasyAM vyavasthitaH/ BY23.31cd/.virauti zakuno vAcyas taddigjena samAgamaH// BY23.32ab/.bhinnabhairavadInArtaparuSAkSamajarjarAH/ BY23.32cd/.svarA neSTAH zubhAH zAntA hRSTaprakRtipUritAH// BY23.33ab/.zivAzyAmAralAchucchupiGgalAgRhagodhikAH/ BY23.33cd/.sUkarI parapuSTA ca punnAmAnaz vAmatah// BY23.34ab/.strIsaMjJA bhAsabhaSakakapizrIkarNacchitkarAH/ BY23.34cd/.zikhizrIkaNThapippIkAruruzyenAz ca dakSiNA// BY23.35ab/.kSveDAsphoTitapuNyAhagItazaMkhAmbuniHsvanAH/ BY23.35cd/.satUryAdhvayanAH puMvat strIvad anyA giraH zubhAH// BY23.36ab/.grAmyau madhyamaSaDjau tu gAndhAraz ceti zobhanAH/ BY23.36cd/.SaDjaumadhyamagAndhArA RSabhaz ca svarA hitAH// BY23.37ab/.rutakIrtanadRSTeSu bhAradvAjAjabarhiNaH/ BY23.37cd/.dhanyau nakulacASau ca saraTaH pApado 'grataH// BY23.38ab/.jAhakAhizazakroDagodhAnAM kIrtanaM zubham/ BY23.38cd/.rutasaMdarzanaM neSTaM pratIpaM vAnararkSayoH// BY23.39ab/.ojAH pradakSiNaM zastA mRgAH sanakulANDajAH/ BY23.39cd/.cASaM sanakulaM vAmaM bhRgur AhAparAhnataH// BY23.40ab/.chitkaraH\footnote{BS 85.44a chikkaraH} kUTapUrI ca pirilI(?) cAhni dakSiNAH/ BY23.40cd/.apasavyaM sadA zastA daMSTriNaH savilezayAH// BY23.41ab/.zreSThe hayasite prAcyAM zavamAMse ca dakSiNe/ BY23.41cd/.kandakAdadhinI pazcAd udag gA viprasAdhavaH// BY23.42ab/.jAlazvacaraNau neSTau prAg yAmye zastraghAtakau/ BY23.42cd/.pazcAd AsavaSaNDau ca khalAsanahalAny udak// BY23.43ab/.karmasaGgamayuddheSu praveze naSTamArgane/ BY23.43cd/.yAnavyatyastagA grAhyA vizeSaz cAtra kathyate\footnote{BS 85.47d vakSyate}// BY23.44ab/.divA prasthAnavad grAhyAH kuraGgaruruvAnarAH/ BY23.44cd/.ahnas tu prathame bhAge cASavaJjulakukkuTAh// BY23.45ab/.pazcime zarvarIbhAge naptRkokUkapiGgalAh/ BY23.45cd/.sarva eva viparyasthA grAhyAH sArtheSu yoSitAm// BY23.46ab/.nRpasandarzane grAhyAH praveze 'pi prayANavat/ BY23.46cd/.giryaraNyapravezeSu nadInAM cAvagAhane// BY23.47ab/.vAmadakSiNagau zastau yau tu tAv agrapRSThagau/ BY23.47cd/.krIyAdIptau vinAzAya yAtuH praighasaMjJitau// BY23.48ab/.tAv eva tu yathAbhAgaM prazAntarutaceSTitau/ BY23.48cd/.zakunau zakunadvArasaMjJitAv arthasiddhaye// BY23.49ab/.kecit tu zakunadvAram icchanty ubhayataH sthitaiH/ BY23.49cd/.zakunair ekajAtIyaiH zAntaceSTAvirAvibhiH// BY23.50ab/.visarjayati yady eka ekaz ca pratiSedhati/ BY23.50cd/.sa virodho 'zubho yAtur grAhyo vA balavattaraH// BY23.51ab/.pUrvaM prAveziko bhUtvA punaH prAsthAniko bhavet/ BY23.51cd/.sukhena siddhim AcaSTe praveze tadviparyayAt// BY23.52ab/.visRjya zakunaH pUrvaM sa eva niruNaddhi cet/ BY23.52cd/.prAha yAtur arer mRtyuM samaraM\footnote{BS 85.56d DamaraM} rogam eva ca// BY23.53ab/.apasavyAs tu zakunA dIptA bhayanivedinaH/ BY23.53cd/.Arambhe zakuno dIpto vRSAnte\footnote{BS 85.57d varSAntas} tadbhayaMkaraH// BY23.54ab/.tithivAyuarkabhasthAnaceSTAdIptA yathAkramam/ BY23.54cd/.dhanasainyabalAGgeSTakarmaNAM syur bhayaMkarAH// BY23.55ab/.jImUtadhvanidIpteSu bhayaM bhavati mArutAt/ BY23.55cd/.ubhayoH sandhyayor dIptAH zastrodbhavabhayaMkarAH// BY23.56ab/.citAkezakapAleSu mRtyubandhavadhapradAH/ BY23.56cd/.kaNTakIkASThabhasmasthAH kalahAyAsaduHkhadAH// BY23.57ab/.aprasiddhiM bhayaM vApi niHsArAzmavyavasthitAh/ BY23.57cd/.kurvanti zakunA dIptAH zAntA yApyaphalAs tu te// BY23.58ab/.Asiddhisiddhidau\footnote{BS 85.62a asiddhisiddhidau, Asiddhisiddhidauでは読めないので,BSに従って読む。} jJeyau nirhArAhArakAriNau/ BY23.58cd/.sthAnAt krozan\footnote{BS 85.62c ruvan} vrajed yAtrAM zaMsate tv anyathAgamam// BY23.59ab/.kalahaH svaradIpteSu sthAnadIpteSu vigrahaH/ BY23.59cd/.uccam Adau dhvaniM\footnote{BS 85.63c svaraM} kRtvA nIcaM pazcAc ca doSakRt// BY23.60ab/.ekasthAne ruvan dIptaH saptAhAd grAmanAzakRt\footnote{BS grAmaghAtakaH}/ BY23.60cd/.puradezanRpANAM ca RtvardhAyanavatsarAt// BY23.61ab/.sarve durbhikSakartAraH svajAtipizitAzanAH/ BY23.61cd/.sarpamUSikamArjArapRthuromavivarjitAH// BY23.62ab/.parayoniSu gacchanto maithunam dezanAzanAH/ BY23.62cd/.anyatra vezarotpatter nRNAM vAjAtimaithunAt// BY23.63ab/.bandhaghAtavadhAni\footnote{BS 85.67a -bhayAni} syuH pAdorumastakAbhigaiH\footnote{BS 85.67b pAdorUmastakAntigaiH}/ BY23.63cd/.apsasyapizitAnnaAdair vargamoSakSatagrahAH// BY23.64ab/.iSTaM vA gorasAnnaM vA bhAradvAjasya darzane/ BY23.64cd/.cASasya pUrNavaktrasya mahAn lAbhaH pradakSiNe// BY23.65ab/.vAmadakSiNagaH zreSThaH purastAc ca kapiMjalaH/ BY23.65cd/.tittiriH pRSThataH zreSThaH sarvatrAnyatra garhitaH// BY23.66ab/.anulomo vRSo nardan dhanyo gaur mahiSas tathA/ BY23.66cd/.gamanapratiSedhAya kharaH pratyurasi sthitaH// BY23.67ab/.ulUkI vAmataH kSemyA dakSiNena ca kokilA/ BY23.67cd/.zarkariz ca (?) mayUraz ca zasyate dakSiNe sadA// BY23.68ab/.vRkAH zRgAlAH zArdUlA viDAlA gardabhAH zunaH/ BY23.68cd/.vAmato 'rthakarA jjeyAH kuraGgA dakSiNena ca// BY23.69ab/.riktakumbo 'nukUlaz ca zasto 'mbhorthI yiyAsataH/ BY23.69cd/.cauryavidyAvaNigvittam udyatAnAM vizeSataH//E69 chap.24 zivAruta BY24.1ab/.pRSThataH pUjitA zAntA zivA mAMsAsthivarjitA/ BY24.1cd/.krUrazabdAtidIptA ca krUrakarmaNi pUjitA// BY24.2ab/.pUrvodIcyoH zivA zastA zAntA sarvatra pUjitA/ BY24.2cd/.dhUmitAbhimukhI hanti svaradIptA digIzvarAn// BY24.3ab/.[rAjA kumAro netA ca dUtaH zreSThI caro dvijaH/ BY24.3cd/.gajAdhyakSaz ca pUrvAdyAH kSatriyAdyAz caturdizam//] BY24.4ab/.sarvadikSv azubhA dIptA vizeSeNAhnyazobhanA/ BY24.4cd/.pure sainye 'pasavyA ca kaSTA pUrvonmukhA zivA// BY24.5ab/.yAhIty agnibhayaM zAsti TATeti mRticoditA\footnote{BS 89.6b mRtavedikA}/ BY24.5cd/.dhigdhik duSkRtam AcaKSe sajvAlA dezanAzinI// BY24.6ab/.naiva dAruNatAm eke svajvAlAyAH\footnote{BS 89.7b sajvAlAyAH} pracakSate/ BY24.6cd/.arkAdyanalavat tasyA vaktrAj jvAlA svabhAvataH\footnote{BS 89.7d vaktraM lAlAsvabhAvataH}// BY24.7ab/.anyapratirutA yAmyA sA bandahavadhazaMsinI/\footnote{BS 89.8b sodbandhamRtazaMsinI} BY24.7cd/.vAruNyAbhirutA\footnote{BS 89.8c anurutA} saiva saMsate salile mRtim// BY24.8ab/.akSobhyazravaNaM ceSTaM dhanaprAptiH priyAgamaH/ BY24.8cd/.kSobhAt pradhAnabhedaz ca vAhanAnAm asampadaH\footnote{BS 89.9d ca sampadaH}/ BY24.9ab/.phalam A saptamAd etad agrAhyaM parato rute/ BY24.9cd/.yAmyAyAM tadviparyastaM phalaM SaTpaJcamAd rute\footnote{BS 89.10d Rte}// BY24.10ab/.yA romAMcaM manuSyANAM zakRnmUtraM ca vAjinAm/ BY24.10cd/.rAvAt trAsaM ca janayet sA zivA na zivapradA// BY24.11ab/.maunaM gatA pratirute naradviradavAjibhiH/ BY24.11cd/.yA zivA sA zivaM sainye pure vA saMprayacchati//E11 chap.25 vAyaseGgita BY25.1ab/.zasto nIDas tu vaizAkhe padape nirupadrave/ BY25.1cd/.dezotthAnaM tu valmIkacaityadhAnyagRhAdiSu// BY25.2ab/.kAkAnAM zrAvaNe dvitricatuHzAvAH zubhAvahAH/ BY25.2cd/.gairikazvetacitrAz ca varNAz caurAgnimRtyudAH// BY25.3ab/.aNDAvakiraNe dhvAMkSA durbhikSamarakAv ubhau/ BY25.3cd/.zAvAnAM vikalatve vA niHzAvatve kRtAthavA// BY25.4ab/.hared upanayed vApi yad dravyaM vAyaso 'grataH/ BY25.4cd/.tan nAzalabdhau vijJeyau hemapIte vinirdizet// BY25.5ab/.raktadravyaM pradagdhaM vA nyasan gehe 'gnidaH smRtaH/ BY25.5cd/.tRNabhasmAsthikezAMz ca zayane svAmimRtyudaH// BY25.6ab/.purasainyopari vyomni vyAkulair anilAd bhayam/ BY25.6cd/.savyamaNDalagaiH svArtham apasavyaiH parodbhavam// BY25.7ab/.akAryasahitair bhedo rodhaz cakrAkRtisthitaiH/ BY25.7cd/.vargataz cAbhighAtaH syAd ripuvRddhiz ca nirbhayaiH// BY25.8ab/.upAnacchatrayAnAGgazastracchAyAvakuTTane/ BY25.8cd/.mRtyuM tatsvAmino brUyAt pUjA syAt tatprapUjane// BY25.9ab/.kASTharajjvasthiniHsArakezakaNTakabhRd ruvan/ BY25.9cd/.vyAlAhivyAdhizastrAgnitaskarebhyo bhayaGkaraH// BY25.10ab/.yuddhaM senAGgasaMstheSu moSakRt svAvalekhane/ BY25.10cd/.caran nizi vinAzAya durbhikSaM dhAnyamoSakRt// BY25.11ab/.vAmapArzvasthitaH zreSTho dakSiNAd vApi vAmagaH/ BY25.11cd/.dhvAMkSaH pArzvadvayenApi zasto yAtrAnulomagaH// BY25.12ab/.yAtuH karNasamo dhvAMkSaH kSemyo nArthaprasAdakaH/ BY25.12cd/.vAmAdakSiNago neSTo vA samAnaH pratIpagaH// BY25.13ab/.viruvan cAgrataH pakSe dhUnvan dhvAMkSo bhayapradaH/ BY25.13cd/.pratyurasy upasarpan ca saMsparzan ca tathA bhavet// BY25.14ab/.ekapAdo calatpakSaH kAko 'vaskandakheTakaH/ BY25.14cd/.vadhabandhakaro vAzan kharasUkarapRSThagaH// BY25.15ab/.paGkadigdhazarIrasya varAhasyoparisthitaH/ BY25.15cd/.vAyasaH zasyate yAtus tUSNIbhUto ruvann api// BY25.16ab/.kSIravRkSAjamahiSIgosthito gorasapradaH/ BY25.16cd/.annadaH parNavicchedI pAnado jalakuTTanAt//E16 chap.26 zveGgita BY26.1ab/.nRhayAtapavAraNebhazastradhvajadehAn avamUtrayan jayAya/ BY26.1cd/.sabhayo vicaran vinA nimittaM na zubhaz cAbhimukho bhaSan likhan gAm// BY26.2ab/.uccair bhaSaNaM samAgatAnAM dInaM vAbhirutaM raviM nirIkSya/ BY26.2cd/.saMgharadanajRmbhaNe ca neSTe prasthAneSu tathA vidhUnanaM ca// BY26.3ab/.pUrNAsyatvaM ghrAyakatvaM ca yAtuH prAdakSiNyaM maithunaM cAnulomam/ BY26.3cd/.yAtrAkAle sArameyasya zastaM padbhyAM mUrdhanaH svasya kaNDUyanaM ca//E3 chap.27 maGgalAmaGgala BY27.1ab/.siddhArthakAdarzapayoMjanAni baddhaikapazcAmiSapUrNakumbhAH/ BY27.1cd/.uSNISabhRGgAranRvarddhamAnapuMyAnavINAtapavAraNAni/ BY27.2ab/.dadhimadhughRtarocanAkumAryo dhvajakanakAmbujabhadrapIThazaMkhAH/ BY27.2cd/.sitavRSakusumAmbarANi mInA dvijagaNakAptajanAz ca cAruveSAH// BY27.3ab/.jvalitazikhiphalAkSatekSubhakSyA dviradamRdaGkuzacAmarAyudhAni/ BY27.3cd/.marakatakuruvindapadmarAgasphaTikamaNipramukhAz ca ratnabhedAH// BY27.4ab/.svayam atha racitAny ayatnato vA yadi kathitAni bhavanti maGgalAni/ BY27.4cd/.sa jayati sakalAM tato dharitrIM grahaNadRgAlabhanazrutair upAsya// BY27.5a/.kArpAsauSadhakRSNadhAnyalavaNaklIvAsthitailAvasAH BY27.5b/.paGkAGgAraguDAhicarmazakRtaH klezAya savyAdhitAH/ BY27.5c/.vAtonmattajaDendhanaM tRNatuSakSutkSAmatakrArayo BY27.5d/.muNDAbhyaktavimuktakezapatitAH kASAyinaz cAzubhAH// BY27.6ab/.paTupaTahamRdaGgazaMkhabherIpaNavaravaM sapatAkatoraNAgram/ BY27.6cd/.pracurakusumatoyazAntareNuM surabhisuveSajanaM vrajec ca mArgam//E6 chap.28 dhvajAtapatrAdizakuna BY28.1ab/.dhvajAtapatrAyudhasannipAtaH kSitau prayANe yadi mAnavAnAm/ BY28.1cd/.uttiSThato vAmbaram eti saGgaM patec ca vA tannRpateH kSayAya/ BY28.2ab/.dadrupratizyAmavicarcikAH syuH karNAkSirogA piTakodbhavo vA/ BY28.2cd/.prAyo bale netari vA nRpe vA jAnIta rAjJo bhayakAraNaM tat// BY28.3ab/.uttAnazayyAsanavAtasarganiSThyUtadurdarzanakAsitAni/ BY28.3cd/.neSTAni zabdAz ca tathaiva yAtur AgacchatiSThapravizasthirAdyAH// BY28.4ab/.kAryam tu mUlazakune 'nyataraje tadahni vidyAt phalaM niyatam evam ime vicintyAH/ BY28.4cd/.prArambhayAnasamaye tu tathA praveze grAhyaM kSutam na zubhadaM kvacid apy uzanti// BY28.5a/.krozAd UrdhvaM zakunavirutaM niSphalaM prAhur eke BY28.5b/.tatrAniSTe prathamazukune mAnayet paMca SaD vA/ BY28.5c/.prANAyAmAn nRpatir azubhe SoDazaivaM dvitIye BY28.5d/.pratyAgacchet svabhavanam ato yady aniSTas tRtIyaH// BY28.6ab/.cakre varAhamihiraH zakunopadezam uddezato munimatAny avalokya samyak/ BY28.6cd/.yad granthavistarabhayAd avijAnato vA noktaM tad anyakathitAd api cintanIyam//E6 chap.29 niveza BY29.1ab/.snigdhA sthirA surabhigulmalatA sugandhA zastA pradakSiNajalA ca nivAsabhUmiH/ BY29.1cd/.neSTA viparyayaguNA kacazarkarAsthivalmIkakaNTakavibhItakasaGkulA ca// BY29.2ab/.gatvAlayaM suragurudvijasAdhumitratIrthetihAsajayapuNyakathAsu tiSThet/ BY29.2cd/.hatvA pazuM ripugRhAkRtam udyame ca prAsyAtha vAnnamayam asya vidhAya rUpam// BY29.3ab/.ekatrAdhyuSitasyAtrigautamacyavanA jaguH/ BY29.3cd/.yAtrAM tripaJcasaptAhAt punarbhadreNa yojayet// BY29.4ab/.tac cAyuktam iti prAhur horAzAstravido janAH/ BY29.4cd/.vAMchitArthaphalAvAptau yAtrA parisamApyate//E4 chap.30 abhiyojya BY30.1ab/.akSepazIlaH paruSAbhidhAyI viraktabhRtyaH paradAragAmI/ BY30.1cd/.lubdho 'sahAyo vyasanI kRtaghnaH sthitiprabhettA karazIrNarASTraH// BY30.2ab/.visrambhahA krodhavazo nRzaMsaH kSudraH pramAdI na bahuzrutaz ca/ BY30.2cd/.divyAntarikSakSitijair vikArair nipIDito yaH sa tu daivahInaH// BY30.3ab/.ato viparyastaguNena rAjJA tAdRgvidho 'ristv abhiyuktamAtraH/ BY30.3cd/.tarur ghunair jagdha ivAttavIryo mahAn api kSipram upaiti bhaGgam//E3 chap.31 senAvAtavRSTyulkAbhUgarjitasandhyA BY31.1ab/.vidviSTapravaranarapratApahInA niHzaucA mRtavaravAraNAz ca yodhAH/ BY31.1cd/.sotpAtaprakRtiviparyayAnuyAtA zokArtA ripuvazam Azu yAti senA// BY31.2ab/.saMgrAme vayam amaradvijaprasAdAj jyoSyAmo ripubalam Azv asaMzayena/ BY31.2cd/.yasyaivaM bhavati bale janapravAdaH so 'lpo 'pi pracurabalaM ripuM nihanti// BY31.3a/.protkSiptakSupapAMzupatravihagacchatradhvajAgrAntakRd BY31.3b/.durgandhiH karidAnazeSajanakaH sAvarttaloSTotkaraH/ BY31.3c/.yAtur vAyur aniSTadaH zubhakaro yAtrAnulomodyamaH BY31.3d/.prahlAdI surabhipradakSiNagatiH svAduz ca siddhipradaH// BY31.4ab/.pRthughanam anulomaM snigdham ambhodavRndaM tarunaganagareSTadravyasatvAnukAri/ BY31.4cd/.jayadam ubhayapArzvAdhiSThitaM pRSThato vA na zubhakaram ato 'nyad yAnakAle nRbhartuH// BY31.5ab/.ninditasattvapizAcavicitrAH pizitamRgAkRtayaH paruSAz ca/ BY31.5cd/.vajramucaH kSatajAzmamuco vA balabhayam Azu janAH kathayanti// BY31.6ab/.bhRzaM kSaranto rudhirAruNA vA sazakracApA khararUkSanAdAH/ BY31.6cd/.raNopayojyAkRticitrarUpA raNAya dRSTA gagane 'mbuvAhAH// BY31.7a/.saptAhAntarbalabhayakarI vRSTir anyartujAtA BY31.7b/.kecid yAtrAm asitajaladaiH protthitAM pUjayanti/ BY31.7c/.citrAbhrAyAM balapativadho ruk ca pItAmbudAyAM BY31.7d/.kSc coSNAyAM bhavati na cirAd ambudAyAM vinAzaH// BY31.8ab/.vAhanAni savyago hanti yoSito 'nyathA/ BY31.8cd/.paMjarAkRtisthitaH sarvato balezvaram// BY31.9ab/.cApam aindram anulomam akhaNDaM projjvalaM bahulam Ayatam iSTam/ BY31.9cd/.sphUrjanaM salilakumbhaniSekaM kSobhitArNavasamaM vijayAya// BY31.10ab/.tanvI pralambA vijayAya dIrghA taDid ghanasphUrjathuvarjitA ca/ BY31.10cd/.zastAzaniz cApy asamIpajAtaH pradakSiNenApsyati pAtazabdaH// BY31.11ab/.lagne 'rkendU nighnatI zasti paurAn ulkA hanyAd yAtupaurAn grahAz ca/ BY31.11cd/.yAtuH zastA sambhRtA vA dhruvarkSe neSTAto 'nyA dhUminI zyAvaraktA// BY31.12ab/.hanyAn nRpapaurarASTrikAn bhRtyAmbhoruhataskarAn dvijAMz ca/ BY31.12cd/.velA kramazo dinAditaH kASThAyAM ca sa yatra bhUsvanaz ca// BY31.13ab/.zastA zAntadvijamRgaghuSTA sandhyA snigdhA mRduSavanA ca/ BY31.13cd/.pAMzudhvastA janapadanAzaM dhatte rUkSA rudhiranibhA vA//E13 chap.32 utpAta BY32.1ab/.pariveSo 'rkazazinoH zatrupakSagrahaiH saha/ BY32.1cd/.snigdho 'khaNDaz ca jayadaH pApado bahumaNDalaH// BY32.2ab/.pratilomo 'tibahulo neSTa iSTaH pradakSiNaH/ BY32.2cd/.nIhAraH pAMzupAtaz ca hitaH snigdhaH pradakSiNaH// BY32.3ab/.gandharvanagaraM hanti prAkprabhRty avanIzvaram/ BY32.3cd/.balezaM yuvarAjaM ca purohitam iti kramAt// BY32.4ab/.sitAdyaM brAhmaNAdIMz ca vidikSu varNasaGkarAn/ BY32.4cd/.pradakSiNaM tu yAtrAyAM jayadaM neSTam anyathA// BY32.5ab/.dizAM dAho 'tha jayadaH pradakSiNa upAgataH/ BY32.5cd/.zvabhronnate vadho rAjJo jayAya vyatyayena ca// BY32.6ab/.ghRtAmbupayasAM srAve cyute vRkSAc ca tatkSayaH/ BY32.6cd/.taile ca nAzo mukhyAnAM rakte zastrakRtaM bhayam// BY32.7ab/.madyena tu mitho bhedo rugbhayaM dadhinisrave/ BY32.7cd/.kusumAt kusumotpattau paracakrAgamaM vadet// BY32.8ab/.bahutoye 'tisaMzoSaH kUpe 'sRkpUrtivisravaH/ BY32.8cd/.rAjJo 'bdArdhAd vadhaM kuryuH sroto 'lpatve parAgamaH// BY32.9ab/.vRSTividyutsvanair vyabhre carasthiraviparyaye/ BY32.9cd/.dinolkAyAM ca pIDyante janA bhUpatibhiH saha// BY32.10ab/.saptAhaM santatAny ato vRSTir hanyAn narAdhipam/ BY32.10cd/.anagnijvalane puMsAM vyAdhir Azv eva jAyate// BY32.11ab/.pIDA rASTrasya SaNmAsAd uSNazItaviparyaye/ BY32.11cd/.mAse 'STame nRpasyAnto ninAde pazupakSiNAm// BY32.12ab/.nagarAraNyasattvAnAm araNyapurasevane/ BY32.12cd/.rASTrapIDAdhike varSe mukhyalokasya ca kSayaH// BY32.13ab/.stambhopalakusUlArcApIThazayyApasarpaNe/ BY32.13cd/.gadane cApi dezasya nAzaM mAsatrayAd vadet// BY32.14ab/.gonAgAzvavadho 'bdArdhe vyatyayo vA nRpAntakRt/ BY32.14cd/.dezanAzas tathA strINAM khagAhipazusambhave// BY32.15ab/.dhAnyarasamadyabhojanaphalapuSpasnehamAMsavastrANAm/ BY32.15cd/.sikatArajorasAtmakasazarkarAGgAravarSeSu// BY32.16ab/.sutapatnI kSudrAjJA nRpadezacamUpamaraNasaMklezAH/ BY32.16cd/.bhedo 'pado 'tha mantrivyAdhivinAzabhUpakrodhAH// BY32.17ab/.nizi suracApaM sitavarNAdyaM janayati pIDAM dvijapUrvANAm/ BY32.17cd/.bhavati ca yasyAM dizi taddizyaM narapatimukhyaM na cirAd dhanyAt// BY32.18ab/.mRgapazurAsabhavAjigajAnAM viyataravo na cirAd bhayadAtA/ BY32.18cd/.vibudhapatidhvajatoraNapAtaH phalam idam eva karoti nRpANAm//E18 chap.33 puradurgAlabdho BY33.1a/.zuddhair dvAdazakendranaidhanagataiH pApais triSaSThAyagair BY33.1b/.lagne kendragate 'thavA suragurau daiteyapUjye 'thavA/ BY33.1c/.sarvArambhaphalaprasiddhir udaye rAzau ca kartuH zubhe BY33.1d/.svagrAmyasthirabhodaye subhavanaM kAryaM pravezo 'pi vA// BY33.2ab/.krUrodaye tadahani vyatipAtayoge rikte tithAv RtusamAptiSu vaidhRte vA/ BY33.2cd/.tIkSNograbheSu ca hutAzaviSAbhighAtaraudrANi siddhim upayAny asite ca pakSe// BY33.3ab/.ketUlkArkajarAhukIlakakujA bimbapraviSTA yataH BY33.3cd/.sUryendvoH pariveSakhaNDam athavA dRzyeta yasyAM dizi/ BY33.4ab/.kroSTuzvAhipipIlikAzazamRgAdhvAMkSAdayo vA pure BY33.4cd/.sainye vApi yato vizanti hi tataH zastroH puraM ghAtayet// BY33.5ab/.pAtAlarkSe rAhuketvoH pure 'res toyocchittiH sAlapAtaz ca kAryaH/ BY33.5cd/.jAmitrasthe bhUmije 'syAMzake vA putreNendor vIkSite 'gniH pradeyaH//E5 chap.34 jayottara BY34.1ab/.digdAhakSatajarajozmavRSTipAtair nirghAtakSiticalanAd ivaikRtaiz ca/ BY34.1cd/.yuddhAnte mRgazakunaiz ca dIptanAdair no bhadraM bhavati jaye 'pi pArthivasya// BY34.2ab/.zubhA mRgapatatriNo mRdusamIraNo hlAdakRt BY34.2cd/.grahAH sphuTamarIcayo vigatareNudiGmaNDalam/ BY34.3a/.yadAnyad api vaikRtaM na vijayAvasAne bhavet BY34.3b/.tadA sukham akaNTakaM nRpatir atti dezaM ripoH/ BY34.3c/.udvAham akAlotsavam abhiSekaM cAtmajasya yaH kRtvA/ BY34.3d/.prasthAnAvihataH so 'bhyeti tataz cotsavadineSu// BY34.4a/.paraviSayapurAptau sAdhudevadvijasvaM BY34.4b/.kulajanavanitAz ca kSmAdhipo noparundhyAt/ BY34.4c/.vigajaturagazastrAnnArtibhItAMz ca hanyAc BY34.4d/.chubhatithidivasarkSe hRSTasainyo vazec ca// BY34.5ab/.svaviSayam upagamya mAnavendro 'valim upayAcitakAni cAdhikAni/ BY34.5cd/.nigaditavidhinaiva saMpradadyAt prathamagaNAsurabhUtadaivatebhyaH// BY34.6ab/.iti manujapatir yathopadezaM bhagaNavidAM prakaroti yo vacAMsi/ BY34.6cd/.sa sakalanRpamaNDalAdhipatyaM vrajati diviva purandaro 'cireNa//E6 End of BRhadyAtrA