Suuryasiddhaanta digitalized by Michio Yano version 1.00 February 13,2002 Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvAra: M visarga: H Texts used in this e-version: B: The Suurya-siddhaanta with its commentary the GuuDhaartha-prakaazaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kaazii saMskRta granthamaalaa 144, Caukhamba Sanskrit SaMsthaana, Fourth edition, 1987. D: With the Commentary of Sudhaakara Dvivedii, ed. by Dr. zrii kRSNa Candra Dvivedii, Sampurnanand Sanskrit University, 1987. Varitants for the part beginning with * are supplied in ( ) . 1.01a acintyaavyaktaruupaaya निर्गुणाय गुणात्मने/ 1.01b समस्तजगदाधारमूर्तये ब्रह्मणे नमः॥ 1.02a अल्पावशिष्टे तु कृते *मयो नाम महासुरः/(B मयनाम) 1.02b रहस्यं परमं पुण्यं जिज्ञासुर् ज्ञानम् उत्तमम्॥ 1.03a वेदाङ्गम् अग्र्यम् अखिलं ज्योतिषां गतिकारणम्/ 1.03b आराधयन् विवस्वन्तं तपस् तेपे सुदुश्चरम्॥ 1.04a तोषितस् तपसा तेन प्रीतस् तस्मै वरार्थिने/ 1.04b ग्रहाणां चरितं प्रादान् मयाय सविता स्वयम्॥ 1.05a विदितस् ते *मया भावस् तोषितस् तपसा ह्य् अहम्/ (D मयाभावस्) 1.05b दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत्॥ 1.06a न मे तेजःसहः कश्चिद् आख्यातुं नास्ति मे क्षणः/ 1.06b मदंशः पुरुषो +अयं ते निःशेषं कथयिष्यति॥ 1.07a इत्य् उक्त्वान्तर्दधे देवः समादिश्यांशम् आत्मनः/ 1.07b स पुमान् मयम् आहेदं प्रणतं प्राञ्जलिस्थितम्॥ 1.08a शृणुष्वैकमनाः पूर्वं यद् उक्तं ज्ञानम् उत्तमम्/ 1.08b युगे युगे महर्षीणां स्वयम् एव विवस्वता॥ 1.09a शास्त्रम् आद्यं तद् एवेदं यत् पूर्वं प्राह भास्करः/ 1.09b युगानां परिवर्तेन कालभेदो +अत्र *केवलः॥(B केवलम्) 1.10a लोकानाम् अन्तकृत् कालः कालो +अन्यः कलनात्मकः/ 1.10b स द्विधा स्थूलसूक्ष्मत्वान् मूर्तश् चामूर्त उच्यते॥ 1.11a प्राणादिः कथितो मूर्तस् त्रुट्याद्यो +अमूर्तसंज्ञकः/ 1.11b षड्भिः प्राणैर् विनाडी स्यात् तत्षष्ट्या नाडिका स्मृता॥ 1.12a नाडीषष्ट्या तु नाक्षत्रम् अहोरात्रं प्रकीर्तितम्/ 1.12b तत्त्रिंशता भवेन् मासः सावनो +अर्कोदयैस् तथा॥ 1.13a ऐन्दवस् तिथिभिस् तद्वत् संक्रान्त्या सौर उच्यते/ 1.13b मासैर् द्वादशभिर् वर्षं दिव्यं तद् अह उच्यते॥ 1.14a सुरासुराणाम् अन्योन्यम् अहोरात्रं विपर्ययात्/ 1.14b तत्षष्टिः षड्गुणा दिव्यं वर्षम् आसुरम् एव च// 1.15a तद्द्वादशसहस्राणि चतुर्युगम् उदाहृतम्/ 1.15b सूर्याब्दसंख्यया द्वित्रिसागरैर् अयुताहतैः॥ 1.16a सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्/ 1.16b कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया॥ 1.17a युगस्य दशमो भागश् चतुस्त्रिद्व्येकसङ्गुणः/ 1.17b क्रमात् कृतयुगादीनां षष्ठांशः सन्ध्ययोः स्वकः॥ 1.18a युगानां सप्ततिः सैका मन्वन्तरम् इहोच्यते/ 1.18b *कृताब्दसंख्यास् तस्यान्ते सन्धिः प्रोक्तो जलप्लवः॥(B ऋताब्दसंख्या) 1.19a ससन्धयस् ते मनवः कल्पे ज्ञेयास् चतुर्दश/ 1.19b कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः॥ 1.20a इत्थम् युगसहस्रेण भूतसंहारकारकः/ 1.20b कल्पो ब्राह्मम् अहः प्रोक्तं शर्वरी तस्य तावती॥ 1.21a परमायुः शतं तस्य तयाहोरात्रसंख्यया/ 1.21b आयुषो +अर्धमितं तस्य शेषकल्पो +अयम् आदिमः॥ 1.22a कल्पाद् अस्माच् च मनवः षड् व्यतीताः ससन्धयः/ 1.22b वैवस्वतस्य च *मनोर् युगानां त्रिघनो गतः॥(B मनोयुगानां) 1.23a अष्टाविंशाद् युगाद् अस्माद् यातम् एतत् कृतं युगम्/ 1.23b अतः कालं प्रसंख्याय संख्याम् एकत्र पिण्डयेत्॥ 1.24a ग्रहर्क्षदेवदैत्यादि सृजतो +अस्य चराचरम्/ 1.24b कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः॥ 1.25a पश्चाद् व्रजन्तो +अतिजवान् नक्षत्रैः सततं ग्रहाः/ 1.25b जीयमानास् तु लम्बन्ते तुल्यम् एव स्वमार्गगाः॥ 1.26a प्राग्गतित्वम् अतस् तेषां भगणैः प्रत्यहं गतिः/ 1.26b परिणाहवशाद् भिन्ना तद्वशाद् भानि भुञ्जते॥ 1.27a शीघ्रगस् तान्य् अथाल्पेन कालेन महताल्पगः/ 1.27b तेषां तु परिवर्तेन पौष्णान्ते भगणः स्मृतः॥ 1.28a विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते/ 1.28b तत्त्रिंशता भवेद् राशिर् भगणो द्वादशैव ते॥ 1.29a युगे सूर्यज्ञशुक्राणाम् खचतुष्करदार्णवाः/ 1.29b कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम्॥ 1.30a इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः/(57753336) 1.30b दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु॥(2296832) छेच्केद् 1.31a बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः/(17937060) 1.31b बृहस्पतेः खदस्राक्षिवेदषड्वह्नयस् तथा॥(364220) 1.32a सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः/(7022376) 1.32b शनेर् भुजङ्गषट्पञ्चरसवेदनिशाकराः॥(146568) 1.33a चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे/(488203) 1.33b वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः॥(232238) 1.34a भानाम् अष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवः/(1582237828) 1.34b भोदया भगणैः स्वैः स्वैर् ऊनाः स्वस्वोदया युगे॥ 1.35a भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम्/ 1.35b रविमासोनितास् ते तु शेषाः स्युर् अधिमासकाः॥ 1.36a सावहाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः/ 1.36b उदयाद् उदयं भानोर् भूमिसावनवासरः॥ 1.37a वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे/(1577917828) 1.37b चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः॥(1603000080) 1.38a षड्वह्नित्रिहुताशाङ्कतिथयश् चाधिमासकाः/(1593336) 1.38b तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः॥(25082252) 1.39a खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः/(51840000) 1.39b भवन्ति भोदया भानुभगणैर् ऊनिताः क्वहाः॥ 1.40a अधिमासोनरात्र्यार्क्षचान्द्रसावनवासराः/ 1.40b एते सहस्रगुणिताः कल्पे स्युर् भगणादयः॥ 1.41a प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः/(387) 1.41b कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः॥(204, 368) 1.42a खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः/(900, 535) 1.42b गो +अग्नयः शनिमन्दस्य पातानाम् अथ वामतः॥(39) 1.43a मनुदस्रास् तु कौजस्य बौधस्याष्टाष्टसागराः/ (214, 488) 1.43b कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश् च तथा भृगोस् ॥(D भृगोस् तथा)(174, 903) 1.44a शनिपातस्य भगणाः कल्पे यमरसर्तवः/(662) 1.44b भगणाः पूर्वम् एवात्र प्रोक्ताश् चन्द्रोच्चपातयोः॥ 1.45a षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभिः सह/ 1.45b कल्पादिसन्धिना सार्धं वैवस्वतमनोस् तथा॥ 1.46a युगानाम् त्रिघनं यातं तथा कृतयुगं त्व् इदम्/ 1.46b प्रोज्झ्य सृष्टेस् ततः कालं पूर्वोक्तं दिव्यसंख्यया॥ 1.47a सूर्याब्दसंख्यया ज्ञेयाः कृतस्यान्ते गता अमी/ 1.47b खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः॥(1953720000) 1.48a अत ऊर्ध्वम् अमी युक्ता गतकालाब्दसंख्यया/ 1.48b मासीकृता युता मासैर् मधुशुक्लादिभिर् गतैः॥ 1.49a पृथक्स्थास् ते +अधिमासघ्नाः सूर्यमासविभाजिताः/ 1.49b लब्धाधिमासकैर् युक्ता दिनीकृत्य दिनान्विताः॥ 1.50a द्विष्ठास् तिथिक्षयाभ्यस्ताश् चान्द्रवासरभाजिताः/ 1.50b लब्धोनरात्रिरहिता लङ्कायाम् आर्धरात्रिकः॥ 1.51a सावनो द्युगणः सूर्याद् दिनमासाब्दपास् ततः/ 1.51b सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश्वरः॥ 1.52a मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम्/ 1.52b सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षौ॥ 1.53a यथा स्वभगनाभ्यस्तो दिनराशिः कुवासरैः/ 1.53b विभाजितो मध्यगत्या भगणादिर् ग्रहो भवेत्॥ 1.54a एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः/ 1.54b विलोमगतयः पातास् तद्वच् चक्राद् विशोधिताः॥ 1.55a द्वादशघ्ना गुरोर् याता भगणा वर्तमानकैः/ 1.55b राशिभिः सहिताः शुद्धाः षष्ट्या स्युर् विजयादयः॥ 1.56a विस्तरेणैतद् उदितं संक्षेपाद् व्यावहारिकम्/ 1.56b मध्यमानयनं कार्यं ग्रहाणाम् इष्टतो युगात्॥ 1.57a अस्मिन् कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः/ 1.57b *विना तु पातमन्दोच्चान् मेषादौ तुल्यताम् इताः (D विनेन्दु)॥ 1.58a मकरादौ शशाङ्कोच्चं तत्पातस् तु तुलादिगः/ 1.58b निरंशत्वम् गताश् चान्ये नोक्तास् ते मन्दचारिणः॥ 1.59a योजनानि शतान्य् अष्टौ भूकर्णो द्विगुणानि तु/ 1.59b तद्वर्गतो दशगुणात् पदं भूपरिधिर् भवेत्॥ 1.60a लम्बज्याघ्नस् त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः/ 1.60b तेन देशान्तराभ्यस्ता ग्रहभुक्तिर् विभाजिता॥ 1.61a कलादि तत् फलं प्राच्यां ग्रहेभ्यः परिशोधयेत्/ 1.61b रेखाप्रतीचीसंस्थाने प्रक्षिपेत् स्युः स्वदेशजा॥ 1.62a राक्षसालयदेवौकःशैलयोर् मध्यसूत्रगाः/ 1.62b रोहीतकम् अवन्ती च यथा सन्निहितं सरः॥ 1.63a अतीत्योन्मीलनाद् इन्दोः पश्चात् तद्गणितागतात्/(C अतीत्योन्मीलनाद् इन्दोर् दृक्सिद्धिर् गणितागतात्/) 1.63b यदा भवेत् तदा प्राच्यां स्वस्थानं मध्यतो भवेत्॥ 1.64a अप्राप्य च भवेत् पश्चाद् एवं वापि निमीलनात्/ 1.64b तयोर् अन्तरनाडीभिर् हन्याद् भूपरिधिं स्फुटम्॥ 1.65a षष्ट्या विभज्य लब्धैस् तु योजनैः प्राग् अथापरैः/ 1.65b स्वदेशः परिधौ ज्ञेयः कुर्याद् देशान्तरं हि तैः॥ 1.66a वारप्रवृत्तिः प्राग्देशे क्षपार्धे +अभ्यधिके भवेत्/ 1.66b तद्देशान्तरनाडीभिः पश्चाद् ऊने विनिर्दिशेत्॥ 1.67a इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम्/ 1.67b गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत्॥ 1.68a भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम्/ 1.68b विक्षिप्यते स्वपातेन स्वक्रान्त्यन्ताद् अनुष्णगुः॥ 1.69a तन्नवांशं द्विगुणितं जीवस् त्रिगुणितं कुजः/ 1.69b बुधशुक्रार्कजाः पातैर् विक्षिप्यन्ते चतुर्गुणम्॥ 1.70a एवम् त्रिघनरन्ध्रार्करसार्कार्का दशाहताः/ 1.70b चन्द्रादीनां क्रमाद् उक्ता मध्यविकेषेपलिप्तिकाः॥ \bigskip [स्पष्टाधिकारः] 2.01a अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः/ 2.01b शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः॥ 2.02a तद्वातरश्मिभिर् *बद्धास् तैस् सव्येतरपाणिभिः/ (C नद्धास्) 2.02b प्राक् पश्चाद् अपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्॥ 2.03a प्रवहाख्यो मरुत् तांस् तु स्वोच्चाभिमुखम् ईरयेत्/ 2.03b पूर्वापराकृष्टास् ते *गतिं यान्ति पृथग्विधाः॥(C गतीर्, पृथग्विधाम्) 2.04a ग्रहात् प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम्/ 2.04b उच्चसंज्ञो +अपरार्धस्थस् तद्वत् पश्चान्मुखं ग्रहम्॥ 2.05a स्वोच्चापकृष्टा *भगणैः प्राङ्मुखं यान्ति यद् ग्रहाः/ (C भगणात्) 2.05b तत् तेषु धनम् इत्य् उक्तम् ऋणं पश्चान्मुखेषु *च// (तु) 2.06a *दक्षिणोत्तरतो +अप्य् एवं पातो *राहुः स्वरंहसा/(C दक्षिणोत्तरयोर्, राहुश् च रंहसा) 2.06b विक्षिपत्य् एष विक्षेपं चन्द्रादीनाम् अपक्रमात्॥ 2.07a उत्तराभिमुखं पातो विक्षिपत्य् अपरार्धगः/ 2.07b ग्रहं प्राग्भगणार्धस्थो याम्यायाम् अपकर्षति॥ 2.08a बुधभार्गवयोः शीघ्रात् तद्वत् पातो *यदा स्थितः/ (C यथास्थितः) 2.08b तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत्॥ 2.09a महत्वान् मण्डलस्यार्कः स्वल्पम् एवापकृष्यते/ 2.09b मण्डलाल्पतया चन्द्रस् ततो बह्व् अपकृष्यते/ 2.10a भौमादयो +अल्पमूर्तित्वाच् छीघ्रमन्दोच्चसञ्ज्ञकैः/ (C संज्ञितैः) 2.10b दैवतैर् अपकृष्यन्ते सुदूरम् अतिवेगिताः॥ 2.11a अतो धनर्णं सुमहत् तेषां गतिवशाद् भवेत्/ 2.11b आकृष्यमाणास् तैर् एवं व्योम्नि यान्त्य् अनिलाहताः॥ 2.12a *वक्रातिवक्रा विकला मन्दा मन्दतरा समा/ (C वक्रानुवक्रा) 2.12b तथा शीघ्रतरा शीघ्रा ग्रहाणाम् अष्टधा गतिः॥ 2.13a तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा/ 2.13b ऋज्वीति पञ्चधा ज्ञेया *या वक्रा सातिवक्रगा॥(C +अन्या वक्रादिका मता) 2.14a तत्तद्गतिवशान् नित्यं यथा दृक्तुल्यतां ग्रहाः/ 2.14b प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणम् आदरात्॥ 2.15a राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धम् उच्यते/ 2.15b तत् तद्विभक्तलब्धोनमिश्रितं तद् द्वितीयकम्॥ 2.16a आद्येनैवं क्रमात् पिण्डान् भक्त्वा *लब्धोनसंयुताः/(C लब्धोनितैर् युतैः) 2.16b *खण्डकाः स्युश् चतुर्विंशज्यार्धपिण्डाः क्रमाद् अमी॥(C खण्डकैस्) 2.17a तत्त्वाश्विनो +अङ्काब्धिकृता रूपभूमिधरर्तवः/(224, 449, 691) 2.17b खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः॥(890, 1105, 1315) 2.18a शून्यलोचनपञ्चैकाश् छिद्ररूपमुनीन्दवः/(1520, 1719) 2.18b वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः॥(1910, 2093) 2.19a मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः/(2267, 2431) 2.19b पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः॥(2585, 2728) 2.20a रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास् तथा/(2859, 2978) 2.20b कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः॥(3084, 3179) 2.21a षट्पञ्चलोचनगुणाश् चन्द्रनेत्राग्निवह्नयः/(3256, 3321) 2.21b यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयः॥(3372), 3401) 2.22a रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः/(3431, 3438) 2.22b प्रोज्झ्योत्क्रमेण व्यासार्धाद् उत्क्रमज्यार्धपिण्डिकाः॥ 2.23a मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः/(7, 29, 66, 117) 2.23b द्व्यष्टैका रूपषड्दस्राः सागरार्थहुताशनाः/(182, 261, 354) 2.24a खर्तुवेदा नवाद्र्यर्था दिङ्नागास् त्र्यर्थकुञ्जराः/(460, 710, 853) 2.24b नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः॥(1007, 1171) 2.25a शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः/(1345, 1528) 2.25b नवरूपमहीध्रैका गजैकाङ्कनिशाकराः//1719, 1918) 2.26a गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः/(2123, 2333) 2.26b वस्वर्णवार्थयमलास् तुरङ्गर्तुनगाश्विनः॥(2548, 2767) 2.27a नवाष्टनवनेत्राणि पावकैकयमाग्नयः/(2989, 3293) 2.27b गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः॥(3438) 2.28a परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः/(1397) 2.28b तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिर् उच्यते॥(C इष्यते) 2.29a ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च/ 2.29b शेषं केन्द्रपदं तस्माद् भुजज्या कोटिर् एव च//(C केन्द्रं पदं) 2.30a गताद् भुजज्या विषमे गम्यात् कोटिः पदे भवेत्/ 2.30b *युग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत्॥(C समे) 2.31a लिप्तास् तत्त्वयमैर् भक्ता *लब्धं ज्यापिण्डिकं गताम्/(C लब्धा ज्यापिण्डिका गताः) 2.31b गतगम्यान्तराभ्यस्तं विभजेत् तत्त्वलोचनैः॥(225) 2.32a तदवाप्तफलं योज्यं ज्यापिण्डे *गतसंज्ञके/(C गतसंज्ञिते) 2.32b स्यात् क्रमज्याविधिर् अयं उत्क्रमज्यास्व् अपि स्मृतः॥ 2.33a ज्यां *प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्/(C प्रोज्झ्यान्यत्तत्त्वयमैर् हत्वा)(225) 2.33b संख्यातत्त्वाश्विसंवर्गे *संयोज्य धनुर् उच्यते॥(C संयोज्यं) (225) 2.34a रवेर् मन्दपरिध्यंशा मनवः शीतगो रदाः/ (14, 32) 3.34b युग्मान्ते विषमान्ते तु नखलिप्तोनितास् तयोः॥ 2.35a युग्मान्ते +अर्थाद्रयः *खाग्निसुराः सूर्या नवार्णवाः/(C खाग्निः सुरास्)(75, 30, 33, 12, 49) 2.35b ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयः॥ 2.36a कुजादीनां *अतः शीघ्रा युग्मान्ते +अर्थाग्निदस्रकाः/(C ततश् शैघ्र्या)(235) 2.36b गुणाग्निचन्द्राः *खनगा द्विरसाक्षीणि गो+अग्नयः॥(C खागाश् च)(133, 70, 262, 39) 2.37a ओजान्ते *द्वित्रियमला द्विविश्वे यमपर्वताः/(C द्वित्रिकयमाः)(132, 72) 2.37b खर्तुदस्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः॥(260,40) 2.38a ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता/ 2.38b *युग्मे वृत्ते धनर्णं स्याद् ओजाद् ऊनाधिके स्फुटम्॥ (C युग्मवृत्ते) 2.39a तद्गुणे भुजकोटिज्ये भगणांशविभाजिते/ 2.39b तद्भुजज्याफलधनुर् मान्दं लिप्तादिकं फलम्॥ 2.40a *शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम्/(C शैघ्रे) 2.40b संशोध्यं तु *त्रिजीवायां कर्क्यादौ कोटिजं फलम्॥(C त्रिजीवातः) 2.41a तद्बाहुफलवर्गैक्यान् मूलं कर्णश् चलाभिधः/ 2.41b त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम्॥ 2.42a लब्धस्य चापं लिप्तादिफलं *शैघ्र्यम् इदं स्मृतम्/ (C शैघ्रम्) 2.42b एतद् आद्ये कुजादीनां चतुर्थे चैव कर्मणि॥ 2.43a मान्दं कर्मैकम् अर्केन्दोर् भौमादीनाम् अथोच्यते/ 2.43b *शैघ्र्यं मान्दं पुनर् मान्दं शैघ्र्यं चत्वार्य् अनुक्रमात्॥(C शैघ्रं) 2.44a मध्ये शीघ्रफलस्यार्धं मान्दम् अर्धफलं तथा/ 2.44b मध्यग्रहे *मन्दफलं सकलं शैघ्र्यम् एव च//(C पुनर् मान्दं) 2.45a अजादिकेन्द्रे सर्वेषां *शैघ्र्ये मान्दे च कर्मणि/(C मान्दे शैघ्रे) 2.45b धनं ग्रहाणां लिप्तादि तुलादाव् र्णम् एव च// 2.46a अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर् विभाजिता/ 2.46b भचक्रकलिकाभिस् तु लिप्ताः कर्या ग्रहे +अर्कवत्॥ 2.47a स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर् निशापतेः/ 2.47b दोर्ज्यान्तरादिकं कृत्वा भुक्ताव् ऋणधनं भवेत्॥ 2.48a ग्रहभुक्तेः फलं कार्यं ग्रहवन् मन्दकर्मणि/ 2.48b दोर्ज्यान्तरगुणा भुक्तिस् तत्त्वनेत्रोद्धृता पुनः॥ (225) 2.49a स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कलाः/] 2.49b कर्क्यादौ तु धनं तत्र मकरादाव् ऋणं स्मृतम्॥ 2.50a मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितः/ 2.50b तच्छेशं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोः॥ 2.51a चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम्/ 2.51b ऋणम् ऊने +अधिके प्रोज्झ्य शेषं वक्रगतिर् भवेत्॥ 2.52a दूरस्थितः स्वशीघ्रोच्चाद् ग्रहः शिथिलरश्मिभिः/ 2.52b सव्येतराकृष्ततनुर् भवेत् वक्रगतिस् तदा॥ 2.53a कृतर्तुचन्द्रैर् वेदेन्द्रैः शून्यत्र्येकैर् गुणाष्टभिः/(164, 144, 130, 83) 2.53b शररुद्रैश् चतुर्थेषु केन्द्रांशैर् भूसुतादयः॥(115) 2.54a भवन्ति वक्रिणस् तैस् तु स्वैः स्वैश् चक्राद् विशोधितैः/ 2.54b अवशिष्टांशतुल्यैः स्वैः केन्द्रैर् उज्झन्ति वक्रताम्॥ 2.55a महत्त्वाच् छीघ्रपरिधेः सप्तमे भृगुभूसुतौ/ 2.55b अष्टमे जीवशशैजौ नवमे तु शनैश्चरः॥ 2.56a कुजार्किगुरुपातानां ग्रहवच् छीघ्रजं फलम्/ 2.56b वामं तृतीयकं मान्दं बुधभार्गवयोः फलम्॥ 2.57a स्वपातोनाद् ग्रहाज् जीवा शीघ्राद् भृगुजसौम्ययोः/ 2.57b विक्षेपघ्न्य् अन्त्यकर्णाप्ता विक्षेपस् त्रिज्यया विधोः॥ 2.58a विक्षेपापक्रमैकत्वे क्रान्तिर् विक्षेपसंयुता/ 2.58b दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता॥ 2.59a ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः/ 2.59b चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः॥ 2.60a क्रान्तेः क्रमोत्क्रम्मज्ये द्वे कृत्वा तत्रोत्क्रमज्यया/ 2.60b हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्॥ 2.61a क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता/ 2.61b त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः॥ 2.62a तत्कार्मुकम् उदक्क्रान्तौ *धनशनी पृथक्स्थिते/(C धनहानी) 2.62b स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते॥ 2.63a याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे/ 2.63b विक्षेपयुक्तोनितया क्रान्त्या भानाम् अपि स्वके॥ 2.64a भभोगो +अष्टशतीलिप्ताः खाश्विशैलास् तथा तिथेः/ 2.64b ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम्॥ 2.65a रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः/ 2.65b गता गम्याश् च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः॥ 2.66a अर्कोनचन्द्रलिप्ताभ्यस् तिथयो भोगभाजिताः/ 2.66b गता गम्याश् च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः॥ 2.67a ध्रुवाणि शकुनिर् नागं तृतीयं तु चतुष्पदम्/ 2.67b किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश् चापरार्धतः॥ 2.68a बवादीनि ततः सप्त चराख्यकरणानि च/ 2.68b मासे +अष्टकृत्व एकैकं करणानां प्रवर्तते॥ 2.69a तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत्/ 2.69b एषा स्फुतगतिः प्रोक्ता सूर्यादीनां खचारिणाम्॥ 3.01a शिलातले +अम्बुसंशुद्धे वज्रलेपे +अपि वा समे/ 3.01b तत्र शङ्क्वङ्गुलैर् इष्टैः समं मण्डलम् आलिखेत्॥ 3.02a तन्मध्ये स्थापयेच् छङ्कुं कल्पनाद्वादशाङ्गुलम्/ 3.02b तच्छायाग्रं स्पृशेद् यत्र वृत्ते पूर्वापरार्धयोः॥ 3.03a तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ/ 3.03b तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा॥ 3.04a याम्योत्तरदिशोर् मध्ये तिमिना पूर्वपश्चिमा/ 3.04b दिङ्मध्यमत्स्यैः संसाध्या विदिशस् तद्वद् एव हि॥ 3.05a चतुरस्रं बहिः कुर्यात् सूत्रैर् मध्याद् विनिर्गतैः/ 3.05b भुजसूत्राङ्गुलैस् तत्र दत्तैर् इष्टप्रभा स्मृता॥ 3.06a प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डले/ 3.06b उनण्डले च विषुवन्मण्डले परिकीर्त्यते॥ 3.07a रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा/ 3.07b इष्टच्छायाविषुवतोर् मध्यम् अग्राभिधीयते॥ 3.08a शङ्कुच्छायाकृतियुतेर् मूलं कर्णो +अस्य वर्गतः/ 3.08b प्रोज्झ्य शङ्कुकृतिं मूलं छाया शङ्कुर् विपर्ययात्॥ 3.09a त्रिंशत्कृत्यो युगे भानां चक्रं प्राक् परिलम्बते/ 3.09b तद्गुणाद् भूदिनैर् भक्ताद् द्युगणाद् यद् अवाप्यते॥ 3.10a तद्दोस् त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः/ 3.10b तत्संस्कृताद् ग्रहात् क्रान्तिच्छायाचरदलादिकम्॥ 3.11a स्फुटं दृक्तुल्यतां गच्छेद् अयने विषुवद्वये/ 3.11b प्राक् चक्रं चलितं हीने छायार्कात् करणागते॥ 3.12a अन्तरांशैर् अथावृत्य पश्चाच् छेषैस् तथाधिके/ 3.12b एवं विषुवती छाया स्वदेशे या दिनार्धजा॥ 3.13a दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा॥ 3.13b शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते/ 3.14a लम्बाक्षज्ये तयोश् चापे लम्बाक्षौ दक्षिणौ सदा/ 3.14b मध्यच्छाया भुजस् तेन गुणिता त्रिभमौर्विका॥ 3.15a स्वकर्णाप्ता धनुर्लिप्ता नतास् ता दक्षिणे भुजे/ 3.15b उत्तराश् चोत्तरे याम्यास् ताः सूर्यक्रान्तिलिप्तिकाः॥ 3.16a दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश् चाक्षलिप्तिकाः/ 3.16b ताभ्यो +अक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम्॥ 3.17a लम्बज्यार्कगुणाक्षज्या विषुवद्भाथ लम्बया/ 3.17b स्वाक्षार्कनतभागानां दिक्साम्ये +अन्तरम् अन्यथा॥ 3.18a दिग्भेदे +अपक्रमः शेषस् तस्य ज्या त्रिज्यया हता/ 3.18b परमापक्रमज्याप्ता चापं मेषादिगो रविः॥ 3.19a कर्क्यादौ प्रोज्झ्य चक्रार्धात् तुलादौ भार्धसंयुतात्/ 3.19b मृगादौ प्रोज्झ्य भगणान् मध्याह्ने +अर्कः स्फुटो भवेत्॥ 3.20a तन्मान्दम् असकृद् वामं फलं मध्यो दिवाकरः/ 3.20b स्वाक्षार्कापक्रमयुतिर् दिक्साम्ये +अन्तरम् अन्यथा॥ 3.21a शेषं नतांशाः सूर्यस्य तद्बाहुज्या च कोटिज्या/ 3.21b शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम्॥ 3.22a कोटिज्यया विभज्याप्ते छायाकर्णाव् अहर्दले/ 3.22b क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया॥ 3.23a अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका/ 3.23b विषुवद्भायुतार्काग्रा याम्ये स्याद् उत्तरो भुजः॥ 3.24a विषुवत्याम् विशोध्योदग्गोले स्याद् बाहुर् उत्तरः/ 3.24b विपर्ययाद् भुजो याम्यो भवेत् प्राच्यपरान्तरे॥ 3.25a माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता/ 3.25b लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे॥ 3.26a क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ/ 3.26b सौम्याक्षोना यदा कान्तिः स्यात् तदा द्युदलश्रवः॥ 3.27a विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः/ 3.27b स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका॥ 3.28a स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका/ 3.28b त्रिज्यावर्गार्धतो +अग्रज्यावर्गोनाद् द्वादशाहतात्॥ 3.29a पुनर् द्वादशनिघ्नाच् च लभ्यते यत् फलं बुधैः/ 3.29b शङ्कुवर्गार्धसंयुक्तविषुवद्वर्गभाजितात्॥ 3.30a तदेव करणी नाम तां पृथक् स्थापयेद् बुधः/ 3.30b अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा॥ 3.31a भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम्/ 3.31b फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः॥ 3.32a याम्ययोर् विदिशोः शङ्कुर् एवं याम्योत्तरे रवौ/ 3.32b परिभ्रमति शङ्कोस् तु शङ्कुर् उत्तरयोस् तु सः॥ 3.33a तत्त्रिज्यावर्गविश्लेषान् मूलं दृग्ज्याभिधीयते/ 3.33b स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते॥ 3.34a छायाकर्णौ तु कोणेषु यथास्वं देशकालयोः/ 3.34b त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता॥ 3.35a अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा/ 3.35b त्रिज्याभक्ता भवेच् छेदो लम्बज्याघ्नो +अथ भाजितः॥ 3.36a त्रिभज्यया भवेच् छङ्कुस् तद्वर्गं परिशोधयेत्/ 3.36b त्रिज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत्॥ 3.37a अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता/ 3.37b दृग्ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच् च यत् पदम्/ 3.38a शङ्कुः स त्रिभजीवाघ्नः स्वलम्बज्याविभाजितः/ 3.38b छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः॥ 3.39a उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम्/ 3.39b उत्क्रमज्याभिर् एवं स्युः प्राक्पश्चार्धनतासवः॥ 3.40a इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता/ 3.40b क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता॥ 3.41a तच्चापं भादिकं क्षेत्रं पदैस् तत्र भवो रविः/ 3.41b इष्टे +अह्नि मध्ये प्राक्पश्चाद् धृते बाहुत्रयान्तरे॥ 3.42a मत्स्यद्वयान्तरयुतेस् त्रिस्पृक्सूत्रेण भाभ्रमः/ 3.42b त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः॥ 3.43a क्रमाद् एकद्वित्रिभज्यास् तच्चापानि पृथक् पृथक्/ 3.43b स्वाधो +अधः परिशोध्याथ मेषाल् लङ्कोदयासवः॥ 3.44a खागाष्टयो +अर्थगो +अगैकाः शरत्र्यङ्कहिमांशवः/ 3.44b स्वदेशचरखण्डोना भवन्तीष्टोदयासवः॥ 3.45a व्यस्ता व्यस्तैर् युताः स्वैः स्वैः कर्कटाद्यास् ततस् त्रयः/ 3.45b उत्क्रमेण षडेवैते भवन्तीष्टास् तुलादयः॥ 3.46a गतभोग्यासवः कार्या भास्कराद् इष्टकालिकात्/ 3.46b स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः॥ 3.47a अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत्/ 3.47b तद्वत् तदेष्यलग्नासून् एवं यातात् तथोत्क्रमात्॥ 3.48a शेषं चेत् त्रिंशताभ्यस्तम् अशुद्धेन विभाजितम्/ 3.48b भागैर् युक्तं च हीनं च तल्लग्नं क्षितिजे तदा॥ (C भागहीनं च युक्तं च) 3.49a प्राक्पश्चान् नतनाडीभिस् तस्माल् लङ्कोदयासुभिः/ 3.49b भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत्॥ 3.50a भोग्यासून् ऊनकस्याथ भुक्तासून् अधिकस्य च/ 3.50b सम्पीण्ड्यान्तरलग्नासून् एवं स्यात् कालसाधनम्॥ 3.51a सूर्याद् ऊने निशाशेषे लग्ने +अर्काद् अधिके दिवा/ 3.51b भचक्रार्धयुताद् भानोर् अधिक्के +अस्तमयात् परम्॥ [चन्द्रग्रहण] 4.01a सार्धानि षट्सहस्राणि योजनानि विवस्वतः/ 4.01b विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम्॥ 4.02a स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ/ 4.02b रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः॥ 4.03a शशाङ्ककक्षागुणितो भाजितो वा +अर्ककक्षया/ 4.03b विष्कम्भश् चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिका॥ 4.04a स्फुटेन्दुभुक्तिर् भूव्यासगुणिता मध्ययोद्धृता/ 4.04b लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम्॥ 4.05a मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम्/ 4.05b विशोध्य लब्धं सूच्यां तु तमो लिप्तास् तु पूर्ववत्॥ 4.06a भानोर् भार्धे महीच्छाया तत्तुल्ये +अर्कसमे +अपि/ 4.06b शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके॥ 4.07a तुल्यौ राश्यादिभिः स्याताम् अमावास्यान्तकालिकौ/ 4.07b सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकौ समौ॥ 4.08a गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ/ 4.08b समलिप्तौ भवेतां तौ पातस् तात्कालिको +अन्यथा॥ 4.09a छादको भास्करस्येन्दुर् अधःस्थो घनवद् भवेत्/ 4.09b भूच्छायां प्राङ्मुखश् चन्द्रो विशत्य् अस्य भवेद् असौ॥ 4.10a तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः/ 4.10b योगार्धात् प्रोज्झ्य यच्छेषं तावच् छन्नं तद् उच्यते॥ 4.11a यद् ग्राह्यम् अधिके तस्मिन् सकलं न्यूनम् अन्यथा/ 4.11b योगार्धाद् अधिके न स्याद् विक्षेपे ग्राससम्भवः॥ 4.12a ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक्/ 4.12b विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्याम् उभे पदे॥ 4.13a षष्ठ्या संगुण्य सूर्येन्द्वोर् भुक्त्यन्तरविभाजिते/ 4.13b स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः॥ 4.14a स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्ठिभाजिताः/ 4.14b लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः॥ 4.15a तद्विक्षेपैः स्थितिदलं विमर्दार्धे तथा +असकृत्/ 4.15b संसाध्यम् अन्यथा पाते तल्लिप्तादिफलं स्वकम्॥ 4.16a स्फुटतिथ्यवसाने तु मध्यग्रहणम् आदिशेत्/ 4.16b स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस् तु संयुते॥ 4.17a तद्वद् एव विमर्दार्धनाडिकाहीनसंयुते/ 4.17b निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे॥ 4.18a इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः/ 4.18b भुक्त्यन्तरं समाहन्यात् षष्ट्याप्ताः कोटिलिप्तिकाः॥ 4.19a भानोर् ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसंगुणाः/ 4.19b स्फुटस्थित्यर्धसंभक्ताः स्फुटाः कोटिकलाः स्मृता॥ 4.20a क्षेपो भुजस् तयोर् वर्गयुतेर् मूलं श्रवस् तु तत्/ 4.20b मानयोगार्धतः प्रोज्झ्य ग्रासस् तात्कालिको भवेत्॥ 4.21a मध्यग्रहणतश् चोर्ध्वम् इष्टनाडीर् विशोधयेत्/ 4.21b स्थित्यर्धान् मौक्षिकाच् छेषं प्राग्वच् च्छेषं तु मौक्षिके॥ 4.22a ग्राह्यग्राहकयोगार्धाच् छोध्याः स्वच्छन्नलिप्तिकाः/ 4.22b ताद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम्॥ 4.23a कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः/ 4.23b मध्येन लिप्तास् तन्नाड्यः स्थितिवद् ग्रासनाडिकाः॥ 4.24a नतज्या +अक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम्/ 4.24b वलनांशा सौम्ययाम्याः पूर्वापरकपालयोः॥ 4.25a राशित्रययुताद् ग्राह्यात् क्रान्त्यंशैर् दिक्समैर् युताः/ 4.25b भेदे +अन्तराज् ज्या वलना सप्तत्यङ्गुलभाजिता॥ 4.26a सोन्नतं दिनमध्यार्धं दिनार्धाप्तं फलेन तु/ 4.26b छिन्द्याद् विक्षेपमानानि तान्य् एषाम् अङ्गुलानि तु॥ [सूर्यग्रहण] 5.01a मध्यलग्नसमे भानौ हरिजस्य न सम्भवः/ 5.01b अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेर् अपि॥ 5.02a देशकालविशेषेण यथावनतिसम्भवः/ 5.02b लम्बनस्यापि पूर्वान्यदिग्वशाच् च तथोच्यते॥ 5.03a लग्नं पर्वान्तनाडीनां कुर्यात् स्वैर् उदयासुभिः/ 5.03b तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा॥ 5.04a तदा लङ्कोदयैर् लग्नं मध्यसंज्ञं यथोदितम्/ 5.04b तत्क्रान्त्यक्षांशसंयोगो दिक्साम्ये +अन्तरम् अन्यथा॥ 5.05a शेषं नतांशास् तन्मौर्वी मध्यज्या साभिधीयते/ 5.05b मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम्॥ 5.06a मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम्/ 5.06b तत्त्रिज्यावर्गविश्लेषान् मूलं शङ्कुः स दृग्गतिः॥ 5.07a नतांशबाहुकोटिज्ये +अस्फुटे दृक्क्षेपदृग्गती/ 5.07b एकज्यार्धगतश् छेदो लब्धं दृग्गतिजीवया॥ 5.08a मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता/ 5.08b रवीन्द्वोर् लम्बनं ज्ञेयं प्राक्पश्चाद् घटिकादिकम्॥ 5.09a मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत्/ 5.09b धनम् ऊने +असकृत् कर्म यावत् सर्वं स्थिरीभवेत्॥ 5.10a दृक्क्षेपः शीततिग्मांश्वोर् मध्यभुक्त्यन्तराहतः/ 5.10b तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिर् भवेत्॥ 5.11a दृक्क्षेपात् सप्ततिहृताद् भवेद् वावनतिः फलम्/ 5.11b अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात्॥ 5.12a मध्यज्यादिग्वशात् सा च विज्ञेया दक्षिणोत्तरा/ 5.12b सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषितान्यथा॥ 5.13a तया स्थितिविमर्दार्धग्रासाद्यं तु यथोदितम्/ 5.13b प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत्॥ 5.14a स्थित्यर्धोनाधिकात् प्राग्वत् तिथ्या(?)न्तलाल् लम्बनं पुनः/ 5.14b ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम्॥ 5.15a प्राक्कपाले +अधिकं मध्याद् भवेत् प्राग्रहणं यदि/ 5.15b मौक्षिकं लम्बनं हीनं पश्चार्धे तु विपर्ययः॥ 5.16a तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा/ 5.16b हरिजान्तरकं शोध्यं यत्रैतत् स्याद् विपर्ययः॥ 5.17a एतद् उक्तं कपालैक्ये तद्भेदे लम्बनैकता/ 5.17b स्वे स्वे स्थितिदले योज्या विमर्दार्धे +अपि चोक्तवत्॥ [छेद्यक] 6.01a न छेद्यकम् ऋते यस्माद् भेदा ग्रहणयोः स्फुटाः/ 6.01b ज्ञायन्ते तत् प्रवक्ष्यामि छेद्यकज्ञानम् उत्तमम्॥ 6.02a सुसाधितायाम् अवनौ बिन्दुं कृत्वा ततो लिखेत्/ 6.02b सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम्॥ 6.03a ग्राह्यग्राहकयोगार्धसम्मितेन द्वितीयकम्/ 6.03b मण्डलं तत् समासाख्यं ग्राह्यार्धेन तृतीयकम्॥ 6.04a याम्योत्तराप्राच्यपरासाधनं पूर्ववद् दिशाम्/ 6.04b प्राग् इन्दोर् ग्रहणं पश्चान् मोक्षो +अर्कस्य विपर्ययात्॥ 6.05a यथादिशं प्राग्रहणं वलनं हिमदीधितेः/ 6.05b मौक्षिकं तु विपर्यस्तं विपरीतम् इदं रवेः॥ 6.06a वलनाग्रान् नयेन् मध्यं सूत्रं यद्य् अत्र संस्पृशेत्/ 6.06b तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ॥ 6.07a विक्षेपाग्रात् पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत्/ 6.07b तद्ग्राह्यबिन्दुसंस्पर्शाद् ग्रासमोक्षौ विनिर्दिशेत्॥ 6.08a नित्यशो +अर्कस्य विक्षेपाः परिलेखे यथादिशम्/ 6.08b विपरीताः शशाङ्कस्य तद्वशाद् अथ मध्यमम्॥ 6.09a वलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि/ 6.09b भेदे पश्चान् मुखं देयम् इन्दोर् भानोर् विपर्ययात्॥ 6.10a वलनाग्रात् पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत्/ 6.10b मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत्॥ 6.11a विक्षेपाग्राल् लिखेद् वृत्तं ग्राहकार्धेन तेन यत्/ 6.11b ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत्॥ 6.12a छेद्यकं लिखता भूमौ फलके वा विपश्चिता/ 6.12b विपर्ययो दिशां कार्यः पूर्वापरकपालयोः॥ 6.13a स्वच्छत्वाद् द्वादशांशो +अपि ग्रस्तश् चन्द्रस्य दृश्यते/ 6.13b लिप्तात्रयम् अपि ग्रस्तं तीक्ष्णत्वान् न विवस्वतः॥ 6.14a स्वसंज्ञितास् त्रयः कार्या विक्षेपाग्रेषु बिन्दवः/ 6.14b तत्र प्राङ्मध्ययोर् मध्ये तथा मौक्षिकमध्ययोः॥ 6.15a लिखेन् मत्स्यौ तयोर् मध्यान् मुखपुच्छविनिःसृतम्/ 6.15b प्रसार्य सूत्रद्वितयं तयोर् यत्र युतिर् भवेत्॥ 6.16a तत्र सूत्रेण विलिखेच् चापं बिन्दुत्रयस्पृशा/ 6.16b स पन्था ग्राहकस्योक्ता येनासौ सम्प्रयास्यति॥ 6.17a ग्राह्यग्राहकयोगार्धात् प्रोज्झ्येष्टग्रासम् आगतम्/ 6.17b अवशिष्टाङ्गुलसमां शलाकां मध्यबिन्दुतः॥ 6.18a तयोर् मार्गोन्मुखीं दद्याद् ग्रासतः प्राग्ग्रहाश्रिताम्/ 6.18b विमुञ्चतो मोक्षदिशि ग्राहकाध्वानम् एव सा॥ 6.19a स्पृशेद् यत्र ततो वृत्तं ग्राहकार्धेन संलिखेत्/ 6.19b तेन ग्राह्यं यदाक्रान्तं तत् तमोग्रस्तम् आदिशेत्॥ 6.20a मानान्तरार्धेन मितां शलाकां ग्रासदिङ्मुखीम्/ 6.20b निमीलनाख्यां दद्यात् सा तन्मार्गे यत्र संस्पृशेत्॥ 6.21a ततो ग्राहकखण्डेन प्राग्वन् मण्डलम् आलिखेत्/ 6.21b तद्ग्राह्यमण्डलयुतिर् यत्र तत्र निमीलनम्॥ 6.22a एवम् उन्मीलने मोक्षदिङ्मुखीं सम्प्रसारयेत्/ 6.22b विलिखेन् मण्डलं प्राग्वद् उन्मीलनम् अथोक्तवत्॥ 6.23a अर्धाद् ऊने सधूम्रं स्यात् कृष्णम् अर्धाधिकं भवेत्/ 6.23b विमुञ्चतः कृष्णताम्रं कपिलं सकलग्रहे॥ 6.24a रहस्यम् एतद् देवानां न देयं यस्य कस्यचित्/ 6.24b सुपरीक्षितशिष्याय देयं वत्सरवासिने॥ [ग्रहयुति] 7.01a ताराग्रहाणाम् अन्योन्यं स्यातां युद्धसमागमौ/ 7.01b समागमः शशाङ्केन सूर्येणास्तमनं सह// 7.02a शीघ्रे मन्दाधिके +अतीतः संयोगो भवितान्यथा/ 7.02b द्वयोः प्राग्यायिनोर् एवं वक्रिणोस् तु विपर्ययात्॥ 7.03a प्राग्यायिन्य् अधिके +अतीतो वक्रिण्य् एष्यः समागमः/ 7.03b ग्रहान्तरकलाः स्वस्वभुक्तिलिप्ताः समाहताः॥ 7.04a भुक्त्यन्तरेण विभजेद् अनुलोमविलोमयोः/ 7.04b द्वयोर् वक्रिण्य् अथैकस्मिन् भुक्तियोगेन भाजयेत्॥ 7.05a लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति/ 7.05b विपर्ययाद् वक्रगत्योर् एकस्मिंस् तु धनव्ययौ॥ 7.06a समालिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ/ 7.06b विवरं तद्वद् उद्धृत्य दिनादिफलम् इष्यते॥ 7.07a कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः/ 7.07b नतोन्नतं साधयित्वा स्वकाल् लग्नवशात् तयोः॥ 7.08a विषुवच्छाययाम्यस् तद्विक्षेपाद् द्वादशोद्धृतात्/ 7.08b फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम्॥ 7.09a लब्धं प्राच्याम् ऋणं सौम्याद् विक्षेपात् पश्चिमे धनम्/ 7.09b दक्षिणे प्राक्कपाले स्वं पश्चिमे तु तथा क्षमः॥ 7.10a सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः/ 7.10b विकलाः स्वम् ऋणं क्रान्तिक्षेपयोर् भिन्नतुल्ययोः॥ 7.11a नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने/ 7.11b शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाव् इदं स्मृतम्॥ 7.12a तात्कालिकौ पुनः कार्यौ विक्षेपौ च तयोस् ततः/ 7.12b दिक्तुल्ये त्व् अन्तरं भेदे योगः शिष्टं ग्रहान्तरम्॥ 7.13a कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः/ 7.13b विष्कम्भाश् चन्द्रकक्षायां भृगोः षष्टिर् उदाहृता॥ 7.14a त्रिचतुः कर्णयुत्याप्तास् ते द्विघ्नास् त्रिज्यया हताः/ 7.14b स्फुटाः स्वकर्णास् तिथ्याप्ता भवेयुर् मानलिप्तिकाः॥ 7.15a छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत्/ 7.15b ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे सम्प्रदिश्यते॥ 7.16a पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग् भ्रमसंस्थितौ/ 7.16b ग्रहान्त्रेण विक्षिप्ताव् अधो हस्तनिखातगौ॥ 7.17a छायाकर्णौ ततो दद्याच् छायाग्राच् छङ्कुमूर्धगौ/ 7.17b छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत्॥ 7.18a स्वशङ्कुमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यताम् इतौ/ 7.18b उल्लेखं तारकास्पर्शाद् भेदे भेदः प्रकीर्त्यते॥ 7.19a युद्धम् अंशुविमर्दाख्यम् अंशुयोगे परस्परम्/ 7.19b अंशाद् ऊने +अपसव्याख्यं युद्धम् एको +अत्र चेद् अणुः॥ 7.20a समागमो +अंशाद् अधिके भवतश् चेद् वलान्वितौ/ 7.20b अपसव्ये जितो युद्धे पिहितो +अणुर् अदीप्तितान्॥ 7.21a रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः/ 7.21b उदक्स्थो दीप्तिमान् स्थूलो जयी याम्ये +अपि यो बली॥ 7.22a आसन्नाव् अप्य् उभौ दीप्तौ भवतश् चेत् समागमः/ 7.22b स्वल्पौ द्वाव् अपि विध्वस्तौ भवेतां कूटविग्रहौ॥ 7.23a उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी/ 7.23b शशाङ्केनैवम् एतेषां कुर्यात् संयोगसाधनम्॥ 7.24a भावाभावाय लोकानां कल्पनेयं प्रदर्शिता/ 7.24b स्वमार्गगाः प्रयान्त्य् एते दूरम् अन्योन्यम् आश्रिताः॥ [नक्षत्रग्रहयुति] 8.01a प्रोच्यन्ते लिप्तिका भानां स्वभोगो +अथ दशाहतः/ 8.01b भवन्त्य् अतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः॥ 8.02a अष्टार्णवाः शून्यकृताः पञ्चषष्टिर् नगेषवः/ 8.02b अष्टार्था अब्धयो +अष्टागा अङ्गागा मनवस् तथा॥ 8.03a कृतेषवो युगरसाः शून्यवाणा वियद्रसाः/ 8.03b खवेदाः सागरनगा गजागाः सागरर्तवः॥ 8.04a मनवो +अथ रसा वेदा वैश्वम् आप्यार्धभोगगम्/ 8.04b आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिः/ 8.05a त्रिचतुः पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु/ 8.05b स्वभोगतो वियन् नागाः षट्कृतिर् यमलाश्विनः॥ 8.06a रन्ध्राद्रयः क्रमाद् एषां विक्षेपाः स्वाद् अपक्रमात्/ 8.06b दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव// 8.07a सौम्ये रसाः खं याम्ये +अगाः सौम्ये खार्कास् त्रयोदश/ 8.07b दक्षिणे रुद्रयमलाः सप्तत्रिंशद् अथोत्तरे॥ 8.08a याम्य +अध्यर्धत्रिककृता नव सार्धशरेषवः/ 8.08b उत्तरस्यां तथा षष्टिस् त्रिंशत् षट्त्रिंशद् एव हि॥ 8.09a दक्षिणे त्व् अर्धभागस् तु चतुर्विंशतिर् उत्तरे/ 8.09b भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम्॥ 8.10a अशीतिभागैर् याम्यायाम् अगस्त्यो मिथुनान्तगः/ 8.10b विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः॥ 8.11a विक्षेपो दक्षिणे भागैः खार्णवैः स्वाद् अपक्रमात्/ 8.11b हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ॥ 8.12a अष्टाभिस् त्रिंशता चैव विक्षिप्ताव् उत्तरेण तौ/ 8.12b गोलं लब्ध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम्॥ 8.13a वृषे सप्तदशे भागे यस्य याम्यो +अंशकद्वयात्/ 8.13b विक्षेपो +अभ्यधिको भिन्द्याद् रोहिण्याः शकतं तु सः॥ 8.14a ग्रहवद् द्युनिशे भानां कुर्याद् दृक्कर्म पूर्ववत्/ 8.14b ग्रहमेलकवच् छेषं ग्रहभुक्त्या दिनानि च// 8.15a एष्यो हीने गृहे योगो ध्रुवकाद् अधिके ततः/ 8.15b विपर्ययाद् वक्रगते ग्रहे ज्ञेयः समागमः॥ 8.16a फाल्गुन्योर् भाद्रपदयोस् तथैवाषाढयोर् द्वयोः/ 8.16b विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता॥ 8.17a पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता/ 8.17b हस्तस्य योगतारा सा श्रविष्ठायाश् च पश्चिमा॥ 8.18a ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा/ 8.18b भरण्याग्नेयपित्र्याणां रेवत्याश् चैव दक्षिणा॥ 8.19a रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि/ 8.19b यथा प्रत्यवशेषाणां स्थूला स्याद् योगतारका॥ 8.20a पूर्वस्यां ब्रह्महृदयाद् अंशकैः पञ्चभिः स्थितः/ 8.20b प्रजापतिर् वृषान्ते +असौ सौम्ये +अष्टत्रिंशदंशकैः॥ 8.21a अपांवत्सस् तु चित्राया उत्तरे +अंशैस् तु पञ्चभिः/ 8.21b बृहत् किञ्चिद् अतो भागैर् आपः षड्भिस् तथोत्तरे॥ [उदयास्त] 9.01a अथोदयस्तमययोः परिज्ञानं प्रकीर्त्यते/ 9.01b दिवाकरकराक्रान्तमूर्तिनाम् अप्लतेजसाम्॥ 9.02a सूर्याद् अभ्यधिकाः पश्चाद् अस्तं जीवकुजार्जजाः/ 9.02b ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा॥ 9.03a ऊना विवस्वतः प्राच्याम् अस्तं चन्द्रज्ञभार्गवाः/ 9.03b व्रजन्त्य् अभ्यधिकाः पस्चाद् उदयं शीघ्रयायिनः॥ 9.04a सूर्यास्तकालिकौ पश्चात् प्राच्याम् उदयकालिकौ/ 9.04b दिवा चार्कग्रहौ कुर्याद् दृक्कर्माथ ग्रहस्य तु॥ 9.05a ततो लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः/ 9.05b प्रतीच्यां षड्भयुतयोस् तद्वल् लग्नान्तरासवः॥ 9.06a एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च/ 9.06b अस्तांशा भूमिपुत्रस्य दश सप्ताधिकास् ततः॥ 9.07a पश्चाद् अस्तमयो +अष्टाभिर् उदयः प्राङ्महत्तया/ 9.07b प्राग् अस्तम् उदयः पश्चाद् अल्पत्वाद् दशभिर् भृगोः॥ 9.08a एवं बुधो द्वादशभिश् चतुर्दशभिर् अंशकैः/ 9.08b वक्री शीघ्रगतिश् चार्कात् करोत्य् अस्त्मयोदयौ॥ 9.09a एभ्यो +अधिकैः कालभागैर् दृश्या न्यूनैर् अदर्शनाः/ 9.09b भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः॥ 9.10a तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः/ 9.10b दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः॥ 9.11a तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते/ 9.11b स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः॥ 9.12a स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः/ 9.12b अभिजिद् ब्रह्महृदयं त्रयोदशभिर् अंशकैः॥ 9.13a हस्तश्रवणफाल्गुन्यः श्रविष्टा रोहिणीमघाः/ 9.13b चतुर्दशांशकैर् दृश्या विशाखाश्विनिदैवतम्॥ 9.14a कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षम् एव च/ 9.14b दृश्यन्ते पञ्चदशभिर् आषाढाद् द्वितयं तथा॥ 9.15a भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रिःसप्तकांशकैः/ 9.15b शेषाणि सप्तदशभिर् दृश्यादृश्यानि भानि तु॥ 9.16a अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः/ 9.16b विभज्य लब्धाः क्षेत्रांशास् तैर् दृश्यादृश्यताथवा॥ 9.17a प्राग् एषाम् उदयः पश्चाद् अस्तो दृक्कर्म पूर्ववत्/ 9.17b गतैष्यदिवसप्राप्तिर् भानुभुक्त्या सदैव हि॥ 9.18a अभिजिद् ब्रह्महृदयं स्वातीवैष्णववासवाः/ 9.18b अहिर्बुध्न्यम् उदक्स्थत्वान् न लुप्यन्ते +अर्करश्मिभिः॥ [चन्द्रशृङ्गोन्न] 10.01a उदयास्तविधिः प्राग्वत् कर्तव्यः शीतगोर् अपि/ 10.01b भागैर् द्वादशभिः पश्चाद् दृश्यः प्राग् यात्य् अदृश्यताम्॥ 10.02a रवीन्द्वोः षड्भयुतयोः प्राग्वल् लग्नान्तरासवः/ 10.02b एकराशौ रवीन्द्वोश् च कार्या विवरलिप्तिकाः॥ 10.03a तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजिते/ 10.03b तत्फलान्वितयोर् भूयः कर्तव्या विवरासवः॥ 10.04a एवं यावत् स्थिरीभूता रवीन्द्वोर् अन्तरासवः/ 10.04b तैः प्राणैर् अस्तमेतीन्दुः शुक्ले +अर्कास्तमयात् परम्॥ 10.05a भगणार्धं रवेर् दत्त्वा कार्यास् तद्विवरासवः/ 10.05b तैः प्राणैः कृष्णपक्षे तु शीतांशुर् उदयं व्रजेत्॥ 10.06a अर्केन्द्वोः क्रान्तिविश्लेषो दिक्साम्ये युतिर् अन्यथा/ 10.06b तज्ज्येन्दुर् अर्काद् यत्रासौ विज्ञेया दक्षिणोत्तरा॥ 10.07a मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा/ 10.07b तदार्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा॥ 10.08a शेषं लम्बज्यया भक्तं लब्धो बाहुः स्वदिङ्मुखः/ 10.08b कोटिः शङ्कुस् तयोर् वर्गयुतेर् मूलं श्रुतिर् भवेत्॥ 10.09a सूर्योनशीतगोर् लिप्ताः शुक्लं नवशतोद्धृताः/ 10.09b चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम्॥ 10.10a दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम्/ 10.10b ततः पश्चान् मुखी कोटिं कर्णं कोट्यग्रमध्यगम्॥ 10.11a कोटिकर्णयुताद् बिन्दोर् बिम्बं तात्कालिकं लिखेत्/ 10.11b कर्णसूत्रेण दिक्सिद्धिं प्रथमं परिकल्पयेत्॥ 10.12a शुक्लं कर्णेन तद्बिम्बयोगाद् अन्तर्मुखं नयेत्/ 10.12b शुक्लाग्रयाम्योत्तरयोर् मध्ये मत्स्यौ प्रसाधयेत्॥ 10.13a तन्मद्ख्यसूत्रसंयोगाद् बिन्दुत्रिस्पृग् लिखेद् धनुः॥ 10.13b प्राग्बिम्बं यादृग् एव स्यात् तादृक् तत्र दिने शशी॥ 510.14a कोट्या दिक् साधनात् तिर्यक्सूत्रान्ते शृङ्गम् उन्नतम्/ 10.14b दर्शयेद् उन्नतां कोटिं कृत्वा चन्द्रस्य साकृतिः॥ 10.15a कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस् तथासितम्/ 10.15b दद्याद् वामं भुजं तत्र पश्चिमं मण्डलं विधोः॥ [पात] 11.01a एकायनगतौ स्यातां सूर्यचन्द्रमसौ यदा/ 11.01b तद्युतौ मण्डले क्रान्त्योस् तुल्यत्वे वैधृताभिधः॥ 11.02a विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका/ 11.02b समास् तदा व्यतीपातो भगणार्धे तयोर् युतौ॥ 11.03a तुल्यांशुजालसम्पर्कात् तयोस् तु प्रवहाहतः/ 11.03b तद्दृक्क्रोधभवो वह्निर् लोकाभावाय जायते॥ 11.04a विनाशयति पातो +अस्मिन् लोकानाम् असकृद् यतः/ 11.04b व्यतीपातः प्रसिद्धो +अयं सञ्ज्ञाभेदेन वैधृतः॥ 11.05a स कृष्णो दारुणवपुर् लोहिताक्षो महोदरः/ 11.05b सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते॥ 11.06a भास्करेन्द्वोर् भचक्रान्तश् चक्रार्धावधिसंस्थयोः/ 11.06b दृक्तुल्यसाधितांशादियुक्तयोः स्वाव् अपक्रमौ॥ 11.07a अथौजपदगस्येन्दोः क्रान्तिर् विक्षेपसंस्कृता/ 11.07b यदि स्याद् अधिका भानोः क्रान्तेः पातो गतस् तदा॥ 11.08a ऊना चेत् स्यात् तदा भावी वामं युग्मपदस्य च/ 11.08b पदान्यत्वं विधोः क्रान्तिविक्षेपाच् चेद् विशुध्यति॥ 11.09a क्रान्त्योर् ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृते/ 11.09b तच्चापान्तरम् अर्धं वा योज्यं भाविनि शीतगौ॥ 11.10a शोध्यं चन्द्राद् गते पाते तत्सूर्यगतिताडितम्/ 11.10b चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत् फलम्॥ 11.11a तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात्/ 11.11b कर्मैतद् असकृत् तावद् यावद् क्रान्ती समे तयोः॥ 11.12a क्रान्त्योः समत्वे पातो +अथ प्रक्षिप्तांशोनिते विधौ/ 11.12b हीने +अर्धरात्रिकाद् यातो भावी तात्कालिके +अधिके॥ 11.13a स्थिरीकृतार्धरात्रेन्द्वोर् द्वयोर् विवरलिप्तिकाः/ 11.13b षष्टिघ्न्यश् चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः॥ 11.14a रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत्/ 11.14b तयोर् भुक्त्यन्तरेणाप्तं स्थित्यर्धं नाडिकादि तत्॥ 11.15a पातकालः स्फुटो मध्यः सो +अपि स्थित्यर्धवर्जितः/ 11.15b तस्य सम्भवकालः स्यात् तत् संयुक्तो +अन्त्यसांज्ञितः॥ 11.16a आद्यन्तकालयोर् मध्यः कालो ज्ञेयो +अतिदारुणः/ 11.16b प्रज्वलज् ज्वलनाकारः सर्वकर्मसु गर्हितः॥ 11.17a एकायनगतं यावद् अर्केन्द्वोर् मण्डलान्तरम्/ 11.17b सम्भवस् तावद् एवास्य सर्वकर्मविनाशकृत्॥ 11.18a स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः/ 11.18b प्राप्यत सुमहच्छ्रेयस् तत्कालज्ञानतस् तथा॥ 11.19a रवीन्द्वोस् तुल्यता क्रान्त्योर् विषुवत्सन्निधौ यदा/ 11.19b द्विर् भवेद् धि तदा पातः स्याद् अभावो विपर्ययात्॥ 11.20a शसाङ्कार्कयुतेर् लिप्ता भभोगेन विभाजिताः/ 11.20b लब्धं सप्तदशान्तो +अन्यो व्यतीपातस् तृतीयकः॥ 11.21a सार्पेन्द्रपौष्ण्यधिष्ण्यानाम् अन्त्याः पादा भसन्धयः/ 11.21b तदग्रभेष्व् आद्यपादो गण्डान्तं नाम कीर्त्यते॥ 11.22a व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा/ 11.22b एतद् भसन्धित्रितयं सर्वकर्मसु वर्जयेत्॥ 11.23a इत्य् एतत् परमं पुण्यं ज्योतिषां चरितं हितम्/ 11.23b र्हस्यं महद् आख्यातं किम् अन्यच्छ्रोतुम् इच्छसि॥ [भूगोल] 12.01a अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः/ 12.01b भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासुरः॥ 12.02a भगवन् किम्प्रमाणा भूः किम् आकारा किम् आश्रया/ 12.02b किंविभागा कथं चात्र सप्तपातालभूमयः॥ 12.03a अहोरात्रव्यवस्थां च विदधाति कथं रविः/ 12.03b कथं पर्येति वसुधां भुवनानि विभावयन्॥ 12.04a देवासुराणाम् अन्योन्यम् अहोरात्रं विपर्ययात्/ 12.04b किम् अथ तत् कथं वा स्याद् भानोर् भगणपूरणात्॥ 12.05a पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्/ 12.05b तद् एव किल सर्वत्र न भवेत् केन हेतुना॥ 12.06a दिनाब्दमासहोराणाम् अधिपा न समाः कुतः/ 12.06b कथं पर्येति भगणः सग्रहो +अयं किम् आश्रयः॥ 12.07a भूमेर् उपर्युपर्यूर्ध्वाः किम् उत्सेधाः किम् अन्तराः/ 12.07b ग्रहर्क्षकक्षाः किंमात्राः स्थिताः केन क्रमेण ताः॥ 12.08a ग्रीष्मे तीव्रकरो भानुर् न हेमन्ते तथाविधः/ 12.08b कियती तत्करप्राप्तिर् मानानि कति किं च तैः॥ 12.09a एवं मे संशयं छिन्धि भगवन् भूतभावन/ 12.09b अन्यो न त्वाम् ऋते छेत्ता विद्यते सर्वदर्शिवान्॥ 12.10a इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यम् अस्य हि/ 12.10b रहस्यं परम् अध्यायं ततः प्राह पुनः स तम्॥ 12.11a शृणुष्वैकमना भूत्वा गुह्यम् अध्यात्म संज्ञितम्/ 12.11b प्रवक्ष्याम्य् अतिभक्तानां नादेयं विद्यते मम// 12.12a वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः/ 12.12b अव्यक्तो निर्गुणः शान्तः पञ्चविंशात् परो +अव्ययः॥ 12.13a प्रकृत्यन्तर्गतो देवो बहिर् अन्तश् च सर्वगः/ 12.13b सङ्कर्षणो +अपः सृष्ट्वादौ तासु वीर्यम् अवासृजत्॥ 12.14a तदण्डम् अभवद् धैमं सर्वत्र तमसावृतम्/ 12.14b तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः॥ 12.15a हिरण्यगर्भो भगवान् एष छन्दसि पठ्यते/ 12.15b आदित्यो ह्य् आदिभूतत्वात् प्रसूत्या सूर्य उच्यते॥ 12.16a परं ज्योतिस् तमः पारे सूर्यो +अयं सवितेति च/ 12.16b पर्येति भुवनान् एष भावयन् भूतभावनः॥ 12.17a प्रकाशात्मा तमोहन्ता महान् इत्य् एष विश्रुतः/ 12.17b ऋचो +अस्य मण्डलं सामान्युस्त्रामूर्तिर् यजूंषि च// 12.18a त्रयीमहो +अयं भगवां कालात्मा कालकृद् विभुः/ 12.18b सर्वात्मा सर्वगः सूक्ष्मः सर्वम् अस्मिन् प्रतिष्ठितम्॥ 12.19a रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम्/ 12.19b छन्दांस्य् अश्वाः सप्त युक्ताः पर्यटत्य् एष सर्वदा॥ 12.20a त्रिपादम् अमृतं गुह्यं पादो +अयं प्रकटो +अभवत्/ 12.20b सो +अहङ्कारं जगत्सृष्ट्यै ब्रह्माणम् असृजत् प्रभुः॥ 12.21a तस्मै वेदान् वरान् दत्त्वा सर्वलोकपितामहम्/ 12.21b प्रतिष्ठाप्याण्डमध्ये +अथ स्वयं पर्येति भावयन्॥ 12.22a अथ सृष्ट्यां मनश् चक्रे ब्रह्माहङ्कारमूर्तिभृत्/ 12.22b मनसश् चन्द्रमा जज्ञे सूर्यो +अक्ष्णोस् तेजसां निधिः॥ 12.23a मनसः खं ततो वायुर् अग्निर् आपो धरा क्रमात्/ 12.23b गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे॥ 12.24a अग्नीषोमौ भानुचन्द्रौ ततस् त्व् अङ्गारकादयः/ 12.24b तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे॥ 12.25a पुनर् द्वादशधात्मानं व्यभजद् राशिसञ्ज्ञकम्/ 12.25b नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी॥ 12.26a ततश् चराचरं विश्वं निर्ममे देवपूर्वकम्/ 12.26b ऊर्ध्वमध्याधरेभ्यो +अथ स्रोतोभ्यः प्रकृतीः सृजन्॥ 12.27a गुणकर्मविभागेन सृष्ट्वा प्राग्वद् अनुक्रमात्/ 12.27b विभागं कल्पयामास यथास्वं वेददर्शनात्॥ 12.28a ग्रहनक्षत्रतारानां भूमेर् विश्वस्य वा विभुः/ 12.28b देवासुरमनुष्याणां सिद्धानां च यथाक्रमम्॥ 12.29a ब्रह्माण्डम् एतत् सुषिरं तत्रेदं भूर्भुवादिकम्/ 12.29b कटाहद्वितयस्येव सम्पुटं गोलकाकृति॥ 12.30a ब्रह्माण्डमध्ये परिधिर् व्योमकक्षाभिधीयते/ 12.30b तन्मध्ये भ्रमणं भानाम् अधो +अधः क्रमशस् तथा॥ 12.31a मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः/ 12.31b परिभ्रमन्त्य् अधो+अधःस्थाः सिद्ध्हविद्याधरा घनाः॥ 12.32a मध्ये समन्ताद् अण्डस्य भूगोलो व्योम्नि तिष्ठति/ 12.32b बिभ्रानः परमां शक्तिं ब्रह्मणो धारणात्मकाम्॥ 12.33a तदन्तरपुटाः सप्त नागासुरसमाश्रयाः/ 12.33b दिव्यौषधिरसोपेता रम्याः पातालभूमयः॥ 12.34a अनेकरत्ननिचयो जाम्बूनदमयो गिरिः/ 12.34b भूगोलमध्यगो मेरुर् उभयत्र विनिर्गतः॥ 12.35a उपरिष्टात् स्थितास् तस्य सेन्द्रा देवा महर्षयः/ 12.35b अधस्ताद् असुरास् तद्वद् द्विषन्तो +अन्योन्यम् आश्रिताः॥ 12.36a ततः समन्तात् परिधिः क्रमेणायं महार्णवः/ 12.36b मेखलेव स्थितो धात्र्या देवासुरविभागकृत्॥ 12.37a समन्तान् मेरुमध्यात् तु तुल्यभागेषु तोयधेः/ 12.37b द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः॥ 12.38a भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता/ 12.38b भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा॥ 12.39a याम्यायां भारते वर्षे लङ्का तद्वन् महापुरी/ 12.39b पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता॥ 12.40a उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता/ 12.40b तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः॥ 12.41a भूवृत्तपादविवरास् ताश् चान्योन्यं प्रतिष्ठिताः/ 12.41b ताभ्यश् चोत्तरगो मेरुस् तावान् एव सुराश्रयः॥ 12.42a तासाम् उपरिगो याति विषुवस्थो दिवाकरः/ 12.42b न तासु विषुवच्छाया नाक्षस्योन्नतिर् इष्यते॥ 12.43a मेरोर् उभयतो मध्ये ध्रुवतारे नभः स्थिते/ 12.43b निरक्षदेशसंस्थानाम् उभये क्षितिजाश्रये॥ 12.44a अतो नाक्षत्रोच्छ्रयस् तासु ध्रुवयोः क्षितिजस्थयोः/ 12.44b नवतिर् लम्बकांशास् तु मेरावक्षांशकास् तथा/ 12.45a मेषादौ देवभागस्थे देवानां याति दर्शनम्/ 12.45b असुराणां तुलादौ तु सूर्यस् तद्भागसञ्चरः॥ 12.46a अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः/ 12.46b देवभागे सुराणां तु हेमन्ते मन्दतान्यथा॥ 12.47a देवासुरा विषुवति क्षितिजस्थं दिवाकरम्/ 12.47b पश्यन्त्य् अन्योन्यम् एतेषां वामसव्ये दिनक्षपे॥ 12.48a मेषादाव् उदितः सूर्यस् त्रीन् राशीन् उदगुत्तरम्/ 12.48b सञ्चरन् प्रागहर्मध्यं पूरयेन् मेरुवासिनाम्॥ 12.49a *कर्क्यादीन् सञ्चरंश् तद्वद् अह्नः पश्चार्धम् एव सः/(C कर्कादीन्) 12.49b तुलादींस् त्रीन् मृगादींश् च तद्वद् एव सुरद्विषाम्॥ 12.50a अतो दिनक्षपे तेषाम् अन्योन्यं हि विपर्ययात्/ 12.50b अहोरात्रप्रमाणं च भानोर् भगणपूरणात्॥ 12.51a दिनक्षपार्धम् एतेषाम् अयनान्ते विपर्ययात्/ 12.51b उपर्यात्मानम् अन्योन्यं कल्पयन्ति सुरासुराः॥ 12.52a अन्ये +अपि समसूत्रस्था मन्यन्ते +अधः परस्परम्/ 12.52b भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः॥ 12.53a सर्वत्रैव महीगोले स्वस्थानम् उपरि स्थितम्/ 12.53b मन्यन्ते खे यतो गोलस् तस्य क्वोर्धवं क्व वाधः॥ 12.54a अल्पकायतया लोकाः स्वस्थानात् सर्वतो मुखम्/ 12.54b पश्यन्ति वृत्ताम् अप्य् एतां चक्राकारां वसुन्धराम्॥ 12.55a सव्यं भ्रमति देवानाम् अपसव्यं सुरद्विषाम्/ 12.55b उपरिष्टाद् भगोलो +अयं व्यक्षे पश्चान् मुखः सदा॥ 12.56a अतस् तत्र दिनं त्रिंशन्नाडिकं शर्वदी तथा/ 12.56b हानिवृद्धी सदा वामं सुरासुरविभागयोः॥ 12.57a मेषादौ तु सदा वृद्धिर् उदगुत्तरतो +अधिका/ 12.57b देवांशे च क्षपाहानिर् विपरीतं तथासुरे॥ 12.58a तुलादौ द्युनिशोर् वामं क्षयवृद्धी तयोर् उभे/ 12.58b देशक्रान्तिवशान् नित्यं तद्विज्ञानं पुरोदितम्॥ 12.59a भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्/ 12.59b अवाप्तयोजनैर् अर्को व्यक्षाद् यात्य् उपरिस्थितः॥ 12.60a परमापक्रमाद् एवं योजनानि विशोधयेत्/ 12.60b भूवृत्तपादाच् छेषाणि यानि स्युर् योजनानि तैः॥ 12.61a अयनान्ते विलोमेन देवासुरविभागयोः/ 12.61b नाडीषष्ट्या सकृद् अहर्निशाप्य् अस्मिन् सकृत् तथा॥ 12.62a तदन्तरे +अपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः/ 12.62b परतो विपरीतो +अयं भगोलः परिवर्तते॥ 12.63a ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः/ 12.63b धनुर् मृगस्थः सविता देवभागे न दृश्यते॥ 12.64a तथा चासुरभागे तु मिथुने कर्कटे स्थितः/ 12.64b नष्टच्छाया महीवृत्तपादे दर्शनम् आदिशेत्॥ 12.65a एकज्यापक्रमानीतैर् योजनैः परिवर्जिते/ 12.65b भूमिकक्षाचतुर्थांशे व्यक्षाच् छेषैस् तु योजनैः॥ 12.66a धनुर् मृगालिकुम्भेषु संस्थितो +अर्को न दृश्यते/ 12.66b देवभागे +असुराणां तु वृषाद्ये भचतुष्टये॥ 12.67a मेरौ *मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम्/(D -चकार्धे) 12.67b सकृद् एवोदितं तद्वद् असुराश् च तुलादिगम्॥ 12.68a भूमण्डलात् पञ्चदशे भागे देवे +अथ वासुरे/ 12.68b उपरिष्टाद् व्रजत्य् अर्कः सौम्ययाम्यायनान्तगः॥ 12.69a तदन्तरालयोश् च्छाया याम्योदक् सम्भवत्य् अपि/ 12.69b मेरोर् अभिमुखं याति परतः स्वविभागयोः॥ 12.70a भद्राश्वोपरिगः कुर्याद् भारते तूदयं रविः/ 12.70b रात्र्यर्धं केतुमाले तु कुराव् अस्तमयं तदा॥ 12.71a भारतादिषु वर्षेषु तद्वद् एव परिभ्रमन्/ 12.71b मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम्॥ 12.72a ध्रुवोन्नतिर् भचक्रस्य नतिर् मेरुं प्रयास्यतः/ 12.72b निरक्षाभिमुखं यातुर् विपरीते नतोन्नते॥ 12.73a भचक्रं ध्रुवयोर् बद्धम् आक्षिप्तं प्रवहानिलैः/ 12.73b पर्येत्य् अजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्॥ 12.74a सकृद् उद्गतम् अब्दार्धं पश्यन्त्य् अर्कं सुरासुराः/ 12.74b पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि॥ 12.75a *उपरिष्टस्य महती कक्षाल्पाधःस्थितस्य च/(C उपरिष्ठस्य) 12.75b महत्या कक्षया भागा महान्तो +अल्पास् तथाल्पया॥ 12.76a कालेनाल्पेन भगणं भुङ्क्ते +अल्पभ्रमणाश्रितः/ 12.76b ग्रहः कालेन महता मण्डले महति भ्रमन्॥ 12.77a स्वल्पयातो बहून् भुङ्क्ते भगणान् शीतदीधितिः/ 12.77b महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः॥ 12.78a मन्दाद् अधः क्रमेण स्युश् चतुर्था दिवसाधिपाः/ 12.78b वर्षाधिपतयस् तद्वत् तृतीयाश् च प्रकीर्तिताः॥ 12.79a ऊर्ध्वक्रमेण शशिनो *मासानाम् अधिपाः स्मृताः/(D मसानाम्) 12.79b होरेशाः सूर्यतनयाद् अधो+अधः क्रमशस् तथा॥ 12.80a भवेद् भकक्षा तीक्ष्णांशोर् भ्रमणं षष्टिताडितम्/ 12.80b सर्वोपरिष्टाद् भ्रमति योजनैस् तैर् भमण्डलम्॥ 12.81a कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया/ 12.81b आकाशकक्षा सा ज्ञेया करव्याप्तिस् तथा रवेः॥ 12.82a सैव यत्कल्पभगणैर् भक्ता तद्भ्रमणं भवेत्/ 12.82b कुवासरैर् विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता॥ 12.83a भुक्तियोजनजा सङ्ख्या सेन्दोर् भ्रमणसङ्गुणा/ 12.83b स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका॥ 12.84a कक्षा भूकर्णगुणिता महीमण्डलभाजिता/ 12.84b तत्कर्णा भूमिकर्णोना ग्रहोच्च्यं स्वं दलीकृताः॥ 12.85a खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः/(32430 12.85b ज्ञशीघ्रस्याङ्कखद्वित्रित्कृतशून्येन्दवस् तथा॥(1043209) 12.86a शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः/(2664637) 12.86b ततो +अर्कबुधशुक्राणां खखार्थैकसुरार्णवाः॥(4331500) 12.87a कुजस्याप्य् अङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः/(8146909) 12.87b चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः॥(38328484) 12.88a कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः/(51375764) 12.88b स्वर्भानोर् वेदतर्काष्टद्विशैलार्थखकुञ्जराः॥(80572864) 12.89a पञ्चवाणाक्षिनागर्तुरसाद्र्यर्काः शनेस् ततः/(127668255) 12.89b भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः॥(25980012) 12.90a खव्योमखत्रयखसाग्रषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः/(18712080864000000) 12.90b ब्रह्माण्डसम्पुटपरिभ्रमणं समन्ताद् अभ्यन्तरे दिनकरस्य करप्रसारः॥ [ज्योतिषोपनिषद्] 13.01a अथ गुप्ते शुचौ देशे स्नातः शुचिर् अलङ्कृतः/ 13.01b सम्पूज्य भास्करं भक्त्या ग्रहान् भान्य् अथ गुह्यकान्॥ 13.02a पारम्पर्योपदेशेन यथाज्ञानं गुरोर् मुखात्/ 13.02b आचार्यः शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान्॥ 13.03a भूभगोलस्य रचनां कुर्याद् आश्चर्यकारिणीम्/ 13.03b अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्॥ 13.04a दण्डं तन्मध्यगं मेरोर् उभयत्र विनिर्गतम्/ 13.04b आधारकक्षाद्वितयं कक्षा वैषुवती तथा॥ 13.05a भगणांशाङ्गुलैः कार्या दलितैस् तिस्र एव ताः/ 13.05b स्वाहोरात्रार्धकर्णैश् च तत्प्रमाणानुमानतः॥ 13.06a क्रान्तिविक्षेपभागैश् च दलितैर् दक्षिणोत्तरैः/ 13.06b स्वैः स्वैर् अपक्रमैस् तिस्रो मेषादीनाम् अपक्रमात्॥ 13.07a कक्षाः प्रकल्पयेत् ताश् च कर्क्यादीनां विपर्ययात्/ 13.07b तद्वत् तिस्रस् तुलादीनां मृगादीनां विलोमतः॥ 13.08a याम्यगोलाश्रिताः कार्याः कक्षाधाराद् द्वयोर् अपि/ 13.08b याम्योदग्गोलसंस्थानां भानाम् अभिजितस् तथा॥ 13.09a सप्तर्षीणाम् अगस्त्यस्य ब्रह्मादीनां च कल्पयेत्/ 13.09b मध्ये वैषुवती कक्षा सर्वेषाम् एव संस्थिता॥ 13.10a तदाधारयुतेर् ऊर्ध्वम् अयने विषुवद्वयम्/ 13.10b विषुवत्स्थानतो भागैः स्फुटैर् भगणसञ्चरात्॥ 13.11a क्षेत्राण्य् एवम् अजादीनां तिर्यग्ज्याभिः प्रकल्पयेत्/ 13.11b अयनाद् अयनं चैव कक्षा तिर्यक् तथापरा॥ 13.12a क्रान्तिसञ्ज्ञा तया सूर्यः सदा पर्येति भासयन्/ 13.12b चन्द्राद्याश् च स्वकैः पातैर् अपमण्डलम् आश्रितैः॥ 13.13a ततो +अपकृष्टा दृश्यन्ते विक्षेपान्तेष्व् अपक्रमात्/ 13.13b उदयक्षितिजे लग्नम् अस्तं गच्छच् च तद्वशात्॥ 13.14a लङ्कोदयैर् यथासिद्धं खमध्योपरि मध्यमम्/ 13.14b मध्यक्षितिजयोर् मध्ये या ज्या सान्त्याभिधीयते॥ 13.15a ज्ञेया चरदलज्या च विषुवत् क्षितिजान्तरम्/ 13.15b कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम्॥ 13.16a वस्त्रच्छन्नं बहिस् चापि लोकालोकेन वेष्टितम्/ 13.16b अमृतस्रावयोगेन कालभ्रमणसाधनम्॥ 13.17a तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत्/ 13.17b गोप्यम् एतत् प्रकाशोक्तं सर्वगम्यं भवेद् इह// 13.18a तस्माद् गुरूपदेशेन रचयेद् गोलम् उत्तमम्/ 13.18b युगे युगे समुच्छिन्ना रचनेयं विवस्वतः॥ 13.19a प्रसादात् कस्यचिद् भूयः प्रादुर् भवति कामतः/ 13.19b कालसंसाधनार्थाय तथा यन्त्राणि साधयेत्॥ 13.20a एकाकी योजयेद् बीजं यन्त्रे विस्मयकारिणि/ 13.20b शङ्कुयष्टिधनुश्चक्रैश् छायायन्त्रैर् अनेकधा॥ 13.21a गुरूपदेशाद् विज्ञेयं कालज्ञानम् अतन्द्रितैः/ 13.21b तोययन्त्रकपालाद्यैर् मयूरनरवानरैः॥ 13.21c ससूत्ररेणुगर्भैश् च सम्यक् कालं प्रसाधयेत्॥ 13.22a पारदाराम्बुसूत्राणि शुल्वतैलजलानि च/ 13.22b बीजानि पांसवस् तेषु प्रयोगास् ते +अपि दुर्लभाः॥ 13.23a ताम्रपात्रम् अधश्छिद्रं न्यस्तं कुण्डे +अमलाम्भसि/ 13.23b षष्टिर् मज्जत्य् अहोरात्रे स्फुटं यन्त्रं कपालकम्॥ 13.24a नरयन्त्रं तथा साधु दिवा च विमले रवौ/ 13.24b छायासंसाधनैः प्रोक्तं कालसाधनम् उत्तमम्॥ 13.25a ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतः/ 13.25b ग्रहलोकम् अवाप्नोति पर्यायेणात्मवान् नरः॥ [मान] 14.01a ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस् तथा/ 14.01b सौरं च सावनं चान्द्रम् आर्क्षं मानानि वै नव// 14.02a चतुर्भिर् व्यवहारो +अत्र सौरचान्द्रार्क्षसावनैः/ 14.02b बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस् तु नित्यशः॥ 14.03a सौरेण द्युनिशोर् मानं षडशीतिमुखानि च/ 14.03b अयनं विषुवच्चैव संक्रान्तेः पुण्यकालता॥ 14.04a तुलादि षडशीत्यह्नां षडशीतिमुखं क्रमात्/ 14.04b तच्चतुष्टयम् एव स्याद् द्विस्वभावेषु राशिषु॥ 14.05a षड्विंशे धनुषो भागे द्वाविंशे निमिषस्य च/ 14.05b मिथुनाष्टादशे भागे कन्यायास् तु चतुर्दश// 14.06a ततः शेषाणि कन्याया यान्य् अहानि तु षोडश/ 14.06b क्रतुभिस् तानि तुल्यानि पितॄणां दत्तम् अक्षयम्॥ 14.07a भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्/ 14.07b अयनद्वितयं चैव चतस्रः प्रथितास् तु ताः॥ 14.08a तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः/ 14.08b नैरन्तर्यात् तु संक्रान्तेर् ज्ञेयं विष्णुपदीद्वयम्॥ 14.09a भानोर् मकरसङ्क्रान्तेः षण्मासा उत्तरायणम्/ 14.09b कर्क्यादेस् तु तथैव स्यात् षण्मासा दक्षिणायनम्॥ 14.10a द्विराशिनाथ ऋतवस् ततो +अपि शिशिरादयः/ 14.10b मेषादयो द्वादशैते मासास् तैर् एव वत्सरः॥ 14.11a अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः/ 14.11b तदर्धनाड्यः सङ्क्रान्तेर् अर्वाक् पुण्यं तथा परे॥ 14.12a अर्काद् विनिःसृतः प्राचीं यद् यात्य् अहरहः शशी/ 14.12b तच् चान्द्रमानम् अंशैस् तु ज्ञेया द्वादशभिस् तिथिः॥ 14.13a तिथिः करणम् उद्वाहः क्षौरं सर्वक्रियास् तथा/ 14.13b व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते॥ 14.14a त्रिंशता तिथिभिर् मासश् चान्द्रः पित्र्यम् अहः स्मृतम्/ 14.14b निशा च मासपक्षान्तौ तयोर् मध्ये विभागतः॥ 14.15a भचक्रभ्रमणं नित्यं नाक्षत्रं दिनम् उच्यते/ 14.15b नक्षत्रनाम्ना मासास् तु ज्ञेयाः पर्वान्तयोगतः॥ 14.16a कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्/ 14.16b अन्त्योपान्त्यौ पञ्चमश् च त्रिधा मासत्रयं स्मृतम्॥ 14.17a वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ/ 14.17b कार्त्तिकादीनि वर्षाणि गुरोर् अस्तोदयात् तथा॥ 14.18a उदयाद् उदयं भानोः सावनं तत् प्रकीर्तितम्/ 14.18b सावनानि स्युर् *एतेन यज्ञकालविधिस् तु तैः॥(D एतन) 14.19a सूतकादिपरिच्छेदो दिनमासाब्दपास् तथा/ 14.19b मध्यमा ग्रहभुक्तिस् तु सावनेनैव गृह्यते॥ 14.20a सुरासुराणाम् अन्योन्यम् अहोरात्रं विपर्ययात्/ 14.20b यत्प्रोक्तं तद् भवेद् दिव्यं भानोर् भगणपूरणात्॥ 14.21a मन्वन्तरव्यवस्था च प्राजापत्यम् उदाहृतम्/ 14.21b न तत्र द्युनिशोर् भेदो ब्राह्मं कल्पः प्रकीर्तितम्॥ 14.22a एतत् ते परमाख्यातं रहस्यं परमाद्भुतम्/ 14.22b ब्रह्मैतत् परमं पुण्यं सर्वपापप्रणाशनम्॥ 14.23a दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानम् उत्तमम्/ 14.23b विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शास्वतम्॥ 14.24a इत्य् उक्त्वा मयम् आमन्त्र्य सम्यक् तेनाभिपूजितः/ 14.24b दिवम् आचक्रमे +अर्कांशः प्रविवेश स्वमण्डलम्॥ 14.25a मयो +अथ दिव्यं तज्ञानं ज्ञात्वा साक्षाद् विवस्वतः/ 14.25b कृतकृत्यम् इवात्मानं मेने निर्धूतकल्मषम्॥ 14.26a ज्ञात्वा तम् ऋषयश् चाथ सूर्यलब्धवरं मयम्/ 14.26b परिबब्रुर् उपेत्याथो ज्ञानं पप्रच्छुर् आदरात्॥ 14.27a स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत्/ 14.27b अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम्॥