VarAhamihira's VivAhapaTalam digitalized by Mizue Sugita Novermber 11, 1997 based on the edition of डेवीप्रसाद ळंसाल, VivAhapaTalam, RASTriya आभिलेखालयत, 2035 with reference to Utpala's commentary [marked by U.] %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Text Input System Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, A, i, I, u, U, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h अनुस्वार: M विसर्ग: H %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% व्प्.1ab/.अज्ञातमध्यान्तसमुद्भवाय सर्वात्मने सर्वगताय तस्मै/ व्प्.1cd/.प्रणम्य देवाय मनोभवाय खलीकृतं येन जगत् समग्रम्॥ व्प्.2ab/.प्रजापतिर् मन्मथ एव यस्मात् कामाद् विना न प्रभवः प्रजानाम्/ व्प्.2cd/.महत्सु सूक्ष्मेषु च सो ऽस्ति देवः सर्वात्मकः सर्वगतश् च यस्मात्॥ व्प्.3ab/.यस्मात् परन् नापरम् अस्ति किञ्चित् सौक्ष्म्यान् महत्वाच् च यतश् च नान्यत्/ व्प्.3cd/.तेनेदम् एकेन मनोभवेन व्याप्तं जगच् छाऋङ्गभृतेव सर्वम्॥ व्प्.4ab/.अगम्यगामी भगवान् प्रजेशः श्रोणीसहस्राङ्कतनुश् च शक्रः/ व्प्.4cd/.चतुर्मुखो येन कृतश् च शम्भु समन्मथो मङ्गलम् आदधातु॥ व्प्.5ab/.भगवान् अपि शार्ङ्गरथाङ्गधरो भगवत्(t)वम् अवाप यतः/ व्प्.5cd/.बहवो ऽस्य भगा इति तेन कृतं भगवान् इति नाम जगत् प्रथितम्॥ व्प्.6ab/.सीतावियोगेन बहुनि दुःखान्य् आप्तानि रामेण सलक्ष्मणेन/ व्प्.6cd/.तानीह संस्मृत्य कलौ सहस्राण्य् अष्टौ तथाष्टौ च विवाहितानि॥ व्प्.7ab/.दुर्भगास् तनयवर्जिताश् च या निःस्वसन्ति वनिताः पतिव्रता/ व्प्.7cd/.ताः कुदैवविनिपातयन्त्रिता नान्यजन्मजनितैः सुदुस्कृतैः॥ व्प्.8ab/.सुरभिकुसुमगन्धैस् तर्पयित्वा द्विजेद्रान् शुभतिथिदिवसर्क्षे दैववित्संप्रदिष्टे/ व्प्.8cd/.उभयकुलविशुद्धे ज्ञातशीले सुरूपे प्रथमवयसि दद्यात् कन्यकां यौवनस्थे॥ व्प्.9ab/.पुष्ये दिवसे ऽथवा क्षणे वैवाह्येषु च भेषु कारयेत्/ व्प्.9cd/.घटकारमृदा सुलक्षणाम् इन्द्राणीं कुशलेन शिल्पिना॥ व्प्.10ab/.कुसुम्भरक्ताम्बरभूषणोज्ज्वलाः साध्व्यः सुरूपाः सुभगाः कुलोद्भवाः/ व्प्.10cd/.नदीं नयेयुः सरो ऽथवा तटं कन्याम् अलङ्कृत्य सहेन्द्र जायया॥ व्प्.11ab/.सूर्पेणदिक्षु प्रमदा बलिं ता दत्वा सकालीयकगन्धदिग्धाम्/ व्प्.11cd/.कुसुम्भरक्ताम्बरवेष्टिताङ्गीं शचीसकाशं प्रमदा नयेयुः॥ व्प्.12ab/.दध्योदनेन हविषा मधुना च कन्या संपूज्य शक्रदयितां च सलोहस्ता[U.salohahastA]/ व्प्.12cd/.तूष्णीं प्रणम्य शिरसा गृहम् एव यायाद् देवीं प्रगृह्य मुदिता नियतैश् च केशैः॥ व्प्.13ab/.गृहे स्तितां[U.sthitAM] तां पुरुहूतपत्नीं प्राङ्मध्यास्तमयेषु कन्या/ व्प्.13cd/.स्रग्गन्धधूपैः प्रतिपूजणेच्[U.pratipUjayec] च पाणीग्रहं यावद् उपागतेति॥ व्प्.14a/.रत्नानीन्दुकरः स्रजः शुभगता हर्म्योत्पलान्य् आसवः व्प्.14b/.तांबूलं प्रवराम्बराणि रुचिरं गीतं विभूत्यश् चया/ व्प्.14c/.यस्मान् न स्त्रियम् अन्तरेण हि नृणां सर्वाण्य् अभिप्रीतये व्प्.14d/.तस्माद् वच्मि तदाप्तियोग्यसमयो धर्मार्थकामाय च// व्प्.14e/.उक्तं जन्मनि यत् तद् एव भविता यद्य् अङ्गनानां फलम्/ व्प्.14f/.व्यर्थो न त्व् अयम् आदरं परिणये तत्काललग्नादिगः॥ व्प्.15ab/.अज्ञातं प्रथमं प्रधानम् अपरं तद्व्यञ्जकं योषिताम्/ व्प्.15cd/.उद्वाहे नियति नयत्य् अतिबलाद् वेलासमायुक् फलैः॥ व्प्.16a/.वात्स्यो वर्षम् अनोजम् इच्छति तथा एभ्यो जनश् चोत्तरं व्प्.16b/.स्त्रीणां मानम्[U.nAmam] ऋतुं विहाय मुनयो माण्डव्यशिष्या जगुः/ व्प्.16c/.चैत्रं प्रोज्झ्य पराशारो कथयते दुर्भाग्यदं योषितां व्प्.16d/.आषाढादिचतुष्टयेन शुभदं कैश् चित् प्रदिष्टं द्विजैः॥ व्प्.17ab/.श्रेष्ठं पक्षम् उषन्ति शुक्लम् असितस्याद्यं त्रिभागं तथा/ व्प्.17cd/.रिक्तां प्रोज्झ्य तिथिं तथा त्व् अयनयोः सन्धिं च शेषाः शुभाः॥ व्प्.18ab/.आग्नेयग्रहवासरेषु कलहः प्रीतिस् तु सत्सूत्तमान्[U.satsUttamA]/ व्प्.18cd/.कैश्चित् स्थर्यम् उषन्ति सौरदिवसे चान्द्रे समापत्निकम्॥ व्प्.19ab/.मृगशिरसि मघायां हस्तमित्रोत्तरासु स्वसननिरृतिपूषाधातृदेवेषु चोढा/ व्प्.19cd/.बहुसुतशुख[U.sukha]दासीवित्तसौभाग्ययुक्ता जनयति परितोषं कन्यका बान्धवानाम्॥ व्प्.20ab/.आर्द्राद्ये भचतुष्टये विधवता साग्नेययाम्ये स्मृता/ व्प्.20cd/.शेषेष्व् अक्षयदोषशोकमरणं व्याध्याद्यनिष्टं बहुः॥ vp.21ab/.prItir janmasu tArakAsu parataH saJjJAnurUpaM phalam/ vp.21cd/.candre चोपचया 'ऽद्यसप्तमगते सौभाग्यसौख्याप्तयः॥ व्प्.22ab/.नक्षत्रतुल्यं फलम् आह गर्गः क्षेणेषु नक्षत्रपसञ्ज्ञितेषु व्प्.22cd/.हारीतबभ्रू द्विजदेवलश् च विष्टि विना 'न्यत् करणं प्रशस्तम्॥ व्प्.23ab/.तिथिदिनकरणर्क्षलग्नवीर्यं परिचयम् आह पराशरः क्रमेण/ vp.23cd/.tithir iti बलबान् वदन्ति गर्गाः करणबलाद् दिवसो ऽपि भागुरिश् च/ व्प्.23ef/.दिनकरणबलाद् भृगुर् भवीर्यं बलम् उदयस्य जगाद जीवशर्मा॥ व्प्.24ab/.करणभतिथयो ऽर्धभुक्तभोगाः स्वफलकरा न भवन्ति तत्र साम्ये/ व्प्.24cd/.करणतिथिवासरोदयानां चरणविवृत्थिर् अनुक्रमात् फलानाम्॥ व्प्.25ab/.षट्काष्टके मरणवैरवियोगदोषा द्विर् द्वादशे निधनता 'प्रजाता त्रिकोणे/ व्प्.25cd/.प्रीतिः परा निगदिता समसप्तकेषु शेषेष्व् अनेकविधसौख्यसुतार्थसंपत्॥ व्प्.26a/.षट्काष्टके ऽपि भवनाधिपम् एव भाव व्प्.26b/.एकाधिपत्यम् अवलोक्य च वश्यराशिम्/ व्प्.26c/.कार्यो विवाहसमयः शुभकृत् सदुक्तः व्प्.26d/.स्तारा[U.tArA] भवेद् यदि परस्परतो ऽनुकूला॥ व्प्.27a/.दारिद्रयं[U.dAridryaM] रविणा कुजेन मरणं सौम्येन नस्युः प्रजाः व्प्.27b/.दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रेण सापत्निका/ व्प्.27c/.प्रव्रज्यार्कसुतेन सेन्दुजगुरौ वाञ्छन्ति केचित् छुभम् व्प्.27d/.व्याध्यैर् मृत्युर् अणंग्रहैर्[U.asaGgrahair] बहुविधा दीक्षा प्रवासाः शुभैः॥ व्प्.28ab/.क्रिये कुमारेष्व् अनुरक्तचित्ता विहीनवित्ता गवि गोव्रता च/ व्प्.28cd/.कुलद्वयानन्दकरी तृतीये कुलीरलग्ने कुलटा नृशंसा॥ व्प्.29ab/.हरौ प्रसूता सकृद् आश्रिता पितुः पतिप्रिया 'ति श्वशुरस्य षष्ठभे/ व्प्.29cd/.तुलादिमानार्थवती तुलाधरे तथालिनि क्रन्दति नित्यम् अस्थिरा॥ व्प्.30ab/.धनुषि कुलटा तत्पूर्वार्द्धे सतीत्य् अपरे जगुः/ व्प्.30cd/.मृगझषघटेष्व् अन्याशक्ता जराम् उपगच्छति॥ व्प्.31ab/.द्विपदभवनप्रापी यो ऽंशः स शुभो ऽन्यगृहोदये/ व्प्.31cd/.द्विपदभवनेष्व् अप्य् अन्यांशा न भवन्ति शुभावहा॥ व्प्.32ab/.भानुर् मृत्युर् न बहुधनतां भर्तृदायाद् अवित्तं[U.vittaM] बन्धुध्वंसं तनयविरहं भर्तृवृद्धिं परां च/ व्प्.32cd/.वैधव्यं स्यान्[U.prAk] न लघुमरणं धर्महानिं विशीलं लाभानेकान् व्ययम् अपि ददात्य् उद्गमर्क्षात् क्रमेण// व्प्.33ab/.शशिन्य् अश्वा सार्था तद् अनु शुभता बान्धवहिता विपुत्रा बन्ध्यार्ता भवति ससपत्ना[U.sapatnA] 'ऽशुनिधना/ व्प्.33cd/.जनित्री कन्यानाम् अथ विहतकर्मा 'तिधनिनी व्ययाशक्तेत्य् एके जगुर् अशुभदा बन्धुषु जले॥ व्प्.34ab/.मृत्युर् नैःस्वं सार्थता बन्धुवैरं न स्युः पुत्रा भर्तृवृद्धिं कुमैत्रीम्/ व्प्.34cd/.रक्तस्रावो नानुकुल्ये च भर्तुः क्रव्याच्छैल्यं स्वाप्तिनाशं च भौमे॥ व्प्.35ab/.भर्तृव्रता सुगृहिणी पतिपक्षपूज्या बन्ध्वर्चिता बहुसुता विजितारिपक्षा/ व्प्.35cd/.बन्ध्या व्यसुर् नियमदानकृशाङ्गवित्ता मायावती धनवती व्ययनीय[U.vyayanI] सौम्ये॥ व्प्.36ab/.पत्युः प्रिया 'ति धनिनी मुदिता धन्याढ्या पुत्रान्विता हतपरा न समेति भर्ता/ व्प्.36cd/.क्षीणायुषा शुभरता शुभसिद्धकार्या स्वायान्विता तदुभयोपकृता च जीवे॥ व्प्.37a/.प्रिया पत्युर् लुब्धा पतिसहजशक्ता कुलहिता व्प्.37b/.सुपुत्रा वैराढ्या तद् अनु कुलटा क्षिप्रनिधना/ व्प्.37c/.रता नित्यं धर्मे बहुकुशलकर्मण्य् अभिरता व्प्.37d/.भवत्य् आयप्राया क्षपितविभवा चेति भृगुणा॥ व्प्.38a/.पुंश्चल्य् अस्वा बहुधनवती स्वल्पदुग्धार्कपुत्रे व्प्.38b/.हृद्रोगाऽऽर्ता विनिहतपरा गर्भविस्रावशीला॥ व्प्.38c/.रोगान् मुक्ता स्खलितनियमा पापशीला 'तिवित्ता व्प्.38d/.पानैर् अर्थान् नयति विलयं प्राविलग्नात् क्रमेण// व्प्.39ab/.सौम्या व्ययास्तनिधनं त्र्यरिभं च शुक्रे[U.zukraH] हित्वा स्थितस् त्रिधनलाभगतः शशाङ्कः/ व्प्.39cd/.पापा त्रिषड्निधनलाभगता विवाहे हित्वा 'ष्टमं क्षितिजम् इष्टफलानि दद्युः॥ व्प्.40ab/.सुतहिबुकवियद्विलग्नधर्मेष्व् अमरगुरुर् यदि दानवार्चितो वा/ व्प्.40cd/.यद् अशुभम् उपयाति तच् छुभत्वं शुभम् अपि वृद्धिम् उपैति तत्प्रभावात्॥ व्प्.41ab/.अनिष्टस्थानसंस्थो ऽपि प्रशस्तफलदः शशिः/ व्प्.41cd/.सौम्यभागे ऽधिमित्रण[U.'धिमित्रेण] बलिना चेन् निरीक्ष्तः॥ व्प्.42ab/.नरग्रहबले स्त्रीणां पुमान् भवति बल्लभः/ व्प्.42cd/.विपरीते ऽङ्गना भर्तुर् अर्थाद् अन्यत् प्रकल्पयेत्॥ व्प्.43ab/.शुक्रसूर्यास्तपतिषु शत्रुभे वा तदंशके/ व्प्.43cd/.विरोधमूढा यात्य् आशु श्वस्रुश्वसुरभर्तृषु॥ व्प्.44ab/.विलग्नांशः स्वनाथेन यद्य् उद्वाहे न दृश्यते/ व्प्.44cd/.पुंविनाशस् ततो ऽस्तांशे यद्य् एवं योषितस् तथा॥ व्प्.45ab/.गुरुसितयोर् उच्चगयोर् एकतमे वा विलग्नगे कन्या/ व्प्.45cd/.राज्ञि भवत्य् असंशयम् एव गुरुसौम्ययोश् चोढा॥ व्प्.46ab/.स्वजामित्रोदये लग्ने शुभे कार्या चतुर्थिका/ व्प्.46cd/.स्ववर्णसदृशा जारास् त्र्याद्यैर् एकर्क्षसंस्थितैः॥ व्प्.47ab/.चरभवनगतं विहाय सत्यः शशिनम् उवाच शुभप्रदं विवाहे/ व्प्.47cd/.मुनिवचनविरोधि तच् च सूत्रे न तु कथिते पवनर्क्षवैश्वदेवे॥ व्प्.48ab/.राश्युद्गमद्वादशराशिचक्रे युक्ता विवाहा मुनिभिः प्रदिष्टा/ व्प्.48cd/.नामानि चक्रे ग्रहयोगलग्ने श्रीदेवकीर्तिः शृणु तस्य च 'ऽर्या॥ व्प्.49ab/.नन्दो भद्रो जीवो जीमूतः स्थावरो जयो विजयः/ व्प्.49cd/.व्यालो रसातलमुखः क्षयस् तमो ऽन्त्यो विवाहगणः॥ व्प्.50ab/.सौम्ये विलग्ने नन्दः शुक्रे भद्रस् तथा गुरौ जीवः/ व्प्.50cd/.आद्यन्तौ जीमूतः स्थावर इति मध्यमान्त्याभ्याम्॥ व्प्.51ab/.सौम्यैर् अथ तैर् वा रविभौमशनैश्चरैः क्रमशः/ व्प्.51cd/.सौम्यैः ज्ञेया सौम्या क्रूराः क्रुरैः[U.krUraiH] समाख्याता॥ व्प्.52ab/.दिनकरयोगाद् व्यालो भौमेन रसातलः क्षयः शनिना/ व्प्.52cd/.तमसा तमो निरुक्तो ऽथान्त्ये केतो[U.ketor] कृतान्तश् च// व्प्.53ab/.त्रिषु नन्दादिषु राज्ञी चतुर्षु चातः परं महादेवी/ व्प्.53cd/.व्यालाद्येषु च पञ्चषु विधवाः शोच्या दरिद्राश् च// व्प्.54ab/.अनधिकृतः शुभकृत् स्याद् एते[U.etaiz] चन्द्रो ऽन्यथा 'धिकृतः/ व्प्.54cd/.तस्मात् विवाहसमये न केन चित् सङ्गतः शशी धन्यः॥ व्प्.55ab/.सप्त ते शशियोगा सौम्या[U.saumyaiH] सह सर्वकर्मसिद्धिकराः/ व्प्.55cd/.अशुभफलदास् तु पापैः पत्युद्वहने विवर्ज्यास् ते॥ व्प्.55ef/.तस्माद् एतान् योगान् मतिमां[सिच्.] सञ्चिव्त्य[U.yuJjIta] सर्वकार्येषु/ व्प्.56ab/.ऊढा नन्दे कन्या देवीशब्दं समाप्नुयाद् अचिरात्॥ व्प्.56cd/.भवति नरेन्द्रजननी भर्तुः प्राणैः प्रिया चैव/ व्प्.57ab/.भद्रे पाणिग्रहणे यदि नाम कुमारिका समुपयाति॥ व्प्.57cd/.सा त्वरितान् नृपशब्दं करोति भार्तुः कुलस्यापि/ व्प्.58ab/.परिणीता जीवाख्ये कन्या विजयाय कीर्त्यते भर्तुः॥ व्प्.58cd/.प्राप्नोति सा त्रिवर्गं कुलद्वयं चापि नन्दयति/ व्प्.59ab/.जीमूते परिणीता विपुलान् भोगान् महाफलान् भुक्त्वा॥ व्प्.59cd/.दृष्द्वा च नप्तृतनयान् सहभर्ता देवत्वम्/ व्प्.60ab/.स्थावरयोगे कन्या पाणिग्रहम् etya vipulam aizvaryam// vp.60cd/.bhartur निधानलाभान् प्राप्य कुलस्योन्नतिं कुरुते/ व्प्.61ab/.पाणिग्रहम् एत्य जये जघन्यकुलजापि भर्तुर् ऐश्वर्यम्॥ व्प्.61cd/.आवहति सदा कन्या निषेव्यमाना सपत्नीभिः/ व्प्.62ab/.विजयां प्राप्योद्वाहं प्राप्नोति सुतान् यशो ऽर्थलाभं च// व्प्.62cd/.वंशस्य च प्रतिष्ठां परतो मरणाच् च सुरलोकम्/ व्प्.63ab/.व्याले व्यालाकारा पाणिग्रहम् एति कन्यका दैवात्॥ व्प्.63cd/.दारिद्र्यामययुक्ता नैकस्मिन् पुंसि सा रमते/ व्प्.64ab/.पातालनामनि गता पाणिग्रहणे च पञ्चमान् मासात्॥ व्प्.64cd/.सा प्राप्य दोषम् अतुलं परः प्राणान् परित्यजति/ व्प्.65ab/.क्षयम् आसाद्योद्वाहं कन्या पक्षद्वयात् पतिं हत्वा॥ व्प्.65cd/.नीचेन तु सह भर्त्रा क्षपयति जाराग्निना गोत्रम्/ व्प्.66ab/.पाणिग्रहस् तमसि चेल् लक्षणगुणवित्ततो ऽपि सम्पन्ना॥ व्प्.66cd/.सप्तति रात्रात् क्षपयति यद्य् अपि जाता सुरेन्द्रेण/ व्प्.67ab/.यदि खलु कृतान्तयोगे परिणयम् आयति कन्यका दैवात्॥ व्प्.67cd/.सा श्वसुरबन्धुवर्गं क्षपयत्य् अचिरेण कालेन/ व्प्.68ab/.आत्मोपेक्षकपोषकवधका इति राशयो ऽर्थतो ऽभिहितः॥ व्प्.68cd/.एभ्यः शुभम् अशुभं वा निर्देश्या जन्मलग्नाभ्याम्/ व्प्.69ab/.आत्मेति जन्मलग्नं पञ्चम नवमं च कीर्तितं तस्मात्॥ व्प्.69cd/.द्विषट्कदशमभवनम् उपेक्षकाख्यं विनिर्दिष्टम्॥ व्प्.70ab/.दुश्चिक्यं जामित्रं चैकादशकं च पोषकं ज्ञेयम्॥ व्प्.70cd/.द्वादशनिधनचतुर्थं वधकाख्यं शास्त्रनिर्दिष्टम्/ व्प्.71ab/.हित्वा शशाङ्कं यदि सप्त सौम्यैः पञ्चाशुभैः किं कथिता न सप्ता॥ व्प्.71cd/.द्वित्र्यादियोगान् परिहृत्य कस्मान् नोक्तं शतं त्रिघनं विलग्ने/ व्प्.72ab/.देशाचारस् तावद् आदौ विचिन्त्यो देशे देशे या स्थिति सैव कार्या॥ व्प्.72cd/.लोकद्विष्टां पण्डिता वर्जयन्ति दैवज्ञो ऽपि लोकमार्गेण यायात्/ व्प्.73ab/.बृहस्पतौ गोचरशोभनस्थे विवाहम् इच्छन्ति च दक्षिणात्याः/ व्प्.73cd/.रवौ शुभस्थे च वदन्ति गौडा न गोचरो मालवके प्रमाणम्॥ व्प्.74ab/.हरौ प्रसुप्ते न च दक्षिणायने न चैत्रमासे न च पुष्यसंज्ञिते/ व्प्.74cd/.तिथौ च रिक्ते शशिनि क्षयङ्गते रवीन्दुभौमार्किदिनेषु चाशुभम्॥ व्प्.75ab/.व्यतिपातहतं दिनत्रयं व्यतिपातेन समं च वैधृतिम्॥ व्प्.75cd/.तद् अपि स्फुटपातदर्शने द्विगुणं यदि वा न निश्चितम्/ व्प्.76ab/.व्यतिपातव्याघातः षष्ठे दशमे च वैधृतं धिष्ण्ये॥ व्प्.76cd/.विक्षोभणगण्डान्ताव् अतिधृतिसंख्ये च व्याघातः/ व्प्.77ab/.तद् इदं व्यतिपातं च कथयन्ति उत्तरदिक्स्थिताजनाः॥ व्प्.77cd/.व्यतिपातवद् आकुलस्थितं बहुसिद्धान्तविशेषकारणे/ व्प्.78ab/.तथोत्तराः साकलसन्निकृष्टा माण्डव्यमातीयतुसार्द्धकेषु॥ व्प्.78cd/.खशेषु हूणेषु न बाह्लिकेषु वा न, काणदेशेषु न गोपभोजाः/ व्प्.79ab/.एकादशोक्तानि शुभानि भानि शेषाण्य् अनिष्टानि विवाहकाले॥ व्प्.79cd/.तत्राग्नि[U.tatrApi] तारा शशिवीर्ययुक्ता त्रिंशन् मुहूर्ताश् च विचिन्तनीयाः/ व्प्.80ab/.तुलाधरस्त्रीमिथुनाद् विवाह[U.vihAya] लग्ने स्थिता पापफला न चान्ये॥ व्प्.80cd/.त्रिंशांशकद्वादशभागभेदैर् द्रेष्काणहोराप्रमुखैर् विचिन्त्यः/ व्प्.81ab/.मासे नाष्टाउ विष्टिदुष्टानि भानि तत्राप्य् एके रात्रिम् आहुर् दिनं च// व्प्.81cd/.तिथ्यर्द्धे ऽन्त्ये प्राप्तिनाशौ च विष्टे[U.viSTeH] चान्द्रं मानं विष्टिहेतु न शेषम्/ व्प्.82ab/.प्राच्याः प्रायोः न्यूनवर्णाः सगोपाः संध्याकालं प्राहुर् इष्टं न शेषम्॥ व्प्.82cd/.यावच् छान्तं गोरजो नाभ्युपेति तावत् तेषां चित्तशुद्धिर् विवाहे/ व्प्.83a/.गोपैर् यष्टयाहतानां[U.yaSTyAhatAnAM] खुरपुटदलिता या तु धूलिर् दिनान्ते व्प्.83b/.सोद्वाहे सुन्दरीणां विपुलधनसुताश् चायुरारोग्यसंपत्॥ व्प्.83c/.तस्मिन् काले न च र्क्षं न च तिथिकरणं नैव लग्नं न योगः व्प्.83d/.ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजस् तु/ व्प्.84ab/.कुलस्य देशस्य च चित्तवृत्तिर् न खण्डनिया[U.khaNDanIyA] विदुषा कदाचित्॥ व्प्.84cd/.दोसः प्रतिस्यायकृतो ऽपि यो ऽत्र संभाव्यते ज्यौतिषिकस्य सो ऽज्ञैः/ व्प्.85ab/.शास्त्रशरीरम् अबुध्वा बहुधा जल्पन्ति यद्य् अपि नानुमतम्॥ व्प्.85cd/.काणानां विषयगतः प्राज्ञो nimilayen netram/ vp.86ab/.एवं विवाहसमये गमने प्रवेशे कार्येषु मङ्गलयुतेष्व् अथवा परेषु॥ व्प्.86cd/.दोषं कुशिक्षितकुदैवविदो वदन्ति रागेण वा पटुधियो नमो ऽस्तु तेभ्यः/ व्प्.87ab/.गोचरशुद्धाव् इन्दुं कन्याया यत्नतः शुभं वीक्ष्य// व्प्.87cd/.तिग्मकिरणश् च पुंसः शेषैर् अवर्णैर् अपि विवाहः/ व्प्.88ab/.न सकलगुणसंपल् लभ्यते ऽल्पैर् अहोभिर् बहुतरगुणयोगं योजयेत् मङ्गलेषु॥ व्प्.88cd/.प्रभवति न हि दोषो भूरिभावे गुणानां सलिललव इवाग्नेः संप्रदीप्तेन्धनस्य/ व्प्.89ab/.गुणशतम् अपि दोषः कश्चिद् एको ऽपि वृद्धः क्षपयति यदि नान्यत् तद्विरोधिगुणो ऽस्ति/ व्प्.89cd/.घटम् अपि परिपूर्णं पञ्चगव्यस्य शक्त्या मलिनयति सुराया बिन्दुर् एको ऽपि सर्वम्॥ व्प्.90ab/.कृतकौतुकमङ्गलो वरो मधुपर्काद्यशनाद् अनन्तरम्॥ व्प्.90cd/.ज्वलिताग्निसमक्षमङ्गलं यद् अवाप्नोति शुभाशुभं च तम्॥ व्प्.91ab/.चक्रे वराहमिहिरः प्रणिपत्य साधून् सम्यक् विवाहपटलं पृथुतां विहाय/ व्प्.91cd/.पूर्वं च यद् युवतिजन्मविधौ मयोक्तं संचिन्त्य तच् च सदसत्परिकल्पनीयम्॥ End of VivAhapaTala