\documentstyle{article} % for multicolumn % \documentstyle[multicol]{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. %\def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format %\pagestyle{empty} \def\EN#1{} % empty operator \def\m+{\sBs{-0.30}{\char32}\kRn{-0.5}\sBs{0.50}{\char94}\ } % Vedic anusvaar \def\bcksl{{\tt\char92}} % to force a backslash since \\ will add linebreak \newcommand{\SCOUNT}{\stepcounter{scounter}\arabic{scounter}} \newcounter{scounter} %\newcommand{\BCOUNT}{\stepcounter{bcounter}\arabic{bcounter}} %\newcounter{bcounter} %\newcommand{\CCOUNT}{\stepcounter{ccounter}\arabic{ccounter}} %\newcounter{ccounter} %\newcommand{\resetCCOUNT}{\setcounter{ccounter}{0}} %\newcommand{\addline}{\medskip\hrule\medskip} %\newcommand{\separate}{\medskip\hrule\medskip\setcounter{scounter}{0}} \newcommand{\SCRS}{\arabic{scounter}} % to keep the SCOUNT value same %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\Largedvng % 17pt devanagari font % \let\usedvng=\Hugedvng % ??pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % \setlength{\topmargin}{-1.25in} % real margin == this + 1in % \setlength{\oddsidemargin}{-.75in} % real margin == this + 1in % \setlength{\evensidemargin}{-0.0in} % real margin == this + 1in % \setlength{\textwidth}{8.0in} % \setlength{\textheight}{10.75in}% % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 0pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled ##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ %\obeylines %\obeyspaces %\obeyspaceslines #indian % for multicolumn % ## \centerline{\titled } ## % \begin{multicols}{5} % This is Advayataraka Upanisad % Contains 19 mantras & their commentaries by Sri Upanisad Brahmayogin % and % This Upanisad was encoded by Vlad Sovarel % 05.07.1997 % Ramakrishna Mission Institute of Culture Gol Park Calcutta 700029 India ## \centerline{##\LARGEdvng advayataarakopanishhat.h##} ## || shriiH || upanishhadbrahmayogivirachitaM vivaraNam.h shriimadappayashivaachaaryavirachitabhaashhyopetaa \smallskip ##\centerline{Invocation}## \medskip OM puurNamadaH puurNamidaM puurNaat.h puurNamudachyate | \\ puurNasya puurNamaadaaya puurNamevaavashishhyate ||\\ OM shaantiH shaantiH shaantiH | \\ \smallskip ##\centerline{Text}## \medskip vyaakhyeyo vishhayaH tadadhikaarii cha \smallskip ##\centerline{Ed. II. taarakayogaadhikaaraH .}## \medskip athaato.advayataarakopanishhadaM vyaakhyaasyaamaH | yataye jitendriyaaya shamaadishhaDguNapuurNaaya || 1|| \smallskip ##\centerline{Commentary I.}## \medskip shriimadvishvaadhishhThaanaparamaha.nsasadgururaamachandraaya namaH dvaitaasambhavaviGYaanasa.nsiddhaadvayataarakaM |\\ taarakabrahmeti gitaM vande shriiraamavaibhavaM ||\\ iha khalu shuklayajurvedapravibhakteyaM advayataarakopanishhat.h raajayogasarvasvaM prakaTayantii brahmaatraparyavasannaa dR^ishyate | asyaaH svalpagranthato vivaraNamaarabhyate | atra yathoktaadhikaaryuddeshena shrutayaH taarakayogamupadishantiityaaha \-\- atheti || atha karmopaasanaakaaNDadvayaniruupaNaanantaraM yataH tena purushhaarthaasiddhiH ataH tadarthaM yatra svaatirekeNa dvayaM na vidyate tat.h advayaM brahma tanmaatrabodhinii vidyaa taarakopanishhat.h taaM shrutayo vayaM vyaakhyaasyaamaH | kasmaa adhikaariNa ityata aaha \-\- yataya iti | svaashramaanushhThanapuurvakaM deshikaMukhato vedantashravaNaM tato yuktibhiH shrutyaviruddhaabhiH mananaM cha kR^itvaa nididhyasaanaaya yatata iti yatiH | ajitendriyasya yatitvaM kuta ityata aaha \-\- jitendriyaayeti | jitendriyasya yatitvopapatteH | arishhaDvargaakraantasya jitendriyataa kuta ityata aaha \-\- shamaadishhaDguNapuurNaayeti | shamaadishhaDguNasampatteH arishhaDvargoparatipuurvakatvaat.h | evaM saadhanavate shrutayaH taarakayogamupadishantiityarthaH || 1|| \smallskip ##\centerline{Text}## \medskip yogopaaya tatphalam.h \smallskip ##\centerline{Ed. II. yogaanushhThaanaM tatphalaM cha .}## \medskip chitsvaruupo.ahamiti sadaa bhavayan.h samyaN^nimiilitaakshaH kiJNchidunmiilitaaksho vaa.antardR^ishhTyaa bhruudaharaadupari sachchidaanandatejaHkuuTaruupaM paraM brahmaavalokayan.h tadruupo bhavati || 2|| \smallskip ##\centerline{Commentary I.}## \medskip evaM nididhyasaanopaayatatphalamaaha \-\- chiditi || yogii svaantaH chidruupo.asmiiti bhavayanardhonmiilitalochanaH bhruumadhyaadau sachchidaanandamaatraM brahmaahamasmiityaalokayantadruupastaarakaruupo bhavati || 2|| \smallskip ##\centerline{Text}## \medskip advayataarakapadaarthau garbhajanmajaraamaraNabhayaatsa.ntaarayati tasmaattaarakamiti | jiiveshvarau maayikaaviti viGYaaya sarvavisheshhaM neti netiiti vihaaya yadavashishhyate tatadvayaM brahma || 3|| \smallskip ##\centerline{Commentary I.}## \medskip kiM taarakamityataaha \-\- garbheti || jyotirliN^gaM bhruvormadhye nityaM dhyaayetsadaa yatiH | iti shrutisiddhajyotirliN^gasya pratyagruupatvena svaaGYavikalpitagarbhaasaadisa.nsaarataarakatvaattaarakaM pratyagaatmetyarthaH | jiiveshabhede sati pratyagabhinnabrahmabhaavaH kuta ityaashaN^kya tayorbhedasya maayikatvena mithyaatvaattato yachchhishhyate tadeva brahmetyaaha \-\- jiiveti || 3|| \smallskip ##\centerline{Text}## \medskip lakshyatrayaanusandhaanavidhiH \smallskip ##\centerline{Ed. II. tadadhigamopaayaH}## \medskip tatsiddhyai lakshyatrayaanusa.ndhaanaM kartavyaM || 4|| \smallskip ##\centerline{Commentary I.}## \medskip tadadhigamopaayaH kathamityata aaha tatsiddhyaa iti || 4|| \smallskip ##\centerline{Commentary II.}## \medskip parichchhinnajyotiiruupalakshyaanusandhaanasyaapi chittashuddhiphalakatvam.h muurtaamuurtaatmakaM yatra taarakadvayamuchyate | jyotirdarshanamaargoktiM vyakhyaasye.advayataarakaM || \\ nanu \-\- jiiveshvarau maayikaaviti viGYaaya sarvavisheshhaM neti netiiti vihaaya yadavashishhyate tatadvayaM brahma iti yaduktaM tad.h yuktameva | api tu \-\- tatsiddhyai lakshyatrayaanusa.ndhaanaM kartavyaM ityetadayuktaM | kutaH lakshyatrayasya cha dehaantargatatvena parichchhinnajyotiHsvaruupatayaa svayamaparichchhinnatvaabhaavaat.h | advayabrahma hi aparichchhinnaM mahaakaashavat.h prasiddhaM | tatsiddhyai parichchhinnalakshyatrayaanusandhaanaM kathaM saadhanaM syaat.h | aparichchhinnabrahmasiddhyai hi aparichchhinnabrahmadhyaanaM kartavyaM | ataH iha viruddhamuktimiti chet.h \-\- satyamevaitat.h | tathaapi uktalakshyatrayaanusandhaanadvaaraa sa.nshuddhachittsyaiva vaakyaarthashravaNamananasa.nskR^itaantaHkaraNavashiikaraNapuurvakaap arichchhinna\- brahmaatmaikyaanusandhaanakaraNasaamarthyasaMbhavaat.h | anyathaa dehamadhyagatajyotirdarshanahiinatya vaakyaadishravaNaadipravR^ittyasaMbhavaachcha parichchhinnaanusandhaanaM yuktimityanusandhaanaM || 1\-4|| \smallskip ##\centerline{Text}## \medskip antarlakshyalakshaNam.h dehamadhye brahmanaaDii sushhumnaa suuryaruupiNii puurNachandraabhaa vartate | saa tu muulaadhaaraadaarabhya brahmarandhragaaminii bhavati | tanmadhye taTitkoTisamaanakaantyaa mR^iNaalasuutravat.h sukshmaaN^gii kuNNdaliniiti prasiddhaa.asti | taaM dR^ishhTvaa manasaiva naraH sarvapaapavinaashadvaaraa mukto bhavati | phaalordhvagalalaaTavisheshhamaNDale nirantaraM tejastaarakayogavisphuraNena pashyati chet.h siddho bhavati | tarjanyagronmiilitakarNarandhradvaye tatra phuutkaarashabdo jaayate | tatra sthite manasi chakshurmadhyagataniilajyotissthalaM vilokya antardR^ishhTyaa niratishayasukhaM praapnoti | evaM hR^idaye pashyati | evamantarlakshyalakshaNaM mumukshubhirupaasyaM || 5|| \smallskip ##\centerline{Commentary I.}## \medskip antarbaahyamadhyabhedena lakshyaM trividhaM | tatra antarlakshyalakshaNaM tadabhyaasaphalaM chaaha \-\- deheti || yadaa kuNDalinii praaNadR^ishhTimanognibhiH muulaadhaaratrikoNaagraalaN^kaarasushhumnaa.adhovaktraM vibhidya tanmadhye pravishati tadaa baahyaantaHprapaJNchavismaraNapuurvakaM munyantaHkaraNaM nirvikalpabrahmapadaM bhajati | muniH nirvikalpaGYaanaat.h vikalpaat.h mukto bhavatiityarthaH | tatsiddhyupaayaH kaH ityata aaha \-\- phaaleti | tadgatasukhaanubhavopaayaM vadan.h antarlakshyaM upasa.nharati \-\- tarjaniiti | sukhaM praapnoti na kevalaM karNarandhradvaye evaM hR^idaye || 5|| \smallskip ##\centerline{Text}## \medskip bahirlakshyalakshaNam.h atha bahirlakshyalakshaNaM | naasikaagre chaturbhiH shhaDbhirashhTabhiH dashabhiH dvaadashabhiH kramaat.h aN^gulaalante niiladyutishyaamatvasadR^igraktabhaN^giisphuratpiitavarNadvayopetaM vyoma yadi pashyati sa tu yogii bhavati | chaladR^ishhTyaa vyomabhaagaviikshituH purushhasya dR^ishhTyagre jyotirmayuukhaa vartate | taddarshanena yogii bhavati | taptakaaJNchanasaN^kaashajyotirmayuukhaa apaaN^gaante bhuumau vaa pashyati taddR^ishhTiH sthiraa bhavati | shirshhopari dvaadashaaN^gulasamiikshituH amR^itatvaM bhavati | yatra kutra sthitasya shirasi vyomajyotirdR^ishhTaM chet.h sa tu yogii bhavati || 6|| \smallskip ##\centerline{Commentary I.}## \medskip bahirlakshyalakshaNamaaha \-\- atheti | yogii bhavati ityaadikR^itsnopanishhat.h praayasho maNDalabraahmaNopanishhadvyaakhyaanena vyaakhyaataM syaaditi mantavyaM || 6|| \smallskip ##\centerline{Text}## \medskip madhyalakshyalakshaNam.h atha madhyalakshyalakshaNaM praatashchitraadivarNaakhaNDasuuryachakravat.h vahnijvaalaavaliivat.h tadvihiinaantarikshavat.h pashyati | tadaakaaraakaaritayaa avatishhThati | tadbhuuyodarshanena guNarahitaakaashaM bhavati | visphurattaarakaakaaradiipyamaanagaaDhatamopamaM paramaakaashaM bhavati | kaalaanalasamadyotamaanaM mahaakaashaM bhavati | sarvotkR^ishhTaparamadyutipradyotamaanaM tattvaakaashaM bhavati | koTisuuryaprakaashavaibhavasaN^kaashaM suuryaakashaM bhavati | evaM baahyaabhyantarasthavyomapaJNchakaM taarakalakshyaM | taddarshii vimuktaphalastaadR^igvyomasamaano bhavati | tasmaattaaraka eva lakshyamamanaskaphalapradaM bhavati || 7|| \smallskip ##\centerline{Commentary I.}## \medskip antarbaahyalakshyasvaruupamuktvaa madhyalakshyasvaruupamaaha \-\- atheti | taddarshii vimuktasvaaGYaanatatkaaryaphalaH | yasmaadevaM tasmaat.h || 7|| \smallskip ##\centerline{Commentary II.}## \medskip uktaanaaM lakshyatrayavyomnaaM bhautikatvashaN^kaa nanviha antarlakshyabaahyalakshyamadhyalakshyalakshaNeshhu uchyamaaneshhu niilaraktapiitrachitraadivarNayuktavyomadarshanaani avagamyante | naitaiH darshanaiH kiJNchidapi mumukshoH prayojanaM bhavitumarhati | kutaH naanaavidhajyotirvishhayakatvena bhautikatvaat.h | yadi brahmajyotirdarshanaM syaattadaa kramamuktyai vaa tat.h upayuktaM syaat.h | na tu tadetat.h | brahmaNaH evaM naanaavidhatvaabhaavaat.h | bhautikaani tu jyotii.nshhi upaadhibhedaat.h bahuvidhaani bhavitumarhanti | tasmaat.h prapaJNchitalakshaNabahuvidhajyotirdarshanaani siddhyarthakaani syuH | upanishhadaaM vaiyarthyakalpanaanarhatvaat.h | iti chet.h \-\- tannirasanena eshhaaM mumukshuupayogitvanirNayaH atrochyate | nirvisheshhasya parasya brahmaNa eva etaani jyotii.nshhi iti | kutaH bhautikajyotishhaM dehaadbahiH darshaniiyatvena dehaantadarshanaayogyatvaat.h | pratyagaatmajyotishhaH ekaruupatve.api vividhanaaDiivannaaDiisambandhavashaat.h naanaavarNopapatteH | yathaa ekavR^ittimaanapyaatmaa naanaanaaDiisambandhavashaat.h jaagratsvapnasushhuptyavasthaavisheshhaiH naanaavidhaH anubhuuyate tadvat.h | yadyapi eteshhaaM jyotishhaamkhaNDatvena darshanavishhayatvaabhaat.h kramamuktyai paramparayaa sadyomuktyai vaa saadhanatvaN syaat.h | na tu saakshaat.h sadyomuktyai | na tu taavataa siddhyaarthakaani mumukshoH anupayuktaaniiti vaktuM yuktaM || 5\-7|| \smallskip ##\centerline{Text}## \medskip dvividhaM taarakam.h tattaarakaM dvividhaM puurvaardhaM taarakamuttaraardhamamanaskaM cheti | tadeshha shloko bhaveti \-\- tadyogaM cha dvidhaa viddhi puurvottaravidhaanataH | puurvaM tu taarakaM vidyaat.h amanaskaM taduttaramiti || 8|| \smallskip ##\centerline{Text}## \medskip taarakayogasiddhiH \smallskip ##\centerline{Ed. II.## taarakayogasya somasR^iryaikyadarshanaikaphalakatvaM .##}## \medskip akshyantastaarayoH chandrasuuryapratiphalanaM bhavati | taarakaabhyaaM suuryachandramaNDaladarshanaM brahmaaNDamiva piNDaaNDashiromadhyasthaakaashe raviindumaNDaladvitayamastiiti nishchitya taarakaabhyaaM taddarshanaM | atraapyubhayaikyadR^ishhTyaa manoyuktaM dhyaayet.h tadyogaabhaave indrayapravR^itteranavakaashaat.h | tasmaatantardR^ishhTyaa taaraka evaanusa.ndheyaH || 9|| \smallskip ##\centerline{Commentary I.}## \medskip brahmaaNDavat.h piNDaaNDe.api raviinduu vidyete iti nishchitya taarakaabhyaaM tadaikyadarshanataH taarakayogasiddhiH bhavedityaaha \-\- akshiiti ||\\ ayogii yathaa brahmaaNDasthachandrasuuryau manassahakR^itataarakaabhyaaM pashyati tathaa yogii svamastakaakaashavibhaataraviindudvayaM manassahakR^itataaraabhyaaM avalokayedityarthaH | ruupadarshanasya chakshuradhiinatvaat.h kiM manasetyata aaha \-\- taditi | manasi anyatra vyaapR^ite ruupaadigrahaNashaktiH chakshuraadeH naastiityatra anyatramanaa abhuuvaM naadarshamanyatramanaa abhuuvaM naashraushhamityaadishruteH | yasmaadevaM tasmaat.h || 9|| \smallskip ##\centerline{Commentary II.}## \medskip nanu nirguNaakaashaM paramaakaashaM mahaakaashaM tattvaakaashaM suuryaakaashaM cheti taarakalakshyaM aakaashapaJNchakamabhidhiiyate | atra kathaM puurvottaraardhavibhaagaH iti | atrochyate | ubhayaikyadR^ishhTyaa manoyuktaM dhyaayetiti taara evaanusandhyeyaH | iti cha dhyaanayogaabhyaasasya vihitatvaat.h | tadabhyaasakaalaH puurvaardhaH taarakayogasa.nGYakaH tatphaliibhuutajyotirdR^ishanakaalaH uttaraardhaH amanaskayogasa.nGYakaH | evameva cha aakaashapaJNchakadarshane puurvottaravibhaago mantavyaH || 9|| \smallskip ##\centerline{Text}## \medskip muurtaamuurtabhedena dvividhamanusandheyam.h taarakaM dvividhaM muurtitaarakaM amuurtitaarakaM cheti | yatindriyaantaM tat.h muurtimat.h | yat.h bhruuyugaatiitaM tat.h amuurtimat.h | sarvatra antaHpadaarthavivechane manoyuktaabhyaasa ishhyate | taarakaabhyaM taduurdhvasthasattvadarshanaat.h manoyuktena antariikshaNena sachchidaanandasvaruupaM brahmaiva | tasmaat.h shuklatejomayaM brahmeti siddhaM | tadbrahma manaHsahakaarichakshushhaa antardR^ishhTyaa vedyaM bhavati | evamamuurtitaarakamapi | manoyuktena chakshushhaiva daharaadikaM vedyaM bhavati ruupagrahaNaprayochanasya manashchakshuradhiinatvaat.h baahyavadaantare.api aatmamanashchakshuHsa.nyogenaiva ruupagrahaNakaaryodayaat.h | tasmaanmanoyuktaa antardR^ishhTiH taarakaprakaashaaya bhavati || 10|| \smallskip ##\centerline{Commentary I.}## \medskip yadanusandheyaM tat.h katividhamityatra tattaarakaM || \\ baahyapadaarthavivechanavat.h antaHpadaarthavivechanamapi manashchakshuradhiinamityaaha \-\- sarvatreti | taduurdhvasthasattvadarshanaat.h bhruumadhyordhvavilasitottarataarakalakshyadarshanaat.h | kenaitaddarshaniiyamityatra manoyukteneti | brahmaiva uttarataarakalakshyamityanusa.ndheyaM | yasmaadevaM tasmaat.h | bhruumadhyaadisthalavilasitshuklatejaso manaHkalpitatve.api brahmaNaH sarvavyaapakatvena tatraapi vidyamaanatvaat.h tadeva brahmeti abhimatidraDhimnaa liine tatra manasi kalpakasaapekshakalpanaavairaLaye nirvikalpakaM brahmaiva avashishhyate ityarthaH | yattejo manaHkalpitaM tadbrahma | yasmaadevaM tasmaat.h || 10|| \smallskip ##\centerline{Commentary II.}## \medskip muurtitaarakaamuurtitaarakayoshcha indryaantabhruuyugaatiitatvakathanena saguNamuurtidhyaanaparatvaM chaavagantavyaM | saguNamuurtidhyaanasya cha nishhkaamakR^itasya cha kramamuktichittashuddhiprayojanatayaa suprasiddhatvaat.h || 10|| \smallskip ##\centerline{Text}## \medskip taarakayogasvaruupaM bhruuyugamadhyabile dR^ishhTiM taddvaaraa uurdhvasthitateja aavirbhuutaM taarakayogo bhavati | tena saha manoyuktaM taarakaM susa.nyojya prayatnena bhruuyugmaM saavadhaanatayaa kiJNchiduurdhvamtkshepayet.h | iti puurvataarakayogaH | uttaraM tu amuurtimatamanaskamityuchyate | taalumuulordhvabhaage mahaan.h jyotirmayuukho vartate | tat.h yogibhirdhyeyaM | tasmaataNimaadisiddhirbhavati || 11|| \smallskip ##\centerline{Commentary I.}## \medskip ko.ayaM taarakayoga ityatra bhruuyugamadhyabile tatratyaaGYaachakre dR^ishhTiyugmaM saMniveshya | saavadhaanatayaa vilokayan.h | dhyeyaM tajjyotiH brahmeti yogibhishchintyamityarthaH | tataH kiM bhavatiityatra tasmaaditi || 11|| \smallskip ##\centerline{Commentary II.}## \medskip prakR^itayoge puurNamanovilayaabhaavena dR^ishyamaanajyotishhaH pratyagaatmasvaruupatvanirNayaH idaM jyotiH tvaMpadaarthaH aahosvit.h tatpadaarthaH iti sa.nshiiyate | kutaH sa.nshayaH tvaMpadaarthavivechana iti sachchidaanandasvaruupaM brahmaiveti cha uktatvaat.h | atrochyate | tvaMpadaarthaH pratyagaatmaiva | brahmaa.nshatvaattu brahmatvamupacharyate saakshaadbrahmayogo hi manoviyuktaabhyaasaruupaH | tatraiva manonaashasambhavaat.h | manoyuktaabhyaasastu prakR^itaH kaNTharavoktaH | manassahakaarichakshushhaa vedyaM bhavatiiti cha | yadi manasaiva vedyamityuktaM tadaa antardR^ishhTeH mano.ananyatvaat.h manasaH brahmaNi vilayasambhavaachcha akhaNDabrahmayoga eva vivakshitaH iti vaktuM shakyaM | na tu tadasti | pratyagaatmayoge cha aantare baahyavat.h aatmamanashchakshussa.nyogenaiva ruupagrahaNakaaryodayaH syaat.h | na tu brahmayoge tadiiyaakhaNDasamyagdarshanaM chakshuradhiinaM mano.adiinaM vaa bhavati | chakshurmanasii pR^ishhThataH kR^itvaa svayaMprakashamaanatvaat.h | nanu manoyuktaantardR^ishhTirityuktatvaat.h manasaH antardR^ishhTidvaaraa brahmaNi vilaya eva arthaadavagamyate iti chetra | bahyavadityuktatvena prakR^itayoge manovilayaasambhavaat.h | taatkaalikastu manolayaH sushhuptasyeva naatyanta shlaadhyatamo bhavitumarhati | yadvaa kramamuktisaadhaniibhuuto.api sa manolayaH punarjanmabiijabharjanaabhaavaat.h na naashaaparaparyaayaH ityavagantavyaM || 11|| \smallskip ##\centerline{Text}## \medskip shaambhaviimudraa antarbaahyalakshye dR^ishhTau nimeshhonmeshhavarjitaayaaM satyaM saaMbhavii mudraa bhavati | tanmudraaruuDhaGYaaninivaasaat.h bhuumiH pavitraa bhavati | taddR^ishhTyaa sarve lokaaH pavitraa bhavanti | taadR^ishaparamayogipuujaa yasya labhyate so.api mukto bhavati || 12|| \smallskip ##\centerline{Commentary I.}## \medskip yatyogibhiH dhyeyamuktaM paryavasaane tadeva saaMbhavii mudraa bhavatiityaaha antariti || mudraa bhavati ityatra antarlakshyaM bahirdR^ishhTiH nimeshhonmeshhavarjitaa | \\ eshhaa saa shaambhavii mudraa sarvatantreshhu gopitaa || \\ iti shruteH | tanmudraaruuDhayoginaM stauti \-\- taditi | pavitraa bhavati ityatra svapaadanyaasamaatreNa paavayan.h vasudhaatalaM iti svaruupadarshanokteH | pavitraa bhavanti \-\- svecharaa bhuucharaaH sarve brahmaviddR^ishhTigocharaaH | \\ sadya eva vimuchyante koTijanmaarjitairaghaiH || \\ iti shruteH || 12|| \smallskip ##\centerline{Text}## \medskip antarlakshyavikalpaaH antarlakshyajvalajjyotiHsvaruupaM bhavati | paramaguruupadeshena sahasraarajvalajjyotirvaa buddhiguhaanihitachijjyotirvaa shhoDashaantasthaturiiyachaitanyaM vaa antarlakshyaM bhavati | taddarshanaM sadaachaaryamuulaM || 13|| \smallskip ##\centerline{Commentary I.}## \medskip antarlakshyaM vikalpya nirdhaarayati \-\- parameti || uktavikalpaanaaM ekaarthaparyavasaayitvaat.h taddarshanamuulaM kimityatra \-\- taddarshanamiti || 13|| \smallskip ##\centerline{Text}## \medskip aachaaryalakshaNam.h aachaaryo vedasaMpanno vishhNubhakto vimatsaraH | yogaGYo yoganishhThashcha sadaa yogaatmakaH shuchiH || 14|| gurubhaktisamaayuktaH purushhGYo visheshhataH | evaM lakshaNasaMpanno gururityabhidhiiyate || 15|| gushabdastvandhakaaraH syaat.h rushabdastannirodhakaH | andhakaaranirodhitvaat.h gururityabhidhiiyate || 16|| gurureva paraM brahma gurureva paraa gatiH | gurureva paraa vidyaa gurureva paraayaNaM || 17|| gurureva paraa kaashhThaa gurureva paraM dhanaM | yasmaattadupadeshhTaa.asau tasmaadgurutaro gururiti || 18|| \smallskip ##\centerline{Commentary I.}## \medskip aachaaryalakshaNamuktvaa gurushabdaarthamaaha \-\- gushabdastviti || 14\-18|| \smallskip ##\centerline{Commentary II.}## \medskip paramaatmadarshanaaN^gabhuutapratyagaatmadarshanasya sarvathaa anupekshaNiiyatvoddhoshhaH nanviha taadR^ishaparamayogipuujaa yasya labhyate so.api mukto bhavatiiti etaadR^ishaani vaakyaani arthavaadaaH evasyuH | kutaH sahasraarajvalajjyotirvaa \-\- ityaadivaakyoktadehaparichchhinnajyotirmaatre paryavasannaayaaH asyaaH upanishhada aadyantaparyaalochane.api aparichchhinnabrahmaatmaikyayogasya kvachidapi anuktatvaat.h | iti chet.h \-\- atrochyate | satyamevaitat.h | tvaMpadalakshyaarthasiddhyaa ahaMpadalakshyaarthasyaapi siddhitvena kaimutikanyaayaat.h brahmapadaarthasiddheH kathaM tvamahaMpadaarthayoH bhedaH naayaM doshhaH | tvaM padasya khaNDapratyagaatmaarthakatvaat.h | ahaMpadasya tattvamasivaakyaarthaGYaanodayaanantaraM akhaNDabrahmayogaabhyaasaarthaM graahyatvena akhaNDapratyagaatmaarthakatvaachcha tvamahaMpadayoH bhedasya vispashhTatvaat.h | tasmaadatra uktayoginaH sadyomuktyabhaavena aupacharikaparamattvena cha prakR^itavaakyaani arthavaadaa eva | tathaapi svadehaantarvartijyotidarshanaM vinaa tattvamasi iti upadishataamahaM brahmaasmiiti vaaN^maatreNa pralapataaM cha bhraantatamaanaaM kalpakoTishhvapi sa.nsaarabandhaanmokshaasambhavaat.h mokshaprathamasaadhanatvaachchaasya darshanasya upekshaa na kadaapi kaaryaa iti sthitaM || 12\-18|| \smallskip ##\centerline{Text}## \medskip granthaabhyaasaphalam.h yaH sakR^iduchchaarayati tasya sa.nsaaramochanaM bhavati | sarvajanmakR^itaM paapaM tatkshaNaadeva nashyati | sarvaan.h kaamaanavaapnoti | sarvapurushhaarthasiddhirbhavati | ya evaM vedetyupanishhat.h || 19|| \smallskip ##\centerline{Commentary I.}## \medskip granthatadarthapaThanaanusandhaanaphalamahaa \-\- ya iti || \\ kaamaakaamadhiyaaM\\ paThanaphalaM sarvakaamaaptiH paramapurushhaarthaaptishcha |\\ ityupanishhachchhabdaH advayataarakopanishhatsamaaptyarthaH || 19||\\ shriivaasudevendrashishhyopanishhadbrahmayoginaa | \\ advayopanishhadvyaakhyaa likhiteshvaragocharaa | \\ advayopanishhadvyaakhyaagrantho.ashiitiritiiritaH || \\ OM puurNamadaH puurNamidaM puurNaat.h puurNamudachyate | \\ puurNasya puurNamaadaaya puurNamevaavashishhyate || \\ OM shaantiH shaantiH shaantiH | \\ iti shriimadiishaadyashhTottarashatopanishhachchhaastravivaraNe tripaJNchaashatsaN^khyaapuurakaM advayataarakopanishhadvivaraNaN saMpuurNaM |\\ iti shriimatsundareshvarataataachaaryashishhyaappayashivaachaaryakR^itishhu advayataarakopanishhadbhaashhyaM samaaptaM || OM||\\ OM shriimadvishvaadhishhThanaparamaha.nsasadgururaamachandraarpaNamastu || \\ #endindian \medskip\medskip\hrule\medskip {\large Send corrections to Sorin Suciu aka SeSe at sorins@hotmail.com.} \end{document}