% title : kaivalya upanishhat.h (kaivalyopanishhat.h) % language : sa.nskR^ita % % transliterated by: Anshuman Pandey % % 16 April 1996 % \documentclass[11pt]{article} \input idevn \portraitgif \parindent 0pt \font\devnf=dvng10 at 18pt \font\titledvng=dvng10 at 24pt #sanskritifm=dvng.ifm #sanskritfont=\devnf \begin{document} \centerline{#sanskrit \titledvng kaivalyopanishhat.h #endsanskrit} \bigskip \hrule \bigskip #sanskrit \obeyspaceslines OM भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु . \centerline{OM shaantiH shaantiH shaantiH.} \bigskip अथाश्वलायनो भगवन्तं परमेष्टिनमुपसमेत्योवाच अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् . ययाऽचिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् .. 1.. तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि . न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः .. 2.. परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति . वेदान्तविज्ञानसुनिश्रितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः .. 3.. ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे . विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरोरः .. 4.. अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य . हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशिदं विशोकम् .. 5.. अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् . तथाऽऽदिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् .. 6.. उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् . ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् .. 7.. स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् . स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः .. 8.. स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् . ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये .. 9.. सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि . सम्पश्यन् ब्रह्म परमं याति नान्येन हेतुना .. 10.. आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् . ज्ञाननिर्मथनाभ्यासात् पाशं दहति पण्डितः .. 11.. स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् . स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति .. 12.. स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके . सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति .. पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः .. 13.. पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् . धारमानन्दमखण्डबोधं यस्मिंल्लयं याति पुरत्रयं च .. 14.. एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च . खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी .. 15.. यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् . सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् .. 16.. जाग्नत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते . तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते .. 17.. त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् . तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः .. 18.. मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् . मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् .. 19.. अणोरणियानहमेव तद्वन्महानहं विश्वमहं विचित्रम् . पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि .. 20.. अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः . अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् . वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् .. 21.. न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति . न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च .. 22.. एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् . समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् .. 23.. \centerline{iti prathamaH khaNDaH ..} \bigskip यः शतरूद्रीयमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति ब्रह्महत्यात्पूतो भवति कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवति . अत्याश्रमी सर्वदा सकृद्वा जपेत् .. अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् . तस्मादेवं विदित्वैनं कैवल्यं फलमश्नुते कैवल्यं phalamashnuta iti .. 1.. \bigskip \centerline{iti dvitiiyaH khaNDaH..} \bigskip \centerline{ityatharvavede kaivalyopanishhatsamaaptaa .} #endsanskrit \vfill \hrule \medskip Kaivalya Upani\d{s}ad\\transliterated by: Anshuman Pandey [\emph{apandey@u.washington.edu}]\\16 April 1996 \end{document}