\documentstyle{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. \def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format %\pagestyle{empty} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\LARGEdvng % 17pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 0pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled kenopanishhad.h##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ \obeylines \obeyspaces #indian .. atha kenopanishhad.h .. AUM aapyaayantu mamaaN^gaani vaakpraaNashchakshuH shrotramatho balamindriyaaNi cha sarvaaNi . sarvaM brahmopanishhadaM maa.ahaM brahma niraakuryaaM maa maa brahma niraakaarodaniraakaraNamastvaniraakaraNaM me.astu . tadaatmani nirate ya upanishhatsu dharmaaste mayi santu te mayi santu . AUM shaantiH shaantiH shaantiH .. \medskip\hrule\medskip ##\centerline{Part I}\medskip## AUM keneshhitaM patati preshhitaM manaH kena praaNaH prathamaH praiti yuktaH . keneshhitaaM vaachamimaaM vadanti chakshuH shrotraM ka u devo yunakti .. 1.. shrotrasya shrotraM manaso mano yad.h vaacho ha vaachaM sa u praaNasya praaNaH . chakshushhashchakshuratimuchya dhiiraaH pretyaasmaallokaadamR^itaa bhavanti .. 2.. na tatra chakshurgachchhati na vaaggachchhati no manaH . na vidmo na viijaaniimo yathaitadanushishhyaat.h .. 3.. anyadeva tadviditaadatho aviditaadadhi . iti shushruma puurveshhaaM ye nastad.hvyaachachakshire .. 4.. yadvaachaa.anabhyuditaM yena vaagabhyudyate . tadeva brahma tvaM viddhi nedaM yadidamupaasate .. 5.. yanmanasaa na manute yenaahurmano matam.h . tadeva brahma tvaM viddhi nedaM yadidamupaasate .. 6.. yachchakshushhaa na pashyati yena chakshuu.Nshhi pashyati . tadeva brahma tvaM viddhi nedaM yadidamupaasate .. 7.. yachchhrotreNa na shR^iNoti yena shrotramidaM shrutam.h . tadeva brahma tvaM viddhi nedaM yadidamupaasate .. 8.. yatpraaNena na praaNiti yena praaNaH praNiiyate . tadeva brahma tvaM viddhi nedaM yadidamupaasate .. 9.. .. iti kenopanishhadi prathamaH khaNDaH .. \medskip\hrule\medskip ##\centerline{Part II}\medskip## yadi manyase suvedeti daharamevaapi nuunaM tvaM vettha brahmaNo ruupam.h . yadasya tvaM yadasya deveshhvatha nu miimaa.Nsyemeva te manye viditam.h .. 1.. naahaM manye suvedeti no na vedeti veda cha . yo nastadveda tadveda no na vedeti veda cha .. 2.. yasyaamataM tasya mataM mataM yasya na veda saH . aviGYaataM vijaanataaM viGYaatamavijaanataam.h .. 3.. pratibodhaviditaM matamamR^itatvaM hi vindate . aatmanaa vindate viiryaM vidyayaa vindate.amR^itam.h .. 4.. iha chedavediidatha satyamasti na chedihaavediinmahatii vinashhTiH . bhuuteshhu bhuuteshhu vichitya dhiiraaH pretyaasmaallokaadamR^itaa bhavanti .. 5.. .. iti kenopanishhadi dvitiiyaH khaNDaH .. \medskip\hrule\medskip ##\centerline{Part III}\medskip## brahma ha devebhyo vijigye tasya ha brahmaNo vijaye devaa amahiiyanta .. 1.. ta aikshantaasmaakamevaayaM vijayo.asmaakamevaayaM mahimeti . taddhaishhaaM vijaGYau tebhyo ha praadurbabhuuva tanna vyajaanata kimidaM yakshamiti .. 2.. te.agnimabruvaJNjaataveda etadvijaaniihi kimidaM yakshamiti tatheti .. 3.. tadabhyadravattamabhyavadatko.asiityagnirvaa ahamasmiityabraviijjaatavedaa vaa ahamasmiiti .. 4.. tasmi.Nstvayi kiM viiryamityapiida.N sarvaM daheyaM yadidaM pR^ithivyaamiti .. 5.. tasmai tR^iNaM nidadhaavetaddaheti . tadupapreyaaya sarvajavena tanna shashaaka dagdhuM sa tata eva nivavR^ite naitadashakaM viGYaatuM yadetadyakshamiti .. 6.. atha vaayumabruvanvaayavetadvijaaniihi kimetadyakshamiti tatheti .. 7.. tadabhyadravattamabhyavadatko.asiiti vaayurvaa ahamasmiityabraviinmaatarishvaa vaa ahamasmiiti .. 8.. tasmi.Nstvayi kiM viiryamityapiida.N sarvamaadadiiya yadidaM pR^ithivyaamiti .. 9.. tasmai tR^iNaM nidadhaavetadaadatsveti tadupapreyaaya sarvajavena tanna shashaakaadatuM sa tata eva nivavR^ite naitadashakaM viGYaatuM yadetadyakshamiti .. 10.. athendramabruvanmaghavannetadvijaaniihi kimetadyakshamiti tatheti tadabhyadravattasmaattirodadhe .. 11.. sa tasminnevaakaashe striyamaajagaama bahushobhamaanaamumaa.N haimavatiiM taa.Nhovaacha kimetadyakshamiti .. 12.. .. iti kenopanishhadi tR^itiiyaH khaNDaH .. \medskip\hrule\medskip ##\centerline{Part IV}\medskip## saa brahmeti hovaacha brahmaNo vaa etadvijaye mahiiyadhvamiti tato haiva vidaaJNchakaara brahmeti .. 1.. tasmaadvaa ete devaa atitaraamivaanyaandevaanyadagnirvaayurindraste hyenannedishhThaM pasparshuste hyenatprathamo vidaaJNchakaara brahmeti .. 2.. tasmaadvaa indro.atitaraamivaanyaandevaansa hyenannedishhThaM pasparsha sa hyenatprathamo vidaaJNchakaara brahmeti .. 3.. tasyaishha aadesho yadetadvidyuto vyadyutadaa3##\footnote{Extra `aa'kaar is used in the sense of comparison}## itiin.h nyamiimishhadaa3 ityadhidaivatam.h .. 4.. athaadhyaatmaM yaddetad.hgachchhatiiva cha mano.anena chaitadupasmaratyabhiikshNa.N saN^kalpaH .. 5.. taddha tadvanaM naama tadvanamityupaasitavyaM sa ya etadevaM vedaabhi haina.N sarvaaNi bhuutaani sa.nvaaJNchhanti .. 6.. upanishhadaM bho bruuhiityuktaa ta upanishhad.hbraahmiiM vaava ta upanishhadamabruumeti .. 7.. tasai tapo damaH karmeti pratishhThaa vedaaH sarvaaN^gaani satyamaayatanam.h .. 8.. yo vaa etaamevaM vedaapahatya paapmaanamanante svarge loke jyeye pratitishhThati pratitishhThati .. 9.. .. iti kenopanishhadi chaturthaH khaNDaH .. \medskip\hrule\medskip AUM aapyaayantu mamaaN^gaani vaakpraaNashchakshuH shrotramatho balamindriyaaNi cha sarvaaNi . sarvaM brahmopanishhadaM maa.ahaM brahma niraakuryaaM maa maa brahma niraakaarodaniraakaraNamastvaniraakaraNaM me.astu . tadaatmani nirate ya upanishhatsu dharmaaste mayi santu te mayi santu . AUM shaantiH shaantiH shaantiH .. .. iti kenopanishhad.h .. \medskip\hrule\medskip #endindian \end{document} % ---- % send Sanskrit texts, hindi/marathi/bengali/gujarathi songs, % corrections, etc to Avinash Chopde (avinash@acm.org) % ----