\documentstyle{article} % for multicolumn % \documentstyle[multicol]{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. %\def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format %\pagestyle{empty} %\def\eatnum#1{} % empty operator %\newcommand{\SCOUNT}{\stepcounter{scounter}\arabic{scounter}} %\newcounter{scounter} %\newcommand{\BCOUNT}{\stepcounter{bcounter}\arabic{bcounter}} %\newcounter{bcounter} %\newcommand{\CCOUNT}{\stepcounter{ccounter}\arabic{ccounter}} %\newcounter{ccounter} %\newcommand{\resetCCOUNT}{\setcounter{ccounter}{0}} %\newcommand{\addline}{\medskip\hrule\medskip} %\newcommand{\separate}{\medskip\hrule\medskip\setcounter{scounter}{0}} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\LARGEdvng % 17pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 80pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled .. kR^ishhNopanishhat.h ..##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ \obeylines %\obeyspaces #indian % for multicolumn % ## \centerline{\titled } ## % \begin{multicols}{5} %From: hpraghu@genius.tisl.soft.net (H.P. Raghunandan) %Date: April 23, 1996 % %The following is the ITRANS text of the kR^ishhNopanishhat.h. \centerline{\Hugedvng .. kR^ishhNopanishhat.h..} ## \medskip \centerline{\LARGE kR\^{}ishhNopanishhat.h\footnote{\large Send corrections to H.P. Raghunandan hpraghu@genius.tisl.soft.net OR Shrisha Rao shrao@nyx.net OR Vijay S. Pai vijaypai@rice.edu}} ## \medskip \medskip \centerline{.. shrii gurubhyo namaH hariH OM..} \medskip \medskip yo rAmaH kR^ishhNatAmetya sArvAtmyaM prApya lIlayA | atoshhayaddevmaunipaTalaM taM nato.asmyaham.h || 1|| \medskip \medskip \centerline{AUM bhadraM karNebhiriti shAntiH |} \medskip \medskip \centerline{.. atha prathama kha.nDaH..} \medskip hariH AUM | shriimahAvishhNuM sachchidAnandalaxaNaM rAmachandraM dR^ishhTvA sarvAN^gasundaraM munayo vanavAsino vismitA babhUvuH | taM hochurno.avadyamavatArAnvai gaNyante AliN^gAmo bhavantamiti | bhavAntare kR^ishhNAvatAre yUyaM gopikA bhUtva mAmAliN^gatha anye ye.avatArAste hi gopA na strIshcha no kuru | anyonyavigrahaM dhAryaM tavAN^gasparshanAdiha | shAshvatasparshayitAsmAkaM gR^iNhImo.avatArAnvayam.h || 1|| \medskip rudrAdInAM vachaH shR^itvA provAcha bhagavAnsvayam.h | aN^gayaN^gaM karishhyAmi bhavadvAkyaM karomyaham.h || 2|| \medskip moditAste surA sarve kR^itakR^ityAdhunA vayam.h | yo nandaH paramAnando yashodo muktigehinI || 3|| \medskip mAyA sA trividhA proktA sattvarAjasatAmasI | proktA cha sAttvikI rudre bhakte brahmaNi rAjasI || 4|| \medskip tAmasI daityapaxeshhu mAyA tredhA hyudAhR^itA | ajeyA vaishhNavI mAyA japyena cha sutA purA || 5|| \medskip devakI brahmaputra sA yA vedairupagIyate | nigamo vasudevo yo vedArthaH kR^ishhNarAmayoH || 6|| \medskip stuvate satataM yastu so.avatIrNo mahItaLe | vane vR^indAvane krIDaN^gopagopIsuraiH saha || 7|| \medskip gopyo gAva R^ichastasya yashhTikA kamalAsanaH | vaMshastu bhagavAn.h rudraH shR^iN^gamindraH sagosuraH || 8|| \medskip gokulaM vanavaikuNThaM tApasAstatra te drumAH | lobhakrodhAdayo daityAH kalikAlastiraskR^itaH || 9|| \medskip goparUpo hariH sAxAnmAyAvigrahadhAraNaH | durbodhaM kuhakaM tasya mAyayA mohitaM jagat.h || 10|| \medskip durjayA sA suraiH sarvairdhR^ishhTirUpo bhavedvijaH | rudro yena kR^ito vaMshastasya mAyA jagatkatham.h || 11|| \medskip balaM GYAnaM surANAM vai teshhAM GYAnaM hR^itaM xaNAt.h | sheshanAgo bhavedrAmaH kR^ishhNo brahmaiva shAshvatam.h || 12|| \medskip ashhTAvashhTasahasre dve shatAdhikyaH striyastathA | R^ichopanishhadastA vai brahmarUpA R^ichaH striyAH || 13|| \medskip dveshhAshchANUramallo.ayaM matsaro mushhTiko jayaH | darpaH kuvalayApIDo garvo raxaH khago bakaH || 14|| \medskip dayA sA rohiNI mAtA satyabhAmA dhareti vai | aghAsuro mAhAvyAdhiH kaliH kaMsaH sa bhUpatiH || 15|| \medskip shamo mitraH sudAmA cha satyAkroddhavo damaH | yaH shaN^khaH sa svayaM vishhNurlaxmIrupo vyavasthitaH || 16|| \medskip dugdhasindhau samutpanno meghaghoshhastu saMsmR^itaH | dugdodadhiH kR^itastena bhagnabhANDo dadhigR^ihe || 17|| \medskip krIDate bAlako bhUtvA pUrvavatsumahodadhau | saMhArArthaM cha shatrUNAM raxaNAya cha saMsthitaH || 18|| \medskip kR^ipArthe sarvabhUtAnAM goptAraM dharmamAtmajam.h | yatsrashhTumIshvareNAsItachchakraM brahmarUpadR^ik.h || 19|| \medskip jayantIsaMbhavo vAyushchamaro dharmasa.nGYitaH | yasyAsau jvalanAbhAsaH khaDgarUpo maheshvaraH || 20|| \medskip kashyapolUkhalaH khyAto rajjurmAtA.aditistathA | chakraM shaN^khaM cha saMsiddhiM binduM cha sarvamUrdhani || 21|| \medskip yAvanti devarUpANi vadanti vibhudhA janAH | namanti devarUpebhya evamAdi na saMshayaH || 22|| \medskip gadA cha kALikA sAxAtsarvashatrunibarhiNI | dhanuH shArN^gaM svamAyAcha sharatkAlaH subhojanaH || 23|| \medskip abjakANDaM jagatbIjaM dhR^itaM pANau svalIlayA | garuDo vaTabhANDIraH sudAmA nArado muniH || 24|| \medskip vR^indA bhaktiH kriyA buddhIH sarvajantuprakAshinI | tasmAnna bhinnaM nAbhinnamAbhirbhinno na vai vibhuH | bhUmAvuttAritaM sarvaM vaikuNThaM svargavAsinAm.h || 25|| \medskip \centerline{.. iti prathama khaNDaH..} \medskip \medskip\hrule\medskip \medskip \centerline{.. atha dvitiiyaH khaNDaH..} \medskip \medskip sheshho ha vai vaasudevaat.h sa.nkarshhaNo naama jiiva aasiit.h . \medskip so.akaamayata prajaaH sR^ijeyeti . \medskip tataH pradyumnasa.nGYaka aasiit.h . \medskip tasmaat.h aha.nkaaranaamaaniruddho hiraNyagarbho.ajaayata . \medskip tasmaat.h dasha prajaapatayo mariichyaadyaaH sthaaNudakshakardamapriyavratottanapaadavaayavo vyajaayanta . \medskip tebhyoH sarvaaNi bhuutaani cha . \medskip tasmaachchheshhaadeva sarvaaNi ca bhuutaani samutpadyante . \medskip tasminneva praliiyante . \medskip sa eva bahudhaa jaayamaanaH sarvaan.h paripaati . \medskip sa eva kaadraveyo vyaakaraNajyotishhaadishaastraNi nirmimaaNo bahubhirmumukshubhirupaasyamaano.akhilaaM bhuvamekasmin.h shiirshhNa siddhaarthavadavadhriyamaaNaH sarvairmunibhiH saMpraarthyamaanaH sahasrashikharaaNi meroH shirobhiraavaaryamaaNo mahaavaayvaha.nkaaraM niraachakaara . \medskip sa eva bhagavaan.h bhagavantaM bahudhaa vipriiyamaaNaH akhilena svena rupeNa yuge yuge tenaiva jayamaanaH sa eva saumitriraikshvaakaH sarvaaNi dhaanushhashaastraaNi sarvaaNyastrashaastraaNi bahudhaa vipriiyamaano rakshaa.nsi sarvaaNi vinighna.nshchaaturvarNyadharmaan.h pravartayaamaasa . \medskip sa eva bhagavaan.h yugasa.ndhikaale shaaradaabhrasa.nnikaasho rauhineyo vaasudevaH sarvaaNi gadaadyaayudhashaastraaNi vyaachakshaaNo naikaan.h raajanyamaNDalaanniraachikiirshhuH bhubhaaramakhilaM nichakhaana . \medskip sa eva bhagavaan.h yuge turiye.api brahmakule jaayamaanaH sarva upanishhadaH uddidhiirshhuH sarvaaNi dharmashaastraaNi vistaarayishhNuH sarvaanapi janaan.h sa.ntaarayishhNuH sarvaanapi vaishhNavaan.h dharmaan.h vijR^imbhayan.h sarvaanapi paashhaNDaan.h nichakhaana . \medskip sa eshha jagadantaryaamii . \medskip sa eshha sarvaatmakaH . \medskip sa eva mumukshubhirdhyeyaH . \medskip sa eva mokshapradaH . \medskip etaM smR^itvaa sarvebhyaH paapebhyo muchyate . \medskip tannaama sa.nkiirtayan.h vishhNusaayujyaM gachchhati . \medskip tadetad.h divaa adhiiyaanaH raatrikR^itaM paapaM naashayati . \medskip naktamadhiiyaano divasakR^itaM paapaM naashayati . \medskip tadetadvedaanaaM rahasyaM tadetadupanishhadaaM rahasyam.h etadadhiiyaanaH sarvatratuphalaM labhate shaantimeti manaHshuddhimeti sarvatiirthaphalaM labhate ya evaM veda dehabandhaadvimuchyate ityupanishhat.h .. \medskip \centerline{.. iti dvitiiyaH khaNDaH ..} \medskip \medskip \medskip \centerline{hariH AUM tatsat.h} \centerline{AUM bhadraM karNebhiriti shAntiH} \medskip \medskip \centerline{.. iti kR^ishhNopanishhatsamAptA..} \medskip \medskip \centerline{.. bhAratIramaNamukhyaprANa.ntargata shrIkR^ishhNArpaNamastu..} #endindian \medskip \medskip\hrule\medskip \end{document}