% File name: kaarikaa.itx % Text title: maaNDuukyopanishhat.h kaarikaa % Author: gauDapaada % Language: sanskrit % Subject: philosophical % Description/Comments:four prakaraNas or treatises explaining the % philosophical basis of the % maaNDuukya upanishhat.h. % Transliterated by: % Anshuman Pandey (apandey@u.washington.edu), % M. Giridhar (mgiridhar@ucdavis.edu), % Kim Poulsen (poulsen@dk-online.dk). % Proofread by: Aikya Param (aikya@ix.netcom.com) % Latest update: November 22, 1996 % Send corrections to: Kim Poulsen (poulsen@dk-online.dk). % Site access: ftp://jaguar.cs.utah.edu/private/sanskrit/sanskrit.html % % The files "kaarikaa.itx" and "kaarikaa.ps" % are released as Public Domain. %--------------------------------------------------------------------------- % Transliteration scheme: ITRANS 4.0 % a, aa(A), i, ii(I), u, uu(U), R^i, R^I, L^i, L^I, e, ai, o, au, aM, aH % k, kh, g, gh, N^, ch, chh, j, jh, JN, T, Th, D, Dh, N % t, th, d, dh, n, p, ph, b, bh, m % y, r, l, v, sh, shh, s, h, L, ksh(x), GY % M and .n for anusvaar, .h halanta, .a avagraha, H visarga, | da.nDa % \. produces a fullstop or puurNaviraama. % q K G z f .D .Dh are the letters k, kh, g, j, ph, D, Dh with nuktaas % ## is used as a toggle to switch between Indian language and English % {\m+} is used for the vedic anusvaar also named as ardhacha.ndrabi.nduu % with hala.nta. a.c and aa.c produce ardhachandra as in cat and talk % For further details please see: % ftp://jaguar.cs.utah.edu/private/sanskrit/itransnotes.itx %--------------------------------------------------------------------------- \documentstyle{article} % for multicolumn % \documentstyle[multicol]{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. \def\maketwocolumn{YES} % Uncomment this for 2-column printing \def\makelandscape{YES} % Uncomment this for landscape format %\pagestyle{empty} \def\EN#1{} % empty operator \def\m+{\sBs{-0.30}{\char32}\kRn{-0.5}\sBs{0.50}{\char94}\ } % Vedic anusvaar \def\bcksl{{\tt\char92}} % to force a backslash since \\ will add linebreak \newcommand{\SCOUNT}{\stepcounter{scounter}\arabic{scounter}} \newcounter{scounter} %\newcommand{\BCOUNT}{\stepcounter{bcounter}\arabic{bcounter}} %\newcounter{bcounter} %\newcommand{\CCOUNT}{\stepcounter{ccounter}\arabic{ccounter}} %\newcounter{ccounter} %\newcommand{\resetCCOUNT}{\setcounter{ccounter}{0}} %\newcommand{\addline}{\medskip\hrule\medskip} %\newcommand{\separate}{\medskip\hrule\medskip\setcounter{scounter}{0}} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\Largedvng % 17pt devanagari font % \let\usedvng=\Hugedvng % ??pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % \setlength{\topmargin}{-1.25in} % real margin == this + 1in % \setlength{\oddsidemargin}{-.75in} % real margin == this + 1in % \setlength{\evensidemargin}{-0.0in} % real margin == this + 1in % \setlength{\textwidth}{8.0in} % \setlength{\textheight}{10.75in}% % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep2 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 20pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled maaNDuukyopanishhat.h sahita kaarikaa##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ \obeylines %\obeyspaces %\obeyspaceslines #indian ## %From: "Kim Poulsen" %Date: Sat, 23 Nov 1996 00:15:34 +0100 %\centerline{##\LARGEdvng maaNDuukyopanishhat.h sahita kaarikaa##} \medskip \medskip %\centerline{\LARGE maaNDuukyopanishhat.h kaarikaa\footnote{Send corrections to Kim Poulsen (poulsen@dk-online.dk)}} \centerline{\large maaNDuukyopanishhat.h kaarikaa\footnote{Send corrections to Kim Poulsen (poulsen@dk-online.dk)}} \medskip \centerline{gauDapaada} ## \medskip | sagauDapaadiiyakaarikaatharvavediiyamaaNDuukyopanishhat.h | \medskip OM bhadraM karNebhiH shR^iNuyaama devaa bhadraM pashyemaakshabhiryajatraaH | sthirairaN^gaistushhTuvaa.nsastanuubhirvyashema devahitaM yadaayuH || bhadraM no api vaataya manaH || \centerline {OM shaantiH shaantiH shaantiH |} \medskip hariH OM | OM ityetadaksharaM ida{\m+} sarvaM tasyopavyaakhyaanaM bhuutaM bhavad.h bhavishhyaditi sarvamo.nkaara eva | yachchaanyat.h trikaalaatiitaM tadapyo.nkaara eva || 1|| sarva{\m+} hyetad.h brahmaayamaatmaa brahma so.ayamaatmaa chatushhpaat.h || 2|| jaagaritasthaano bahishhpraGYaH saptaaN^ga ekonavi.nshatimukhaH sthuula bhugvaishvaanaraH prathamaH paadaH || 3|| svapnasthaano.antaHpraGYaaH saptaaN^ga ekonavi.nshatimukhaH praviviktabhuktaijaso dvitiiyaH paadaH || 4|| yatra supto na kaJNchana kaamaM kaamayate na kaJNchana svapnaM pashyati tat.h sushhuptam.h | sushhuptasthaana ekiibhuutaH praGYaanaghana evaanandamayo hyaanandabhuk.h cheto mukhaH praaGYastR^itiiyaH paadaH || 5|| eshha sarveshvaraH eshha sarvaGYa eshho.antaryaamyeshha yoniH sarvasya prabhavaapyayau hi bhuutaanaam.h || 6|| \medskip \centerline{atraite shlokaa bhavanti} \smallskip bahishhpraGYo vibhurvishvo hyantaHpraGYastu taijasaH | ghanapraGYastathaa praaGYa eka eva tridhaa smR^itaH || 1|| dakshiNaakshimukhe vishvo manasyantastu taijasaH | aakaashe cha hR^idi praaGYastridhaa dehe vyavasthitaH || 2|| vishvo hi sthuulabhuN^nityaM taijasaH praviviktabhuk.h | aanandabhuk.h tathaa praaGYastridhaa bhogaM nibodhata || 3|| sthuulaM tarpayate vishvaM praviviktaM tu taijasam.h | aanandashcha tathaa praaGYaM tridhaa tR^iptiM nibodhata || 4|| trishhu dhaamasu yadbhojyaM bhoktaa yashcha prakiirtitaH | vedaitadubhayaM yastu sa bhuJNjaano na lipyate || 5|| prabhavaH sarvabhaavaanaaM sataamiti vinishchayaH | sarvaM janayati praaNashcheto.n.ashuunpurushhaH pR^ithak.h || 6|| vibhuutiM prasavaM tvanye manyante sR^ishhTichintakaaH | svapnamaayaasaruupeti sR^ishhTiranyairvikalpitaa || 7|| ichchhaamaatraM prabhoH sR^ishhTiriti sR^ishhTau vinishchitaaH | kaalaatprasuutiM bhuutaanaaM manyante kaalachintakaaH || 8|| bhogaarthaM sR^ishhTirityanye kriiDaarthamiti chaapare | devasyaishha svabhaavo.ayamaaptakaamasya kaa spR^ihaa || 9|| \medskip naantaHpraGYaM na bahishhpraGYaM nobhayataHpraGYaM na praGYaanaghanaM na praGYaM naapraGYaM | adR^ishhTamavyavahaaryamagraahyamalakshaNaM achintyamavyapadeshyamekaatmapratyayasaaraM prapaJNchopashamaM shaantaM shivamadvaitaM chaturthaM manyante sa aatmaa sa viGYeyaH || 7|| \medskip \centerline{atraite shlokaa bhavanti} \smallskip nivR^itteH sarvaduHkhaanaamiishaanaH prabhuravyayaH | advaitaH sarvabhaavaanaaM devasturyo vibhuH smR^itaH || 10|| kaaryakaaraNabaddhau taavishhyete vishvataijasau | praaGYaH kaaraNabaddhastu dvau tau turye na sidhyataH || 11|| na.a.atmaanaM na paraa.nshchaiva na satyaM naapi chaanR^itam.h | praaGYaH kiJNchana sa.nvetti turyaM tatsarvadR^iksadaa || 12|| dvaitasyaagrahaNaM tulyamubhayoH praaGYaturyayoH | biijanidraayutaH praaGYaH saa cha turye na vidyate || 13|| svapnanidraayutaavaadyau praaGYastvasvapnanidrayaa | na nidraaM naiva cha svapnaM turye pashyanti nishchitaaH || 14|| anyathaa gR^ihNataH svapno nidraa tattvamajaanataH | viparyaase tayoH kshiiNe turiiyaM padamashnute || 15|| anaadimaayayaa supto yadaa jiivaH prabudhyate | ajamanidramasvapnamadvaitaM budhyate tadaa || 16|| prapaJNcho yadi vidyeta nivarteta na sa.nshayaH | maayaamaatramidaM dvaitamadvaitaM paramaarthataH || 17|| vikalpo vinivarteta kalpito yadi kenachit.h | upadeshaadayaM vaado GYaate dvaitaM na vidyate || 18|| \medskip so.ayamaatmaa.adhyaksharamo.nkaro.adhimaatraM paadaa maatraa maatraashcha paadaa akaara ukaaro makaara iti || 8|| jaagaritasthaano vaishvaanaro.akaaraH prathamaa maatraa.a.apteraadimattvaad.h vaa.a.apnoti ha vai sarvaan.h kaamaanaadishcha bhavati ya evaM veda || 9|| svapnasthaanastaijasa ukaaro dvitiiyaa maatrotkarshhaad.h ubhayatvaadvotkarshhati ha vai GYaanasantatiM samaanashcha bhavati naasyaabrahmavitkule bhavati ya evaM veda || 10|| sushhuptasthaanaH praaGYo makaarastR^itiiyaa maatraa miterapiitervaa minoti ha vaa ida{\m+} sarvamapiitishcha bhavati ya evaM veda || 11|| \medskip \centerline{atraite shlokaa bhavanti} \smallskip vishvasyaatvavivakshaayaamaadisaamaanyamutkaTam.h | maatraasampratipattau syaadaaptisaamaanyameva cha || 19|| taijasasyotvaviGYaana utkarshho dR^ishyate sphuTam.h | maatraasampratipattau syaadubhayatvaM tathaavidham.h || 20|| makaarabhaave praaGYasya maanasaamaanyamutkaTam.h | maatraasampratipattau tu layasaamaanyameva cha || 21|| trishhu dhaamasu yattulyaM saamaanyaM vetti nishchitaH | sa puujyaH sarvabhuutaanaaM vandyashchaiva mahaamuniH || 22|| akaaro nayate vishvamukaarashchaapi taijasam.h | makaarashcha punaH praaGYaM naamaatre vidyate gatiH || 23|| \medskip amaatrashchaturtho.avyavahaaryaH prapaJNchopashamaH shivo.advaita evamo.nkaara aatmaiva sa.nvishatyaatmanaa.a.atmaanaM ya evaM veda || 12|| \medskip \centerline{atraite shlokaa bhavanti} \medskip o.nkaaraM paadasho vidyaatpaadaa maatraa na sa.nshayaH | o.nkaaraM paadasho GYaatvaa na kiJNchidapi chintayet.h || 24|| yuJNjiita praNave chetaH praNavo brahma nirbhayam.h | praNave nityayuktasya na bhayaM vidyate kvachit.h || 25|| praNavo hyaparaM brahma praNavashcha paraH smR^itaH | apuurvo.anantaro.abaahyo.anaparaH praNavo.avyayaH || 26|| sarvasya praNavo hyaadirmadhyamantastathaiva cha | evaM hi praNavaM GYaatvaa vyashnute tadanantaram.h || 27|| praNavaM hiishvaraM vidyaatsarvasya hR^idi sa.nsthitam.h | sarvavyaapinamoN^kaaraM matvaa dhiiro na shochati || 28|| amaatro.anantamaatrashcha dvaitasyopashamaH shivaH | o.nkaaro vidito yena sa munirnetaro janaH || 29|| \smallskip iti maaNDuukyopanishhadarthaavishhkaraNaparaayaa.nsu gauDapaadiyakaariikaayaa.nsu prathamamaagamaprakaraNam.h || 1|| \medskip \centerline{| OM tatsat.h |} \medskip gauDapaadiiyakaarikaasu vaitathyaakhyaM ditiiyaM prakaraNam.h | \medskip\hrule\medskip \medskip \centerline{| hariH OM |} \medskip vaitathyaM sarvabhaavaanaaM svapna aahurmaniishhiNaH | antaHsthaanaattu bhaavaanaaM sa.nvR^itatvena hetunaa || 1|| adiirghatvaachcha kaalasya gatvaa deshaanna pashyati | pratibuddhashcha vai sarvastasmindeshe na vidyate || 2|| abhaavashcha rathaadinaaM shruuyate nyaayapuurvakam.h | vaitathyaM tena vai praaptaM svapna aahuH prakaashitam.h || 3|| antaHsthaanaattu bhedaanaaM tasmaajjaagarite smR^itam.h | yathaa tatra tathaa svapne sa.nvR^itatvena bhidyate || 4|| svapnajaagaritasthaane hyekamaahurmaniishhiNaH | bhedaanaaM hi samatvena prasiddhenaiva hetunaa || 5|| aadaavante cha yannaasti vartamaane.api tattathaa || vitathaiH sadR^ishaaH santo.avitathaa iva lakshitaaH || 6|| saprayojanataa teshhaaM svapne vipratipadyate | tasmaadaadyantavattvena mithyaiva khalu te smR^itaaH || 7|| apuurvaM sthaanidharmo hi yathaa svarganivaasinaam.h | taanyaM prekshate gatvaa yathaiveha sushikshitaH || 8|| svapnavR^ittavapi tvantashchetasaa kalpitaM tvasat.h | bahishchetogR^ihiitaM sad.hdR^ishhTaM vaitathyametayoH || 9|| jaagrad.hvR^ittaavapi tvantashchetasaa kalpitaM tvasat.h | bahishchetogR^ihiitaM sadyuktaM vaitathyametayoH || 10|| ubhayorapi vaitathyaM bhedaanaaM sthaanayoryadi | ka etaanbudhyate bhedaan.h ko vai teshhaaM vikalpakaH || 11|| kalpayatyaatmanaa.a.atmaanamaatmaa devaH svamaayayaa sa eva budhyate bhedaaniti vedaantanishchayaH || 12|| vikarotyaparaanbhaavaanantashchitte vyavasthitaan.h | niyataa.nshcha bahishchitta evaM kalpayate prabhuH || 13|| chittakaalaa hi ye.antastu dvayakaalaashcha ye bahiH || kalpitaa eva te sarve visheshho naanyahetukaH || 14|| avyaktaa eva ye.antastu sphuTaa eva cha ye bahiH | kalpitaa eva te sarve visheshhastvindriyaantare || 15|| jiivaM kalpayate puurvaM tato bhaavaanpR^ithagvidhaan.h | baahyaanaadhyaatmikaa.nshchaiva yathaavidyastathaasmR^itiH || 16|| anishchitaa yathaa rajjurandhakaare vikalpitaa | sarpadhaaraadibhirbhaavaistadvadaatmaa vikalpitaH || 17|| nishchitaayaaM yathaa rajjvaaM vikalpo vinivartate | rajjureveti chaadvaitaM tadvadaatmavinishchayaH || 18|| praaNaadibhiranantaishcha bhaavairetairvikalpitaH | maayaishhaa tasya devasya yayaa sammohitaH svayam.h || 19|| praaNa iti praaNavido bhuutaaniiti cha tadvidaH | guNaa iti guNavidastattvaaniiti cha tadvidaH || 20|| paadaa iti paadavido vishhayaa iti tadvidaH | lokaa iti lokavido devaa iti cha tadvidaH || 21|| vedaa iti vedavido yaGYaa iti cha tadvidaH | bhokteti cha bhoktR^ivido bhojyamiti cha tadvidaH || 22|| suukshma iti suukshmavidaH sthuula iti cha tadvidaH | muurta iti muurtavido.amuurta iti cha tadvidaH || 23|| kaala iti kaalavido disha iti cha tadvidaH | vaadaa iti vaadavido bhuvanaaniiti tadvidaH || 24|| mana iti manovido buddhiriti cha tadvidaH | chittamiti chittavido dharmaadharmau cha tadvidaH || 25|| paJNchavi.nshaka ityeke shhaD.hvi.nsha chaapare | ekatri.nshaka ityaahuranaanta iti chaapare || 26|| lokaa{\m+}llokavidaH praahuraashramaa iti tadvidaH | striipu.nnapu.nsakaM laiN^gaaH paraaparamathaapare || 27|| sR^ishhTiriti sR^ishhTivido laya iti cha tadvidaH | sthitiriti sthitividaH sarve cheha tu sarvadaa || 28|| yaM bhaavaM darshayedyasya taM bhaavaM sa tu pashyati | taM chaavati sa bhuutvaa.asau tad.hgrahaH samupaiti tam.h || 29|| etaireshho.apR^itharabhaavaiH pR^ithageveti lakshitaH | evaM yo veda tattvena kalpayetso.avishaN^kitaH || 30|| svapnamaaye yathaa dR^ishhTe gandharvanagaraM yathaa | tathaa vishvamidaM dR^ishhTaM vedaanteshhu vichakshaNaiH || 31|| na virodho na chotpattirna baddho na cha saadhakaH | na mumukshurna vai mukta ityeshhaa paramaarthataa || 32|| bhaavairasad.hbhirevaayamadvayena cha kalpitaH | bhaavaa apyadvayenaiva tasmaadadvayataa shivaa || 33|| naa.a.atmabhaavena naanedaM na svenaapi kathaJNchana | na pR^ithaN^naapR^ithakkiJNchiditi tattvavido viduH || 34|| viitaraagabhayakrodhairmunibhirvedapaaragaiH | nirvikalpo hyayaM dR^ishhTaH prapaJNchopashamo.advayaH || 35|| tasmaadevaM viditvainamadvaite yojayetsmR^itim.h | advaitaM samanupraapya jaDavallokamaacharet.h || 36|| nistutirnirnamaskaaro niHsvadhaakaara eva cha | chalaachalaniketashcha yatiryaadR^ichchhiko bhavet.h || 37|| tattvamaadhyaatmikaM dR^ishhTvaa tattvaM dR^ishhTvaa tu baahyataH | tattviibhuutastadaaraamastattvaadaprachyuto bhavet.h || 38|| iti gauDapaadiiyakaarikaasu vaitathyaakyaM dvitiiyamprakaraNam.h || 2|| \medskip\hrule\medskip OM || upaasaanaashrito dharmo jaate brahmaNi vartate | praagutpatterajaM sarvaM tenaasau kR^ipaNaH smR^itaH || 1|| ato vakshyaamyakaarpaNyamajaati samataaM gatam.h | yathaa na jaayate kiJNchijjaayamaanaM samantataH || 2|| aatmaa hyaakaashavajjiivairghaTaakaashairivoditaH | ghaTaadivachcha saN^ghaatairjaataavetannidarshanam.h || 3|| ghaTaadishhu praliineshhu ghaTaakaashaadayo yathaa | aakaashe sampraliiyante tadvajjiivaa ihaa.a.atmani || 4|| yathaikasminghaTaakaashe rajodhuumaadibhiryute | na sarve samprayujyante tadvajjiivaaH sukhaadibhiH || 5|| ruupakaaryasamaakhyaashcha bhidyante tatra tatra vai | aakaashasya na bhedo.asti tadvajjiiveshhu nirNayaH || 6|| naa.a.akaashasya ghaTaakaasho vikaaraavayavau yathaa | naivaa.a.atmanaH sadaa jiivo vikaaraavayavau tathaa || 7|| yathaa bhavati baalaanaaM gaganaM malinaM malaiH | tathaa bhavatyabuddhaanaamaatmaa.api malino malaiH || 8|| maraNe sambhave chaiva gatyaagamanayorapi | sthitau sarvashariireshhu aakaashenaavilakshaNaH || 9|| saN^ghaataaH svapnavatsarve aatmamaayaavisarjitaaH | aadhikye sarvasaamye vaa nopapattirhi vidyate || 10|| rasaadayo hi ye koshaa vyaakhyaataastaittiriiyake | teshhaamaatmaa paro jiivaH khaM yathaa samprakaashitaH || 11|| dvayordvayormadhuGYaane paraM brahma prakaashitam.h | pR^ithivyaamudare chaiva yathaa.a.akaashaH prakaashitaH || 12|| jiivaatmanorananyatvamabhedena prashasyate | naanaatvaM nindyate yachcha tadevaM hi samaJNjasam.h || 13|| jiivaatmanoH pR^ithaktvaM yatpraagutpatteH prakiirtitam.h | bhavishhyad.hvR^ittyaa gauNaM tanmukhyatvaM hi na yujyate || 14|| mR^illohavisphuliN^gaadyai sR^ishhTiryaa choditaa.anyathaa | upaayaH so.avataaraaya naasti bhedaH kathaJNchana || 15|| aashramaastrividhaa hiinamadhyamotkR^ishhTadR^ishhTayaH | upaasanopadishhTeyaM tadarthamanukampayaa || 16|| svasiddhaantavyavasthaasu dvaitino nishchitaa dR^iTham.h | parasparaM virudhyante tairayaM na virudhyate || 17|| advaitaM paramaartho hi dvaitaM tad.hbheda uchyate | teshhaamubhayathaa dvaitaM tenaayaM na virudhyate || 18|| maayayaa bhidyate hyetannaanyathaa.ajaM kathaJNchana | tattvato bhidyamaane hi martyataamamR^itaM vrajet.h || 19|| ajaatasyaiva bhaavasya jaatimichchhanti vaadinaH | ajaato hyamR^ito bhaavo martyataaM kathameshhyati || 20|| na bhavatyamR^itaM martyaM na martyamamR^itaM tathaa | prakR^iteranyathaabhaavo na kathaJNchid.hbhavishhyati || 21|| svabhaavonamR^ito yasya bhaavo gachchhati martyataam.h | kR^itakenaamR^itastasya kathaM sthaasyati nishchalaH || 22|| bhuutato.abhuutato vaa.api sR^ijyamaane samaa shrutiH | nishchitaM yuktiyuktiM cha yattad.hbhavati netarat.h || 23|| neha naaneti chaa.a.amnaayaadindro maayaabhirityapi || ajaayamaano bahudhaa maayayaa jaayate tu saH || 24|| sambhuuterapavaadaachcha sambhavaH pratishhidhyate | ko nvenaM janayediti kaaraNaM pratishhidhyate || 25|| sa eshha neti netiiti vyaakhyaataM nihnute yataH | sarvamagraahyabhaavena hetunaa.ajaM prakaashate || 26|| sato hi maayayaa janma yujyate na tu tattvataH | tattvato jaayate yasya jaataM tasya hi jaayate || 27|| asato maayayaa janma tattvato naiva yujyate | vandhyaaputro na tattvena maayayaa vaa.api jaayate || 28|| yathaa svapne dvayaabhaasaM spandate maayayaa manaH | tathaa jaagrad.hdvayaabhaasaM spandate maayayaa manaH || 29|| advayaM cha dvayaabhaasaM manaH svapne na sa.nshayaH | advayaM cha dvayaabhaasaM tathaa jaagranna sa.nshayaH || 30|| manodR^ishyamidaM dvaitaM yatkiJNchitsacharaacharam.h | manaso hyamaniibhaave dvaitaM naivopalabhyate || 31|| aatmasatyaanubodhena na saN^kalpayate yadaa | amanastaaM tadaa yaati graahyaabhaave tadagraham.h || 32|| akalpakamajaM GYaanaM GYeyaabhinnaM prachakshate | brahmaGYeyamajaM nityamajenaajaM vibudhyate || 33|| nigR^ihiitasya manaso nirvikalpasya dhiimataH | prachaaraH sa tu viGYeyaH sushhupte.anyo na tatsamaH || 34|| liiyate hi sushhupte tannigR^ihiitaM na liiyate | tadeva nirbhayaM brahma GYaanaalokaM samantataH || 35|| ajamanidramasvapnamanaamakamaruupakam.h | sakR^idvibhaataM sarvaGYaM nopachaaraH kathaJNchana || 36|| sarvaabhilaapavigataH sarvachintaasamutthitaH | suprashaantaH sakR^ijjyotiH samaadhirachalo.abhayaH || 37|| graho na tatra notsargrashchintaa yatra na vidyate | aatmasa.nsthaM tadaa GYaanamajaati samataaM gatam.h || 38|| asparshayogo vai naama durdarshaH sarvayogibhiH | yogino bibhyati hyasmaadabhaye bhayadarshinaH || 39|| manaso nigrahaayattamabhayaM sarvayoginaam.h | duHkhakshayaH prabodhashchaapyakshayaa shaantireva cha || 40|| utseka udadheryadvatkushaagreNaikabindunaa | manaso nigrahastadvad.hbhavedaparikhedataH || 41|| upaayena nigR^ihNiiyaadvikshiptaM kaamabhogayoH | suprasannaM laye chaiva yathaa kaamo layastathaa || 42|| duHkhaM sarvamanusmR^itya kaamabhogaannivartayet.h | ajaM sarvamanusmR^itya jaataM naiva tu pashyati || 43|| laye sambodhayechchittaM vikshiptaM shamayetpunaH | sakashhaayaM vijaaniiyaatsamapraaptaM na chaalayet.h || 44|| naa.a.asvaadayetsukhaM tatra niHsaN^gaH praGYayaa bhavet.h | nishchalaM nishcharachchittamekii kuryaatprayatnataH || 45|| yadaa na liiyate chittaM na cha vikshipyate punaH | aniN^ganamanaabhaasaM nishhpannaM brahma tattadaa || 46|| svasthaM shaantaM sanirvaNamakathyaM sukhamuttamam.h | ajamajena GYeyena sarvaGYaM parichakshate || 47|| na kashchijjaayate jiivaH sambhavo.asya na vidyate | etattaduttamaM satyaM yatra kiJNchinna jaayate || 48|| iti gauDapaadiyakaarikaayaamadvaitaakhyaM tR^itiiyaM prakaraNam.h || 3|| OM tatsat.h || \medskip\hrule\medskip GYaanenaa.a.akaashakalpena dharmaanyo gaganopamaan.h | GYeyaashinnena sambuddhastaM vande dvipadaaM varam.h || 1|| asparshayogo vai naama sarvasattvasukho hitaH | avivaado.aviruddhashcha deshitastaM namaamyam.h || 2|| bhuutasya jaatimichchhanti vaadinaH kechideva hi | abhuutasyaapare dhiiraa vivadantaH parasparam.h || 3|| bhuutaM na jaayate kiJNchidabhuutaM naiva jaayate | vivadanto dvayaa hyevamajaatiM khyaapayanti te || 4|| khyaapyamaanaamajaatiM tairanumodaamahe vayam.h | vivadaamo na taiH saardhamavivaadaM nibodhata || 5|| ajaatasyaiva dharmasya jaatimichchhanti vaadinaH | ajaato hyamR^ito dharmo martyataaM kathameshhyati || 6|| na bhavatyamR^itaM martyaM na martyamamR^itaM tathaa | prakR^iteranyathaabhaavo na kathaJNchid.hbhavishhyati || 7|| svabhaavenaamR^ito yasya dharmo gachchhati martyataam.h | kR^itakenaamR^itastasya kathaM sthaasyati nishchalaH || 8|| saa.nsiddhikii svaabhaavikii sahajaa akR^itaa cha yaa | prakR^itiH seti viGYeyaa svabhaavaM na jahaati yaa || 9|| jaraamaraNanirmuktaaH sarve dharmaaH svabhaavataH | jaraamaraNamichchhantashchyavante tanmaniishhayaa || 10|| kaaraNaM yasya vai kaaryaM kaaraNaM tasya jaayate | jaayamaanaM kathamajaM bhinnaM nityaM kathaM cha tat.h || 11|| kaaraNaadyadyananyatvamataH kaaryamajaM yadi | jaayamaanaaddhi vai kaaryaatkaaraNaM te kathaM dhruvam.h || 12|| ajaadvai jaayate yasya dR^ishhTaantastasya naasti vai | jaataachcha jaayamaanasya na vyavasthaa prasajyate || 13|| hetoraadiH phalaM yeshhaamaadirhetuH phalasya cha | hetoH phalasya chaanaadiH kathaM tairuupavarNyate || 14|| hetoraadiH phalaM yeshhaamaadirhetuH phalasya cha | tathaa janma bhavetteshaaM putraajjanma pituryathaa || 15|| sambhave hetuphalayoreshhitavyaH kramastvayaa | yugapatsambhave yasmaadasambandho vishhaaNavat.h || 16|| phalaadutpadyamaanaH sanna te hetuH prasidhyati | aprasiddhaH kathaM hetuH phalamutpaadayishhyati || 17|| yadi hetoH phalaatsiddhiH phalasiddhishcha hetutaH | kataratpuurvanishhpannaM yasya siddhirapekshayaa || 18|| ashaktirapariGYaanaM kramakopo.atha vaa punaH | evaM hi sarvathaa buddhairajaatiH paridiipitaa || 19|| biijaaN^kuraakhyo dR^ishhTaantaH sadaa saadhyasamo hi saH | na hi saadhyasamo hetuH siddhau saadhyasya yujyate || 20|| puurvaaparaapariGYaanamajaateH paridiipakam.h | jaayamaanaaddhi vai dharmaatkathaM puurvaM na gR^ihyate || 21|| svato vaa parato vaa.api na kiJNchidvastu jaayate | sadasatsadasadvaa.api na kiJNchidvastu jaayate || 22|| heturna jaayate.anaadeH phalaM chaapi svabhaavataH | aadirna vidyate yasya tasya hyaadirna vidyate || 23|| praGYapteH sanimittatvamanyathaa dvayanaashataH | saN^kleshasyopalabdheshcha paratantraastitaa mataa || 24|| praGYapteH sanimittatvamishhyate yuktidarshanaat.h | nimittasyaanimittatvamishhyate bhuutadarshanaat.h || 25|| chittaM na sa.nspR^ishatyarthaM naarthaabhaasaM tathaiva cha | abhuuto hi yatashchaartho naarthaabhaasastataH pR^ithak.h || 26|| nimittaM na sadaa chittaM sa.nspR^ishatyadhvasu trishhu | animitto viparyaasaH kathaM tasya bhavishhyati || 27|| tasmaanna jaayate chittaM chittadR^ishyaM na jaayate | tasya pashyanti ye jaatiM khe vai pashyanti te padam.h || 28|| ajaataM jaayate yasmaadajaatiH prakR^itistataH | prakR^iteranyathaabhaavo na kathaJNchid.hbhavishhyati || 29|| anaaderantavattvaM cha sa.nsaarasya na setsyati | anantataa chaa.a.adimato mokshasya na bhavishhyati || 30|| aadaavante cha yannaasti vartamaane.api tattathaa | vitathaiH sadR^ishaaH santo.avitathaa iva lakshitaaH || 31|| saprayojanataa teshhaaM svapne vipratipadyate | tasmaadaadyantavattvena mithyaiva khalu te smR^itaaH || 32|| sarve dharmaa smR^ishhaa svapne kaayasyaantarnidarshanaat.h | sa.nvR^ite.asminpradeshe vai bhuutaanaaM darshanaM kutaH || 33|| na yuktaM darshanaM gatvaa kaalasyaaniyamaad.htau | pratibuddhashcha vai sarvastasmindeshe na vidyate || 34|| mitraadyaiH saha saMmantrya sambuddho na prapadyate | gR^ihiitaM chaapi yatkiJNchitpratibuddho na pashyati || 35|| svapne chaavastukaH kaayaH pR^ithaganyasya darshanaat.h | yathaa kaayastathaa sarvaM chittadR^ishyamavastukam.h || 36|| grahaNaajjaagaritavattaddhetuH svapne ishhyate | taddhetutvaattu tasyaiva sajjaagaritamishhyate || 37|| utpaadasyaaprasiddhatvaadajaM sarvamudaahR^itam.h | na cha bhuutaadabhuutasya sambhavo.asti kathaJNchana || 38|| asajjaagarite dR^ishhTvaa svapne pashyati tanmayaH | asatsvapne.api dR^ishhTvaa cha pratibuddho na pashyati || 39|| naastyasaddhetukamasatsadasaddhetukaM tathaa | sachcha saddhetukaM naasti saddhetukamasatkutaH || 40|| viparyaasaadyathaa jaagradachintyaanbhuutavatspR^ishet.h | tathaa svapne viparyaasaat.h dharmaastatraiva pashyati || 41|| upalambhaatsamaachaaraadastivastutvavaadinaam.h | jaatistu deshitaa buddhaiH ajaatestrasataaM sadaa || 42|| ajaatestrasataaM teshhaamupalambhaadviyanti ye | jaatidoshhaa na setsyanti doshho.apyalpo bhavishhyati || 43|| upalambhaatsamaachaaraanmaayaahastii yathochyate | upalambhaatsamaachaaraadasti vastu tathochyate || 44|| jaatyaabhaasaM chalaabhaasaM vastvaabhaasaM tathaiva cha | ajaachalamavastutvaM viGYaanaM shaantamadvayam.h || 45|| evaM na jaayate chittameva.ndharmaa ajaaH smR^itaaH | evameva vijaananto na patanti viparyate || 46|| R^ijuvakraadikaabhaasamalaataspanditaM yathaa | grahaNagraahakaabhaasaM viGYaanaspanditaM tathaa || 47|| aspandamaanamalaatamanaabhaasamajaM yathaa | aspandamaanaM viGYaanamanaabhaasamajaM tathaa || 48|| alaate spandamaane vai naa.a.abhaasaa anyatobhuvaH | na tato.anyatra nispandaannaalaataM pravashanti te || 49|| na nirgataa alaataatte dravyatvaabhaavayogataH | viGYaane.api tathaiva syuraabhaasasyaavisheshataH || 50|| viGYaane spandamaane vai naa.a.abhaasaa anyatobhuvaH | na tato.anyatra nispandaanna viGYaanaM vishanti te || 51|| na nirgataaste viGYaanaad.hdravyatvaabhaavayaagataH | kaaryakaaraNataabhaavaadyato.achintyaaH sadaiva te || 52|| dravyaM dravyasya hetuH syaadanyadanyasya chaiva hi | dravyatvamanyabhaavo vaa dharmaaNaaM nopapadyate || 53|| evaM na chittajaa dharmaashchittaM vaa.api na dharmajam.h | evaM hetuphalaajaatiM pravishanti maniishhiNaH || 54|| yaavaddhetuphalaaveshastaavaddhetuphalod.hbhavaH | kshiiNe hetuphalaaveshe naasti hetuphalod.hbhavaH || 55|| yaavaddhetuphalaaveshaH sa.nsaarastaavadaayataH | kshiiNe hetuphalaaveshe sa.nsaaraM na prapadyate || 56|| sa.nvR^ityaa jaayate sarvaM shaashvataM naasti tena vai | sad.hbhaavena hyajaM sarvamuchchhedastena naasti vai || 57|| dharmaa ya iti jaayante jaayante te na tattvataH | janma maayopamaM teshhaaM saa cha maayaa na vidyate || 58|| yathaa maayaamayaadbiijaajjaayate tanmayo.aN^kuraH | naasau nityo na chochchhyedii tadvaddharmeshhu yojanaa || 59|| naajeshhu sarvadharmeshhu shaashvataashaashvataabhidhaa | yatra varNaa na vartante vivekastatra nochyate || 60|| yathaa svapne dvayaabhaasaM chittaM chalati maayayaa | tathaa jaagrad.hdvayaabhaasaM chittaM chalati maayayaa || 61|| advayaM cha dvayaabhaasaM chittaM svapne na sa.nshayaH | advayaM cha dvayaabhaasaM tathaa jaagranna sa.nshayaM || 62|| svapnadR^ikpracharansvapne dikshu vai dashasu sthitaan.h | aNDajaansvedajaanvaa.api jiivaanpashyati yaansadaa || 63|| svapnadR^ikchittadR^ishyaaste na vidyante tataH pR^ithak.h | tathaa tad.hdR^ishyamevedaM svapnadR^ikchittamishhyate || 64|| charaJNjaagarite jaagraddikshu vai dashasu sthitaan.h | aNDajaansvedajaanvaa.api jiivaanpashyati yaansadaa || 65|| jaagrachchitekshaNiiyaaste na vidyante tataH pR^ithak.h | tathaa tahR^ishyamevedaM jaagratashchittamishhyate || 66|| ubhe hyanyonyadR^ishye te kiM tadastiiti nochyate | lakshaNaashuunyamubhayaM tanmatenaiva gR^ihyate || 67|| yathaa svapnamayo jiivo jaayate mriyate.api cha | tathaa jiivaa amii sarve bhavanti na bhavanti cha || 68|| yathaa maayaamayo jiivo jaayate mriyate.api cha | tathaa jiivaa amii sarve bhavanti na bhavanti cha || 69|| yathaa nirmitako jiivo jaayate mriyate.api vaa | tathaa jiivaa amii sarve bhavanti na bhavanti cha || 70|| na kashchijjaayate jiivaH sambhavo.asya na vidyate | etattaduttamaM satyaM yatra kiJNchinna jaayate || 71|| chittaspanditamevedaM graahyagraahakavad.hdvayam.h | chittaM nirvishhayaM nityamasaN^gaM tena kiirtitam.h || 72|| yo.asti kalpitasa.nvR^ityaa paramaarthena naastyasau | paratantraabhisa.nvR^ityaa syaannaasti paramaarthataH || 73|| ajaH kalpitasa.nvR^ityaa paramaarthena naapyajaH | paratantraabhinishhpattyaa sa.nvR^ityaa jaayate tu saH || 74|| abhuutaabhinivesho.asti dvayaM tatra na vidyate | dvayaabhaavaM sa bud.hdhvaiva nirnimitto na jaayate || 75|| yadaa na labhate hetuunuttamaadhamamadhyamaan.h | tadaa na jaayate chittaM hetvabhaave phalaM kutaH || 76|| animittasya chittasya yaa.anutpattiH samaa.advayaa | ajaatasyaiva sarvasya chittadR^ishyaM hi tadyateH || 77|| budhdvaa.animittataaM satyaaM hetuM pR^ithaganaapnuvan.h | viitashokaM tathaa kaamamabhayaM padamashnute || 78|| abhuutaabhiniveshaaddhi sadR^ishe tatpravartate | vastvabhaavaM sa bud.hdhvaiva niHsaN^gaM vinivartate || 79|| nivR^ittasyaapravR^ittasya nishchalaa hi tadaa sthitiH | vishhayaH sa hi buddhaanaaM tatsaamyamajamadvayam.h || 80|| ajamanidramasvapnaM prabhaataM bhavati svayam.h | sakR^idvibhaato hyevaishha dharmo dhaatusvabhaavataH || 81|| sukhamaavriyate nityaM duHkhaM vivriyate sadaa | yasya kasya cha dharmasya graheNa bhagavaanasau || 82|| asti naastyasti naastiiti naasti naastiiti vaa punaH | chalasthirobhayaabhaavairaavR^iNotyeva baalishaH || 83|| koTyashchatasra etaastu grahairyaasaaM sadaa.a.avR^itaH | bhagavaanaabhiraspR^ishhTo yena dR^ishhTaH sa sarvadR^ik.h || 84|| praapya sarvaGYataaM kR^itsnaaM braahmaNyaM padamadvayam.h | anaapannaadimadhyaantaM kimataH paramiihate || 85|| vipraaNaaM vinayo hyeshha shamaH praakR^ita uchyate | damaH prakR^itidaantatvaadevaM vidvaaJNshamaM vrajet.h || 86|| savastu sopalambhaM cha dvayaM laukikamishhyate | avastu sopalambhaM cha shuddhaM laukikamishhyate || 87|| avastvanupalambhaM cha lokottaramiti smR^itam.h | GYaanaM GYeyaM cha viGYeyaM sadaa buddhaiH prakiirtitam.h || 88|| GYaane cha trividhe GYeye krimeNa vidite svayam.h | sarvaGYataa hi sarvatra bhavatiiha mahaaviyaH || 89|| heyaGYeyaapyapaakyaani viGYeyaanyagrayaaNataH | teshhaamanyatra viGYeyaadupalambhastrishhu smR^itaH || 90|| prakR^ityaa.a.akaashavajGYeyaaH sarve dharmaa anaadayaH | vidyate na hi naanaatvaM teshhaaM kvachana kiJNchana || 91|| aadibuddhaaH prakR^ityaiva sarve dharmaaH sunishchitaaH | yasyaivaM bhavati kshaantiH so.amR^itatvaaya kalpate || 92|| aadishaantaa hyanutpannaaH prakR^ityaiva sunirvR^itaaH | sarve dharmaaH samaabhinnaa ajaM saamyaM vishaaradam.h || 93|| vaishaaradyaM tu vai naasti bhede vicharataaM sadaa | bhedanimnaaH pR^ithagvaadaastasmaatte kR^ipaNaaH smR^itaaH || 94|| aje saamye tu ye kechid.hbhavishhyanti sunishchitaaH | te hi loke mahaaGYaanaastachcha loko na gaahate || 95|| ajeshhvajamasaN^kraantaM dharmeshhu GYanamishhyate | yato na kramate GYaanamasaN^gaM tena kiirtitam.h || 96|| aNumaatre.api vaidharme jaayamaane.avipashchitaH | asaN^gataa sadaa naasti kimutaa.a.avaraNachyutiH || 97|| alabdhaavaraNaaH sarve dharmaaH prakR^itinirmalaaH | aadau buddhaastathaa muktaa budhyanta iti naayakaaH || 98|| kramate na hi buddhasya GYaanaM dharmeshhu taayinaH | sarve dharmaastathaa GYaanaM naitad.hbuddhena bhaashhitam.h || 99|| durdarshamatigambhiiramajaM saamyaM vishaaradam.h | bud.hdhvaa padamanaanaatvaM namaskurmo yathaabalam.h || 100|| \centerline{|| iti gauDapaadaacharyakR^itaa maaNDuukyopanishhatkaarikaaH sampuurNaaH||} \centerline{|| OM tatsat.h||} #endindian \medskip\hrule\medskip \end{document}