%%%%%%%%%%%%%%mundaka.itx%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} % for multicolumn % \documentstyle[multicol]{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. \def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format \pagestyle{empty} \def\EN#1{} % empty operator \def\m+{\sBs{-0.30}{\char32}\kRn{-0.5}\sBs{0.50}{\char94}\ } % Vedic anusvaar \def\bcksl{{\tt\char92}} % to force a backslash since \\ will add linebreak \newcommand{\SCOUNT}{\stepcounter{scounter}\arabic{scounter}} \newcounter{scounter} %\newcommand{\BCOUNT}{\stepcounter{bcounter}\arabic{bcounter}} %\newcounter{bcounter} %\newcommand{\CCOUNT}{\stepcounter{ccounter}\arabic{ccounter}} %\newcounter{ccounter} %\newcommand{\resetCCOUNT}{\setcounter{ccounter}{0}} %\newcommand{\addline}{\medskip\hrule\medskip} %\newcommand{\separate}{\medskip\hrule\medskip\setcounter{scounter}{0}} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\LARGEdvng % 17pt devanagari font % \let\usedvng=\Hugedvng % ??pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % \setlength{\topmargin}{-1.25in} % real margin == this + 1in % \setlength{\oddsidemargin}{-.75in} % real margin == this + 1in % \setlength{\evensidemargin}{-0.0in} % real margin == this + 1in % \setlength{\textwidth}{8.0in} % \setlength{\textheight}{10.75in}% % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 0pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled muNDakopanishhat.h ##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ \obeylines %\obeyspaces %\obeyspaceslines #indian % for multicolumn % ## \centerline{\titled } ## % \begin{multicols}{5} %Encoded by Kim Poulsen at {poulsen@dk-online.dk} %Proofread by Avinash Sathaye and P. P. Narayanaswami (swami@math.mun.ca) ## \centerline{muNDakopanishhat.h\footnote{Send corrections to Kim Poulsen at {\tt poulsen@dk-online.dk} {\em or} P. P. Narayanaswami at {\tt swami@math.mun.ca} }} \bigskip ## || shriiH|| || muNDakopanishhat.h || AUM bhadraM karNebhiH shruNuyaama devaa bhadraM pashyemaaxabhiryajatraaH | sthirairaN^gaistushhTuvaa\m+sastanuubhiH vyashema devahitaM yadaayuH | svasti na indro vR^iddhashravaaH svasti naH puushhaa vishvavedaaH | svasti nastaarkshyo arishhTanemiH svasti no bR^ihaspatirdadhaatu| || AUM shaantiH shaantiH shaantiH || || AUM brahmaNe namaH || || prathamamuNDake prathamaH khaNDaH || AUM brahmaa devaanaaM prathamaH saMbabhuuva vishvasya kartaa bhuvanasya goptaa | sa brahmavidyaaM sarvavidyaapratishhThaamatharvaaya jyeshhThaputraaya praaha || 1|| \medskip atharvaNe yaaM pravadeta brahmaa.atharvaa taM purovaachaaN^gire brahmavidyaam.h | sa bhaaradvaajaaya satyavaahaaya praaha bhaaradvaajo.aN^girase paraavaraam.h || 2|| \medskip shaunako ha vai mahaashaalo.aN^girasaM vidhivadupasannaH paprachchha | kasminnu bhagavo viGYaate sarvamidaM viGYaataM bhavatiiti || 3|| \medskip tasmai sa hovaacha | dve vidye veditavye iti ha sma yad.hbrahmavido vadanti paraa chaivaaparaa cha || 4|| \medskip tatraaparaa R^igvedo yajurvedaH saamavedo.atharvavedaH shikshaa kalpo vyaakaraNaM niruktaM chhando jyotishhamiti | atha paraa yayaa tadaksharamadhigamyate || 5|| \medskip yattadadreshyamagraahyamagotramavarNamachakshuHshrotraM tadapaaNipaadaM nityaM vibhuM sarvagataM susuukshmaM tadavyayaM yad.h bhuutayoniM paripashyanti dhiiraaH || 6|| \medskip yathorNanaabhiH sR^ijate gR^ihNate cha yathaa pR^ithivyaamoshhadhayaH saMbhavanti | yathaa sataH purushhaat.h keshalomaani tathaa.aksharaat.h saMbhavatiiha vishvam.h || 7|| \medskip tapasaa chiiyate brahma tato.annamabhijaayate | annaat.h praaNo manaH satyaM lokaaH karmasu chaamR^itam.h || 8|| \medskip yaH sarvaGYaH sarvavidyasya GYaanamayaM taapaH | tasmaadetatbrahma naama ruupamannaM ca jaayaate || 9|| \medskip || iti muNDakopanishhadi prathamamuNDake prathamaH khaNDaH || \bigskip || prathamamuNDake dvitiiyaH khaNDaH || \medskip tadetat.h satyaM mantreshhu karmaaNi kavayo yaanyapashyaMstaani tretaayaaM bahudhaa saMtataani | taanyaacharatha niyataM satyakaamaa eshha vaH panthaaH sukR^itasya loke || 1|| \medskip yadaa lelaayate hyarchiH samiddhe havyavaahane | tadaajyabhaagaavantareNaahutiiH pratipaadayet.h shraddhayaa hutam.h || 2|| \medskip yasyaagnihotramadarshamapaurNamaasamachaaturmaasya\- manaa grayaNamatithivarjitaM cha | ahutamavaishvadevamavidhinaa hutamaasaptamaaMstasya lokaanhinasti || 3|| \medskip kaalii karaalii cha manojavaa cha sulohitaa yaa cha sudhuumravarNaa | sphuliN^ginii vishvaruchii cha devii lelaayamaanaa iti sapta jihvaaH || 4|| \medskip eteshhu yashcharate bhraajamaaneshhu yathaakaalaM chaahutayo hyaadadaayan.h | taM nayantyetaaH suuryasya rashmayo yatra devaanaaM patireko.adhivaasaH || 5|| \medskip ehyehiiti tamaahutayaH suvarchasaH suuryasya rashmibhiryajamaanaM vahanti | priyaaM vaachamabhivadantyo.archayantya eshha vaH puNyaH sukR^ito brahmalokaH || 6|| \medskip plavaa hyete adR^iDhaa yaGYaruupaa ashhTaadashoktamavaraM yeshhu karma | etachchhreyo ye.abhinandanti muuDhaa jaraamR^ityuM te punarevaapi yanti || 7|| \medskip avidyaayaamantare vartamaanaaH svayaM dhiiraaH paNDitaM manyamaanaaH | jaN^.hghanyamaanaaH pariyanti muuDhaa andhenaiva niiyamaanaa yathaandhaaH || 8|| \medskip avidyaayaM bahudhaa vartamaanaa vayaM kR^itaarthaa ityabhimanyanti baalaaH | yat.h karmiNo na pravedayanti raagaat.h tenaaturaaH kshiiNalokaashchyavante || 9|| \medskip ishhTaapuurtaM manyamaanaa varishhThaM naanyachchhreyo vedayante pramuuDhaaH | naakasya pR^ishhThe te sukR^ite.anubhuutvemaM lokaM hiinataraM vaa vishanti || 10|| \medskip tapaH shraddhe ye hyupavasantyaraNye shaantaa vidvaaMso bhaikshyacharyaaM charantaH | suuryadvaareNa te virajaaH prayaanti yatraamR^itaH sa purushho hyavyayaatmaa || 11|| \medskip pariikshya lokaan.h karmachitaan.h brahmaNo nirvedamaayaannaastyakR^itaH kR^itena | tadviGYaanaarthaM sa gurumevaabhigachchhet.h samitpaaNiH shrotriyaM brahmanishhTham.h || 12|| \medskip tasmai sa vidvaanupasannaaya samyak.h prashaantachittaaya shamaanvitaaya | yenaaksharaM purushhaM veda satyaM provaacha taaM tattvato brahmavidyaam.h || 13|| \medskip || iti muNDakopanishhadi prathamamuNDake dvitiiyaH khaNDaH || \bigskip || dvitiiya muNDake prathamaH khaNDaH || \medskip tadetat.h satyaM yathaa sudiiptaat.h paavakaad.h visphuliN^gaaH sahasrashaH saruupaaH | tathaa.aksharaad.h vividhaaH somya bhaavaaH prajaayante tatra chaivaapiyanti || 1|| \medskip divyo hyamuurtaH purushhaH sa baahyaabhyantaro hyajaH | apraaNo hyamanaaH shubhro hyaksharaat.h parataH paraH || 2|| \medskip etasmaajjaayate praNo manaH sarvendriyaaNi cha | khaM vaayujyotiraapaH pR^ithivii vishvasya dhaariNii || 3|| \medskip agniirmuurdhaa chakshushhii chandrasuuryau dishaH shrotre vaag.h vivR^itaashcha vedaaH | vaayuH praNo hR^idayaM vishvamasya pad.hbhyaaM pR^ithivii hyeshha sarvabhuutaantaraatmaa || 4|| \medskip tasmaadagniH samidho yasya suuryaH somaat.h parjanya oshhadhayaH pR^ithivyaam.h | pumaan.h retaH siJNchati yoshhitaayaaM bahviiH prajaaH purushhaat.h samprasuutaaH || 5|| \medskip tasmaadR^ichaH saama yajuu\m+shhi diikshaa yaGYaashcha sarve kratavo dakshiNaashcha | saMvatsarashcha yajamaanashcha lokaaH somo yatra pavate yatra suuryaH || 6|| \medskip tasmaachcha devaa bahudhaa saMprasuutaaH saadhyaa manushhyaaH pashavo vayaa\m+si | praaNaapaanau vriihiyavau tapashcha shraddha satyaM brahmacharya vidhishcha || 7|| \medskip sapta praaNaaH prabhavanti tasmaat.h saptaarchishhaH samidhaH sapta homaaH | sapta ime lokaa yeshhu charanti praaNaa guhaashayaa nihitaaH sapta sapta || 8|| \medskip ataH samudraa girayashcha sarve.asmaat.h syandante sindhavaH sarvaruupaaH | atashcha sarvaa oshhadhayo rasashcha yenaishha bhuutaistishhThate hyantaraatmaa || 9|| \medskip purushha evedaM vishvaM karma tapo brahma paraamR^itam.h | etadyo veda nihitaM guhaayaaM so.avidyaagranthiM vikiratiiha somya || 10|| \medskip || iti muNDakopanishhadi dvitiiyamuNDake prathamaH khaNDaH || \bigskip || dvitiiya muNDake dvitiiyaH khaNDaH || \medskip aaviH saMnihitaM guhaacharaM naama mahatpadamatraitat.h samarpitam.h | ejatpraaNannimishhachcha yadetajjaanatha sadasadvareNyaM paraM viGYaanaadyadvarishhThaM prajaanaam.h || 1|| \medskip yadarchimad.h yadaNubhyo.aNu cha yasmi\m+llokaa nihitaa lokinashcha | tadetadaksharaM brahma sa praaNastadu vaaN^.h manaH | tadetat.h satyaM tadamR^itaM tad.h veddhavyaM somya viddhi || 2|| \medskip dhanur.h gR^ihiitvaupanishhadaM mahaastraM sharaM hyupaasaa nishitaM sandhayiita | aayamya tad.hbhaavagatena chetasaa lakshyaM tadevaaksharaM somya viddhi || 3|| \medskip praNavo dhanuH shaaro hyaatmaa brahma tallakshyamuchyate | apramattena veddhavyaM sharavat.h tanmayo bhavet.h || 4|| \medskip yasmin.h dyauH pR^ithivii chaantarikshamotaM manaH saha praaNaishcha sarvaiH | tamevaikaM jaanatha aatmaanamanyaa vaacho vimuJNchathaamR^itasyaishha setuH || 5|| \medskip araa iva rathanaabhau saMhataa yatra naaDyaH | sa eshho.antashcharate bahudhaa jaayamaanaH | omityevaM dhyaayatha aatmaanaM svasti vaH paaraaya tamasaH parastaat.h || 6|| \medskip yaH sarvaGYaH sarvavid.h yasyaishha mahimaa bhuvi | divye brahmapure hyeshha vyomnyaatmaa pratishhThitaH || \medskip manomayaH praaNashariiranetaa pratishhThito.anne hR^idayaM sannidhaaya | tad.h viGYaanena paripashyanti dhiiraa aanandaruupamamR^itaM yad.h vibhaati || 7|| \medskip bhidyate hR^idayagranthishchhidyante sarvasaMshayaaH | kshiiyante chaasya karmaaNi tasmin.h dR^ishhTe paraavare || 8|| \medskip hiraNmaye pare koshe virajaM brahma nishhkalam.h | tachchhubhraM jyotishhaM jyotistad.h yadaatmavido viduH || 9|| \medskip na tatra suuryo bhaati na chandrataarakaM nemaa vidyuto bhaanti kuto.ayamagniH | tameva bhaantamanubhaati sarvaM tasya bhaasaa sarvamidaM vibhaati || 10|| \medskip brahmaivedamamR^itaM purastaad.h brahma pashchaad.h brahma dakshiNatashchottareNa | adhashchordhvaM cha prasR^itaM brahmaivedaM vishvamidaM varishhTham.h || 11|| \medskip || iti muNDakopanishhadi dvitiiyamuNDake dvitiiyaH khaNDaH || \bigskip || tR^itiiya muNDake prathamaH khaNDaH || \medskip dvaa suparNaa sayujaa sakhaayaa samaanaM vR^ikshaM parishhasvajaate | tayoranyaH pippalaM svaadvattyanashnannanyo abhichaakashiiti || 1|| \medskip samaane vR^ikshe purushho nimagno.anishayaa shochati muhyamaanaH | jushhTaM yadaa pashyatyanyamiishamasya mahimaanamiti viitashokaH || 2|| \medskip yadaa pashyaH pashyate rukmavarNaM kartaaramiishaM purushhaM brahmayonim.h | tadaa vidvaan.h puNyapaape vidhuuya niraJNjanaH paramaM saamyamupaiti || 3|| \medskip praNo hyeshha yaH sarvabhuutairvibhaati vijaanan.h vidvaan.h bhavate naativaadii | aatmakriiDa aatmaratiH kriyaavaa\- neshha brahmavidaaM varishhThaH || 4|| \medskip satyena labhyastapasaa hyeshha aatmaa samyagGYaanena brahmacharyeNa nityam.h | antaHshariire jyotirmayo hi shubhro yaM pashyanti yatayaH kshiiNadoshhaaH || 5|| \medskip satyameva jayate naanR^itaM satyena panthaa vitato devayaanaH | yenaa.a.akramantyR^ishhaye hyaaptakaamaa yatra tat.h satyasya paramaM nidhaanam.h || 6|| \medskip bR^ihachcha tad.h divyamachintyaruupaM suukshmaachcha tat.h suukshmataraM vibhaati | duuraat.h suduure tadihaantike cha pashyantvihaiva nihitaM guhaayaam.h || 7|| \medskip na chakshushhaa gR^ihyate naapi vaachaa naanyairdevaistapasaa karmaNa vaa | GYaanaprasaadena vishuddhasattva- statastu taM pashyate nishhkalaM dhyaayamaanaH || 8|| \medskip eshho.aNuraatmaa chetasaa veditavyo yasmin.h praaNaH paJNchadhaa saMvivesha | praaNaishchittaM sarvamotaM prajaanaaM yasmin.h vishuddhe vibhavatyeshha aatmaa || 9|| \medskip yaM yaM lokaM manasaa saMvibhaati vishuddhasattvaH kaamayate yaaMshcha kaamaan.h | taM taM lokaM jayate taaMshcha kaamaaM\- stasmaadaatmaGYaM hyarchayet.h bhuutikaamaH || 10|| \medskip || iti muNDakopanishhadi tR^itiiyamuNDake prathamaH khaNDaH || \bigskip || tR^itiiyamuNDake dvitiiyaH khaNDaH || \medskip sa vedaitat.h paramaM brahma dhaama yatra vishvaM nihitaM bhaati shubhram.h | upaasate purushhaM ye hyakaamaaste shukrametadativartanti dhiiraaH || 1|| \medskip kaamaan.h yaH kaamayate manyamaanaH sa kaamabhirjaayate tatra tatra | paryaaptakaamasya kR^itaatmanastu ihaiva sarve praviliiyanti kaamaaH || 2|| \medskip naayamaatmaa pravachanena labhyo na medhayaa na bahunaa shrutena | yamevaishha vR^iNute tena labhya\- stasyaishha aatmaa vivR^iNute tanuu\m+ svaam.h || 3|| \medskip naayamaatmaa balahiinena labhyo na cha pramaadaat.h tapaso vaapyaliN^gaat.h | etairupaayairyatate yastu vidvaaM- stasyaishha aatmaa vishate brahmadhaama || 4|| \medskip saMpraapyainamR^ishhayo GYaanatR^iptaaH kR^itaatmaano viitaraagaaH prashaantaaH te sarvagaM sarvataH praapya dhiiraa yuktaatmaanaH sarvamevaavishanti || 5|| \medskip vedaantaviGYaanasunishchitaarthaaH saMnyaasayogaad.h yatayaH shuddhasattvaaH | te brahmalokeshhu paraantakaale paraamR^itaat.h parimuchyanti sarve || 6|| \medskip gataaH kalaaH paJNchadasha pratishhThaa devaashcha sarve pratidevataasu | karmaaNi viGYaanamayashcha aatmaa pare.avyaye sarve ekiibhavanti || 7|| \medskip yathaa nadyaH syandamaanaaH samudre.a staM gachchhanti naamaruupe vihaaya | tathaa vidvaan.h naamaruupaadvimuktaH paraatparaM purushhamupaiti divyam.h || 8|| \medskip sa yo ha vai tat.h paramaM brahma veda brahmaiva bhavati naasyaa.abrahmavit.h kule bhavati | tarati shokaM tarati paapmaanaM guhaagranthibhyo vimukto.amR^ito bhavati || 9|| \medskip tadetadR^ichaabhyuktam.h | kriyaavantaH shrotriyaa brahmanishhThaaH svayaM juhvata ekarshhiM shraddhayantaH | teshhaamevaitaaM brahmavidyaaM vadeta shirovrataM vidhivad.h yaistu chiirNam.h || 10|| \medskip tadetat.h satyamR^ishhiraN^giraaH purovaacha naitadachiirNavrato.adhiite | namaH paramaR^ishhibhyo namaH paramaR^ishhibhyaH || 11|| \medskip || iti muNDakopanishhadi tR^itiiyamuNDake dvitiiyaH khaNDaH || \medskip || ityatharvavediiya muNDakopanishhatsamaaptaa || \medskip || AUM shaantiH shaantiH shaantiH || \bigskip\hrule\medskip #endsanskrit \end{document}