% title : tejabindu upanishhat.h (tejabinduupanishhad.h) % language : sa.nskR^ita % % transliterated by: Anshuman Pandey % % 16 April 1996 % \documentclass[11pt]{article} \input idevn \portraitgif \parindent 0pt \font\devnf=dvng10 at 18pt \font\titledvng=dvng10 at 24pt #sanskritifm=dvng.ifm #sanskritfont=\devnf \begin{document} \centerline{#sanskrit \titledvng tejabinduupanishhat.h #endsanskrit} \bigskip \hrule \bigskip #sanskrit \obeyspaceslines OM भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु . \centerline{OM shaantiH shaantiH shaantiH.} \bigskip AUM तेजबिन्दुः परं ध्यानं विश्वात्मं हृदि संस्थितम् . आणवं शांबवं शाक्तं स्थूलं सूक्ष्मं परं च यत् .. 1.. दुःसाध्यं च दुराराध्यं दुष्प्रेक्ष्यं च मुक्तमव्यम् . दुर्लक्षं दुस्तरं ध्यानं मुनीनां च मनीषिणाम् .. 2.. जिताहारो जितक्रोधो jitasaïgo जितेन्द्रयः . निर्द्वंद्वो निरहंकारो निराशीरपरिग्रहः .. 3.. अगम्यगम्यकर्ता च गुरुमानार्थमानसः . मुखानि त्रीणि विन्दन्ति त्रिधामा हंस उच्यते .. 4.. परं गुह्यमिदं स्थानमव्यक्तं ब्रह्म निराश्रयम् . व्योमरूपं कलासूक्ष्मं विष्णोस्तत्परं पदम् .. 5.. त्र्यम्बकं त्रिगुणं स्थानं त्रिघातु रूपवर्जितम् . निश्चलं निर्विकल्पं च निराधारं निराश्र्यम् .. 6.. उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् . स्वभावभावनाग्राह्यं संघातैकपदोज्झितम् .. 7.. आनन्दं नन्दनातीतं दुष्प्रेक्ष्यमजमव्ययम् . चित्तवृत्तिविनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् .. 8.. तद्ब्रह्माणं तदध्यातं तन्निष्ठा तत्परायणम् . आचित्तचित्तमात्मानं तद्व्योम परमं स्थितम् .. 9.. शून्ये शून्यभावं च शून्यातीतमवस्थितम् . न ध्यानं न च वा ध्याता न धेयो ध्येय एव च .. 10.. सर्वं तत्परमं शून्यं न परं परमात्परम् . अचिन्त्यमप्रबुद्धं च न च सत्यं न संविदुः .. 11.. मुनीनां तत्त्वयुक्तं तु न देवा न परं विदुः . लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् . 12.. शीतोष्णं क्षुत्पिपासं च संकल्पं च विकल्पकम् . न ब्रह्मकुलदर्पं च न मुक्तिं ग्रन्थसंचयम् .. 13.. न भयं सुखदुःखं च तथा मानापमानयोः . एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परं .. 14.. \bigskip OM भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु . \centerline{OM shaantiH shaantiH shaantiH.} \centerline{ityatharvavede tejabinduupannishhatsamaaptaa ..} #endsanskrit \vfill \hrule \medskip Tejabindu Upani\d{s}ad\\transliterated by: Anshuman Pandey [\emph{apandey@u.washington.edu}]\\16 April 1996\\ Proofread by Vijay Pai vijaypai@rice.edu \end{document}