Gautama-dharmasuutra (1991/5/23) by N.Watase Text:AAnandaazramaSS 61,1966 [ ]=The Institutes of Gautama,ed.by A.F.Stenzler,London,1876 [Gaut. 1.1(Stenzler I)] Gaut.1.1.1(1.1)/ vedo dharmamuulam / Gaut.1.1.2(1.2)/ तद्विदां च स्मृतिशीले /\ ङौत्.1.1.3(1.3)/ दृष्टो धर्मव्यतिक्रमः साहसं च महतां [न तु दृष्टार्थे] /\ ङौत्.1.1.4(1.3)/ अवरदौर्बल्यात् । ङौत्.1.1.5(1.4)/ तुल्यबलविरोधे विकल्पः । ङौत्.1.1.6(1.5)/ उपनयनं ब्राह्मणस्य.अष्टमे /% ङौत्.1.1.7(1.6)/ नवमे पञ्चमे वा काम्यम् । ङौत्.1.1.8(1.7)/ गर्भादिः सङ्ख्या वर्षाणाम् । ङौत्.1.1.9(1.8)/ तद्द्वितीयं जन्म । ङौत्.1.1.10(1.9)/ तद् यस्मात् स आचार्यः /# ङौत्.1.1.11(1.10)/ वेदानुवचनाच् च । ङौत्.1.1.12(1.11)/ एकादशद्वादशयोः क्षत्रियवैश्ययोः /% ङौत्.1.1.13(1.12)/ आ षोडशाद् ब्राह्मणस्य.अपतिता सावित्री /% ङौत्.1.1.14(1.13-14)/ द्वाविंशते राजन्यस्य(1.13) द्व्यधिकाया वैश्यस्य(1.14) /% ङौत्.1.1.15(1.15)/ मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण । ङौत्.1.1.16(1.16)/ कृष्णरुरुबस्ताजिनानि । ङौत्.1.1.17(1.17)/ वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् /% ङौत्.1.1.18(1.18)/ कार्पासं च.अविकृतम् । ङौत्.1.1.19(1.19)/ काषायम् अपि.एके । ङौत्.1.1.20(1.20-21)/ वार्क्षं ब्राह्मणस्य(1.20) माञ्जिष्ठहारिद्रे इतरयोः(1.21) /% ङौत्.1.1.21(1.22)/ बैल्वपालाशौ ब्राह्मणदण्डौ /% ङौत्.1.1.22(1.23)/ आश्वत्थपैलवौ शेषे /% ङौत्.1.1.23(1.24)/ यज्ञियो वा सर्वेषाम् /% ङौत्.1.1.24(1.25)/ अपीडिता यूपवक्राः सशल्काः । ङौत्.1.1.25(1.26)/ मूर्धललाटनासाग्रप्रमाणाः । ङौत्.1.1.26(1.27)/ मुण्डजटिलशिखाजटाश् च । ङौत्.1.1.27(1.28)/ द्रव्यहस्त उच्छिष्टो अनिधायाचामेत् /\ ङौत्.1.1.28(1.29)/ द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानि तैजसमार्क्तिकदारवतान्तवानाम् /\ ङौत्.1.1.29(1.30)/ तैजसवदुपलमणिशङ्खमुक्तानाम्[-शुक्तीनाम्] / ङौत्.1.1.30(1.31)/ दारुवदस्थिभूम्योः । ङौत्.1.1.31(1.32)/ आवपनं च भूमेः । ङौत्.1.1.32(1.33)/ चेलवद् रज्जुविदलचर्मणाम् । ङौत्.1.1.33(1.34)/ उत्सर्गो वात्यन्त.उपहतानाम् /\ ङौत्.1.1.34(1.35)/ प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत\ / ङौत्.1.1.35(1.36)/ शुचौ देशे आसीनो\ दक्षिणं बाहुं जानु.अन्तरा कृत्वा\ यज्ञ.उपवीत्या मणिबन्धनात् पाणी प्रक्षाल्य\ वाग्यतो\ हृदयस्पृशस् त्रिश् चतुर् वाप आचामेद्\ / ङौत्.1.1.36(1.36)/ द्विः परिमृज्यते\[परिमृज्यात्] / ङौत्.1.1.37(1.36)/ पादौ चाभ्युक्षेत्\ / ङौत्.1.1.38(1.36)/ खानि च.उपस्पृशेच्\ शीर्षण्यानि । ङौत्.1.1.39(1.36)/ मूर्धनि च दद्यात्\ / ङौत्.1.1.40(1.37)/ सुप्त्वा\ भुक्त्वा\ क्षुत्वा\ च पुनः । ङौत्.1.1.41(1.38)/ दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् । ङौत्.1.1.42(1.39)/ प्राक्च्युतेर् इति एके । ङौत्.1.1.43(1.40)/ च्युतेशु आस्राववद् विद्यान्\ निगिरन्न् एव तच् शुचिः । ङौत्.1.1.46(1.41)/ न मुख्या विप्रुष उच्छिष्टं\ कुर्वन्ति\ न चेद् अङ्गे निपतन्ति\ / ङौत्.1.1.45(1.42)/ लेपगन्धापकर्षणे शौचम् अमेध्यस्य । ङौत्.1.1.46(1.43)/ तद् अद्भिः पूर्वं मृदा च । ङौत्.1.1.47(1.44)/ मूत्रपुरीषस्नेहविस्रंसनाभ्यवहारसंयोगेषु च /[-स्नेहु-] ङौत्.1.1.48(1.45)/ यत्र चाम्नायो विदध्यात्\ / ङौत्.1.1.49(1.46.48)/ पाणिना सव्यम् उपसङ्गृह्य\ अनङ्गुष्ठम् अधीहि\ भो इति.आमन्त्रयेद्[आमन्त्रयेत]\ गुरुं(1.46) तत्र चक्षुर्मनःप्राण.उपस्पर्शनं दर्भैः /[तत्रचक्षुर्मनाः(1.47)प्राण.उपस्पर्शनं दर्भैः(1.48)]] ङौत्.1.1.50(1.49)/ प्राणायामास् त्रयः पञ्चदशमात्राः । ङौत्.1.1.51(1.50)/ प्राक्कूलेषु[-तूलेषु] आसनं च । ङौत्.1.1.52(1.51)/ ओं पूर्वा व्याहृतयः पञ्च सत्यान्ताः । ङौत्.1.1.53(1.52)/ गुरोः पाद.उपसंग्रहणं प्रातः /# ङौत्.1.1.54(1.53)/ ब्रह्मानुवचने चाद्यन्तयोः । ङौत्.1.1.55(1.54)/ अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा । ङौत्.1.1.56(1.55)/ सावित्री च.अनुवचनम् । ङौत्.1.1.57(1.56)/ आदितो ब्रह्मण आदाने । ङौत्.1.1.58(1.57)/ ओंकारो अन्यत्र.अपि । ङौत्.1.1.59(1.58)/ अन्तर गमने[अन्तरागमने] पुनर् उपसदनम् । ङौत्.1.1.60(1.59)/ श्वनकुलसर्पमण्डूकमार्जाराणां त्रि.अहम् उपवासो विप्रवासश् च । ङौत्.1.1.61(1.60)/ प्राणायामा घृतप्राशनं च.इतरेषाम् । Gaut.1.1.62(1.61)/ zmazaanaabhyadhyayane ca.evam [zmazaanaabhyadhyayane ca.evam]/ [Gaut.1.2(Stenzler II)] Gaut.1.2.1(2.1a)/ praag upanayanaat कामचारः कामवादः कामभक्षः /[कामचारवादभक्षो] ङौत्.1.2.2(2.1b)/ अहुतात्\ / ङौत्.1.2.3(2.1c)/ ब्रह्मचारी । ङौत्.1.2.4(2.1d)/ यथा.उपपादित[-उपपाद]मूत्रपुरीषो भवति /# ङौत्.1.2.5(2.2a)/ नास्याचमनकल्पो विद्यते\ / ङौत्.1.2.6(2.2b)/ अन्यत्रापमार्जनप्रधावनाव.उक्षणेभ्यः । ङौत्.1.2.7(2.3)/ न तदुपस्पर्शनाद् आशौचम् । ङौत्.1.2.8(2.4)/ न तु.एव.एनम् अग्निहवनबलिहरणयोर् नियुञ्ज्यात्\ / ङौत्.1.2.9(2.5)/ न ब्रह्माभिव्याहारयेद्\ अन्यत्र स्वधानिनयनात् । ङौत्.1.2.10(2.6)/ उपनयनादिर् नियमः । ङौत्.1.2.11(2.7)/ उक्तं\ ब्रह्मचर्यम् । ङौत्.1.2.12(2.8a)/ अग्नीन्धनभैक्षचरणे । ङौत्.1.2.13(2.8b)/ सत्यवचनम् । ङौत्.1.2.14(2.8c)/ अपाम् उपस्पर्शनम् । ङौत्.1.2.15(2.9)/ एके गोदानादि । ङौत्. 1.2.16(2.10)/ बहिःसंध्यत्वं च । ङौत्.1.2.17(2.11)/ तिष्ठेत्\ पूर्वाम् आसीत.उत्तरां सज्योतिष्या ज्योतिषो दर्शनाद् वाग्यतः । ङौत्.1.2.18(2.12)/ नादित्यम् ईक्षेत\ / ङौत्.1.2.19(2.13)/ वर्जयेन्\ मधुमांसगन्धमाल्यदिवास्वप्नाभ्यञ्जनयान.उपानच्.छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्य[नृत्त]गीतपरिवादभयानि । ङौत्.1.2.20(2.14)/ गुरुदर्शने कण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि /# ङौत्.1.2.21(2.15)/ निष्ठीवितहसितविष्कम्भितावस्फोतनानि /[विजृम्भिता-] ङौत्.1.2.22(2.16)/ स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् /& ङौत्.1.2.23(2.17)/ द्यूतं हीनसेवाम् अदत्तादानं हिंसाम् । ङौत्.1.2.24(2.18)/ आचार्यतत्पुत्रस्त्रीदीक्षितनामानि । ङौत्.1.2.25(2.19-20)/ शुक्लवाचो[शुक्ता वाचः/](2.19) मद्यं नित्यं ब्राह्मणः(2.20) / % ङौत्.1.2.26(2.21)/ अधःशय्यासनी पूर्व.उत्थायी जघन्यसंवेशी /\ ङौत्.1.2.27(2.22)/ वाग्बाहूदरसंयतः /\ ङौत्.1.2.28(2.23)/ नामगोत्रे गुरोः समानतो निर्दिशेत्\ /#$ ङौत्.1.2.29(2.24)/ अर्चिते श्रेयसि च.एवम् /\# ङौत्.1.2.30(2.25)/ शय्यासनस्थानानि विहाय\ प्रतिश्रवणम् । ङौत्.1.2.31(2.26) / अभिक्रमणं वचनाद् अदृष्टेन /\ ङौत्.1.2.32(2.27)/ अधःस्थानासनस् तिर्यग्वातसेवायां गुरुदर्शने च.उत्तिष्ठेत्/#$[-आसनतिर्यग्-] ङौत्.1.2.33(2.28a)/ गच्छन्तम् अनुव्रजेत् /\ ङौत्.1.2.34(2.28b)/ कर्म विज्ञाप्य.आख्याय /\ ङौत्.1.2.35(2.29)/ आहुतो.अध्यायी /\[आहूताध्यायी] ङौत्.1.2.36(2.30)/ युक्तः प्रियहितयोः । ङौत्.1.2.37(2.31)/ तद्भार्यापुत्रेषु च.एवम्/$ ङौत्.1.2.38(2.32)/ न.उच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालन.उन्मर्दन.उपसङ्ग्रहणानि । ङौत्.1.2.39(2.33)/ विप्रोष्य.उपसङ्ग्रहणं गुरुभार्याणाम् /$# ङौत्.1.2.40(2.34)/ न.एके युवतीनां व्यवहारप्राप्तेन । ङौत्.1.2.41(2.35)/ सार्ववर्णिकभैक्ष्यचरणम् अभिशस्तपतितवर्जम् /%#[भैक्ष-] ङौत्.1.2.42(2.36)/ आदिमध्य.अन्तेषु भवच्.शब्दः प्रयोज्यो वर्णानुक्रमेण /% ङौत्.1.2.43(2.37)/ आचार्यज्ञातिगुरुषु.अलाभे.अन्यत्र /#$[गुरुस्वेषु] ङौत्.1.2.44(2.38)/ तेषां पूर्वं पूर्वं परिहरेत् /\ ङौत्.1.2.45(2.39)/ निवेद्य गुरवे.अनुज्ञातो भुञ्जीत /\# ङौत्.1.2.46(2.40)/ असंनिधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः[-ब्रह्मचारिसद्भः] /$# ङौत्.1.2.47(2.41/ वाग्यतस् तृप्यन्नलोलुप्यमानः संनिधाय.उदकम् /\ ङौत्.1.2.48(2.42)/ शिष्यशिष्टिर् अवधेन /# ङौत्.1.2.49(2.43)/ अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् /[रज्जुवेणुव दला-] ङौत्.1.2.50(2.44)/ अन्येन घ्नन्(हन्.) राज्ञा शास्यः /% ङौत्.1.2.51(2.45)/ द्वादश वर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् /\ ङौत्.1.2.52(2.46)/ प्रतिद्वादश वा सर्वेषु । ङौत्.1.2.53(2.47)/ ग्रहणान्तं वा । ङौत्.1.2.54(2.48)/ विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः /# ङौत्.1.2.55(2.49)/ कृत्वानुज्ञातस्य वा स्नानम् । ङौत्.1.2.56(2.50-51)/ आचार्यः श्रेष्ठो गुरूणां(2.50) maataa.iti.eke[mataa.iti.eke] / [Gaut. 1.3(Stenzler III)] Gaut.1.3.1(3.1)/ tasyaazramavikalpam eke bruvate\ / Gaut.1.3.2(3.2)/ brahmacaarii गृहस्थो भिक्षुर् वैखानसः /# ङौत्.1.3.3(3.3)/ तेषां गृहस्थो योनिर् अप्रजनत्वाद् इतेरेषाम् /# ङौत्.1.3.4(3.4)/ तत्र.उक्तं ब्रह्मचारिणः /# ङौत्.1.3.5(3.5)/ आचार्याधीनत्वम् आन्तम् /# ङौत्.1.3.6(3.6)/ गुरोः कर्मशेषेण जपेत्\ /#$ ङौत्.1.3.7(3.7-8)/ गुरु.अभावे तदपत्यवृत्तिस्[-अपत्ये वृत्तिः](3.7) तदभावे वृद्धे सब्रह्मचारिणि.अग्नौ वा(3.8) /# ङौत्.1.3.8(3.9)/ एवंवृत्तो ब्रह्मलोकम् आप्नोति[अवाप्नोति] जित.इन्द्रियः । ङौत्.1.3.9(3.10)/ उत्तरेषां[इतरेषां] च.एतदविरोधि । ङौत्.1.3.10(3.11)/ अनिचयो भिक्षुः /# ङौत्.1.3.11(3.12)/ ऊर्ध्वरेताः । ङौत्.1.3.12(3.13)/ ध्रुवशीलो वर्षासु । ङौत्.1.3.13(3.14)/ भिक्षार्थी ग्रामम् इयात् /\ ङौत्.1.3.14(3.15)/ जघन्यम् अनिवृत्तं चरेत्\ / ङौत्.1.3.15(3.16)/ निवृत्ताशीः । ङौत्.1.3.16(3.17)/ वाक्चक्षुःकर्मसंयतः /\ ङौत्.1.3.17(3.18)/ कौपीनाच्छादनार्थे[-अर्थं] वासो बिभृयात्\ / ङौत्.1.3.18(3.19)/ प्रहीणम् एके निर्णिज्य\ / ङौत्.1.3.19(3.20)/ न.अविप्रयुक्तम् ओषधिवनस्पतीनाम् अङ्गम् उपाददीत\ / ङौत्.1.3.20(3.21)/ न द्वितीयाम् अप.ऋतु रात्रिं ग्रामे वसेत्\ / ङौत्.1.3.21(3.22)/ मुण्डः zikhii vaa । Gaut.1.3.22(3.23)/ varjeyed\ biijavadham / Gaut.1.3.23(3.24)/ samo भूतेषु हिंसानुग्रहयोः । ङौत्.1.3.24(3.25)/ अनारम्भी । ङौत्.1.3.25(3.26)/ वैखानसो वने मूलफलाशी तपःशीलः /# ङौत्.1.3.26(3.27)/ श्रावणकेन[श्रामणकेन].अग्निम् आधाय\ / ङौत्.1.3.27(3.28)/ अग्राम्यभोजी । ङौत्.1.3.28(3.29)/ देवपितृमनुष्यभूत.ऋषिपूजकः । ङौत्.1.3.29(3.30)/ सर्वातिथिः प्रतिषिद्धवर्जम् । ङौत्.1.3.30(3.31)/ वैष्कम्[बैष्कम्] अपि.उपयुञ्जीत\ / ङौत्.1.3.31(3.32)/ न फालकृष्टम् अधितिष्ठेत्\ / ङौत्.1.3.32(3.33)/ ग्रामं च न प्रविशेत्\ / ङौत्.1.3.33(3.34)/ जटिलश् चीराजिनवासाः । ङौत्.1.3.34(3.35)/ न.अतिसंवत्सरं[अतिसांवत्सरं] भुञ्जीत\ / ङौत्.1.3.35(3.36)/ एकाश्रम्यं तु.आचार्याः प्रत्यक्षविधानाद् gaarhasthasya gaarhasthasya[gaarhasthyasya gaarhasthyasya] //# [Gaut. 1.4(Stenzler IV)] Gaut.1.4.1(4.1)/ गृहस्थः सदृशीं भार्यां विन्देत.अनन्यपूर्वां यवीयसीम् /$# ङौत्.1.4.2(4.2)/ असमानप्रवरैर् विवाहः । ङौत्.1.4.3(4.3.5)/ ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो(4.3) बीजिनश् च(4.4) मातृबन्धुभ्यः पञ्चमात्(4.5)/$ ङौत्.1.4.4(4.6)/ ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्याद् आच्छाद्य.अलंकृताम् /$\ ङौत्.1.4.5(4.7)/ संयोगमन्त्रः प्राजापत्ये सह धर्मश् चर्यताम् इति /\ ङौत्.1.4.6(4.8)/ आर्षे गोमिथुनं कन्यावते दद्यात् /\$ ङौत्.1.4.7(4.9)/ अन्तर्वेदि.ऋत्विजे दानं दैवो.अलंकृत्य /#\ ङौत्.1.4.8(4.10)/ इच्छन्त्याः[इच्छन्त्या] स्वयं संयोगो गान्धर्वः /\ ङौत्.1.4.9(4.11)/ वित्तेन.आनतिः स्त्रीमताम् आसुरः /& ङौत्.1.4.10(4.12)/ प्रसह्य.आदानाद् राक्षसः /\ ङौत्.1.4.11(4.13)/ असंविज्ञात.उपसंगमात्[-संगमनात्] पैशाचः । ङौत्.1.4.12(4.14)/ चत्वारो धर्म्याः प्रथमाः । ङौत्.1.4.13(4.15)/ षड् इति एके । ङौत्.1.4.14(4.16)/ अनुलोमानन्तर.एकान्तर.द्वि.अन्तरासु ज्ञाताः सवर्ण.अम्बष्ठ.उग्रनिषाददौष्मन्तपारशवाः /%[अनुलोमा अनन्त-;-दौष्यन्त-] ङौत्.1.4.15(4.17)/ प्रतिलोमास् तु सूत.मागध.आयोगव.कृत.वैदेहक.चण्डालाः /%[प्रतिलोमाः सूत-;आयोगव.क्षत्तृ-] ङौत्.1.4.16(4.18)/ ब्राह्मणि.अजीजनत्\ पुत्रान् वर्णेभ्य आनुपूर्व्याद् ब्राह्मणसूतमागधचण्डालान् /$% ङौत्.1.4.17(4.19-21)/ तेभ्य एव क्षत्रिया मूर्धावसिक्थ.क्षत्रिय.धीवर.पुल्कसांस्(4.19) तेभ्य एव वैश्या भृज्ज[भृज्य].कण्ठ.माहिष्य.वैश्यवैदेहान्(4.20) पारशवयवनकरणशूद्रान्.शूद्र.इति.एके(4.21) /% ङौत्.1.4.18(4.22-23)/ वर्णान्तरगमनम् उत्कर्षापकर्षाभ्यां सप्तमे(4.22) पञ्चमे वाचार्याः(4.23) /%#[saptamena;paJcamena.आचार्याः] ङौत्.1.4.19(4.24)/ सृष्टि.अन्तरजातानां[अन्तरजानां] च /% ङौत्.1.4.20(4.25)/ प्रतिलोमास् तु धर्महीनाः /% ङौत्.1.4.21(4.26)/ शूद्रायां च /% ङौत्.1.4.22(4.27)/ असमानायां तु[च] शूद्रात् पतितवृत्तिः /%# ङौत्.1.4.23(4.28)/ अन्त्यः पापिष्ठः /% ङौत्.1.4.24(4.29)/ पुनन्ति साधवः पुत्राः /\$ ङौत्.1.4.25(4.30)/ त्रिपुरुषम् आर्षात् । ङौत्.1.4.26(4.31-32)/ दश दैवाद्(4.31) दश.एव प्राजापत्यात्(4.32) / ङौत्.1.4.27(4.33)/ दश पूर्वान् दश परान्[दशापरान्] आत्मानं च ब्राह्मीपुत्रो ब्राह्मीपुत्रः /$ [Gaut. 1.5(Stenzler V)] Gaut.1.5.1(5.1)/ Rtaav(Rtu) upeyaat /\ Gaut.1.5.2(5.2)/ sarvatra vaa प्रतिषिद्धवर्जम् । ङौत्.1.5.3(5.3)/ देवपितृमनुष्यभूत.ऋषिपूजकः /$+ ङौत्.1.5.4(5.4)/ नित्यस्वाध्यायः । ङौत्.1.5.5(5.5-6)/ पितृभ्यश् च.उदकदानं(5.5) यथा.उत्साहम् अन्यत्(5.6) /& ङौत्.1.5.6(5.7)/ भार्यादिर् अग्निर् दायादिर् वा /$ ङौत्.1.5.7(5.8)/ तस्मिन् गृह्याणि कर्माणि /[ओमित्त्:कर्माणि] ङौत्.1.5.8(5.9)/ देवपितृमनुष्ययज्ञाः स्वाध्यायश् च बलिकर्म /$+ ङौत्.1.5.9(5.10)/ अग्नाउ. अग्निर् धन्वन्तरिर् विश्वे देवाः प्रजापतिः स्विष्टकृद् इति होमः[होमाः] /+ ङौत्.1.5.10(5.11)/ दिग्देवताभ्यश् च यथास्वम् । ङौत्.1.5.11(5.12)/ द्वार्षु महद्भ्यः[मरुद्भ्यः] / ङौत्.1.5.12(5.13)/ गृहदेवताभ्यः प्रविश्य /\ ङौत्.1.5.13(5.14)/ ब्रह्मणे madhye । [(5.15)/ adbhya udakumbhe/ omitted:AnAz edn.] Gaut.1.5.14(5.16)/ aakaazaaya.iti.अन्तरिक्षे(5.16) बलिर् उत्क्षेप्यः /\[ओमित्त्:बलिर् उत्क्षेप्यः] ङौत्.1.5.15(5.17)/ नक्तंचरेभ्यश् च सायम् । ङौत्.1.5.16(5.18)/ स्वस्तिवाच्य भिक्षादानम् अप्पूर्वम् । ङौत्.1.5.17(5.19)/ ददातिषु च.एवं धर्म्येषु । ङौत्.1.5.18(5.20)/ समद्विगुणसाहस्रानन्त्यानि फलान्य् अब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः /#% ङौत्.1.5.19(5.21)/ गुरु.अर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि /# ङौत्.1.5.20(5.22)/ भिक्षमाणेषु कृतान्नम् इतरेषु /# ङौत्.1.5.21(5.23)/ प्रतिश्रुत्य.अपि.अधर्मसंयुक्ताय[-युक्तेन] न दद्यात् /\# ङौत्.1.5.22(5.24)/ क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढमत्त.उन्मत्तवाक्यानि.अनृतानि.अपातकानि /# ङौत्.1.5.23(5.25)/ भोजयेत् पूर्वम् अतिथिकुमारव्याधितगर्भिणीस्ववासिनीस्थविराञ् जघन्यांश् /#\ ङौत्.1.5.24(5.26)/ आचार्यपितृसखीनां च निवेद्य पचनक्रिया /\$# ङौत्.1.5.25(5.27)/ ऋत्विगाचार्यश्वशुरपितृव्यमातुलानाम् उपस्थाने मधुपर्कः /#% ङौत्.1.5.26(5.28)/ सम्वत्सरे पुनः । ङौत्.1.5.27(5.29)/ यज्ञविवाहयोर् अर्वाक् । ङौत्.1.5.28(5.30)/ राज्ञश् च श्रोत्रियस्य /#% ङौत्.1.5.29(5.31)/ अश्रोत्रियस्य.आसन.उदके । ङौत्.1.5.30(5.32)/ श्रोत्रियस्य तु पाद्यम् अर्घ्यम् अन्नविशेषांश् च प्रकारयेत् /\# ङौत्.1.5.31(5.33)/ नित्यं वा संस्कारविशिष्टम् । ङौत्.1.5.32(5.34/ मध्यतो.अन्नदानम् अवैद्ये साधुवृत्ते /)# ङौत्.1.5.33(5.35-37)/ विपरीतेषु[विपरीते तु] तृण.उदकभूमि(5.35)स्वागतम् अन्ततः(5.36) पूजानत्याशश् च(5.37) /# ङौत्.1.5.34(5.38)/ शय्यासनावसथानुव्रज्य.उपासनानि सदृक्श्रेयसोः समानानि[समानि]/# ङौत्.1.5.35(5.39)/ अल्पशो.अपि हीने /# ङौत्.1.5.36(5.40)/ असमानग्रामो.अतिथिर् ऐकरात्रिको.अधिवृक्षसूर्य.उपस्थायी /# ङौत्.1.5.37(5.41)/ कुशलानामयारोग्याणाम् अनुप्रश्नः /% ङौत्.1.5.38(5.42)/ अन्त्यं शूद्रस्य /% ङौत्.1.5.39(5.43)/ ब्राह्मणस्यानतिथिर् अब्राह्मणः /%# ङौत्.1.5.40(5.43)/ यज्ञे संवृतश् चेत् /[अयज्ञे संवृत्तश्] ङौत्.1.5.41(5.44)/ भोजनं तु क्षत्रियस्य.ऊर्ध्वं ब्राह्मनेभ्यः /% ङौत्.1.5.42(5.45)/ अन्यान् भृत्यैः सहानृशंस्यार्थम् आनृशंस्यार्थम् /%[-आनृशंसार्थम् आनृशंसार्थम्] [Gaut.1.6(Stenzler VI)] Gaut.1.6.1(6.2)/ paada.उपसम्ग्रहणं समवाये.अन्वहम् । ङौत्.1.6.2(6.2)/ अभिगम्य तु विप्रोष्य । ङौत्.1.6.3(6.3)/ मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणां तद्गुरूणां च /$# ङौत्.1.6.4(6.4)/ संनिपाते परस्य । ङौत्.1.6.5(6.5)/ स्वनाम प्रोच्याहमयम् इत्य् अभिवादो ज्ञसमवाये[अज्ञसमवाये] / ङौत्.1.6.6(6.6)/ स्त्रीपुंयोगे.अभिवादतो.अनियमम् एके /& ङौत्.1.6.7(6.7)/ न.अविप्रोष्य स्त्रीणाम् अमातृपितृव्यभार्याभगिनीनाम् /$$ ङौत्.1.6.8(6.8)/ न.उपसंग्रहणं भ्रातृभार्याणां स्वसॄणाम्[श्वशुराश् च?] /$& ङौत्.1.6.9(6.9)/ ऋत्विक्.श्वशुर.पितृव्य.मातुलानां तु यवीयसां प्रत्युत्थानम् [न] अभिवाद्याः /#$ ङौत्.1.6.10(6.10)/ तथान्यः पूर्वः पौरो.अशीतिकावरः शूद्रो.अपि.अपत्यसमेन /%$ ङौत्.1.6.11(6.11)/ अवरो.अपि.आर्यः शूद्रेण /%# ङौत्.1.6.12(6.12)/ नाम व.अस्य वर्जयेत् /\[च.अस्य] ङौत्.1.6.13(6.13)/ राज्ञश् च.अजपः प्रेष्यः /#% ङौत्.1.6.14(6.14)/ भो भवन्न् इति वयस्यः समाने.अहनि जातः /# ङौत्.1.6.15(6.15-17)/ दशवर्शवृद्धः पौरः(6.15) पञ्चभिः कलाभरः(6.16) श्रोत्रियश् चारणस् त्रिभिः(6.17) /# ङौत्.1.6.16(6.18)/ राजन्यवैश्यकर्मा विद्याहीनाः /% ङौत्.1.6.17(6.19)/ दीक्षितश् च प्राक् क्रयात् /\# ङौत्.1.6.18(6.20)/ वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि परबलीयांसि । ङौत्.1.6.19(6.21)/ श्रुतं तु सर्वेभ्यो गरीयः । ङौत्.1.6.20(6.22-23)/ तन्मूलत्वाद् धर्मस्य(6.22) श्रुतेश् च(6.23) / ङौत्.1.6.21(6.24)/ चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः पथो दानम् /%#& ङौत्.1.6.22(6.25)/ राज्ञा tu zrotriyaaya zrotriyaaya /#% [Gaut.1.7(Jolyy VII)] Gaut.1.7.1(7.1)/ aapatkalpo braahmanasya.अब्राह्मणाद् विद्या.उपयोगः /% ङौत्.1.7.2(7.2)/ अनुगमनं शुश्रूषा । ङौत्.1.7.3(7.3)/ समाप्ते ब्राह्मणो गुरुः /%# ङौत्.1.7.4(7.4)/ याजन.अध्यापन.प्रतिग्रहाः सर्वेषाम् । ङौत्.1.7.5(7.5)/ पूर्वः पूर्वो गुरुः । ङौत्.1.7.6(7.6)/ तदलाभे क्षत्रवृत्तिः[क्षत्रिय-] /% ङौत्.1.7.7(7.7)/ तदलाभे वैश्यवृत्तिः /% ङौत्.1.7.8(7.8)/ तस्य.अपण्यम् । ङौत्.1.7.9(7.9)/ गन्ध.रस.कृतान्न.तिल.शान.क्षौम.अजिनानि । ङौत्.1.7.10/ रक्तनिर्णिक्ते[-निक्ते] वाससी । ङौत्.1.7.11(7.11)/ क्षीरं सविकारम् । ङौत्.1.7.12(7.12)/ मूल.फल.पुष्प.ओषध.मधु.मांस.तृण.उदक.अपथ्यानि /ङौत्.1.7.13(7.13)/ पशवश् च हिंसासंयोगे । ङौत्.1.7.14(7.14)/ पुरुशवशाकुमारीवेहतश् च नित्यम् । ङौत्.1.7.15(7.15)/ भूमिव्रीहियवाजाव्यश्वऋषभधेनु.अनडुहश् च.एके । ङौत्.1.7.16(7.16)/ नियमस् तु । ङौत्.1.7.17(7.17)/ रसानां रसैः । ङौत्.1.7.18(7.18)/ पशूनां च । ङौत्.1.7.19(7.19)/ न लवणकृतान्नयोः । ङौत्.1.7.20(7.20)/ तिलानां च । ङौत्.1.7.21(7.21)/ समेन.आमेन तु पक्वस्य संप्रत्यर्थे । ङौत्.1.7.22(7.22)/ सर्वथा [तु] वृत्तिर् अशक्ताव् अशौद्रेण । ङौत्.1.7.23(7.23)/ तद् अपि.एके प्राणसंशये । ङौत्.1.7.24(7.24)/ तद्वर्णसंकर.अभक्ष्यनियमस् तु । ङौत्.1.7.25(7.25)/ प्राणसंशये ब्राह्मणो.api zastram aadadiita /% Gaut.1.7.26(7.26)/ raajanyo vaizyakarma [-karma vaizyakarma] /% [Gaut.1.8(Stenzler VIII)] Gaut.1.8.1(8.1)/ dvau loke धृतव्रतौ राजा ब्राह्मणश् च बहुश्रुतः /% ङौत्.1.8.2(8.2)/ तयोश् चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानाम् चलनपतनसर्पणानाम्[-सर्पाणाम्] आयत्तं जीवनम् । ङौत्.1.8.3(8.3)/ प्रसूतिरक्षणम् असंकरो धर्मः । ङौत्.1.8.4(8.4)/ स एव[एष] बहुश्रुतो भवति । ङौत्.1.8.5(8.5)/ लोकवेदवेदाङ्गवित् । ङौत्.1.8.6(8.6)/ वाकोवाक्य.इतिहासपुराणकुशलः । ङौत्.1.8.7(8.7)/ तदपेक्षस् तद्वृत्तिः । ङौत्.1.8.8(8.8)/ चत्वारिंशत्[-रिंशता] संस्कारैः संस्कृतः । ङौत्.1.8.9(8.9)/ त्रिषु कर्मस्व् अभिरतः । ङौत्.1.8.10(8.10)/ षट्सु वा । ङौत्.1.8.11(8.11)/ सामयाचारिकेष्व् अभिविनीतः । ङौत्.1.8.12(8.12)/ षड्भिः परिहार्यो राज्ञा /% ङौत्.1.8.13(8.13)/ अवध्यश् च.अबन्ध्यश् च.अदण्ड्यश् च.अबहिष्कार्यश् च.अपरिवाद्यश् च.अपरिहार्यश् च.इति । ङौत्.1.8.14(8.14)/ गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौल.उपनयनम् । ङौत्.1.8.15(8.15)/ चत्वारि वेदव्रतानि । ङौत्.1.8.16(8.16a)/ स्नानं सहधर्मचारिणीसंयोगः । ङौत्.1.8.17(8.16b)/ पञ्चानां यज्ञानाम् अनुष्ठानं देवपितृमनुष्यभूतब्राह्मणाम् । ङौत्.1.8.18(8.17)/ एतेषां च । ङौत्.1.8.19(8.18)/ अष्टका पार्वणः श्राद्धम् श्रावणि.आग्रहायणी चैत्र्याश्वयुजि.इति सप्त पाकयज्ञसम्स्थाः । ङौत्.1.8.20(8.19)/ अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासाव्[-पौर्ण-] आग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणि.इति सप्त हविर्यज्ञसम्स्थाः । ङौत्.1.8.21(8.20)/ अग्निष्टोमो.अत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयो.अतिरात्रो.अप्तोर्याम इति सप्त सोमसंस्थाः । ङौत्.1.8.22(8.21)/ इत्य् एते चत्वारिंशत्संस्काराः । ङौत्.1.8.23(8.22)/ अथ.अष्टाव् आत्मगुणाः । ङौत्.1.8.24(8.23)/ दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासो मङ्गलम् अकार्पण्यम् अस्पृहा.इति । ङौत्.1.8.25(8.24)/ यस्य.एते चत्वारिंशत्संस्कारा न च.अष्टाव् आत्मगुणा न स ब्रह्मणः सायुज्यं सालोक्यं गच्छति /\% ङौत्.1.8.26(8.25)/ यस्य तु खलु संस्काराणाम्[चत्वारिंशत्संस्-] एकदेशो.अप्य् अष्टाव् आत्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं ca gacchati[gacchati gachati] /\% [Gaut.1.9(Stenzler IX)] Gaut.1.9.1(9.1)/ sa विधिपूर्वकं[-पूर्वं] स्नात्वा भार्याम् अधिगम्य यथा.उक्तान् गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्य् अनुकर्षेत् /\#&$ ङौत्.1.9.2/ स्नातकः /[lack in Stenzler] Gaut.1.9.3(9.2)/ नित्यं शुचिः सुगन्धिः[-गन्धः] स्नानशीलः /# ङौत्.1.9.4(9.3)/ सति विभवे न जीर्णमलवद्वासाः स्यात् /\ ङौत्.1.9.5(9.4)/ न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात् । ङौत्.1.9.6(9.5)/ न स्रगुपानहौ । ङौत्.1.9.7(9.6)/ निर्णिक्तम् अशक्तौ । ङौत्.1.9.8(9.7)/ न रूढश्मश्रुर् अकस्मात् । ङौत्.1.9.9(9.8)/ न.अग्निम् अपश् च युगपद् धारयेत् /\ ङौत्.1.9.10(9.9)/ न.अञ्जलिना पिबेत् /\ ङौत्.1.9.11(9.10)/ न तिष्ठन्न् उद्धृत.उदकेन.आचमेत् /\ ङौत्.1.9.12(9.11)/ न शूद्र.अशुचि.एकपाणि.आवर्जितेन /\% ङौत्.1.9.13(9.12)/ न वायु.अग्नि.विप्रादित्यापो देवता गाश् च प्रति पश्यन् वा मूत्रपुरीषामेध्यान्[-आनि] व्युदस्येत् /\% ङौत्.1.9.14(9.13)/ न.एता देवताः प्रति पादौ प्रसारयेत् /\ ङौत्.1.9.15(9.14/ न पर्णलोष्टाश्मभिर् मूत्रपुरीषापकर्षणं कुर्यात् /)\ ङौत्.1.9.16(9.15)/ न भस्मकेशनखतुषकपालमेध्यान्य् अधितिष्ठेत् /\[-केशतुषकपालामेध्यान्य्] ङौत्.1.9.17(9.16)/ न म्लेच्छाशुचि.अधार्मिकैः सह संभाषेत /\% ङौत्.1.9.18(9.17)/ संभाष्य पुण्यकृतो मनसा ध्यायेत् /\ ङौत्.1.9.19(9.18)/ ब्राह्मणेन वा सह संभाषेत /\% ङौत्.1.9.20(9.19)/ अधेनुं धेनुभव्या.इति ब्रूयात् /\ ङौत्.1.9.21(9.20)/ अभद्रं भद्रम् इति । ङौत्.1.9.22(9.21)/ कपालं भगालम् इति । ङौत्.1.9.23(9.22)/ मणिधनुर् इति.इन्द्रधनुः । ङौत्.1.9.24(9.23)/ गां धयन्तीं परस्मै न.अचक्षीत /\ ङौत्.1.9.25(9.24)/ न च.एनाम् वारयेत् /\ ङौत्.1.9.26(9.25)/ न मिथुनी भूत्वा शौचं प्रति विलम्बेत /\ ङौत्.1.9.27(9.26)/ न च तस्मिन् शयने स्वाध्यायम् अधीयीत /\ ङौत्.1.9.28(9.27)/ न च.अपररात्रम् अधीत्य पुनः प्रतिसंविशेत् /\ ङौत्.1.9.29(9.28)/ नाकल्पां[नाकल्यां] नारीम् अभिरमयेत् /\& ङौत्.1.9.30(9.29)/ न रजस्वलाम् /\& ङौत्.1.9.31(9.30-31)/ न च.एनां श्लिष्येन्(9.30) न कन्याम्(9.31)/\& ङौत्.1.9.32(9.32)/ अग्निमुख.उपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जन्ती.अवेक्षणकुद्वारप्रवेशनपादपादधावनासन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्यायच्छनानि [च] वर्जयेत् /\& ङौत्.1.9.33(9.33)/ न सन्दिग्धां नावम् अधिरोहेत् /\ ङौत्.1.9.34(9.34)/ सर्वत एवात्मानं गोपायेत् /\ ङौत्.1.9.35(9.35)/ न प्रावृत्य शिरो.अहनि पर्यटेत् । ङौत्.1.9.36(9.36)/ प्रावृत्य [तु] रात्रौ /\ ङौत्.1.9.37(9.37)/ मूत्र.उच्चारे च । ङौत्.1.9.38(9.38)/ न भूमाव् अनन्तर्धाय /\ ङौत्.1.9.39(9.39)/ नाराच् चावसथात् । ङौत्.1.9.40(9.40)/ न भस्मकरीषकृष्टच्छायापथिकाम्येषु । ङौत्.1.9.41(9.41)/ उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः /\[ओमित्त्:तु] ङौत्.1.9.42(9.42)/ संध्ययोश् च । ङौत्.1.9.43(9.43)/ रात्रौ [तु] दक्षिणामुखः । ङौत्.1.9.44(9.44)/ पालाशम् आसनं पादुके दन्तधावनम् इति च वर्जयेत् /\ ङौत्.1.9.45(9.45)/ सोपानत्करश्चासनाभिवादननमस्कारान् वर्जयेत् /[सोपानत्कश्चाशनासनाभि-] ङौत्.1.9.46(9.46)/ न पूर्वाह्णमध्यंदिनापराह्णान् अफलान् कुर्याद् यथाशक्ति धर्मार्थकामेभ्यः /\ ङौत्.1.9.47(9.47)/ तेषु तु धर्म.उत्तरः स्यात् । ङौत्.1.9.48(9.48)/ न नग्नां परयोषितम् ईक्षेत /\& ङौत्.1.9.49(9.49)/ न पदासनम् आकर्षेत् /\ ङौत्.1.9.50(9.50)/ न शिश्न.उदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् /\ ङौत्.1.9.51(9.51)/ छेदनभेदनविलेखनविमर्दनावस्फोटनानि नाकस्मात् कुर्यात् /\ ङौत्.1.9.52(9.52)/ न.उपरि वत्सतन्तीं गच्छेत् /\ ङौत्.1.9.53(9.53)/ न कुलंकुलः स्यात् /\ ङौत्.1.9.54(9.54)/ न यज्ञम् अवृतो गच्छेत् /\ ङौत्.1.9.55(9.55)/ दर्शनाय तु कामम् । ङौत्.1.9.56(9.56)/ न भक्षान्[भक्ष्यान्] उत्सङ्गे भक्षयेत् । ङौत्.1.9.57(9.57)/ न रात्रौ प्रेष्याहृतम् /\ ङौत्.1.9.58(9.58)/ उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात् /\[-विलयन-] ङौत्.1.9.59(9.59)/ सायंप्रातस् तु.अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत /\ ङौत्.1.9.60(9.60)/ न कदाचिद् रात्रौ नग्नः स्वपेत् /\ ङौत्.1.9.61(9.61)/ स्नायाद् वा /\ ङौत्.1.9.62(9.62)/ यच् चात्मवन्तो वृद्धाः सम्यग्विनीता दम्भलोभमोहवियुक्ता वेदविद आचक्षते तत् समाचरेत् /\# ङौत्.1.9.63(9.63)/ योगक्षेमार्थम् ईश्वरम् अधिगच्छेत् /\ ङौत्.1.9.64(9.64)/ नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः /#$ ङौत्.1.9.65(9.65)/ प्रभूत.एध.उदकयवसकुशमाल्य.उपनिष्क्रमणम् आर्यजन भूयिष्ठम् अनलससमृद्धं धार्मिकाधिष्ठितं निकेतनम् आवसितुं यतेत ।\Gaut.1.9.66(9.66)/प्रशस्तमङ्गल्यदेवतायतनचतुष्पदम्[-चतुष्पथादीन्] प्रदक्षिणम् आवर्तेत /\ ङौत्.1.9.67(9.67)/ मनसा वा तत्समग्रम् आचारम् अनुपालयेद् आपत्कल्पः /\[ओमित्त्:तत्] ङौत्.1.9.68(9.68)/ सत्यधर्मा । ङौत्.1.9.69(9.69)/ आर्यवृत्तिः । ङौत्.1.9.70(9.70)/ शिष्टाध्यापकः । ङौत्.1.9.71(9.71)/ शौचशिष्टः । ङौत्.1.9.72(9.72)/ श्रुतिनिरतः स्यात् /\ ङौत्.1.9.73(9.73)/ नित्यम् अहिंस्रो मृदुर् दृढकारी दमदानशीलः । ङौत्.1.9.74(9.74)/ एवम् आचारो मातापितरौ पूर्वापरांश् च सम्बन्धान् दुरितेभ्यो मोक्षयिष्यन् स्नातकः zazvadbrahmalokaan na cyavate na cyavate /\$#[puurvaaparaan sambandhaan] [Gaut.2.1(Stenzler X)] Gaut.2.1.1(10.1)/ dvijaatiinaam adhyayanam ijyaa daanam / Gaut.2.1.2(10.2)/ ब्राह्मनस्याधिकाः प्रवचनयाजनप्रतिग्रहाः /% ङौत्.2.1.3(10.3)/ पूर्वेषु नियमस् तु । ङौत्.2.1.4(10.4)/ आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणः संप्रदानम् अन्यत्र यथा.उक्तात् /#$ ङौत्.2.1.5(10.5)/ कृषिवाणिज्ये वास्वयंकृते /[च-] ङौत्.2.1.6(10.6)/ कुसीदं च । ङौत्.2.1.7(10.7)/ राज्ञो.अधिकं रक्षणं सर्वभूतानाम् /% ङौत्.2.1.8(10.8)/ न्याय्यदण्डत्वम् । ङौत्.2.1.9(10.9)/ बिभृयाद् ब्राह्मणाञ् श्रोत्रियान् /\#% ङौत्.2.1.10(10.10)/ निरुत्साहांश् च ब्राह्मणान्[चाब्राह्म-] /% ङौत्.2.1.11(10.11)/ अकरांश् च । ङौत्.2.1.12(10.12)/ उपकुर्वाणांश् च /\ ङौत्.2.1.13(10.13)/ योगश् च विजये । ङौत्.2.1.14(10.14)/ भये विशेषेण । ङौत्.2.1.15(10.15)/ चर्या च रथधनुर्भ्याम् । ङौत्.2.1.16(10.16)/ सङ्ग्रामे संस्थानम् अनिवृत्तिश् च । ङौत्.2.1.17(10.17)/ न दोषो हिंसायाम् आहवे । ङौत्.2.1.18(10.18)/ अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुख.उपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः /#%[-वृक्षारूढ-] ङौत्.2.1.19(10.19)/ क्षत्रियश् चेद् अन्यस् तम् उपजीवेत् तद्.वृत्त्या /%\ ङौत्.2.1.20(10.20)/ जेता लभेत सांग्रामिकं वित्तम् /\ ङौत्.2.1.21(10.21)/ वाहनं तु राज्ञः /% ङौत्.2.1.22(10.22)/ उद्धारश् चापृथग्जये /[च पृथग्जये] ङौत्.2.1.23(10.23)/ अन्यत् तु यथार्हं भाजयेद् राजा /\% ङौत्.2.1.24(10.24)/ राज्ञो[राज्ञे] बलिदानं[बलिर् दानं] कर्षकैर् दशमम् अष्टमं षष्ठं वा /% ङौत्.2.1.25(10.25)/ पशुहिरण्ययोर् अप्य् एके पञ्चाशद्भागः । ङौत्.2.1.26(10.26)/ विंशतिभागः शुल्कः पण्ये । ङौत्.2.1.27(10.27)/ मूलफलपुष्प.ओषधमधुमांसतृन.इन्धनानां षष्ठः[षष्ठ्यः] / ङौत्.2.1.28(10.28)/ तद्रक्षणधर्मित्वात् । ङौत्.2.1.19(10.29)/ तेषु तु नित्ययुक्तः स्यात् /[ओमित्त्:तु] ङौत्.2.1.20(10.30)/ अधिकेन वृत्तिः । ङौत्.2.1.31(10.31)/ शिल्पिनो मासि मास्य् एक.एकं कर्म कुर्युः /# ङौत्.2.1.32(10.32)/ एतेनात्मना.उपजीविनो[-आत्मन.उपजीविनो] व्याख्याताः /\# ङौत्.2.1.33(10.33)/ नौचक्रीवन्तश् च /# ङौत्.2.1.34(10.34)/ भक्तं तेभ्यो दद्यात् /\ ङौत्.2.1.35(10.35)/ पण्यं वणिग्भिर् अर्थापचयेन देयम् /\#[अर्घाप-] ङौत्.2.1.36(10.36)/ प्रनष्टम् अस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः /\% ङौत्.2.1.37(10.37)/ विख्याप्य संवत्सरं राज्ञा रक्ष्यम् /\% ङौत्.2.1.38(10.38)/ ऊर्ध्वम् अधिगन्तुश् चतुर्थं राज्ञः शेषः /\% ङौत्.2.1.39(10.39)/ स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु । ङौत्.2.1.40(10.40)/ ब्राह्मणस्याधिकं लब्धम् /\ ङौत्.2.1.41(10.41)/ क्षत्रियस्य विजितम् /% ङौत्.2.1.42(10.42)/ निर्विष्टं वैश्यशूद्रयोः /% ङौत्.2.1.43(10.43)/ निधि.अधिगमो राजधनम् /% ङौत्.2.1.44(10.44)/ [न] ब्राह्मणस्याभिरूपस्य /% ङौत्.2.1.45(10.45)/ अब्राह्मणो.अपि.आख्याता षष्ठं लभेत.इति.एके /% ङौत्.2.1.46(10.46)/ चौरहृतम् अपजित्य[अवजित्य] यथास्थानम् गमयेत् /\ ङौत्.2.1.47(10.47)/ कोशाद् वा दद्यात् /\ ङौत्.2.1.48(10.48a)/ रक्ष्यं बालधनम् आ व्यवहारप्रापणात् । ङौत्.2.1.49(10.48b)/ समावृत्तेर् वा /\# ङौत्.2.1.50(10.49)/ वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् /% ङौत्.2.1.51(10.50)/ शूद्रश् चतुर्थो वर्ण एकजातिः /% ङौत्.2.1.52(10.51)/ तस्यापि सत्यम् अक्रोधः शौचम् । ङौत्.2.1.53(10.52)/ आचमनार्थे पाणिपादप्रक्षालनम् एव.एके /[इति.एके] ङौत्.2.1.54(10.53)/ श्राद्धकर्म । ङौत्.2.1.55(10.54)/ भृत्यभरणम् /# ङौत्.2.1.56(10.55)/ स्वदारवृत्तिः /$ ङौत्.2.1.57(10.56)/ परिचर्या च.उत्तरेषाम् /% ङौत्.2.1.58(10.57)/ तेभ्यो वृत्तिं lipseta /\ (10.58)/ See Gaut.2.1.60 Gaut.2.1.59/ tatra puurvaM puurvaM paricaret /\%[lack in Stenzler ed.] Gaut.2.1.60(10.58)/ जीर्णान्य् उपानः.छत्रवासःकूर्चादीनि /[-कूर्चानि] ङौत्.2.1.61(10.59)/ उच्छिष्टाशनम् । ङौत्.2.1.62(10.60)/ शिल्पवृत्तिश् च । ङौत्.2.1.63(10.61)/ यं चार्यम् आश्रयेद् भर्तव्यस् तेन क्षीणो.अपि /\#[आश्रयीत] ङौत्.2.1.64(10.62)/ तेन च.उत्तरः । ङौत्.2.1.65(10.63)/ तदर्थो.अस्य निचयः स्यात् /\ ङौत्.2.1.66(10.64)/ अनुज्ञातो.अस्य नमस्कारो मन्त्रः /\ ङौत्.2.1.67(10.65)/ पाकयज्ञैः स्वयं यजेत.इति.एके /\ ङौत्.2.1.68(10.66)/ सर्वे च.उत्तर.उत्तरं परिचरेयुः /\% ङौत्.2.1.69(10.67)/ आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यं [saamyam] /# [Gaut.2.2(Stenzler XI)] Gaut.2.2.1(11.1)/ raajaa sarvasya.ईष्टे ब्राह्मनवर्जम् /%\ ङौत्.2.2.2(11.2)/ साधुकारी [स्यात्] साधुवादी । ङौत्.2.2.3(11.3)/ त्रय्याम् आन्वीक्षिक्या वाभिविनीतः /[-क्षिक्यां चा-] ङौत्.2.2.4(11.4)/ शुचिर् जित.इन्द्रियो गुणवत्सहाय.उपायसंपन्नः /\ ङौत्.2.2.5(11.5)/ समः प्रजासु स्यात् /#\ ङौत्.2.2.6(11.6)/ हितम् आसां कुर्वीत /\[हितं चासां] ङौत्.2.2.7(11.7)/ तम् उपरि.आसीनम् अधस्ताद् उपासीरन्न् अन्ये ब्राह्मणेभ्यः /\% ङौत्.2.2.8(11.8)/ ते.अपि.एनं मन्येरन् /\ ङौत्.2.2.9(11.9)/ वर्णान् आश्रमांश् च न्यायतो.अभिरक्षेत् /\% ङौत्.2.2.10(11.10)/ चलतश् च.एतान् स्वधर्मे स्थापयेत् /\[एनान्] ङौत्.2.2.11(11.11)/ धर्मस्य हि.अंशभाग् भवति.इति [विज्ञायते]/\ ङौत्.2.2.12(11.12)/ ब्राह्मनं च पुरोदधीत विद्याभिजनवाग्रूपवयःशीलसंपन्नं न्यायवृत्तं तपस्विनम् /\#[पुरो दधीत](पुरोहित) ङौत्.2.2.13(11.13)/ तत्प्रसूतः कर्माणि कुर्वीत /\ ङौत्.2.2.14(11.14)/ ब्रह्मप्रसूतं हि क्षत्त्रम् ऋध्यते न व्यथत इति च विज्ञायते /\%[इति विज्ञायते] ङौत्.2.2.15(11.15)/ यानि च दैव.उत्पातचिन्तकाः प्रब्रूयुस् तान्य् आद्रियेत /\ ङौत्.2.2.16(11.16)/ तदधीनम् अपि हि.एके योगक्षेमं प्रतिजानते /\ ङौत्.2.2.17(11.17)/ शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलसंयुक्तान्य् आभ्युदयिकानि विद्वेषणसंवननाभिचारद्विषद्व्यृद्धियुक्तानि च शालाग्नौ कुर्यात्/[आयुष्यमङ्गल-] ङौत्.2.2.18(11.18)/यथा.उक्तम् ऋत्विजो.अन्यानि /# ङौत्.2.2.19(11.19)/ तस्य च व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गान्य् उपवेदाः पुराणम् /[omitt:ca;upavedaaH] Gaut.2.2.20(11.20)/ dezajaatikuladharmaaz caamnaayair अविरुद्धाः प्रमाणम् /% ङौत्.2.2.21(11.21)/ कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे /# ङौत्.2.2.22(11.22)/ तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्य धर्मव्यवस्था /\ ङौत्.2.2.23(11.23)/ न्यायाधिगमे तर्को.अभ्युपायः । ङौत्.2.2.24(11.24)/ तेनाभ्यूह्य यथास्थानं गमयेत् /\ ङौत्.2.2.25(11.25)/ विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् /#\ ङौत्.2.2.26(11.26)/ तथा हि.अस्य निःश्रेयसं भवति /\ ङौत्.2.2.27(11.27)/ ब्रह्म क्षत्त्रेण संपृक्तं देवपितृमनुष्यान् धारयतीति विज्ञायते /\%[पृक्तं] ङौत्.2.2.28(11.28)/ दण्डो दमनाद् इति.आहुस् तेनादान्तान् दमयेत् । ङौत्.2.2.29(11.29a)/ वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलम् अनुभूय ततः शेषेन विशिष्टदेशजातिकुलरूपायुःश्रुतचित्रवित्तसुखम् एधसो/[वर्णा आश्रमाश् च स्वधर्म-;-श्रुतवृत्त-] ङौत्.2.2.29(11.29b)/ जन्म प्रतिपद्यन्ते /\[प्रपद्यन्ते] ङौत्.2.2.30(11.30)/ विष्वञ्चो विपरीता नश्यन्ति /\ ङौत्.2.2.31(11.31)/ तान् आचार्य.उपदेशो दण्डश् ca paalayate /\# Gaut.2.2.32(11.32)/ tasmaad raajaacaaryaav anindyaav anindyau /%# [Gaut.2.3(Stenzler XII)] Gaut.2.3.1(12.1)/ zuudro dvijaatiin अभिसंधायाभिहत्य च वाग्दण्डपारुष्याभ्याम् अङ्गमोच्यो येन.उपहन्यात् /\%[अतिसंधायाभिहत्य वाग्-;अङ्गं मोच्यो] [ङौत्.2.3.2(12.2)/ आर्यस्त्री.अभिगमने लिङ्ग.उद्धारः स्वहरणं च /&#[सर्वस्वहरणं च] ङौत्.2.3.3(12.3)/ गोप्ता चेद् वधो.अधिकः । ङौत्.2.3.4(12.4-6)/ अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्(12.4) उदाहरणे जिह्वाच्छेदो(12.5) धारणे शरीरभेदः(12.6)/ ङौत्.2.3.5(12.7)/ आसनशयनवाक्पथिषु समप्रेप्सुर् दण्ड्यः /\ ङौत्.2.3.6(12.8)/ शतं क्षत्रियो ब्राह्मणाक्रोशे /% (12.9)/ दण्डपारुष्ये द्विगुणम्/[lack in AnAz edn.] Gaut.2.3.7(12.10)/ अध्यर्धं वैश्यः /% ङौत्.2.3.8(12.11)/ ब्राह्मणस् तु क्षत्रिये पञ्चाशत् /% ङौत्.2.3.9(12.12)/ तदर्धं वैश्ये /% ङौत्.2.3.10(12.13)/ न शूद्रे किंचित् /% ङौत्.2.3.11(12.14)/ ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ /% ङौत्.2.3.12(12.15)/ अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य /% ङौत्.2.3.13(12.16)/ द्विगुण.उत्तराणीतरेषां प्रतिवर्णम् /% ङौत्.2.3.14(12.17)/ विदुषो.अतिक्रमे दण्डभूयस्त्वम् /# ङौत्.2.3.15(12.18)/ फलहरितधान्यशाकादाने पञ्चकृष्णलम् अल्पम् /[अल्पे] ङौत्.2.3.16(12.19)/ पशुपीडिते स्वामिदोषः । ङौत्.2.3.17(12.20)/ पालसंयुक्ते तु तस्मिन् । ङौत्.2.3.18(12.21)/ पथि क्षेत्रे.अनावृते पालक्षेत्रिकयोः /# ङौत्.2.3.19(12.22)/ पञ्च माषा gavi । Gaut.2.3.20(12.23)/ SaD uSTrakhare / Gaut.2.3.21(12.24)/ अश्वमहिष्योर् दश /[महिषयोर्] ङौत्.2.3.22(12.25)/ अजाविषु द्वौ द्वौ । ङौत्.2.3.23(12.26)/ सर्वविनाशे शदः । ङौत्.2.3.24(12.27)/ शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं चैलपिण्डाद् ऊर्ध्वं स्वहरणम्/[चेल] ङौत्.2.3.25(12.28)/ गो.अग्नि.अर्थे तृणमेधान् वीरुध्.वनस्पतीनां च पुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम् /\ ङौत्.2.3.26(12.29)/ कुसीदवृद्धिर् धर्म्या विंशतिः पञ्चमाषिकी मासम् । ङौत्.2.3.27(12.30)/ नातिसांवत्सरीम् एके । ङौत्.2.3.28(12.31)/ चिरस्थाने द्वैगुण्यं प्रयोगस्य । ङौत्.2.3.29(12.32)/ भुक्ताधिर् न वर्धते /\ ङौत्.2.3.30(12.33)/ दित्सतो.अवरुद्धस्य च । ङौत्.2.3.31(12.34)/ चक्रकालवृद्धिः । ङौत्.2.3.32(12.35)/ कारिताकायिकाशिखाधिभोगाश् च । ङौत्.2.3.33(12.36)/ कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् । ङौत्.2.3.34(12.37)/ अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौ भोक्तुः /#[-पोगण्ड-] ङौत्.2.3.35(12.38)/ न श्रोत्रियप्रव्रजितराजपुर्षैः /#[-राजन्य-] ङौत्.2.3.36(12.39)/ पशुभूमिस्त्रीणाम् अनतिभोगः /& ङौत्.2.3.37(12.40)/ रिक्थभाज ऋणं प्रतिकुर्युः । ङौत्.2.3.38(12.41)/ प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान् नाभ्याभवेयुः /$[-दण्डा न पुत्रान् अध्याभवेयुः] ङौत्.2.3.39(12.42)/ निधि.अन्वाधि.याचितावक्रीताधयो नष्टाः सर्वान् अनिन्दितान् पुरुषापराधेन /[अनिन्दितानपुरुष-] ङौत्.2.3.40(12.43)/ स्तेनः प्रकीर्णकेषो मुसली राजानम् इयात् कर्माचक्षानः । ङौत्.2.3.41(12.44)/ पूतो वधमोक्षाभ्याम् । ङौत्.2.3.42(12.45)/ अघ्नन्न् एनस्वी राजा /% ङौत्.2.3.43(12.46)/ न शारीरो ब्राह्मणदण्डः /% ङौत्.2.3.44(12.47)/ कर्मवियोगविख्यापनविवासनाङ्ककरणानि । ङौत्.2.3.45(12.48)/ अप्रवृत्तौ प्रायश्चित्ती सः /[अवृत्तौ] ङौत्.2.3.46(12.49)/ चोरसमः सचिवो मतिपूर्वे । ङौत्.2.3.47(12.50)/ प्रतिग्रहीतापि.अधर्मसंयुक्ते । ङौत्.2.3.48)12.51)/ पुरुषशक्ति.अपराधानुबन्धविज्ञानाद् दण्डनियोगः । ङौत्.2.3.49(12.52)/ अनुज्ञानं vaa vedavitsamavaayavacanaad vedavitsamavaayavacanaat /# [Gaut.2.4(Stenzler XIII)] Gaut.2.4.1(13.1)/ vipratipattau साक्षिनिमित्ता सत्यव्यवस्था । ङौत्.2.4.2(13.2)/ बहवः स्युर् अनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञां निष्प्रीति.अनभितापाश् चान्यतरस्मिन् /%[राज्ञा निष्-] ङौत्.2.4.3(13.3)/ अपि शूद्राः /% ङौत्.2.4.4(13.4)/ ब्राह्मणस् तु.अब्राह्मणवचनाद् अनवरोध्यो.अनिबद्धश् चेत् /%ङौत्.2.4.5(13.5)/ नासमवेतापृष्टाः प्रब्रूयुः /\[-ता अपृष्टाः] ङौत्.2.4.6(13.6)/ अवचने.अन्यथावचने च दोषिणः(दोष.) स्युः /\[अवचने च दोषिणः] ङौत्.2.4.7(13.7)/ स्वर्गः सत्यवचने विपर्यये नरकः । ङौत्.2.4.8(13.8)/ अनिबद्धैर् अपि वक्तव्यम् । ङौत्.2.4.9(13.9)/ न पीडाकृते निबन्धः । ङौत्.2.4.10(13.10)/ प्रमत्त.उक्ते च /#[प्रमाद.] ङौत्.2.4.11(13.11)/ साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् /#% ङौत्.2.4.12(13.12)/ शपथेन.एके सत्यकर्म । ङौत्.2.4.13(13.13)/ तद्देवराजब्राह्मणसंसदि स्याद् अब्राह्मणानाम् /\% ङौत्.2.4.14(13.14)/ क्षुद्रपशु.अनृते साक्षी दश हन्ति /\ ङौत्.2.4.15(13.15)/ गोश्वपुरुषभूमिषु दशगुण.उत्तरान् /[गो.अश्व-] ङौत्.2.4.16(13.16)/ सर्वं वा भूमौ । ङौत्.2.4.17(13.17)/ हरणे नरकः । ङौत्.2.4.18(13.18)/ भूमिवद् अप्सु । ङौत्.2.4.19(13.19)/ मैथुनसंयोगे च । ङौत्.2.4.20(13.20)/ पशुवन् मधुसर्पिषोः । ङौत्.2.4.21(13.21)/ गोवद् वस्त्रहिरण्यधान्यब्रह्मसु । ङौत्.2.4.22(13.22)/ यानेषु अश्ववत् । ङौत्.2.4.23(13.23)/ मिथ्यावचने याप्यो दण्ड्यश् च साक्षी । ङौत्.2.4.24(13.24)/ नानृतवचने दोषो जीवनं चेत् तदधीनम् । ङौत्.2.4.25(13.25)/ न तु पापीयसो जीवनम् । ङौत्.2.4.26(13.26)/ राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् /#% ङौत्.2.4.27(13.27)/ प्राड्विवाकम् अध्याभवेत् /#\ ङौत्.2.4.28(13.28)/ संवत्सरं प्रतीक्षेताप्रतिभायाम् /\ ङौत्.2.4.29(13.29)/ धेनु.अनडुत्(अनडुः).स्त्रीप्रजननसंयुंक्ते च शीघ्रम् /&ङौत्.2.4.30(13.30)/ आत्ययिके च । ङौत्.2.4.31(13.31)/ सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनं satyavacanam /# [Gaut.2.5(Stenzler XIV)] Gaut.2.5.1(14.1)/ zaavam आशौचं दशरात्रम् अनृत्विग्(ऋत्विज्) दीक्षितब्रह्मचारिणां सपिण्डानाम् /#$% ङौत्.2.5.2(14.2)/ एकादशरात्रं क्षत्रियस्य /% ङौत्.2.5.4(14.3-4)/ द्वादशरात्रं वैश्यस्य /(14.3)/अर्धमासम् एके(14.4)/% ङौत्.2.5.4(14.5)/ मासम् शूद्रस्य । ङौत्.2.5.5(14.6)/ तच् चेद् अन्तः पुनर् आपतेच्.शेषेण शुध्येरन् /\ ङौत्.2.5.6(14.7)/ रात्रिशेषे द्वाभ्याम् । ङौत्.2.5.7(14.8)/ प्रभाते तिसृभिः । ङौत्.2.5.8(14.9)/ गोब्राह्मणहतानाम् अन्वक्षम् /% Gaut.2.5.9(14.10)/ raajakrodhaac ca /% Gaut.2.5.10(14.11)/ yuddhe / Gaut.2.5.11(14.12)/ प्रायानाशकशस्त्राग्निविष.उदक.उद्बन्धनप्रपतनैश् च.इच्छताम् /\ ङौत्.2.5.12(14.13)/ पिण्डनिवृत्तिः सप्तमे पञ्चमे वा /$ ङौत्.2.5.13(14.14)/ जनने.अपि.एवम् । ङौत्.2.5.14(14.15-16)/ मातापित्रोस्(पितृ) तत्(14.15) मातुर्(मातृ) वा(14.16)/$ ङौत्.2.5.15(14.17)/ गर्भमाससमारात्रीः स्रंसने गर्भस्य /$ ङौत्.2.5.16(14.18)/ त्र्यहं वा । ङौत्.2.5.17(14.19)/ श्रुत्वा च.ऊर्ध्वं दशम्याः पक्षिणीम् /\ ङौत्.2.5.18(14.20)/ असपिण्डे योनिसंबन्धे सहाध्यायिनि च /#$ ङौत्.2.5.19(14.21)/ सब्रह्मचारिण्य् एकाहम् /# ङौत्.2.5.20(14.22)/ श्रोत्रिये च.उपसंपन्ने /# ङौत्.2.5.21(14.23)/ प्रेत.उपस्पर्शने दशरात्रम् आशौचम् अभिसंधाय चेत्/\ ङौत्.2.5.22(14.24)/ उक्तं वैश्यशूद्रयोः /% ङौत्.2.5.23(14.25)/ आर्तवीर् वा । ङौत्.2.5.24(14.26)/ पूर्वयोश् च । ङौत्.2.5.25(14.27)/ त्र्यहं वा । ङौत्.2.5.26(14.28)/ आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु च.एवम् /#$& ङौत्.2.5.27(14.29)/ अवरश् चेद् वर्णः पूर्ववर्णम् उपस्पृशेत् पूर्वो वावरं तत्र शव.उक्तम् आशौचम् /%[पूर्वं वर्णम्] ङौत्.2.5.28(14.30)/ पतितचण्डालसूतिका.उदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचैल.उदक.उपस्पर्शनाच् शुध्येत् /#\[सचेल-] ङौत्.2.5.29(14.31)/ शवानुगमने च । ङौत्.2.5.30(14.32)/ शुनश् च । ङौत्.2.5.31(14.32)/ यद् उपहन्याद् इत्य् एके /\ ङौत्.2.5.32(14.34)/ उदकदानं सपिण्डैः कृतचूडस्य /$[कृतजटस्य] ङौत्.2.5.33(14.35)/ तत्स्त्रीणां च /& ङौत्.2.5.34(14.36)/ एके प्रत्तानाम् । ङौत्.2.5.35(14.37)/ अधःशय्यासनिनो ब्रह्मचारिणः सर्वे /# ङौत्.2.5.36(14.38)/ न मार्जयीरन् । ङौत्.2.5.37(14.39)/ न मांसं भक्षयेयुर् आ प्रदानात् /\ ङौत्.2.5.38(14.40)/ प्रथमतृतीयसप्तमनवमेषु.उदकक्रिया /[तृतीयपञ्चम-] ङौत्.2.5.39(14.41)/ वाससां च त्यागः । ङौत्.2.5.40(14.42)/ अन्ते तु.अन्त्यानाम् /%[अन्त्ये] ङौत्.2.5.41(14.43)/ दन्तजन्मादि माता(मातृ)पितृभ्याम् /$ ङौत्.2.5.42(14.44)/ बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शौचम्/#$ ङौत्.2.5.43(14.45)/ राज्ञां च कार्यविरोधात् /% ङौत्.2.5.44(14.46)/ ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थम् स्वाध्यायनिवृत्त्यर्थम् /%[स्वाध्यायानिवृत्त्य्-] [Gaut.2.6(Stenzler XV)] Gaut.2.6.1(15.1)/ atha zraaddham / Gaut.2.6.2(15.2)/ अमावास्यायां पितृभ्यो दद्यात् /$ ङौत्.2.6.3(15.3)/ पञ्चमीप्रभृतिषु वापरपक्षस्य /[-प्रभृति वा-] ङौत्.2.6.4(15.4)/ यथाश्रद्धं सर्वस्मिन् वा । ङौत्.2.6.5(15.5)/ द्रव्यदेशब्राह्मणसंनिधाने वा कालनियमः /%[वाकालनियमः] ङौत्.2.6.6(15.6)/ शक्तितः प्रकर्षेद् गुणसंस्कारविधिर् अन्नस्य /%\[-विधिनान्नस्य] ङौत्.2.6.7(15.7)/ नवावरान् भोजयेद् अयुजः /\ ङौत्.2.6.8(15.8)/ यथा.उत्साहं वा । ङौत्.2.6.9(15.9)/ श्रोत्रियान् वाग्.रूप.वयः.शील.संपन्नान्\/# ङौत्.2.6.10(15.10)/ युवभ्यो दानं प्रथमम्/ ङौत्.2.6.11(15.11)/ एके पितृवत्/$ ङौत्.2.6.12(15.12)/ न च तेन मित्रकर्म कुर्यात्\/# ङौत्.2.6.13(15.13)/ पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युः\/$# ङौत्.2.6.14(15.14)/ तदभाव ऋत्विज्.आचार्यौ/# (15.15)/ तिलमाषव्रीहियव.उदकदानैर् मासं पितरः प्रीणन्ति/मत्स्यहरिणरुरुशशकूर्मवराहमेषमांसैः संवत्सराणि/गव्यपयःपायसैर् द्वादश वर्षाणि/वार्ध्रीणसेन मांसेन कालशाकच्छागलोहखड्गमांसैर् madhumizraiz caanantyam/(lack in AnAz edn.) Gaut.2.6.15(15.16)/ na bhojayet stena.kliiba.patita.naastika.तद्वृत्ति.वीरह.अग्रेदिधिषुपति.स्त्री.ग्राम.याजक.अजापाल.उत्सृष्टाग्नि.मद्यप.कुचर.कूटसाक्षिप्रातिहारिकान्/#[-दिधिषूदिधिषूपति-;-अजपाल-] ङौत्.2.6.16(15.17a)/ उपपतिः/# ङौत्.2.6.17(15.17b)/ यस्य च सः/[यस्य च] ङौत्.2.6.18(15.18)/ कुण्डाशि.सोमविक्रयी.अगारदाहि.गरद.अवकीर्णि.गणप्रेष्य.अगम्यागामि.हिंस्र.परिवित्ति.परिवेत्तृ.पर्याहित.पर्याधातृ.त्यक्तात्म.दुर्बाल.कुनखि.श्यावदन्त.श्वित्रि.पौनर्भव.कितव.अजप.राजप्रेष्य.प्रातिरूपिक.शूद्रापति.निराकृति.किलासि.कुसीदि.वणिज्.शिल्प.उपजीवि.ज्या.वादित्र.ताल.नृत्य.गीत.शीलान्/#[-परिवित्त-;श्यावदत्-;नृत्त-] ङौत्.2.6.19(15.19)/ पित्रा(पितृ) वा.अकामेन विभक्तान्/$\[चा.अकामेन] ङौत्.2.6.20(15.20)/ शिष्यांश् च.एके सगोत्रांश् च /# ङौत्.2.6.21(15.21a)/ भोजयेद्\ ऊर्ध्वं त्रिभ्यः/ ङौत्.2.6.22(15.21b)/ गुणवन्तम्/ ङौत्.2.6.23(15.22)/ सद्यः श्राद्धी शूद्रातल्पगस् तत्पुरीषे मासं नयति\ पितॄन्/%$ ङौत्.2.6.24(15.23)/ तस्मात् तदहम् ब्रह्मचारी च स्यात्/#\[-अहर् ब्रह्मचारी स्यात्] ङौत्.2.6.25(15.24)/ श्व.चाण्डाल.पतित.अवेक्षणे दुष्टम्/#[चण्दाल] ङौत्.2.6.26(15.25)/ तस्मात् परिश्रिते दद्यात्\/ ङौत्.2.6.27(15.26)/ तिलैर् वा विकिरेत्\/ ङौत्.2.6.28(15.27)/ पङ्क्तिपावनो वा शमयेत्\/# ङौत्.2.6.29(15.28)/ पङ्क्तिपावनः षडङ्गविज् ज्येष्ठसामिकस् त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद् धर्मज्ञो ब्रह्मदेय.अनुसंतान इति/#[ज्येष्ठसामगस्] ङौत्.2.6.30(15.29)/ हविःषु च.एवम्/ ङौत्.2.6.31(15.30)/ दुर्बालादीन्.श्राद्ध एक.एके/#[-एके श्राद्ध एव.एके] ङौत्.2.6.32/ अकृतान्नश्राद्धे च.एवं ca.evam/(lack in Stenzler edn.) [Gaut.2.7(Stenzler 16)] Gaut.2.7.1(16.1)/ श्रावणादि वार्षिकं प्रोष्ठपदीं वा.उपाकृत्य.अधीयीत च्छन्दांसि/[श्रवणादि] ङौत्.2.7.2(16.2)/ अर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा/ ङौत्.2.7.3(16.3)/ ब्रह्मचारी.उत्सृष्टलोमा न मांसं भुञ्जीत\/# ङौत्.2.7.4(16.4)/ द्वैमास्यो वा नियमः/ ङौत्.2.7.5(16.5)/ न.अधीयीत वायौ दिवा पांसुहरे/ ङौत्.2.7.6(16.6)/ कर्णश्राविणि नक्तम्/ ङौत्.2.7.7(16.7)/ वाण.भेरी.मृदङ्ग.गर्त.आर्त.शब्देषु । ङौत्.2.7.8(16.8)/ श्व.शृगाल.गर्दभ.संह्रादे/ ङौत्.2.7.9(16.9)/ रोहित.इन्द्रधनुर्.नीहारेषु/[लोहित.] ङौत्.2.7.10(16.10)/ अभ्रदर्शने च.अपर्तौ(ऋतु)/ ङौत्.2.7.11(16.11)/ मूत्रित उच्चारिते/ ङौत्.2.7.12(16.12)/ निशायां संध्या.उदकेषु /[निशासंध्या.] ङौत्.2.7.13(16.13)/ वर्षति च/ ङौत्.2.7.14(16.14)/ एके वलीक.संतानाम्/ ङौत्.2.7.15(16.15)/ आचार्य.परिवेषणे/# ङौत्.2.7.16(16.16)/ ज्योतिषोश् च/ ङौत्.2.7.17(16/17)/ भीतो यानस्थः शयानः प्रौढपादः/\ ङौत्.2.7.18(16.18)/ श्मशान.ग्रामान्त.महापथ.आशौचेषु/ ङौत्.2.7.19(16.19)/ पूति.गन्ध.अन्तःशव.दिवाकीर्त्य(चाण्डाल).शूद्र.संनिधाने/% ङौत्.2.7.20(16.20)/ भुक्तके च.उद्गारे/ ङौत्.2.7.21(16.21)/ ऋच्.यजुषं च सामशब्दो यावत्/ ङौत्.2.7.22(16.22)/ आकालिका निर्घात.भूमिकम्प.राहु.दर्शन.उल्काः/ ङौत्.2.7.23(16.23)/ स्तनयित्नु.वर्ष.विद्युतश् च प्रादुष्कृत.अग्निषु/ ङौत्.2.7.24(16.24)/ अहर् ऋतौ(ऋतु)/[अप.ऋतौ] ङौत्.2.7.25(16.25)/ विद्युति नक्तं च.अपररात्रात्/ ङौत्.2.7.26(16.26)/ त्रिभागादि.प्रवृत्तौ सर्वम्/ ङौत्.2.7.27(16.27)/ उल्का विद्युत्.समा.इति.एकेषाम्/ ङौत्.2.7.28(16.28)/ स्तनयित्नुर् अपराह्णे/ ङौत्.2.7.29(16.29)/ अपि प्रदोषे/ ङौत्.2.7.30(16.30)/ सर्वं नक्तम् आर्धरात्रात्/ ङौत्.2.7.31(16.31)/ अहश् चेत् सज्योतिः/ ङौत्.2.7.32(16.32)/ विषयस्थे च राज्ञि(राजन्) प्रेते/% ङौत्.2.7.33(16.33)/ विप्रोष्य च.अन्योन्येन सह/ ङौत्.2.7.34(16.34)/ संकुल.उपाहित.वेदसमाप्ति.च्छर्दि.श्राद्ध.मनुष्ययज्ञ.भोजनेष्व् अहोरात्रम्/ ङौत्.2.7.35(16.35)/ अमावास्यायां च/ ङौत्.2.7.36(16.36)/ द्व्यहं वा/ ङौत्.2.7.37(16.37)/ कार्तिकी फाल्गुनी.आषाढी पौर्णमासी/ ङौत्.2.7.38(16.38)/ तिस्रो.अष्टकास् त्रिरात्रम्/ ङौत्.2.7.39(16.39)/ अन्त्याम् एके/ ङौत्.2.7.40(16.40)/ अभितो वार्षिकम्/ ङौत्.2.7.41(16.41)/ सर्वे वर्षा.विद्युत्.स्तनयित्नु.संनिपाते/[वर्ष.] Gaut.2.7.42(16.42)/ prasyandini/ Gaut.2.7.43(16.43)/ ऊर्ध्वं भोजनाद् उत्सवे/ ङौत्.2.7.44(16.44)/ प्राधीतस्य च निशायां चतुर्मुहूर्तम्/ ङौत्.2.7.45(16.45)/ नित्यम् एके नगरे/ ङौत्.2.7.46(16.46)/ मानसम् अपि.अशुचिः/ ङौत्.2.7.47(16.47)/ श्राद्धिनाम्(श्राद्ध) आकालिकम्/ ङौत्.2.7.48(16.48)/ अकृत.अन्न.श्राद्धिक.संयोगे.अपि/[-योगे च] ङौत्.2.7.49(16.49)/ प्रतिविद्यं ca yaan smaranti [yaan smaranti]/ [Gaut.2.8(Stenzler 17)] Gaut.2.8.1(17.1)/ प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत\/% ङौत्.2.8.2(17.2)/ प्रतिगृह्णीयाच्\ च/ ङौत्.2.8.3(17.3)/ एध.उदकयवसमूलफलमधु.अभय.अभ्युद्यतशय्यासनावसथयानपयोदधिधानाशफरीप्रियङ्गुस्रज्.मार्गशाकान्य् अप्रणोद्यानि सर्वेषाम्/ ङौत्.2.8.4(17.4)/ पितृदेवगुरुभृत्यभरणे.अपि.अन्यत्/$#[.च.अन्यत्] ङौत्.2.8.5(17.5)/ वृत्तिश् चेत्.नान्तरेण शूद्रात्/% ङौत्.2.8.6(17.6)/ पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारकाः भोज्यान्नाः/# ङौत्.2.8.7(17.7)/ वणिज्.चाशिल्पी/# ङौत्.2.8.8(17.8)/ नित्यम् अभोज्यम्/ ङौत्.2.8.9(17.9)/ केशकीटावपन्नम्/ ङौत्.2.8.10(17.10)/ रजस्वलाकृष्णशकुनिपद.उपहतम्/ ङौत्.2.8.11(17.11)/ भ्रूणघ्नावेक्षितम्/[भ्रूणघ्ना प्रेक्षितम्] (17.12)/ See Gaut.2.18.13 Gaut.2.8.12(17.13)/ भावदुष्टम्/ ङौत्.2.8.13(17.12)/ गवा.उपघ्रातम्/ ङौत्.2.8.14(17.14)/ शुक्तं केवलम् अदधि/ ङौत्.2.8.15(17.15)/ पुनः सिद्धम्/ ङौत्.2.8.16(17.16)/ पर्युषितम् अशाकभक्षस्नेहमांसमधूनि/[-भक्ष्य-] ङौत्.2.8.17(17.17)/ उत्सृष्टपुंश्चली.अभिशस्तानपदेश्यदण्डिकतक्षकदर्यबन्धनिकचिकित्सकमृगयु.अनिषुचार्यी.उच्छिष्टभोजिगणविद्विषाणानाम्/# ङौत्.2.8.18(17.18)/ अपङ्क्त्यानां प्राग्दुर्वालात्/#[अपाङ्क्त्य्-] ङौत्.2.8.19(17.19)/ वृथान्नाचमन.उत्थानव्यपेतानि/ ङौत्.2.8.20(17.20)/ समासमाभ्यां विषमसमे पूजातः/ ङौत्.2.8.21(17.21)/ अनर्चितं च/ ङौत्.2.8.22(17.22)/ गोश् च क्षीरम् अनिर्दशायाः सूतके/ ङौत्.2.8.23(17.23)/ अजामहिष्योश् च/ ङौत्.2.8.24(17.24)/ नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च/ ङौत्.2.8.25(17.25)/ स्यन्दिनीयमसूसंधिनीनां च/ ङौत्.2.8.26(17.26)/ विवत्सायाश् च/ ङौत्.2.8.27(17.27)/ पञ्चनखाश् चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः/ ङौत्.2.8.28(17.28)/ उभयतोदत्केश्यलोम.एकशफकलविङ्कप्लवचक्रवाकहंसाः/ ङौत्.2.8.29(17.29)/ काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डा ग्राम्यकुक्कुटसूकराः/[-सूकरौ] ङौत्.2.8.30(17.30)/ धेनु.अनडुहौ च/ ङौत्.2.8.31(17.31)/ अपन्नदत्.नवसन्नवृथामांसानि/[अपन्नदावसन्न-] ङौत्.2.8.32(17.32)/ किसलय.क्याकु.लशुननिर्यासाः/(वर्.किम्पाकु for क्याकु:आनाश् edn. ) Gaut.2.8.33(17.33)/ lohitaa व्रश्चनाः/[-चनाश् च] ङौत्.2.8.34(17.34)/ निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धालनक्तचरा अभक्ष्याः/[बलाक.शुक-;-मान्धाला नक्तंचरा] ङौत्.2.8.35(17.35)/ भक्ष्याः प्रतुदविष्किरजालपादाः/[-विष्किराजाल-] ङौत्.2.8.36(17.36)/ मत्स्याश् चाविकृताः/ ङौत्.2.8.37(17.37)/ वध्याश् च धर्मार्थे/ ङौत्.2.8.38(17.38)/ व्यालहतादृष्टदोषवाक्प्रशस्तान् अभ्युक्ष्य.उपयुञ्जीत.उपयुञ्जीत/[-prazastaany] [Gaut.2.9(Stenzler18)] Gaut.2.9.1(18.1)/ asvatantraa dharme strii/ Gaut.2.9.2(18.2)/ naaticared\ bhartaaram(भर्तृ)/$ ङौत्.2.9.3(18.3)/ वाच्.चक्षुस्.कर्मसंयता/ ङौत्.2.9.4(18.4)/ अपतिर् अपत्यलिप्सुर् देवरात्/$ ङौत्.2.9.5(18.5)/ गुरुप्रसूता नर्तुम्(ऋतु) अतीयात्\/$# ङौत्.2.9.6(18.6)/ पिण्डगोत्र.ऋषिसंबन्धेभ्यो योनिमात्राद् वा/$# ङौत्.2.9.7(18.7)/ नादेवराद् इति.एके/$ ङौत्.2.9.8(18.8)/ नातिद्वितीयम्/ ङौत्.2.9.9(18.9)/ जनयितुर् अपत्यम्/ ङौत्.2.9.10(18.10)/ समयाद् अन्यस्य/[अन्यत्र] ङौत्.2.9.11(18.11)/ जीवतश् च क्षेत्रे/ ङौत्.2.9.12(18.12)/ परस्मात् तस्य/ ङौत्.2.9.13(18.13)/ द्वयोर् वा/ ङौत्.2.9.14(18.14)/ रक्षणात् तु भर्तुर्(भर्तृ) एव/$ ङौत्.2.9.15(18.15) / श्रूयमाणे.अभिगमनम्/[नष्टे भर्तरि षड्वार्षिकं क्षपणं श्रूयमाणे.] ङौत्.2.9.16(18.16)/ प्रव्रजिते\ तु निवृत्तिः प्रसङ्गात्/ ङौत्.2.9.17(18.17)/ द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे/% ङौत्.2.9.18(17.18)/ भ्रातरि(भ्रातृ) च.एवम् ज्यायसि यवीयान् कन्याग्नि.उपयमेषु/$ङौत्.2.9.19(18.19)/ षड् इति.एके/ ङौत्.2.9.20(18.20)/ त्रीन् कुमारी.ऋतून् अतीत्य\ स्वयं युज्येत\aninditena.उत्सृज्य\ पित्र्यान् अलंकारान्/$#[yuJjiita.a-] ङौत्.2.9.21(18.21)/ प्रदानं प्राग् ऋतोः(ऋतु)/ ङौत्.2.9.22(18.22)/ अप्रयच्छन्\ दोषी/ ङौत्.2.9.23(18.23)/ प्राग् वाससः प्रतिपत्तेर् इति.एके/[वासः] ङौत्.2.9.24(18.24)/ द्रव्यादानं विवाहसिद्धि.अर्थं धर्मतन्त्रसंयोगे च शूद्रात्/% ङौत्.2.9.25(18.25)/ अन्यत्रापि शूद्राद् बहुपशोर् हीनकर्मणः/% ङौत्.2.9.26(18.26)/ शतगोर् अनाहिताग्नेः/ ङौत्.2.9.27(18.27)/ सहस्रगोश् चासोमपात्/ ङौत्.2.9.28(18.28)/ सप्तमीं चाभुक्त्वा\anicayaaya/ ङौत्.2.9.29(18.29)/ अपि.अहीनकर्मभ्यः/ ङौत्.2.9.30(18.30)/ आचक्षीत\ राज्ञा पृष्टः/% ङौत्.2.9.31(18.31)/ तेन हि भर्तव्यः\ श्रुतशीलसंपन्नश् चेत्/ ङौत्.2.9.32(18.32)/ धर्मतन्त्रपीडायाम् तस्य.अकरणे दोषो(.अकरने दोषः)/[दोषो दोषः] [Gaut.3.1(Stenzler19)] Gaut.3.1.1(19.1)/ ukto\ वर्णधर्मश् चाश्रमधर्मश् च/%[-धर्म आश्रम-] ङौत्.3.1.2(19.2)/ अथ खलु.अयं पुरुषो याप्येन कर्मणा लिप्यते\ यथा.एतद् अयाज्ययाजनम् अभक्ष्यभक्षणम् अवद्यवदनं शिष्टस्य.अक्रिया प्रतिषिद्धसेवनम् इति/ ङौत्.3.1.3(19.3)/ तत्र प्रायश्चित्तं कुर्यात्\ न कुर्याद् इति मीमांसन्ते\/ ङौत्.3.1.4(19.4)/ न कुर्याद् इति.आहुः/ ङौत्.3.1.5(19.5)/ न हि कर्म क्षीयत\ इति/ ङौत्.3.1.6(19.6)/ कुर्याद्\ इति.अपरम्/ ङौत्.3.1.7(19.7)/ पुनःस्तोमेन.इष्ट्वा\ पुनः सवनम् आयान्ति\.इति विज्ञायते\/ ङौत्.3.1.8(19.8)/ व्रात्यस्तोमैश् च.इष्ट्वा\/ ङौत्.3.1.9(19.9)/ तरति\ सर्वं पाप्मानं तरति\ ब्रह्महत्यां यो,अश्वमेधेन यजते\/[यजत इति च] ङौत्.3.1.10(19.10)/ अग्निष्टुताभिशस्यमानं याजयेद्\ इति च/ ङौत्.3.1.11(19.11)/ तस्य निष्क्रयणानि जपस् तपो होम उपवासो दानम्/ ङौत्.3.1.12(19.12)/ उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्य् अघमर्षणम् अथर्वशिरो रुद्राः पुरुषसूक्तं राजतरौहिने सामनी बृहद्रथन्तरे पुरुषगतिर् महानाम्न्यो महावैराजं महादिवाकीर्त्यं ज्येष्ठसाम्नाम् अन्यतमद् बहिष्पवमानं कूष्माण्डानि पावमान्यः सावित्री च.इति पावमानानि/[raajanarauhiNe;iti पावनानि] ङौत्.3.1.13(19.13)/ पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानम् इति मेध्यानि/[प्रसृतियावको] ङौत्.3.1.14(19.14)/ सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास् तीर्थान्य् ऋषिनिवासा गोष्ठपरिस्कन्धा इति देशाः/[ऋषिनिवासगोष्ठ-] ङौत्.3.1.15(19.15)/ ब्रह्मचर्यं सत्यवचनं सवनेषु.उदक.उपस्पर्शनम् आर्द्रवस्त्रताधःशायितानाशक इति तपांसि(तपस्)/ ङौत्.3.1.16(19.16)/ हिरण्यं गौर् vaaso^azvo भूमिस् तिला घृतम् अन्नम् इति देयानि.इति/[इति देयानि] ङौत्.3.1.17(19.17)/ संवत्सरः षण्मासाश् चत्वारस् त्रयो वा द्वौ वा.एकश् चतुर्विंशत्यहो द्वादशाहः षडहस् tryaho^ahoraatra इति कालाः/[trayo dvaau.ekaz] Gaut.3.1.18(19.18)/ etaany evaanaadeze vikalpena kriyeran\/ Gaut.3.1.19(19.19)/ एनःसु(एनस्) गुरुषु गुरूणि लघुषु लघूनि/ ङौत्.3.1.20(19.20)/ कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तं [sarvapraayazcittam]/ [Gaut.3.2(Stenzler20)] Gaut.3.2.1(20.1)/ tyajet\ पितरं(पितृ) राजघातकं शूद्रयाजकं शूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं यश् चान्त्यावसायिभिः सह संवसेद्\ अन्त्यावसायिन्यां च/%$[-antaavasaayibhiH;saMvased अन्तावसायिन्याम्] ङौत्.3.2.2(20.2)/ तस्य विद्यागुरून् योनिसंबन्धांश् च संनिपात्य\ सर्वाण्य् उदकादीनि प्रेतकार्याणि कुर्युः\/#$[प्रेतकर्माणि] ङौत्.3.2.3(20.3)/ पात्रं चास्य विपर्यस्येयुः\/ ङौत्.3.2.4(20.4)/ दासः कर्मकरो वावकराद् अमेध्यपात्रम् आनीय\ दासीघटात् पूरयित्वा\ दक्षिणामुखो यदा विपर्यस्येद्\ अमुकम् अनुदकं करोमि\ इति नामग्राहम्/#[दक्षिणामुखः padaa;viparyasyed amum] Gaut.3.2.5(20.5)/ तं sarve^anvaalabheran\ प्राचीनावीतिनो मुक्तशिखाः/ ङौत्.3.2.6(20.6)/ विद्यागुरवो(गुरु) योनिसंबन्धाश् च वीक्षेरन्\/$# ङौत्.3.2.7(20.7)/ अप उपस्पृश्य\ ग्रामं प्रविशन्ति\/ ङौत्.3.2.8(20.8)/ अत उत्तरं तेन संभाष्य\ तिष्ठेद्\ एकरात्रं जपन्\ सावित्रीम् अज्ञानपूर्वम्/[अत ऊर्ध्वं] ङौत्.3.2.9(20.9)/ ज्ञानपूर्वं च त्रिरात्रम्/[-पूर्वं cet] Gaut.3.2.10(20.10)/ yas tu praayazcittena zudhyet\ तस्मिञ् शुद्धे शातकुम्भमयं पात्रं पुण्यतमाद् ध्रदात् पूरयित्वा\ स्रवन्तीभ्यो वा तत एनम् अप उपस्पर्शयेयुः\/ ङौत्.3.2.11(20.11)/ अथास्मै तत्पात्रम् दद्युस्\ ततप्रतिगृह्य जपेच्\ शान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं यो रोचनस् ताभमम् गृह्णामि\iti/[रोचनस् तम् इह गृः-] ङौत्.3.2.12(20.12-13a)/ एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिः कूष्माण्डैश् चाज्यं जुहुयाद्(20.12) हिरण्यं ब्राह्मणाय दद्यात्(20.13a)/% ङौत्.3.2.13(20.13b)/ गां वा/ ङौत्.3.2.14(20.14)/ आचार्याय च/# ङौत्.3.2.15(20.15)/ यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येत्\/[प्रायश्चित्तं मृतः] ङौत्.3.2.16(20.16)/ सर्वाण्य् एव तस्मिन्न् उदकादीनि प्रेतकर्माणि कुर्युः\/ ङौत्.3.2.17(20.17)/ एतद् एव शान्ति.उदकं सर्वेषु.उपपातकेषु सर्वेषूपपातकेषु/[उपपातकेषु उपपातकेषु] [Gaut.3.3(Stenzler 21)] Gaut.3.3.1(21.1)/ brahmaha.suraapa.gurutalpaga.मातृपितृयोनिसंबन्धाग.स्तेन.नास्तिक.निन्दितकर्माभ्यासि.पतितात्यागि.अपतितत्यागिनः पतिताः/#$%[ब्रह्महा सुराप--संबन्धग-] ङौत्.3.3.2(21.2)/ पातकसंयोजकाश् च/ ङौत्.3.3.3(21.3)/ तैश् च.अब्दं समाचरन्/ ङौत्.3.3.4(21.4)/ द्विजातिकर्मभ्यो हानिः पतनम्/% ङौत्.3.3.5(21.5)/ तथा परत्र च.असिद्धिः/[ओमित्त्:तथा] ङौत्.3.3.6(21.6)/ तम् एके नरकम्/ ङौत्.3.3.7(21.7)/ त्रीणि प्रथमान्य् अनिर्देश्यान्य् अनु/[अनिर्देश्यानि मनुः] ङौत्.3.3.8(21.8)/ न स्त्रीषु.अगुरुतल्पं पतति\.इति.एके/#[अगुरुतल्पः] ङौत्.3.3.9(21.9)/ भ्रूणहनि हीनवर्णसेवायां च स्त्री पतति\/%[हीनशेवायां] ङौत्.3.3.10(21.10)/ कौटसाक्ष्यं राजगामि पैशुनम् गुरोर् अनृताभिशंसनं महापातकसमानि/%#[-शंसनं पातकसमानि] ङौत्.3.3.11(21.11)/ अपङ्क्त्यानां प्राग्दुर्बालाद् गोहन्तृ.ब्रह्मघ्न.तन्मात्रकृद्.अवकीर्णि.पतितसावित्रीकेषु.उपपातकम्/%[अपाङ्क्त्य्-;-ब्रह्म.उज्भक्तन्मन्त्र-] ङौत्.3.3.12("1.12)/ अज्ञानाद् अन्ध्यापनाद् ऋत्विज्.आचार्यौ पतनीयसेवायां च हेयौ\/#[अज्ञानाध्यापनाद्] ङौत्.3.3.13(21.13)/ अन्यत्र हानात् पतति\/ ङौत्.3.3.14(21.14)/ तस्य च प्रतिग्रहीत\.इति.एके/ ङौत्.3.3.15(21.15)/ न कर्हिचित्.मातापित्रोर्(मातृ%पितृ) अवृत्तिः/$ ङौत्.3.3.16(21.16)/ दायं तु न भजेरन्\/ ङौत्.3.3.17(21.17)/ ब्राह्मनाभिशंसने दोषस् तावान्/% ङौत्.3.3.18(21.18)/ द्विर् अनेनसि/ ङौत्.3.3.19(21.19)/ दुर्बलहिंसायां च विमोचने शक्तश् चेत् /[चाविमोचने] ङौत्.3.3.20(21.20)/ अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतम् अस्वर्ग्यम्/%[-अवगोरणे] ङौत्.3.3.21(21.21)/ निघाते सहस्रम्/ ङौत्.3.3.22(21.22)/ लोहितदर्शने यावतस् तत्प्रस्कन्द्य पांसून् संगृह्णीयात्\[संगृह्णीयात्]/ [Gaut.3.4(Stenzler 22)] Gaut.3.4.1(22.1)/ praayazcittam/ Gaut.3.4.2(22.2)/ agnau saktir brahmaghnas trir avacchaatasya/ Gaut.3.4.3(22.3)/ लक्ष्यं वा स्यात्\ जन्ये शस्त्रभृताम्/ ङौत्.3.4.4(22.4)/ खट्व.अङ्गकपालपाणिर् वा द्वादश संवत्सरान् ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत्\ कर्माचक्षाणः:/ Gaut.3.4.5(22.5)/ patho^apakraamet संदर्शनाद् आर्यस्य/ ङौत्.3.4.6(22.6)/ स्थानासनाभ्यां विहरन् सवनेषु.उदक.उपस्पर्शी शुध्येत्\/ ङौत्.3.4.7(22.7)/ प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य/% ङौत्.3.4.8(22.8)/ द्रव्यापचये [वा] त्र्यवरं प्रतिराद्धः/ ङौत्.3.4.9(22.9)/ अश्वमेधावभृथे वा/ ङौत्.3.4.10(22.10)/ anyayajJe^api.अग्निष्टुदन्तश् चेत्/ ङौत्.3.4.11(22.11)/ सृष्टश् ced braahmaNavadhe^ahatvaapi\/% Gaut.3.4.12(22.12)/ aatreyyaaz ca.evam/[आत्रेयीं] ङौत्.3.4.13(22.13)/ गर्भे चाविज्ञाते [ब्राह्मणस्य]/ ङौत्.3.4.14(22.14)/ राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम् ऋषभ.एकसहस्राश् च गा दद्यात्\/% ङौत्.3.4.15(22.15)/ वैश्ये तु त्रैवार्षिकम् ऋषभ.एकशताश् च गा दद्याद्\/%[ओमित्त्:तु] ङौत्.3.4.16(22.16)/ शूद्रे संवत्सरम् ऋषभ.एकादशाश् च गा दद्यात्\/% ङौत्.3.4.17(22.17)/ अनात्रेय्यां च.एवम्/ ङौत्.3.4.18(22.18)/ गां च वैश्यवत्/% ङौत्.3.4.19(22.19)/ मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासु च/[-मूषिक-] ङौत्.3.4.20(22.20)/ अस्थन्वताम् सहस्रं हत्वा\/ ङौत्.3.4.21(22.21)/ अनस्थिमताम् अनडुद्भारे(अनडुः) च/ ङौत्.3.4.22(22.22)/ अपि वास्थन्वताम् एक.एकस्मिन् किंचिद् दद्यात्\/ ङौत्.3.4.23(22.23)/ षण्ढे पलालभारः सीसमाषश् च/ ङौत्.3.4.24(22.24)/ वराहे घृतधटः/[घृतघटः] ङौत्.3.4.25(22.25)/ सर्पे लोहदण्डः/ ङौत्.3.4.26(22.26)/ ब्रह्मबन्ध्वां चलनायां नीलः/%[जीलः] ङौत्.3.4.27(22.27)/ वैशिकेन किंचित्/ ङौत्.3.4.28(22.28)/ तल्पान्नधनलाभवधेषु पृथग्वर्षाणि/ ङौत्.3.4.29(22.29)/ द्वे परदारे/ ङौत्.3.4.30(22.30)/ त्रीणि श्रोत्रियस्य/# ङौत्.3.4.31(22.31)/ द्रव्यलाभे च.उत्सर्गः/ ङौत्.3.4.32(22.32)/ यथास्थानं वा गमयेत्\/ ङौत्.3.4.33(22.33)/ प्रतिषिद्धमन्त्रयोगे सहस्रवाकश् चेत्/ ङौत्.3.4.34(22.34)/ अग्नि.उत्सादिनिराकृति.उपपातकेषु च.एवम्/ ङौत्.3.4.35(22.35)/ स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत\/[स्त्री चातिचारिणी] ङौत्.3.4.36(22.36)/ अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर् घृतहोमो घृतहोमः/ [Gaut.3.5(Stenzler 23)] Gaut.3.5.1(23.1)/ suraapasya ब्राह्मणस्य.उष्णाम् आसिञ्चेयुः\ सुराम् आस्ये मृतः शुध्येत्\/% ङौत्.3.5.2(23.2)/ अमत्या पाने पयो घृतम् उदकं वायुं प्रतित्र्यहं तप्तानि स कृच्छ्रस् tato^asya संस्कारः/ ङौत्.3.5.3(23.3)/ मूत्रपुरीषरेतसां च प्राशने/ ङौत्.3.5.4(23.5)/ श्वापद.उष्ट्रखराणां चाङ्गस्य/ ङौत्.3.5.5(23.5)/ ग्राम्यकुक्कुटसूकरयोश् च/ ङौत्.3.5.6(23.6)/ गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च/ ङौत्.3.5.7(23.7)/ पूर्वैश् च दष्टस्य/ ङौत्.3.5.8(23.8)/ तप्ते लोहशयने गुरुतल्पगः शयीत\/ ङौत्.3.5.9(23.9)/ सूर्मीं वा श्लिष्येत्.\ ज्वलन्तीम्/[वाश्लिष्येत्] ङौत्.3.5.10(23.10)/ लिङ्गं वा सवृषणम् उत्कृत्य\ अञ्जलाव् आधाय\ दक्षिणाप्रतीचीं व्रजेद्\ अजिह्मम् आ शरीरनिपातात्/[वा उत्पाट्य] ङौत्.3.5.11(23.11)/ मृतः शुध्येत्\/ ङौत्.3.5.12(23.12)/ सखीसयोनिसगोत्राशिष्यभार्यासु सुनुषायां गवि च गुरुतल्पसमः/[सखि-:गवि च तल्पसमः]] ङौत्.3.5.13(23.13)/ अवकर इति.एके/ ङौत्.3.5.14(23.14)/ श्वभिर् आदयेद्\ राजा निहीनवर्णगमने स्त्रियं प्रकाशम्/%[श्वभिः खादयेद्] ङौत्.3.5.15(23.15)/ पुमांसं घातयेत्(हन्)\/[खादयेत्] ङौत्.3.5.16(23.16)/ यथा.उक्तं वा/ ङौत्.3.5.17(23.17)/ गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत्\/[यजेत] ङौत्.3.5.18(23.18)/ तस्याजिनम् ऊर्ध्वबालं परिधाय लोहितपत्रः सप्त गृहान् भक्षं चरेत्\ कर्माचक्षाणः/[ऊर्ध्ववालं....लोहितपात्रः..भैक्षं] ङौत्.3.5.19(23.19)/ संवत्सरेण शुध्येत्\/ ङौत्.3.5.20(23.20)/ रेतःस्कन्दने भये रोगे svapne^agniin धनभैक्षचरणानि सप्तरात्रम् अकृत्वा.आज्यहोमः समिधो वा रेतस्याभ्याम्/[समिधोर्] ङौत्.3.5.21(23.21)/ सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद्(स्था\) अहर् अभुञ्जानो\^अभ्यस्तमितश् च रात्रिं जपन्\ सावित्रीम्/# ङौत्.3.5.22(23.22)/ अशुचिं दृष्ट्वा\ आदित्यम् ईक्षेत\ प्राणायामं कृत्वा\/ Gaut.3.5.23(23.23)/ abhojyabhojane^amedhyapraazane vaa निष्पुरीषीभावः/ ङौत्.3.5.24(23.24)/ त्रिरात्रावरम् अभोजनम्/ ङौत्.3.5.25(23.25)/ सप्तरात्रं वा स्वयंशीर्णान्य् उपभुञ्जानः\ फलान्य् अनतिक्रामन्\/[उपयुञ्जानः] ङौत्.3.5.26(23.26)/ प्राक्पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च/ ङौत्.3.5.27(23.27)/ आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः/ ङौत्.3.5.28(23.28)/ सत्यवाक्ये वारुणी.मानवीभिर् होमः/[वारुणीभिर् मान-] ङौत्.3.5.29(23.29)/ विवाहमैथुननर्मार्तसंयोगेष्व् अदोषम् eke^anRtam/ ङौत्.3.5.30(23.30)/ न तु खलु गुरु.अर्थेषु/# ङौत्.3.5.31(23.31)/ सप्त पुरुषानितश् च परतश् च हन्ति\ मनसापि गुरोर्(गुरु) अनृतं वदन्न्\ अल्पेष्व् अप्य् अर्थेषु/[यस्मात् सप्त] ङौत्.3.5.32(23.32)/ अन्त्यावसायिनीगमने कृच्छ्राब्दः/%[अन्तावसायिनी-] ङौत्.3.5.33(23.33)/ अमत्या द्वादशरात्रः/ ङौत्.3.5.34(23.34)/ उदक्यागमने त्रिरात्रस् [त्रिरात्रः]/ [GDS3.6(Stenzler 24)] Gaut.3.6.1(24.1)/ रहस्यं प्रायश्चित्तम् अविख्यातदोषस्य/ ङौत्.3.6.2(24.2)/ चतुरृचं तरत्समन्दी.इति.अप्सु जपेद्\ अप्रतिग्राह्यं प्रतिजिघृक्षन्\ प्रतिगृह्य\ वा/ ङौत्.3.6.3(24.3)/ अभोज्यं बुभुक्षमाणः\ पृथिवीम् आवपेत्\/ ङौत्.3.6.4(24.4)/ ऋतु.अन्तरारमण उदक.उपस्पर्शनाच्.शुद्धिम् एके/ ङौत्.3.6.5(24.5)/ [एके] स्त्रीषु/ Gaut.3.6.6(24.6)/ payas.vrato vaa दशरात्रं घृतेन द्वितीयम् अद्भिस् तृतीयं दिवादिषु.एकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचम् मांसं शोणितं स्नायु.अस्थि मज्जानम् इति होमा आत्मनो मुखे मृत्योर् आस्ये जुहोमि.इति.अन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः/[इति होम आत्ममुखे ...इति.अन्तः ] (24.7)/ atha.anyat/[lack in AnAz edn.] Gaut.3.6.7(24.8)/ ukto नियमः/ ङौत्.3.6.8(24.9)/ अग्ने त्वं पारय.(RV 1.189.2)इति महाव्याहृतिभिर् जुहुयात्\ कूष्माण्डैश् चाज्यम्/ ङौत्.3.6.9(24.10)/ तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषु प्राणायामैस् taanto^aghamarSaNaM जपन्\ समम् अश्वमेधावभृथेन.इदं च प्रायश्चित्तम्/[japet;omitt:इदं च प्रायश्चित्तम्] ङौत्.3.6.10(24.11)/ सावित्रीं वा सहस्रकृत्व आवर्तयन्\ पुनीते\ ह.एवात्मानम्/ ङौत्.3.6.11(24.12)/ अन्तर्जले वाघमर्षणं trir aavartayan\ sarvapaapebhyo vimucyate\/[mucyate mucyate] [GDS3.7(Stenzler 25)] Gaut.3.7.1(25.1)/ tad आहुः\ कतिधावकीर्णी प्रविशति\.इति/ ङौत्.3.7.2(25.2)/ मरुतः प्राणेन.इन्द्रे बलेन बृहस्पतिं ब्रह्मवर्चसेन.अग्निम् एव.इतरेण सर्वेण.इति/[प्राणैर् इन्द्रं] ङौत्.3.7.3(25.3)/ so^amaavaasyaayaaM nizi.agnim upasamaadhaaya\ praayazcittaajyaahutiir juhoti\/[-aahutii juhoti] Gaut.3.7.4(25.4)/ kaamaavakiirNo^asmi.avakiirNo^asmi\ kaamakaamaaya svaahaa/kaamaabhidugdho^asmi\ abhidugdho^asmi kaamakaamaaya svaahaa.iti samidham aadhaaya\ अनुपर्युक्ष्य\ यज्ञवास्तु कृत्वा.उपोत्थाय समासिञ्चतु\ इति.एतया त्रिर् उपतिष्ठेत\/[सं मा सिञ्चन्तु.;उपतिष्ठेत्] ङौत्.3.7.5(25.5)/ त्रय इमे लोका एषां लोकानाम् अभिजित्या अभिक्रान्त्या इति/[अभिजित्या एषां लोकानाम्] ङौत्.3.7.6(25.6)/ एतद् एव.एकेषाम् कर्माधिकृत्य yo^aprayata इव स्यात्\ स इत्थं जुहुयाद्\ इत्थम् अनुमन्त्रयेत\ वरो दक्षिणा.इति प्रायश्चित्तम् अविशेषात्/[yo^apuuta;ittham अभिमन्त्रयेत] ङौत्.3.7.7(25.7)/ अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वा(सिच्)\ अयोनौ(योनि) च दोषवति च कर्मण्य् अपि saMdhipuurve^abliGgaabhir अप उपस्पृशेद्\ वारुणीभिर् अन्यैर् वा पवित्रैः/%[दोषवति karmaNy abhisandhipuurve^api.] Gaut.3.7.8(25.8)/ प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्च सत्यान्ताः/[ओमित्त्:सत्यान्ताः] ङौत्.3.7.9(25.9)/ सर्वास्व् अपो वाचामेद्\ अहश् च मादित्याश् च पुनातु\ इति प्राता रात्रिश् च मा वरुणश् च पुनातु.इति सायम्/ ङौत्.3.7.10(25.10)/ अष्टो वा समिध आदध्याद्\ देवकृतस्य.इति हुत्वा\ एव सर्वस्माद् एनसो मुच्यते\ [मुच्यते]/[अष्टौ] [GDS3.8(Stenzler 26)] Gaut.3.8.1(26.1)/ अथातः कृच्छ्रान् व्याख्यास्यामः\/[अथातस् त्रीन् कृच्छ्रान्] ङौत्.3.8.2(26.2)/ हविष्यान् प्रातर् आशान् भुक्त्वा\ तिस्रो रात्रीर् नाश्नीयात्\/ ङौत्.3.8.3(26.3)/ अथापरं त्रि.अहं नक्तं भुञ्जीत\/ ङौत्.3.8.4(26.4)/ अथापरं त्रि.अहं न कंचन याचेत\/ ङौत्.3.8.5(26.5)/ अथापरं त्रि.अहम् उपवसेत्\/ ङौत्.3.8.6(26.6)/ तिष्ठेद्(स्था)\ अहनि रात्राउ.आसीत\ क्षिप्रकामः/ ङौत्.3.8.7(26.7)/ सत्यं वदेत्\/ ङौत्.3.8.8(26.8)/ अनार्यैर् न संभाषेत\/ ङौत्.3.8.9(26.9)/ रौरवयौधाजपे नित्यं प्रयुञ्जीत(प्रयुज्)\/[-धाजये] ङौत्.3.8.10(26.10)/ अनुसवनम् उदक.उपस्पर्शनम् आपो हि ष्ठा.इति तिसृभिः पवित्रवतीभिर् मार्जयीत(मृज्)\ हिरण्यवर्णाः शुचयः(शुचि) पावका इति.अष्टाभिः/[हिरण्यवर्णा इति.अष्टाभिः] ङौत्.3.8.11(26.11)/ अथ.उदकतर्पणम्/ Gaut.3.8.12(26.12)/ namo^ahamaaya mohamaaya मंहमाय धन्वते तापसाय पुनर्वसवे नमः । नमो मौञ्ज्याय.उर्व्याय वसुविन्दाय सार्वविन्दाय नमः । नमः पाराय सुपाराय महापाराय वारयिष्णवे नमः । नमो रुद्राय पशुपतये महते देवाय त्रि.अम्बकाय.एकचरायाधिपतये हराय(हरि) शर्वाय.ईशानाय.उग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः सूर्यायादित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय वृद्धाय.इन्द्राय हरिकेशाय.ऊर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस् तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सोभ्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषाय.उत्तमपुरुषाय ब्रह्मचारिणे नमः/नमश् चन्द्रललाटाय कृत्तिवाससे नमः/#[namo hamaaya;dhuunvate;urmyaaya;sarvavindaaya;paarayiSNave;haraye;jyeSThaaya श्रेष्ठाय वृद्धाय;-वाससे नम इति] ङौत्.3.8.13(26.13)/ एतद् एवादित्य.उपस्थानम्/ ङौत्.3.8.14(26.14)/ एता एवाज्याहुतयः/ ङौत्.3.8.15(26.15)/ द्वादशरात्रस्यान्ते चरुं श्रपयित्वा(श्रा)\ एताभ्यो देवताभ्यो जुहुयात्\/ ङौत्.3.8.16(26.16)/ अग्नये(अग्नि) स्वाहा सोमाय स्वाहाग्निषोमाभ्याम् इन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे prajaapataye^agnaye स्विष्टकृत इति/ ङौत्.3.8.17(26.17)/ ततो ब्राह्मणतर्पणम्/% ङौत्.3.8.18(26.18)/ एतेन.एवातिकृच्छ्रो व्याख्यातः/ ङौत्.3.8.19(26.19)/ यावत् सकृद् आददीत(आदा)\ तावद् अश्नीयात्\/ ङौत्.3.8.20(26.20)/ अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः/ ङौत्.3.8.21(26.21)/ प्रथमं चरित्वा\ शुचिः पूतः कर्मण्यो भवति/ ङौत्.3.8.22(26.22)/ द्वितीयं चरित्वा\ यत्किंचिद् अन्यन् महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते\/ ङौत्.3.8.23(26.23)/ तृतीयं चरित्वा\ सर्वस्माद् एनसो मुच्यते\/[सर्वम् एनो व्यपोहति] ङौत्.3.8.24(26.24)/ अथ.एतांस् त्रीन् कृच्छ्रांश् चरित्वा\ सर्वेषु वेदेषु स्नातो भवति सर्वैर् देवैर् ज्ञातो भवति\/ ङौत्.3.8.25(26.25)/ यश् च.एवं वेद [यश् च.एवं veda]/ [GDS3.9(Stenzler 27)] Gaut.3.9.1(27.1)/ athaataz चान्द्रायणम्/ ङौत्.3.9.2(27.2)/ तस्य.उक्तो विधिः कृच्छ्रे/ ङौत्.3.9.3(27.3)/ वपनं व्रतं चरेत्\/[व्रतं चेत्] ङौत्.3.9.4(27.4)/ श्वोभूतां पौर्णमासीम् उपवसेत्\/ ङौत्.3.9.5(27.5)/ आप्यायस्व(RV1.91.17) सं ते पयांसि(RV1.91.18) नवो नव(RV10.85.19) इति च.एताभिस् तर्पणम् आज्यहोमो हविषश् चानुमन्त्रणम् उपस्थानं चन्द्रमसः/ ङौत्.3.9.6(27.6)/ यद् देवा देवहेडनम् इति चतसृभिर् जुहुयात्\/[चतसृभिर् आज्यं] ङौत्.3.9.7(27.7)/ देवकृतस्य.इति चान्ते समिद्भिः/ ङौत्.3.9.8(27.8)/ ओं भूर् भुवः स्वस् तपः सत्यं यशः श्रीर् ऊर्ग् इडा.ओजस् तेजो वर्चः पुरुषो धर्मः शिव इति.एतैर् ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा/[तेजः पुरुषो] ङौत्.3.9.9(27.9)/ नमः स्वाहा.इति वा सर्वान्/ ङौत्.3.9.10(27.10)/ ग्रासप्रमाणम् आस्याविकारेण/ ङौत्.3.9.11(27.11)/ चरुभैक्षसक्तुकणयावकशाकपयस्.दधिघृतमूलफल.उदकानि हवींसि.उत्तर.उत्तरं प्रशस्तानि/ ङौत्.3.9.12(27.12)/ पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वा\ एकापचयेनापरपक्षम् अश्नीयात्\/ ङौत्.3.9.13(27.13)/ अमावास्यायाम् उपोष्य.एक.उपचयेन पूर्वपक्षम्/[एक.उच्चयेन] ङौत्.3.9.14(27.14)/ विपरीतम् एकेषाम्/ ङौत्.3.9.15(27.15)/ एवं चान्द्रायणो मासः/[एष] ङौत्.3.9.16(27.16)/ एवम् आप्त्वा\ विपापो विपाप्मा सर्वम् एनो(एनस्) हन्ति\/[एतम्] ङौत्.3.9.17(27.17)द्वितीयम् आप्त्वा\ दश पूर्वान् दश परान् आत्मानं च.एकविंशं पङ्क्तिं च पुनाति\/[दशापरान्] ङौत्.3.9.18(27.18)/ संवत्सरं चाप्त्वा\ चन्द्रमसः salokataam aapnoti\ salokataam aapnoti/[aapnoti.aapnoti] [Gaut3.10(Stenzler 28)] Gaut.3.10.1(28.1)/ ऊर्धवं पितुः(पितृ) पुत्रा रिक्थं भजेरन्/$ ङौत्.3.10.2(28.2)/ निवृत्ते रजसि मातुर्(मातृ) जीवति च.इच्छति\/$[वा.इच्छति] ङौत्.3.10.3(28.3)/ सर्वं वा पूर्वजस्य.इतरान् बिभृयात्\ पितृवत्/$ ङौत्.3.10.4(28.4)/ विभागे तु धर्मवृद्धिः/ ङौत्.3.10.5(28.5)/ विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो रथो गोवृषः/$ ङौत्.3.10.6(28.6)/ काणखोरकूटवणेता मध्यमस्य.अनेकाश् चेत्/[-kuuTavaNTaa;anekaz चेत्] ङौत्.3.10.7(28.7)/ अविर् धान्यायसी गृहमनो युक्तं चतुष्पादं च.एक.एकं यवीयसः/$[चतुष्पदां] ङौत्.3.10.8(28.8)/ समधा च.इतरत्सर्वम्/[समधा.इतरत्-] (28.9)/ द्व्यंशी vaa puurvajasya/$(lack in AnAz edn.) (28.10)/ eka.ekam itareSaam/(lack in AnAz edn.) Gaut.3.10.9(28.11)/ eka.एकं वा धनरूपं काम्यं पूर्वः पूर्वो लभते\/[लभेत] ङौत्.3.10.10(28.12)/ दशकं पशूनाम्/[दशतं] ङौत्.3.10.11(28.13)/ न.एकशफद्विपदाम्/ ङौत्.3.10.12(28.14)/ RSabho^adhiko ज्येष्ठस्य/$ ङौत्.3.10.13(28.15)/ ऋषभषोडशा ज्यैष्ठिनेयस्य/$ ङौत्.3.10.14(28.16)/ समधा वाज्यैष्ठिनेयेन यवीयसाम्/$ ङौत्.3.10.15(28.17)/ प्रतिमातृ वा स्वस्ववर्गे भागविशेषः/$[स्ववर्गे] ङौत्.3.10.16(28.18)/ पिता(पितृ).उत्सृजेत्\ पुत्रिकां anapatyo^agniM प्रजापतिं च.इष्ट्वास्मदर्थम् अपत्यम् इति संवाद्य/$ ङौत्.3.10.17(28.19)/ अभिसंधिमात्रात् पुत्रिका.इति.एकेषाम्/$ ङौत्.3.10.18(28.20)/ तत्संशयान् न.उपयच्छेद्\ अभ्रातृकाम्/$ ङौत्.3.10.19(28.21)/ पिण्डगोत्र.ऋषिसंबन्धा रिक्थं भजेरन्\ स्त्री वानपत्यस्य/$[चानपत्यस्य] ङौत्.3.10.20(28.22)/ बीजं वा लिप्सेत\/ ङौत्.3.10.21(28.23)/ देवरवत्याम् अन्यजातम् अभागम्/$ ङौत्.3.10.22(28.24)/ स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठिताणां च/$ ङौत्.3.10.23(28.25)/ भगिनीशुल्कः सोदर्याणाम् ऊर्ध्वं मातुः(मातृ)/$ ङौत्.3.10.24(28.26)/ पूर्वं च.एके/ ङौत्.3.10.25(28.27)/ असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य/$ ङौत्.3.10.26(28.28)/ संसृष्टिनि प्रेते संसृष्टी रिक्थभाक्/$ ङौत्.3.10.27(28.29)/ विभक्तजः पित्र्यम् एव/$ ङौत्.3.10.28(28.30)/ स्वयम् अर्जितम् अवैद्येभ्यो वैद्यः कामं न दद्यात्\/ ङौत्.3.10.29(28.31)/ अवैद्याः समं विभजेरन्\/ ङौत्.3.10.30(28.32)/ पुत्रा औरसक्षेत्रजदत्तकृत्रिमगूढ.उत्पन्नापविद्धा रिक्थभाजः/$ ङौत्.3.10.31(28.33)/ कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः/$ ङौत्.3.10.32(28.34)/ चतुर्थांशिन औरसाद्यभावे/$ ङौत्.3.10.33(28.35)/ ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस् तुल्यभाक्/%$ ङौत्.3.10.34(28.36)/ ज्येष्ठांशहीनम् अन्यत्/$ ङौत्.3.10.35(28.37)/ राजन्यावैश्यापुत्रसमवाये यथा स ब्राह्मणीपुत्रेण/%$ ङौत्.3.10.36(28.38)/ क्षत्रियाच् cet/% Gaut.3.10.37(28.39)/ zuudraaputro^api.anapatyasya शुश्रूषुश् चेत्.लभते वृत्तिमूलम् अन्तेवासिविधिना/#%$[लभेत] ङौत्.3.10.38(28.40)/ savarNaaputro^api.अन्याय्यवृत्तो न लभेत\.एकेषाम्/%$ ङौत्.3.10.39(28.41)/ श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्\/%# ङौत्.3.10.40(28.42)/ राजा.इतरेषाम्/% ङौत्.3.10.41(28.43)/ जडक्लीबौ भर्तव्यौ/# ङौत्.3.10.42(28.44)/ अपत्यं जडस्य भागार्हम्/# ङौत्.3.10.43(28.45)/ शूद्रापुत्रवत् प्रतिलोमासु/% ङौत्.3.10.44(28.46)/ उदकयोगक्षेमकृतान्नेष्व् अविभागः/ ङौत्.3.10.45(28.47)/ स्त्रीषु च संयुक्ताषु/# ङौत्.3.10.46(28.48)/ अनाज्ञाते दशावरैः शिष्टैर् ऊहविद्भिर् अलुब्धैः प्रशस्तं कार्यम्/[ऊहवद्भिर्] ङौत्.3.10.47(28.49)/ चत्वारश् चतुर्णां पारगा वेदानां प्राग् उत्तमात् त्रय आश्रमिणः पृथग् धर्मविदस् त्रय एतान् दशावरान् परिषद् इति.आचक्षते\/[त्रय इति.एतान्] ङौत्.3.10.48(28.50)/ असम्भवे तु.एतेषां श्रोत्रियो वेदविच्.शिष्टो vipratipattau yad aaha\/ Gaut.3.10.49(28.51)/ yato^ayam aprabhavo भूतानां हिंसानुग्रहयोगेषु/ ङौत्.3.10.50(28.52)/ धर्मिणां विशेषेण स्वर्गं लोकं धर्मविद् आप्नोति\ ज्ञानाभिनिवेशाभ्याम्/ ङौत्.3.10.51/ इति धर्मो धर्मः/ n