===================================================================== | The coding of the following text was a part of the project of the Joint | | Seminar on `Law \dharma) and Society in Classical India' headed by Prof.| | Y. Ikari at the Institute for Research in Humanities, Kyoto University. | | The text may be freely distributed and used for scholarly purposes, but | | we are not responsible for any trouble which might be caused by the use | | of this file. Suggestions for corrections are most welcome. | | Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp | ===================================================================== Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvAra: M visarga: H \2) Members of a compound are separated by periods. \3) External sandhi is decomposed with `-' \hyphen). \4) Verbs are marked by `\'. Vaikhaanasa Dharmasuutra \VKHDHS)1-3 = Vaikhaanasa Smaartasuutra 8-10 Text: edited by W.Caland, Vaikhaanasasmaartasuutram, the domestic rules of the Vaikhaanasa school belonging to the Black Yajurveda, Calcutta 1927 Computerized by Hiromichi Hikita, and collated by Yuuko Matsuda and Yasuke Ikari, March 1992, May 1996. VKHDHS 01.01.(112.1)/ atha वर्ण.आश्रम.धर्मं VKHDHS 01.01.(112.1-2)/ ब्राह्मण.क्षत्रिय.वैश्य.शूद्रा मुख.बाहु.ऊरु.पादेषु जाताश् चत्वारो वर्णा. VKHDHS 01.01.(112.2-3)/ यस्माद् ब्राह्मणो अस्य मुखम् \aasiid इति श्रुतिः. VKHDHS 01.01.(112.3-4)/ पूर्वेषां त्रयाणां निषेक.आद्याः संस्कारा \vidhiiyante. VKHDHS 01.01.(112.4)/ तेषां द्विजन्मनां वेद.अधिकारस्. VKHDHS 01.01.(112.4-5)/ तस्माद् ब्राह्मणस्य-अध्ययन.अध्यापन.यजन.याजन.दान.प्रतिग्रहाणि षट् कर्माणि \bhavanti. VKHDHS 01.01.(112.6)/ क्षत्त्रिय.वैश्ययोर् यजन.अध्ययन.दानानि. VKHDHS 01.01.(112.6-7)/ क्षत्रियस्य प्रजा.पालय.दुष्ट.निग्रह.युद्धाः. VKHDHS 01.01.(112.7)/ वैश्यस्य पाशुपाल्य.कुसीद.वाणिज्यानि. VKHDHS 01.01.(112.8)/ शूद्रस्य द्विजमनां शुश्रूषा कृषिश् च-एव. VKHDHS 01.01.(112.8-9)/ ब्राह्मणस्य-आश्रमाश् चत्वारः क्षत्रियस्य-आद्यास् त्रयो वैश्यस्य द्वाव् एव. VKHDHS 01.01.(112.9-10)/ तद्.आश्रमिणश् चत्वारो ब्रह्मचारी गृहस्थो वानप्रस्थो भिक्षुर् इति. VKHDHS 01.02.(112.11-13)/ उपनीतो ब्रह्मचारी मेखला.उपवीत.अजिन.दण्ड.धारी स्नात्वा तर्पणं ब्रह्मयज्ञं सायं.प्रातः सन्ध्या.उपासन.समिद्द्.होमौ च कुर्वन् गुरोः पादाव् उपसंगृह्य नित्य.अभिवन्दी व्रतेन-अध्ययनं \karoti. VKHDHS 01.02.(112.13-15) स्थिते गुरौ स्थेयाद् उत्थिते पूर्वम् उत्थाय व्रजन्तम् \anugacched. आसीने शयाने च नियुक्तो नीचैर् अन्वासन.शयने \kuryaad. VKHDHS 01.02.(112.15-16)अनुक्तो यत् किञ्चित् कर्म न-\aacarati. VKHDHS 01.02.(112.16)/ अनुक्तो-अपि स्वाध्याय.नित्यकर्माण्य् \aacared. VKHDHS 01.02.(112.16-113.3) उष्णाम्बुस्नान.दन्तधावन.अञ्जन.अनुलेपन.गन्ध.पुष्प.उपानट्.छत्र.दिवास्वाप.रेतःस्कन्द.स्त्रीदर्शन.स्पर्शन.मैथुनानि काम.क्रोध.लोभ.मोह.मद.मात्सर्य.हिंसादीनि वर्जयित्वा सदाशुश्रूषुर् गुरोः प्रिय.हित.कर्माणि \kurviita. VKHDHS 01.02.(113.3)/ अद्वेषी वाक्.चित्त.अनुकूलः प्रियं सत्यं \vadaty. VKHDHS 01.02.(113.3-4)/ आर्तो-अप्य् असत्य.अप्रियं निन्दं न-\aacakSiita. VKHDHS 01.02.(113.4-5) मधु.मांस.मत्स्य.रस.शुक्ताद्य्.अभोज्यभोजन.वर्जी भैक्ष.आचरणं \kRtvaa गुरुणा-अनुज्ञातो भैक्ष.अन्नम् \azniiyaad. VKHDHS 01.02.(113.5-6)/ गुरु.वृद्ध.दीक्षितानाम् आख्यां न \bruuyaad. VKHDHS 01.02.(113.6-7) गुरु.अभावे तत्.पुत्रे च गुरुवत् कर्म-\aacarati. VKHDHS 01.03.(113.8-9) ब्रह्मचारिणश् चतुर्विधा गायत्रो ब्राह्मः प्राजापत्यो नैष्ठिक-इति. VKHDHS 01.03.(113.9-10)/ गायत्र.उपनयनाद् ऊर्ध्वं त्रि.रात्रम् अक्षार.लवण.अशी गायत्रीम् \adhiitya-आ सावित्र.व्रत.समाप्तेर् अत्र व्रतचारी. VKHDHS 01.03.(113.10-14) ब्राह्मः सावित्र.व्रताद् ऊर्ध्वम् अनभिशस्त.अपतितानां गृहस्थानां गृहेषु भैक्ष.आचरणं वेद.व्रतचरणं च \kRtvaa द्वादश समा विंशति समा वा गुरु.कुले \sthitvaa वेदान् वेदौ वेदं वा सूत्र.सहितम् अध्ययनं \kRtvaa गार्हस्थ्य.अनुसरणं \kuryaat. VKHDHS 01.03.(113.14-15)/ प्राजापत्यः \snaatvaa नित्यकर्म.ब्रह्मचर्य.शीलो नारायण.परायणो वेद.वेदाङ्ग.अर्थान् \vicaarya दार.संग्रहणं \karoti. VKHDHS 01.03.(113.15-16)/ प्राजापत्ये त्रिसंवत्सराद् ऊर्ध्वं न \tiSThed इत्य् ऋषयो \vadanti. VKHDHS 01.03.(113.16-114.3)/ नैष्ठिकः काषायं धातु.वस्त्रम् अजिनं वल्कलं वा परिधाय जटी शिखी वा मेखली दण्डी सूत्र.अजिन.धारी ब्रह्मचारी शुचिर् a.kSaara.लवण.आशी यावद् आत्मनो विप्रयोगस् तावद् गुरु.कुले \sthitvaa निवेदित.भैक्ष.भोजी \bhavati. VKHDHS 01.04.(114.4-7)/ दारान् संगृह्य गृहस्थो-अपि स्नानादि.नियम.आचारो नित्यम् औपासनं \kRtvaa पाकयज्ञ.याजी वैश्वदेव.होमान्ते गृह.आगतं गुरुं स्नातकं च \pratyutthaaya-\abhivandya-आसन.पाद्य.आचमनानि प्रदाय घृत.दधि.क्षीर.मिश्रं मधुपर्कं च दत्त्वा-अन्नाद्यैर् यथाशक्ति \bhojayati. VKHDHS 01.04.(114.7-10)/ भिक्षून् ब्रह्मचारिणो-अतिथीन् वेदविदः श्रोत्रियान् पितृव्य.आचार्य.ऋत्विज्.मातुल.श्वशुर.आदीन् अभ्यागतान् बाल.वृद्धान् अनाथ.आर्त.अध्वश्रान्तांश् च यथार्थं \puujayaty. VKHDHS 01.04.(114.10)/ अशक्तो-अप्य्-अग्रं भिक्षां वा स.उदकं दत्त्वा शेषं \bhuJjiita). VKHDHS 01.04.(114.11-13) दया.सत्य.शौच.आचार.युतः स्वाध्याय.तर्पणाभ्याम् ऋषीन् यज्ञ्न.बलि.होम.जल.पुष्प.आद्यैर् देवान् श्राद्धैः पुत्रैश् च पितॄन् बलिना भूतान् अन्नाद्यैर् मनुष्यांश् च नित्यम् \arcayed. VKHDHS 01.04.(114.13)/ ऋण.त्रयेण मुक्तो-अनृणो \bhavati). VKHGS.08.05.(114.14)/ गृहस्थाश् चतुर्विधा वार्ता.वृत्तिः शालीन.वृत्तिर् यायावरो घोर.आचारिकश् च-इति. VKHGS.08.05.(114.14)/ वार्ता.वृत्तिः कृषि.गोरक्ष्य.वाणिज्य.उपजीवी. VKHGS.08.05.(114.14-15) शालीन.वृत्तिर् नियमैर् युतः पाकयज्ञैर् \STvaa-अग्नीन् \adhaaya पक्षे पक्षे दर्शपूर्णमास.याजी चतुर्षु चतुर्षु मासेषु चातुर्मास्य.याजी षट्सु षट्सु मासेषु पशुबन्ध.याजी प्रति.संवत्सरं सोम.याजी च. VKHDS.01.05.(115.1-3)/ यायावरो हविर्यज्ञैः सोमयज्ञैश् च \yajate \yaajayaty अधीते-\adhyaapayati ददाति \pratigRhNaati षट्.कर्म.निरतो नित्यम् अग्नि.परिचरणम् अतिथिभ्यो-अभ्यागतेभ्यो-अन्नाद्यं च \kurute). VKHDS.01.05.(115.3-7)/ घोर.आचारिको नियमैर् युक्तो \yajate) न \yaajayaty) अधीते न-\adhyaapayati ददाति) न \pratigRhNaaty) उञ्च्छ.वृत्तिम् \upajiivati) नारायण.परायणःसायं.प्रातर् अग्निहोत्रं \hutvaa मार्गशीर्ष.ज्येष्ठ.मासयोर् असिधारा.व्रतं वन.ओषधिभिर् अग्नि.परिचरणं \karoti). VKHDHS 01.06.(115.8-11)/ गृहस्थः स.पत्नीकः पञ्चाग्निभिस् त्रेताग्निभिर् वा गृहाद् वन.आश्रमं \yaasyann आहित.अग्निर् अनाहित.अग्निश् च-औपासनम् अरण्याम् \aaropya गृहे \mathitvaa श्रामणकीय.विधानेन-\aadhaaya-आघारं \hutvaa श्रामणक.अग्निम् \aadaaya तृतीयम् आश्रमं \gacchet). VKHDHS 01.06.(115.11-12)/ पूर्ववद् अग्नि.आलय.प्रोक्षण.उल्लेखन.आदि कर्म \kuryaat). VKHDHS 01.06.(115.12-14) तृतीयाम् अपि वेदिं \parimRjya षड्.अङ्गुल.अग्नेर् दर्भैर् ग्रथिते-अधस् त्रिधा.कृतं रज्जुवत्- मूले बद्धं षट्त्रिंशद् अङ्गुल.प्रमाणं परिस्तरण.कूर्चं कृत्वा मध्यवेद्यां \paristRNaati) श्रामणकं. VKHDHS 01.06.(115.15-17)/ श्रामणक.यज्ञं यज्ञदैवविश्वान् देवान् इत्य्-अन्तम् \aavaahya-आज्यं निरूप्य श्रामनकाय स्वाहा श्रामणक.यज्ञाय स्वाहा यज्ञदैवतविश्वेभ्यो देवेभ्यः स्वाहा-इत्य् अन्तं \hutvaa चरुं \juhuyaad) इत्य् आधार.विशेषः. VKHDHS 01.06.(115.18-116.1) श्रामणक.अग्नेश् च-ऊर्ध्व.वेदिर् द्वात्रिंशद्.अङ्गुलि.आयता चतुर्.अङ्गुलि.विस्तार-उन्नता. VKHDHS 01.06.(116.1-2)/ मध्यमा तत्.परिगता पञ्च.अङ्गुलि.विस्तारा चतुर्.अङ्गुल.उत्सेधा. VKHDHS 01.06.(116.2)/ अधस्ताद् ऊर्ध्व.वेदि.विस्तार.उन्नता तृतीया वेदिर्. VKHDHS 01.06.(116.2-5)/ द्वादश.अङ्गुलं मध्ये निम्नं त्रि.वेदि.सहितं कुण्डं कृत्वा-\aadhaaya वनस्थो नित्यम् औपासनवत् सायं.प्रातर्.आहुतीर् \hutvaa महाव्याहृतिभिः श्रामणक.अग्निं \juhuyaad). VKHDHS 01.06.(116.5)/ पत्नीको दारैर् अग्निभिर् विना वनं \gacchet). VKHDHS 01.07.(116.6)/ वानप्रस्थाः स.पत्नीका-a.patniikaaz च-इति. VKHDHS 01.07.(116.6-7)/ स.पत्नीकाश् चतुर्विधा. VKHDHS 01.07.(116.7)/ औदुम्बरो वैरिञ्चो वालखिल्यः फेनपश् च-इति. VKHDHS 01.07.(116.7-11) औदुम्बरो-अकृष्ट.फल.अवाप्य.ओषधि.भोजी मूल.फल.आशी वा‡लवण.हिङ्गु.लशुन.मधु.मत्स्य.मांस.पूत्यन्न.धान्य.अम्ल.परस्पर्शन.परपाक.वर्जी देव.ऋषि.पितृ.मनुष्य.पूजी वन.चरो ग्राम.बहिष्कृतः सायं.प्रातर्.अग्निहोत्रं \hutvaa श्रामणक.अग्नि.होमं वैश्वदेव.होमं \kurvaMs तपः \samaacarati). VKHDHS 01.07.(116.12)/ श्रामणक.अग्निम् एकम् एव-आधाय \juhoti)-इत्य् एके. VKHDHS 01.07.(116.12-15)/ वैरिञ्चः प्रात्र्यां दिशं \prekSate तां दिशं \gatvaa तत्र प्रियङ्गु.यव.श्यामाक.नीवार.आदिभिर् लब्धैः स्वकीयान् अतिथींश् च पोषयित्वा-अग्निहोत्र.श्रामणक.वैश्वदेव.होमी नारायण.परायणस् तपः.शीलो \bhavati). VKHDHS 01.07.(116.15-17) वालखिल्यो जटा.धरश् चीर.वल्कल.वसनो-अर्क.अग्निः कार्त्तिक्यां पौर्णमास्यां पुष्कलं भुक्तम् \utsRjya-अन्यथा शेषान् मासान् उपजीव्य तपः \kuryaat). VKHDHS 01.07.(116.18)/ अस्य सूर्य-एव-अग्निर् \bhavati)-इत्य् \aamananti). VKHDHS 01.07.(116.18-117.2)/ फेनप उद्.दण्डक उन्मत्तको निरोधकः शीर्ण.पतित.पत्त्र.आहारी चान्द्रायण.व्रतं चरन् पृथिवी.शायी नारायणं \dhyaayan मोक्षम् एव \praarthayate). VKHDHS 01.08.(117.3)/ a.patniikaa बहुविधाः. VKHDHS 01.08.(117.3-11)) काल.अशिका उद्दण्ड.संवृत्ता अश्म.कुट्टा उदग्र.फलिनो दन्त.उलूखलिका उञ्छ.वृत्तिकाः संदर्शन.वृत्तिकाः कपोत.वृत्तिका मृग.चारिका हस्त.आदायिनः शैल.फलक.आदिनो-अर्क.दग्ध.अशिनो बैल्व.अशिनः कुसुम.अशिनः पाण्डु.पत्त्र.अशिनः काल.अन्तर.भोजिन एक.कालिकाश् चतुष्.कालिकाः कण्टक.शायिनो वीरासन.शायिनः पञ्चाग्नि.मध्य.शायिनो धूम.अशिनः पाषाण.शायिनो-अभ्यवगाहिन उदकुम्भ.वासिनो मौनिनश् च-अवाक्.शिरसः सूर्य.प्रतिमुखा ऊर्ध्व.बाहुका एक.पाद.स्थिताश् च-इति विविध.आचारा \bhavanti)-इति \vijJaayate). VKHDHS 01.09.(117.12-13)/ अथ भिक्षुका मोक्ष.अर्थिनः कुटीचका बहु.उदका हंसाः परमहंसाश् च-इति चतुर्विधा \bhavanti). VKHDHS 01.09.(117.13-15)तत्र कुटीचका गौतम.भारद्वाज.याज्ञवल्क्य.हारीत.प्रभृतीनाम् आश्रमेष्व् अष्टौ ग्रासांष् चरन्तो योगमार्ग.तत्त्वज्ञा मोक्षम् एव \praarthayante). VKHDHS 01.09.(117.15-118.1) बहु.उदकास् त्रिदण्ड.कमण्डलु.काषाय.धातु.वस्त्र.ग्रहण.वेष.धारिणो ब्रह्मर्षि.गृहेषु च-अन्येषु साधु.वृत्तेषु मांस.लवण.पर्युषित.अन्नं वर्जयन्तः सप्त.अगारेषु भैक्षं \kRtvaa मोक्षम् एव \praarthayante). VKHDHS 01.09.(118.1-4)/ हंसा नाम ग्रामे च-एकरात्रं नगरे पञ्चरात्रं वसन्तस् तद्.उपरि न वसन्तो गोमूत्र.गोमय.आहारिणो वा मास.उप्वासिनो वा नित्य.चान्द्रायण.व्रतिनो नित्यम् उत्थानम् एव \praarthayante). VKHDHS 01.09.(118.4-5) परमहंसा नाम वृक्ष.एकमूले शून्य.अगारे श्मशाने आ वासिनः स.अम्बरा दिग्.अम्बरा वा. VKHDHS 01.09.(118.5-6)/ न तेषां धर्म.अधर्मौ सत्य.अनृते शुद्धि.अशुद्धि.आदि द्वैतं. VKHDHS 01.09.(118.6-7)/ सर्व.समाः सर्व.आत्मनः सम.लोष्ट.काञ्चनाः सर्व.वर्णेषु भैक्ष.आचरणं \kurvanti). VKHDHS 01.09.(118.7-8)/ ब्राह्मणानां चातुराश्रम्यं क्षत्रियाणां त्रय.आश्रम्यं वैश्यानां द्वि.आश्रम्यं विहितं. VKHDHS 01.09.(118.8-9)/ तत्.फलं हि स.कामं निष्.कामं च-इति द्विविधं \bhavati). VKHDHS 01.09.(118.9-11) स.कामं नाम-इह संसारे-अभिवृद्धिं \jJaatvaa पुत्र.लाभ.आदि.अभिकाङ्क्षणम् अन्यत् स्वर्ग.आदि.फल.काङ्क्षणं वा. VKHDHS 01.09.(118.11-12)/ निष्.कामं नाम किञ्चिद् \an.अभिकाङ्क्ष्य यथाविहित.अनुष्ठानम् इति. VKHDHS 01.09.(118.12-13)/ तत्र निष्.कामम् द्विविधं भवति प्रवृत्तिर् निवृत्तिश् च-इति. VKHDHS 01.09.(118.13-15)/ प्रवृत्तिर् नाम संसारम् \an.आदृत्य सङ्ख्य.ज्ञानं \samaazritya प्राणायाम.आसन.प्रत्याहार.धारणा.युक्तो वायु.जयं \kRtvaa-अणिम.आद्य्.ऐश्वर्य.प्रापणं. VKHDHS 01.09.(118.15-119.1) तत् पुनर् अपि तपः.क्षयाज् जन्म.प्रापकत्वाद् व्याधि.बाहुल्याच् च न-\aadriyante) परमर्षयो. VKHDHS 01.09.(119.1-6)/ निवृत्तिर् नाम लोकानाम् अनित्यत्वं \jJaatvaa परमात्मनो-अन्यन् न किञ्चिद् अस्ति-इति संसारम् \anaadRtya \cchitvaa भार्या.मयं पाशं जित.इन्द्रियो \bhuutvaa शरीरं \vihaaya क्षेत्रज्ञ.परमात्मनोर् योगं \kRtvaa-अतीन्द्रियं सर्वजगद्.बीजम् अशेष.विशेषं नित्य.आनन्दम् अमृत.रस.पानवत् सर्वदा तृप्त्.करं परं ज्योतिः प्रवेशकम् इति \vijJaayate). VKHDHS 01.10.(119.7-8) निवृत्ति.आचार.भेदाद्द्-हि योगिनस् त्रिविधा \bhavanti) सारङ्गा एक.अर्थ्या विसरगाश् च-इति. VKHDHS 01.10.(119.8-9)/ a.nirodhakaa निरोधका मार्ग.गा विमार्ग.गाश् च-इति चतुर्विधा सारङ्गा. VKHDHS 01.10.(119.9-10)/ दूर.गा अदूर.गा भ्रूमध्य.गा a.saMbhaktaaH संभक्ताश् च-इत्य् एक.अर्थ्याः पञ्चधा \bhavanti). VKHDHS 01.10.(119.10-11)/ न सङ्ख्यावन्तो विसरगास्. VKHDHS 01.10.(119.11-13)/ तत्र सारङ्गाः सारं क्षेत्रज्ञस् तं \gacchanti)-इति सारङ्गास् तेष्व् a.nirodhakaa अहं विष्णुर् इति \dhyaatvaa ये \caranti) तेषां प्राणायाम.आदयो न \santi). VKHDHS 01.10.(119.13-14)/ ये तु निरोधकास् तेषां प्राणायाम.प्रत्याहार.धारणा.आदयः षोडश कलाः \santi). VKHDHS 01.10.(119.14-15)/ ये मार्ग.गास् तेषां षड् एव प्राणायाम.आदयो. VKHDHS 01.10.(119.15-17) ये विमार्गास् तेषां यम.नियम.आसन.प्राणायाम.प्रत्याहार.धारणा.ध्यान.समाधयश् च-इत्य् अष्ट.अङ्गान् \kalpayanto ध्येयम् अप्य् अन्यथा \kurvanti). VKHDHS 01.11.(120.1)/ अथ-एकार्ष्या. VKHDHS 01.11.(120.1)/ एक एव-ऋषिर् येषां ते एकार्ष्यास्. VKHDHS 01.11.(120.1-2)/ तेषु ये दूर.गास् तेषाम् अयं मार्गः. VKHDHS 01.11.(120.2-5)/ पिङ्गलया नाडिकया-आदित्य.मण्डलम् \anupravizya तत्र.स्थेन पुरुषेण \saMyujya ततश् चन्द्र.मण्डलं तत्र.स्थेन पुरुषेण ततो विद्युतं तत्र.स्थेन पुरुषेण पुनः क्रमेण वैकुण्ठ.सायुज्यं \yanti). VKHDHS 01.11.(120.5)/ ये-अदूर.गास् तेषाम् अयं धर्मः. VKHDHS 01.11.(120.5-7) क्षेत्रज्ञ.परमात्मनोर् योगं क्षेत्रज्ञ.द्वारेण \kaarayitvaa तत्र-एव समस्त.विनाशं ध्यात्वा-आकाशवत् सत्ता.मात्रो-अहम् इति \dhyaayanti). VKHDHS 01.11.(120.7-10)/ भ्रूमध्य.गाः क्षेत्रज्ञ.परमात्मनोर् योगे सत्त्व.रूप.अग्नि.द्वारेण भ्रूमध्यं नीत्वा पञ्चभ्यो-अङ्ग्ष्ट.आदिभ्यः स्थानेभ्य-आकर्षणं पुनः पिङ्गला.द्वारेण निष्क्रमणं प्रलय.अन्तं क्षेत्रज्ञ.योगान्तं वा \kurvanti). VKHDHS 01.11.(120.10-11)/ a.saMbhaktaa नाम मनसा ध्यानं \kurvanti). VKHDHS 01.11.(120.11)/ तत्.प्रतिपादन.आगमं श्रोत्रेण \zRNvanti). VKHDHS 01.11.(120.11-12)/ चक्षुषा देवता.अकारं \pazyanti). VKHDHS 01.11.(120.12)/ घ्राणेन गन्धम् \anubhavanti). VKHDHS 01.11.(120.12-13)/ पाणिना देवतां \namaskurvanti). VKHDHS 01.11.(120.13-14)/ संभक्ता नाम ब्राह्मणः सर्व.व्यापकत्वाद् युक्तम् अयुक्तं यो-असौ परमात्मा तत् स व्याप्य-आकाशवत् \tiSThati). VKHDHS 01.11.(120.15) तस्माद् ब्रह्मणो-अन्यन् न कुत्रचिद् आत्मानं \pratipadyate)-असौ. VKHDHS 01.11.(120.16)/ भ्रूमध्य.गतस्य-अपि संशयान् निष्प्रमाणम् एव-इत्य् उक्तं. VKHDHS 01.11.(120.16-121.1)/ तस्माद् ब्रह्म.व्यतिरिक्तम् अन्यन् न-\upapadyate). VKHDHS 01.11.(121.1-2)/ विविध.सरणाद् विविध.दर्शनात् कुपथ.गामित्वाद् विसर.गाः. VKHDHS 01.11.(121.2-3)/ पुरा प्रजापतिर् उपदेश.गूहन.अर्थं विसरग.पक्षं दृष्टवान्. VKHDHS 01.11.(121.3)/ तं दृष्ट्वा मुनयो-अपि मोहं \jagmuH) किं पुनर् मनुष्याः. VKHDHS 01.11.(121.4) विसरग.पशूनाम् अहंकार.युक्तानां जन्म.अन्तरेषु मुक्तिर् न-अस्मिञ् जन्मनि. VKHDHS 01.11.(121.5)/ तस्माद् विसरग.पक्षो न-अनुष्ठेयो. VKHDHS 01.11.(121.5-8)/ केचिद् विसर्गाः काय.क्लेशात् केचिन् मन्त्र.जपात् केचिद् येन केनचिद् ध्यानेन केचिद् येन केनचिद् अक्षरेण केचिद् वायु.जयाद् अन्ये परमात्मना क्षेत्रजं संयोज्य \dhyaayanty) एते परमात्म.संयोगम् एव न-\icchanti). VKHDHS 01.11.(121.8-9)/ हृदि.स्थ-एव पुरुष-इति \vadanti). VKHDHS 01.11.(121.9-10)/ केचिन् न किञ्चिद् ध्यानम् इति यथा.उक्त.अनुष्ठानं योगम् इति ज्ञात्वा मुक्तिम् \icchanti). VKHDHS 01.11.(121.10-11)/ तेषां विसरग.पशूनां‡जन्म.अन्तरेषु मुक्तिर् न-अस्मिञ् जन्मनि. VKHDHS 01.11.(121.11-12)/ तस्मिन्न् एव जन्मनि मोक्ष.काङ्क्षिणा विसरग.पक्षो न-अनुष्ठेयः. VKHDHS 01.11.(121.12-15)/ स.गुणे ब्रह्मणि बुद्धिं निवेश्य पश्चात्-निर्.गुणं ब्रह्म-आश्रित्य यत्नं कुर्याद् इति \vijJaayate). VKHDHS 02.01.(122.1)/ अथ वनस्थस्य श्रामणक.विधानं. VKHDHS 02.01.(122.1-3)/ गृहस्थः सोमयाजी पुत्रं पौत्रं च दृष्ट्वा तत्.पुत्र.आदीन् गृहे संस्थाप्य मौण्ड्यं कृत्वा प्राजापत्यं कृच्छ्रं \caret). VKHDHS 02.01.(122.3-4) वसन्ते शुक्ल.पक्षे पुण्य.क्षेत्रे पत्न्या सार्धं वन.आश्रमं \yaati). VKHDHS 02.01.(122.4-5)/ पूर्वस्मिन् दिवसे कृत.स्नानः संकल्प्य कुश.उदकं पीत्वा-उपवासं \kuryaad). VKHDHS 02.01.(122.5-6) औपासन.होमं हुत्वा-अग्नि.मयं ते योनिर् इत्य् अरण्याम् \aaropayed). VKHDHS 02.01.(122.6-8)/ दर्शपूर्णमास.विधानेन दर्भ.आदीन् संगृह्य पूर्ववत् परिस्तरण.कूर्चान् परिधीन् समिधो वेणु.दण्ड.उपवीत.कमण्डलु.वल्कल.आदीन् \saMbharati). VKHDHS 02.01.(122.8)/ पूर्व.उक्त.विधिना-अग्नि.कुण्डं \kuryaad). VKHDHS 02.01.(122.8-10) अपरस्मिन् दिवसे वैश्वानर.सूक्तेन-अग्निं मथित्वा प्रज्वाल्य-अग्न-\aayaahy)/ उपावरोह-इत्य् अग्निं निधाय पूर्ववत्- श्रामणक.अग्नि.आघारं \juhoti). VKHDHS 02.01.(122.10-13)/ प्रणम्य-अग्निं परिषिच्य-अग्ने प्रायश्चित्ते त्वम् इति पञ्च.प्रायश्चित्तं हुत्वा-अपो.हिरण्य.अवमानैर् आत्मानं प्रोक्ष्य ब्रह्म.दैवत्यं वैष्णवं पञ्च.वारुणं च प्रधानान् व्याहृति.अन्तं \yajet). VKHDHS 02.02(122.14-17)/ अग्नेः प्रतीच्यां द्वौ कुशौ पूर्व.अग्रौ न्यस्य-ऊर्ध्वे-अश्मानं निधाय तत् सवितुर् वरेण्यम् इति दक्षिणपाद.अङ्गुष्ठाग्रेण-azmaanam \adhitiSThet) tejo.vatsava iti (on the reading of the mantra, cf. Cal p.122n.4) valkalam अजिनं चीरं वा परिधाय पूर्ववन् मेखला.आदींस् त्रीण्य् उपवीतान्य् उत्तरीयं कृष्णाजिनं च-\aadadaaty). VKHDHS 02.02(122.17-123.1) आचम्य स्वस्ति देव-इति- अग्निं प्रदक्षिणं प्रणामं च कृत्वा-\aasiita). VKHDHS 02.02(123.1-3)/ शं नो वेदीर् इति स्व.मूर्ध्नि प्रोक्ष्य जयान् अभ्यातानान् राष्ट्रभृतो व्याहृतीश् च हुत्वा-आज्य.शेषं प्राणायामेन \praazniiyaad) . VKHDHS 02.02(123.3-5)/ योगे योग इति द्विर् आचम्य शतम् इन् नु शरद-इति प्रणामम् आगन्त्रा समगन् महि-इति प्रदक्षिणं च-आदित्यस्य \kurviita). VKHDHS 02.02(123.5-6)/ राष्ट्रभृद्-असि-इति- ऊर्ध्व-अग्रं कूर्चं \gRhNiiyaat). VKHDHS 02.02(123.6-10)/ ओं भूस् तत् सवितुर् ओं भुवो भर्गो देवस्यों सुवर्धियो यो न इति पच्छो व्यस्ताम् ओं भूर् भुवस् तत् सवितुर् ओं सुवर्धियो यो न इत्य् अर्धर्चाम् ओं भूर् भुवः सुवस् तत् सवितुर् इति समस्तां च सावित्रीं जप्त्वा वनाश्रमं प्रविश्य ब्रह्मचर्य.व्रतं \saMkalpayet). VKHDHS 02.03(123-11)/ तत्.पत्नी च तथा ब्रह्मचारिणी \syaat). VKHDHS 02.03(123.11-14) स्वयम् एव-अग्निं प्रदक्षिणीकृत्य-आज्येन प्राजापत्यं धाता.आदीन् मिन्द.आहुती विच्छिन्नम् ऐन्द्रं वैश्वदेवं वैश्णवं बाह्यं विष्णोर्नुक.आदीन् प्राजापत्य.सूक्तं तद्.व्रत.बन्धं च पुनः प्रधानान् हुत्वाप्राजापत्य.व्रतं \badhnaati). VKHDHS 02.03(123.14-16)/ स्थित्वा देवस्य त्वा यो मे दण्ड इति द्वाभ्यां पञ्च.सप्त.नव.अन्यतमैः पर्वभिर् युक्तं केशान्त.आयतं वा-अप्य्-अवक्रं वैष्णवं द्वि.दण्डम् \aadadaati). VKHDHS 02.03(123.16-17)/ येन देवा इति कमण्डलु.मृद्.ग्रहिण्यौ पूर्ववद् उपानट्.छत्रे च \gRhNaaty). VKHDHS 02.03(123.17-20)/ अग्नीन् गार्हपत्य.आदीन्-च-उज्ज्वाल्य-अग्निहोत्रं हुत्वा-आहवनीये प्राजापत्यं विष्णु.सूक्तं च सर्वत्र-अग्नये स्वाहा सोमाय विष्णवे स्वाहा-इति हुत्वा-अग्नीन् अरण्याम् \aaropayati). VKHDHS 02.03(123.20-124.1) वने-अद्रौ विविक्ते नदी.तीरे वनाश्रमं प्रक्ल्प्य यथा.उक्तम् अग्निकुण्डानि \kuryaat). VKHDHS 02.03(124.1-2)/ पत्न्या सह-अग्नीन् आदाय पात्रादि.संभार.युक्तो वनाश्रमं \samaazrayati). VKHDHS 02.04(124.3-4)/ अग्न्यायतने प्रोक्ष्य खनित्वा लेखाः षड् उल्लिख्य सुवर्ण.शकलं व्रीहींश् च निधाय श्रामणक.अग्निं \nidadhyaat). VKHDHS 02.04(124.4-7) वन्यान् एव पार्थिवान् वानस्पत्यान् कुलीर.उद्घात.अञ्छणान् पुराणान् कुश.दर्भान् ऊर्णा.स्तुकां प्लक्ष.अग्रं सुगन्धि.तेजनं गुग्गुलुं हिरण्य.शकलान् सूर्य.कान्तं च \saMbharati). VKHDHS 02.04(124.7-9)/ वानप्रस्थान् ऋत्विजो वृत्वा-अग्निं मथित्वा गार्हपत्य.आदींस् त्रेता.अग्नीन् पञ्च.अग्नीन् वा-अग्न्याधेय.क्रमेण-आधाय-आहुती द्वे द्वे हुत्वा नित्यं द्वि.कालं वन्यैर् एव \juhoti). VKHDHS 02.04(124.9-12)/ वनाश्रमी मुनिः स्नान.शौच.स्वाध्याय.तपो.दान.इज्या.उपवास.उपस्थनिग्रह.व्रत.मौनानि-इति नियमान् दश-एतान् सत्य.आनृशंस्य.आर्जव.क्षमा.दम.प्रीति.प्रसाद.मार्दव.अहिंसा.माधुर्याणि-इति यम.अन्दशामूंश् च \samaacarati). VKHDHS 02.04(124.12-15)/ भक्त्या विष्णुं ध्यायन्न्-अग्निहोत्र.श्रामणक.अग्निहोमौ द्वि.कालं न-उत्सृजन् ग्राम्य.अशनं त्यक्त्वा वन्य.ओषधीः फलं मूलं शाकं वा नित्य.अशनं संकल्प्य तिरोधा भूर् इत्य्-आहृत्य- अपराह्णे स्वयं पत्नी वा हविष्यम् आस्रावितं \pacati). VKHDHS 02.04(124.16)/ वैश्वदेव.अन्ते-अथितीन् अभ्यागतान् प्राशयित्वा मितं \praaznaati). VKHDHS 02.05.(125.1)/ रात्रौ न-\azniiyaad). VKHDHS 02.05.(125.1-2)/ अधस्ताद् दर्भांस् तृणानि पर्णानि वा-आस्तीर्य सु.व्रतः सु.व्रतां पत्नीं विना-एकः \zayiita). VKHDHS 02.05.(125.2-3)/ सा-अस्य शुश्रूषां \karoty). एनां न-\upagacchet). VKHDHS 02.05.(125.3)/ मातृवन् निष्.कामः प्रेक्षेत-ऊर्ध्व.रेता जित.इन्द्रियो. VKHDHS 02.05.(125.4-5)/ दर्शपूर्णमासौ चातुर्मास्यं नक्षत्र.इष्टिम् आग्रयण.इष्टिं च वन्य.ओषधीभिः पूर्ववद् \yajed) अनुक्रमान्. VKHDHS 02.05.(125.5-7)/ मूलैः फलैः पत्त्रैः पुष्पैर् वा तत्.तत्.कालेन पक्वैः स्वयम् एव संशीर्णैः प्राणं प्रवर्तयन्न् उत्तर.उत्तरे-अप्य् अधिकं तपः.संयोगं फलादि.विशिष्तम् \aacared). VKHDHS 02.05.(125.7-10)/ अथ वा-आहिताग्निः सर्वान् अग्नीन् अरण्याम् आरोप्य सर्वैः संवाप.मन्त्रैः पार्थिवान् वानस्पत्यांश् च सर्वान् समूह्य निर्मन्थ्य-एतेन विधिना-अग्निम् अग्न्याधेय.विधानेन च मन्त्रैः सर्वैः सभ्याग्न्य्.आयतने श्रामणक.अग्निमाधाय-\aaharet). VKHDHS 02.05.(125.10)/ सभ्यस्य भेदः श्रामणक.अग्निर् इत्य् \aahuH). VKHDHS 02.05.(125.10-13)/ a.patniikaz च भिक्षुवद् अग्नौ होमं हुत्वा-अरण्यादि.पात्राणि च प्रक्षिप्य पुत्रे भार्यां निधाय तथा-अग्नीन् आत्मन्य् आरोप्य वल्कल.उपवीत.आदीन् भिक्षा.पात्रं च संगृह्य- अन्.अग्निर् a.daaro गत्वा वने \nivaset). VKHDHS 02.05.(125.13-15)/ तपसां श्रमणम् एतन् मूलं तस्माद् एतद् विधानम् एनम् अग्निं च श्रामणकम् इत्य् \aaha) विखनाः. VKHDHS 02.06.(125.16-17)/ संन्यास.क्रमं. सप्तत्य्.ऊर्ध्वं वृद्धो-अन्.अपत्यो विधुरो वा जन्म.मृत्यु.जरा.आदीन् विचिन्त्य योग.अर्थी यदा \syaat) तद्. VKHDHS 02.06.(125.17-18)/ अथ वा पुत्रे भार्यां निक्षिप्य परमात्मनि बुद्धिं निवेश्य वनात् संन्यासं \kuryaat). VKHDHS 02.06.(125.19-126.4)/ मुण्डितो विधिना स्नात्वा ग्रामाद् बाह्ये प्राजापत्यं चरित्वा पूर्वाह्णे त्रि.दण्डं शिक्यं काषायं कमण्डलुम् अप्.पवित्रं मृद्.ग्रहणीं भिक्षा.पात्रं च संभृत्य त्रिवृतं प्राश्य- उपवासं कृत्वा दिने-अपरे प्रातः स्नात्वा-अग्निहोत्रं वैश्वदेवं च हुत्वा वैश्वानरं द्वादश.कपालं \nirvapet). VKHDHS 02.06.(126.4-6)/ गार्हपत्य.अग्नाव् आज्यं संस्कृत्य-आहवनीये पूर्ण.आहुती पुरुषसूक्तं च हुत्वा-अग्नये सोमाय ध्रुवाय ध्रुव.करणाय परमात्मने नारायणाय स्वाहा-इति \juhoti). VKHDHS 02.07.(126.7-8)/ स्रुचि स्रुवेण चतुर् गृहीतं गृहीत्वा सर्व.अग्निष्व् ओं स्वाहा-इति \juhuyaad). VKHDHS 02.07.(126.8-9)/ अग्निहोत्रहवणीम् आहवनीये मृत्.शिलामयेभ्यो-अन्यानि पात्राणी गार्हपत्ये \prakSipati). VKHDHS 02.07.(126.9-10)/ गृहस्थो-अनाहिताग्निर् औपासने वनस्थश् च श्रामणक.अग्नौ होमं हुत्वा पात्राणि \prakSipet). VKHDHS 02.07.(126.10-12)/ पच्छो-अर्धर्चशो व्यस्तां समस्तां च सावित्रीं जप्त्वा भिक्षाश्रमं प्रविशामि-इति तं \pravizati). VKHDHS 02.07.(126.12-14) अन्तर् वेद्यां स्थित्वा गार्हपत्य.आदीन् या ते अग्ने यज्ञिय-इति प्रत्येकं त्रिर् आघ्राय भवतं नः स.मनसाव् इत्य् आत्मन्य् \aaropayet). VKHDHS 02.07.(126.14-16)/ भूर् भुवः सुवः संन्यस्तं मया-इति त्रिर् उपांशु-उच्चैश् च प्रैषम् उक्त्वा दक्षिण.हस्तेन सकृत्-जलं पीत्वा-आचम्य तथा-एव-उक्त्वा त्रिर् जल.अञ्जलिं \visRjen). VKHDHS 02.07.(16-17)/ मेखलां चत्वार्य् उपवीतान्य् एकं वा-उपवीतं कृष्णाजिनम् उत्तरीयं च पूर्ववद् \dadaati). VKHDHS 02.08.(126.18-20)/ देवस्य त्वा यो मे दण्डः सखा मे गोपाय-इति त्रिभिस् त्रि.दण्डं यद् अस्य पारे रजस इति शिक्यं येन देवाः पवित्रेण- इत्य् अप्पवित्रं येन देवा ज्योतिष-इति कमण्डलु.मृद्.ग्रहण्याव् \aadadiita). VKHDHS 02.08.(127.1)/ स्नात्वा-अघमर्षण.सूक्तेन-अघमर्षणं कुर्यात् VKHDHS 02.08.(127.1-3)/ आचम्य षोडच प्राणायामान् कृत्वा सहस्रं शतं वा सावित्रीं जप्त्वा तथा भिक्षा.पात्रम् अलाबु दारवं मृन्.मयं वा \gRhNaati). VKHDHS 02.08.(127.3-5) प्रणव.आद्य्.आदिभिः\cf.Cal p.127n.2) पृथक् पृथक् सप्त.व्याहृतिभिस् तर्पयामि- इति देवेभ्यो जले-अद्भिस् तर्पयित्वा-आद्याभिश् चतसृभिः स्वधा-इति पितृभ्यस् तर्पयेत् VKHDHS 02.08.(127.5-6)/ उद् वयं तमस इत्य् आदित्यम् \upatiSTheta). VKHDHS 02.08.(127.6-7)/ जल.अञ्जलिं विसृज्य-अभयं सर्वभूतेभ्यो \dadyaad). VKHDHS 02.08.(127.7-8)/ अध्यात्म.रतो यतिर् भिक्षा.अशी नियम.यमांश् च समाचरन् संयत.इन्द्रियो ध्यान.योगेन परमात्मानम् \iikSate). VKHDHS 02.09.(127.9)/ धर्म्यं सद्.आचारं. VKHDHS 02.09.(127.9-11) निवीती दक्षिणे कर्णे यज्ञ.उपवीतं कृत्वा-उत्कटिकम् आसीनो- अहन्य् उदङ्.मुखो रात्रौ दक्षिणा.मुखस् तृणैर् अन्तरिते मूत्र.पुरीषे \visRjen)-. VKHDHS 02.09.(127.11-12)/ नद्यां गोष्ठे पथि छायायां भस्मन्य् अप्सु कुशे दर्भे वा न- \aacaret). VKHDHS 02.09.(127.12-13) गो.विप्र.उदक.अग्नि.वायु.अर्क.तारा.इन्दून् न पश्यन् \kuryaat). VKHDHS 02.09.(127.13-16) वाम.हस्तेन लिङ्गं संगृह्य-उत्थाय-उदकस्य पार्श्वे तथा- आसीनो ब्रह्मचारी गृहस्थो-अपि शिश्ने द्विर् हस्तयोश् च द्विर्.द्विर् गुदे षट्कृत्वस्- मृदं दत्त्वा-उद्धृतैर् एव जलैः शौचं \kuryaat). VKHDHS 02.09.(127.16-17)/ करं वामं दश कृत्वः कराव् उभौ च तथा मृदा-अद्भिः \prakSaalayet). VKHDHS 02.09.(127.17)/ वनस्थस्य भिक्षोश् च-एतद् द्वि.गुणं \bhavati). VKHDHS 02.09.(127.17-18)/ रात्रौ यथा.उक्त.अर्धं वा. VKHDHS 02.09.(127.18-128.1)/ रेतो.विसर्गे मूत्रवत्-शौचं कर्तव्यं. रेतसस् त्रिर् इत्य् एके. VKHDHS 02.09.(128.1-3)/ स.उपवीती प्राङ्.मुख उदङ्.मुखो वा-अन्यत्र-आसित्वा मृदा-अम्बुना पूर्ववत् पादौ पाणी च प्रक्षाल्य-आचम्य मन्त्रेण- \aacamati). VKHDHS 02.10.(128.4-5) ब्राह्मणो हृद्गाभिः क्षत्रियः कण्ठगाभिर् वैश्यस् तालुगाभिर् अद्भिर् आचामेत. VKHDHS 02.10.(128.5-6)/ आत्मानं प्रोक्ष्य प्रत्य्.अर्कम् अपो विसृज्य-अर्कं पर्येत्य्. VKHDHS 02.10.(128.6-8)/ उदकस्य-अग्नेर् वाम.पार्श्वं प्राणान् आयम्य प्रत्येकम् ओं.कारादि.सप्त.व्याहृति.पूर्वां गायत्रीम् अन्ते स.शिरस्कां त्रिर् \japet). स प्राणायामस्. त्रीन् एकं वा प्राणायामं कृत्वा पूतः. VKHDHS 02.10.(128.8-10) शतं दश अष्टौ वा सावित्रीं‡जप्त्वा सायं.प्रातः सन्ध्याम् उपास्य नैशिकम् आह्निकं च-एनो-\apamRjyate). VKHDHS 02.10.(128.10)/ द्विजातिः सन्ध्या.उपासन.हीनः शूद्र.समो \bhavati). VKHDHS 02.10.(128.11)/ ब्रह्मचारी स्व.नाम संकीर्त्य-अभिवादयेद् अहं भो इति. VKHDHS 02.10.(128.11-13)/ श्रोत्रे च संस्पृश्य गुरोः पादं दक्षिणं दक्षिणेन पाणिना वामं वामेन व्यत्यस्य‡जान्वोर् आपादम्‡उपसंगृह्णन्न् आनत.शीर्षो-\abhivaadayaty). VKHDHS 02.10.(128.14)/ आयुष्मान् भव सौम्य-इत्य् एनं \zaMsed). VKHDHS 02.10.(128.14)/ अन्.आशीर् वादी न-अभिवन्द्यो. VKHDHS 02.10.(128.14-15)/ माता पिता गुरुर् विद्वांसश् च प्रत्यहम् अभिवादनीयाः. VKHDHS 02.11.(128.16)/ अन्ये बान्धवा विप्रोष्य प्रत्यागत्य-अभिवन्द्याः VKHDHS 02.11.(128.16-18)/ ज्येष्ठो भ्राता पितृव्यो मातुलः श्वशुरश् च पितृवत् पितृ.ष्वसा मातृ.ष्वसा ज्येष्ठ.भ्हर्या भगिनी ज्येष्ठा च मातृवत् पूजितव्याः. VKHDHS 02.11.(128.18-19)/ सर्वेषां माता श्रेयसी गुरुश् च श्रेयान्. VKHDHS 02.11.(128.19-129.1)/ परस् त्रियं युवतिम् अस्पृशन् भूमाव् \abhivaadayed). VKHDHS 02.11.(129.1)/ वन्द्यानां वन्दनाद् आयुर्.ज्ञान.बल.आरोग्य.शुभानि \bhavanti). VKHDHS 02.11.(129.2)/ यज्ञ.उपवीत.मेखला.अजिन.दण्डान् परेण धृतान् न \dhaarayet). VKHDHS 02.11.(129.2-4)उपाकृत्य-अन्.आलस्यः शुचिः प्रणव.आद्यं वेदम् अधीयानो-अमावास्यायां पौर्णमास्यां चतुर्दश्योः प्रतिपदोर् अष्टम्योश् च न-अधीयीत. VKHDHS 02.11.(129.4-5)/ नित्य.जपे होमे च-अन्.अध्यायो न-अस्ति. VKHDHS 02.11.(129.5-8)/ मार्जार.नकुल.मण्डूक.श्व.सर्प.गर्दभ.वराह.पशु.आदिष्व् अन्तरागतेष्व् अहोरात्रं सूतक.प्रेतकयोर् आशौचे तावत् कालं तिस्रो -अष्टकासु गुरौ प्रेते च त्रिरात्रम् अन्.अध्यायः \syaat). VKHDHS 02.12.(129.9-10)/ तद्.भार्या.पुत्रयोः स्व.शिष्यस्य च-उपरमे मनुष्य.यज्ञे श्राद्ध.भोजने च-एकाहम् अन्.अध्यायः स्यात् आपद्.आर्त्योर् अप्रायत्ये. VKHDHS 02.12.(129.10-14)/ वृक्ष.नौ.यान.शयनेष्व् आरूढः प्रसारित.पादो मूत्र.पुरीष.रेतो.विसर्गे ग्रामे-अन्तःशवे सत्य.भक्ष्यान्न.भोजने छर्दने श्मषान.देशे सन्ध्या.स्तनिते भू.कम्पे दिग्.दाहे-अशनि.उल्का.निपाते रुधिर.उपल.पांसु.वर्षे सूर्य.इन्दु.राहु.ग्रहणे च तत् तत् काले न-\adhiiyiita). VKHDHS 02.12.(129.14-15)/ परत्र-इह श्रेयस्.करो वेदस्. तद् अध्येतव्यो. VKHDHS 02.12.(129.15)/ अन्ते विसृज्य प्रणवं \braviiti). VKHDHS 02.12.(129.15-16) लौकिक.अग्नौ समिधौ हुत्वा भिक्षा.अन्नं मेधा.प्रदं शुद्धं मौनी \bhuJjiita). VKHDHS 02.12.(129.16-130.3)/ पौषे माघे वा म्सासे ग्रामाद् बहिर् जल.अन्ते पूर्ववद् व्रतविसर्ग.होमं हुत्वा स्वाध्यायम् उत्सृज्य पक्षे शुक्ले वेदं कृष्णे वेद.अङ्गं च यावद् अन्तं समधीत्य गुरोर् दक्षिणां दत्त्वा समावर्ती\syaat). VKHDHS 02.13.(130.4-5)/ मध्याह्ने शुद्धे जले मृद्.अद्भिः पादौ हस्तौ च धावयित्वा-आचम्य-अङ्गानि संशोध्य-अपः \punantv) इति जले \nimajjed). VKHDHS 02.13.(130.5-7)/ आचान्तो वैष्णवैर् मन्त्रैर् विष्णुं हिरण्य.शृङ्गम् इति वरुणं च प्रणम्य-अघ.मऋषण.सूक्तेन-अघ.मऋषणं कृत्वा-इदम् आपः शिवा इति\snaayaad). VKHDHS 02.13.(130.7-9) आश्रमिणश् चत्वारः स्नानं नित्यम् एवं पूर्व.उक्तेन विधिना काम्यं नैमित्तिकं च \kurvanti). VKHDHS 02.13.(130.9-10)/ धौत.वस्त्रेण-आछाद्य पूर्ववद् आचम्य प्रोक्ष्य-आसीनस् तिष्ठन् वा कृत.प्राणायामः सावित्रीं जप्त्वा-आदित्यम् \upatiSTheta). VKHDHS 02.13.(130.10-14)/ दक्षिण.पाणिना तीर्थेन ब्राह्मेण भूपति.आदीन् दैवेन नारायण.अदीन् कूप्य.अदींश् च-आर्षेण विश्वामित्र.आदीन् पैतृकेण पितृ.आदीन् अद्भिस् तर्पयित्वा ब्रह्मयज्ञं करिष्यन्न् इत्य् अमिषे त्वा-ऊर्जे त्वा-इति यथा.कामं यजुः.संहिताम् आद्यां स्त्रीन् अनुवाकान् स्वाध्यायं \kurviita). VKHDHS 02.13.(130.14-15)/ नैमित्तिकम् ऋतं च सत्यं च-इत्य् आदि.सूक्तानि चतुर् वेदादि.मन्त्रान् वा-अप्य् \adhiiyiita). VKHDHS 02.13.(130.15-16)/ सर्वयज्ञानाम् आदिर् ब्रह्मयज्ञः. VKHDHS 02.13.(130.16)/ तस्माद् उपनयन.प्रभृत्य्-एव द्विजैः कर्तव्यो. VKHDHS 02.13.(130.17-18)/ नद्यां तीर्थे देव.खाते सरसि तटाके वा सामान्ये स्नानं \kuryaat). VKHDHS 02.14.(131.1)/ परस्य-उदके मृत्.पिण्डान् पञ्च-उद्धृत्य \snaayaat). VKHDHS 02.14.(131.1-2)/ कूपे तत्.तीरे त्रिः कुम्भेन-\abhiSiJced). VKHDHS 02.14.(131.2)/ उच्छिष्टो नग्नो वा न \snaayaat). तथा न \zayiita). VKHDHS 02.14.(131.3)/ आतुरो-अप्सु न-\avagaaheta). VKHDHS 02.14.(131.3-5)/ आतुरस्य स्नाने नैमित्तिके दश कृत्वो द्वादश कृत्वो वा तम् अन्.आतुरो जले -अवगाह्य-आचम्य \spRzet). ततः स पूतो \bhavati). VKHDHS 02.14.(131.5-7)/ द्वि.कालं होम.अन्ते पादौ प्रक्षाल्य-आचम्य-आसने प्राङ्.मुखः प्रत्यङ्.मुखः वा स्थित्वा चतुरश्र.उपलिप्ते मण्डले शुद्धं पात्रं \nyaset). VKHDHS 02.14.(131.7)/ तत्र-अन्नं प्रक्षिप्य तत् \puujayati). VKHDHS 02.14.(131.7-9)/ द्वौ पादाव् एकं वा भूमौ निधाय प्रसन्न ऋतं त्वा सत्येन \pariSiJcaami)-इति सायं \pariSiJcati). सत्यं त्व् अर्तेन \pariSiJcaami)-इति प्रातर्. VKHDHS 02.14.(131.9-11)/ अमृत.उपस्तरणम् असि-इत्य् आधावं पीत्वा विधिना प्राण.आहुतीर् हुत्वा-अन्नम् अनिन्दन्न् \aznaati). VKHDHS 02.14.(131.11) भुक्त्वा-अमृत.अपिधानम् असि-इत्य् अपः पीत्वा-आचम्य-\aacaamed). VKHDHS 02.14.(131.11-12)/ एक.वासाः शयानस् तिष्ठन्न् a.snaana.जप.होमी शुष्क.पाद उदङ्.मुखो वा न-\aznaati). VKHDHS 02.14..(131.13)/ भिन्न.पात्रे-अन्नं पर्युषितं शयन.आसन.उत्सङ्ग.स्थं वा न \bhuJjiita). VKHDHS 02.14.(131.13-14)/ अञ्जलिना-अपो न \pibed). VKHDHS 02.14.(131.14-15)/ उच्छिष्ट.अशुच्य्.आशौचि.पतिततैः स्पृष्ठं सूतक.प्रेतके च-अन्नं न-\azniiyaat). VKHDHS 02.15.(132.1)/ तिल.सक्तु.दधि.लाजं च रात्राव् अभक्ष्यम्. VKHDHS 02.15.(131.1-2)/ अन्नं पर्युषितम् आज्येन दध्ना वा युक्तं भोज्यं. VKHDHS 02.15.(131.2-3)/ क्रिमि.केश.कीट.युतं गवा.घ्रातं पक्षि.जग्धं च भस्म.अद्भिः प्रोक्षितं शुद्धं. VKHDHS 02.15.(131.3-5) श्व.काकाद्य्.उपहते बह्वन्ने तस्मिन् पुरुष.आशमन.मात्रं तत्र-एव-उद्धृत्य व्यपोह्य पवमानः सुवर्जन इति भस्म.जलैः प्रोक्ष्य दर्भ.उल्कया स्पर्शयित्वा \gRhNiiyaat). VKHDHS 02.15.(132.6-7)/ प्रसूते-अन्तर्.दशाहे गो.क्षीरं सदा-एकशफ.उष्ट्र.स्त्रीणां पयश् च पल.अण्डुक.वकल.शुन.गृञ्चन.विड्जम् अनुक्तं (reading uncertain Cal p.132n.1)/ matsya.मांसं च वर्जनीयं. VKHDHS 02.15.(132.8)/ यज्ञ.शिष्टं मांसं भक्षणीयम्. VKHDHS 02.15.(132.8-9)/ उदक्या.स्पृष्टं शूद्र.अनुलोमैः स्पृष्टं तेषाम् अन्नं च \varjayet). VKHDHS 02.15.(132.9-10)/ स्वधर्म.अनुवर्तिनां शूद्र.अनुलोमानाम् आमं क्षुधितस्य संग्राह्यं. VKHDHS 02.15.(132.10-11)/ सर्वेषां प्रतिलोम.अन्तराल.व्रात्यानाम् आमं पक्वं च क्षुधितो-अपि यत्नान् न \gRhNiiyaat). VKHDHS 02.15.(132.11-12)/ तैः स्पृष्टि.संमिश्रं पर.पक्वं च \saMtyajati). VKHDHS 02.15.(132.12-13) नित्यं श्रुति.स्मृति.उदितं कर्म कुर्वन् मनो.वाक्.काय.कर्मभिः शनैर् धर्मं \samaacarati). VKHDHS 03.01.(133.1-2)/ गृहस्थ.आश्रमी द्वे यज्ञ.उपवीते वैणवं दण्डं कमण्डलुं च \dhaarayet). VKHDHS 03.01.(132.2-3)/ स्नात्वा स.भार्यो गृह्य.अग्नौ गार्ह्याणि कर्माणि श्रौत.अग्निषु श्रौतानि \kuryaat). VKHDHS 03.01.(133.3-4)/ सायं च होम.अन्ते-अतिथीन् अभ्यागतान् प्राशयित्वा मितं प्राश्य पत्न्या \zayiita). VKHDHS 03.01.(133.4-5)/ आर्द्र.पादः प्रत्यगुत्तर.शिराश् न \svapity)-. VKHDHS 03.01.(133.5)/ ऋतु.रात्रिषु स्वभार्याम् \upagacched). VKHDHS 03.01.(133.5-6) आदौ त्रि.रात्रम् ऋतुमती.गमन.सहासन.शयनानि \varjayet). VKHDHS 03.01.(133.6-7)/ परदारान् न \saMgacchet). VKHDHS 03.01.(133.7)/ परदार.गमनाद् आयुः श्रीर् ब्रह्म.वर्चसं \vinazyati). VKHDHS 03.01.(133.7-8)/ भार्यया सह न-\aznaaty). VKHDHS 03.01.(133.8)/ अश्नन्तीं तां जृम्भमाणां नग्नां च न-\avalokayet). VKHDHS 03.01.(133.9)/ असत्यवादं \varjayaty). VKHDHS 03.01.(133.9)/ असत्यात् परं पापं सत्यात् परो धर्मश् च न-\asti). VKHDHS 03.01.(133.10-11) सर्वप्राणि.हितो-अद्रोहेण-एव \jiivec)-शुद्ध.अर्थवान् कुसूल.धान्यः कुम्भी.धान्यो-a.zvastaniko वा \syaat). VKHDHS 03.01.(133.11-12)/ द्विजातिः पतित.अन्त्यजातान् न \spRzed). VKHDHS 03.01.(133.12)/ उदये-अस्तमये च सूर्यं न-\iikSeta). VKHDHS 03.01.(133.12-13)/ देव.गुरु.विप्र.घृत.क्षीर.दधि.मृत्.तोय.समिद्.दर्भ.अग्नि.वनस्पतीन् प्रदक्षिणं \gacchet). VKHDHS 03.02.(133.14)/ स्नातक.राज.गुरु.श्रेष्ठ.रोगि.भारभृद्.अन्तर्वत्नीनां deyo.\(Cal reads jyeSTha inst. of श्रेष्ठ, Tr.p.214n.1) VKHDHS 03.02.(133.15)/ वात.अर्क.रश्मिभिः पन्थानः \zudhyanti). VKHDHS 03.02.(133.15-16)/ परस्य-आसन.शयनान्य् अदत्तानि न-\upayuJjiita). VKHDHS 03.02.(133.16)/ अदत्तेषु-उपयुक्तेषु स्वपुण्य.चतुर्थांशो \jahaati). VKHDHS 03.02.(133.17)अन्य.उपयुक्तानि वस्त्र.माल्य.उपानट्.छत्त्राणि न-एव \dhaarayed). VKHDHS 03.02.(133.17-19)/ अग्नौ पादं न \taapayen)/ न-एनं मुखेन \dhamen) नपादेन \spRzed)/ अधः पादतो न \kuryaad). VKHDHS 03.02.(133.19-134.1)/ अग्नाव् अग्निं‡जलं वा देव.आलये-अग्नौ जले च मूत्र.पुरीष.पूय.शोणित.रेतः.श्लेष्म.उच्छिष्ट.अङ्गनिष्पेषान् न \prakSipet). VKHDHS 03.02.(134.1-2)/ नग्नां परस् त्रियं विण्.मूत्रे च न \pazyed). VKHDHS 03.02.(134.2-3)/ उच्छिष्टो देव.अर्क.चन्द्र.ग्रह.ऋक्ष.तारा न \-ईक्षेत). VKHDHS 03.02.(134.3-4)/ देव.गुरु.स्नातक.दीक्षित.राज.गो.श्रेष्ठानां छायां न- \aakramati). VKHDHS 03.02.(134.4)/ इन्द्रधनुः परस्मै न \darzayen) न \vadet). VKHDHS 03.02.(134.4-5)/ स्वपन्तं न-\avabodhayed). VKHDHS 03.02.(134.5)/ एको-अध्वानं न \gacchet). VKHDHS 03.02.(134.5-6)/ परक्षेत्रे चरन्तीं गां धयन्तं वत्सं च न \vaarayen)/ न- एव-\aacakSiita). VKHDHS 03.02.(134.6)/ जीर्ण.मल.वासा न \syaat). VKHDHS 03.03.(134.7)/ अक्षैः क्रीडां प्रेत.धूमं बाल.आतापं च \varjayet). VKHDHS 03.03.(134.7-9)/ केश.रोम.तुष.अङ्गार.कपाल.अस्थि.विण्.मूत्र.पूय.शोणित.रेतः.श्लेष्म.उच्छिष्टान् न-\adhitiSThet). VKHDHS 03.03.(134.9-10) अमेध्य.लिप्ते-अङ्गे यावत् तत्.लेप.गन्ध.मनःशङ्का न \syaat)/ तावन् मृत्.तोयैः \zodhayet). VKHDHS 03.03.(134.10-11) पतित.अन्त्यज.मूर्खा.धार्मिक.वैरिभिः सार्धं न \vased). VKHDHS 03.03.(134.11)/ उच्छिष्टो-अशुचिर् वा देव.गो.विप्र.अग्नीन् न \spRzet). VKHDHS 03.03.(134.11-12)/ देवान् वेदान् राज.गुरु.माता.पितॄन् विद्वद्.ब्राह्मणान् न- \avamanyeta)/ न \ninded). VKHDHS 03.03.(134.12-13)/ अवमन्ता निन्दकश् च \vinazyati). VKHDHS 03.03.(134.13-14)/ सर्वभूत.कुत्सां ताडनं च न \kurviita). VKHDHS 03.03.(134.14-15) गुरुणा माता.पितृभ्यां तत्.पितृ.आद्यैर् भ्रातृ.पितृ.भ्रातृ.मातुल.आचार्य.ऋत्विज्.आद्यैर् विवादं न-\aacaret). VKHDHS 03.03.(134.15-16)/ सर्व.शुद्धिषु पुरुषस्य-अर्थ.शुद्धिः स्त्री.शुद्धिर् अन्न.शुद्धिश् च श्रेष्ठतमा \syaat). VKHDHS 03.03.(134.16-135.1) द्रव्येषु रत्न.सौवर्ण.रजत.मयान्य् अद्भिः \zodhayaty)/ अग्नौ वा \sparzayati). VKHDHS 03.03.(135.1-3)/ ताम्र.त्रपु.सीस.आयस.आद्यान्य् अम्ल.वारिभिर् दारु.दन्त.जातानि तक्षणाद् धावनाद् वा यज्ञ.पात्राणि दक्षिण.पाणिना मार्जनात् क्षालनाद् वा संशोध्यानि. VKHDHS 03.04.(135.4-5) चर्ममय.संहतानि वस्त्राणि शाक.मूल.फलानि च \prokSayed)/ अल्पानि \kSaalayet). VKHDHS 03.04.(135.5-6)/ घृत.आदीनि द्रव्याण्य् उत्पूय-उल्कया \darzayet). VKHDHS 03.04.(135.6-9)/ कौशेय.आविकान्य् ऊषैर् अंशुतट्टानि\(Cal reads aMzupaTTa- in his tr. p.216)/ श्रीफलैः शङ्ख.शुक्ति.गोशृङ्गाणि सर्षपैः स.वारिभिर् मृत्मयानि पुनर् दाहेन गृहं मार्जन.उपलेपन.अप्सेकैर् भूमिं खननाद् अन्यमृत्.पूरण.गोवासक.आद्यैर् मार्जन.आद्यैश् च \zodhayed). VKHDHS 03.04.(135.9)/ गोतृप्ति.करं भू.गतं तोयं दोष.विहीनं सु.पूतं. VKHDHS 03.04.(135.9-10)/ वाक्.शस्तं वारि.निर्णिक्तम् अदृष्टं. VKHDHS 03.04.(135.10-11) योषिद्.आस्यं कारु.हस्तः प्रसारित.पण्यं च सर्वदा शुद्धं. VKHDHS 03.04.(135.11)/ शकुनि.उच्छिष्टं फलम् अनिन्द्यं. VKHDHS 03.04.(135.11-12)/ मशक.मक्षिका.निलीनं तद्.विप्रुषश् च न दूष्याणि. VKHDHS 03.04.(135.12-13)/ वायु.अग्नि.सूर्यरश्मिभिः स्पृष्टं च मेध्यम्. VKHDHS 03.04.(135.13-14)/ आतुरे बाले पचन.आलये च शौचं न विचारणीयं यथा.शक्ति \syaad). VKHDHS 03.04.(135.14)/ विण्.मूत्राभ्यां बहु.आपो न दूष्याः. VKHDHS 03.04.(135.14-15) परस्य-आचामतस् तोय.बिन्दुभिर् भूमौ निपत्य-उद्गतैः पाद.स्पृष्तैर् आचामयन् न-अशुचिः स्यात्. VKHDHS 03.05.(136.1-2)/ वानप्रस्थो नित्य.स्वाध्यायी कुश.इध्म.आदीन् अग्नि.अर्थं शाक.मूल.फलान्य् अशन.अर्थं च शुचौ जातान्य् \aahared). VKHDHS 03.05.(136.2-3)/ अन्य.अधीनम् अन्य.उत्सृष्टम् अशुचौ जातं गोरसं च \varjayet). VKHDHS 03.05.(136.3)/ धान्य.धन.संचयं न \kurviita). VKHDHS 03.05.(136.4)/ वस्त्रं न-\aachaadayet). VKHDHS 03.05.(136.4)/ मधु.उक्ते तोयं मांस.उक्ते पैष्टिकं \gRhNaati). VKHDHS 03.05.(136.5-9)/ सर्वभूतेषु दयालुः समः क्षान्तः शुचिर् निर्.असूयकः सुखे निः.स्पृहो मङ्गल्य.वाणि.ईर्ष्या.कार्पण्य.वर्जी मत्स्य.आदीन् दंशकान् सीर.कृष्ट.जातानि कन्द.मूल.फल.शाक.आदीनि च त्यजन्-जटा.श्मश्रु.रोम.नखानि धारयंस् त्रिकाल.स्नायी धरा. आशयो वन्यैर् एव चरु.पुरोडशान् \nirvapet). VKHDHS 03.05.(136.9-11)/ पलाण्डु.आदीन् निर्यासं श्वेतवृन्ताकं सुनिषण्णकं श्लेष्मातकं व्रजकलिं चित्रकं शिग्रुं भूस् तृणं कोविदारं मूलकं च \varjayati). VKHDHS 03.05.(136.11-12)/ मुनेः सर्वं मांसं गोमांस.तुल्यं धान्य.आम्लं सुरा.समं \bhavati). VKHDHS 03.05.(136.12)/ पूर्वसंचित.आशनं पूर्वाणि वसनान्य् आश्वयुजे मासि \tyajati). VKHDHS 03.05.(136.13)/ वेद.वेदान्तेन ध्यान.योगी तपः \samaacarati). VKHDHS 03.05.(136.13-137.2)/ a.patniiko-अन्.अग्निर् a.daaro-a.niketano वृक्षमूले वसन् वनस्थ.आश्रमेषु गृहस्थानां गृहेषु वा भिक्षां भिक्षित्वा-अम्बु.पार्श्वे शुद्धे पर्णे प्राणयात्रा.मात्रम् अन्नं भिक्षुवद् \aznaati). VKHDHS 03.05.(137.2)/ शरीरं शोषयन्न् उत्तरम् उत्तरं तीव्रं तपः \kuryaat). VKHDHS 03.06.(137.4)/ भिक्षुः स्नात्वा नित्यं प्रणवेन-आत्मानं \tarpayet). VKHDHS 03.06.(137.4-5)/ तेन-एव \namaskuryaat). VKHDHS 03.06.(137.5-6)/ षड् अवरान् प्राणायामान् कृत्वा शत.अवरां सावित्रीं जप्त्वा सन्ध्याम् \upaasiita). VKHDHS 03.06.(137.6)/ अप्.पवित्रेण-उत्पूताभिर् अद्भिर् \aacaamet). VKHDHS 03.06.(137.6-7)/ काषाय.धारणं सर्व.त्यागं मैथुन.वर्जनम् अस्तैन्य.आदीन् अप्य्-\aacaret). VKHDHS 03.06.(137.7-10)/ a.sahaayo-अन्.अग्निर् a.niketano निः.संशयी संमान.अवमान.समो विवाद.क्रोध.लोभ.मोह.अनृत.वर्जी ग्रामाद् बहिर् विविक्ते मठे देव.आलये वृक्षमूले वा \nivaset). VKHDHS 03.06.(137.10)/ चातुर्मासाद् अन्यत्र-एकाहाद् ऊर्ध्वम् एकस्मिन् देशे न \vased). VKHDHS 03.06.(137.10-11)/ वर्षाः शरच् चातुर्मास्यम् एकत्र-एव \vaset). VKHDHS 03.06.(137.11-13)/ त्रिदण्डे काषाय.अप्.पवित्र.आदीन् योजयित्वा कण्ठे वाम.हस्तेन धारयन् दक्षिणेन भिक्षा.पात्रं गृहीत्वा-एककाले विप्राणां शुद्धानां गृहेषु वैश्वदेव.अन्ते भिक्षां \caret). VKHDHS 03.06.(137.14)/ भूमौ वीक्ष्य जन्तून् परिहरन् पादं \nyased). VKHDHS 03.06.(137.14-15)/ अधो.मुखस् तिष्ठन् भिक्षाम् \aalipsate). VKHDHS 03.07.(137.16)/ गोदोहन.काल.मात्रं तद्.अर्धं वा स्थित्वा \vrajed). VKHDHS 03.07.(137.16-17)/ अलाभे-अप्य्-अवमाने-अप्य्-अविषादी लब्धे संमाने-अप्य् a.saMtoSii \syaat). VKHDHS 03.07.(137.17-18)/ द्रुतं विलम्बितं वा न \gacchet). VKHDHS 03.07.(137.18)/ भिक्षा.कालाद् अन्यत्र पर.वेश्म न गन्तव्यं. VKHDHS 03.07.(137.19)/ भिक्षितुं क्रोशाद् ऊर्ध्वं न \gacchet). VKHDHS 03.07.(137.19-138.3))/ भिक्षां चरित्वा तोय.पार्श्वे प्रक्षालित.पाणि.पाद- आचम्य-उद् उ त्यम् इत्य्-आदित्याय-अतो देवा इति विष्णवे ब्रह्म जज्ञाम् इति ब्रह्मणे च भिक्षा.अग्रं दत्त्वा सर्वभूतेभ्य-इति बलिं \prakSipet). VKHDHS 03.07.(138.3-4)/ पाणिना-अग्निहोत्र.विधानेन-आत्मयज्ञं संकल्प्य प्राणयात्रा.मात्रम् अष्टौ ग्रासान् वा-\azniiyaat). कामं न-\aznaati). VKHDHS 03.07.(138.5)/ वस्त्र.पूतं जलं पीत्वा-आचम्य-\aacaamati). VKHDHS 03.07.(138.5)/ निन्दा.क्रोशौ न \kurviita). VKHDHS 03.07.(138.6)/ बन्धूञ् ज्ञातींस् \tyajed). VKHDHS 03.07.(138.6)/ वंश.चारित्रं तपः श्रुतं न \vadet). VKHDHS 03.07.(138.6-8) सङ्गं त्यक्त्वा नियम.यमी प्रियं सत्यं वदन् सर्वभूतस्य-अविरोधी समः सदा-अध्यात्म.रतो ध्यान.योगी नारायणं परं ब्रह्म पश्यन् धारणां \dhaarayed). VKHDHS 03.07.(138.8-9)/ अक्षरं ब्रह्म-\aapnoti). VKHDHS 03.07.(138.9)/ नारायणः परं ब्रह्म-इति श्रुतिः. VKHDHS 03.08.(138.10-13)/ संन्यासिनो-अन्.आहिताग्नेर् देहं मृतं पुत्रो-अन्यो वा तृणैर् अन्तरीकृत्य शुद्धैर् ब्राह्मणैर् यन्त्रेण वा संनिधाय समुद्र.गाम्यां नद्यां तीरे वा सैकते देशे सृगाल.आदिभिर् अस्पृश्यं यथा तथा-अवटं \khanati). VKHDHS 03.08.(138.13-139.1)/ गायत्र्या स्नापयित्वा तथा तत्र-आसयित्वा शाययित्वा वा दक्षिणे हस्ते वैष्णवैर् मन्त्रैस् त्रि.दण्डं संन्यस्य सव्ये यद् अस्य पारे रजस इति शिक्यम् अप्.पवित्रम् उदरे सावित्र्या भिक्षा.पात्रं गुह्यप्रदेशे भूमिर् भूमिम् इति काषायं मृद्.ग्रहणीं कमण्डलुं च संन्यस्य \pidadhyaat. VKHDHS 03.08.(139.1-2) तस्मिन् सृगाल.आदिभिः स्पृष्टे तत्.कर्ता पापीयान् \bhavati). VKHDHS 03.08.(139.2-6)/ आहिताग्नेर् अग्नीन् आत्मन्य् आरोप्य संन्यसिनो मृतं देहं गायत्र्या स्नापयित्वा पूर्ववद् वाहयित्वा शुद्धे देशे निधाय लौकिक.अग्नौ तद् अग्निम् \upaavaroha)-इत्य् अवरोप्य पवित्रं त-इति घृत.क्षीरम् आस्ये प्रक्षिप्य पूर्ववत् त्रि.दण्ड.आदीन् विन्यस्य ब्रह्ममेधेन पितृमेधेन वा-आहिताग्नि.मन्त्रैस् तद्.अग्निभिर् दहनम् \aacarati). VKHDHS 03.08.(139.7) तयोर् आशौच.उदक.बलि.पिण्ड.दान.एकोद्दिष्ट.आदीन् न-एव \kuryaat). VKHDHS 03.08.(139.8)/ नारायण.बलिं \karoti). VKHDHS 03.08.(139.8-9)/ तद्.वहनं खनित्वा पिधानं दहनं नारायण.बलिं वा यः \kuryaat)/ सो-अश्वमेध.फलं \samaapnuyaat). VKHDHS 03.09.(139.10-14) नारायण.बलिं नारायणाद् एव सर्वार्थ.सिद्धिर् इति ब्रह्मण.आद्यैर् नरैर् हतस्य-आत्म.घातिनो रज्जु.शस्त्र.उदक.अशनि.दंष्ट्रि.पशु.सर्प.आदिभिः सर्वपाप.मृतस्य-अदाह्यानाम् अन्येषां भिक्षोश् च-एकादश.दिनाद् ऊर्ध्वं महापातकिनां पञ्चानां द्वादश.संवत्सराद् ऊर्ध्वं सपिण्डीकरण.स्थाने मृतक.अर्थम् अपरपक्षे द्वादश्यां श्रवणे वा \karoti). VKHDHS 03.09.(139.14-15)/ पूर्वे-अहनि द्वादश ब्राह्मणान् \nimantrayed). VKHDHS 03.09.(139.15-16)/ अपरे-अहनि विष्णोर् आलय.पार्श्वे नदी.तीरे गृहे वा-अग्नि.आयतनं कृत्वा-आघारं \juhuyaad). VKHDHS 03.09.(139.16-150.2)/ अग्निं परिस्तीर्य-अग्नेर् वायव्यां विष्टरे दर्भेषु तद्.रूपं सुवर्णं वा संस्थाप्य पुरुषं ध्यायन्न् ओं भूः पुरुषम् इत्य् -आद्यैः प्राङ्.मुखं देवं नारायणम् आवाह्य-आसन.पाद्य.आचमनानि \dadyaat). VKHDHS 03.09.(140.2-4)/ पुरुषसूक्तेन \snaapayitvaa) नारायणाय \vidmaha)-इत्य् अष्टाक्षर.मन्त्रेण वा वस्त्र.उत्तरीय.आभरण.पाद्य.आचमन.पुष्प.गन्ध.धूप.दीप.अक्षत.आचमनैर् \arcayati). VKHDHS 03.10.(140.5)/ केशव.आद्यैर् द्वादश.नामभिर् अद्भिस् \tarpayet). VKHDHS 03.10.(140.5-6)/ परिषिच्य सहस्रशीर्ष.आद्यैर् विष्णोर् नुक.आद्यैर् द्वादश.नामभिश् च-आज्यं चरुं \juhuyaat). VKHDHS 03.10.(140.7-8)/ गुड.आज्य.फल.युक्तं पायसं हविर् विष्णु.गायत्र्या देव.ईशाय निवेद्य पाद्य.आचमन.मुख.वासं \dadyaat). VKHDHS 03.10.(140.8-13) अग्नेर् दक्षिणे दर्भेषु-ऊतर.अग्रेषु दक्षिणाद्य् \arcayitvaa)/ नारायणाय सहस्रशीर्षाय सहस्राक्षाय सहस्रपादाय परमपुरुषाय परमात्मने परंज्योतिषे परब्रह्मणे- अव्यक्ताय सर्वकारणाय यज्ञ.ईश्वराय यज्ञात्मने विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्यः साध्येभ्य-इत्य् अन्तैः पायसं बलिं \dattvaa)- आज्यम् एभिर्\juhoti). VKHDHS 03.10.(140.13-16) ब्राह्मणान् पादौ प्रक्षाल्य नवानि वस्त्र.उत्तरीय.आभरणानि दत्त्वा पुष्प.आद्यैः पूजयित्वा द्वादश.मूर्तिं ध्यायन्न् उपदंश.घृत.गुड.दधि.फल.युक्तं श्वेतम् अन्नं भोजयित्वा यथा.शक्ति सुवर्णं दक्षिणां \dadaati). VKHDHS 03.10.(140.16-141.1)/ सहस्रशीर्ष.आद्यैः स्तुत्वा द्वादश.नामभिः \praNamed). अन्त.होमं \juhoty). VKHDHS 03.10.(141.1-2)/ अभीष्टां परां गतिं स गत्वा विष्णोर् लोके \mahiiyate). VKHDHS 03.11.(141.3-4)/ चातुर्वर्ण्य.संकरेण-उत्पन्नानाम् अनुलोम.प्रतिलोम.अन्तराल.व्रात्यानाम् उत्पत्तिं नाम वृत्तिं च.- VKHDHS 03.11.(141.4-5)/ ऊर्ध्वजाताद् अधोजातायां जातो-अनुलोमो.- VKHDHS 03.11.(141.5)/ अधर.उत्पन्नाद् ऊर्ध्वजातायां जातः प्रतिलोमस्. VKHDHS 03.11.(141.5-6)/ ततो-अनुलोमाद् अनुलोम्यां जातो-अन्तरालः. VKHDHS 03.11.(141.6-7)/ प्रतिलोमात् प्रतिलोम्यां जातो व्रात्यो \bhavati). VKHDHS 03.11.(141.7-8)/ ब्रह्मणो मुखाद् उद्भूता ब्राह्मणा ब्राह्मण्यश् च ब्रह्म.ऋषयः पत्न्यो \babhuuvus). VKHDHS 03.11.(141.8-9)/ तेषां गात्र.उत्पन्नाद् ब्राह्मण्यां a.sagotraayaaM विधिना स.मन्त्रकं गृहीतायां जातो ब्राह्मणः शुद्धो \bhavet). VKHDHS 03.11.(141.10-11) विधि.हीनम् अन्य.पूर्वायां गोलको‡जीवभर्तृकायां कुण्डश् च विप्रौ द्वौ निन्दितौ \syaataaM ). VKHDHS 03.11.(141.11-12)/ तस्माद् अधो बाहुभ्याम्‡उत्पन्नात् क्षत्रियात् क्षत्रियायां विधिवत्-जातः क्षत्रियः शुद्धस्. VKHDHS 03.11.(141.12-14)/ तयोर् a.vidhikaM गूढ.उत्पन्नो-अशुद्धो भोज.आख्यो न-एव-\abhiSecyaH). पट्ट.बन्धो राज्ञः सैनापत्यं \karoti). VKHDHS 03.11.(141.14-15)/ शुद्ध.अभावे-a.paTTa.बन्धो नॄन् \paayaat. VKHDHS 03.11.(141.15)/ तद्.वृत्तं राजवत् \syaat). VKHDHS 03.11.(141.15-142.1)/ अधस्ताद् ऊरुभ्याम्‡उत्पन्नाद् वैश्याद् वैश्यायां तथा वैश्यः शुद्धो. VKHDHS 03.11.(142.1-2)/ विधि.वर्जं मणिकारो-अशुद्धो मणि.मुक्तादि.वेधः शङ्ख.वलय.कारी \syaat). VKHDHS 03.12.(142.3)/ अथ पद्भ्याम् उत्पन्नात्-शूद्रात्-शुद्रायां न्यायेन शूद्रः शुद्धः. VKHDHS 03.12.(142.4-5)/ जारान् मालवको निन्दितः शूद्रो-अश्वपालो-अश्व.तृण.हारी च.- VKHDHS 03.12.(142.5)/ इत्य् एते चातुर्वर्णिकास्. VKHDHS 03.12.(142.5-6)/ तेषाम् एव संस्करेण-उत्पन्नाः सर्वे-अनुलोम.आद्याः. VKHDHS 03.12.(142.6-7)/ ब्राह्मणात् क्षत्रिय.कन्यायां जातः सवर्णो-अनुलोमेषु मुख्यो. VKHDHS 03.12.(142.7-8) अस्य वृत्तिर् आथर्वणं कर्म.अश्व.हस्ति.रथ.संवाहनम् आरोहणं रज्ञः सैनापत्यं च-आयुर्वेद.कृत्यं. VKHDHS 03.12.(142.8)/ गूढ.उत्पन्नो-अभिनिषक्त.आख्यो-. VKHDHS 03.12.(142.9)/ अभिषिक्तश् चेत्-नृपो भूयाद् अष्टाङ्गम् आयुर्वेदं भूत.तन्त्रं वा \saMpaTet). VKHDHS 03.12.(142.9-11) तद्.उक्त.आचारो दया.युक्तः सत्य.वादी तद्.विधानेन सर्वप्राणि.हितं \kuryaat). VKHDHS 03.12.(142.11)/ ज्योतिर् गणन.आदिक.अधिक.वृत्तिर् वा. VKHDHS 03.12.(142.11-12)/ विप्राद् वैश्यायाम् अम्बष्ठः कक्ष्याजीव्य.आग्नेयनर्तको ध्वजविश्रावी शल्य.चिकित्सी. VKHDHS 03.12.(142.13)/ जरात् कुम्भकारः कुलाल.वृत्तिर् न-आपितो नाभेर् ऊर्ध्व.वप्ता च. VKHDHS 03.12.(142.14-15)/ क्षत्रियाद् वैश्यायां मद्गुः श्रेष्ठित्वं प्राप्तो महानर्म.आख्यश् च वैश्य.वृत्तिः क्षात्रम् कर्म न-\aacarati). VKHDHS 03.12.(142.15)/ गूढाद् आश्विको-अश्व.क्रय.विक्रयी \syaat). VKHDHS 03.13.(143.1-2)/ विप्रात्-शूद्रायां पारशवो भद्रकाली.पूजन.चित्रकर्म.अङ्गविद्या.तूर्यघोषण.मर्दन.वृत्तिर्. VKHDHS 03.13.(143.2-3)/ जार.उत्पन्नो निषादो व्याडादि.मृगहिंसा.कारी. VKHDHS 03.13.(143.3)/ राजन्यतः शूद्रायाम् उग्रः सुदण्ड्य.दण्डन.कृत्यो. VKHDHS 03.13.(143.3-4)/ जारात्-शूलिकः शूलारोहणादि.यातना.कृत्यो. VKHDHS 03.13.(143.4-5)/ वैश्यतः शूद्रायां चूचुकः क्रमुकत.अम्बूल.शर्करादि.क्रय.विक्रयी. VKHDHS 03.13.(143.5-6)/ गूढात् कटकारः कटकारी च-इति. VKHDHS 03.13.(143.6-7)/ ततो-अनुलोमाद् अनुलोमायां जातश् च-अनुलोमः पितुर् मातुर् वा जातं वृत्तिं \bhajeta). VKHDHS 03.13.(143.7-9)/ क्षत्रियाद् विप्रकन्यायां मन्त्रवत्- जातः सूतः प्रतिलोमेषु मुख्यो-अयं मन्त्रहीन.उपनीतो द्विजधर्म.हीनो. VKHDHS 03.13.(143.9)/ अस्य वृत्तिर् धर्म.अनुबोधनं राज्ञो-अन्न.संस्कारश् च. VKHDHS 03.13.(143.10-11)/ जारेण मन्त्रहीन.जो रथकारो द्विजत्व.विहीनः शूद्र.कृत्यो- अश्वानां पोषण.दमनादि.परिचर्या.जीवी. VKHDHS 03.13.(143.11-13)/ वैश्याद् ब्राह्मण्यां मागधः. शूद्रैर् अप्य् अभोज्यान् नो- अस्पृश्यः सर्ववन्दी प्रशंसा.कीर्तन.गान.प्रेषण.वृत्तिर्. VKHDHS 03.13.(143.13)/ गूढाच् चक्री लवण.तैल.विक्रेता \syaat). VKHDHS 03.14.(143.14-15)/ वैश्यान् नृपायाम् आयोगवस् तन्तु.वायः पट.कर्ता वस्त्र.कांस्य.उअप्जीवी. VKHDHS 03.14.(143.15)/ गूढ.आचारात् पुलिन्दो-अरण्य.वृत्तिर् दुष्टमृग.सत्त्व.घाती. VKHDHS 03.14.(143.16-17)/ शूद्रात् क्षत्रियायां पुल्कसः कृतकां वा आर्क्षां वा सुरां \hutvaa) पाचको \vikriiniita). VKHDHS 03.14.(143.17)/ चोर.वृत्ताद् वेलवो जन्भन.नर्तन.गान.कृत्यः. VKHDHS 03.14.(144.1-2)/ शूद्राद् वैश्यायां वैदेहकः शूद्र.अस्पृश्यस् तैर् अप्य् अभोज्य.अन्नो वन्य.वृत्तिर् अज.महिष.गोपालस् तद्.रसान् विक्रयी. VKHDHS 03.14.(144.2-3)/ चौर्याच् चक्रिको लवण.तैल.पिण्याक.जीवी. VKHDHS 03.14.(144.3-6)/ शूद्राद् ब्राह्मण्यां चण्डालः सीसक.आलायस.आभरणो वर्ध्रा.बन्ध.कण्ठः कक्षे‡झल्लरी.युक्तो यतस् ततश् चरन् सर्वकर्म.बहिष्कृतः पूर्वाह्णे ग्राम.आदौ वीथ्याम् अन्यत्र-अपि मलान्य् अपकृष्य बहिर् \apohayati). VKHDHS 03.14.(144.6)/ ग्रामाद् बहिर् दूरे स्वजातीयैर् \nivaset). VKHDHS 03.14.(144.6-7)/ मध्याह्नात् परं ग्रामे न \vizaty)/ अयं. VKHDHS 03.14.(144.7)/ \vizec) चेद् राज्ञा वध्यो. VKHDHS 03.14.(144.7-8)/ अन्यथा भ्रूणहत्याम् \avaapnoty). VKHDHS 03.14.(144.8)/ अन्तराल्.व्रत्याश् च. VKHDHS 03.14.(144.8-10)/ चूचुकाद् विप्रायां तक्षको-अस्पृश्यो झल्लरी.हस्तो दारुकारः सुवर्णकारो-अयस्कारः कांस्यकारो वा. VKHDHS 03.14.(144.10)/ क्षत्रियायां मत्स्य.बन्धुर् मत्स्यबन्धी. VKHDHS 03.14.(144.10-11)वैश्यायां सामुद्रः समुद्रपण्य.जीवी मत्स्य.घाती च \syaat). VKHDHS 03.15.(144.12-13)/ अम्बष्ठाद् विप्रायां नाविकः समुद्रपण्य.मत्स्य.जीवी समुद्र.लङ्घनां नावं \plaavayati). VKHDHS 03.15.(144.13-14)/ क्षत्रियायाम् अधोनापितो नाभेर् अधो रोम.वप्ता. VKHDHS 03.15.(144.14)/ मद्गोर् विप्रायां वेणुको वेणु.वीणा.वादी. VKHDHS 03.15.(144.14-15)/ क्षत्रियायां कर्मकरः कर्मकारी. VKHDHS 03.15.(144.15)/ वैदेहकाद् विप्रायां चर्मकारश् चर्म.जीवी. VKHDHS 03.15.(144.16)/ नृपायां सूचिकः सूची.वेधन.कृत्यवान्. VKHDHS 03.15.(144.16-17)/ आयोगवाद् विप्रायां ताम्रस् ताम्र.जीवी. VKHDHS 03.15.(144.17)/ नृपायां खनकः खनन.जीवी. VKHDHS 03.15.(144.17-18) खननान् नृपायाम् उद्बन्धकः शूद्र.अस्पृश्यो वस्त्र.निर्णेजकः. VKHDHS 03.15.(144.18-19)/ पुल्कसाद् विप्रायां रजको वस्त्राणां रजो.निर्णेजकश् . VKHDHS 03.15.(144.19-145.2)/ चण्डालाद् विप्रायां श्वपचः चण्डालवच् चिह्न.युक्तो नित्य.निन्द्यः सर्वकर्म.बहिष्कार्यो नगर्यादौ मल.अपोहकः श्मशाने \vasan) हेयपात्र.ग्राही प्रेतम् अबन्धुकं \visRjeta). VKHDHS 03.15.(145.3-4)/ वध्यान् हत्वा तद्.वस्त्रादि.ग्राही पराधीन.आहारो भिन्नपात्र.भोजी श्वमांस.भक्षी चर्म.वार.वाण.वाणिज्य.कारी \syaat). VKHDHS 03.15.(145.4-5)/ तस्मान् निकृष्टे सुते समुत्पन्ने पतितो नष्टो घोरान् नरकान् \vrajati). VKHDHS 03.15.(145.5-6)/ सत्.पुत्रो नरकेभ्यस् त्रायकः पितॄन् \paavayitvaa)/ शुभांल् लोकान् \nayati). VKHDHS 03.15.(145.6-8)/ तस्माद् ब्राह्मणाद्याः सवर्णायां विधिवत् पुत्रम् \utpaadayeyur)-इति विखनाः. End of the text.