==-======================================================================== | The coding of the following text was a part of the project of the Joint | | Seminar on `Law (dharma) and Society in Classical India' headed by Prof.| | Y. Ikari at the Institute for Research in Humanities, Kyoto University. | | The text may be freely distributed and used for scholarly purposes, but | | we are not responsible for any trouble which might be caused by the use | | of this file. Suggestions for corrections are most welcome. @| | Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp | =========================================================================== VaasiSThadharmazaastra, Bombay Sanskrit and Prakrit Series 23 input by M. Fushimi, checked by F. Enomoto (c:chandas) Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvaara: M visarga: H (2) Members of a compound are separated by periods. (3) External sandhi is decomposed with `^'. (4) Verbal roots are indicated in ( ). Va.1.1 atha^atas^puruSa.niHzreyasa.artham^dharma.jijJaasaa(jJaa-) // Va.1.2 jJaatvaa(jJaa-) ca^anutiSThan(anu-sthaa-) dhaarmikas^// Va.1.3 prazasya(pra-zaMs-).tamas^bhavati(bhuu-) loke pretya(pra-i-) ca svarga.lokam^samaznute(sam-az-) // Va.1.4 zruti.smRti.vihitas(vi-dhaa-)^dharmas^// Va.1.5 tad.alaabhe ziSTa.aacaaras^pramaaNam // Va.1.6 ziSTas^punar akaama.aatmaa // Va.1.7 a.gRhyamaaNa(grah-).kaaraNas^dharmas^// Va.1.8 aarya.aavartas^praak^aadarzaat pratyak kaalakavanaat^udak paariyaatraat^dakSiNena himavatas^// Va.1.9 uttareNa ca vindhyasya // Va.1.10 tasmin deze ye dharmaas ye ca^aacaaraas te sarvatra pratyetavyaas(prati-i-)^// Va.1.11 na tu^anye pratilomaka.dharmaaNaam // Va.1.12 gaGgaa.yamunayor antare^api^eke // Va.1.13 yaavat^vaa kRSNa.mRgas^vicarati(vi-car-) taavat^brahma.varcasam iti^anye // Va.1.14 atha^api bhaallavinas^nidaane gaathaam udaaharanti(ud-aa-hR-) // Va.1.15 pazcaat sindhus^vidhaaraNii suuryasya^udayanam^puras^/ Va.1.15 yaavat kRSNas^abhidhaavati(abhi-dhaav-) taavat^vai brahma.varcasam iti // Va.1.16 traividya.vRddhaas^yam^bruuyur(bruu-) dharmam^dharma.vidas^janaas^(c)/ Va.1.16 pavane paavane ca^eva sa dharmas^na^atra saMzayas.(c) iti // Va.1.17 deza.dharma.jaati.dharma.kula.dharmaan^zruti.abhaavaat^abraviit(bruu-)^manus^// Va.1.18 suurya.abhyuditas(abhi-ud-i-)^suurya.abhinimruktas( aprajaaH santv atriNaH || ) Va.17.4 prajaabhis^agne amRta.tvam azyaam iti^api nigamas^bhavati(bhuu-) //(cf^RV.<5.004.10c> jaatavedo yazo asmaasu dhehi prajaabhir agne amRtatvam azyaam ||) Va.17.5 putreNa lokaan^jayati(ji-) pautreNa^anantyam aznute(az-) (c)/ Va.17.5 atha putrasya pautreNa bradhnasya^aapnoti(aap-) viSTapam(c) iti // Va.17.6 kSetriNas^putras^janayitus^putras^iti vivadante(vi-vad-) // Va.17.7 tatra^ubhayathaa^api^udaaharanti(ud-aa-hR-) / Va.17.8 yadi^anya.goSu vRSabhas^vatsaanaam^janayet(jan-)^zatam (c)/ Va.17.8 gominaam eva te vatsaas^mogham^syanditam aarSabham(c) iti // Va.17.9 apramattaas^rakSata(rakS-) tantum etam^maa vas^kSetre para.biijaani vaapsus(vap-)^/ janayitus^putras^bhavati(bhuu-) saMparaaye mogham^tettaa kurute(kR-) tantum etam iti //{BSPS tettaa}{E vettaa} Va.17.10 bahuunaam eka.jaataanaam ekas^cet putravaan naras^(c)/ Va.17.10 sarve te tena putreNa putravantas^iti zrutis^(c)// Va.17.11 bahviinaam eka.patniinaam ekaa putravatii yadi (c)/ Va.17.11 sarvaas taas tena putreNa putravantyas^iti zrutis^(c)// Va.17.12 dvaadaza iti^eva putraas^puraaNa.dRSTaas^// Va.17.13 svayam utpaaditas^sva.kSetre saMskRtaayaam^prathamas^// Va.17.14 tat.alaabhe niyuktaayaam^kSetra.jas^dvitiiyas^// Va.17.15 tRtiiyas^putrikaa // Va.17.16 vijJaayate(vi-jJaa-)^a.bhraatRkaa puMsas^pitRRn abhyeti(abhi-i-) pratiiciinam^gacchati(gam-) putra.tvam // Va.17.17 tatra zlokas^/ Va.17.17 abhraatRkaam^pradaasyaami(pra-daa-) tubhyam^kanyaam alaMkRtaam (c)/ Va.17.17 asyaam^yas^jaayate(jan-) putras^sa me putras^bhavet(bhuu-)^iti (c)// Va.17.18 paunarbhavas^caturthas^// Va.17.19 yaa kaumaaram^bharttaaram uttsRjya(ud-sRj-)^anyais^saha caritvaa(car-) tasya^eva kuTumbam aazrayati(aa-zri-) saa punar.bhuus^bhavati(bhuu-) //{BSPS bharttaaram}{F bhartaaram}{BSPS uttsRjya}{F utsRjya} Va.17.20 yaa ca kliibam^patitam unmattam^vaa bharttaaram utsRjya(ud-sRj-)^anyam^patim^vindate(vid-) mRte vaa saa punar.bhuus^bhavati(bhuu-) //{BSPS bharttaaram}{F bhartaaram} Va.17.21 kaaniinas^paJcamas^// Va.17.22 yam^pitR.gRhe^asaMskRtaa kaamaat^utpaadayet(ud-pad-)^maataamahasya putras^bhavati(bhuu-)^iti^aahur(ah-)^// Va.17.23 atha^api^udaaharanti(ud-aa-hR-) / Va.17.23 aprattaa duhitaa yasya putram^vindeta(vid-) tulyatas^(c)/ Va.17.23 putrii maataamahas tena dadyaat(daa-) piNDam^haret(hR-)^dhanam(c) iti // Va.17.24 gRhe ca guuDha.utpannas^SaSThas^// Va.17.25 iti^ete daayaadaas^baandhavaas traataaras^mahatas^bhayaat^iti^aahur(ah-)^// Va.17.26 atha^a.daayaada.bandhuunaam^sahoDhas^eva prathamas^// Va.17.27 yaa garbhiNii saMskriyate(saMs-kR-) sahoDhas^putras^bhavati(bhuu-) // Va.17.28 dattakas^dvitiiyas^// Va.17.29 yam^maataa.pitarau dadyaataam(daa-) // Va.17.30 kriitas^tRtiiyas^// Va.17.31 tat^zunaHzepena vyaakhyaatam // Va.17.32 harizcandras^vai raajaa sas^ajiigartasya sauyavases^putram^cikraaya(kR-) // Va.17.33 svayam upaagatas^caturthas^// Va.17.34 tat^zunaHzepena vyaakyaatam // Va.17.35 zunaHzepas^vai yuupe niyuktas^devataas tuSTaava(stu-) / tasya^iha devataas^paazam^vimumucus(vi-muc-) tam Rtvijas^uucus(vac-)^/ mama^eva^ayam^putras^astu(as-)^iti taan ha na saMpede(sam-pad-) / te saMpaadayaamaasus(sam-pad-)^/ eSas^eva yam^kaamayet(kam-) tasya putras^astu(as-)^iti / tasya ha vizvaamitras^hotaa^aasiit(as-) tasya putratvam iyaaya(i-) // Va.17.36 apaviddhas^paJcamas^// Va.17.37 yam^maataa.pitRbhyaam apaastam^pratigRhNiiyaat(prati-grah-) // Va.17.38 zuudraa.putras^eva SaSThas^bhavati(bhuu-)^iti^aahur(ah-)^iti^ete^a.daayaada.baandhavaas^// Va.17.39 atha^api^udaaharanti(ud-aa-hR-) / Va.17.39 yasya puurveSaam^SaNNaam^na kas.cit^daayaadas^syaat(as-)^ete tasya daayam^hareran(hR-)^iti // Va.17.40 atha bhraatRRNaam^daaya.vibhaagas^// Va.17.41 yas^ca^an.apatyaas taasaam aa putra.laabhaat // Va.17.42 dvi.aMzam^jyeSThas^haret(hR-) // Va.17.43 gava.azvasya ca^anudazamam // Va.17.44 aja.avayas^gRham^ca kaniSThasya // Va.17.45 kaarSNaayasam^guha.upakaraNaani ca madhyamasya // Va.17.46 maatus^paariNeyam^striyas^vibhajeran(vi-bhaj-) // Va.17.47 yadi braahmaNasya braahmaNii.kSatriyaa.vaizyaasu putraas^syus(as-)^// Va.17.48 tri.aMzam^braahmaNyaas^putras^haret(hR-) // Va.17.49 dvi.aMzam^raajanyaayaas^putras^// Va.17.50 samam itare vibhajeran(vi-bhaj-) // Va.17.51 yena ca^eSaam^svayam utpaaditam^syaat(as-)^dvi.aMzam eva haret(hR-) // Va.17.52 an.aMzaas tu^aazrama.antara.gataas^// Va.17.53 kliiba.unmatta.patitaas^ca // Va.17.54 bharaNam^kliiba.unmattaanaam // Va.17.55 preta.patnii SaT.maasaan vrata.caariNii^a.kSaara.lavaNam^bhuJjaanaa(bhuj-)^adhas^zayiita(zii-) // Va.17.56 uurdhvam^SaDbhyas^maasebhyas^snaattvaa zraaddham^ca patye dattvaa(daa-) vidyaa.karma.guru.yoni.saMbandhaan saMnipaatya(sam-ni-pat-) pitaa bhraataa vaa niyogam^kaarayet(kR-) //{BSPS snaattvaa}{F snaatvaa} Va.17.57 na sa.unmaadaam avazaam^vyaadhitaam^vaa niyuJjyaat(ni-yuj-) // Va.17.58 jyaayasiim api // Va.17.59 SoDaza varSaaNi // Va.17.60 na cet^aamayaavii syaat(as-) // Va.17.61 prajaapatye muhuurte paaNigraahavat^upacaret(car-)^anyatra samprahaasya(sam-pra-has-) vaac.paaruSya.daNDa.paaruSyaat^ca // Va.17.62 graasa.aacchaadana.snaana.anulepaneSu praak.gaaminii syaat(as-) // Va.17.63 aniyuktaayaam utpannas^utpaadayitus^putras^bhavati(bhuu-)^iti^aahur(ah-)^// Va.17.64 syaat(as-)^cet^niyoginos^// Va.17.65 riktha.lobhaat^na^asti(as-) niyogas^// Va.17.66 praayazcittam^vaa^api^upadizya(upa-diz-) niyuJjyaat(ni-yuj-)^iti^eke // Va.17.67 kumaarii^Rtumatii triiNi varSaaNi^upaasiita(upa-aas-) // Va.17.68 tribhyas^varSebhyas^patim^vindet(vid-) tulyam // Va.17.69 atha^api^udaaharanti(ud-aa-hR-) / Va.17.69 pitus^pramaadaat tu yadi^iha kanyaa vayas.pramaaNam^samatiitya(sam-ati-i-) diiyate(daa-) (c)/ Va.17.69 saa hanti(han-) daataaram udiikSamaaNaa(ud-iikS-) kaala.atiriktaa guru.dakSiNaa^iva (c)// Va.17.70 prayacchet(pra-yam-)^nagnikaam^kanyaam Rtu.kaala.bhayaat pitaa (c)/ Va.17.70 Rtumatyaam^hi tiSThantyaam(sthaa-)^doSas^pitaram Rcchati(R-) (c)// Va.17.71 yaavantas^kanyaam Rtavas^spRzanti(spRz-) tulyais^sakaamaam abhiyaacyamaanaam(abhi-yaac-) (c)/ Va.17.71 bhruuNaani taavanti hataani taabhyaam^maataa.pitRbhyaam iti dharma.vaadas^(c)// Va.17.72 adbhis^vaacaa ca dattaayaam^mriyeta(mR-)^aadau varas^yadi (c)/ Va.17.72 na ca mantra.upaniitaa syaat(as-) kumaarii pitus^eva saa (c)// Va.17.73 balaat^cet prahRtaa kanyaa mantrais^yadi na saMskRtaa (c)/ Va.17.73 anyasmai vidhivat^deyaa yathaa kanyaa tathaa^eva saa (c)// Va.17.74 paaNigraahe mRte baalaa kevalam^mantra.saMskRtaa (c)/ Va.17.74 saa cet^akSata.yonis^syaat(as-) punas^saMskaaram arhati(arh-).(c) iti // Va.17.75 proSita.patnii paJca varSaaNi^upaasiita(upa-aas-) // Va.17.76 uurdhvam^paJcabhyas^varSebhyas^bhartR.sakaazam^gacchet(gam-) // Va.17.77 yadi dharma.arthaabhyaam^pravaasam(pra-vas-)^pratyanukaamaa na syaat(as-)^yathaa prete^evam^vartitavyam(vRt-)^syaat(as-) // Va.17.78 evam^braahmaNii paJca prajaataa^aprajaataa catvaari raajanyaa prajaataa paJca^aprajaataa triiNi vaizyaa prajaataa catvaari^aprajaataa dve zuudraa prajaataa triiNi^aprajaataa^ekam // Va.17.79 atas^uurdhvam^samaana.artha.janma.piNDa.udaka.gotraaNaam^puurvas^puurvas^gariiyaan // Va.17.80 na tu khalu kuliine vidyamaane(vid-) paragaaminii syaat(as-) // Va.17.81 yasya puurveSaam^SaNNaam^na kas.cit^daayaadas^syaat(as-) sapiNDaas^putra.sthaaniiyaas vaa tasya dhanam^vibhajeran(vi-bhaj-) // Va.17.82 teSaam alaabhe^aacaarya.antevaasinau hareyaataam(hR-) // Va.17.83 tayos^alaabhe raajaa haret(hR-) // Va.17.84 na tu braahmaNasya raajaa haret(hR-) // Va.17.85 brahma.svam^tu viSam^ghoram // Va.17.86 na viSam^viSam iti^aahur(ah-) brahma.svam^viSam ucyate(vac-) (c)/ Va.17.86 viSam ekaakinam^hanti(han-) brahma.svam^putra.pautrakam(c) iti // Va.17.87 traividya.saadhubhyas^saMprayacchet(sam-pra-yam-) saMprayacchet(sam-pra-yam-)^iti // Va.18.1 zuudreNa braahmaNyaam utpannas^caaNDaalas^bhavati(bhuu-)^iti^aahur(ah-)^// Va.18.2 raajanyaayaam^vaiNas^// Va.18.3 vaizyaayaam antyaavasaayii // Va.18.4 vaizyena braahmaNyaam utpannas^raamakas^bhavati(bhuu-)^iti^aahur(ah-)^// Va.18.5 raajanyaayaam^pulkasas^// Va.18.6 raajanyena braahmaNyaam utpannas^suutas^bhavati(bhuu-)^iti^aahur(ah-)^// Va.18.7a atha^api^udaaharanti(ud-aa-hR-) / Va.18.7b channa.utpannaas^ca ye ke.cit praatilomya.guNa.aazritaas^(c)/ Va.18.7c guNa.aacaara.paribhraMzaat karmabhis taan vijaaniiyus(vi-jJaa-).(c) iti // Va.18.8 eka.antaraa.dvi.antaraa.tri.antaraasu jaataas^braahmaNa.kSatriya.vaizyais^ambaSTha.ugra.niSaadaas^bhavanti(bhuu-) // Va.18.9 zuudraaNaam^paarazavas^// Va.18.10 paarazavas^na.iva jiivan(jiiv-)^eva zavas^bhavati(bhuu-)^iti^aahur(ah-)^// Va.18.11 eke vai^etat^zmazaanam^ye zuudraas^// Va.18.12 tasmaat^zuudra.samiipe na^adhyetavyam(adhi-i-) // Va.18.13a atha^api yama.giitaan^zlokaan udaaharanti(ud-aa-hR-) / Va.18.13b zmazaanam etat pratyakSam^ye zuudraas^paapa.caariNas^(c)/ Va.18.13c tasmaat^zuudra.samiipe tu na^adhyetavyam(adhi-i-)^kadaa.cana (c)// Va.18.14a na zuudraaya matim^dadyaat^nocchiSTam^na haviSkRtam (c)/ Va.18.14b na ca^asya^upadizet(upa-diz-)^dharmam^na ca^asya vratam aadizet(aa-diz-) (c)// Va.18.15 yas^ca^asya^upadizet(upa-diz-)^dharmam^yas^ca^asya vratam aadizet(aa-diz-) (c)/ Va.18.15 sas^asaMvRttam^tamas^ghoram^saha tena prapadyate(pra-pad-).(c) iti //{BSPS asaMvRttam}{F asaMvRtam} Va.18.16 vraNa.dvaare kRmis^yasya saMbhaveta(sam-bhuu-) kadaa.cana (c)/ Va.18.16 praajaapatyena zudhyeta(zudh-) hiraNyam^gaus^vaasas^dakSiNaas^iti // Va.18.17 na^agnim^citvaa(ci-) raamaam upeyaat(upa-i-) // Va.18.18 kRSNa.varNaa yaa raamaa ramaNaaya^eva na dharmaaya na dharmaaya^iti // Va.19.1 sva.dharmas^raajJas^paalanam^bhuutaanaam^tasya^anuSThaanaat siddhis^// Va.19.2 bhaya.kaaruNya.haanam^jaraa.maryam^vai^etat satttram aahur(ah-) vidvaaMsas(vid-)^//{BSPS satttram}{F sattram} Va.19.3 tasmaat^gaarhasthya.naiyamikeSu purohitam^dadhyaat(dhaa-) // Va.19.4 vijJaayate(vi-jJaa-) / brahma.purohitam^raaSTram Rdhnoti(Rdh-)^iti // Va.19.5 ubhayasya paalanaat // Va.19.6 a.saamarthyaat^ca // Va.19.7 deza.dharma.jaati.kula.dharmaan sarvaan eva^etaan anupravizya(anu-pra-viz-) raajaa caturas^varNaan sva.dharme sthaapayet(sthaa-) // Va.19.8 teSu^apacaratsu(apa-car-) daNDam^dhaarayet(dhR-) // Va.19.9 daNDas tu deza.kaala.dharma.vayas.vidyaa.sthaana.vizeSais^hiMsaa.krozayos^kalpyas(kLp-)^// Va.19.10 aagamaat^dRSTa.antaat^ca // Va.19.11 puSpa.phala.upagaan paadapaan na hiMsyaat(hiMs-) // Va.19.12 karSaNa.kaaraNa.artham^ca^upahanyaat(upa-han-) // Va.19.13 gaarhasthya.aGgaanaam^ca maana.unmaane rakSite syaataam(as-) // Va.19.14 adhiSThaanaat^na niihaaras^sva.arthaanaam // Va.19.15 maana.muulya.maatram^naihaarikam^syaat(as-) // Va.19.16 mahaamahayos^sthaanaat pathas^syaat(as-) // Va.19.17 saMyaane daza.vaaha.vaahinii dvi.guNa.kaariNii syaat(as-) // Va.19.18 pratyekam^prapaas^syus(as-)^// Va.19.19 puMSaam^zata.avara.ardhyam^ca^aahavayet(aa-hvaa-) // Va.19.20 avyarthaas^striyas^syus(as-)^// Va.19.21 karaaSThiilaa maaSas^zaramadhyaapas^paadas^kaarSaapaNaas^syus(as-)^// Va.19.22 nir.udakas taras^moSyas(muS-)^// Va.19.23 a.karas^zrotriyas^raaja.pumaan a.naatha.pravrajita.baala.vRddha.taruNa.prajaataas^// Va.19.24 praak.gaamikaas^kumaaryas^bhRta.patnyas^ca // Va.19.25 baahubhyaam uttaran^zata.guNam^dadyaat(daa-) // Va.19.26 nadii.kakSa.vana.daaha.zaila.upabhogaas^niSkaraas^syus(as-)^// Va.19.27 tat.upajiivinas^vaa dadyus(daa-)^// Va.19.28 pratimaasam udvaaha.karam^tu^aagamayet(aa-gam-) // Va.19.29 raajani ca prete(pra-i-) dadyaat(daa-) praasaGgikam // Va.19.30 etena maatR.vRttis^vyaakhyaataa // Va.19.31 raaja.mahiSyaas^pitRvya.maatulaan raajaa bibhRyaat(bhR-) // Va.19.32 tat.bandhuun^ca^anyaan^ca // Va.19.33 raaja.patnyas^graasa.aacchaadanam^labheran(labh-) // Va.19.34 an.icchantyas(iS-)^vaa pravrajeran(pra-vraj-) // Va.19.35 kliiba.unmattaan raajaa bibhRyaat(bhR-) // Va.19.36 tat.gaamitvaat^rikthasya // Va.19.37 zulke ca^api maanavam^zlokam udaaharanti(ud-aa-hR-) / Va.19.37 na bhinna.kaarSaapaNam asti(as-) zulke na zilpa.vRttas^na zizau na duute (c)/ Va.19.37 na bhaikSa.labdhe na hRta.avazeSe na zrotriye pravrajite na yajJe.(c) iti // Va.19.38 stenas^anupravezaat^na duSyate(duS-) // Va.19.39 zastra.dhaarii sahoDhas^vraNa.saMpannas^vyapadiSTas tu^ekeSaam // Va.19.40 daNDya.utsarge raajaa^eka.raatram upavaset(upa-vas-) // Va.19.41 tri.raatram^purohitas^// Va.19.42 kRcchram a.daNDya.daNDane purohitas^// Va.19.43 tri.raatram^raajaa // Va.19.44 atha^api^udaaharanti(ud-aa-hR-) / Va.19.44 anna.ade bhruuNahaa maarSTis^patyau bhaaryaa.apacaariNii (c)/ Va.19.44 gurau ziSyas^ca yaajyas^ca stenas^raajani kilbiSam (c)// Va.19.45 raajabhis^dhRta.daNDaas tu kRtvaa(kR-) paapaani maanavaas^(c)/ Va.19.45 nirmalaas^svargam aayaanti(aa-yaa-) santas(as-)^sukRtinas^yathaa (c)// Va.19.46 enas^raajaanam Rcchati(R-) utsRjantam(ud-sRj-)^sa.kilbiSam (c)/ Va.19.46 tam^cet^vaa ghaatayet(han-)^raajaa hanti(han-) dharmeNa duSkRtam(c) iti // Va.19.47 raajJaam aatyayike kaarye sadyas^zaucam^vidhiiyate(vi-dhaa-) (c)/ Va.19.47 tathaa na^aatyayike nityam^kaalas^eva^atra kaaraNam(c) iti // Va.19.48 yama.giitam^ca^atra zlokam udaaharanti(ud-aa-hR-) / Va.19.48 na^adya doSas^asti(as-) raajJaam^vai vratinaam^na ca satriNaam (c)/ Va.19.48 aindra.sthaanam upaasiinaas(upa-aas-)^brahma.bhuutaas^hi te sadaa.(c) iti // Va.19.48 hi te sadaa^iti // Va.20.1 an.abhisaMdhi.kRte praayazcittam aparaadhe // Va.20.2 abhisaMdhi.kRte^api^eke // Va.20.3 gurus^aatmavataam^zaastaa zaastaa raajaa dur.aatmanaam (c)/ Va.20.3 atha pracchan(prach-)^a.paapaanaam^zaastaa vaivasvatas^yamas.(c) iti // Va.20.4 tatra ca suurya.abhyuditas^san(as-)^ahas tiSThet(sthaa-) saavitriim^ca japet(jap-) // Va.20.5 evam^suurya.abhinirmuktas^raatrau^aasiit(aas-) // Va.20.6 ku.nakhii zyaava.dantas tu kRcchram^dvaadaza.raatram^caret(car-) // Va.20.7 parivittis^kRcchram^dvaadaza.raatram^caritvaa(car-) nivizeta(ni-viz-) taam^ca^eva^upayacchet(upa-yam-) // Va.20.8 atha parivividaanas^kRcchra.atikRcchrau caritvaa(car-) tasmai dattvaa(daa-) punar nivizeta(ni-viz-) taam^ca^eva^upayacchet(upa-yam-) // Va.20.9 agredidhiSuu.patis^kRcchram^dvaadaza.raatram^caritvaa(car-) nivizeta(ni-viz-) taam^ca^upayacchet(upa-yam-) // Va.20.10 didhiSuu.patis^kRcchra.atikRcchrau caritvaa(car-) tasmai dattvaa(daa-) punar nivizet(ni-viz-) // Va.20.11 viira.haNam^parastaat^vakSyaamas(vac-)^// Va.20.12 brahma.ujjhas^kRcchram^dvaadaza.raatram^caritvaa(car-) punar upayuJjiita(upa-yuj-) vedam aacaaryaat // Va.20.13 guru.talpa.gas^sa.vRSaNam^ziznam uddhRtya(ud-hR-)^aJjalau^aadhaaya(aa-dhaa-) dakSiNaa.mukhas^gacchet(gam-)^yatra^eva pratihanyaat(prati-han-) tatra tiSThet(sthaa-)^aa pralayam // Va.20.14 niSkaalakas^vaa ghRta.abhyaktas taptaam^suurmiim^pariSvajet(pari-svaj-)^maraNaat puutas^bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.20.15 aacaarya.putra.ziSya.bhaaryaasu ca^evam // Va.20.16 yoniSu gurviim^sakhiim^guru.sakhiim apapaatram^patitaam^ca gatvaa(gam-) kRcchra.abda.paadam^caret(car-) // Va.20.17 etat^eva caaNDaala.patita.anna.bhojaneSu tatas^punar.upanayanam^vapana.aadiinaam^tu nivRttis^// Va.20.18 maanavam^ca^atra zlokam udaaharanti(ud-aa-hR-) / Va.20.18 vapanam^mekhalaa daNDas^bhaikSa.caryaa vrataani ca (c)/ Va.20.18 etaani tu nivartante(ni-vRt-) punar.saMskaara.karmaNi.(c) iti // Va.20.19 matyaa madya.paane tu^asuraayaas^suraayaas^ca^ajJaane kRcchra.atikRcchrau ghRtam^praazya(pra-az-) punar.saMskaaras^ca // Va.20.20 muutra.zakRt.zukra.abhyavahaareSu ca^evam // Va.20.21 madya.bhaaNDe sthitaas^aapas^yadi kas.cit^dvijas^pibet(paa-) padma.udumbara.bilva.palaazaanaam udakam^piitvaa(paa-) tri.raatreNa^eva zudhyati(zudh-) // Va.20.22 abhyaase tu suraayaas^agni.varNaam^taam^dvijas^pibet(paa-)^maraNaat puutas^bhavati(bhuu-)^iti // Va.20.23 bhruuNahanam^vakSyaamas(vac-)^braahmaNam^hatvaa(han-) bhruuNahaa bhavati(bhuu-)^a.vijJaatam^ca garbham // Va.20.24 a.vijJaataas^hi garbhaas^pumaaMsas^bhavati(bhuu-) tatmaat puMs.kRtyaas^juhvati(hu-)^iti //{BSPS tatmaat}{F tasmaat} Va.20.25 bhruuNahaa^agnim upasamaadhaaya(upa-sam-aa-dhaa-) juhuyaat(hu-)^etaas^// Va.20.26 lomaani mRtyos^juhomi(hu-) lomabhis^mRtyum^vaasaye(vas-)^iti prathamaam^/ tvacam^mRtyos^juhomi(hu-) tvacaa mRtyum^vaasaye(vas-)^iti dvitiiyaam^/ lohitam^mRtyos^juhomi(hu-) lohitena mRtyum^vaasaye(vas-)^iti tRtiiyaam^/ maaMsam^mRtyos^juhomi(hu-) maaMsena mRtyum^vaasaye(vas-)^iti caturthiim^/ snaavaani mRtyos^juhomi(hu-) snaavabhis^mRtyum^vaasaye(vas-)^iti paJcamiim^/ medas^mRtyos^juhomi(hu-) medasaa Rtyum^vaasaye(vas-)^iti SaSThiim^/ asthiini mRtyos^juhomi(hu-)^asthibhis^mRtyum^vaasaye(vas-)^iti saptamiim^/ majjaanam^mRtyos^juhomi(hu-) majjaabhis^mRtyum^vaasaye(vas-)^iti^aSTamiim iti // Va.20.27 raaja.arthe braahmaNa.arthe vaa saMgraame^abhimukham aatmaanam^ghaatayet(han-) // Va.20.28 tris^ajitas^vaa^aparaaddhas^puutas^bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) hi // Va.20.29 niruktam(nir-vac-)^hi^enas^kaniiyas^bhavati(bhuu-)^iti // Va.20.30 tathaa^api^udaaharanti(ud-aa-hR-) / Va.20.30 patitam^patita^iti^uktvaa(vac-) coram^cora^iti vaa punas^(c)/ Va.20.30 vacanaat tulya.doSas^syaat(as-)^mithyaa dvis^doSataam^vrajet(vraj-).(c) iti // Va.20.31 evam^raajanyaam^hatvaa(han-)^aSTau varSaaNi caret(car-) // Va.20.32 SaT^vaiSyam // Va.20.33 triiNi zuudram // Va.20.34 braahmaNiim^ca^aatreyiim^hatvaa(han-) savana.gatau ca raajanya.vaizyau // Va.20.35 aatreyiim^vakSyaamas(vac-)^rajasvalaam Rtu.snaataam aatreyiim aahur(ah-)^// Va.20.36 atra hi^eSyadagpatyam(?)^bhavati(bhuu-)^iti // Va.20.37 anaatreyiim^raajanya.hiMsaayaam // Va.20.38 raajanyaam^vaizya.hiMsaayaam // Va.20.39 vaizyaam^zuudra.hiMsaayaam // Va.20.40 zuudraam^hatvaa(han-) saMvatsaram // Va.20.41 braahmaNa.suvarNa.haraNe prakiirya(pra-kRR-) kezaan raajaanam abhidhaavet(abhi-dhaav-) stenas^asmi(as-) bho zaastu(zaas-) maam^bhavaan iti tasmai raajaa^audumbaram^zastram^dadyaat(daa-) tena^aatmaanam^pramaapayet(pra-maa-)^maraNaat puutas^bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) //{BSPS bho}{F bhos.} Va.20.42 niSkaalakas^vaa ghRta.aktas^gomaya.agninaa paada.prabhRti^aatmaanam abhidaahayet(abhi-dah-)^maraNaat puutas^bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.20.43 atha^api^udaaharanti(ud-aa-hR-) / Va.20.43 puraa kaalaat pramiitaanaam^paapaat^vividha.karmaNaam (c)/ Va.20.43 punar aapanna.dehaanaam aGgam^bhavati(bhuu-) tat^zRNu(zru-) (c)// Va.20.44 stenas^ku.nakhii bhavati(bhuu-) zvitrii bhavati(bhuu-) brahma.haa (c)/ Va.20.44 suraa.pas^zyaava.dantas tu duzcarmaa guru.talpa.gas.(c) iti // Va.20.45 patita.saMprayoge ca braahmeNa vaa yaunena vaa yaas tebhyas^sakaazaat^maatraas^upalabdhaas taasaam^parityaagas tais^ca na saMvaset(sam-vas-) // Va.20.46 udiicim^dizam^gatvaa(gam-)^an.aznan(az-) saMhitaa.adhyayanam adhiiyaanas(adhi-i-)^puutas^bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.20.47 tathaa^api^udaaharanti(ud-aa-hR-) / Va.20.47 zariira.paritaapena tapasaa^adhyayanena ca (c)/ Va.20.47 mucyate(muc-) paapa.kRt paapaat^daanaat^ca^api pramucyate(pra-muc-) (c)// Va.20.47 iti vijJaayate(vi-jJaa-) vijJaayate(vi-jJaa)^iti // Va.21.1 zuudras^cet^braahmaNiim abhigacchet(abhi-gam-)^viiraNais^veSTayitvaa(veST-) zuudram agnau praasyet(pra-as-)^braahmaNyaas^zirasi vapanam^kaarayitvaa(kR-) sarpiSaa samabhyajya(sam-abhi-aJj-) nagnaam^kRSNa.kharam aaropya(aa-ruh-) mahaa.patham anusaMvraajayet(anu-sam-vraj-) puutaa bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.21.2 vaizyas^cet^braahmaNiim abhigacchet(abhi-gam-)^lohita.darbhais^veSTayitvaa(veST-) vaizyam agnau praasyet(pra-as-)^braahmaNyaas^zirasi vapanam^kaarayitvaa(kR-) sarpiSaa samabhyajya(sam-abhi-aJj-) nagnaam^gaura.kharam aaropya(aa-ruh-) mahaa.patham anusaMvraajayet(anu-sam-vraj-) puutaa bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.21.3 raajanyas^cet^braahmaNiim abhigacchet(abhi-gam-)^zara.patrais^veSTayitvaa(veST-) raajanyam agnau praasyet(pra-as)^braahmaNyaas^zirasi vapanam^kaarayitvaa(kR-) sarpiSaa samabhyajya(sam-abhi-aJj-) nagnaam^zveta.kharam aaropya(aa-ruh-) mahaa.patham anusaMvraajayet(anu-sam-vraj-) puutaa bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.21.4 evam^vaizyas^raajanyaayaam // Va.21.5 zuudras^ca raajanyaa.vaizyayos^// Va.21.6 manasaa bhartus^aticaare tri.raatram^yaavakam^kSiirodanam^vaa bhuJjaanaa(bhuj-)^adhas^zayiita(zii-)^uurdhvam^tri.raatraat^apsu nimagnaayaas^saavitryaa^aSTa.zatena zirobhis^juhuyaat(hu-) puutaa bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) //{BSPS kSiirodanam}{F kSiira.odanam} Va.21.7 vaac.saMbandhe^etat^eva maasam^caritvaa(car-)^uurdhvam^maasaat^apsu nimagnaayaas^saavitryaas^caturbhis^aSTa.zatais^zirobhis^juhuyaat(hu-) puutaa bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.21.8 vyavaaye tu saMvatsaram^ghRta.paTam^dhaarayet(dhR-)^go.maya.garte kuza.prastare vaa zayiita(zii-)^uurdhvam^saMvatsaraat^apsu nimagnaayaas^saavitrii.aSTa.zatena zirobhis^juhuyaat(hu-) puutaa bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.21.9 vyavaaye tiirtha.gamane dharmebhyas tu nivartate(ni-vRt-) (c)// Va.21.10 catasras tu parityaajyaas(pari-tyaj-)^ziSya.gaa guru.gaa ca yaa (c)/ Va.21.10 pati.ghnii ca vizeSeNa juGgita.upagataa ca yaa (c)// Va.21.11 yaa braahmaNii ca suraa.pii na taam^devaas^patilokam^nayanti(nii-)^iha^eva saa carati(car-) kSiiNa.puNyaa^apsu luk^bhavati(bhuu-) zuktikaa vaa // Va.21.12 braahmaNa.kSatriya.vizaam^striyas^zudreNa saGgataas^(c)/{BSPS zudreNa}{F zuudreNa} Va.21.12 aprajaataas^vizudhyanti(vi-zudh-) praayazcittena na^itaraas^(c)// Va.21.13 pratilomam^careyus(car-) taas^kRcchram^caandraayaNa.uttaram (c)// Va.21.14 pati.vrataanaam^gRha.medhiniinaam^satya.vrataanaam^ca zuci.vrataanaam (c)/ Va.21.14 taasaam^tu lokaas^patibhis^samaanaas^gomaayu.lokaa vyabhicaariNiinaam (c)// Va.21.15 patati(pat-)^ardham^zariirasya yasya bhaaryaa suraam^pibet(paa-) (c)/ Va.21.15 patita.ardha.zariirasya niSkRtis^na vidhiiyate(vi-dhaa-) (c)// Va.21.16 braahmaNas^cet^aprekSaa.puurvam^braahmaNa.daaraan abhigacchet(abhi-gam-)^a.nivRtta.dharma.karmaNas^kRcchras^nivRtta.dharma.karmaNas^atikRcchras^// Va.21.17 evam^raajanya.vaizyayos^// Va.21.18 gaam^cet^hanyaat(han-) tasyaas^carmaNaa^ardreNa pariveSTitas^SaT.maasaan kRcchram^tapta.kRcchram^vaa^aatiSThet(aa-sthaa-) // Va.21.19 tayos^vidhis^// Va.21.20 tri.aham^divaa bhuGke(bhuj-) naktam aznaati(az-) vai tri.aham api (c)/ Va.21.20 tri.aham ayaacita.vratas tri.aham^na bhuj^iti kRcchras^(c)// Va.21.21 tri.aham uSNaas^pibet(paa-)^aapas tri.aham uSNam^payas^pibet(paa-) (c)/ Va.21.21 tri.aham uSNam^ghRtam^piitvaa(paa-) vaayu.bhakSas^param^tri.aham (c)// Va.21.21 iti tapta.kRcchras^// Va.21.22 RSabha.vehatau ca dadyaat(daa-) // Va.21.23 atha^api^udaaharanti(ud-aa-hR-) / Va.21.23 trayas^eva puraa rogaas^iirSyaas^an.azanam^jaraa (c)/ Va.21.23 pRSat.basta.vayam^hatvaa(han-) aSTaanavatim aaharet(aa-hR-).(c) iti // Va.21.24 zva.maarjaara.nakula.sarpa.dardura.muuSkaan hatvaa(han-) kRcchram^dvaadaza.raatram^caret(car-) kim.cit^dadyaat(daa-) // Va.21.25 an.asthimataam^tu sattvaanaam^go.maatram^raazim^hatvaa(han-) kRcchram^dvaadaza.raatram^caret(car-) kim.cit^dadyaat(daa-) // Va.21.26 asthimataam^tu^ekaikam // Va.21.27 yas^agniin apavidhyet(apa-vyadh-) kRcchram^dvaadaza.raatram^caritvaa(car-) punar aadhaanam^kaarayet(kR-) // Va.21.28 guros^ca^aliika.nirbandhe sa.cailam^snaatas^gurum^prasaadayet(pra-sad-) prasaadaat puutas^bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.21.29 naastikas^kRcchram^dvaadaza.raatram^caritvaa(car-) viramet(vi-ram-)^naastikyaat // Va.21.30 naastika.vRttis tu^atikRcchram // Va.21.31 etena soma.vikrayii vyaakhyaatas^// Va.21.32 vaanaprasthas^diikSaa.bhede kRcchram^dvaadaza.raatram^caritvaa(car-) mahaakakSe vardhayet(vRdh-) // Va.21.33 bhikSukais^vaanaprasthavat soma.vRddhi.vardhanam^sva.zaastra.saMskaaras^ca sva.zaastra.saMskaaras^ca^iti // Va.22.1 atha khalu^ayam^puruSas^mithyaa vyaakaroti(vi-aa-kR-)^a.yaajyam^vaa yaajayati(yaj-)^a.pratigraahyam^vaa pratigRhNaati(prati-grah-)^an.annam^vaa^aznaati(az-)^an.aacaraNiiyam(aa-car-) eva^aacarati(aa-car-) // Va.22.2 tatra praayazcittam^kuryaat(kR-)^na kuryaat(kR-)^iti miimaaMsante(man-) // Va.22.3 na kuryaat(kR-)^iti^aahur(ah-)^// Va.22.4 na hi karma kSiiyate(kSi-)^iti // Va.22.5 kuryaat(kR-)^iti^eva tasmaat^zruti.nidarzanaat // Va.22.6 tarati(tR-) sarvam^paapmaanam^tarati(tR-) brahma.hattyaam^yas^azvamedhena yajate(yaj-)^iti //{BSPS hattyaam.}{F hatyaam.} Va.22.7 iti ca^abhizastas^gosavena^agniSTutaa yajeta(yaj-) // Va.22.8 tasya niSkrayaNaani japas tapas^homas^upavaasas^daanam // Va.22.9 upaniSadas^veda.aadayas^veda.antaas^sarva.chandas.saaMhitaas^madhuuni^aghamarSaNam atharvaziras^rudraas^puruSasuuktam^raajana(cf^raajaNa).rauhiNe saamanii kuuSmaaNDaani paavamaanyas^saavitrii ca^iti paavanaani // Va.22.10 atha^api^udaaharanti(ud-aa-hR-) / Va.22.10 vaizvaanariim^vraatapatiim^pavitra.iSTim^tathaa^eva ca (c)/ Va.22.10 sakRt^Rtau prayuJjaanas(pra-yuj-)^punaati(puu-) daza.puuruSam(c) iti // Va.22.11 upavaasa.nyaayena payas.vratataa phala.bhakSataa prasRta.yaavakas^hiraNya.praazanam^soma.paanam iti medhyaani // Va.22.12 sarve zilaa.uccayaas^sarvaas^sravantyas^puNyaas^hradaas tiirthaani^RSi.nivaasa.goSTha.pariSkandhaas^iti dezaas^// Va.22.13 saMvatsaras^maasas^caturviMzati.ahar^dvaadaza.ahar^SaT.ahar^tri.ahar^ahar.raatraas^iti kaalaas^// Va.22.14 etaani^eva^an.aadeze vikalpena kriyeran(kR-) // Va.22.15 enaHsu guruSu guruuNi laghuSu laghuuni // Va.22.16 kRcchra.atikRcchrau caandraayaNam iti sarva.praayazcittis^sarva.praayazcittis^iti // Va.23.1 brahmacaarii cet striyam upeyaat(upa-i-)^araNye catuSpathe laukike^agnau rakSas.daivatam^gardabham^pazum aalabhet(aa-labh-) // Va.23.2 nairRtam^vaa carum^nirvapet(nir-vap-) // Va.23.3 tasya juhuyaat(hu-) kaamaaya svaahaa kaama.kaamaaya svaahaa nairRtyai svaahaa rakSas.devataabhyas^svaahaa^iti // Va.23.4 etat^eva retasas^prayatna.utsarge divaa svapne vrata.antareSu vaa samaavartanaat // Va.23.5 tiryak.yoni.vyavaaye zuklam RSabham^dadyaat(daa-) // Va.23.6 gaam^gatvaa(gam-) zuudraa.avadhena doSas^vyaakhyaatas^// Va.23.7 brahmacaariNas^zava.karmaNas^vrataat^nivRttis^// Va.23.8 anyatra maataa.pitros^// Va.23.9 sa cet^vyaadhiiyiita(vi-aa-adhi-i-) kaamam^guros^ucchiSTam^bheSaja.artham^sarvam^praazniiyaat(pra-az-) // Va.23.10 guruprayuktas^cet^mriyeta(mR-) triin kRcchaan^caret(car-)^gurus^//{BSPS kRcchaan}{F kRcchraan} Va.23.11 brahmacaarii cet^maaMsam azniiyaat(az-)^ucchiSTa.bhojaniiyam^kRcchram^dvaadaza.raatram^caritvaa(car-) vrata.zeSam^samaapayet(sam-aap-) // Va.23.12 zraaddha.suutaka.bhojaneSu ca^evam // Va.23.13 a.kaamata.upanatam^madhu vaajasaneyake na duSyati(duS-)^iti vijJaayate(vi-jJaa-) // Va.23.14 yas^aatma.tyaagii^abhizastas^bhavati(bhuu-) sapiNDaanaam^preta.karma.chedas^// Va.23.15 kaaSTha.jala.loSTa.paaSaaNa.zastra.viSa.rajjubhis^yas^aatmaanam avasaadayati(ava-sad-) sas^aatmahaa bhavati(bhuu-) // Va.23.16 atha^api^udaaharanti(ud-aa-hR-) / Va.23.16 yas^aatma.tyaaginas^kuryaat(kR-) snehaat preta.kriyaam^dvijas^(c)/ Va.23.16 sa tapta(tap-).kRcchra.sahitam^caret(car-)^caandraayaNa.vratam(c) iti // Va.23.17 caandraayaNam^parastaat^vakSyaamas(vac-)^// Va.23.18 aatma.hanana.adhyavasaaye tri.raatram // Va.23.19 jiivan(jiiv-)^aatmatyaagii kRchraM dvaadaza.raatram^caret(car-) tri.raatram^hi^upavaset(upa-vas-)^nityam^snigdhena vaasasaa praaNaan aatmani ca^aayamya(aa-yam-) tris^paThet(paTh-)^aghamarSaNam iti //{BSPS kRchraM}{F kRcchraM} Va.23.20 api vaa^etena kalpena gaayatriim^parivartayet(pari-vRt-) // Va.23.21 api vaa^agnim upasamaadhaaya(upa-sam-aa-dhaa-) kuuSmaaNDais^juhuyaat(hu-)^dhRtam // Va.23.22 yat^ca^anyat^mahaapaatakebhyas^sarvam etena puuyate(puu-)^iti // Va.23.23 atha^api^aacamet(aa-cam-)^agnis^ca maa manyus(man-)^ca^iti praatarmanasaa paapam^dhyaatvoMpuurvaas^satyaantaa vyaahRtiis^japet(jap-)^aghamarSaNam^vaa paThet(paTh-) //{dhyaatvoMpuurvaas < dhyaatvaa(dhyaa-). oMpuurvaas} Va.23.24 maanuSa.asthi snigdham^spRSTvaa(spRz-) tri.raatram aazaucam // Va.23.25 asnigdhe tu^ahar.raatram // Va.23.26 zava.anugamane ca^evam // Va.23.27 adhiiyaanaanaam(adhi-i-) antaraa.gamane^ahar.raatram abhojanam // Va.23.28 tri.raatram abhiSekas^vivaasas^ca^anyonyena // Va.23.29 zva.maarjaara.nakula.ziighra.gaaNaam ahar.raatram // Va.23.30 zva.kukkuTa.graamyazuukara.kaGka.gRdhra.bhaasa.paaraavata.maanuSa.kaaka.uluuka.maaMsa.adane sapta.raatram upavaasas^niSpuriiSiibhaavas^ghRta.praazas^punas^saMskaaras^ca // Va.23.31 braahmaNas tu zunaa daSTas^nadiim^gatvaa(gam-) samudra.gaam (c)/ Va.23.31 praaNaayaama.zatam^kRtvaa(kR-) ghRtam^praazya(pra-az-) tatas^zucis.(c) iti // Va.23.33 zva.caaNDaala.patita.upasparzane sa.cailam^snaatas^sadyas^puutas^bhavati(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.23.34 patita.caaNDaala.aaraava.zravaNe tri.raatram^vaac.yataa an.aznantas(az-)^aasiiran(aas-) // Va.23.35 sahasra.paramam^vaa tat.abhyasantas^puutaas^bhavanti(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.23.36 etena^eva garhita.adhyaapaka.yaajakaas^vyaakhyaataas^dakSiNaa.tyaagaat^ca puutaas^bhavanti(bhuu-)^iti vijJaayate(vi-jJaa-) // Va.23.37 etena^eva^abhizastas^vyaakhyaatas^// Va.23.38 bhruuNa.hattyaayaam^dvaadaza.raatram ab.bhakSas^dvaadaza.raatram upavaset(upa-vas-) //{BSPS hattyaayaam.}{F hatyaayaam.} Va.23.39 braahmaNam anRtena^abhizaMsya(abhi-zaMs-) pataniiyena^upapataniiyena vaa maasam ab.bhakSas^zuddhavatiis^aavartayet(aa-vRt-) // Va.23.40 azvamedha.avabhRtham^vaa gacchet(gam-) // Va.23.41 etena^eva caaNDaaliivyavaayas^vyaakhyaatas^// Va.23.42 atha^aparas^kRcchra.vidhis^saadhaaraNas^vyuuDhas^// Va.23.43 ahar^praatar ahar naktamahar ekam ayaacitam (c)/ Va.23.43 ahar^paraakam^tantraikam evam^catus.ahau parau (c)// Va.23.43 anugraha.artham^vipraaNaam^manus^dharma.bhRtaam^varas^(c)/ Va.23.43 baala.vRddha.aatureSu^evam^zizu.kRcchram uvaaca(vac-) ha (c)// Va.23.44 atha caandraayaNa.vidhis^// Va.23.45 maasasya kRSNa.pakSa.aadau graasaan adyaat(ad-)^caturdaza (c)/ Va.23.45 graasa.upacaya.bhojii syaat(as-) pakSa.zeSam^samaapayet(sam-aap-) (c)// Va.23.45 evam^hi zukla.pakSa.aadau graasam ekam^tu bhakSayet(bhakS-) (c)/ Va.23.45 graasa.apacaya.bhojii syaat(as-) pakSa.zeSam^samaapayet(sam-aap-) (c)// Va.23.46 atra^eva gaayet(gai-) saamaani api vaa vyaahRtiis^japet(jap-) (c)// Va.23.47 eSa caandraayaNas^maasas^pavitram RSi.saMstutas^(c)/ Va.23.47 anaadiSTeSu sarveSu praayazcittam^vidhiiyate(vi-dhaa-) (c)// Va.23.47 vidhiiyate(vi-dhaa-)^iti // Va.24.1 atha^atikRcchras^// Va.24.2 tri.aham^praatar^tathaa saayam ayaacitam^paraakas^iti kRcchras^yaavat sakRt^aadadiita(aa-daa-) taavat^azniiyaat(az-) puurvavat sas^atikRcchras^// Va.24.3 kRcchras^ab.bhakSas^sa kRchra.atikRcchras^//{BSPS kRchra}{F kRcchra} Va.24.4 kRcchraaNaam^vrata.ruupaaNi // Va.24.5 zmazru.kezaan vaapayet(vap-)^bhruvas.akSi.loma.zikhaa.varjam^nakhaan nikRtya(ni-kRt-)^eka.vaasas^anindita.bhojii [sakRt^bhaikSam aninditaM] triSavaNam udaka.upasparzii daNDii kamaNDalus^strii.zuudra.saMbhaaSaNa.varjii sthaana.aasana.ziilas^ahar^tiSThet(sthaa-)^raatrau^asiita(as-)^iti^aaha bhagavaan vasiSThas^// Va.24.6 sa tat^yat^etat^dharma.zaastram^na^a.putraaya na^a.ziSyaaya na^a.saMvatsara.uSitaaya dadyaat(daa-) // Va.24.7 sahasram^dakSiNaas^RSabha.ekaadazaas^guru.prasaadas^vaa guru.prasaadas^vaa^iti // Va.25.1 avikhyaapita.doSaaNaam^paapaanaam^mahataam^tathaa (c)/ Va.25.1 sarveSaam^ca^upapaapaanaam^zuddhim^vakSyaami(vac-)^azeSatas^(c)// Va.25.2 aahitaagnes^viniitasya vRddhasya viduSas(vid-)^api vaa (c)/ Va.25.2 rahasya.uktam^praayazcittam^puurva.uktam itare janaas^(c)// Va.25.3 praaNaayaamais^pavitrais^ca daanais^homais^japais tathaa (c)/ Va.25.3 nitya.yuktaas^pramucyante(pra-muc-) paatakebhyas^na saMzayas^(c)// Va.25.4 praaNaayaamaan pavitraaNi vyaahRtiis^praNavam^tathaa (c)/ Va.25.4 pavitra.paaNis^aasiinas(aas-)^brahma naityakam abhyaset(abhi-as-) (c)// Va.25.5 aavartayan(aa-vRt-) sadaa yuktas^praaNaayaamaan punar^punar^(c)/ Va.25.5 aa loma.agraat^nakha.agraat^ca tapas tapyatu(tap-) uttamam (c)// Va.25.6 nirodhaat^jaayate(jan-) vaayus.vaayos^agnis^hi jaayate(jan-) (c)/ Va.25.6 taapena^aapas^atha jaayante(jan-) tatas^antas^zudhyate(zudh-) tribhis^(c)// Va.25.7 na taam^tiivreNa tapasaa na svaadhyaayais^na ca^ijyayaa (c)/ Va.25.7 gatim^gantum^dvijaas^zaktaas^yogaat saMpraa vanti yaam (c)//{BSPS saMpraa vanti}{F saMpraapnuvanti(sam-pra-aap-)} Va.25.8 yogaat saMpraapyate(sam-pra-aap-) jJaanam^yogas^dharmasya lakSaNam (c)/ Va.25.8 yogas^param^tapas^nityam^tasmaat^yuktas^sadaa bhavet(bhuu-) (c)// Va.25.9 praNave nitya.yuktas syaat(as-)^vyaahRtiiSu ca saptasu (c)/ Va.25.9 tri.padaayaam^ca gaayatryaam^na bhayam^vidyate(vid-) kva.cit (c)// Va.25.10 praNavaat^yaas tathaa vedaas^praNave paryavasthitaas^(c)/ Va.25.10 vaac.mayam^praNavas^sarvam^tasmaat praNavam abhyaset(abhi-as-) (c)// Va.25.11 eka.akSaram^param^brahma paavanam^paramam^smRtam (c)// Va.25.12 sarveSaam eva paapaanaam^saGkare samupasthite (c)/ Va.25.12 abhyaasas^daza.saahasras^saavitryaas^zodhanam^mahat (c)// Va.25.13 sa.vyaahRtim^sa.praNavaam^gaayatriim^zirasaa saha (c)/ Va.25.13 tris^paThet(paTh-)^aayata.praaNas^praaNaayaamas^sas^ucyate(vac-) (c)// Va.25.13 sas^ucyate(vac-)^iti // Va.26.1 praaNaayaamaan dhaarayet(dhR-) ttriinyas^yathaavidhi^atandritas^(c)/{BSPS ttriin}{F triin} Va.26.1 ahar.raatra.kRtam^paapam^tat.kSaNaat^eva nazyati(naz-) (c)// Va.26.2 karmaNaa manasaa vaacaa yat^ahnaa kRtam ainasam (c)/ Va.26.2 aasiinas(aas-)^pazcimaam^sandhyaam^praaNaayaamais^vyapohati(vi-apa-uuh-) (c)// Va.26.3 karmaNaa manasaa vaacaa yat^raatryaa kRtam ainasam (c)/ Va.26.3 uttiSThan(ud-sthaa-) puurva.sandhyaam^tu praaNaayaamais^vyapohati(vi-apa-uuh-) (c)// Va.26.4 sa.vyaahRtikaas^sa.praNavaas^praaNaayaamaas tu SoDaza (c)/ Va.26.4 api bhruuNahanam^maasaatpunanti(puu-)^ahar.ahas^kRtaas^(c)// Va.26.5 japtvaa(jap-) kautsam apa^iti^etadvaasiSTham^ca tricam^prati (c)/(cf^RV.<1.097.01a> apa naH zozucad agham agne zuzugdhy aa rayim |RV.<7.080.01a> prati stomebhir uSasaM vasiSThaa giirbhir vipraasaH prathamaa abudhran |) Va.26.5 maahitram^zuddhavatyas^ca suraapas^api vizudhyati(vi-zudh-) (c)// Va.26.6 sakRt^japtvaa(jap-)^asyavaamiiyam^ziva.saGkalpam eva ca (c)/ Va.26.6 suvarNam apahRtya(apa-hR-)^api kSaNaat^bhavati(bhuu-) nir.malas^(c)// Va.26.7 haviSyantiiyam abhyasya(abhi-as-) na tam aMhas^iti tricam^(c)/(cf^RV.<10.126.01ab> na tam aMho na duritaM devaaso aSTa martyam |) Va.26.7 suuktam^ca pauruSam^japtvaa(jap-) mucyate(muc-) guru.talpa.gas^(c)// Va.26.8 api vaa^apsu nimajjaanas tris^japet(jap-)^aghamarSaNam (c)/ Va.26.8 yathaa^azvamedha.avabhRthas taadRzam^manus^abraviit(bruu-) (c)// Va.26.9 aarabhbha.yajJaat^japa.yajJas^viziSThas^dazabhis^guNais^(c)/{BSPS aarabhbha}{F aarambha} Va.26.9 upaaMzus^syaat(as-)^zata.guNas^saahasras^maanasas^smRtas^(c)// Va.26.10 ye paaka.yajJaas^catvaaras^vidhi.yajJa.samanvitaas(sam-anu-i-)^(c)/ Va.26.10 sarve te japa.yajJasya kalaam^na^arhanti(arh-) SoDaziim (c)// Va.26.11 jaapyena(jap-)^eva tu saMsidhyet(sam-sidh-)^braahmaNas^na^atra saMzayas^(c)/ Va.26.11 kuryaat(kR-)^anyam^na vaa kuryaat(kR-)^maitras^braahmaNas^ucyate(vac-) (c)// Va.26.12 jaapinaam^hominaam^ca^eva dhyaayinaam^tiirtha.vaasinaam (c)/ Va.26.12 na parivasanti(pari-vas-) paapaani ye ca snaataas^ziras.vratais^(c)// Va.26.13 yathaa^agnis^vaayunaa dhuutas^haviSaa ca^eva diipyate(diip-) (c)/ Va.26.13 evam^jaapya.paras^nityam^braahmaNas^saMpradiipyate(sam-pra-diip-) (c)// Va.26.14 sva.adhyaaya.adhyaayinaam^nityam^nityam^ca prayata.aatmanaam (c)/ Va.26.14 japataam(jap-)^juhvataam(hu-)^ca^api vinipaatas^na vidyate(vid-) (c)// Va.26.15 sahasra.paramaam^deviim^zata.madhyaam^daza.avaraam (c)/ Va.26.15 zuddhi.kaamas^prayuJjiita(pra-yuj-) sarva.paapeSu^api sthitas^(c)// Va.26.16 kSatriyas^baahu.viiryeNa taret(tR-)^aapadam aatmanas^(c)/ Va.26.16 dhanena vaizya.zudrau tu japaihomais^dvija.uttamas^(c)//{BSPS zudrau}{F zuudrau}{BSPS japai}{F japais. } Va.26.17 yathaa^azvaas^ratha.hiinaas^syus(as-)^rathas^vaa^azvais^vinaa yathaa (c)/ Va.26.17 evam^tapas tu^a.vidyasya vidyaa vaa^api^a.tapasvinas^(c)// Va.26.18 yathaa^annam^madhu.saMyuktam^madhu vaa^annena saMyutam (c)/ Va.26.18 evam^tapas^ca vidyaa ca saMyuktam^bheSajam^mahat (c)// Va.26.19 vidyaa.tapobhyaam^saMyuktam^braahmaNam^japa.naityakam (c)/ Va.26.19 sadaa^api paapa.karmaaNam enas^na pratiyujyate(prati-yuj-) (c)// Va.26.19 enas^na pratiyujyate(prati-yuj-)^iti // Va.27.1 yadi^akaarya.zatam^saagram^kRtam^vedas^ca dhaaryate(dhR-) (c)/ Va.27.1 sarvam^tat tasya veda.agnis^dahati(dah-)^agnis^iva^indhanam (c)// Va.27.2 yathaa jaata.balas^vahnis^dahati(dah-)^aardraan api drumaan (c)/ Va.27.2 tathaa dahati(dah-) veda.agnis^karma.jam^doSam aatmanas^(c)// Va.27.3 hatvaa(han-)^api sa imaan lokaan bhuJjaanas(bhuj-)^api yatas tatas^(c)/ Va.27.3 Rc.vedam^dhaarayan(dhR-) vipras^na^enas^praapnoti(pra-aap-) kim.cana (c)// Va.27.4 na veda.balam aazritya(aa-zri-) paapa.karma.ratis^bhavet(bhuu-) (c)/ Va.27.4 a.jJaanaat^ca pramaadaat^ca dahyate(dah-) karma na^itarat (c)// Va.27.5 tapas tapyati(tap-) yas^araNye munis^muula.phala.azanas(az-)^(c)/ Va.27.5 Rcam ekaam^ca yas^adhiite(adhi-i-) tat^ca taani ca tat samam (c)// Va.27.6 itihaasa.puraaNaabhyaam^vedam^samupabRMhayet(sam-upa-bRh-) (c)/ Va.27.6 bibheti(bhii-)^alpa.zrutaat^vedas^maam ayam^prahariSyati(pra-hR-) (c)// Va.27.7 veda.abhyaasas^anvaham^zaktyaa mahaa.yajJa.kriyaa.kramas^(c)/ Va.27.7 naazayati(naz-)^aazu paapaani mahaapaataka.jaani^api (c)// Va.27.8 veda.uditam(vad-)^svakam^karma nityam^kuryaat(kR-)^atandritas^(c)/ Va.27.8 tat^hi kurvan(kR-) yathaazaktyaa praapnoti(pra-aap-) paramaam^gatim (c)// Va.27.9 yaajana.adhyaapanaat^yaunaat tathaa^eva^asat.pratigrahaat (c)/ Va.27.9 vipreSu na bhavet(bhuu-)^doSas^jvalana.arka.samas^hi sas^(c)// Va.27.10 zaGkaa.sthaane samutpanne abhojya.bhojya.saMjJake (c)/ Va.27.10 aahaara.zuddhim^vakSyaami(vac-) tat^me nigadatas^zRNu(zru-) (c)// Va.27.11 a.kSaara.lavaNaam^ruukSaam^pibet(paa-).braahmiim^suvarcalaam (c)/ Va.27.11 tri.raatram^zaGkha.puSpiim^ca braahmaNas^payasaa saha (c)// Va.27.12 palaaza.bilba.patraaNi kuzaan padmaan udumbaraan (c)/ Va.27.12 kvaathayitvaa(kvath-) pibet(paa-)^aapas tri.raatreNa^eva zudhyati(zudh-) (c)// Va.27.13 go.muutram^go.mayam^kSiiram^dadhi sarpis^kuza.udakam (c)/ Va.27.13 eka.raatra.upavaasas^ca zva.paakam api zodhayet(zudh-) (c)// Va.27.14 go.muutram^go.mayam^ca^eva kSiiram^dadhi ghRtam^tathaa (c)/ Va.27.14 paJca.raatram^tat.aahaaras^paJca.gavyena zudhyati(zudh-) (c)// Va.27.15 yavaan vidhinaa^upayuJjaanas(upa-yuj-)^pratyakSeNa^eva zudhyati(zudh-) (c)/ Va.27.15 vizuddha.bhaave zuddhaas^syus(as-)^azuddhe tu sa.raagiNas^(c)// Va.27.16 haviSyaan praatar aazaan^triin saayam aazaan^tathaa^eva ca (c)/ Va.27.16 ayaacitam^tathaa^eva syaat(as-)^upavaasa.trayam^bhavet(bhuu-) (c)// Va.27.17 atha cet tvarate(tvar-) kartum(kR-)^divasam^maaruta.aazanas^(c)/ Va.27.17 raatrau jala.aazaye vyuSTas^praajaapatyena tat samam (c)// Va.27.18 saavitrii.aSTa.sahasram^tu japam^kRtvaa(kR-)^utthite ravau (c)/ Va.27.18 mucyate(muc-) paatakais^sarvais^yadi na brahma.haa bhavet(bhuu-) (c)// Va.27.19 yas^vai stenas^suraa.pas^vaa bhruuNahaa guru.talpa.gas^(c)/ Va.27.19 dharma.zaastram adhiitya(adhi-i-)^eva mucyate(muc-) sarva.paatakais^(c)// Va.27.20 duritaanaam^duriSTaanaam^paapaanaam^mahataam^tathaa (c)/ Va.27.20 kRcchram^caandraayaNam^ca^eva sarva.paapa.praNaazanam (c)// Va.27.21 ekaikam^vardhayet(vRdh-) piNDam^zukle kRSNe ca hraasayet(hras-) (c)/ Va.27.21 amaavaasyaam^na bhuJjiita(bhuj-) evam^caandraayaNas^vidhis^(c)// Va.27.21 evam^caandraayaaNas^vidhis^iti // Va.28.1 na strii duSyati(duS-) jaareNa na vipras^veda.karmaNaa (c)/ Va.28.1 na^aapas^muutra.puriiSeNa na^agnis^dahana.karmaNaa (c)// Va.28.2 svayam^vipratipannaa vaa yadi vaa vipravaasitaa (c)/ Va.28.2 balaat kaara.upabhuktaa vaa cora.hasta.gataa^api vaa (c)// Va.28.3 na tyaajyaa(tyaj-) duuSitaa naarii na^asyaas tyaagas^vidhiiyate(vi-dhaa-) (c)/ Va.28.3 puSpa.kaalam upaasiita(upa-aas-) Rtu.kaalena zudhyati(zudh-) (c)// Va.28.4 striyas^pavitram atulam^na^etaas^duSyanti(duS-) karhi.cit (c)/ Va.28.4 maasi maasi rajas^hi^aasaam^duSkRtaani^apakarSati(apa-kRS-) (c)// Va.28.5 puurvam^striyas^surais^bhuktaas^soma.gandharva.vahnibhis^(c)/ Va.28.5 gacchanti(gam-) maanuSaan pazcaanaitaa duSyanti(duS-) dharmatas^(c)//{BSPS pazcaanaitaa}{F pazcaat. na. etaas.} Va.28.6 taasaam^somas^adadat(daa-)^zaucam^gandharvas^zikSitaam^giram (c)/ Va.28.6 agnis^ca sarva.medhyatvam^tasmaat^niskalmaSaas^striyas^(c)// Va.28.7 triiNi striyas^paatakaani loke dharma.vidas^vidus(vid-)^(c)/{BSPS striyas}{F striyaas} Va.28.7 bhartR.vadhas^bhruuNa.hatyaa svasya garbhasya paatanam (c)// Va.28.8 vatsas^prasravaNe medhyas^zakunis^phala.paatane (c)/ Va.28.8 striyas^ca rati.saMsarge zvaa mRga.grahaNe zucis^(c)// Va.28.9 aja.azvaas^mukhatas^medhyaas gaavas^medhyaas tu sarvatas^(c)//[Bhler seems to read: gaavo medhyaaz ca pRSThataH, also cf. Devala RRuoted in KK. zuddhi-kaaNDa p.176:1] Va.28.10 sarva.veda.pavitraaNi vakSyaami(vac-)^aham atas^param^(c)/ Va.28.10 yeSaam^japais^ca homais^ca puuyante(puu-) na^atra saMzayas^(c)// Va.28.11 aghamarSaNam^deva.kRtam^zuddhavatyas taratsamaas^(c)/ Va.28.11 kuuSmaaNDaani paavamaanyas^durgaasaavitris^eva ca (c)// Va.28.12 atiiSaGgaas^padastobhaas^saamaani vyaahRtiis tathaa (c)/ Va.28.12 bhaaruNDaani saamaani ca gaayatram^raivatam^tathaa (c)// Va.28.13 puruSa.vratam^ca bhaasam^ca tathaa deva.vrataani ca (c)/ Va.28.13 abliGgam^baarhaspatyam^tu vaac.suuktam^madhu.Rcas tathaa (c)// Va.28.14 zatarudriyam atharvaziras trisuparNam^mahaavratam (c)/ Va.28.14 go.suuktam^ca^azva.suuktam^ca zuddhaazuddhiiye saamanii (c)// Va.28.15 triiN aajyadohaani rathantaram^ca agnes^vratam^vaamadevyam^bRhat^ca (c)/ Va.28.15 etaani japtaani punanti(puu-) jantuunjaati.smaratvam^labhate(labh-) yadi^icchet(iS-) (c)// Va.28.16 agnes^apatyam^prathamam^suvarNam^bhuus^vaiSNavii suurya.sutaas^ca gaavas^(c)/ Va.28.16 taasaam anantam^phalam aznuviita(az-) yas^kaan.canam^gaam^ca mahiim^ca dadyaat(daa-) (c)// Va.28.17 uparundhanti(upa-rudh-) daataaram^gaus^azvas^kanakam^kSitis^(c)/ Va.28.17 a.zrotriyasya viprasya hastam^dRSTvaa(dRS-) niraakRtes^(c)// Va.28.18 vaizaakhyaam^paurNamaasyaam^tu braahmaNaan sapta paJca vaa (c)/ Va.28.18 tilaan kSaudreNa saMyuktaan kRSNaan vaa yadi vaa^itaraan (c)// Va.28.19 priiyataam(prii-)^dharma.raajaa^iti yat^vaa manasi vartate(vRt-) (c)/ Va.28.19 yaavat^jiiva.kRtam^paapam^tat.kSaNaat^eva nazyati(naz-) (c)// Va.28.20 suvarNa.naabham^kRtvaa(kR-) tu sa.khuram^kRSNa.maargajam (c)/ Va.28.20 tilais^pracchaadya(pra-chad-) yas^dadyaat(daa-) tasya puNya.phalam^zRNu(zru-) (c)// Va.28.21 sa.suvarNa.guhaa tena sa.zaila.vana.kaananaa (c)/ Va.28.21 catus.vaktraa bhavet(bhuu-)^dattaa pRthivii na^atra saMzayas^(c)// Va.28.22 kRSNa.ajine tilaan kRtvaa(kR-) hiraNyam^madhu.sarpiSii (c)/ Va.28.22 dadaati(daa-) yas tu vipraaya sarvam^tarati(tR-) duSkRtaam(c) iti // Va.28.22 sarvam^tarati(tR-) duSkRtam iti // Va.29.1 daanena sarvaan kaamaan avaapnoti(ava-aap-) // Va.29.2 cira.jiivitvam^brahmacaarii ruupavaan // Va.29.3 ahiMsii^upapadyate(uap-pad-) svargam // Va.29.4 agni.pravezaat^brahma.lokas^// Va.29.5 maunaat saubhaagyam // Va.29.6 naaga.adhipatis^udaka.vaasaat // Va.29.7 nirujas^kSiNa.koSas^// Va.29.8 toya.das^sarva.kaama.samRddhas^// Va.29.9 anna.pradaataa su.cakSus^smRtimaan // Va.29.10 medhaavii sarvatas^abhaya.daataa // Va.29.11 go.prayukte sarva.tiirtha.upasparzanam // Va.29.12 zayyaa.aasana.daanaat^antaHpura.adhipatyam // Va.29.13 chatra.daanaat^gRha.laabhas^// Va.29.14 gRha.pradas^nagaram aapnoti(aap-) // Va.29.15 upaanat.pradaataa yanam aasaadayate(aa-sad-) //{BSPS yanam}{E yaanam} Va.29.16 atha^api^udaaharanti(ud-aa-hR-) / Va.29.16 yat kim.cit kurute(kR-) paapam^puruSas^vRtti.karSitas^(c)/ Va.29.16 api go.carma.maatreNa bhuumi.daanena zudhyati(zudh-) (c)// Va.29.17 vipraaya^aacamana.artham^tu dadyaat(daa-) puurNa.kamaNDalum (c)/ Va.29.17 pretya(pra-i-) tRptim^paraam^praapya(pra-aap-) soma.pas^jaayate(jan-) punas^(c)// Va.29.18 anaDuhaam^sahasraaNaam^dattaanaam^dhuurya.vaahinaam (c)/ Va.29.18 su.paatre vidhivat.daanam^kanyaa.daanena tat samam (c)// Va.29.19 triiNi^aahur(ah-)^atidaanaani gaavas^pRthvii sarasvatii (c)/ Va.29.19 atidaanam^hi daanaanaam^vidyaa.daanam^tatas^adhikam (c)// Va.29.20 aatyantika.phala.pradam^mokSa.saMsaara.mocanam (c)/ Va.29.20 yas^an.asuuyus^imam^vidvaan(vid-) aacaaram anuvartate(anu-vRt-) (c)// Va.29.21 zrad.dadhaanas(dhaa-)^zucis^daantas^dhaarayet(dhR-)^zruNuyaat(zru-)^api (c)/ Va.29.21 vihaaya(vi-haa-) sarva.paapaani naaka.pRSThe mahiiyate(mah-).(c) iti // Va.29.21 naaka.pRSThe mahiiyate(mah-)^iti // Va.30.1 dharmam^carata(car-) maa^adharmam^satyam^vadata(vad-) maa^anRtam (c)/ Va.30.1 diirgham^pazyata(paz-) maa hrasvam^param^pazyata(paz-) maa^aparam (c)// Va.30.2 braahmaNas^bhavati(bhuu-)^agnis^// Va.30.3 agnis^vai braahmaNas^iti zrutes^// Va.30.4 tat^ca katham // Va.30.5 tatra sadas^braahmaNasya zariiram^vedis^saMkalpas^yajJas^pazus^aatmaa razanaa buddhis^sadas^mukham aahavaniiyam^naabhyaam udaras^agnis^gaarhapatyas^praaNas^adhvaryus^apaanas^hotaa vyaanas^brahmaa samaanas^udgaataa^aatmaa^indriyaaNi yajJa.paatraaNi yas^evam^vidvaan(vid-) indriyais^indriya.artham^juhoti(hu-)^iti^api ca -- kaaThake vijJaayate(vi-jJaa-) // Va.30.6 atha^api^udaaharanti(ud-aa-hR-) / Va.30.6 paati(paa-) traati(tR-) ca daataaram aatmaanam^ca^eva kilbiSaat (c)/ Va.30.6 veda.indhana.samRddheSu hutam^vipra.mukha.agniSu (c)// Va.30.7 na skandate(skand-) na vyathate(vyath-) na^enam adhyaapatet(adhi-aa-pat-)^ca yat (c)/ Va.30.7 variSTham agni.hotraat tu braahmaNasya mukhe hutam (c)// Va.30.8 dhyaana.agnis^satya.upacayanam^kSaanti.aahutis^sruvam^hriis^puroDaazam ahiMsaa saMtoSo (c)/{BSPS saMtoSo}{F saMtoSas.} Va.30.8 yuupas^kRcchram^bhuutebhyas^abhaya.daakSiNyam iti kRtvaa(kR-) kratu maanasam^yaati(yaa-) kSayam^budhas^(c)// Va.30.9 jiiryanti(jRR-) jiiryatas(jRR-)^kezaas^dantaas^jiiryanti(jRR-) jiiryatas(jRR-)^(c)/ Va.30.9 jiivana.aazaa dhana.aazaa ca jiiryatas(jRR-)^api na jiiryati(jRR-) (c)// Va.30.10 yaa dus.tyajaa dus.matibhis^yaa na jiiryati(jRR-) jiiryatas(jRR-)^(c)/ Va.30.10 yaa^asau praaNa.antikas^vyaadhis taam^tRSNaam^tyajatas(tyaj-)^sukham(c) iti // Va.30.11 namas^astu(as-) mitraavaruNayos^urvazii.aatmajaaya zatayaatave vasiSThaaya vasiSThaaya^iti // End of the Text