ViSNusmRti (ViS) Edited by V. Krishnamacharya. The Adyar Library Series, vol. 93 (in 2 parts). Madras: The Adyar Library and Research Center, 1964. Computerized by I. Shima, and collated by T. Hayashi for Ikari Project. Kyoto: Jinbunken (Kyoto University), August 1991. N.B. The Adyar Library edition is denoted by A. in square brackets for apparatus. The sign "\" indicates a verb. The negative prefix (a-/an-) is, as a rule, separated from the main part by a hyphen (e.g. a-मृत). ViS_1 ViS 1.01a/ ब्रह्म-रात्र्यां व्यतीतायां प्रबुद्धे पद्म-संभवे । ViS 1.01c/ विष्णुः सिसृक्षुर्\ भूतानि ज्ञात्वा\ भूमिं जल-अनुगाम् ॥ ViS 1.02a/ जल-क्रीडा-रुचि शुभं कल्प-आधिषु यथा पुरा । ViS 1.02c/ वाराहम् आस्थितो रूपम् उज्जहार\ वसुंधराम् ॥ ViS 1.03a/ वेद-पादो यूप-दंष्ट्रः क्रतु-दन्तश् चिती-मुखः । ViS 1.03c/ अग्नि-जिह्वो दर्भ-रोमा ब्रह्म-शीर्षो महा-तपाः ॥ ViS 1.04a/ अहो-रात्र-ईक्षणो दिव्यो वेद-अङ्ग-श्रुति-भूषणः । ViS 1.04c/ आज्य-नासः स्रुव-तुण्डः साम-घोष-स्वनो महान् ॥ ViS 1.05a/ धर्म-सत्य-मयः श्रीमान् क्रम-विक्रम-सत्कृतः । ViS 1.05c/ प्रायश्चित्त-महा-घोणः पशु-जानुर् महा-कृतिः ॥ ViS 1.06a/ उद्गात्र-अन्त्रो होम-लिङ्गो बीज-ओषधि-महा-फलः । ViS 1.06c/ वेद्य्-अन्तर-आत्मा मन्त्र-स्फिग्-विकृतः सोम-शोणितः । ViS 1.07a/ वेदि-स्कन्धो हविर् गन्धो हव्य-कव्य-आदि-वेग-वान् । ViS 1.07c/ प्राग्वंष-कायो द्युति-मान् नाना-दीक्षाभिर् अन्वितः ॥ ViS 1.08a/ दक्षिणा-हृदयो योग-महा-मन्त्र-मयो महान् । ViS 1.08c/ उपाकर्म-उष्ठ-रुचिरः प्रवर्ग्य-आवर्त-भूषणः ॥ ViS 1.09a/ नाना-च्छन्दो-गति-पथो गुह्य-उपनिषद्-आसनः । ViS 1.09c/ छाया-पत्नी-सहायो वै मणि-शृङ्ग iva^uditaH ॥ ViS 1.10a/ महीं सागर-पर्यन्तां स-शैल-वन-काननां । ViS 1.10c/ एक-अर्णव-जल-भ्रष्टाम् एक-अर्णव-गतः प्रभुः ॥ ViS 1.11a/ दंष्ट्र-अग्रेण समुद्धृत्य लोकानां हित-काम्यया । ViS 1.11c/ आदि-देवो महा-योगी चकार\ जगतीं पुनः ॥ ViS 1.12a/ एवं यज्ञ-वराहेण भूत्वा भूत-हित-अर्थिना । ViS 1.12c/ उद्धृता पृथिवी देवी रसातल-गता पुरा ॥ ViS 1.13a/ उद्धृत्य\ निश्चले स्थाने स्थापयित्वा\ तथा स्वके । ViS 1.13c/ यथा-स्थानं विभज्य\^आपस् तद्-गता मधुसूदनः ॥ ViS 1.14a/ सामुद्र्यश् च समुद्रेषु नादेयीश् च नदीषु च । ViS 1.14c/ पल्वलेषु च पाल्वल्यः सरःसु च सरो-भवाः ॥ ViS 1.15a/ पाताल-सप्तकं (चक्रे लोकानां सप्तकं तथा । ViS 1.15c/ द्वीपानाम् उदधीनां च स्थानानि विविधानि च ॥ ViS 1.16a/ स्थान-पालान् लोक-पालान् नदीः शैल-वनस्पतीन् । ViS 1.16c/ ऋषींश् च सप्त धर्म-ज्ञान् वेदान् स-अन्ङान् सुर-असुरान् ॥ ViS 1.17a/ पिशाच-उरग-गन्धर्व-यक्ष-राक्षस-मानुषान् । ViS 1.17c/ पशु-पक्षि-मृग-आद्यांश् च भूत-ग्रामं चतुर्-विधम् । ViS 1.17e/ मेघ-इन्द्र-चाप-शम्पा-आद्यान् यज्ञांश् च विविधांस् तथा ॥ ViS 1.18a/ एवं वराहो भगवान् कृत्वा\^इदं स-चर-अचरम् । ViS 1.18c/ जगज् जगाम\ लोकानाम् अविज्ञातां तदा गतिम् ॥ ViS 1.19a/ अविज्ञातां गतिं याते\ देव-देवे जनार्दने । ViS 1.19c/ वसुधा चिन्तयाम् आस\ का धृतिर् मे भविष्यति\ ॥ ViS 1.20a/ पृच्छामि\ कश्यपं गत्वा स मे (वक्ष्यत्य् a-संशयम् । ViS 1.20c/ मदीयां (वहते चिन्तां नित्यम् एव महा-मुनिः ॥ ViS 1.21a/ एवं सा निश्चयं कृत्वा देवी स्त्री-रूप-धारिणी । ViS 1.21c/ जगाम\ कश्यपं द्रष्टुं दृष्टवांस् तां च कश्यपः ॥ ViS 1.22a/ नील-पङ्क-ज-पत्र-अक्षीं शारद-इन्दु-निभ-आननाम् । ViS 1.22c/ अलि-संघाल-कां शुभ्रां बन्धु-जीवा-धरां शुभाम् ॥ ViS 1.23a/ सु-भ्रूं सु-सूक्ष्म-दशनां चारु-नासां नत-भ्रुवम् । ViS 1.23c/ कम्बु-कण्ठीं संहत-ऊरूं पीन-ऊरुजघन-स्थलाम् । ViS 1.24a/ विरेजतुः\ स्तनौ यस्याः समौ पीनौ निरन्तरौ । ViS 1.24c/ शक्र-इभ-कुम्भ-संकाशौ शात-कुम्भ-सम-द्युती ॥ ViS 1.25a/ मृणाल-कोमलौ बाहू करौ किसलय-उपमौ । ViS 1.25c/ रुक्म-स्तम्भ-निभाव् ऊरू गूढे श्लिष्टे च जानुनी ॥ ViS 1.26a/ जङ्घे विरोमे सु-समे पादाव् अति-मनो-रमौ । ViS 1.26c/ जघनं च घनं मध्यं यथा केसरिणः शिशोः ॥ ViS 1.27a/ प्रभा-युता नखास् ताम्रा रूपं सर्व-मनो-हरम् । ViS 1.27c/ कुर्वाणां वीक्षितैर् नित्यं नील-उत्पल-युता दिशः ॥ ViS 1.28a/ कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः । ViS 1.28c/ सु-सूक्ष्म-शुक्ल-वसनां रत्न-उत्तम-विभूषितां ॥ ViS 1.29a/ पद-न्यासैर् वसु-मतीं स-पद्माम् इव कुर्वतीं । ViS 1.29c/ रूप-यौवन-संपन्नां विनीत-वद् उपस्थिताम् ॥ ViS 1.30a/ समीपम् आगतां दृष्ट्वा pUjayitvaa^atha कश्यपः । ViS 1.30c/ उवाच\ तां वर-आरोहे विज्ञातं हृद्-गतं मया ॥ ViS 1.31a/ धरे तव विशाल-अक्षि गच्छ\ देवि जनार्दनम् । ViS 1.31c/ स ते वक्ष्यत्य् अशेषेण भाविनी ते यथा धृतिः ॥ ViS 1.32a/ क्षीर-उदे वसतिस् तस्य मया ज्ञाता शुभ-आनने । ViS 1.32c/ ध्यान-योगेन चार्व्-अङ्गि त्वद्-अर्थं तत्-प्रसादतः ॥ ViS 1.33a/ इत्य् एवम् उक्ता संपूज्य कश्यपं वसुधा ततः । ViS 1.33c/ प्रययौ\ केशवं द्रष्टुं क्षीर-उदम् अथ सागरम् ॥ ViS 1.34a/ सा ददर्श\^अमृत-निधिं चन्द्र-रश्मि-मनो-हरम् । ViS 1.34c/ पवन-क्षोभ-संजात-वीची-शत-समाकुलम् ॥ ViS 1.35a/ हिमवच्-छत-संकाशं भू-मण्डलम् iva^aparam ॥ ViS 1.35c/ वीची-हस्तैः प्रचलितैर् आह्वयानम् इव क्षितिम् ॥ ViS 1.36a/ तैर् एव शुक्लतां चन्द्रे विदधानम् iva^anizam । ViS 1.36c/ अन्तर-स्थेन हरिणा विगत-अशेष-कल्मषम् ॥ ViS 1.37a/ यस्मात् तस्माद् धारयन्तं सु-शुक्लां तनुम् ऊर्जिताम् । ViS 1.37c/ पाण्डुरं ख-गम-अगम्यम् अधो-भुवन-वर्तिनम् ॥ ViS 1.38a/ इन्द्र-नील-कडार-आढ्यं विपरीतम् iva^ambaram । ViS 1.38c/ फल-आवली-समुद्भूत-वन-संघम् iva^aacitam ॥ ViS 1.39a/ निर्मोकम् इव शेष-अहेर् विस्तीर्ण-अन्तम् अतीव हि । ViS 1.39c/ तं दृष्ट्वा तत्र मध्य-स्थं दडृशे\ केशव-आलयम् ॥ ViS 1.40a/ अनिर्देश्य-परीमाणम् अनिर्देश्य-ऋद्धि-संयुतम् । ViS 1.40c/ शेष-पर्यङ्क-गं तस्मिन् ददर्श\ मधु-सूदनम् ॥ ViS 1.41a/ शेष-अहि-फण-रत्न-अंशु-दुर्-विभाव्य-मुख-अम्बुजम् । ViS 1.41c/ शश-अङ्क-शत-संकाशं सूर्य-अयुत-सम-प्रभम् ॥ ViS 1.42a/ पीत-वास-सम-क्षोभ्यं सर्व-रत्न-विभूषितम् । [सवरत्न- इन् आ] ViS 1.42c/ mukuTena^arka-वर्णेन कुण्डलाभ्यां विराजितम् ॥ ViS 1.43a/ संवाह्यमान-अङ्घ्रि-युगं लक्ष्म्या कर-तलैः शुभैः । ViS 1.43c/ शरीर-धारिभिः शस्त्रैः सेव्यमानं समन्ततः ॥ ViS 1.44a/ तं दृष्ट्वा पुण्डरीक-अक्षं ववन्दे\ मधु-सूदनम् । ViS 1.44c/ जानुभ्याम् अवनिं गत्वा विज्ञापयति\ ca^apy अथ ॥ ViS 1.45a/ uddhRtaa^ahaM त्वया देव रसातल-तलं गता । ViS 1.45c/ स्व-स्थाने स्थापिता विष्णो लोकानां हित-काम्यया ॥ ViS 1.46a/ tatra^adhunaa हि देव-ईश का धृतिर् मे भविष्यति\ / ViS 1.46c/ एवम् उक्तस् तया देव्या देवो वचनम् अब्रवीत् ॥ ViS 1.47a/ वर्ण-आश्रम-आचार-रताः सन्तः शास्त्र-एक-तत्-पराः । ViS 1.47c/ त्वां धरे धारयिष्यन्ति\ तेषां त्वद्-भार आहितः ॥ ViS 1.48a/ एवम् उक्ता वसु-मती देव-देवम् अभाषत । ViS 1.48c/ वर्णानाम् आश्रमाणां च धर्मान् वद सनातन ॥ ViS 1.49a/ tvatto^aham श्रोतुम्\ इच्छामि\ त्वं हि मे परमा गतिः ॥ ViS 1.49c/ नमस् ते देव-देव-ईश देव-अरि-बल-सूदन ॥ ViS 1.50a/ नारायण जगन्-नाथ शङ्ख-चक्र-गदा-धर । ViS 1.50c/ पद्म-नाभ हृषीकेश महा-बल-पराक्रम ॥ ViS 1.51a/ अति-इन्द्रिय सु-दुष्-पार देव शार्ङ्ग-धनुर्-धर । ViS 1.51c/ वराह भीम गोविन्द पुराण पुरुष-उत्तम ॥ ViS 1.52a/ हिरण्य-केश विश्व-अक्ष यज्ञ-मूर्ते निर्-अञ्जन । ViS 1.52c/ क्षेत्र-क्षेत्र-ज्ञ-देव-ईश सलिल-अर्णव-शायक ॥ ViS 1.53a/ मन्त्र मन्त्र-vaha^acintya वेद-वेद-अङ्ग-विग्रह । ViS 1.53c/ jagato^asya समग्रस्य सृष्टि-संहार-कारक ॥ ViS 1.54a/ धर्म-अधर्म-ज्ञ धर्म-अङ्ग धर्म-योने वर-प्रद । ViS 1.54c/ विष्वक्-sena^amRta व्योम मधु-कैटभ-सूदन ॥ ViS 1.55a/ बृहतां bRMhaNa^ajJeya सर्व सर्व-अभय-प्रद । ViS 1.55c/ vareNya^anagha जीमूत जगन्-निर्माण-कारक ॥ ViS 1.56a/ आप्यायन अपां स्थान चैतन्य-आधार निष्क्रिय । ViS 1.56c/ सप्त-शीर्ष-अध्वर-गुरो पुराण-पुरुष-उत्तम ॥ ViS 1.57a/ dhruva^akSara सु-सूक्ष्म-ईश भक्त-वत्सल पावन । ViS 1.57c/ त्वं गतिः सर्व-देवानां त्वं गतिर् ब्रह्म-वादिनाम् ॥ ViS 1.58a/ तथा विदित-वेद्यानां गतिस् त्वं पुरुष-उत्तम । ViS 1.58c/ prapannaa^asmi\ जगन्-नाथ ध्रुवं वाचस्पतिं प्रभुम् ॥ ViS 1.59a/ सु-ब्रह्मण्यम् अन्-आधृष्यं वसु-षेणं वसु-प्रदम् । ViS 1.59c/ महा-योग-बल-उपेतं पृश्नि-गर्भं धृत-अर्चिषम् ॥ ViS 1.60a/ वासुदेवं महा-आत्मानं पुण्डरीक-अक्षं अच्युतम् । ViS 1.60c/ सुर-असुर-गुरुं देवं विभुं भूत-महा-ईश्वरम् ॥ ViS 1.61a/ एक-व्यूहं चतुर्-बाहुं जगत्-कारण-कारणम् । ViS 1.61c/ ब्रूहि\ मे भगवन् धर्मांश् चातुर्वर्ण्यस्य शाश्वतान् ॥ ViS 1.62a/ आश्रम-आचार-संयुक्तान् स-रहस्यान् स-संग्रहान् । ViS 1.62c/ एवम् उक्तस् तु देव-ईशः क्षोण्या क्षोणीम् अभाषत ॥ ViS 1.63a/ शृणु देवि धरे धर्मांश् चातुर्वर्ण्यस्य शाश्वतान् । ViS 1.63c/ आश्रम-आचार-संयुक्तान् स-रहस्यान् स-संग्रहान् ॥ ViS 1.64a/ ये तु त्वां धारयिष्यन्ति\ सन्तस् तेषां परायणान् । ViS 1.64c/ निषण्णा भव वाम-ऊरु kaaJcane^asmin वर-आसने ॥ ViS 1.65a/ सुख-आसीना निबोध त्वं धर्मान् निगदतो मम । ViS 1.65c/ शुश्रुवे\ वैष्णवान् धर्मान् सुख-आसीना धरा तदा ॥ ViS_2 ViS 2.01 ओम् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् ca^iti वर्णाश् चत्वारः ॥ ViS 2.02 तेषाम् आद्या द्वि-जातयस् त्रयः ॥ ViS 2.03 तेषां निषेक-आद्यः श्मशान-अन्तो मन्त्र-वत् क्रिया-समूहः ॥ ViS 2.04 तेषां च धर्माः ॥ ViS 2.05 braahmaNasya^adhyaapanam // ViS 2.06 क्षत्रियस्य शस्त्र-नित्यता ॥ ViS 2.07 वैश्यस्य पशु-पालनम् ॥ ViS 2.08 शूद्रस्य द्वि-जाति-शुश्रूषा ॥ ViS 2.09 द्विजानां यजन-अध्ययने ॥ ViS 2.10 atha^eteSaaM वृत्तयः ॥ ViS 2.11 ब्राह्मणस्य याजन-प्रतिग्रहौ ॥ ViS 2.12 क्षत्रियस्य क्षिति-त्राणम् ॥ ViS 2.13 कृषि-गो-रक्ष-वाणिज्य-कुसीद-योनि-पोषणानि वैश्यस्य ॥ ViS 2.14 शूद्रस्य सर्व-शिल्पानि ॥ ViS 2.15 आपद्य् अनन्तरा वृत्तिः ॥ ViS 2.16a/ क्षमा सत्यम् दमः शौचं दानम् इन्द्रिय-संयमः । ViS 2.16c/ अहिंसा गुरु-शुश्रूषा तीर्थ-अनुसरणं दया ॥ ViS 2.17a/ आर्जवं लोभ-शून्यत्वं देव-ब्राह्मण-पूजनम् । ViS 2.17c/ अन्-अभ्यसूया च तथा धर्मः सामान्य उच्यते\ ॥ ViS_3 ViS 3.01 अथ राज-धर्माः ॥ ViS 3.02 प्रजा-परिपालनम् ॥ ViS 3.03 वर्ण-आश्रमाणां स्वे स्वे धर्मे व्यवस्थापनम् ॥ ViS 3.04 राजा च जाङ्गलं पशव्यं सस्य-उपेतं देशम् आश्रयेत्\॥ ViS 3.05 वैश्य-शूद्र-प्रायं च ॥ ViS 3.06 तत्र धन्व-नृ-मही-वारि-वृक्ष-गिरि-दुर्गाणाम् अन्यतमं दुर्गम् आश्रयेत्\ ॥ ViS 3.07 तत्र-स्थश् च स्व-स्व-ग्राम-अधिपान् कुर्यात्\ ॥ ViS 3.08 दश-अध्यक्षान् ॥ ViS 3.09 शत-अध्यक्षान् ॥ ViS 3.10 देश-अध्यक्षांश् च ॥ ViS 3.11 ग्राम-दोषाणां ग्राम-अध्यक्षः परिहारं कुर्यात्\ ॥ ViS 3.12 a-शक्तो दश-ग्राम-अध्यक्षाय निवेदयेत्\ ॥ ViS 3.13 so^apy a-शक्तः शत-अध्यक्षाय ॥ ViS 3.14 so^apy a-शक्तो देश-अध्यक्षाय ॥ ViS 3.15 देश-adhyakSo^api सर्व-आत्मना दोषम् उच्छिन्द्यात्\ ॥ ViS 3.16 आकर-शुल्क-तर-नाग-वनेश्व् आप्तान् नियुञ्जीत\ ॥ ViS 3.17 धर्मिष्ठान् धर्म-कार्येषु ॥ ViS 3.18 निपुणान् अर्थ-कार्येषु ॥ ViS 3.19 शूरान् संग्राम-कर्मसु ॥ ViS 3.20 उग्रान् उग्रेषु ॥ ViS 3.21 षण्ढान् स्त्रीषु ॥ ViS 3.22 प्रजाभ्यो बल्य्-अर्थं संवत्सरेण धान्यतः षष्ठम् अंशम् आदद्यात्\ ॥ ViS 3.23 सर्व-सस्येभ्यश् च ॥ ViS 3.24 द्विकं शतं पशु-हिरण्येभ्यो वस्त्रेभ्यश् च ॥ ViS 3.25 मांस-मधु-घृत-ओषधि-गन्ध-पुष्प-मूल-फल-रस-दारु-पत्र-अजिन-मृद्-भाण्ड-अश्म-भाण्ड-वैदलेभ्यः षाष्ठ-भागं राजा ॥ ViS 3.26 ब्राह्मणेभ्यः कर-आदानं न कुर्यात्\ ॥ ViS 3.27 ते हि राज्ञो धर्म-कराः ॥ ViS 3.28 राजा च प्रजाभ्यः सु-कृत-दुष्-कृतेभ्यः षष्ठ-अंश-भाक् ॥ ViS 3.29 स्व-देश-पण्याच् च शुल्क-अंशं दशमम् आदद्यात्\ ॥ ViS 3.30 पर-देश-पण्याच् च विंशतितमम् ॥ ViS 3.31 शुल्क-स्थानाद् अपाक्रामन् सर्व-अपहारम् आप्नुयात्\ ॥ ViS 3.32 शिल्पिनः कर्म-जीविनश् च maasena^ekaM राज्ञः कर्म कुर्युः\ ॥ ViS 3.33 स्वाम्य्-अमात्य-दुर्ग-कोश-दण्ड-राष्ट्र-मित्राणि प्रकृतयः ॥ ViS 3.34 तद्-दूषकांश् च हन्यात्\ ॥ ViS 3.35 स्व-राष्ट्र-पर-राष्ट्रयोश् च चार-चक्षुः स्यात्\ ॥ ViS 3.36 साधूनां पूजनं कुर्यात्\ ॥ ViS 3.37 दुष्टांश् च हन्यात्\ ॥ ViS 3.38 शत्रु-मित्र-उदासीन-मध्यमेषु साम-भेद-दान-दण्डान् यथा-अर्हं यथाकालं प्रयुञ्जीत\ ॥ ViS 3.39 संधि-विग्रह-यान-आसन-संश्रय-द्वैधी-भावांश् च यथा-कालम् आश्रयेत्\ ॥ ViS 3.40 चैत्रे मार्गशीर्षे वा यात्रां यायात्\ ॥ ViS 3.41 परस्य व्यसने वा ॥ ViS 3.42 पर-देश-अवाप्तौ तद्-देश-धर्मान् na^ucchindyaat\ // ViS 3.43 pareNa^abhiyuktaz च सर्व-आत्मना स्व-राष्ट्रं गोपायेत्\ ॥ ViS 3.44 na^asti\ राज्ञां समरे तनु-त्याग-सदृशो धर्मः ॥ ViS 3.45 गो-ब्राह्मण-नृप-मित्र-धन-दार-जीवित-रक्षणात् ये हतास् ते स्वर्ग-लोक-भाजः ॥ ViS 3.46 वर्ण-संकर-रक्षण-अर्थं च ॥ ViS 3.47 राजा पर-पुर-अवाप्तौ तत्र तत्-कुलीनम् अभिषिञ्चेत्\ ॥ ViS 3.48 न राज-कुलम् उच्छिन्द्यात्\ ॥ ViS 3.49 anyatra^a-कुलीन-राज-कुलात् ॥ ViS 3.50 मृगया-अक्ष-स्त्री-पान-अभिरतिं परिहरेत्\ ॥ ViS 3.51 वाक्-पारुष्य-दण्ड-पारुष्ये च ॥ ViS 3.52 na^artha-दूषणं कुर्यात्\ ॥ ViS 3.53 आद्य-द्वाराणि na^ucchindyaat\ // ViS 3.54 na^apaatra-वर्षी स्यात्\ ॥ ViS 3.55 आकरेभ्यः सर्वम् आदद्यात्\ ॥ ViS 3.56 निधिं लब्ध्वा तद्-अर्धं ब्राह्मणेभ्यो दद्यात्\ ॥ ViS 3.57 द्वितीय्म् अर्धं कोशे प्रवेशयेत्\ ॥ ViS 3.58 निधिं ब्राह्मणो लब्ध्वा सर्वम् आदद्यात्\ ॥ ViS 3.59 क्षत्रियश् चतुर्थम् अंशं राज्ञे दद्यात्\, चतुर्थम् अंशं ब्राह्मणेभ्यः, अर्धम् आदद्यात्\ ॥ ViS 3.60 वैष्यस् तु चतुर्थम् अंशं राज्ञे दद्यात्\, braahmaNebhyo^ardhaM, चतुर्थम् अंशम् आदद्यात्\ ॥ ViS 3.61 शूद्रश् ca^avaaptaM द्वादशधा विभज्य पञ्च-अंशान् राज्ञे दद्यात्\, पञ्च-अंशान् ब्राह्मणेभ्यः, अंश-द्वयम् आदद्यात्\ ॥ ViS 3.62 a-निवेदित-विज्ञातस्य सर्वम् अपहरेत्\ ॥ ViS 3.63 स्व-निहिताद् राज्ञे ब्राह्मण-वर्जं द्वादशम् अंशं दद्युः\ ॥ ViS 3.64 पर-निहितं स्व-निहितम् इति ब्रुवंस् तत्-समं दण्डम् आवहेत्\ ॥ ViS 3.65 बाल-अनाथ-स्त्री-धनानि राजा परिपालयेत्\ ॥ ViS 3.66 चौर-हृतं धनम् अवाप्य सर्वम् एव सर्व-वर्णेभ्यो दद्यात्\ ॥ ViS 3.67 अन्-अवाप्य च स्व-कोशाद् एव दद्यात्\ ॥ ViS 3.68 शान्ति-स्वस्त्य्-अयन-उपायैर् दैव-उपघातान् प्रशमयेत्\ ॥ ViS 3.69 पर-चक्र-उपघातांश् च शस्त्र-नित्यतया ॥ ViS 3.70 वेद-इतिहास-धर्म-शास्त्र-अर्थ-कुशलं कुलीनम् अव्यङ्गं तपस्विनं पुरोहितं च वरयेत्\ ॥ ViS 3.71 शुचीन् अलुब्धान् अवहितान् शक्ति-संपन्नान् सर्व-अर्थेषु च सहायान् ॥ ViS 3.72 स्वयम् एव व्यवहारान् पश्येद्\ विद्वद्भिर् ब्राह्मणैः स-अर्धम् ॥ ViS 3.73 व्यवहार-दर्शने ब्राह्मणं वा नियुञ्ज्यात्\ ॥ ViS 3.74 जन्म-कर्म-व्रत-उपेताश् च राज्ञा सभा-सदः कार्याः, रिपौ मित्रे च ये समाः, काम-क्रोध-भय-लोभ-आदिभिः कार्य-अर्थभिर् अन्-आहार्याः ॥ ViS 3.75 राजा च सर्व-कार्येषु सांवत्सर-अधीनः स्यात्\ ॥ ViS 3.76 देव-ब्राह्मणान् सततम् एव पूजयेत्\ ॥ ViS 3.77 वृद्ध-सेवी भवेत् ॥ ViS 3.78 यज्ञ-याजी च ॥ ViS 3.79 न ca^asya विषये ब्राह्मणः क्षुधा-aarto^avasIdet\ // ViS 3.80 न ca^anyo^api सत्-कर्म-निरतः ॥ ViS 3.81 ब्राह्मणेभ्यश् च भुवं प्रतिपादयेत्\ / ViS 3.82 येषां च प्रतिपादयेत्\ तेषां स्व-वंश्यान् भुवः परिमाणं दान-च्छेद-उपवर्णनं च पटे ताम्रपट्टे वा लिखितं स्व-मुद्रा-अङ्कितं ca^aagaami-नृपति-विज्ञापन-अर्थं दद्यात्\ ॥ ViS 3.83 पर-दत्तां च भुवं na^apaharet\ ॥ ViS 3.84 ब्राह्मणेभ्यः सर्व-दायान् प्रयच्छेत्\ ॥ ViS 3.85 सर्वतस् त्व् आत्मानं गोपायेत्\ ॥ ViS 3.86 सु-दर्शनश् च स्यात्\ ॥ ViS 3.87 विष-घ्न-अगद-मन्त्र-धारी च ॥ ViS 3.88 na^a-परीक्षितम् उपयुञ्ज्यात्\ ॥ ViS 3.89 स्मित-पूर्व-अभिभाषी स्यात्\ ॥ ViS 3.90 वध्येष्व् अपि न भ्रुंकुटीम् आचरेत्\ ॥ ViS 3.91 अपराध-अनुरूपं च दण्डं दण्ड्येषु दापयेत्\ ॥ ViS 3.92 सम्यग्-दण्ड-प्रणयनं कुर्यात्\ ॥ ViS 3.93 द्वितीयम् अपराधं न स कस्य-चित् क्षमेत\ ॥ ViS 3.94 स्व-धर्मम् a-पालयन् na^adaNDyo naama^asti राज्ञाम् ॥ ViS 3.95a/ यत्र श्यामो लोहित-अक्षो दण्डश् चरति\ निर्भयः । ViS 3.95c/ प्रजास् तत्र विवर्धन्ते\ नेता चेत् साधु पश्यति\ ॥ ViS 3.96a/ स्व-राष्ट्रो न्याय-दण्डः स्याद्\ भृश-दण्डश् च शत्रुषु । ViS 3.96c/ सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षम-अन्वितः ॥ ViS 3.97a/ एवं-वृत्तस्य नृपतेः शिल-uJchena^api जीवतः । ViS 3.97c/ विस्तीर्यते यशो लोके तैल-बिन्दुर् iva^ambhasi ॥ ViS 3.98a/ प्रजा-सुखे सुखी राजा तद्-दुःखे यश् च दुःखितः । ViS 3.98c/ स कीर्ति-युक्तो loke^asmin प्रेत्य\ स्वर्गे महीयते\ ॥ ViS_4 ViS 4.01 जाल-स्थ-अर्क-मरीचि-गतं रजः त्रसरेणु-संज्ञकम् ॥ ViS 4.02 तद्-अष्टकं लिक्षा ॥ ViS 4.03 तत्-त्रयं राज-सर्षपः ॥ ViS 4.04 तत्-त्रयं गौर-सर्षपः ॥ ViS 4.05 तत्-षट्कं यवः ॥ ViS 4.06 तत्-त्रयं कृष्णलम् ॥ ViS 4.07 तत्-पञ्चकं माषः ॥ ViS 4.08 तद्-द्वादशकम् अक्ष-अर्धम् ॥ ViS 4.09 अक्ष-अर्धम् एव स-चतुर्-माषकं सुवर्णः ॥ ViS 4.10 चतुः-सुवर्णको निष्कः ॥ ViS 4.11 द्वे कृष्णले सम-धृते रूप्य-माषकः ॥ ViS 4.12 तत्-षोडशकं धरणम् ॥ ViS 4.13 ताम्र-कार्षिकः कार्षापणः ॥ ViS 4.14a/ पणानां द्वे शते स-अर्धे प्रथमः साहसः स्मृतः । ViS 4.14c/ मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एष ca^uttamaH ॥ ViS_5 ViS 5.01 अथ महा-पातकिनो ब्राह्मण-वर्जं सर्वे वध्याः ॥ ViS 5.02 न शारीरो ब्राह्मणस्य दण्डः ॥ ViS 5.03 स्व-देशात् ब्राह्मणं कृत-अङ्कं विवासयेत्\ ॥ ViS 5.04 तस्य च ब्रह्म-हत्यायाम् a-शिरस्-कं पुरुषं ललाटे कुर्यात्\ ॥ ViS 5.05 सुरा-ध्वजं सुरा-पाने ॥ ViS 5.06 श्व-पदं स्तेये ॥ ViS 5.07 भगं गुरु-तल्प-गमने ॥ ViS 5.08 anyatra^api वध्य-कर्मणि तिष्ठन्तं समग्र-धनम् अक्षतं विवासयेत्\ ॥ ViS 5.09 कूट-शासन-kartqMz च राजा हन्यात्\ ॥ ViS 5.10 कूट-लेख्य-कारांश् च ॥ ViS 5.11 गर-द-अग्नि-द-प्रसह्य-तस्करान् स्त्री-बाल-पुरुष-घातिनश् च ॥ ViS 5.12 ये च धान्यं दशभ्यः kumbhebhyo^adhikam अपहरेयुः\ ॥ ViS 5.13 धरिम-मेयानां शताद् अभ्यधिकम् ॥ ViS 5.14 ये ca^akulInaa राज्यम् अभिकामयेयुः\ ॥ ViS 5.15 सेतु-भेद-कांश् च ॥ ViS 5.16 प्रसह्य तस्कराणां ca^avakaaza-भक्त-प्रदांश् च ॥ ViS 5.17 अन्यत्र राज-a-शक्तेः ॥ ViS 5.18 स्त्रियम् a-शक्त-भर्तृ-कां तद्-अतिक्रमणीं च ॥ ViS 5.19 हीन-varNo^adhika-वर्णस्य yena^aGgena^aparaadhaM कुर्यात्\ तद् eva^asya शातयेत्\ ॥ ViS 5.20 एक-आसन-उपवेशी कट्यां कृत-अङ्को निर्वास्यः ॥ ViS 5.21 निष्ठीव्य\^ओष्ठ-द्वय-विहीनः कार्यः ॥ ViS 5.22 अवशर्धयिता च गुद-हीनः ॥ ViS 5.23 आक्रोशयिता च वि-जिह्वः ॥ ViS 5.24 दर्पेण धर्म-उपदेश-कारिणां राजा तप्तम् आसेचयेत्\ तैलम् आस्ये ॥ ViS 5.25 द्रोहेण च नाम-जाति-ग्रहणे दश-aGgulo^asya शङ्कुर् निखेयः ॥ ViS 5.26 श्रुत-देश-जाति-कर्मणाम् अन्यथा-वादी कार्शापण-शत-द्वयं दण्ड्यः ॥ ViS 5.27 काण-खञ्ज-आदीनां तथ्य-वाद्य् अपि कार्शापण-द्वयम् ॥ ViS 5.28 गुरून् आक्षिपन् कार्शापण-शत-द्वयम् ॥ ViS 5.29 परस्य पतनीय-आक्षेपे कृते tu^uttama-साहसम् ॥ ViS 5.30 उपपातक-युक्ते मध्यमम् ॥ ViS 5.31 त्रै-विद्य-वृद्धानां क्षेपे जाति-पूगानां च ॥ ViS 5.32 ग्राम-देशयोश् च प्रथम-साहसम् ॥ ViS 5.33 न्यङ्ग-ता-युक्ते क्षेपे कार्शापण-शतम् ॥ ViS 5.34 मातृ-युक्ते tu^uttamam ॥ ViS 5.35 सम-वर्ण-आक्रोशने द्वादश पणान् दण्ड्यः ॥ ViS 5.36 हीन-वर्ण-aakRozane षट् ॥ ViS 5.37 यथा-कालम् उत्तम-वर्ण-आक्षेपे तत्-प्रमाणो दण्डः ॥ ViS 5.38 त्रयो वा कार्षापणाः ॥ ViS 5.39 शुक्त-वाक्य-अभिधाने tv^evam एव ॥ ViS 5.40 पारजायी स-वर्णा-गमने tu^uttama-साहसं दण्ड्यः ॥ ViS 5.41 हीन-वर्णा-गमने मध्यमम् ॥ ViS 5.42 गो-गमने च ॥ ViS 5.43 अन्त्या-गमने वध्यः ॥ ViS 5.44 पशु-गमने कार्षापण-शतं दण्ड्यः ॥ ViS 5.45 दोषम् अन्-आख्याय\ कन्यां प्रयच्छंश् च ॥ ViS 5.46 तां च बिभृयात्\ ॥ ViS 5.47 a-दुष्टां दुष्टाम् इति ब्रुवन्न् उत्तम-साहसम् ॥ ViS 5.48 गज-अश्व-उष्ट्र-गो-घाती त्व् एक-कर-पादः कार्यः ॥ ViS 5.49 वि-मांस-विक्रयी च ॥ ViS 5.50 ग्राम्य-पशु-घाती कार्षापण-शतं दण्ड्यः ॥ ViS 5.51 पशु-स्वामिने तन्-मूल्यं दद्यात्\ ॥ ViS 5.52 आरण्य-पशु-घाती पञ्चाशतं कार्षापणान् ॥ ViS 5.53 पक्षि-घाती मत्स्य-घाती च दश कार्षापणान् ॥ ViS 5.54 कीट-उपघाती च कार्षापणम् ॥ ViS 5.55 फल-उपगम-द्रुम-च्छेदी tu^uttama-साहसम् ॥ ViS 5.56 पुष्प-उपगम-द्रुम-च्छेदी मध्यमम् ॥ ViS 5.57 वल्ली-गुल्म-लता-च्छेदी कार्षापण-शतम् ॥ ViS 5.58 तृण-च्छेद्य् एकम् ॥ ViS 5.59 सर्वे च तत्-स्वामिनां तद्-उत्पत्तिम् ॥ ViS 5.60 hastena^udgUrayitaa दश-कार्षापणम् ॥ ViS 5.61 पादेन विंशतिम् ॥ ViS 5.62 काष्ठेन प्रथम-साहसम् ॥ ViS 5.63 पाषाणेन मध्यमम् ॥ ViS 5.64 zastreNa^uttamam // ViS 5.65 पाद-केश-अंशुक-कर-लुञ्चने दश पणान् ॥ ViS 5.66 शोणितेन विना दुःखम् उत्पादयिता द्वात्रिंशत् पणान् ॥ ViS 5.67 सह शोणितेन चतुःषष्टिम् ॥ ViS 5.68 कर-पाद-दन्त-भङ्गे कर्ण-नासा-विकर्तने मध्यमम् ॥ ViS 5.69 चेष्टा-भोजन-वाग्-रोधे प्रहार-दाने च ॥ ViS 5.70 नेत्र-कंधरा-बाहु-सक्थ्य्-अंस-भङ्गे ca^uttamam ॥ ViS 5.71 उभय-नेत्र-भेदिनं राजा यावज् जीवं बन्धनान् न मुञ्चेत्\ ॥ ViS 5.72 तादृशम् एव वा कुर्यात्\ ॥ ViS 5.73 एकं बहूनां निघ्नतां प्रत्येकम् उक्ताद् दण्डाद् द्वि-गुणः ॥ ViS 5.74 उत्क्रोशन्तम् अन्-अभिधावतां तत्-समीप-वर्तिनां संसरतां च ॥ ViS 5.75 सर्वे च पुरुष-पीडा-करास् तद्-उत्थान-व्ययं दद्युः\ ॥ ViS 5.76 ग्राम्य-पशु-पीडा-कराश् च ॥ ViS 5.77 गो-^अश्व-उष्ट्र-गज-अपहार्य् एक-कर-पादः कार्यः ॥ ViS 5.78 अज-अव्य्-अपहार्य् एक-करश् च ॥ ViS 5.79 धान्य-अपहार्य् एकादश-गुणं दण्ड्यः ॥ ViS 5.80 सस्य-अपहारी च ॥ ViS 5.81 सुवर्ण-रजत-वस्त्राणां पञ्चाशतस् त्व् अभ्यधिकम् अपहरन् विकरः ॥ ViS 5.82 तद्-ऊनम् एकादश-गुणं दण्ड्यः ॥ ViS 5.83 सूत्र-कार्पास-गोमय-गुड-दधि-क्षीर-तक्र-तृण-लवण-मृद्-भस्म-पक्षि-मत्स्य-घृत-तैल-मांस-मधु-वैदल-वेणु-मृन्मय-लोह-भाण्डानाम् अपहर्ता मूल्यात् त्रि-गुणं दण्ड्यः ॥ ViS 5.84 पक्व-अन्नानां च ॥ ViS 5.85 पुष्प-हरित-गुल्म-वल्ली-लता-पर्णानाम् अपहरणे पञ्च-कृष्णलम् ॥ ViS 5.86 शाक-मूल-फलानां च ॥ ViS 5.87 रत्न-अपहार्य् उत्तम-साहसम् ॥ ViS 5.88 अन्-उक्त-द्रव्याणाम् अपहर्ता मूल्य-समम् ॥ ViS 5.89 स्तेनाः सर्वम् अपहृतं धनिकस्य दाप्याः ॥ ViS 5.90 ततस् तेषाम् अभिहित-दण्ड-प्रयोगः ॥ ViS 5.91 येषां देयः पन्थास् तेषाम् a-पथ-दायी कार्षापण-पञ्चविंशतिं दण्ड्यः ॥ ViS 5.92 आसन-arhasya^aasanam a-ददच् च ॥ ViS 5.93 पूजा-अर्हम् a-पूजयंश् च ॥ ViS 5.94 प्रातिवेश्य-ब्राह्मण-निमन्त्रण-अतिक्रमणे च ॥ ViS 5.95 निमन्त्रयित्वा\ भोजन-a-दायिनश् च ॥ ViS 5.96 निमन्त्रितस् tathaa^ity उक्त्वा\ ca^a-भुञ्जानः सुवर्ण-माषकम् ॥ ViS 5.97 निकेतयितुश् च द्वि-गुणम् अन्नम् ॥ ViS 5.98 अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् ॥ ViS 5.99 जात्य्-अपहारिणा शतम् ॥ ViS 5.100 सुरया वध्यः ॥ ViS 5.101 क्षत्रियं दूषयितुस् तद्-अर्धम् ॥ ViS 5.102 वैश्यं दूषयितुस् तद्-अर्धम् अपि ॥ ViS 5.103 शूद्रं दूषयितुः प्रथम-साहसम् ॥ ViS 5.104 a-स्पृश्यः काम-कारेण स्पृशन् स्पृश्यं त्रै-वर्णिकं वध्यः ॥ ViS 5.105 रजस्-वलां शिफाभिस् ताडयेत्\ ॥ ViS 5.106 पथ्य्-उद्यान-उदक-samIpe^apy अशुचि-कारी पण-शतम् ॥ ViS 5.107 तच् ca^apaasyaat\ ॥ ViS 5.108 गृह-भू-कुड्य-आद्य्-उपभेत्ता मध्यम-साहसम् ॥ ViS 5.109 तच् च योजयेत्\ ॥ ViS 5.110 गृहे पीडा-करं द्रव्यं प्रक्षिपन् पण-शतम् ॥ ViS 5.111 साधारण-अपलापी च ॥ ViS 5.112 preSitasya^a-प्रदाता च ॥ ViS 5.113 पितृ-पुत्र-आचार्य-याज्य-ऋत्विजाम् अन्योन्य-a-पतित-त्यागी च ॥ ViS 5.114 न च तान् जह्यात्\ ॥ ViS 5.115 शूद्र-प्रव्रजितानां दैवे पित्र्ये भोजकाश् च ॥ ViS 5.116 a-योग्य-कर्म-कारी च ॥ ViS 5.117 समुद्र-गृह-भेदकश् च ॥ ViS 5.118 a-नियुक्तः शपथ-कारी ॥ ViS 5.119 पशूनां पुंस्-त्व-उपघात-कारी ॥ ViS 5.120 पिता-पुत्र-विरोधे साक्षिणां दश-पणो दण्डः ॥ ViS 5.121 यस् तयोश् ca^antare स्यात्\ tasya^uttama-साहसः ॥ ViS 5.122 तुला-मान-कूट-कर्तुश् च ॥ ViS 5.123 तद्-a-कूटे कूट-वादिनश् च ॥ ViS 5.124 द्रव्याणां प्रतिरूप-विक्रयिकस्य च ॥ ViS 5.125 संभूय\ वणिजां पण्यम् अन्-argheNa^avarundhataam\ // ViS 5.126 प्रत्य्-एकं विक्रीणतां च ॥ ViS 5.127 गृहीत-मूल्यं यः पण्यं क्रेतुर् na^eva दद्यात्\, tasya^asau स-उदयं दाप्यः ॥ ViS 5.128 राज्ञा च पण-शतं दण्ड्यः ॥ ViS 5.129 क्रीतम् a-क्रीणतो या हानिः सा क्रेतुर् एव स्यात्\ ॥ ViS 5.130 राज-निषिद्धं विक्रीणतस् तद्-अपहारः ॥ ViS 5.131 तरिकः स्थल-जं शुल्कं गृह्णन् दश-पणान् दण्ड्यः ॥ ViS 5.132 ब्रह्मचारि-वानप्रस्थ-भिक्षु-गुर्विणी-तीर्थ-अनुसारिणां नाविकः शौल्किकः शुल्कम् आददानश् च ॥ ViS 5.133 तच् च तेषां दद्यात्\ ॥ ViS 5.134 द्यूते कूट-अक्ष-देविनां कर-च्छेदः ॥ ViS 5.135 उपधि-देविनां संदंश-च्छेदः ॥ ViS 5.136 ग्रन्थि-भेदकानां च ॥ ViS 5.137 उत्क्षेपकानां च कर-च्छेदः ॥ ViS 5.138 दिवा पशूनां वृक-आद्य्-उपघाते पाले त्व् अन्-आयति पाल-दोषः ॥ ViS 5.139 विनष्ट-पशु-मूल्यं च स्वामिने दद्यात्\ ॥ ViS 5.140 अन्-अनुज्ञातां दुहन् पञ्चविंशतिं कार्षापणान् ॥ ViS 5.141 महिषी चेत् सस्य-नाशं कुर्यात्\, तत्-पालस् त्व् अष्टौ माषान् दण्ड्यः ॥ ViS 5.142 a-पालायाः स्वामी ॥ ViS 5.143 अश्वस् tu^uSTro गर्दभो वा ॥ ViS 5.144 गौश् चेत् तद्-अर्धम् ॥ ViS 5.145 तद्-अर्धम् अज-अविकम् ॥ ViS 5.146 भक्षयित्वा\^उपविष्टेषु द्वि-गुणम् ॥ ViS 5.147 सर्वत्र स्वामिने विनष्ट-सस्य-मूल्यं च ॥ ViS 5.148 पथि ग्रामे विवीत-अन्ते न दोषः ॥ ViS 5.149 अन्-आवृते च ॥ ViS 5.150 अल्प-कालम् ॥ ViS 5.151 उत्सृष्ट-वृषभ-सूतिकानां च ॥ ViS 5.152 यस् tu^uttama-वर्णान् दास्ये नियोजयेत्\ tasya^uttama-साहसो दण्डः ॥ ViS 5.153 त्यक्त-प्रव्रज्यो राज्ञो दास्यं कुर्यात्\ ॥ ViS 5.154 भृतकश् ca^a-पूर्णे काले भृतिं त्यजन् सकलम् एव मूल्यं दद्यात्\ ॥ ViS 5.155 जाज्ञे च पण-शतं दद्यात्\ ॥ ViS 5.156 तद्-दोषेण यद् विनश्येत्\ तत् स्वामिने ॥ ViS 5.157 अन्यत्र दैव-उपघातात् ॥ ViS 5.158 स्वामी चेत् भृतकम् अपूर्णे काले जह्यात्\, तस्य सर्वम् एव मूल्यं दद्यात्\॥ ViS 5.159 पण-शतं च राजनि ॥ ViS 5.160 अन्यत्र भृतक-दोशात् ॥ ViS 5.161 यः कन्यां पूर्व-दत्ताम् अन्यस्मै दद्यात्\, स चौर-vac^zaasyaH ॥ ViS 5.162 वर-दोषं विना ॥ ViS 5.163 निर्-दोषां परित्यजन् ॥ ViS 5.164 पत्नीं च ॥ ViS 5.165 a-जानानः प्रकाशं यः पर-द्रव्यं क्रीणीयात्\, तत्र तस्य न दोषः ॥ ViS 5.166 स्वामी द्रव्यम् आप्नुयात्\ ॥ ViS 5.167 यद्य् a-प्रकाशं हीन-मूल्यं च क्रीणीयात्\, तदा क्रेता विक्रेता च चौर-vac^zaasyau ॥ ViS 5.168 गण-द्रव्य-अपहर्ता विवास्यः ॥ ViS 5.169 तत्-संविदं यश् च लङ्घयेत्\ ॥ ViS 5.170 निक्षेप-अपहार्य्-अर्थ-वृद्धि-सहितं धनं धनिकस्य दाप्यः ॥ ViS 5.171 राज्ञा चौर-vac^zaasyaH ॥ ViS 5.172 यश् ca^a-निक्षिप्तं निक्षिप्तम् इति ब्रूयात्\ ॥ ViS 5.173 सीमा-भेत्तारम् उत्तम-साहसं दण्डयित्वा\ पुनः सीमां कारयेत्\ ॥ ViS 5.174 जाति-भ्रंश-karasya^abhakSyasya भक्षयिता विवास्यः ॥ ViS 5.175 a-bhakSyasya^a-विक्रेयस्य विक्रयी देव-प्रतिमा-भेदकश् ca^uttama-साहसं दण्डनीयः ॥ ViS 5.176 भिषङ् मिथ्या-चरन्न् उत्तमेषु पुरुषेषु ॥ ViS 5.177 मध्यमेषु मध्यमम् ॥ ViS 5.178 तिर्यक्षु प्रथमम् ॥ ViS 5.179 pratizrutasya^a-प्रदायी तद् दापयित्वा\ प्रथम-साहसं दण्ड्यः ॥ ViS 5.180 कूट-साक्षिणां सर्व-स्व-अपहारः कार्यः ॥ ViS 5.181 उत्कोच-उपजीविनां सभ्यानां च ॥ ViS 5.182 गो-चर्म-मात्र-अधिकां भुवम् anyasya^aadhI-कृतां तस्माद् अनिर्मोच्य\^अन्यस्य यः प्रयच्छेत्\ स वध्यः ॥ ViS 5.183 ऊनां चेत् षोडश सुवर्णान् दण्ड्यः ॥ ViS 5.184a/ eko^aznIyaad\ यद् उत्पन्नं नरः संवत्सरं फलम् । ViS 5.184c/ गो-चर्म-मात्रा सा क्षोणी स्तोका वा यदि वा बहु ॥ ViS 5.185a/ ययोर् निक्षिप्त आधिस् तौ विवदेतां\ यदा नरौ । ViS 5.185c/ यस्य भुक्तिः फलं तस्य बलात् कारं विना कृता ॥ ViS 5.186a/ स-आगमेन तु भोगेन भुक्तं सम्यग् यदा तु यत् । ViS 5.186c/ आअहर्ता लभते\ तत्र na^apahaaryaM तु तत् क्व-चित् ॥ ViS 5.187a/ पित्रा भुक्तं तु यद् द्रव्यं भुक्त्य्-आचारेण धर्मतः । ViS 5.187c/ तस्मिन् प्रेते न vaacyo^asau भुक्त्या प्राप्तं हि तस्य तत् ॥ ViS 5.188a/ त्रिभिर् एव तु या भुक्ता पुरुषैर् भूर् यथा-विधि । ViS 5.188c/ लेख्य-abhaave^api तां तत्र चतुर्थः समवाप्नुयात्\ ॥ ViS 5.189a/ नखिनां शृङ्गिणां ca^eva दंष्ट्रिणाम् आततायिनाम् । ViS 5.189c/ हस्त्य्-अश्वानां tathaa^anyeSaaM वधे हन्ता न दोष-भाक् ॥ ViS 5.190a/ गुरुं वा बाल-वृद्धौ वा ब्राह्मणं वा बहु-श्रुतम् । ViS 5.190c/ आततायिनम् आयान्तं हन्याद्\ eva^a-विचारयन् ॥ ViS 5.191a/ na^aatataayi-वधे दोषो हन्तुर् भवति\ कश्-चन । ViS 5.191c/ प्रकाशं vaa^aprakaazaM वा मन्युस् तन् मन्युम् ऋच्छति\ ॥ ViS 5.192a/ उद्यत-असि-विष-अग्निं च शाप-उद्यत-करं तथा । ViS 5.192c/ आथर्वणेन हन्तारं पिशुनं ca^eva राजसु ॥ ViS 5.193a/ भार्या-अतिक्रमिणं ca^eva विद्यात्\ सप्त-आततायिनः । ViS 5.193c/ यशो-वित्त-हरान् अन्यान् आहुर्\ धर्म-अर्थ-हारकान् ॥ ViS 5.194a/ उद्देशतस् ते कथितो धरे दण्ड-विधिर् मया । ViS 5.194c/ सर्वेषाम् अपराधानां विस्तराद् अतिविस्तरः ॥ ViS 5.195a/ अपराधेषु ca^anyesu ज्ञात्वा\ जातिं धनं वयः । ViS 5.195c/ दण्डं प्रकल्पयेद्\ राजा संमन्त्र्य ब्राह्मणैः सह ॥ ViS 5.196a/ दण्ड्यं प्रमोचयन् दण्ड्याद् द्वि-गुणं दण्डम् आवहेत्\ / ViS 5.196c/ नियुक्तश् ca^apy a-दण्ड्यानां दण्ड-कारी नर-अधमः । ViS 5.197a/ यस्य चौरः pure na^asti\ na^anya-स्त्री-गो न दुष्ट-वाक् । ViS 5.197c/ न साहसिक-दण्ड-घ्नौ स राजा शक्र-लोक-भाक् ॥ ViS_6 ViS 6.01 atha^uttama-RNo^adhama-ऋणाद् यथा-दत्तम् अर्थं गृह्णीयात्\ ॥ ViS 6.02 द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्ण-अनुक्रमेण प्रतिमासम्॥ ViS 6.03 सर्वे वर्णा वा स्व-प्रतिपन्नां वृद्धिं दद्युः\ ॥ ViS 6.04 a-कृताम् अपि वत्सर-अतिक्रमेण यथा-विहितम् ॥ ViS 6.05 आध्य्-उपभोगे वृद्ध्य्-अभावः ॥ ViS 6.06 दैव-राज-उपघाताद् ऋते विनष्टम् आधिम् उत्तम-ऋणो दद्यात्\ ॥ ViS 6.07 अन्त-वृद्धौ प्रविष्टायाम् अपि ॥ ViS 6.08 न स्थावरम् आधिम् ऋते वचनात् ॥ ViS 6.09 गृहीत-धन-प्रवेश-अर्थम् एव यत् स्थावरं दत्तं तत् गृहीत-धन-प्रवेशे दद्यात्\ ॥ ViS 6.10 दीयमानं प्रयुक्तम् अर्थम् उत्तम-RNasya^agRhNatas ततः परं न वर्धते\ ॥ ViS 6.11 हिरण्यस्य परा वृद्धिर् द्वि-गुणा ॥ ViS 6.12 धान्यस्य त्रि-गुणा ॥ ViS 6.13 वस्त्रस्य चतुर्-गुणा ॥ ViS 6.14 rasasya^aSTa-गुणा ॥ ViS 6.15 संततिः स्त्री-पशूनाम् ॥ ViS 6.16 किण्व-कार्पास-सूत्र-चर्म-आयुध-इष्टका-अङ्गराणाम् अक्षया ॥ ViS 6.17 अनुक्तानां द्वि-गुणा ॥ ViS 6.18 प्रयुक्तम् अर्थं यथा कथं-चित् साधयन् न राज्ञो वाच्यः स्यात्\ ॥ ViS 6.19 साध्यमानश् चेद् राजानम् अभिगच्छेत्\ तत्-समं दण्ड्यः ॥ ViS 6.20 उत्तम-ऋणश् चेद् राजानम् इयात्\, तद्-vibhaavito^adhama-ऋणो राज्ञे धन-दश-भाग-संमितं दण्डं दद्यात्\ ॥ ViS 6.21 प्राप्त-अर्थश् ca^uttama-ऋणो विंशतितमम् अंशम् ॥ ViS 6.22 सर्व-अपलाप्य् एक-देश-vibhaaavito^api सर्वं दद्यात्\ ॥ ViS 6.23 तस्य च भावनास् तिस्रो भवन्ति\ लिखितं साक्षिणः समय-क्रिया च ॥ ViS 6.24 स-साक्षिकम् आप्तं स-साक्षिकम् एव दद्यात्\ ॥ ViS 6.25 लिख्त-अर्थे प्रविष्टे लिखितं पाटयेत्\ ॥ ViS 6.26 a-समग्र-दाने लेख्या-संनिधाने ca^uttama-ऋणः स्व-लिखितं दद्यात्\ ॥ ViS 6.27 धन-ग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्-पुत्र-पौत्रैर् धनं देयम् ॥ ViS 6.28 na^ataH परम् अनिच्छुभिः ॥ ViS 6.29 स-पुत्रस्य vaa^apy a-पुत्रस्य वा रिक्थ-ग्राही ऋणं दद्यात्\ ॥ ViS 6.30 निर्-धनस्य स्त्री-ग्राही ॥ ViS 6.31 न स्त्री पति-पुत्र-कृतम् ॥ ViS 6.32 न स्त्री-कृतं पति-पुत्रौ ॥ ViS 6.33 न पिता पुत्र-कृतम् ॥ ViS 6.34 a-विभक्तैः कृतम् ऋणं यस् तिष्ठेत्\ स दद्यात्\ ॥ ViS 6.35 पैतृकम् ऋणम् a-विभक्तानां bhraatqNaaM च ॥ ViS 6.36 विभक्ताश् च दाय-अनुरूपम् अंशम् ॥ ViS 6.37 गोप-शौण्डिक-शैलूष-रजक-व्याध-स्त्रीणां पतिर् दद्यात्\ ॥ ViS 6.38 वाक्-प्रतिपन्नं na^aadeyaM कस्य-चित् ॥ ViS 6.39 कुटुम्ब-अर्थे कृतं च ॥ ViS 6.40a/ यो गृहीत्वा\ ऋणं सर्वं श्वो दास्यामि\^इति सामकम् । ViS 6.40c/ न दद्याल्\ लोभतः पश्चात् तथा वृद्धिम् अवाप्नुयात्\ ॥ ViS 6.41a/ दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते\ / ViS 6 41c/ आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥ ViS 6.42a/ बहवश् चेत् प्रतिभुवो दद्युस्\ te^arthaM यथा-कृतम् । ViS 6 42c/ arthe^a-विशेषिते त्व् एषु धनिक-च्छन्दतः क्रिया ॥ ViS 6.43a/ यम् अर्थं प्रतिभूर् दद्याद्\ dhanikena^upapIDitaH / ViS 6 43c/ ऋणिकस् तं प्रतिभुवे द्वि-गुणं दातुम्\ अर्हति\ ॥ ViS_7 ViS 7.01 अथ लेख्यं त्रि-विधम् ॥ ViS 7.02 राज-साक्षिकं स-साक्षिकम् a-साक्षिकं च ॥ ViS 7.03 राज-अधिकरणे तन्-नियुक्त-काय-स्थ-कृतं तद्-अध्यक्ष-कर-चिह्नितं राज-साक्षिकम् ॥ ViS 7.04 यत्र क्व-चन येन केन-चिल् लिखितं साक्षिभिः स्व-हस्त-चिह्नितं स-साक्षिकम् ॥ ViS 7.05 स्व-हस्त-लिखितम् a-साक्षिकम् ॥ ViS 7.06 तत् बलात् कारितम् a-प्रमाणम् ॥ ViS 7.07 उपधि-कृतानि सर्वाण्य् एव ॥ ViS 7.08 दूषित-कर्म-दुष्ट-साक्ष्य्-अङ्कितं स-साक्षिकम् अपि ॥ ViS 7.09 तादृग्-विधेन लेखकेन लिखितं च ॥ ViS 7.10 स्त्री-बाल-a-स्वतन्त्र-मत्त-उन्मत्त-भीत-ताडित-कृतं च ॥ ViS 7.11 देश-आचार-अविरुद्धं व्यक्त-अधिकृत-लक्षणम् अलुप्त-प्रक्रम-अक्षरं प्रमाणम् ॥ ViS 7.12a/ वर्णैश् च तत्-कृतैश् चिह्नैः पत्रैर् एव च युक्तिभिः । ViS 7.12c/ संदिग्धं साधयेल्\ लेख्यं तद्-युक्ति-प्रतिरूपितैः ॥ ViS 7.13a/ yatra^RNI धनिको vaa^api साक्षी वा lekhako^api वा । ViS 7.13c/ म्रियते\ तत्र तल्-लेख्यं तत्-स्व-हस्तैः प्रसाधयेत्\ ॥ ViS_8 ViS 8.01 atha^a-साक्षिणः ॥ ViS 8.02 न राज-श्रोत्रिय-प्रव्रजित-कितव-तस्कर-पर-अधीन-स्त्री-बाल-साहसिक-अतिवृद्ध-मत्त-उन्मत-अभिशस्त-पतित-क्षुत्-तृष्णा-अर्त-व्यसनि-राग-अन्धाः ॥ ViS 8.03 रिपु-मित्र-अर्थ-संबन्धि-विकर्म-दृष्ट-दोष-सहायाश् च ॥ ViS 8.04 a-निर्दिष्टस् तु साक्षित्वे यश् ca^upetya\ ब्रूयात्\ ॥ ViS 8.05 एकश् ca^a-साक्षी ॥ ViS 8.06 स्तेय-साहस-वाग्-दण्ड-पारुष्य-संग्रहणेषु साक्षिणो न परीक्ष्याः ॥ ViS 8.07 अथ साक्षिणः ॥ ViS 8.08 कुल-जा वृत्त-वित्त-संपन्ना यज्वानस् तपस्विनः पुत्रिणो धर्म-ज्ञा अधीयानाः सत्य-वन्तस् त्रै-विद्य-वृद्धाश् च ॥ ViS 8.09 अभिहित-गुण-संपन्न उभय-अनुमत eko^api ॥ ViS 8.10 द्वयोर् विवदमानयोर् यस्य पूर्व-वादस् तस्य साक्षिणः प्रष्टव्याः ॥ ViS 8.11 आधर्यं कार्य-वशाद् यत्र पूर्व-पक्षस्य भवेत्\ तत्र prativaadino^api // ViS 8.12 उद्दिष्ट-साक्षिणि मृते देश-अन्तर-गते च तद्-अभिहित-श्रोतारः प्रमाणम् ॥ ViS 8.13 समक्ष-दर्शनात् साक्षी श्रवणाद् वा ॥ ViS 8.14 साक्षिणश् च सत्येन पूयन्ते\ ॥ ViS 8.15 वर्णिनां यत्र वधस् tatra^anRtena ॥ ViS 8.16 तत्-पावनाय कूश्माण्डीभिर् dvijo^agniM घृतेन जुहुयात्\ ॥ ViS 8.17 शूद्र एक-अहिकम् गो-दशकस्य ग्रासं दद्यात्\ ॥ ViS 8.18 स्वभाव-विकृतौ मुख-वर्ण-vinaaze^asaMbaddha-प्रलापे च कूट-साक्षिणं विद्यात्\ ॥ ViS 8.19 साक्षिणश् ca^aahUya\ आदित्य-उदये कृत-शपथान् पृच्छेत्\ ॥ ViS 8.20 ब्रूहि\^इति ब्राह्मणं पृच्छेत्\ ॥ ViS 8.21 सत्यं ब्रूहि\^इति राजन्यम् ॥ ViS 8.22 गो-बीज-काञ्चनैर् वैश्यम् ॥ ViS 8.23 सर्व-महा-पातकैस् तु शूद्रम् ॥ ViS 8.24 साक्षिणश् च श्रावयेत्\ ॥ ViS 8.25 ये महा-पातकिनां लोका ये ca^upapaatakinaaM ते कूट-साक्षिणाम् अपि ॥ ViS 8.26 जनन-मरण-अन्तरे कृत-सु-कृत-हानिश् च ॥ ViS 8.27 satyena^aadityas तपति\ ॥ ViS 8.28 सत्येन भाति\ चन्द्रमाः ॥ ViS 8.29 सत्येन वाति\ पवनः ॥ ViS 8.30 सत्येन भूर् धारयति\ ॥ ViS 8.31 satyena^apas तिष्ठन्ति\ ॥ ViS 8.32 satyena^agniH // ViS 8.33 खं च सत्येन ॥ ViS 8.34 सत्येन देवाः ॥ ViS 8.35 सत्येन यज्ञाः ॥ ViS 8.36a/ अश्वमेध-सहस्रं च सत्यं च तुलया धृतम् । ViS 8.36c/ अश्वमेध-सहस्राद् धि सत्यम् एव विशिष्यते\ ॥ ViS 8.37a/ jaananto^api हि ये साक्ष्ये तूष्णीं-भूता उदासते\ / ViS 8.37c/ ते कूट-साक्षिणां पापैस् तुल्या दण्डेन ca^apy अथ ॥ ViS 8.38a/ एवं हि साक्षिणः पृच्छेद्\ वर्ण-अनुक्रमतो नृपः ॥ [आ half श्लोक] ViS 8.39a/ yasya^UcuH\ साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्\ / ViS 8.39c/ अन्यथा वादिनो यस्य ध्रुवस् तस्य पराजयः ॥ ViS 8.40a/ बहु-त्वं प्रतिगृह्णीयात्\ साक्षि-द्वैधे नर-अधिपः । ViS 8.40c/ समेषु च गुण-उत्कृष्टान् गुणि-द्वैधे द्विज-उत्तमान् ॥ ViS 8.41a/ यस्मिन् यस्मिन् विवादे तु कूट-साक्ष्य् अन्-ऋतं वदेत्\ / ViS 8.41c/ तत्-तत्-कार्यं निवर्तेत\ कृतं ca^apy a-कृतं भवेत्\ ॥ ViS_9 ViS 9.01 अथ समय-क्रिया ॥ ViS 9.02 राज-द्रोह-साहसेषु यथा-कामम् ॥ ViS 9.03 निक्षेप-स्तेयेष्व् अर्थ-प्रमाणं ॥ ViS 9.04 सर्वेष्व् eva^artha-जातेषु मूल्यं कनकं कल्पयेत्\ ॥ ViS 9.05 तत्र कृष्णल-ऊने शूद्रं दूर्वा-करं शापयेत्\ ॥ ViS 9.06 द्वि-कृष्णल-ऊने तिल-करम् ॥ ViS 9.07 त्रि-कृष्णल-ऊने रजत-करम् ॥ ViS 9.08 चतुः-कृष्णल-ऊने सुवर्ण-करम् ॥ ViS 9.09 पञ्च-कृष्णलोने सीर-उद्धृत-मही-करम् ॥ ViS 9.10 सुवर्ण-अर्ध-ऊने कोशो देयः शूद्रस्य ॥ ViS 9.11 ततः परं यथा-अर्हं धट-अग्न्य्-उदक-विषाणाम् अन्यतमम् ॥ ViS 9.12 द्वि-guNe^arthe यथा-अभिहिताः समय-क्रिया वैश्यस्य ॥ ViS 9.13 त्रि-गुणे राजन्यस्य ॥ ViS 9.14 कोश-वर्जं चतुर्-गुणे ब्राह्मणस्य ॥ ViS 9.15 न ब्राह्मणस्य कोशं दद्यात्\ ॥ ViS 9.16 anyatra^aagaami-काल-समय-निबन्धन-क्रियातः ॥ ViS 9.17 कोश-स्थाने ब्राह्मणं सीत-उद्धृत-मही-करम् एव शापयेत्\ ॥ ViS 9.18 प्राग्-दृष्ट-दोषे svalpe^apy अर्थे दिव्यानाम् अन्यतमम् एव कारयेत्\ ॥ ViS 9.19 सत्सु विदितं सच् चरितं न महत्य् arthe^api ॥ ViS 9.20 अभियोक्ता वर्तयेच्\^शीर्षम् ॥ ViS 9.21 अभियुक्तश् च दिव्यं कुर्यात्\ ॥ ViS 9.22 राज-द्रोह-साहसेषु vinaa^api शीर्ष-वर्तनात् ॥ ViS 9.23 स्त्री-ब्राह्मण-विकला-समर्थ-रोगिणां तुला देया ॥ ViS 9.24 सा च न वाति वायौ ॥ ViS 9.25 न कुष्ठ्य्-a-समर्थ-लोह-काराणाम् अग्निर् देयः ॥ ViS 9.26 शरद्-ग्रीष्मयोश् च ॥ ViS 9.27 न कुष्ठि-पैत्तिक-ब्राह्मणानां विषं देयम् ॥ ViS 9.28 प्रावृषि च ॥ ViS 9.29 न श्लेष्म-व्याध्य्-अर्दितानां भीरूणां श्वास-कासिनाम् अम्बु-जीविनां ca^udakam ॥ ViS 9.30 हेमन्त-शिशिरयोश् च ॥ ViS 9.31 न नास्तिकेभ्यः कोशो देयः ॥ ViS 9.32 न देशे व्याधि-मरक-उपसृष्टे चे ॥ ViS 9.33a/ स-चैल-स्नातम् आहूय\ सूर्य-उदय उपोषितम् । ViS 9.33c/ कारयेत्\ सर्व-दिव्यानि देव-ब्राह्मण-संनिधौ ॥ ViS_10 ViS 10.01 अथ धटः ॥ ViS 10.02 चतुर्-हस्त-उच्छ्रितो द्वि-हस्त-आयतः ॥ ViS 10.03 तत्र सार-वृक्ष-उद्भवा पञ्च-हस्त-आयत-उभयतः-शिक्या तुला ॥ ViS 10.04 तां च सुवर्ण-कार-कांस्य-काअराणाम् अन्यतमो बिभृयात्\ ॥ ViS 10.05 तत्र ca^ekasmin शिक्ये पुरुषं दिव्य-कारिणम् आरोपयेत्\, द्वितीये प्रतिमानं शिला-आदि ॥ ViS 10.06 प्रतिमान-पुरुषौ समधृतौ सु-चिह्नितौ कृत्वा\ पुरुषम् अवतारयेत्\ ॥ ViS 10.07 धटं च समयेन गृह्णीयात्\ ॥ ViS 10.08 तुला-धारं च ॥ ViS 10.09a/ ब्रह्म-घ्नां ये स्मृता लोका ये लोकाः कूट-साक्षिणाम् । ViS 10.09c/ तुला-धारस्य ते लोकास् तुलां धारयतो मृषा ॥ ViS 10.10a/ धर्म-पर्याय-वचनैर् धट इत्य् अभिधीयसे\ / ViS 10.10c/ त्वम् एव धट जानीषे\ न विदुर्\ यानि मानुषाः ॥ ViS 10.11a/ व्यवहार-abhizasto^ayaM मानुषस् तोल्यते\ त्वयि । ViS 10.11c/ तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम्\ अर्हसि\ ॥ ViS 10.12a/ ततस् त्व् आरोपयेच्\^शिक्ये भूय eva^atha तं नरम् । ViS 10.12c/ तुलितो यदि वर्धेत\ ततः शुद्धः स धर्मतः ॥ ViS 10.13a/ शिक्य-च्छेद-अक्ष-भङ्गेषु भूयस् त्व् आरोपयेन्\ नरम् । ViS 10.13c/ एवं निःसंशयं ज्ञानं यतो भवति\ निर्णयः ॥ ViS_11 ViS 11.01 atha^agniH // ViS 11.02 षोडश-अङ्गुलं तावद् अन्तरं मण्डल-सप्तकं कुर्यात्\ ॥ ViS 11.03 ततः प्राङ्-मुखस्य प्रसारित-भुज-द्वयस्य सप्त-अश्वत्थ-पत्राणि करयोर् दद्यात्\ ॥ ViS 11.04 तानि च कर-द्वय-सहितानि सूत्रेण वेष्टयेत्\ ॥ ViS 11.05 ततस् tatra^agni-वर्णं लोह-पिण्डं पञ्चाशत्-पलिकं समं न्यसेत्\ ॥ ViS 11.06 तम् आदाय\ न-अति-द्रुतं न-अति-विलम्बितं मण्डलेषु पाद-न्यासं कुर्वन् व्रजेत्\ ॥ ViS 11.07 ततः सप्तमं मण्डलम् अतीत्य\ भूमौ लोह-पिण्डं जह्यात्\ ॥ ViS 11.08a/ यो हस्तयोः क्व-चिद् दग्धस् तम् a-शुद्धं विनिर्दिषेत्\ / ViS 11.08c/ न दग्धः सर्वथा यस् तु स विशुद्धो भवेन्\ नरः ॥ ViS 11.09a/ भयाद् वा पातयेद्\ यस् तु दग्धो वा न विभाव्यते\ / ViS 11.09c/ पुनस् तं हारयेल्\ लोहं samayasya^avizodhanaat // ViS 11.10a/ करौ विमृदित-व्रीहेस् tasya^aadaav एव लक्षयेत्\ / ViS 11.10c/ अभिमन्त्र्य\^अस्य करयोर् लोह-पिण्डं ततो न्यसेत्\ ॥ ViS 11.11a/ त्वम् अग्ने सर्व-भूतानाम् अन्तश् चरसि\ साक्षिवत् । ViS 11.11c/ त्वम् eva^agne विजानीषे\ न विदुर्\ यानि मानवाः ॥ ViS 11.12a/ व्यवहार-abhizasto^ayaM मानुषः शुद्धिम् इच्छति\ / ViS 11.12c/ तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम्\ अर्हसि\ ॥ ViS_12 ViS 12.01 atha^udakam // ViS 12.02 पङ्क-शैवाल-दुष्ट-ग्राह-मत्स्य-जलौका-आदि-varjite^ambhasi // ViS 12.03 तत्र ...-नाभि-magnasya^a-रोग-द्वेषिणः puruSasya^anyasya जानुनी गृहीत्वा\^अभिमन्त्रितम् अम्भः प्रविशेत्\ ॥ ViS 12.04 तत्-सम-कालं च न-अति-क्रूर-मृदुना धनुषा puruSo^aparaH शर-क्षेपं कुर्यात्\ ॥ ViS 12.05 तं ca^aparaH पुरुषो जवेन शरम् आनयेत्\ ॥ ViS 12.06a/ तन्-मध्ये यो न दृश्येत\ स शुद्धः परिकीर्तितः । ViS 12.06c/ अन्यथा ह्य् अविशुद्धः स्याद्\ एक-aGgasya^api दर्शने ॥ ViS 12.07a/ त्वम् अम्भः सर्व-भूतानाम् अन्तश् चरसि\ साक्षि-वत् । ViS 12.07c/ त्वम् eva^ambho विजानीषे\ न विदुर् यानि मानुषाः ॥ ViS 12.08a/ व्यवहार-abhizato^ayaM मानुषस् त्वयि मज्जति\ ॥ ViS 12.08c/ तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम्\ अर्हसि\ ॥ ViS_13 ViS 13.01 अथ विषम् ॥ ViS 13.02 विषान्य् a-देयानि सार्वाणि ॥ ViS 13.03 ऋते हिम-अचल-उद्भवात् शार्ङ्गात् ॥ ViS 13.04 तस्य च यव-सप्तकं घृत-प्लुतम् अभिशस्ताय दद्यात्\ ॥ ViS 13.05a/ विषं वेग-क्लम-अपेतं सुखेन यदि जीर्यते\ / ViS 13.05c/ विशुद्धं तम् इति ज्ञात्वा\ दिवस-अन्ते विसर्जयेत्\ ॥ ViS 13.06a/ विष-त्वाद् विषम-त्वाच् च क्रूरं त्वं सर्व-देहिनाम् । ViS 13.06c/ त्वम् एव विष जानीषे\ न विदुर्\ यानि मानुषाः ॥ ViS 13.07a/ व्यवहार-abhizasto^ayaM मानुषः शुद्धिम् इच्छति\ / ViS 13.07c/ तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम्\ अर्हसि\ ॥ ViS_14 ViS 14.01 अथ कोशः ॥ ViS 14.02 उग्रान् देवान् समभ्यर्च्य\ तत्-स्नान-उदकात् प्रसृति-त्रयं पिबेत्\ ॥ ViS 14.03 इदं मया न कृतम् इति वदन् स्थापित-देवता-अभिमुखः ॥ ViS 14.04a/ यस्य पश्येद्\ द्वि-सप्त-अहात् त्रि-सप्त-अहाद् atha^api वा । ViS 14.04c/ rogo^agnir ज्ञाति-मरणं राज-आतङ्कं atha^api वा ॥ ViS 14.05a/ तम् अशुद्धं विजानीयात्\ तथा शुद्धं विपर्यये । ViS 14.05c/ दिव्ये च शुद्धं पुरुषं सत् कुर्याद्\ धार्मिको नृपः ॥ ViS_15 ViS 15.01 अथ द्वादश पुत्रा भवन्ति\ ॥ ViS 15.02 स्व-क्षेत्रे संस्कृतायाम् उत्पादितः स्वयम् औरसः प्रथमः ॥ ViS 15.03 नियुक्तायां स-piNDena^uttama-वर्णेन vaa^utpaaditaH क्षेत्र-जो द्वितीयः ॥ ViS 15.04 पुत्रीका-पुत्रस् तृतीयः ॥ ViS 15.05 यस् त्व् अस्याः पुत्रः स मे पुत्रो भवेद्\ इति या पित्रा दत्ता सा पुत्रिका ॥ ViS 15.06 पुत्रिका-विधिं vinaa^api प्रतिपादिता भ्रातृ-विहीना putrikaa^eva ॥ ViS 15.07 पौनर्भवश् चतुर्थः ॥ ViS 15.08 अक्षता भूयः संस्कृता पुनर्-भूः ॥ ViS 15.09 भूयस् त्व् a-saMskRtaa^api पर-पूर्वा ॥ ViS 15.10 कानीनः पञ्चमः ॥ ViS 15.11 पितृ-गृहे a-saMskRtayaa^eva^utpaaditaH // ViS 15.12 स च पाणि-ग्राहस्य ॥ ViS 15.13 गृहे च गूढ-उत्पन्नः षष्ठः ॥ ViS 15.14 yasya talpa-jas tasya^asau // ViS 15.15 सहोढः सप्तमः ॥ ViS 15.16 या गर्भिणी संस्क्रियते\ तस्याः पुत्रः ॥ ViS 15.17 स च पाणि-ग्राहस्य ॥ ViS 15.18 दत्तकश् ca^aSTamaH ॥ ViS 15.19 स च माता-पितृभ्यां यस्य दत्तः ॥ ViS 15.20 क्रीतश् च नवमः ॥ ViS 15.21 स च येन क्रीतः ॥ ViS 15.22 स्वयम् उपगतो दशमः ॥ ViS 15.23 स च yasya^upagataH // ViS 15.24 अपविद्धस् त्व् एकादशः ॥ ViS 15.25 पित्रा मात्रा च परित्यक्तः ॥ ViS 15.26 स च येन गृहीतः ॥ ViS 15.27 यत्र क्व-cana^utpaaditaz च द्वादशः ॥ ViS 15.28 एतेषां पूर्वः पूर्वः श्रेयान् ॥ ViS 15.29 स एव दाय-हरः ॥ ViS 15.30 स ca^anyaan बिभृयात्\ ॥ ViS 15.31 अन्-ऊढानां स्व-वित्त-अनुरूपेण संस्कारं कुर्यात्\ ॥ ViS 15.32 पतित-क्लीब-a-चिकित्स्य-रोग-विकलास् त्व् a-भाग-हारिणः ॥ ViS 15.33 रिक्थ-ग्राहिभिस् ते भर्तव्याः ॥ ViS 15.34 तेषां ca^aurasaaH पुत्रा भाग-हारिणः ॥ ViS 15.35 न तु पतितस्य ॥ ViS 15.36 पतनीये कर्मणि कृते त्व् अनन्तर-उत्पन्नाः ॥ ViS 15.37 प्रतिलोमासु स्त्रीषु ca^utpannaaz ca^a-भागिनः ॥ ViS 15.38 तत्-पुत्राः paitaamahe^apy अर्थे ॥ ViS 15.39 अंश-ग्राहिभिस् ते भरणीयाः ॥ ViS 15.40 यश् ca^artha-हरः स पिण्ड-दायी ॥ ViS 15.41 एक-ऊढानाम् अप्य् एकस्याः पुत्रः सर्वासां पुत्र एव ॥ ViS 15.42 bhraatqNaam एक-जातानां च ॥ ViS 15.43 पुत्रः पितृ-वित्त-a-laabhe^api पिण्डं दद्यात्\ ॥ ViS 15.44a/ पुन्-नाम्नो नरकाद् यस्मात् पितरं त्रायते\ सुतः । ViS 15.44c/ तस्मात् पुत्त्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥ ViS 15.45a/ ऋणम् अस्मिन् संनयत्य्\ अमृत-त्वं च गच्छति\ / ViS 15.45c/ पिता पुत्रस्य जातस्य पश्येच्\ चेज् जीवतो मुखम् ॥ ViS 15.46a/ पुत्रेण लोकान् जयति\ pautreNa^anantyam अश्नुते\ / ViS 15.46c/ अथ पुत्रस्य पौत्रेण bradhnasya^aapnoti\ विष्टपम् ॥ ViS 15.47a/ पौत्र-दौहित्रयोर् लोके विशेषो na^upapadyate\ / ViS 15.47c/ dauhitro^api hy a-पुत्रं तं संतारयति\ पौत्र-वत् ॥ ViS_16 ViS 16.01 समान-वर्णासु पुत्राः स-वर्णा भवन्ति\ ॥ ViS 16.02 अनुलोमासु मातृ-स-वर्णाः ॥ ViS 16.03 प्रतिलोमास्व् आर्य-विगर्हिताः ॥ ViS 16.04 तत्र वैश्या-पुत्रः zUdreNa^aayogavaH // ViS 16.05 पुल्कस-मागधौ क्षत्रिया-पुत्रौ वैश्य-शूद्राभ्याम् ॥ ViS 16.06 चण्डाल-वैदेहक-सूताश् च ब्राह्मणी-पुत्राः शूद्र-विट्-क्षत्रियैः ॥ ViS 16.07 संकर-संकराश् ca^a-संख्येयाः ॥ ViS 16.08 रङ्ग-अवतरणम् आयोगवानाम् ॥ ViS 16.09 व्याध-ता पुल्कसानाम् ॥ ViS 16.10 स्तुति-क्रिया मागधानाम् ॥ ViS 16.11 वध्य-घाति-त्वं चण्डालानाम् ॥ ViS 16.12 स्त्री-रक्सा तज्-जीवनं च वैदेहकानाम् ॥ ViS 16.13 अश्व-सारथ्यं सूतानाम् ॥ ViS 16.14 चण्डालानां बहिर् ग्राम-निवसनं मृत-चैल-धारणम् इति विशेषः ॥ ViS 16.15 सर्वेषां च समान-जातिभिर् विवाहः ॥ ViS 16.16 स्व-पितृ-वित्त-अनुहरणं च ॥ ViS 16.17a/ संकरे जातयस् त्व् एताः पितृ-मातृ-प्रदर्शिताः । ViS 16.17c/ प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्व-कर्मभिः ॥ ViS 16.18a/ ब्राह्मण-अर्थे गव-अर्थे वा देह-tyaago^an-उपस्कृतः । ViS 16.18c/ स्त्री-बाल-आद्य्-अवपत्तौ च बाह्यानां सिद्धि-कारणम् ॥ ViS_17 ViS 17.01 पिता चेत् पुत्रान् विभजेत्\ तस्य स्व-इच्छा स्वयम् upaarjite^arthe // ViS 17.02 पैतामहे त्व् अर्थे पितृ-पुत्रयोस् तुल्यं स्वामि-त्वम् ॥ ViS 17.03 पितृ-विभक्ता विभाग-अनन्तर-उत्पन्नस्य भागं दद्युः\ ॥ ViS 17.04 a-पुत्र-धनं पत्न्य्-अभिगामि ॥ ViS 17.05 तद्-अभावे दुहितृ-गामि ॥ ViS 17.06 तद्-अभावे पितृ-गामि ॥ ViS 17.07 तद्-अभावे मातृ-गामि ॥ ViS 17.08 तद्-अभावे भ्रातृ-गामि ॥ ViS 17.09 तद्-अभावे भ्रातृ-पुत्र-गामि ॥ ViS 17.10 तद्-अभावे बन्धु-गामि ॥ ViS 17.11 तद्-अभावे स-कुल्य-गामि ॥ ViS 17.12 तद्-अभावे सह-अध्यायि-गामि ॥ ViS 17.13 तद्-अभावे ब्राह्मण-धन-वर्जं राज-गामि ॥ ViS 17.14 ब्राह्मण-अर्थो ब्राह्मणानाम् ॥ ViS 17.15 वानप्रस्थ-धनम् आचार्यो गृह्णीयात्\ ॥ ViS 17.16 शिष्यो वा ॥ ViS 17.17a/ संसृष्टिनस् तु संसृष्टी स-उदरस्य तु स-उदरः । ViS 17.17c/ दद्याद्\ अपहरेच्\ ca^aMzaM जातस्य च मृतस्य च ॥ ViS 17.18 पितृ-मातृ-सुत-भ्रातृ-दत्तम्, अध्यग्न्य्-उपागतम्, आधिवेदनिकं, बन्धु-दत्तं, शुल्कम्, अन्वाधेयकम् इति स्त्री-धनम् ॥ ViS 17.19 ब्राह्म-आदिषु चतुर्षु विवाहेष्व् a-प्रजायाम् अतीतायां तद्-भर्तुः ॥ ViS 17.20 शेषेषु च पिता हरेत्\ ॥ ViS 17.21 सर्वेष्व् एव प्रसूतायां यद्-धनं तत् दुहितृ-गामि ॥ ViS 17.22a/ पत्यौ जीवति\ यः स्त्रीभिर् अलं-कारो धृतो भवेत्\ / ViS 17.22c/ न तं भजेरन्\ दाया-दा भजमानाः पतन्ति\ ते ॥ ViS 17.23a/ अनेक-पितृकाणां तु pitRto^aMza-प्रकल्पना । ViS 17.23c/ यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत\ na^itaraH ॥ ViS_18 ViS 18.01 ब्राह्मणस्य चतुर्षु वर्णेषु चेत् पुत्रा भवेयुः\, ते पैतृकं रिक्थं दशधा विभजेयुः\ ॥ ViS 18.02 तत्र ब्राह्मणी-पुत्रश् caturo^aMzaan आदद्यात्\ ॥ ViS 18.03 क्षत्रिया-पुत्रस् त्रीन् ॥ ViS 18.04 द्वाव् अंशौ वैश्या-पुत्रः ॥ ViS 18.05 शूद्रा-पुत्रस् त्व् एकम् ॥ ViS 18.06 अथ चेत् शूद्र-वर्जं ब्राह्मणस्य पुत्र-त्रयं भवेत्\, तदा तद्-धनं नवधा विभजेयुः\ ॥ ViS 18.07 वर्न-अनुक्रमेण चतुस्-त्रि-द्वि-भागी-कृतान् अंशान् आदद्युः\ ॥ ViS 18.08 वैश्य-वर्जम् अष्टधा कृतं चतुरस् त्रीन् एकं ca^aadadyuH\ ॥ ViS 18.09 क्षत्रिय-वर्जम् सप्तधा कृतं चतुरो द्वाव् एकं च ॥ ViS 18.10 ब्राह्मण-वर्जं षड्धा कृतं त्रीन् द्वाव् एकं च ॥ ViS 18.11 क्षत्रियस्य क्षत्रिया-वैश्या-शूद्रा-पुत्रेष्व् अयम् एव विभागः ॥ ViS 18.12 अथ ब्राह्मणस्य ब्राह्मण-क्षत्रियौ पुत्रौ स्यातां\, तदा सप्तधा कृताद् धनाद् ब्राह्मणश् caturo^aMzaan आदद्यात्\ ॥ ViS 18.13 त्रीन् राजन्यः ॥ ViS 18.14 अथ ब्राह्मणस्य ब्राह्मण-वैश्यौ, तदा षड्धा विभक्तस्य caturo^aMzaan ब्राह्मणस् त्व् आदद्यात्\ ॥ ViS 18.15 द्वाव् अंशौ वैश्यः ॥ ViS 18.16 अथ ब्राह्मणस्य ब्राह्मण-शूद्रौ पुत्रौ स्यातां\, तदा तद्-धनम् पञ्चधा विभजेयाताम्\ ॥ ViS 18.17 caturo^aMzaan ब्राह्मणस् त्व् आदद्यात्\ ॥ ViS 18.18 एकं शूद्रः ॥ ViS 18.19 अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रिय-वैश्यौ पुत्रौ स्यातां\, तदा तद्-धनं पञ्चधा विभजेयाताम्\ ॥ ViS 18.20 त्रीन् अंशान् क्षत्रियस् त्व् आदद्यात्\ ॥ ViS 18.21 द्वाव् अंशौ वैश्यः ॥ ViS 18.22 अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रिय-शूद्रौ पुत्रौ स्यातां\, तदा तद्-धनं चतुर्धा विभजेयाताम्\ ॥ ViS 18.23 त्रीन् अंशान् क्षत्रियस् त्व् आदद्यात्\ ॥ ViS 18.24 एकं शूद्रः ॥ ViS 18.25 अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्य-शूद्रौ पुत्रौ स्यातां\, तदा तद्-धनं त्रिधा विभजेयाताम्\ ॥ ViS 18.26 द्वाव् अंशौ वैश्यस् त्व् आदद्यात्\ ॥ ViS 18.27 एकं शूद्रः ॥ ViS 18.28 atha^eka-पुत्रा ब्राह्मणस्य ब्राह्मण-क्षत्रिय-वैश्याः सर्व-हराः ॥ ViS 18.29 क्षत्रियस्य राजन्य-वैश्यौ ॥ ViS 18.30 वैश्यस्य वैश्यः ॥ ViS 18.31 शूद्रः शूद्रस्य ॥ ViS 18.32 द्वि-जातीनां शूद्रस् त्व् एकः putro^ardha-हरः ॥ ViS 18.33 a-पुत्र-रिक्थस्य या गतिः, saa^atra^ardhasya द्वितीयस्य ॥ ViS 18.34 मातरः पुत्र-भाग-अनुसारेण भाग-अपहारिण्यः ॥ ViS 18.35 अन्-ऊढाश् च दुहितरः ॥ ViS 18.36 समान-वर्णाः पुत्राः समान् अंशान् आदद्युः\ ॥ ViS 18.37 ज्येष्ठाय श्रेष्ठम् उद्धारं दद्युः\ ॥ ViS 18.38 यदि द्वौ ब्राह्मणी-पुत्रौ स्याताम्\ एकः शूद्रा-पुत्रः, तदा नवधा vibhaktasya^arthasya ब्राह्मणी-पुत्राव् अष्टौ भागान् आदद्याताम्\ एकं शूद्रा-पुत्रः ॥ ViS 18.39 अथ शूद्रा-पुत्राव् उभौ स्याताम्\ एको ब्राह्मणी-पुत्रः, तदा षड्धा vibhaktasya^arthasya caturo^aMzaan ब्राह्मणस् त्व् आदद्यात्\, द्वाव् अंशौ शूद्रा-पुत्रौ ॥ ViS 18.40 अनेन krameNa^anyatra^apy अंश-कल्पना भवति\ ॥ ViS 18.41a/ विभक्ताः सह जीवन्तो विभजेरन्\ पुनर् यदि । ViS 18.41c/ समस् तत्र विभागः स्याज्\ ज्येइष्ठ्यं तत्र न विद्यते\ ॥ ViS 18.42a/ अनुपघ्नन् पितृ-द्रव्यं श्रमेण यद् उपार्जयेत्\ / ViS 18.42c/ स्वयम् ईहित-लब्धं तन् na^a-कामो दातुम्\ अर्हति\ ॥ ViS 18.43a/ पैतृकं तु यदा द्रव्यम् अन्-अवाप्तं यद् आप्नुयात्\ / ViS 18.43c/ न तत् पुत्रैर् भजेत्\ स-अर्धम् a-कामः स्वयम् अर्जितम् ॥ ViS 18.44a/ वस्त्रं पत्रम् अलंकारः कृत-अन्नम् उदकं स्त्रियः । ViS 18.44c/ योग-क्षेमं प्रचारश् च न विभाज्यं च पुस्तकम् ॥ ViS_19 ViS 19.01 मृतं द्विजं न शूद्रेण निर्हारयेत्\ ॥ ViS 19.02 न शूद्रं द्विजेन ॥ ViS 19.03 पितरं मातरं च पुत्रा निर्हरेयुः\ ॥ ViS 19.04 न द्विजं पितरम् अपि शूद्राः ॥ ViS 19.05 ब्राह्मणम् a-नाथं ये ब्राह्मणा निर्हरन्ति\ ते स्वर्ग-लोक-भाजः ॥ ViS 19.06 निर्हृत्य\ च बान्धवं प्रेतं saMSkRtya^a-प्रदक्षिणेन चिताम् अभिगम्य\^अप्सु स-वाससो निमज्जनं कुर्युः\ ॥ ViS 19.07 pretasya^udaka-निर्वपणं कृत्वा\^एकं पिण्डं कुशेषु दद्युः\ ॥ ViS 19.08 प्रिवर्तित-वाससश् च निम्ब-पत्राणि विदश्य\ द्वार्य् अश्मनि पद-न्यासं कृत्वा\ गृहं प्रविशेयुः\ ॥ ViS 19.09 अक्षतांश् ca^agnau क्षिपेयुः\ ॥ ViS 19.10 चतुर्थे divase^asthi-संचयनं कुर्युः\ ॥ ViS 19.11 तेषां गङ्गा-अम्भसि प्रक्षेपः ॥ ViS 19.12 यावत् संख्यम् अस्थि पुरुषस्य गङ्गा-अम्भसि तिष्ठति\, तावद् वर्ष-सहस्राणि स्वर्ग-लोकम् अधितिष्ठति\ ॥ ViS 19.13 यावद् आशौचं तावत् pretasya^udakaM पिण्डम् एकं च दद्युः\ ॥ ViS 19.14 क्रीत-लब्ध-अशनाश् च भवेयुः\ ॥ ViS 19.15 a-मांस-अशनाश् च ॥ ViS 19.16 स्थण्डिल-शायिनः ॥ ViS 19.17 पृथक्-शायिनश् च ॥ ViS 19.18 ग्रामान् निष्क्रम्य\^आशौच-अन्ते कृत-श्मश्रु-कर्माणस् तिल-कल्कैः सर्षप-कल्कैर् वा स्नाताः परिवर्तित-वाससो गृहं प्रविशेयुः\ ॥ ViS 19.19 तत्र शान्तिं कृत्वा\ ब्राह्मणानां च पूजनं कुर्युः\ ॥ ViS 19.20 देवाः परोक्ष-देवाः, प्रत्यक्ष-देवा ब्राह्माणाः ॥ ViS 19.21 ब्राह्मणैर् लोका धार्यन्ते\ ॥ ViS 19.22a/ ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति\ देवताः । ViS 19.22c/ ब्राह्मण-अभिहितं वाक्यं न मिथ्या जायते\ क्व-चित् ॥ ViS 19.23a/ यद् ब्राह्मणास् तुष्ट-तमा वदन्ति\ तद् देवताः प्रत्यभिनन्दयन्ति\ / ViS 19.23c/ तुष्टेषु तुष्टाः सततं भवन्ति\ प्रत्यक्ष-देवेषु परोक्ष-देवाः ॥ ViS 19.24a/ दुःख-अन्वितानां मृत-बान्धवानाम् आश्वासनं कुर्युर्\ अदीन-सत्त्वाः । ViS 19.24c/ वाक्यैस् तु यैर् भूमि tava^abhidhaasye\ वाक्यान्य् अहं तानि mano^abhiraame\ // ViS_20 ViS 20.01 यद् उत्तर-अयणं तद् अहर् देवानाम् ॥ ViS 20.02 दक्षिण-अयनं रात्रिः ॥ ViS 20.03 saMvatsaro^aho-रात्रः ॥ ViS 20.04 तत्-त्रिंशता मासाः ॥ ViS 20.05 मासा द्वादश वर्षम् ॥ ViS 20.06 द्वादश वर्ष-शतानि दिव्यानि कलि-युगम् ॥ ViS 20.07 द्वि-गुणानि द्वापरम् ॥ ViS 20.08 त्रि-गुणानि त्रेता ॥ ViS 20.09 चतुर्-गुणानि कृत-युगम् ॥ ViS 20.10 द्वादश-वर्ष-सहस्राणि दिव्यानि चतुर्-युगम् ॥ ViS 20.11 चतुर्-युगाणाम् एक-सप्ततिर् मन्व्-अन्तरम् ॥ ViS 20.12 चतुर्-युग-सहस्रम् च कल्पः ॥ ViS 20.13 स च pitaamahasya^ahaH // ViS 20.14 तावती ca^asya रात्रिः ॥ ViS 20.15 एवं-vidhena^aho-रात्रेण मास-वर्ष-गणनया sarvasya^eva ब्रह्मणो वर्ष-शतम् आयुः ॥ ViS 20.16 ब्रह्म-आयुषा च परिच्छिन्नः पौरुषो दिवसः ॥ ViS 20.17 tasya^ante महा-कल्पः ॥ ViS 20.18 तावत्य् eva^asya निशा ॥ ViS 20.19 पौरूषेयाणाम् अहो-रात्राणाम् अतीतानां saMkhyaa^eva na^asti\ // ViS 20.20 न च भविष्याणाम् ॥ ViS 20.21 अन्-आद्य्-अन्तत्वात् कालस्य ॥ ViS 20.22a/ एवम् अस्मिन् निर्-आलम्बे काले सतत-यायिनि । ViS 20.22c/ न तद्-भूतं प्रपश्यामि\ स्थितिर् यस्य भवेद्\ ध्रुवा ॥ ViS 20.23a/ गङ्गायाः सिकता धारास् तथा वर्षति\ वासवे । ViS 20.23c/ शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ ViS 20.24a/ चतुर्दश विनश्यन्ति\ कल्पे कल्पे सुर-ईश्वराः । ViS 20.24c/ सर्व-लोक-प्रधानाश् च मनवश् च चतुर्दश ॥ ViS 20.25a/ bahUni^indra-सहस्राणि दैत्य-इन्द्र-नियुतानि च । ViS 20.25c/ vinaStaani^iha कालेन मनुजेष्व् अथ का कथा ॥ ViS 20.26a/ राज-ऋषयश् च बहवः सर्वैः समुदिता गुणैः । ViS 20.26c/ देवा ब्रह्म-ऋषयश् ca^eva कालेन निधनं गताः ॥ ViS 20.27a/ ये समर्था जगत्य् अस्मिन् सृष्टि-संहार-कारणे । ViS 20.27c/ te^api कालेन नीयन्ते\ कालो हि दुर्-अतिक्रमः ॥ ViS 20.28a/ आक्रम्य\ सर्वः कालेन पर-लोकं च नीयते\ / ViS 20.28c/ कर्म-पाश-वशो जन्तुस् तत्र का परिदेवना ॥ ViS 20.29a/ जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य ca । ViS 20.29c/ arthe duS-parihaarye^asmin na^asti\ loke sahaaya-taa // ViS 20.30a/ zocanto na^upakurvanti\ mRtasya^iha जना यतः । ViS 20.30c/ अतो न रोदितव्यं हि क्रिया कार्या स्व-शक्तितः ॥ ViS 20.31a/ सु-कृतं दुष्-कृतं ca^ubhau सहायौ यस्य गच्छतः । ViS 20.31c/ बान्धवैस् तस्य किं कार्यं शोचद्भिर् अथ वा न वा ॥ ViS 20.32a/ बान्धवानाम् a-शौचे तु स्थितिं प्रेतो न विन्दति\ / ViS 20.32c/ अतस् त्व् अभ्येति\ तान् एव पिण्ड-तोय-प्रदायिनः ॥ ViS 20.33a/ अर्वाक् स-पिण्दी-करणात् प्रेतो भवति\ यो मृतः । ViS 20.33c/ प्रेत-लोक-gatasya^annaM स-उद-कुम्भं प्रयच्छत\ ॥ ViS 20.34a/ पितृ-लोक-गतश् ca^annaM श्राद्धे भुङ्क्ते स्वधा-समम् । ViS 20.34c/ पितृ-लोक-gatasya^asya tasmaac^zraaddhaM प्रयच्छत\ ॥ ViS 20.35a/ देव-त्वे यातना-स्थाने तिर्यग्-योनौ tathaa^eva च । ViS 20.35c/ मानुष्ये च tathaa^aapnoti श्राधं दत्तं स्व-बान्धवैः ॥ ViS 20.36a/ प्रेतस्य श्राद्ध-कर्तुश् च पुष्टिः श्राद्धे कृते ध्रुवम् । ViS 20.36c/ tasmaac^zraaddhaM सदा कार्यं शोकं त्यक्त्वा\ निर्-अर्थकम् ॥ ViS 20.37a/ एतावद् एव कर्तव्यं सदा प्रेतस्य बन्धुभिः । ViS 20.37c/ na^upakuryaan\ नरः शोचन् pretasya^aatmana एव च ॥ ViS 20.38a/ दृष्ट्वा\ लोकम् अन्-आक्रन्दं म्रियमाणांश् च बान्धवान् । ViS 20.38c/ धर्मम् एकं सहाय-अर्थं वरयध्वं\ सदा नराः ॥ ViS 20.39a/ mRto^api बान्धवः शक्तो na^anugantuM\ नरं मृतम् । ViS 20.39c/ जाया-वर्जं हि सर्वस्य याम्यः पन्था विरुध्यते\ ॥ ViS 20.40a/ धर्म eko^anuyaaty\ एनं यत्र क्व-चन गामिनम् । ViS 20.40c/ नन्व् a-सारे नृ-loke^asmin धर्मं कुरुत\ मा चिरम् ॥ ViS 20.41a/ श्वः कार्यम् अद्य कुर्वीत\ पूर्व-अह्णे ca^apara-अह्णिकम् । ViS 20.41c/ न हि प्रतीक्षते\ मृत्युः कृतं vaa^asya न vaa^a-कृतम् ॥ ViS 20.42a/ क्षेत्र-आपण-गृह-आसक्तम् अन्यत्र गत-मानसम् । ViS 20.42c/ vRkI^iva^uraNam आसाद्य\ मृत्युर् आदाय\ गच्छति\ ॥ ViS 20.43a/ न कालस्य प्रियः कश्-चिद् द्वेष्यश् ca^asya न विद्यते\ / ViS 20.43c/ आयुष्ये कर्मणि क्षीणे प्रसह्य\ हरते\ जनम् ॥ ViS 20.44a/ na^a-प्राप्त-कालो म्रियते विद्धः शर-शतैर् अपि । ViS 20.44c/ कुश-agreNa^api संष्पृष्टः प्राप्त-कालो न जीवति\ ॥ ViS 20.45a/ na^auzadhaani न मन्त्राश् च न होमा न पुनर् जपाः । ViS 20.45c/ त्रायन्ते\ mRtyunaa^upetaM जरया vaa^api मानवम् ॥ ViS 20.46a/ आगामिनम् अन्-अर्थं हि प्रविधान-शतैर् अपि । ViS 20.46c/ न निवारयितुं\ शक्तस् तत्र का परिदेवना ॥ ViS 20.47a/ यथा धेनु-सहस्रेषु वत्सो विन्दति\ मातरम् । ViS 20.47c/ तथा पूर्व-कृतं कर्म कर्तारं विन्दते\ ध्रुवम् ॥ ViS 20.48a/ a-व्यक्त-आदीनि भूतानि व्यक्त-मध्यानि ca^apy अथ । ViS 20.48c/ a-व्यक्त-निधनान्य् एव तत्र का परिदेवना ॥ ViS 20.49a/ dehino^asmin यथा देहे कौमारं यौवनं जरा । ViS 20.49c/ तह्ता देह-अन्तर-प्राप्तिर् धीरस् तत्र न मुह्यति\ ॥ ViS 20.50a/ गृह्णाति\^इह यथा वस्त्रं त्यक्त्वा\ पूर्व-धृतं नरः । ViS 20.50c/ गृह्णात्य्\ एवं नवं देही देहं कर्म-निबन्धनम् ॥ ViS 20.51a/ na^enaM छिन्दन्ति\ शस्त्राणि na^enaM दहति\ पावकः । ViS 20.51c/ न ca^enaM क्लेदयन्त्य्\ आपो न शोषयति\ मारुतः ॥ ViS 20.52a/ a-cchedyo^ayam a-daahyo^ayam a-kledyo^a-शोष्य एव च । ViS 20.52c/ नित्यः सतत-गः स्थाणुर् a-calo^ayaM सनातनः ॥ ViS 20.53a/ a-vyakto^ayam a-cintyo^ayam a-vikaaryo^ayam ucyate / ViS 20.53c/ tasmaad evaM viditvaa\^enaM na^anuzocitum\ arhatha\ // ViS_21 ViS 21.01 atha^aazauca-vyapagame su-स्नातः सु-प्रक्षालित-पाणि-पादः स्व्-आचान्तस् त्व् एवं-विधान् एव ब्राह्मणान् यथा-शक्ति उदङ्-मुखान् गन्ध-माल्य-वस्त्र-अलंकार-आदिभिः पूजितान् भोजयेत्\ ॥ ViS 21.02 एकवन्-मन्त्रान् ऊहेद्\ एक-उद्दिष्टे ॥ ViS 21.03 उच्छिष्ट-संनिधाव् एकम् एव तन्-नाम-गोत्राभ्यां पिण्डं निर्वपेत्\ ॥ ViS 21.04 भुक्त-वत्सु ब्राह्मणेषु dakSiNayaa^abhipUjiteSu प्रेत-नाम-गोत्राभ्यां दत्त-अक्षय्य-उदकः चतुर्-अङ्गुल-पृथ्वीः तावद्-अन्तराः तावद्-अधः-खाताः वितस्त्य्-आयताः तिस्रः कर्षूः कुर्यात्\ ॥ ViS 21.05 कर्षू-समीपे ca^agni-त्रयम् उपसमाधाय\ परिस्तीर्य\ tatra^eka-एकस्मिन् आहुति-त्रयं जुहुयात्\ ॥ ViS 21.06 सोमाय पितृ-मते स्वधा नमः ॥ ViS 21.07 अग्नये कव्य-वाहनाय स्वथा नमः ॥ ViS 21.08 yamaaya^aGgirase स्वधा नमः ॥ ViS 21.09 स्थान-त्रये च प्राग्वत् पिण्ड-निर्वपणं कुर्यात्\ ॥ ViS 21.10 अन्न-दधि-घृत-मधु-मांसैः कर्षू-त्रयं पूरयित्वा\ एतत् त इति जपेत्\ ॥ ViS 21.11 एवं मृत-अहे प्रति-मासं कुर्यात्\ ॥ ViS 21.12 संवत्सर-अन्ते प्रेताय तत्-पित्रे तत्-पितामहाय तत्-प्रपितामहाय च ब्राह्मणान् देव-पूर्वान् भोजयेत्\ ॥ ViS 21.13 atra^agnau-करणम् आवाहनं पाद्यं च कुर्यात्\ ॥ ViS 21.14 संसृजतु\ त्वा पृथिवी समानी च इति च प्रेत-पाद्य-पात्रे पितृ-पाद्य-पात्र-त्रये योजयेत्\ ॥ ViS 21.15 उच्छिष्ट-संनिधौ पिण्ड-चतुष्टयं कुर्यात्\ ॥ ViS 21.16 ब्राह्मणांश् च स्व-आच-अन्तान् दत्त-दक्षिणांश् ca^anuvrajya\ विसर्जयेत्\ ॥ ViS 21.17 ततः प्रेत-पिण्डं पाद्य-पात्र-उदक-वत् पिण्ड-त्रये निदध्यात्\ ॥ ViS 21.18 कर्षू-त्रय-saMnikrSe^apy एवम् एव ॥ ViS 21.19 स-पिण्डी-करणं मासिक-अर्थ-वत् द्वादश-अहं श्राद्धं कृत्वा\ trayodaze^ahni वा कुर्यात्\ ॥ ViS 21.20 मन्त्र-वर्जं हि शूद्राणां dvaadaze^ahni ॥ ViS 21.21 संवत्सर-अभ्यन्तरे यद्य् अधिमासो भवेत्\, तदा मासिक-अर्थे दिनम् एकं वर्धयेत्\ ॥ ViS 21.22a/ स-पिण्डी-करणं स्त्रीणां कार्यम् एवं तथा भवेत्\ / ViS 21.22c/ यावज् जीवं तथा कुर्याच्\^श्राद्धं तु प्रतिवत्सरम् ॥ ViS 21.23a/ अर्वाक् स-पिण्डी-करणं यस्य संवत्सरात् कृतं । ViS 21.23c/ tasya^apy अन्नं स-उद-कुम्भं दद्याद्\ वर्षं द्वि-जन्मने ॥ ViS_22 ViS 22.01 ब्राह्मणस्य स-पिण्डानां जनन-मरणयोर् दश-अहम् आशौचम् ॥ ViS 22.02 द्वादश-अहं राजन्यस्य ॥ ViS 22.03 पञ्चदश-अहं वैश्यस्य ॥ ViS 22.04 मासं शूद्रस्य ॥ ViS 22.05 स-पिण्डता च पुरुषे सप्तमे विनिवर्तते\ ॥ ViS 22.06 आशौचे होम-दान-प्रतिग्रह-स्व-अध्याया निवर्तन्ते\ ॥ ViS 22.07 na^aazauce कस्य-चिद् अन्नम् अश्नीयात्\ ॥ ViS 22.08 ब्राह्मण-आदीनाम् अशौचे यः सकृद् eva^annam अत्ति\ तस्य तावद् आशौचं यावत् तेषाम् ॥ ViS 22.09 आशौश-अपगमे प्रायश्चित्तं कुर्यात्\ ॥ ViS 22.10 स-varNasya^aazauce द्विजो भुक्त्वा\ स्रवन्तीम् आसाद्य\ तन्-निमग्नस् त्रिर्-अघमर्षणं जप्त्वा\^उत्तीर्य\ गायत्र्य्-अष्ट-सहस्रं जपेत्\ ॥ ViS 22.11 क्षत्रिय-आशौचे ब्राह्मणस् त्व् एतद् eva^upoSitaH कृत्वा\ शुध्यति\ ॥ ViS 22.12 वैश्य-आशौचे राजन्यश् च ॥ ViS 22.13 वैश्य-आशौचे ब्राह्मणस् त्रि-रात्र-उपोषितश् च ॥ ViS 22.14 ब्राह्मण-आशौचे राजन्यः क्षत्रिय-आशौचे वैश्यश् च स्रवन्तीम् आसाद्य\ गायत्री-शत-पञ्चकं जपेत्\ ॥ ViS 22.15 वैश्यश् च ब्राह्मण-आशौचे गायत्र्य्-अष्ट-शतं जपेत्\ ॥ ViS 22.16 शूद्र-आशौचे द्विजो भुक्त्वा\ प्राजापत्यं चरेत्\ ॥ ViS 22.17 शूद्रश् च द्विज-आशौचे स्नानम् आचरेत्\ ॥ ViS 22.18 शूद्रः शूद्र-आशौचे स्नातः पञ्च-गव्यं पिबेत्\ ॥ ViS 22.19 पत्नीनां दासानाम् आनुलोम्येन स्वामिनस् तुल्यम् आशौचम् ॥ ViS 22.20 मृते स्वामिन्य् आत्मीयम् ॥ ViS 22.21 हीन-वर्णानाम् अधिक-वर्णेषु स-पिण्डेषु तद्-अशौच-व्यपगमे शुद्धिः ॥ ViS 22.22 ब्राह्मणस्य क्षत्रि-विट्-शूद्रेषु स-पिण्डेषु षड्-रात्र-त्रि-रात्र-एक-रात्रैः ॥ ViS 22.23 क्षत्रियस्य विट्-शूद्रयोः षड्-रात्र-त्रि-रात्राभ्याम् ॥ ViS 22.24 वैश्यस्य शूद्रेषु षड्-रात्रेण ॥ ViS 22.25 मास-तुल्यैर् अहो-रात्रैर् गर्भ-स्रावे ॥ ViS 22.26 जात-मृते मृत-जाते वा कुलस्य सद्यः शौचम् ॥ ViS 22.27 a-दन्त-जाते बाले प्रेते सद्य एव ॥ ViS 22.28 na^asya^agni-संस्कारो na^udaka-क्रिया ॥ ViS 22.29 दन्त-जाते त्व् a-कृत-चूडे त्व् अहो-रात्रेण ॥ ViS 22.30 कृत-चूडे त्व् a-संस्कृते त्रि-रात्रेण ॥ ViS 22.31 ततः परं yathaa^ukta-कालेन ॥ ViS 22.32 स्त्रीणां विवाहः संस्कारः ॥ ViS 22.33 संस्कृतासु स्त्रीषु na^aazaucaM पितृ-पक्षे ॥ ViS 22.34 तत्-प्रसव-मरणे चेत् पितृ-गृहे स्यातां\ , तदा एक-रात्रं त्रि-रात्रं च ॥ ViS 22.35 जनन-आशौच-मध्ये यद्य् अपरं जनन-आशौचं स्यात्\ , तदा पूर्व-आशौच-व्यपगमे शुद्धिः ॥ ViS 22.36 रात्रि-शेषे दिन-द्वयेन ॥ ViS 22.37 प्रभाते\ दिन-त्रयेण ॥ ViS 22.38 मरण-आशौच-मध्ये ज्ञाति-maraNe^apy एवम् ॥ ViS 22.39 श्रुत्वा\ देश-अन्तर-स्थो जनन-मरणे आशौच-शेषेण शुध्येत्\ ॥ ViS 22.40 vyatIte^azauce संवत्सर-अन्तस् त्व् एक-रात्रेण ॥ ViS 22.41 ततः परं स्नानेन ॥ ViS 22.42 आचार्ये मातामहे च व्यतीते त्रि-रात्रेण ॥ ViS 22.43a/ अन्-औरसेषु पुत्रेषु जातेषु च मृतेषु च । ViS 22.43c/ पर-पूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ ViS 22.44 आचार्य-पत्नी-पुत्र-उपाध्याय-मातुल-श्वशुर-श्वशुर्य-सहाध्यायि-शिष्येष्व् अतीतेष्व् एक-रात्रेण ॥ ViS 22.45 स्व-देश-राजनि च ॥ ViS 22.46 a-सपिण्डे स्व-वेश्मनि मृते च ॥ ViS 22.47 भृग्व्-अग्न्य्-अनाशक-अम्बु-संग्राम-विद्युन्-नृप-हतानां na^aazaucam ॥ ViS 22.48 न राज्ञां रज-कर्मणि ॥ ViS 22.49 न व्रतिनां व्रते ॥ ViS 22.50 न सत्रिणां सत्रे ॥ ViS 22.51 न कारूणां कारु-कर्मणि ॥ ViS 22.52 न राज-आज्ञा-कारिणां तद्-इच्छया ॥ ViS 22.53 न देव-प्रतिष्ठा-विवाहयोः पूर्व-संभृतयोः ॥ ViS 22.54 न देश-विभ्रमे ॥ ViS 22.55 आपद्य् अपि च कष्टायाम् ॥ ViS 22.56 आत्म-त्यागिनः पतिताश् च na^aazauca-उदक-भाजः ॥ ViS 22.57 पतितस्य दासी mRte^ahni पदा अपां घटम् अपवर्जयेत्\ ॥ ViS 22.58 उद्बन्धन-मृतस्य यः पाशं छिन्द्यात्\ स तप्त-कृच्छ्रेण शुध्यति\ ॥ ViS 22.59 आत्म-त्यागिनां संस्कर्ता च ॥ ViS 22.60 तद्-अश्रु-पात-कारी च ॥ ViS 22.61 sarvasya^eva प्रेतस्य बान्धवैः सह-अश्रु-पातं कृत्वा\ स्नानेन ॥ ViS 22.62 a-kRte^asthi-संचये स-चैल-स्नानेन ॥ ViS 22.63 द्विजः शूद्र-प्रेत-अनुगमनं कृत्वा\ स्रवन्तीम् आसाद्य\ तन्-निमग्नः त्रिर्-अघमर्षणं जप्त्वा\^उत्तीर्य\ गायत्र्य्-अष्ट-सहस्रं जपेत्\ ॥ ViS 22.64 द्विज-pretasya^aSTa-शतम् ॥ ViS 22.65 शूद्रः प्रेत-अनुगमनं कृत्वा स्नानम् आचरेत्\ ॥ ViS 22.66 चिता-धूम-सेवने सर्वे वर्णाः स्नानम् आचरेयुः\ ॥ ViS 22.67 मैथुने दुः-स्वप्ने रुधिर-उपगत-कण्ठे वमन-विरेकयोश् च ॥ ViS 22.68 श्मश्रु-कर्मणि कृते च ॥ ViS 22.69 शव-स्पृशं च स्पृष्ट्वा\ रजस्वला-चण्डाल-यूपांश् च ॥ ViS 22.70 भक्ष्य-वर्जं पञ्च-नख-शवं तद्-अस्थि-स्नेहं च ॥ ViS 22.71 सर्वेष्व् एतेषु स्नानेषु वस्त्रं na^a-प्रक्षालितं बिभृयात्\ ॥ ViS 22.72 rajasvalaa caturthe^ahni snaanaac^zudhyati\ // ViS 22.73 rajasvalaa हीन-वर्णां रजस्वलां स्पृष्ट्वा\ न तावद् अश्नीयात्\ यावन् न शुद्धा ॥ ViS 22.74 स-वर्णाम् अधिक-वर्णां वा स्पृष्ट्वा\ सद्यः स्नात्वा\ शुध्यति\ ॥ ViS 22.75 क्षुत्वा\ सुप्त्वा\ भुक्त्वा\ भोजन-अध्ययन-ईप्सुः पीत्वा\ स्नात्वा\ निष्ठीव्य\ वासः परिधाय\ रथ्याम् आक्रम्य\ मूत्र-पुरीषं कृत्वा\ पञ्च-नख-अस्थि a-स्नेहं स्पृष्ट्वा\ ca^aacamet\ ॥ ViS 22.76 चण्डाल-म्लेच्छ-संभाषणे च ॥ ViS 22.77 नाभेर् अधस्तात् प्रबाहुषु च कायिकैर् मलैः सुराभिर् मद्यैश् ca^upahato मृत्-तोयैस् तद्-अङ्गं प्रक्षाल्य\ शुध्येत्\ ॥ ViS 22.78 anyatra^upahato मृत्-तोयैस् तद्-अङ्गं प्रक्षाल्य\ स्नानेन ॥ ViS 22.79 वक्त्र-उपहतस् त्व् उपोष्य\ स्नात्वा\ पञ्च-गव्येन ॥ ViS 22.80 दशन-च्छद-उपहतश् च ॥ ViS 22.81a/ वसा शुक्रम् असृङ् मज्जा मूत्रं विट् कर्ण-विण्-नखाः । ViS 22.81c/ श्लेष्म-अश्रु दूषिका स्वेदो dvaadaza^ete नृणां मलाः ॥ ViS 22.82a/ गौडी माध्वी च पैष्टी च ज्ज्ञेया त्रि-विधा सुरा । ViS 22.82c/ yathaa^eva^ekaa तथा सर्वा न पातव्या द्विजातिभिः ॥ ViS 22.83a/ माधूकम् ऐक्षवं टाङ्कं कौलं खार्जूर-पानसे । ViS 22.83c/ मृद्वीका-रस-माध्वीके मैरेयं नारिकेल-जम् ॥ ViS 22.84a/ a-मेध्यानि daza^etaani मद्यानि ब्राह्मणस्य च । ViS 22.84c/ राजन्यश् ca^eva वैश्यश् च स्पृष्ट्वा\^एतानि न दुष्यतः ॥ ViS 22.85a/ गुरोः प्रेतस्य शिष्यस् तु पितृ-मेधं समाचरन् । ViS 22.85c/ प्रेत-आहारैः समं तत्र दश-रात्रेण शुध्यति\ ॥ ViS 22.86a/ आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् । ViS 22.86c/ निर्हृत्य\ तु व्रती प्रेतान् न व्रतेन वियुज्यते\ ॥ ViS 22.87a/ आदिष्टी na^udakaM कुर्याद्\ आ व्रतस्य समापनात् । [कृर्याद् for कुर्याद् इन् आ.] ViS 22.87c/ समाप्ते tu^udakaM कृत्वा\ त्रि-raatreNa^eva शुध्यति\ ॥ ViS 22.88a/ ज्ञानं tapo^agnir आहारो मृन्-मनो वार्य्-उपाञ्जनम् । ViS 22.88c/ वायुः कर्म-अर्क-कालौ च शुद्धि-kartqNi देहिनाम् ॥ ViS 22.89a/ सर्वेषाम् एव शौचानाम् अन्न-शौचं परं स्मृतम् । ViS 22.89c/ yo^anne शुचिः स हि शुचिर् न मृद्-वारि-शुचिः शुचिः ॥ ViS 22.90a/ क्षान्त्या शुध्यन्ति\ विद्वांसो daanena^a-कार्य-कारिणः । ViS 22.90c/ प्रच्छन्न-पापा जप्येन तपसा वेद-वित्-तमाः ॥ ViS 22.91a/ मृत्-तोयैः शुध्यते\ शोध्यं नदी वेगेन शुध्यति\ / ViS 22.91c/ रजसा स्त्री मनो-दुष्टा संन्यासेन द्विज-उत्तमाः ॥ ViS 22.92a/ अद्भिर् गात्राणि शुध्यन्ति\ मनः सत्येन शुध्यति\ / ViS 22.92c/ विद्या-तपोभ्यां भूत-आत्मा बुद्धिर् ज्ञानेन शुध्यति\ ॥ ViS 22.93a/ एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः । ViS 22.93c/ नाना-विधानां द्रव्याणां शुद्धेः शृणु\ विनिर्णयम् ॥ ViS_23 ViS 23.01 शारीरैर् मलैः सुराभिर् मद्यैर् वा यद् उपहतं तद् अत्यन्त-उपहतम् ॥ ViS 23.02 अत्यन्त-उपहतं सर्वं लोह-भाण्डम् अग्नौ प्रक्षिप्तं शुध्येत्\ ॥ ViS 23.03 मणि-मयम् अश्म-मयम् अब्जं च सप्त-रात्रं मही-निखननेन ॥ ViS 23.04 शृङ्ग-दन्त-अस्थि-मयं तक्षणेन ॥ ViS 23.05 दारवं मृन्-मयं च जह्यात्\ ॥ ViS 23.06 अत्यन्त-उपहतस्य वस्त्रस्य यत् प्रक्षालितं सद् विरज्यते\ तच् छिन्द्यात्\ ॥ ViS 23.07 सौवर्ण-राजत-अब्ज-मणि-मयानां निर्लेपानाम् अद्भिः शुद्धिः ॥ ViS 23.08 अश्म-मयानां चमसानां ग्रहाणां च ॥ ViS 23.09 चरु-स्रुक्-स्रुवाणाम् uSNena^ambhasaa // ViS 23.10 यज्ञ-कर्मणि यज्ञ-पात्राणां पाणिना संमार्जनेन ॥ ViS 23.11 स्फ्य-शूर्प-शकट-मुसल-उलूखलानां प्रोक्षणेन ॥ ViS 23.12 शयन-यान-आसनानां च ॥ ViS 23.13 बहूनां च ॥ ViS 23.14 धान्य-अजिन-रज्जु-तान्तव-वैदल-सूत्र-कार्पास-वाससां च ॥ ViS 23.15 शाक-मूल-फल-पुष्पाणां च ॥ ViS 23.16 तृण-काष्ठ-शुष्क-पलाशानां च ॥ ViS 23.17 एतेषां प्रक्षालनेन ॥ ViS 23.18 अल्पानां च ॥ ViS 23.19 ऊषैः कौशेय-आविकयोः ॥ ViS 23.20 अरिष्टकैः कुतपानाम् ॥ ViS 23.21 श्री-फलैर् अंशुपट्टानाम् ॥ ViS 23.22 गौर-सर्षपैः क्षौमाणाम् ॥ ViS 23.23 शृङ्ग-अस्थि-दन्त-मयानां च ॥ ViS 23.24 पद्म-अक्षैर् मृग-लोमिकानाम् ॥ ViS 23.25 ताम्र-रीति-त्रपु-सीस-मयानाम् अम्ल-उदकेन ॥ ViS 23.26 भस्मना कांस्य-लोहयोः ॥ ViS 23.27 तक्षणेन दारवाणाम् ॥ ViS 23.28 गो-वालैः फल-संभवानाम् ॥ ViS 23.29 प्रोक्षणेन संहतानाम् ॥ ViS 23.30 उत्पवनेन द्रवाणाम् ॥ ViS 23.31 गुड-आदीनाम् इक्षु-विकाराणां प्रभूतानां गृह-निहितानां वार्य्-अग्नि-दानेन ॥ ViS 23.32 सर्व-लवणानां च ॥ ViS 23.33 पुनः पाकेन मृन्-मयानाम् ॥ ViS 23.34 द्रव्य-वत् कृत-शौचानां देवता-अर्चानां भूयः प्रतिष्ठापनेन ॥ ViS 23.35 a-siddhasya^annasya यन्-मात्रम् उपहतं तन्-मात्रं परित्यज्य\ शेषस्य कण्डन-प्रक्षालने कुर्यात्\ ॥ ViS 23.36 द्रोण-अभ्यधिकम् सिद्धम् अन्नम् उपहतं न दुष्यति\ ॥ ViS 23.37 tasya^upahata-मात्रम् अपास्य\ gaayatryaa^abhimantritaM सुवर्ण-अम्भः प्रक्षिपेत्\ बस्तस्य च प्रदर्शयेद्\ अग्नेश् च ॥ ViS 23.38a/ पक्षि-जग्धं गवा घ्रातम् अवधूतम् अवक्षुतम् । ViS 23.38c/ दूषितं केश-कीटैश् च मृत्-प्रक्षेपेण शुध्यति\ ॥ ViS 23.39a/ यावन् na^apaity\ a-मेध्य-अक्ताद् गन्धो लेपश् च तत्-कृतः । ViS 23.39c/ तावन् मृद्-वारि देयं स्यात्\ सर्वासु द्रव्य-शुद्धिषु ॥ ViS 23.40a/ अज-अश्वं मुखतो मेध्यं न गौर् न नर-जा मलाः । ViS 23.40c/ पन्थानश् च विशुध्यन्ति\ सोम-सूर्य-अंशु-मारुतैः ॥ ViS 23.41a/ रथ्या-कर्दम-तोयानि स्पृष्टान्य् अन्त्य-श्व-वायसैः । ViS 23.41c/ maarutena^eva शुध्यन्ति\ पक्व-इष्टक-चितानि च ॥ ViS 23.42a/ प्राणिनाम् अथ सर्वेषां मृद्भिर् अद्भिश् च कारयेत्\ / ViS 23.42c/ अत्यन्त-उपहतानां च शौचं नित्यम् a-तन्द्रितम् ॥ ViS 23.43a/ भूमि-ष्ठम् उदकं पुण्यं वैतृष्ण्यं यत्र गोर् भवेत्\ / ViS 23.43c/ a-व्याप्तं चेद् a-मेध्येन तद्-वद् एव शिला-गतम् ॥ ViS 23.44a/ मृत-पञ्च-नखात् कूपाद् अत्यन्त-उपहतात् तथा । ViS 23.44c/ अपः समुद्धरेत्\ सर्वाः शेषं वस्त्रेण शोधयेत्\ ॥ ViS 23.45a/ वह्नि-प्रज्वालनं कुर्यात्\ कूपे पक्व-इष्टका-चिते । ViS 23.45c/ पञ्च-गव्यं न्यसेत्\ पश्चान् नव-तोय-समुद्भवे ॥ ViS 23.46a/ जल-आशयेष्व् atha^alpeSu स्थावरेषु वसुंधरे । ViS 23.46c/ कूप-वत् कथिता शुद्धिर् महत्सु च न दूषणम् ॥ ViS 23.47a/ त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन्\ / ViS 23.47c/ a-दृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते\ ॥ ViS 23.48a/ नित्यं शुद्धः कारु-हस्तः पण्यं यच् च प्रसारितम् । ViS 23.48c/ ब्राहमण-अन्तरितं भैक्ष्यम् आकराः सर्व एव च ॥ ViS 23.49a/ नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फल-पातने । ViS 23.49c/ प्रस्रवे च शुचिर् वत्सः श्वा मृग-ग्रहणे शुचिः ॥ ViS 23.50a/ श्वभिर् हतस्य यन् मांसं शुचि तत् परिकीर्तितम् । ViS 23.50c/ क्रव्य-अद्भिश् च hatasya^anyaiz चण्डाल-आद्यैश् च दस्युभिः ॥ ViS 23.51a/ ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि निर्दिशेत्\ / ViS 23.51c/ यान्य् अधस्तान्य् a-मेध्यानि देहाच् ca^eva मलाश् च्युताः ॥ ViS 23.52a/ मक्षिका विप्रुषश् छाया गौर् गज-अश्व-मरीचयः । ViS 23.52c/ रजो भूर् वायुर् अग्निश् च मार्जारश् च सदा शुचिः ॥ ViS 23.53a/ na^ucchiSTaM कुर्वते\ मुख्या vipruSo^aGge न यान्ति\ याः । ViS 23.53c/ न श्मश्रूणि गतान्य् आस्यं न दन्त-अन्तर-वेष्टितम् ॥ ViS 23.54a/ स्पृशन्ति\ बिन्दवः पादौ य आचामयतः परान् । ViS 23.54c/ भौमिकैस् ते समा ज्ञेया न तैर् a-प्रयतो भवेत्\ ॥ ViS 23.55a/ उच्छिष्टेन तु संस्पृष्टो द्रव्य-हस्तः कथं-चन । ViS 23.55c/ a-निधाय\^एव तद् द्रव्यम् आचान्तः शुचि-ताम् इयात्\ ॥ ViS 23.56a/ मार्जन-उपाञ्जनैर् वेश्म prokSaNena^eva पुस्तकम् । ViS 23.56c/ saMmaarjanena^aaJjanena sekena^ullekhanena च ॥ ViS 23.57a/ दाहेन च भुवः शुद्धिर् vaasena^apy अथ वा गवाम् । ViS 23.57c/ गावः पवित्र-मङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ॥ ViS 23.58a/ गावो वितन्वते\ य्ज्ञं गावः सर्व-अघ-सूदनाः । ViS 23.58c/ गो-मूत्रं गो-मयं सर्पिः क्षीरं दधि च रोचना ॥ ViS 23.59a/ षड्-अङ्गम् एतत् परमं मङ्गल्यं परमं गवाम् । ViS 23.59c/ शृङ्ग-उदकं गवां पुण्यं सर्व-अघ-विनिषूदनम् ॥ ViS 23.60a/ गवाम् कण्डूयनं ca^eva सर्व-कल्मष-नाशनम् । ViS 23.60c/ गवां ग्रास-प्रदानेन स्वर्ग-लोके महीयते\ ॥ ViS 23.61a/ गवां हि तीर्थे वसति\^इह गङ्गा पुष्टिस् tathaa^aasaaM रजसि प्रवृद्धा । ViS 23.61c/ लक्ष्मीः करीषे प्रणतौ च धर्मस् तासां प्रणामं सततं च कुर्यात्\ ॥ ViS_24 ViS 24.01 अथ ब्राह्मणस्य वर्ण-अनुक्रमेण चतस्रो भार्या भवन्ति\ ॥ ViS 24.02 तिस्रः क्षत्रियस्य ॥ ViS 24.03 द्वे वैश्यस्य ॥ ViS 24.04 एका शूद्रस्य ॥ ViS 24.05 तासां सवर्ण-आवेदने पाणिर् ग्राह्यः ॥ ViS 24.06 a-सवर्ण-आवेदने शरः क्षत्रिय-कन्यया ॥ ViS 24.07 प्रतोदो वैश्य-कन्यया ॥ ViS 24.08 वसन-दशान्तः शूद्र-कन्यया ॥ ViS 24.09 न स-गोत्रां न समान-आर्ष-प्रवरां भार्यां विन्देत\ ॥ ViS 24.10 मातृतस् त्व् आ पञ्चमात् पुरुषात् पितृतश् ca^aa सप्तमात् ॥ [पितृताश् इन् आ.] ViS 24.11 na^a-कुलीनाम् ॥ ViS 24.12 न च व्याधिताम् ॥ ViS 24.13 na^adhika-अङ्गीम् ॥ ViS 24.14 न हीन-अङ्गीम् ॥ ViS 24.15 na^atikapilaam // ViS 24.16 न वाचाटाम् ॥ ViS 24.17 atha^aSTau विवाहा भवन्ति\ ॥ ViS 24.18 ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश् ca^iti ॥ ViS 24.19 आहूय\ गुणवते कन्या-दानं ब्राह्मः ॥ ViS 24.20 यज्ञ-स्थ-ऋत्विजे दैवः ॥ ViS 24.21 गो-मिथुन-grahaNena^aarSaH // ViS 24.22 प्रार्थित-प्रदानेन प्राजापत्यः ॥ ViS 24.23 द्वयोः स-कामयोर् माता-पितृ-रहितो योगो गान्धर्वः ॥ ViS 24.24 krayeNa^aasuraH // ViS 24.25 युद्ध-हरणेन राक्षसः ॥ ViS 24.26 सुप्त-प्रमत्त-अभिगमनात् पैशाचः ॥ [पैशचः इन् आ.] ViS 24.27 एतेष्व् आद्याश् चत्वारो धर्म्याः ॥ ViS 24.28 gaandharvo^api राजन्यानाम् ॥ ViS 24.29 ब्राह्मी-पुत्रः पुरुषान् एकविंशतिं पुनीते\ ॥ ViS 24.30 दैवी-पुत्रश् चतुर्दश ॥ ViS 24.31 आर्षी-पुत्रश् च सप्त ॥ ViS 24.32 प्राजापत्यश् चतुरः ॥ ViS 24.33 ब्राह्मेण विवाहेन कन्यां ददत् ब्रह्म-लोकं गमयति\ ॥ ViS 24.34 दैवेन स्वर्गम् ॥ ViS 24.35 आर्षेण वैष्णवम् ॥ ViS 24.36 प्राजापत्येन देव-लोकम् ॥ ViS 24.37 गान्धर्वेण गन्धर्व-लोकं गच्छति\ ॥ ViS 24.38 पिता पितामहो भ्राता स-कुल्यो मातामहो माता ca^iti कन्या-प्रदाः ॥ ViS 24.39 पूर्व-अभावे प्रकृति-स्थः परः पर इति ॥ ViS 24.40a/ ऋतु-त्रयम् उपास्य\^एव कन्या कुर्यात्\ स्वयं वरम् । ViS 24.40c/ ऋतु-त्रये व्यतीते तु प्रभवत्य्\ आत्मनः सदा ॥ ViS 24.41a/ पितृ-वेश्मनि या कन्या रजः पश्यत्य्\ a-संस्कृता । ViS 24.41c/ सा कन्या वृषली ज्ञेया हरंस् तां न विदुष्यति\ ॥ ViS_25 ViS 25.01 अथ स्त्रीणां धर्माः ॥ ViS 25.02 भर्तुः समान-व्रत-चारित्वम् ॥ ViS 25.03 श्वश्रू-श्वशुर-गुरु-देवता-अतिथि-पूजनम् ॥ ViS 25.04 सु-संस्कृत-उपस्कर-ता ॥ ViS 25.05 a-मुक्त-हस्त-ता ॥ ViS 25.06 सु-गुप्त-भाण्ड-ता ॥ ViS 25.07 मूल-क्रियास्व् अन्-अभिरतिः ॥ ViS 25.08 मङ्गल-आचार-तत्-पर-ता ॥ ViS 25.09 भर्तरि pravasite^a-प्रतिकर्म-क्रिया ॥ ViS 25.10 पर-गृहेष्व् अन्-अभिगमनम् ॥ ViS 25.11 द्वार-देश-गव-अक्षेष्व् अन्-अवस्थानम् ॥ ViS 25.12 सर्व-कर्मस्व् a-स्वतन्त्र-ता ॥ ViS 25.13 बाल्य-यौवन-वार्धकेष्व् अपि पितृ-भर्तृ-पुत्र-अधीन-ता ॥ ViS 25.14 मृते भर्तरि ब्रह्म-चर्यं तद्-अन्व् आरोहणं वा ॥ ViS 25.15a/ na^asti स्त्रीणां पृथग्-यज्ञो न व्रतं na^apy उपोषितम् । ViS 25.15c/ पतिं शुश्रूषते\ यत् तु तेन स्वर्गे महीयते\ ॥ ViS 25.16a/ पत्यौ जीवति या योषिद्-उपवास-व्रतं चरेत्\ / ViS 25.16c/ आयुः सा हरते\ भर्तुर् नरकं ca^eva गच्छति\ ॥ ViS 25.17a/ मृते भर्तरि साध्वी स्त्री ब्रह्म-चर्ये व्यवस्थिता । ViS 25.17c/ स्वर्गं गच्छत्य्\ a-putraa^api यथा ते ब्रह्म-चारिणः ॥ ViS_26 ViS 26.01 सवर्णासु बहु-भार्यासु विद्यमानासु ज्येष्ठया सह धर्म-कार्यं कुर्यात्\ ॥ [ज्येष्टया इन् आ.] ViS 26.02 मिश्रासु च kaniSThayaa^api समान-वर्णया ॥ ViS 26.03 समान-वर्णाया अभावे त्व् anantarayaa^eva^aapdi च ॥ ViS 26.04 न त्व् एव द्विजः शूद्रया ॥ ViS 26.05a/ द्विजस्य भार्या शूद्रा तु धर्म-अर्थं न क्व-चिद् भवेत्\ / ViS 26.05c/ रत्य्-अर्थम् एव सा तस्य राग-अन्धस्य प्रकीर्तिता ॥ ViS 26.06a/ हीन-जातिं स्त्रियं मोहाद् उद्वहन्तो द्विजातयः । ViS 26.06c/ कुलान्य् एव नयन्त्य्\ आशु स-संतानानि शूद्र-तां ॥ ViS 26.07a/ दैव-पित्र्य्-आथितेयानि तत्-प्रधानानि यस्य तु । ViS 26.07c/ na^aznanti\ पितृ-देवास् तु न च स्वर्गं स गच्छति\ ॥ ViS_27 ViS 27.01 गर्भस्य स्पष्टता-ज्ञाने निषेक-कर्म ॥ ViS 27.02 स्पन्दनात् पुरा पुंसवनम् ॥ ViS 27.03 SaSThe^aSTame वा मासि सीमन्त-उन्नयनम् ॥ [पष्ठे for षष्ठे इन् आ.] ViS 27.04 जाते च दारके जात-कर्म ॥ ViS 27.05 आशौच-व्यपगमे नाम-धेयम् ॥ ViS 27.06 मङ्गल्यं ब्राहमणस्य ॥ ViS 27.07 बलवत् क्षत्रियस्य ॥ ViS 27.08 धन-उपेतं वैश्यस्य ॥ ViS 27.09 जुगुप्सितं शूद्रस्य ॥ ViS 27.10 चतुर्थे मास्य् आदित्य-दर्शनम् ॥ ViS 27.11 SaSThe^anna-प्राशनम् ॥ ViS 27.12 tRtIye^abde चूडा-करणम् ॥ ViS 27.13 एता एव क्रियाः स्त्रीणाम् a-मन्त्रकाः ॥ ViS 27.14 तासां स-मन्त्रको विवाहः ॥ ViS 27.15 गर्भ-aSTame^abde braahmaNasya^upanayanam // ViS 27.16 गर्भ-एकादशे राज्ञः ॥ ViS 27.17 गर्भ-द्वादशे विशः ॥ ViS 27.18 तेषां मुञ्ज-ज्या-बल्बज-मय्यो मौञ्ज्यः ॥ ViS 27.19 कार्पास-शाणा-अविकान्य् उपवीतानि वासांसि च ॥ ViS 27.20 मार्ग-वैयाघ्र-बास्तानि चर्माणि ॥ ViS 27.21 पालाश-खादिर-औदुम्बरा दण्डाः ॥ ViS 27.22 केश-अन्त-ललाट-नासा-देश-तुल्याः ॥ ViS 27.23 सर्व एव वा ॥ ViS 27.24 a-कुटिलाः सत्वचश् च ॥ ViS 27.25 भवद्-आद्यं भवन्-मध्यं भवद्-अन्तं च भैक्ष्य-चरनम् ॥ ViS 27.26a/ आ षोडशाद् ब्राह्मणस्य सावित्री na^ativartate\ / ViS 27.26c/ आ द्वाविंशात् क्षत्र-बन्धोर् आ चतुर्विंशतेर् विशः ॥ ViS 27.27a/ अत ऊर्ध्वं trayo^apy एते यथा-कालम् a-संस्कृताः । ViS 27.27c/ सावित्री-पतिता व्रात्या भवन्त्य्\ आर्य-विगर्हिताः ॥ ViS 27.28a/ यद्य् अस्य विहितं चर्म यत् सूत्रं या च मेखला । ViS 27.28c/ यो दण्डो यच् च वसनं तत् तद् अस्य व्रतेष्व् अपि ॥ ViS 27.29a/ मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् । ViS 27.29c/ अप्सु प्रास्य\ विनष्टानि गृह्णीत-अन्यानि मन्त्र-वत् ॥ ViS_28 ViS 28.01 अथ ब्रह्म-चरिणां गुरु-कुल-वासः ॥ ViS 28.02 संध्या-द्वय-उपासनम् ॥ ViS 28.03 पूर्वां संध्यां जपेत्\ तिष्ठन् पश्चिमाम् आसीनः ॥ ViS 28.04 काल-द्वयम् अभिषेक-अग्नि-कर्म-करणम् ॥ ViS 28.05 अप्सु दण्ड-वन् मज्जनम् ॥ ViS 28.06 आहूत-अध्ययनम् ॥ ViS 28.07 गुरोः प्रिय-हित-आचरणम् ॥ ViS 28.08 मेखला-दण्ड-अजिन-उपवीत-धारणम् ॥ ViS 28.09 गुरु-कुल-वर्जं गुण-वत्सु भैक्ष्य-चरणम् ॥ ViS 28.10 गुर्व्-अनुज्ञातं भैक्ष्य-अभ्यवहरणम् ॥ ViS 28.11 श्राद्ध-कृत-लवण-शुक्त-पर्युषित-नृत्य-गीत-स्त्री-मधु-मांस-अञ्जन-उच्छिष्ट-प्राणि-हिंसा-श्लील-परिवर्जनम् ॥ ViS 28.12 अधः शय्या ॥ ViS 28.13 गुरोः पूर्व-उत्थानं चरमं संवेशनम् ॥ ViS 28.14 कृत-संध्या-उपासनश् च गुर्व्-अभिवादनं कुर्यात्\ ॥ ViS 28.15 तस्य च व्यत्यस्त-करः पादाव् उपस्पृशेत्\ ॥ ViS 28.16 दक्षिणं dakSiNena^itaram इतरेण ॥ ViS 28.17 स्वं च naama^asya^abhivaadana-अन्ते भोः-शब्द-अन्तं निवेदयेत्\ ॥ ViS 28.18 तिष्ठन्न् आसीनः शयानो भुञ्जानः पराङ्-मुखश् च na^asya^abhibhaaSaNaM कुर्यात्\ ॥ ViS 28.19 आसीनस्य स्थितः कुर्याद्\ अभिगच्छंस् तु गच्छतः । आगच्छतः प्रत्युद्गम्य\ पश्चाद् धावंस् तु धावतः ॥ ViS 28.20 पराङ्-mukhasya^abhimukhaH // ViS 28.21 दूर-sthasya^antikam उपेत्य\ ॥ ViS 28.22 शयानस्य प्रणम्य\ ॥ ViS 28.23 तस्य च चक्षुर्-विषये न yathaa^iSTa-आसनः स्यात्\ ॥ ViS 28.24 न ca^asya केवलं नाम ब्रूयात्\ ॥ ViS 28.25 गति-चेष्टा-भाषित-आद्यं na^asya^anukuryaat\ // ViS 28.26 yatra^asya nindaa-parivaadau स्यातां\ न तत्र तिष्ठेत्\ ॥ ViS 28.27 na^asya^eka-आसनो भवेत्\ ॥ ViS 28.28 ऋते शिला-फलक-नौ-यानेभ्यः ॥ ViS 28.29 गुरोर् गुरौ संनिहिते गुरु-वद् वर्तेत\ ॥ ViS 28.30 a-निर्दिष्टश् च गुरुणा स्वान् गुरुन् na^abhivaadayet\ // ViS 28.31 बाले समान-वयसि vaa^adhyaapake गुरु-पुत्रे गुरु-वद् वर्तेत\ ॥ ViS 28.32 na^asya पादौ प्रक्षालयेत्\ ॥ ViS 28.33 na^ucchiSTam अश्नीयात्\ ॥ ViS 28.34 एवं वेदं वेदौ वेदान् वा स्वी-कुर्यात्\ ॥ ViS 28.35 ततो वेद-अङ्गानि ॥ ViS 28.36 यस् त्व् अन्-अधीत-vedo^anyatra श्रमं कुर्याद्\ असौ स-संतानः शूद्र-त्वम् एति\ ॥ ViS 28.37 मातुर् अग्रे विजननं द्वितीयं मौञ्जि-बन्धनम् ॥ ViS 28.38 tatra^asya माता सावित्री भवति\ पिता त्व् आचार्यः ॥ [आचार्थः इन् आ.] ViS 28.39 etena^eva तेषां द्विज-त्वम् ॥ ViS 28.40 प्राङ् मौञ्जी-बन्धनाद् द्विजः शूद्र-समो भवति\ ॥ ViS 28.41 ब्रह्म-चारिणा मुण्डेन जटिलेन वा भाव्यम् ॥ ViS 28.42 वेद-स्वीकरणाद् ऊर्ध्वं गुर्व्-अनुज्ञातस् तस्मै वरं दत्त्वा\ स्नायात्\ ॥ ViS 28.43 ततो गुरु-कुल एव वा जन्मनः शेषं नयेत्\ ॥ ViS 28.44 tatra^aacaarye प्रेते गुरु-वत् गुरु-पुत्रे वर्तेत\ ॥ ViS 28.45 गुरु-दारेषु स-वर्णेषु वा ॥ ViS 28.46 तद्-abhaave^agni-शुश्रूषुर् नैष्ठिको ब्रह्म-चारी स्यात्\ ॥ ViS 28.47a/ एवं चरति\ यो विप्रो ब्रह्म-चर्यम् a-तन्द्रितः । ViS 28.47c/ स गच्छत्य्\ उत्तमं स्थानं न ca^iha^aajaayate\ पुनः ॥ ViS 28.48a/ कामतो रेतसः सेकं व्रत-स्थस्य द्वि-जन्मनः ॥ ViS 28.48c/ अतिक्रमं vratasya^aahur\ धर्म-ज्ञा ब्रह्म-चारिणः ॥ ViS 28.49a/ एतस्मिन्न् एनसि प्राप्ते वसित्वा\ गर्दभ-अजिनम् । ViS 28.49c/ सप्त-आगारं चरेद्\ भैक्षं स्व-कर्म परिकीर्तयन् ॥ ViS 28.50a/ तेभ्यो लब्धेन भैक्ष्येण वर्तयन्न् एक-कालिकम् । ViS 28.50c/ उपस्पृशंस् त्रि-षवणम् अब्देन स विशुध्यति\ ॥ ViS 28.51a/ स्वप्ने सिक्त्वा\ ब्रह्म-चारी द्विजः शुक्रम् a-कामतः । ViS 28.51c/ स्नात्वा\^अर्कम् अर्चयित्वा\ त्रिः पुनर् माम् इत्य् ऋचं जपेत्\ ॥ ViS 28.52a/ a-कृत्वा\ भैक्ष-चरणम् a-समिद्ध्य\ च पावकम् । ViS 28.52c/ अन्-आतुरः सप्त-रात्रम् अवकीर्णि-व्रतं चरेत्\ ॥ ViS 28.53a/ तं चेद् अभ्युदियात्\ सूर्यः शयानं काम-कारतः । ViS 28.53c/ nimloced\ vaa^apy^avijJaanaaj japann upavased\ dinam // ViS_29 ViS 29.01 yas tu^upanIya\ व्रत-आदेशं कृत्वा\ वेदम् अध्यापयेत्\ तम् आचार्यं विद्यात्\॥ ViS 29.02 यस् त्व् एनं mUlyena^adhyaapayet\ तम् उपाध्यायम् एक-देशं वा ॥ ViS 29.03 यो यस्य यज्ञ्न-कर्माणि कुर्यात्\ तम् ऋत्विजं विद्यात्\ ॥ ViS 29.04 na^aparIkSitaM योजयेत्\ ॥ ViS 29.05 na^adhyaapayet\ // ViS 29.06 na^upanayet\ // ViS 29.07a/ a-धर्मेण च यः प्राह\ यश् ca^a-धर्मेण पृच्छति\ / ViS 29.07c/ तयोर् अन्यतरः प्रइति\ विद्वेषं vaa^adhigacchati\ // ViS 29.08a/ धर्म-अर्थौ यत्र न स्यातां\ शुश्रूषा vaa^api तद्-विधा । ViS 29.08c/ तत्र विद्या न वक्तव्या शुभं बीजम् iva^USare ॥ ViS 29.09a/ विद्या ह वै ब्रह्मणम् आजगाम\ गोपाय मा zevadhiSTe^aham अस्ति\ ॥ ViS 29.09c/ a-sUyakaaya^an-Rjave^ayataaya न मां ब्रूया\ a-वीर्य-वती तथा स्याम्\ ॥ ViS 29.10a/ यम् एव विद्याः शुचिम् a-प्रमत्तं मेधाविनं ब्रह्म-चर्य-उपपन्नम् । ViS 29.10c/ यस् ते न द्रुह्येत्\ कतमच् च na^aaha\ तस्मै मां ब्रूया\ निधि-पाय ब्रह्मन् ॥ ViS_30 ViS 30.01 श्रावण्यां प्रौष्ठ-पद्यां वा छन्दांस्य् उपाकृत्य\^अर्ध-पञ्चमान् मासान् अधीयीत\ ॥ ViS 30.02 ततस् तेषाम् उत्सर्गं बहिः कुर्यात्\ ॥ ViS 30.03 उत्सर्जन-उपाकर्मणोर् मध्ये वेद-अङ्ग-अध्ययनं कुर्यात्\ ॥ ViS 30.04 na^adhIyIta\^अहो-रात्रं चतुर्दश्य्-अष्टमीषु च ॥ ViS 30.05 na^Rtv-अन्तर-ग्रह-सूतके ॥ ViS 30.06 na^indra-प्रयाणे ॥ ViS 30.07 न वाति चण्ड-पवने ॥ ViS 30.08 na^a-काल-वर्ष-विद्युत्-स्तनितेषु ॥ ViS 30.09 न भू-कंप-उल्का-पात-दिग्-दाहेषु ॥ ViS 30.10 na^antaH-शवे ग्रामे ॥ ViS 30.11 न शास्त्र-संपाते ॥ ViS 30.12 न श्व-सृगाल-गर्दभ-निर्ह्रादेषु ॥ ViS 30.13 न वादित्र-शब्दे ॥ ViS 30.14 न शूद्र-पतितयोः समीपे ॥ ViS 30.15 न देवता-आयतन-श्मशान-चतुष्पथ-रथ्यासु ॥ ViS 30.16 na^udaka-अन्तः ॥ ViS 30.17 न पीठ-उपहित-पादः ॥ ViS 30.18 न हस्त्य्-अश्व-उष्ट्र-नौ-गो-यानेषु ॥ ViS 30.19 न वान्तः ॥ ViS 30.20 न विरिक्तः ॥ ViS 30.21 na^a-जीर्णी ॥ ViS 30.22 न पञ्च-नख-अन्तरा-गमने ॥ ViS 30.23 न राज-श्रोत्रिय-गो-ब्राह्मण-व्यसने ॥ ViS 30.24 na^upaakarmaNi // ViS 30.25 na^utsarge // ViS 30.26 न साम-ध्वनाव् ऋग्-यजुषी ॥ ViS 30.27 na^apara-रात्रम् अधीत्य\ शयीत\ ॥ ViS 30.28 abhiyukto^apy अन्-अध्यायेष्व् अध्ययनं परिहरेत्\ ॥ ViS 30.29 यस्माद् अन्-अध्याय-अधीतं na^iha-अमुत्र फल-प्रदम् ॥ ViS 30.30 तद्-adhyayanena^aayuSaH क्षयो गुरु-शिष्ययोश् च ॥ ViS 30.31 तस्माद् अन्-अध्याय-वर्जं गुरुणा ब्रह्म-लोक-कामेन विद्या सत्-शिष्य-क्षेत्रेषु वप्तव्या ॥ ViS 30.32 शिष्येण ब्रह्म-आरम्भ-अवसानयोर् गुरोः पाद-उपसंग्रहणं कार्यम् ॥ ViS 30.33 प्रणवश् च व्याहर्तव्यः ॥ ViS 30.34 तत्र च यद् Rco^adhIte tena^asya^aajyena pitqNaaM तृप्तिर् भवति\ ॥ ViS 30.35 यद् यजूंषि तेन मधुना ॥ ViS 30.36 यत् सामानि तेन पयसा ॥ ViS 30.37 यद् आथर्वणं तेन मांसेन ॥ ViS 30.38 यत् पुराण-इतिहास-वेद-अङ्ग-धर्म-शास्त्राण्य् अधीते tena^asya^annena // ViS 30.39 यश् च विद्याम् आसाद्य\^अस्मिन् लोके तया जीवेत्\, न सा तस्य पर-लोके फल-प्रदा भवेत्\ ॥ ViS 30.40 यश् च विद्यया यशः परेषां हन्ति\ ॥ ViS 30.41 अन्-अनुज्ञातश् ca^anyasmaad अधीयानान् न विद्याम् आदद्यात्\ ॥ ViS 30.42 तद्-आदानम् अस्य ब्रह्म-स्तेयं नरकाय भवति\ ॥ ViS 30.43a/ लौकिकं वैदिकं vaa^api tathaa^adhyaatmikam eva vaa / ViS 30.43c/ आददीत\ यतो ज्ञानं न तं द्रुह्येत्\ कदा-चन ॥ ViS 30.44a/ उत्पादक-ब्रह्म-दात्रोर् गरीयान् ब्रह्म-दः पिता । ViS 30.44c/ ब्रह्म-जन्म हि विप्रस्य प्रेत्य\ ca^iha च शाश्वतम् ॥ ViS 30.45a/ कामान् माता पिता ca^enaM यद् उत्पादयतो मिथः । ViS 30.45c/ संभूतिं तस्य तां विद्याद्\ यद् योनाव् इह जायते\ ॥ ViS 30.46a/ आचार्यस् त्व् अस्य यां जातिं विधि-वद् वेद-पारगः । ViS 30.46c/ उत्पादयति\ सावित्र्या सा सत्या saa^a-jaraa^a-मरा ॥ ViS 30.47a/ य आवृणोत्य्\ a-वितथेन कर्णाव् a-दुःखं कुर्वन्न् a-मृतं संप्रयच्छन् । ViS 30.47c/ तं मन्येत\ पितरं मातरं च तस्मै न द्रुह्येत्\ कृतम् अस्य जानन् ॥ ViS_31 ViS 31.01 त्रयः puruSasya^atiguravo भवन्ति\ ॥ ViS 31.02 माता पिता आचार्यश् च ॥ ViS 31.03 तेषां नित्यम् एव शुश्रूषुणा भवितव्यम् ॥ ViS 31.04 यत् ते ब्रूयुस्\ तत् कुर्यात्\ ॥ ViS 31.05 तेषां प्रिय-हितम् आचरेत्\ ॥ ViS 31.06 न तैर् अन्-अनुज्ञातः किं-चिद् अपि कुर्यात्\ ॥ ViS 31.07a/ एत एव त्रयो वेदा एत एव त्रयः सुराः । ViS 31.07c/ एत एव त्रयो लोका एत एव trayo^agnayaH ॥ ViS 31.08 पिता gaarhaptyo^agniH दक्षिन-अग्निर् माता गुरुर् आहवनीयः ॥ ViS 31.09a/ सर्वे tasya^aadRtaa धर्मा yasya^ete त्रय आदृताः । ViS 31.09c/ अन्-आदृत्यास् तु yasya^ete सर्वास् tasya^a-फलाः क्रियाः ॥ ViS 31.10a/ इमं लोकं मातृ-भक्त्या पितृ-भक्त्या तु मध्यमम् । ViS 31.10c/ गुरु-शुश्रूषया त्व् एव ब्रह्म-लोकं समाश्नुते\ ॥ ViS_32 ViS 32.01 राज-ऋत्विक्-श्रोत्रिय-अधर्म-प्रतिषेध्य्-उपाध्याय-पितृव्य-मातामह-मातुल-श्वशुर-ज्येष्ठ-भ्रातृ-संबन्धिनश् ca^aacaarya-वत् ॥ ViS 32.02 पत्न्य एतेषां सवर्णाः ॥ ViS 32.03 मातृ-ष्वसा पितृ-ष्वसा ज्येष्ठा स्वसा च ॥ ViS 32.04 श्वशुर-पितृव्य-मातुल-ऋत्विजां कनीयसां प्रत्युत्थानम् eva^abhivaadanam // ViS 32.05 हीन-वर्णानां गुरु-पत्नीनां दूराद् अभिवादनं न पाद-उपस्पर्शनम् ॥ ViS 32.06 गुरु-पत्नीनां गोत्र-उत्सादन-अञ्जन-केश-संयमन-पाद-प्रक्षालन-आदीनि न कुर्यात्\ ॥ ViS 32.07 a-saMstutaa^api पर-पत्नी bhaginI^iti वाच्या putrI^iti maataa^iti वा ॥ ViS 32.08 न च गुरूणां त्वम् इति ब्रूयात्\ ॥ ViS 32.09 तद्-अतिक्रमे निर्-आहारो दिवस-अन्ते तं प्रसाद्य\^अश्नीयात्\ ॥ ViS 32.10 न च गुरुणा सह विगृह्य\ कथाः कुर्यात्\ ॥ ViS 32.11 न ca^eva^asya परीवादम् ॥ ViS 32.12 न ca^an-अभिप्रेतम् ॥ ViS 32.13a/ गुरु-पत्नी तु युवतिर् na^abhivaadyaa^iha पादयोः । ViS 32.13c/ पूर्ण-विंशति-वर्षेण गुण-दोषौ विजानता ॥ ViS 32.14a/ कामं तु गुरु-पत्नीनां युवतीनां युवा भुवि । ViS 32.14c/ विधि-वद् वन्दनं कुर्याद्\ असाव् अहम् इति ब्रुवन् ॥ ViS 32.15a/ विप्रोष्य\ पाद-ग्रहणम् अन्वहं ca^abhivaadanam / ViS 32.15c/ गुरु-दारेषु कुर्वीत\ सतां धर्मम् अनुस्मरन् ॥ ViS 32.16a/ वित्तं बन्धुर् वयः कर्म विद्या भवति\ पञ्चमी । ViS 32.16c/ एतानि मान-स्थानानि गरीयो यद् यद् उत्तरम् ॥ ViS 32.17a/ ब्राह्मणं दश-वर्षं च शत-वर्षं च भूमि-पम् । ViS 32.17c/ पिता-पुत्रौ विजानीयाद्\ ब्राह्मणस् तु तयोः पिता ॥ ViS 32.18a/ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । ViS 32.18c/ वैश्यानां धान्य-धनतः शूद्राणाम् एव जन्मतः ॥ [End of Part 1] ViS_33 ViS 33.01 atha पुरुषस्य काम-क्रोध-लोभ-आख्यं रिपु-त्रयं सु-घोरं भवति\ ॥ ViS 33.02 परिग्रह-प्रसङ्गाद् विशेषेण गृह-आश्रमिणः ॥ ViS 33.03 tena^ayam aakraanto^atipaataka-mahaapaataka-anupaataka-उपपातकेषु प्रवर्तते\ ॥ ViS 33.04 जाति-भ्रंश-करेषु संकरी-karaNeSV a-पात्री-करणेषु ॥ ViS 33.05 मल-आवहेषु प्रकीर्णकेषु च ॥ ViS 33.06a/ त्रि-विधं narakasya^idaM द्वारं नाशनम् आत्मनः । ViS 33.06c/ कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं ज्ययेत्\ ॥ ViS_34 ViS 34.01 मातृ-गमनं दुहितृ-गमनं स्नुषा-गमनम् इत्य् अतिपातकानि ॥ ViS 34.02a/ अतिपातकिनस् त्व् एते प्रविशेयुर् हुत-अशनम् । ViS 34.02c/ न ह्य् अन्या निष्कृतिस् तेषां विद्यते\ हि कथं-चन ॥ ViS_35 ViS 35.01 ब्रह्म-हत्या सुरा-पानं ब्राह्मण-सुवर्ण-हरणं गुरु-दार-गमनम् इति महा-पातकानि ॥ ViS 35.02 तत्-संयोगश् च ॥ ViS 35.03 संवत्सरेण पतति\ पतितेन saha^aacaran ॥ ViS 35.04 एक-यान-भोजन-अशन-शयनैः ॥ ViS 35.05 यौन-स्रौव-मुख्यैः संबन्धैस् तु सद्य एव ॥ ViS 35.06a/ अश्वमेधेन शुद्ध्येयुर्\ महापातिकस् त्व् इमे । ViS 35.06c/ पृथिव्यां सर्व-तीर्थानां तथा-अनुसरणेन च ॥ ViS_36 ViS 36.01 याग-स्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश् ca^antar-वत्न्याश् ca^atri-गोत्रायाश् ca^avijJaatasya गर्भस्य शरण-आगतस्य च घातनं ब्रह्म-हत्या-samaani^iti ॥ ViS 36.02 कौट-साक्ष्यं सुहृद्-वध इत्य् एतौ सुरा-पान-समौ ॥ ViS 36.03 ब्राह्मणस्य भूम्य्-अपहरणं निक्षेप-अपहरणं सुवर्ण-स्तेय-समम् ॥ ViS 36.04 पितृव्य-मातामह-मातुल-श्वशुर-नृप-पत्न्य्-अभिगमनं गुरु-दार-गमन-समम् ॥ ViS 36.05 पितृ-ष्वसृ-मातृ-ष्वसृ-स्वसृ-गमनम् च ॥ ViS 36.06 श्रोत्रिय-ऋत्विग्-उपाध्याय-मित्र-पत्न्य्-अभिगमनं च ॥ ViS 36.07 स्वसुः सख्याः स-गोत्राय उत्तम-वर्णायाः कुमार्या अन्त्य-जाया रजस्वलायाः शरण-आगतायाः प्रव्रजिताया निक्षिप्तायाश् च ॥ [प्रव्रजितायाः नि- इन् आ.] ViS 36.08a/ अनुपातकिनस् त्व् एते महापातकिनो यथा । ViS 36.08c/ अश्वमेधेन शुध्यन्ति\ तीर्थ-अनुसरणेन वा ॥ ViS_37 ViS 37.01 अनृत-वचनम् उत्कर्षे ॥ ViS 37.02 राज-गामि पैशुन्यम् ॥ ViS 37.03 गुरोश् ca^alIka-निर्बन्धः ॥ ViS 37.04 वेद-निन्दा ॥ ViS 37.05 अधीतस्य च त्यागः ॥ ViS 37.06 अग्नि-पितृ-मातृ-सुत-दाराणां च ॥ ViS 37.07 अभोज्य-अन्न-अभक्ष्य-भक्षणम् ॥ ViS 37.08 पर-स्व-अपहरणम् ॥ ViS 37.09 पर-दारा-अभिगमनम् ॥ ViS 37.10 a-याज्य-याजनम् ॥ ViS 37.11 विकर्म-जीवनम् ॥ ViS 37.12 असत्-प्रतिग्रहश् च ॥ ViS 37.13 क्षत्र-विट्-शूद्र-गो-वधः ॥ ViS 37.14 a-विक्रेय-विक्रयः ॥ ViS 37.15 परिवित्तिता-अनुजेन ज्येष्ठस्य ॥ ViS 37.16 परिवेदनम् ॥ ViS 37.17 तस्य च कन्या-दानम् ॥ ViS 37.18 याजनं च ॥ ViS 37.19 व्रात्य-ता ॥ ViS 37.20 भृतक-अध्यापनम् ॥ ViS 37.21 भृतकाच् ca^adhyayana-आदानम् ॥ ViS 37.22 सर्व-आकरेष्व् अधीकारः ॥ ViS 37.23 महा-यन्त्र-प्रवर्तनम् ॥ ViS 37.24 द्रुम-गुल्म-वल्ली-लता-ओषधीनां हिंसा ॥ ViS 37.25 स्त्र्या जीवनम् ॥ ViS 37.26 अभिचार-बल-कर्मसु च प्रवृत्तिः ॥ ViS 37.27 आत्म-अर्थे क्रिया-आरम्भः ॥ ViS 37.28 अन्-आहित-अग्नि-ता ॥ ViS 37.29 देव-ऋषि-पितृ-ऋणानाम् अन्-अपक्रिया ॥ ViS 37.30 असत्-शास्त्र-अभिगमनम् ॥ ViS 37.31 नास्तिक-ता ॥ ViS 37.32 कुशीलवता ॥ ViS 37.33 मद्य-प-स्त्री-निषेवणम् ॥ ViS 37.34 इत्य् उपपातकानि ॥ ViS 37.35a/ उपपातकिनस् त्व् एते कुर्युश्\ चान्द्रायणं नराः । ViS 37.36c/ पराकं च तथा कुर्युर्\ यजेयुर्\ गो-सवेन वा ॥ ViS_38 ViS 38.01 ब्राह्मणस्य रुजः करणम् ॥ ViS 38.02 अघ्रेय-मद्ययोर् घ्रातिः ॥ ViS 38.03 जैह्म्यम् ॥ ViS 38.04 पशुषु मैथुन-आचरणम् ॥ ViS 38.05 पुंसि च ॥ ViS 38.06 इति जाति-भ्रंश-कराणि ॥ ViS 38.07a/ जाति-भ्रंश-करं कर्म कृत्वा\^अन्यतमम् इच्छया । ViS 38.07c/ चरेत्\ सांतपनं कृच्छ्रं प्राजापत्यम् अन्-इच्छया ॥ ViS_39 ViS 39.01 ग्राम्य-अरण्यानां पशूनां हिंसा संकरी-करणम् ॥ ViS 39.02a/ संकरी-करणं कृत्वा\ मासम् अश्नीत\ यावकम् । ViS 39.02c/ कृच्छ्र-अतिकृच्छ्रम् अथ वा प्रायश्चित्तं तु कारयेत्\ ॥ ViS_40 ViS 40.01 निन्दितेभ्यो घन-आदानं वाणिज्यं कुसीद-जीवनम् असत्य-भाषणं शूद्र-सेवनम् इत्य् a-पात्री-करणम् ॥ ViS 40.02a/ a-पात्री-करणं कृत्वा\ तप्त-कृच्छ्रेण शुध्यति\ / ViS 40.02c/ शीत-कृच्छ्रेण वा भूयो महा-सांतपनेन वा ॥ ViS_41 ViS 41.01 पक्षिणां जल-चराणां जल-जानां च घातनम् ॥ ViS 41.02 क्रिमि-कीटानां च ॥ ViS 41.03 मध्य-अनुगत-भोजनम् ॥ ViS 41.04 इति मल-आवहानि ॥ ViS 41.05a/ मलिनी-करणीयेषु तप्त-कृच्छ्रं विशोधनम् । ViS 41.05c/ कृच्छ्र-अति-कृच्छ्रम् अथ वा प्रायश्चित्तं विशोधनम् ॥ ViS_42 ViS 42.01 यद् अनुक्तं तत् प्रकीर्णकम् ॥ ViS 42.02a/ प्रकीर्ण-पातके ज्ञात्वा\ गुरुत्वम् अथ लाघवम् । ViS 42.02c/ प्रायश्चित्तं बुधः कुर्याद्\ ब्राह्मण-अनुमतो यथा ॥ ViS_43 ViS 43.01 अथ नरकाः ॥ ViS 43.02 तामिस्रम् ॥ ViS 43.03 अन्ध-तामिस्रम् ॥ ViS 43.04 रौरवम् ॥ ViS 43.05 महा-रौरवम् ॥ ViS 43.06 काल-सूत्रम् ॥ ViS 43.07 महा-नरकम् ॥ ViS 43.08 संजीवनम् ॥ ViS 43.09 अवीचि ॥ ViS 43.10 तपनम् ॥ ViS 43.11 संप्रतापनम् ॥ ViS 43.12 संघातकम् ॥ ViS 43.13 काकोलम् ॥ ViS 43.14 कुड्मलम् ॥ ViS 43.15 पूति-मृत्तिकम् ॥ ViS 43.16 लोह-शङ्कुः ॥ ViS 43.17 ऋबीसम् ॥ ViS 43.18 विषम-पन्थाः ॥ ViS 43.19 कण्टक-शाल्मलिः ॥ ViS 43.20 दीप-नदी ॥ ViS 43.21 असि-पत्र-वनम् ॥ ViS 43.22 लोह-चारकम् इति ॥ ViS 43.23 एतेष्व् अकृत-प्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते\ ॥ ViS 43.24 महापातकिनो मन्व्-अन्तरम् ॥ ViS 43.25 अनुपातकिनश् च ॥ ViS 43.26 उपपातकिनश् चतुर्-युगम् ॥ ViS 43.27 कृत-संकरी-करणाश् च संवत्सर-सहस्रम् ॥ ViS 43.28 कृत-जाति-भ्रंश-करणाश् च ॥ ViS 43.29 कृत-अपात्री-करणाश् च ॥ ViS 43.30 कृत-मलिनी-करणाश् च ॥ ViS 43.31 प्रकीर्ण-पातकिनश् च बहून् वर्ष-पूगान् ॥ ViS 43.32a/ कृत-पातकिनः पापाः प्राण-त्यागाद् अनन्तरम् । ViS 43.32c/ याम्यं पन्थानम् आसाद्य\ दुःखम् अश्नन्ति\ दारुणम् ॥ ViS 43.33a/ यमस्य पुरुषैर् घोरैः कृष्यमाणा यतस् ततः । ViS 43.33c/ स-kRcchreNa^anukaareNa नीयमानाश् च ते यथा ॥ ViS 43.34a/ श्वभिः शृगालैः क्रव्य-आदैः काक-कङ्क-बक-आदिभिः । ViS 43.34c/ अग्नि-तुण्डैर् भक्ष्यमाणा भुजङ्गैर् वृश्चिकैस् तथा ॥ ViS 43.35a/ अग्निना दह्यमानाश् च तुद्यमानाश् च कण्टकैः । ViS 43.35c/ क्रकचैः पाट्यमानाश् च पीड्यमानाश् च तृष्णया ॥ ViS 43.36a/ क्षुधया व्यथमानाश् च घोरैर् व्याघ्र-गणैस् तथा । ViS 43.36c/ पूय-शोणित-गन्धेन मूर्छमानाः पदे पदे ॥ ViS 43.37a/ पर-अन्न-पानं लिप्सन्तस् ताद्यमानाश् च किंकरैः । ViS 43.37c/ काक-कङ्क-बक-आदीनां भीमानां सदृश-आननैः ॥ ViS 43.38a/ क्व-चित् तैलेन क्वाथ्यन्ते\ ताड्यन्ते\ मुसलैः क्व-चित् । ViS 43.38c/ आयसीषु च वट्यन्ते\ शिलासु च तथा क्व-चित् ॥ ViS 43.39a/ क्व-चिद् वान्तम् atha^aznanti\ क्व-चित् पूयम् असृक् क्व-चित् । ViS 43.39c/ क्व-चिद् विष्ठां क्व-चिन् मांसं पूय-गन्धि सु-दारुणम् ॥ ViS 43.40a/ अन्धकारेषु तिष्ठन्ति\ दारुणेषु तथा क्व-चित् । ViS 43.40c/ क्रिमिभिर् भक्ष्यमाणाश् च वह्नि-तुण्डैः सु-दारुणैः ॥ ViS 43.41a/ क्व-cic^zItena बाध्यन्ते\ क्व-चित् ca^a-मेध्य-मध्य-गाः । ViS 43.41c/ परस्परम् atha^aznanti\ क्व-चित् प्रेताः सु-दारुणाः ॥ ViS 43.42a/ क्व-चिद् भूतेन ताड्यन्ते\ लम्बमानास् तथा क्व-चित् । ViS 43.42c/ क्व-चित् क्षिप्यन्ति\ बान-ओघैर् उत्कृत्यन्ते\ तथा क्व-चित् ॥ ViS 43.43a/ कण्टेषु दत्त-पादाश् च भुजङ्ग-आभोग-वेष्टिताः । ViS 43.43c/ पीड्यमानास् तथा यन्त्रैः कृष्यमाणाश् च जानुभिः ॥ ViS 43.44a/ भग्न-पृष्ठ-शिरो-ग्रीवाः सूची-कण्ठाः सु-दारुणाः । ViS 43.44c/ कूट-अगार-प्रमाणैश् च शरीरैर् यातन-अक्षमैः ॥ ViS 43.45a/ एवं पातकिनः पापम् अनुभूय\ सु-दुःखिताः । ViS 43.45c/ तिर्यग्-योनौ प्रपद्यन्ते\ दुःखानि विविधानि च ॥ ViS_44 ViS 44.01 अथ पाप-आत्मनां नरकेष्व् अनुभूत-दुःखानां तिर्यग्-योनयो भवन्ति\ ॥ ViS 44.02 अतिपातकिनां पर्यायेण सर्वाः स्थावर-योनयः ॥ ViS 44.03 महापातकिनां च क्रिमि-योनयः ॥ ViS 44.04 अनुपातकिनां पक्षि-योनयः ॥ ViS 44.05 उपपातकिनां जलज-योनयः ॥ ViS 44.06 कृत-जाति-भ्रंश-कराणां जल-चर-योनयः ॥ ViS 44.07 कृत-संकरी-करण-कर्मणां मृग-योनयः ॥ ViS 44.08 कृत-अपात्री-करण-कर्मणां पशु-योनयः ॥ ViS 44.09 कृत-मलिनी-करण-कर्मणां मनुष्येष्व् a-स्पृश्य-योनयः ॥ ViS 44.10 प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्य-अदा भवन्ति\ ॥ ViS 44.11 a-भोज्य-अन्न-a-भक्ष्य-आशी क्रिमिः ॥ ViS 44.12 स्तेनः श्येनः ॥ ViS 44.13 प्रकृष्ट-वर्त्म-अपहारी बिलेशयः ॥ ViS 44.14 आखुर् धान्य-हारी ॥ ViS 44.15 हंसः कांस्य-अपहारी ॥ ViS 44.16 जल-हृज् जल-अभिप्लवः ॥ ViS 44.17 मधु दंशः ॥ ViS 44.18 पयः काकः ॥ ViS 44.19 रसं श्वा ॥ ViS 44.20 घृतं नकुलः ॥ ViS 44.21 मांसं गृध्रः ॥ ViS 44.22 वसां मद्गुः ॥ ViS 44.23 तैलं तैल-पायिकः ॥ ViS 44.24 लवणं चीवि-वाक् ॥ ViS 44.25 दधि बलाका ॥ ViS 44.26 कौशेयं हृत्वा\ भवति\ तित्तिरिः ॥ ViS 44.27 क्षौमं दर्दुरः ॥ ViS 44.28 कार्पास-तान्तवं क्रौञ्चः ॥ ViS 44.29 गोधा गाम् ॥ ViS 44.30 वाल्गुदो गुडम् ॥ ViS 44.31 छुछुन्दरिर् गन्धान् ॥ ViS 44.32 पत्र-शाकं बर्ही ॥ ViS 44.33 कृत-अन्नं सेधा ॥ ViS 44.34 a-कृत-अन्नं शल्यकः ॥ ViS 44.35 अग्निं बकः ॥ ViS 44.36 गृह-कार्य् उपस्करम् ॥ ViS 44.37 रक्त-वासांसि जीव-जीवकः ॥ ViS 44.38 गजं कूर्मः ॥ ViS 44.39 अश्वं व्याघ्रः ॥ ViS 44.40 फलं पुष्पं वा मर्कटः ॥ ViS 44.41 ऋक्षः स्त्रियम् ॥ ViS 44.42 यानम् उष्ट्रः ॥ ViS 44.43 पशून् गृध्रः ॥ ViS 44.44a/ यद् वा तद् वा पर-द्रव्यम् अपहृत्य\ बलान् नरः । ViS 44.44c/ अवश्यम् याति\ तिर्यक्-त्वं जग्ध्वा\ ca^eva^ahutaM हविः ॥ ViS 44.45a/ striyo^apy एतेन कल्पेन हृत्वा\ दोषम् अवाप्नुयुः\ / ViS 44.45c/ एतेषाम् एव जन्तूनां भार्या-त्वम् उपयान्ति\ ताः ॥ ViS_45 ViS 45.01 नरक-अभिभूत-दुःखानां तिर्यक्-त्वम् उत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति\ ॥ ViS 45.02 कुष्ठ्य् अतिपातकी ॥ ViS 45.03 ब्रह्म-हा यक्ष्मी ॥ ViS 45.04 सुरा-पः श्याव-दन्तकः ॥ ViS 45.05 सुवर्ण-हारी कुनखी ॥ ViS 45.06 गुरु-तर्ल्प-गो दुश्-चर्मा ॥ ViS 45.07 पूति-नासः पिशुनः ॥ ViS 45.08 पूति-वक्त्रः सूचकः ॥ ViS 45.09 धान्य-coro^aGga-हीनः ॥ ViS 45.10 मिश्र-coro^atirikta-अङ्गः ॥ ViS 45.11 अन्न-अपहारकस् त्व् आमयावी ॥ ViS 45.12 वाग्-अपहारको मूकः ॥ ViS 45.13 वस्त्र-अपहारकः श्वित्री ॥ ViS 45.14 अश्व-अपहारकः पङ्गुः ॥ ViS 45.15 देव-ब्राह्मण-आक्रोशको मूकः ॥ ViS 45.16 लोल-जिह्वो गरदः ॥ ViS 45.17 unmatto^agni-दः ॥ ViS 45.18 गुरोः pratikUlo^apasmaarI // ViS 45.19 गो-घ्नस् त्व् अन्धः ॥ ViS 45.20 दीप-अपहारकश् च ॥ ViS 45.21 काणश् च दीप-निर्वापकः ॥ ViS 45.22 त्रपु-चामर-सीसक-विक्रयी रजकः ॥ ViS 45.23 एक-शफ-विक्रयी मृग-व्याधः ॥ ViS 45.24 कुण्ड-आशी भगास्यः ॥ ViS 45.25 घाण्टिकः स्तेनः ॥ ViS 45.26 वार्धुषिको भ्रामरी ॥ ViS 45.27 मृष्ट-आश्य् एकाकी वात-गुल्मी ॥ ViS 45.28 समय-भेत्ता खल्वाटः ॥ ViS 45.29 श्लीपद्य् अवकीर्णी ॥ ViS 45.30 पर-वृत्ति-घ्नो दरिद्रः ॥ ViS 45.31 पर-पीडा-करो दीर्घ-रोगी ॥ ViS 45.32a/ एवं कर्म-विशेषेण जायन्ते\ लक्षण-अन्विताः । ViS 45.32c/ रोग-अन्वितास् tathaa^andhaaz च कुब्ज-खञ्ज-एक-लोचनाः ॥ ViS 45.33a/ वामना बधिरा मूका दुर्-बलाश् च tathaa^apare । ViS 45.33c/ तस्मात् सर्व-प्रयत्नेन प्रायश्चित्तं समाचरेत्\ ॥ ViS_46 ViS 46.01 अथ कृच्छ्राणि भवन्ति\ ॥ ViS 46.02 त्र्य्-अहं na^aznIyaat\ ॥ ViS 46.03 प्रत्यहं च त्रि-षवणं स्नानम् आचरेत्\ ॥ ViS 46.04 त्रिः प्रतिस्नानम् अप्सु मज्जनम् ॥ ViS 46.05 मग्नस् त्रिर् अघमर्षणं जपेत्\ ॥ ViS 46.06 दिवा स्थितस् तिष्ठेत्\ ॥ ViS 46.07 रात्राव् आसीनः ॥ ViS 46.08 karmaNo^ante पयस्विनीं दद्यात्\ ॥ ViS 46.09 इत्य् अघ्मर्षणम् ॥ ViS 46.10 त्र्य्-अहं सायं त्र्य्-अहं प्रातस् त्र्य्-अहम् a-याचितम् अश्नीयात्\ / एष प्राजापत्यः ॥ ViS 46.11 त्र्य्-अहम् उष्णाः pibed\ apas try-aham uSNaM ghRtaM try-aham uSNaM payas try-अहं च na^aznIyaad\ एष तप्त-कृच्छ्रः ॥ ViS 46.12 एतैर् एव शीतैः शीत-कृच्छ्रः ॥ ViS 46.13 कृच्छ्र-अतिकृच्छ्रः पयसा दिवस-एकविंशति-क्षपणम् ॥ ViS 46.14 उदक-सक्तूनां मास-abhyavahaareNa^udaka-कृच्छ्रः ॥ ViS 46.15 बिस-अभ्यवहारेण मूल-कृच्छ्रः ॥ ViS 46.16 बिल्व-अभ्यवहारेण श्री-फल-कृच्छ्रः ॥ ViS 46.17 पद्म-अक्षैर् वा ॥ ViS 46.18 निर्-आहारस्य द्वादश-अहेन पराकः ॥ ViS 46.19 गो-मूत्रं गो-मयं क्षीरं दधि सर्पिः कुश-उदकान्य् एक-दिवसम् अश्नीयात्\ / द्वितीयम् उपवसेत्\ / एतत् सांतपनम् ॥ ViS 46.20 गो-मूत्र-आदिभिः प्रत्यहम् अभ्यस्तैर् महा-सांतपनम् ॥ ViS 46.21 त्र्य्-अह-अभ्यस्तैश् ca^atisaaMtapanam // ViS 46.22 पिण्याक-आचाम-तक्र-उदक-सक्तूनाम् उपवास-antarito^abhyavahaaras तुला-पुरुषः ॥ ViS 46.23 कुश-पलाश-उदुम्बर-पद्म-शङ्खपुष्पी-वट-ब्राह्मी-सुवर्चला-पत्रैः kvathitasya^ambhasaH प्रत्येकं पानेन पर्ण-कृच्छ्रः ॥ ViS 46.24a/ कृच्छ्राण्य् एतानि सर्वाणि कुर्वीत\ कृत-वापनः । ViS 46.24c/ नित्यं त्रिषवण-स्नायी अधः-शायी जित-इन्द्रियः ॥ ViS 46.25a/ स्त्री-शूद्र-पतितानां च वर्जयेच्\ ca^atibhaaSaNam / ViS 46.25c/ पवित्राणि जपेन्\ नित्यं जुहुयाच्\ ca^eva शक्तितः ॥ ViS_47 ViS 47.01 अथ चान्द्रायणम् ॥ ViS 47.02 ग्रासान् a-विकारान् अश्नीयात्\ ॥ ViS 47.03 तांश् चन्द्र-कला-अभिवृद्धौ वर्धयेत्\, हानौ ह्रासयेत्\, अमावास्यायां na^aznIyaat\ / एष चान्द्रायणो यव-मध्यः ॥ ViS 47.04 पिपीलिका-मध्यो वा ॥ ViS 47.05 yasya^amaavaasyaa मध्ये भवति\ स पिपीलिका-मध्यः ॥ ViS 47.06 यस्य पौर्णमासी स यव-मध्यः ॥ ViS 47.07 अष्टौ ग्रासान् प्रति-दिवसं मासम् अश्नीयात्\ स यति-चान्द्रायणः ॥ ViS 47.08 सायं प्रातश् चतुरश् चतुरः स शिशु-चान्द्रायणः ॥ ViS 47.09 यथा कथं-चित् SaSTyaa^UnaaM त्रिशतीं maasena^aznIyaat\ स सामान्य-चान्द्रायणः ॥ ViS 47.10a/ व्रतम् एतत् पुरा भूमि कृत्वा\ सप्त-RSayo^a-मलाः । ViS 47.10c/ प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस् tathaa^eva च ॥ ViS_48 ViS 48.01 अथ कर्मभिर् आत्म-कृतैर् गुरुम् आत्मानं मन्येत\^आत्म-अर्थे प्रसृति-यावकं श्रपयेत्\ ॥ ViS 48.02 न tato^agnau जुहुयात्\ ॥ ViS 48.03 न ca^atra बलि-कर्म ॥ ViS 48.04 अशृतं श्रप्यमाणं शृतं ca^abhimantrayet\ // ViS 48.05 श्रप्यमाणे रक्षां कुर्यात्\ ॥ ViS 48.06a/ ब्रह्मा देवानां पदवीः कवीनाम् ऋषिर् विप्राणां महिषो मृगाणाम् । ViS 48.06c/ श्येनो गृध्राणां स्व-धितिर् वनानां सोमः पवित्रम् अत्येति\ रेभन् ॥ ViS 48.06 इति दर्भान् बध्नाति\ ॥ ViS 48.07 शृतं च तम् अश्नीयात्\ पात्रे निषिच्य\ ॥ ViS 48.08 ये देवा मनो-जाता मोनो-जुषः सु-दक्षा दक्ष-पितरस् ते नः पान्तु\ ते no^avantu\ तेभ्यो नमस् तेभ्यः svaahaa^ity आत्मनि जुहुयात्\ ॥ ViS 48.09 atha^aaca-अन्तो नाभिम् आलभेत\ ॥ ViS 48.10 स्नाताः पीता भवत\ यूयम् आपो अस्माकम् उदरे यवाः, ता अस्मभ्यम् अनमीवा a-यक्ष्मा अन्-आगसः सन्तु\ देवीर् अमृतां ऋतावृध इति ॥ ViS 48.11 त्रि-रात्रं मेध-अर्थी ॥ ViS 48.12 षड्-रात्रं पाप-कृत् ॥ ViS 48.13 सप्त-रात्रं पीत्वा\ महा-पातकिनाम् अन्यतमं पुनाति\ ॥ ViS 48.14 द्वादश-रात्रेण पूर्व-पुरुष-कृतम् अपि पापं निर्दहति\ ॥ ViS 48.15 मासं पीत्वा\ सर्व-पापानि ॥ ViS 48.16 गो-निहार-मुक्तानां यवानाम् एकविंशति-रात्रं च ॥ ViS 48.17a/ yavo^asi\ धान्य-raajo^asi\ वारुणो मधु-संयुतः । ViS 48.17c/ निर्णोदः सर्व-पापानां पवित्रम् ऋषिभिर् धृतम् ॥ ViS 48.18a/ घृतं यवा मधु यवा आपो वा अमृतं यवाः । ViS 48.18c/ सर्वे पुनीत\ मे पापं यन् मे किं-चन दुष्कृतम् ॥ ViS 48.19a/ वाचा कृतं कर्म-कृतं मनसा दुर्-विचिन्तितम् । ViS 48.19c/ a-लक्ष्मीं काल-कर्णीं च नाशयध्वं\ यवा मम ॥ ViS 48.20a/ श्व-सूकर-अवलीढं च उच्छिष्ट-उपहतं च यत् । ViS 48.20c/ माता-पित्रोर् अशुश्रूषां तत् पुनीध्वं\ यवा मम ॥ ViS 48.21a/ गण-अन्नं गणिका-अन्नं च शूद्र-अन्नं श्राद्ध-सूतकम् । ViS 48.21c/ caurasya^annaM नव-श्राद्धं पुनीध्वं\ च यवा मम ॥ ViS 48.22a/ बाल-धूर्तम् a-धर्मं च राज-द्वार-कृतं च यत् । ViS 48.22c/ सुवर्ण-स्तैन्यम् a-व्रात्यम् a-याज्यस्य च याजनम् । ViS 48.22e/ ब्राह्मणानां परीवादं पुनीध्वं\ च यवा मम ॥ ViS_49 ViS 49.01 मार्गशीर्ष-शुक्ल-एकादश्याम् उपोषितो द्वादश्यां भगवन्तं श्री-वासुदेवम् अर्चयेत्\ ॥ ViS 49.02 पुष्प-धूप-अनुलेपन-दीप-नैवेद्यैः वह्नि-ब्राह्मण-तर्पणैश् च ॥ ViS 49.03 व्रतम् एतत् संवत्सरं कृत्वा\ पापेभ्यः पूतो भवति\ ॥ ViS 49.04 यावज् जीवं कृत्वा\ श्वेत-द्वीपम् आप्नोति\ ॥ ViS 49.05 उभय-पक्ष-द्वादशीष्व् एवं संवत्सरेण स्वर्ग-लोकम् आप्नोति\ ॥ ViS 49.06 यावज् जीवं कृत्वा\ विष्णु-लोकम् ॥ ViS 49.07 एवम् एव पञ्चदशीष्व् अपि ॥ ViS 49.08a/ ब्रह्म-भूतम् अमावास्यां पौर्णमास्यां tathaa^eva च । ViS 49.08c/ योग-भूतं परिचरन् केशवं महद् आप्नुयात्\ ॥ ViS 49.09a/ दृश्येते\ सहितौ यस्यां दिवि चन्द्र-बृहस्पती । ViS 49.09c/ पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ॥ ViS 49.10a/ तस्यां दान-उपवास-आद्यम् a-क्षयं परिकीर्तितम् । ViS 49.10c/ tathaa^eva द्वादशी शुक्ला या स्याच्\^श्रवण-संयुता ॥ ViS_50 ViS 50.01 वने पर्ण-कुटीं कृत्वा\ वसेत्\ ॥ ViS 50.02 त्रि-षवणं स्नायात्\ ॥ ViS 50.03 स्व-कर्म ca^aacakSaaNo ग्रामे ग्रामे भैक्ष्यम् आचरेत्\ ॥ ViS 50.04 तृण-शायी च स्यात्\ ॥ ViS 50.05 एतन् महा-व्रतम् ॥ ViS 50.06 ब्राह्मणं हत्वा\ द्वादश-संवत्सरं कुर्यात्\ ॥ ViS 50.07 याग-स्थं क्षत्रियं वैश्यं वा ॥ ViS 50.08 गुर्विणीं रजस्वलां वा ॥ ViS 50.09 अत्रि-गोत्रां वा नारीम् ॥ ViS 50.10 मित्रं वा ॥ ViS 50.11 नृपति-वधे महा-व्रतम् एव द्वि-गुणं कुर्यात्\ ॥ ViS 50.12 पाद-ऊनं क्षत्रिय-वधे ॥ ViS 50.13 अर्धं वैश्य-वधे ॥ ViS 50.14 तद्-अर्धं शूद्र-वधे ॥ ViS 50.15 सर्वेषु शव-शिरो-ध्वजी स्यात्\ ॥ ViS 50.16 मासम् एकं कृत-वापनो गवाम् अनुगमनं कुर्यात्\ ॥ ViS 50.17 तास्व् आसीनास्व् आसीत\ ॥ ViS 50.18 स्थितासु स्थितश् च स्यात्\ ॥ ViS 50.19 सन्नां ca^uddharet\ ॥ ViS 50.20 भयेभ्यश् च रक्षेत्\ ॥ ViS 50.21 तासां शीत-आदि-त्राणम् a-कृत्वा\ na^aatmanaH कुर्यात्\ ॥ ViS 50.22 गो-मूत्रेण स्नायात्\ ॥ ViS 50.23 गो-रसैश् च वर्तेत\ ॥ ViS 50.24 एतद् गो-व्रतं गो-वधे कुर्यात्\ ॥ ViS 50.25 गजं हत्वा\ पञ्च नील-वृषभान् दद्यात्\ ॥ ViS 50.26 तुरगं वासः ॥ ViS 50.27 एक-हायनम् अनड्वाहं खर-वधे ॥ ViS 50.28 मेष-अज-वधे च ॥ ViS 50.29 सुवर्ण-कृष्णलम् उष्ट्र-वधे ॥ ViS 50.30 श्वानं हत्वा\ त्रि-रात्रम् उपवसेत्\ ॥ ViS 50.31 हत्वा\ मूषक-मार्जार-नकुल-मण्डूक-डुण्डुभ-अजगराणाम् अन्यतमम् उपोषितः कृसरं ब्राह्मणं भोजयित्वा\ लोह-दण्डं दक्षिणां दद्यात्\ ॥ ViS 50.32 गोधा-उलूक-काक-झष-वधे त्रि-रात्रम् उपवसेत्\ ॥ ViS 50.33 हंस-बक-बलाका-मद्गु-वानर-श्येन-भास-चक्रवाकानाम् अन्यतमं हत्वा\ ब्राह्मणाय गां दद्यात्\ ॥ ViS 50.34 सर्पं हत्वा\^अभ्रीं कार्ष्ण-अयसीं दद्यात्\ ॥ ViS 50.35 षण्ढं हत्वा\ पलाल-भारकम् ॥ ViS 50.36 वराहं हत्वा\ घृत-कुम्भम् ॥ ViS 50.37 तित्तिरिं तिल-द्रोणम् ॥ ViS 50.38 शुकं द्वि-हायन-वत्सम् ॥ ViS 50.39 क्रौञ्चं त्रि-हायनम् ॥ ViS 50.40 क्रव्य-अद-मृग-वधे पयस्विनीं गां दद्यात्\ ॥ ViS 50.41 a-क्रव्य-अद-मृग-वधे वत्सतरीम् ॥ ViS 50.42 अन्-उक्त-मृग-वधे त्रि-रात्रं पयसा वर्तेत\ ॥ ViS 50.43 पक्षि-वधे नक्त-आशी स्यात्\ ॥ ViS 50.44 रूप्य-माषं वा दद्यात्\ ॥ ViS 50.45 हत्वा\ जल-चरम् उपवसेत्\ ॥ ViS 50.46a/ अस्थन्-वतां तु सत्त्वानां सहस्रस्य प्रमापणे । ViS 50.46c/ पूर्णे ca^anasy अन्-अस्थ्नां तु शूद्र-हत्या-व्रतं चरेत्\ ॥ ViS 50.47a/ किं-चिद् एव तु विप्राय दद्याद्\ अस्थि-मतां वधे । ViS 50.47c/ अन्-ashthnaaM ca^eva हिंसायां प्राण-आयामेन शुध्यति\ ॥ ViS 50.48a/ फल-दानां तु वृक्षाणां छेदने जप्यम् ऋक्-शतम् । ViS 50.48c/ गुल्म-वल्ली-लतानां च पुष्पितानां च वीरुधाम् ॥ ViS 50.49a/ अन्न-अद्य-जानां सत्त्वानां रस-जानां च सर्वशः । ViS 50.49c/ फल-पुष्प-उद्भवानां च घृत-प्राशो विशोधनम् ॥ ViS 50.50a/ कृष्ट-जानाम् ओषधीनां जातानां च स्वयं वने । ViS 50.50c/ वृथा-lambhe^anugacched\ गां दिनम् एकम् पयो-व्रतः ॥ ViS_51 ViS 51.01 सुरा-पः सर्व-कर्म-वर्जितः कणान् वर्षम् अश्नीयात्\ ॥ ViS 51.02 मलानां मद्यानां ca^anyatamasya प्राशने चान्द्रायणं कुर्यात्\ ॥ ViS 51.03 लशुन-पलाण्डु-गृञ्जन-एतद्-गन्धि-विड्वराह-ग्राम-कुक्कुट-वानर-गो-मांस-भक्षणे च ॥ ViS 51.04 सर्वेष्व् एतेषु द्विजानां प्रायश्चित्त-अन्ते भूयः संस्कारं कुर्यात्\ ॥ ViS 51.05 वपन-मेखला-दण्ड-भैक्ष्य-चर्या-व्रतानि पुनः-संस्कार-कर्मणि वर्जनीयानि ॥ ViS 51.06 शशक-शल्यक-गोधा-खड्ग-कूर्म-वर्जं पञ्च-नख-मांस-अशने सप्त-रात्रम् उपवसेत्\ ॥ ViS 51.07 गण-गणिका-स्तेन-गायन-अन्नानि भुक्त्वा\ सप्त-रात्रं पयसा वर्तेत\ ॥ ViS 51.08 तक्षक-अन्नं चर्म-कर्तुश् च ॥ ViS 51.09 वार्धुषिक-कदर्य-दीक्षित-बद्ध-निगड-अभिशस्त-षण्ढानां च ॥ ViS 51.10 पुंश्चली-दाम्भिक-चिकित्सक-लुब्धक-क्रूर-उग्र-उच्छिष्ट-भोजिनां च ॥ ViS 51.11 अवीर-स्त्री सुवर्ण-कार-सपत्न-पतितानां च ॥ ViS 51.12 पिशुन-अनृत-वादि-क्षत-धर्म-आत्म-रस-विक्रयिणां च ॥ ViS 51.13 शैलूष-तन्तुवाय-कृत-घ्न-रजकानां च ॥ ViS 51.14 कर्म-कार-निषाद-रङ्ग-अवतारि-वैण-शस्त्र-विक्रयिणां च ॥ ViS 51.15 श्व-जीवि-शौण्डिक-तैलिक-चैल-निर्णेजकानां च ॥ ViS 51.16 रजस्वला-सह-उपपति-वेश्मानां च ॥ ViS 51.17 भ्रूण-घ्न-अवेक्षितम् उदक्या-संस्पृष्टं पतत्रिणा-अवलीढं शुना संस्पृष्टं गव-आघ्रातं च ॥ ViS 51.18 कामतः पदा स्पृष्टम् अवक्षुतम् ॥ ViS 51.19 मत्त-क्रुद्ध-आतुराणां च ॥ ViS 51.20 अन्-अर्चितं वृथा मांसं च ॥ ViS 51.21 पाठीन-रोहित-राजीव-सिंह-तुण्ड-शकुल-वर्जं सर्व-मत्स्य-मांस-अशने त्रि-रात्रम् उपवसेत्\ ॥ ViS 51.22 सर्व-जल-ज-मांस-अशने च ॥ ViS 51.23 आपः सुरा-भाण्ड-स्थाः पीत्वा\ सप्त-रात्रं शङ्ख-पुष्पीशृतं पयः पिबेत्\ ॥ ViS 51.24 मद्य-भाण्ड-स्थाश् च पञ्च-रात्रम् ॥ ViS 51.25 सोम-पः सुरा-pasya^aaghraaya गन्धम् उदक-मग्नस् त्रिर् अघमर्षणं जप्त्वा\ घृत-प्राशनम् आचरेत्\ ॥ ViS 51.26 खर-ऊष्ट्र-काक-मांस-अशने चान्द्रायणं कुर्यात्\ ॥ ViS 51.27 प्राश्य\-अज्ञातं सूना-स्थं शुष्क-मांसं च ॥ ViS 51.28 क्रव्य-अद-मृग-पक्षि-मांस-अशने तप्त-कृच्छ्रम् ॥ ViS 51.29 कलविङ्क-प्लव-चक्रवाक-हंस-रज्जु-दाल-सारस-दात्यूह-शुक-सारिका-बक-बलाका-कोकिल-खञ्जरीट-अशने त्रि-रात्रम् उपवसेत्\ ॥ ViS 51.30 एक-शफ-उभय-दन्त-अशने च ॥ ViS 51.31 तित्तिरि-कपिञ्जल-लावक-वर्तिका-मयूर-वर्जं सर्व-पक्षि-मांस-अशने ca^aho-रात्रम् ॥ ViS 51.32 कीट-अशने दिनम् एकं ब्रह्म-सुवर्चलां पिबेत्\ ॥ ViS 51.33 शुनां मांस-अशने च ॥ ViS 51.34 छत्राक-कवक-अशने सांतपनम् ॥ ViS 51.35 यव-गोधूम-पयो-विकारं स्नेह-अक्तं शुक्तं खाण्डवं च वर्जयित्वा\ यत् पर्युषितं तत् प्राश्य\^उपवसेत्\ ॥ ViS 51.36 व्रश्चन-a-मेध्य-प्रभवान् लोहितांश् च वृक्ष-निर्यासान् ॥ ViS 51.37 शालूक-वृथा-कृसर-संयाव-पायस-अपूप-शष्कुली-देव-अन्नानि हवींषि च ॥ ViS 51.38 गो-अजा-महिषी-वर्जं सर्व-पयांसि च ॥ ViS 51.39 a-निर्-दश-अहानि तान्य् अपि ॥ ViS 51.40 स्यन्दिनी-सन्धिनी-वि-वत्सा-क्षीरं च ॥ ViS 51.41 a-मेध्य-भुजश् च ॥ ViS 51.42 दधि-वर्जं केवलानि च शुक्तानि ॥ ViS 51.43 ब्रह्म-चर्य-आश्रमी श्राद्ध-भोजने त्रि-रात्रम् उपवसेत्\ ॥ ViS 51.44 दिनम् एकं ca^udake वसेत्\ ॥ ViS 51.45 मधु-मांस-अशने प्राजापत्यम् ॥ ViS 51.46 बिडाल-काक-नकुल-आखु-उच्छिष्ट-भक्षणे ब्रह्मसुवर्चलां पिबेत्\ ॥ ViS 51.47 श्व-उच्छिष्ट-अशने दिनम् एकम् उपोषितः पञ्च-गव्यं पिबेत्\ ॥ ViS 51.48 पञ्च-नखविण्-मूत्र-अशने सप्त-रात्रम् ॥ ViS 51.49 आम-श्राद्ध-अशने त्रि-रात्रं पयसा वर्तेत\ ॥ ViS 51.50 ब्राह्मणः शूद्र-उच्छिष्ट-अशने सप्त-रात्रम् ॥ ViS 51.51 वैश्य-उच्छिष्ट-अशने पञ्च-रात्रम् ॥ ViS 51.52 राजन्य-उच्छिष्ट-अशने त्रि-रात्रम् ॥ ViS 51.53 ब्राह्मण-उच्छिष्ट-अशने त्व् एक-अहम् ॥ ViS 51.54 राजन्यः शूद्र-उच्छिष्ट-आशी पञ्च-रात्रम् ॥ ViS 51.55 वैश्य-उच्छिष्ट-आशी त्रि-रात्रम् ॥ ViS 51.56 वैश्यः शूद्र-उच्छिष्ट-आशी च ॥ ViS 51.57 चण्डाल-अन्नं भुक्त्वा\ त्रि-रात्रम् उपवसेत्\ ॥ ViS 51.58 सिद्धं भुक्त्वा\ पराकः ॥ ViS 51.59a/ a-संस्कृतान् पशून् मन्त्रैर् na^adyaad\ विप्रः कथं-चन । ViS 51.59c/ मन्त्रैस् तु संस्कृतान् अद्याच्\^शाश्वतं विधिम् आस्थितः ॥ ViS 51.60a/ यावन्ति पशु-रोमाणि तावत् कृत्वा\^इह मारणम् । ViS 51.60c/ वृथा पशु-घ्नः प्राप्नोति\ प्रेत्य\ ca^iha च निष्कृतिम् ॥ ViS 51.61a/ यज्ञ-अर्थं पशवः सृष्टाः स्वयम् एव स्वयंभुवा । ViS 51.61c/ यज्ञो हि भूत्यै सर्वस्य तस्माद् यज्ञे vadho^avadhaH ॥ ViS 51.62a/ न तादृशं भवत्य्\ एनो मृग-हन्तुर् धन-अर्थिनः । ViS 51.62c/ यादृशं भवति\ प्रेत्य\ वृथा मांसानि खादतः ॥ ViS 51.63a/ ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा । ViS 51.63c/ यज्ञ-अर्थं निधनम् प्राप्ताः प्राप्नुवन्त्य्\ उच्छ्रितीः पुनः ॥ ViS 51.64a/ मधु-पर्के च यज्ञे च पितृ-दैवत-कर्मणि । ViS 51.64c/ atra^eva पशवो हिंस्या na^anyatra^iti कथं-चन ॥ ViS 51.65a/ यज्ञ-अर्थेषु पशून् हिंसन् वेद-तत्त्व-अर्थ-विद् द्विजः । ViS 51.65c/ आत्मानं च पशूंश् ca^eva गमयत्य्\ उत्तमां गतिम् ॥ ViS 51.66a/ गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः । ViS 51.66c/ na^aveda-विहितां हिंसाम् आपद्य् अपि समाचरेत्\ ॥ ViS 51.67a/ या वेद-विहिता हिंसा niyataa^asmiMz चर-अचरे । ViS 51.67c/ अहिंसाम् एव तां विद्याद्\ वेदाद् धर्मो हि निर्बभौ\ ॥ ViS 51.68a/ yo^ahiMsakaani भूतानि हिनस्त्य्\ आत्म-सुख-इच्छया । ViS 51.68c/ स जीवंश् च मृतश् ca^eva न क्व-चित् सुखम् एधते\ ॥ ViS 51.69a/ यो बन्धन-वध-क्लेशान् प्राणिनां न चिकीर्षति\ / ViS 51.69c/ स सर्वस्य हित-प्रेप्सुः सुखम् अत्यन्तम् अश्नुते\ ॥ ViS 51.70a/ यद् ध्यायति\ यत् कुरुते\ रतिं बध्नाति\ यत्र च । ViS 51.70c/ तद् eva^aapnoty\ a-यत्नेन यो हिनस्ति\ न किं-चन ॥ ViS 51.71a/ na^a-कृत्वा\ प्राणिनां हिंसां मांसम् उत्पद्यते\ क्व-चित् । ViS 51.71c/ न च प्राणि-वधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत्\ ॥ ViS 51.72a/ समुत्पत्तिं च मांसस्य वध-बन्धौ च देहिनाम् । ViS 51.72c/ प्रसमीक्ष्य\ निवर्तेत\ सर्व-मांसस्य भक्षणात् ॥ ViS 51.73a/ न भक्षयति\ यो मांसं विधिं हित्वा\ पिशाच-वत् । ViS 51.73c/ स लोके प्रियतां याति\ व्याधिभिश् च न पीड्यते\ ॥ ViS 51.74a/ अनुमन्ता विशसिता निहन्ता क्रय-विक्रयी । ViS 51.74c/ संस्कर्ता ca^upahartaa च खादकश् ca^iti घातकाः ॥ ViS 51.75a/ स्व-मांसं पर-मांसेन यो वर्धयितुम्\ इच्छति\ / ViS 51.75c/ अन्-अभ्यर्च्य\ pitqn देवान् न tato^anyo^asty\ a-पुण्य-कृत् ॥ ViS 51.76a/ वर्षे varSe^azvamedhena यो यजेत\ शतं समाः । ViS 51.76c/ मांसानि च न खादेद्\ यस् तयोः पुण्य-फलं समम् ॥ ViS 51.77a/ फल-मूल-अशनैर् दिव्यैर् मुन्य्-अन्नानां च भोजनैः । ViS 51.77c/ न तत् फलम् अवाप्नोति\ यन् मांस-परिवर्जनात् ॥ ViS 51.78a/ मां स bhakSayitaa^amutra यस्य मांसम् iha^admi\ अहम् । ViS 51.78c/ एतन् मांसस्य मांस-त्वं प्रवदन्ति\ मनीषिणः ॥ ViS_52 ViS 52.01 सुवर्ण-स्तेय-कृद् राज्ञे कर्म-आचक्षाणो मुसलम् अर्पयेत्\ ॥ ViS 52.02 वधात् त्यागाद् वा प्रयतो भवति\ ॥ ViS 52.03 महा-व्रतं द्वादश-अब्दानि वा कुर्यात्\ ॥ ViS 52.04 निक्षेप-अपहारी च ॥ ViS 52.05 धान्य-धन-अपहारी च कृच्छ्रम् अब्दम् ॥ ViS 52.06 मनुष्य-स्त्री-कूप-क्षेत्र-वापीनाम् अपहारे चान्द्रायणम् ॥ ViS 52.07 द्रव्याणाम् अल्प-साराणां सांतपनम् ॥ ViS 52.08 भक्ष्य-भोज्ज्य-यान-शय्या-आसन-पुष्प-मूल-फलानां पञ्च-गव्य-पानम् ॥ ViS 52.09 तृण-काष्ठ-द्रुम-शुष्क-अन्न-गुड-वस्त्र-चर्म-आमिषाणां त्रि-रात्रम् उपवसेत्\ ॥ ViS 52.10 मणि-मुक्ता-प्रवाल-ताम्र-रजत-अयः-कांस्यानां द्वादश-अहं कणान् अश्नीयात्\ ॥ ViS 52.11 कार्पास-कीट-ज-ऊर्णा-आद्य्-अपहरणे त्रि-रात्रं पयसा वर्तेत\ /1/ ViS 52.12 द्वि-शफ-एक-शफ-अपहरणे द्वि-रात्रम् उपवसेत्\ ॥ ViS 52.13 पक्षि-गन्ध-ओषधि-रज्जु-वैदलानाम् अपहरणे दिनम् उपवसेत्\ ॥ ViS 52.14a/ दत्त्वा\^eva^apahRtaM द्रव्यं dhanikasya^apy उपायतः । ViS 52.14c/ प्रायश्चित्तं ततः कुर्यात्\ kalmaSasya^apanuttaye // ViS 52.15a/ यद् यत् परेभ्यस् त्व् आदद्यात्\ पुरुषस् तु निर्-अङ्कुशः । ViS 52.15c/ तेन तेन विहीनः स्याद्\ यत्र yatra^abhijaayate\ // ViS 52.16a/ जीवितं धर्म-कामौ च धने यस्मात् प्रतिष्ठितौ । ViS 52.16c/ तस्मात् सर्व-प्रयत्नेन धन-हिंसां विवर्जयेत्\ ॥ ViS 52.17a/ प्राणि-हिंसा-परो यस् तु धन-हिंसा-परस् तथा । ViS 52.17c/ महद् दुःखम् अवाप्नोति\ धन-हिंसा-परस् तयोः ॥ ViS_53 ViS 53.01 atha^agamyaa-गमने महा-व्रत-vidhaanena^abdaM चीर-वासा वने प्राजापत्यं कुर्यात्\ ॥ ViS 53.02 पर-दार-गमने च ॥ ViS 53.03 गो-व्रतं गो-गमने च ॥ ViS 53.04 पुंस्य् a-योनाव् aakaaze^apsu दिवा गो-याने च स-वासाः स्नानम् आचरेत्\ ॥ ViS 53.05 चण्डाली-गमने तत्-साम्यम् आप्नुयात्\ ॥ ViS 53.06 a-ज्ञानतश् चान्द्रायण-द्वयं कुर्यात्\ ॥ ViS 53.07 पशु-वेश्या-गमने च प्राजापत्यम् ॥ ViS 53.08 सकृद् दुष्टा च स्त्री यत् पुरुषस्य पर-दारे तद्-व्रतं कुर्यात्\ ॥ ViS 53.09a/ यत् करोत्य्\ एक-रात्रेण वृषली-सेवनाद् द्विजः । ViS 53.09c/ तद् भैक्ष्य-भुग् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति\ ॥ ViS_54 ViS 54.01 यः पाप-आत्मा येन सह संयुज्यते\ स tasya^eva प्रायश्चित्तं कुर्यात्\ ॥ ViS 54.02 मृत-पञ्च-नखात् कूपाद् अत्यन्त-उपहताच् ca^udakaM पीत्वा\ ब्राहमणस् त्रि-रात्रम् उपवसेत्\ ॥ ViS 54.03 द्व्य्-अहं राजन्यः ॥ ViS 54.04 एक-अहं वैश्यः ॥ ViS 54.05 शूद्रो नक्तम् ॥ ViS 54.06 सर्वे ca^ante व्रतस्य पञ्च-गव्यं पिबेयुः\ ॥ ViS 54.07a/ पञ्च-गव्यं पिबेच्\^शूद्रो ब्राह्मणस् तु सुरां पिबेत्\ / ViS 54.07c/ उभौ तौ नरकं यातो महा-रौरव-संज्ञितम् ॥ ViS 54.08 पर्व-अनारोग्य-वर्जम् ऋताव् अवगच्छन् पत्नीं त्रि-रात्रम् उपवसेत्\ ॥ ViS 54.09 कूट-साक्षी ब्रह्म-हत्या-व्रतं चरेत्\ ॥ ViS 54.10 अन्-उदक-मूत्र-पुरीष-करणे सचैलं स्नानं महा-व्याहृति-होमश् च ॥ ViS 54.11 सूर्य-अभ्युदित-निर्मुक्तः सचैल-स्नातः सावित्र्य्-अष्टशतम् आवर्तयेत्\ ॥ ViS 54.12 श्व-सृगाल-विड्वराह-खर-वानर-वायस-पुंश्चलीभिर् दष्टः स्रवन्तीम् आसाद्य\ षोडश प्राण-आयामान् कुर्यात्\ ॥ ViS 54.13 वेद-अग्न्य्-उत्सादी त्रि-षवण-स्नाय्य् अधः-शायी संवत्सरं सकृद्-भैक्ष्येण वर्तेत\ ॥ ViS 54.14 समुत्कर्ष-अनृते गुरोश् ca^alIka-निर्बन्धे तद्-आक्षेपणे च मासं पयसा वर्तेत\ ॥ ViS 54.15 नास्तिको नास्तिक-वृत्तिः कृत-घ्नः कूट-व्यवहारी ब्राह्मण-वृत्ति-घ्नश् ca^ete संवत्सरं भैक्ष्येण वर्तेरन्\ ॥ ViS 54.16 परिवित्तिः परिवेत्ता च यया च परिविद्यते\ दाता याजकश् च चान्द्रायणं कुर्यात्\ ॥ ViS 54.17 प्राणि-भू-पुण्य-सोम-विक्रयी तप्त-कृच्छ्रम् ॥ ViS 54.18 आर्द्र-ओषधि-गन्ध-पुष्प-फल-मूल-चर्म-वेत्र-विदल-तुष-कपाल-केश-भस्म-अस्थि-गो-रस-पिण्याक-तिल-तैल-विक्रयी प्राजापत्यम् ॥ ViS 54.19 श्लैष्म-जतु-मधु-उच्छिष्ट-शङ्ख-शुक्ति-त्रपु-सीस-कृष्ण-लोह-औदुम्बर-खड्ग-पात्र-विक्रयी चान्द्रायणं कुर्यात्\ ॥ ViS 54.20 रक्त-वस्त्र-रङ्ग-रत्न-गन्ध-गुड-मधु-रस-ऊर्णा-विक्रयी त्रि-रात्रम् उपवसेत्\ ॥ ViS 54.21 मांस-लवण-लाक्षा-क्षीर-विक्रयी चान्द्रायणं कुर्यात्\ ॥ ViS 54.22 तं च भूयश् ca^upanayet\ ॥ ViS 54.23 उष्ट्रेण खरेण वा गत्वा\ नग्नः स्नात्वा\ सुप्त्वा\ भुक्त्वा\ प्राणायाम-त्रयम् कुर्यात्\ ॥ ViS 54.24a/ जपित्वा\ त्रीणि सावित्र्याः सहस्राणि समाहितः । ViS 54.24c/ मासं गो-ष्ठे पयः पीत्वा\ मुच्यते\^असत्-प्रतिग्रहात् ॥ ViS 54.25a/ a-याज्य-याजनं कृत्वा\ परेषाम् अन्त्य-कर्म च । ViS 54.25c/ अभिचारम् a-हीनं च त्रिभिः कृच्छ्रैर् व्यपोहति\ ॥ ViS 54.26a/ येषां द्विजानां सावित्री na^anUcyeta\ यथा-विधि । ViS 54.26c/ तांश् चारयित्वा\ त्रीन् कृच्छ्रान् यथा-विध्य् उपनाययेत्\ ॥ ViS 54.27a/ प्रायश्चित्तं चिकीर्षन्ति\ विकर्म-स्थास् तु ये द्विजाः । ViS 54.27c/ ब्राह्मण्याच् च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत्\ ॥ ViS 54.28a/ यद् garhitena^arjayanti\ कर्मणा ब्राह्मणा धनम् । ViS 54.28c/ tasya^utsargeNa शुध्यन्ति\ जप्येन तपसा तथा ॥ ViS 54.29a/ वेद-उदितानां नित्यानां कर्मणां समतिक्रमे । ViS 54.29c/ स्नातक-व्रत-लोपे च प्रायश्चित्तम् a-भोजनम् ॥ ViS 54.30a/ अवगूर्य\ चरेत्\ कृच्छ्रम् अतिकृच्छ्रं निपातने । ViS 54.30c/ कृच्छ्र-अतिकृच्छ्रं कुर्वीत\ viprasya^utpaadya\ शोणितम् ॥ [कुच्छ्र- इन् आ.] ViS 54.31a/ एनस्विभिर् निर्णिक्तैर् na^arthaM किं-चित् समाचरेत्\ / ViS 54.31c/ कृत-निर्णेजनांश् ca^etaan न जुगुप्सेत\ धर्म-वित् ॥ ViS 54.32a/ बाल-घ्नांश् च कृत-घ्नांश् च विशुद्धान् अपि धर्मतः । ViS 54.32c/ शरण-आगत-hantqMz च स्त्री-hantqMz च न संवसेत्\ ॥ ViS 54.33a/ अशीतिर् यस्य वर्षाणि बालो vaa^apy ऊन-षोडशः । ViS 54.33c/ प्रायश्चित्त-अर्धम् अर्हन्ति\ स्त्रियो रोगिण एव च ॥ ViS 54.34a/ अन्-उक्त-निष्कृतीनां तु पापानाम् अपनुत्तये । ViS 54.34c/ शक्तिं ca^avekSya\ पापं च प्रायश्चित्तं प्रकल्प्येत्\ ॥ ViS_55 ViS 55.01 अथ रहस्य-प्रायश्चित्तानि भवन्ति\ ॥ ViS 55.02 स्रवन्तीम् आसाद्य\ स्नातः प्रत्यहं षोडश प्राणायामान् सलक्षणान् कृत्वा\^एक-कालं हविष्य-आशी मासेन ब्रह्म-हा पूतो भवति\ ॥ ViS 55.03 karmaNo^ante पयस्विनीं गां दद्यात्\ ॥ ViS 55.04 vratena^aghamarSaNena च सुरा-पः पूतो भवति\ ॥ ViS 55.05 गायत्री-दशसाहस्र-जपेन सुवर्ण-स्तेय-कृत् ॥ ViS 55.06 त्रि-रात्र-उपोषितः पुरुष-सूक्त-जप-होमाभ्यां गुरु-तल्प-गः ॥ ViS 55.07a/ yathaa^azvamedhaH क्रतु-राट् सर्व-पाप-अपनोदकः । ViS 55.07c/ tathaa^aghamarSaNaM सूक्तं सर्व-पाप-अपनोदकम् ॥ ViS 55.08a/ प्राणायामं द्विजः कुर्यात्\ सर्व-पाप-अपनुत्तये । ViS 55.08c/ दह्यन्ते\ सर्व-पापानि प्राणायामैर् द्विजस्य तु ॥ ViS 55.09a/ स-व्याहृतिं स-प्रणवां गायत्रीं शिरसा सह । ViS 55.09c/ त्रिः पठेद्\ आयत-प्राणः प्राणायामः स उच्यते\ ॥ ViS 55.10a/ a-कारं ca^apy u-कारं च म-कारं च प्रजा-पतिः । ViS 55.10c/ वेद-त्रयान् निरदुहद्\ भूर् भुवः स्वर् iti^iti च ॥ ViS 55.11a/ त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत्\ / ViS 55.11c/ तद् इत्य् Rco^asyaaH सावित्र्याः परमे-ष्ठी प्रजापतिः ॥ ViS 55.12a/ एतद् अक्षरम् एतां च जपन् व्याहृति-पूर्विकाम् । ViS 55.12c/ संध्ययोर् वेदविद् विप्रो वेद-पुण्येन युज्यते\ ॥ ViS 55.13a/ सहस्र-कृत्वस् त्व् अभ्यस्य\ बहिर् एतत् त्रिकं द्विजः । ViS 55.13c/ mahato^apy एनसो मासात् tvacaa^iva^ahir विमुच्यते\ ॥ ViS 55.14a/ एतत्-त्रय-विसंयुक्तः काले च क्रियया स्वया । ViS 55.14c/ विप्र-क्षत्रिय-विड्-जातिर् गर्हणां याति\ साधुषु ॥ ViS 55.15a/ ओं-कार-पूर्विकास् तिस्रो महा-vyaahRtayo^a-व्ययाः । ViS 55.15c/ त्रि-पदा ca^eva गायत्री विज्ञेया ब्राह्मणो मुखम् ॥ ViS 55.16a/ yo^adhIte^ahany अहन्य् एतां त्रीणि वर्षाण्य् a-तन्द्रितः । ViS 55.16c/ स ब्रह्म परम् अभ्येति\ वायु-भूतः ख-मूर्ति-मान् ॥ ViS 55.17a/ एक-अक्षरं परं ब्रह्म प्राणायामाः परं तपः । ViS 55.17c/ सावित्र्यास् तु परं na^anyan मौनात् सत्यं विशिष्यते ॥ ViS 55.18a/ क्षरन्ति\ सर्वा वैदिक्यो जुहोति-यजति-क्रियाः । ViS 55.18c/ अक्षरं त्व् अक्षरं ज्ञेयं ब्रह्मा ca^eva प्रजापतिः ॥ ViS 55.19a/ विधि-यज्ञाज् जप-यज्ञो विशिष्टो दशभिर् गुणैः । ViS 55.19c/ उपांशुः स्याच्\^शत-गुणः सहस्रो मानसः स्मृतः ॥ ViS 55.20a/ ये पाकयज्ञाश् चत्वारो विधि-यज्ञ-समन्विताः । ViS 55.20c/ ते सर्वे जप-यज्ञस्य कलां na^arhanti\ षोडशीम् ॥ ViS 55.21a/ japyena^eva तु संसिध्येद्\ ब्राह्मणो na^atra संशयः । ViS 55.21c/ कुर्याद्\ अन्यन् न वा कुर्यान्\ मैत्रो ब्राह्मण उच्यते\ ॥ ViS_56 ViS 56.01 atha^athaH सर्व-वेद-पवित्राणि भवन्ति\ ॥ ViS 56.02 येषां जप्यैश् च होमैश् च द्विजातयः पापेभ्यः पूयन्ते\ ॥ ViS 56.03 अघमर्षणम् ॥ ViS 56.04 देव-कृतम् ॥ ViS 56.05 शुद्धवत्यः ॥ ViS 56.06 तरत्समन्दीयम् ॥ ViS 56.07 कूश्माण्ड्यः ॥ ViS 56.08 पावमान्यः ॥ ViS 56.09 दुर्गा-सावित्री ॥ ViS 56.10 अतीषङ्गाः ॥ ViS 56.11 पद-स्तोमाः ॥ ViS 56.12 समानि व्याहृतयः ॥ ViS 56.13 भारुण्डाणि ॥ ViS 56.14 चन्द्र-साम ॥ ViS 56.15 पुरुष-व्रते सामनी ॥ ViS 56.16 अब्-लिङ्गम् ॥ ViS 56.17 बार्हस्पत्यम् ॥ ViS 56.18 गो-सूक्तम् ॥ ViS 56.19 अश्व-सूक्तम् ॥ ViS 56.20 सामनी चन्द्र-सूक्ते च ॥ ViS 56.21 शत-रुद्रियम् ॥ ViS 56.22 अथर्व-शिरः ॥ ViS 56.23 त्रि-सुपर्णम् ॥ ViS 56.24 महा-व्रतम् ॥ ViS 56.25 नारायणीयम् ॥ ViS 56.26 पुरुष-सूक्तं च ॥ ViS 56.27a/ त्रीण्य् आज्य-दोहानि रथन्तरं च अग्नि-व्रतं वाम-देव्यं बृहच् च । ViS 56.27c/ एतानि गीतानि पुनाति\ जन्तून् जाति-स्मरत्वं लभते\ yadi^icchet\ ॥ ViS_57 ViS 57.01 अथ त्याज्याः ॥ ViS 57.02 व्रात्याः ॥ ViS 57.03 पतिताः ॥ ViS 57.04 त्रि-पुरुषं मातृतः पितृतश् ca^a-शुद्धाः ॥ ViS 57.05 सर्व eva^a-भोज्याश् ca^a-प्रतिग्राह्याः ॥ ViS 57.06 a-प्रतिग्राह्येभ्यश् च प्रतिग्रह-प्रसङ्गं वर्जयेत्\ ॥ ViS 57.07 प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति\ ॥ ViS 57.08 द्रव्याणां vaa^avijJaaya\ प्रतिग्रह-विधिं यः प्रतिग्रहं कुर्यात्\ स दात्रा सह निमज्जति\ ॥ ViS 57.09 प्रतिग्रह-समर्थश् च यः प्रतिग्रहं वर्जयेत्\ स दातृ-लोकम् अवाप्नोति\ ॥ ViS 57.10 एध-उदक-मूल-फल-अभय-आमिष-मधु-शय्या-आसन-गृह-पुष्प-दधि-शाकंश् ca^abhyudyataan न निर्णुदेत्\ ॥ ViS 57.11a/ आहूय\^अभ्युद्यतां भिक्षां पुरस्ताद् अनुचोदिताम् । ViS 57.11c/ ग्राह्यां प्रजापतिर् मेने\ अपि दुष्कृत-कर्मणः ॥ ViS 57.12a/ na^aznanti\ पितरस् तस्य दश वर्षाणि पञ्च च । ViS 57.12c/ न च हव्यं वहत्य्\ अग्निर् यस् ताम् अभ्यवमन्यते\ ॥ ViS 57.13a/ गुरून् भृत्यान् उज्जिहीर्षुर्\ अर्चिष्यन् पितृ-देवताः । ViS 57.13c/ सर्वतः प्रतिगृह्णीयान्\ न तु तृप्येत्\ स्वयं ततः ॥ ViS 57.14a/ एतेष्व् अपि च कार्येषु समर्थस् तत्-प्रतिग्रहे । ViS 57.14c/ na^aadadyaat\ कुलटा-षण्ढ-पतितेभ्यस् तथा द्विषः ॥ ViS 57.15a/ गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् । ViS 57.15c/ आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात्\ साधुतः सदा ॥ ViS 57.16a/ अर्धिकः कुल-मित्रं च दास-गोपाल-नापिताः । ViS 57.16c/ एते शूद्रेषु भोज्य-अन्ना यश् ca^aatmaanaM निवेदयेत्\ ॥ ViS_58 ViS 58.01 अथ गृह-आश्रमिणस् त्रि-vidho^artho भवति\ ॥ ViS 58.02 शुक्लः zabalo^asitaz ca // ViS 58.03 zuklena^arthena yad^aurdhva-देहिकं करोति\ tena^asya देव-त्वम् आसादयति\ ॥ ViS 58.04 yac^zabalena तन् मानुष्यम् ॥ ViS 58.05 यत् कृष्णेन तत् तिर्यक्-त्वम् ॥ ViS 58.06 स्व-वृत्त्य्-उपार्जितं सर्वेषां शुक्लम् ॥ ViS 58.07 अनन्तर-वृत्त्य्-उपात्तं शबलम् ॥ ViS 58.08 एक-अन्तरित-वृत्त्य्-उपात्तं च कृष्णम् ॥ ViS 58.09a/ क्रम-आगतं प्रीति-दायं प्राप्तं च सह भार्यया । ViS 58.09c/ अविशेषेण सर्वेषां धनं शुक्लम् उदाहृतम् ॥ ViS 58.10a/ उत्कोच-शुल्क-संप्राप्तम् a-विक्रेयस्य विक्रयैः । ViS 58.10c/ कृत-उपकाराद् आप्तं च शबलं समुदाहृतम् ॥ ViS 58.11a/ पार्श्विक-द्यूत-चौर्य-आप्त-प्रतिरूपक-साहसैः । ViS 58.11c/ vyaajena^upaarjitaM यच् च तत् कृष्णं समुदाहृतम् ॥ ViS 58.12a/ यथा-विधेन द्रव्येण यत् किं-चित् कुरुते\ नरः । ViS 58.12c/ तथा-विधम् अवाप्नोति\ स फलं प्रेत्य\ ca^iha च ॥ ViS_59 ViS 59.01 गृह-आश्रमी वैवाहिक-अग्नौ पाकयज्ञान् कुर्यात्\ ॥ ViS 59.02 सायं प्रातश् ca^agnihotraM ॥ ViS 59.03 देवताभ्यो जुहुयात्\ ॥ [देवाताभ्यो इन् आ.] ViS 59.04 चन्द्र-अर्क-संनिकर्ष-विप्रकर्षयोर् दर्शपूर्णमासाभ्यां यजेत\ ॥ ViS 59.05 प्रत्ययनं पशुना ॥ ViS 59.06 शरद्-ग्रीष्मयोश् च आग्रयणेन ॥ ViS 59.07 व्रीहि-यवयोर् वा पाके ॥ ViS 59.08 त्रै-वार्षिक-अभ्यधिकान् नः ॥ ViS 59.09 प्रत्यब्दं सोमेन ॥ ViS 59.10 वित्त-अभावे इष्ट्या वैश्वानर्या ॥ ViS 59.11 यज्ञ-अर्थं भिक्षितम् अवाप्तम् अर्थं सकलम् एव वितरेत्\ ॥ ViS 59.12 सायं प्रातर् वैश्वदेवं जुहुयात्\ ॥ ViS 59.13 भिक्षां च भिक्षवे दद्यात्\ ॥ ViS 59.14 अर्चित-भिक्षा-दानेन गो-दान-फलम् आप्नोति\ ॥ ViS 59.15 भिक्ष्व्-अभावे ग्रास-मात्रं गवां दद्यात्\ ॥ ViS 59.16 वह्नौ वा प्रक्षिपेत्\ ॥ ViS 59.17 bhukte^apy अन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत\ ॥ ViS 59.18 कण्डनी पेषणी चुल्ली उद-कुम्भ उपस्कर इति पञ्च सूना गृह-स्थस्य ॥ ViS 59.19 तन्-निष्कृत्य्-अर्थं च ब्रह्म-देव-भूत-पितृ-नर-यज्ञान् कुर्यात्\ ॥ ViS 59.20 स्व-अध्यायो ब्रह्म-यज्ञः ॥ ViS 59.21 होमो दैवः ॥ ViS 59.22 पितृ-तर्पणं पित्र्यः ॥ ViS 59.23 बलिर् भौतः ॥ ViS 59.24 नृ-यज्ञश् ca^atithi-पूजनम् ॥ ViS 59.25a/ देवता-अतिथि-भृत्यानां pitqNaam आत्मनश् च यः । ViS 59.25c/ न निर्वपति\ पञ्चानाम् उच्छ्वसन् न स जीवति\ ॥ ViS 59.26a/ ब्रह्म-चारी यतिर् भिक्षुर् जीवन्त्य्\ एते गृह-आश्रमात् । ViS 59.26c/ तस्माद् अभ्यागतान् एतान् गृह-स्थो na^avamaanayet\ // ViS 59.27a/ गृह-स्थ एव यजते\ गृह-स्थस् तप्यते\ तपः । ViS 59.27c/ प्रददाति\ गृह-स्थश् च atasmaac^zreSTho गृह-आश्रमी ॥ ViS 59.28a/ ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा । ViS 59.28c/ आशासते\ कुडुम्बिभ्यस् tasmaac^zreSTho गृह-आश्रमी ॥ ViS 59.29a/ त्रि-वर्ग-सेवां सतत-अन्न-दानं सुर-अर्चनं ब्राह्मण-पूजनं च । ViS 59.29c/ स्व-अध्याय-सेवां पितृ-तर्पणं च कृत्वा\ गृही शक्र-पदं प्रयाति\ ॥ ViS_60 ViS 60.01 ब्राह्मे मुहूर्ते उत्थाय\ मूत्र-पुरीष-उत्सर्गं कुर्यात्\ ॥ ViS 60.02 दक्षिण-अभिमुखो रात्रौ दिवा ca^udaG-मुखः संध्ययोश् च ॥ ViS 60.03 na^a-प्रच्छादितायां भूमौ ॥ ViS 60.04 न फाल-कृष्टायाम् ॥ ViS 60.05 न छायायाम् ॥ ViS 60.06 न ca^USare ॥ ViS 60.07 न शाद्वले ॥ ViS 60.08 न स-सत्त्वे ॥ ViS 60.09 न गर्ते ॥ ViS 60.10 न वल्मीके ॥ ViS 60.11 न पथि ॥ ViS 60.12 न रथ्यायाम् ॥ ViS 60.13 न पर-आशुचौ ॥ ViS 60.14 na^udyaane // ViS 60.15 na^udyaana-उद्क-समीपयोः ॥ ViS 60.16 न भस्मनि ॥ ViS 60.17 na^aGgaare // ViS 60.18 na go-maye // ViS 60.19 na go-vraje // ViS 60.20 na^aakaaze // ViS 60.21 na^udake // ViS 60.22 na praty-anila-anala-indv-arka-स्त्री-गुरु-ब्राह्मणानाम् ॥ ViS 60.23 na^eva^an-अवगुण्ठित-शिराः ॥ ViS 60.24 लोष्ट-इष्टका-परिमृष्ट-गुदो गृहीत-शिश्नश् ca^utthaaya\^अद्भिर् मृद्भिश् ca^uddhRtaabhir गन्ध-लेप-क्षय-करं शौचं कुर्यात्\ ॥ ViS 60.25a/ एका लिङ्गे गुदे तिस्रस् tathaa^ekatra करे दश । ViS 60.25c/ उभयोः सप्त दातव्या मृदस् तिस्रस् तु पादयोः ॥ ViS 60.26a/ etac^zaucaM गृह-स्थानां द्वि-गुणं ब्रह्म-चारिणाम् । ViS 60.26c/ त्रि-गुणं तु वन-स्थानां यतीनां तु चतुर्-गुणम् ॥ ViS_61 ViS 61.01 अथ पालाशं दन्त-धावनं na^adyaat\ ॥ ViS 61.02 na^eva श्लेष्मातक-अरिष्ट-विभीतक-धव-धन्वन-जम् ॥ ViS 61.03 न च बन्धूक-निर्गुण्डी-शिग्रु-तिल्व-तिन्दुक-जम् ॥ ViS 61.04 न च कोविदार-शमी-पीलु-पिप्पल-इङ्गुद-गुग्गुलु-जम् ॥ ViS 61.05 न पारिभद्रक-अम्लिका-मोचक-शाल्मली-शण-जम् ॥ ViS 61.06 न मधुरम् ॥ ViS 61.07 na^aamlam // ViS 61.08 na^Urdhva-शुष्कम् ॥ ViS 61.09 न सुषिरम् ॥ ViS 61.10 न पूति-गन्धि ॥ ViS 61.11 न पिच्छिलम् ॥ ViS 61.12 न दक्षिणा-अपरा-अभिमुखः ॥ ViS 61.13 अद्याच्\ ca^udaGmukhaH प्राङ्मुखो वा ॥ ViS 61.14 वट-असन-अर्क-खदिर-करञ्ज-बदर-सर्ज-निम्ब-अरिमेद-अपामार्ग-मालती-ककुभ-बिल्वानाम् अन्यतमम् ॥ ViS 61.15 कषायं तिक्तं कटुकं च ॥ ViS 61.16a/ कनीन्य्-अग्र-सम-स्थौल्यं सकूर्चं द्वादश-अङ्गुलम् । ViS 61.16c/ प्रातर्-भूत्वा\ च यत-वाग् भक्षयेद्\ दन्त-धावनम् ॥ ViS 61.17a/ प्रक्षाल्य\ भङ्क्त्वा\ तज् जह्याच्\^शुचौ देशे प्रयत्नतः । ViS 61.17c/ अमावास्यां न ca^aznIyaad\ दन्त-काष्ठं कदा-चन ॥ ViS_62 ViS 62.01 अथ द्विजातीनां कनीनिका-मूले प्राजापत्यं नाम तीर्थम् ॥ ViS 62.02 अङ्गुष्ठ-मूले ब्राह्मम् ॥ ViS 62.03 अङ्गुल्य्-अग्रे दैवम् ॥ ViS 62.04 तर्जनी-मूले पित्र्यम् ॥ ViS 62.05 अन्-अग्न्य्-उष्णाभिर् a-फेनिलाभिः a-शूद्र-एक-कर-आवर्जिताभिर् a-क्षाराभिर् अद्भिः शुचौ देशे स्व-aasIno^antar-जानु प्राङ्-मुखश् ca^udaG-मुखो वा तन्-मनाः सु-मनाश् ca^aacaamet\ ॥ ViS 62.06 ब्राह्मेण तीर्थेन त्रिर् आचामेत्\ ॥ ViS 62.07 द्विः प्रमृज्यात्\ ॥ ViS 62.08 खान्य् अद्भिर् मूर्धानं हृदयं स्पृशेत्\ ॥ ViS 62.09a/ हृत्-कण्ठ-तालु-गाभिश् च यथा-संख्यं द्विजातयः । ViS 62.09c/ शुध्येरन्\ स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥ ViS_63 ViS 63.01 अथ योग-क्षेम-अर्थम् ईश्वरम् अभिगच्छेत्\ ॥ ViS 63.02 na^eko^adhvaanaM प्रपद्येत\ ॥ ViS 63.03 na^adhaarmikaiH सार्धम् ॥ ViS 63.04 न वृषलैः ॥ ViS 63.05 न द्विषद्भिः ॥ ViS 63.06 na^atipratyUSasi // ViS 63.07 na^atisaayam // ViS 63.08 न संध्ययोः ॥ ViS 63.09 न मध्य-अह्ने ॥ ViS 63.10 न संनिहित-पानीयम् ॥ ViS 63.11 na^atitUrNam // ViS 63.12 न सततं बाल-व्याधित-आर्तैर् वाहनैः ॥ ViS 63.13 न हीन-अङ्गैः ॥ ViS 63.14 न दीनैः ॥ ViS 63.15 न गोभिः ॥ ViS 63.16 na^a-दान्तैः ॥ ViS 63.17 यवस-उदके वाहनानाम् a-दत्त्वा\ आत्मनः क्षुत्-तृष्ण-अपनोदनं न कुर्यात्\ ॥ ViS 63.18 न चतुष्-पथम् अधितिष्ठेत्\ ॥ ViS 63.19 न रात्रौ वृक्ष-मूले ॥ ViS 63.20 न शून्य-आलयम् ॥ ViS 63.21 न तृणम् ॥ ViS 63.22 न पशूनां बन्धन-आगारम् ॥ ViS 63.23 न केश-तुष-कपाल-अस्थि-भस्म-अङ्गारान् ॥ ViS 63.24 न कार्पास-अस्थि ॥ ViS 63.25 चतुष्-पथं प्रकक्षिणी-कुर्यात्\ ॥ ViS 63.26 देवता-अर्चां च ॥ ViS 63.27 प्रज्ञातांश् च वनस्प्तीन् ॥ ViS 63.28 अग्नि-ब्राह्मण-गणिका-पूर्ण-कुम्भ-आदर्श-च्छत्र-ध्वज-पताका-श्रीवृक्ष-वर्धमान-नन्द्यावर्तांश् च ॥ ViS 63.29 तालवृन्त-चामर-अश्व-गज-अज-गो-दधि-क्षीर-मधु-सिद्धार्थकांश् च ॥ ViS 63.30 वीणा-चन्दन-आयुध-आर्द्र-गोमय-फल-पुष्प-आर्द्र-शाक-गोरोचना-दूर्वा-प्ररोहांश् च ॥ ViS 63.31 उष्णीष-अलंकार-मणि-कनक-रजत-वस्त्र-आसन-यान-आमिषांश् च ॥ ViS 63.32 भृङ्गार-उद्धृत-उर्वरा-बद्ध-एक-पशु-कुमारी-मीनांश् च दृष्ट्वा\ प्रयायाद्\ इति ॥ ViS 63.33 अथ मत्त-उन्मत्त-व्यङ्गान् दृष्ट्वा\ निवर्तेत\ ॥ ViS 63.34 वान्त-विरिक्त-मुण्ड-जटिल-वामनांश् च ॥ ViS 63.35 काषायि-प्रव्रजित-मलिनांश् च ॥ ViS 63.36 तैल-गुड-शुष्क-गोमय-इन्धन-तृण-पलाश-भस्म-अङ्गारांश् च ॥ ViS 63.37 लवण-क्लीब-आसव-नपुंसक-कार्पास-रज्जु-निगड-मुक्त-केशांश् च ॥ ViS 63.38 वीना-चन्दन-आर्द्र-शाक-उष्णीष-अलंकरण-कुमारीस् तु प्रस्थान-काले अभिनन्दयेद्\ इति ॥ ViS 63.39 देव-ब्राह्मण-गुरु-बभ्रु-दीक्षितानां छायां na^aakraamet\ ॥ ViS 63.40 निष्ठ्यूत-वान्त-रुधिर-विण्मूत्र-स्नान-उदकानि च ॥ ViS 63.41 न वत्स-तन्त्रीं लङ्घयेत्\ ॥ ViS 63.42 प्रवर्षति न धावेत्\ ॥ ViS 63.43 न वृथा नदीं तरेत्\ ॥ ViS 63.44 न देवताभ्यः पितृभ्यश् ca^udakam a-प्रदाय\ ॥ ViS 63.45 न बाहुभ्याम् ॥ ViS 63.46 न भिन्नया नावा ॥ ViS 63.47 न कूलम् अधितिष्ठेत्\ ॥ ViS 63.48 न कूपम् अवलोकयेत्\ ॥ ViS 63.49 न लङ्घयेत्\ ॥ ViS 63.50a/ वृद्ध-भारि-नृप-स्नात-स्त्री-रोगि-वर-चक्रिणाम् । ViS 63.50c/ पन्था देया नृपस् त्व् एषां maa^anyaH स्नातश् च भू-पतेः ॥ ViS_64 ViS 64.01 पर-निपानेषु न स्नानम् आचरेत्\ ॥ ViS 64.02 आचरेत्\ पञ्च पिण्डान् उद्धृत्य\^आपस् तद् आपदि ॥ ViS 64.03 na^ajIrNe // ViS 64.04 न ca^aaturaH ॥ ViS 64.05 न नग्नः ॥ ViS 64.06 न रात्रौ ॥ ViS 64.07 राहु-दर्शन-वर्जम् ॥ ViS 64.08 न संध्ययोः ॥ ViS 64.09 प्रातः-स्नान-zIlo^aruNa-ताम्रां प्राचीम् आलोक्य\ स्नायात्\ ॥ ViS 64.10 स्नातः शिरो na^avadhunet\ ॥ ViS 64.11 na^aGgebhyas तोयम् उद्धरेत्\ ॥ ViS 64.12 न तैलवत् संस्पृशेत् ॥ ViS 64.13 na^a-प्रक्षालितं पूर्व-धृतं वसनं बिभृयात्\ ॥ ViS 64.14 स्नात एव स-उष्णीषे धौते वाससी बिभृयात्\ ॥ ViS 64.15 न म्लेच्छ-अन्त्यज-पतितैः सह संभाषणं कुर्यात्\ ॥ ViS 64.16 स्नायात्\ प्रस्रवण-देव-खात-सरो-वरेषु ॥ ViS 64.17 उद्धृतात् भूमि-ष्ठम् उदकं पुण्यं, स्थावरात् प्रस्रवत्, तस्मान् na^aadeyaM, तस्माद् अपि साधु-परिगृहीतं, सर्वत एव गाङ्गम् ॥ ViS 64.18 मृत्-तोयैः कृत-मल-apakaRSo^apsu निमज्ज्य\^उपविश्य\^आपो हि SThaa^iti तिसृभिर् हिरण्य-varNa^iti चतसृभिर् इदम् आपः प्रवहत\^इति च तीर्थम् अभिमन्त्रयेत्\ ॥ ViS 64.19 tato^apsu निमग्नस् त्रिर् अघमर्षणं जपेत्\ ॥ ViS 64.20 तद्-विष्णोः परमं पदम् इति वा ॥ ViS 64.21 द्रुपदां सावित्रीं च ॥ ViS 64.22 युञ्जते\ मन इत्य् अनुवाकं वा ॥ ViS 64.23 पुरुष-सूक्तं वा ॥ ViS 64.24 स्नातश् ca^aardra-वासा देव-पितृ-तर्पणम् अम्भः-स्थ एव कुर्यात्\ ॥ ViS 64.25 परिवर्तित-वासाश् चेत् तीर्थम् उत्तीर्य\ ॥ ViS 64.26 a-कृत्वा\ देव-पितृ-तर्पणं स्नान-शाटीं न पीडयेत्\ ॥ ViS 64.27 स्नात्वा\^आचम्य\ विधि-वद् उपस्पृशेत्\ ॥ ViS 64.28 पुरुष-सूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात्\ ॥ ViS 64.29 उदक-अञ्जलींश् च ॥ ViS 64.30 आदाव् एव दैवेन तीर्थेन देवानां तर्पणं कुर्यात्\ ॥ ViS 64.31 तद्-अनन्तरं पित्र्येण pitqNaam ॥ ViS 64.32 tatra^aadau स्व-वंश्यानां तर्पणं कुर्यात्\ ॥ ViS 64.33 ततः संबन्धि-बान्धवानाम् ॥ ViS 64.34 ततः सु-हृदाम् ॥ ViS 64.35 एवं नित्य-स्नायी स्यात्\ ॥ ViS 64.36 स्नातश् च पवित्राणि यथा-शक्ति जपेत्\ ॥ ViS 64.37 विशेषतः सावित्रीम् ॥ ViS 64.38 पुरुष-सूक्तं च ॥ ViS 64.39 na^etaabhyaam अधिकम् अस्ति\ ॥ ViS 64.40a/ snaato^adhikaarI भवति\ दैवे पित्र्ये च कर्मणि । ViS 64.40c/ पवित्राणां तथा जप्ये दाने च विधि-बोधिते ॥ ViS 64.41a/ a-लक्स्मीः काल-कर्णी च दुः-स्वप्नं दुर्-विचिन्तितम् । ViS 64.41c/ अब्-maatreNa^abhiSiktasya नश्यन्त\ इति धारणा ॥ ViS 64.42a/ याम्यं हि यातना-दुःखं नित्य-स्नायी न पश्यति\ / ViS 64.42c/ नित्य-स्नानेन पूयन्ते\ ye^api पाप-कृतो नराः ॥ ViS_65 ViS 65.01 atha^ataH सु-स्नातः सु-प्रक्षालित-पाणि-पादः स्व्-आचान्तो देवता-अर्चायां स्थले वा भगवन्तम् अन्-आदि-निधनं वासुदेवम् अभ्यर्चयेत्\ ॥ ViS 65.02 अश्विनोः प्राणस् तौ त इति जीव-आदानं दत्त्वा\ युञ्जते\ मन इत्य् anuvaakena^aavaahanaM कृत्वा\ जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात्\ ॥ ViS 65.03 आपो हि SThaa^iti तिसृभिर् अर्घ्यं निवेदयेत्\ ॥ ViS 65.04 हिरण्य-वर्णा इति चतसृभिः पाद्यम् ॥ ViS 65.05 शं न आपो धन्वन्या इत्य् आचमनीयम् ॥ ViS 65.06 इदम् आपः pravahata^iti स्नानीयम् ॥ ViS 65.07 रथे अक्षेषु व्र्षभस्य वाजे इत्य् अनुलेपन-अलंकारौ ॥ ViS 65.08 युवा सु-वासा इति वासः ॥ ViS 65.09 पुष्पावतीर् इति पुष्पम् ॥ ViS 65.10 धूर् असि\ dhUrva^iti धूपम् ॥ ViS 65.11 tejo^asi\ शुक्रम् इति दीपम् ॥ ViS 65.12 दधि-क्राव्ण इति मधु-पर्कम् ॥ ViS 65.13 हिरण्य-गर्भ इत्य् अष्टाभिर् नैवेद्यम् ॥ ViS 65.14a/ चामरं व्यजनं मात्रां छत्रं यान-आसने तथा । ViS 65.14c/ saavitreNa^eva तत् सर्वं देवाय विनिवेदयेत्\ ॥ ViS 65.15a/ एवम् अभ्यर्च्य\ तु जपेत्\ सूक्तं वै पौरुषं ततः । ViS 65.15c/ tena^eva ca^aajyaM जुहुयाद्\ yadi^icchec\^शाश्वतं पदम् ॥ ViS_66 ViS 66.01 न नक्तं gRhItena^udakena देव-पितृ-कर्म कुर्यात्\ ॥ ViS 66.02 चदन-मृग-मद-दारु-कर्पूर-कुङ्कुम-जाती-फल-वर्जम् अनुलेपनं न दद्यात्\ ॥ ViS 66.03 न वासो नीली-रक्तम् ॥ ViS 66.04 न मणि-सुवर्णयोः प्रतिरूपम् अलंकरणम् ॥ ViS 66.05 na^ugra-घन्धि ॥ ViS 66.06 na^a-गन्धि ॥ ViS 66.07 न कण्टकि-जम् ॥ ViS 66.08 कण्टकि-जम् अपि शुक्लं सु-गन्धिकं तु दद्यात्\ ॥ ViS 66.09 रक्तम् अपि कुङ्कुमं जल-जं च दद्यात्\ ॥ ViS 66.10 न धूप-अर्थे जीव-जातम् ॥ ViS 66.11 न घृत-तैलं विना किं-चन दीप-अर्थे ॥ ViS 66.12 na^abhakSyaM नैवेद्य-अर्थे ॥ ViS 66.13 न भक्ष्ये अप्य् अजा-महिषी-क्षीरे ॥ ViS 66.14 पञ्च-नख-मत्स्य-वराह-मांसानि च ॥ ViS 66.15a/ प्रयतश् च शुचिर् भूत्वा\ सर्वम् एव निवेदयेत्\ / ViS 66.16c/ तन्-मनाः सु-मना भूत्वा\ त्वरा-क्रोध-विवर्जितः ॥ ViS_67 ViS 67.01 atha^agniM परिसमुह्य\ पर्युक्ष्य\ परिस्तीर्य\ परिषिच्य\ सर्वतः पाकाद् अग्रम् उद्धृत्य\ जुहुयात्\ ॥ ViS 67.02 वासुदेवाय संकर्षणाय pradyumnaaya^aniruddhaaya पुरुषाय satyaaya^acyutaaya वासुदेवाय ॥ ViS 67.03 atha^agnaye, सोमाय, मित्राय, वरुणाय, इन्द्राय, इन्द्र-अग्निभ्यां, विश्वेभ्यो देवेभ्यः, प्रजापतये, अनुमत्यै, धन्वन्तरये, वास्तोष्पतये, अग्नये स्विष्टकृते च ॥ ViS 67.04 tato^anna-शेषेण बलिम् उपहरेत्\ ॥ ViS 67.05 भक्ष-उपभक्षाभ्याम् ॥ ViS 67.06 अभितः pUrveNa^agnim ॥ ViS 67.07 अम्बा naama^asi\^इति, दुला naama^asi\^इति, नितन्ती naama^asi\^इति, चुपुणीका naama^asi\^इति सर्वासाम् ॥ ViS 67.08 नन्दिनि सुभगे सुमङ्गलि bhadraMkarI^iti स्वश्रिष्व् अभिप्रदक्षिणम् ॥ ViS 67.09 स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश् च ॥ ViS 67.10 धर्म-अधर्मयोर् द्वारे मृत्यवे च ॥ ViS 67.11 उद-धाने वरुणाय ॥ ViS 67.12 विष्णव इत्य् उलूखले ॥ ViS 67.13 मरुद्भ्य इति दृषदि ॥ ViS 67.14 उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश् च ॥ ViS 67.15 indraaya^indra-पुरुषेभ्यश् ca^iti पूर्व-अर्धे ॥ ViS 67.16 यमाय यम-पुरुषेभ्य इति दक्षिन-अर्धे ॥ ViS 67.17 वरुणाय वरुण-पुरुषेभ्य इति पश्च-अर्धे ॥ ViS 67.18 सोमाय सोम-पुरुषेभ्य इत्य् उत्तर-अर्धे ॥ ViS 67.19 ब्रह्मणे ब्रह्म-पुरुषेभ्य इति मध्ये ॥ ViS 67.20 ऊर्ध्वम् आकाशाय ॥ ViS 67.21 स्थण्डिले दिवा-चरेभ्यो भूतेभ्य इति दिवा ॥ ViS 67.22 नक्तं-चरेभ्य इति नक्तम् ॥ ViS 67.23 ततो दक्षिण-अग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै नाम-गोत्राभ्यां च पिण्ड-निर्वापणं कुर्यात्\ ॥ [दक्षिणग्रेषु इन् आ.] ViS 67.24 पिण्डानां ca^anulepana-पुष्प-धूप-नैवेद्य-आदि दद्यात्\ ॥ ViS 67.25 उदक-कलशम् उपनिधाय\ स्वस्त्य्-अयनं वाचयेत्\ ॥ ViS 67.26 श्व-काक-श्व-पचानां भुवि निर्वपेत्\ ॥ ViS 67.27 भिक्षां च दद्यात्\ ॥ ViS 67.28 अतिथि-पूजने च परं यत्नम् आतिष्ठेत\ ॥ ViS 67.29 सायम् अतिथिं प्राप्तं prayatnena^arcayet\ // ViS 67.30 अन्-आशितम् अतिथिं गृहे न वासयेत्\ ॥ ViS 67.31 यथा वर्णानां ब्राह्मणः प्रभुर् यथा स्त्रीणां भर्ता तथा gRhasthasya^atithiH // ViS 67.32 तत्-पूजया स्वर्गम् आप्नोति\ ॥ ViS 67.33a/ अतिथिर् यस्य भग्न-आशो गृहात् प्रतिनिवर्तते\ / ViS 67.33c/ तस्मात् सु-कृतम् आदाय\ दुष्कृतं तु प्रयच्छति\ ॥ ViS 67.34a/ एक-रात्रं हि निवसन्न् अतिथिर् ब्राह्मणः स्मृतः । ViS 67.34c/ अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते\ ॥ ViS 67.35a/ na^eka-ग्रामीणम् अतिथिं विप्रं सांगतिकं तथा । ViS 67.35c/ उपस्थितं गृहे विन्द्याद्\ भार्या yatra^agnayo^api वा ॥ ViS 67.36a/ यदि त्व् अतिथि-धर्मेण क्षत्रियो गृहम् आगतः । ViS 67.36c/ भुक्तवत्सु च विप्रेसु कामं तम् अपि भोजयेत्\ ॥ ViS 67.37a/ वैश्य-शूद्राव् अपि प्राप्तौ kuTumbe^atithi-धर्मिणौ । ViS 67.37c/ भोजयेत्\ सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥ ViS 67.38a/ इतरान् अपि सख्य्-आदीन् संप्रीत्या गृहम् आगतान् । ViS 67.38c/ प्रकृत-अन्नं यथा-शक्ति भोजयेत्\ सह भार्यया ॥ ViS 67.39a/ स्व-वासिनीं कुमारीं च रोगिणीं गुर्विणीं tathaa । ViS 67.39c/ atithibhyo^agra eva^etaan bhojayed\ a-vicaarayan // ViS 67.40a/ a-dattvaa\ yas tu एतेभ्यः पूर्वं भुङ्क्ते\^a-विचक्षणः । ViS 67.40c/ भुञ्जानो न स जानाति\ श्व-गृध्रैर् जग्धिम् आत्मनः ॥ ViS 67.41a/ भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु ca^eva हि । ViS 67.41c/ भुञ्जीयातां\ ततः पश्चाद् अवशिष्टं तु दंपती ॥ ViS 67.42a/ देवान् pitqn मनुष्यांश् च भृत्यान् गृह्याश्\ च देवताः । ViS 67.42c/ पूजयित्वा\ ततः पश्चाद् गृहस्थः शेष-भुग् भवेत्\ ॥ ViS 67.43a/ अघं स केवलं भुङ्क्ते\ यः पचत्य्\ आत्म-कारणात् । ViS 67.43c/ यज्ञ-शिष्ट-अशनं ह्य् एतत् सताम् अन्नं विधीयते\ ॥ ViS 67.44a/ स्व-adhyaayena^agnihotreNa यज्ञेन तपसा तथा । ViS 67.44c/ न ca^aapnoti गृही लोकान् यथा त्व् अतिथि-पूजनात् ॥ ViS 67.45a/ सायं प्रातस् त्व् अतिथये प्रदद्याद्\ आसन-उदके । ViS 67.45c/ अन्नं ca^eva यथा-शक्त्या सत्-कृत्य\ विधि-पूर्वकम् ॥ ViS 67.46a/ प्रतिश्रयं तथा शय्यां पाद-अभ्यङ्गं स-दीपकम् । ViS 67.46c/ प्रत्येक-daanena^aapnoti\ गो-प्रदान-समं फलम् ॥ ViS_68 ViS 68.01 चन्द्र-अर्क-उपरागे na^aznIyaat\ ॥ ViS 68.02 स्नात्वा मुक्तयोर् अश्नीयात्\ ॥ ViS 68.03 a-मुक्तयोर् अस्तं गतयोः स्नात्वा\ दृष्ट्वा\ ca^apare^ahni // ViS 68.04 न गो-ब्राह्मण-uparaage^aznIyaat\ // ViS 68.05 न राज्ञो व्यसने ॥ ViS 68.06 प्रवसित-अग्निहोत्री yadaa^agnihotraM कृतं मन्यते\ tadaa^aznIyaat\ // ViS 68.07 यदा कृतं मन्येत\ वैश्वदेवम् अपि ॥ ViS 68.08 पर्वणि च यदा कृतं मन्येत\ पर्व ॥ ViS 68.09 na^aznIyaac\ ca^a-जीर्णे ॥ ViS 68.10 na^ardha-रात्रे ॥ ViS 68.11 न मद्य-अह्ने ॥ ViS 68.12 न संध्ययोः ॥ ViS 68.13 na^aardra-वासाः ॥ ViS 68.14 na^eka-वासाः ॥ ViS 68.15 न नग्नः ॥ ViS 68.16 na^udake // ViS 68.17 na^utkuTakaH // ViS 68.18 न भिन्न-आसन-गतः ॥ ViS 68.19 न च शयन-गतः ॥ ViS 68.20 न भिन्न-भोजने ॥ ViS 68.21 na^utsaGge // ViS 68.22 न भुवि ॥ ViS 68.23 न पाणौ ॥ ViS 68.24 लवणं च यत्र दद्यात्\ तन् na^aznIyaat\ ॥ ViS 68.25 न बालकान् निर्भत्सेयन्\ ॥ ViS 68.26 na^eko मृष्टम् ॥ ViS 68.27 na^uddhRta-स्नेहम् ॥ ViS 68.28 न दिवा धानाः ॥ ViS 68.29 न रात्रौ तिल-संबन्धम् ॥ ViS 68.30 न दधि-सक्तून् ॥ ViS 68.31 न कोविदार-वट-पिप्पल-शाण-शाकम् ॥ ViS 68.32 na^a-दत्त्वा\ ॥ ViS 68.33 na^a-हुत्वा\ ॥ ViS 68.34 na^an-आर्द्र-पादः ॥ ViS 68.35 na^an-आर्द्र-कर-मुखश् च ॥ ViS 68.36 na^ucchiSTaz च घृतम् आदद्यात्\ ॥ ViS 68.37 न चन्द्र-अर्क-तारका निरीक्षेत\ ॥ ViS 68.38 न मूर्धानं स्पृशेत्\ ॥ ViS 68.39 न ब्रह्म कीर्तयेत्\ ॥ ViS 68.40 praaGmukho^aznIyaat\ // ViS 68.41 दक्षिणा-मुखो वा ॥ ViS 68.42 अभिपूज्य\^अन्नम् ॥ ViS 68.43 सु-मनाः स्रग्-व्यनुलिप्तश् च ॥ ViS 68.44 न निःशेष-कृत् स्यात्\ ॥ ViS 68.45 अन्यत्र दधि-मधु-सर्पिः-पयः-सक्तु-पल-मोदकेभ्यः ॥ ViS 68.46a/ na^aznIyaad\ भार्यया सार्धं na^aakaaze न तथा-उत्थितः । ViS 68.46c/ बहूनां प्रेक्षमाणानां na^ekasmin बहवस् तथा ॥ ViS 68.47a/ शून्य-आलये वह्नि-गृहे देव-अगारे कथं-चन । ViS 68.47c/ पिबेन् na^aJjalinaa तोयं na^atisauhityam आचरेत्\ ॥ ViS 68.48a/ न तृतीयम् atha^aznIta\ न ca^a-पथ्यं कथं-चन । ViS 68.48c/ na^atiprage na^atisaayaM न सायं प्रातर् आशितः ॥ ViS 68.49a/ न भाव-दुष्टम् अश्नीयान्\ न भाण्डे भाव-दूषिते । ViS 68.49c/ शयानः प्रौढ-पादश् च कृत्वा\ ca^eva^avasakthikaam // ViS_69 ViS 69.01 na^aSTamI-चतुर्दशी-पञ्चदशीषु स्त्रियम् उपेयात्\ ॥ ViS 69.02 न श्राद्धं भुक्त्वा\ ॥ ViS 69.03 न दत्त्वा\ ॥ ViS 69.04 na^upanimantritaH श्राद्धे ॥ ViS 69.05 न व्रती ॥ ViS 69.06 न दीक्षितः ॥ ViS 69.07 न देव-आयतन-श्मशान-शून्य-आलयेषु ॥ ViS 69.08 न वृक्ष-मूलेषु ॥ ViS 69.09 न दिवा ॥ ViS 69.10 न संध्ययोः ॥ ViS 69.11 न मलिनाम् ॥ ViS 69.12 न मलिनः ॥ ViS 69.13 na^abhyaktaam // ViS 69.14 na^abhyaktaH // ViS 69.15 न रोग-अर्ताम् ॥ ViS 69.16 न रोग-अर्तः ॥ ViS 69.17a/ न हीन-अङ्गीं na^adhika-अङ्गीं tathaa^eva ca vayo^adhikaam / ViS 69.17c/ na^upeyaad\ गुर्विणीं नारीं दीर्घम् आयुर् जिजीविषुः ॥ ViS_70 ViS 70.01 na^aardra-पादः सुप्यात्\ ॥ ViS 70.02 na^uttara-अपर-शिराः ॥ ViS 70.03 न नग्नः ॥ ViS 70.04 na^anuvaMzam // ViS 70.05 na^aakaaze // ViS 70.06 न पालाशे शयने ॥ ViS 70.07 न पञ्च-दारु-कृते ॥ ViS 70.08 न गज-भग्न-कृते ॥ ViS 70.09 न विद्युद्-दग्ध-कृते ॥ ViS 70.10 न भिन्ने ॥ ViS 70.11 na^agni-पृष्ठे ॥ ViS 70.12 न घट-आसिक्त-द्रुम-जे ॥ ViS 70.13 न श्मशान-शून्य-आलय-देवता-आयतनेषु ॥ ViS 70.14 न चपल-मध्ये ॥ ViS 70.15 न नारी-मध्ये ॥ ViS 70.16 न धान्य-गो-गुरु-हुताशन-सुराणाम् उपरि ॥ ViS 70.17a/ na^ucchiSTo न दिवा सुप्यात्\ संध्ययोर् न च भस्मनि । ViS 70.17c/ देशे न च अशुचौ na^aardre न च पर्वत-मस्तके ॥ ViS_71 ViS 71.01 अथ न कं-cana^avamanyeta\ // ViS 71.02 न च हीन-अधिक-अङ्गान् मूर्खान् धन-हीनान् अवहसेत्\ ॥ ViS 71.03 न हीनान् सेवेत\ ॥ ViS 71.04 स्व-अध्याय-विरोधि कर्म na^aacaret\ ॥ ViS 71.05 vayo^anurUpaM वेषं कुर्यात्\ ॥ ViS 71.06 zrutasya^abhijanasya धनस्य देशस्य च ॥ ViS 71.07 na^uddhataH // ViS 71.08 नित्यं शास्त्र-आद्य्-अवेक्षी स्यात्\ ॥ ViS 71.09 सति विभवे न जीर्ण-मलवद्-वासाः स्यात्\ ॥ ViS 71.10 न na^asti\^इत्य् अभिभाषेत\ ॥ ViS 71.11 न निर्-गन्ध-उग्र-गन्धि रक्तं च माल्यं बिभृयात्\ ॥ ViS 71.12 बिभृयाज्\ जल-जं रक्तम् अपि ॥ ViS 71.13 यष्टिं च वैणवीम् ॥ ViS 71.14 कमण्डलुं च स-उदकम् ॥ ViS 71.15 कार्पासम् उपवीतम् ॥ ViS 71.16 रौक्मे च कुण्डले ॥ ViS 71.17 na^aadityam उद्यन्तम् ईक्षेत\ ॥ ViS 71.18 na^astaM यान्तम् ॥ ViS 71.19 न वाससा तिरोहितम् ॥ ViS 71.20 न ca^aadarza-जल-मध्य-स्थम् ॥ ViS 71.21 न मध्य-अह्ने ॥ ViS 71.22 न क्रुद्धस्य गुरोर् मुखम् ॥ ViS 71.23 न तैल-उदकयोः स्वां छायाम् ॥ ViS 71.24 न मलवत्य् आदर्शे ॥ ViS 71.25 न पत्नीं भोजन-समये ॥ ViS 71.26 न स्त्रियं नग्नाम् ॥ ViS 71.27 न कं-चन मेहमानम् ॥ ViS 71.28 न ca^aalaana-भ्रष्टं कुञ्जरम् ॥ ViS 71.29 न च विषम-स्थो वृष-आदि-युद्धम् ॥ ViS 71.30 na^unmattam // ViS 71.31 न मत्तम् ॥ ViS 71.32 na^amedhyam अग्नौ प्रक्षिपेत्\ ॥ ViS 71.33 na^asRk // ViS 71.34 न विषम् ॥ ViS 71.35 ambhasya^api // ViS 71.36 na^agniM लङ्घयेत्\ ॥ ViS 71.37 न पादौ प्रतापयेत्\ ॥ ViS 71.38 न कुशेषु परिमृज्यात्\ ॥ ViS 71.39 न कांस्य-भाजने धावयेत्\ ॥ ViS 71.40 न पादं पादेन ॥ ViS 71.41 न भुवम् आलिखेत्\ ॥ ViS 71.42 न लोष्ट-मर्दी स्यात्\ ॥ ViS 71.43 न तृण-च्छेदी स्यात्\ ॥ ViS 71.44 न दन्तैर् नख-लोमानि छिन्द्यात्\ ॥ ViS 71.45 द्यूतं च वर्जयेत्\ ॥ ViS 71.46 बाल-आतप-सेवां व ॥ ViS 71.47 वस्त्र-उपानह-माल्य-उपवीतान्य् अन्य-धृतानि न धारयेत्\ ॥ ViS 71.48 न शूद्राय मतिं दद्यात्\ ॥ ViS 71.49 na^ucchiSTa-हविषी ॥ ViS 71.50 न तिलान् ॥ ViS 71.51 न ca^asya^upadized\ धर्मम् ॥ ViS 71.52 न व्रतम् ॥ ViS 71.53 न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत्\ ॥ ViS 71.54 न दधि-सुमनसी प्रत्याचक्षीत\ ॥ ViS 71.55 na^aatmanaH स्रजम् अपकर्षेत्\ ॥ ViS 71.56 सुप्तं न प्रबोधयेत्\ ॥ ViS 71.57 न रक्तं विरागयेत्\ ॥ ViS 71.58 na^udakyaam अभिभाषेत\ ॥ ViS 71.59 न म्लेच्छ-अन्त्य-जान् ॥ ViS 71.60 अग्नि-देव-ब्राह्मण-संनिधौ दक्षिणं पाणिम् उद्धरेत्\ ॥ ViS 71.61 न पर-क्षेत्रे चरन्तीं गाम् आचक्षीत\ ॥ ViS 71.62 न पिबन्तं वत्सकम् ॥ ViS 71.63 na^uddhataan प्रहर्षयेत्\ ॥ ViS 71.64 न शूद्र-राज्ये निवसेत्\ ॥ ViS 71.65 na^adhaarmika-जन-आकीर्णे ॥ ViS 71.66 न संवसेद्\ वैद्य-हीने ॥ ViS 71.67 na^upasRSTe // ViS 71.68 न चिरं पर्वते ॥ ViS 71.69 न वृथा-चेष्टां कुर्यात्\ ॥ ViS 71.70 न नृत्य-गीते ॥ ViS 71.71 na^aasphoTanam // ViS 71.72 na^a-श्लीलं कीर्तयेत्\ ॥ ViS 71.73 na^an-ऋतम् ॥ ViS 71.74 na^a-प्रियम् ॥ ViS 71.75 न कं-चिन् मर्मणि स्पृशेत्\ ॥ ViS 71.76 na^aatmaanam अवजानीयाद्\ दीर्घम् आयुर् जिजीविषुः ॥ ViS 71.77 चिरं संध्या-उपासनं कुर्यात्\ ॥ ViS 71.78 न सर्प-शस्त्रैः kRIDet\ ॥ ViS 71.79 a-निमित्ततः खानि न स्पृशेत्\ ॥ ViS 71.80 परस्य दण्डं na^udyacchet\ ॥ ViS 71.81 शास्यं शासन-अर्थं ताडयेत्\ ॥ ViS 71.82 तं वेणु-दलेन रज्ज्वा वा पृष्ठे ॥ ViS 71.83 देव-ब्राह्मण-शास्त्र-महा-आत्मनां परिवादं परिहरेत्\ ॥ ViS 71.84 धर्म-विरुद्धौ ca^artha-कामौ ॥ ViS 71.85 लोक-विद्विष्टं च धर्मम् अपि ॥ ViS 71.86 पर्वसु च शान्ति-होमान् कुर्यात्\ ॥ ViS 71.87 न तृणम् अपि छिन्द्यात्\ ॥ ViS 71.88 अलंकृतश् च तिष्ठेत्\ ॥ ViS 71.89 एवम् आचार-सेवी स्यात्\ ॥ ViS 71.90a/ श्रुति-स्मृत्य्-उदितं धर्म्यं साधुभिश् च निषेवितम् । ViS 71.90c/ तम् आचारं निषेवेत\ धर्म-कामो जित-इन्द्रियः ॥ ViS 71.91a/ आचाराल् लभते\ ca^aayur आचाराद् ईप्सितां गतिम् । ViS 71.91c/ आचाराद् धनम् अक्षय्यम् आचाराद् धन्त्य्\ अलक्षणम् ॥ ViS 71.92a/ सर्व-लक्षन-hIno^api यः सद्-आचार-वान् नरः । ViS 71.93c/ श्रद्ध-dhaano^anasUyaz च शतं वर्षाणि जीवति\ ॥ ViS_72 ViS 72.01 दम-यमेन तिष्ठेत्\ ॥ ViS 72.02 दमश् ca^indriyaaNaaM प्रकीर्तितः ॥ ViS 72.03 daantasya^ayaM लोकः परश् च ॥ ViS 72.04 na^a-दान्तस्य क्रिया का-चित् समृध्यति\ ॥ ViS 72.05a/ दमः पवित्रं परमं मङ्गल्यं परमं दमः । ViS 72.05c/ दमेन सर्वम् आप्नोति\ यत् किं-चिन् manasaa^icchati\ // ViS 72.06a/ दश-अर्ध-युक्तेन रथेन यातो मनो-vazena^aarya-पथ-अनुवर्तिना । ViS 72.06c/ तं चेद् रथं na^apaharanti\ वाजिनस् तथा गतं na^avajayanti\ zatraViSaH // ViS 72.07a/ आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति\ यद्-वत् । ViS 72.07c/ तद्-वत् कामा यं प्रविशन्ति\ सर्वे स शान्तिम् आप्नोति\ न काम-कामी ॥ ViS_73 ViS 73.01 अथ श्राद्ध-ईप्सुः पूर्वेद्युर् ब्राह्मणान् आमन्त्रयेत्\ ॥ ViS 73.02 dvitIye^ahni शुक्ल-पक्षस्य पूर्व-अह्णे कृष्ण-pakSasya^apara-अह्णे विप्रान् सु-स्नातान् स्व्-आचान्तान् यथा-भूयो वयः-क्रमेण कुश-उत्तरेष्व् aasaneSu^upavezayet\ // ViS 73.03 द्वौ दैवे प्राङ्मुखौ त्रींश् च पित्र्ये उदङ्मुखान् ॥ ViS 73.04 एक-एकम् उभयत्र vaa^iti ॥ ViS 73.05 आम-श्राद्धेषु काम्येषु च प्रथम-paJcakena^agniM हुत्वा\ ॥ ViS 73.06 पशु-श्राद्धेषु मध्यम-पञ्चकेन ॥ ViS 73.07 amaavaasyaasu^uttama-पञ्चकेन ॥ ViS 73.08 आग्रहायण्या ऊर्ध्वं कृष्ण-अष्टकासु च krameNa^eva प्रथम-मध्यम-उत्तम-पञ्चकैः ॥ ViS 73.09 अन्व्-अष्टकासु च ॥ ViS 73.10 ततो ब्राह्मण-अनुज्ञातः pitqn आवाहयेत्\ ॥ ViS 73.11 अपयन्त्व्\ असुरा इति द्वाभ्यां तिलैः यातुधानानां विसर्जनं कृत्वा\ ॥ ViS 73.12 एत पितरः सर्वांस् तान् अग्र आ मे यन्त्व्\ एतद् वः पितर इत्य् आवाहनं कृत्वा\, कुश-तिल-मिश्रेण गन्ध-उदकेन यास् तिष्ठन्त्य्\ a-मृता वाग् इति यन् मे maataa^iti च पाद्यं निवेद्य\, अर्घ्यं कृत्वा\ निवेद्य\ ca^anulepanaM कृत्वा\ कुश-तिल-वस्त्र-पुष्प-अलंकार-धूप-दीपैर् यथा-शक्त्या विप्रान् समभ्यर्च्य\ घृत-प्लुतम् अन्नम् आदाय\ आदित्या रुद्रा वसव इति वीक्ष्य\, अग्नौ करवाणी\^इत्य् उक्त्वा\ तच् च विप्रैः कुर्व्\ इत्य् उक्ते आहुति-त्रयं दद्यात्\ ॥ ViS 73.13 ये मामकाः पितर एतद् वः pitaro^ayaM यज्ञ इति च हविर् अनुमन्त्रणं कृत्वा\ yathaa^upapanneSu पात्रेषु विशेषाद् रजत-मयेष्व् अन्नं नमो विश्वेभ्यो देवेभ्य इत्य् अन्नम् आदौ प्राङ्-मुखयोर् निवेदयेत्\ ॥ ViS 73.14 पित्रे पितामहाय प्रपितामहाय च नाम-गोत्राभ्याम् उदङ्मुखेषु ॥ ViS 73.15 तद् अदत्सु ब्राह्मणेषु यन् मे प्रकामाद् अहो-रात्रैर् यद् वः क्रव्याद् इति जपेत्\ ॥ ViS 73.16 इतिहास-पुराण-धर्म-शास्त्राणि ca^iti ॥ ViS 73.17 उच्छिष्ट-संनिधौ दक्षिन-अग्रेषु कुशेषु पृथिवी दर्विर् अक्षिता इत्य् एकं पिण्डं पित्रे निदध्यात्\ ॥ ViS 73.18 अन्तरिक्षं दर्विर् अक्षिता इत्य् द्वितीयं पिण्डं पितामहाय ॥ ViS 73.19 द्यौर् दर्विर् अक्षिता इति तृतीयं प्रपितामहाय ॥ ViS 73.20 ये अत्र पितरः प्रेता इति वासो देयम् ॥ ViS 73.21 वीर-अन्नः पितरो धत्त इत्य् अन्नम् ॥ ViS 73.22 अत्र पितरो मादयध्वं\ यथा-भागम् इति दर्भ-मूले कर-अवघर्षणम् ॥ ViS 73.23 ऊर्जं वहन्तीर् इत्य् अनेन स-उदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा\ अर्घ-पुष्प-धूप-आलेपन-अन्न-आदि-भक्ष्य-भोज्यानि निवेदयेत्\ ॥ ViS 73.24 उदक-पात्रं मधु-घृत-तिलैः संयुक्तं च ॥ ViS 73.25 भुक्तवत्सु ब्राह्मणेषु तृप्तिम् आगतेषु, मा मे kSeSthaa^ity अन्नं स-तृणम् अभ्युक्ष्य\^अन्न-विकिरम् उच्छिष्ट-अग्रतः कृत्वा\, तृप्ता भवन्तः संपन्नम् इति च पृष्ट्वा\ उदङ्-मुखेष्व् आचमनम् आदौ दत्त्वा\, ततः प्राङ्-मुखेषु दत्त्वा\, ततश् च सु-प्रोक्षितम् इति श्राद्ध-देशं संप्रोक्ष्य\, दर्भ-पाणिः सर्वं कुर्यात्\ ॥ ViS 73.26 ततः प्राङ्-मुख-अग्रतो यन् मे राम इति प्रदक्षिणं कृत्वा\ प्रत्येत्य\ च, यथा-शक्ति-दक्षिणाभिः समभ्यर्च्य\, अभिरमन्तु\ भवन्त इत्य् उक्त्वा\, तैर् ukte^abhirataaH स्म\ इति, देवाश् च पितरश् ca^ity अभिजपेत्\ ॥ ViS 73.27 अक्षय्य-उदकं च नाम-गोत्राभ्यां दत्त्वा\ विश्वे देवाः प्रीयन्ताम्\ इति प्राङ्-मुखेभ्यस् ततः प्राञ्जलिर् इदं तन्-मनाः सु-मना याचेत\ ॥ ViS 73.28a/ दातारो no^abhivardhantaaM वेदाः संततिर् एव च । ViS 73.28c/ श्रद्धा च नो मा व्यगमद्\ बहु देयं च no^astv\ इति ॥ ViS 73.29 tathaa^astv\ इति ब्रूयुः\ ॥ ViS 73.30a/ अन्नं च नो बहु भवेद्\ अतिथींश् च लभेमहि\ / ViS 73.30c/ याचितारश् च नः सन्तु\ मा च याचिष्म\ कं-चन ॥ ViS 73.31 इत्य् एताभ्याम् आशिषः प्रतिगृह्य\ ॥ ViS 73.32a/ वाजे vaaje^ity च ततो ब्राह्मणांश् च विसर्जयेत्\ / ViS 73.32c/ पूजयित्वा\ यथा-न्यायम् अनुव्रज्य\^अभिवाद्य\ च ॥ ViS_74 ViS 74.01 अष्टकासु दैव-पूर्वं शाक-मांस-अपूपैः श्राद्धं कृत्वा\^अन्व्-अष्टकास्व् अष्टकावद् वह्नौ हुत्वा\ दैव-पूर्वम् एव मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद् ब्राह्मणान् भोजयित्वा\ दक्षिणाभिश् ca^abhyarcya\^अनुव्रज्य\ विसर्जयेत्\ ॥ ViS 74.02 ततः कर्षूः कुर्यात्\ ॥ ViS 74.03 तन्-मूले प्राग्-उदग्-अग्न्य्-उपसमाधानं कृत्वा\ पिण्ड-निर्वपणम् ॥ ViS 74.04 कर्षू-त्रय-मूले पुरुषाणां कर्षू-त्रय-मूले स्त्रीणाम् ॥ ViS 74.05 पुरुष-कर्षू-त्रयं स-annena^udakena पूरयेत्\ ॥ ViS 74.06 स्त्री-कर्षू-त्रयं स-अन्नेन पयसा ॥ ViS 74.07 दध्ना मांसेन पयसा प्रत्येकं कर्षू-त्रयम् ॥ ViS 74.08 पूरयित्वा\ जपेद्\ एतद् भवद्भ्यो bhavatIbyo^astu\ ca^akSayam // ViS_75 ViS 75.01 पितरि जीवति यः श्राद्धं कुर्यात्\, स येषां पिता कुर्यात्\ तेषां कुर्यात्\ ॥ ViS 75.02 पितरि पितामहे च जीवति येषां पितामहः ॥ ViS 75.03 पितरि पितामहे प्रपितामहे च जीवति na^eva कुर्यात्\ ॥ ViS 75.04 यस्य पिता प्रेतः स्यात्\ स पित्रे पिण्डं निधाय\ पितामहात् परं द्वाभ्यां दद्यात्\ ॥ ViS 75.05 यस्य पिता पितामहश् च प्रेतौ स्यातां\ स ताभ्यां पिण्डौ दत्त्वा\ पितामह-पितामहाय दद्यात्\ ॥ ViS 75.06 यस्य पितामहः प्रेतः स्यात्\ स तस्मै पिण्डं निधाय\ प्रपितामहात् परं द्वाभ्यां दद्यात्\ ॥ ViS 75.07a/ मातामहानाम् अप्य् एवं श्राद्धं कुर्याद्\ विचक्षणः । ViS 75.07c/ मन्त्र-ऊहेण यथा-न्यायं शेषाणां मन्त्र-वर्जितम् ॥ ViS_76 ViS 76.01 अमावास्यास् tisro^aSTakaas tisro^anvaSTakaa माघी प्रौष्ठपद्य् ऊर्ध्वं कृष्ण-त्रयोदशी व्रीहि-यव-पाकौ ca^iti ॥ ViS 76.02a/ एतांस् तु श्राद्ध-कालान् वै नित्यान् आह\ प्रजापतिः । ViS 76.02c/ श्राद्धम् एतेष्व् a-कुर्वाणो नरकं प्रतिपद्यते\ ॥ ViS_77 ViS 77.01 आदित्य-संक्रमणम् ॥ ViS 77.02 विषुवद्-द्वयम् ॥ ViS 77.03 vizeSeNa^ayana-द्वयम् ॥ ViS 77.04 व्यतीपातः ॥ ViS 77.05 जन्म-ऋक्षम् ॥ ViS 77.06 अभ्युदयश् च ॥ ViS 77.07a/ एतांस् तु श्राद्ध-कालान् वै काम्यान् आह\ प्रजापतिः । ViS 77.07c/ श्राद्धम् एतेषु यद् दत्तं तद् आनन्त्याय कल्पते\ ॥ ViS 77.08a/ संध्या-रात्र्योर् न कर्तव्यं श्राद्धं खलु विचक्षणैः । ViS 77.08c/ तयोर् अपि च कर्तव्यं यदि स्याद्\ राहु-दर्शनम् ॥ ViS 77.09a/ राहु-दर्शन-दत्तं हि श्राद्धम् आ-चन्द्र-तारकम् । ViS 77.09c/ गुणवत्-सर्व-कामीयं pitqNaam उपतिष्ठते\ ॥ ViS_78 ViS 78.01 सततम् aaditye^ahni श्राद्धं कुर्वन्न् आरोग्यम् आप्नोति\ ॥ ViS 78.02 सौभाग्यं चान्द्रे ॥ ViS 78.03 समर-विजयं कौजे ॥ ViS 78.04 सर्वान् कामान् बौधे ॥ ViS 78.05 विद्याम् अभीष्टां जैवे ॥ ViS 78.06 धनं शौक्रे ॥ ViS 78.07 जीवितं शनैश्चरे ॥ ViS 78.08 स्वर्गं कृत्तिकासु ॥ ViS 78.09 अपत्यं रोहिणीषु ॥ ViS 78.10 ब्रह्म-वर्चस्यं सौम्ये ॥ ViS 78.11 कर्म-सिद्धिं रौद्रे ॥ ViS 78.12 भुवं पुनर्वसौ ॥ ViS 78.13 पुष्टिं पुष्ये ॥ ViS 78.14 श्रियं सार्पे ॥ ViS 78.15 सर्वान् कामान् पैत्र्ये ॥ ViS 78.16 सौभाग्यं भाग्ये ॥ ViS 78.17 धनम् आयमणे ॥ ViS 78.18 ज्ञाति-श्रैष्ठ्यं हस्ते ॥ ViS 78.19 रूपवतः सुतांस् त्वाष्ट्रे ॥ ViS 78.20 वाणिज्य-सिद्धिं स्वातौ ॥ ViS 78.21 कनकं विशाखासु ॥ ViS 78.22 मित्राणि मैत्रे ॥ ViS 78.23 राज्यं शाक्रे ॥ ViS 78.24 कृषिं मूले ॥ ViS 78.25 समुद्र-यान-सिद्धिम् आप्ये ॥ ViS 78.26 सर्वान् कामान् वैश्वदेवे ॥ ViS 78.27 श्रैष्ठ्यम् अभिजिति ॥ ViS 78.28 सर्वान् कामान् श्रवणे ॥ ViS 78.29 लवणं वासवे ॥ ViS 78.30 आरोग्यं वारुणे ॥ ViS 78.31 कुप्य-द्रव्यम् आजे ॥ ViS 78.32 गृह-माहिर् बुध्न्ये ॥ ViS 78.33 गाः पौष्णे ॥ ViS 78.34 तुरङ्गमान् आश्विने ॥ ViS 78.35 जीवितं याम्ये ॥ ViS 78.36 गृहं सु-रूपाः स्त्रियः प्रतिपदि ॥ ViS 78.37 कन्यां वरदां द्वितीयायाम् ॥ ViS 78.38 सर्वान् कामांस् तृतीयायाम् ॥ ViS 78.39 पशूंश् चतुर्थ्याम् ॥ ViS 78.40 सु-रूपान् सुतान् पञ्चम्याम् ॥ ViS 78.41 द्यूत-विजयं षष्ठ्याम् ॥ ViS 78.42 कृषिं सप्तम्याम् ॥ ViS 78.43 वाणिज्यम् अष्टम्याम् ॥ ViS 78.44 पशून् नवम्याम् ॥ ViS 78.45 वाजिनो दशम्याम् ॥ ViS 78.46 पुत्रान् ब्रह्म-वर्चस्विन एकादश्याम् ॥ ViS 78.47 कनक-रजतं द्वादश्याम् ॥ ViS 78.48 साउभाग्यं त्रयोदश्याम् ॥ ViS 78.49 सर्वान् कामान् पञ्चदश्याम् ॥ ViS 78.50 शस्त्र-हतानां श्राद्ध-कर्मणि चतुर्दशी शस्ता ॥ ViS 78.51 अपि पितृ-गीते गाथे भवतः\ ॥ ViS 78.52a/ अपि जायेत\ so^asmaakaM कुले कश्-चिन् नर-उत्तमः । ViS 78.52c/ प्रावृट्-kaale^asite पक्षे त्रयोदश्यां समाहितः ॥ ViS 78.53a/ मधु-उत्कटेन यः श्राद्धं पायसेन समाचरेत्\ / ViS 78.53c/ कार्त्तिकं सकलं मासं प्राक्-छाये कुञ्जरस्य च ॥ ViS_79 ViS 79.01 अथ न नक्तं gRhItena^udakena श्राद्धं कुर्यात्\ ॥ ViS 79.02 कुश-अभावे कुश-स्थाने काशान् दूर्वां वा दद्यात्\ ॥ ViS 79.03 vaaso^arthe कार्पास-उत्थं सूत्रम् ॥ ViS 79.04 दशां विसर्जयेत्\ यद्य् अप्य् अहत-वस्त्र-जा स्यात्\ ॥ ViS 79.05 उग्र-गन्धीन्य् a-गन्धीनि कण्टकि-जानि च पुष्पाणि ॥ ViS 79.06 शुक्लानि सु-गन्धीनि कण्टकि-जान्य् अपि जल-जानि रक्तान्य् अपि दद्यात्\ ॥ ViS 79.07 वसां मेदं च दीप-अर्थे न दद्यात्\ ॥ ViS 79.08 घृतं तैलं वा दद्यात्\ ॥ ViS 79.09 जीव-जं सर्वं धूप-अर्थे न दद्यात्\ ॥ ViS 79.10 मधु-घृत-संयुक्तं गुग्गुलुं दद्यात्\ ॥ ViS 79.11 चन्दन-कुङ्कुम-कर्पूर-अगरु-पद्मकान्य् अनुलेपन-अर्थे ॥ ViS 79.12 न प्रत्यक्ष-लवणं दद्यात्\ ॥ ViS 79.13 हस्तेन च घृत-व्यञ्जन-आदि ॥ ViS 79.14 तैजसानि पात्राणि दद्यात्\ ॥ ViS 79.15 विशेषतो राजतानि ॥ ViS 79.16 खड्ग-कुतप-कृष्ण-अजिन-तिल-सिद्धार्थक-अक्षतानि च पवित्राणि रक्षो-घ्नानि च निदध्यात्\ ॥ ViS 79.17 पिप्पली-मुकुन्दक-भूस्तृण-शिग्रु-सर्षप-सुरसा-सर्जक-सुवर्चल-कूश्माण्ड-अलाबु-वार्ताक-पालक्या-उपोदकी-तण्डुलीयक-कुसुम्भ-पिण्डालुक-महिषी-क्षीराणि वर्जयेत्\ ॥ ViS 79.18 राजमाष-मसूर-पर्युषित-कृत-लवणानि च ॥ ViS 79.19 कोपं परिहरेत्\ ॥ ViS 79.20 na^azru पातयेत्\ ॥ ViS 79.21 न त्वरां कुर्यात्\ ॥ ViS 79.22 घृत-आदि-दाने तैजसानि पात्राणि खड्ग-पात्राणि फल्गु-पात्राणि च प्रशस्तानि ॥ ViS 79.23 अत्र च श्लोको भवति\ ॥ ViS 79.24a/ सौवर्ण-राजताभ्यां च khaDgena^audumbareNa वा । ViS 79.24c/ दत्तम् अक्षय्यतां याति\ फल्गु-पात्रेण ca^apy अथ ॥ ViS_80 ViS 80.01 तिलैर् व्रीहि-यवैर् माषैर् अद्भिर् मूल-फलैः शाकैः श्यामाकैः प्रियङ्गुभिर् नीवारैर् मुद्गैर् गोधूमैश् च मासं प्रीयन्ते\ ॥ ViS 80.02 द्वौ मासौ मत्स्य-मांसेन ॥ ViS 80.03 त्रीन् हारिणेन ॥ ViS 80.04 चतुरश् ca^aurabhreNa ॥ ViS 80.05 पञ्च शाकुनेन ॥ ViS 80.06 षट् छागेन ॥ ViS 80.07 सप्त रौरवेण ॥ ViS 80.08 अष्टौ पार्षतेन ॥ ViS 80.09 नव गावयेन ॥ ViS 80.10 दश माहिषेण ॥ ViS 80.11 एकादश tUpareNa^ajena // ViS 80.12 संवत्सरं गव्येन पयसा तद्-विकारैर् वा ॥ ViS 80.13 अत्र पितृ-गीता गाथा भवति\ ॥ ViS 80.14a/ काल-शाकं महा-शल्कं मांसं वार्ध्रीणसस्य च । ViS 80.14c/ विषाण-वर्ज्या ये खड्गा आ-सूर्यं तांस् तु भुङ्क्ष्महे\ ॥ ViS_81 ViS 81.01 na^annam आसनम् आरोपयेत्\ ॥ ViS 81.02 न पदा स्पृशेत्\ ॥ ViS 81.03 na^avakSutaM कुर्यात्\ ॥ ViS 81.04 तिलैः सर्षपैर् वा यातु-धानान् विसर्जयेत्\ ॥ ViS 81.05 संवृते च श्राद्धं कुर्यात्\ ॥ ViS 81.06 न रजस्वलां पश्येत्\ ॥ ViS 81.07 न श्वानम् ॥ ViS 81.08 न विड्-वराहम् ॥ ViS 81.09 न ग्राम-कुक्कुटम् ॥ ViS 81.10 प्रयत्नात् श्राद्धम् अजस्य दर्शयेत्\ ॥ ViS 81.11 अश्नीयुर्\ ब्राह्मणाश् च वाग्-यताः ॥ ViS 81.12 न वेष्टित-शिरसः ॥ ViS 81.13 न सोपानत्काः ॥ ViS 81.14 न पीठ-उपहित-पादाः ॥ ViS 81.15 न हीन-अङ्गा अधिक-अङ्गाः श्राद्धं पश्येयुः\ ॥ ViS 81.16 न शूद्राः ॥ ViS 81.17 न पतिताः ॥ ViS 81.18 न महा-रोगिणः ॥ ViS 81.19 तत्-कालं ब्राह्मणं ब्राह्मण-अनुमतेन भिक्षुकं वा पूजयेत्\ ॥ ViS 81.20 हविर् गुणान् न ब्राह्मणा ब्रूयुर्\ दात्रा पृष्टाः ॥ ViS 81.21a/ यावद् ऊष्मा भवत्य्\ अन्ने यावद् अश्नन्ति\ वाग्-यताः । ViS 81.21c/ तावद् अश्नन्ति\ पितरो यावन् na^uktaa हविर् गुणाः ॥ ViS 81.22a/ सार्व-वर्णिकम् अन्न-आद्यं संनीय\^आप्लाव्य\ वारिणा । ViS 81.22c/ समुत्सृजेद्\ भुक्तवताम् अग्रतो विकिरन् भुवि ॥ ViS 81.23a/ a-संस्कृत-प्रमीतानां त्यागिनां कुल-योषिताम् । ViS 81.23c/ उच्छिष्टं भाग-धेयं स्याद्\ दर्भेषु विकिरश् च यः ॥ ViS 81.24a/ उच्छेषणं भूमि-गतम् a-jihmasya^a-शठस्य च । ViS 81.24c/ दास-वर्गस्य तत् पित्र्ये भाग-धेयं प्रचक्षते\ ॥ ViS_82 ViS 82.01 दैवे कर्मणि ब्राह्मणं न परीक्षेत\ ॥ ViS 82.02 प्रयत्नात् पित्र्ये परीक्षेत\ ॥ ViS 82.03 हीन-अधिक-अङ्गान् विवर्जयेत्\ ॥ ViS 82.04 विकर्म-स्थांश् च ॥ ViS 82.05 बैडाल-व्रतिकान् ॥ ViS 82.06 वृथा-लिङ्गिनः ॥ ViS 82.07 नक्षत्र-जीविनः ॥ ViS 82.08 देवलकांश् च ॥ ViS 82.09 चिकित्सकान् ॥ ViS 82.10 अन्-ऊढा-पुत्रान् ॥ ViS 82.11 तत्-पुत्रान् ॥ ViS 82.12 बहु-याजिनः ॥ ViS 82.13 ग्राम-याजिनः ॥ ViS 82.14 शूद्र-याजिनः ॥ ViS 82.15 a-याज्य-याजिनः ॥ ViS 82.16 व्रात्यान् ॥ ViS 82.17 तद्-याजिनः ॥ ViS 82.18 पर्व-कारान् ॥ ViS 82.19 सूचकान् ॥ ViS 82.20 भृतक-अध्यापकान् ॥ ViS 82.21 भृतक-अध्यापितान् ॥ ViS 82.22 शूद्र-अन्न-पुष्टान् ॥ ViS 82.23 पतित-संसर्गान् ॥ ViS 82.24 अन्-अधीयानान् ॥ ViS 82.25 संध्या-उपासन-भ्रष्टान् ॥ ViS 82.26 राज-सेवकान् ॥ ViS 82.27 नग्नान् ॥ ViS 82.28 पित्रा विवदमानान् ॥ ViS 82.29 पितृ-मातृ-गुर्व्-अग्नि-स्व-अध्याय-त्यागिनश् च ॥ ViS 82.30a/ ब्राह्मण-अपशदा ह्य् एते कथिताः पङ्क्ति-दूषकाः । ViS 82.30c/ एतान् विवर्जयेद्\ yatnaac^zraaddha-कर्मणि पण्डितः ॥ ViS_83 ViS 83.01 अथ पङ्क्ति-पावनाः ॥ ViS 83.02 त्रिणाचिकेतः ॥ ViS 83.03 पञ्च-अग्निः ॥ ViS 83.04 ज्येष्ठ-साम-गः ॥ ViS 83.05 वेद-पार-गः ॥ ViS 83.06 वेद-aGgasya^apy एकस्य पार-गः ॥ ViS 83.07 पुराण-इतिहास-व्याकरण-पार-गः ॥ ViS 83.08 धर्म-zaastrasya^apy एकस्य पार-गः ॥ ViS 83.09 तीर्थ-पूतः ॥ ViS 83.10 यज्ञ-पूतः ॥ ViS 83.11 तपः-पूतः ॥ ViS 83.12 सत्य-पूतः ॥ ViS 83.13 मन्त्र-पूतः ॥ ViS 83.14 गायत्री-जप-निरतः ॥ ViS 83.15 ब्रह्म-देय-अनुसंतानः ॥ ViS 83.16 त्रिसुपर्णः ॥ ViS 83.17 जामाता ॥ ViS 83.18 दौहित्रश् ca^iti पात्रम् ॥ ViS 83.19 विशेषेण च योगिनः ॥ ViS 83.20 अत्र पितृ-गीता गाथा भवति\ ॥ ViS 83.21a/ अपि स स्यात्\ kule^asmaakaM भोजयेद्\ यस् तु योगिनम् । ViS 83.21c/ विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे\ वयम् ॥ ViS_84 ViS 84.01 न म्लेच्छ-विषये श्राद्धं कुर्यात्\ ॥ ViS 84.02 न गच्छेन्\ म्लेच्छ-विषयम् ॥ ViS 84.03 पर-निपानेष्व् अपः पीत्वा\ तत्-साम्यम् उपगच्छति\^इति ॥ ViS 84.04a/ चातुर्-वर्ण्य-व्यवस्थानं यस्मिन् देशे न विद्यते\ / ViS 84.04c/ स म्लेच्छ-देशो जिज्ञेय आर्यावर्तस् ततः परः ॥ ViS_85 ViS 85.01 अथ पुष्करेष्व् a-क्षयं श्राद्धम् ॥ ViS 85.02 जप्य-होम-तपांसि च ॥ ViS 85.03 पुष्करे स्नान-मात्रात् सर्व-पापेभ्यः पूतो भवति\ ॥ ViS 85.04 एवम् एव गयाशीर्षे ॥ ViS 85.05 वटे ॥ ViS 85.06 अमरकण्टक-पर्वते ॥ ViS 85.07 वराह-पर्वते ॥ ViS 85.08 यत्र क्व-चन नर्मदा-तीरे ॥ ViS 85.09 यमुना-तीरे ॥ ViS 85.10 गङ्गायां विशेषतः ॥ ViS 85.11 कुशावर्ते ॥ ViS 85.12 बिन्दुके ॥ ViS 85.13 नील-पर्वते ॥ ViS 85.14 कनखले ॥ ViS 85.15 कुब्जाम्रे ॥ ViS 85.16 भृगुतुङ्गे ॥ ViS 85.17 केदारे ॥ ViS 85.18 महालये ॥ ViS 85.19 नडन्तिकायाम् ॥ ViS 85.20 सुगन्धायाम् ॥ ViS 85.21 शाकंभर्याम् ॥ ViS 85.22 फल्गुतीर्थे ॥ ViS 85.23 महागङ्गायाम् ॥ ViS 85.24 त्रिहलिकाग्रामे ॥ ViS 85.25 कुमारधारायाम् ॥ ViS 85.26 प्रभासे ॥ ViS 85.27 यत्र क्व-चन सरस्वत्यां विशेषतः ॥ ViS 85.28 गङ्गाद्वारे ॥ ViS 85.29 प्रयागे च ॥ ViS 85.30 गङ्गा-सागर-संगमे ॥ ViS 85.31 सततं नैमिष-अरण्ये ॥ ViS 85.32 वाराणस्यां विशेषतः ॥ ViS 85.33 अगस्त्य-आश्रमे ॥ ViS 85.34 kaNVa-आश्रमे ॥ ViS 85.35 कौशिक्याम् ॥ ViS 85.36 सरयू-तीरे ॥ ViS 85.37 शोणस्य ज्योतिषायाश् च संगमे ॥ ViS 85.38 श्रीपर्वते ॥ ViS 85.39 कालोदके ॥ ViS 85.40 उत्तरमानसे ॥ ViS 85.41 बडबायाम् ॥ ViS 85.42 मतङ्गवाप्याम् ॥ ViS 85.43 सप्तार्षे ॥ ViS 85.44 विष्णुपदे ॥ ViS 85.45 स्वर्गमार्गपदे ॥ ViS 85.46 गोदावर्याम् ॥ ViS 85.47 गोमत्याम् ॥ ViS 85.48 वेत्रवत्याम् ॥ ViS 85.49 विपाशायाम् ॥ ViS 85.50 वितस्तायाम् ॥ ViS 85.51 शतद्रू-तीरे ॥ ViS 85.52 चन्द्रभागायाम् ॥ ViS 85.53 इरावत्याम् ॥ ViS 85.54 सिन्धोस् तीरे ॥ ViS 85.55 दक्षिणे पञ्चनदे ॥ ViS 85.56 औसजे ॥ ViS 85.57 एवम्-आदिष्व् atha^anyeSu तीर्थेषु ॥ ViS 85.58 सरिद्-वरासु ॥ ViS 85.59 सर्वेष्व् अपि स्व-भावेषु ॥ ViS 85.60 पुलिनेषु ॥ ViS 85.61 प्रस्रवणेषु ॥ ViS 85.62 पर्वतेषु ॥ ViS 85.63 निकुञ्जेषु ॥ ViS 85.64 वनेषु ॥ ViS 85.65 उपवनेषु ॥ ViS 85.66 gomayena^upalipteSu गृहेषु ॥ ViS 85.67 मनोज्ञेषु ॥ ViS 85.68 अत्र च पितृ-गीता गाथा भवन्ति\ ॥ ViS 85.69a/ kule^asmaakaM स जन्तुः स्याद्\ यो नो दद्याज्\ जल-अञ्जलीन् । ViS 85.69c/ नदीषु बहु-तोयासु शीतलासु विशेषतः ॥ ViS 85.70a/ अपि जायेत\ so^asmaakaM कुले कश्-चिन् नर-उत्तमः । ViS 85.70c/ गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्\ समाहितः ॥ ViS 85.71a/ एष्टव्या बहवः पुत्रा यद्य् eko^api गयां व्रजेत्\ / ViS 85.71c/ यजेत\ vaa^azvamedhena नीलं वा वृषम् उत्सृजेत्\ ॥ ViS_86 ViS 86.01 अथ वृष-उत्सर्गः ॥ ViS 86.02 कार्त्तिक्याम् आश्वयुज्यां वा ॥ ViS 86.03 tatra^aadaav एव वृषभं परीक्षेत\ ॥ ViS 86.04 जीवद्-वत्सायाः पयस्विन्याः पुत्रम् ॥ ViS 86.05 सर्व-लक्षण-उपेतम् ॥ ViS 86.06 नीलम् ॥ ViS 86.07 लोहितं वा मुख-पुच्छ-पाद-शृङ्ग-शुक्लम् ॥ ViS 86.08 yUthasya^aacchaadakam // ViS 86.09 ततो गवां मध्ये सु-समिद्धम् अग्निं परिस्तीर्य\ पौष्णं चरुं पयसा श्रपयित्वा\ पूषा गा अन्वेतु\ न इह रतिर् इति च हुत्वा\ वृषम् अयस्-कारस् त्व् अङ्कयेत्\ ॥ ViS 86.10 एकस्मिन् पार्श्वे cakreNa^aparasmin पार्श्वे शूलेन ॥ ViS 86.11 अङ्कितं च हिरण्य-varNaa^iti चतसृभिः शं नो देवीर् इति च स्नापयेत्\ ॥ ViS 86.12 स्नातम् अलंकृतं स्नात-अलंकृताभिश् चतसृभिर् वत्सतरीभिः सार्धम् आनीय\ रुद्रान् पुरुष-सूक्तं कूश्माण्डीश् च जपेत्\ ॥ ViS 86.13 पिता वत्सानाम् इति वृषभस्य दक्षिणे कर्णे पठेत्\ ॥ ViS 86.14 इमं च ॥ ViS 86.15a/ वृषो हि भगवान् धर्मश् चतुष्-पादः प्रकीर्तितः । ViS 86.15c/ वृणोमि\ तम् अहं भक्त्या स मे रक्षतु\ सर्वतः ॥ ViS 86.16a/ एतं युवानं पतिं वो ददाम्य्\ अनेन क्रीडन्तीश् चरत\ प्रियेण । ViS 86.16c/ मा हास्महि\ प्रजया मा तनूभिर् मा रधाम\ द्विषते सोम राजन् ॥ ViS 86.17a/ वृषं वत्सतरी-युक्तम् ऐशान्यां कारयेद्\ दिशि । ViS 86.17c/ होतुर् वस्त्र-युगं दद्यात्\ सुवर्णं कांस्यम् एव च ॥ ViS 86.18a/ अयस्-कारस्य दातव्यं वेतनं manasaa^Ipsitam / ViS 86.18c/ भोजनं बहु-सर्पिष्कं ब्राह्मणांश् ca^atra भोजयेत्\ ॥ ViS 86.19a/ उत्सृष्टो वृषभो यस्मिन् पिबत्य्\ अथ जल-आशये । ViS 86.19c/ जल-आशयं तत् सकलं pitqMs tasya^upatisThati\ // ViS 86.20a/ zRGgeNa^ullikhate\ भूमिं यत्र क्व-चन दर्पितः । ViS 86.20c/ pitqNaam अन्न-पानं तत् प्रभूतम् उपतिष्ठति\ ॥ ViS_87 ViS 87.01 अथ वैशाख्यां पौर्णमास्यां कृष्ण-अजिनं स-खुरं स-शृङ्गं सुवर्ण-शृङ्गं रौप्य-खुरं मौक्तिक-लाङ्गूल-भूषितं कृत्वा\^आविके च वस्त्रे प्रसारयेत्\ ॥ ViS 87.02 ततस् तिलैः प्रच्छादयेत्\ ॥ ViS 87.03 सुवर्ण-नाभिं च कुर्यात्\ ॥ ViS 87.04 अहतेन वासो-युगेन प्रच्छादयेत्\ ॥ ViS 87.05 सर्व-गन्ध-रत्नैश् ca^alaMkRtaM कुर्यात्\ ॥ ViS 87.06 चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीर-दधि-मधु-घृत-पूर्णानि निध्याय\^आहित-अग्नये braahmaNaaya^alaMkRtaaya वासो-युगेन प्रच्छादिताय दद्यात्\ ॥ ViS 87.07 अत्र च गाथा भवन्ति\ ॥ ViS 87.08a/ यस् तु कृष्ण-अजिनं दद्यात्\ स-खुरं शृङ्ग-संयुतम् । ViS 87.08c/ तिलैः प्रच्छाद्य\ वासोभिः सर्व-रत्नैर् अलंकृतम् ॥ ViS 87.09a/ स-समुद्र-गुहा तेन स-शैल-वन-कानना । ViS 87.09c/ चतुरन्ता भवेद्\ दत्ता पृथिवी na^atra संशयः ॥ ViS 87.10a/ कृष्ण-अजिने तिलान् कृत्वा\ हिरण्यं मधु-सर्पिषी । ViS 87.10c/ ददाति\ यस् तु विप्राय सर्वं तरति\ दुष्-कृतम् ॥ ViS_88 ViS 88.01 अथ प्रसूयमाना गौः पृथिवी भवति\ ॥ ViS 88.02 ताम् अलंकृतां ब्राह्मणाय दत्त्वा\ पृथिवी-दान-फलम् आप्नोति\ ॥ ViS 88.03 अत्र गाथा भवति\ ॥ ViS 88.04a/ स-वत्सा-रोम-तुल्यानि युगान्य् उभयतो-मुखीम् । ViS 88.04c/ दत्त्वा\ स्वर्गम् अवाप्नोति\ श्रद्दधानः समाहितः ॥ ViS_89 ViS 89.01 मासः kaarttiko^agni-दैवत्यः ॥ ViS 89.02 अग्निश् च सर्व-देवानां मुखम् ॥ ViS 89.03 तस्मात् तु कार्त्तिकं मासं बहिः-स्नायी गायत्री-जप-निरतः सकृद् एव हविष्य-आशी संवत्सर-कृतात् पापात् पूतो भवति\ ॥ ViS 89.04a/ कार्त्तिकं सकलं मासं नित्य-स्नायी जित-इन्द्रियः । ViS 89.04c/ जपन् हविष्य-भुग्-दान्तः सर्व-पापैः प्रमुच्यते\ ॥ ViS_90 ViS 90.01 मार्गशीर्ष-शुक्ल-पञ्चदश्यां मृग-शिरसा युक्तायां चूर्णित-लवणस्य सुवर्ण-नाभं प्रस्थम् एकं चन्द्र-उदये ब्राह्मणाय प्रदापयेत्\ ॥ ViS 90.02 अनेन कर्मणा रूप-सौभाग्यवान् अभिजायते\ ॥ ViS 90.03 पौषी चेत् पुष्य-युक्ता स्यात्\, तस्यां गौर-सर्षप-कल्क-उद्वर्तित-शरीरो गव्य-घृत-पूर्ण-kumbhena^abhiSiktaH सर्व-औषधिभिः सर्व-गन्धैः सर्व-बीजैश् च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा\ गन्ध-पुष्प-धूप-दीप-नैवेद्य-आदिभिर् अभ्यर्च्य\ वैष्णवैः शाक्रैर् बार्हस्पत्यैश् च मन्त्रैः पावके हुत्वा\ स-सुवर्णेन घृतेन ब्राह्मणान् स्वस्ति वाचयेत्\ ॥ ViS 90.04 वासो-युगं कर्त्रे दद्यात्\ ॥ ViS 90.05 अनेन कर्मणा पुष्यते\ ॥ ViS 90.06 माघी मघा-युता चेत्, तस्यां तिलैः श्राद्धं कृत्वा\ पूतो भवति\ ॥ ViS 90.07 फाल्गुनी फल्गुनी-युता चेत्, तस्यां ब्राह्मणाय सु-संस्कृतं स्वास्तीर्णं शयनं निवेद्य\ भार्यां मनो-ज्ञां रूप-वतीं द्रविण-वतीं ca^aapnoti\ ॥ ViS 90.08 नार्य् अपि भर्तारम् ॥ ViS 90.09 चैत्री चित्रा-युता चेत्, तस्यां चित्र-वस्त्र-प्रदानेन सौभाग्यम् आप्नोति\ ॥ ViS 90.10 वैशाखी विशाखा-युता चेत्, तस्यां ब्राह्मण-सप्तकं क्षौद्र-युक्तैस् तिलैः संतर्प्य\ धर्म-राजानं प्रीणयित्वा\ पापेभ्यः पूतो भवति\ ॥ ViS 90.11 ज्यैष्ठी ज्येष्ठा-युता चेत् स्यात्\, तस्यां छत्र-उपानह-प्रदानेन गव-आधिपत्यं प्राप्नोति\ ॥ ViS 90.12 आषाढ्याम् आषाढा-युक्तायाम् अन्न-पान-दानेन तद् eva^a-क्षय्यम् आप्नोति\ ॥ ViS 90.13 श्रावण्यां श्रवण-युक्तायां जल-धेनुं स-अन्नां वासो-युगाच् छादितां दत्त्वा\ स्वर्गम् आप्नोति\ ॥ ViS 90.14 प्रौष्ठपद्यां प्रोष्ठपदा-युक्तायां गो-दानेन सर्व-पाप-विनिर्मुक्तो भवति\ ॥ ViS 90.15 आश्वयुज्याम् अश्विनी-गते चन्द्रमसि घृत-पूर्णं भाजनं सुवर्ण-युतं विप्राय दत्त्वा\ दीप्त-अग्निर् भवति\ ॥ ViS 90.16 कार्त्तिकी कृत्तिका-युता चेत् स्यात्\, तस्यां सितम् उक्षाणम् अन्य-वर्णं वा शश-अङ्क-उद्ये सर्व-सस्य-रत्न-गन्ध-उपेतं दीप-मध्ये ब्राह्मणाय दत्त्वा\ कान्तार-भयं न पश्यति\ ॥ ViS 90.17 वैशाख-शुक्ल-तृतीयायाम् upoSito^akSataiH श्री-वासुदेवम् अभ्यर्च्य\ तान् एव हुत्वा दत्त्वा च सर्व-पापेभ्यः पूतो भवति\ ॥ ViS 90.18 यच् च तस्मिन्न् अहनि प्रयच्छति\ तद् a-क्षय्यताम् आप्नोति\ ॥ ViS 90.19 पौष्यां समतीतायां कृष्ण-पक्ष-द्वादश्यां स-उपवासस् तिलैः स्नातस् तिल-उककं दत्त्वा\ तिलैर् वासुदेवम् अभ्यर्च्य\ तान् एव हुत्वा\ दत्त्वा\ भुक्त्वा\ च पापेभ्यः पूतो भवति\ ॥ ViS 90.20 माघ्यां समतीतायां कृष्ण-द्वादश्यां स-उपवासः श्रवणं प्राप्य\ श्री-वासुदेव-अग्रतो महा-वर्ति-द्वयेन दीप-द्वयं दद्यात्\ ॥ ViS 90.21 दक्षिण-पार्श्वे महा-रजन-रक्तेन समग्रेण वाससा घृत-तुलाम् अष्ट-अधिकां दत्त्वा\ ॥ ViS 90.22 वाम-पार्श्वे तिल-तैल-युतां स-अष्टां दत्त्वा\ श्वेतेन समग्रेण वाससा ॥ ViS 90.23 एतत् कृत्वा\ यस्मिन् raaSTre^abhijaayate\ यस्मिन् देशे यस्मिन् कुले tatra^ujjvalo भवति\ ॥ ViS 90.24 आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदाय\^अश्विनौ प्रीणयित्वा\ रूप-भाग् भवति\ ॥ ViS 90.25 तस्मिन्न् एव मासि प्रत्यहं गो-रसैर् ब्राह्मणान् भोजयित्वा\ राज्य-भाग् भवति\ ॥ ViS 90.26 प्रति-मासं रेवती-युते चन्द्रमसि मधु-घृत-युतं पायसं रेवती-प्रीत्यै परम-अन्नं ब्राह्मणान् भोजयित्वा\ रेवतीं प्रीणयित्वा\ रूपस्य भागी भवति\ ॥ ViS 90.27 माघे मास्य् अग्निं प्रत्यहं तिलैर् हुत्वा\ स-घृतं कुल्माषं ब्राह्मणान् भोजयित्वा\ दीप्त-अग्निर् भवति\ ॥ ViS 90.28 सर्वां चतुर्दशीं नदी-जले स्नात्वा\ धर्म-राजानं पूजयित्वा\ सर्व-पापेभ्यः पूतो भवति\ ॥ ViS 90.29a/ yadi^icched\ विपुलान् भोगांश् चन्द्र-सूर्य-ग्रह-उपगान् । ViS 90.29c/ प्रातः-स्नायी भवेन्\ नित्यं द्वौ मासौ माघ-फाल्गुनौ ॥ ViS_91 ViS 91.01 अथ कूप-कर्तुस् तत्-प्रवृत्ते पानीये दुष्-kRtasya^ardhaM विनश्यति\ ॥ ViS 91.02 तडाग-कृन् नित्य-तृप्तो वारुणं लोकम् अश्नुते\ ॥ ViS 91.03 जल-प्रदः सदा तृप्तो भवति\ ॥ ViS 91.04 वृक्ष-आरोपयितुर् वृक्षाः पर-लोके पुत्रा भवन्ति\ ॥ ViS 91.05 वृक्ष-प्रदो वृक्ष-प्रसूनैर् देवान् प्रीणयति\ ॥ ViS 91.06 फलैश् ca^atithIn ॥ ViS 91.07 छायया ca^abhyaagataan // ViS 91.08 देवे वर्षत्य् उदकेन pitqn ॥ ViS 91.09 सेतु-कृत् स्वर्गम् आप्नोति\ ॥ ViS 91.10 देव-आयतन-कारी यस्य devasya^aayatanaM करोति\ tasya^eva लोकम् आप्नोति\ ॥ ViS 91.11 सुधा-सिक्तं कृत्वा\ यशसा विराजते\ ॥ ViS 91.12 विचित्रं कृत्वा\ गन्धर्व-लोकम् आप्नोति\ ॥ ViS 91.13 पुष्प-प्रदानेन श्रीमान् भवति\ ॥ ViS 91.14 अनुलेपन-प्रदानेन कीर्तिमान् ॥ ViS 91.15 दीप-प्रदानेन चक्षुष्मान् sarvatra^ujjvalaz च ॥ ViS 91.16 अन्न-प्रदानेन बलवान् ॥ ViS 91.17 देव-निर्माल्य-अपनयनात् गो-दान-फलम् आप्नोति\ ॥ ViS 91.18 देव-गृह-मार्जनात् तद्-उपलेपनात् ब्राह्मण-उच्छिष्ट-मार्जनात् पाद-शौचाद् a-कल्य-परिचरणाच् च ॥ ViS 91.19a/ कूप-आराम-तडागेषु देवता-आयतनेषु च । ViS 91.19c/ पुनः संस्कार-कर्ता च लभते\ मौलिकं फलम् ॥ ViS_92 ViS 92.01 सर्व-दान-अधिकम् अभय-प्रदानम् ॥ ViS 92.02 तत्-pradaanena^abhIpsitaM लोकम् आप्नोति\ ॥ ViS 92.03 भूमि-दानेन च ॥ ViS 92.04 गो-चर्म-मात्राम् अपि भुवं प्रदाय\ सर्व-पापेभ्यः पूतो भवति\ ॥ ViS 92.05 गो-प्रदानेन स्वर्ग-लोकम् आप्नोति\ ॥ ViS 92.06 दश-धेनु-प्रदो गो-लोकान् ॥ ViS 92.07 शत-धेनु-प्रदो ब्रहम-लोकान् ॥ ViS 92.08 सुवर्ण-शृङ्गीं रौप्य-खुरां मुक्ता-लाङ्गूलां कांस्य-उपदोहां वस्त्र-उत्तरीयां दत्त्वा\ धेनु-रोम-संख्यानि वर्षाणि स्वर्ग-लोकम् आप्नोति\ ॥ ViS 92.09 विशेषतः कपिलाम् ॥ ViS 92.10 दान्तं धुरं-धरं दत्त्वा\ दश-धेनु-प्रदो भवति\ ॥ ViS 92.11 अश्व-दः सूर्य-सालोक्यम् आप्नोति\ ॥ ViS 92.12 वासो-दश् चन्द्र-सालोक्यम् ॥ ViS 92.13 सुवर्ण-daanena^agni-सालोक्यम् ॥ ViS 92.14 रूप्य-दानेन रूपम् ॥ ViS 92.15 तैजसानां पात्राणां प्रदानेन पात्री-भवति\ सर्व-कामानाम् ॥ ViS 92.16 घृत-मधु-तैल-pradaanena^aarogyam // ViS 92.17 औषध-प्रदानेन ॥ ViS 92.18 लवण-दानेन च लावण्यम् ॥ ViS 92.19 धान्य-प्रदानेन तृप्तिम् ॥ ViS 92.20 सस्य-प्रदानेन च ॥ ViS 92.21 अन्न-दः सर्वम् ॥ ViS 92.22 धान्य-प्रदानेन सौभाग्यम् ॥ ViS 92.23 तिल-प्रदः प्रजाम् इष्टाम् ॥ ViS 92.24 इन्धन-प्रदानेन दीप्त-अग्निर् भवति\ ॥ ViS 92.25 संग्रामे च सर्व-जयम् आप्नोति\ ॥ ViS 92.26 आसन-प्रदानेन स्थानम् ॥ ViS 92.27 शय्या-प्रदानेन भार्याम् ॥ ViS 92.28 उपानत्-pradaanena^azva-तरी-युक्तं रथम् ॥ ViS 92.29 छत्र-प्रदानेन स्वर्गम् ॥ ViS 92.30 तालवृन्त-चामर-pradaanena^adhva-सुखि-त्वम् ॥ ViS 92.31 वास्तु-प्रदानेन नगर-आधिपत्यम् ॥ ViS 92.32a/ यद् यद् इष्ट-तमं लोके यच् ca^asti\ दयितं गृहे । ViS 92.32c/ तत् तद् गुण-वते देयं तद् eva^a-क्षयम् इच्छता ॥ ViS_93 ViS 93.01 a-ब्राह्मणे दत्तं तत्-समम् एव पार-लौकिकम् ॥ ViS 93.02 द्वि-गुणं ब्राह्मण-ब्रुवे ॥ ViS 93.03 सहस्र-गुणं प्राधीते ॥ ViS 93.04 अनन्तं वेद-पार-गे ॥ ViS 93.05 पुरोहितस् त्व् आत्मन एव पात्रम् ॥ ViS 93.06 स्वसा दुहितृ-जामातरश् च ॥ ViS 93.07a/ न वार्य् अपि प्रयच्छेत\ बैडाल-व्रतिके द्विजे । ViS 93.07c/ न बक-व्रतिके पापे na^a-वेद-विदि धर्म-वित् ॥ ViS 93.08a/ धर्म-ध्वजी सदा लुब्धश् छाद्मिको लोक-दाम्भिकः । ViS 93.08c/ बैडाल-व्रतिको ज्ञेयो हिंस्रः सर्व-अभिसंधकः ॥ ViS 93.09a/ अधो-दृष्टिर् नैकृतिकः स्व-अर्थ-साधन-तत्-परः । ViS 93.09c/ शठो मिथ्या-विनीतश् च बक-व्रत-परो द्विजः ॥ ViS 93.10a/ ये बक-व्रतिनो लोके ये च मार्जार-लिङ्गिनः । ViS 93.10c/ ते पतन्त्य्\ अन्धतामिस्रे तेन पापेन कर्मणा ॥ ViS 93.11a/ न dharmasya^apadezena पापं कृत्वा\ व्रतं चरेत्\ / ViS 93.11c/ व्रतेन पापं प्रच्छाद्य\ कुर्वन् स्त्री-शूद्र-दम्भनम् ॥ ViS 93.12a/ प्रेत्य\^इह ca^IdRzo विप्रो गर्ह्यते\ ब्रह्म-वादिभिः । ViS 93.12c/ chadmanaa^aacaritaM यच् च व्रतं रक्षांसि गच्छति\ ॥ ViS 93.13a/ a-लिङ्गी लिङ्गि-वेषेण यो वृत्तिम् उपजीवति\ / ViS 93.13c/ स लिङ्गिनां हरत्य्\ एनस् तिर्यग्-योनौ प्रजायते\ ॥ ViS 93.14a/ न दानं यशसे दद्यान्\ न भयान् na^upakaariNe । ViS 93.14c/ न नृत्य-गीत-शीलेभ्यो धर्म-अर्थम् इति निश्चितम् ॥ ViS_94 ViS 94.01 गृही वली-पलित-दर्शने वन-आश्रयो भवेत्\ ॥ ViS 94.02 अपत्यस्य ca^apatya-दर्शने वा ॥ ViS 94.03 पुत्रेषु भार्यां निक्षिप्य\ tayaa^anugmyamaano वा ॥ ViS 94.04 tatra^apy अग्नीन् उपचरेत्\ ॥ ViS 94.05 a-फाल-कृष्टेन पञ्च यज्ञान् न हापयेत्\ ॥ ViS 94.06 स्व-अध्यायं च न जह्यात्\ ॥ ViS 94.07 ब्रह्म-चर्यं पालयेत्\ ॥ ViS 94.08 चर्म-चीर-वासाः स्यात्\ ॥ ViS 94.09 जटा-श्मश्रु-लोम-नखांश् च बिभृयात्\ ॥ ViS 94.10 त्रि-षवण-स्नायी स्यात्\ ॥ ViS 94.11 कपोत-वृत्तिर् मास-निचयः संवत्सर-निचयो वा ॥ ViS 94.12 संवत्सर-निचयी पूर्व-निचितम् आश्वयुज्यां जह्यात्\ ॥ ViS 94.13a/ ग्रामाद् आहृत्य\ vaa^aznIyaad\ अष्टौ ग्रासान् वने वसन् । ViS 94.13c/ puTena^eva पलाशेन पाणिना शकलेन वा ॥ ViS_95 ViS 95.01 वानप्रस्थस् तपसा शरीरं शोषयेत्\ ॥ ViS 95.02 ग्रीष्मे पञ्च-तपाः स्यात्\ ॥ ViS 95.03 आकाश-शायी प्रावृषि ॥ ViS 95.04 आर्द्र-वासा हेमन्ते ॥ ViS 95.05 नक्त-आशी स्यात्\ ॥ ViS 95.06 एक-अन्तर-द्व्य्-अन्तर-त्र्य्-अन्तर-आशी वा स्यात्\ ॥ ViS 95.07 पुष्प-आशी ॥ ViS 95.08 फल-आशी ॥ ViS 95.09 शाक-आशी ॥ ViS 95.10 पर्ण-आशी वा ॥ ViS 95.11 यव-अन्नं पक्ष-अन्तयोर् वा सकृद् अश्नीयात्\ ॥ ViS 95.12 चान्द्रायणैर् वा वर्तेत\ ॥ ViS 95.13 अश्म-कुट्टः ॥ ViS 95.14 दन्त-उलूखलिको वा ॥ ViS 95.15a/ तपो-मूलम् इदं सर्वं देव-मानुषिकं जगत् । ViS 95.15c/ तपो-मध्यं tapo^antaM च तपसा च तथा धृतम् ॥ ViS 95.16a/ यद् दुष्-चरं यद् दुर्-आपं यद् दूरं यच् च दुष्-करम् । ViS 95.16c/ सर्वं तत् तपसा साध्यं तपो हि दुर्-अतिक्रमम् ॥ ViS_96 ViS 96.01 अथ त्रिष्व् आश्रमेषु पक्व-कषायः प्राजापत्याम् इष्टिं कृत्वा\ सर्व-वेदसं दक्षिणां दत्त्वा\ प्रव्रज्य\^आश्रमी स्यात्\ ॥ ViS 96.02 आत्मन्य् अग्नीन् आरोप्य\ भिक्षा-अर्थं ग्रामम् इयात्\ ॥ ViS 96.03 सप्त-आगारिकं भैक्षम् आचरेत्\ ॥ ViS 96.04 a-लाभे न व्यथेत\ ॥ ViS 96.05 न भिक्षुकं भिक्षेत\ ॥ ViS 96.06 भुक्त-वति जने अतीते पात्र-संपाते भैक्षम् आदद्यात्\ ॥ ViS 96.07 मृन्-मये दारु-paatre^alaabu-पात्रे वा ॥ ViS 96.08 तेषां च tasya^adbhiH शुद्धिः स्यात्\ ॥ ViS 96.09 अभिपूजित-लाभाद् उद्विजेत\ ॥ ViS 96.10 शून्य-आगार-निकेतनः स्यात्\ ॥ ViS 96.11 वृक्ष-मूल-निकेतनो वा ॥ ViS 96.12 न ग्रामे द्वितीयां रात्रिम् आवसेत्\ ॥ ViS 96.13 कौपीन-आच्छादन-मात्रम् एव वसनम् आदद्यात्\ ॥ ViS 96.14 दृष्टि-पूतं न्यसेत्\ पादम् ॥ ViS 96.15 वस्त्र-पूतं जलम् आदद्यात्\ ॥ ViS 96.16 सत्य-पूतं वदेत्\ ॥ ViS 96.17 मनः-पूतम् आचरेत्\ ॥ ViS 96.18 मरणं na^abhikaamayeta\ जीवितं च ॥ ViS 96.19 अतिवादांस् तितिक्षेत\ ॥ ViS 96.20 न कं-cana^avamanyeta\ // ViS 96.21 निर्-आशीः स्यात्\ ॥ ViS 96.22 निर्-नमस्कारः ॥ ViS 96.23a/ vaasyaa^ekaM तक्षतो बाहुं candanena^ekam उक्षतः । ViS 96.23c/ na^a-कल्याणं न कल्याणं तयोर् अपि च चिन्तयेत्\ ॥ ViS 96.24 प्राणायाम-धारण-अध्यान-नित्यः स्यात्\ ॥ ViS 96.25 saMsaarasya^anityataaM पश्येत्\ ॥ ViS 96.26 zarIrasya^a-शुचि-भावम् ॥ ViS 96.27 जरया रूप-विपर्ययम् ॥ ViS 96.28 शारीर-मानस-आगन्तुक-व्याधिभिश् ca^upataapam ॥ ViS 96.29 सह-जैश् च ॥ ViS 96.30 नित्य-अन्धकारे गर्भे वसतिम् ॥ ViS 96.31 मूत्र-पुरीष-मध्ये च ॥ ViS 96.32 तत्र च शीत-उष्ण-दुःख-अनुभवनम् ॥ ViS 96.33 जन्म-समये योनि-संकट-निर्गमनात् महद्-दुःख-अनुभवनम् ॥ ViS 96.34 बाल्ये मोहं गुरु-पर-वश्यताम् ॥ ViS 96.35 अध्ययनाद् अनेक-क्लेशम् ॥ ViS 96.36 यौवने च विषय-a-प्राप्ताव् a-मार्गेण तद्-अवाप्तौ विषय-सेवनान् नरके पतनम् ॥ ViS 96.37 a-प्रियैर् वसतिं प्रियैश् च विप्रयोगम् ॥ ViS 96.38 नरके च सु-महद्-दुःखम् ॥ ViS 96.39 संसार-संसृतौ तिर्यग्-योनिषु च ॥ ViS 96.40 एवम् अस्मिन् सतत-यायिनि संसारे न किं-चित् सुखम् ॥ ViS 96.41 यद् अपि किं-चित् दुःख-अभाव-अपेक्षया सुख-संज्ञं तद् अप्य् अनित्यम् ॥ ViS 96.42 तत्-सेवा-शक्ताव् a-लाभे वा महद्-दुःखम् ॥ ViS 96.43 शरीरं ca^idaM सप्त-धातुकं पश्येत्\ ॥ ViS 96.44 वसा-रुधिर-मांस-medo^asthi-मज्जा-शुक्र-आत्मकम् ॥ ViS 96.45 चर्म-अवनद्धम् ॥ ViS 96.46 दुर्-गन्धि च ॥ ViS 96.47 मल-आयतनम् ॥ ViS 96.48 सुख-शतैर् अपि वृतं विकारि ॥ ViS 96.49 प्रयत्नाद् धृतम् अपि विनाशि ॥ ViS 96.50 काम-क्रोध-लोभ-मोह-मद-मात्सर्य-स्थानम् ॥ ViS 96.51 पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-आत्मकम् ॥ ViS 96.52 अस्थि-सिरा-धमनी-स्नायु-युतम् ॥ ViS 96.53 रजस्वलम् ॥ ViS 96.54 षट्-त्वचम् ॥ ViS 96.55 अस्थ्नां त्रिभिः शतैः षष्त्य्-अधिकैर् धार्यमाणम् ॥ ViS 96.56 तेषां विभागः ॥ ViS 96.57 सूक्ष्मैः सह चतुः-षष्टिर् दशनाः ॥ ViS 96.58 विंशतिर् नखाः ॥ ViS 96.59 पाणि-पाद-शलाकाश् च ॥ ViS 96.60 षष्टिर् अङ्गुलीनां पर्वाणि ॥ ViS 96.61 द्वे पार्ष्ण्योः ॥ ViS 96.62 चतुष्टयं गुल्फेषु ॥ ViS 96.63 चत्वार्य् अरत्न्योः ॥ ViS 96.64 चत्वारि जङ्घयोः ॥ ViS 96.65 द्वे द्वे जानु-कपोलयोः ॥ ViS 96.66 ऊर्व्-अंसयोः ॥ ViS 96.67 अक्ष-तालूषक-श्रोणि-फलकेषु ॥ ViS 96.68 भग-अस्थ्य्-एकम् ॥ ViS 96.69 पृष्ठ-अस्थि पञ्च-चत्वारिंशद् भागम् ॥ ViS 96.70 पञ्च-दश-अस्थीनि ग्रीवा ॥ ViS 96.71 जत्र्व्-एकम् ॥ ViS 96.72 तथा हनुः ॥ ViS 96.73 तन्-मूले च द्वे ॥ ViS 96.74 द्वे ललाट-अक्षि-गण्डे ॥ ViS 96.75 नासा घन-अस्थिका ॥ ViS 96.76 अर्बुदैः स्थालकैश् च सार्धं द्वासप्ततिः पार्श्वकाः ॥ ViS 96.77 उरः सप्तदश ॥ ViS 96.78 द्वौ शङ्खकौ ॥ ViS 96.79 चत्वारि कपालानि शिरसश् ca^iti ॥ ViS 96.80 zarIre^asmin सप्त सिरा-शतानि ॥ ViS 96.81 नव स्नायु-शतानि ॥ ViS 96.82 धमनी-शते द्वे ॥ ViS 96.83 पञ्च पेशी-शतानि ॥ ViS 96.84 क्षुद्र-धमनीनाम् एकोनत्रिंशल्-लक्षाणि नव-शतानि षट्-पञ्चाशद्-धमन्यः ॥ ViS 96.85 लक्ष-त्रयं श्मश्रु-केश-कूपानाम् ॥ ViS 96.86 सप्त-उत्तरं मर्म-शतम् ॥ ViS 96.87 संधि-शते द्वे ॥ ViS 96.88 चतुष्पञ्चाशद्-रोम-कोट्यः सप्त-षष्टिश् च लक्षाणि ॥ ViS 96.89 नाभि-राजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं ca^iti प्राण-आयतनाणि ॥ ViS 96.90 बाहु-द्वयं जङ्घा-द्वयं मध्यं शीर्षम् इति षड्-अङ्गानि ॥ ViS 96.91 वसा वपा अवहननं नाभिः क्लोमा यकृत् प्लीहा क्षुद्र-अन्त्रं वृक्ककौ बस्तिः पुरीष-आधानं आम-आशयः हृदयं स्थूल-अन्त्रं गुदम् उदरं गुद-कोष्ठम् ॥ ViS 96.92 कनीनिके अक्षि-कूटे शष्कुली कर्णौ कर्ण-पत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्त-वेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्म-संघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालु-उदरं बस्ति-शीर्षौ चिबुकं गलशुण्डिके अवटुश् ca^ity अस्मिन् शरीरे स्थानानि ॥ ViS 96.93 शब्द-स्पर्श-रूप-रस-गन्धाश् च विषयाः ॥ ViS 96.94 नासिका-लोचन-त्वग्-जिह्वा-श्रोत्रम् इति बुद्धि-इन्द्रियाणि ॥ ViS 96.95 हस्तौ पादौ पायु-उपस्थं jihvaa^iti कर्म-इन्द्रियाणि ॥ ViS 96.96 मनो बुद्धिर् आत्मा ca^avyaktam iti^indriya-अतीताः ॥ ViS 96.97a/ इदं शरीरं वसुधे क्षेत्रम् इत्य् अभिधीयते\ / ViS 96.97c/ एतद् यो वेत्ति\ तं प्राहुः\ क्षेत्र-ज्ञम् इति तद्-विदः ॥ ViS 96.98a/ क्षेत्र-ज्ञम् अपि मां विद्धि\ सर्व-क्षेत्रेषु भाविनि । ViS 96.98c/ क्षेत्र-क्षेत्र-ज्ञ-विज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥ ViS_97 ViS 97.01 ऊरु-स्थ-उत्तान-चरणः सव्ये करे करम् इतरं न्यस्य\ तालु-स्थ-अचल-जिह्वो दन्तैर् दन्तान् a-संस्पृशन् स्वं नासिका-अग्रं पश्यन् दिशश् ca^an-अवलोकयन् विभीः प्रशान्त-आत्मा चतुर्विंशत्या तत्त्वैर् व्यतीतं चिन्तयेत्\ ॥ ViS 97.02 नित्यम् अति-इन्द्रियम् a-गुणं शब्द-स्पर्श-रूप-रस-गन्ध-अतीतं सर्व-ज्ञम् अति-स्थूलम् ॥ ViS 97.03 सर्वगम् अति-सूक्ष्मम् ॥ ViS 97.04 सर्वतः-पाणि-पादं sarvato^akSi-शिरो-मुखं सर्वतः सर्व-इन्द्रिय-शक्तिम् ॥ ViS 97.05 एवं ध्यायेत्\ ॥ ViS 97.06 ध्यान-निरतस्य च संवत्सरेण योग-आविर्-भावो भवति\ ॥ ViS 97.07 अथ निर्-आकारे लक्ष-बन्धं कर्तुं\ न शक्नोति\, तदा पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-मनो-बुद्ध्य्-आत्म-अव्यक्त-पुरुषाणां पूर्वं पूर्वं ध्यात्वा\ तत्र लब्ध-लक्षः तत्-परित्यज्य\^अपरम् अपरं ध्यायेत्\ ॥ ViS 97.08 एवं पुरुष-ध्यानम् आरभेत\ ॥ ViS 97.09 tatra^apy a-समर्थः स्व-हृदय-पद्मस्य अवाङ्-मुखस्य मध्ये दीप-वत् पुरुषं ध्यायेत्\ ॥ ViS 97.10 tatra^apy a-समर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनम् अङ्ग-दिनं श्री-वत्स-अङ्कं वन-माला-विभूषित-उरस्कं सौम्य-रूपं चतुर्-भुजं शङ्ख-चक्र-गदा-पद्म-धरं चरण-मध्य-गत-भुवं ध्यायेत्\ ॥ ViS 97.11 यद् ध्यायति\ तद् आप्नोति\^इति ध्यान-गुह्यम् ॥ ViS 97.12 तस्मात् सर्वम् एव क्षरं त्यक्त्वा\ a-क्षरम् एव ध्यायेत्\ ॥ ViS 97.13 न च पुरुषं विना किं-चिद् अप्य् अक्षरम् अस्ति\ ॥ ViS 97.14 तं प्राप्य\ मुक्तो भवति\ ॥ ViS 97.15a/ पुरम् आक्रम्य\ सकलं शेते\ यस्मान् महा-प्रभुः । ViS 97.15c/ तस्मात् पुरुष इत्य् एवं प्रोच्यते\ तत्त्व-चिन्तकैः ॥ ViS 97.16a/ प्राग्-रात्र-अपर-रात्रेषु योगी नित्यम् a-तन्द्रितः ॥ ViS 97.16c/ ध्यायेत\ पुरुषं विष्णुं निर्-गुणं पञ्चविंशकम् ॥ ViS 97.17a/ तत्त्व-आत्मानम् a-गम्यं च सर्व-तत्त्व-विवर्जितम् । ViS 97.17c/ a-शक्तं सर्व-भृच् ca^eva निर्-गुणं गुण-भोक्तृ च ॥ ViS 97.18a/ बहिर् अन्तश् च भूतानाम् a-चरं चरम् एव च । ViS 97.18c/ सूक्ष्मत्वात् तद्-अविज्ञेयं दूर-स्थं ca^antike च तत् ॥ ViS 97.19a/ a-विभक्तं च भूतेन विभक्तम् इव च स्थितम् । ViS 97.19c/ भूत-भव्य-भवद्-रूपं ग्रसिष्णु प्रभविष्णु च ॥ ViS 97.20a/ ज्योतिषाम् अपि तज्-ज्योतिस् तमसः परम् उच्यते\ / ViS 97.20c/ ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य धिष्ठितम् ॥ ViS 97.21a/ इति क्षेत्रं तथा ज्ञानं ज्ञेयं ca^uktaM समासतः । ViS 97.21c/ मद्-भक्त एतद्-विज्ञाय mad-bhaavaaya^upapadyate\ // ViS_98 ViS 98.01 ity evam uktaa vasu-मती जानुभ्यां शिरसा च नमस्कारं कृत्वा\^उवाच\ ॥ ViS 98.02 भगवन्, त्वत्-समीपे सततम् एवं चत्वारि भूतानि कृत-आलयानि आकाशः शङ्ख-रूपी, वायुश् चक्र-रूपी, तेजश् च गदा-रूपि, ambho^ambho-रुह-रूपि । अहम् अप्य् anena^eva रूपेण भगवत्-पाद-मध्ये परिवर्तिनी भवितुम्\ इच्छामि\ ॥ ViS 98.03 इत्य् एवम् उक्तो भगवांस् tathaa^ity उवाच\ ॥ ViS 98.04 vasudhaa^api लब्ध-कामा तथा चक्रे\ ॥ ViS 98.05 देव-देवं च तुष्टाव\ ॥ ViS 98.06 ओं नमस् ते ॥ ViS 98.07 देव-देव ॥ ViS 98.08 वासु-देव ॥ ViS 98.09 आदि-देव ॥ ViS 98.10 काम-देव ॥ ViS 98.11 काम-पाल ॥ ViS 98.12 मही-paala ॥ ViS 98.13 an-aadi-madhya-nidhana // ViS 98.14 prajaapate // ViS 98.15 su-prajaapate // ViS 98.16 mahaa-prajaapate // ViS 98.17 Urjas-pate // ViS 98.18 vaacas-pate // ViS 98.19 jagat-pate // ViS 98.20 divas-pate // ViS 98.21 vanas-pate // ViS 98.22 payas-pate // ViS 98.23 पृथिवी-पते ॥ ViS 98.24 सलिल-पते ॥ ViS 98.25 दिक्-पते ॥ ViS 98.26 महत्-पते ॥ ViS 98.27 मरुत्-पते ॥ ViS 98.28 लक्ष्मी-पते ॥ ViS 98.29 ब्रह्म-रूप ॥ ViS 98.30 ब्राह्मण-प्रिय ॥ ViS 98.31 सर्व-ग ॥ ViS 98.32 a-चिन्त्य ॥ ViS 98.33 ज्ञान-गम्य ॥ ViS 98.34 पुरु-हूत ॥ ViS 98.35 पुरु-ष्टुत ॥ ViS 98.36 ब्रह्मण्य ॥ ViS 98.37 ब्रह्म-प्रिय ॥ ViS 98.38 ब्रह्म-कायिक ॥ ViS 98.39 महा-कायिक ॥ ViS 98.40 महा-राजिक ॥ ViS 98.41 चतुर्-महा-राजिक ॥ ViS 98.42 भास्वर ॥ ViS 98.43 महा-भास्वर ॥ ViS 98.44 सप्त ॥ ViS 98.45 महा-भाग ॥ ViS 98.46 स्वर ॥ ViS 98.47 तुषित ॥ ViS 98.48 महा-तुषित ॥ ViS 98.49 प्रतर्दन ॥ ViS 98.50 परिनिर्मित ॥ ViS 98.51 a-परिनिर्मित ॥ ViS 98.52 वश-वर्तिन् ॥ ViS 98.53 यज्ञ ॥ ViS 98.54 महा-यज्ञ ॥ ViS 98.55 यज्ञ-योग ॥ ViS 98.56 यज्ञ-गम्य ॥ ViS 98.57 यज्ञ-निधन ॥ ViS 98.58 अजित ॥ ViS 98.59 वैकुण्ठ ॥ ViS 98.60 अपार ॥ ViS 98.61 पर ॥ ViS 98.62 पुराण ॥ ViS 98.63 लेख्य ॥ ViS 98.64 प्रजा-धर ॥ ViS 98.65 चित्र-शिखण्ड-धर ॥ ViS 98.66 यज्ञ-भाग-हर ॥ ViS 98.67 पुरोडाश-हर ॥ ViS 98.68 विश्व-ईश्वर ॥ ViS 98.69 विश्व-धर ॥ ViS 98.70 शुचि-श्रवः ॥ ViS 98.71 अच्युत-अर्चन ॥ ViS 98.72 घृत-अर्चिः ॥ ViS 98.73 खण्ड-परशो ॥ ViS 98.74 पद्म-नाभ ॥ ViS 98.75 पद्म-धर ॥ ViS 98.76 पद्म-धारा-धर ॥ ViS 98.77 हृषीकेश ॥ (हृषीक-ईश ओर् हृषी-केश ) ViS 98.78 एक-शृङ्ग ॥ ViS 98.79 महा-वराह ॥ ViS 98.80 द्रुहिण ॥ ViS 98.81 अच्युत ॥ ViS 98.82 अनन्त ॥ ViS 98.83 पुरुष ॥ ViS 98.84 महा-पुरुष ॥ ViS 98.85 कपिल ॥ ViS 98.86 सांख्य-आचार्य ॥ ViS 98.87 विष्वक्-सेन ॥ ViS 98.88 धर्म ॥ ViS 98.89 धर्म-द ॥ ViS 98.90 धर्म-अङ्ग ॥ ViS 98.91 धर्म-वसु-प्रद ॥ ViS 98.92 वर-प्रद ॥ ViS 98.93 विष्णो ॥ ViS 98.94 जिष्णो ॥ ViS 98.95 सहिष्णो ॥ ViS 98.96 कृष्ण ॥ ViS 98.97 पुण्डरीक-अक्ष ॥ ViS 98.98 नारायण ॥ ViS 98.99 पर-आयण ॥ ViS 98.100 जगत्-पर-आयन ॥ ViS 98.101 नमो-नम इति ॥ ViS 98.102a/ स्तुत्वा\ त्व् एवं प्रसन्नेन मनसा पृथिवी तदा । ViS 98.102c/ उवाच\ संमुखं देवीं लब्ध-कामा वसुंधरा ॥ ViS_99 ViS 99.01a/ दृष्ट्वा\ श्रियं देव-देवस्य विष्णोर् गृहीत-पादां तपसा ज्वलन्तीम् । ViS 99.01c/ सु-तप्त-जाम्बूनद-चारु-वर्णां पप्रच्छ\ देवीं वसुधा प्रहृष्टा ॥ ViS 99.02a/ उन्निद्र-कोकनद-चारु-करे वरेण्ये उन्निद्र-कोकनद-नाभि-गृहीत-पादे । ViS 99.02c/ उन्निद्र-कोकनद-सद्म-सदा-स्थिति-इते उन्निद्र-कोकनद-मध्य-समान-वर्णे ॥ ViS 99.03a/ नील-अब्-ज-नेत्रे तपनीय-वर्णे शुक्ल-अम्बरे रत्न-विभूषित-अङ्गि । ViS 99.03c/ चन्द्र-आनने सूर्य-समान-भासे महा-प्रभावे जगतः प्रधाने ॥ ViS 99.04a/ त्वम् एव निद्रा जगतः प्रधाना लक्ष्मीर् धृतिः श्रीर् विरतिर् जया च । ViS 99.04c/ कान्तिः प्रभा कीर्तिर् अथो विभूतिः सरस्वती वाग् अथ पावनी च ॥ ViS 99.05a/ स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिः सु-दीक्षा च तथा सु-नीतिः । ViS 99.05c/ ख्यातिर् विशाला च tathaa^anasUyaa स्वाहा च मेधा च tathaa^eva बुद्धिः ॥ ViS 99.06a/ आक्रम्य\ सर्वं तु यथा त्रि-लोकीं तिष्ठत्य्\ अयं देव-varo^asita-अक्षि । ViS 99.06c/ तथा स्थिता त्वं वरदे tathaa^api पृच्छाम्य्\ अहं ते वसतिं विभूतेः ॥ ViS 99.07a/ इत्य् एवम् उक्ता वसुधां बभाषे\ लक्ष्मीस् तदा देव-वर-अग्रतः-स्था । ViS 99.07c/ सदा sthitaa^ahaM मधु-सूदनस्य देवस्य पार्श्वे तपनीय-वर्णे ॥ ViS 99.08a/ asya^aajJayaa यं मनसा स्मरामि\ श्रिया युतं तं प्रवदन्ति\ सन्तः । ViS 99.08c/ संस्मारणे ca^apy अथ यत्र ca^ahaM स्थिता सदा tac^zRNu\ लोक-धात्रि ॥ ViS 99.09a/ वसाम्य्\ atha^arke च निशा-करे च तारा-गण-आढ्ये गगने विमेघे ॥ ViS 99.09c/ मेघे तथा लम्ब-पयो-धरे च शक्र-आयुध-आढ्ये च तडित्-प्रकाशे ॥ ViS 99.10a/ तथा सु-वर्णे विमले च रूप्ये रत्नेषु वस्त्रेष्व् a-मलेषु भूमे । ViS 99.10c/ प्रासाद-मालासु च पाण्डुरासु देव-आलयेषु ध्वज-भूषितेषु ॥ ViS 99.11a/ सद्यः कृते ca^apy अथ गो-मये च मत्ते गज-इन्द्रे तुरगे प्रहृष्टे । ViS 99.11c/ वृषे तथा दर्प-समन्विते च विप्रे tathaa^eva^adhyayana-प्रपन्ने ॥ ViS 99.12a/ सिंह-आसने ca^aamalake च बिल्वे छत्रे च शङ्खे च tathaa^eva पद्मे । ViS 99.12c/ दीप्ते हुत-अशे विमले च ख्ड्ग आदर्श-बिम्बे च तथा sthitaa^aham ॥ ViS 99.13a/ पूर्ण-उद-कुम्भेषु स-चामरेषु स-ताल-वृन्तेषु विभूषितेषु । ViS 99.13c/ भृङ्गार-पात्रेषु मनोहरेषु मृदि sthitaa^ahaM च नव-उद्धृतायाम् ॥ ViS 99.14a/ क्षीरे तथा सर्पिषि शाद्बले च क्षौद्रे तथा दध्नि पुरंध्रि-गात्रे । ViS 99.14c/ देहे कुमार्याश् च तथा सुराणां तपस्विनां यज्ञ-हुतां च देहे ॥ ViS 99.15a/ शरे च संग्राम-विनिर्गते च स्थिता मृते स्वर्ग-सदः-प्रयाते । ViS 99.15c/ वेद-ध्वनौ ca^apy अथ शङ्ख-शब्दे स्वाहा-स्वधायाम् अथ वाद्य-शब्दे ॥ ViS 99.16a/ राज्य-अभिषेके च तथा विवाहे यज्ञे वरे स्नात-शिरस्य् atha^api । ViS 99.16c/ पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्-वरासु ॥ ViS 99.17a/ सरःसु पूर्णेषु तथा जलेषु स-शाद्वलायां भुवि पद्म-खण्डे । ViS 99.17c/ वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्म-परायणे च ॥ ViS 99.18a/ आचार-सेविन्य् अथ शास्त्र-नित्ये विनीत-वेषे च तथा सु-वेषे ॥ ViS 99.18c/ सु-शुद्ध-दान्ते मल-वर्जिते च मृष्ट-अशने ca^atithi-पूजके च ॥ ViS 99.19a/ स्वदार-तुष्टे निरते च धर्मे धर्म-उत्कटे ca^atyazanaad विमुक्ते । ViS 99.19c/ सदा स-पुष्पे स-सु-गन्धि-गात्रे सु-गन्ध-लिप्ते च विभूषिते च ॥ ViS 99.20a/ सत्ये स्थिते भूत-हिते निविष्टे क्षम-अन्विते क्रोध-विवर्जिते च । ViS 99.20c/ स्व-कार्य-दक्षे पर-कार्य-दक्षे कल्याण-चित्ते च सदा विनीते ॥ ViS 99.21a/ नारीषु नित्यं सु-विभूषितासु पति-व्रतासु प्रिय-वादिनीषु । ViS 99.21c/ a-मुक्त-हस्तासु सुत-अन्वितासु सु-गुप्त-भाण्डासु बलि-प्रियासु ॥ ViS 99.22a/ संमृष्ट-वेश्मासु जित-इन्द्रियासु कलि-व्यपेतास्व् अविलोलुपासु । ViS 99.22c/ धर्म-व्यपेक्षासु दया-अन्वितासु स्थिता sadaa^ahaM मधु-सूदने च ॥ ViS 99.23a/ निमेष-मात्रं च विना kRtaa^ahaM न जातु तिष्ठे\ पुरुष-uttamena ॥ (aa half verse.) ViS_100 ViS 100.01a/ dharma-zaastram इदं श्रेष्ठं स्वयं देवेन भाषितम् । ViS 100.01c/ ये द्विजा धारयिष्यन्ति\ तेषां स्वर्गे गतिः परा ॥ ViS 100.02a/ इदं पवित्रं मङ्गल्यं स्वर्ग्यम् आयुष्यम् एव च । ViS 100.02c/ ज्ञानं ca^eva यशस्यं च धन-सौभाग्य-वर्धनम् ॥ ViS 100.03a/ अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यम् एव च । ViS 100.03c/ श्राद्धेषु श्रावणीयं च भूति-कामैर् नरैः सदा ॥ ViS 100.04a/ य इदं पठते\ नित्यं भूति-कामो नरः सदा । ViS 100.04c/ इदं रहस्यं परमं कथितं च धरे तव ॥ ViS 100.05a/ मया प्रसन्नेन जगद्-धित-अर्थं सौभाग्यम् एतत् परमं यशस्यम् । ViS 100.05c/ दुः-स्वप्न-नाशं बहु-पुण्य-युक्तं शिव-आलयं zaazvata-dharma-zaastram // [End of Part 2 = end of ViS.]