==-======================================================================== | The coding of the following text was a part of the project of the Joint | | Seminar on `Law (dharma) and Society in Classical India' headed by Prof.| | Y. Ikari at the Institute for Research in Humanities, Kyoto University. | | The text may be freely distributed and used for scholarly purposes, but | | we are not responsible for any trouble which might be caused by the use | | of this file. Suggestions for corrections are most welcome. @| | Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp | =========================================================================== Printed by Muneo Tokunaga, Checked by Yasuke Ikari Version 1 (completed on March 12, 1991) Edition: Yaajnavalkya-smRti of Yogiizvara Yaajnavalkya. With the commentary MitaakSaraa of Vijnaanezvara, Notes, Variant readings, etc. 1949. Ed. by Narayan Ram Acharya. Nirnayasagara Press, Bombay, 1949. Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvaara: M (2) Visarga is not marked. (3) Anusvaara is not always marked. (4) Members of a compound are separated by periods. (5) External vowel sandhi is decomposed by `^'. (6) Verbs are marked by `('. =Om gaNezaaya namah= YAAJNAVAKLYA SMRTIH [I. aacaara.adhyaaya] [1. upodghaata.prakaraNam](p.1) 1.1a/ yogi.iizvaram yaajJavalkyam (sampuujya munayo^(abruvan / 1.1c/ varNa.aazrama.itaraaNaam no (bruuhi dharmaan azeSatah // 1.2a/ mithilaa.sthah sa yogi.indrah kSaNam (dhyaatvaa^(abraviin muniin /(2) 1.2c/ yasmin deze mRgah kRSNas tasmin dharmaan (nibodhata // 1.3a/ puraaNa.nyaaya.miimaamsaa.dharma.zaastra.aGga.mizritaah / 1.3c/ vedaah sthaanaani vidyaanaam dharmasya ca caturdaza // 1.4a/ manv.atri.viSNu.haariita.yaajJavalkya.uzano.aGgiraah /(p.3) 1.4c/ yama.aapastamba.samvartaah kaatyaayana.bRhaspatii // 1.5a/ paraazara.vyaasa.zaGkha.likhitaa dakSa.gautamau / 1.5c/ zaataatapo vasiSThaz ca dharma.zaastra.yojakaah // 1.6a/ deze kaala upaayena dravyam zraddhaa.samanvitam / 1.6c/ paatre (pradiiyate yat tat sakalam dharma.lakSaNam // 1.7a/ zrutih smRtih sad.aacaarah svasya ca priyam aatmanah /(p.4) 1.7c/ samyak.samkalpajah kaamo dharma.muulam idam smRtam // 1.8a/ ijyaa.aacaara.dama.ahimsaa.daana.svaadhyaaya.karmaNaam / 1.8c/ ayam tu paramo dharmo yad yogena aatma.darzanam // 1.9a/ catvaaro veda.dharmajJaah parSat traividyam eva vaa / 1.9c/ saa (bruute yam sa dharmah (syaad eko vaa^adhyaatmavittamah // [2. brahma.caari.prakaraNam](p.5) 1.10a/ brahma.kSatriya.viT.zuudraa varNaas tv aadyaas trayo dvijaah / 1.10c/ niSeka.aadyaah zmazaana.antaas teSaam vai mantratah kriyaah // 1.11a/ garbha.aadhaanam Rtau pumsah savanam spandanaat puraa / 1.11c/ SaSThe^aSTame vaa siimanto maasy ete jaata.karma ca // 1.12a/ ahany ekaadaze naama caturthe maasi niSkramah / 1.12c/ SaSThe^anna.praazanam maasi cuuDaa (kaaryaa yathaa.kulam // 1.13a/ evam enah zamam (yaati biija.garbha.samudbhavam /(p.6) 1.13c/ tuuSNiim etaah kriyaah striiNaam vivaahas tu sa.mantrakah // 1.14a/ garbha.aSTame^aSTame vaa^abde braahmaNasya^upanaayanam / 1.14c/ raajJaam ekaadaze saa^eke vizaam eke yathaa.kulam // 1.15a/ (upaniiya guruh ziSyam mahaa.vyaahRti.puurvakam / 1.15c/ vedam (adhyaapayed enam zauca.aacaaraamz ca (zikSayet // 1.16a/ divaa.samdhyaasu karNastha.brahma.suutra.udaG.mukhah /(p.7) 1.16c/ (kuryaan muutra.puriiSe ca raatrau ced dakSiNaa.mukhah // 1.17a/ gRhiita.ziznaz ca^(utthaaya mRdbhir abhyuddhRtair jalaih / 1.17c/ gandha.lepa.kSaya.karam zaucam (kuryaad atandritah // 1.18a/ antar.jaanu zucau deza upaviSTa udaG.mukhah / 1.18c/ praag vaa braahmeNa tiirthena dvijo nityam (upaspRzet // 1.19a/ kaniSThaa.deziny.aGguSTha.muulaany agram karasya ca / 1.19c/ prajaapati.pitR.brahma.deva.tiirthaany anukramaat // 1.20a/ trih (praazya^apo dvir (unmRjya khaany adbhih (samupaspRzet /(p.8) 1.20c/ adbhis tu prakRtisthaabhir hiinaabhih phena.budbudaih // 1.21a/ hRt.kaNTha.taalugaabhis tu yathaa.samkhyam dvijaatayah / 1.21c/ (zudhyeran strii ca zuudraz ca sakRt spRSTaabhir antatah // 1.22a/ snaanam ab.daivatair mantrair maarjanam praaNa.samyamah / 1.22c/ suuryasya ca^apy upasthaanam gaayatryaah pratyaham japah // 1.23a/ gaayatriim zirasaa saardham (japed vyaahRti.puurvikaam / 1.23c/ pratipraNava.samyuktaam trir ayam praaNa.samyamah // 1.24a/ praaNaan (aayamya (samprokSya tRcena ab.daivatena tu / 1.24c/ (japann (aasiita saavitriim pratyag aa.taaraka.udayaat // 1.25a/ samdhyaam praak praatar evam hi (tiSThed aa.suurya.darzanaat /(p.9) 1.25a/ agni.kaaryam tatah (kuryaat samdhyayor ubhayor api // 1.26a/ tato^(abhivaadayed vRddhaan asaav aham iti (bruvan / 1.26c/ gurum caiva apy (upaasiita svaadhyaaya.artham samaahitah // 1.27a/ aahuutaz ca^apy (adhiiyiita labdham ca^asmai (nivedayet / 1.27c/ hitam tasya^(aacaren nityam mano.vaak.kaaya.karmabhih // 1.28a/ kRtajJa.adrohi.medhaavi.zuci.kalyaana.suuyakaah / 1.28c/ (adhyaapyaa dharmatah saadhu zakta.aapta.jJaana.vittadaah // 1.29a/ daNDa.ajina.upaviitaani mekhalaam caiva (dhaarayet /(p.10) 1.29c/ braahmaNeSu (cared bhaikSam anindyeSv aatma.vRttaye // 1.30a/ aadi.madhya.avasaaneSu bhavat.zabda.upalakSitaa / 1.30c/ braahmaNa.kSatriya.vizaam bhaikSa.caryaa yathaa.kramam // 1.31a/ kRta.agni.kaaryo (bhuJjiita vaag.yato guru.anujJayaa / 1.31c/ aapozaana.kriyaa.puurvam (sat.kRtya^annam (akutsayan // 1.32a/ brahma.carye sthito na^ekam annam (adyaad anaapadi / 1.32c/ braahmaNah kaamam (azniiyaat^zraaddhe vratam (apiiDayan // 1.33a/ madhu.maamsa.aJjana.ucchiSTa.zukta.strii.praaNi.himsanam /(p.11) 1.33c/ bhaaskara.aalokana.azliila.parivaada.aadi (varjayet // 1.34a/ sa gurur yah kriyaah (kRtvaa vedam asmai (prayacchati / 1.34c/ (upaniiya (dadad vedam aacaaryah sa udaahRtah // 1.35a/ ekadezam upaadhyaaya Rtvig yajJa.kRd (ucyate / 1.35c/ ete (maanyaa yathaa.puurvam ebhyo maataa gariiyasii // 1.36a/ prativedam brahma.caryam dvaadaza.abdaani paJca vaa / 1.36c/ grahaNa.antikam ity eke keza.antaz caiva SoDaze // 1.37a/ aa.SoDazaad aa.dvaavimzaac catur.vimzaac ca vatsaraat /(p.12) 1.37c/ brahma.kSatra.vizaam kaala aupanaayanikah parah // 1.38a/ ata uurdhvam (patanty ete sarva.dharma.bahiS.kRtaah / 1.38c/ saavitrii.patitaa vraatyaa vraatya.stomaad Rte kratoh // 1.39a/ maatur yad agre (jaayante dvitiiyam mauJji.bandhanaat / 1.39c/ braahmaNa.kSatriya.vizas tasmaad ete dvijaah smRtaah // 1.40a/ yajJaanaam tapasaam caiva zubhaanaam caiva karmaNaam / 1.40c/ veda eva dvijaatiinaam nihzreyasa.karah parah // 1.41a/ madhunaa payasaa caiva sa devaaMs (tarpayed dvijah /(p.13) 1.41c/ pitRRn madhu.ghRtaabhyaam ca Rco^(adhiite ca yo^anvaham // 1.42a/ yajuumSi zaktito^(adhiite yo^anvaham sa ghRta.amRtaih / 1.42c/ (priiNaati devaan aajyena madhunaa ca pitRRMs tathaa // 1.43a/ sa tu soma.ghRtair devaaMs (tarpayed yo^anvaham (paThet / 1.43c/ saamaani tRptim (kuryaac ca pitRRNaam madhu.sarpiSaa // 1.44a/ medasaa (tarpayed devaan atharva.aGgirasah (paThan / 1.44c/ pitRRmz ca madhu.sarpirbhyaam anvaham zaktito dvijah // 1.45a/ vaakovaakyam puraaNam ca naaraazamsiiz ca gaathikaah / 1.45c/ itihaasaaMs tathaa vidyaah zaktyaa^(adhiite hi yo^anvaham // 1.46a/ maamsa.kSiira.odana.madhu.tarpaNam sa diva.okasaam / 1.46c/ (karoti tRptim (kuryaac ca pitRRNaam madhu.sarpiSaa // 1.47a/ te tRptaas (tarpayanty enam sarva.kaama.phalaih zubhaih /(p.14) 1.47c/ yam yam kratum (adhiite ca tasya tasya^(aapnuyaat phalam // 1.48a/ trir vitta.puurNa.pRthivii.daanasya phalam (aznute / 1.48c/ tapasaz ca parasya^iha nityam svaadhyaayavaan dvijah // 1.49a/ naiSThiko brahma.caarii tu (vased aacaarya.samnidhau / 1.49c/ tad.abhaave^asya tanaye patnyaam vaizvaanare^api vaa // 1.50c/ anena vidhinaa deham (saadayan vijita.indriyah / 1.50c/ brahma.lokam (avaapnoti na ca^iha^(aajaayate punah //E [3. vivaaha.prakaraNam] 1.51a/ gurave tu varam (dattvaa (snaayaad vaa tad.anujJayaa / 1.51c/ vedam vrataani vaa paaram (niitvaa hy ubhayam eva vaa // 1.52a/ avipluta.brahma.caryo lakSaNyaam striyam (udvahet /(p.15) 1.52c/ ananya.puurvikaam kaantaam asapiNDaam yaviiyasiim // 1.53a/ arogiNiim bhraatRmatiim asamaana.aarSa.gotrajaan /(p.16) 1.53c/ paJcamaat saptamaad uurdhvam maatRtah pitRtas tathaa //(p.17) 1.54a/ daza.puuruSa.vikhyaataat^zrotriyaaNaam mahaa.kulaat / 1.54c/ sphiitaad api na samcaari.roga.doSa.samanvitaat //(p.18) 1.55a/ etair eva guNair yuktah savarNah zrotriyo varah / 1.55c/ yatnaat pariikSitah pumstve yuvaa dhiimaan jana.priyah // 1.56a/ yad (ucyate dvijaatiinaam zuudraad daara.upasamgrahah / 1.56c/ na^etan mama matam yasmaat tatra^ayam (jaayate svayam // 1.57a/ tisro varNa.aanupuurvyeNa dve tathaa^ekaa yathaa.kramam /(p.19) 1.57c/ braahmaNa.kSatriya.vizaam bhaaryaa svaa zuudra.janmanah // 1.58a/ braahmo vivaaha (aahuuya (diiyate zakty.alamkRtaa / 1.58c/ tajjah (punaaty ubhayatah puruSaan ekavimzatim // 1.59a/ yajJastha Rtvije daiva (aadaaya^aarSas tu go.dvayam / 1.59c/ caturdaza prathamajah (punaaty uttarajaz ca SaT // 1.60a/ ity (uktvaa (carataam dharmam saha yaa (diiyate^arthine / 1.60c/ sa kaayah (paavayet tajjah SaT SaD.vamzyaan saha^aatmanaa // 1.61a/ aasuro draviNa.aadaanaad gaandharvah samayaan mithah /(p.20) 1.61c/ raakSaso yuddha.haraNaat paizaacah kanyakaa.chalaat // 1.62a/ paaNir (graahyah savarNaasu (gRhNiiyaat kSatriyaa zaram / 1.62c/ vaizyaa pratodam (aadadyaad vedane tv agra.janmanah // 1.63a/ pitaa pitaamaho bhraataa sakulyo jananii tathaa / 1.63c/ kanyaa.pradah puurva.naaze prakRtisthah parah parah // 1.64a/ (aprayacchan (samaapnoti bhruuNa.hatyaam Rtaav Rtau / 1.64c/ gamyam tv abhaave daatRRNaam kanyaa (kuryaat svayamvaram // 1.65a/ sakRt (pradiiyate kanyaa (haraMs taam cora.daNDa.bhaak / 1.65c/ dattaam api (haret puurvaat^zreyaamz ced vara (aavrajet // 1.66a/ (anaakhyaaya (dadad doSam (daNDya uttama.saahasam /(p.21) 1.66c/ aduSTaam tu (tyajan (daNDyo (duuSayaMs tu mRSaa zatam // 1.67a/ akSataa ca kSataa caiva punar.bhuuh samskRtaa punah / 1.67c/ svairiNii yaa patim (hitvaa savarNam kaamatah (zrayet // 1.68a/ aputraam guru.anujJaato devarah putra.kaamyayaa / 1.68c/ sapiNDo vaa sagotro vaa ghRta.abhyakta Rtaav (iyaat // 1.69a/ aa.garbha.sambhavaad (gacchet patitas tv anyathaa (bhavet / 1.69c/ anena vidhinaa jaatah kSetrajo^asya (bhavet sutah // 1.70a/ hRta.adhikaaraam malinaam piNDa.maatra.upajiivinaam / 1.70c/ paribhuutaam adhah.zayyaam (vaasayed vyabhicaariNiim // 1.71a/ somah zaucam (dadaav aasaam gandharvaz ca zubhaam giram /(p.22) 1.71c/ paavakah sarva.medhyatvam medhyaa vai yoSito hy atah // 1.72a/ vyabhicaaraad Rtau zuddhir garbhe tyaago (vidhiiyate / 1.72c/ garbha.bhartR.vadha.aadau ca tathaa mahati paatake // 1.73a/ suraapii vyaadhitaa dhuurtaa vandhyaa^arthaghny apriyam.vadaa 1.73c/ strii.prasuuz ca^(adhivettavyaa puruSa.dveSiNii tathaa // 1.74a/ adhivinnaa tu (bhartavyaa mahad eno^anyathaa (bhavet / 1.74c/ yatra^aanukuulyam dampatyos trivargas tatra (vardhate // 1.75a/ mRte (jiivati vaa patyau yaa na^anyam (upagacchati /(p.23) 1.75c/ saa^iha kiirtim (avaapnoti (modate ca^umayaa saha // 1.76a/ aajJaa.sampaadiniim dakSaam viirasuum priya.vaadiniim / 1.76c/ (tyajan (daapyas tRtiiya.amzam adravyo bharaNam striyaah // 1.77a/ striibhir bhartR.vacah (kaaryam eSa dharmah parah striyaah / 1.77c/ aa.zuddheh (sampratiikSyo hi mahaa.paataka.duuSitah // 1.78a/ loka.aanantyam divah praaptih putra.pautra.prapautrakaih / 1.78c/ yasmaat tasmaat striyah (sevyaah (kartavyaaz ca su.rakSitaah // 1.79a/ SoDaza.Rtu.nizaah striiNaam tasmin yugmaasu (samvizet /(p.24) 1.79c/ brahma.caary eva parvaaNy aadyaaz catasras tu (varjayet // 1.80a/ evam (gacchan striyam kSaamaam maghaam muulam ca (varjayet / 1.80c/ sustha indau sakRt putram lakSaNyam (janayet pumaan // 1.81a/ yathaa.kaamii (bhaved vaa^api striiNaam varam (anusmaran / 1.81c/ sva.daara.nirataz caiva striyo (rakSyaa yatah smRtaah // 1.82a/ bhartR.bhraatR.pitR.jJaati.zvazruu.zvazura.devaraih /(p.27) 1.82c/ bandhubhiz ca striyah (puujyaa bhuuSaNa.aacchaadana.azanaih // 1.83a/ samyata.upaskaraa dakSaa hRSTaa vyaya.paraaG.mukhii / 1.83c/ (kuryaat^zvazurayoh paada.vandanam bhartR.tat.paraa // 1.84a/ kriiDaam zariira.samskaaram samaaja.utsava.darzanam/ 1.84c/ haasyam para.gRhe yaanam (tyajet proSita.bhartRkaa // 1.85a/ (rakSet kanyaam pitaa vinnaam patih putraas tu vaardhake / 1.85c/ abhaave jJaatayas teSaam na svaatantryam kvacit striyaah // 1.86a/ pitR.maatR.suta.bhraatR.zvazruu.zvazura.maatulaih / 1.86c/ hiinaa na (syaad vinaa bhartraa (garhaNiiyaa^anyathaa (bhavet // 1.87a/ pati.priya.hite yuktaa sva.aacaaraa vijita.indriyaa /(p.29) 1.87c/ saa^iha kiirtim (avaapnoti (pretya ca^anuttamaam gatim // 1.88a/ satyaam anyaam savarNaayaam dharma.kaaryam na (kaarayet / 1.88c/ savarNaasu vidhau dharmye jyeSThayaa na vinaa^itaraa // 1.89a/ (daahayitvaa^agni.hotreNa striyam vRttavatiim patih /(p.30) 1.89c/ (aahared vidhivad daaraan agniimz caiva^(avilambayan //E [4. varNa.jaati.viveka.prakaraNam] 1.90a/ savarNebhyah savarNaasu (jaayante hi sajaatayah / 1.90c/ anindyeSu vivaaheSu putraah samtaana.vardhanaah // 1.91a/ vipraan muurdha.avasikto hi kSatriyaayaam vizah striyaam /(p.31) 1.91c/ ambaSThah zuudryaam niSaado jaatah paarazavo^api vaa // 1.92a/ vaizyaa.zuudryos tu raajanyaan maahiSya.ugrau sutau smRtau / 1.92c/ vaizyaat tu karaNah zuudryaam vinnaasv eSa vidhih smRtah // 1.93a/ braahmaNyaam kSatriyaat (suuto vaizyaad vaidehakas tathaa /(p.32) 1.93c/ zuudraaj (jaatas tu caNDaalah sarva.dharma.bahiS.kRtah // 1.94a/ kSatriyaa maagadham vaizyaat^zuudraat kSattaaram eva ca / 1.94c/ zuudraad aayogavam vaizyaa (janayaam.aasa vai sutam // 1.95a/ maahiSyeNa karaNyaam tu ratha.kaarah (prajaayate / 1.95c/ asat.santas tu (vijJeyaah pratiloma.anulomajaah // 1.96a/ jaaty.utkarSo yuge (jJeyah saptame paJcame^api vaa / 1.96c/ vyatyaye karmaNaam saamyam puurvavac ca^adhara.uttaram //E [5. gRhastha.dharma.prakaraNam](p.33) 1.97a/ karma smaartam vivaaha.agnau (kurviita pratyaham gRhii / 1.97c/ daaya.kaala.aahRte vaa^api zrautam vaitaanika.agniSu // 1.98a/ zariira.cintaam (nirvartya kRta.zauca.vidhir dvijah /(p.34) 1.98c/ praatah.samdhyaam (upaasiita danta.dhaavana.puurvakam // 1.99a/ (hutvaa^agniin suurya.daivatyaan (japen mantraan samaahitah / 1.99c/ veda.arthaan (adhigacchec ca zaastraaNi vividhaani ca // 1.100a/ (upeyaad iizvaram caiva yoga.kSema.artha.siddhaye /(p.35) 1.100c/ (snaatvaa devaan pitRRmz caiva (tarpayed (arcayet tathaa // 1.101a/ veda.atharva.puraaNaani sa.itihaasaani zaktitah / 1.101c/ japa.yajJa.prasiddhy.artham vidyaam ca^aadhyaatmikiim (japet // 1.102a/ bali.karma.svadhaa.homa.svaadhyaaya.atithi.satkriyaah / 1.102c/ bhuuta.pitR.amara.brahma.manuSyaaNaam mahaa.makhaah // 1.103a/ devebhyaz ca hutaad annaat^zeSaad bhuuta.balim (haret / 1.103c/ annam bhuumau zva.caaNDaala.vaayasebhyaz ca (nikSipet // 1.104a/ annam pitR.manuSyebhyo (deyam apy anvaham jalam /(p.36) 1.104c/ svaadhyaayam satatam (kuryaan na (paced annam aatmane // 1.105a/ baala.sva.vaasinii.vRddha.garbhiNy.aatura.kanyakaah / 1.105c/ (sambhojya^atithi.bhRtyaamz ca dampatyoh zeSa.bhojanam // 1.106a/ aapozanena^upariSTaad adhastaad (aznataa tathaa / 1.106c/ anagnam amRtam caiva (kaaryam annam dvijanmanaa // 1.107a/ atithitvena varNaanaam (deyam zaktyaa^anupuurvazah / 1.107c/ (apraNodyo^atithih saayam api vaag.bhuu.tRNa.udakaih // 1.108a/ (sat.kRtya bhikSave bhikSaa (daatavyaa sa.vrataaya ca / 1.108c/ (bhojayec ca^aagataan kaale sakhi.sambandhi.baandhavaan // 1.109a/ mahaa.ukSam vaa mahaajam vaa zrotriyaaya^(upakalpayet /(p.37) 1.109c/ satkriyaa^anvaasanam svaadu bhojanam suunRtam vacah // 1.110a/ pratisamvatsaram tv arghyaah snaataka.aacaarya.paarthivaah / 1.110c/ priyo vivaahyaz ca tathaa yajJam praty Rtvijah punah // 1.111a/ adhvaniino atithir (jJeyah zrotriyo veda.paaragah / 1.111c/ (maanyaav etau gRhasthasya brahma.lokam (abhiipsatah // 1.112a/ para.paaka.rucir na (syaad anindya.aamantraNaad Rte /(p.38) 1.112c/ vaak.paaNi.paada.caapalyam (varjayec ca^ati.bhojanam // 1.113a/ atithim zrotriyam tRptam aa.siimantam (anuvrajet / 1.113c/ ahah.zeSam saha^(aasiita ziSTair iSTaiz ca bandhubhih // 1.114a/ (upaasya pazcimaam samdhyaam (hutvaa^agniiMs taan (upaasya ca / 1.114c/ bhRtyaih parivRto (bhuktvaa na^atitRptyaa^atha (samvizet // 1.115a/ braahme muhuurte ca^(utthaaya (cintayed aatmano hitam / 1.115c/ dharma.artha.kaamaan sve kaale yathaa.zakti na (haapayet // 1.116a/ vidyaa.karma.vayo.bandhu.vittair (maanyaa yathaa.kramam /(p.39) 1.116c/ etaih prabhuutaih zuudro^api vaardhake maanam (arhati // 1.117a/ vRddha.bhaari.nRpa.snaata.strii.rogi.vara.cakriNaam / 1.117c/ panthaa (deyo nRpas teSaam (maanyah snaataz ca bhuupateh // 1.118a/ ijyaa.adhyayana.daanaani vaizyasya kSatriyasya ca / 1.118c/ pratigraho^adhiko vipre yaajana.adhyaapane tathaa // 1.119a/ pradhaanam kSatriye karma prajaanaam paripaalanam /(p.40) 1.119c/ kusiida.kRSi.vaaNijya.paazupaalyam vizah smRtam // 1.120a/ zuudrasya dvija.zuzruuSaa tayaa^(ajiivan vaNig (bhavet / 1.120c/ zilpair vaa vividhair (jiived dvijaati.hitam (aacaran // 1.121a/ bhaaryaa.ratih zucir bhRtya.bhartaa zraaddha.kriyaa.ratah / 1.121c/ namas.kaareNa mantreNa paJca.yajJaan na (haapayet // 1.122a/ ahimsaa satyam asteyam zaucam indriya.nigrahah /(p.41) 1.122c/ daanam damo dayaa kSaantih sarveSaam dharma.saadhanam // 1.123a/ vayo.buddhy.artha.vaag.veSa.zruta.abhijana.karmaNaam / 1.123c/ (aacaret sadRziim vRttim ajihmaam azaThaam tathaa // 1.124a/ traivaarSika.adhika.anno yah sa hi somam (pibed dvijah / 1.124c/ praak.saumikiih kriyaah (kuryaad yasya^annam vaarSikam (bhavet // 1.125a/ pratisamvatsaram somah pazuh pratyayanam tathaa /(p.42) 1.125c/ (kartavyaa^aagrayaNa.iSTiz ca caaturmaasyaani caiva hi // 1.126a/ eSaam asambhave (kuryaad iSTim vaizvaanariim dvijah / 1.126c/ hiina.kalpam na (kurviita sati dravye phala.pradam // 1.127a/ caaNDaalo (jaayate yajJa.karaNaat^zuudra.bhikSitaat / 1.127c/ yajJa.artham labdham (adadad bhaasah kaako^api vaa (bhavet // 1.128a/ kuzuula.kumbhii.dhaanyo vaa tryaahiko^azvastano^api vaa /(p.43) 1.128c/ (jiived vaa^api zila.uJchena zreyaan eSaam parah parah //E [6. snaataka.dharma.prakaraNam](p.44) 1.129a/ na svaadhyaaya.virodhy.artham (iiheta na yatas tatah / 1.129c/ na viruddha.prasaGgena samtoSii ca (bhavet sadaa // 1.130a/ raaja.antevaasi.yaajyebhyah (siidann (icched dhanam kSudhaa / 1.130c/ dambhi.haituka.paakhaNDi.baka.vRttiimz ca (varjayet // 1.131a/ zukla.ambara.dharo niica.keza.zmazru.nakhah zucih /(p.45) 1.131c/ na bhaaryaa.darzane^(azniiyaan^na^eka.vaasaa na samsthitah // 1.132a/ na samzayam (prapadyeta na^akasmaad apriyam (vadet / 1.132c/ na^ahitam na^anRtam caiva na stenah (syaan na vaardhuSii // 1.133a/ daakSaayaNii brahma.suutrii veNumaan sa.kamaNDaluh / 1.133c/ (kuryaat pradakSiNam deva.mRd.go.vipra.vanaspatiin // 1.134a/ na tu (mehen nadii.chaayaa.vartma.goSTha.ambu.bhasmasu /(p.46) 1.134c/ na pratyagny.arka.go.soma.samdhyaa.ambu.strii.dvijanmanah // 1.135a/ na^(iikSeta^arkam na nagnaam striim na ca samsRSTa.maithunaam / 1.135c/ na ca muutram puriiSam vaa na^azucii raahu.taarakaah // 1.136a/ ayam me vajra ity evam sarvam mantram (udiirayet /(p.47) 1.136c/ (varSaty apraavRto (gacchet (svapet pratyak.ziraa na ca // 1.137a/ SThiivana.asRk.zakRn.muutra.retaamsy apsu na (nikSipet / [retas] 1.137c/ paadau (prataapayen na^agnau na ca^enam (abhilaGghayet // 1.138a/ jalam (piben na^aJjalinaa na (zayaanam (prabodhayet / 1.138c/ na^akSaih (kriiDen na dharmaghnair vyaadhitair vaa na (samvizet // 1.139a/ viruddham (varjayet karma preta.dhuumam nadii.taram /(p.48) 1.139c/ keza.bhasma.tuSa.aGgaara.kapaaleSu ca samsthitim // 1.140a/ na^(aacakSiita dhayantiim gaam na^advaareNa (vizet kvacit / 1.140c/ na raajJah (pratigRhNiiyaal lubdhasya^ucchaastra.vartinah // 1.141a/ pratigrahe suuni.cakri.dhvaji.vezyaa.nara.adhipaah / 1.141c/ duSTaa daza.guNam puurvaat puurvaad ete yathaa.kramam // 1.142a/ adhyaayaanaam upaakarma zraavaNyaam zravaNena vaa / 1.142c/ hastena^oSadhi.bhaave vaa paJcamyaam zraavaNasya tu // 1.143a/ pauSa.maasasya rohiNyaam aSTakaayaam atha^api vaa / 1.143c/ jala.ante chandasaam (kuryaad utsargam vidhivad bahih // 1.144a/ tryaham preteSv anadhyaayah ziSya.Rtvig.guru.bandhuSu /(p.49) 1.144c/ upaakarmaNi ca^utsarge sva.zaakhaa.zrotriye tathaa // [svaazaakhaa.zrotriye TXt] 1.145a/ samdhyaa.garjita.nirghaata.bhuu.kampa.ulkaa.nipaatane / 1.145c/ (samaapya vedam dyu.nizam aaraNyakam (adhiitya ca // 1.146a/ paJcadazyaam caturdazyaam aSTamyaam raahu.suutake / 1.146c/ Rtu.samdhiSu (bhuktvaa vaa zraaddhikam (pratigRhya ca // 1.147a/ pazu.maNDuuka.nakula.zva.ahi.maarjaara.muuSakaih /(p.50) 1.147c/ kRte^anantare tv ahoraatram zakra.paate tathaa^ucchraye // 1.148a/ zva.kroSTR.gardabha.uluuka.saama.baaNa.aarta.nihsvane / 1.148c/ amedhya.zava.zuudra.antya.zmazaana.patita.antike // 1.149a/ deze^azucaav aatmani ca vidyut.stanita.samplave / 1.149c/ (bhuktvaa^aardra.paaNir ambho.antar ardha.raatre^ati.maarute // 1.150a/ paamsu.pravarSe dig.daahe samdhyaa.niihaara.bhiitiSu /(p.51) 1.150c/ (dhaavatah puuti.gandhe ca ziSTe ca gRham aagate // 1.151a/ khara.uSTra.yaana.hasty.azva.nau.vRkSa.iriNa.rohaNe / 1.151c/ sapta.trimzad.anadhyaayaan etaaMs taatkaalikaan (viduh // 1.152a/ deva.Rtvik.snaataka.aacaarya.raajJaam chaayaam para.striyaah / 1.152c/ na^(aakraamed rakta.viN.muutra.SThiivana.udvartana.aadi ca // 1.153a/ vipra.ahi.kSatriya.aatmaano na^(avajJeyaah kadaacana / 1.153c/ aa.mRtyoh zriyam (aakaaGkSen na kamcin marmaNi (spRzet // 1.154a/ duuraad ucchiSTa.viN.muutra.paada.ambhaamsi (samutsRjet /(p.52) 1.154c/ zruti.smRty.uditam samyaG nityam aacaaram (aacaret // 1.155a/ go.braahmaNa.anala.annaani na^uccchiSTo na padaa (spRzet / 1.155c/ na nindaa.taaDane (kuryaat putram ziSyam ca (taaDayet // 1.156a/ karmaNaa manasaa vaacaa yatnaad dharmam (samaacaret / 1.156c/ asvargyam loka.vidviSTam dharmyam apy (aacaren na tu // 1.157a/ maatR.pitR.atithi.bhraatR.jaami.sambandhi.maatulaih / 1.157c/ vRddha.baala.aatura.aacaarya.vaidya.samzrita.baandhavaih // 1.158a/ Rtvik.purohita.apatya.bhaaryaa.daasa.sanaabhibhih / 1.158c/ vivaadam (varjayitvaa tu sarvaaml lokaaJ (jayed gRhii // 1.159a/ paJca piNDaan (anuddhRtya na (snaayaat para.vaariSu /(p.53) 1.159c/ (snaayaan nadii.deva.khaata.hrada.prasravaNeSu ca // 1.160a/ para.zayyaa.aasana.udyaana.gRha.yaanaani (varjayet / 1.160c/ adattaany agni.hiinasya na^annam (adyaad anaapadi // 1.161a/ kadarya.baddha.cauraaNaam kliiba.raGga.avataariNaam /(p.54) 1.161c/ vaiNa.abhizasta.vaardhuSya.gaNikaa.gaNa.diikSiNaam // 1.162a/ cikitsaka.aatura.kruddha.pumzcalii.matta.vidviSaam / 1.162c/ kruura.ugra.patita.vraatya.daambhika.ucchiSTa.bhojinaam // 1.163a/ aviiraa.strii.svarNa.kaara.strii.jita.graama.yaajinaam / 1.163c/ zastra.vikrayi.karmaara.tantu.vaaya.zva.vRttinaam // 1.164a/ nRzamsa.raaja.rajaka.kRtaghna.vadha.jiivinaam /(p.55) 1.164c/ caila.dhaava.suraa.jiiva.saha.upapati.vezmanaam // 1.165a/ pizuna.anRtinoz caiva tathaa caakrika.bandinaam / 1.165c/ eSaam annam na (bhoktavyam soma.vikrayiNas tathaa // 1.166a/ zuudreSu daasa.go.paala.kula.mitra.ardha.siiriNah / 1.166c/ bhojya.annaah naapitaz caiva yaz ca^aatmaanam (nivedayet //E [7. bhakSya.abhakSya.prakaraNam] 1.167a/ anarcitam vRthaa.maamsam keza.kiiTa.samanvitam / 1.167c/ zuktam paryuSita.ucchiSTam zva.spRSTam patita.iikSitam // 1.168a/ udakyaa.spRSTa.samghuSTam paryaaya.annam ca (varjayet /(p.56) 1.168c/ go.ghraatam zakuna.ucchiSTam padaa spRSTam ca kaamatah // 1.169a/ annam paryuSitam (bhojyam sneha.aktam cira.samsthitam / 1.169c/ asnehaa api go.dhuuma.yava.go.rasa.vikriyaah // 1.170a/ samdhiny.anirdazaa.vatsaa.go.payah (parivarjayet /(p.57) 1.170c/ auSTram aikazapham straiNam aaraNyakam atha^avikam // 1.171a/ devataa.artham havih zigrum lohitaan vrazcanaaMs tathaa / 1.171c/ anupaakRta.maamsaani viDjaani kavakaani ca // 1.172a/ kravyaada.pakSi.daatyuuha.zuka.pratuda.TiTTibhaan /(p.58) 1.172c/ saarasa.ekazaphaan hamsaan sarvaamz ca graama.vaasinah // 1.173a/ koyaSTi.plava.cakraahva.balaakaa.baka.viSkiraan / 1.173c/ vRthaa.kRsara.samyaava.paayasa.apuupa.zaSkuliih // 1.174a/ kalaviGkam sa.kaakolam kuraram rajju.daalakam / 1.174c/ jaala.paadaan khaJjariiTaan ajJaataamz ca mRga.dvijaan // 1.175a/ caaSaamz ca rakta.paadaamz ca saunam valluuram eva ca / 1.175c/ matsyaamz ca kaamato (jagdhvaa sa.upavaasas tryaham (vaset // 1.176a/ palaaNDum viD.varaaham ca chatraakam graama.kukkuTam /(p.59) 1.176c/ lazunam gRJjanam caiva (jagdhvaa caandraayaNam (caret // 1.177a/ (bhakSyaah paJca.nakhaah sedhaa.godhaa.kacchapa.zallakaah / 1.177c/ zazaz ca matsyeSv api hi simha.tuNDaka.rohitaah // 1.178a/ tathaa paaThiina.raajiiva.sazalkaaz ca dvijaatibhih /(p.60) 1.178c/ atah (zRNudhvam maamsasya vidhim bhakSaNa.varjane // 1.179a/ praaNa.atyaye tathaa zraaddhe prokSite dvija.kaamyayaa / 1.179c/ devaan pitRRn (samabhyarcya (khaadan maamsam na doSa.bhaak // 1.180a/ (vaset sa narake ghore dinaani pazu.romabhih / 1.180c/ sammitaani duraacaaro yo (hanty avidhinaa pazuun // 1.181a/ sarvaan kaamaan (avaapnoti haya.medha.phalam tathaa /(p.61) 1.181c/ gRhe^api (nivasan vipro munir maamsa.vivarjanaat //E [8. dravya.zuddhi.prakaraNam] 1.182a/ sauvarNa.raajata.abjaanaam uurdhvapaatra.graha.azmanaam / 1.182c/ zaaka.rajju.muula.phala.vaaso.vidala.carmaNaam // 1.183a/ paatraaNaam camasaanaam ca vaariNaa zuddhir (iSyate / 1.183c/ caru.sruk.sruva.sasneha.paatraaNy uSNena vaariNaa // 1.184a/ sphya.zuurpa.ajina.dhaanyaanaam musala.uluukhala.anasaam /(p.62) 1.184c/ prokSaNam samhataanaam ca bahuunaam dhaanya.vaasasaam // 1.185a/ takSaNam daaru.zRGga.asthnaam go.vaalaih phala.sambhuvaam /(p.63) 1.185c/ maarjanam yajJa.paatraaNaam paaNinaa yajJa.karmaNi // 1.186a/ sa.uuSara.udaka.go.muutraih (zudhyaty aavika.kauzikam / 1.186c/ sa.zrii.phalair amzu.paTTam sa.ariSTaih kutapam tathaa // 1.187a/ sa.gaura.sarSapaih kSaumam punah.paakaan mahii.mayam /(p.64) 1.187c/ kaaru.hastah zucih paNyam bhaikSam yoSin.mukham tathaa // 1.188a/ bhuu.zuddhir maarjanaad daahaat kaalaad go.kramaNaat tathaa / 1.188c/ sekaad ullekhanaal lepaad gRham maarjana.lepanaat // 1.189a/ go.ghraate^anne tathaa keza.makSikaa.kiiTa.duuSite /(p.65) 1.189c/ salilam bhasma mRd vaa^api (prakSeptavyam vizuddhaye // 1.190a/ trapu.siisaka.taamraaNaam kSaara.aamla.udaka.vaaribhih / 1.190c/ bhasma.adbhih kaamsya.lohaanaam zuddhih plaavo dravasya ca // 1.191a/ amedhya.aktasya mRt.toyaih zuddhir gandha.aadi.karSaNaat /(p.66) 1.191c/ vaak.zastam ambu.nirNiktam ajJaatam ca sadaa zuci // 1.192a/ zuci go.tRpti.kRt toyam prakRtistham mahii.gatam /(p.67) 1.192c/ tathaa maamsam zva.caNDaala.kravyaada.aadi.nipaatitam // 1.193a/ razmir agnii rajaz.chaayaa gaur azvo vasudhaa^anilah / 1.193c/ vipruSo makSikaah sparze vatsah prasnavane zucih // 1.194a/ aja.azvayor mukham medhyam na gor na narajaa malaah / 1.194c/ panthaanaz ca (vizudhyanti soma.suurya.amzu.maarutaih // 1.195a/ mukhajaa vipruSo medhyaas tathaa^aacamana.bindavah /(p.68) 1.195c/ zmazru ca aasya.gatam danta.saktam (tyaktvaa tatah zucih // 1.196a/ (snaatvaa (piitvaa kSute supte (bhuktvaa rathya.upasarpaNe / 1.196c/ aacaantah punar (aacaamed vaaso (viparidhaaya ca // 1.197a/ rathyaa.kardama.toyaani spRSTaany antya.zva.vaayasaih / 1.197c/ maarutena^eva (zudhyanti pakva.iSTaka.citaani ca //E [9. daana.prakaraNam](p.69) 1.198a/ tapas (taptvaa^(asRjad brahmaa braahmaNaan veda.guptaye / 1.198c/ tRpty.artham pitR.devaanaam dharma.samrakSaNaaya ca // 1.199a/ sarvasya prabhavo vipraah zruta.adhyayana.ziilinah / 1.199c/ tebhyah kriyaa.paraah zreSThaas tebhyo^apy adhyaatmavittamaah // 1.200a/ na vidyayaa kevalayaa tapasaa vaa^api paatrataa / 1.200c/ yatra vRttam ime ca^ubhe tadd hi paatram prakiirtitam // 1.201a/ go.bhuu.tila.hiraNya.aadi paatre (daatavyam arcitam /(p.70) 1.201c/ na^apaatre viduSaa kimcid aatmanah zreya (icchataa // 1.202a/ vidyaa.tapobhyaam hiinena na tu (graahyah pratigrahah / 1.202c/ (gRhNan pradaataaram adho (nayaty aatmaanam eva ca // 1.203a/ (daatavyam pratyaham paatre nimitteSu vizeSatah / 1.203c/ yaacitena^api (daatavyam zraddhaa.puutam sva.zaktitah // 1.204a/ hema.zRGgii zaphai raupyaih su.ziilaa vastra.samyutaa / 1.204c/ sa.kaamsya.paatraa (daatavyaa kSiiriNii gauh sa.dakSiNaa // 1.205a/ daataa^asyaah svargam (aapnoti vatsaraan roma.sammitaan /(p.71) 1.205c/ kapilaa cet (taarayati bhuuyaz ca^aa.saptamam kulam // 1.206a/ savatsaa.roma.tulyaani yugaany ubhayato.mukhiim / 1.206c/ daataa^asyaah svargam (aapnoti puurveNa vidhinaa (dadat // 1.207a/ yaavad vatsasya paadau dvau mukham yonyaam ca (dRzyate / 1.207c/ taavad gauh pRthivii (jJeyaa yaavad garbham na (muJcati // 1.208a/ yathaa.kathamcid (dattvaa gaam dhenum vaa^adhenum eva vaa / 1.208c/ arogaam aparikliSTaam daataa svarge (mahiiyate // 1.209a/ zraanta.samvaahanam rogi.paricaryaa sura.arcanam / 1.209c/ paada.zaucam dvija.ucchiSTamaarjanam go.pradaanavat // 1.210a/ bhuu.diipaamz ca anna.vastra.ambhas.tila.sarpih.pratizrayaan /(72) 1.210c/ naivezikam svarNa.dhuryam (dattvaa svarge (mahiiyate // 1.211a/ gRha.dhaanya.abhaya.upaanac.chatra.maalya.anulepanam / 1.211c/ yaanam vRkSam priyam zayyaam (dattvaa^atyantam sukhii (bhavet // 1.212a/ sarva.dharma.mayam brahma pradaanebhyo^adhikam yatah / 1.212c/ tad (dadat (samavaapnoti brahma.lokam avicyutam // 1.213a/ pratigraha.samartho^api na^(aadatte yah pratigraham /(p.73) 1.213c/ ye lokaa daana.ziilaanaam sa taan (aapnoti puSkalaan // 1.214a/ kuzaah zaakam payo matsyaa gandhaah puSpam dadhi kSitih / 1.214c/ maamsam zayyaa^aasanam dhaanaah (pratyaakheyam na vaari ca // 1.215a/ ayaacita.aahRtam graahyam api duSkRta.karmaNah / 1.215c/ anyatra kulaTaa.SaNDha.patitebhyas tathaa dviSah // 1.216a/ deva.atithi.arcana.kRte guru.bhRtya.artham eva vaa / 1.216c/ sarvatah (pratigRhNiiyaad aatma.vRtty.artham eva ca //E [10. zraaddha.prakaraNam](p.74) 1.217a/ amaavaasyaa^aSTakaa vRddhih kRSNa.pakSo^ayana.dvayam / 1.217c/ dravyam braahmaNa.sampattir viSuvat suurya.samkramah // 1.218a/ vyatiipaato gajac.chaayaa grahaNam candra.suuryayoh / 1.218c/ zraaddham prati ruciz ca^ete zraaddha.kaalaah prakiirtitaah // 1.219a/ agryah sarveSu vedeSu zrotriyo brahmavid yuvaa /(p.75) 1.219c/ veda.arthavij jyeSTha.saamaa tri.madhus tri.suparNakah // 1.220a/ svasriiya.Rtvij.jaamaatR.yaajya.zvazura.maatulaah / 1.220c/ triNaaciketa.dauhitra.ziSya.sambandhi.baandhavaah // 1.221a/ karma.niSThaas tapo.niSThaah paJca.agnir brahma.caariNah / 1.221c/ pitR.maatR.paraaz caiva braahmaNaah zraaddha.sampadah // 1.222a/ rogii hiina.atirikta.aGgah kaaNah paunarbhavas tathaa / 1.222c/ avakiirNii kuNDa.golau kunakhii zyaava.dantakah // 1.223a/ bhRtaka.adhyaapakah kliibah kanyaa.duuSy abhizastakah /(p.76) 1.223c/ mitra.dhruk pizunah soma.vikrayii parivindakah // 1.224a/ maataa.pitR.guru.tyaagii kuNDa.aazii vRSala.aatmajah / 1.224c/ para.puurvaa.patih stenah karma.duSTaaz ca ninditaah // 1.225a/ (nimantrayeta puurve.dyur braahmaNaan aatmavaan zucih /(p.77) 1.225c/ taiz ca^api samyatair (bhaavyam mano.vaak.kaaya.karmabhih // 1.226a/ apara.ahNe (samabhyarcya svaagatena aagataaMs tu taan / 1.226c/ pavitra.paaNir aacaantaan aasaneSu^(upavezayet // 1.227a/ yugmaan daive yathaa.zakti pitrye^ayugmaaMs tathaiva ca / 1.227c/ paristRte zucau deze dakSiNaa.pravaNe tathaa // 1.228a/ dvau daive praak trayah pitrya udag ekaikam eva vaa /(p.78) 1.228c/ maataamahaanaam apy evam tantram vaa vaizvadevikam // 1.229a/ paaNi.prakSaalanam (dattvaa viSTara.artham kuzaan api / 1.229c/ (aavaahayed anujJaato vizve devaasa ity Rcaa // 1.230a/ yavair (anvavakiirya^atha bhaajane sa.pavitrake / 1.230c/ zam no devyaa payah (kSiptvaa yavo^(asi^iti yavaaMs tathaa // 1.231a/ yaa divyaa iti mantreNa hasteSv arghyam (vinikSipet / 1.231c/ (dattvaa udakam gandha.maalyam dhuupa.daanam sa.diipakam //(p.79) 1.232a/ tathaa^aacchaadana.daanam ca kara.zauca.artham ambu ca / 1.232c/ apasavyam tatah (kRtvaa pitRRNaam apradakSiNam // 1.233a/ dvi.guNaaMs tu kuzaan (dattvaa hy (uSantas tvaa^ity Rcaa pitRRn / 1.233c/ (aavaahya tad.anujJaato (japed (aayantu nas tatah // 1.234a/ apahataa iti tilaan (vikiirya ca samantatah /) (p.80) 1.234c/ yava.arthaas tu tilaih (kaaryaah (kuryaad arghya.aadi puurvavat // 1.235a/ (dattvaa arghyam samsravaaMs teSaam paatre (kRtvaa vidhaanatah / 1.235c/ pitRbhyah sthaanam (asi^iti nyubjam paatram (karoty adhah // 1.236a/ agnau (kariSyann (aadaaya (pRcchaty annam ghRta.plutam / 1.236c/ (kuruSva^ity abhyanujJaato (hutvaa^agnau pitR.yajJavat // 1.237a/ huta.zeSam (pradadyaat tu bhaajaneSu samaahitah / 1.237c/ yathaa.laabha.upapanneSu raupyeSu ca vizeSatah // 1.238a/ (dattvaa^annam pRthivii.paatram iti paatra.abhimantraNam /(p.82) 1.238c/ (kRtvaa^idam viSNur ity anne dvija.aGguSTham (nivezayet // 1.239a/ sa.vyaahRtikaam gaayatriim madhu vaataa iti tryRcam / 1.239c/ (japtvaa yathaa.sukham vaacyam (bhuJjiiraMs te^api vaag.yataah // 1.240a/ annam iStam haviSyam ca (dadyaad akrodhano^atvarah / 1.240c/ aa.tRptes tu pavitraaNi (japtvaa puurva.japam tathaa // 1.241a/ annam (aadaaya tRptaah (stha zeSam ca^eva^(anumaanya ca /(p.83) 1.241c/ tad annam (vikired bhuumau (dadyaac ca^apah sakRt sakRt // 1.242a/ sarvam annam (upaadaaya sa.tilam dakSiNaa.mukhah / 1.242c/ ucchiSTa.samnidhau piNDaan (dadyaad vai pitR.yajJavat // 1.243a/ maataamahaanaam apy evam (dadyaad aacamanam tatah / 1.243c/ svasti.vaacyam tatah (kuryaad akSayya.udakam eva ca // 1.244a/ (dattvaa tu dakSiNaam zaktyaa svadhaa.kaaram (udaaharet / 1.244c/ (vaacyataam ity anujJaatah prakRtebhyah svadhaa^(ucyataam // 1.245a/ (bruuyur (astu svadhaa^ity ukte bhuumau (siJcet tato jalam /(84) 1.245c/ vizve devaaz ca (priiyantaam vipraiz ca^ukta idam (japet // 1.246a/ daataaro no^(abhivardhantaam vedaah samtatir eva ca / 1.246c/ zraddhaa ca no maa (vyagamad bahu deyam ca no^(astv iti // 1.247a/ ity (uktvaa^(uktvaa priyaa vaacah (praNipatya (visarjayet / 1.247c/ vaaje vaaja iti priitah pitR.puurvam visarjanam // 1.248a/ yasmiMs tu samsravaah puurvam arghya.paatre nivezitaah / 1.248c/ pitR.paatram tad.uttaanam (kRtvaa vipraan (visarjayet // 1.249a/ pradakSiNam (anuvrajya (bhuJjiita pitR.sevitam /(p.85) 1.249c/ brahma.caarii (bhavet taam tu rajaniim braahmaNaih saha // 1.250a/ evam pradakSiNaa.aavRtko vRddhau naandii.mukhaan pitRRn / 1.250c/ (yajeta dadhi karkandhu.mizraan piNDaan yavaih kriyaah // 1.251a/ eka.uddiSTam deva.hiinam eka.arghya.eka.pavitrakam /(p.86) 1.251c/ aavaahana.agnau.karaNa.rahitam hy apasavyavat // 1.252a/ (upatiSThataam akSayya.sthaane vipra.visarjane / 1.252c/ (abhiramyataam iti (vaded (bruuyus te^abhirataah sma ha // 1.253a/ gandha.udaka.tilair yuktam (kuryaat paatra.catuSTayam /(p.87) 1.253c/ arghya.artham pitR.paatreSu preta.paatram (prasecayet // 1.254a/ ye samaanaa iti dvaabhyaam zeSam puurvavad (aacaret / 1.254c/ etat sapiNDii.karaNam eka.uddiSTam striyaa api // 1.255a/ arvaak.sapiNDii.karaNam yasya samvatsaraad (bhavet /(p.90) 1.255c/ tasya^apy annam sa.uda.kumbham (dadyaat samvatsaram dvije // 1.256a/ mRte^ahani (prakartavyam pratimaasam tu vatsaram /(p.91) 1.256c/ pratisamvatsaram ca^evam aadyam ekaadaze^ahani // 1.257a/ piNDaaMs tu go.aja.viprebhyo (dadyaad agnau jale^api vaa /(p.93) 1.257c/ (prakSipet satsu vipreSu dvija.ucchiSTam na (maarjayet // 1.258a/ haviSya.annena vai maasam paayasena tu vatsaram / 1.258c/ maatsya.haariNa.kaurabha.zaakuna.chaaga.paarSataih // 1.259a/ aiNa.raurava.vaaraaha.zaazair maamsair yathaa.kramam / 1.259a/ maasa.vRddhyaa^(abhitRpyanti dattair iha pitaamahaah // 1.260a/ khaDda.aamiSam mahaa.zalkam madhu muny.annam eva vaa /(p.94) 1.260c/ lauha.aamiSam mahaa.zaakam maamsam vaardhriiNasasya ca // 1.261a/ yad (dadaati gayaasthaz ca sarvam aanantyam (aznute / 1.261c/ tathaa varSaa.trayodazyaam maghaasu ca vizeSatah // 1.262a/ kanyaam kanyaa.vedinaz ca pazuun vai sat.sutaan api /(p.95) 1.262c/ dyuutam kRSim vaaNijyaam ca dvizapha.ekazaphaaMs tathaa // 1.263a/ brahma.varcasvinah putraan svarNa.ruupye sa.kupyake / 1.263c/ jJaati.zraiSThyam sarva.kaamaan (aapnoti zraaddhadah sadaa // 1.264a/ pratipat.prabhRtiSv ekaam (varjayitvaa caturdaziim / 1.264c/ zastreNa tu hataa ye vai tebhyas tatra (pradiiyate // 1.265a/ svargam hy apatyam ojaz ca zauryam kSetram balam tathaa /(p.96) 1.265c/ putram zraiSThyam ca saubhaagyam samRddhim mukhyataam zubham // 1.266a/ pravRtta.cakrataam caiva vaaNijya.prabhRtiin api / 1.266c/ arogitvam yazo viita.zokataam paramaam gatim // 1.267a/ dhanam vedaan bhiSak.siddhim kupyam gaa apy aja.avikam / 1.267c/ azvaan aayuz ca vidhivad yah zraadham (samprayacchati // 1.268a/ kRttikaa.aadi.bharaNy.antam sa kaamaan (aapnuyaad imaan / 1.268c/ aastikah zraddadhaanaz ca vyapeta.mada.matsarah // 1.269a/ vasu.rudra.aditi.sutaah pitarah zraaddha.devataah / 1.269c/ (priiNayanti manuSyaaNaam pitRRn zraaddhena tarpitaah // 1.270a/ aayuh prajaam dhanam vidyaam svargam mokSam sukhaani ca /(p.97) 1.270c/ (prayacchanti tathaa raajyam priitaa nRRNaam pitaamahaah //E [11. gaNapati.kalpa.prakaraNam] 1.271a/ vinaayakah karma.vighna.siddhy.artham viniyojitah / 1.271c/ gaNaanaam aadhipatye ca rudreNa brahmaNaa tathaa // 1.272a/ tena^upasRSTo yas tasya lakSaNaani (nibodhata /(p.98) 1.272c/ svapne^(avagaahate^atyartham jalam muNDaamz ca (pazyati // 1.273a/ kaaSaaya.vaasasaz caiva kravyaadaamz ca^(adhirohati / 1.273c/ antyajair gardabhair uSTraih saha^ekatra^(avatiSThate // 1.274a/ (vrajann api tathaa^aatmaanam (manyate anugatam paraih / 1.274c/ vimanaa viphala.aarambhah (samsiidaty animittatah // 1.275a/ tena^upasRSTo (labhate na raajyam raaja.nandanah / 1.275c/ kumaarii ca na bhartaaram apatyam garbham aGganaa // 1.276a/ aacaaryatvam zrotriyaz ca na ziSyo^adhyayanam tathaa / 1.276c/ vaNig.laabham na ca^(aapnoti kRSim ca^api kRSii.valah // 1.277a/ snapanam tasya (kartavyam puNye^ahni vidhi.puurvakam /(p.99) 1.277c/ gaura.sarSapa.kalkena sa.aajyena utsaaditasya ca // 1.278a/ sarva.auSadhaih sarva.gandhair vilipta.zirasas tathaa / 1.278c/ bhadra.aasana.upaviSTasya (svasti.vaacyaa dvijaah zubhaah // 1.279a/ azva.sthaanaad gaja.sthaanaad valmiikaat samgamaad hradaat / 1.279c/ mRttikaam rocanaam gandhaan guggulum ca^apsu (nikSipet // 1.280a/ yaa aahRtaa hy eka.varNaiz caturbhih kalazair hradaat / 1.280c/ carmaNy aanaDuhe rakte (sthaapyam bhadra.aasanam tatah // 1.281a/ sahasra.akSam zata.dhaaram RSibhih paavanam kRtam / 1.281c/ tena tvaam (abhiSiJcaami paavamaanyah (punantu te // 1.282a/ bhagam te varuNo raajaa bhagam suuryo bRhaspatih /(p.100) 1.282c/ bhagam indraz ca vaayuz ca bhagam sapta.RSayo (daduh // 1.283a/ yat te kezeSu daurbhaagyam siimante yac ca muurdhani / 1.283c/ lalaaTe karNayor akSNor aapas tad (ghnantu sarvadaa // 1.284a/ snaatasya saarSapam tailam sruveNa audumbareNa tu / 1.284c/ (juhuyaan muurdhani kuzaan savyena (parigRhya ca // 1.285a/ mitaz ca sammitaz caiva tathaa zaala.kaTaGkaTau / 1.285c/ kuuzmaaNDo raaja.putraz ca^ity ante svaahaa.samanvitaih // 1.286a/ naamabhir bali.mantraiz ca namas.kaara.samanvitaih / 1.286c/ (dadyaac catuS.pathe zuurpe kuzaan (aastiirya sarvatah //(101) 1.287a/ kRta.akRtaaMs taNDulaamz ca palala.odanam eva ca / 1.287c/ matsyaan pakvaaMs tathaiva^amaan maamsam etaavad eva tu // 1.288a/ puSpam citram su.gandham ca suraam ca trividhaam api / 1.288c/ muulakam puurika.apuupaaMs tathaiva^uNDeraka.srajah // 1.289a/ dadhy annam paayasam caiva guDa.piSTam sa.modakam / 1.289c/ etaan sarvaan (samaahRtya bhuumau (kRtvaa tatah zirah // 1.290a/ vinaayakasya jananiim (upatiSThet tato^ambikaam / 1.290c/ duurvaa.sarSapa.puSpaaNaam (dattvaa^arghyam puurNam aJjalim //(102) 1.291a/ ruupam (dehi yazo (dehi bhagam bhavati (dehi me / 1.291c/ putraan (dehi dhanam (dehi sarva.kaamaamz ca (dehi me // 1.292a/ tatah zukla.ambara.dharah zukla.maalya.anulepanah / 1.292c/ braahmaNaan (bhojayed (dadyaad vastra.yugmam guror api // 1.293a/ evam vinaayakam (puujya grahaamz caiva vidhaanatah / 1.293c/ karmaNaam phalam (aapnoti zriyam ca^(aapnoty anuttamaam // 1.294a/ aadityasya sadaa puujaam tilakam svaaminas tathaa /(p.103) 1.294c/ mahaa.gaNapatez caiva (kurvan siddhim (avaapnuyaat //E [12. graha.zaanti.prakaraNam] 1.295a/ zrii.kaamah zaanti.kaamo vaa graha.yajJam (samaacaret / 1.295c/ vRSTy.aayuh.puSTi.kaamo vaa tathaiva^(abhicarann api // 1.296a/ suuryah somo mahii.putrah soma.putro bRhaspatih / 1.296c/ zukrah zanaizcaro raahuh ketuz ca^iti grahaah smRtaah // 1.297a/ taamrakaat sphaTikaad rakta.candanaat svarNakaad ubhau /(p.104) 1.297c/ raajataad ayasah siisaat kaamsyaat (kaaryaa grahaah kramaat // 1.298a/ sva.varNair vaa paTe (lekhyaa gandhair maNDalakeSu vaa / 1.298c/ yathaa.varNam (pradeyaani vaasaamsi kusumaani ca // 1.299a/ gandhaaz ca balayaz caiva dhuupo (deyaz ca gugguluh / 1.299c/ (kartavyaa mantravantaz ca caravah pratidaivatam // 1.300a/ aakRSNena imam devaa agnir muurdhaa divah kakut /(p.105) 1.300c/ (udbudhyasva^iti ca Rco yathaa.samkhyam prakiirtitaah // 1.301a/ bRhaspate ati yad aryas tathaiva annaat parisrutah / 1.301c/ zam no deviis tathaa kaaNDaat ketum (kRNvann imaaMs tathaa // 1.302a/ arkah palaazah khadira apaamaargo^atha pippalah / 1.302c/ udumbarah zamii duurvaa kuzaaz ca samidhah kramaat // 1.303a/ ekaikasya tv aSTa.zatam aSTaavimzatir eva vaa / 1.303c/ (hotavyaa madhu.sarpirbhyaam dadhnaa kSiireNa vaa yutaah // 1.304a/ guDa.odanam paayasam ca haviSyam kSiira.SaaSTikam / 1.304c/ dadhy.odanam haviz cuurNam maamsam citra.annam eva ca // 1.305a/ (dadyaad graha.kramaad evam dvijebhyo bhojanam budhah / 1.305c/ zaktito vaa yathaa.laabham (sat.kRtya vidhi.puurvakam // 1.306a/ dhenuh zaGkhas tathaa^anaDvaan hema vaaso hayah kramaat /(p.106) 1.306c/ kRSNaa gaur aayasam chaaga etaa vai dakSiNaah smRtaah // 1.307a/ yaz ca yasya yadaa duhsthah sa tam yatnena (puujayet / 1.307c/ brahmaNaa^eSaam varo dattah puujitaah (puujayiSyatha // 1.308a/ graha.adhiinaa nara.indraaNaam ucchraayaah patanaani ca / 1.308c/ bhaava.abhaavau ca jagatas tasmaat puujyatamaa grahaah // [1.308Aa/ grahaaNaam idam aatithyam (kuryaat samvatsaraad api /] [1.308Ac/ aarogya.bala.sampanno (jiivet sa zaradah zatam //] [13. raajadharma.prakaraNam](p.107) 1.309a/ mahaa.utsaahah sthuula.lakSah kRtajJo vRddha.sevakah / 1.309c/ viniitah sattva.sampannah kuliinah satya.vaak zucih // 1.310a/ adiirgha.suutrah smRtimaan akSudro^aparuSas tathaa / 1.310c/ dhaarmiko^avyasanaz caiva praajJah zuuro rahasyavit // 1.311a/ sva.randhra.goptaa^anviikSikyaam daNDa.niityaam tathaiva ca / 1.311c/ viniitas tv atha vaartaayaam trayyaam caiva nara.adhipah // 1.312a/ sa mantriNah (prakurviita praajJaan maulaan sthiraan zuciin/(108) 1.312c/ taih saardham (cintayed raajyam vipreNa^atha tatah svayam // 1.313a/ purohitam (prakurviita daivajJam udita.uditam / 1.313c/ daNDa.niityaam ca kuzalam atharva.aGgirase tathaa // 1.314a/ zrauta.smaarta.kriyaa.hetor (vRNuyaad eva ca^Rtvijah /(p.109) 1.314c/ yajJaamz caiva (prakurviita vidhivad bhuuri.dakSiNaan // 1.315a/ bhogaamz ca (dadyaad viprebhyo vasuuni vividhaani ca / 1.315c/ akSayo^ayam nidhii raajJaam yad vipreSu^upapaaditam // 1.316a/ askannam avyatham caiva praayazcittair aduuSitam / 1.316c/ agneh sakaazaad vipra.agnau hutam zreSTham iha^(ucyate // 1.317a/ alabdham (iihed dharmeNa labdham yatnena (paalayet / 1.317c/ paalitam (vardhayen niityaa vRddham paatreSu (nikSipet // 1.318a/ (dattvaa bhuumim nibandham vaa (kRtvaa lekhyam tu (kaarayet /(110) 1.318c/ aagaami.bhadra.nRpati.parijJaanaaya paarthivah // 1.319a/ paTe vaa taamra.paTTe vaa sva.mudraa.upari.cihnitam / 1.319c/ (abhilekhya^aatmano vamzyaan aatmaanam ca mahii.patih // 1.320a/ pratigraha.pariimaaNam daanac.cheda.upavarNanam / 1.320c/ sva.hasta.kaala.sampannam zaasanam (kaarayet sthiram // 1.321a/ ramyam pazavyam aajiivyam jaaGgalam dezam (aavaset /(p.111) 1.321c/ tatra durgaaNi (kurviita jana.koza.aatma.guptaye // 1.322a/ tatra tatra ca niSNaataan adhyakSaan kuzalaan zuciin / 1.322c/ (prakuryaad aaya.karma.anta.vyaya.karmasu ca^udyataan // 1.323a/ na^atah parataro dharmo nRpaaNaam yad raNa.arjitam / 1.323c/ viprebhyo (diiyate dravyam prajaabhyaz ca^abhayam sadaa // 1.324a/ ya aahaveSu (vadhyante bhuumy.artham aparaaG.mukhaah /(p.112) 1.324c/ akuuTair aayudhair (yaanti te svargam yogino yathaa // 1.325a/ padaani kratu.tulyaani bhagneSv avinivartinaam / 1.325c/ raajaa sukRtam (aadatte hataanaam vipalaayinaam // 1.326a/ tava^aham.vaadinam kliibam nirhetim para.samgatam / 1.326c/ na (hanyaad vinivRttam ca yuddha.prekSaNaka.aadikam // 1.327a/ kRta.rakSah (samutthaaya (pazyed aaya.vyayau svayam / 1.327c/ vyavahaaraaMs tato (dRSTvaa (snaatvaa (bhuJjiita kaamatah // 1.328a/ hiraNyam vyaapRta.aaniitam bhaaNDa.aagaareSu (nikSipet / 1.328c/ (pazyec caaraaMs tato duutaan (preSayen mantri.samgatah // 1.329a/ tatah svaira.vihaarii (syaan mantribhir vaa samaagatah /(p.113) 1.329c/ balaanaam darzanam (kRtvaa senaanyaa saha (cintayet // 1.330a/ samdhyaam (upaasya (zRNuyaac caaraaNaam guuDha.bhaaSitam / 1.330c/ giita.nRtyaiz ca (bhuJjiita (paThet svaadhyaayam eva ca // 1.331a/ (samvizet tuurya.ghoSeNa (pratibudhyet tathaiva ca /[Txt: pratibuddhyat] 1.331c/ zaastraaNi (cintayed buddhyaa sarva.kartavyataas tathaa // 1.332a/ (preSayec ca tataz caaraan sveSv anyeSu ca sa.aadaraan /(p.114) 1.332c/ Rtvik.purohita.aacaaryair aaziirbhir abhinanditah // 1.333a/ (dRSTvaa jyotirvido vaidyaan (dadyaad gaam kaaJcanam mahiim / 1.333c/ naivezikaani ca tatah zrotriyebhyo gRhaaNi ca // 1.334a/ braahmaNeSu kSamii snigdheSv ajihmah krodhano^ariSu / 1.334c/ (syaad raajaa bhRtya.vargeSu prajaasu ca yathaa pitaa // 1.335a/ puNyaat SaD.bhaagam (aadatte nyaayena (paripaalayan / 1.335c/ sarva.daana.adhikam yasmaat prajaanaam paripaalanam // 1.336a/ caaTa.taskara.durvRtta.mahaa.saahasika.aadibhih /(p.115) 1.336c/ (piiDyamaanaah prajaa (rakSet kaayasthaiz ca vizeSatah // 1.337a/ (arakSyamaaNaah (kurvanti yat.kimcit kilbiSam prajaah / 1.337c/ tasmaat tu nRpater ardham yasmaad (gRhNaaty asau karaan // 1.338a/ ye raaSTra.adhikRtaas teSaam caarair (jJaatvaa viceSTitam / 1.338c/ saadhuun (sammaanayed raajaa vipariitaamz ca (ghaatayet // 1.339a/ utkoca.jiivino dravya.hiinaan (kRtvaa (vivaasayet / 1.339c/ sad.daana.maana.satkaaraan zrotriyaan (vaasayet sadaa // 1.340a/ anyaayena nRpo raaSTraat sva.kozam yo^(abhivardhayet / 1.340c/ so^aciraad vigata.zriiko naazam (eti sa.baandhavah // 1.341a/ prajaa.piiDana.samtaapaat samudbhuuto hutaazanah /(p.116) 1.341c/ raajJah kulam zriyam praaNaamz ca^(adagdhvaa na (nivartate // 1.342a/ ya eva nRpater dharmah sva.raaSTra.paripaalane / 1.342c/ tam eva kRtsnam (aapnoti para.raaSTram vazam (nayan // 1.343a/ yasmin deze ya aacaaro vyavahaarah kula.sthitih / 1.343c/ tathaiva (paripaalyo^asau yadaa vazam upaagatah // 1.344a/ mantra.muulam yato raajyam tasmaan mantram su.rakSitam / 1.344c/ (kuryaad yathaa^asya na (viduh karmaNaam aa.phala.udayaat // 1.345a/ arir mitram udaasiino^anantaras tat.parah parah / 1.345c/ kramazo maNDalam (cintyam saama.aadibhir upakramaih // 1.346a/ upaayaah saama daanam ca bhedo daNDas tathaiva ca /(p.117) 1.346c/ samyak.prayuktaah (sidhyeyur daNDas tv agatikaa gatih // 1.347a/ samdhim ca vigraham yaanam aasanam samzrayam tathaa / 1.347c/ dvaidhii.bhaavam guNaan etaan yathaavat (parikalpayet // 1.348a/ yadaa sasya.guNa.upetam para.raaSTram tadaa (vrajet /(p.118) 1.348c/ paraz ca hiina aatmaa ca hRSTa.vaahana.puuruSah // 1.349a/ daive puruSa.kaare ca karma.siddhir vyavasthitaa / 1.349c/ tatra daivam abhivyaktam pauruSam paurvadehikam // 1.350a/ kecid daivaat svabhaavaad vaa kaalaat puruSa.kaaratah / 1.350c/ samyoge kecid (icchanti phalam kuzala.buddhayah // 1.351a/ yathaa hy ekena cakreNa rathasya na gatir (bhavet / 1.351c/ evam puruSa.kaareNa vinaa daivam na (sidhyati // 1.352a/ hiraNya.bhuumi.laabhebhyo mitra.labdhir varaa yatah /(p.119) 1.352c/ ato (yateta tat.praaptyai (rakSet satyam samaahitah // 1.353a/ svaamy amaatyaa jano durgam kozo daNDas tathaiva ca / 1.353c/ mitraaNy etaah prakRtayo raajyam sapta.aGgam (ucyate // 1.354a/ tad (avaapya nRpo daNDam durvRtteSu (nipaatayet / 1.354c/ dharmo hi daNDa.ruupeNa brahmaNaa nirmitah puraa // 1.355a/ sa (netum nyaayato^azakyo lubdhena^akRta.buddhinaa / 1.355c/ satya.samdhena zucinaa su.sahaayena dhiimataa // 1.356a/ yathaa.zaastram prayuktah (san sa.deva.asura.maanavam /(p.120) 1.356c/ jagad (aanandayet sarvam anyathaa tat (prakopayet // 1.357a/ adharma.daNDanam svarga.kiirti.loka.vinaazanam / 1.357c/ samyak tu daNDanam raajJah svarga.kiirti.jaya.aavaham // 1.358a/ api bhraataa suto^arghyo vaa zvazuro maatulo^api vaa / 1.358c/ na^adaNDyo naama raajJo^(asti dharmaad vicalitah svakaat // 1.359a/ yo daNDyaan (daNDayed raajaa samyag vadhyaamz ca (ghaatayet / 1.359c/ iSTam (syaat kratubhis tena samaapta.vara.dakSiNaih // 1.360a/ iti (samcintya nRpatih kratu.tulya.phalam pRthak /(p.121) 1.360c/ vyavahaaraan svayam (pazyet sabhyaih parivRto anvaham // 1.361a/ kulaani jaatiih zreNiiz ca gaNaan jaanapadaan api / 1.361c/ sva.dharmaac calitaan raajaa (viniiya (sthaapayet pathi // 1.362a/ jaala.suurya.mariicistham trasa.reNuu rajah smRtam / 1.362c/ te^aSTau likSaa tu taas tisro raaja.sarSapa (ucyate // 1.363a/ gauras tu te trayah SaT te yavo madhyas tu te trayah /(p.122) 1.363c/ kRSNalah paJca te maaSas te suvarNas tu SoDaza // 1.364a/ palam suvarNaaz catvaarah paJca vaa^api prakiirtitam / 1.364c/ dve kRSNale ruupya.maaSo dharaNam SoDaza^eva te // 1.365a/ zata.maanam tu dazabhir dharaNaih palam eva tu /(p.123) 1.365c/ niSkam suvarNaaz catvaarah kaarSikas taamrikah paNah // 1.366a/ sa.aziiti.paNa.saahasro daNDa uttama.saahasah / 1.366c/ tad.ardham madhyamah proktas tad.ardham adhamah smRtah // 1.367a/ dhig.daNDas tv atha vaag.daNDo dhana.daNDo vadhas tathaa /(p.124) 1.367c/ (yojyaa vyastaah samastaa vaa hy aparaadha.vazaad ime // 1.368a/ (jJaatvaa^aparaadham dezam ca kaalam balam atha^api vaa / 1.368c/ vayah karma ca vittam ca daNDam daNDyeSu (paatayet //E [End of the aacaara.adhyaaya] [II. vyavahaara.adhyaaya](p.125) [1. saadhaaraNa.vyavahaara.maatRkaa.prakaraNam] 2.1a/ vyavahaaraan nRpah (pazyed vidvadbhir braahmaNaih saha / 2.1c/ dharmazaastraanusaareNa krodhalobhavivarjitah // 2.2a/ zrutaadhyayanasampannaa dharmajJaah satyavaadinah / 2.2c/ raajJaa sabhaasadah (kaaryaa ripau mitre ca ye samaah // 2.3a/ (apazyataa kaaryavazaad vyavahaaraan nRpeNa tu / 2.3c/ sabhyaih saha (niyoktavyo braahmaNah sarvadharmavit // 2.4a/ raagaal lobhaad bhayaad vaapi smRtyapetaadikaariNah / 2.4c/ sabhyaah pRthak pRthag (daNDyaa vivaadaad dviguNam damam // 2.5a/ smRtyaacaaravyapetena maargeNaadharSitah paraih / 2.5c/ (aavedayati ced raajJe vyavahaarapadam hi tat // 2.6a/ pratyarthino^agrato (lekhyam yathaaveditam arthinaa / 2.6c/ samaamaasatadardhaaharnaamajaatyaadicihnitam // 2.7a/ zrutaarthasyottaram (lekhyam puurvaavedakasamnidhau / 2.7c/ tato 'rthii (lekhayet sadyah pratijJaataarthasaadhanam // 2.8a/ tat.siddhau siddhim (aapnoti vipariitam ato 'nyathaa / 2.8c/ catuSpaad vyavahaaro 'yam vivaadeSuupadarzitah // [2. asaadhaaraNavyavahaaramaatRkaa.prakaraNam] 2.9a/ abhiyogam (anistiirya nainam (pratyabhiyojayet / 2.9c/ abhiyuktam ca naanyena noktam viprakRtim (nayet // 2.10a/ (kuryaat pratyabhiyogam ca kalahe saahaseSu ca / 2.10c/ ubhayoh pratibhuur (graahyah samarthah kaaryanirNaye // 2.11a/ nihnave bhaavito (dadyaad dhanam raajJe ca tatsamam / 2.11c/ mithyaabhiyogii dviguNam abhiyogaad dhanam (vahet // 2.12a/ saahasasteyapaaruSyago'abhizaapaatyaye striyaam / 2.12c/ (vivaadayet sadya eva kaalo 'anyatra-icchayaa smRtah // 2.13a/ dezaad dezaantaram (yaati sRkkiNii (parileDhi ca / 2.13c/ lalaaTam (svidyate caasya mukham vaivarNyam (eti ca // 2.14a/ (parizuSyatskhaladvaakyo viruddham bahu bhaaSite / 2.14c/ vaak.cakSuh (puujayati no tathauSThau (nirbhujaty api // 2.15a/ svabhaavaad vikRtim (gacchen manovaakkaayakarmabhih / 2.15c/ abhiyoge 'tha saakSye vaa duSTah sa parikiirtitah // 2.16a/ samdigdhaartham svatantro yah (saadhayed yaz ca (niSpatet / 2.16c/ na caahuuto (vadet kimcidd hiino (daNDyaz ca sa smRtah // 2.17a/ saakSiSuubhayatah satsu saakSiNah puurvavaadinah / 2.17c/ puurvapakSe.adhariibhuute (bhavanty uttaravaadinah // 2.18a/ sapaNaz ced vivaadah (syaat tatra hiinam tu (daapayet / 2.18c/ daNDaM ca svapaNam caiva dhanine dhanam eva ca // 2.19a/ chalam (nirasya bhuutena vyavahaaraan (nayen nRpah / 2.19c/ bhuutam apy anupanyastaM (hiiyate vyavahaaratah // 2.20a/ (nihnute likhitaM na^ekam ekadeze vibhaavitah / 2.20c/ (daapyah sarvam nRpeNaarthaM na (graahyas tv aniveditah // 2.21a/ smRtyor virodhe nyaayas tu balavaan vyavahaaratah / 2.21c/ arthazaastraat tu balavad dharmazaastram iti sthitih // 2.22a/ pramaaNam likhitam bhuktih saakSiNaz ca.iti kiirtitam / 2.22c/ eSaam anyatamaabhaave divyaanyatamam (ucyate // 2.23a/ sarveSv arthavivaadeSu balavaty uttaraakriyaa / 2.23c/ aadhau pratigrahe kriite puurvaa tu balavattaraa // 2.24a/ (pazyato.(abruvato bhuumer haanir vimzati.vaarSikii / 2.24c/ pareNa (bhujyamaanaayaa dhanasya dazavaarSikii // 2.25a/ aadhisiima.upanikSepajaDabaaladhanair vinaa / 2.25c/ tathaa.upanidhiraajastriizrotriyaaNaam dhanair api // 2.26a/ aadhyaadiinaam vihartaaram dhanine (daapayed dhanam / 2.26c/ daNDam ca tatsamam raajJe zaktyapekSam athaapi vaa // 2.27a/ aagamo.abhyadhiko bhogaad vinaa puurvakramaagataat / 2.27c/ aagame.api balam na.eva bhuktih stokaaapi yatra no // 2.28a/ aagamas tu kRto yena so.abhiyuktas tam (uddharet / 2.28c/ na tatsutas tatsuto vaa bhuktis tatra gariiyasii // 2.29a/ yo.abhiyuktah para.itah (syaat tasya rikthii tam (uddharet / 2.29c/ na tatra kaaraNam bhuktir aagamena vinaakRtaa // 2.30a/ nRpeNaadhikRtaah puugaah zreNayo.atha kulaani ca / 2.30c/ puurvam puurvam guru jJeyam vyavahaaravidhau nRNaam // 2.31a/ bala.upaadhivinirvRttaan vyavahaaraan (nivartayet / 2.31c/ strii.naktam.antaraagaara.bahih.zatrukRtaaMs tathaa // 2.32a/ matta.unmattaartavyasanibaalabhiitaadiyojitah / 2.32c/ asambaddhakRtaz caiva vyavahaaro na (sidhyati // 2.33a/ pranaSTaadhigatam (deyam nRpeNa dhanine dhanam / 2.33c/ (vibhaavayen na cel liGgais tatsamam daNDam (arhati // 2.34a/ raajaa (labdhvaa nidhim (dadyaad dvijebhyo.ardham dvijah punah/ 2.34c/ vidvaan azeSam (aadadyaat sa sarvasya prabhur yatah // 2.35a/ itareNa nidhau labdhe raajaa SaSThaaMzam (aaharet / 2.35c/ aniveditavijJaato (daapyas tam daNDam eva ca // 2.36a/ (deyam caurahRtam dravyam raajJaa jaanapadaaya tu / 2.36c/ (adadadd hi (samaapnoti kilbiSam yasya tasya tat // [3. RNa.aadaana.prakaraNam] 2.37a/ aziiti.bhaago vRddhih (syaan maasi maasi sabandhake / 2.37c/ varNa.kramaat^zatam dvi.tri.catuS.paJcakam anyathaa // 2.38a/ kaantaaragaas tu dazakam saamudraa vimzakam zatam / 2.38c/ (dadyur vaa sva.kRtaam vRddhim sarve sarvaasu jaatiSu // 2.39a/ samtatis tu pazu.striiNaam rasasya^aSTa.guNaa paraa /(p.162) 2.39c/ vastra.dhaanya.hiraNyaanaam catus.tri.dvi.guNaa paraa // 2.40a/ prapannam (saadhayann artham na vaacyo nRpater (bhavet /(p.163) 2.40c/ (saadhyamaano nRpam (gacchan (daNDyo (daapyaz ca tad.dhanam // 2.41a/ gRhiita.anukramaad (daapyo dhaninaam adhama.RNikah / 2.41c/ (dattvaa tu braahmaNaaya^eva nRpates tad.anantaram // 2.42a/ raajJaa^adhama.RNiko (daapyah saadhitaad dazakam zatam /(p.164) 2.42c/ paJcakam ca zatam (daapyah praapta.artho hy uttama.RNikah // 2.43a/ hiina.jaatim parikSiiNam RNa.artham karma (kaarayet / 2.43c/ braahmaNas tu parikSiiNah zanair (daapyo yathaa.udayam // 2.44a/ (diiyamaanam na (gRhNaati prayuktam yah svakam dhanam / 2.44c/ madhyastha.sthaapitam cet (syaad (vardhate na tatah param // 2.45a/ avibhaktaih kuTumba.arthe yad RNam tu kRtam (bhavet /(p.165) 2.45c/ (dadyus tad rikthinah prete proSite vaa kuTumbini // 2.46a/ na yoSit.pati.putraabhyaam na putreNa kRtam pitaa / 2.46c/ (dadyaad Rte kuTumba.arthaan na patih strii.kRtam tathaa // 2.47a/ suraa.kaama.dyuuta.kRtam daNDa.zulka.avaziSTakam / 2.47c/ vRthaa.daanam tathaiva^iha putro (dadyaan na paitRkam // 2.48a/ gopa.zauNDika.zailuuSa.rajaka.vyaadha.yoSitaam / 2.48c/ RNam (dadyaat patis teSaam yasmaad vRttis tad.aazrayaa // 2.49a/ pratipannam striyaa (deyam patyaa vaa saha yat kRtam /(p.166) 2.49c/ svayam.kRtam vaa yad RNam na anyat strii (daatum (arhati // 2.50a/ pitari proSite prete vyasana.abhiplute^api vaa / 2.50c/ putra.pautrair RNam (deyam nihnave saakSi.bhaavitam // 2.51a/ riktha.graaha RNam (daapyo yoSid.graahas tathaiva ca /(p.167) 2.51c/ putro^ananya.aazrita.dravyah putra.hiinasya rikthinah // 2.52a/ bhraatRRNaam atha dampatyoh pituh putrasya caiva hi /(p.169) 2.52c/ praatibhaavyam RNam saakSyam avibhakte na tu smRtam // 2.53a/ darzane pratyaye daane praatibhaavyam (vidhiiyate /(p.170) 2.53c/ aadyau tu vitathe (daapyaav itarasya sutaa api // 2.54a/ darzana.pratibhuur yatra mRtah praatyayiko^api vaa /(p.171) 2.54c/ na tat.putraa RNam (dadyur (dadyur daanaaya yah sthitah // 2.55a/ bahavah (syur yadi sva.amzair (dadyuh pratibhuvo dhanam / 2.55c/ eka.cchaayaa.aazriteSv eSu dhanikasya yathaa.ruci // 2.56a/ pratibhuur daapito yat tu prakaazam dhanino dhanam /(p.172) 2.56c/ dvi.guNam (pratidaatavyam RNikais tasya tad (bhavet // 2.57a/ samtatih strii.pazuSv eva dhaanyam tri.guNam eva ca /(p.173) 2.57c/ vastram catur.guNam proktam rasaz ca aSTa.guNas tathaa // 2.58a/ aadhih (praNazyed dvi.guNe dhane yadi na (mokSyate / 2.58c/ kaale kaala.kRto (nazyet phala.bhogyo na (nazyati // 2.59a/ gopya.adhibhoge no vRddhih sa.upakaare ca haapite /(p.174) 2.59c/ naSTo (deyo vinaSTaz ca daiva.raaja.kRtaad Rte // 2.60a/ aadheh sviikaraNaat siddhii (rakSyamaaNo^apy asaarataam /(p.175) 2.60c/ yaataz ced anya aadheyo dhana.bhaag vaa dhanii (bhavet // 2.61a/ caritra.bandhaka.kRtam sa vRddhyaa (daapayed dhanam / 2.61c/ satyam.kaara.kRtam dravyam dvi.guNam (pratidaapayet // 2.62a/ upasthitasya (moktavya aadhih steno^anyathaa (bhavet /(p.176) 2.62c/ prayojake^asati dhanam kule (nyasya^aadhim (aapnuyaat // 2.63a/ tat.kaala.kRta.muulyo vaa tatra (tiSThed avRddhikah / 2.63c/ vinaa dhaaraNakaad vaa^api (vikriiNiita sa.saakSikam // 2.64a/ yadaa tu dvi.guNii.bhuutam RNam aadhau tadaa khalu /(p.177) 2.64c/ (mocya aadhis tad.utpanne praviSTe dvi.guNe dhane //E [4. upanidhi.prakaraNam](p.178) 2.65a/ vaasanastham (anaakhyaaya haste^anyasya yad (arpyate / 2.65c/ dravyam tad aupanidhikam (pratideyam tathaa^eva tat // 2.66a/ na (daapyo^apahRtam tam tu raaja.daivika.taskaraih / 2.66c/ bhreSaz cen maargite 'adatte (daapyo daNDam ca tat.samam // 2.67a/ (aajiivan sva.icchayaa (daNDyo (daapyas tam ca^api sa.udayam / 2.67c/ yaacita.anvaahita.nyaasa.nikSepa.aadiSv ayam vidhih //E (p.179) [5. saakSi.prakaraNam] 2.68a/ tapasvino daana.ziilaah kuliinaah satya.vaadinah /(p.180) 2.68c/ dharma.pradhaanaa Rjavah putravanto dhana.anvitaah // 2.69a/ try.avaraah saakSiNo jJeyaah zrauta.smaarta.kriyaa.paraah / 2.69c/ yathaa.jaati yathaa.varNam sarve sarveSu vaa smRtaah // 2.70a/ strii.baala.vRddha.kitava.matta.unmatta.abhizastakaah /(p.181) 2.70c/ raGga.avataari.paakhaNDi.kuuTa.kRd.vikala.indriyaah // 2.71a/ patita.aapta.artha.sambandhi.sahaaya.ripu.taskaraah / 2.71c/ saahasii dRSTa.doSaz ca nirdhuuta.aadyaas tv asaakSiNah // 2.72a/ ubhaya.anumatah saakSii (bhavaty eko^api dharmavit /(p.182) 2.72c/ sarvah saakSii samgrahaNe caurya.paaruSya.saahase // 2.73a/ saakSiNah (zraavayed vaadi.prativaadi.samiipagaan / 2.73c/ ye paataka.kRtaam lokaa mahaa.paatakinaam tathaa //(p.183) 2.74a/ agni.daanaam ca ye lokaa ye ca strii.baala.ghaatinaam / 2.74c/ sa taan sarvaan (avaapnoti yah saakSyam anRtam (vadet // 2.75a/ sukRtam yat tvayaa kimcij janma.antara.zataih kRtam / 2.75c/ tat sarvam tasya (jaaniihi yam (paraajayase mRSaa // 2.76a/ (abruvan hi narah saakSyam RNam sa.daza.bandhakam /(p.184) 2.76c/ raajJaa sarvam pradaapyah (syaat SaT.catvaarimzake^ahani // 2.77a/ na (dadaati hi yah saakSyam (jaanann api nara.adhamah / 2.77c/ sa kuuTa.saakSiNaam paapais tulyo daNDena caiva hi // 2.78a/ dvaidhe bahuunaam vacanam sameSu guNinaam tathaa / 2.78c/ guNi.dvaidhe tu vacanam graahyam ye guNavattamaah // 2.79a/ yasya^(uucuh saakSiNah satyaam pratijJaam sa jayii (bhavet /(p.185) 2.79c/ anyathaa vaadino yasya dhruvas tasya paraajayah // 2.80a/ ukte^api saakSibhih saakSye yady anye guNavattamaah / 2.80c/ dvi.guNaa vaa^anyathaa (bruuyuh kuuTaah (syuh puurva.saakSiNah // 2.81a/ pRthak pRthag (daNDaniiyaah kuuTakRt saakSiNas tathaa /(p.187) 2.81c/ vivaadaad dvi.guNam daNDam (vivaasyo braahmaNah smRtah // 2.82a/ yah saakSyam (zraavito^anyebhyo (nihnute tat tamo.vRtah /(p.189) 2.82c/ sa (daapyo^aSTa.guNam daNDam braahmaNam tu (vivaasayet // 2.83a/ varNinaam hi vadho yatra tatra saakSy anRtam (vadet / 2.83c/ tat.paavanaaya (nirvaapyaz caruh saarasvato dvijaih //E (p.190) [6. lekhya.prakaraNam](p.191) 2.84a/ yah kazcid artho niSNaatah sva.rucyaa tu parasparam / 2.84c/ lekhyam tu saakSimat (kaaryam tasmin dhanika.puurvakam // 2.85a/ samaa.maasa.tad.ardha.ahar.naama.jaati.sva.gotrakaih / 2.85c/ sa.brahmacaarika.aatmiiya.pitR.naama.aadi.cihnitam // 2.86a/ samaapte^arthe RNii naama sva.hastena (nivezayet / 2.86c/ matam me^amuka.putrasya yad atra^upari lekhitam // 2.87a/ saakSiNaz ca sva.hastena pitR.naamaka.puurvakam /(p.192) 2.87c/ atra^aham amukah saakSii (likheyur iti te samaah // 2.88a/ ubhaya.abhyarthitena^etan mayaa hy amuka.suununaa / 2.88c/ likhitam hy amukena^iti lekhako^ante tato (likhet // 2.89a/ vinaa^api saakSibhir (lekhyam sva.hasta.likhitam tu yat / 2.89c/ tat pramaaNam smRtam lekhyam bala.upadhi.kRtaad Rte // 2.90a/ RNam lekhya.kRtam (deyam puruSais tribhir eva tu /(p.193) 2.90c/ aadhis tu (bhujyate taavad yaavat tan na (pradiiyate // 2.91a/ deza.antarasthe durlekhye naSTa.unmRSTe hRte tathaa / 2.91c/ bhinne dagdhe^athavaa chinne lekhyam anyat tu (kaarayet // 2.92a/ samdigdha.lekhya.zuddhih (syaat sva.hasta.likhita.aadibhih /(p.195) 2.92c/ yukti.praapti.kriyaa.cihna.sambandha.aagama.hetubhih // 2.93a/ lekhyasya pRSThe^(abhilikhed (dattvaa (dattvaa^RNiko dhanam / 2.93c/ dhanii vaa^upagatam (dadyaat sva.hasta.paricihnitam // 2.94a/ (dattvaa^RNam (paaTayel lekhyam zuddhyai vaa^anyat tu (kaarayet / 2.94c/ saakSimac ca (bhaved yad vaa tad (daatavyam sa.saakSikam //E (p.196) [7. divya.prakaraNam] 2.95a/ tulaa.agny.aapo viSam kozo divyaani^iha vizuddhaye / 2.95c/ mahaa.abhiyogeSv etaani ziirSakasthe^abhiyoktari // 2.96a/ rucyaa vaa^anyatarah (kuryaad itaro (vartayet^zirah /(p.197) 2.96c/ vinaa^api ziirSakaat (kuryaan nRpa.drohe^atha paatake // 2.97a/ sa.cailam snaatam (aahuuya suurya.udaya upoSitam /(p.198) 2.97c/ (kaarayet sarva.divyaani nRpa.braahmaNa.samnidhau // 2.98a/ tulaa strii.baala.vRddha.andha.paGgu.braahmaNa.rogiNaam /(p.199) 2.98c/ agnir jalam vaa zuudrasya yavaah sapta viSasya vaa // 2.99a/ na^asahasraadd (haret phaalam na viSam na tulaam tathaa /(p.200) 2.99c/ nRpa.artheSv abhizaape ca (vaheyuh zucayah sadaa //(p.201) 2.100a/ tulaa.dhaaraNa.vidvadbhir abhiyuktas tulaa.aazritah / 2.100c/ pratimaana.samii.bhuuto rekhaam (kRtvaa^avataaritah // 2.101a/ tvam tule satya.dhaamaa^(asi puraa devair vinirmitaa / 2.101c/ tat satyam (vada kalyaaNi samzayaan maam (vimocaya // 2.102a/ yady (asmi paapa.kRn maatas tato maam tvam adho (naya / 2.102c/ zuddhaz ced (gamaya^uurdhvam maam tulaam ity (abhimantrayet // 2.103a/ karau vimRdita.vriiher (lakSayitvaa tato (nyaset /(p.205) 2.103c/ sapta.azvatthasya patraaNi taavat suutreNa (veSTayet // 2.104a/ tvam agne sarva.bhuutaanaam antaz (carasi paavaka / 2.104c/ saakSivat puNya.paapebhyo (bruuhi satyam kave mama // 2.105a/ tasya^ity uktavato lauham paJcaazat palikam samam /(p.206) 2.105c/ agni.varNam (nyaset piNDam hastayor ubhayor api // 2.106a/ sa tam (aadaaya sapta^eva maNDalaani zanair (vrajet / 2.106c/ SoDaza.angulakam (jJeyam maNDalam taavad antaram // 2.107a/ (muktvaa^agnim mRdita.vriihir adagdhah zuddhim (aapnuyaat /(p.207) 2.107c/ antaraa patite piNDe samdehe vaa punar (haret //(p.208) 2.108a/ satyena maa^(abhirakSa tvam varuNa^ity (abhizaapya kam / 2.108c/ naabhi.daghna.udakasthasya (gRhiitvaa^uuruu jalam (vazet // 2.109a/ sama.kaalam iSum muktam (aaniiya^anyo javii narah / 2.109c/ gate tasmin nimagna.aGgam (pazyec cet^zuddhim (aapnuyaat //(p.209) 2.110a/ tvam viSa brahmaNah putrah satya.dharme vyavasthitah /(p.211) 2.110c/ (traayasva^asmaad abhiizaapaat satyena (bhava me^amRtam // 2.111a/ evam (uktvaa viSam zaarGgam (bhakSayedd hima.zailajam / 2.111c/ yasya vegair vinaa (jiiryet^zuddhim tasya (vinirdizet // 2.112a/ devaan ugraan (samabhyarcya tat.snaana.udakam (aaharet /(p.212) 2.112c/ (samsraavya (paayayet tasmaaj jalam tu prasRti.trayam // 2.113a/ arvaak caturdazaad ahno yasya no raaja.daivikam /(p.213) 2.113c/ vyasanam (jaayate ghoram sa zuddhah (syaan na samzayah // [8. daaya.vibhaaga.prakaraNam](p.216) 2.114a/ vibhaagam cet pitaa (kuryaad icchayaa (vibhajet sutaan /(p.220) 2.114c/ jyeSTham vaa zreSTha.bhaagena sarve vaa (syuh sama.amzinah // 2.115a/ yadi (kuryaat samaan amzaan patnyah (kaaryaah sama.amzikaah /(221) 2.115c/ na dattam strii.dhanam yaasaam bhartraa vaa zvazureNa vaa // 2.116a/ zaktasya^(aniihamaanasya kimcid (dattvaa pRthak kriyaa / 2.116c/ nyuuna.adhika.vibhaktaanaam dharmyah pitR.kRtah (smRtah // 2.117a/ (vibhajeran sutaah pitror uurdhvam riktham RNam samam /(p.222) 2.117c/ maatur duhitarah zeSam RNaat taabhya Rte^anvayah //(p.223) 2.118a/ pitR.dravya.avirodhena yad anyat svayam arjitam /(p.224) 2.118c/ maitra.maudvaahikam caiva daayaadaanaam na tad (bhavet // 2.119a/ kramaad abhyaagatam dravyam hRtam apy (uddharet tu yah / 2.119c/ daayaadebhyo na tad (dadyaad vidyayaa labdham eva ca // 2.120a/ saamaanya.artha.samutthaane vibhaagas tu samah smRtah /(p.226) 2.120c/ aneka.pitRkaaNaam tu pitRto bhaaga.kalpanaa // 2.121a/ bhuur yaa pitaamaha.upaattaa nibandho dravyam eva vaa /(p.227) 2.121c/ tatra (syaat sadRzam svaamyam pituh putrasya caiva hi // 2.122a/ vibhakteSu suto jaatah savarNaayaam vibhaaga.bhaak /(p.228) 2.122c/ dRzyaad vaa tad vibhaagah (syaad aaya.vyaya.vizodhitaat // 2.123a/ pitRbhyaam yasya tad dattam tat tasya^eva dhanam (bhavet /(p.229) 2.123c/ pitur uurdhvam (vibhajataam maataa^apy amzam samam (haret // 2.124a/ asamskRtaas tu (samskaaryaa bhraatRbhih puurva.samskRtaih / 2.124c/ bhaginyaz ca nijaad amzaad (dattvaa^amzam tu turiiyakam // 2.125a/ catus.tri.dvy.eka.bhaagaah (syur varNazo braahmaNa.aatmajaah /(231) 2.125c/ kSatrajaas tri.dvy.eka.bhaagaa viDjaas tu dvy.eka.bhaaginah // 2.126a/ anyonya.apahRtam dravyam vibhakte yat tu (dRzyate / 2.126c/ tat punas te samair amzair (vibhajerann iti sthitih // 2.127a/ aputreNa para.kSetre niyoga.utpaaditah sutah /(p.232) 2.127c/ ubhayor apy asau rikthii piNDa.daataa ca dharmatah // 2.128a/ auraso dharma.patniijas tat.samah putrikaa.sutah /(p.234) 2.128c/ kSetrajah kSetra.jaatas tu sa.gotreNa^itareNa vaa // 2.129a/ gRhe pracchanna utpanno guuDhajas tu sutah smRtah / 2.129c/ kaaniinah kanyakaa.jaato maataamaha.suto matah // 2.130a/ akSataayaam kSataayaam vaa jaatah paunarbhavah sutah / 2.130c/ (dadyaan maataa pitaa vaa yam sa putro dattako (bhavet // 2.131a/ kriitaz ca taabhyaam vikriitah kRtrimah (syaat svayam.kRtah /(235) 2.131c/ (dattvaa^aatmaa tu svayam.datto garbhe vinnah saha.uuDhajah // 2.132a/ utsRSTo (gRhyate yas tu so^apaviddho (bhavet sutah /(p.236) 2.132c/ piNDado^amza.haraz ca^eSaam puurva.abhaave parah parah // 2.133a/ sa.jaatiiyeSv ayam proktas tanayeSu mayaa vidhih /(p.237) 2.133c/ jaato^api daasyaam zuudreNa kaamato^amza.haro (bhavet //(p.238) 2.134a/ mRte pitari (kuryus tam bhraataras tv ardha.bhaagikam / 2.134c/ abhraatRko (haret sarvam duhitRRNaam sutaad Rte // 2.135a/ patnii duhitaraz caiva pitarau bhraataras tathaa / 2.135c/ tat.sutaa gotrajaa bandhu.ziSya.sa.brahmacaariNah // 2.136a/ eSaam abhaave puurvasya dhana.bhaag uttara.uttarah / 2.136c/ svar.yaatasya hy aputrasya sarva.varNeSv ayam vidhih // 2.137a/ vaanaprastha.yati.brahmacaariNaam riktha.bhaaginah /(p.247) 2.137c/ krameNa^aacaarya.sat.ziSya.dharma.bhraatR.eka.tiirthinah // 2.138a/ samsRSTinas tu samsRSTii sodarasya tu sodarah /(p.248) 2.138c/ (dadyaad (apaharec ca^amzam jaatasya ca mRtasya ca // 2.139a/ anya.udaryas tu samsRSTii na anya.udaryo dhanam (haret / 2.139c/ asamsRSTy api vaa^(aadadyaat samsRSTo na^anya.maatRjah // 2.140a/ kliibo^atha patitas tajjah paGgur unmattako jaDah /(249) 2.140c/ andho^acikitsya.roga.aadyaa (bhartavyaah (syur niramzakaah // 2.141a/ aurasaah kSetrajaas tv eSaam nirdoSaa bhaaga.haariNah /(p.250) 2.141c/ sutaaz ca^eSaam (prabhartavyaa yaavad vai bhartR.saatkRtaah // 2.142a/ aputraa yoSitaz ca^eSaam (bhartavyaah saadhu.vRttayah / 2.142c/ (nirvaasyaa vyabhicaariNyah pratikuulaas tathaiva ca // 2.143a/ pitR.maatR.pati.bhraatR.dattam adhyagny.upaagatam / 2.143c/ aadhivedanika.aadyam ca strii.dhanam parikiirtitam // 2.144a/ bandhu.dattam tathaa zulkam anvaadheyakam eva ca /(p.251) 2.144c/ atiitaayaam aprajasi baandhavaas tad (avaapnuyuh // 2.145a/ apraja.strii.dhanam bhartur braahma.aadiSu caturSv api / 2.145c/ duhitRRNaam prasuutaa cet^zeSeSu pitR.gaami tat // 2.146a/ (dattvaa kanyaam (haran daNDyo vyayam (dadyaac ca sa.udayam /(p.253) 2.146c/ mRtaayaam dattam (aadadyaat (parizodhya^ubhaya.vyayam // 2.147a/ durbhikSe dharma.kaarye ca vyaadhau sampratirodhake / 2.147c/ gRhiitam strii.dhanam bhartaa na striyai (daatum (arhati // 2.148a/ adhivinna.striyai (dadyaad aadhivedanikam samam /(p.254) 2.148c/ na dattam strii.dhanam yasyai datte tv ardham (prakalpayet // 2.149a/ vibhaaga.nihnave jJaati.bandhu.saakSy.abhilekhitaih / 2.149c/ vibhaaga.bhaavanaa jJeyaa gRha.kSetraiz ca yautakaih //E [9. siimaa.vivaada.prakaraNam](p.255) 2.150a/ siimno vivaade kSetrasya saamantaah sthavira.aadayah / 2.150c/ gopaah siimaa.kRSaaNaa ye sarve ca vana.gocaraah // 2.151a/ (nayeyur ete siimaanam sthala.aGgaara.tuSa.drumaih / 2.151c/ setu.valmiika.nimna.asthi.caitya.aadyair upalakSitaam // 2.152a/ saamantaa vaa sama.graamaaz catvaaro^aSTau daza^api vaa /(p.256) 2.152c/ rakta.srag.vasanaah siimaam (nayeyuh kSiti.dhaariNah // 2.153a/ anRte tu pRthag (daNDyaa raajJaa madhyama.saahasam /(p.258) 2.153c/ abhaave jJaatR.cihnaanaam raajaa siimnah pravartitaa // 2.154a/ aaraama.aayatana.graama.nipaana.udyaana.vezmasu /(p.259) 2.154c/ eSa eva vidhir (jJeyo varSa.ambu.pravaha.aadiSu // 2.155a/ maryaadaayaah prabhede ca siimaa.atikramaNe tathaa / 2.155c/ kSetrasya haraNe daNDaa adhama.uttama.madhyamaah // 2.156a/ na niSedhyo^alpa.baadhas tu setuh kalyaaNa.kaarakah /(p.260) 2.156c/ para.bhuumim (haran kuupah svalpa.kSetro^bahu.udakah // 2.157a/ svaamine yo^(anivedya^eva kSetre setum (pravartayet / 2.157c/ utpanne svaamino bhogas tad.abhaave mahii.pateh // 2.158a/ phaala.aahatam api kSetram na (kuryaad yo na (kaarayet / 2.158c/ sa (pradaapyah kRSTa.phalam kSetram anyena (kaarayet //E [10. svaami.paala.vivaada.prakaraNam](p.261) 2.159a/ maaSaan aSTau tu mahiSii sasya.ghaatasya kaariNii / 2.159c/ (daNDaniiyaa tad.ardham tu gaus tad.ardham aja.avikam // 2.160a/ (bhakSayitvaa^upaviSTaanaam yathaa.uktaad dvi.guNo damah / 2.160c/ samam eSaam viviite^api khara.uSTram mahiSii.samam // 2.161a/ yaavat sasyam (vinazyet tu taavat (syaat kSetriNah phalam /(p.262) 2.161c/ gopas (taaDyaz ca gomii tu puurva.uktam daNDam (arhati // 2.162a/ pathi graama.viviita.ante kSetre doSo na (vidyate / 2.162c/ akaamatah kaama.caare cauravad daNDam (arhati // 2.163a/ mahaa.ukSa.utsRSTa.pazavah suutikaa.gantuka.aadayah /(p.263) 2.163c/ paalo yeSaam na te (mocyaa daiva.raaja.pariplutaah // 2.164a/ yathaa^arpitaan pazuun gopah saayam (pratyarpayet tathaa / 2.164c/ pramaada.mRta.naSTaamz ca (pradaapyah kRta.vetanah // 2.165a/ paala.doSa.vinaaze tu paale daNDo (vidhiiyate /(p.264) 2.165c/ ardha.trayodaza.paNah svaamino dravyam eva ca // 2.166a/ graamya.icchayaa go.pracaaro bhuumi.raaja.vazena vaa / 2.166c/ dvijas tRNa.edhah.puSpaaNi sarvatah sarvadaa (haret // 2.167a/ dhanuh.zatam pariiNaaho graame kSetra.antaram (bhavet / 2.167c/ dve zate kharvaTasya (syaan nagarasya catuh.zatam //E [11. asvaami.vikraya.prakaraNam](p.265) 2.168a/ svam (labheta^anya.vikriitam kretur doSo^aprakaazite / 2.168c/ hiinaad raho hiina.muulye velaa.hiine ca taskarah // 2.169a/ naSTa.apahRtam (aasaadya hartaaram (graahayen naram / 2.169c/ deza.kaala.atipattau ca (gRhiitvaa svayam (arpayet // 2.170a/ vikretur darzanaat^zuddhih svaamii dravyam nRpo damam /(p.170) 2.170c/ kretaa muulyam (avaapnoti tasmaad yas tasya vikrayii // 2.171a/ aagamena^upabhogena naSTam (bhaavyam ato^anyathaa / 2.171c/ paJca.bandho damas tasya raajJe tena^avibhaavite // 2.172a/ hRtam pranaSTam yo dravyam para.hastaad (avaapnuyaat /(p.267) 2.172c/ (anivedya nRpe (daNDyah sa tu SaN.Navatim paNaan // 2.173a/ zaulkikaih sthaana.paalair vaa naSTa.apahRtam aahRtam / 2.173c/ arvaak samvatsaraat svaamii (hareta parato nRpah // 2.174a/ paNaan ekazaphe (dadyaac caturah paJca maanuSe / 2.174c/ mahiSa.uSTra.gavaam dvau dvau paadam paadam aja.avike //E [12. datta.apradaanika.prakaraNam](p.268) 2.175a/ svam kuTumba.avirodhena (deyam daara.sutaad Rte / 2.175c/ na^anvaye sati sarvasvam yac ca^anyasmai pratizrutam // 2.176a/ pratigrahah prakaazah (syaat sthaavarasya vizeSatah /(p.269) 2.176c/ (deyam pratizrutam caiva (dattvaa na^(apaharet punah //E [13. kriita.anuzaya.prakaraNam](p.270) 2.177a/ daza.eka.paJca.sapta.aha.maasa.try.aha.ardha.maasikam / 2.177c/ biija.ayo.vaahya.ratna.strii.dohya.pumsaam pariikSaNam // 2.178a/ agnau suvarNam akSiiNam rajate dvi.palam zate /(p.271) 2.178c/ aSTau trapuNi siise ca taamre paJca daza^ayasi // 2.179a/ zate daza.palaa vRddhir aurNe kaarpaasa.sautrike / 2.179c/ madhye paJca.palaa vRddhih suukSme tu tri.palaa mataa // 2.180a/ kaarmike roma.baddhe ca trimzad.bhaagah kSayo matah / 2.180c/ na kSayo na ca vRddhiz ca kauzeye vaalkaleSu ca // 2.181a/ dezam kaalam ca bhogam ca (jJaatvaa naSTe bala.abalam /(p.272) 2.181c/ dravyaaNaam kuzalaa (bruuyur yat tad (daapyam asamzayam //E [14. abhyupetya.azuzruuSaa.prakaraNam] 2.182a/ balaad.daasii.kRtaz caurair vikriitaz ca^api (mucyate /(p.273) 2.182c/ svaami.praaNa.prado bhakta.tyaagaat tan niSkrayaad api // 2.183a/ pravrajyaa.avasito raajJo daasa aa.maraNa.antikam /(p.274) 2.183c/ varNaanaam aanulomyena daasyam na pratilomatah // 2.184a/ kRta.zilpo^api (nivaset kRta.kaalam guror gRhe /(p.275) 2.184c/ antevaasii guru.praapta.bhojanas tat.phala.pradah //E [15. samvid.vyatikrama.prakaraNam] 2.185a/ raajaa (kRtvaa pure sthaanam braahmaNaan (nyasya tatra tu / 2.185c/ traividyam vRttimad[?] (bruuyaat sva.dharmah (paalyataam iti // 2.186a/ nija.dharma.avirodhena yas tu samayiko (bhavet /(p.276) 2.186c/ so^api yatnena (samrakSyo dharmo raaja.kRtaz ca yah // 2.187a/ gaNa.dravyam (hared yas tu samvidam (laGghayec ca yah / 2.187c/ sarvasva.haraNam (kRtvaa tam raaSTraad (vipravaasayet // 2.188a/ (kartavyam vacanam sarvaih samuuha.hita.vaadinaam / 2.188c/ yas tatra vipariitah (syaat sa (daapyah prathamam damam // 2.189a/ samuuha.kaarya [?]aayaataan kRta.kaaryaan (visarjayet /(p.277) 2.189c/ sa daana.maana.satkaaraih (puujayitvaa mahii.patih // 2.190a/ samuuha.kaarya.prahito yal (labheta tad (arpayet / 2.190c/ ekaadaza.guNam (daapyo yady asau na^(arpayet svayam // 2.191a/ dharmajJaah zucayo^alubdhaa (bhaveyuh kaarya.cintakaah / 2.191c/ (kartavyam vacanam teSaam samuuha.hita.vaadinaam // 2.192a/ zreNi.naigama.paakhaNDa.gaNaanaam apy ayam vidhih / 2.192c/ bhedam ca^eSaam nRpo (rakSet puurva.vRttim ca (paalayet //E [16. vetanaa.daana.prakaraNam](p.278) 2.193a/ gRhiita.vetanah karma (tyajan dvi.guNam (aavahet / 2.193c/ agRhiite samam (daapyo bhRtyai (rakSya upaskarah // 2.194a/ (daapyas tu dazamam bhaagam vaaNijya.pazu.sasyatah / 2.194c/ (anizcitya bhRtim yas tu (kaarayet sa mahii.kSitaa // 2.195a/ dezam kaalam ca yo^(atiiyaal laabham (kuryaac ca yo^anyathaa / 2.195c/ tatra (syaat svaaminaz chando^adhikam (deyam kRte^adhike // 2.196a/ yo yaavat (kurute karma taavat tasya tu vetanam /(p.279) 2.196c/ ubhayor apy asaadhyam cet saadhye (kuryaad yathaa.zrutam // 2.197a/ araaja.daivikam naSTam bhaaNDam (daapyas tu vaahakah / 2.197c/ prasthaana.vighna.kRt^caiva (pradaapyo dvi.guNaam bhRtim // 2.198a/ prakraante saptamam bhaagam caturtham pathi (samtyajan / 2.198c/ bhRtim ardha.pathe sarvaam (pradaapyas tyaajako^api ca //E [17. dyuuta.samaahvaya.prakaraNam](p.280) 2.199a/ glahe zatika.vRddhes tu sabhikah paJcakam zatam / 2.199c/ (gRhNiiyaad dhuurta.kitavaad itaraad dazakam zatam // 2.200a/ sa samyak.paalito (dadyaad raajJe bhaagam yathaa.kRtam /(p.281) 2.200c/ jitam (udgraahayej jetre (dadyaat satyam vacah kSamii // 2.201a/ praapte nRpatinaa bhaage prasiddhe dhuurta.maNDale / 2.201c/ jitam sa.sabhike sthaane (daapayed anyathaa na tu // 2.202a/ draSTaaro vyavahaaraaNaam saakSiNaz ca ta eva hi / 2.202c/ raajJaa sa.cihnam (nirvaasyaah kuuTa.akSa.upadhi.devinah // 2.203a/ dyuutam eka.mukham (kaaryam taskara.jJaana.kaaraNaat /(p.282) 2.203c/ eSa eva vidhir (jJeyah praaNi.dyuute samaahvaye //E [18. vaak.paaruSya.prakaraNam] 2.204a/ satya.asatya.anyathaa.stotrair nyuuna.aGga.indriya.rogiNaam/(283) 2.204c/ kSepam (karoti ced (daNDyah paNaan ardha.trayodazaan // 2.205a/ abhigantaa^(asmi bhaginiim maataram vaa tava^iti ha / 2.205c/ (zapantam (daapayed raajaa paJca.vimzatikam damam // 2.206a/ ardho^adharmeSu dvi.guNah para.striiSu^uttameSu ca / 2.206c/ daNDa.praNayanam (kaaryam varNa.jaaty.uttara.adharaih // 2.207a/ praatilomya.apavaadeSu dvi.guNa.tri.guNaa damaah /(p.284) 2.207c/ varNaanaam aanulomyena tasmaad ardha.ardha.haanitah // 2.208a/ baahu.griivaa.netra.sakthi.vinaaze vaacike damah / 2.208c/ satyas tad.ardhikah paada.naasaa.karNa.kara.aadiSu // 2.209a/ azaktas tu (vadann evam (daNDaniiyah paNaan daza /(p.285) 2.209c/ tathaa zaktah pratibhuvam (daapyah kSemaaya tasya tu // 2.210a/ pataniiya.kRte kSepe daNDo madhyama.saahasah / 2.210c/ upapaataka.yukte tu (daapyah prathama.saahasam // 2.211a/ traividya.nRpa.devaanaam ksepa uttama.saahasah / 2.211c/ madhyamo jaati.puugaanaam prathamo graama.dezayoh //E [19. daNDa.paaruSya.prakaraNam](p.286) 2.212a/ asaakSika.hate cihnair yuktibhiz ca^aagamena ca /(p.287) 2.212c/ (draSTavyo vyavahaaras tu kuuTa.cihna.kRto bhayaat // 2.213a/ bhasma.paGka.rajah.sparze daNDo daza.paNah smRtah / 2.213c/ amedhya.paarSNi.niSThyuuta.sparzane dvi.guNas tatah // 2.214a/ sameSv evam para.striiSu dvi.guNas tu^uttameSu ca / 2.214c/ hiineSv ardha.damo moha.mada.aadibhir.adaNDanam // 2.215a/ vipra.piiDaa.karam (chedyam aGgam abraahmaNasya tu / 2.215c/ udguurNe prathamo daNDah samsparze tu tad.ardhikah // 2.216a/ udguurNe hasta.paade tu daza.vimzatikau damau /(p.288) 2.216c/ parasparam tu sarveSaam zastre madhyama.saahasah // 2.217a/ paada.keza.amzuka.kara.ulluJcaneSu paNaan daza / 2.217c/ piiDaa.karSa.amzuka.aaveSTa.paada.adhyaase zatam damah // 2.218a/ zoNitena vinaa duhkham (kurvan kaaSTha.aadibhir narah / 2.218c/ dvaatrimzatam paNaan (daNDyo dvi.guNam darzane^asRjah // 2.219a/ kara.paada.dato bhaGge chedane karNa.naasayoh /(p.289) 2.219c/ madhyo daNDo vraNa.udbhede mRta.kalpa.hate tathaa // 2.220a/ ceSTaa.bhojana.vaag.rodhe netra.aadi.pratibhedane / 2.220c/ kandharaa.baahu.sakthnaam ca bhaGge madhyama.saahasah // 2.221a/ ekam ghnataam bahuunaam ca yathaa.uktaad dvi.guNo damah / 2.221c/ kalaha.apahRtam (deyam daNDaz ca dvi.guNas tatah // 2.222a/ duhkham (utpaadayed yas tu sa samutthaanajam vyayam / 2.222c/ (daapyo daNDam ca yo yasmin kalahe samudaahRtah // 2.223a/ abhighaate tathaa chede bhede kuDya.avapaatane /(p.290) 2.223c/ paNaan (daapyah paJca daza vimzatim tad vyayam tathaa // 2.224a/ duhkha.utpaadi gRhe dravyam (kSipan praaNa.haram tathaa / 2.224c/ SoDaza.aadyah paNaan (daapyo dvitiiyo madhyamam damam // 2.225a/ duhkhe ca zoNita.utpaade zaakhaa.aGgac.chedane tathaa / 2.225c/ daNDah kSudra.pazuunaam tu dvi.paNa.prabhRtih kramaat // 2.226a/ liGgasya chedane mRtyau madhyamo muulyam eva ca / 2.226c/ mahaa.pazuunaam eteSu sthaaneSu dvi.guNo damah // 2.227a/ prarohi.zaakhinaam zaakhaa.skandha.sarva.vidaaraNe /(p.291) 2.227c/ upajiivya.drumaaNaam ca vimzater dvi.guNo damah // 2.228a/ caitya.zmazaana.siimaasu puNya.sthaane sura.aalaye / 2.228c/ jaata.drumaaNaam dvi.guNo damo vRkSe ca vizrute // 2.229a/ gulma.guccha.kSupa.lataa.prataana.oSadhi.viirudhaam / 2.229c/ puurva.smRtaad ardha.daNDah sthaaneSu^ukteSu kartane //E [20. saahasa.prakaraNam] 2.230a/ saamaanya.dravya.prasabha.haraNaat saahasam smRtam / 2.230c/ tan.muulyaad dvi.guNo daNDo nihnave tu catur.guNah //(p.292) 2.231a/ yah saahasam (kaarayati sa (daapyo dvi.guNam damam / 2.231c/ yaz ca.evam (uktvaa^aham daataa (kaarayet sa catur.guNam // 2.232a/ arghya.aakSepa.atikrama.kRd bhraatR.bhaaryaa.prahaarakah /(p.293) 2.232c/ samdiSTasya^apradaataa ca samudra.gRha.bheda.kRt // 2.233a/ saamanta.kulika.aadiinaam apakaarasya kaarakah / 2.233c/ paJcaazat.paNiko daNDa eSaam iti vinizcayah // 2.234a/ svacchanda.vidhava.aagaamii vikruSTe^anabhidhaavakah / 2.234c/ akaaraNe ca vikroSTaa caNDaalaz ca^uttamaan (spRzet // 2.235a/ zuudra.pravrajitaanaam ca daive pitrye ca bhojakah / 2.235c/ ayuktam zapatham (kurvann ayogyo yogya.karma.kRt // 2.236a/ vRSa.kSudra.pazuunaam ca pumstvasya pratighaata.kRt / 2.236c/ saadhaaraNasya^apalaapii daasii.garbha.vinaaza.kRt // 2.237a/ pitR.putra.svasR.bhaatR.dampaty.aacaarya.ziSyakaah / 2.237c/ eSaam apatita.anyonya.tyaagii ca zata.daNDa.bhaak // 2.238a/ vasaanas.triin paNaan (daNDyo nejakas tu para.amzukam /(p.294) 2.238c/ vikraya.avakraya.aadhaana.yaaciteSu paNaan daza // 2.239a/ pitaa.putra.virodhe tu saakSiNaam tri.paNo damah / 2.239c/ antare ca tayor yah (syaat tasya^apy aSTa.guNo damah // 2.240a/ tulaa.zaasana.maanaanaam kuuTa.kRn.naaNakasya ca / 2.240c/ ebhiz ca vyavahartaa yah sa (daapyo damam uttamam // 2.241a/ akuuTam kuuTakam (bruute kuuTam yaz ca^apy akuuTakam /(p.295) 2.241c/ sa naaNaka.pariikSii tu (daapya uttama.saahasam // 2.242a/ bhiSaG mithyaa^(aacaran (daNDyas tiryakSu prathamam damam / 2.242c/ maanuSe madhyamam raaja.puruSeSu^uttamam damam // 2.243a/ abandhyam yaz ca (badhnaati baddham yaz ca (pramuJcati / 2.243c/ apraapta.vyavahaaram ca sa (daapyo damam uttamam // 2.244a/ maanena tulayaa vaa^api yo^amzam aSTamakam (haret / 2.244c/ daNDam sa (daapyo dvi.zatam vRddhau haanau ca kalpitam // 2.245a/ bheSaja.sneha.lavaNa.gandha.dhaanya.guDa.aadiSu / 2.245c/ paNyeSu (prakSipan hiinam paNaan (daapyas tu SoDaza // 2.246a/ mRc.carma.maNi.suutra.ayah.kaaSTha.valkala.vaasasaam /(p.296) 2.246c/ ajaatau jaati.karaNe vikreya.aSTa.guNo damah // 2.247a/ samudga.parivartam ca saara.bhaaNDam ca kRtrimam / 2.247c/ aadhaanam vikrayam vaa^api (nayato daNDa.kalpanaa // 2.248a/ bhinne paNe ca paJcaazatpaNe tu zatam (ucyate / 2.248c/ dvi.paNe (dvizato daNDo muulya.vRddhau ca vRddhimaan // 2.249a/ (sambhuuya (kurvataam argham sambaadham kaaru.zilpinaam / 2.249c/ arghasya hraasam vRddhim vaa (jaanato dama uttamah // 2.250a/ (sambhuuya vaNijaam paNyam anargheNa^(uparundhataam /(p.297) 2.250c/ (vikriiNataam vaa vihito daNDa uttama.saahasah // 2.251a/ raajani (sthaapyate yo^arghah pratyaham tena vikrayah / 2.251c/ krayo vaa nihsravas tasmaad vaNijaam laabha.kRt smRtah // 2.252a/ sva.deza.paNye tu zatam vaNig (gRhNiita paJcakam / 2.252c/ dazakam paaradezye tu yah sadyah kraya.vikrayii // 2.253a/ paNyasya^upari (samsthaapya vyayam paNya.samudbhavam / 2.253c/ argho^anugraha.kRt (kaaryah kretur vikretur eva ca //E [21. vikriiya.asampradaana.prakaraNam](p.298) 2.254a/ gRhiita.muulyam yah paNyam kretur na^eva (prayacchati / 2.254c/ sa.udayam tasya (daapyo^asau dig.laabham vaa dig.aagate // 2.255a/ vikriitam api vikreyam puurva.kretary (agRhNati /(p.299) 2.255c/ haaniz cet kretR.doSeNa kretur eva hi saa (bhavet // 2.256a/ raaja.daiva.upaghaatena paNye doSam upaagate / 2.256c/ haanir vikretur eva^asau yaacitasya^(aprayacchatah // 2.257a/ anya.haste ca (vikriiya duSTam vaa^aduSTavad yadi / 2.257c/ (vikriiNiite damas tatra muulyaat tu dvi.guNo (bhavet // 2.258a/ kSayam vRddhim ca vaNijaa paNyaanaam (avijaanataa / 2.258c/ (kriitvaa na^anuzayah (kaaryah (kurvan SaD.bhaaga.daNDa.bhaak //E [22 sambhuuya.samutthaana.prakaraNam](p.300) 2.259a/ samavaayena vaNijaam laabha.artham karma (kurvataam / 2.259c/ laabha.alaabhau yathaa.dravyam yathaa vaa samvidaa kRtau // 2.260a/ pratiSiddham anaadiSTam pramaadaad yac ca naazitam / 2.260c/ sa tad (dadyaad viplavaac ca rakSitaad dazama.amza.bhaak // 2.261a/ argha.prakSepaNaad vimzam bhaagam zulkam nRpo (haret /(p.301) 2.261c/ vyaasiddham raaja.yogyam ca vikriitam raaja.gaami tat // 2.262a/ mithyaa (vadan pariimaaNam zulka.sthaanaad (apaasaran / 2.262c/ (daapyas tv aSTa.guNam yaz ca sa.vyaaja.kraya.vikrayii // 2.263a/ tarikah sthalajam zulkam (gRhNan (daapyah paNaan daza / 2.263c/ braahmaNa.praativezyaanaam etad eva animantraNe // 2.264a/ deza.antara.gate prete dravyam daayaada.baandhavaah /(p.302) 2.264c/ jJaatayo vaa (hareyus tad.aagataas tair vinaa nRpah // 2.265a/ jihmam (tyajeyur nirlaabham azakto^anyena (kaarayet / 2.265c/ anena vidhir (aakhyaata Rtvik.karSaka.karmiNaam //E [23 steya.prakaraNam](p.303) 2.266a/ graahakair (gRhyate cauro loptreNa^atha padena vaa / 2.266c/ puurva.karma.aparaadhii ca tathaa ca^azuddha.vaasakah // 2.267a/ anye^api zaGkayaa (graahyaa jaati.naama.aadi.nihnavaih /(p.304) 2.267c/ dyuuta.strii.paana.saktaaz ca zuSka.bhinna.mukha.svaraah // 2.268a/ para.dravya.gRhaaNaam ca pRcchakaa guuDha.caariNah / 2.268c/ niraayaa vyayavantaz ca vinaSTa.dravya.vikrayaah // 2.269a/ gRhiitah zaGkayaa caurye na^aatmaanam ced (vizodhayet / 2.269c/ (daapayitvaa hRtam dravyam caura.daNDena (daNDayet // 2.270a/ cauram (pradaapya^apahRtam (ghaatayed vividhair vadhaih /(p.305) 2.270c/ sa.cihnam braahmaNam (kRtvaa sva.raaSTraad (vipravaasayet // 2.271a/ ghaatite^apahRte doSo graama.bhartur anirgate / 2.271c/ viviita.bhartus tu pathi caura.uddhartur aviitake // 2.272a/ sva.siimni (dadyaad graamas tu padam vaa yatra (gacchati /(p.306) 2.272c/ paJca.graamii bahih krozaad daza.graamy atha vaa punah // 2.273a/ bandi.graahaaMs tathaa vaaji.kuJjaraaNaam ca haariNah / 2.273c/ (prasahya.ghaatinaz caiva zuulaan (aaropayen naraan // 2.274a/ utkSepaka.granthi.bhedau kara.samdamza.hiinakau / 2.274c/ kaaryau dvitiiya.aparaadhe kara.paada.eka.hiinakau // 2.275a/ kSudra.madhya.mahaa.dravya.haraNe saarato damah /(p.307) 2.275c/ deza.kaala.vayah.zakti (samcintyam daNDa.karmaNi // 2.276a/ bhakta.avakaaza.agny.udaka.mantra.upakaraNa.vyayaan /(p.308) 2.276c/ (dattvaa caurasya vaa hantur (jaanato dama uttamah // 2.277a/ zastra.avapaate garbhasya paatane ca^uttamo damah / 2.277c/ uttamo vaa^adhamo vaa^api puruSa.strii.pramaapaNe // 2.278a/ vipraduSTaam striyam caiva puruSa.ghniim agarbhiNiim /(p.309) 2.278c/ setu.bheda.kariim ca^apsu zilaam (baddhvaa (pravezayet // 2.279a/ viSa.agnidaam pati.guru.nija.apatya.pramaapaNiim / 2.279c/ vikarNa.kara.naasa.oSThiim (kRtvaa gobhih (pramaapayet // 2.280a/ avijJaata.hatasya^aazu kalaham suta.baandhavaah / 2.280c/ (praSTavyaa yoSitaz ca^asya para.pumsi rataah pRthak // 2.281a/ strii.dravya.vRtti.kaamo vaa kena vaa^ayam gatah saha / 2.281c/ mRtyu.deza.samaasannam (pRcched vaa^api janam zanaih // 2.282a/ kSetra.vezma.vana.graama.viviita.khala.daahakaah /(p.310) 2.282c/ raaja.patny.abhigaamii ca (dagdhavyaas tu kaTa.agninaa //E [24 strii.samgrahaNa.prakaraNam] 2.283a/ pumaan samgrahaNe (graahyah kezaa.kezi para.striyaa / 2.283c/ sadyo vaa kaamajaiz cihnaih pratipattau dvayos tathaa // 2.284a/ niivii.stana.praavaraNa.sakthi.keza.avamarzanam / 2.284c/ adeza.kaala.sambhaaSam saha.eka.aasanam eva ca // 2.285a/ strii niSedhe zatam (dadyaad dvi.zatam tu damam pumaan /(p.311) 2.285c/ pratiSedhe tayor daNDo yathaa samgrahaNe tathaa // 2.286a/ sajaataav uttamo daNDa aanulomye tu madhyamah / 2.286c/ praatilomye vadhah pumso naaryaah karNa.aadi.kartanam // 2.287a/ alamkRtaam (haran kanyaam uttamam hy anyathaa^adhamam /(p.312) 2.287c/ daNDam (dadyaat savarNaasu praatilomye vadhah smRtah // 2.288a/ sa.kaamaasv anulomaasu na doSas tv anyathaa damah / 2.288c/ duuSaNe tu karac.cheda uttamaayaam vadhas tathaa // 2.289a/ zatam strii.duuSaNe (dadyaad dve tu mithyaa.abhizamsane /(p.313) 2.289c/ pazuun (gacchan zatam (daapyo hiinaam striim gaam ca madhyamam // 2.290a/ avaruddhaasu daasiisu bhujiSyaasu tathaiva ca / 2.290c/ gamyaasv api pumaan (daapyah paJcaazat paNikam damam // 2.291a/ (prasahya daasy.abhigame daNDo daza.paNah smRtah /(p.315) 2.291c/ bahuunaam yady akaamaa^asau caturvimzatikah pRthak // 2.292a/ gRhiita.vetanaa vezyaa na^(icchantii dvi.guNam (vahet / 2.292c/ agRhiite samam (daapyah pumaan apy evam eva hi // 2.293a/ ayonau (gacchato yoSaam puruSam vaa^(abhimehatah /(p.316) 2.293c/ caturvimzatiko daNDas tathaa pravrajitaa.game // 2.294a/ antyaa.abhigamane tv (aGkyah[aGkya?] kubandhena (pravaasayet / 2.294c/ zuudras tathaa^antya eva (syaad antyasya^aaryaa.game vadhah //E [25 prakiirNaka.prakaraNam] 2.295a/ uunam vaa^abhyadhikam vaa^api (likhed yo raaja.zaasanam /(p.317) 2.295c/ paaradaarika.cauram vaa (muJcato daNDa uttamah // 2.296a/ abhakSyeNa dvijam (duuSyo[duuSya?] (daNDya uttama.saahasam / 2.296c/ madhyamam kSatriyam vaizyam prathamam zuudram ardhikam // 2.297a/ kuuTa.svarNa.vyavahaarii vimaamsasya ca vikrayii / 2.297c/ try.aGga.hiinas tu (kartavyo (daapyaz ca^uttama.saahasam // 2.298a/ catuSpaada.kRto doSo na^(apehi^iti (prajalpatah /(p.318) 2.298c/ kaaSTha.loSTa.iSu.paaSaaNa.baahu.yugya.kRtas tathaa // 2.299a/ chinna.nasyena yaanena tathaa bhagna.yuga.aadinaa / 2.299c/ pazcaac caiva^(apasarataa himsane svaamy adoSa.bhaak // 2.300a/ zakto^apy (amokSayan svaamii damSTriNaam zRGgiNaam tathaa / 2.300c/ prathamam saahasam (dadyaad vikruSTe dvi.guNam tathaa // 2.301a/ jaaram caura^ity (abhivadan (daapyah paJca.zatam damam /(p.319) 2.301c/ (upajiivya dhanam (muJcaMs tad eva^aSTa.guNii.kRtam // 2.302a/ raajJo^aniSTa.pravaktaaram tasya^eva^aakroza.kaariNam / 2.302c/ tan.mantrasya ca bhettaaram (chittvaa jihvaam (pravaasayet // 2.303a/ mRta.aGga.lagna.vikretur guros taaDayitus tathaa / 2.303c/ raaja.yaana.aasana.aaroDhur daNDa uttama.saahasah // 2.304a/ dvi.netra.bhedino raaja.dviSTa.aadeza.kRtas tathaa / 2.304c/ vipratvena ca zuudrasya (jiivato^aSTa.zato damah // 2.305a/ durdRSTaaMs tu punar (dRSTvaa vyavahaaraan nRpeNa tu /(p.320) 2.305c/ sabhyaah sajayino (daNDyaa vivaadaad dvi.guNam damam // 2.306a/ yo (manyeta^ajito^(asmi^iti nyaayena^api paraajitah / 2.306c/ tam (aayaantam punar (jitvaa (daapayed dvi.guNam damam // 2.307a/ raajJaa^anyaayena yo daNDo gRhiito varuNaaya tam /(p.321) 2.307c/ (nivedya (dadyaad viprebhyah svayam trimzad.guNii.kRtam //E [End of the vyavahaara.adhyaaya] [III. praayazcitta.adhyaayah](p.322) [1. aazauca.prakaraNam] 3.1a/ uuna.dvi.varSam (nikhanen na (kuryaad udakam tatah / 3.1c/ aa.zmazaanaad (anuvrajya itaro jJaatibhir vRtah // 3.2a/ yama.suuktam tathaa gaathaa (japadbhir laukika.agninaa / 3.2c/ sa (dagdhavya upetaz ced aahita.agny.aavRta.arthavat // 3.3a/ saptamaad dazamaad vaa^api jJaatayo^(abhyupayanty apah /(p.324) 3.3c/ apa nah (zozucad agham anena pitR.diG.mukhaah // 3.4a/ evam maataamaha.aacaarya.pretaanaam udaka.kriyaa /(p.325) 3.4c/ kaama.udakam sakhi.prattaa.svasriiya.zvazura.Rtvijaam // 3.5a/ sakRt (prasiJcanty udakam naama.gotreNa vaag.yataah / 3.5c/ na brahma.caariNah (kuryur udakam patitaas tathaa // 3.6a/ paakhaNDy.anaazritaah stenaa bhartRghnyah kaamaga.aadikaah /(p.326) 3.6c/ suraapya aatma.tyaaginyo na^aazauca.udaka.bhaajanaah // 3.7a/ kRta.udakaan samuttiirNaan mRdu.zaadvala.samsthitaan /(p.329) 3.7c/ snaataan (apavadeyus taan itihaasaih puraatanaih // 3.8a/ maanuSye kadalii.stambha.nihsaare saara.maargaNam / 3.8c/ (karoti yah sa sammuuDho jala.budbuda.samnibhe // 3.9a/ paJcadhaa sambhRtah kaayo yadi paJcatvam aagatah / 3.9c/ karmabhih sva.zariira.utthais tatra kaa paridevanaa // 3.10a/ gantrii vasumatii naazam udadhir daivataani ca / 3.10c/ phena.prakhyah katham naazam martya.loko na (yaasyati // 3.11a/ zleSma.azru baandhavair muktam preto (bhuGkte yato^avazah /(p.330) 3.11c/ ato na (roditavyam hi kriyaah kaaryaah sva.zaktitah // 3.12a/ iti (samzrutya (gaccheyur gRham baala.purahsaraah / 3.12c/ (vidazya nimba.patraaNi niyataa dvaari vezmanah // 3.13a/ (aacamya^agny.aadi salilam gomayam gaura.sarSapaan / 3.13c/ (pravizeyuh (samaalabhya (kRtvaa^azmani padam zanaih // 3.14a/ pravezana.aadikam karma preta.samsparzinaam api / 3.14c/ (icchataam tat.kSaNaat^zuddhih pareSaam snaana.samyamaan // 3.15a/ aacaarya.pitR.upaadhyaayaan (nirhRtya^api vratii vratii /(p.331) 3.15c/ samkaTa.annam ca na^(azniiyaan na ca taih saha (samvaset // 3.16a/ kriita.labdha.azanaa bhuumau (svapeyus te pRthak kSitau / 3.16c/ piNDa.yajJa.aavRtaa (deyam pretaaya^annam dina.trayam // 3.17a/ jalam eka.aham aakaaze (sthaapyam kSiiram ca mRn.maye /(p.332) 3.17c/ vaitaana.aupaasanaah (kaaryaah kriyaaz ca zruti.codanaat //(p.333) 3.18a/ tri.raatram daza.raatram vaa zaavam aazaucam (iSyate /(p.334) 3.18c/ uuna.dvi.varSa ubhayoh suutakam maatur eva hi // 3.19a/ pitros tu suutakam maatus tad asRg.darzanaad dhruvam /(p.336) 3.19c/ tad ahar na (praduSyeta puurveSaam janma.kaaraNaat // 3.20a/ antaraa janma.maraNe zeSa.ahobhir (vizudhyati /(p.337) 3.20c/ garbha.sraave maasa.tulyaa nizaah zuddhes tu kaaraNam //(p.338) 3.21a/ hataanaam nRpa.go.viprair anvakSam ca^aatma.ghaatinaam /(p.341) 3.21c/ proSite kaala.zeSah (syaat puurNe (dattvaa^udakam zucih // 3.22a/ kSatrasya dvaadaza.ahaani vizah paJca.daza^eva tu /(p.343) 3.22c/ trimzad.dinaani zuudrasya tad.ardham nyaaya.vartinah // 3.23a/ aa.danta.janmanah sadya aa.cuuDaan naizikii smRtaa /(p.344) 3.23c/ tri.raatram aa.vrata.aadezaad daza.raatram atah param // 3.24a/ ahas tv adatta.kanyaasu baaleSu ca vizodhanam /(p.345) 3.24c/ gurv.antevaasy.anuucaanam aatula.zrotriyeSu ca //(p.346) 3.25a/ anauraseSu putreSu bhaaryaasv anya.gataasu ca /(p.347) 3.25c/ nivaasa.raajani prete tad ahah zuddhi.kaaraNam // 3.26a/ braahmaNena^(anugantavyo na zuudro na dvijah kvacit /(p.348) 3.26c/ (anugamya^ambhasi (snaatvaa (spRSTvaa^agnim ghRta.bhuk zucih // 3.27a/ mahii.patiinaam na^aazaucam hataanaam vidyutaa tathaa / 3.27c/ go.braahmaNa.artham samgraame yasya ca^(icchati bhuumipah // 3.28a/ Rtvijaam diikSitaanaam ca yajJiyam karma (kurvataam /(p.349) 3.28c/ satri.vrati.brahmacaari.daatR.brahmavidaam tathaa // 3.29a/ daane vivaahe yajJe ca samgraame deza.viplave / 3.29c/ aapady^api hi kaSTaayaam sadyah zaucam (vidhiiyate // 3.30a/ udakyaa^azucibhih (snaayaat samspRSTas tair (upaspRzet /(p.351) 3.30c/ ab.liGgaani (japec caiva gaayatriim manasaa sakRt // 3.31a/ kaalo^agnih karma mRd vaayur mano jJaanam tapo jalam /(p.354) 3.31c/ pazcaat taapo niraahaarah sarve^amii zuddhi.hetavah // 3.32a/ akaarya.kaariNaam daanam vego nadyaaz ca zuddhi.kRt / 3.32c/ (zodhyasya mRc ca toyam ca samnyaaso vai dvijanmanaam // 3.33a/ tapo vedavidaam kSaantir viduSaam varSmaNo jalam /(p.355) 3.33c/ japah pracchanna.paanaanaam manasah satyam (ucyate // 3.34a/ bhuuta.aatmanas tapo.vidye buddher jJaanam vizodhanam / 3.34c/ kSetrajJasya^iizvara.jJaanaad vizuddhih paramaa mataa //E [2. aapad.dharma.prakaraNam](p.356) 3.35a/ kSaatreNa karmaNaa (jiived vizaam vaa^apy aapadi dvijah / 3.35c/ (nistiirya taam atha^aatmaanam (paavayitvaa (nyaset pathi // 3.36a/ phala.upala.kSauma.soma.manuSya.apuupa.viirudhah /(p.357) 3.36c/ tila.odana.rasa.kSaaraan dadhi kSiiram ghRtam jalam // 3.37a/ zastra.aasava.madhu.ucchiSTam madhu laakSaa ca barhiSah / 3.37c/ mRc.carma.puSpa.kutapa.keza.takra.viSa.kSitih // 3.38a/ kauzeya.niila.lavaNa.maamsa.ekazapha.siisakaan / 3.38c/ zaka.aardra.oSadhi.piNyaaka.pazu.gandhaaMs tathaiva ca // 3.39a/ vaizya.vRttyaa^api (jiivan no (vikriiNiita kadaacana /(p.358) 3.39c/ dharma.artham vikrayam (neyaas tilaa dhaanyena tat.samaah // 3.40a/ laakSaa.lavaNa.maamsaani (pataniiyaani vikraye / 3.40c/ paayo dadhi ca madyam ca hiina.varNa.karaaNi tu // 3.41a/ aapad.gatah (sampragRhNan (bhuJjaano vaa yatas tatah / 3.41c/ na (lipyeta^enasaa vipro jvalana.arka.samo hi sah // 3.42a/ kRSih zilpam bhRtir vidyaa kusiidam zakaTam girih /(p.359) 3.42c/ sevaa^anuupam nRpo bhaikSam aapattau jiivanaani tu // 3.43a/ bubhukSitas tryaham (sthitvaa dhaanyam abraahmaNaad (haret / 3.43c/ (pratigRhya tad (aakhyeyam abhiyuktena dharmatah // 3.44a/ tasya vRttam kulam ziilam zrutam adhyayanam tapah / 3.44c/ (jJaatvaa raajaa kuTumbam ca dharmyaam vRttim (prakalpayet // [3. vaanaprastha.dharma.prakaraNam](p.360) 3.45a/ suta.vinyasta.patniikas tayaa vaa^anugato vanam / 3.45c/ vaanaprastho brahma.caarii sa.agnih sa.upaasano (vrajet // 3.46a/ aphaala.kRStena^agniimz ca pitRRn deva.atithiin api /(p.361) 3.46c/ bhRtyaamz ca (tarpayet zmazru.jaTaa.loma.bhRd aatmavaan // 3.47a/ ahno maasasya SaNNaam vaa tathaa samvatsarasya vaa /(p.362) 3.47c/ arthasya samcayam (kuryaat kRtam aazvayuje (tyajet // 3.48a/ daantas triSavaNa.snaayii nivRttaz ca pratigrahaat / 3.48c/ svaadhyaayavaan daana.ziilah sarva.sattva.hite ratah // 3.49a/ danta.uluukhalikah kaala.pakva.aazii vaa^azma.kuTTakah / 3.49c/ zrautram smaartam phala.snehaih karma kuryaat tathaa kriyaah // 3.50a/ caandraayaNair (nayet kaalam kRcchrair vaa (vartayet sadaa / 3.50c/ pakSe gate vaa^apy (azniiyaan maase vaa^ahani vaa gate // 3.51a/ (svapyaad bhuumau zucii raatrau divaa samprapadair (nayet /(p.363) 3.51c/ sthaana.aasana.vihaarair vaa yoga.abhyaasena vaa tathaa // 3.52a/ griiSme paJca.agni.madhyastho varSaasu sthaNDile.zayah / 3.52c/ aardra.vaasaas tu hemante zaktyaa vaa^api tapaz (caret // 3.53a/ yah kaNTakair (vitudati candanair yaz ca (limpati / 3.53c/ akruddho^aparituSTaz ca samastasya ca tasya ca // 3.54a/ agniin vaa^apy aatmasaat.(kRtvaa vRkSa.aavaaso mita.azanah / 3.54c/ vaanaprastha.gRheSv eva yaatraa.artham bhaikSam (aacaret // 3.55a/ graamaad (aahRtya vaa graasaan aSTau (bhuJjiita vaag.yatah /(p.364) 3.55c/ vaayu.bhakSah praag.udiiciim (gacched vaa^aa.varSma.samkSayaat //E [4 yati.dharma.prakaraNam](p.365) 3.56a/ vanaad gRhaad vaa (kRtvaa iSTim saarvavedasa.dakSiNaam / 3.56c/ praajaapatyaam tad.ante taan agniin (aaropya ca^aatmani // 3.57a/ adhiita.vedo japa.kRt putravaan annado agnimaan / 3.57c/ zaktyaa ca yajJa.kRn mokSe manah (kuryaat tu na^anyathaa // 3.58a/ sarva.bhuuta.hitah zaantas tri.daNDii sa.kamaNDaluh /(p.366) 3.58c/ eka.aaraamah (parivrajya bhikSaa.arthii graamam (aazrayet // 3.59a/ apramattaz (cared bhaikSam saaya.ahne^anabhilakSitah /(p.367) 3.59c/ rahite bhikSukair graame yaatraa.maatram alolupah // 3.60a/ yati.paatraaNi mRd.veNu.daarv.alaabu.mayaani ca / 3.60c/ salilam zuddhir eteSaam go.vaalaiz ca avagharSaNam // 3.61a/ (samnirudhya^indriya.graamam raaga.dveSau (prahaaya ca /(p.368) 3.61c/ bhayam (hitvaa ca bhuutaanaam amRtii.(bhavati dvijah // 3.62a/ kartavyaa^aazaya.zuddhis tu bhikSukeNa vizeSatah / 3.62c/ jJaana.utpatti.nimittatvaat svaatantrya.karaNaaya ca // 3.63a/ avekSyaa garbha.vaasaaz ca karmajaa gatayas tathaa / 3.63c/ aadhayo vyaadhayah klezaa jaraa ruupa.viparyayah // 3.64a/ bhavo jaati.sahasreSu priya.apriya.viparyayah / 3.64c/ dhyaana.yogena (sampazyet suukSma aatmaa^aatmani sthitah //(p.369) 3.65a/ na^aazramah kaaraNam dharme (kriyamaaNo (bhaved hi sah / 3.65c/ ato yad aatmano^apathyam pareSaam na tad (aacaret // 3.66a/ satyam asteyam akrodho hriih zaucam dhiir dhRtir damah / 3.66c/ samyata.indriyataa vidyaa dharmah sarva udaahRtah // 3.67a/ (nihsaranti yathaa loha.piNDaat taptaat sphuliGgakaah / 3.67c/ sakaazaad aatmanas tadvad aatmaanah (prabhavanti hi // 3.68a/ tatra^aatmaa hi svayam kimcit karma kimcit svabhaavatah /(p.370) 3.68c/ (karoti kimcid abhyaasaad dharma.adharma.ubhaya.aatmakam // 3.69a/ nimittam akSarah kartaa boddhaa guNii vazii / 3.69c/ ajah zariira.grahaNaat sa jaata iti (kiirtyate // 3.70a/ sarga.aadau sa yathaa.aakaazam vaayum jyotir jalam mahiim /(p.371) 3.70c/ (sRjaty eka.uttara.guNaaMs tathaa^(aadatte (bhavann api // 3.71a/ aahutyaa^(aapyaayate suuryah suuryaad vRSTir atha^oSadhih / 3.71c/ tad annam rasa.ruupeNa zukratvam (adhigacchati // 3.72a/ strii.pumsayos tu samyoge vizuddhe zukra.zoNite / 3.72c/ paJca.dhaatuun svayam SaSTha (aadatte yugapat prabhuh // 3.73a/ indriyaaNi manah praaNo jJaanam aayuh sukham dhRtih /(p.372) 3.73c/ dhaaraNaa preraNam duhkham icchaa^ahamkaara eva ca // 3.74a/ prayatna aakRtir varNah svara.dveSau bhava.abhavau / 3.74c/ tasya^etad aatmajam sarvam anaader aadim (icchatah // 3.75a/ prathame maasi samkleda.bhuuto dhaatu.vimuurcchitah / 3.75c/ maasy arbudam dvitiiye tu tRtiiye^aGga.indriyair yutah // 3.76a/ aakaazaal laaghavam saukSmyam zabdam zrotram bala.aadikam / 3.76c/ vaayoz ca sparzanam ceSTaam vyuuhanam raukSyam eva ca // 3.77a/ pittaat tu darzanam paktim auSNyam ruupam prakaazitaam / 3.77c/ rasaat tu rasanam zaityam sneham kledam samaardavam // 3.78a/ bhuumer gandham tathaa ghraaNam gauravam muurtim eva ca / 3.78c/ aatmaa (gRhNaaty ajah sarvam tRtiiye (spandate tatah // 3.79a/ dauhRdasya^apradaanena garbho doSam (avaapnuyaat /(p.373) 3.79c/ vairuupyam maraNam vaa^api tasmaat kaaryam priyam striyaah // 3.80a/ sthairyam caturthe tv aGgaanaam paJcame zoNita.udbhavah / 3.80c/ SaSThe balasya varNasya nakha.romNaam ca sambhavah // 3.81a/ manaz.caitanya.yukto^asau naaDii.snaayu.ziraa.yutah / 3.81c/ saptame ca^aSTame caiva tvaG.maamsa.smRtimaan api // 3.82a/ punar dhaatriim punar gharmam ojas tasya (pradhaavati /(p.374) 3.82c/ aSTame maasy ato garbho jaatah praaNair (viyujyate // 3.83a/ navame dazame vaa^api prabalaih suuti.maarutaih / 3.83c/ (nihsaaryate baaNa iva yantrac.chidreNa sa.jvarah // 3.84a/ tasya SoDhaa zariiraaNi zaT tvaco (dhaarayanti ca / 3.84c/ saD.aGgaani tathaa^asthnaam ca saha SaSTyaa zata.trayam // 3.85a/ sthaalaih saha catuh.SaSTir dantaa vai vimzatir nakhaah /(p.375) 3.85c/ paaNi.paada.zalaakaaz ca teSaam sthaana.catuSTayam // 3.86a/ SaSTy.aGguliinaam dve paarSNyor gulpheSu ca catuSTayam / 3.86c/ catvaary.aratnika.asthiini jaGghayos taavad eva tu // 3.87a/ dve dve jaanu.kapola.uuru.phalaka.amsa.samudbhave / 3.87c/ akSa.taaluuSake zroNii.phalake ca (vinirdizet // 3.88a/ bhaga.asthy ekam tathaa pRSThe catvaarimzac ca paJca ca / 3.88c/ griivaa pancadaza.asthih (syaaj jatrv ekaikam tathaa hanuh // 3.89a/ tan.muule dve lalaaTa.akSi.gaNDe naasaa ghana.asthikaa / 3.89c/ paarzvakaah sthaalakaih saardham arbudaiz ca dvi.saptatih // 3.90a/ dvau zaGkhakau kapaalaani catvaari zirasas tathaa /(p.376) 3.90c/ urah sapta.daza.asthiini puruSasya^asthi.samgrahah // 3.91a/ gandha.ruupa.rasa.sparza.zabdaaz ca viSayaah smRtaah / 3.91c/ naasikaa locane jihvaa tvak zrotram ca indriyaaNi ca // 3.92a/ hastau paayur upastham ca jihvaa paadau ca paJca vai / 3.92c/ karma.indriyaaNi (jaaniiyaan manaz caiva^ubhaya.aatmakam // 3.93a/ naabhir ojo gudam zukram zoNitam zaGkhakau tathaa / 3.93c/ muurdha.amsa.kaNTha.hRdayam praaNasya^aayatanaani tu // 3.94a/ vapaa vasaa^avahananam naabhih kloma yakRt plihaa /(p.377) 3.94c/ kSudra.antram vRkkakau bastih puriiSa.aadhaanam eva ca / 3.95a/ aama.aazayo^atha hRdayam sthuula.antram guda eva ca / 3.95c/ udaram ca gudau koSThyau vistaaro^ayam udaahRtah // 3.96a/ kaniinike ca^akSi.kuuTe zaSkulii karNa.patrakau / 3.96c/ karNau zaGkhau bhruvau danta.veSTaav oSThau kakundare // 3.97a/ vaGkSaNau vRSaNau vRkkau zleSma.samghaatajau stanau / 3.97c/ upajihvaa.sphijau baahuu jaGgha.uuruSu ca piNDikaa // 3.98a/ taalu.udaram basti.ziirSam cibuke gala.zuNDike / 3.98c/ avaTaz caivam etaani sthaanaany atra zariirake // 3.99a/ akSi.karNa.catuSkam ca pad.hasta.hRdayaani ca / 3.99c/ nava chidraaNi taany eva praaNasya^aayatanaani tu // 3.100a/ ziraah zataani sapta^eva nava snaayu.zataani ca /(p.378) 3.100c/ dhamaniinaam zate dve tu paJca pezii.zataani ca // 3.101a/ ekona.trimzal.lakSaaNi tathaa nava zataani ca / 3.101c/ SaT.paJcaazac ca (jaaniita ziraa dhamani.samjJitaah // 3.102a/ trayo lakSaas tu (vijJeyaah zmazru.kezaah zariiriNaam / 3.102c/ sapta.uttaram marma.zatam dve ca samdhi.zate tathaa // 3.103a/ romNaam koTyas tu paJcaazac catasrah koTya eva ca / 3.103c/ sapta.SaSTis tathaa lakSaah sa.ardhaah sveda.ayanaih saha // 3.104a/ vaayaviiyair (vigaNyante vibhaktaah parama.aNavah / 3.104c/ yady apy eko^(anuvetty eSaam bhaavanaam caiva samsthitim // 3.105a/ rasasya nava (vijJeyaa jalasya^aJjalayo daza /(p.379) 3.105c/ sapta^eva tu puriiSasya raktasya^aSTau prakiirtitaah // 3.106a/ SaT zleSmaa paJca pittam tu catvaaro muutram eva ca / 3.106c/ vasaa trayo dvau tu medo majjaa^ekaa^uurdhvam[ardham?] tu mastake// 3.107a/ zleSma.ojasas taavad eva retasas taavad eva tu / 3.107c/ ity etad asthiram varSma yasya mokSaaya kRty asau // 3.108a/ dvaasaptati.sahasraaNi hRdayaad abhinihsRtaah / 3.108c/ hita.ahitaa naama naaDyas taasaam madhye zazi.prabham // 3.109a/ maNDalam tasya madhyastha aatmaa diipa iva^acalah /(p.380) 3.109c/ sa (jJeyas tam (viditvaa^iha punar (aajaayate na tu // 3.110a/ (jJeyam ca^aaraNyakam aham yad aadityaad (avaaptavaan / 3.110c/ yoga.zaastram ca mat.proktam (jJeyam yogam (abhiipsataa // 3.111a/ ananya.viSayam (kRtvaa mano.buddhi.smRti.indriyam / 3.111c/ (dhyeya aatmaa sthito yo^asau hRdaye diipavat prabhuh // 3.112a/ yathaa.vidhaanena (paThan saama.gaayam avicyutam / 3.112c/ sa.avadhaanas tad abhyaasaat param brahma^(adhigacchati // 3.113a/ apara.antakam (ullopyam madrakam prakariim tathaa /(p.381) 3.113c/ auveNakam saro.bindum uttaram giitakaani ca // 3.114a/ Rg.gaathaa paaNikaa dakSa.vihitaa brahma.giitikaa / 3.114c/ (geyam etat tad.abhyaasa.karaNaan mokSa.samjJitam // 3.115a/ viiNaa.vaadana.tattvajJah zruti.jaati.vizaaradah / 3.115c/ taalajJaz ca^aprayaasena mokSa.maargam (niyacchati // 3.116a/ giitajJo yadi yogena na^(aapnoti paramam padam / 3.116c/ rudrasya^anucaro (bhuutvaa tena^eva saha (modate // 3.117a/ anaadir aatmaa kathitas tasya^aadis tu zariirakam /(p.382) 3.117c/ aatmanas tu jagat sarvam jagataz ca^aatma.sambhavah // 3.118a/ katham etad (vimuhyaamah sa.deva.asura.maanavam / 3.118c/ jagad.udbhuutam aatmaa ca katham tasmin (vadasva nah // 3.119a/ moha.jaalam (apaasya^iha puruSo (dRzyate hi yah / 3.119c/ sahasra.kara.pan.netrah suurya.varcaah sahasrakah // 3.120a/ sa aatmaa caiva yajJaz ca vizva.ruupah prajaapatih / 3.120c/ viraajah so^anna.ruupeNa yajJatvam (upagacchati // 3.121a/ yo dravya.devataa.tyaaga.sambhuuto rasa uttamah /(p.383) 3.121c/ devaan (samtarpya sa raso yajamaanam phalena ca // 3.122a/ (samyojya vaayunaa somam (niiyate razmibhis tatah / 3.122c/ Rg.yajuh saama.vihitam sauram dhaama^(upaniiyate // 3.123a/ kha.maNDalaad asau suuryah (sRjaty amRtam uttamam / 3.123c/ yaj janma sarva.bhuutaanaam azana.anazana.aatmanaam // 3.124a/ tasmaad annaat punar yajJah punar annam punah kratuh / 3.124c/ evam etad anaady.antam cakram (samparivartate // 3.125a/ anaadir aatmaa sambhuutir (vidyate na^antar.aatmanah / 3.125c/ samavaayii tu puruSo moha.icchaa.dveSa.karmajah // 3.126a/ sahasra.aatmaa mayaa yo va[vaa?] aadi.deva udaahRtah / 3.126c/ mukha.baahu.uuru.pajjaah (syus tasya varNaa yathaa.kramam // 3.127a/ pRthivii paadatas tasya ziraso dyaur (ajaayata /(p.384) 3.127c/ nastah praaNaa dizah zrotraat sparzaad vaayur mukhaat^zikhii // 3.128a/ manasaz candramaa jaataz cakSuSaz ca divaakarah / 3.128c/ jaghanaad antarikSam ca jagac ca sa.cara.acaram // 3.129a/ yady evam sa katham brahman paapa.yoniSu (jaayate / 3.129c/ iizvarah sa katham bhaavair aniSTaih (samprayujyate // 3.130a/ karaNair anvitasya^api puurvam jJaanam katham ca na / 3.130c/ (vetti sarva.gataam kasmaat sarvago^api na vedanaam // 3.131a/ antya.pakSi.sthaavarataam mano.vaak.kaaya.karmajaih / 3.131c/ doSaih (prayaati jiivo^ayam bhavam yoni.zateSu ca // 3.132a/ anantaaz ca yathaa bhaavaah zariireSu zariiriNaam /(p.385) 3.132c/ ruupaaNy^api tathaiva^iha sarva.yoniSu dehinaam // 3.133a/ vipaakah karmaNaam (pretya keSaamcid iha (jaayate / 3.133c/ iha vaa^amutra vaa^ekeSaam bhaavas tatra prayojanam // 3.134a/ para.dravyaaNy (abhidhyaayaMs tathaa^aniSTaani (cintayan / 3.134c/ vitathaa.abhinivezii ca (jaayate^anyaasu yoniSu // 3.135a/ puruSo^anRta.vaadii ca pizunah paruSas tathaa / 3.135c/ anibaddha.pralaapii ca mRga.pakSiSu (jaayate // 3.136a/ adatta.aadaana.niratah para.daara.upasevakah /(p.386) 3.136c/ himsakaz ca^avidhaanena sthaavareSv (abhijaayate // 3.137a/ aatmajJah zaucavaan daantas tapasvii vijita.indriyah / 3.137c/ dharmakRd veda.vidyaavit saattviko deva.yonitaam // 3.138a/ asat.kaarya.rato^adhiira aarambhii viSayii ca yah / 3.138c/ sa raajaso manuSyeSu mRto janma^(adhigacchati // 3.139a/ nidraaluh kruura.kRl lubdho naastiko yaacakas tathaa / 3.139c/ pramaadavaan bhinna.vRtto (bhavet tiryakSu taamasah // 3.140a/ rajasaa tamasaa caivam samaaviSTo (bhramann iha / 3.140c/ bhaavair aniSTaih samyuktah samsaaram (pratipadyate // 3.141a/ malino hi yathaa aadarzo ruupa.aalokasya na kSamah /(p.387) 3.141c/ tathaa^avipakva.karaNa aatma.jJaanasya na kSamah // 3.142a/ kaTver vaarau yathaa^apakve madhurah san raso^api na / 3.142c/ (praapyate hy aatmani tathaa na^apakva.karaNe jJataa // 3.143a/ sarva.aazrayaam nije dehe dehii (vindati vedanaam / 3.143c/ yogii muktaz ca sarvaasaam yo na ca^(aapnoti vedanaam // 3.144a/ aakaazam ekam hi yathaa ghaTa.aadiSu pRthag (bhavet / 3.144c/ tathaa^aatmaa eko hy anekaz ca jala.aadhaareSv iva^amzumaan // 3.145a/ brahma.kha.anila.tejaamsi jalam bhuuz ca^iti dhaatavah /(p.388) 3.145c/ ime lokaa eSa ca^aatmaa tasmaac ca sa.cara.acaram // 3.146a/ mRd.daNDa.cakra.samyogaat kumbha.kaaro yathaa ghaTam / 3.146c/ (karoti tRNa.mRt.kaaSThair gRham vaa gRha.kaarakah // 3.147a/ hema.maatram (upaadaaya ruupam vaa hema.kaarakah / 3.147c/ nija.laalaa.samaayogaat kozam vaa koza.kaarakah // 3.148a/ kaaraNaaany evam (aadaaya taasu taasv iha yoniSu / 3.148c/ (sRjaty aatmaanam aatmaa ca (sambhuuya karaNaani ca // 3.149a/ mahaa.bhuutaani satyaani yathaa^aatmaa^api tathaiva hi / 3.149c/ ko^anyathaa^ekena netreNa dRSTam anyena (pazyati // 3.150a/ vaacam vaa ko (vijaanaati punah (samzrutya samzrutaam /(p.389) 3.150c/ atiita.artha.smRtih kasya ko vaa svapnasya kaarakah // 3.151a/ jaati.ruupa.vayo.vRtta.vidyaa.aadibhir ahamkRtah / 3.151c/ zabda.aadi.viSaya.udyogam karmaNaa manasaa giraa // 3.152a/ sa samdigdha.matih karma.phalam (asti na vaa^iti vaa / 3.152c/ viplutah siddham aatmaanam asiddho^api hi (manyate // 3.153a/ mama daaraah suta.amaatyaa aham eSaam iti sthitih / 3.153c/ hita.ahiteSu bhaaveSu vipariita.matih sadaa // 3.154a/ jJeyajJe prakRtau caiva vikaare ca^avizeSavaan / 3.154c/ anaazaka.anala.aaghaata.jala.prapatana.udyamii // 3.155a/ evam.vRtto^aviniita.aatmaa vitathaa.abhinivezavaan / 3.155c/ karmaNaa dveSa.mohaabhyaam icchayaa caiva (badhyate // 3.156a/ aacaarya.upaasanam veda.zaastra.artheSu vivekitaa /(p.390) 3.156c/ tat.karmaNaam anuSThaanam saGgah sadbhir girah zubhaah // 3.157a/ stry.aaloka.aalambha.vigamah sarva.bhuuta.aatma.darzanam / 3.157c/ tyaagah parigrahaaNaam ca jiirNa.kaaSaaya.dhaaraNam // 3.158a/ viSaya.indriya.samrodhas tandra.aalasya.vivarjanam / 3.158c/ zariira.parisamkhyaanam pravRttiSv agha.darzanam // 3.159a/ niirajas.tamasaa[?] sattva.zuddhir nihspRhataa zamah / 3.159c/ etair upaayaih samzuddhah sattva.yogy amRtii (bhavet // 3.160a/ tattva.smRter upasthaanaat sattva.yogaat parikSayaat / 3.160c/ karmaNaam samnikarSaac ca sataam yogah (pravartate // 3.161a/ zariira.samkSaye yasya manah sattvastham iizvaram /(p.391) 3.161c/ avipluta.matih samyak sa jaati.samsmarataam (iyaat // 3.162a/ yathaa hi bharato varNair (varNayaty aatmanas tanum / 3.162c/ naanaa.ruupaaNi (kurvaaNas tathaa^aatmaa karmajaas tanuuh // 3.163a/ kaala.karma.aatma.biijaanaam doSair maatus tathaiva ca / 3.163c/ garbhasya vaikRtam dRSTam aGga.hiina.aadi janmanah // 3.164a/ ahamkaareNa manasaa gatyaa karma.phalena ca / 3.164c/ zariireNa ca na^aatmaa^ayam mukta.puurvah kathamcana // 3.165a/ varty.aadhaara.sneha.yogaad yathaa diipasya samsthitih /(p.392) 3.165c/ vikriyaa^api ca dRSTaa^evam akaale praaNa.samkSayah // 3.166a/ anantaa razmayas tasya diipavad yah sthito hRdi / 3.166c/ sita.asitaah karbu.ruupaah kapilaa niila.lohitaah // 3.167a/ uurdhvam ekah sthitas teSaam yo (bhittvaa suurya.maNDalam / 3.167c/ brahma.lokam (atikramya tena (yaati paraam gatim // 3.168a/ yad asya anyad razmi.zatam uurdhvam eva vyavasthitam / 3.168c/ tena deva.zariiraaNi sa.dhaamaani (prapadyate // 3.169a/ ye^aneka.ruupaaz ca^adhastaad razmayo^asya mRdu.prabhaah /(p.393) 3.169c/ iha karma.upabhogaaya taih (samsarati so^avazah // 3.170a/ vedaih zaastraih sa.vijJaanair janmanaa maraNena ca / 3.170c/ aartyaa gatyaa tathaa^agatyaa satyena hy anRtena ca // 3.171a/ zreyasaa sukha.duhkhaabhyaam karmabhiz ca zubha.azubhaih / 3.171c/ nimitta.zaakuna.jJaana.graha.samyogajaih phalaih // 3.172a/ taaraa.nakSatra.samcaarair jaagaraih svapnajair api / 3.172c/ aakaaza.pavana.jyotir.jala.bhuu.timirais tathaa // 3.173a/ manvantarair yuga.praaptyaa mantra.oSadhi.phalair api / 3.173c/ vitta^aatmaanam (vedyamaanam kaaraNam jagatas tathaa // 3.174a/ ahamkaarah smRtir medhaa dveSo buddhih sukham dhRtih /(p.194) 3.174c/ indriya.antara.samcaara icchaa dhaaraNa.jiivite // 3.175a/ svargah svapnaz ca bhaavaanaam preraNam manaso gatih / 3.175c/ nimeSaz cetanaa yatna aadaanam paaJcabhautikam // 3.176a/ yata etaani (dRzyante liGgaani parama.aatmanah / 3.176c/ tasmaad (asti paro dehaad aatmaa sarvaga iizvarah // 3.177a/ buddhi.indriyaaNi sa.arthaani manah karma.indriyaaNi ca / 3.177c/ ahamkaaraz ca buddhiz ca pRthivy.aadiini caiva hi // 3.178a/ avyaktam aatmaa kSetrajJah kSetrasya^asya (nigadyate / 3.178c/ iizravah sarvabhuuta.sthah sann asan sad asac ca yah // 3.179a/ buddher utpattir avyaktaat tato^ahamkaara.sambhavah /(p.395) 3.179c/ tanmaatra.aadiiny ahamkaaraad eka.uttara.guNaani ca // 3.180a/ zabdah sparzaz ca ruupam ca raso gandhaz ca tad.guNaah / 3.180c/ yo yasmaan nihsRtaz ca^eSaam sa tasminn eva (liiyate // 3.181a/ yathaa^aatmaanam (sRjaty aatmaa tathaa vah kathito mayaa / 3.181c/ vipaakaat tri.prakaaraaNaam karmaNaam iizvaro^api san // 3.182a/ sattvam rajas tamaz caiva guNaas tasya^eva kiirtitaah / 3.182c/ rajas.tamobhyaam aaviSTaz cakravad (bhraamyate hy asau // 3.183a/ anaadir aadimaamz caiva sa eva puruSah parah / 3.183c/ liGga.indriya.graahya.ruupah sa.vikaara udaahRtah // 3.184a/ pitR.yaano^aja.viithyaaz ca yad agastyasya ca^antaram /(p.396) 3.184c/ tena^agnihotriNo (yaanti svarga.kaamaa divam prati // 3.185a/ ye ca daana.paraah samyag aSTaabhiz ca guNair yutaah / 3.185c/ te^api tenaiva maargeNa satya.vrata.paraayaNaah // 3.186a/ tatra^aSTaaziiti.saahasra.munayo gRhamedhinah / 3.186c/ punar.aavartino biija.bhuutaa dharma.pravartakaah // 3.187a/ sapta.RSi.naaga.viithy.antar deva.lokam samaazritaah / 3.187c/ taavanta eva munayah sarva.aarambha.vivarjitaah // 3.188a/ tapasaa brahma.caryeNa saGga.tyaagena medhayaa / 3.188c/ tatra (gatvaa^(avatiSThante yaavad aa.bhuuta.samplavam // 3.189a/ yato vedaah puraaNaani vidyaa.upaniSadas tathaa /(p.397) 3.189c/ zlokaa suutraaNi bhaaSyaaNi yac ca kimcana vaaG.mayam // 3.190a/ veda.anuvacanam yajJo brahma.caryam tapo damah / 3.190c/ zraddhaa^upavaasah svaatantryam aatmano jJaana.hetavah // 3.191a/ sa hy aazramair (vijijJaasyah samastair evam eva tu / 3.191c/ (draSTavyas tv atha (mantavyah (zrotavyaz ca dvijaatibhih // 3.192a/ ya enam evam (vindanti ya vaa^aaraNyakam aazritaah / 3.192c/ (upaasate dvijaah satyam zraddhayaa parayaa yutaah // 3.193a/ kramaat te (sambhavanty arcir ahah zuklam tathaa^uttaram / 3.193c/ ayanam deva.lokam ca savitaaram sa.vaidyutam // 3.194a/ tatas taan puruSo^(abhyetya maanaso brahma.laukikaan / 3.194c/ (karoti punar.aavRttis teSaam iha na (vidyate // 3.195a/ yajJena tapasaa daanair ye hi svarga.jito naraah /(p.398) 3.195c/ dhuumam nizaam kRSNa.pakSam dakSiNa.ayanam eva ca // 3.196a/ pitR.lokam candramasam vaayum vRSTim jalam mahiim / 3.196c/ kramaat te (sambhavanti^iha punar eva (vrajanti ca // 3.197a/ etad yo na (vijaanaati maarga.dvitayam aatmavaan / 3.197c/ dandazuukah pataGgo vaa (bhavet kiiTo^atha vaa kRmih // 3.198a/ uurustha.uttaana.caraNah savye (nyasya^uttaram karam / 3.198c/ uttaanam kimcid (unnaamya mukham (viSTabhya ca^urasaa // 3.199a/ nimiilita.akSah sattvastho dantair dantaan (asamspRzan / 3.199c/ taalustha.acala.jihvaz ca samvRta.aasyah su.nizcalah // 3.200a/ (samnirudhya^indriya.graamam na^ati.niica.ucchrita.aasanah / 3.200c/ dvi.guNam tri.guNam vaa^api praaNa.aayaamam (upakramet // 3.201a/ tato (dhyeyah sthito yo^asau hRdaye diipavat prabhuh / 3.201c/ (dhaarayet tatra ca^aatmaanam dhaaraNaam (dhaarayan budhah // 3.202a/ antardhaanam smRtih kaantir dRSTih zrotrajJataa tathaa /(p.399) 3.202c/ nijam zariiram (utsRjya para.kaaya.pravezanam // 3.203a/ arthaanaam chandatah sRSTir yoga.siddher hi lakSaNam / 3.203c/ siddhe yoge (tyajan deham amRtatvaaya (kalpate // 3.204a/ atha vaa^apy (abhyasan vedam nyasta.karmaa vane (vasan / 3.204c/ ayaacita.aazii mita.bhuk paraam siddhim (avaapnuyaat // 3.205a/ nyaaya.aagata.dhanas tattva.jJaana.niSTho^atithi.priyah /(p.400) 3.205c/ zraadha.kRt satya.vaadii ca gRhastho^api hi (mucyate //E [5 praayazcitta.prakaraNam] 3.206a/ mahaa.paatakajaan ghoraan narakaan (praapya daaruNaan / 3.206c/ karma.kSayaat (prajaayante mahaa.paatakinas tv iha // 3.207a/ mRga.azva[?].suukara.uSTraaNaam brahmahaa yonim (Rcchati / 3.207c/ khara.pulkasa.venaanaam suraapo na^atra samzayah // 3.208a/ kRmi.kiiTa.pataGgatvam svarNa.haarii (samaapnuyaat / 3.208c/ tRNa.gulma.lataatvam ca kramazo guru.talpagah // 3.209a/ brahmahaa kSaya.rogii (syaat suraapah zyaava.dantakah /(p.401) 3.209c/ hema.haarii tu kunakhii duzcarmaa guru.talpagah // 3.210a/ yo yena (samvasaty eSaam sa tal.liGgo^(abhijaayate / 3.210c/ anna.hartaa^aama.yaavii (syaan muuko vaag.apahaarakah // 3.211a/ dhaanya.mizro^atirikta.aJgah pizunah puuti.naasikah / 3.211c/ taila.hRt taila.paayii (syaat puuti.vaktras tu suucakah // 3.212a/ parasya yoSitam (hRtvaa brahma.svam (apahRtya ca /(p.402) 3.212c/ araNye nirjale deze (bhavati brahma.raakSasah // 3.213a/ hiina.jaatau (prajaayeta para.ratna.apahaarakah / 3.213c/ patra.zaakam zikhii (hatvaa gandhaan chucchundarii zubhaan // 3.214a/ muuSako dhaanya.haarii (syaad yaanam uSTrah kapih phalam / 3.214c/ jalam plavah payah kaako gRha.kaarii hy upaskaram // 3.215a/ madhu damzah palam gRdhro gaam godhaa^agnim bakas tathaa / 3.215c/ zvitrii vastram zvaa rasam tu ciirii lavaNa.haarakah // 3.216a/ pradarzana.artham etat tu mayaa^uktam steya.karmaNi / 3.216c/ dravya.prakaaraa hi yathaa tathaiva praaNi.jaatayah // 3.217a/ yathaa.karma phalam (praapya tiryaktvam kaala.paryayaat /(P.404) 3.217c/ (jaayante lakSaNa.bhraSTaa daridraah puruSa.adhamaah // 3.218a/ tato niSkalmaSii.bhuutaah kule mahati bhoginah / 3.218c/ (jaayante vidyayaa^upetaa dhana.dhaanya.samanvitaah // 3.219a/ vihitasya^ananuSThaanaan ninditasya ca sevanaat / 3.219c/ anigrahaac ca^indriyaaNaam narah patanam (Rcchati // 3.220a/ tasmaat tena^iha (kartavyam praayazcittam vizuddhaye / 3.220c/ evam asya^antar.aatmaa ca lokaz caiva (prasiidati // 3.221a/ praayazcittam (akurvaaNaah paapeSu nirataa naraah /(p.406) 3.221c/ apazcaat.taapinah kaSTaan narakaan (yaanti daaruNaan // 3.222a/ taamisram loha.zaGkum ca mahaa.niraya.zaalmalii / 3.222c/ rauravam kuDmalam puuti.mRttikam kaala.suutrakam // 3.223c/ samghaatam lohita.udam ca sa.viSam samprapaatanam / 3.223c/ mahaa.naraka.kaakolam samjiivana.mahaa.patham // 3.224a/ aviicim andha.taamisram kumbhii.paakam tathaiva ca / 3.224c/ asi.patra.vanam caiva taapanam ca^ekavimzakam // 3.225a/ mahaa.paatakajair ghorair upapaatakajais tathaa /(p.407) 3.225c/ anvitaa (yaanty acarita.praayazcittaa nara.adhamaah // 3.226a/ praayazcittair (apaity eno yad ajJaana.kRtam (bhavet / 3.226c/ kaamato (vyavahaaryas tu vacanaad iha (jaayate // 3.227a/ brahmahaa madyapah stenas tathaiva guru.talpagah /(p.409) 3.227c/ ete mahaa.paatakino yaz ca taih saha (samvaset // 3.228a/ guruuNaam adhyadhikSepo veda.nindaa suhRd.vadhah /(p.411) 3.228c/ brahma.hatyaa.samam (jJeyam adhiitasya ca naazanam // 3.229a/ niSiddha.bhakSaNam jaihmyam utkarSe ca vaco^anRtam / 3.229c/ rajasvalaa.mukha.aasvaadah suraa.paana.samaani tu // 3.230a/ azva.ratna.manuSya.strii.bhuu.dhenu.haraNam tathaa /(p.411) 3.230c/ nikSepasya ca sarvam hi suvarNa.steya.sammitam // 3.231a/ sakhi.bhaaryaa.kumaariiSu sva.yoniSv antyajaasu ca / 3.231c/ sa.gotraasu su.tantriiSu guru.talpa.samam smRtam // 3.232a/ pituh svasaaram maatuz ca matulaaniim snuSaam api /(p.412) 3.232c/ maatuh sapatniim bhaginiim aacaarya.tanayaam tathaa // 3.233a/ aacaarya.patniim sva.sutaam (gacchaMs tu guru.talpagah / 3.233c/ liGgam (chittvaa vadhas tasya sa.kaamaayaah striyaa api // 3.234a/ go.vadho vraatyataa steyam RNaanaam ca^anapaakriyaa /(p.414) 3.234c/ anaahita.agnitaa^apaNya.vikrayah paridevanam // 3.235a/ bhRtaad adhyayana.aadaanam bhRtaka.adhyaapanam tathaa / 3.235c/ paaradaaryam paarivittyam vaardhuSyam lavaNa.kriyaa // 3.236a/ strii.zuudra.viT.kSatra.vadho nindita.artha.upajiivanam / 3.236c/ naastikyam vrata.lopaz ca sutaanaam caiva vikrayah // 3.237a/ dhaanya.kupya.pazu.steyam ayaajyaanaam ca yaajanam / 3.237c/ pitR.maatR.suta.tyaagas taDaaga.aaraama.vikrayah // 3.238a/ kanyaa.samduuSaNam caiva parivindaka.yaajanam / 3.238c/ kanyaa.pradaanam tasyaiva kauTilyam vrata.lopanam // 3.239a/ aatmano^arthe kriyaa.aarambho madyapa.strii.niSevaNam / 3.239c/ svaadhyaaya.agni.suta.tyaago baandhava.tyaaga eva ca // 3.240a/ indhana.artham druma.chedah strii.himsaa^auSadha.jiivanam / 3.240c/ himsra.yantra.vidhaanam ca vyasanaany aatma.vikrayah // 3.241a/ zuudra.preSyam hiina.sakhyam hiina.yoni.niSevaNam / 3.241c/ tathaiva^anaazrame vaasah para.anna.paripuSTataa // 3.242a/ asat.zaastra.adhigamanam aakareSv adhikaaritaa / 3.242c/ bhaaryaayaa vikrayaz caiSaam ekaikam upapaatakam // 3.243a/ zirah.kapaalii dhvajavaan bhikSaa.aazii karma (vedayan /(p.417) 3.243c/ brahmahaa dvaadaza.abdaani mita.bhuk zuddhim (aapnuyaat // 3.244a/ braahmaNasya paritraaNaad gavaam dvaadazakasya ca /(p.423) 3.244c/ tathaa^azvamedha.avabhRtha.snaanaad vaa zuddhim (aapnuyaat // 3.245a/ diirgha.tiivra.aamaya.grastam braahmaNam gaam atha^api vaa /(p.424) 3.245c/ (dRSTvaa pathi niraataGkam (kRtvaa tu brahmahaa zucih // 3.246a/ (aaniiya vipra.sarvasvam hRtam ghaatita eva vaa / 3.246c/ tan.nimittam kSatah zastrair (jiivann api (vizudhyati // 3.247a/ lomabhyah svaahaa^ity evam hi loma.prabhRti vai tanum /(p.425) 3.247c/ majjaa.antaam (juhuyaad vaa^api mantrair ebhir yathaa.kramam // 3.248a/ samgraame vaa hato lakSya.bhuutah zuddhim (avaapnuyaat /(p.426) 3.248c/ mRta.kalpah prahaara.aarto (jiivann api (vizudhyati // 3.249a/ araNye niyato (japtvaa trir vai vedasya samhitaam / 3.249c/ (zudhyeta vaa mita.aazitvaat pratisrotah sarasvatiim // 3.250a/ paatre dhanam vaa paryaaptam (dattvaa zuddhim (avaapnuyaat /(p.427) 3.250c/ aadaatuz ca vizuddhy.artham iSTair vaizvaanarii smRtaa // 3.251a/ yaagastha.kSatra.viD.ghaatii (cared brahmahaNi vratam /(p.429) 3.251c/ garbhahaa ca yathaa.varNam tathaa^aatreyii.niSuudakah // 3.252a/ (cared vratam (ahatvaa^api ghaata.artham cet samaagatah /(p.430) 3.252c/ dvi.guNam savanasthe tu braahmaNe vratam (aadizet // 3.253a/ suraa.ambu.ghRta.go.muutra.payasaam agni.samnibham / 3.253c/ suraapo^anyatamam (piitvaa maraNaat^zuddhim (Rcchati // 3.254a/ vaala.vaasaa jaTii vaa^api brahma.hatyaa.vratam (caret /(p.433) 3.254c/ piNyaakam vaa kaNaan vaa^api (bhakSayet tri.samaa nizi // 3.255a/ ajJaanaat tu suraam (piitvaa reto viN.muutram eva ca /(p.435) 3.255c/ punah samskaaram (arhanti trayo varNaa dvijaatayah // 3.256a/ pati.lokam na saa (yaati braahmaNii yaa suraam (pibet /(p.436) 3.256c/ iha^eva saa zunii gRdhrii suukarii ca^(upajaayate // 3.257a/ braahmaNa.svarNa.haarii tu raajJe musalam (arpayet / 3.257c/ sva.karma (vyaakhyaayaMs tena hato mukto^api vaa^zucih // 3.258a/ (anivedya nRpe (zudhyet suraapa.vratam (aacaran /(p.439) 3.258c/ aatma.tulyam suvarNam vaa (dadyaad vaa vipra.tuSTi.kRt // 3.259a/ tapte^ayah.zayane saardham aayasyaa yoSitaa (svapet /(p.441) 3.259c/ (gRhiitvaa^(utkRtya[utkRttya] vRSaNau nairRtyaam ca^(utsRjet tanum // 3.260a/ praajaapatyam (caret kRcchram samaa vaa guru.talpagah /(p.443) 3.260c/ caandraayaNam vaa triin maasaan (abhyased veda.samhitaam // 3.261a/ ebhis tu (samvased yo vai vatsaram so^api tat.samah /(p.446) 3.261c/ kanyaam (samudvahed eSaam sa.upavaasaam akimcanaam //(p.450) 3.262a/ caandraayaNam (caret sarvaan avakRSTaan (nihatya tu / 3.262c/ zuudro^adhikaara.hiino^pi kaalena^anena (zudhyati // 3.263a/ paJca.gavyam (pibed goghno maasam (aasiita samyatah /(p.451) 3.263c/ goSThe.zayo go.anugaamii go.pradaanena (zudhyati // 3.264a/ kRcchram caiva^atikRcchram ca (cared vaa^api samaahitah / 3.264c/ (dadyaat tri.raatram ca^(upoSya vRSabha.ekaadazaas tu gaah // 3.265a/ upapaataka.zuddhih (syaad evam caandraayaNena vaa /(p.457) 3.265c/ payasaa vaa^api maasena paraakeNa^atha vaa punah // 3.266a/ RSabha.ekasahasraa gaa (dadyaat kSatra.vadhe pumaan /(p.466) 3.266c/ brahma.hatyaa.vratam vaa^api vatsara.tritayam (caret // 3.267a/ vaizya.haa^abdam (cared etad (dadyaad vaa^ekazatam gavaam / 3.267c/ SaN.maasaat^zuudrahaa^apy etad dhenur (dadyaad daza^atha vaa // 3.268a/ durvRtta.brahma.viT.kSatra.zuudra.yoSaah (pramaapya tu /(p.437) 3.268c/ dRtim dhanur bastam avim kramaad (dadyaad vizuddhaye // 3.269a/ apraduSTaam striyam (hatvaa zuudra.hatyaa.vratam (caret /(p.468) 3.269c/ asthimataam sahasram tu tathaa^anasthimataaam anah // 3.270a/ maarjaara.godhaa.nakula.maNDuukaamz ca patatriNah /(p.469) 3.270c/ (hatvaa tryaham (pibet kSiiram kRcchram vaa paadikam (caret // 3.271a/ gaje niila.vRSaah paJca zuke vatso dvi.haayanah / 3.271c/ khara.aja.meSeSu vRSo (deyah krauJce tri.haayanah // 3.272a/ hamsa.zyena.kapi.kravya.aj jala.sthala.zikhaNDinah / 3.272c/ bhaasam ca (hatvaa (dadyaad gaam akravya.adas tu vatsikaam // 3.273a/ urageSv aayaso daNDah paNDake trapu siisakam / 3.273c/ kole ghRta.ghaTo (deya uSTre guJjaa haye^amzukam // 3.274a/ tittirau tu tila.droNam gaja.aadiinaam (azaknuvan /(p.470) 3.274c/ daanam (daatum (caret kRcchram ekaikasya vizuddhaye // 3.275a/ phala.puSpa.anna.rasaja.sattva.ghaate ghRta.azanam / 3.275c/ kimcit sa.asthi.vadhe (deyam praaNa.aayaamas tv anasthike //(p.471) 3.276a/ vRkSa.gulma.lataa.viiruc.chedane (japyam Rk.zatam / 3.276c/ (syaad oSadhi.vRthaa.chede kSiira.aazii go.anugo dinam // 3.277a/ pumzcalii.vaanara.kharair daSTa[daSTah?].zva.uSTra.aadi.vaayasaih /(p.472) 3.277c/ praaNa.aayaamam jale (kRtvaa ghRtam (praazya (vizudhyati // 3.278a/ yan me^adya reta ity^aabhyaam skannam reto^(abhimantrayet /(p.473) 3.278c/ stana.antaram bhruvor madhyam tena^anaamikayaa (spRzet // 3.279a/ mayi teja iti chaayaam svaam (dRSTvaa^ambu.gataam (japet / 3.279c/ saavitriim azucau dRSTe caapalye ca^anRte^api ca // 3.280a/ avakiirNii (bhaved (gatvaa brahma.caarii tu yoSitam /(p.474) 3.280c/ gardabham pazum (aalabhya nairRtam sa (vizudhyati // 3.281a/ bhaikSa.agni.kaarye (tyaktvaa tu sapta.raatram anaaturah /(p.477) 3.281c/ kaama.avakiirNa ity aabhyaam (juhuyaad aahuti.dvayam // 3.282a/ upasthaanam tatah (kuryaat sam maa (simcantv anena tu / 3.282c/ madhu.maamsa.azane (kaaryah kRcchrah zeSa.vrataani ca // 3.283a/ pratikuulam guroh (kRtvaa (prasaadya^eva (vizudhyati / 3.283c/ kRcchra.trayam guruh (kuryaan (mriyate prahito yadi //(p.478) 3.284a/ kriyamaaNa.upakaare tu mRte vipre na paatakam / 3.284c/ [vipaake go.vRSaaNaam tu bheSaja.agni.kriyaasu ca //] 3.284c/ mithyaa.abhizamsino doSo dvih samo bhuuta.vaadinah // 3.285a/ mithyaa.abhizasta.doSam ca (samaadatte mRSaa (vadan / 3.285c/ mahaa.paapa.upapaapaabhyaam yo^(abhizamsen mRSaa param /(p.479) 3.285c/ ab.bhakSo maasam (aasiita sa jaapii niyata.indriyah // 3.286a/ abhizasto mRSaa kRcchram (cared aagneyam eva vaa / 3.286c/ (nirvapet tu puroDaazam vaayavyam pazum eva vaa // 3.287a/ aniyukto bhraatR.jaayaam (gacchamz caandraayaNam (caret /(p.480) 3.287c/ tri.raatra.ante ghRtam (praazya (gatvaa^udakyaam (vizudhyati // 3.288a/ triin kRcchraan (aacared vraatya.yaajako^(abhicarann api /(p.482) 3.288c/ veda.plaavii yava.aazy abdam (tyaktvaa ca zaraNa.aagatam // 3.289a/ goSThe (vasan brahma.caarii maasam ekam payo.vratam /(p.486) 3.289c/ gaayatrii.japya.niratah (zudhyate^asat.pratigrahaat // 3.290a/ praaNa.aayaamii jale (snaatvaa khara.yaana.uSTra.yaana.gah /(p.497) 3.290c/ nagnah (snaatvaa ca (bhuktvaa ca (gatvaa caiva divaa striyam // 3.291a/ gurum hum.(kRtya tvam.(kRtya vipram (nirjitya vaadatah /(p.498) 3.291c/ (baddhvaa vaa vaasasaa kSipram (prasaadya^(upavased dinam // 3.292a/ vipra.daNDa.udyame kRcchras tv ati.kRcchro nipaatane / 3.292c/ kRcchra.ati.kRcchro^asRk.paate kRcchro^abhyantara.zoNite // 3.293a/ dezam kaalam vayah zaktim paapam ca^(avekSya yatnatah /(p.501) 3.293c/ praayazcittam (prakalpyam (syaad yatra ca^uktaa na niSkRtih // 3.294a/ daaSii.kumbham bahir.graamaan (ninayeran sva.baandhavaah /(p.502) 3.294c/ patitasya bahih (kuryuh sarva.kaaryeSu caiva tam // 3.295a/ carita.vrata (aayaate (ninayeran navam ghaTam /(p.295) 3.295c/ (jugupseran na ca^apy enam (samvaseyuz ca sarvazah // 3.296a/ patitaanaam eSa eva vidhih striiNaam prakiirtitah / 3.296c/ vaaso gRha.antake (deyam annam vaasah sa.rakSaNam // 3.297a/ niica.abhigamanam garbha.paatanam bhartR.himsanam / 3.297c/ vizeSa.pataniiyaani striimaam etaany api dhruvam // 3.298a/ zaraNa.aagata.baala.strii.himsakaan (samvasen na tu /(p.504) 3.298c/ ciirNa.vrataan api (satah kRta.ghna.sahitaan imaan // 3.299a/ ghaTe^apavarjite jJaati.madhyastho yavasam gavaam / 3.299c/ sa (dadyaat prathamam gobhih satkRtasya hi satkriyaa // 3.300a/ vikhyaata.doSah (kurviita parSado^anumatam vratam /E [rahasya.praayazcittam](p.505) 3.300c/ anabhikhyaata.doSas tu rahasyam vratam (aacaret // 3.301a/ tri.raatra.upoSito (japtvaa brahmahaa tv agha.marSaNam /(p.506) 3.301c/ antar.jale (vizudhyeta (dattvaa gaam ca payasvinaam // 3.302a/ lomabhyah svaahaa^ity atha vaa divasam maaruta.azanah /(p.507) 3.302c/ jale (sthitvaa^(abhijuhuyaac catvaarimzad.ghRta.aahutiih // 3.303a/ tri.raatra.upoSito (hutvaa kuuSmaaNDiibhir ghRtam zucih / 3.303c/ braahmaNa.svarNa.haarii tu rudra.jaapii jale sthitah //(p.508) 3.304a/ sahasra.ziirSaa.jaapii tu (mucyate guru.talpagah / 3.304c/ gaur (deyaa karmaNo^asya^ante pRthag ebhih payasvinii // 3.305a/ praaNa.aayaama.zatam (kaaryam sarva.paapa.apanuttaye /(p.509) 3.305c/ upapaataka.jaataanaam anaadiSTasya caiva hi // 3.306a/ om.kaara.abhiSTutam soma.salilam paavanam (pibet /(p.510) 3.306c/ (kRtvaa hi reto.viN.muutra.praazanam tu dvija.uttamah // 3.307a/ nizaayaam vaa divaa vaa^api yad ajJaana.kRtam (bhavet /(p.511) 3.307c/ traikaalya.samdhyaa.karaNaat tat sarvam (vipraNazyati // 3.308a/ zukriya.aaraNyaka.japo gaayatryaaz ca vizeSatah / 3.308c/ sarva.paapa.haraa hy ete rudra.ekaadazinii tathaa // 3.309a/ yatra yatra ca samkiirNam aatmaanam (manyate dvijah /(p.512) 3.309c/ tatra tatra tilair homo gaayatryaa vaacanam tathaa // 3.310a/ veda.abhyaasa.ratam kSaantam paJca.yajJa.kriyaa.param /(p.513) 3.310c/ na (spRzanti^iha paapaani mahaa.paatakajaany api // 3.311a/ vaayu.bhakSo divaa (tiSThan raatrim (niitvaa^apsu suurya.dRk / 3.311c/ (japtvaa sahasram gaayatryaah (zudhyed brahma.vadhaad Rte // 3.312a/ brahmacaryam dayaa kSaantir daanam satyam akalkataa /(p.514) 3.312c/ ahimsaa steya.maadhurye damaz ca^iti yamaah smRtaah // 3.313a/ snaanam mauna.upavaasa.ijyaa.svaadhyaaya.upastha.nigrahaah / 3.313c/ niyamaa guru.zuzruuSaa zauca.akrodha.apramaadataa // 3.314a/ go.muutram go.mayam kSiiram dadhi sarpih kuza.udakam / 3.314c/ (jagdhvaa pare^ahny (upavaset kRcchram saantapanam (caret // 3.315a/ pRthak.saantapana.dravyaih SaD.ahah sa.upavaasakah /(p.515) 3.315c/ sapta.ahena tu kRcchro^ayam mahaa.saantapanah smRtah // 3.316a/ parNa.udumbara.raajiiva.bilva.patra.kuza.udakaih / 3.316c/ pratyekam pratyaham piitaih parNa.kRcchra udaahRtah // 3.317a/ tapta.kSiira.ghRta.ambuunaam ekaikam pratyaham (pibet /(p.516) 3.317c/ eka.raatra.upavaasaz ca tapta.kRcchra udaahRtah // 3.318a/ eka.bhaktena naktena tathaiva^ayaacitena ca / 3.318c/ upavaasena caiva^ayam paada.kRcchrah prakiirtitah // 3.319a/ yathaa.kathamcit tri.guNah praajaapatyo^ayam (ucyate /(p.517) 3.319c/ ayam eva^ati.kRcchrah (syaat paaNi.puura.anna.bhojanah //(p.518) 3.320a/ kRcchra.ati.kRcchrah payasaa divasaa^anekavimzatim / 3.320c/ dvaadaza.aha.upavaasena paraakah parikiirtitah //(p.519) 3.321a/ piNyaaka.aacaama.takra.ambu.saktuunaam prativaasaram / 3.321c/ eka.raatra.upavaasaz ca kRcchrah saumyo^ayam (ucyate // 3.322a/ eSaam tri.raatram abhyaasaad ekaikasya yathaa.kramam / 3.322c/ tulaa.puruSa ity eSa (jJeyah paJcadaza.ahikah // 3.323a/ tithi.vRddhyaa (caret piNDaan zukle zikhy.aNDa.sammitaan / 3.323c/ ekaikam (hraasayet kRSne piNDam caandraayaNam (caran // 3.324a/ yathaa.kathamcit piNDaanaam catvaarimzat^zata.dvayam /(p.520) 3.324c/ maasena^eva^(upabhuJjiita caandraayaNam atha^aparam // 3.325a/ (kuryaat triSavaNa.snaayii kRcchram caandraayaNam tathaa /(p.521) 3.325c/ pavitraaNi (japet piNDaan gaayatryaa ca^(abhimantrayet // 3.326a/ anaadiSTeSu paapeSu zuddhiz caandraayaNena ca /(p.523) 3.326c/ dharma.artham yaz (cared etac candrasya^(eti sa.lokataam // 3.327a/ kRcchra.kRd dharma.kaamas tu mahatiim zriyam (aapnuyaat /(p.526) 3.327c/ yathaa guru.kratu.phalam (praapnoti su.samaahitah // 3.328a/ (zrutvaa^etaan RSayo dharmaan yaajJavalkyena bhaaSitaan /(p.527) 3.328c/ idam (uucur mahaa.aatmaanam yogi.indram amita.ojasam // 3.329a/ ya idam (dhaarayiSyanti dharma.zaastram atandritaah / 3.329c/ iha loke yazah (praapya te (yaasyanti tri.viSTapam // 3.330a/ vidyaa.arthii (praapnuyaad vidyaam dhana.kaamo dhanam tathaa / 3.330c/ aayuS.kaamas tathaiva^aayuh zrii.kaamo mahatiim zriyam // 3.331a/ zloka.trayam api hy asmaad yah zraaddhe (zraavayiSyati / 3.331c/ pitRRNaam tasya tRptih (syaad akSayyaa na^atra samzayah // 3.332a/ braahmaNah paatrataam (yaati kSatriyo vijayii (bhavet / 3.332c/ vaizyaz ca dhaanya.dhanavaan asya zaastrasya dhaaraNaat // 3.333a/ ya idam (zraavayed vidvaan dvijaan parvasu parvasu / 3.333c/ azva.medha.phalam tasya tad bhavaan (anumanyataam // 3.334a/ (zrutvaa^etad yaajJavaklyo^api priita.aatmaa muni.bhaaSitam / 3.334c/ evam (astv iti ha^(uvaaca namas.(kRtya svayambhuve //E [End of the praayazcitta.adhyaaya] =YaajJavalkya.smRtih samaaptaa=