%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %viraaTa parva.n \EN{0040010011}kathaM viraaTa nagare mama puurva pitaamahaaH . {j} \EN{0040010013}aGYaata vaasaM ushhitaa duryodhana bhayaarditaaH .. \SC.. \EN{0040010021}tathaa tu sa varaam.h.N llabdhvaa dharmaadharma bhR^itaaM varaH . \EN{0040010023}gatvaa.a.ashramaM braahmaNebhyaachakhyau sarvameva tat.h .. \SC.. \hash \EN{0040010031}kathayitvaa tu tat.h sarvaM braahmaNebhyo yudhishhThiraH . \EN{0040010033}araNii sahitaM tasmai braahmaNaaya nyavedayat.h .. \SC.. \EN{0040010041}tato yudhishhThiro raajaa dharma putrasmahaa manaaH . \EN{0040010043}sa.nnivartyaanujaan.h sarvaan.h iti hovaacha bhaarata .. \SC.. \EN{0040010051}dvaadashemaani varshhaaNi raashhTraad.h viproshhitaa vayam.h . \EN{0040010053}trayodasho.ayaM saMpraaptaH kR^ichchhraH parama durvasaH .. \SC.. \hash \EN{0040010061}sa saadhu kaunteyaito vaasamarjuna rochaya . \hash \EN{0040010063}yatremaa vasatiiH sarvaa vasemaaviditaaH paraiH .. \SC.. \EN{0040010071}tasyaiva vara daanena dharmasya manujaadhipa . \EN{0040010073}aGYaataa vicharishhyaamasnaraaNaa bharata R^ishhabha .. \SC.. \EN{0040010081}kiM tu vaasaaya raashhTraaNi kiirtayishhyaami kaanichit.h . \EN{0040010083}ramaNiiyaani guptaani teshhaaM ki.nchit.h sma rochaya .. \SC.. \EN{0040010091}santi ramyaa jana padaa bahvannaaH paritaH kuruun.h . \EN{0040010093}paaJNchaalaashchedi matsyaashcha shuurasenaaH paTachcharaaH . \EN{0040010095}dashaarNaa nava raashhTraM cha mallaaH shaalva yuga.ndharaaH .. \SC.. \EN{0040010101}eteshhaaM katamo raajan.h nivaasastava rochate . \EN{0040010103}vatsyaamasyatra raajendra saMvatsaramimaM vayam.h .. \SC..10 \EN{0040010111}evametat.h mahaa baaho yathaa sa bhagavaan.h prabhuH . \EN{0040010113}abraviit.h sarva bhuuteshastat.h tathaa na tad.h anyathaa .. \SC.. \EN{0040010121}avashyaM tveva vaasaarthaM ramaNiiyaM shivaM sukham.h . \EN{0040010123}sammantrya sahitaiH sarvaiH drashhTavyamakuto bhayam.h .. \SC.. \EN{0040010131}matsyasviraaTo balavaan.h abhirakshet.h sa paaNDavaan.h . \EN{0040010133}dharma shiilasvadaanyashcha vR^iddhashcha sumahaa dhanaH .. \SC.. \EN{0040010141}viraaTa nagare taata saMvatsaramimaM vayam.h . \EN{0040010143}kurvantastasya karmaaNi viharishhyaama bhaarata .. \SC.. \EN{0040010151}yaani yaani cha karmaaNi tasya shakshyaamahe vayam.h . \EN{0040010153}kartuM yo yat.h sa tat.h karma braviitu kuru nandanaaH .. \SC.. \EN{0040010161}nara deva kathaM karma raashhTre tasya karishhyasi . \EN{0040010163}viraaTa nR^ipateH saadho ra.nsyase kena karmaNaa .. \SC.. \EN{0040010171}mR^idurvadaanyo hriimaa.nshcha dhaarmikaH satya vikramaH . \EN{0040010173}raaja.nstvamaapadaa klishhTaH kiM karishhyasi paaNDava .. \SC.. \EN{0040010181}na duHkhaM uchitaM ki.nchit.h raajan.h veda yathaa janaH . \EN{0040010183}saimaamaapadaM praapya kathaM ghoraaM tarishhyasi .. \SC.. \hash \EN{0040010191}shR^iNudhvaM yat.h karishhyaami karma vai kuru nandanaaH . \EN{0040010193}viraaTamanusaMpraapya raajaanaM purushha R^ishhabham.h .. \SC.. \EN{0040010201}sabhaa.a.astaaro bhavishhyaami tasya raaGYo mahaatmanaH . \EN{0040010203}ka.nkasnaama dvijo bhuutvaa mataakshaH priya devitaa .. \SC..20 \EN{0040010211}vaiDuuryaan.h kaaJNchanaan.h daantaan.h phalairjyotii rasaiH saha . \EN{0040010213}kR^ishhNaakshaam.h.N llohitaakshaa.nshcha nirvartsyaami manoramaan.h .. \SC.. \EN{0040010221}aasaM yudhishhThirasyaahaM puraa praaNa samaH sakhaa . \EN{0040010223}iti vakshyaami raajaanaM yadi maamanuyokshyate .. \SC.. \EN{0040010231}ityetad.h vo mayaa.a.akhyaataM viharishhyaamyahaM yathaa . \EN{0040010233}vR^ikodara viraaTe tvaM ra.nsyase kena karmaNaa .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0040020011}paurogavo bruvaaNo.ahaM ballavasnaama naamataH . {bhm} \EN{0040020013}upasthaasyaami raajaanaM viraaTamiti me matiH .. \SC.. \EN{0040020021}suupaanasya karishhyaami kushalo.asmi mahaanase . \hash \EN{0040020023}kR^ita puurvaaNi yairasya vyaJNjanaani sushikshitaiH . \EN{0040020025}taan.h apyabhibhavishhyaami priitiM sa.njanayann.h aham.h .. \SC.. \EN{0040020031}aaharishhyaami daaruuNaaM nichayaan.h mahato.api cha . \EN{0040020033}tat.h prekshya vipulaM karma raajaa priito bhavishhyati .. \SC.. \EN{0040020041}dvipaa vaa balino raajan.h vR^ishhabhaa vaa mahaa balaaH . \EN{0040020043}vinigraahyaa yadi mayaa nigrahiishhyaami taan.h api .. \SC.. \EN{0040020051}ye cha kechit.h niyotsyanti samaajeshhu niyodhakaaH . \EN{0040020053}taan.h ahaM nihanishhyaami priitiM tasya vivardhayan.h .. \SC.. \EN{0040020061}na tvetaan.h yudhyamaanaaM vai hanishhyaami katha.nchana . \EN{0040020063}tathaitaan.h paatayishhyaami yathaa yaasyanti na kshayam.h .. \SC.. \EN{0040020071}aaraaliko go vikartaa suupa kartaa niyodhakaH . \EN{0040020073}aasaM yudhishhThirasyaahamiti vakshyaami pR^ichchhataH .. \SC.. \EN{0040020081}aatmaanamaatmanaa raksha.nshcharishhyaami vishaaM pate . \EN{0040020083}ityetat.h pratijaanaami viharishhyaamyahaM yathaa .. \SC.. \EN{0040020091}yamagnirbraahmaNo bhuutvaa samaagachchhat.h nR^iNaaM varam.h . \EN{0040020093}didhakshuH khaaNDavaM daavaM daashaarha sahitaM puraa .. \SC.. \EN{0040020101}mahaa balaM mahaa baahumajitaM kuru nandanam.h . \EN{0040020103}so.ayaM kiM karma kaunteyaH karishhyati dhana.njayaH .. \SC..10 \EN{0040020111}yo.ayamaasaadya taM taavaM tarpayaamaasa paavakam.h . \EN{0040020113}vijityaika rathenendraM hatvaa pannaga rakshasaan.h . \EN{0040020115}shreshhThaH pratiyudhaaM naama so.arjunaH kiM karishhyati .. \SC.. \hash \EN{0040020121}suuryaH prapatataaM shreshhTho dvipadaaM braahmaNasvaraH . \EN{0040020123}aashiivishhashcha sarpaaNaamagnistejasvinaaM varaH .. \SC.. \EN{0040020131}aayudhaanaaM varasvarjaH kakudmii cha gavaaM varaH . \EN{0040020133}hradaanaaM udadhiH shreshhThaH parjanyasvarshhataaM varaH .. \SC.. \EN{0040020141}dhR^itaraashhTrashcha naagaanaaM hastishhvairaavatasvaraH . \EN{0040020143}putraH priyaaNaamadhiko bhaaryaa cha suhR^idaaM varaa .. \SC.. \EN{0040020151}yathaitaani vishishhTaani jaatyaaM jaatyaaM vR^ikodara . \EN{0040020153}evaM yuvaa guDaakeshaH shreshhThaH sarva dhanusmataam.h .. \SC.. \EN{0040020161}so.ayamindraad.h anavarasvaasudevaat.h cha bhaarata . \EN{0040020163}gaaNDiiva dhanvaa shvetaashvo biibhatsuH kiM karishhyati .. \SC.. \EN{0040020171}ushhitvaa paJNcha varshhaaNi sahasraakshasya veshmani . \EN{0040020173}divyaanyastraaNyavaaptaani deva ruupeNa bhaasvataa .. \SC.. \EN{0040020181}yaM manye dvaadashaM rudramaadityaanaaM trayodasham.h . \EN{0040020183}yasya baahuu samau diirghau jyaa ghaata kaThina tvachau . \EN{0040020185}dakshiNe chaiva savye cha gavaamiva vahaH kR^itaH .. \SC.. \EN{0040020191}himavaan.h iva shailaanaaM samudraH saritaamiva . \EN{0040020193}tridashaanaaM yathaa shakrasvasuunaamiva havya vaaH .. \SC.. \EN{0040020201}mR^igaaNaamiva shaarduulo garuDaH patataamiva . \EN{0040020203}varaH samnahyamaanaanaamarjunaH kiM karishhyati .. \SC..20 \EN{0040020211}pratiGYaaM shhaNDhako.asmi iti karishhyaami mahii pate . \hash \EN{0040020213}jyaa ghaatau hi mahaantau me saMvartuM nR^ipa dushhkarau .. \SC.. \EN{0040020221}karNayoH pratimuchyaahaM kuNDale jvalanopame . \hash \EN{0040020223}veNii kR^ita shiro raajan.h naamnaa chaiva bR^ihannaDaa .. \SC.. \EN{0040020231}paThann.h aakhyaayikaaM naama strii bhaavena punaH punaH . \EN{0040020233}ramayishhye mahii paalamanyaa.nshchaantahpure janaan.h .. \SC.. \EN{0040020241}giitaM nR^ittaM vichitraM cha vaaditraM vividhaM tathaa . \EN{0040020243}shikshayishhyaamyahaM raajan.h viraaTa bhavane striyaH .. \SC.. \EN{0040020251}prajaanaaM samudaachaaraM bahu karma kR^itaM vadan.h . \EN{0040020253}chhaadayishhyaami kaunteya maayayaa.a.atmaanamaatmanaa .. \SC.. \EN{0040020261}yudhishhThirasya gehe asmi draupadyaaH parichaarikaa . \EN{0040020263}ushhitaa.asmi iti vakshyaami pR^ishhTo raaGYaa cha bhaarata .. \SC.. \EN{0040020271}etena vidhinaa chhannaH kR^itakena yathaa nalaH . \EN{0040010273}viharishhyaami raajendra viraaTa bhavane sukham.h .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0040030011}kiM tvaM nakula kurvaaNastatra taata charishhyasi . \EN{0040030013}su kumaarashcha shuurashcha darshaniiyaH sukhochitaH .. \SC.. \EN{0040030021}ashva bandho bhavishhyaami viraaTa nR^ipateraham.h . \hash \EN{0040030023}granthikasnaama naamnaa.ahaM karmaitat.h su priyaM mama .. \SC.. \EN{0040030031}kushalo.asmyashva shikshaayaaM tathaivaashva chikitsite . \hash \EN{0040030033}priyaashcha satataM me ashvaaH kuru raaja yathaa tava .. \SC.. \EN{0040030041}ye maamaamantrayishhyanti viraaTa nagare janaaH . \EN{0040030043}tebhyaivaM pravakshyaami viharishhyaamyahaM yathaa .. \SC.. \hash \EN{0040030051}sahadeva kathaM tasya samiipe viharishhyasi . \EN{0040030053}kiM vaa tvaM taata kurvaaNaH prachchhannasvicharishhyasi .. \SC.. \EN{0040030061}go sa.nkhyaataa bhavishhyaami viraaTasya mahii pateH . \EN{0040030063}pratishheddhaa cha dogdhaa cha sa.nkhyaane kushalo gavaam.h .. \SC.. \EN{0040030071}tantipaalaiti khyaatasnaamnaa viditamastu te . \hash \EN{0040030073}nipuNaM cha charishhyaami vyetu te maanaso jvaraH .. \SC.. \EN{0040030081}ahaM hi bhavataa goshhu satataM prakR^itaH puraa . \EN{0040030083}tatra me kaushalaM karmaavabuddhaM vishaaM pate .. \SC.. \hash \EN{0040030091}lakshaNaM charitaM chaapi gavaaM yachchaapi ma.ngalam.h . \EN{0040030093}tat.h sarvaM me su viditamanyat.h chaapi mahii pate .. \SC.. \EN{0040030101}vR^ishhabhaan.h api jaanaami raajan.h puujita lakshaNaan.h . \EN{0040030103}yeshhaaM muutraM upaaghraayaapi vandhyaa prasuuyate .. \SC..10 \hash \EN{0040030111}so.ahamevaM charishhyaami priitiratra hi me sadaa . \EN{0040030113}na cha maaM vetsyati parastat.h te rochatu paarthiva .. \SC.. \EN{0040030121}iyaM tu naH priyaa bhaaryaa praaNebhyo.api gariiyasii . \EN{0040030123}maateva paripaalyaa cha puujyaa jyeshhTheva cha svasaa .. \SC.. \EN{0040030131}kena sma karmaNaa kR^ishhNaa draupadii vicharishhyati . \EN{0040030133}na hi ki.nchit.h vijaanaati karma kartuM yathaa striyaH .. \SC.. \EN{0040030141}su kumaarii cha baalaa cha raaja putrii yashasvinii . \EN{0040030143}pati vrataa mahaa bhaagaa kathaM nu vicharishhyati .. \SC.. \EN{0040030151}maalya gandhaan.h ala.nkaaraan.h vastraaNi vividhaani cha . \EN{0040030153}etaanyevaabhijaanaati yato jaataa hi bhaaminii .. \SC.. \EN{0040030161}sairandhryo.arakshitaa loke bhujishhyaaH santi bhaarata . \hash \EN{0040030163}naivamanyaaH striyasyaanti . iti lokasya nishchayaH .. \SC.. \hash \EN{0040030171}saa.ahaM bruvaaNaa sairandhrii kushalaa kesha karmaNi . \EN{0040030173}aatma guptaa charishhyaami yan.h maaM tvamanupR^ichchhasi .. \SC.. \hash \EN{0040030181}sudeshhNaaM pratyupasthaasye raaja bhaaryaaM yashasviniim.h . \EN{0040030183}saa rakshishhyati maaM MpraaptaaM maa te bhuut.h duHkhamiidR^isham.h .. \SC.. \EN{0040030191}kalyaaNaM bhaashhase kR^ishhNe kule jaataa yathaa vadet.h . {y} \EN{0040030193}na paapamabhijaanaasi saadhu saadhvii vrate sthitaa .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0040040011}karmaaNyuktaani yushhmaabhiryaani taani karishhyatha . {y} \EN{0040040013}mama chaapi yathaa buddhi ruchitaani vinishchayaat.h .. \SC.. \EN{0040040021}purohito.ayamasmaakamagnihotraaNi rakshatu . \hash \EN{0040040023}suuda paurogavaiH saardhaM drupadasya niveshane .. \SC.. \EN{0040040031}indrasena mukhaashcheme rathaan.h aadaaya kevalaan.h . \EN{0040040033}yaantu dvaaravatiiM shiighramiti me vartate matiH .. \SC.. \EN{0040040041}imaashcha naaryo draupadyaaH sarvashaH parichaarikaaH . \EN{0040040043}paaJNchaalaan.h eva gachchhantu suuda paurogavaiH saha .. \SC.. \EN{0040040051}sarvairapi cha vaktavyaM na praGYaayanta paaNDavaaH . \EN{0040040053}gataa hyasmaan.h apaakiirya sarve dvaitavanaad.h iti .. \SC.. \EN{0040040061}vidite chaapi vaktavyaM suhR^idbhiranuraagataH . \EN{0040040063}ato.ahamapi vakshyaami hetu maatraM nibodhata .. \SC.. \EN{0040040071}hantemaaM raaja vasatiM raaja putraa braviimi vaH . \EN{0040040073}yathaa raaja kulaM praapya charan.h preshhyasna rishhyati .. \SC.. \EN{0040040081}durvasaM tveva kauravyaa jaanataa raaja veshmani . \EN{0040040083}amaanitaiH su maanaarhaa.aGYaataiH parivatsaram.h .. \SC.. \hash \EN{0040040091}dishhTa dvaaraslabhet.h dvaaraM na cha raajasu vishvaset.h . \EN{0040040093}tad.h evaasanamanvichchhet.h yatra naabhishhajet.h paraH .. \SC.. \EN{0040040101}naasya yaanaM na parya.nkaM na piiThaM na jagaM ratham.h . \EN{0040040103}aarohet.h sammato.asmi iti sa raaja vasatiM vaset.h .. \SC..10 \EN{0040040111}atha yatrainamaasiinaM sha.nkeran.h dushhTa chaariNaH . \EN{0040040113}na tatropavishet.h jaatu sa raaja vasatiM vaset.h .. \SC.. \EN{0040040121}na chaanushishhyet.h raajaanamapR^ichchhantaM kadaachana . \EN{0040040123}tuushhNiiM tvenaM upaasiita kaale samabhipuujayan.h .. \SC.. \hash \EN{0040040131}asuuyanti hi raajaano janaan.h anR^ita vaadinaH . \EN{0040040133}tathaiva chaavamanyante mantriNaM vaadinaM mR^ishhaa .. \SC.. \EN{0040040141}naishhaaM daareshhu kurviita maitriiM praaGYaH katha.nchana . \EN{0040040143}antahpura charaa ye cha dveshhTi yaana hitaashcha ye .. \SC.. \EN{0040040151}vidite chaasya kurviita karyaaNi sulaghuunyapi . \EN{0040040153}evaM vicharato raaGYo na kshatirjaayate kvachit.h .. \SC.. \EN{0040040161}yatnaat.h chopacharet.h enamagnivad.h devavat.h cha ha . \EN{0040040163}anR^itenopachiirNo hi hi.nsyaat.h enamasa.nshayam.h .. \SC.. \EN{0040040171}yachcha bhartaa.anuyuJNjiita tad.h evaabhyanuvartayet.h . \EN{0040040173}pramaadamavalehaaM cha kopaM cha parivarjayet.h .. \SC.. \EN{0040040181}samarthanaasu sarvaasu hitaM cha priyameva cha . \EN{0040040183}saMvarNayet.h tad.h evaasya priyaad.h api hitaM vadet.h .. \SC.. \EN{0040040191}anukuulo bhavet.h chaasya sarvaartheshhu kathaasu cha . \EN{0040040193}apriyaM chaahitaM yat.h syaat.h tad.h asmai naanuvarNayet.h .. \SC.. \EN{0040040201}naahamasya priyo.asmi iti matvaa seveta paNDitaH . \EN{0040040203}apramattashcha yattashcha hitaM kuryaat.h priyaM cha yat.h .. \SC..20 \EN{0040040211}naasyaanishhTaani seveta naahitaiH saha saMvaset.h . \EN{0040040213}sva sthaanaan.h na vikaMpeta sa raaja vasatiM vaset.h .. \SC.. \EN{0040040221}dakshiNaM vaa.atha vaamaM vaa paarshvamaasiita paNDitaH . \EN{0040040223}rakshiNaaM hyaatta shastraaNaaM sthaanaM pashchaat.h vidhiiyate . \EN{0040040225}nityaM vipratishhiddhaM tu purastaad.h aasanaM mahat.h .. \SC.. \EN{0040040231}na cha sa.ndarshane ki.nchit.h pravR^iddhamapi sa.njapet.h . \EN{0040040233}api hyetad.h daridraaNaaM vyaliika sthaanaM uttamam.h .. \SC.. \EN{0040040241}na mR^ishhaa.abhihitaM raaGYasmanushhyeshhu prakaashayet.h . \EN{0040040243}yaM chaasuuyanti raajaanaH purushhaM na vadet.h cha tam.h .. \SC.. \EN{0040040251}shuuro.asmi iti na dR^iptaH syaat.h buddhimaan.h iti vaa punaH . \EN{0040040253}priyamevaacharan.h raaGYaH priyo bhavati bhogavaan.h .. \SC.. \EN{0040040261}aishvaryaM praapya dushhpraapaM priyaM praapya cha raajataH . \EN{0040040263}apramatto bhavet.h raaGYaH priyeshhu cha hiteshhu cha .. \SC.. \EN{0040040271}yasya kopasmahaa baadhaH prasaadashcha mahaa phalaH . \EN{0040040273}kastasya manasaa.api ichchhet.h anarthaM praaGYa sammataH .. \SC.. \EN{0040040281}na cha oshhThau nirbhujet.h jaatu na cha vaakyaM samaakshipet.h . \EN{0040040283}sadaa kshutaM cha vaataM cha shhThiivanaM chaacharet.h shanaiH .. \SC.. \EN{0040040291}haasya vastushhu chaapyasya vartamaaneshhu keshhuchit.h . \EN{0040040293}naatigaaDhaM prahR^ishhyeta na chaapyunmattavat.h haset.h .. \SC.. \EN{0040040301}na chaatidhairyeNa charet.h gurutaaM hi vrajet.h tathaa . \EN{0040040303}smitaM tu mR^idu puurveNa darshayeta prasaadajam.h .. \SC..30 \EN{0040040311}laabhe na harshhayet.h yastu na vyathet.h yo.avamaanitaH . \EN{0040040313}asammuuDhashcha yo nityaM sa raaja vasatiM vaset.h .. \SC.. \EN{0040040321}raajaanaM raaja putraM vaa saMvartayati yaH sadaa . \EN{0040040323}amaatyaH paNDitasbhuutvaa sa chiraM tishhThati shriyam.h .. \SC.. \EN{0040040331}pragR^ihiitashcha yo.amaatyasnigR^ihiitashcha kaaraNaiH . \EN{0040040333}na nirbadhnaati raajaanaM labhate pragrahaM punaH .. \SC.. \EN{0040040341}pratyakshaM cha parokshaM cha guNa vaadii vichakshaNaH . \EN{0040040343}upajiivii bhavet.h raaGYo vishhaye chaapi yo vaset.h .. \SC.. \EN{0040040351}amaatyo hi balaat.h bhoktuM raajaanaM praarthayet.h tu yaH . \EN{0040040353}na sa tishhThet.h chiraM sthaanaM gachchhet.h cha praaNa sa.nshayam.h .. \SC.. \EN{0040040361}shreyassadaa.a.atmano dR^ishhTvaa paraM raaGYaa na saMvadet.h . \EN{0040040363}visheshhayet.h na raajaanaM yogyaa bhuumishhu sarvadaa .. \SC.. \EN{0040040371}amlaano balavaan.h shuurashchhaayevaanapagaH sadaa . \EN{0040040373}satya vaadii mR^idurdaantaH sa raaja vasatiM vaset.h .. \SC.. \EN{0040040381}anyasmin.h preshhyamaaNe tu purastaat.h yaH samutpatet.h . \EN{0040040383}ahaM kiM karavaaNi iti sa raaja vasatiM vaset.h .. \SC.. \EN{0040040391}ushhNe vaa yadi vaa shiite raatrau vaa yadi vaa divaa . \EN{0040040393}aadishhTasna vikalpeta sa raaja vasatiM vaset.h .. \SC.. \EN{0040040401}yo vai gR^ihebhyaH pravasan.h priyaaNaaM naanusa.nsmaret.h . \EN{0040040403}duHkhena sukhamanvichchhet.h sa raaja vasatiM vaset.h .. \SC..40 \EN{0040040411}sama veshhaM na kurviita naatyuchchaiH sa.nnidhau haset.h . \EN{0040040413}mantraM na bahudhaa kuryaat.h evaM raaGYaH priyo bhavet.h .. \SC.. \EN{0040040421}na karmaNi niyuktaH san.h dhanaM ki.nchit.h upaspR^ishet.h . \EN{0040040423}praapnoti hi haran.h dravyaM bandhanaM yadi vaa vadham.h .. \SC.. \EN{0040040431}yaanaM vastramala.nkaaraM yachchaanyat.h saMprayachchhati . \EN{0040040433}tad.h eva dhaarayet.h nityamevaM priyataro bhavet.h .. \SC.. \EN{0040040441}saMvatsaramimaM taata tathaa shiilaa bubhuushhavaH . \EN{0040040443}atha sva vishhayaM praapya yathaa kaamaM charishhyatha .. \SC.. \EN{0040040451}anushishhTaaH sma bhadraM te naitad.h vaktaa.asti kashchana . \EN{0040040453}kuntiiM R^ite maataraM no viduraM cha mahaa matim.h .. \SC.. \EN{0040040461}yad.h evaanantaraM kaaryaM tad.h bhavaan.h kartumarhati . \EN{0040040463}taaraNaayaasya duHkhasya prasthaanaaya jayaaya cha .. \SC.. \EN{0040040471}evaM uktastato raaGYaa dhaumyo.atha dvija sattamaH . {vai} \EN{0040040473}akarot.h vidhivat.h sarvaM prasthaane yad.h vidhiiyate .. \SC.. \EN{0040040481}teshhaaM samidhya taan.h agniin.h mantravat.h cha juhaava saH . \EN{0040040483}samR^iddhi vR^iddhi laabhaaya pR^ithivii vijayaaya cha .. \SC.. \EN{0040040491}agniM pradakshiNaM kR^itvaa braahmaNaa.nshcha tapo dhanaan.h . \EN{0040040493}yaaGYaseniiM puraskR^itya shhaD evaatha pravavrajuH .. \SC.. (iti)\medskip\hrule\medskip %49 \EN{0040050011}te viiraa baddha nistri.nshaastataayudha kalaapinaH . {vai} \EN{0040050013}baddha godhaa.a.nguli traaNaaH kaalindiimabhito yayuH .. \SC.. \EN{0040050021}tataste dakshiNaM tiiramanvagachchhan.h padaatayaH . \EN{0040050023}vasanto giri durgeshhu vana durgeshhu dhanvinaH .. \SC.. \EN{0040050031}vidhyantasmR^iga jaataani maheshhvaasaa mahaa balaaH . \EN{0040050033}uttareNa dashaarNaa.nste paaJNchaalaan.h dakshiNena tu .. \SC.. \EN{0040050041}antareNa yakR^illomaan.h shuurasenaa.nshcha paaNDavaaH . \EN{0040050043}lubdhaa bruvaaNaa matsyasya vishhayaM praavishan.h vanaat.h .. \SC.. \EN{0040050051}tato jana padaM praapya kR^ishhNaa raajaanamabraviit.h . \EN{0040050053}pashyaikapadyo dR^ishyante kshetraaNi vividhaani cha .. \SC.. \EN{0040050061}vyaktaM duure viraaTasya raaja dhaanii bhavishhyati . \EN{0040050063}vasaameha paraaM raatriM balavaan.h me parishramaH .. \SC.. \EN{0040050071}dhana.njaya samudyamya paaJNchaaliiM vaha bhaarata . \EN{0040050073}raaja dhaanyaaM nivatsyaamasvimuktaashcha vanaaditaH .. \SC.. \EN{0040050081}taamaadaayaarjunastuurNaM draupadiiM gaja raaD iva . \EN{0040050083}saMpraapya nagaraabhyaashamavataarayat.h arjunaH .. \SC.. \EN{0040050091}sa raaja dhaaniiM saMpraapya kaunteyo.arjunamabraviit.h . \EN{0040050093}kvaayudhaani samaasajya praveshyaamaH puraM vayam.h .. \SC.. \EN{0040050101}saayudhaashcha vayaM taata pravekshyaamaH puraM yati . \EN{0040050103}samudvegaM janasyaasya karishhyaamasna sa.nshayaH .. \SC..10 \EN{0040050111}tato dvaadasha varshhaaNi praveshhTavyaM vanaM punaH . \EN{0040050113}ekasminn.h api viGYaate pratiGYaataM hi nastathaa .. \SC.. \EN{0040050121}iyaM kuuTe manushhyendra gahahaa mahatii shamii . \EN{0040050123}bhiima shaakhaa duraarohaa shmashaanasya samiipataH .. \SC.. \EN{0040050131}na chaapi vidyate kashchit.h manushhyaiha paarthiva . \hash \EN{0040050133}utpathe hi vane jaataa mR^iga vyaala nishhevite .. \SC.. \EN{0040050141}samaasajyaayudhaanyasyaaM gachchhaamasnagaraM prati . \EN{0040050143}evamatra yathaa joshhaM viharishhyaama bhaarata .. \SC.. \EN{0040050151}evaM uktvaa sa raajaanaM dharmaatmaanaM yudhishhThiram.h . \EN{0040050153}prachakrame nidhaanaaya shastraaNaaM bharata R^ishhabha .. \SC.. \EN{0040050161}yena devaan.h manushhyaa.nshcha sarpaa.nshchaika ratho.ajayat.h . \EN{0040050163}sphiitaaJNjana padaa.nshchaanyaan.h ajayat.h kuru nandanaH .. \SC.. \EN{0040050171}tad.h udaaraM mahaa ghoshhaM sapatna gaNa suudanam.h . \EN{0040050173}apajyamakarot.h paartho gaaNDiivamabhayaM karam.h .. \SC.. \EN{0040050181}yena viiraH kurukshetramabhyarakshat.h para.ntapaH . \EN{0040050183}amuJNchat.h dhanusastasya jyaamakshayyaaM yudhishhThiraH . \EN{0040050191}paaJNchaalaan.h yena sa.ngraame bhiimaseno.ajayat.h prabhuH . \EN{0040050193}pratyashhedhat.h bahuun.h ekaH sapatnaa.nshchaiva dish jaye .. \SC.. \EN{0040050201}nishamya yasya visphaaraM vyadravanta raNe pare . \EN{0040050203}parvatasyeva diirNasya visphoTamashaneriva .. \SC..20 \EN{0040050211}sendhavaM yena raajaanaM paraamR^ishhata chaanagha . \EN{0040050213}jyaa paashaM dhanusastasya bhiimaseno.avataarayat.h .. \SC.. \EN{0040050221}ajayat.h pashchimaamaashaaM dhanushhaa yena paaNDavaH . \EN{0040050223}tasya maurviimapaakarshhat.h shuuraH sa.nkrandanasyudhi .. \SC.. \EN{0040050231}dakshiNaaM dakshiNaachaaro dishaM yenaajayat.h prabhuH . \EN{0040050233}apajyamakarot.h viiraH sahadevastadaa.a.ayudham.h .. \SC.. \EN{0040050241}khaDgaa.nshcha piitaan.h diirghaa.nshcha kalaapaa.nshcha mahaa dhanaan.h . \EN{0040050243}vipaaThaan.h kshura dhaaraa.nshcha dhanusbhirnidadhuH saha .. \SC.. \EN{0040050251}taaM upaaruhya nakulo dhanuu.nshhi nidadhat.h svayam.h . \EN{0040050253}yaani tasyaavakaashaani dR^iDha ruupaaNyamanyata .. \SC.. \EN{0040050261}yatra chaapashyata sa vai tirasvarshhaaNi varshhati . \EN{0040050263}tatra taani dR^iDhaiH paashaiH su gaaDhaM paryabandhata .. \SC.. \EN{0040050271}shariiraM cha mR^itasyaikaM samabadhnanta paaNDavaaH . \EN{0040050273}vivarjayishhyanti naraa duuraat.h evaM shamiimimaam.h . \EN{0040050275}aabaddhaM shavamatreti gandhamaaghraaya puutikam.h .. \SC.. \EN{0040050281}ashiiti shata varshheyaM maataa naiti vaadinaH . \hash \EN{0040050283}kula dharmo.ayamasmaakaM puurvairaacharito.api cha . \EN{0040050285}samaasajaanaa vR^ikshe asminn.h iti vai vyaaharanti te .. \SC.. \EN{0040050291}aa go paalaavi paalebhyaachakshaaNaaH para.ntapaaH . \hash \EN{0040050293}aajagmurnagaraabhyaashaM paarthaaH shatru nibarhaNaaH .. \SC.. \EN{0040050301}jayo jayantasvijayo jayatseno jayadbalaH . \EN{0040050303}iti guhyaani naamaani chakre teshhaaM yudhishhThiraH .. \SC..30 \EN{0040050311}tato yathaa pratiGYaabhiH praavishan.h nagaraM mahat.h . \EN{0040050313}aGYaata charyaaM vatsyanto raashhTraM varshhaM trayodasham.h .. \SC.. (iti)\medskip\hrule\medskip %31 \hash \EN{0040060011}tato viraaTaM prathamaM yudhishhThiro . raajaa sabhaayaaM upavishhTumaavrajat.h . {vai} \EN{0040060013}vaiDuurya ruupaan.h pratimuchya kaaJNchanaan.h . akshaan.h sa kakshe parigR^ihya vaasasaa .. \SC.. \EN{0040060021}naraadhipo raashhTra patiM yashasvinam.h . mahaa yashaaH kaurava va.nsha vardhanaH . \EN{0040060023}mahaa.anubhaavasnara raaja satkR^itaH . duraasadastiikshNa vishhasyathoragaH .. \SC.. \EN{0040060031}baalena ruupeNa nara rshhabhasmahaan.h . athaarchi ruupeNa yathaa.amarastathaa . \EN{0040060033}mahaa.abhra jaalairiva saMvR^ito raviH . yathaa.analasbhasma vR^itashcha viiryavaan.h .. \SC.. \EN{0040060041}tamaapatantaM prasamiikshya paaNDavam.h . viraaTa raaj.h indumivaabhra saMvR^itam.h . \EN{0040060043}mantri dvijaan.h suuta mukhaan.h vishastathaa . ye chaapi kechit.h parishhat.h samaasate . \EN{0040060045}paprachchha ko.ayaM prathamaM sameyivaan.h . anena yo.ayaM prasamiikshate sabhaam.h .. \SC.. \EN{0040060051}na tu dvijo.ayaM bhavitaa narottamaH . patiH pR^ithivyeti me mano gatam.h . \hash \EN{0040060053}na chaasya daasasna rathasna kuNDale . samiipato bhraajati chaayamindravat.h .. \SC.. \EN{0040060061}shariira li.ngairupasuuchito hyayam.h . muurdhaabhishhikto.ayamiti iva maanasam.h . \EN{0040060063}samiipamaayaati cha me gata vyathaH . yathaa gajastaamarasiiM madotkaTaH .. \SC.. \EN{0040060071}vitarkayantaM tu nara R^ishhabhastadaa . yidhishhThiro.abhyetya viraaTamabraviit.h . \EN{0040060073}samraaj.h vijaanaatviha jiivitaarthinam.h . vinashhTa sarva svaM upaagataM dvijam.h .. \SC.. \EN{0040060081}ihaahamichchhaami tavaanaghaantike . vastuM yathaa kaama charastathaa vibho . \EN{0040060082}tamabraviit.h svaagatamityanantaram.h . raajaa prahR^ishhTaH pratisa.ngR^ihaaNa cha .. \SC.. \EN{0040060091}kaamena taataabhivadaamyahaM tvaam.h . kasyaasi raaGYo vishhayaad.h ihaagataH . \EN{0040060093}gotraM cha naamaapi cha sha.nsa tattvataH . kiM chaapi shilpaM tava vidyate kR^itam.h .. \SC.. \EN{0040060101}yudhishhThirasyaasamahaM puraa sakhaa . vaiyaaghrapadyaH punarasmi braahmaNaH . \EN{0040060103}akshaan.h pravaptuM kushalo.asmi devitaa . ka.nketi naamnaa.asmi viraaTa vishrutaH .. \SC..10 \EN{0040060111}dadaami te hanta varaM yamichchhasi . prashaadhi matsyaan.h vashago hyahaM tava . \EN{0040060113}priyaa hi dhuurtaa mama devinaH sadaa . bhavaa.nshcha devopama raajyamarhati .. \SC.. \EN{0040060121}aaptasvivaadaH paramasvishaaM pate . na vidyate ki.nchana matsya hiinataH . \EN{0040060123}na me jitaH kashchana dhaarayet.h dhanam.h . varasmamaishho.astu tava prasaadataH .. \SC.. \EN{0040060131}hanyaamavadhyaM yadi te apriyaM charet.h . pravraajayeyaM vishhayaad.h dvijaa.nstathaa . \EN{0040060133}shR^iNvantu me jaana padaaH samaagataaH . ka.nkasyathaa.ahaM vishhaye prabhustathaa .. \SC.. \EN{0040060141}samaana yaano bhavitaa.asi me sakhaa . prabhuuta vastro bahu paana bhojanaH . \EN{0040060143}pashyestvamantascha bahischa sarvadaa . kR^itaM cha te dvaaramapaavR^itaM mayaa .. \SC.. \EN{0040060151}ye tvaa.anuvaadeyuravR^itti karshitaa . bruuyaascha teshhaaM vachanena me sadaa . \EN{0040060153}daasyaami sarvaM tad.h ahaM na sa.nshayaH . na te bhayaM vidyati sa.nnidhau mama .. \SC.. \EN{0040060161}evaM sa labdhvaa tu varaM samaagamam.h . viraaTa raajena nara R^ishhabhastadaa . \EN{0040060163}uvaasa viiraH paramaarchitaH sukhii . na chaapi kashchit.h charitaM bubodha tat.h .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0040070011}athaaparasbhiima balaH shriyaa jvalann.h . upaayayau si.nha vilaasa vikramaH . {vai} \EN{0040070013}khajaM cha darviiM cha kareNa dhaarayann.h . asiM cha kaalaa.ngamakoshamavraNam.h .. \SC.. \EN{0040070021}sa suuda ruupaH parameNa varchasaa . raviryathaa lokamimaM prabhaasayan.h . \EN{0040070023}sukR^ishhNa vaasaa giri raaja saaravaan.h . sa matsya raajaM samupetya tasthivaan.h .. \SC.. \EN{0040070031}taM prekshya raajaa varayann.h upaagatam.h . tato.abraviit.h jaana padaan.h samaagataan.h . \EN{0040070033}si.nhonnataa.nso.ayamatiiva ruupavaan.h . pradR^ishyate ko nu nara R^ishhabhasyuvaa .. \SC.. \hash \EN{0040070041}adR^ishhTa puurvaH purushho raviryathaa . vitarkayan.h naasya labhaami saMpadam.h . \EN{0040070043}tathaa.asya chittaM hyapi saMvitarkayan.h . nara R^ishhabhasyaadya na yaami tattvataH .. \SC.. \EN{0040070051}tato viraaTaM samupetya paaNDavaH . su diina ruupasvachanaM mahaa manaaH . \EN{0040070053}uvaacha suudo.asmi narendra ballavaH . bhajasva maaM vyaJNjana kaaraM uttamam.h .. \SC.. \EN{0040070061}na suudataaM maanada shraddadhaami te . sahasra netra pratimo hi dR^ishyase . \EN{0040070063}shriyaa cha ruupeNa cha vikrameNa cha . prabhaasi taataanavarasnareshhviha .. \SC.. \EN{0040070071}narendra suudaH parichaarako.asmi te . jaanaami suupaan.h prathamena kevalaan.h . \EN{0040070073}aasvaaditaa ye nR^ipate puraa.abhavan.h . yudhishhThireNaapi nR^ipeNa sarvashaH .. \SC.. \EN{0040070081}balena tulyashcha na vidyate mayaa . niyuddha shiilashcha sadaiva paarthiva . \EN{0040070083}gajaishcha si.nhaishcha sameyivaan.h aham.h . sadaa karishhyaami tavaanagha priyam.h .. \SC.. \EN{0040070091}dadaami te hanta varaM mahaanase . tathaa cha kuryaaH kushalaM hi bhaashhase . \EN{0040070093}na chaiva manye tava karma tat.h samam.h . samudra nemiM pR^ithiviiM tvamarhasi .. \SC.. \EN{0040070101}yathaa hi kaamastava tat.h tathaa kR^itam.h . mahaanase tvaM bhava me puraskR^itaH . \EN{0040070103}naraashcha ye tatra mamochitaaH puraa . bhavasva teshhaamadhipasmayaa kR^itaH .. \SC..10 \EN{0040070111}tathaa sa bhiimo vihitasmahaanase . viraaTa raaGYo dayito.abhavat.h dR^iDham.h . \EN{0040070113}uvaasa raajan.h na cha taM pR^ithak.h janaH . bubodha tatraanucharashcha kashchana .. \SC.. (iti)\medskip\hrule\medskip %11 \EN{0040080011}tataH keshaan.h samutkshipya vellitaagraan.h aninditaan.h . {vai} \EN{0040080013}juguuha dakshiNe paarshve mR^iduun.h asita lochanaa .. \SC.. \EN{0040080021}vaasascha paridhaayaikaM kR^ishhNaM su malinaM mahat.h . \EN{0040080023}kR^itvaa veshhaM cha sairandhryaaH kR^ishhNaa vyacharat.h aartavat.h .. \SC.. \EN{0040080031}taaM naraaH paridhaavantiiM striyashcha samupaadravan.h . \EN{0040080033}apR^ichchha.nshchaiva taaM dR^ishhTvaa kaa tvaM kiM cha chikiirshhasi .. \SC.. \EN{0040080041}saa taan.h uvaacha raajendra sairandhryahaM upaagataa . \EN{0040080043}karma chechchhaami vai kartuM tasya yo maaM pupukshati .. \SC.. \EN{0040080051}tasyaa ruupeNa veshheNa shlakshNayaa cha tathaa giraa . \EN{0040080053}naashraddadhata taaM daasiimanna hetorupasthitaam.h .. \SC.. \EN{0040080061}viraaTasya tu kaikeyii bhaaryaa parama sammataa . \EN{0040080063}avalokayantii dadR^ishe praasaadaad.h drupadaatmajaam.h .. \SC.. \EN{0040080071}saa samiikshya tathaa ruupaamanaathaameka vaasasam.h . \EN{0040080073}samaahuuyaabraviid.h bhadre kaa tvaM kiM cha chikiirshhasi .. \SC.. \EN{0040080081}saa taaM uvaacha raajendra sairandhryahaM upaagataa . \hash \EN{0040080083}karma chechchhaamyahaM kartuM tasya yo maaM pupukshati .. \SC.. \hash \EN{0040080091}naivaM ruupaa bhavantyevaM yathaa vadasi bhaamini . {sudeshhNaa} \EN{0040080093}preshhayanti cha vai daasiirdaasaa.nshchaivaM vidhaan.h bahuun.h .. \SC.. \EN{0040080101}guuDha gulphaa sa.nhatorustri gaMbhiiraa shhaD unnataa . \EN{0040080103}raktaa paJNchasu rakteshhu ha.nsa gadgada bhaashhiNii .. \SC..10 \EN{0040080111}su keshii su stanii shyaamaa piina shroNi payo dharaa . \EN{0040080113}tena tenaiva saMpannaa kaashmiirii iva tura.ngamaa .. \SC.. \EN{0040080121}svaraala pakshma nayanaa biMba oshhThii tanu madhyamaa . \EN{0040080123}kaMbu griivaa guuDha siraa puurNa chandra nibhaananaa .. \SC.. \EN{0040080131}kaa tvaM bruuhi yathaa bhadre naasi daasii katha.nchana . \EN{0040080133}yakshii vaa yadi vaa devii gandharvii yadi vaa.apsaraaH .. \SC.. \EN{0040080141}alaMbusaa mishra keshii puNDariikaa.atha maalinii . \EN{0040080143}indraaNii vaaruNii vaa tvaM tvashhTurdhaatuH prajaapateH . \EN{0040080145}devyo deveshhu vikhyaataastaasaaM tvaM katamaa shubhe .. \SC.. \EN{0040080151}naasmi devii na gandharvii naasurii na cha raakshasii . {Drau} \EN{0040080153}sairandhrii tu bhujishhyaa.asmi satyametad.h braviimi te .. \SC.. \EN{0040080161}keshaan.h jaanaamyahaM kartuM pi.nshhe saadhu vilepanam.h . \EN{0040080163}grathayishhye vichitraashcha srajaH parama shobhanaaH .. \SC.. \EN{0040080171}aaraadhayaM satya bhaamaaM kR^ishhNasya mahishhiiM priyaam.h . \EN{0040080173}kR^ishhNaaM cha bhaaryaaM paaNDuunaaM kuruuNaameka sundariim.h .. \SC.. \EN{0040080181}tatra tatra charaamyevaM labhamaanaa su shobhanam.h . \EN{0040080183}vaasaa.nsi yaavat.h cha labhe taavat.h taavat.h rame tathaa .. \SC.. \EN{0040080191}maalinii ityeva me naama svayaM devii chakaara saa . \EN{0040080193}saa.ahamabhyaagataa devi sudeshhNe tvat.h niveshanam.h .. \SC.. \EN{0040080201}muurdhni tvaaM vaasayeyaM vai sa.nshayasme na vidyate . {sudeshhNaa} \EN{0040080203}no chet.h iha tu raajaa tvaaM gachchhet.h sarveNa chetasaa .. \SC..20 \EN{0040080211}striyo raaja kule pashya yaashchemaa mama veshmani . \EN{0040080213}prasaktaastvaaM niriikshante pumaa.nsaM kaM na mohayeH .. \SC.. \EN{0040080221}vR^ikshaa.nshchaavasthitaan.h pashya yaime mama veshmani . \hash \EN{0040080223}te api tvaaM samnamanti iva pumaa.nsaM kaM na mohayeH .. \SC.. \hash \EN{0040080231}raajaa viraaTaH sushroNi dR^ishhTvaa vapusamaanushham.h . \EN{0040080233}vihaaya maaM varaarohe tvaaM gachchhet.h sarva chetasaa .. \SC.. \EN{0040080241}yaM hi tvamanavadyaa.ngi naramaayata lochane . \EN{0040080243}prasaktamabhiviikshethaaH sa kaama vashago bhavet.h .. \SC.. \EN{0040080251}yashcha tvaaM satataM pashyet.h purushhaschaaru haasini . \EN{0040080253}evaM sarvaanavadyaa.ngi sa chaana.nga vasho bhavet.h .. \SC.. \EN{0040080261}yathaa karkaTakii gharbhamaadhatte mR^ityumaatmanaH . \EN{0040080263}tathaa vidhamahaM manye vaasaM tava shuchi smite .. \SC.. \EN{0040080271}naasmi labhyaa viraaTena nachaanyena katha.nchana . {Drau} \EN{0040080273}gandharvaaH patayasmahyaM yuvaanaH paJNcha bhaamini .. \SC.. \EN{0040080281}putraa gandharva raajasya mahaa sattvasya kasyachit.h . \EN{0040080283}rakshanti te cha maaM nityaM duHkhaachaaraa tathaa nvaham.h .. \SC.. \hash \EN{0040080291}yo me na dadyaat.h uchchhishhTaM na cha paadau pradhaavayet.h . \EN{0040080293}priiyeyustena vaasena gandharvaaH patayasmama .. \SC.. \EN{0040080301}yo hi maaM purushho gR^idhyet.h yathaa.anyaaH praakR^ita striyaH . \EN{0040080303}taameva sa tato raatriM pravishet.h aparaaM tanum.h .. \SC..30 \EN{0040080311}na chaapyahaM chaalayituM shakyaa kenachit.h a.ngane . \EN{0040080313}dukha shiilaa hi gandharvaaste cha me balavattaraaH .. \SC.. \EN{0040080321}evaM tvaaM vaasayishhyaami yathaa tvaM nandini ichchhasi . {sudeshhNaa} \EN{0040080323}na cha paadau na chochchhishhTaM sprakshyasi tvaM katha.nchana .. \SC.. \EN{0040080331}evaM kR^ishhNaa viraaTasya bhaaryayaa parisaantvitaa . {vai} \EN{0040080333}na chainaaM veda tatraanyastattvena janamejaya .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0040090011}sahadevo.api gopaanaaM kR^itvaa veshhamanuttamam.h . {vai} \EN{0040090013}bhaashhaaM chaishhaaM samaasthaaya viraaTaM upayaat.h atha .. \SC.. \hash \EN{0040090021}tamaayaantamabhiprekshya bhraajamaanaM nara R^ishhabham.h . \hash \EN{0040090023}samupasthaaya vai raajaa paprachchha kuru nandanam.h .. \SC.. \EN{0040090031}kasya vaa tvaM kutasvaa tvaM kiM vaa taata chikiirshhasi . \EN{0040090033}na hi me dR^ishhTa puurvastvaM tattvaM bruuhi nara R^ishhabha .. \SC.. \EN{0040090041}sa praapya raajaanamamitra taapanaH . tato.abraviit.h megha mahaa ogha niHsvanaH . \EN{0040090043}vaishyo.asmi naamnaa.ahamarishhTanemiH . go sa.nkhyaasaM kuru pu.ngavaanaam.h .. \SC.. \hash \EN{0040090051}vastuM tvayi ichchhaami vishaaM varishhTha . taan.h raaja si.nhaan.h na hi vedmi paarthaan.h . \EN{0040090053}na shakyate jiivitumanya karmaNaa . na cha tvat.h anyasmama rochate nR^ipaH .. \SC.. \EN{0040090061}tvaM braahmaNasyadi vaa kshatriyo.asi . samudra nemi iishvara ruupavaan.h asi . %q {viraaTa} \EN{0040090063}aachakshva me tattvamamitra karshana . na vaishya karma tvayi vidyate samam.h .. \SC.. \EN{0040090071}kasyaasi raaGYo vishhayaat.h ihaagataH . kiM chaapi shilpaM tava vidyate kR^itam.h . \EN{0040090073}kathaM tvamasmaasu nivatsyase sadaa . vadasva kiM chaapi taveha vetanam.h .. \SC.. \EN{0040090081}paJNchaanaaM paaNDu putraaNaaM jyeshhTho raajaa yudhishhThiraH . {shhaha} \EN{0040090083}tasyaashhTa shata saahasraa gavaaM vargaaH shataM shataaH .. \SC.. \EN{0040090091}apare dasha saahasraa dvistaavantastathaa.apare . \EN{0040090093}teshhaaM go sa.nkhyaasaM vai tantipaaleti maaM viduH .. \SC.. \hash \EN{0040090101}bhuutaM bhavyaM bhavishhyat.h cha yachcha sa.nkhyaa gataM kvachit.h . \EN{0040090103}na me astyaviditaM ki.nchit.h samantaat.h dasha yojanam.h .. \SC..10 \EN{0040090111}guNaaH su viditaa hyaasan.h mama tasya mahaatmanaH . \EN{0040090113}aasiit.h cha sa mayaa tushhTaH kuru raajasyudhishhThiraH .. \SC.. \EN{0040090121}kshipraM hi gaavo bahulaa bhavanti . na taasu rogasbhavati iha kashchit.h . \EN{0040090123}taistairupaayairviditaM mayaitad.h . etaani shilpaani mayi sthitaani .. \SC.. \EN{0040090131}vR^ishhabhaa.nshchaapi jaanaami raajan.h puujita lakshaNaan.h . \EN{0040090133}yeshhaaM muutraM upaaghraayaapi vandhyaa prasuuyate .. \SC.. \hash \EN{0040090141}shataM sahasraaNi samaahitaani . varNasya varNasya vinishchitaa guNaiH . %q {viraaTa} \EN{0040090143}pashuun.h sapaalaan.h bhavate dadaamyaham.h . tvat.h aashrayaa me pashavo bhavantviha .. \SC.. \hash \EN{0040090151}tathaa sa raaGYo.aviditasvishaaM pate . uvaasa tatraiva sukhaM nareshvaraH . {vai} \EN{0040090153}na chainamanye api viduH katha.nchana . praadaat.h cha tasmai bharaNaM yathepsitam.h .. \SC.. (iti)\medskip\hrule\medskip %15 \EN{0040100011}athaaparo.adR^ishyata ruupa saMpadaa . striiNaamala.nkaara dharo bR^ihat.h pumaan.h . {vai} \EN{0040100013}praakaara vapre pratimuchya kuNDale . diirghe cha kaMbuu parihaaTake shubhe .. \SC.. \EN{0040100021}bahuu.nshcha diirghaa.nshcha vikiirya muurdhajaan.h . mahaa bhujasvaaraNa matta vikramaH . \EN{0040100023}gatena bhuumimabhikaMpaya.nstadaa . viraaTamaasaadya sabhaa samiipataH .. \SC.. \EN{0040100031}taM prekshya raajopagataM sabhaa tale . satra pratichchhannamari pramaathinam.h . \EN{0040100033}viraajamaanaM parameNa varchasaa . sutaM mahendrasya gajendra vikramam.h .. \SC.. \EN{0040100041}sarvaan.h apR^ichchhat.h cha samiipa chaariNaH . kuto.ayamaayaati na me puraa shrutaH . \EN{0040100043}na chainaM uuchurviditaM tadaa naraaH . sa vismitaM vaakyamidaM nR^ipo.abraviit.h .. \SC.. \EN{0040100051}sarvopapannaH purushhasmanoramaH . shyaamasyuvaa vaaraNa yuuthapopamaaH . \EN{0040100053}vimuchya kaMbuu parihaaTake . shubhe vimuchya veNiimapinahya kuNDale .. \SC.. \EN{0040100061}shikhii su keshaH paridhaaya chaanyathaa . bhavasva dhanvii kavachii sharii tathaa . \EN{0040100063}aaruhya yaanaM paridhaavataaM bhavaan.h . sutaiH samasme bhava vaa mayaa samaH .. \SC.. \EN{0040100071}vR^iddho hyahaM vai parihaara kaamaH . sarvaan.h matsyaa.nstarasaa paalayasva . \EN{0040100073}naivaM vidhaaH kliiba ruupaa bhavanti . katha.nchaneti pratibhaati me manaH .. \SC.. \EN{0040100081}gaayaami nR^ityaamyatha vaadayaami . bhadro.asmi nR^itte kushalo.asmi giite . {arjuna} \EN{0040100083}tvaM uttaraayaaH paridatsva maaM svayam.h . bhavaami devyaa nara deva nartakaH .. \SC.. \EN{0040100091}idaM tu ruupaM mama yena kiM nu tat.h . prakiirtayitvaa bhR^isha shoka vardhanam.h . \EN{0040100093}bR^ihannaDaaM vai nara deva viddhi maam.h . sutaM sutaaM vaa pitR^i maatR^i varjitaam.h .. \SC.. \EN{0040100101}dadaami te hanta varaM bR^ihannaDe . sutaaM cha me nartaya yaashcha taadR^ishiiH . {viraaTa} \EN{0040100103}idaM tu te karma samaM na me matam.h . samudra nemiM pR^ithiviiM tvamarhasi .. \SC..10 \EN{0040100111}bR^ihannaDaaM taamabhiviikshya matsya raaj.h . kalaasu nR^itte cha tathaiva vaadite . {vai} \EN{0040100113}apu.nstvamapyasya nishamya cha sthiram.h . tataH kumaarii puraM utsasarja tam.h .. \SC.. \EN{0040100121}sa shikshayaamaasa cha giita vaaditam.h . sutaaM viraaTasya dhana.njayaH prabhuH . \EN{0040100123}sakhiishcha tasyaaH parichaarikaastathaa . priyashcha taasaaM sa babhuuva paaNDavaH .. \SC.. \EN{0040100131}tathaa sa satreNa dhana.njayo.avasat.h . priyaaNi kurvan.h saha taabhiraatmavaan.h . \EN{0040100133}tathaa gataM tatra na jaGYire janaa . bahischaraa vaa.apyathavaa.antare charaaH .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0040110011}athaaparo.adR^ishyata paaNDavaH prabhuH . viraaTa raaGYasturagaan.h samiikshataH . {vai} \EN{0040110013}tamaapatantaM dadR^ishe pR^ithak.h jano . vimuktamabhraat.h iva suurya maNDalam.h .. \SC.. \EN{0040110021}sa vai hayaan.h aikshata taa.nstatastataH . samiikshamaaNaM cha dadarsha matsya raaj.h . \EN{0040110023}tato.abraviit.h taan.h anugaan.h amitra haa . kuto.ayamaayaati naraamara prabhaH .. \SC.. \EN{0040110031}ayaM hayaan.h viikshati maamakaan.h dR^iDham.h . dhruvaM hayaGYo bhavitaa vichakshaNaH . \EN{0040110033}praveshyataameshha samiipamaashu me . vibhaati viiro hi yathaa.amarastathaa .. \SC.. \EN{0040110041}abhyetya raajaanamamitrahaa.abraviij.h . jayo.astu te paarthiva bhadramastu te . \EN{0040110043}hayeshhu yukto nR^ipa sammataH sadaa . tavaashva suutasnipuNo bhavaamyaham.h .. \SC.. \hash \EN{0040110051}dadaami yaanaani dhanaM niveshanam.h . mamaashva suutasbhavituM tvamarhasi . {viraaTa} \EN{0040110053}kuto.asi kasyaasi kathaM tvamaagataH . prabruuhi shilpaM tava vidyate cha yat.h .. \SC.. \EN{0040110061}paJNchaanaaM paaNDu putraaNaaM jyeshhThasraajaa yudhishhThiraH . {Nakula} \EN{0040110063}tenaahamashveshhu puraa prakR^itaH shatru karshana .. \SC.. \EN{0040110071}ashvaanaaM prakR^itiM vedmi vinayaM chaapi sarvashaH . \EN{0040110073}dushhTaanaaM pratipattiM cha kR^itshhnaM chaiva chikitsitam.h .. \SC.. \EN{0040110081}na kaataraM syaat.h mama jaatu vaahanam.h . na me asti dushhTaa vaDavaa kuto hayaaH . \EN{0040110083}janastu maamaaha sa chaapi paaNDavaH . yudhishhThiro granthikameva naamataH .. \SC.. \hash \EN{0040110091}yad.h asti ki.nchit.h mama vaaji vaahanam.h . tad.h astu sarvaM tvat.h adhiinamadya vai . {viraaTa} \EN{0040110093}ye chaapi kechit.h mama vaaji yojakaaH . tvat.h aashrayaaH saarathayashcha santu me .. \SC.. \EN{0040110101}idaM taveshhTaM yadi vai suropama . braviihi yat.h te prasamiikshitaM vasu . \EN{0040110103}na te anuruupaM haya karma vidyate . prabhaasi raajeva hi sammatasmama .. \SC..10 \EN{0040110111}yudhishhThirasyeva hi darshanena me . samaM tavedaM priya darsha darshanam.h . \EN{0040110113}kathaM tu bhR^ityaiH sa vinaa kR^itasvane . vasatyanindyo ramate cha paaNDavaH .. \SC.. \EN{0040110121}tathaa sa gandharva varopamasyuvaa . viraaTa raaGYaa muditena puujitaH . {vai} \EN{0040110123}na chainamanye api viduH katha.nchana . priyaabhiraamaM vicharantamantaraa .. \SC.. \EN{0040110131}evaM hi matsye nyavasanta paaNDavaa . yathaa pratiGYaabhiramogha darshanaaH . \EN{0040110133}aGYaata charyaaM vyacharan.h samaahitaaH . samudra nemi patayo.atiduHkhitaaH .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0040120011}evaM matsyasya nagare vasantastatra paaNDavaaH . {janam} \EN{0040120013}atordhvaM mahaa viiryaaH kimakurvanta vai dvija .. \SC.. \hash \EN{0040120021}evaM te nyavasa.nstatra prachchhannaaH kuru nandanaaH . {vai} \EN{0040120023}aaraadhayanto raajaanaM yad.h akurvanta tat.h shR^iNu .. \SC.. \EN{0040120031}yudhishhThiraH sabhaa.a.astaaraH sabhyaanaamabhavat.h priyaH . \EN{0040120033}tathaiva cha viraaTasya sa putrasya vishaaM pate .. \SC.. \EN{0040120041}sa hyaksha hR^idaya GYastaan.h kriiDayaamaasa paaNDavaH . \EN{0040120043}akshavatyaaM yathaa kaamaM suutra baddhaan.h iva dvijaan.h .. \SC.. \EN{0040120051}aGYaataM cha viraaTasya vijitya vasu dharma raaj.h . \EN{0040120053}bhraatR^ibhyaH purushha vyaaghrasyathaa.arhaM sma prayachchhati .. \SC.. \EN{0040120061}bhiimaseno.api maa.nsaani bhakshyaaNi vividhaani cha . \EN{0040120063}ati sR^ishhTaani matsyena vikriiNaati yudhishhThire .. \SC.. \EN{0040120071}vaasaa.nsi parijiirNaani labdhaanyantahpure arjunaH . \EN{0040120073}vikriiNaanashcha sarvebhyaH paaNDavebhyaH prayachchhati .. \SC.. \EN{0040120081}sahadevo.api gopaanaaM veshhamaasthaaya paaNDavaH . \EN{0040120083}dadhi kshiiraM ghR^itaM chaiva paaNDavebhyaH prayachchhati .. \SC.. \EN{0040120091}nakulo.api dhanaM labdhvaa kR^ite karmaNi vaajinaam.h . \EN{0040120093}tushhTe tasmin.h nara patau paaNDavebhyaH prayachchhati .. \SC.. \EN{0040120101}kR^ishhNaa.api sarvaan.h bhraatR^I.nstaan.h niriikshantii tapasvinii . \EN{0040120103}yathaa punaraviGYaataa tathaa charati bhaaminii .. \SC..10 \EN{0040120111}evaM saMpaadayantaste tathaa.anyonyaM mahaa rathaaH . \EN{0040120113}prekshamaaNaastadaa kR^ishhNaaM uushhuschhannaa naraadhipa .. \SC.. \EN{0040120121}atha maase chaturthe tu brahmaNaH su mahotsavaH . \EN{0040120123}aasiit.h samR^iddhasmatsyeshhu purushhaaNaaM su sammataH .. \SC.. \EN{0040120131}tatra mallaaH samaapeturdish bhyo raajan.h sahasrashaH . \EN{0040120133}mahaa kaayaa mahaa viiryaaH kaalakhaJNjevaasuraaH .. \SC.. \hash \EN{0040120141}viiryonnaddhaa balodagraa raaGYaa samabhipuujitaaH . \EN{0040120143}sinha skandha kaTi griivaaH svavadaataa manasvinaH . \EN{0040120145}asakR^it.h labdha lakshaaste ra.nge paarthiva sa.nnidhau .. \SC.. \EN{0040120151}teshhaamekasmahaan.h aasiit.h sarva mallaan.h samaahvayat.h . \EN{0040120153}aavalgamaanaM taM ra.nge nopatishhThati kashchana .. \SC.. \EN{0040120161}yadaa sarve vimanasaste mallaa hata chetasaH . \EN{0040120163}atha suudena taM mallaM yodhayaamaasa matsya raaj.h .. \SC.. \EN{0040120171}chodyamaanastato bhiimo duHkhenaivaakarot.h matim.h . \EN{0040120173}na hi shaknoti vivR^ite pratyaakhyaatuM naraadhipam.h .. \SC.. \EN{0040120181}tataH sa purushha vyaaghraH shaarduula shithilaM charan.h . \EN{0040120183}pravivesha mahaa ra.ngaM viraaTamabhiharshhayan.h .. \SC.. \EN{0040120191}babandha kakshyaaM kaunteyastatastaM harshhayan.h janam.h . \EN{0040120193}tatastaM vR^itra sa.nkaashaM bhiimasmallaM samaahvayat.h .. \SC.. \EN{0040120201}taavubhau su mahotsaahaavubhau tiivra paraakramau . \EN{0040120203}mattaaviva mahaa kaayau vaaraNau shhashhTi haayanau .. \SC..20 \EN{0040120211}chakarshha dorbhyaaM utpaaTya bhiimasmallamamitrahaa . \EN{0040120213}vinadantamabhikroshan.h shaarduulaiva vaaraNam.h .. \SC.. \hash \EN{0040120221}taM udyamya mahaa baahurbhraamayaamaasa viiryavaan.h . \EN{0040120223}tato mallaashcha matsyaashcha vismayaM chakrire param.h .. \SC.. \EN{0040120231}bhraamayitvaa shata guNaM gata sattvamachetanam.h . \EN{0040120233}pratyaapi.nshhat.h mahaa baahurmallaM bhuvi vR^ikodaraH .. \SC.. \EN{0040120241}tasmin.h vinihate malle jiimuute loka vishrute . \EN{0040120243}viraaTaH paramaM harshhamagachchhat.h baandhavaiH saha .. \SC.. \EN{0040120251}sa.nharshhaat.h pradadau vittaM bahu raajaa mahaa manaH . \EN{0040120253}ballavaaya mahaa ra.nge yathaa vaishravaNastathaa .. \SC.. \EN{0040120261}evaM sa su bahuun.h mallaan.h purushhaa.nshcha mahaa balaan.h . \EN{0040120263}vinighnan.h matsya raajasya priitimaavahat.h uttamaam.h .. \SC.. \EN{0040120271}yadaa.asya tulyaH purushhasna kashchit.h tatra vidyate . \EN{0040120273}tato vyaaghraishcha si.nhaishcha dviradaishchaapyayodhayat.h .. \SC.. \EN{0040120281}punarantahpura gataH striiNaaM madhye vR^ikodaraH . \hash \EN{0040120283}yodhyate sma viraaTeNa si.nhairmattairmahaa balaiH .. \SC.. \EN{0040120291}biibhatsurapi giitena su nR^ittena cha paaNDavaH . \EN{0040120293}viraaTaM toshhayaamaasa sarvaashchaantahpura striyaH .. \SC.. \EN{0040120301}ashvairviniitairjavanaistatra tatra samaagataiH . \EN{0040120303}toshhayaamaasa nakulaH . raajaanaM raaja sattama .. \SC..30 \EN{0040120311}tasmai pradeyaM praayachchhat.h priito raajaa dhanaM bahu . \EN{0040120313}viniitaan.h vR^ishhabhaan.h dR^ishhTvaa sahadevasya chaabhibho .. \SC.. \EN{0040120321}evaM te nyavasa.nstatra prachchhannaaH purushha rshhabhaaH . \EN{0040120323}karmaaNi tasya kurvaaNaa viraaTa nR^ipatestadaa .. \SC.. (iti)\medskip\hrule\medskip %32 \EN{0040130011}vasamaaneshhu paartheshhu matsyasya nagare tadaa . {vai} \EN{0040130013}mahaa ratheshhu chhanneshhu maasaa dasha samatyayuH .. \SC.. \EN{0040130021}yaaGYasenii sudeshhNaaM tu shushruushhantii vishaaM pate . \EN{0040130023}avasat.h parichaaraarhaa su duHkhaM janamejaya .. \SC.. \EN{0040130031}tathaa charantiiM paaJNchaaliiM sudeshhNaayaa niveshane . \EN{0040130033}senaa patirviraaTasya dadarsha jalajaananaam.h .. \SC.. \EN{0040130041}taaM dR^ishhTvaa deva garbhaabhaaM charantiiM devataamiva . \EN{0040130043}kiichakaH kaamayaamaasa kaama baaNa prapiiDitaH .. \SC.. \EN{0040130051}sa tu kaamaagni sa.ntaptaH sudeshhNaamabhigamya vai . \EN{0040130053}prahasann.h iva senaa niiridaM vachanamabraviit.h .. \SC.. \EN{0040130061}neyaM puraa jaatu mayeha dR^ishhTaa . raaGYo viraaTasya niveshane shubhaa . \EN{0040130063}ruupeNa chonmaadayati iva maaM bhR^isham.h . gandhena jaataa madireva bhaaminii .. \SC.. \EN{0040130071}kaa deva ruupaa hR^idayaM gamaa shubhe . aachakshva me kaa cha kutashcha shobhanaa . \EN{0040130073}chittaM hi nirmathya karoti maaM vashe . na chaanyat.h atroshhadhamadya me matam.h .. \SC.. \EN{0040130081}aho taveyaM parichaarikaa shubhaa . pratyagra ruupaa pratibhaati maamiyam.h . \EN{0040130083}ayukta ruupaM hi karoti karma te . prashaastu maaM yachcha mamaasti ki.nchana .. \SC.. \EN{0040130091}prabhuuta naagaashva rathaM mahaa dhanam.h . samR^iddhi yuktaM bahu paana bhojanam.h . \EN{0040130093}manoharaM kaaJNchana chitra bhuushhaNam.h . gR^ihaM mahat.h shobhayataamiyaM mama .. \SC.. \EN{0040130101}tataH sudeshhNaamanumantrya kiichakaH . tataH samabhetya naraadhipaatma jaam.h . \EN{0040130103}uvaacha kR^ishhNaamabhisaantvaya.nstadaa . mR^igendra kanyaamiva jaMbukasvane .. \SC..10 \EN{0040130111}idaM cha ruupaM prathamaM cha te vayaH . nirarthakaM kevalamadya bhaamini . \EN{0040130113}adhaaryamaaNaa sraj.h ivottamaa yathaa . na shobhase sundari shobhanaa satii .. \SC.. \EN{0040130121}tyajaami daaraan.h mama ye puraatanaa . bhavantu daasyastava chaaru haasini . \EN{0040130123}ahaM cha te sundari daasavat.h sthitaH . sadaa bhavishhye vasha gasvaraanane .. \SC.. \EN{0040130131}apraarthaniiyaamiha maaM suuta putraabhimanyase . {Drau} \EN{0040130133}vihiina varNaaM sairandhriiM biibhatsaaM kesha kaarikaam.h . \EN{0040130141}para daaraa.asmi bhadraM te na yuktaM tvayi saaMpratam.h .. \SC.. \EN{0040130143}dayitaaH praaNinaaM daaraa dharmaM samanuchintaya .. \SC.. \EN{0040130151}para paare na te buddhirjaatu kaaryaa katha.nchana . \EN{0040130153}vivarjanaM hyakaaryaaNaametat.h sat.h purushha vratam.h .. \SC.. \EN{0040130161}mithyaa.abhigR^idhno hi naraH paapaatmaa mohamaasthitaH . \EN{0040130163}ayashaspraapnuyaat.h ghoraM su mahat.h praapnuyaat.h bhayam.h .. \SC.. \EN{0040130171}maa suuta putra hR^ishhyasva maa.adya tyakshyasi jiivitam.h . \EN{0040130173}durlabhaamabhimanvaanasmaaM viirairabhirakshitaam.h .. \SC.. \EN{0040130181}na chaapyahaM tvayaa shakyaa gandharvaaH patayo mama . \EN{0040130183}te tvaaM nihanyuH kupitaaH saadhvalaM maa vyaniinashaH .. \SC.. \EN{0040130191}ashakya ruupaiH purushhairadhvaanaM gantumichchhasi . \EN{0040130193}yathaa nishchetano baalaH kuula sthaH kuulaM uttaram.h . \EN{0040130195}tartumichchhati mandaatmaa tathaa tvaM kartumichchhasi .. \SC.. \hash \EN{0040130201}antarmahiiM vaa yadi vordhvaM utpateH . samudra paaraM yadi vaa pradhaavasi . \EN{0040130203}tathaa.api teshhaaM na vimokshamarhasi . pramaathino deva sutaa hi me varaaH .. \SC..20 \EN{0040130211}tvaM kaala raatriimiva kashchit.h aaturaH . kiM maaM dR^iDhaM raarthayase adya kiichaka . \EN{0040130213}kiM maatura.nke shayito yathaa shishush . chandraM jighR^ikshuriva manyase hi maam.h .. \SC.. (iti)\medskip\hrule\medskip %21 \hash \EN{0040140011}pratyaakhyaatasraaja putryaa sudeshhNaaM kiichako.abraviit.h . {vai} \EN{0040140013}amaryaadena kaamena ghoreNaabhipariplutaH .. \SC.. \EN{0040140021}yathaa kaikeyi sairandhryaa sameyaaM tad.h vidhiiyataam.h . \EN{0040140023}taaM sudeshhNe pariipsasva maa.ahaM praaNaan.h prahaasisham.h .. \SC.. \EN{0040140031}tasya taaM bahushaH shrutvaa vaachaM vilapatastadaa . \EN{0040140033}viraaTa mahishhii devii kR^ipaaM chakre manasvinii .. \SC.. \EN{0040140041}svamarthamabhisa.ndhaaya tasyaarthamanuchintya cha . \EN{0040140043}udvegaM chaiva kR^ishhNaayaaH sudeshhNaa suutamabraviit.h .. \SC.. \EN{0040140051}parviNiiM tvaM samuddishhya suraamannaM cha kaaraya . \EN{0040140053}tatrainaaM preshhayishhyaami suraa haariiM tavaantikam.h .. \SC.. \EN{0040140061}tatra saMpreshhitaamenaaM vijane niravagrahaam.h . \EN{0040140063}saantvayethaa yathaa kaamaM saantvyamaanaa ramet.h yadi .. \SC.. \EN{0040140071}kiichakastu gR^ihaM gatvaa bhaginyaa vachanaat.h tadaa . \EN{0040140073}suraamaahaarayaamaasa raajaarhaaM su parisrutaam.h .. \SC.. \EN{0040140081}aajaurabhraM cha subhR^ishaM bahuu.nshchochchaavachaan.h mR^igaan.h . \EN{0040140083}kaarayaamaasa kushalairanna paanaM su shobhanam.h .. \SC.. \EN{0040140091}tasmin.h kR^ite tadaa devii kiichakenopamantritaa . \EN{0040140093}sudeshhNaa preshhayaamaasa sairandhriiM kiichakaalayam.h .. \SC.. \EN{0040140101}uttishhTha gachchha sairandhirkiichakasya niveshanam.h . {sudeshhNaa} \EN{0040140103}paanamaanaya kalyaaNi pipaasaa maaM prabaadhate .. \SC..10 \EN{0040140111}na gachchheyamahaM tasya raaja putri niveshanam.h . {Drau} \EN{0040140113}tvameva raaGYi jaanaasi yathaa sa nirapatrapaH .. \SC.. \EN{0040140121}na chaahamanavadyaa.ngi tava veshmani bhaamini . \EN{0040140123}kaama vR^ittaa bhavishhyaami patiinaaM vyabhichaariNii .. \SC.. \EN{0040140131}tvaM chaiva devi jaanaasi yathaa sa samayaH kR^itaH . \EN{0040140133}pravishantyaa mayaa puurvaM tava veshmani bhaamini .. \SC.. \EN{0040140141}kiichakashcha su keshaante muuDhasmadana darpitaH . \EN{0040140143}so.avama.nsyati maaM dR^ishhTvaa na yaasye tatra shobhane .. \SC.. \hash \EN{0040140151}santi bahvyastava preshhyaa raaja putri vashaanugaaH . \EN{0040140153}anyaaM preshhaya bhadraM te sa hi maamavama.nsyate .. \SC.. \EN{0040140161}naiva tvaaM jaatu hi.nsyaat.h saitaH saMpreshhitaaM mayaa .. \SC.. \hash {sudeshhNaa} \EN{0040140171}ityasyaaH pradadau kaa.nsyaM sa pidhaanaM hiraN mayam.h . {vai} \EN{0040140173}saa sha.nkamaanaa rudatii daivaM sharaNamiiyushhii . \EN{0040140175}praatishhThata suraa haarii kiichakasya niveshanam.h .. \SC.. \EN{0040140181}yathaa.ahamanyaM paaNDubhyo naabhijaanaami ka.nchana . {Drau} \EN{0040140183}tena satyena maaM praaptaaM kiichakasmaa vashe kR^ithaaH .. \SC.. \EN{0040140191}upaatishhThata saa suuryaM muhuurtamabalaa tataH . {vai} \EN{0040140193}sa tasyaastanu madhyaayaaH sarvaM suuryo.avabuddhavaan.h .. \SC.. \EN{0040140201}antarhitaM tatastasyaa raksho rakshaa.arthamaadishat.h . \EN{0040140203}tachchainaaM naajahaat.h tatra sarvaavasthaasvaninditaam.h .. \SC..20 \EN{0040140211}taaM mR^igiimiva vitrastaaM dR^ishhTvaa kR^ishhNaaM samiipa gaam.h . \EN{0040140213}udatishhThan.h mudaa suutasnaavaM labdhveva paara gaH .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0040150011}svaagataM te su keshaante su vyushhTaa rajanii mama . {kiichaka} \EN{0040150013}svaaminii tvamanupraaptaa prakurushhva mama priyam.h .. \SC.. \EN{0040150021}suvarNa maalaaH kaMbuushcha kuNDale parihaaTake . \EN{0040150023}aaharantu cha vastraaNi kaushikaanyajinaani cha .. \SC.. \EN{0040150031}asti me shayanaM shubhraM tvat.h arthaM upakalpitam.h . \EN{0040150033}ehi tatra mayaa saardhaM pibasva madhu maadhaviim.h .. \SC.. \EN{0040150041}apraishhiit.h raaja putrii maaM suraa haariiM tavaantikam.h . {Drau} \EN{0040150043}paanamaanaya me kshipraM pipaasaa me iti chaabraviit.h .. \SC.. \EN{0040150051}anyaa bhadre nayishhyanti raaja putryaaH parisrutam.h .. \SC.. \hash {kiichaka} \EN{0040150061}ityenaaM dakshiNe paaNau suuta putraH paraamR^ishat.h . {vai} \EN{0040150063}saa gR^ihiitaa vidhunvaanaa bhuumavaakshipya kiichakam.h . \EN{0040150065}sabhaaM sharaNamaadhaavat.h yatra raajaa yudhishhThiraH .. \SC.. \EN{0040150071}taaM kiichakaH pradhaavantiiM kesha pakshe paraamR^ishat.h . \EN{0040150073}athainaaM pashyataH . raaGYaH paatayitvaa padaa.avadhiit.h .. \SC.. \EN{0040150081}tato yo.asau tadaa.arkeNa raakshasaH sa.nniyojitaH . \hash \EN{0040150083}sa kiichakamapovaaha vaata vegena bhaarata .. \SC.. \EN{0040150091}sa papaata tato bhuumau raksho bala samaahataH . \EN{0040150093}vighuurNamaanasnishcheshhTashchhinna muulaiva drumaH .. \SC.. \hash \EN{0040150101}taaM chaasiinau dadR^ishaturbhiimasena yudhishhThirau . \EN{0040150103}amR^ishhyamaaNau kR^ishhNaayaaH kiichakena padaa vadham.h .. \SC..10 \EN{0040150111}tasya bhiimasvadha prepsuH kiichakasya duraatmanaH . \EN{0040150113}dantairdantaa.nstadaa roshhaat.h nispipeshha mahaa manaH .. \SC.. \EN{0040150121}athaa.ngushhThenaavamR^idnaat.h a.ngushhThaM tasya dharma raaj.h . \EN{0040150123}prabodhana bhayaat.h raajan.h bhiimasya pratyashhedhayat.h .. \SC.. \EN{0040150131}saa sahaa dvaaramaasaadya rudatii matsyamabraviit.h . \EN{0040150133}avekshamaaNaa su shroNii patii.nstaan.h diina chetasaH .. \SC.. \EN{0040150141}aakaaramabhirakshantii pratiGYaaM dharma sa.nhitaam.h . \EN{0040150143}dahyamaaneva raudreNa chakshushaa drupadaatmajaa .. \SC.. \EN{0040150151}yeshhaaM vairii na svapiti padaa bhuumiM upaspR^ishan.h . {Drau} \EN{0040150153}teshhaaM maaM maaniniiM bhaaryaaM suuta putraH padaa.avadhiit.h .. \SC.. \EN{0040150161}ye dadyurna cha yaacheyurbrahmaNyaaH satya vaadinaH . \EN{0040150163}teshhaaM maaM maaniniiM bhaaryaaM suuta putraH padaa.avadhiit.h .. \SC.. \EN{0040150171}yeshhaaM dundubhi nirghoshho jyaa ghoshhaH shruuyate anisham.h . \EN{0040150173}teshhaaM maaM maaniniiM bhaaryaaM suuta putraH padaa.avadhiit.h .. \SC.. \EN{0040150181}ye te tejasvino daantaa balavanto.abhimaaninaH . \EN{0040150183}teshhaaM maaM maaniniiM bhaaryaaM suuta putraH padaa.avadhiit.h .. \SC.. \EN{0040150191}sarva lokamimaM hanyurdharma paasha sitaastu ye . \hash \EN{0040150193}teshhaaM maaM maaniniiM bhaaryaaM suuta putraH padaa.avadhiit.h .. \SC.. \EN{0040150201}sharaNaM ye prapannaanaaM bhavanti sharaNaarthinaam.h . \EN{0040150203}charanti loke prachchhannaaH kva nu te adya mahaa rathaaH .. \SC..20 \EN{0040150211}kathaM te suuta putreNa vadhyamaanaaM priyaaM satiim.h . \EN{0040150213}marshhayanti yathaa kliibaa balavanto.amita ojasaH .. \SC.. \EN{0040150221}kva nu teshhaamamarshhashcha viiryaM tejascha vartate . \EN{0040150223}na pariipsanti ye bhaaryaaM vadhyamaanaaM duraatmanaa .. \SC.. \EN{0040150231}mayaa.atra shakyaM kiM kartuM viraaTe dharma duushhaNam.h . \EN{0040150233}yaH pashyan.h maaM marshhayati vadhyamaanamanaagasam.h .. \SC.. \EN{0040150241}na raajan.h raaja vat.h ki.nchit.h samaacharasi kiichake . \EN{0040150243}dasyuunaamiva dharmaste na hi sa.nsadi shobhate .. \SC.. \EN{0040150251}na kiichakaH sva dharma sthasna cha matsyaH katha.nchana . \EN{0040150253}sabhaa sado.apyadharma GYaa yaimaM paryupaasate .. \SC.. \hash \EN{0040150261}nopaalabhe tvaaM nR^ipatau viraaTa jana sa.nsadi . \EN{0040150263}naahametena yuktaa vai hantuM matsya tavaantike . \hash \EN{0040150265}sabhaa sadastu pashyantu kiichakasya vyatikramam.h .. \SC.. \EN{0040150271}parokshaM naabhijaanaami vigrahaM yuvayoraham.h . {viraaTa} \EN{0040150273}artha tattvamaviGYaaya kiM nu syaat.h kushalaM mama .. \SC.. \hash \EN{0040150281}tatastu sabhyaa viGYaaya kR^ishhNaaM bhuuyo.abhyapuujayan.h . {vai} \EN{0040150283}saadhu saadhviti chaapyaahuH kiichakaM cha vyagarhayan.h .. \SC.. \EN{0040150291}yasyeyaM chaaru sarvaa.ngii bhaaryaa syaad.h aayatekshaNaa . {sabhyaa} \EN{0040150293}paraslaabhashcha tasya syaat.h na sa shochet.h kadaachana .. \SC.. \EN{0040150301}evaM saMpuujaya.nstatra kR^ishhNaaM prekshya sabhaa sadaH . {vai} \EN{0040150303}yudhishhThirasya kopaat.h tu lalaaTe svedaasajat.h .. \SC..30 \hash \EN{0040150311}athaabraviit.h raaja putriiM kauravyasmahishhiiM priyaam.h . \EN{0040150313}gachchha sairandhri maa.atra sthaaH sudeshhNaayaa niveshanam.h .. \SC.. \EN{0040150321}bhartaaramanurudhyantyaH klishyante viira patnayaH . \EN{0040150323}shushruushhayaa klishyamaanaaH pati lokaM jayantyuta .. \SC.. \EN{0040150331}manye na kaalaM krodhasya pashyanti patayastava . \EN{0040150333}tena tvaaM naabhidhaavanti gandharvaaH suurya varchasaH .. \SC.. \EN{0040150341}akaala GYaa.asi sairandhri shailuushhii iva vidhaavasi . \EN{0040150343}vighnaM karoshhi matsyaanaaM diivyataaM raaja sa.nsadi . \EN{0040150345}gachchha sairandhri gandharvaaH karishhyanti tava priyam.h .. \SC.. \EN{0040150351}atiiva teshhaaM ghR^iNinaamarthe ahaM dharma chaariNii . {Drau} \EN{0040150353}tasya tasyeha te vadhyaa yeshhaaM jyeshhTho.aksha devitaa .. \SC.. \EN{0040150361}ityuktvaa praadravat.h kR^ishhNaa sudeshhNaayaa niveshanam.h . {vai} \EN{0040150363}keshaan.h muktvaa tu su shroNii samraMbhaal lohitekshaNaa .. \SC.. \EN{0040150371}shushubhe vadanaM tasyaa rudantyaa virataM tadaa . \hash \EN{0040150373}megha lokhaa vinirmuktaM divi iva shashi maNDalam.h .. \SC.. \EN{0040150381}kastvaa.avadhiit.h varaarohe kasmaat.h rodishhi shobhane . \hash {sudeshhNaa} \EN{0040150383}kasmaat.h ya na sukhaM bhadre kena te vipriyaM kR^itam.h .. \SC.. \EN{0040150391}kiichakasmaa.avadhiit.h tatra suraa haariiM gataaM tava . {Drau} \EN{0040150393}sabhaayaaM pashyato raaGYasyathaiva vijane tathaa .. \SC.. \EN{0040150401}ghaatayaami su keshaante kiichakaM yadi manyase . {sudeshhNaa} \EN{0040150403}yo sau tvaaM kaama sammatto durlabhaamabhimanyate .. \SC..40 \EN{0040150411}anye vai taM vadhishhyanti yeshhaamaagaskaroti saH . {Drau} \EN{0040150413}manye chaadyaiva su vyaktaM para lokaM gamishhyati .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0040160011}saa hataa suuta putreNa raaja putrii samajvalat.h . {vai} \EN{0040160013}vadhaM kR^ishhNaa pariipsantii senaa vaahasya bhaaminii . \EN{0040160015}jagaamaavaasamevaatha tadaa saa drupadaatma jaa .. \SC.. \EN{0040160021}kR^itvaa shauchaM yathaa nyaayaM kR^ishhNaa vai tanu madhyamaa . \EN{0040160023}gatraaNi vaasasii chaiva prakshaalya salilena saa .. \SC.. \EN{0040160031}chintayaamaasa rudatii tasya duHkhasya nirNayam.h . \EN{0040160033}kiM karomi kva gachchhaami kathaM kaaryaM bhavet.h mama .. \SC.. \EN{0040160041}ityevaM chintayitvaa saa bhiimaM vai manasaa.agamat.h . \EN{0040160043}naanyaH kartaaR^ite bhiimaat.h mamaadya manasaH priyam.h .. \SC.. \hash \EN{0040160051}tatotthaaya raatrau saa vihaaya shayanaM svakam.h . \hash \EN{0040160053}praadravat.h naathamichchhantii kR^ishhNaa naathavatii satii . \EN{0040160055}duHkhena mahataa yuktaa maanasena manasvinii .. \SC.. \EN{0040160061}saa vai mahaanase praapya bhiimasenaM shuchi smitaa . \EN{0040160063}sarva shveteva maaheyii vane jaataa tri haayanii . \EN{0040160065}upaatishhThata paaJNchaalii vaashiteva mahaa gajam.h .. \SC.. \EN{0040160071}saa lateva mahaa shaalaM phullaM gomati tiira jam.h . \EN{0040160073}baahubhyaaM parirabhyainaM praabodhayat.h aninditaa . \EN{0040160075}si.nhaM suptaM vane durge mR^iga raaja vadhuuriva .. \SC.. \EN{0040160081}viiNeva madhuraabhaashhaa gaandhaaraM saadhu muurchchhitaa . \EN{0040160083}abhyabhaashhata paaJNchaalii bhiimasenamaninditaa .. \SC.. \EN{0040160091}uttishhThottishhTha kiM sheshhe bhiimasena yathaa mR^itaH . \EN{0040160093}naamR^itasya hi paapiiyaan.h bhaaryaamaalabhya jiivati .. \SC.. \EN{0040160101}tasmin.h jiivati paapishhThe senaa vaahe mama dvishhi . \hash \EN{0040160103}tat.h karma kR^itavatyadya kathaM nidraaM nishhevase .. \SC..10 \EN{0040160111}sa saMprahaaya shayanaM raaja putryaa prabodhitaH . \EN{0040160113}upaatishhThata meghaabhaH parya.nke sopasa.ngrahe .. \SC.. \EN{0040160121}athaabraviit.h raaja putriiM kauravyasmahishhiiM priyaam.h . \EN{0040160123}kenaasyarthena saMpraaptaa tvariteva mamaantikam.h .. \SC.. \EN{0040160131}na te prakR^itimaan.h varNaH kR^ishaa paaNDushcha lakshyase . \EN{0040160133}aachakshva parisheshheNa sarvaM vidyaamahaM yathaa .. \SC.. \EN{0040160141}sukhaM vaa yadi vaa duHkhaM dveshhyaM vaa yadi vaa priyam.h . \EN{0040160143}yathaavat.h sarvamaachakshva shrutvaa GYaasyaami yat.h param.h .. \SC.. \EN{0040160151}ahameva hi te kR^ishhNe vishvaasyaH sarva karmasu . \EN{0040160153}ahamaapatsu chaapi tvaaM mokshayaami punaH punaH .. \SC.. \EN{0040160161}shiighraM uktvaa yathaa kaamaM yat.h te kaaryaM vivakshitam.h . \hash \EN{0040160163}gachchha vai shayanaayaiva puraa naanyo.avabudhyate .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0040170011}ashochyaM nu kutastasyaa yasyaa bhartaa yudhishhThiraH . {Drau} \EN{0040170013}jaanaM sarvaaNi duHkhaani kiM maaM tvaM paripR^ichchhasi .. \SC.. \EN{0040170021}yan.h maaM daasii pravaadena praatikaamii tadaa.anayat.h . \EN{0040170023}sabhaayaaM paarshhadasmadhye tan.h maaM dahati bhaarata .. \SC.. \EN{0040170031}paarthivasya sutaa naama kaa nu jiiveta maadR^ishii . \EN{0040170033}anubhuuya bhR^ishaM duHkhamanyatra draupadiiM prabho .. \SC.. \EN{0040170041}vana vaasa gataayaashcha sendhavena duraatmanaa . \EN{0040170043}paraamarshaM dvitiiyaM cha soDhuM utsahate nu kaa .. \SC.. \EN{0040170051}matsya raaGYaH samakshaM cha tasya dhuurtasya pashyataH . \EN{0040170053}kiichakena padaa spR^ishhTaa kaa nu jiiveta maadR^ishii .. \SC.. \EN{0040170061}evaM bahu vidhaiH kleshaiH klishyamaanaaM cha bhaarata . \EN{0040170063}na maaM jaanaasi kaunteya kiM phalaM jiivitena me .. \SC.. \EN{0040170071}yo.ayaM raaGYo viraaTasya kiichakasnaama bhaarata . \EN{0040170073}senaa niiH purushha vyaaghra syaalaH parama durmatiH .. \SC.. \EN{0040170081}sa maaM sairandhi veshheNa vasantiiM raaja veshmani . \EN{0040170083}nityamevaaha dushhTaatmaa bhaaryaa mama bhaveti vai .. \SC.. \EN{0040170091}tenopamantryamaaNaayaa vadhaarheNa sapatna han.h . \EN{0040170093}kaaleneva phalaM pakvaM hR^idayaM me vidiiryate .. \SC.. \EN{0040170101}bhraataraM cha vigarhasva jyeshhThaM durdyuuta devinam.h . \EN{0040170103}yasyaasmi karmaNaa praaptaa dukhametad.h anantakam.h .. \SC..10 \EN{0040170111}ko hi raajyaM parityajya sarva svaM chaatmanaa saha . \EN{0040170113}pravrajyaayaiva diivyeta vinaa durdyuuta devinam.h .. \SC.. \EN{0040170121}yadi nishhka sahasreNa yat.h chaanyat.h saaravat.h dhanam.h . \EN{0040170123}saayaMpraataradevishhyat.h api saMvatsaraan.h bahuun.h .. \SC.. \EN{0040170131}rukmaM hiraNyaM vaasaa.nsi yaanaM yugyamajaavikam.h . \EN{0040170133}ashvaashvatara sa.nghaa.nshcha na jaatu kshayamaavahet.h .. \SC.. \EN{0040170141}so.ayaM dyuuta pravaadena shriyaa pratyavaropitaH . \EN{0040170143}tuushhNiimaaste yathaa muuDhaH svaani karmaaNi chintayan.h .. \SC.. \EN{0040170151}dasha naaga sahasraaNi padminaaM hema maalinaam.h . \EN{0040170153}yaM yaantamanuyaanti iha so.ayaM dyuutena jiivati .. \SC.. \EN{0040170161}tathaa shata sahasraaNi nR^iNaamamita tejasaam.h . \EN{0040170163}upaasate mahaa raajamindraprasthe yudhishhThiram.h .. \SC.. \hash \EN{0040170171}shataM daasii sahasraaNi yasya nityaM mahaanase . \EN{0040170173}paatrii hastaM divaa raatramatithiin.h bhojayantyuta .. \SC.. \hash \EN{0040170181}eshha nishhka sahasraaNi pradaaya dadataaM varaH . \EN{0040170183}dyuuta jena hyanarthena mahataa samupaavR^itaH .. \SC.. \EN{0040170191}enaM hi svara saMpannaa bahavaH suuta maagadhaaH . \EN{0040170193}saayaM praatarupaatishhThan.h su mR^ishhTa maNi kuNDalaaH .. \SC.. \EN{0040170201}sahasraM R^ishhayo yasya nityamaasan.h sabhaa sadaH . \EN{0040170203}tapaH shrutopasaMpannaaH sarva kaamairupasthitaaH .. \SC..20 \EN{0040170211}andhaan.h vR^iddhaa.nstathaanaathaan.h sarvaan.h raashhTreshhu durgataan.h . \EN{0040170213}bibhartyavimanaa nityamaanR^isha.nsyaat.h yudhishhThiraH .. \SC.. \EN{0040170221}saishha nirayaM praaptasmatsyasya parichaarakaH . \hash \EN{0040170223}sabhaayaaM devitaa raaGYaH ka.nko bruute yudhishhThiraH .. \SC.. \EN{0040170231}indraprasthe nivasataH samaye yasya paarthivaaH . \EN{0040170233}aasan.h bali bhR^itaH sarve so.adyaanyairbhR^itimichchhati .. \SC.. \EN{0040170241}paarthivaaH pR^ithivii paalaa yasyaasan.h vasha vartinaH . \EN{0040170243}sa vashe vivasho raajaa pareshhaamadya vartate .. \SC.. \EN{0040170251}prataapya pR^ithiviiM sarvaaM rashmivaan.h iva tejasaa . \EN{0040170253}so.ayaM raaGYo viraaTasya sabhaa staarasyudhishhThiraH .. \SC.. \EN{0040170261}yaM upaasanta raajaanaH sabhaayaaM R^ishhibhiH saha . \EN{0040170263}taM upaasiinamadyaanyaM pashya paaNDava paaNDavam.h .. \SC.. \EN{0040170271}atat.h arhaM mahaa praaGYaM jiivitaarthe abhisa.nshritam.h . \EN{0040170273}dR^ishhTvaa kasya na duHkhaM syaat.h dharmaatmaanaM yudhishhThiram.h .. \SC.. \EN{0040170281}upaaste sma sabhaayaaM yaM kR^itshhnaa viira vasu.ndharaa . \EN{0040170283}taM upaasiinamadyaanyaM pashya bhaarata bhaaratam.h .. \SC.. \EN{0040170291}evaM bahu vidhairduHkhaiH piiDyamaanaamanaathavat.h . \EN{0040170293}shoka saaraga madhya sthaaM kiM maaM bhiima na pashyasi .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0040180011}idaM tu me mahat.h duHkhaM yat.h pravakshyaami bhaarata . {Drau} \EN{0040180013}na me abhyasuuyaa kartavyaa duHkhaat.h etat.h braviimyaham.h .. \SC.. \hash \EN{0040180021}shaarduulairmahishhaiH si.nhairaagaare yudhyase yadaa . \EN{0040180023}kaikeyyaaH prekshamaaNaayaastadaa me kashmalasbhavet.h .. \SC.. \EN{0040180035}prekshaa samutthitaa chaapi kaikeyii taaH striyo vadet.h . \EN{0040180034}prekshya maamanavadyaa.ngii kashmalopahataamiva .. \SC.. \EN{0040180041}snehaat.h sa.vaasa jaat.h manye suudameshhaa shuchi smitaa . \EN{0040180043}yodhyamaanaM mahaa viiryairimaM samanushochati .. \SC.. \EN{0040180051}kalyaaNa ruupaa sairandhrii ballavashchaati sundaraH . \EN{0040180053}striiNaaM cha chittaM durGYeyaM yukta ruupau cha me matau .. \SC.. \EN{0040180061}sairandhrii priya sa.vaasaat.h nityaM karuNa vedinii . \EN{0040180063}asmin.h raaja kule chemau tulya kaala nivaasinau .. \SC.. \EN{0040180071}iti bruvaaNaa vaakyaani saa maaM nityamavedayat.h . \EN{0040180073}krudhyantiiM maaM cha saMprekshya samasha.nkata maaM tvayi .. \SC.. \EN{0040180081}tasyaaM tathaa bruvatyaaM tu duHkhaM maaM mahat.h aavishat.h . \EN{0040180083}shoke yaudhishhThire magnaa naahaM jiivituM utsahe .. \SC.. \EN{0040180091}yaH sa devaan.h manushhyaa.nshcha sarpaaM chaika ratho.ajayat.h . \EN{0040180093}so.ayaM raaGYo viraaTasya kanyaanaaM nartakasyuvaa .. \SC.. \EN{0040180101}yo.atarpayat.h ameyaatmaa khaaNDave jaata vedasam.h . \EN{0040180103}so.antahpura gataH paarthaH kuupe agniriva saMvR^itaH .. \SC..10 \EN{0040180111}yasmaat.h bhayamamitraaNaaM sadaiva purushha R^ishhabhaat.h . \EN{0040180113}sa loka paribhuutena veshheNaaste dhana.njayaH .. \SC.. \EN{0040180121}yasya jyaa tala nirghoshhaat.h samakaMpanta shatravaH . \EN{0040180123}striyo giita svanaM tasya muditaaH paryupaasate .. \SC.. \EN{0040180131}kiriiTaM suurya sa.nkaashaM yasya muurdhani shobhate . \EN{0040180133}veNii vikR^ita keshaantaH so.ayamadya dhana.njayaH .. \SC.. \hash \EN{0040180141}yasminn.h astraaNi divyaani samastaani mahaatmani . \EN{0040180143}aadhaaraH sarva vidyaanaaM sa dhaarayati kuNDale .. \SC.. \EN{0040180151}yaM sma raaja sahasraaNi tejasaa.apratimaani vai . \EN{0040180153}samare naativartante velaamiva mahaa.arNavaH .. \SC.. \EN{0040180161}so.ayaM raaGYo viraaTasya kanyaanaaM nartakasyuvaa . \EN{0040180163}aaste veshha pratichchhannaH kanyaanaaM parichaarakaH .. \SC.. \EN{0040180171}yasya sma ratha ghoshheNa samakaMpata medinii . \EN{0040180173}sa parvata vanaa bhiima saha sthaavara ja.ngamaa .. \SC.. \EN{0040180181}yasmin.h jaate mahaa bhaage kuntyaaH shokasvyanashyata . \EN{0040180183}sa shochayati maamadya bhiimasena tavaanujaH .. \SC.. \EN{0040180191}bhuushhitaM tamala.nkaaraiH kuNDalaiH parihaaTakaiH . \EN{0040180193}kaMbu paaNinamaayaantaM dR^ishhTvaa siidati me manaH .. \SC.. \EN{0040180201}taM veNii kR^ita keshaantaM bhiima dhanvaanamarjunam.h . \EN{0040180203}kanyaa parivR^itaM dR^ishhTvaa bhiima siidati me manaH .. \SC..20 \EN{0040180211}yadaa hyenaM parivR^itaM kanyaabhirdeva ruupiNam.h . \EN{0040180213}prabhinnamiva maata.ngaM parikiirNaM kareNubhiH .. \SC.. \EN{0040180221}matsyamartha patiM paarthaM viraaTaM samupasthitam.h . \EN{0040180223}pashyaami tuurya madhya sthaM disha nashyanti me tadaa .. \SC.. \EN{0040180231}nuunamaaryaa na jaanaati kR^ichchhraM praaptaM dhana.njayam.h . \EN{0040180233}ajaatashatruM kauravyaM magnaM duudyuuta devinam.h .. \SC.. \EN{0040180241}tathaa dR^ishhTvaa yaviiyaa.nsaM sahadevaM yudhaaM patim.h . \EN{0040180243}goshhu go veshhamaayaantaM paaNDu bhuutaa.asmi bhaarata .. \SC.. \EN{0040180251}sahadevasya vR^ittaani chintayantii punaH punaH . \EN{0040180253}na vindaami mahaa baaho sahadevasya dushhkR^itam.h . \EN{0040180255}yasminn.h evaM vidhaM duHkhaM praapnuyaat.h satya vikramaH .. \SC.. \EN{0040180261}duuyaami bharata shreshhTha dR^ishhTvaa te bhraataraM priyam.h . \EN{0040180263}goshhu go vR^ishha sa.nkaashaM matsyenaabhiniveshitam.h .. \SC.. \EN{0040180271}samrabdhaM rakta nepathyaM go paalaanaaM puro gamam.h . \EN{0040180273}viraaTamabhinandantamatha me bhavati jvaraH .. \SC.. \EN{0040180281}sahadevaM hi me viiraM nityamaaryaa prasha.nsati . \EN{0040180283}mahaa.abhijana saMpannasvR^ittavaan.h shiilavaan.h iti .. \SC.. \EN{0040180291}hrii nishhedhasmadhura vaach dhaarmikashcha priyashcha me . \EN{0040180293}sa te araNyeshhu boddhavyasyaaGYaseni kshapaasvapi .. \SC.. \EN{0040180301}taM dR^ishhTvaa vyaapR^itaM goshhu vatsa charma kshapaashayam.h . \EN{0040180303}sahadevaM yudhaaM shreshhThaM kiM nu jiivaami paaNDava .. \SC..30 \EN{0040180311}yastribhirnitya saMpanno ruupeNaastreNa medhayaa . \EN{0040180313}so.ashva bandhasviraaTasya pashya kaalasya paryayam.h .. \SC.. \EN{0040180321}abhyakiiryanta vR^indaani daama granthiM udiikshataam.h . \EN{0040180323}vinayantaM janenaashvaan.h mahaa raajasya pashyataH .. \SC.. \EN{0040180331}apashyamenaM shriimantaM matsyaM bhraajishhNuM uttamam.h . \EN{0040180333}viraaTaM upatishhThantaM darshayantaM cha vaajinaH .. \SC.. \EN{0040180341}kiM nu maaM manyase paartha sukhiteti para.ntapa . \EN{0040180343}evaM duHkha shataavishhTaa yudhishhThira nimittataH .. \SC.. \EN{0040180351}ataH prativishishhTaani duHkhaanyanyaani bhaarata . \EN{0040180353}vartante mayi kaunteya vakshyaami shR^iNu taanyapi .. \SC.. \EN{0040180361}yushhmaasu dhriyamaaNeshhu duHkhaani vividhaanyuta . \EN{0040180363}shoshhayanti shariiraM me kiM nu kuhkhamataH param.h .. \SC.. (iti)\medskip\hrule\medskip %36 \EN{0040190011}ahaM sairandhi veshheNa charantii raaja veshmani . {Drau} \EN{0040190013}shauchadaa.asmi sudeshhNaayaa.aksha dhuurtasya kaaraNaat.h .. \SC.. \hash \EN{0040190021}vikriyaaM pashya me tiivraaM raaja putryaaH para.ntapa . \EN{0040190023}aase kaalaM upaasiinaa sarvaM duHkhaM kilaartavat.h .. \SC.. \EN{0040190031}anityaa kila martyaanaamartha siddhirjayaajayau . \EN{0040190033}iti kR^itvaa pratiikshaami bhartR^INaaM udayaM punaH .. \SC.. \EN{0040190041}yaiva heturbhavati purushhasya jayaavahaH . \hash \EN{0040190043}paraajaye cha hetuH saiti cha pratipaalaye .. \SC.. \hash \EN{0040190051}dattvaa yaachanti purushhaa hatvaa vadhyanti chaapare . \EN{0040190053}paatayitvaa cha paatyante parairiti cha me shrutam.h .. \SC.. \EN{0040190061}na daivasyaati bhaaro.asti na daivasyaati vartanam.h . \EN{0040190063}iti chaapyaagamaM bhuuyo daivasya pratipaalaye .. \SC.. \EN{0040190071}sthitaM puurvaM jalaM yatra punastatraiva tishhThati . \EN{0040190073}iti paryaayamichchhantii pratiikshaamyudayaM punaH .. \SC.. \EN{0040190081}daivena kila yasyaarthaH su niito.api vipadyate . \EN{0040190083}daivasya chaagame yatnastena kaaryasvijaanataa .. \SC.. \EN{0040190091}yat.h tu me vachanasyaasya kathitasya prayojanam.h . \EN{0040190093}pR^ichchha maaM duHkhitaaM tat.h tvamapR^ishhTaa vaa braviimi te .. \SC.. \EN{0040190101}mahishhii paaNDu putraaNaaM duhitaa drupadasya cha . \EN{0040190103}imaamavasthaaM saMpraaptaa kaa mat.h anyaa jijiivishhet.h .. \SC..10 \hash \EN{0040190111}kuruun.h paribhavan.h sarvaan.h paaJNchaalaan.h api bhaarata . \EN{0040190113}paaNDaveyaa.nshcha saMpraaptasmama klesho hyari.ndama .. \SC.. \EN{0040190121}bhraatR^ibhiH shvashuraiH putrairbahubhiH para viira han.h . \EN{0040190123}evaM samuditaa naarii kaa nvanyaa duHkhitaa bhavet.h .. \SC.. \EN{0040190131}nuunaM hi baalayaa dhaaturmayaa vai vipriyaM kR^itam.h . \EN{0040190133}yasya prasaadaat.h durniitaM praaptaa.asmi bharata R^ishhabha .. \SC.. \EN{0040190141}varNaavakaashamapi me pashya paaNDava yaadR^isham.h . \EN{0040190141}yaadR^ishasme na tatraasiit.h duHkhe paramake tadaa .. \SC.. \EN{0040190151}tvameva bhiima jaaniishhe yan.h me paartha sukhaM puraa . \EN{0040190153}saa.ahaM daasattvamaapannaa na shaantimavashaa labhe .. \SC.. \EN{0040190161}naadaivikamidaM manye yatra paartha . sdhana.njayaH . \EN{0040190163}bhiima dhanvaa mahaa baahuraaste shaantaivaanalaH .. \SC.. \hash \EN{0040190171}ashakyaa vedituM paartha praaNinaaM vai gatirnaraiH . \EN{0040190173}vinipaatamimaM manye yushhmaakamavichintitam.h .. \SC.. \hash \EN{0040190181}yasyaa mama mukha prekshaa yuuyamindra samaaH sadaa . \EN{0040190183}saa prekshe mukhamanyaasaamavaraaNaaM varaa satii .. \SC.. \EN{0040190191}pashya paaNDava me avasthaaM yathaa naarhaami vai tathaa . \EN{0040190193}yushhmaasu dhriyamaaNeshhu pashya kaalasya paryayam.h .. \SC.. \EN{0040190201}yasyaaH saagara paryantaa pR^ithivii vasha vartinii . \EN{0040190203}aasiit.h saa.adya sudeshhNaayaa bhiitaa.ahaM vasha vartinii .. \SC..20 \EN{0040190211}yasyaaH purassaraa.a.asan.h pR^ishhThatashchaanugaaminaH . \hash \EN{0040190213}saa.ahamadya sudeshhNaayaaH puraspashchaat.h cha gaaminii . \EN{0040190215}idaM tu duHkhaM kaunteya mamaasahyaM nibodha tat.h .. \SC.. \EN{0040190221}yaa na jaatu svayaM pi.nshhe gaatrodvartanamaatmanaH . \EN{0040190223}anyatra kuntyaa bhadraM te saa.adya pi.nshhaami chandanam.h . \EN{0040190225}pashya kaunteya paaNii me naivaM yau bhavataH puraa .. \SC.. \EN{0040190231}ityasya darshayaamaasa kiNa baddhau karaavubhau .. \SC.. \hash {vai} \EN{0040190241}bibhemi kuntyaa yaa naahaM yushhmaakaM vaa kadaachana . {Drau} \EN{0040190243}saa.adyaagratasviraaTasya bhiitaa tishhThaami ki.nkarii .. \SC.. \hash \EN{0040190251}kiM nu vakshyati samraaj.h maaM varNakaH sukR^itasna vaa . \EN{0040190253}naanya pishhTaM hi matsyasya chandanaM kila rochate .. \SC.. \EN{0040190261}saa kiirtayantii duHkhaani bhiimasenasya bhaaminii . {vai} \EN{0040190263}ruroda shanakaiH kR^ishhNaa bhiimasenaM udiikshatii .. \SC.. \EN{0040190271}saa baashhpa kalayaa vaachaa niHshvasantii punaH punaH . \EN{0040190273}hR^idayaM bhiimasenasya ghaTTayantii idamabraviit.h .. \SC.. \EN{0040190281}naalpaM kR^itaM mayaa bhiima devaanaaM kilbishhaM puraa . \EN{0040190283}abhaagyaa yat.h tu jiivaami martavye sati paaNDava .. \SC.. \EN{0040190291}tatastasyaaH karau shuunau kiNa baddhau vR^ikodaraH . \EN{0040190293}mukhamaaniiya vepantyaa ruroda para viira haa .. \SC.. \EN{0040190301}tau gR^ihiitvaa cha kaunteyo baashhpaM utsR^ijya viiryavaan.h . \EN{0040190303}tataH parama duHkhaartaidaM vachanamabraviit.h .. \SC.. (iti)\medskip\hrule\medskip %30 \hash \EN{0040200011}dhik.h astu me baahu balaM gaaNDiivaM phalgunasya cha . {bhiimas} \EN{0040200013}yat.h te raktau puraa bhuutvaa paaNii kR^ita kiNaavubhau .. \SC.. \EN{0040200021}sabhaayaaM sma viraaTasya karomi kadanaM mahat.h . \EN{0040200023}tatra maaM dharma raajastu kaTaaksheNa nyavaarayat.h . \EN{0040200025}tad.h ahaM tasya viGYaaya sthitaivaasmi bhaamini .. \SC.. \hash \EN{0040200031}yachcha raashhTraat.h prachyavanaM kuruuNaamavadhashcha yaH . \EN{0040200033}suyodhanasya karNasya shakuneH saubalasya cha .. \SC.. \EN{0040200041}duHshaasanasya paapasya yan.h mayaa na hR^itaM shiras. \hash \EN{0040200043}tan.h me dahati kalyaaNi hR^idi shalyamivaarpitam.h . \EN{0040200045}maa dharmaM jahi sushroNi krodhaM jahi mahaa mate .. \SC.. \EN{0040200051}imaM cha samupaalaMbhaM tvattasraajaa yudhishhThiraH . \EN{0040200053}shR^iNuyaat.h yadi kalyaaNi kR^itsnaM jahyaat.h sa jiivitam.h .. \SC.. \EN{0040200061}dhana.njayasvaa sushroNi yamau vaa tanu madhyame . \EN{0040200063}lokaantara gateshhveshhu naahaM shakshyaami jiivitum.h .. \SC.. \EN{0040200071}sukanyaa naama shaaryaatii bhaargavaM chyachanaM vane . \EN{0040200073}valmiika bhuutaM shaamyantamanvapadyata bhaaminii .. \SC.. \EN{0040200081}naaDdaayanii chendrasenaa ruupeNa yadi te shrutaa . \EN{0040200083}patimanvacharat.h vR^iddhaM puraa varshha sahasriNam.h .. \SC.. \EN{0040200091}duhitaa janakasyaapi vaidehii yadi te shrutaa . \EN{0040200093}patimanvacharat.h siitaa mahaa.araNya nivaasinam.h .. \SC.. \EN{0040200101}rakshasaa nigrahaM praapya raamasya mahishhii priyaa . \EN{0040200103}klishyamaanaa.api sushroNii raamamevaanvapadyata .. \SC..10 \EN{0040200111}lopaamudraa tathaa bhiiru vayo ruupa samanvitaa . \EN{0040200113}agastyamanvayaat.h hitvaa kaamaan.h sarvaan.h amaanushhaan.h .. \SC.. \EN{0040200121}yathaitaaH kiirtitaa naaryo ruupavatyaH pati vrataaH . \EN{0040200123}tathaa tvamapi kalyaaNi sarvaiH samuditaa guNaiH .. \SC.. \EN{0040200131}maa diirghaM kshama kaalaM tvaM maasamadhyardha sammitam.h . \EN{0040200133}puurNe trayodashe varshhe raaGYo raaGYii bhavishhyasi .. \SC.. \EN{0040200141}aartayaitat.h mayaa bhiima kR^itaM baashhpa vimokshaNam.h . {Drau} \EN{0040200143}apaarayantyaa duHkhaani na raajaanaM upaalabhe .. \SC.. \EN{0040200151}vimuktena vyatiitena bhiimasena mahaa bala . \EN{0040200153}pratyupasthita kaalasya kaaryasyaanantaro bhava .. \SC.. \EN{0040200161}mameha bhiima kaikeyii ruupaabhibhava sha.nkayaa . \EN{0040200163}nityaM udjivate raajaa kathaM neyaat.h imaamitii .. \SC.. \EN{0040200171}tasyaa viditvaa taM bhaavaM svayaM chaanR^ita darshanaH . \EN{0040200173}kiichako.ayaM sudushhtaatmaa sadaa praarthayate hi maam.h .. \SC.. \EN{0040200181}tamahaM kupitaa bhiima punaH kopaM niyamya cha . \EN{0040200183}abruvaM kaama sammuuDhamaatmaanaM raksha kiichaka .. \SC.. \EN{0040200191}gandharvaaNaamahaM bhaaryaa paJNchaanaaM mahishhii priyaa . \EN{0040200193}te tvaaM nihanyurdurdharshhaaH shuuraaH saahasa kaariNaH .. \SC.. \EN{0040200201}evaM uktaH sa dushhTaatmaa kiichakaH pratyuvaacha ha . \EN{0040200203}naahaM bibhemi sairandhirgandharvaaNaaM shuchi smite .. \SC..20 \EN{0040200211}shataM sahasramapi vaa gandharvaaNaamahaM raNe . \EN{0040200213}samaagataM hanishhyaami tvaM bhiiru kuru me kshaNam.h .. \SC.. \EN{0040200221}ityukte chaabruvaM suutaM kaamaaturamahaM punaH . \EN{0040200223}na tvaM pratibalasteshhaaM gandharvaaNaaM yashasvinaam.h .. \SC.. \EN{0040200231}dharme sthitaa.asmi satataM kula shiila samanvitaa . \EN{0040200233}nechchhaami ka.nchit.h vadhyantaM tena jiivasi kiichaka .. \SC.. \EN{0040200241}evaM uktaH sa dushhtaatmaa prahasya svanavat.h tadaa . \EN{0040200243}na tishhThati sma sat.h maarge na cha dharmaM bubhuushhati .. \SC.. \EN{0040200251}paapaatmaa paapa bhaavashcha kaama raaga vashaanugaH . \EN{0040200253}aviniitashcha dushhTaatmaa pratyaakhyaataH punaH punaH . \EN{0040200255}darshane darshane hanyaat.h tathaa jahyaaM cha jiivitam.h .. \SC.. \EN{0040200261}tat.h dharme yatamaanaanaaM mahaan.h dharmasnashishhyati . \EN{0040200263}samayaM rakshamaaNaanaaM bhaaryaa vo na bhavishhyati .. \SC.. \EN{0040200271}bhaaryaayaaM rakshyamaaNaayaaM prajaa bhavati rakshitaa . \EN{0040200273}prajaayaaM rakshyamaaNaayaamaatmaa bhavati rakshitaH .. \SC.. \EN{0040200281}vadataaM varNa dharmaa.nshcha braahmaNaanaaM hi me shrutam.h . \EN{0040200283}kshatriyasya sadaa dharmasnaanyaH shatru nibarhaNaat.h .. \SC.. \EN{0040200291}pashyato dharma raajasya kiichakasmaaM padaa.avadhiit.h . \EN{0040200293}tava chaiva samakshaM vai bhiimasena mahaa bala .. \SC.. \EN{0040200301}tvayaa hyahaM paritraataa tasmaat.h ghoraat.h jaTaa.asuraat.h . \EN{0040200303}jayadrathaM tathaiva tva majaishhiirbhraatR^ibhiH saha .. \SC..30 \EN{0040200311}jahi imamapi paapaM tvaM yo.ayaM maamavamanyate . \EN{0040200313}kiichako raaja vaallabhyaat.h shoka kR^it.h mama bhaarata .. \SC.. \hash \EN{0040200321}tamevaM kaama sammmattaM bhindhi kuMbhamivaashmani . \EN{0040200323}yo nimittamanarthaanaaM bahuunaaM mama bhaarata .. \SC.. \hash \EN{0040200331}taM chet.h jiivantamaadityaH praatarabhyudayishhyati . \EN{0040200333}vishhamaaloDya paasyaami maaM kiichaka vashaM gamam.h . \EN{0040200335}shreyo hi maraNaM mahyaM bhiimasena tavaagrataH .. \SC.. \EN{0040200341}ityuktvaa praarudat.h kR^ishhNaa bhiimasyorassamaashritaa . {vai} \EN{0040200341}bhiimashcha taaM parishhvajya mahat.h saantvaM prayujya cha . \EN{0040200345}kiichakaM manasaa.agachchhat.h sR^ikkiNii parisamlihan.h .. \SC.. (iti)\medskip\hrule\medskip %34 \EN{0040210011}tathaa bhadre karishhyaami yathaa tvaM bhiiru bhaashhase . {bhiimas} \EN{0040210013}adya taM suudayishhyaami kiichakaM saha baandhavam.h .. \SC.. \EN{0040210021}asyaaH pradoshhe sharvaryaaH kurushhvaanena sa.ngamam.h . \EN{0040210023}duHkhaM shokaM cha nirdhuuya yaaGYaseni shuchi smite .. \SC.. \EN{0040210031}yaishhaa nartana shaalaa vai matsya raajena kaaritaa . \EN{0040210033}divaa.atra kanyaa nR^ityanti raatrau yaanti yathaa gR^iham.h .. \SC.. \EN{0040210041}tatraasti shayanaM bhiiru dR^ijDhaa.ngaM supratishhThitam.h . \EN{0040210043}tatraasya darshayishhyaami puurva pretaan.h pitaamahaan.h .. \SC.. \EN{0040210051}yathaa cha tvaaM na pashyeyuH kurvaaNaaM tena saMvidam.h . \EN{0040210053}kuryaastathaa tvaM kalyaaNi yathaa sa.nnihito bhavet.h .. \SC.. \EN{0040210061}tathaa tau kathayitvaa tu baashhpaM utsR^ijya duHkhitau . {vai} \EN{0040210063}raatri sheshhaM tad.h atyugraM dhaarayaamaasaturhR^idaa .. \SC.. \EN{0040210071}tasyaaM raatryaaM vyatiitaayaaM praatarutthaaya kiichakaH . \EN{0040210073}gatvaa raaja kulaayaiva draupadiimidamabraviit.h .. \SC.. \EN{0040210081}sabhaayaaM pashyato raaGYaH paatayitvaa padaa.ahanam.h . \EN{0040210083}na chaivaalabhathaastraaNamabhipannaa baliiyasaa .. \SC.. \EN{0040210091}pravaadena hi matsyaanaaM raajaa naamnaa.ayaM uchyate . \EN{0040210093}ahameva hi matsyaanaaM raajaa vai vaahinii patiH .. \SC.. \EN{0040210101}saa sukhaM pratipadyasva daasa bhiiru bhavaami te . \EN{0040210103}ahnaaya tava su shroNi shataM nishhkaan.h dadaamyaham.h .. \SC..10 \EN{0040210111}daasii shataM cha te dadyaaM daasaanaamapi chaaparam.h . \EN{0040210113}rathaM chaashvatarii yuktamastu nau bhiiru sa.ngamaH .. \SC.. \EN{0040210121}ekaM me samayaM tvadya pratipadyasva kiichaka . {Drau} \EN{0040210123}na tvaaM sakhaa vaa bhraataa vaa jaaniiyaat.h sa.ngataM mayaa .. \SC.. \EN{0040210131}avabodhaat.h hi bhiitaa.asmi gandharvaaNaaM yashasvinaam.h . \EN{0040210133}evaM me pratijaaniihi tato.ahaM vashagaa tava .. \SC.. \EN{0040210141}evametat.h karishhyaami yatha shhushroNi bhaashhase . {kiichaka} \EN{0040210143}ekasbhadre gamishhyaami shhuunyamaavasathaM tava .. \SC.. \EN{0040210151}samaagamaarthaM raMbhoru tvayaa madana mohitaH . \EN{0040210153}yathaa tvaaM naavabhotsyanti gandharvaaH suurya varchasaH .. \SC.. \EN{0040210161}yad.h idaM nartanaagaaraM matsya raajena kaaritam.h . {Drau} \EN{0040210163}divaa.atra kanyaa nR^ityanti raatrau yaanti yathaa gR^iham.h .. \SC.. \EN{0040210171}tamisre tatra gachchhethaa gandharvaastan.h na jaanate . \EN{0040210173}tatra doshhaH parihR^ito bhavishhyati na sa.nshayaH .. \SC.. \EN{0040210181}tamarthaM pratijalpantyaaH kR^ishhNaayaaH kiichakena ha . {vai} \EN{0040210183}divasaardhaM samabhavat.h maasenaiva samaM nR^ipa .. \SC.. \EN{0040210191}kiichako.atha gR^ihaM gatvaa bhR^ishaM harshha pariplutaH . \EN{0040210193}sairandhrii ruupiNaM muuDhasmR^ityuM taM naavabuddhavaan.h .. \SC.. \EN{0040210201}gandhaabharaNa maalyeshhu vyaasaktaH sa visheshhataH . \EN{0040210203}alaM chakaara so.a.atmaanaM sa tvaraH kaama mohitaH .. \SC..20 \EN{0040210211}tasya tat.h kurvataH karma kaalo diirghaivaabhavat.h . \hash \EN{0040210213}anuchintayatashchaapi taamevaayata lochanaam.h .. \SC.. \EN{0040210221}aasiit.h abhyadhikaa chaasya shriiH shriyaM pramumukshataH . \EN{0040210223}nirvaaNa kaale diipasya vartiimiva didhakshataH .. \SC.. \EN{0040210231}kR^ita saMpratyayastatra kiichakaH kaama mohitaH . \EN{0040210233}naajaanaat.h divasaM yaantaM chintayaanaH samaagamam.h .. \SC.. \EN{0040210241}tatastu draupadii gatvaa tadaa bhiimaM mahaa.anase . \EN{0040210243}upaatishhThata kalyaaNii kauravyaM patimantikaat.h .. \SC.. \EN{0040210251}taM uvaacha su keshaantaa kiichakasya mayaa kR^itaH . \EN{0040210253}sa.ngamasnartanaagaare yathaa.avochaH paraM tapa .. \SC.. \EN{0040210261}shuunyaM sa nartanaagaaramaagamishhyati kiichakaH . \EN{0040210263}ekasnishi mahaa baaho kiichakaM taM nishhuudaya .. \SC.. \EN{0040210271}taM suuta putraM kaunteya kiichakaM mada darpitam.h . \EN{0040210273}gatvaa tvaM nartanaagaaraM nirjiivaM kuru paaNDava .. \SC.. \EN{0040210281}darpaat.h cha suuta putro.asau gandharvaan.h avamanyate . \EN{0040210283}taM tvaM praharataaM shreshhTha naDaM naagaivoddhara .. \SC.. \hash \EN{0040210291}ashru duHkhaabhibhuutaayaa mama maarjasva bhaarata . \EN{0040210293}aatmanashchaiva bhadraM te kuru maanaM kulasya cha .. \SC.. \EN{0040210301}svaagataM te varaarohe yat.h maaM vedayase priyam.h . {bhiimas} \EN{0040210303}na hyasya ka.nchit.h ichchhaami sahaayaM vara varNini .. \SC..30 \EN{0040210311}yaa me priitistvayaa.a.akhyaataa kiichakasya samaagame . \EN{0040210313}hatvaa hiDiMbaM saa priitirmamaasiit.h vara varNini .. \SC.. \EN{0040210321}satyaM bhratR^I.nshcha dharmaM cha puraskR^itya braviimi te . \EN{0040210323}kiichakaM nihanishhyaami vR^itraM deva patiryathaa .. \SC.. \EN{0040210331}taM gahvare prakaashe vaa pothayishhyaami kiichakam.h . \EN{0040210333}atha chet.h avabhotsyanti ha.nsye matsyaan.h api dhruvam.h .. \SC.. \EN{0040210341}tato duryodhanaM hatvaa pratipatsye vasu.ndharaam.h . \EN{0040210343}kaamaM matsyaM upaastaaM hi kuntii putrasyudhishhThiraH .. \SC.. \EN{0040210351}yathaa na sa.ntyajethaastvaM satyaM vai mat.h kR^ite vibho . {Drau} \EN{0040210353}niguuDhastvaM tathaa viira kiichakaM vinipaataya .. \SC.. \EN{0040210361}evametat.h karishhyaami yathaa tvaM bhiiru bhaashhate . {bhiimas} \EN{0040210363}adR^ishyamaanastasyaadya tamasvinyaamanindite .. \SC.. \EN{0040210371}naago bilvamivaakramya pothayishhyaamyahaM shiraH . \EN{0040210373}alabhyaamichchhatastasya kiichakasya duraatmanaH .. \SC.. \EN{0040210381}bhiimo.atha prathamaM gatvaa raatrau chhannopaavishat.h . \hash {vai} \EN{0040210383}mR^igaM haririvaadR^ishyaH pratyaakaaNkshat.h sa kiichakam.h .. \SC.. \EN{0040210391}kiichakashchaapyalaM kR^itya yathaa kaamaM upaavrajat.h . \EN{0040210393}taaM velaaM nartanaagaare paaJNchaalii sa.ngamaashayaa .. \SC.. \EN{0040210401}manyamaanaH sa sa.nketamaagaaraM praavishat.h cha tam.h . \EN{0040210403}pravishya cha sa tad.h veshma tamasaa saMvR^itaM mahat.h .. \SC..40 \EN{0040210411}puurvaagataM tatastatra bhiimamapratima ojasam.h . \EN{0040210413}ekaantamaasthitaM chainamaasasaada su durmatiH .. \SC.. \EN{0040210421}shayaanaM shayane tatra mR^ityuM suutaH paraamR^ishat.h . \EN{0040210423}jaajvalyamaanaM kopena kR^ishhNaa dharshhaNa jena ha .. \SC.. \EN{0040210431}upasa.ngamya chaivainaM kiichakaH kaama mohitaH . \EN{0040210433}harshhonmathita chittaatmaa smayamaano.abhyabhaashhata .. \SC.. \EN{0040210441}praapitaM te mayaa vittaM bahu ruupamanantakam.h . \EN{0040210443}sat.h sarvaM tvaaM samuddishya sahasaa samupaagataH .. \SC.. \EN{0040210451}naakasmaat.h maaM prasha.nsanti sadaa gR^iha gataaH striyaH . \EN{0040210453}suvaasaa darshaniiyashcha naanyo.asti tvaa dR^ishaH pumaan.h .. \SC.. \EN{0040210461}dishhTyaa tvaM darshaniiyo.asi dishhTyaa.a.atmaanaM prasha.nsasi . \hash {bhiimas} \EN{0040210463}iidR^ishastu tvayaa sparshaH spR^ishhTa puurvasna karhichit.h .. \SC.. \EN{0040210471}ityuktvaa taM mahaa baahurbhiimo bhiima paraakramaH . {vai} \EN{0040210473}samutpatya cha kaunteyaH prahasya cha naraadhamam.h . \EN{0040210475}bhiimo jagraaha kesheshhu maalyavatsu su gandhishhu .. \SC.. \EN{0040210481}sa kesheshhu paraamR^ishhTasbalena balinaaM varaH . \EN{0040210483}aakshipya keshaan.h vegena baahvorjagraaha paaNDavam.h .. \SC.. \EN{0040210491}baahu yuddhaM tayoraasiit.h kruddhayornara si.nhayoH . \EN{0040210493}vasante vaasitaa hetorbalavat.h gajayoriva .. \SC.. \EN{0040210501}iishhat.h aagalitaM chaapi krodhaat.h chala padaM sthitam.h . \EN{0040210503}kiichako balavaan.h bhiimaM jaanubhyaamaakshipat.h bhuvi .. \SC..50 \EN{0040210511}paatito bhuvi bhiimastu kiichakena baliiyasaa . \EN{0040210513}utpapaataatha vegena daNDaahataivoragaH .. \SC.. \hash \EN{0040210521}spardhayaa cha balonmattau taavubhau suuta paaNDavau . \EN{0040210523}nishiithe paryakarshhetaaM balinau nishi nirjane .. \SC.. \EN{0040210531}tatastat.h bhavana shreshhThaM praakaMpata muhurmuhuH . \EN{0040210533}balavat.h chaapi sa.nkruddhaavanyonyaM taavagarjataam.h .. \SC.. \EN{0040210541}talaabhyaaM tu sa bhiimena vakshasyabhihato balii . \EN{0040210543}kiichako roshha sa.ntaptaH padaat.h na chalitaH padam.h .. \SC.. \EN{0040210551}muhuurtaM tu sa taM vegaM sahitvaa bhuvi duHsaham.h . \EN{0040210553}balaat.h ahiiyata tadaa suutasbhiima balaarditaH .. \SC.. \EN{0040210561}taM hiiyamaanaM viGYaaya bhiimasenasmahaa balaH . \EN{0040210563}vakshasyaaniiya vegena mamanthainaMvichetasam.h .. \SC.. \EN{0040210571}krodhaa.a.avishhTasviniHshvasya punashchainaM vR^ikodaraH . \EN{0040210573}jagraaha jayataaM shreshhThaH kesheshhveva tadaa bhR^isham.h .. \SC.. \EN{0040210581}gR^ihiitvaa kiichakaM bhiimasviruraava mahaa balaH . \EN{0040210583}shaarduulaH pishitaakaa.nkshii gR^ihiitveva mahaa mR^igam.h .. \SC.. \EN{0040210591}tasya paadau cha paaNii cha shiro griivaaM cha sarvashaH . \EN{0040210593}kaaye praveshayaamaasa pashoriva pinaaka dhR^ik.h .. \SC.. \EN{0040210601}taM sammathita sarvaa.ngaM maa.nsa piNDopamaM kR^itam.h . \EN{0040210603}kR^ishhNaayai darshayaamaasa bhiimasenasmahaa balaH .. \SC..60 \EN{0040210611}uvaacha cha mahaa tejaa draupadiiM paaNDu nandanaH . \EN{0040210613}pashyainamehi paaNchaali kaamuko.ayaM yathaa kR^itaH .. \SC.. \hash \EN{0040210621}tathaa sa kiichakaM hatvaa gatvaa roshhasya vai shamam.h . \EN{0040210623}aamantrya draupadiiM kR^ishhNaaM kshipramaayaat.h mahaa.anasam.h .. \SC.. \EN{0040210631}kiichakaM ghaatayitvaa tu draupadii yoshhitaaM varaa . \EN{0040210633}prahR^ishhTaa gata sa.ntaapaa sabhaa paalaan.h uvaacha ha .. \SC.. \EN{0040210641}kiichako.ayaM hataH shete gandharvaiH patibhirmama . \EN{0040210643}para strii kaama sammattaH samaagachchhata pashyata .. \SC.. \EN{0040210651}tat.h shrutvaa bhaashhitaM tasyaa nartanaagaara rakshiNaH . \EN{0040210653}sahasaiva samaajagmuraadaayokaaH sahasrashaH .. \SC.. \EN{0040210661}tato gatvaa.atha tad.h veshma kiichakaM vinipaatitam.h . \EN{0040210663}gataasuM dadR^ishurbhuumau rudhireNa samukshitam.h .. \SC.. \EN{0040210671}kvaasya griivaa kva charaNau kva paaNii kva shirastathaa . \EN{0040210673}iti sma taM pariikshante gandharveNa hataM tadaa .. \SC.. (iti)\medskip\hrule\medskip %67 \EN{0040220011}tasmin.h kaale samaagamya sarve tatraasya baandhavaaH . {vai} \EN{0040220013}ruruduH kiichakaM dR^ishhTvaa parivaarya samantataH .. \SC.. \EN{0040220021}sarve sa.nhR^ishhta romaaNaH sa.ntrastaaH prekshya kiichakam.h . \EN{0040220023}tathaa sarvaa.nga saMbhugnaM kuurmaM sthalaivoddhR^itam.h .. \SC.. \hash \EN{0040220031}pothitaM bhiimasenena tamindreNeva daanavam.h . \EN{0040220033}sa.nskaarayitumichchhanto bahiH . netuM prachakramuH .. \SC.. \EN{0040220041}dadR^ishuste tataH kR^ishhNaaM suuta putraaH samaagataaH . \EN{0040220043}aduuraat.h anavadyaa.ngiiM staMbhamaali.ngya tishhThatiim.h .. \SC.. \EN{0040220051}samaveteshhu suuteshhu taan.h uvaachopakiichakaH . \EN{0040220053}hanyataaM shiighramasatii yat.h kR^ite kiichako hataH .. \SC.. \EN{0040220061}athavaa neha hantavyaa dahyataaM kaaminaa saha . \EN{0040220063}mR^itasyaapi priyaM kaaryaM suuta putrasya sarvathaa .. \SC.. \EN{0040220071}tato viraaTaM uuchuste kiichako.asyaaH kR^ite hataH . \EN{0040220073}sahaadyaanena dahyeta tad.h anuGYaatumarhasi .. \SC.. \EN{0040220081}paraakramaM tu suutaanaaM matvaa raajaa.anvamodata . \hash \EN{0040220083}sairandhryaaH suuta putreNa saha daahaM vishaaM pate .. \SC.. \EN{0040220091}taaM samaasaadya vitrastaaM kR^ishhNaaM kamala lochanaam.h . \EN{0040220093}momuhyamaanaaM te tatra jagR^ihuH kiichakaa bhR^isham.h .. \SC.. \EN{0040220101}tatastu taaM samaaropya nibadhya cha su madhyamaam.h . \EN{0040220103}jagmurudyamya te sarve shmashaanamabhitastadaa .. \SC..10 \EN{0040220111}hriyamaaNaa tu saa raajan.h suuta putrairaninditaa . \EN{0040220113}praakroshan.h naathamichchhantii kR^ishhNaa naathavatii satii .. \SC.. \EN{0040220121}jayo jayantasvijayo jayatsenasyajadbalaH . {Drau} \EN{0040220123}te me vaachaM vijaanantu suuta putraa nayanti maam.h .. \SC.. \hash \EN{0040220131}yeshhaaM jyaa tala nirghoshhasvisphuurjitamivaashaneH . \EN{0040220133}vyashruuyata mahaa yuddhe bhiima ghoshhastarasvinaam.h .. \SC.. \EN{0040220141}ratha ghoshhashcha balavaan.h gandharvaaNaaM yashasvinaam.h . \EN{0040220143}te me vaachaM vijaanantu suuta putraa nayanti maam.h .. \SC.. \EN{0040220151}tasyaastaaH kR^ipaNaa vaachaH kR^ishhNaayaaH paridevitaaH . {vai} \EN{0040220153}shrutvaivaabhyapatat.h bhiimaH shayanaat.h avichaarayan.h .. \SC.. \EN{0040220161}ahaM shR^iNomi te vaachaM tvayaa sairandhi bhaashhitaam.h . {bhiimas} \EN{0040220163}tasmaat.h te suuta putrebhyo na bhayaM bhiiru vidyate .. \SC.. \EN{0040220171}ityuktvaa sa mahaa baahurvijajR^iMbhe jighaa.nsayaa . {vai} \EN{0040220173}tataH sa vyaayataM kR^itvaa veshhaM viparivartya cha . \EN{0040220175}advaareNaabhyavaskandya nirjagaama bahistadaa .. \SC.. \EN{0040220181}sa bhiimasenaH praakaaraat.h aarujya tarasaa drumam.h . \EN{0040220183}shmashaanaabhimukhaH praayaat.h yatra te kiichakaa gataaH .. \SC.. \EN{0040220191}sa taM vR^ikshaM dasha vyaamaM sa skandha viTapaM balii . \EN{0040220193}pragR^ihyaabhyadravat.h suutaan.h daNDa paaNirivaantakaH .. \SC.. \EN{0040220201}uuru vegena tasyaatha nyagrodhaashvattha ki.nshukaaH . \EN{0040220203}bhuumau nipatitaa vR^ikshaaH sa.ngha shastatra sherate .. \SC..20 \EN{0040220211}taM si.nhamiva sa.nkruddhaM dR^ishhTvaa gandharvamaagatam.h . \EN{0040220213}vitresuH sarvataH suutaa vishhaada bhaya kaMpitaaH .. \SC.. \EN{0040220221}tamantakamivaayaantaM gandharvaM prekshya te tadaa . \EN{0040220223}didhakshantastadaa jyeshhThaM bhraataraM hyupakiichakaaH . \EN{0040220225}parasparamathochuste vishhaada bhaya kaMpitaaH .. \SC.. \EN{0040220231}gandharvo balavaan.h eti kruddhodyamya paadapam.h . \hash \EN{0040220233}sairandhrii muchyataaM shiighraM mahat.h no bhayamaagatam.h .. \SC.. \EN{0040220241}te tu dR^ishhTvaa tamaaviddhaM bhiimasenena paadapam.h . \EN{0040220243}vimuchya draupadiiM tatra praadravan.h nagaraM prati .. \SC.. \EN{0040220251}dravatastaa.nstu saMprekshya sa vajrii daanavaan.h iva . \hash \EN{0040220253}shataM paJNchaadhikaM bhiimaH praahiNot.h yama saadanam.h .. \SC.. \EN{0040220261}tataashvaasayat.h kR^ishhNaaM pravimuchya vishaaM pate . \hash \EN{0040220263}uvaacha cha mahaa baahuH paaJNchaaliiM tatra draupadiim.h . \EN{0040220265}ashru puurNa mukhiiM diinaaM durdharshhaH sa vR^ikodaraH .. \SC.. \EN{0040220271}evaM te bhiiru vadhyante ye tvaaM klishhyantyanaagasam.h . \hash \EN{0040220273}praihi tvaM nagaraM kR^ishhNe na bhayaM vidyate tava . \EN{0040220275}anyenaahaM gamishhyaami viraaTasya mahaa.anasam.h .. \SC.. \EN{0040220281}paJNchaadhikaM shataM tat.h cha nihataM tatra bhaarata . \EN{0040220283}mahaa vanamiva chhinnaM shishye vigalita drumam.h .. \SC.. \EN{0040220291}evaM te nihataa raajan.h shataM paJNcha cha kiichakaaH . \EN{0040220293}sa cha senaa patiH suurvamityetat.h suuta shhaT shhatam.h .. \SC.. \EN{0040220301}tad.h dR^ishhTvaa mahat.h aashcharyaM naraa naaryashcha sa.ngataaH . \EN{0040220303}vishhmayaM paramaM gatvaa nochuH ki.nchana bhaarata .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0040230011}te dR^ishhTvaa nihataan.h suutaan.h raaGYe gatvaa nyavedayan.h . {vai} \EN{0040230013}gandharvairnihataa raajan.h suuta putraaH paraHshataaH .. \SC.. \EN{0040230021}yathaa vajreNa vai diirNaM parvatasya mahat.h shiraH . \EN{0040230023}vinikiirNaM pradR^ishyeta tathaa suutaa mahii tale .. \SC.. \EN{0040230031}sairandhrii cha vimuktaa.asau punaraayaati te gR^iham.h . \EN{0040230033}sarvaM sa.nshayitaM raajan.h nagaraM te bhavishhyati .. \SC.. \EN{0040230041}tathaa ruupaa hi sairandhrii gandharvaashcha mahaa balaaH . \EN{0040230043}pu.nsaamishhTashcha vishhayasmaithunaaya na sa.nshayaH .. \SC.. \EN{0040230051}yathaa sairandhri veshheNa na te raajann.h idaM puram.h . \EN{0040230053}vinaashameti vai kshipraM tathaa niitirvidhiiyataam.h .. \SC.. \EN{0040230061}teshhaaM tat.h vachanaM shrutvaa viraaTasvaahinii patiH . \EN{0040230063}abraviit.h kriyataameshhaaM suutaanaaM parama kriyaa .. \SC.. \EN{0040230071}ekasminn.h eva te sarve susamiddhe hutaashane . \EN{0040230073}dahyantaaM kiichakaaH shiighraM ratnairgandhaishcha sarvashaH .. \SC.. \EN{0040230081}sudeshhNaaM chaabraviit.h raajaa mahishhiiM jaata saadhvasaH . \EN{0040230083}sairandhriimaagataaM bruuyaa mamaiva vachanaat.h idam.h .. \SC.. \EN{0040230091}gachchha sairandhri bhadraM te yathaa kaamaM charaabale . \EN{0040230093}bibheti raajaa sushroNi gandharvebhyaH paraabhavaat.h .. \SC.. \EN{0040230101}na hi taaM utsahe vaktuM svayaM gandharva rakshitaam.h . \EN{0040230103}striyastvadoshhaastaaM vaktumatastvaaM prabraviimyaham.h .. \SC..10 \hash \EN{0040230111}atha muktaa bhayaat.h kR^ishhNaa suuta putraan.h nirasya cha . \EN{0040230113}mokshitaa bhiimasenena jagaama nagaraM prati .. \SC.. \EN{0040230121}traasiteva mR^igii baalaa shaarduulena manasvinii . \EN{0040230123}gaatraaNi vaasasii chaiva prakshaalya salilena saa .. \SC.. \EN{0040230131}taaM dR^ishhTvaa purushhaa raajan.h praadravanta disho dasha . \EN{0040230133}gandharvaaNaaM bhaya trastaaH kechit.h dR^ishhTiirnyamiilayan.h .. \SC.. \EN{0040230141}tato mahaa.anasa dvaari bhiimasenamavasthitam.h . \EN{0040230143}dadarsha raajan.h paaJNchaalii yathaa mattaM mahaa dvipam.h .. \SC.. \EN{0040230151}taM vismayantii shanakaiH sa.nGYaabhiridamabraviit.h . \EN{0040230153}gandharva raajaaya namasyenaasmi parimochitaa .. \SC.. \EN{0040230161}ye yasyaa vicharanti iha purushhaa vasha vartinaH . \hash {bhiimas} \EN{0040230163}tasyaaste vachanaM shrutvaa.anR^inaa vicharantyuta .. \SC.. \hash \EN{0040230171}tataH saa nartanaagaare dhana.njayamapashyata . {vai} \EN{0040230173}raaGYaH kanyaa viraaTasya nartayaanaM mahaa bhujam.h .. \SC.. \EN{0040230181}tatastaa nartanaagaaraat.h vinishkramya sahaarjunaaH . \EN{0040230183}kanyaa dadR^ishuraayaantiiM kR^ishhNaaM klishhTaamanaagasam.h .. \SC.. \EN{0040230191}dishhTyaa sairandhri muktaa.asi dishhTyaa.asi punaraagataa . \hash {kanyaah} \EN{0040230193}dishhTyaa vinihataaH suutaa ye tvaaM klishyantyanaagasam.h .. \SC.. \hash \EN{0040230201}kathaM sairandhri muktaa.asi kathaM paapaashcha te hataaH . \hash {bR^ihan} \EN{0040230203}ichchhaami vai tava shrotuM sarvameva yathaa tatham.h .. \SC..20 \EN{0040230211}bR^ihannaDe kiM nu tava sairandhryaa kaaryamadya vai . {shhair} \EN{0040230213}yaa tvaM vasasi kalyaaNi sadaa kanyaa pure sukham.h .. \SC.. \EN{0040230221}na hi duHkhaM samaapnoshhi sairandhrii yad.h upaashnute . \hash \EN{0040230223}tena maaM duHkhitaamevaM pR^ichchhase prahasann.h iva .. \SC.. \EN{0040230231}bR^ihannaDaa.api kalyaaNi duHkhamaapnotyanuttamam.h {bR^ihan} \EN{0040230233}tiryak.h yoni gataa baale na chainaamavabudhyase .. \SC.. \EN{0040230241}tataH sahaiva kanyaabhirdraupadii raaja veshma tat.h . {vai} \EN{0040230243}pravivesha sudeshhNaayaaH samiipamapalaayinii .. \SC.. \hash \EN{0040230251}taamabraviit.h raaja putrii viraaTa vachanaat.h idam.h . \EN{0040230253}sairandhri gamyataaM shiighraM yatra kaamayase gatim.h .. \SC.. \EN{0040230261}raajaa bibheti bhadraM te gandharvebhyaH paraabhavaat.h . \EN{0040230263}tvaM chaapi taruNii subhru ruupeNaapratimaa bhuvi .. \SC.. \EN{0040230271}trayodashaaha maatraM me raajaa kshamatu bhaamini . {shhair} \EN{0040230273}kR^ita kR^ityaa bhavishhyanti gandharvaaste na sa.nshayaH .. \SC.. \EN{0040230281}tato maaM te apaneshhyanti karishhyanti cha te priyam.h . \EN{0040230283}dhruvaM cha shreyasaa raajaa yoshhkyate saha baandhavaiH .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0040240011}kiichakasya tu ghaatena saanujasya vishaaM pate . \hash {vai} \EN{0040240013}atyaahitaM chintayitvaa vyasmayanta pR^ithak.h janaaH .. \SC.. \EN{0040240021}tasmin.h pure jana pade sa.njalpo.abhuut.h cha sarvashaH . \EN{0040240023}shauryaat.h hi vallabho raaGYasmahaa sattvashcha kiichakaH .. \SC.. \EN{0040240031}aasiit.h prahartaa cha nR^iNaaM daaraamarshii cha durmatiH . \EN{0040240033}sa hataH khalu paapaatmaa gandharvairdushhTa puurushhaH .. \SC.. \EN{0040240041}ityajalpan.h mahaa raajan.h paraaniika vishaatanam.h . \EN{0040240043}deshe deshe manushhyaashcha kiichakaM dushhpradharshhaNam.h .. \SC.. \EN{0040240051}atha vai dhaartaraashhTreNa prayuktaa ya bahischaraaH . \EN{0040240053}mR^igayitvaa bahuun.h graamaan.h raashhTraaNi nagaraaNi cha .. \SC.. \EN{0040240061}saMvidhaaya yathaa.a.adishhTaM yathaa desha pradarshanam.h . \EN{0040240063}kR^ita chintaa nyavartanta te cha maaga puraM prati .. \SC.. \EN{0040240071}tatra dR^ishhTvaa tu raajaanaM kauravyaM dhR^itaraashhTra jam.h . \EN{0040240073}dorNa karNa kR^ipaiH saardhaM bhiishhmeNa cha mahaa.a.atmanaa .. \SC.. \EN{0040240081}sa.ngataM bhraatR^ibhishchaapi tri gartaishcha mahaa rathaiH . \EN{0040240083}duryodhanaM sabhaa madhye . aasiinamidamabruvan.h .. \SC.. \hash \EN{0040240091}kR^ito.asmaabhiH parasyatnasteshhaamanveshhaNe sadaa . \EN{0040240093}paaNDavaanaaM manushhyendra tasmin.h mahati kaanane .. \SC.. \hash \EN{0040240101}nirjane mR^iga sa.nkiirNe naanaa druma lataa.a.avR^ite . \EN{0040240103}lataa prataana bahule naanaa gulma samaavR^ite .. \SC..10 \EN{0040240111}na cha vidmo gataa yena paarthaaH syurdR^iDha vikramaaH . \EN{0040240113}maargamaaNaaH pada nyaasaM teshhu teshhu tathaa tathaa .. \SC.. \EN{0040240121}giri kuuTeshhu tu.ngeshhu naanaa jana padeshhu cha . \EN{0040240123}janaakiirNeshhu desheshhu kharvaTeshhu pareshhu cha .. \SC.. \hash \EN{0040240131}narendra bahusho.anvishhTaa naiva vidmashcha paaNDavaan.h . \EN{0040240133}atyanta bhaavaM nashhTaaste bhadraM tubhyaM nara R^ishhabha .. \SC.. \EN{0040240141}vartmaanyanvishhyamaaNaastu rathaanaaM ratha sattama . \EN{0040240143}ka.nchit.h kaalaM manushhyendra suutaanaamanugaa vayam.h .. \SC.. \EN{0040240151}mR^igayitvaa yathaa nyaayaM viditaarthaaH sma tattvataH . \EN{0040240153}praaptaa dvaaravatiiM suutaaR^ite paarthaiH para.ntapa .. \SC.. \hash \EN{0040240161}na tatra paaNDavaa raajan.h naapi kR^ishhNaa pati vrataa . \EN{0040240163}sarvathaa vipranashhTaaste namaste bharata R^ishhabha .. \SC.. \EN{0040240171}na hi vidmo gatiM teshhaaM vaasaM vaa.api mahaatmanaam.h . \hash \EN{0040240173}paaNDavaanaaM pravR^ittiM vaa vidmaH karmaapi vaa kR^itam.h . \EN{0040240175}sa naH shaadhi manushhyendraatordhvaM vishaaM pate .. \SC.. \hash \EN{0040240181}anveshhaNe paaNDavaanaaM bhuuyaskiM karavaamahe . \EN{0040240183}imaaM cha naH priyaamiiksha vaachaM bhadravatiiM shubhaam.h .. \SC.. \EN{0040240191}yena tri garttaa nikR^itaa balena mahataa nR^ipa . \EN{0040240193}suutena raaGYo matsyasya kiichakena mahaa.a.atmanaa .. \SC.. \EN{0040240201}sa hataH patitaH shete gandharvairnishi bhaarata . \EN{0040240203}adR^ishyamaanairdushhTaatmaa saha bhraatR^ibhirachyuta .. \SC..20 \EN{0040240211}priyametad.h upashrutya shatruuNaaM tu paraabhavam.h . \EN{0040240213}kR^ita kR^ityashcha kauravya vidhatsva yad.h anantaram.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0040250011}tato duryodhanasraajaa shrutvaa teshhaaM vachastadaa . {vai} \EN{0040250013}chiramantarmanaa bhuutvaa pratyuvaacha sabhaa sadaH .. \SC.. \EN{0040250021}su duHkhaa khalu kaaryaaNaaM gatirviGYaatumantataH . \EN{0040250023}tasmaat.h sarve . udiikshadhvaM kva nu syuH paaNDavaa gataaH .. \SC.. \hash \EN{0040250031}alpaavashishhTaM kaalasya gata bhuuyishhThamantataH . \EN{0040250033}teshhaamaGYaata charyaayaamasmin.h varshhe trayodashe .. \SC.. \EN{0040250041}asya varshhasya sheshhaM chet.h vyatiiyuriha paaNDavaaH . \EN{0040250043}nivR^itta samayaaste hi satya vrata paraayaNaaH .. \SC.. \EN{0040250051}ksharantaiva naagendraaH sarvaashiivishhopamaaH . \hash \EN{0040250053}duHkhaa bhaveyuH samrabdhaaH kauravaan.h prati te dhruvam.h .. \SC.. \EN{0040250061}arvaak.h kaalasya viGYaataaH kR^ichchhra ruupa dharaaH punaH . \EN{0040250063}pravisheyurjita krodhaastaavad.h eva punarvanam.h .. \SC.. \EN{0040250071}tasmaat.h kshipraM bubhutsadhvaM yathaa no.atyantamavyayam.h . \EN{0040250073}raajyaM nirdvandvamavyagraM niHsapatnaM chiraM bhavet.h .. \SC.. \EN{0040250081}athaabraviit.h tataH karNaH kshipraM gachchhantu bhaarata . \EN{0040250083}anye dhuurtataraa dakshaa nibhR^itaaH saadhu kaariNaH .. \SC.. \EN{0040250091}charantu deshaan.h saMviitaaH sphiitaan.h jana padaakulaan.h . \EN{0040250093}tatra goshhThiishhvathaanyaasu siddha pravrajiteshhu cha .. \SC.. \EN{0040250101}parichaareshhu tiirtheshhu vividheshhvaakareshhu cha . \EN{0040250103}viGYaatavyaa manushhyaistaistarkayaa suviniitayaa .. \SC..10 \EN{0040250111}vividhaistatparaiH samyak.h tajGYairnipuNa saMvR^itaiH . \EN{0040250113}anveshhTavyaashcha nipuNaM paaNDavaashchhanna vaasinaH .. \SC.. \EN{0040250121}nadii kuJNjeshhu tiirtheshhu graameshhu nagareshhu cha . \EN{0040250123}aashrameshhu cha ramyeshhu parvateshhu guhaasu cha .. \SC.. \EN{0040250131}athaagrajaanantarajaH paapa bhaavaanuraagiNam.h . \EN{0040250133}jyeshhThaM duHshaasanastatra bhraataa bhraataramabraviit.h .. \SC.. \EN{0040250141}etachcha karNasyat.h praaha sarvamiikshaamahe tathaa . \EN{0040250143}yathoddishhTaH charaaH sarve mR^igayantu tatastataH . \EN{0040250145}ete chaanye cha bhuuyaa.nso deshaat.h deshaM yathaa vidhi .. \SC.. \EN{0040250151}na tu teshhaaM gatirvaasaH pravR^ittishchopalabhyate . \EN{0040250153}atyaahitaM vaa guuDhaaste paaraM vormimato gataaH .. \SC.. \EN{0040250161}vyaalairvaa.api mahaa.araNye bhakshitaaH shuura maaninaH . \EN{0040250163}atha vaa vishhamaM praapya vinashhTaaH shaashvatiiH samaaH .. \SC.. \EN{0040250171}tasmaat.h maanasamavyagraM kR^itvaa tvaM kuru nandana . \EN{0040250173}kuru kaaryaM yathotsaahaM manyase yan.h naraadhipa .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0040260011}athaabraviit.h mahaa viiryo droNastattvaartha darshivaan.h . {vai} \EN{0040260013}na taadR^ishaa vinashyanti naapi yaanti paraabhavam.h .. \SC.. \EN{0040260021}shuuraashcha kR^ita vidyaashcha buddhimanto jitendriyaaH . \EN{0040260023}dharmaGYaashcha kR^itaGYaashcha dharma raajamanuvrataaH .. \SC.. \EN{0040260031}niiti dharmaartha tattva GYaM pitR^ivat.h cha samaahitam.h . \EN{0040260033}dharme sthitaM satya dhR^itiM jyeshhThaM jyeshhThaapachaayinam.h .. \SC.. \EN{0040260041}anuvrataa mahaa.a.atmaanaM bhraataraM bhraatarasnR^ipa . \EN{0040260043}ajaatashatruM hriimantaM taM cha bhraatR^In.h anuvratam.h .. \SC.. \EN{0040260051}teshhaaM tathaa vidheyaanaaM nibhR^itaanaaM mahaa.a.atmanaam.h . \EN{0040260053}kimarthaM niitimaan.h paarthaH shreyasnaishhaaM karishhyati .. \SC.. \hash \EN{0040260061}tasmaat.h yatnaat.h pratiikshante kaalasyodayamaagatam.h . \hash \EN{0040260063}na hi te naashaM R^ichchheyuriti pashyaamyahaM dhiyaa .. \SC.. \EN{0040260071}saaMprataM chaiva yat.h kaaryaM tachcha kshipramakaalikam.h . \EN{0040260073}kriyataaM saadhu sa.nchintya vaasaschaishhaaM prachintyataam.h .. \SC.. \EN{0040260081}yathaavat.h paaNDu putraaNaaM sarvaartheshhu dhR^itaatmanaam.h . \EN{0040260083}durGYeyaaH khalu shuuraaste . apaapaastapasaa vR^itaaH .. \SC.. \hash \EN{0040260091}shuddhaatmaa guNavaan.h paarthaH satyavaan.h niitimaan.h shuchiH . \EN{0040260093}tejo raashirasa.nkhyeyo gR^ihNiiyaad.h api chakshusii .. \SC.. \EN{0040260101}viGYaaya kriyataaM tasmaad.h bhuuyascha mR^igayaamahe . \EN{0040260103}braahmaNaishchaarakaiH siddhairye chaanye tadvido janaaH .. \SC.. (iti)\medskip\hrule\medskip %10 \EN{0040270011}tataH shaantanavo bhiishhmasbharataanaaM pitaamahaH . {vai} \EN{0040270013}shrutavaan.h desha kaala GYastattva GYaH sarva dharma vit.h .. \SC.. \EN{0040270021}aachaarya vaakyoparame tad.h vaakyamabhisa.ndadhat.h . \EN{0040270023}hitaarthaM sovaachemaaM bhaaratiiM bhaarataan.h prati .. \SC.. \hash \EN{0040270031}yudhishhThire samaasaktaaM dharmaGYe dharma sa.nshritaam.h . \EN{0040270033}asatsu durlabhaaM nityaM sataaM chaabhimataaM sadaa . \EN{0040270035}bhiishhmaH samavadat.h tatra giraM saadhubhirarchitaam.h .. \SC.. \EN{0040270041}yathaishha braahmaNaH praaha droNaH sarvaartha vattva vit.h . \EN{0040270043}sarva lakshaNa saMpannaa naashaM naarhanti paaNDavaaH .. \SC.. \EN{0040270051}shruta vR^ittopasaMpannaa saadhu vrata samanvitaaH . \EN{0040270053}vR^iddhaanushaasane magnaaH satya vrata paraayaNaaH .. \SC.. \EN{0040270061}samayaM samaya GYaaste paalayantaH shuchi vrataaH . \EN{0040270063}naavasiiditumarhanti . udvahantaH sataaM dhuram.h .. \SC.. \hash \EN{0040270071}dharmataschaiva guptaaste sva viiryeNa cha paaNDavaaH . \EN{0040270073}na naashamadhigachchheyuriti me dhiiyate matiH .. \SC.. \EN{0040270081}tatra buddhiM praNeshhyaami paaNDavaan.h prati bhaarata . \hash \EN{0040270083}na tu niitiH su niitasya shakyate anveshhituM paraiH .. \SC.. \EN{0040270091}yat.h tu shakyamihaasmaabhistaan.h vai sa.nchintya paaNDavaan.h . \EN{0040270093}buddhyaa pravaktuM na drohaat.h pravakshyaami nibodha tat.h .. \SC.. \EN{0040270101}saa tviyaM saadhu vaktavyaa na tvaniitaH katha.nchana . \EN{0040270103}vR^iddhaanushaasane taata tishhThataH satya shiilinaH .. \SC..10 \EN{0040270111}avashyaM tviha dhiirena sataaM madhye vivakshataa . \EN{0040270113}yathaa mati vivaktavyaM sarvasho dharma lipsayaa .. \SC.. \EN{0040270121}tatra naahaM tathaa manye yathaa.ayamitaro janaH . \EN{0040270123}pure jana pade vaa.api yatra raajaa yudhishhThiraH .. \SC.. \EN{0040270131}naasuuyakasna chaapi iirshhurnaati vaadii na matsarii . \EN{0040270133}bhavishhyati janastatra svaM svaM dharmamanuvrataH .. \SC.. \EN{0040270141}brahma ghoshhaashcha bhuuyaa.nsaH puurNaahutyastathaiva cha . \EN{0040270143}kratavashcha bhavishhyanti bhuuyaa.nso bhuuri dakshiNaaH .. \SC.. \EN{0040270151}sadaa cha tatra parjanyaH samyak.h varshhii na sa.nshayaH . \EN{0040270153}saMpanna sasyaa cha mahii niriitiikaa bhavishhyati .. \SC.. \EN{0040270161}rasavanti cha dhaanyaani guNavanti phalaani cha . \EN{0040270163}gandhavanti cha maalyaani shubha shabdaa cha bhaaratii .. \SC.. \EN{0040270171}vaayushcha sukha sa.nsparshasnispratiipaM cha darshanam.h . \EN{0040270173}bhayaM naabhyaavishet.h tatra yatra raajaa yudhishhThiraH .. \SC.. \EN{0040270181}gaavashcha bahulaastatra na kR^ishaa na cha durduhaaH . \EN{0040270183}payaa.nsi dadhi sarpii.nshhi rasavanti hitaani cha .. \SC.. \EN{0040270191}guNavanti cha paanaani bhojyaani rasavanti cha . \EN{0040270193}tatra deshe bhavishhyanti yatra raajaa yudhishhThiraH .. \SC.. \EN{0040270201}rasaaH sparshaashcha gandhaashcha shabdaashchaapi guNaanvitaaH . \EN{0040270203}dR^ishyaani cha prasannaani yatra raajaa yudhishhThiraH .. \SC..20 \EN{0040270211}svairsvairguNaiH su samyuktaastasmin.h varshhe trayodashe . \EN{0040270213}deshe tasmin.h bhavishhyanti taata paaNDava samyute .. \SC.. \EN{0040270221}saMpriitimaan.h janastatra sa.ntushhTaH shuchiravyayaH . \EN{0040270223}devataa.atithi puujaasu sarva bhuutaanuraagavaan.h .. \SC.. \EN{0040270231}ishhTa daanasmahotsaahaH shashvat.h dharma paraayaNaH . \EN{0040270233}ashubha dvit.h shubha prepsurnitya yaGYaH shubha vrataH . \EN{0040270235}bhavishhyati janastatra yatra raajaa yudhishhThiraH .. \SC.. \EN{0040270241}tyakta vaakyaanR^itastaata shubha kalyaaNa ma.ngalaH . \EN{0040270243}shubhaarthepshhuH shubha matiryatra raajaa yudhishhThiraH . \EN{0040270245}bhavishhyati janastatra nityaM cheshhTa priya vrataH .. \SC.. \hash \EN{0040270251}dharmaatmaa sa tadaa.adR^ishyaH saapi taata dvijaatibhiH . \EN{0040270253}kiM punaH praakR^itaiH paarthaH shakyasviGYaatumantataH .. \SC.. \EN{0040270261}yasmin.h satyaM dhR^itirdaanaM paraa shaantirdhruvaa kshamaa . \EN{0040270263}hriiH shriiH kiirtiH paraM tejaanR^isha.nsyamathaarjavam.h .. \SC.. \hash \EN{0040270271}tasmaat.h tatra nivaasaM tu chhannaM satreNa dhiimataH . \EN{0040270273}gatiM vaa paramaaM tasya notsahe vaktumanyathaa .. \SC.. \hash \EN{0040270281}evametat.h tu sa.nchintya yat.h kR^itaM manyase hitam.h . \EN{0040270283}tat.h kshipraM kuru kauravya yadyevaM shraddadhaasi me .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0040280011}tataH shaaradvatasvaakyamityuvaacha kR^ipastadaa . {vai} \EN{0040280013}yuktaM praaptaM cha vR^iddhena paaNDavaan.h prati bhaashhitam.h .. \SC.. \EN{0040280021}dharmaartha sahitaM shlakshNaM tattvatashcha sa hetumat.h . \EN{0040280023}tatraanuruupaM bhiishhmeNa mamaapyatra giraM shR^iNu .. \SC.. \EN{0040280031}teshhaaM chaiva gatistiirthairvaasaschaishhaaM prachintyataam.h . \EN{0040280033}niitirvidhiiyataaM chaapi saaMprataM yaa hitaa bhavet.h .. \SC.. \EN{0040280041}naavaGYeyo ripustaata praakR^ito.api bubhuushhataa . \EN{0040280043}kiM punaH paaNDavaastaata sarvaastra kushalaa raNe .. \SC.. \EN{0040280051}tasmaat.h satraM pravishhTeshhu paaNDaveshhu mahaa.a.atmasu . \EN{0040280053}guuDha bhaaveshhu chhanneshhu kaale chodayamaagate .. \SC.. \EN{0040280061}sva raashhTra para raashhTreshhu GYaatavyaM balamaatmanaH . \EN{0040280063}udaye paaNDavaanaaM cha praapte kaale na sa.nshayaH .. \SC.. \EN{0040280071}nivR^itta samayaaH paarthaa mahaa.a.atmaano mahaa balaaH . \EN{0040280073}mahotsaahaa bhavishhyanti paaNDavaa hyati tejasaH .. \SC.. \EN{0040280081}tasmaat.h balaM cha koshaM cha niitishchaapi vidhiiyataam.h . \EN{0040280083}yathaa kaalodaye praapte samyak.h taiH sa.ndadhaamahe .. \SC.. \EN{0040280091}taata manyaami tat.h sarvaM budhyasva balamaatmanaH . \EN{0040280093}niyataM sarva mitreshhu balavatsvabaleshhu cha .. \SC.. \EN{0040280101}uchchaavachaM balaM GYaatvaa madhya sthaM chaapi bhaarata . \EN{0040280103}prahR^ishhtamaprahR^ishhtaM cha sa.ndadhaama tathaa paraiH .. \SC..10 \EN{0040280111}saamnaa bhedena daanena daNDena bali karmaNaa . \EN{0040280113}nyaayenaanamya cha paraan.h balaat.h chaanamya durbalaan.h .. \SC.. \EN{0040280121}saantvayitvaa cha mitraaNi balaM chaabhaashhyataaM sukham.h . \EN{0040280123}sakosha bala saMvR^iddhaH samyak.h siddhimavaapsyasi .. \SC.. \EN{0040280131}yotsyase chaapi balibhiraribhiH pratyupasthitaiH . \EN{0040280133}anyaistvaM paaNDavairvaa.api hiina sva bala vaahanaiH .. \SC.. \EN{0040280141}evaM sarvaM vinishchitya vyavasaayaM sva dharmataH . \EN{0040280143}yathaa kaalaM manushhyendra chiraM sukhamavaapsyasi .. \SC.. (iti)\medskip\hrule\medskip %14 \EN{0040290011}atha raajaa trigartaanaaM su sharmaa ratha yuuthapaH . {vai} \EN{0040290013}praapta kaalamidaM vaakyaM uchaava tvarito bhR^isham.h .. \SC.. \EN{0040290021}asakR^it.h nikR^itaH puurvaM matsaiH saalveyakaiH saha . \EN{0040290023}suutena chaiva matsyasya kiichakena punaH punaH .. \SC.. \EN{0040290031}baadhito bandhubhiH saardhaM balaat.h balavataa vibho . \EN{0040290033}sa karNamabhyudiikshyaatha duryodhanamabhaashhata .. \SC.. \EN{0040290041}asakR^it.h matsya raaGYaa me raashhTraM baadhitamojasaa . \EN{0040290043}praNetaa kiichakashchaasya balavaan.h abhavat.h puraa .. \SC.. \EN{0040290051}kruuro.amarshhii sa dushhTaatmaa bhuvi prakhyaata vikramaH . \EN{0040290053}nihatastatra gandharvaiH paapa karmaa nR^isha.nsavaan.h .. \SC.. \EN{0040290061}tasmi.nshcha nihate raajan.h hiina darpasniraashrayaH . \EN{0040290063}bhavishhyati nirutsaahasviraaTaiti me matiH .. \SC.. \hash \EN{0040290071}tatra yaatraa mama mataa yadi te rochate anagha . \EN{0040290073}kauravaaNaaM cha sarveshhaaM karNasya cha mahaa.a.atmanaH .. \SC.. \EN{0040290081}etat.h praaptamahaM manye kaaryamaatyayikaM hitam.h . \EN{0040290083}raashhTraM tasyaabhiyaatvaashu bahu dhaanya samaakulam.h .. \SC.. \EN{0040290091}aadadaamo.asya ratnaani vividhaani vasuuni cha . \EN{0040290093}graamaan.h raashhTraaNi vaa tasya harishhyaamasvibhaagashaH .. \SC.. \EN{0040290101}atha vaa go sahasraaNi bahuuni cha shubhaani cha . \EN{0040290103}vividhaani harishhyaamaH pratipiiDya puraM balaat.h .. \SC..10 \EN{0040290111}kauravaiH saha sa.ngamya trigartaishcha vishaaM pate . \EN{0040290113}gaastasyaapaharaamaashu saha sarvaiH su sa.nhataaH .. \SC.. \EN{0040290121}sa.ndhiM vaa tena kR^itvaa tu nibadhniimo.asya paurushham.h . \EN{0040290123}hatvaa chaasya chamuuM kR^itsnaaM vashamanvaanayaamahe .. \SC.. \EN{0040290131}taM vashe nyaayataH kR^itvaa sukhaM vatsyaamahe vayam.h . \EN{0040290133}bhavato bala vR^iddhishcha bhavishhyati na sa.nshayaH .. \SC.. \EN{0040290141}tat.h shrutvaa vachanaM tasya karNo raajaanamabraviit.h . \EN{0040290143}suuktaM susharmaNaa vaakyaM praapta kaalaM hitaM cha naH .. \SC.. \EN{0040290151}tasmaat.h kshipraM viniryaamasyojayitvaa varuuthiniim.h . \EN{0040290153}vibhajya chaapyaniikaani yathaa vaa manyase anagha .. \SC.. \EN{0040290161}praGYaavaan.h kuru vR^iddho.ayaM sarveshhaaM naH pitaamahaH . \EN{0040290163}aachaaryashcha tathaa droNaH kR^ipaH shaaradvatastathaa .. \SC.. \EN{0040290171}manyante te yathaa sarve tathaa yaatraa vidhiiyataam.h . \EN{0040290173}sammantrya chaashu gachchhaamaH saadhanaarthaM mahii pateH .. \SC.. \EN{0040290181}kiM cha naH paaNDavaiH kaaryaM hiinaartha bala paurushhaiH . \EN{0040290183}atyarthaM vaa pranashhTaaste praaptaa vaa.api yama kshayam.h .. \SC.. \EN{0040290191}yaamasraajann.h anudvignaa viraaTa vishhayaM vayam.h . \EN{0040290193}aadaasyaamo hi gaastasya vividhaani vasuumi cha .. \SC.. \EN{0040290201}tato duryodhano raajaa vaakyamaadaaya tasya tat.h . \EN{0040290203}vaikartanasya karNasya kshipramaaGYaapayat.h svayam.h .. \SC..20 \EN{0040290211}shaasane nitya samyuktaM duHshaasanamanantaram.h . \EN{0040290213}saha vR^iddhaistu sammantrya kshipraM yojaya vaahiniim.h .. \SC.. \EN{0040290221}yathoddeshaM cha gachchhaamaH sahitaaH sarva kauravaiH . \EN{0040290223}susharmaa tu yathoddishhTaM deshaM yaatu mahaa rathaH .. \SC.. \EN{0040290231}trigartaiH sahito raajaa samagra bala vaahanaH . \EN{0040290233}praak.h eva hi su saMviitasmatsyasya vishhayaM prati .. \SC.. \EN{0040290241}jaghanyatasvayaM tatra yaasyaamo divasaantaram.h . \EN{0040290243}vishhayaM matsya raajasya su samR^iddhaM su sa.nhataaH .. \SC.. \EN{0040290251}te yaatvaa sahasaa tatra viraaTa nagaraM prati . \EN{0040290253}kshipraM gopaan.h samaasaadya gR^ihNantu vipulaM dhanam.h .. \SC.. \EN{0040290261}gavaaM shata sahasraaNi shriimanti guNavanti cha . \EN{0040290263}vayamapi nigR^ihNiimo dvidhaa kR^itvaa varuuthiniim.h .. \SC.. \EN{0040290271}sa sma gatvaa yathoddishhTaaM dishaM vahnermahii patiH . \EN{0040290273}aadatta gaaH susharmaa.atha gharma pakshasya saptamiim.h .. \SC.. \EN{0040290281}aparaM divasaM sarve raajan.h saMbhuuya kauravaaH . \EN{0040290283}ashhTamyaaM taanyagR^ihNanta go kulaani sahasrashaH .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0040300011}tatasteshhaaM mahaa raaja tatraivaamita tejasaam.h . {vai} \EN{0040300013}chhadma li.nga pravishhTaanaaM paaNDavaanaaM mahaa.a.atmanaam.h .. \SC.. \EN{0040300021}vyatiitaH samayaH samyak.h vasataaM vai purottame . \EN{0040300023}kurvataaM tasya karmaaNi viraaTasya mahii pateH .. \SC.. \EN{0040300031}tatastrayodashasyaante tasya varshhasya bhaarata . \EN{0040300033}susharmaNaa gR^ihiitaM tu go dhanaM tarasaa bahu .. \SC.. \EN{0040300041}tato javena mahataa gopaaH puramathaavrajat.h . \EN{0040300043}apashyan.h matsya raajaM cha rathaat.h praskandya kuNDalii .. \SC.. \EN{0040300051}shuuraiH parivR^itaM yodhaiH kuNDalaa.ngada dhaaribhiH . \EN{0040300053}sadbhishcha mantribhiH saardhaM paaNDavaishcha nara R^ishhabhaiH .. \SC.. \EN{0040300061}taM sabhaayaaM mahaa raajamaasiinaM raashhTra vardhanam.h . \EN{0040300063}so.abraviit.h upasa.ngamya viraaTaM praNatastadaa .. \SC.. \EN{0040300071}asmaan.h yudhi vinirjitya paribhuuya sa baandhavaan.h . \EN{0040300073}gavaaM shata sahasraaNi trigartaaH kaalayanti te . \EN{0040300075}taan.h pariipsa manushhyendra maa neshuH pashavastava .. \SC.. \EN{0040300081}tat.h shrutvaa nR^ipatiH senaaM matsyaanaaM samayojayat.h . \EN{0040300083}ratha naagaashva kalilaaM patti dhvaja samaakulaam.h .. \SC.. \EN{0040300091}raajaano raaja putraashcha tanu traaNyatra bhejire . \EN{0040300093}bhaanumanti vichitraaNi su upasevyaani bhaagashaH .. \SC.. \EN{0040300101}sa vajraayasa garbhaM tu kavachaM tapta kaaJNchanam.h . \EN{0040300103}viraaTasya priyasbhraataa shataaniiko.abhyahaarayat.h .. \SC..10 \EN{0040300111}sarva paara savaM varma kalyaaNa paTalaM dR^iDham.h . \EN{0040300113}shataaniikaad.h avarajasmadiraashvo.abhyahaarayat.h .. \SC.. \EN{0040300121}shata suuryaM shataavartaM shata bindu shataakshimat.h . \EN{0040300123}abhedya kalpaM matsyaanaaM raajaa kavachamaaharat.h .. \SC.. \EN{0040300131}utsedhe yasya padmaani shataM saugandhikaani cha . \EN{0040300133}suvarNa pR^ishhThaM suuryaabhaM suuryadattaabhyahaarayat.h .. \SC.. \EN{0040300141}dR^iDhamaayasa garbhaM tu shvetaM varma shataakshimat.h . \EN{0040300143}viraaTasya suto jyeshhThasviiraH sha.nkho.abhyahaarayat.h .. \SC.. \hash \EN{0040300151}shatashashcha tanutraaNi yathaa svaani mahaa rathaaH . \EN{0040300153}yotsyamaanaa.abhyanahyanta deva ruupaaH prahaariNaH .. \SC.. \EN{0040300161}su upaskareshhu shubhreshhu mahatsu cha mahaa rathaaH . \EN{0040300163}pR^ithak.h kaaJNchana samnaahaan.h ratheshhvashvaan.h ayojayan.h .. \SC.. \EN{0040300171}suurya chandra pratiikaasho rathe divye hiraN mayaH . \EN{0040300173}mahaa.anubhaavasmatsyasya dhvajochchhishriye tadaa .. \SC.. \hash \EN{0040300181}athaanyaan.h vividhaakaaraan.h dhvajaan.h hema vibhuushhitaan.h . \EN{0040300183}yathaa svaM kshatriyaaH shuuraa ratheshhu samayojayan.h .. \SC.. \EN{0040300191}atha matsyo.abraviit.h raajaa shataaniikaM jaghanya jam.h . \EN{0040300193}ka.nka ballava gopaalaa daama granthishcha viiryavaan.h . \EN{0040300195}yudhyeyuriti me buddhirvartate naatra sa.nshayaH .. \SC.. \EN{0040300201}eteshhaamapi diiyantaaM rathaa dhvaja pataakinaH . \EN{0040300203}kavachaani vichitraaNi dR^iDhaani cha mR^iduuni cha . \EN{0040300205}pratimuJNchantu gotreshhu diiyantaamaayudhaani cha .. \SC..20 \EN{0040300211}viiraa.nga ruupaaH purushhaa naaga raaja karopamaaH . \EN{0040300213}neme jaatu na yudhyerann.h iti me dhiiyate matiH .. \SC.. \EN{0040300221}etat.h shrutvaa tu nR^ipatervaakyaM tvarita maanasaH . \EN{0040300223}shataaniikastu paarthebhyo rathaan.h raajan.h samaadishat.h . \EN{0040300225}sahadevaaya raaGYe cha bhiimaaya nakulaaya cha .. \SC.. \EN{0040300231}taan.h prahR^ishhTaastataH suutaa raaja bhakti puraskR^itaaH . \EN{0040300233}nirdishhTaan.h nara devena rathaan.h shiighramayojayan.h .. \SC.. \EN{0040300241}kavachaani vichitraaNi dR^iDhaani cha mR^iduuni cha . \EN{0040300243}viraaTaH praadishat.h yaani teshhaamaklishhTa karmaNaam.h . \EN{0040300245}taanyaamuchya shariireshhu da.nshitaaste para.ntapaaH .. \SC.. \EN{0040300251}tarasvinashchhinna ruupaaH sarve yuddha vishaaradaaH . \EN{0040300253}viraaTamanvayuH pashchaat.h sahitaaH kuru pu.ngavaaH . \EN{0040300255}chatvaaro bhraataraH shuuraaH paaNDavaaH satya vikramaaH .. \SC.. \EN{0040300261}bhiimaashcha matta maata.ngaaH prabhinna karaTaa mukhaaH . \EN{0040300263}ksharantaiva jiimuutaaH su dantaaH shhashhTi haayanaaH .. \SC.. \hash \EN{0040300271}svaaruuDhaa yuddha kushalaiH shikshitairhasti saadibhiH . \EN{0040300273}raajaanamanvayuH pashchaat.h chalantaiva parvataaH .. \SC.. \hash \EN{0040300281}vishaaradaanaaM vashyaanaaM hR^ishhTaanaaM chaanuyaayinaam.h . \EN{0040300283}ashhTau ratha saraHsraaNi dasha naaga shataani cha . \EN{0040300285}pashhTishchaashva sahasraaNi matsyaanaamabhiniryayuH .. \SC.. \EN{0040300291}tad.h aniikaM viraaTasya shushubhe bharata R^ishabha . \hash \EN{0040300293}saMprayaataM mahaa raaja niniishhantaM gavaaM padam.h .. \SC.. \EN{0040300301}tad.h balaagryaM viraaTasya saMprasthitamashobhata . \EN{0040300303}dR^iDhaayudha janaakiirNaM jagaashva ratha sa.nkulam.h .. \SC.. (iti)\medskip\hrule\medskip %30 \EN{0040310011}niryaaya nagaraat.h shuuraa vyuuDhaaniikaaH prahaariNaH . {vai} \EN{0040310013}trigartaan.h aspR^ishan.h matsyaaH suurye pariNate sati .. \SC.. \EN{0040310021}te trigartaashcha matsyaashcha samrabdhaa yuddha durmadaaH . \EN{0040310023}anyonyamabhigarjanto goshhu gR^iddhaa mahaa balaaH .. \SC.. \EN{0040310031}bhiimaashcha matta maata.ngaastomaraa.nkusha choditaaH . \EN{0040310033}graamaNiiyaiH samaaruuDhaaH kushalairhasti saadibhiH .. \SC.. \EN{0040310041}teshhaaM samaagamo ghorastumulasloma harshhaNaH . \hash \EN{0040310043}devaasura samasraajann.h aasiit.h suuryevilaMbati .. \SC.. \EN{0040310051}udatishhThad.h rajo bhaumaM na praGYaayata ki.nchana . \EN{0040310053}pakshiNashchaapatan.h bhuumau sainyena rajasaa.a.avR^itaaH .. \SC.. \EN{0040310061}ishhubhirvyatisa.nyatbhiraadtiyo.antaradhiiyata . \EN{0040310063}kha dyotairiva samyuktamantarikshaM vyaraajata .. \SC.. \EN{0040310071}rukma pR^ishhThaani chaapaani vyatishhaktaani dhanvinaam.h . \EN{0040310073}patataaM loka viiraaNaaM savya dakshiNamasyataam.h .. \SC.. \EN{0040310081}rathaa rathaiH samaajagmuH paadaataishcha padaatayaH . \EN{0040310083}saadibhiH saadinashchaiva gajaishchaapi mahaa gajaaH .. \SC.. \EN{0040310091}asibhiH paTTishaiH praasaiH shaktibhistomarairapi . \EN{0040310093}samrabdhaaH samare raajan.h nijaghnuritaretaram.h .. \SC.. \EN{0040310101}nighnantaH samare anyonyaM shuuraaH parigha baahavaH . \EN{0040310103}na shekurabhisamrabdhaaH shuuraan.h kartuM paraan.h mukhaan.h .. \SC..10 \EN{0040310111}klR^iptottara oshhThaM sunasaM klR^ipta keshamalaM kR^itam.h . \EN{0040310113}adR^ishyata shiraschhinnaM rajo dhvastaM sakuNDalam.h .. \SC.. \EN{0040310121}adR^ishya.nstatra gaatraaNi sharaishchhinnaani bhaagashaH . \EN{0040310123}shaala skandha nikaashaani kshatriyaaNaaM mahaa mR^idhe .. \SC.. \EN{0040310131}naaga bhoga nikaashaishcha baahubhishchandanokshitaiH . \EN{0040310133}aakiirNaa vasudhaa tatra shiro bhishcha sa kuNDalaiH .. \SC.. \EN{0040310141}upashaamyat.h rajo bhaumaM rudhireNa prasarpataa . \EN{0040310143}kashmalaM praavishat.h ghoraM nirmaryaadamavartata .. \SC.. \EN{0040310151}shataaniikaH shataM hatvaa vishaalaakshashchatuHshatam.h . \EN{0040310153}pravishhTau mahatiiM senaaM trigartaanaaM mahaa rathau . \EN{0040310155}aarchchhetaaM bahu samrabdhau keshaakeshi nakhaanakhi .. \SC.. \EN{0040310161}lakshayitvaa trigartaanaaM tau pravishhTau ratha vrajam.h . \EN{0040310163}jagmatuH suuryadattashcha madiraashvashcha pR^ishhThataH .. \SC.. \EN{0040310171}viraaTastatra sa.ngraame hatvaa paJNcha shataan.h rathaan.h . \EN{0040310173}hayaanaaM cha shataanyatra hatvaa paJNcha mahaa rathaan.h .. \SC.. \hash \EN{0040310181}charan.h sa vividhaan.h maargaan.h ratheshhu ratha yuuthapaH . \EN{0040310183}trigartaanaaM susharmaaNamaarchchhat.h rukma rathaM raNe .. \SC.. \EN{0040310191}tau vyaavaharataaM tatra mahaa.a.atmaanau mahaa balau . \EN{0040310193}anyonyamabhigarjantau goshhThe go vR^ishhabhaaviva .. \SC.. \EN{0040310201}tato rathaabhyaaM rathinau vyatiyaaya samantataH . \EN{0040310203}sharaan.h vyasR^ijataaM shiighraM toya dhaaraa ghanaaviva .. \SC..20 \EN{0040310211}anyonyaM chaatisamrabdhau vicheraturamarshhaNau . \EN{0040310213}kR^itaastrau nishitairbaaNairasi shakti gadaa bhR^itau .. \SC.. \EN{0040310221}tato raajaa susharmaaNaM vivyaadha dashabhiH sharaiH . \EN{0040310223}paJNchabhiH paJNchabhishchaasya vivyaadha chaturo hayaan.h .. \SC.. \EN{0040310231}tathaiva matsya raajaanaM susharmaa yuddha durmadaH . \EN{0040310233}paJNchaashataa shitairbaaNairvivyaadha paramaastra vit.h .. \SC.. \EN{0040310241}tataH sainyaM samaavR^itya matsya raaja susharmaNoH . \EN{0040310243}naabhyajaana.nstadaa.anyonyaM pradoshhe rajasaa.a.avR^ite .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0040320011}tamasaa.abhiplute loke rajasaa chaiva bhaarata . {vai} \EN{0040320013}vyatishhThan.h vai muhuurtaM tu vyuuDhaaniikaaH prahaariNaH .. \SC.. \EN{0040320021}tato.andhakaaraM praNudann.h udatishhThata chandramaaH . \EN{0040320023}kurvaaNasvimalaaM raatriM nandayan.h kshatriyaan.h yudhi .. \SC.. \EN{0040320031}tataH prakaashamaasaadya punaryuddhamavartata . \EN{0040320033}ghora ruupaM tataste sma naavekshanta parasparam.h .. \SC.. \hash \EN{0040320041}tataH susharmaa traigartaH saha bhraatR^i aa yaviiyasaa . \EN{0040320043}abhyadravat.h matsya raajaM ratha vraatena sarvashaH .. \SC.. \EN{0040320051}tato rathaabhyaaM praskandya bhraatarau kshatriya rshhabhau . \EN{0040320053}gadaa paaNii su samrabdhau samabhyadravataaM hayaan.h .. \SC.. \EN{0040320061}tataiva teshhaaM tu balaani taani . kruddhaanyathaanyonyamabhidravanti . \EN{0040320063}gadaa.asi khaDgaishcha parashvadhaishcha . praasaishcha tiikshNaagra su piita dhaaraiH .. \SC.. \EN{0040320071}balaM tu matsyasya balena raajaa . sarvaM trigartaadhipatiH susharmaa . \EN{0040320073}pramathya jitvaa cha prasahya matsyam.h . viraaTamojasvinamabhyadhaavat.h .. \SC.. \EN{0040320081}tau nihatya pR^ithak.h dhuryaavubhau cha paarshhNi saarathii . \EN{0040320083}virathaM matsya raajaanaM jiiva graahamagR^ihNataam.h .. \SC.. \EN{0040320091}taM unmathya susharmaa tu rudatiiM vadhukaamiva . \EN{0040320093}syandanaM svaM samaaropya prayayau shiighra vaahanaH .. \SC.. \EN{0040320101}tasmin.h gR^ihiite virathe viraaTe balavattare . \EN{0040320103}praadravanta bhayaan.h matsyaastrigartairarditaa bhR^isham.h .. \SC..10 \EN{0040320111}teshhu sa.ntraasyamaaneshhu kuntii putrasyudhishhThiraH . \EN{0040320113}abhyabhaashhan.h mahaa baahuM bhiimasenamari.ndamam.h .. \SC.. \EN{0040320121}matsya raajaH paraamR^ishhTastrigartena susharmaNaa . \EN{0040320123}taM mokshaya mahaa baaho na gachchhet.h dvishhataaM vasham.h .. \SC.. \EN{0040320131}ushhitaaH smaH sukhaM sarve sarva kaamaiH su puujitaaH . \EN{0040320133}bhiimasena tvayaa kaaryaa tasya vaasasya nishhkR^itiH .. \SC.. \EN{0040320141}ahamenaM paritraasye shaasanaat.h tava paarthiva . {bhiimas} \EN{0040320143}pashya me su mahat.h karma yudhyataH saha shatrubhiH .. \SC.. \EN{0040320151}sva baahu balamaashritya tishhTha tvaM bhraatR^ibhiH saha . \EN{0040320153}ekaantamaashrito raajan.h pashya me adya paraakramam.h .. \SC.. \EN{0040320161}su skandho.ayaM mahaa vR^iksho gadaa ruupaiva sthitaH . \hash \EN{0040320163}enameva samaarujya draavayishhyaami shaatravaan.h .. \SC.. \EN{0040320171}taM mattamiva maata.ngaM viikshamaaNaM vanaspatim.h . {vai} \EN{0040320173}abraviit.h bhraataraM viiraM dharma raajasyudhishhThiraH .. \SC.. \EN{0040320181}maa bhiima saahasaM kaarshhiistishhThatveshha vanaspatiH . \EN{0040320183}maa tvaa vR^iksheNa karmaaNi kurvaaNamati maanushham.h . \EN{0040320185}janaaH samavabudhyeran.h bhiimo.ayamiti bhaarata .. \SC.. \EN{0040320191}anyad.h evaayudhaM ki.nchit.h pratipadyasva maanushham.h . \EN{0040320193}chaapaM vaa yadi vaa shaktiM nistri.nshaM vaa parashvadham.h .. \SC.. \EN{0040320201}yad.h eva maanushhaM bhiima bhavet.h anyairalakshitam.h . \EN{0040320203}tad.h evaayudhamaadaaya mokshayaashu mahii patim.h .. \SC..20 \EN{0040320211}yamau cha chakra rakshau te bhavitaarau mahaa balau . \EN{0040320213}vyuuhataH samare taata matsya raajaM pariipsataH .. \SC.. \EN{0040320221}tataH samastaaste sarve turagaan.h abhyachodayan.h . \EN{0040320223}divyamastraM vikurvaaNaastrigartaan.h pratyamarshhaNaaH .. \SC.. \EN{0040320231}taan.h nivR^itta rathaan.h dR^ishhTvaa paaNDavaan.h saa mahaa chamuuH . \EN{0040320233}vairaaTii parama kruddhaa yuyudhe paramaadbhutam.h .. \SC.. \EN{0040320241}sahasraM nyavadhiit.h tatra kuntii putrasyudhishhThiraH . \EN{0040320243}bhiimaH sapta shataan.h yodhaan.h para lokamadarshayat.h . \EN{0040320245}nakulashchaapi saptaiva shataani praahiNot.h sharaiH .. \SC.. \EN{0040320251}shataani triiNi shuuraaNaaM sahadevaH prataapavaan.h . \EN{0040320253}yudhishhThira samaadishhTasnijaghne purushha R^ishhabhaH . \EN{0040320255}bhittvaa taaM mahatii.nsenaaM trigartaanaaM nara R^ishhabha .. \SC.. \EN{0040320261}tato yudhishhThiro raajaa tvaramaaNasmahaa rathaH . \EN{0040320263}abhidrutya sushharmaaNaM sharairabhyatudat.h bhR^isham.h .. \SC.. \EN{0040320271}susharmaa.api su sa.nkruddhastvaramaaNasyudhishhThiram.h . \EN{0040320273}avidhyat.h navabhirbaaNaishchaturbhishchaturo hayaan.h .. \SC.. \EN{0040320281}tato raajann.h aashu kaarii kuntii putrasvR^ikodaraH . \EN{0040320283}samaasaadya susharmaaNamashvaan.h asya vyapothayat.h .. \SC.. \EN{0040320291}pR^ishhTha gopau cha tasyaatha hatvaa parama saayakaiH . \EN{0040320293}athaasya saarathiM kruddho rathopasthaad.h apaaharat.h .. \SC.. \EN{0040320301}chakra rakshascha shuurashcha shoNaashvasnaama vishrutaH . \EN{0040320303}sa bhayaad.h dvairathaM dR^ishhTvaa traigartaM praajahat.h tadaa .. \SC..30 \EN{0040320311}tato viraaTaH praskandya rathaad.h atha susharmaNaH . \EN{0040320313}gadaamasya paraamR^ishya tamevaajaghnivaan.h balii . \EN{0040320315}sa chachaara gadaa paaNirvR^iddho.api taruNasyathaa .. \SC.. \EN{0040320321}bhiimastu bhiima sa.nkaasho rathaat.h praskandya kuNDalii . \EN{0040320323}trigarta raajamaadatta si.nha kshudra mR^igaM yathaa .. \SC.. \EN{0040320331}tasmin.h gR^ihiite virathe trigartaanaaM mahaa rathe . \EN{0040320333}abhajyata balaM sarvaM traigartaM tad.h bhayaaturam.h .. \SC.. \EN{0040320341}nivartya gaastataH sarvaaH paaNDu putraa mahaa balaaH . \EN{0040320343}avajitya susharmaaNaM dhanaM chaadaaya sarvashaH .. \SC.. \EN{0040320351}sva baahu bala saMpannaa hrii nishhedhaa yata vrataaH . \EN{0040320353}sa.ngraama shiraso madhye taaM raatriM sukhino.avasan.h .. \SC.. \EN{0040320361}tato viraaTaH kaunteyaan.h ati maanushha vikramaan.h . \EN{0040320363}archayaamaasa vittena maanena cha mahaa rathaan.h .. \SC.. \EN{0040320371}yathaiva mama ratnaani yushhmaakaM taani vai tathaa . {viraaTa} \EN{0040320373}kaaryaM kuruta taiH sarve yathaa kaamaM yathaa sukham.h .. \SC.. \EN{0040320381}dadaanyalaM kR^itaaH kanyaa vasuuni vividhaani cha . \EN{0040320383}manasaschaapyabhipretaM yad.h vaH shatru nibarhaNaaH .. \SC.. \EN{0040320391}yushhmaakaM vikramaad.h adya mukto.ahaM svastimaan.h iha . \EN{0040320393}tasmaat.h bhavantasmatsyaanaamiishvaraaH sarvaiva hi .. \SC.. \hash \EN{0040320401}tathaa.abhivaadinaM matsyaM kauraveyaaH pR^ithak.h pR^ithak.h . {vai} \EN{0040320403}uuchuH praaJNjalayaH sarve yudhishhThira purogamaaH .. \SC..40 \EN{0040320411}pratinandaama te vaakyaM sarvaM chaiva vishaaM pate . \EN{0040320413}etenaiva pratiitaaH smasyat.h tvaM mukto.adya shatrubhiH .. \SC.. \EN{0040320421}athaabraviit.h priita manaa matsya raajasyudhishhThiram.h . \EN{0040320423}punareva mahaa baahurviraaTo raaja sattamaH . \EN{0040320425}ehi tvaamabhishhekshyaami matsya raajo.astu no bhavaan.h .. \SC.. \EN{0040320431}manasaschaapyabhipretaM yat.h te shatru nibarhaNa . \EN{0040320433}tat.h te ahaM saMpradaasyaami sarvamarhati no bhavaan.h .. \SC.. \EN{0040320441}ratnaani gaaH suvarNaM cha maNi muktamathaapi vaa . \EN{0040320443}vaiyaaghrapadya viprendra sarvathaiva namo.astu te .. \SC.. \EN{0040320451}tvat.h kR^ite hyadya pashyaami raajyamaatmaanameva cha . \EN{0040320453}yatashcha jaataH samraMbhaH sa cha shatrurvashaM gataH .. \SC.. \EN{0040320461}tato yudhishhThirasmatsyaM punarevaabhyabhaashhata . \EN{0040320463}pratinandaami te vaakyaM mano GYaM matsya bhaashhase .. \SC.. \EN{0040320471}aanR^isha.nsya parasnityaM su sukhaH satataM bhava . \EN{0040320473}gachchhantu duutaastvaritaM nagaraM tava paarthiva . \EN{0040320475}suhR^idaaM priyamaakhyaatuM ghoshhayantu cha te jayam.h .. \SC.. \EN{0040320481}tatastat.h vachanaat.h matsyo duutaan.h raajaa samaadishat.h . \EN{0040320483}aachakshadhvaM puraM gatvaa sa.ngraame vijayaM mama .. \SC.. \EN{0040320491}kumaaraaH samalaM kR^itya paryaagachchhantu me puraat.h . \EN{0040320493}vaaditraaNi cha sarvaaNi gaNikaashcha svalaM kR^itaaH .. \SC.. \hash \EN{0040320501}te gatvaa kevalaaM raatrimatha suuryodayaM prati . \EN{0040320503}viraaTasya puraabhyaashe duutaa jayamaghoshhayan.h .. \SC.. (iti)\medskip\hrule\medskip %50 \EN{0040330011}yaate trigartaM matsye tu pashuu.nstaan.h svaan.h pariipsati . {vai} \EN{0040330013}duryodhanaH sahaamaatyasviraaTaM upayaat.h atha .. \SC.. \EN{0040330021}bhiishhmo droNashcha karNashcha kR^ipashcha paramaastra vit.h . \EN{0040330023}drauNishcha saubalashchaiva tathaa duhkshaasanaH prabhuH .. \SC.. \EN{0040330031}vivi.nshatirvikarNashcha chitrasenashcha viiryavaan.h . \EN{0040330033}durmukho duHsahashchaiva ye chaivaanye maraa rathaaH .. \SC.. \EN{0040330041}ete matsyaan.h upaagamya viraaTasya mahii pateH . \EN{0040330043}ghoshhaan.h vidraavya tarasaa go dhanaM jahrurojasaa .. \SC.. \EN{0040330051}shhashhTiM gavaaM sahasraaNi kuravaH kaalayanti te . \EN{0040330053}mahataa ratha va.nshena parivaarya samantataH .. \SC.. \EN{0040330061}gopaalaanaaM tu ghoshheshhu hanyataaM tarmahaa rathaiH . \EN{0040330063}aaraavaH sumahaan.h aasiit.h saMprahaare bhayaM kare .. \SC.. \EN{0040330071}gavaadhyakshastu sa.ntrasto rathamaasthaaya sa tvaraH . \EN{0040330073}jagaama nagaraayaiva parikrosha.nstadaa.a.artavat.h .. \SC.. \EN{0040330081}sa pravishya puraM raaGYo nR^ipa veshmaabhyayaat.h tataH . \EN{0040330083}avatiirya rathaat.h tuurNamaakhyaatuM pravivesha ha .. \SC.. \EN{0040330091}dR^ishhTvaa bhuumi.njayaM naama putraM matsyasya maaninam.h . \EN{0040330093}tasmai tat.h sarvamaachashhTa raashhTrasya pashu karshhaNam.h .. \SC.. \EN{0040330101}shhashhTiM gavaaM sahasraaNi kuravaH kaalayanti te . \EN{0040330103}tat.h vijetuM samuttishhTha go dhanaM raashhTra vardhanam.h .. \SC..10 \EN{0040330111}raaja putra hita prepsuH kshipraM niryaahi vai svayam.h . \EN{0040330113}tvaaM hi matsyasmahii paalaH shuunya paalamihaakarot.h .. \SC.. \EN{0040330121}tvayaa parishhadasmadhye shlaaghate sa naraadhipaH . \EN{0040330123}putrasmamaanuruupashcha shuurashcheti kulodvahaH .. \SC.. \EN{0040330131}ishhvastre nipuNasyodhaH sadaa viirashcha me sutaH . \EN{0040330133}tasya tat.h satyamevaastu manushhyendrasya bhaashhitam.h .. \SC.. \EN{0040330141}aavartaya kuruun.h jitvaa pashuun.h pashumataaM vara . \EN{0040330143}nirdahaishhaamaniikaani bhiimena shara tejasaa .. \SC.. \EN{0040330151}dhanuschyutai rukma pu.nkhaiH sharaiH samnata parvabhiH . \EN{0040330153}dvishhataaM bhindhyaniikaani gajaanaamiva yuuthapaH .. \SC.. \EN{0040330161}paashopadhaanaaM jyaa tantriiM chaapa daNDaaM mahaa svanaam.h . \EN{0040330163}shara varNaaM dhanusviiNaaM shatru madhye pravaadaya .. \SC.. \EN{0040330171}shvetaa rajata sa.nkaashaa rathe yujyantu te hayaaH . \EN{0040330173}dhvajaM cha si.nhaM sauvarNaM uchchhrayantu tavaabhibhoH .. \SC.. \EN{0040330181}rukma pa.nkhaaH prasannaagraa muktaa hastavataa tvayaa . \EN{0040330183}chhaadayantu sharaaH suuryaM raaGYaamaayusnirodhinaH .. \SC.. \EN{0040330191}raNe jitvaa kuruun.h sarvaan.h varja paaNirivaasuraan.h . \EN{0040330193}yashasmahat.h avaapya tvaM pravishedaM puraM punaH .. \SC.. \EN{0040330201}tvaM hi raashhTrasya paramaa gatirmatsya pateH sutaH . \EN{0040330203}gatimantasbhavantvadya sarve vishhaya vaasinaH .. \SC..20 \EN{0040330211}strii madhyoktastenaasau tad.h vaakyamabhayaM karam.h . \hash \EN{0040330213}antahpure shlaaghamaanaidaM vachanamabraviit.h .. \SC.. (iti)\medskip\hrule\medskip %21 \hash \EN{0040340011}adyaahamanugachchheyaM dR^iDha dhanvaa gavaaM padam.h . {uttara} \EN{0040340013}yadi me saarathiH kashchit.h bhavet.h ashveshhu kovidaH .. \SC.. \EN{0040340021}tameva naadhigachchhaami yo me yantaa bhavet.h naraH . \EN{0040340023}pashyadhvaM saaradhiM kshipraM mama yuktaM prayaasyataH .. \SC.. \EN{0040340031}ashhTaavi.nshati raatraM vaa maasaM vaa nuunamantataH . \EN{0040340033}yat.h tad.h aasii mahad.h yuddhaM tatra me saarathirhataH .. \SC.. \EN{0040340041}sa labheyaM yadi tvanyaM hara yaana vidaM naram.h . \EN{0040340043}tvaraavaan.h adya yaatvaa.ahaM samuchchhrita mahaa dhvajam.h .. \SC.. \EN{0040340051}vigaahya tat.h paraaniikaM gaja vaajirathaakulam.h . \EN{0040340053}shastra prataapa nirviiryaan.h kuruun.h jitvaa.a.anaye pashuun.h .. \SC.. \EN{0040340061}duryodhanaM shaa.ntanavaM karNaM vaikartanaM kR^ipam.h . \hash \EN{0040340063}droNaM cha saha putreNa maheshhvaasaan.h samaagataan.h .. \SC.. \EN{0040340071}vitraasayitvaa sa.ngraame daanavaan.h iva vajra bhR^it.h . \EN{0040340073}anenaiva muhuurtena punaH pratyaanaye pashuun.h .. \SC.. \EN{0040340081}shuunyamaasaadya kuravaH prayaaNtyaadaaya go dhanam.h . \EN{0040340083}kiM nu shakyaM mayaa kartuM yad.h ahaM tatra naabhavam.h .. \SC.. \EN{0040340091}pashyeyuradya me viiryaM kuravaste samaagataaH . \EN{0040340093}kiM nu paartho.arjunaH saakshaat.h ayamasmaan.h prabaadhate .. \SC.. \EN{0040340101}tasya tad.h vachanaM striishhu bhaashhataH sma punaH punaH . {vai} \EN{0040340103}naamarshhayata paaJNchaalii biibhatsoH parikiirtanam.h .. \SC..10 \EN{0040340111}athainaM upasa.ngamya strii madhyaat.h saa tapasvinii . \EN{0040340113}vriiDamaaneva shanakairidaM vachanamabraviit.h .. \SC.. \EN{0040340121}yo.asau bR^ihad.h vaaraNaabhasyuvaa supriya darshanaH . \EN{0040340123}bR^ihannaDeti vikhyaataH paarthasyaasiit.h sa saarathiH .. \SC.. \EN{0040340131}dhanushhyanavarashchaasiit.h tasya shishhyasmahaatmanaH . \EN{0040340133}dR^ishhTa puurvasmayaa viira charantyaa paaNDavaan.h prati .. \SC.. \EN{0040340141}yadaa tat.h paavako daavamadahat.h khaaNDavaM mahat.h . \EN{0040340143}arjunasya tadaa.anena sa.ngR^ihiitaa hayottamaaH .. \SC.. \EN{0040340151}tena saarathinaa paarthaH sarva bhuutaani sarvashaH . \EN{0040340153}ajayat.h khaaNDava prasthe na hi yantaa.asti taadR^ishaH .. \SC.. \EN{0040340161}yeyaM kumaarii sushroNii bhaginii te yaviiyasii . \EN{0040340163}asyaaH sa vachanaM viira karishhyati na sa.nshayaH .. \SC.. \EN{0040340171}yadi vai saarathiH sa syaat.h kuruun.h sarvaan.h asa.nshayam.h . \EN{0040340173}jitvaa gaashcha samaadaaya dhruvamaagamanaM bhavet.h .. \SC.. \EN{0040340181}evaM uktaH sa sairandhyaa bhaginiiM pratyabhaashhata . \EN{0040340183}gachchha tvamanavadyaa.ngi taamaanaya bR^ihannaDaam.h . \EN{0040340191}saa bhraatR^i aa preshhitaa shiighramagachchhat.h nartanaa gR^iham.h . \EN{0040340193}yatraaste sa mahaa baahushchhannaH satreNa paaNDavaH .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0040350011}sa taaM dR^ishhTvaa vishaalaakshiiM raaja putriiM sakhiiM sakhaa . {vai} \EN{0040350013}prahasann.h abraviit.h raajan.h kutraagamanamityuta .. \SC.. \EN{0040350021}tamabraviit.h raaja putrii samupetya nara R^ishhabham.h . \EN{0040350023}praNayaM bhaavayantii sma sakhii madhyaidaM vachaH .. \SC.. \hash \EN{0040350031}gaavo raashhTrasya kurubhiH kaalyante no bR^ihannaDe . \EN{0040350033}taan.h vijetuM mama bhraataa prayaasyati dhanusdharaH .. \SC.. \EN{0040350041}na chiraM cha hatastasya sa.ngraame ratha saarathiH . \EN{0040350043}tena naasti samaH suuto yo.asya saarathyamaacharet.h .. \SC.. \EN{0040350051}tasmai prayatamaanaaya saarathyarthaM bR^ihannaDe . \hash \EN{0040350053}aachachakshe haya GYaane sairandhrii kaushalaM tava .. \SC.. \EN{0040350061}saa saarathyaM mama bhraatuH kuru saadhu bR^ihannaDe . \EN{0040350063}puraa duurataraM gaavaH . hriyante kurubhirhi naH .. \SC.. \EN{0040350071}athaitat.h vachanaM me adya niyuktaa na karishhyasi . \EN{0040350073}praNayaad.h uchyamaanaa tvaM parityakshyaami jiivitam.h .. \SC.. \EN{0040350081}evaM uktastu su shroNyaa tayaa sakhyaa para.ntapaH . \EN{0040350083}jagaama raaja putrasya sakaashamamita ojasaH .. \SC.. \EN{0040350091}taM saa vrajantaM tvaritaM prabhinnamiva kuJNjaram.h . \EN{0040350093}anvagachchhat.h vishaalaakshii shishurgaja vadhuuriva .. \SC.. \hash \EN{0040350101}duuraat.h eva tu taM prekshya raaja putraabhyabhaashhata . \EN{0040350103}tvayaa saarathinaa paarthaH khaaNDave agnimatarpayat.h .. \SC..10 \EN{0040350111}pR^ithiviimajayat.h kR^itshhnaaM kuntii putro dhana.njayaH . \EN{0040350113}sairandhrii tvaaM samaachashhTa saa hi jaanaati paaNDavaan.h .. \SC.. \EN{0040350121}samyachchha maamakaan.h ashvaa.nstathaiva tvaM bR^ihannaDaa . \EN{0040350123}kurubhiryotsyamaanasya go dhanaani pariipsataH .. \SC.. \EN{0040350131}arjunasya kilaasiistvaM saarathirdayitaH puraa . \EN{0040350133}tvayaa.ajayat.h sahaayena pR^ithiviiM paaNDava R^ishhabhaH .. \SC.. \EN{0040350141}evaM uktaa pratyuvaacha raaja putraM bR^ihannaDaa . \EN{0040350143}kaa shaktirmama saarathyaM kartuM sa.ngraama muurdhani .. \SC.. \EN{0040350151}giitaM vaa yadi vaa nR^ittaM vaaditraM vaa pR^ithak.h vidham.h . \EN{0040350153}tat.h karishhyaami bhadraM te saarathyaM tu kuto mayi .. \SC.. \EN{0040350161}bR^ihannaDe gaayano vaa nartano vaa punarbhava . {uttara} \EN{0040350163}kshipraM me rathamaasthaaya nigR^ihNiishhva hayottamaan.h .. \SC.. \EN{0040350171}sa tatra narma samyuktamakarot.h paaNDavo bahu . {vai} \EN{0040350173}uttaraayaaH pramukhataH sarvaM jaanann.h ari.ndama .. \SC.. \EN{0040350181}uurdhvaM utkshipya kavachaM shariire pratyamuJNchata . \EN{0040350183}kumaaryastatra taM dR^ishhTvaa praahasan.h pR^ithu lochanaaH .. \SC.. \EN{0040350191}sa tu dR^ishhTvaa vimuhyantaM svayamevottarastataH . \EN{0040350193}kavachena mahaa.arheNa samanahyat.h bR^ihannaDaam.h .. \SC.. \EN{0040350201}sa bibhrat.h kavachaM chaagryaM svayamapya.nshumat.h prabham.h . \EN{0040350203}dhvajaM cha si.nhaM uchchhritya saarathye samakalpayat.h .. \SC..20 \EN{0040350211}dhanuu.nshhi cha mahaa.arhaaNi baaNaa.nshcha ruchiraan.h bahuun.h . \EN{0040350213}aadaaya prayayau viiraH sa bR^ihannaDa saarathiH .. \SC.. \EN{0040350221}athottaraa cha kanyaashcha sakhyastaamabruva.nstadaa . \EN{0040350223}bR^ihannaDe . aanayethaa vaasaa.nsi ruchiraaNi naH .. \SC.. \hash \EN{0040350231}paaJNchaali kaaryaM suukshmaaNi chitraaNi vividhaani cha . \EN{0040350233}vijitya sa.ngraama gataan.h bhiishhma droNa mukhaan.h kuruun.h .. \SC.. \EN{0040350241}atha taa bruvatiiH kanyaaH sahitaaH paaNDu nandanaH . \EN{0040350243}pratyuvaacha hasan.h paarthasmegha dundubhi niHsvanaH .. \SC.. \EN{0040350251}yadyuttaro.ayaM sa.ngraame vijeshhyati mahaa rathaan.h . \EN{0040350253}athaaharishhye vaasaa.nsi divyaani ruchiraaNi cha .. \SC.. \EN{0040350261}evaM uktvaa tu biibhatsustataH praachodayat.h hayaan.h . \EN{0040350263}kuruun.h abhimukhaan.h shuurasnaanaa dhvaja pataakinaH .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0040360011}sa raaja dhaanyaa niryaaya vairaaTiH pR^ithiviiM jayaH . {vai} \EN{0040360013}prayaahi ityabraviit.h suutuaM yatra te kuravo gataaH .. \SC.. \EN{0040360021}samavetaan.h kuruun.h yaavat.h jigiishuun.h avajitya via . \EN{0040360023}gaashchaishhaaM kshipramaadaaya punaraayaami svaM puram.h .. \SC.. \EN{0040360031}tatastaa.nshchodayaamaasa sadashvaan.h paaNDu nandanaH . \EN{0040360033}te hayaa nara si.nhena choditaa vaata ra.nhasH . \EN{0040360035}aalikhantaivaakaashaM uuhuH kaaJNchana maalinaH .. \SC.. \hash \EN{0040360041}naati duuramatho yaatvaa matsya putra dhana.njayau . \EN{0040360043}avekshetaamamitraghnau kuruuNaaM balinaaM balam.h . \EN{0040360045}shmashaanamabhito gatvaa.a.asasaada kuruun.h atha .. \SC.. \hash \EN{0040360051}tad.h aniikaM mahat.h teshhaaM vibabhau saagara svanam.h . \EN{0040360053}sarpamaaNamivaakaashe vanaM bahula paadapam.h .. \SC.. \EN{0040360061}dadR^ishe paarthivo reNurjanitastena sarpataa . \EN{0040360063}dR^ishhTi praNaasho bhuutaanaaM divaspR^ish nara sattama .. \SC.. \EN{0040360071}tad.h aniikaM mahat.h dR^ishhTvaa jagaashva ratha sa.nkulam.h . \EN{0040360073}karNa duryodhana kR^ipairguptaM shaa.ntanavena cha .. \SC.. \EN{0040360081}droNena cha sa putreNa maheshhvaasena dhiimataa . \EN{0040360083}hR^ishhTa romaa bhayodvignaH paarthaM vairaaTirabraviit.h .. \SC.. \EN{0040360091}notsahe kurubhiryoddhuM roma harshhaM hi pashya me . \EN{0040360093}bahu praviiramatyugraM devaip api duraasadam.h . \EN{0040360095}pratiyoddhuM na shakshyaami kuru sainyamanantakam.h .. \SC.. \EN{0040360101}naasha.nse bhaaratiiM senaaM praveshhTuM bhiima kaarmukaam.h . \EN{0040360103}ratha naagaashva kalilaaM patti dhvaja samaakulaam.h . \EN{0040360105}dR^ishhTvaiva hi paraan.h aajavaatmaa pravyathati iva me .. \SC..10 \hash \EN{0040360111}yatra droNashcha bhiishhmashcha kR^ipaH karNasvivi.nshatiH . \EN{0040360113}ashvatthaamaa vikarNashcha somadatto.atha baahlikaH .. \SC.. \EN{0040360121}duryodhanastathaa viiro raajaa cha rathinaaM varaH . \EN{0040360123}dyutimantasmaheshhvaasaaH sarve yuddha vishaaradaaH .. \SC.. \EN{0040360131}dR^ishhTvaiva hi kuruun.h etaan.h vyuuDhaaniikaan.h prahaariNaH . \EN{0040360133}hR^ishhitaani cha romaaNii kashmalaM chaagataM mama .. \SC.. \EN{0040360141}aviyaato viyaatasya maurkhyaad.h dhuurtasya pashyataH . {vai} \EN{0040360143}paridevayate mandaH sakaashe savya saachinaH .. \SC.. \EN{0040360151}trigartaan.h sa pitaa yaataH shuunye saMpraNidhaaya taam.h . \EN{0040360153}sarvaaM senaaM upaadaaya na me santi iha sainikaaH .. \SC.. \EN{0040360161}so.ahameko bahuun.h baalaH kR^itaastraan.h akR^ita shramaH . \EN{0040360163}pratiyoddhuM na shakyaami nivartasva bR^ihan.h naDe .. \SC.. \EN{0040360171}bhayena diina ruupo.asi dvishhataaM harshha vardhanaH . {arj} \EN{0040360173}na cha taavat.h kR^itaM ki.nchit.h paraiH karma raNaajire .. \SC.. \EN{0040360181}svayameva cha maamaattha vaha maaM kauravaan.h prati . \EN{0040360183}so.ahaM tvaaM tatra neshhyaami yatraite bahulaa dhvajaaH .. \SC.. \EN{0040360191}madhyammaamishha gR^idhraaNaaM kuruuNaamaatataayinaam.h . \EN{0040360193}neshhyaami tvaaM mahaa baaho pR^ithivyaamapi yudhyataam.h .. \SC.. \EN{0040360201}tathaa striishhu pratishrutya paurushhaM purushheshhu cha . \EN{0040360203}katthamaano.abhiniryaaya kimarthaM na yuyutsase .. \SC..20 \EN{0040360211}na chet.h vijitya gaastaastvaM gR^ihaan.h vai pratiyaasyasi . \EN{0040360213}prahasishhyanti viira tvaaM naraa naaryashcha sa.ngataaH .. \SC.. \EN{0040360221}ahamapyatra sairandhryaa stutaH saarathya karmaNi . \EN{0040360223}na hi shakshyaamyanirjitya gaaH prayaatuM puraM prati .. \SC.. \EN{0040360231}stotreNa chaiva sairandhryaastava vaakyena tena cha . \EN{0040360233}kathaM na yudhyeyamahaM kuruun.h sarvaan.h sthiro bhava .. \SC.. \EN{0040360241}kaamaM harantu matsyaanaaM bhuuyaa.nsaM kuravo dhanam.h . {uttara} \EN{0040360243}prahasantu cha maaM naaryo naraa vaa.api bR^ihannaDe .. \SC.. \EN{0040360251}ityuktvaa praadravat.h bhiito rathaat.h praskandya kuNDalii . {vai} \EN{0040360253}tyaktvaa maanaM sa mantaatmaa visR^ijya sa sharaM dhanuH .. \SC.. \EN{0040360261}naishha puurvaiH smR^ito dharmaH kshatriyasya palaayanam.h . {bR^ihan} \EN{0040360263}shreyaste maraNaM yuddhe na bhiitasya palaayanam.h .. \SC.. \EN{0040360271}evaM uktvaa tu kaunteyaH so.avaplutya rathottamaat.h . {vai} \EN{0040360273}tamanvadhaavat.h dhaavantaM raaja putraM dhana.njayaH . \EN{0040360275}diirghaaM veNiiM vidhunvaanaH saadhu rakte cha vaasasii .. \SC.. \EN{0040360281}vidhuuya veNiiM dhaavantamajaananto.arjunaM tadaa . \EN{0040360283}sainikaaH praahasan.h kechit.h tathaa ruupamavekshya tam.h .. \SC.. \EN{0040360291}taM shiighramabhidhaavantaM saMprekshya kuravo.abruvan.h . \EN{0040360293}kaishha veshha prachchhannasbhasmaneva hutaashanaH .. \SC.. \hash \EN{0040360301}ki.nchit.h asya yathaa pu.nsaH ki.nchit.h asya yathaa striyaH . \EN{0040360303}saaruupyamarjunasyeva kliiba ruupaM bibharti cha .. \SC..30 \hash \EN{0040360311}tad.h evaitat.h shiro griivaM tau baahuu parighopamau . \EN{0040360313}tadvad.h evaasya vikraantaM naayamanyo dhana.njayaat.h .. \SC.. \EN{0040360321}amareshhviva devendrasmaanushheshhu dhana.njayaH . \EN{0040360323}ekaH so.asmaan.h upaayaayaat.h anyasloke dhana.njayaat.h .. \SC.. \EN{0040360331}ekaH putrasviraaTasya shuunye sa.nnihitaH pure . \EN{0040360333}saishha kila niryaato baala bhaavaat.h na paurushhaat.h .. \SC.. \hash \EN{0040360341}satreNa nuunaM chhannaM hi charantaM paarthamarjunam.h . \EN{0040360343}uttaraH saarathiM kR^itvaa niryaatasnagaraat.h bahiH .. \SC.. \EN{0040360351}sa no manye dhvajaan.h dR^ishhTvaa bhiitaishha palaayati . \hash \EN{0040360353}taM nuunameshha dhaavantaM jighR^ikshati dhana.njayaH .. \SC.. \EN{0040360361}iti sma kuravaH sarve vimR^ishantaH pR^ithak.h pR^ithak.h . \EN{0040360363}na cha vyavasituM ki.nchit.h uttaraM shaknuvanti te . \EN{0040360365}chhannaM tathaa taM satreNa paaNDavaM prekshya bhaarata .. \SC.. \EN{0040360371}uttaraM tu pradhaavantamanudrutya dhana.njayaH . \EN{0040360373}gatvaa pada shataM tuurNaM kesha pakshe paraamR^ishat.h .. \SC.. \EN{0040360381}so.arjunena paraamR^ishhTaH paryadevayat.h aartavat.h . \EN{0040360383}bahulaM kR^ipaNaM chaiva viraaTasya sutastadaa .. \SC.. \EN{0040360391}shaatakuMbhasya shuddhasya shataM nishhkaan.h dadaamite . \EN{0040360393}maNiin.h ishhTau cha vaiDuuryaan.h hema baddhaan.h mahaa prabhaan.h .. \SC.. \EN{0040360401}hemaNDaNDa pratichchhannaM rathaM yuktaM cha su vrajaiH . \EN{0040360403}mattaa.nshcha dasha maata.ngaan.h muJNcha maaM tvaM bR^ihannaDe .. \SC..40 \EN{0040360411}evamaadiini vaakyaani vilapantamachetasam.h . {vai} \EN{0040360413}prahasya purushha vyaaghro rathasyaantikamaanayat.h .. \SC.. \EN{0040360421}athainamabraviit.h paartho bhayaartaM nashhTa chetasam.h . \EN{0040360423}yadi notsahase yoddhuM shatrubhiH shatru karshana . \EN{0040360425}ehi me tvaM hayaan.h yachchha yudhyamaanasya shatrubhiH .. \SC.. \EN{0040360431}prayaahyetad.h rathaaniikaM mad.h baahu bala rakshitaH . \EN{0040360433}apradhR^ishhyatamaM ghoraM guptaM viirairmahaa rathaiH .. \SC.. \EN{0040360441}maa bhaistvaM raaja putraagrya kshatriyo.asi para.ntapa . \EN{0040360443}ahaM vai kurubhiryotsyaamyavajeshhyaami te pashuun.h .. \SC.. \EN{0040360451}pravishyaitad.h rathaaniikamapradhR^ishhyaM duraasadam.h . \EN{0040360453}yantaa bhuustvaM nara shreshhTha yotsye ahaM kurubhiH saha .. \SC.. \EN{0040360461}evaM bruvaaNo biibhatsurvairaaTimaparaajitaH . \EN{0040360463}samaashvaasya muhuurtaM taM uttaraM bharata R^ishhabha .. \SC.. \EN{0040360471}tatainaM vicheshhTantamakaamaM bhaya piiDitam.h . \hash \EN{0040360473}rathamaaropayaamaasa paarthaH praharataaM varaH .. \SC.. (iti)\medskip\hrule\medskip %47 \EN{0040370011}taM dR^ishhTvaa kliiva veshheNa ratha sthaM nara pu.ngavam.h . {vai} \EN{0040370013}shamiimabhimukhaM yaantaM rathamaaropya chottaram.h .. \SC.. \EN{0040370021}bhiishhma droNa mukhaastatra kuruuNaaM ratha sattamaaH . \EN{0040370023}vitrasta manasaH sarve dhanam.njaya kR^itaad.h bhayaat.h .. \SC.. \EN{0040370031}taan.h avekshya hatotsaahaan.h utpaataan.h api chaadbhutaan.h . \EN{0040370033}guruH shastra bhR^itaaM shreshhThasbhaaradvaajo.abhyabhaashhata .. \SC.. \EN{0040370041}chalaashcha vaataaH sa.vaanti ruukshaaH parushha niHsvanaaH . \EN{0040370043}bhasma varNa prakaashena tamasaa saMvR^itaM nabhaH .. \SC.. \EN{0040370051}ruuksha varNaashcha jaladaa dR^ishyante adbhuta darshanaaH . \EN{0040370053}niHsaranti cha koshebhyaH shhastraaNi vividhaani cha .. \SC.. \EN{0040370061}shivaashcha vinadantyetaa diiptaayaaM dishi daaruNaaH . \EN{0040370063}hayaashchaashruuNi muJNchanti dhvajaaH kaMpantyakaMpitaaH .. \SC.. \hash \EN{0040370071}yaadR^ishaanyatra ruupaaNi sa.ndR^ishyante bahuunyapi . \hash \EN{0040370073}yattaa bhavantastishhThantu syaat.h yuddhaM samupasthitam.h .. \SC.. \EN{0040370081}rakshadhvamapi chaatmaanaM vyuuhadhvaM vaahiniimapi . \EN{0040370083}vaishasaM cha pratiikshadhvaM rakshadhvaM chaapi go dhanam.h .. \SC.. \EN{0040370091}eshha viirasmaheshhvaasaH sarva shastra bhR^itaaM varaH . \EN{0040370093}aagataH kliiba veshheNa paarthasnaastyatra sa.nshayaH .. \SC.. \EN{0040370101}saishha paarthasvikraantaH savya saachii para.ntapaH . \hash \EN{0040370103}naayuddhena nivarteta sarvairapi marut.h gaNaiH .. \SC..10 \EN{0040370111}kleshitashcha vane shuurasvaasavena cha shikshitaH . \EN{0040370113}amarshha vashamaapannasyotsyate naatra sa.nshayaH .. \SC.. \EN{0040370121}nehaasya pratiyoddhaaramahaM pashyaami kauravaaH . \EN{0040370123}mahaa devo.api paarthena shruuyate yudhi toshhitaH .. \SC.. \EN{0040370131}sadaa bhavaan.h phalgunasya guNairasmaan.h vikatthase . {karNa} \EN{0040370133}na chaarjunaH kalaa puurNaa mama duryodhanasya vaa .. \SC.. \EN{0040370141}yadyeshha paartho raadheya kR^itaM kaaryaM bhavet.h mama . {Dur} \EN{0040370143}GYaataaH punashcharishhyanti dvaadashaanyaan.h hi vatsaraan.h .. \SC.. \EN{0040370151}athaishha kashchit.h evaanyaH kliiba veshheNa maanavaH . \EN{0040370153}sharairenaM sunishitaiH paatayishhyaami bhuu tale .. \SC.. \EN{0040370161}tasmin.h bruvati tad.h vaakyaM dhaartaraashhTre para.ntape . {vai} \EN{0040370163}bhiishhmo droNaH kR^ipo drauNiH paurushhaM tad.h apuujayan.h .. \SC.. (iti)\medskip\hrule\medskip %16 \EN{0040380011}taaM shamiiM upasa.ngamya paartha . svairaaTimabraviit.h . {vai} \EN{0040380013}su kumaaraM samaaGYaataM sa.ngraame naati kovidam.h .. \SC.. \EN{0040380021}samaadishhTasmayaa kshipraM dhanuu.nshhyavaharottara . \EN{0040380023}nemaani hi tvadiiyaani soDhuM shakyanti me balam.h .. \SC.. \EN{0040380031}bhaaraM vaa.api guruM hartuM kuJNjaraM vaa pramarditum.h . \EN{0040380033}mama vaa baahu vikshepaM shatruun.h iha vijeshhyataH .. \SC.. \EN{0040380041}tasmaat.h bhuumi.njayaaroha shamiimetaaM palaashiniim.h . \EN{0040380043}asyaaM hi paaNDu putraaNaaM dhanuu.nshhi nihitaanyuta .. \SC.. \hash \EN{0040380051}yuthishhThirasya bhiimasya biibhatshhoryamayostathaa . \EN{0040380053}dhvajaaH sharaashcha shuuraaNaaM divyaani kavachaani cha .. \SC.. \EN{0040380061}atra chaitan.h mahaa viiryaM dhanuspaarthasya gaaNDivam.h . \EN{0040380063}ekaM shata sahasreNa sammitaM raashhTra vardhanam.h .. \SC.. \EN{0040380071}vyaayaama sahamatyarthaM tR^iNa raaja samaM mahat.h . \EN{0040380073}sarvaayudha mahaa maatraM shatru saMbaadha kaarakam.h .. \SC.. \EN{0040380081}suvarNa vikR^itaM divyaM shlakshNamaayatamavraNam.h . \EN{0040380083}alaM bhaaraM guruM voDhuM daaruNaM chaaru darshanam.h . \EN{0040380085}taadR^ishaanyeva sarvaaNi balavanti dR^iDhaani cha .. \SC.. \EN{0040380091}asmin.h vR^ikshe kilodbaddhaM shariiramiti naH shrutam.h . {uttara} \EN{0040380093}tad.h ahaM raaja putraH san.h spR^isheyaM paaNinaa katham.h .. \SC.. \EN{0040380101}naivaM vidhaM mayaa yuktamaalabdhuM kshatra yoninaa . \EN{0040380103}mahataa raaja putreNa mantra yaGYa vidaa sataa .. \SC..10 \EN{0040380111}spR^ishhTavantaM shariiraM maaM shava vaahamivaashuchim.h . \EN{0040380113}kathaM vaa vyavahaaryaM vai kurviithaastvaM bR^ihannaDe .. \SC.. \EN{0040380121}vyavahaaryashcha raajendra shuchishchaiva bhavishhyasi . {bR^ihan} \EN{0040380123}dhanuu.nshhyetaani maaM bhaistvaM shariiraM naatra vidyate .. \SC.. \EN{0040380131}daayaadaM matsya raajasya kule jaataM manasvinam.h . \EN{0040380133}kathaM tvaa ninditaM karma kaarayeyaM nR^ipaatmaja .. \SC.. \EN{0040380141}evaM uktaH sa paarthena rathaat.h praskandya kuNDalii . {vai} \EN{0040380143}aaruroha shamii vR^ikshaM vairaaTiravashastadaa .. \SC.. \EN{0040380151}tamanvashaasat.h shatrughno rathe tishhThan.h dhana.njayaH . \EN{0040380153}pariveshhTanameteshhaaM kshipraM chaiva vyapaanuda .. \SC.. \EN{0040380161}tathaa samnahanaanyeshhaaM parimuchya samantataH . \EN{0040380163}apashyat.h gaaNDivaM tatra chaturbhiraparaiH saha .. \SC.. \EN{0040380171}teshhaaM vimuchyamaanaanaaM dhanusaamarka varchasaam.h . \EN{0040380173}vinishreruH prabhaa divyaa grahaaNaaM udayeshhviva .. \SC.. \EN{0040380181}sa teshhaaM ruupamaalokya bhoginaamiva jR^iMbhataam.h . \EN{0040380183}hR^ishhTa romaa bhayodvignaH kshaNena samapadyata .. \SC.. \EN{0040380191}sa.nspR^ishya taani chaapaani bhaanumanti bR^ihanti cha . \EN{0040380193}vairaaTirarjunaM raajann.h idaM vachanamabraviit.h .. \SC.. \EN{0040380201}bindavo jaata ruupasya shataM yasmin.h nipaatitaaH . {uttara} \EN{0040380203}sahasra koTi sauvarNaaH kasyaitat.h dhanusuttamam.h .. \SC..20 \EN{0040380211}vaaraNaa yasya sauvarNaaH pR^ishhThe bhaasanti da.nshitaaH . \EN{0040380213}su paarshvaM su grahaM chaiva kaksyaitat.h dhanusuttamam.h .. \SC.. \EN{0040380221}tapaniiyasya shuddhasya shhashhTiryasyendragopakaaH . \EN{0040380223}pR^ishhThe vibhaktaaH shobhante kasyaitat.h bhanusuttamam.h .. \SC.. \EN{0040380231}suuryaa yatra cha sauvarNaastrayo bhaasanti da.nshitaaH . \EN{0040380233}tejasaa prajvalanto hi kasyaitat.h dhanusuttamam.h .. \SC.. \EN{0040380241}shaalabhaa yatra sauvarNaastapaniiya vichitritaaH . \EN{0040380243}suvarNa maNi chitraM cha kasyaitat.h dhanusuttamam.h .. \SC.. \EN{0040380251}ime cha kasya naaraachaaH sahasraa loma vaahinaH . \EN{0040380253}samantaat.h kala dhautaagropaasa.nge hiraN maye .. \SC.. \hash \EN{0040380261}vipaaThaaH pR^ithavaH kasya gaardhra patraaH shilaa shitaaH . \EN{0040380263}haaridra varNaaH sunamaaH piitaaH sarvaayasaaH sharaaH .. \SC.. \EN{0040380271}kasyaayamasitaavaapaH paJNcha shaarduula lakshaNaH . \EN{0040380273}varaaha karNa vyaamishraH sharaan.h dhaarayate dasha .. \SC.. \EN{0040380281}kasyeme pR^ithavo diirghaaH sarva paarashavaaH sharaaH . \EN{0040380283}shataanisapta tishhThanti naaraachaa rudhiraashanaaH .. \SC.. \EN{0040380291}kasyeme shuka patraabhaiH puurvairardhaiH su vaasasaH . \EN{0040380293}uttarairaayasaiH piitairhema pu.nkhaiH shilaa shitaiH .. \SC.. \EN{0040380301}kasyaayaM saayako diirghaH shilii pR^ishhThaH shilii mukhaH . \EN{0040380303}vaiyaaghra koshe nihito hema chitra tsarurmahaan.h .. \SC..30 \EN{0040380311}su phalashchitra koshashcha ki.nkiNii saayakasmahaan.h . \EN{0040380313}kasya hema tsarurdivyaH khaDgaH parama nirvraNaH .. \SC.. \EN{0040380321}kasyaayaM vimalaH khaDgo gavye koshe samarpitaH . \EN{0040380323}hema tsaruranaadhR^ishhyasnaishhadhyo bhaara saadhanaH .. \SC.. \EN{0040380331}kasya paaJNcha nakhe koshe saayako hema vigrahaH . \EN{0040380333}pramaaNa ruupa saMpannaH piitaakaasha sa.nnibhaH .. \SC.. \hash \EN{0040380341}kasya hema maye koshe su tapte paavaka prabhe . \EN{0040380343}nistri.nsho.ayaM guruH piitaH saikyaH parama nirvraNaH .. \SC.. \EN{0040380351}nirdishasva yathaa tattvaM mayaa pR^ishhTaa bR^ihannaDe . \EN{0040380353}vismayasme paro jaato dR^ishhTvaa sarvamidaM mahat.h .. \SC.. \EN{0040380361}yan.h maaM puurvamihaapR^ichchhaH satru senaa nibarhaNam.h . {bR^ihan} \EN{0040380363}gaaNDiivametat.h paarthasya lokeshhu viditaM dhanuH .. \SC.. \EN{0040380371}sarvaayudha mahaa maatraM shaatakuMbha parishhkR^itam.h . \EN{0040380373}etat.h tad.h arjunasyaasiit.h gaaNDiivaM paramaayudham.h .. \SC.. \EN{0040380381}yat.h tat.h shata sahasreNa sammitaM raashhTra vardhanam.h . \EN{0040380383}yena devaan.h manushhyaa.nshcha paarthasvishhahate mR^idhe .. \SC.. \EN{0040380391}deva daanava gandharvaiH puujitaM shaashvatiiH samaaH . \EN{0040380393}etat.h varshha sahasraM tu brahmaa puurvamadhaarayat.h .. \SC.. \EN{0040380401}tato.anantaramevaatha prajaapatiradhaarayat.h . \EN{0040380403}triiNi paJNcha shataM chaiva shakro.ashiiti cha paJNcha cha .. \SC..40 \EN{0040380411}somaH paJNcha shataM raajaa tathaiva varuNaH shatam.h . \EN{0040380413}paarthaH paJNcha cha shhashhTiM cha varshhaaNi shveta vaahanaH .. \SC.. \EN{0040380421}mahaa viiryaM mahat.h divyametat.h tad.h dhanusuttamam.h . \EN{0040380423}puujitaM sura martyeshhu bibharti paramaM vapuH .. \SC.. \EN{0040380431}su paarshvaM bhiimasenasya jaata ruupa grahaM dhanuH . \EN{0040380433}yena paartho.ajayat.h kR^itsnaaM dishaM praachiiM para.ntapaH .. \SC.. \EN{0040380441}indragopaka chitraM cha yad.h etat.h chaaru vigraham.h . \EN{0040380443}raaGYo yudhishhThirasyaitad.h vairaate dhanusuttamam.h .. \SC.. \EN{0040380451}suuryaa yasmi.nstu sauvarNaaH prabhaasante prabhaasinaH . \EN{0040380453}tejasaa prajvalantasvai nakulasyaitad.h aayudham.h .. \SC.. \EN{0040380461}shalabhaa yatra sauvarNaastapaniiya vichitritaaH . \EN{0040380463}etan.h maadrii sutasyaapi sahadevasya kaarmukam.h .. \SC.. \EN{0040380471}ye tvime kshura sa.nkaashaaH sahasraa loma vaahinaH . \EN{0040380473}etaarjunasya vairaate sharaaH sarpa vishhopamaaH .. \SC.. \EN{0040380481}ete jvalantaH sa.ngraame tejasaa shiighra gaaminaH . \EN{0040380483}bhavanti viirasyaakshayyaa vyuuhataH samare ripuun.h .. \SC.. \EN{0040380491}ye cheme pR^ithavo diirghaashchandra biMbaardha darshanaaH . \hash \EN{0040380493}ete bhiimasya nishitaa ripu kshaya karaaH sharaaH .. \SC.. \EN{0040380501}haaridra varNaa ye tvete hema pu.nkhaaH shilaa shitaaH . \EN{0040380503}nakulasya kalaapo.ayaM paJNcha shaarduula lakshaNaH .. \SC..50 \EN{0040380511}yenaasau vyajayat.h kR^itshhnaaM pratiichiiM dishamaahave . \EN{0040380513}kalaapo hyeshha tasyaasiit.h . maadrii putrasya dhiimataH .. \SC.. \EN{0040380521}ye tvime bhaaskaraakaaraaH sarva paarashavaaH sharaaH . \EN{0040380523}ete chitraaH kriyopetaaH sahadevasya dhiimataH .. \SC.. \EN{0040380531}ye tvime nishitaaH piitaaH pR^ithavo diirgha vaasasaH . \EN{0040380533}hema pu.nkhaastri parvaaNo raaGYaite mahaa sharaaH .. \SC.. \hash \EN{0040380541}yastvaayaM saayako diirghaH shilii pR^ishhTaH shilii mukhaH . \EN{0040380543}arjunasyaishha sa.ngraame guru bhaara sahaH . dR^iDhaH .. \SC.. \EN{0040380551}vaiyaaghra koshastu mahaan.h bhiimasenasya saayakaH . \EN{0040380553}guru bhaara sahasvidyaH shaatravaaNaaM bhayaM karaH .. \SC.. \EN{0040380561}suphalashchitra koshashcha hema tsaruranuttamaH . \EN{0040380563}nistri.nshaH kauravasyaishha dharma raajasya dhiimataH .. \SC.. \EN{0040380571}yastu paaJNcha nakhe koshe nihitashchitra sevane . \EN{0040380573}nalukasyaishha nistri.nsho guru bhaara saho dR^iDhaH .. \SC.. \hash \EN{0040380581}yastvayaM vimalaH khaDgo gavye koshe samarpitaH . \EN{0040380583}sahadevasya viddhyenaM sarva bhaara sahaM dR^iDham.h .. \SC.. (iti)\medskip\hrule\medskip %58 \EN{0040390011}suvarNa vikR^itaani imaanyaayudhaani mahaa.a.atmanaam.h . {uttara} \EN{0040390013}ruchiraaNi prakaashante paarthaanaamaashu kaariNaam.h .. \SC.. \EN{0040390021}kva nu svit.h arjunaH paarthaH pauravyasvaa yudhishhThiraH . \EN{0040390023}nakulaH sahadevashcha bhiimasenashcha paaNDavaH .. \SC.. \EN{0040390031}sarvaiva mahaatmaanaH sarvaamitra vinaashanaaH . \hash \EN{0040390033}raajyamakshaiH paraakiirya na shruuyante kadaachana .. \SC.. \EN{0040390041}draupadii kva cha paaJNchaalii strii ratnamiti vishrutaa . \EN{0040390043}jitaan.h akshaistadaa kR^ishhNaa taan.h evaanvagamat.h vanam.h .. \SC.. \EN{0040390051}ahamasmyarjunaH paarthaH sabhaa.a.astaarasyudhishhThiraH . {arj} \EN{0040390053}ballavo bhiimasenastu pituste rasa paachakaH .. \SC.. \EN{0040390061}ashva bandho.atha nakulaH sahadevastu go kule . \EN{0040390063}sairandhiiM draupadiiM viddhi yat.h kR^ite kiichakaa hataaH .. \SC.. \EN{0040390071}dasha paarthasya naamaani yaani puurvaM shrutaani me . {uttara} \EN{0040390073}prabruuyaastaani yadi me shraddadhyaaM sarvameva te .. \SC.. \EN{0040390081}hanta te ahaM samaachakshe dasha naamaani yaani me . {arj} \EN{0040390083}arjunaH phalguno jishhNuH kiriiTii shveta vaahanaH . \EN{0040390085}biibhatsurvijayaH kR^ishhNaH savya saachii dhana.njayaH .. \SC.. \EN{0040390091}kenaasi vijayasnaama kenaasi shveta vaahanaH . {uttara} \EN{0040390093}kiriiTii naama kenaasi savya saachii kathaM bhavaan.h .. \SC.. \hash \EN{0040390101}arjunaH phalguno jishhNuH kR^ishhNasbiibhatsureva cha . \EN{0040390103}dhana.njayashcha kenaasi prabruuhi mama tattvataH . \EN{0040390105}shrutaa me tasya viirasya kevalaa naama hetavaH .. \SC..10 \EN{0040390111}sarvaan.h jana padaan.h jitvaa vittamaachchhidya kevalam.h . {arj} \EN{0040390113}madhye dhanasya tishhThaami tenaahurmaaM dhana.njayam.h .. \SC.. \EN{0040390121}abhiprayaami sa.ngraame yad.h ahaM yuddha durmadaa . \EN{0040390123}naajitvaa vinivartaami tena maaM vijayaM viduH .. \SC.. \EN{0040390131}shvetaaH kaaJNchana samnaahaa rathe yujyanti me hayaaH . \EN{0040390133}sa.ngraame yudhyamaanasya tenaahaM shveta vaahanaH .. \SC.. \EN{0040390141}uttaraabhyaaM cha puurvaabhyaaM phalguniibhyaamahaM divaa . \EN{0040390143}jaato himavataH pR^ishhThe tena maaM phalgunaM viduH .. \SC.. \EN{0040390151}puraa shakreNa me dattaM yudhyato daanava R^ishhabhaiH . \EN{0040390153}kiriiTaM muurdhni suuryaabhaM tena maa.a.ahuH kiriiTinam.h .. \SC.. \EN{0040390161}na kuryaaM karma biibhatsaM yudhyamaanaH katha.nchana . \EN{0040390163}tena deva manushhyeshhu biibhatsuriti maaM viduH .. \SC.. \EN{0040390171}ubhau me dakshiNau paaNii gaaNDiivasya vikarshhaNe . \EN{0040390173}tena deva manushhyeshhu savya saachii iti maaM viduH .. \SC.. \EN{0040390181}pR^ithivyaaM chaturantaayaaM varNasme durlabhaH samaH . \EN{0040390183}karomi karma shulkaM cha tena maamarjunaM viduH .. \SC.. \EN{0040390191}ahaM duraapo durdharshho damanaH paaka shaasaniH . \EN{0040390193}tena deva manushhyeshhu jishhNu naamaa.asmi vishrutaH .. \SC.. \EN{0040390201}kR^ishhNaityeva dashamaM naama chakre pitaa mama . \hash \EN{0040390203}kR^ishhNaavadaatasya sataH priyatvaad.h baalakasya vai .. \SC..20 \EN{0040390211}tataH paarthaM sa vairaaTirabhyavaadayat.h antikaat.h . {vai} \EN{0040390213}ahaM bhuumiM jayasnaama naamnaa.ahamapi chottaraH .. \SC.. \EN{0040390221}dishhTyaa tvaaM paartha pashyaami svaagataM te dhana.njaya . \EN{0040390223}lohitaaksha mahaa baaho naaga raaja karopama . \EN{0040390225}yad.h aGYaanaad.h avochaM tvaaM kshantumarhasi tan.h mama .. \SC.. \EN{0040390231}yatastvayaa kR^itaM puurvaM vichitraM karma dushhkaram.h . \EN{0040390233}ato bhayaM vyatiitaM me priitishcha paramaa tvayi .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0040400011}aasthaaya vipulaM viira rathaM saarathinaa mayaa . {uttara} \EN{0040400013}katamaM yaasyase aniikaM uktasyaasyaamyahaM tvayaa .. \SC.. \hash \EN{0040400021}priito.asmi purushha vyaaghra na bhayaM vidyate tava . {arj} \EN{0040400023}sarvaan.h nudaami te shatruun.h raNe raNa vishaarada .. \SC.. \EN{0040400031}svastho bhava mahaa buddhe pashya maaM shatrubhiH saha . \EN{0040400033}yudhyamaanaM vimarde asmin.h kurvaaNaM bhairavaM mahat.h .. \SC.. \EN{0040400041}etaan.h sarvaan.h upaasa.ngaan.h kshipraM badhniihi me rathe . \EN{0040400043}etaM chaahara nistri.nshaM jaata ruupa parishhkR^itam.h . \EN{0040400045}ahaM vai kurubhiryotsyaamyavajeshhyaami te pashuun.h .. \SC.. \EN{0040400051}sa.nkalpa paksha vikshepaM baahu praakaara toraNam.h . \EN{0040400053}tri daNDa tuuNa saMbaadhamaneka dhvaja sa.nkulam.h .. \SC.. \EN{0040400061}jyaa kshepaNaM krodha kR^itaM nemii ninada dundubhiH . \EN{0040400063}nagaraM te mayaa guptaM rathopasthaM bhavishhyati .. \SC.. \EN{0040400071}adhishhThitasmayaa sa.nkhye ratho gaaNDiiva dhanvanaa . \EN{0040400073}ajeyaH shatru sainyaanaaM vairaaTe vyetu te bhayam.h .. \SC.. \EN{0040400081}bibhemi naahameteshhaaM jaanaami tvaaM sthiraM yudhi . {uttara} \EN{0040400083}keshavenaapi sa.ngraame saakshaat.h indreNa vaa samam.h .. \SC.. \EN{0040400091}idaM tu chintayann.h eva parimuhyaami kevalam.h . \EN{0040400093}nishchayaM chaapi durmedhaa na gachchhaami katha.nchana .. \SC.. \EN{0040400101}evaM viiraa.nga ruupasya lakshaNairuchitasya cha . \EN{0040400103}kena karma vipaakena kliibatvamidamaagatam.h .. \SC..10 \EN{0040400111}manye tvaaM kliiba veshheNa charantaM shuula paaNinam.h . \EN{0040400113}gandharva raaja pratimaM devaM vaa.api shatakratum.h .. \SC.. \EN{0040400121}bhraaturniyogaat.h jyeshhThasya saMvatsaramidaM vratam.h . {arj} \EN{0040400123}charaami brahma charyaM vai satyametad.h braviimi te .. \SC.. \EN{0040400131}naasmi kliibasmahaa baaho paravaan.h dharma samyutaH . \EN{0040400133}samaapta vrataM uttiirNaM viddhi maaM tvaM nR^ipaatmaja .. \SC.. \EN{0040400141}paramo.anugrahasme adya yat.h pratarkasna me vR^ithaa . {uttara} \EN{0040400143}na hi iidR^ishaaH kliiba ruupaa bhavanti iha narottamaaH .. \SC.. \EN{0040400151}sahaayavaan.h asmi raNe yudhyeyamamarairapi . \EN{0040400153}saadhvasaM tat.h pranashhTaM me kiM karomi braviihi me .. \SC.. \EN{0040400161}ahaM te sa.ngrahiishhyaami hayaan.h shatru rathaarujaH . \EN{0040400163}shikshito hyasmi saarathye tiirthataH purushha R^ishhabha .. \SC.. \hash \EN{0040400171}daarukasvaasudevasya yathaa shakrasya maataliH . \EN{0040400173}tathaa maaM viddhi saarathye shikshitaM nara pu.ngava .. \SC.. \EN{0040400181}yasya yaate na pashyanti bhuumau praaptaM padaM padam.h . \EN{0040400183}dakshiNaM yo dhuraM yuktaH sugriiva sadR^isho hayaH .. \SC.. \EN{0040400191}yo.ayaM dhuraM dhurya varasvaamaM vahati shobhanaH . \EN{0040400193}taM manye megha pushhpasya javena sadR^ishaM hayam.h .. \SC.. \EN{0040400201}yo.ayaM kaaJNchana samnaahaH paarshhNiM vahati shobhanaH . \EN{0040400203}vaamaM sainyasya manye taM javena balavattaram.h .. \SC..20 \EN{0040400211}yo.ayaM vahati te paarshhNiM dakshiNaamaJNchitodyataH . \EN{0040400213}balaahakaad.h api mataH sa jave viiryavattaraH .. \SC.. \EN{0040400221}tvaamevaayaM rathasvoDhuM sa.ngraame arhati dhanvinam.h . \EN{0040400223}tvaM chemaM rathamaasthaaya yoddhumarhasmatasmama .. \SC.. \EN{0040400231}tato nirmuchya baahubhyaaM valayaani sa viiryavaan.h . {vai} \EN{0040400233}chitre dundubhi samnaade pratyamuJNchat.h tale shubhe .. \SC.. \EN{0040400241}kR^ishhNaan.h bha.ngiimataH keshaan.h shvetenodgrathya vaasasaa . \EN{0040400243}adhijyaM tarasaa kR^itvaa gaaNDiivaM vyaakshipat.h dhanuH .. \SC.. \EN{0040400251}tasya vikshipyamaaNasya dhanuso.abhuut.h mahaa svanaH . \EN{0040400253}yathaa shailasya mahataH shailenaivaabhijaghnusaH .. \SC.. \EN{0040400261}sa nirghataa.abhavat.h bhuumirdish su vaayurvavau bhR^isham.h . \EN{0040400263}bhraanta dvijaM khaM tadaa.a.asiit.h prakaMpita mahaa drumam.h .. \SC.. \EN{0040400271}taM shabdaM kuravo.ajaanan.h visphoDamashaneriva . \EN{0040400273}yad.h arjuno dhanuH shreshhThaM baahubhyaamaakshipat.h rathe .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0040410011}uttaraM saarathiM kR^itvaa shamiiM kR^itvaa pradakshiNam.h . {vai} \EN{0040410013}aayudhaM sarvamaadaaya tataH praayaat.h dhana.njayaH .. \SC.. \EN{0040410021}dhvajaM si.nhaM rathaat.h tasmaat.h apaniiya mahaa rathaH . \EN{0040410023}praNidhaaya shamii muule praayaat.h uttara saarathiH .. \SC.. \EN{0040410031}daiviiM maayaaM rathe yuktvaa vihitaaM vishva karmaNaa . \EN{0040410033}kaaJNchanaM si.nha laa.nguulaM dhvajaM vaanara lakshaNam.h .. \SC.. \EN{0040410041}manasaa chintayaamaasa prasaadaM paavakasya cha . \EN{0040410043}sa cha tat.h chintitaM GYaatvaa dhvaje bhuutaanyachodayat.h .. \SC.. \EN{0040410051}sa pataakaM vichitraa.ngaM sopaasa.ngaM mahaa rathaH . \EN{0040410053}rathamaasthaaya biibhatsuH kaunteyaH shveta vaahanaH .. \SC.. \EN{0040410061}badhaasiH sa tanu traaNaH pragR^ihiita sharaasanaH . \EN{0040410063}tataH praayaat.h udiichiiM sa kapi pravara ketanaH .. \SC.. \EN{0040410071}svanavantaM mahaa sha.nkhaM balavaan.h ari mardanaH . \EN{0040410073}praadhamat.h balamaasthaaya dvishhataaM loma harshhaNam.h .. \SC.. \EN{0040410081}tata te javanaa dhuryaa jaanubhyaamagaman.h mahiim.h . \EN{0040410083}uttarashchaapi sa.ntrasto rathopasthopaavishat.h .. \SC.. \hash \EN{0040410091}sa.nsthaapya chaashvaan.h kaunteyaH samudyamya cha rashmibhiH . \EN{0040410093}uttaraM cha parishhvajya samaashvaasayat.h arjunaH .. \SC.. \EN{0040410101}maa bhaistvaM raaja putraagrya kshatriyo.asi para.ntapa . \EN{0040410103}kathaM purushha shaarduula shatru madhye vishhiidasi .. \SC..10 \EN{0040410111}shrutaaste sha.nkha shabdaashcha bherii shabdaashcha pushhkalaaH . \EN{0040410113}kuJNjaraaNaaM cha nadataaM vyuuDhaaniikeshhu tishhThataam.h .. \SC.. \EN{0040410121}sa tvaM kathamihaanena sha.nkha shabdena bhiishhitaH . \EN{0040410123}vishhaNNa ruupasvitrastaH purushhaH praakR^itasyathaa .. \SC.. \EN{0040410131}shrutaa me sha.nkha shabdaashcha bherii shabdaashcha pushhkalaaH . {uttara} \EN{0040410133}kuJNjaraaNaaM cha ninadaa vyuuDhaaniikeshhu tishhthataam.h .. \SC.. \EN{0040410141}naivaM vidhaH sha.nkha shabdaH puraa jaatu mayaa shrutaH . \EN{0040410143}dhvajasya chaapi ruupaM me dR^ishhTa puurvaM na hi iidR^isham.h . \EN{0040410145}dhanusashchaiva nirghoshhaH shruta puurvasna me kvachit.h .. \SC.. \EN{0040410151}asya sha.nkhasya shabdena dhanuso nisvanena cha . \EN{0040410153}rathasya cha ninaadena manasmuhyati me bhR^isham.h .. \SC.. \EN{0040410161}vyaakulaashcha dishaH sarvaa hR^idayaM vyathati iva me . \EN{0040410163}dhvajena pihitaaH sarvaa disho na pratibhaanti me . \EN{0040410165}gaaNDiivasya cha shabdena kauNau me badhirii kR^itau .. \SC.. \EN{0040410171}ekaante rathamaasthaaya padbhyaaM tvamavapiiDaya . {arj} \EN{0040410173}dR^iDhaM cha rashmiin.h samyachchha sha.nkhaM dhmaasyaamyahaM punaH .. \SC.. \hash \EN{0040410181}tasya sha.nkhasya shabdena ratha nemi svanena cha . {vai} \EN{0040410183}gaaNDiivasya cha ghoshheNa pR^ithivii samakaMpata .. \SC.. \EN{0040410191}yathaa rathasya nirghoshhasyathaa sha.nkhodiiryate . \hash {droNa} \EN{0040410193}kaMpate cha yathaa bhuumirnaishho.anyaH savya saachinaH .. \SC.. \EN{0040410201}shastraaNi na prakaashante na prahR^ishhyanti vaajinaH . \EN{0040410203}agnayashcha na bhaasante samiddhaastan.h na shobhanam.h .. \SC..20 \EN{0040410211}pratyaadityaM cha naH sarve mR^igaa ghora pravaadinaH . \EN{0040410213}dhvajeshhu cha niliiyante vaayasaastan.h na shobhanam.h . \EN{0040410215}shakunaashchaapasavyaa no vedayanti mahat.h bhayam.h .. \SC.. \EN{0040410221}gomaayureshha senaayaa ruvan.h madhye anudhaavati . \EN{0040410223}anaahatashcha nishhkraantasmahat.h vedayate bhayam.h . \EN{0040410225}bhavataaM roma kuupaaNi prahR^ishhTaanyupalakshaye .. \SC.. \EN{0040410231}paraabhuutaa cha vaH senaa na kashchit.h yoddhumichchhati . \EN{0040410231}vivarNa mukha bhuuyishhThaaH sarve yoghaa vichetasaH . \EN{0040410235}gaaH saMprasthaapya tishhThaamasvyuuDhaaniikaaH prahaariNaH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0040420011}atha duryodhano raajaa samare bhishhmamabraviit.h . {vai} \EN{0040420013}droNaM cha ratha shaarduulaM kR^ikpaM cha su mahaa ratham.h .. \SC.. \EN{0040420021}ukto.ayamarthaachaaryasmayaa karNena chaasakR^it.h . \hash \EN{0040420023}punareva cha vakshyaami na hi tR^ipyaami taM bruvan.h .. \SC.. \EN{0040420031}paraajitairhi vastavyaM taishcha dvaadasha vatsaraan.h . \EN{0040420033}vane jana pade aGYaataireshhaiva paNo hi naH .. \SC.. \hash \EN{0040420041}teshhaaM na taavat.h nirvR^ittaM vartate tu trayodasham.h . \EN{0040420043}aGYaata vaasaM biibhatsurathaasmaabhiH samaagataH .. \SC.. \EN{0040420051}anivR^itte tu nirvaase yadi biibhatsuraagataH . \EN{0040420053}punardvaadasha varshhaaNi vane vatsyanti paaNDavaaH .. \SC.. \EN{0040420061}lobhaad.h vaa te na jaaniiyurasmaan.h vaa mohaavishat.h . \hash \EN{0040420063}hiinaatiriktameteshhaaM bhiishhmasveditumarhati .. \SC.. \EN{0040420071}arthaanaaM tu punardvaidhe nityaM bhavati sa.nshayaH . \EN{0040420073}anyathaa chintito hyarthaH punarbhavati chaanyathaa .. \SC.. \EN{0040420081}uttaraM maargamaaNaanaaM matsya senaaM yuyutsataam.h . \EN{0040420083}yadi biibhatsuraayaatasteshhaaM kaH syaat.h paraan.h mukhaH .. \SC.. \EN{0040420091}trigartaanaaM vayaM hetormatsyaan.h yoddhumihaagataaH . \EN{0040420093}matsyaanaaM viprakaaraa.nste bahuun.h asmaan.h akiirtayan.h .. \SC.. \EN{0040420101}teshhaaM bhayaabhipannaanaaM tad.h asmaabhiH pratishrutam.h . \EN{0040420103}prathamaM tairgrahiitavyaM matsyaanaaM go dhanaM mahat.h .. \SC..10 \EN{0040420111}saptamiimaparaahNe vai tathaa nastaiH samaahitam.h . \EN{0040420113}ashhTamyaaM punarasmaabhiraadityasyodayaM prati .. \SC.. \EN{0040420121}te vaa gaavasna pashyanti yadi va syuH paraajitaaH . \EN{0040420123}asmaan.h vaa.apyatisa.ndhaaya kuryurmatsyena sa.ngatam.h .. \SC.. \EN{0040420131}athavaa taan.h upaayaataH . matsyo jaana padaiH saha . \EN{0040420133}sarvayaa senayaa saardhamasmaan.h yoddhuM upaagataH .. \SC.. \EN{0040420141}teshhaameva mahaa viiryaH kashchit.h eva puraHsaraH . \EN{0040420143}asmaan.h jetumihaayaatasmatsyasvaa.api svayaM bhavet.h .. \SC.. \EN{0040420151}yadyeshha raajaa matsyaanaaM yadi biibhatsuraagataH . \EN{0040420153}sarvairyoddhavyamasmaabhiriti naH samayaH kR^itaH .. \SC.. \EN{0040420161}atha kasmaat.h sthitaa hyete ratheshhu ratha sattamaaH . \EN{0040420163}bhiishhmaH . droNaH kR^ipashchaiva vikarNo drauNireva cha .. \SC.. \EN{0040420171}saMbhraanta manasaH sarve kaale hyasmin.h mahaa rathaaH . \EN{0040420173}naanyatra yuddhaat.h shreyo.asti tathaa.a.atmaa praNidhiiyataam.h .. \SC.. \EN{0040420181}aachchhinne go dhane asmaakamapi devena varjiNaa . \EN{0040420183}yamena vaa.api sa.ngraame ko haastina puraM vrajet.h .. \SC.. \EN{0040420191}sharairabhipraNunnaanaaM bhagnaanaaM gahane vane . \EN{0040420193}ko hi jiivet.h padaatiinaaM bhavet.h ashveshhu sa.nshayaH . \EN{0040420195}aachaaryaM pR^ishhThataH kR^itvaa tathaa niitirvidhiiyataam.h .. \SC.. \EN{0040420201}jaanaati hi mataM teshhaamatastraasayati iva naH . \EN{0040420203}arjunenaasya saMpriitimadhikaaM upalakshaye .. \SC..20 \EN{0040420211}tathaa hi dR^ishhTvaa biibhatsuM upaayaantaM prasha.nsati . \EN{0040420213}yathaa senaa na bhajyeta tathaa niitirvidhiiyataam.h .. \SC.. \EN{0040420221}adeshikaa mahaa.araNye griishhme shatru vashaM gataa . \EN{0040420223}yathaa na vibhramet.h senaa tathaa niitirvidhiiyataam.h .. \SC.. \EN{0040420231}ashvaanaaM heshhitaM shrutvaa kaa prasha.nsaa bhavet.h pare . \EN{0040420233}sthaane vaa.api vrajantasvaa sadaa heshhanti vaajinaH .. \SC.. \EN{0040420241}sadaa cha vaayavasvaanti nityaM varshhati vaasavaH . \EN{0040420243}stanayitnoshcha nirghoshhaH shruuyate bahushastathaa .. \SC.. \EN{0040420251}kimatra kaaryaM paarthasya kathaM vaa sa prashasyate . \EN{0040420253}anyatra kaamaat.h dveshhaad.h vaa roshhaad.h vaa.asmaasu kevalaat.h .. \SC.. \EN{0040420261}aachaaryaa vai kaaruNikaaH praaGYaashchaapaaya darshinaH . \EN{0040420263}naite mahaa bhaye praapte saMprashhTavyaaH katha.nchana .. \SC.. \EN{0040420271}praasaadeshhu vichitreshhu goshhThiishhvaavasatheshhu cha . \EN{0040420273}kathaa vichitraaH kurvaaNaaH piNDitaastatra shobhanaaH .. \SC.. \EN{0040420281}bahuunyaashcharya ruupaaNi kurvanto jana sa.nsadi . \EN{0040420283}ishhvastre chaaru sa.ndhaane paNDitaastatra shobhanaaH .. \SC.. \EN{0040420291}pareshhaaM vivara GYaane manushhyaachariteshhu cha . \EN{0040420293}anna sa.nskaara doshheshhu paNDitaastatra shobhanaaH .. \SC.. \EN{0040420301}paNDitaan.h pR^ishhThataH kR^itvaa pareshhaaM guNa vaadinaH . \EN{0040420303}vidhiiyataaM tathaa niitiryatha vadhyeta vai paraH .. \SC..30 \EN{0040420311}gaavashchaiva pratishhThantaaM senaaM vyuuhantu maa chiram.h . \EN{0040420313}aarakshaashcha vidhiiyantaaM yatra yotsyaamahe paraan.h .. \SC.. (iti)\medskip\hrule\medskip %31 \EN{0040430011}sarvaan.h aayushhmato bhiitaan.h sa.ntrastaan.h iva lakshaye . {karNa} \EN{0040430013}ayuddha manasashchaiva sarvaa.nshchaivaanavasthitaan.h .. \SC.. \EN{0040430021}yadyeshha raajaa matsyaanaaM yadi biibhatsuraagataH . \EN{0040430023}ahamaavaarayishhyaami veleva makaraalayam.h .. \SC.. \EN{0040430031}mama chaapa pramuktaanaaM sharaaNaaM nata parvaNaam.h . \EN{0040430033}naavR^ittirgachchhataamasti sarpaaNaamiva sarpataam.h .. \SC.. \EN{0040430041}rukma pu.nkhaaH su tiikshNaagraa muktaa hastavataa mayaa . \hash \EN{0040430043}chhaadayantu sharaaH paarthaM shalabheva paadapam.h .. \SC.. \hash \EN{0040430051}sharaaNaaM pu.nkha saktaanaaM maurvyaa.abhihatayaa dR^iDham.h . \EN{0040430053}shruuyataaM talayoH shabdaH . bheryoraahatayoriva .. \SC.. \EN{0040430061}samaahito hi biibhatsurvarshhaaNyashhTau cha paJNcha cha . \EN{0040430063}jaata snehashcha yuddhasya mayi saMpraharishhyati .. \SC.. \EN{0040430071}paatrii bhuutashcha kaunteyo braahmaNo guNavaan.h iva . \EN{0040430073}shara oghaan.h pratigR^ihNaatu mayaa muktaan.h sahasrashaH .. \SC.. \EN{0040430081}eshha chaiva maheshhvaasastrishhu lokeshhu vishrutaH . \EN{0040430083}ahaM chaapi kuru shreshhThaa.arjunaat.h naavaraH kvachit.h .. \SC.. \hash \EN{0040430091}itashchetashcha nirmuktaiH kaaJNchanairgaardhra vaajitaiH . \EN{0040430093}dR^ishyataamadya vai vyoma kha dyotairiva saMvR^itam.h .. \SC.. \EN{0040430101}adyaahaM R^iNamakshayyaM puraa vaachaa pratishrutam.h . \EN{0040430103}dhaartaraashhTrasya daasyaami nihatya samare arjunam.h .. \SC..10 \EN{0040430111}antaraa chhidyamaanaanaaM pu.nkhaanaaM vyatishiiryataam.h . \EN{0040430113}shalabhaanaamivaakaashe prachaaraH saMpradR^ishyataam.h .. \SC.. \EN{0040430121}indraashani sama sparshaM mahendra sama tejasam.h . \EN{0040430123}ardayishhyaamyahaM paarthaM ulkaabhiriva kuJNjaram.h .. \SC.. \EN{0040430131}tamagnimiva durdharshhamasi shakti sharendhanam.h . \EN{0040430133}paaNDavaagnimahaM diiptaM pradahantamivaahitaan.h .. \SC.. \EN{0040430141}ava vega purasvaato ratha ogha stanayitnumaan.h . \EN{0040430143}shara dhaarasmahaa meghaH shamayishhyaami paaNDavam.h .. \SC.. \EN{0040430151}mat.h kaarmuka vinirmuktaaH paarthamaashiivishhopamaaH . \EN{0040430153}sharaaH samabhisarpantu valmiikamiva pannagaaH .. \SC.. \EN{0040430161}jaamadagnyaan.h mayaa hyastraM yat.h praaptaM R^ishhi sattamaat.h . \EN{0040430163}tad.h upaashritya viiryaM cha yudhyeyamapi vaasavam.h .. \SC.. \EN{0040430171}dhvajaagre vaanarastishhThan.h bhallena nihatasmayaa . \EN{0040430173}adyaiva patataaM bhuumau vinadan.h bhairavaan.h ravaan.h .. \SC.. \EN{0040430181}shatrormayaa.abhipannaanaaM bhuutaanaaM dhvaja vaasinaam.h . \EN{0040430183}dishaH pratishhThamaanaanaamastu shabdo divaM gataH .. \SC.. \EN{0040430191}adya duryodhanasyaahaM shalyaM hR^idi chira sthitam.h . \EN{0040430193}sa muulaM uddharishhyaami biibhatsuM paatayan.h rathaat.h .. \SC.. \EN{0040430201}hataashvaM virathaM paarthaM paurushhe paryavasthitam.h . \EN{0040430203}niHshvasantaM yathaa naagamadya pashyantu kauravaaH .. \SC..20 \EN{0040430211}kaamaM gachchhantu kuravo dhanamaadaaya kevalam.h . \EN{0040430213}ratheshhu vaa.api tishhThantasyuddhaM pashyantu maamakam.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0040440011}sadaiva tava raadheya yuddhe kruurataraa matiH . {kR^ipa} \EN{0040440013}naarthaanaaM prakR^itiM vettha naanubandhamavekshase .. \SC.. \EN{0040440021}nayaa hi bahavaH santi shaastraaNyaashritya chintitaaH . \EN{0040440023}teshhaaM yuddhaM tu paapishhThaM vedayanti puraa vidaH .. \SC.. \EN{0040440031}desha kaalena samyuktaM yuddhaM vijaya daM bhavet.h . \EN{0040440033}hiina kaalaM tad.h eveha phalavat.h na bhavatyuta . \hash \EN{0040440035}deshe kaale cha vikraantaM kalyaaNaaya vidhiiyate .. \SC.. \EN{0040440041}aanukuulyena kaaryaaNaamantaraM saMvidhiiyataam.h . \EN{0040440043}bhaaraM hi ratha kaarasya na vyavasyanti paNDitaaH .. \SC.. \EN{0040440051}parichintya tu paarthena sa.nnipaatasna naH kshamaH . \EN{0040440053}ekaH kuruun.h abhyarakshat.h ekashchaagnimatarpayat.h .. \SC.. \EN{0040440061}ekashcha paJNcha varshhaaNi brahma charyamadhaarayat.h . \EN{0040440063}ekaH subhadraamaaropya dvairathe kR^ishhNamaahvayat.h . \EN{0040440065}asminn.h eva vane kR^ishhNo hR^itaaM kR^ishhNaamavaajayat.h .. \SC.. \EN{0040440071}ekashcha paJNcha varshhaaNi shakraad.h astraaNyashikshata . \EN{0040440073}ekaH saamyaminiiM jitvaa kuruuNaamakarot.h yashaH .. \SC.. \EN{0040440081}eko gandharva raajaanaM chitrasenamari.ndamaH . \EN{0040440083}vijigye tarasaa sa.nkhye senaaM chaasya su durjayaam.h .. \SC.. \EN{0040440091}tathaa nivaata kavachaaH kaalakhaJNjaashcha daanavaaH . \EN{0040440093}daivatairapyavadhyaaste . ekena yudhi paatitaaH .. \SC.. \hash \EN{0040440101}ekena hi tvayaa karNa kiM naameha kR^itaM puraa . \EN{0040440103}ekaikena yathaa teshhaaM bhuumi paalaa vashii kR^itaaH .. \SC..10 \EN{0040440111}indro.api hi na paarthena samyuge yoddhumarhati . \EN{0040440113}yastenaasha.nsate yoddhuM kartavyaM tasya bheshhajam.h .. \SC.. \EN{0040440121}aashiivishhasya kruddhasya paaNiM udyamya dakshiNam.h . \EN{0040440123}avimR^ishya pradeshiNyaa da.nshhTraamaadaatumichchhasi .. \SC.. \EN{0040440131}atha vaa kuJNjaraM mattamekaiva charan.h vane . \hash \EN{0040440133}ana.nkushaM samaaruhya nagaraM gantumichchhasi .. \SC.. \EN{0040440141}samiddhaM paavakaM vaa.api ghR^ita medasvasaa hutam.h . \EN{0040440143}ghR^itaaktashchiira vaasaastvaM madhyenottartumichchhasi .. \SC.. \EN{0040440151}aatmaanaM yaH samudbadhya kaNDhe baddhvaa mahaa shilaam.h . \EN{0040440153}samudraM prataret.h dorbhyaaM tatra kiM naama paurushham.h .. \SC.. \EN{0040440161}akR^itaastraH kR^itaastraM vai balavantaM su durbalaH . \EN{0040440163}taadR^ishaM karNa yaH paarthaM yoddhumichchhet.h sa durmatiH .. \SC.. \EN{0040440171}asmaabhireshha nikR^itaH . varshhaaNi iha trayodasha . \EN{0040440173}si.nhaH paasha vinirmuktasna naH sheshhaM karishhyati .. \SC.. \EN{0040440181}ekaante paarthamaasiinaM kuupe agnimiva saMvR^itam.h . \EN{0040440183}aGYaanaad.h abhyavaskandya praaptaaH smo bhayaM uttamam.h .. \SC.. \EN{0040440191}saha yudhyaamahe paarthamaagataM yuddha durmadam.h . \EN{0040440193}sainyaastishhThantu samnaddhaa vyuuDhaaniikaaH prahaariNaH .. \SC.. \EN{0040440201}droNo duryodhanasbhiishhmo bhavaan.h drauNistathaa vayam.h . \EN{0040440203}sarve yudhyaamahe paarthaM karNa maa saahasaM kR^ithaaH .. \SC..20 \EN{0040440211}vayaM vyavasitaM paarthaM vajra paaNimivodyatam.h . \EN{0040440213}shhaD rathaaH pratiyudhyema tishhThema yadi sa.nhataaH .. \SC.. \EN{0040440221}vyuuDhaaniikaani sainyaani yattaaH parama dhanvinaH . \EN{0040440223}yudhyaamahe arjunaM sa.nkhye daanavaa vaasavaM yathaa .. \SC.. (iti)\medskip\hrule\medskip %22 \EN{0040450011}na cha taavat.h jitaa gaavasna cha siimaantaraM gataaH . {ashvatth} \EN{0040450013}na haastina puraM praaptaastvaM cha karNa vikatthase .. \SC.. \EN{0040450021}sa.ngraamaan.h su bahuun.h jitvaa labdhvaa cha vipulaM dhanam.h . \EN{0040450023}vijitya cha paraaM bhuumiM naahuH ki.nchana paurushham.h .. \SC.. \EN{0040450031}pachatyagniravaakyastu tuushhNiiM bhaati divaa karaH . \EN{0040450033}tuushhNiiM dhaarayate lokaan.h vasudhaa sa charaacharaan.h .. \SC.. \EN{0040450041}chaaturvarNyasya karmaaNi vihitaani maniishhibhiH . \EN{0040450043}dhanaM yairadhigantavyaM yachcha kurvan.h na dushhyati .. \SC.. \EN{0040450051}adhiitya braahmaNasvedaan.h yaajayeta yajeta cha . \EN{0040450053}kshatriyo dhanusaashritya jayetaiva na yaajayet.h . \EN{0040450055}vaishyo.adhigamya dravyaaNi brahma karmaaNi kaarayet.h .. \SC.. \EN{0040450061}vartamaanaa yathaa shaastraM praapya chaapi mahiimimaam.h . \EN{0040450063}sat.h kurvanti mahaa bhaagaa ruguun.h su vigunaan.h api .. \SC.. \EN{0040450071}praapya dyuutena ko raajyaM kshatriyastoshhTumarhati . \EN{0040450073}tathaa nR^isha.nsa ruupeNa yathaa.anyaH praakR^ito janaH .. \SC.. \EN{0040450081}tathaa.avaapteshhu vitteshhuko vikatthet.h vichakshanaH . \hash \EN{0040450083}nikR^ityaa vaJNchanaa yogaishcharan.h vaita.nsikasyathaa .. \SC.. \EN{0040450091}katamat.h dvairathaM yuddhaM yatraajaishhiirdhana.njayam.h . \EN{0040450093}nakulaM sahadevaM cha dhanaM yeshhaaM tvayaa hR^itam.h .. \SC.. \EN{0040450101}yudhishhThiro jitaH kasmin.h bhiimashcha balinaaM varaH . \EN{0040450103}indra prasthaM tvayaa kasmin.h sa.ngraame nirjitaM puraa .. \SC..10 \EN{0040450111}kathaiva katamaM yuddhaM yasmin.h kR^ishhNaa jitaa tvayaa . \EN{0040450113}eka vastraa sabhaaM niitaa dushhTa karman.h rajasvalaa .. \SC.. \EN{0040450121}muulameshhaaM mahat.h kR^ittaM saaraarthii chandanaM yathaa . \EN{0040450123}karma kaarayithaaH shuura tatva kiM viduro.abraviit.h .. \SC.. \EN{0040450131}yathaa shakti manushhyaaNaaM shamamaalakshayaamahe . \EN{0040450133}anyeshhaaM chaiva sattvaanaamapi kiiTa pipiilike .. \SC.. \EN{0040450141}draupadyaastaM parikleshaM na kshantuM paaNDavo.arhati . \EN{0040450143}duHkhaaya dhaartaraashhTraaNaaM praadusbhuuto dhana.njayaH .. \SC.. \EN{0040450151}tvaM punaH paNDito bhuutvaa vaachaM vaktumihechchhasi . \hash \EN{0040450153}vairaanta karaNo jishhNurna naH sheshhaM karishhyati .. \SC.. \EN{0040450161}naishha devaan.h na gandharvaan.h naasuraan.h na cha raakshasaan.h . \hash \EN{0040450163}bhayaad.h iha na yudhyeta kuntii putro dhana.njayaH .. \SC.. \EN{0040450171}yaM yameshho.abhisa.nkruddhaH sa.ngraame abhipatishhyati . \EN{0040450173}vR^ikshaM guruDa vegena vinihatya tameshhyati .. \SC.. \EN{0040450181}tvattasvishishhTaM viiryeNa dhanushhyamara raaT samam.h . \EN{0040450183}vaasudeva samaM yuddhe taM paarthaM ko na puujayet.h .. \SC.. \EN{0040450191}daivaM daivena yudhyeta maanushheNa cha maanushham.h . \EN{0040450193}astreNaastraM samaahanyaat.h ko.arjunena samaH pumaan.h .. \SC.. \hash \EN{0040450201}putraad.h anantaraH shishhyaiti dharma vidasviduH . \hash \EN{0040450203}etenaapi nimittena priyo droNasya paaNDavaH .. \SC..20 \EN{0040450211}yathaa tvamakarordyuutamindraprasthaM yathaa.a.aharaH . \EN{0040450213}yathaa.anaishhiiH sabhaaM kR^ishhNaaM tathaa yudhyasva paaNDavam.h .. \SC.. \EN{0040450221}ayaM te maatulaH praaGYaH kshatra dharmasya kovidaH . \EN{0040450223}durdyuuta devii gaandhaaraH shakuniryudhyataamiha .. \SC.. \EN{0040450231}naakshaan.h kshipati gaaNDiivaM na kR^itaM dvaaparaM na cha . \EN{0040450233}jvalato nishitaan.h baaNaa.nstiikshNaan.h kshipati gaaNDivam.h .. \SC.. \EN{0040450241}na hi gaaNDiiva nirmuktaa gaardhra patraaH su tejanaaH . \EN{0040450243}antareshhvavatishhThanti giriiNaamapi daaraNaaH .. \SC.. \EN{0040450251}antakaH shamanasmR^ityustathaa.agnirvaDavaa mukhaH . \EN{0040450253}kuryurete kvachit.h sheshhaM na tu kruddho dhana.njayaH .. \SC..25 \EN{0040450261}yudhyataaM kaamamaachaaryasnaahaM yotsye dhana.njayam.h . \EN{0040450263}matsyo hyasmaabhiraayodhyasyadyaagachchhet.h gavaaM padam.h .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0040460011}saadhu pashyati vai droNaH kR^ipaH saadhvanupashyati . {bhiishhma} \EN{0040460013}karNastu kshatra dharmeNa yathaavat.h yoddhumichchhati .. \SC.. \EN{0040460021}aachaaryasnaabhishhaktavyaH purushheNa vijaanataa . \EN{0040460023}desha kaalau tu saMprekshya yoddhavyamiti me matiH .. \SC.. \EN{0040460031}yasya suurya samaaH paJNcha sapatnaaH syuH prahaariNaH . \EN{0040460033}kathamabhyudaye teshhaaM na pramuhyeta paNDitaH .. \SC.. \EN{0040460041}svaarthe sarve vimuhyanti ye api dharma vido janaaH . \EN{0040460043}tasmaad.h raajan.h braviimyeshha vaakyaM te yadi rochate .. \SC.. \EN{0040460051}karNaH . yad.h abhyavochat.h nastejassa.njananaaya tat.h . \EN{0040460053}aachaarya putraH kshamataaM mahat.h kaaryaM upasthitam.h .. \SC.. \EN{0040460061}naayaM kaalasvirodhasya kaunteye samupasthite . \EN{0040460063}kshantavyaM bhavataa sarvamaachaaryeNa kR^ipeNa cha .. \SC.. \EN{0040460071}bhavataaM hi kR^itaastratvaM yathaa.a.aditye prabhaa tathaa . \EN{0040460073}yathaa chandramaso lakshma sarvathaa naapakR^ishhyate . \EN{0040460075}evaM bhavatsu braahmaNyaM brahmaastraM cha pratishhThitam.h .. \SC.. \EN{0040460081}chatvaaraikatasvedaaH kshaatramekatra dR^ishyate . \hash \EN{0040460083}naitat.h samastaM ubhayaM kashmi.nshchit.h anushushrumaH .. \SC.. \EN{0040460091}anyatra bhaarataachaaryaat.h sa putraad.h iti me matiH . \EN{0040460093}brahmaastraM chaiva vedaashcha naitad.h anyatra dR^ishyate .. \SC.. \EN{0040460101}aachaarya putraH kshamataaM naayaM kaalaH sva bhedane . \EN{0040460103}sarve sa.nhatya yudhyaamaH paaka shaasanimaagatam.h .. \SC..10 \EN{0040460111}balasya vyasanaani iha yaanyuktaani maniishhibhiH . \EN{0040460113}mukhyo bhedo hi teshhaaM vai paapishhThasvidushhaaM mataH .. \SC.. \hash \EN{0040460121}aachaaryaiva kshamataaM shaantiratra vidhiiyataam.h . \hash {ashvatth} \EN{0040460123}abhishhajyamaane hi gurau tad.h vR^ittaM roshha kaaritam.h .. \SC.. \EN{0040460131}tato duryodhano droNaM kshamayaamaasa bhaarata . {vai} \EN{0040460133}saha karNena bhiishhmeNa kR^ipeNa cha mahaa.a.atmanaa .. \SC.. \EN{0040460141}yad.h eva prathamaM vaakyaM bhiishhmaH shaa.ntanavo.abraviit.h . {droNa} \EN{0040460143}tenaivaahaM prasannasvai pramamatra vidhiiyataam.h .. \SC.. \EN{0040460151}yathaa duryodhane ayatte naagaH spR^ishati sainikaan.h . \EN{0040460153}saahasad.h yadi vaa mohaat.h tathaa niitirvidhiiyataam.h .. \SC.. \EN{0040460161}vana vaase hyanirvR^itte darshayet.h na dhana.njayaH . \EN{0040460163}dhanaM vaa.a.alabhamaano.atra naadya naH kshantumarhati .. \SC.. \EN{0040460171}yathaa naayaM samaayujyaat.h dhaartaraashhTraan.h katha.nchana . \EN{0040460173}yathaa cha na paraajayyaat.h tathaa niitirvidhiiyataam.h .. \SC.. \EN{0040460181}uktaM duryodhanenaapi purastaat.h vaakyamiidR^isham.h . \EN{0040460183}tad.h anusmR^itya gaa.ngeya yathaavat.h vaktumarhasi .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0040470011}kalaa.a.nshaastaata yujyante muhuurtaashcha dinaani cha . {bhiishhma} \EN{0040470013}ardha maasaashcha maasaashcha nakshatraaNi grahaastathaa .. \SC.. \EN{0040470021}R^itavashchaapi yujyante tathaa saMvatsaraa.api . \hash \EN{0040470023}evaM kaala vibhaagena kaala chakraM pravartate .. \SC.. \EN{0040470031}teshhaaM kaalaatirekeNa jyotishhaaM cha vyatikramaat.h . \EN{0040470033}paJNchame paJNchame varshhe dvau maasaavupajaayataH .. \SC.. \EN{0040470041}teshhaamabhyadhikaa maasaaH paJNcha dvaadasha cha kshapaaH . \EN{0040470043}trayodashaanaaM varshhaaNaamiti me vartate matiH .. \SC.. \EN{0040470051}sarvaM yathaavat.h charitaM yad.h yad.h ebhiH parishrutam.h . \EN{0040470053}evametat.h dhruvaM GYaatvaa tato biibhatsuraagataH .. \SC.. \EN{0040470061}sarve chaiva mahaa.a.atmaanaH sarve dharmaartha kovidaaH . \EN{0040470063}yeshhaaM yudhishhThiro raajaa kasmaat.h dharme aparaadhnuyuH .. \SC.. \EN{0040470071}alubdhaashchaiva kaunteyaaH kR^itavantashcha dushhkaram.h . \EN{0040470073}na chaapi kevalaM raajyamichchheyuste anupaayataH .. \SC.. \EN{0040470081}tadaiva te hi vikraantumiishhuH kaurava nandanaaH . \EN{0040470083}dharma paasha nibaddhaastu na cheluH kshatriya vrataat.h .. \SC.. \EN{0040470091}yachchaanR^itaiti khyaayet.h yachcha gachchhet.h paraabhavam.h . \hash \EN{0040470093}vR^iNuyurmaraNaM paarthaa naanR^itatvaM katha.nchana .. \SC.. \EN{0040470101}praapte tu kaale praaptavyaM notsR^ijeyurnara R^ishhabhaaH . \EN{0040470103}api vajra bhR^itaa guptaM tathaa viiryaa hi paaNDavaaH .. \SC..10 \EN{0040470111}pratiyudhyaama samare sarva shastra bhR^itaaM varam.h . \EN{0040470113}tasmaat.h yad.h atra kalyaaNaM loke sat.h bhiranushhThitam.h . \EN{0040470115}tat.h saMvidhiiyataaM kshipraM maa no hyartho.atigaat.h paraan.h .. \SC.. \EN{0040470121}na hi pashyaami sa.ngraame kadaachit.h api kaurava . \EN{0040470123}ekaanta siddhiM raajendra saMpraaptashcha dhana.njayaH .. \SC.. \EN{0040470131}saMpravR^itte tu sa.ngraame bhaavaabhaavau jayaajayau . \EN{0040470133}avashyamekaM spR^ishato dR^ishhTametad.h asa.nshayam.h .. \SC.. \EN{0040470141}tasmaat.h yuddhaavacharikaM karma vaa dharma sa.nhitam.h . \EN{0040470143}kriyataamaashu raajendra saMpraapto hi dhana.njayaH .. \SC.. \EN{0040470151}naahaM raajyaM pradaasyaami paaNDavaanaaM pitaamaha . {Dur} \EN{0040470153}yuddhaavachaarikaM yat.h tu tat.h shiighraM saMvidhiiyataam.h .. \SC.. \EN{0040470161}atra yaa maamakii buddhiH shruuyataaM yadi rochate . {bhiishhma} \EN{0040470163}kshipraM bala chaturbhaagaM gR^ihya gachchha puraM prati . \EN{0040470165}tato.aparashchaturbhaago gaaH samaadaaya gachchhatu .. \SC.. \EN{0040470171}vayaM tvardhena sainyena pratiyotsyaama paaNDavam.h . \EN{0040470173}matsyaM vaa punaraayaatamatha vaa.api shatakratum.h .. \SC.. \EN{0040470181}aachaaryasmadhyatastishhThatvashvatthaamaa tu savyataH . \EN{0040470183}kR^ipaH shaaradvato dhiimaan.h paarshvaM rakshatu dakshiNam.h .. \SC.. \EN{0040470191}agrataH suuta putrastu karNastishhThatu da.nshitaH . \EN{0040470193}ahaM sarvasya sainasya pashchaat.h sthaasyaami paalayan.h .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0040480011}tathaa vyuuDheshhvaniikeshhu kauraveyairmahaa rathaiH . {vai} \EN{0040480013}upaayaat.h arjunastuurNaM ratha ghoshheNa naadayan.h .. \SC.. \EN{0040480021}dadR^ishuste dhvajaagraM vai shushruvushcha ratha svanam.h . \EN{0040480023}dodhuuyamaanasya bhR^ishaM gaaNDiivasya cha nisvanam.h .. \SC.. \EN{0040480031}tatastat.h sarvamaalokya droNasvachanamabraviit.h . \EN{0040480033}mahaa rathamanupraaptaM dR^ishhTvaa gaaNDiiva dhanvinam.h .. \SC.. \EN{0040480041}etad.h dhvajaagraM paarthasya duurataH saMprakaashate . \EN{0040480043}eshha ghoshhaH sa jalado roraviiti cha vaanaraH .. \SC.. \EN{0040480051}eshha tishhThan.h ratha shreshhTho rathe ratha vara praNut.h . \EN{0040480053}utkarshhati dhanuH shreshhThaM gaaNDiivamashani svanam.h .. \SC.. \EN{0040480061}imau hi baaNau sahitau paadayorme vyavasthitau . \EN{0040480063}aparau chaapyatikraantau karNau sa.nspR^ishya me sharau .. \SC.. \EN{0040480071}nirushhya hi vane vaasaM kR^itvaa karmaati maanushham.h . \EN{0040480073}abhivaadayate paarthaH shrotre cha paripR^ichchhati .. \SC.. \EN{0040480081}ishhu paate cha senaayaa hayaan.h samyachchha saarathe . {arj} \EN{0040480083}yaavat.h samiikshe sainye asmin.h kvaasau kuru kulaadhamaH .. \SC.. \EN{0040480091}sarvaan.h anyaan.h anaadR^itya dR^ishhTvaa tamati maaninam.h . \EN{0040480093}tasya muurdhni patishhyaami tataite paraajitaaH .. \SC.. \hash \EN{0040480101}eshha vyavasthito droNo drauNishcha tad.h anantaram.h . \EN{0040480103}bhiishhmaH kR^ipashcha karNashcha maheshhvaasaa vyavasthitaaH .. \SC..10 \EN{0040480111}raajaanaM naatra pashyaami gaaH samaadaaya gachchhati . \EN{0040480113}dakshiNaM maargamaasthaaya sha.nke jiiva paraayaNaH .. \SC.. \EN{0040480121}utsR^ijyaitad.h rathaaniikaM gachchha yatra suyodhanaH . \EN{0040480123}tatraiva yotsye vairaaTe naasti yuddhaM niraamishham.h . \EN{0040480125}taM jitvaa vinivartishhye gaaH samaadaaya vai punaH .. \SC.. \EN{0040480131}evaM uktaH sa vairaaTirhayaan.h sa.nyamya yatnataH . {vai} \EN{0040480133}niyamya cha tato rashmiin.h yatra te kuru pu.ngavaaH . \EN{0040480135}achodayat.h tato vaahaan.h yato duryodhanastataH .. \SC.. \EN{0040480141}utsR^ijya ratha va.nshaM tu prayaate shveta vaahane . \EN{0040480143}abhipraayaM viditvaa.asya droNasvachanamabraviit.h .. \SC.. \EN{0040480151}naishho.antareNa raajaanaM biibhatsuH sthaatumichchhati . \hash \EN{0040480153}tasya paarshhNiM grahiishhyaamo javenaabhiprayaasyataH .. \SC.. \EN{0040480161}na hyenamabhisa.nkruddhamekasyudhyeta samyuge . \EN{0040480163}anyo devaat.h sahasraakshaat.h kR^ishhNaad.h vaa devakii sutaat.h .. \SC.. \EN{0040480171}kiM no gaavaH karishhyanti dhanaM vaa vipulaM tathaa . \EN{0040480173}duryodhanaH paartha jale puraa nauriva majjati .. \SC.. \EN{0040480181}tathaiva gatvaa biibhatsurnaama vishraavya chaatmanaH . \EN{0040480183}shalabhairiva taaM senaaM sharaiH shiighramavaakirat.h .. \SC.. \EN{0040480191}kiiryamaaNaaH shara oghaistu yodhaaste paartha choditaiH . \EN{0040480193}naapashyat.h naavR^itaaM bhuumimantarikshaM cha patribhiH .. \SC.. \EN{0040480201}teshhaaM naatmanino yuddhe naapayaane abhavat.h matiH . \EN{0040480203}shiighratvameva paarthasya puujayanti sma chetasaa .. \SC..20 \EN{0040480211}tataH sha.nkhaM pradadhmau sa dvishhataaM loma harshhaNam.h . \EN{0040480213}visphaarya cha dhanuH shreshhThaM dhvaje bhuutaanyachodayat.h .. \SC.. \EN{0040480221}tasya sha.nkhasya shabdena ratha nemi svarena cha . \EN{0040480223}amaanushhaaNaaM teshhaaM cha bhuutaanaaM dhvaja vaasinaam.h .. \SC.. \EN{0040480231}uurdhvaM puchchhaan.h vidhunvaanaa rebhamaaNaaH samantataH . \EN{0040480233}gaavaH pratinyavartanta dishamaasthaaya dakshiNaam.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0040490011}sa shatru senaaM tarasaa praNudya . gaastaa vijityaatha dhanusdharaagryaH . {vai} \EN{0040490013}duryodhanaayaabhimukhaM prayaataH . bhuuyo.arjunaH priyamaajau chikiirshhan.h .. \SC.. \EN{0040490021}goshhu prayaataasu javena matsyaan.h . kiriiTinaM kR^ita kaaryaM cha matvaa . \hash \EN{0040490023}duryodhanaayaabhimukhaM prayaaNtam.h . kuru praviiraaH sahasaa.abhipetuH .. \SC.. \hash \EN{0040490031}teshhaamaniikaani bahuuni gaaDDham.h . vyuuDhaani dR^ishhTvaa balula dhvajaani . \EN{0040490033}matsyasya putraM dvishhataaM nihantaa . vairaaTimaamantrya tato.abhyuvaacha .. \SC.. \hash \EN{0040490041}etena tuurNaM pratipaadayemaan.h . shvetaan.h hayaan.h kaaJNchana rashmi yoktraan.h . \EN{0040490043}javena sarveNa kuru prayatnam.h . aasaadayaitad.h ratha si.nha vR^indam.h .. \SC.. \EN{0040490051}gajo gajeneva mayaa duraatmaa . yo yoddhumaakaa.nkshati suuta putraH . \EN{0040490053}tameva maaM praapaya raaja putra . duryodhanaapaashraya jaata darpam.h .. \SC.. \EN{0040490061}sa tairhayairvaata javairbR^ihat.h bhiH . putrasviraaTasya suvarNa kakshyaiH . \EN{0040490063}vidhva.nsaya.nstad.h rathinaamaniikam.h . tato.avahat.h paaNDavamaaji madhye .. \SC.. \EN{0040490071}taM chitrasenasvishikhairvipaaThaiH . sa.ngraama jit.h shatru saho jayashcha . \EN{0040490073}pratyudyayurbhaaratamaapatantam.h . mahaa rathaaH karNamabhiipsamaanaaH .. \SC.. \EN{0040490081}tataH sa teshhaaM purushha praviiraH . sharaasanaarchiH shara vega taapaH . \EN{0040490083}vraataan.h rathaanaamadahat.h sa manyuH . vanaM yathaa.agniH kuru pu.ngavaanaam.h .. \SC.. \EN{0040490091}tasminstu yuddhe tumule pravR^itte . paarthaM vikarNo.atirathaM rathena . \EN{0040490093}vipaaTha varshheNa kuru praviiraH . bhiimena bhiimaanujamaasasaada .. \SC.. \hash \EN{0040490101}tato vikarNasya dhanusvikR^ishhya . jaaMbuunadaagryopachitaM dR^iDha jyam.h . \EN{0040490103}apaatayat.h dhvajamasya pramathya . chhinna dhvajaH so.apyapayaat.h javena .. \SC..10 \EN{0040490111}taM shaatravaaNaaM gaNa baadhitaaram.h . karmaaNi kurvaaNamamaanushhaaNi . \EN{0040490113}shatruM tapaH kopamamR^ishhyamaaNaH . samarpayat.h kuurma nakhena paartham.h .. \SC.. \EN{0040490121}sa tena raaGYaa.atirathena viddhaH . vigaahamaano dhvajiniiM kuruuNaam.h . \EN{0040490123}shatruM tapaM paJNchabhiraashu viddhvaa . tato.asya suutaM dashabhirjaghaana .. \SC.. \EN{0040490131}tataH sa viddhasbharata R^ishhabheNa . baaNena gaatraavaraNaatigena . \EN{0040490133}gataasuraajau nipapaata bhuumau . nago ganaagraad.h iva vaata rugNaH .. \SC.. \EN{0040490141}ratha R^ishhabhaaste tu ratha R^ishhabheNa . viiraa raNe viiratareNa bhagnaaH . \EN{0040490143}chakaMpire vaata vashena kaale . prakamiptaani iva mahaa vanaani .. \SC.. \EN{0040490151}hataastu paarthena nara praviiraa . bhuumau yuvaanaH sushhupuH su veshhaaH . \EN{0040490153}vasu pradaa vaasava tulya viiryaaH . paraajitaa vaasava jena sa.nkhye . \EN{0040490155}suvarNa kaarshhNaa.a.ayasa varma naddhaa . naagaa yathaa haivavataaH pravR^iddhaaH .. \SC.. \EN{0040490161}tathaa sa shatruun.h samare vinighnan.h . gaaNDiiva dhanvaa purushha praviiraH . \EN{0040490163}chachaara sa.nkhye pradisho dishashcha . dahann.h ivaagnirvanamaatapaante .. \SC.. \EN{0040490171}prakiirNa parNaani yathaa vasante . vishaatayitvaa.atyanilasnudan.h khe . \EN{0040490173}tathaa sapatnaan.h vikiran.h kiriiTii . chachaara sa.nkhye ati ratho rathena .. \SC.. \EN{0040490181}shoNaashva vaahasya hayaan.h nihatya . vaikartana bhraaturadiina sattvaH . \EN{0040490183}ekena sa.ngraama jitaH shareNa . shiro jahaaraatha kiriiTa maalii .. \SC.. \EN{0040490191}tasmin.h hate bhraatari suuta putraH . vaikartanasviiryamathaadadaanaH . \EN{0040490193}pragR^ihya dantaaviva naaga raajaH . mahaa R^ishhabhaM vyaaghraivaabhyadhaavat.h .. \SC.. \hash \EN{0040490201}sa paaNDavaM dvaadashabhiH pR^ishhatkaiH . vaikartanaH shiighraM upaajaghaana . \EN{0040490203}vivyaadha gaatreshhu hayaa.nshcha sarvaan.h . viraaTa putraM cha sharairnijaghne .. \SC..20 \EN{0040490211}sa hastinevaabhihato gajendraH . pragR^ihya bhallaan.h nishitaan.h nishha.ngaat.h . \EN{0040490213}aa karNa puurNaM cha dhanusvikR^ishhya . vivyaadha baaNairatha suuta putram.h .. \SC.. \EN{0040490221}athaasya baahu uuru shiraslalaaTam.h . griivaaM rathaa.ngaani paraavamardii . \EN{0040490223}sthitasya baaNairyudhi nirbibheda . gaaNDiiva muktairashani prakaashaiH .. \SC.. \EN{0040490231}sa paartha muktairvishikhaiH praNunnaH . gajo gajeneva jitastarasvii . \EN{0040490233}vihaaya sa.ngraama shirasprayaataH . vaikartanaH paaNDava baaNa taptaH .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0040500011}apayaate tu raadheye duryodhana puro gamaaH . {vai} \EN{0040500013}aniikena yathaa svena sharairaarchchhanta paaNDavam.h .. \SC.. \EN{0040500021}bahudhaa tasya sainyasya vyuuDhasyaapatataH sharaiH . \EN{0040500023}abhiyaaniiyamaaGYaaya vairaaTiridamabraviit.h .. \SC.. \EN{0040500031}aasthaaya ruchiraM jishhNo rathaM saarathinaa mayaa . \EN{0040500033}katamat.h yaasyase aniika muktasyaasyaamyahaM tvayaa .. \SC.. \EN{0040500041}lohitaakshamarishhTaM yaM vaiyaaghramanupashyasi . {arj} \EN{0040500043}niilaaM pataakaamaashritya rathe tishhThantaM uttara .. \SC.. \EN{0040500051}kR^ipasyaitad.h rathaaniikaM praapayasvaitad.h eva maam.h . \EN{0040500053}etasya darshayishhyaami shiighraastraM dR^iDha dhanvinaH .. \SC.. \EN{0040500061}kamanDalurdhvaje yasya shaatakuMbha mayaH shubhah. \EN{0040500063}aachaaryaishha vai droNaH sarva shastra bhR^itaaM varaH .. \SC.. \hash \EN{0040500071}su prasanna manaa viira kurushhvainaM pradakshiNam.h . \EN{0040500073}atraiva chaavirodhenaishha dharmaH sanaatanaH .. \SC.. \hash \EN{0040500081}yadi me prathamaM droNaH shariire praharishhyati . \EN{0040500083}tato.asya praharishhyaami naasya kopo bhavishhyati .. \SC.. \EN{0040500091}asyaaviduure tu dhanusdhvajaagre yasya dR^ishyate . \EN{0040500093}aachaaryasyaishha putrasvai . ashvatthaamaa mahaa rathaH .. \SC.. \hash \EN{0040500101}sadaa mamaishha maanyashcha sarva shastra bhR^itaamapi . \EN{0040500103}etasya tvaM rathaM praapya nivartethaaH punaH punaH .. \SC..10 \EN{0040500111}yaishha tu rathaaniike suvarNa kavachaavR^itaH . \hash \EN{0040500113}senaa.agryeNa tR^itiiyena vyavahaaryeNa tishhThati .. \SC.. \EN{0040500121}yasya naago dhvajaagre vai hema ketana sa.nshritaH . \EN{0040500123}dhR^itaraashhTraatmajaH shriimaan.h eshha raajaa suyodhanaH .. \SC.. \EN{0040500131}etasyaabhimukhaM viira rathaM para rathaarujaH . \hash \EN{0040500133}praapayasvaishha tejo.abhipramaathii yuddha durmadaH .. \SC.. \EN{0040500141}eshha droNasya shishhyaaNaaM shiighraastraH prathamasmataH . \EN{0040500143}etasya darshayishhyaami shiighraastraM vipulaM sharaiH .. \SC.. \EN{0040500151}naaga kakshyaa tu ruchiraa dhvajaagre yasya tishhThati . \EN{0040500153}eshha vaikartanaH karNasviditaH puurvameva te .. \SC.. \EN{0040500161}etasya rathamaasthaaya raadheyasya duraatmanaH . \EN{0040500163}yatto bhavethaaH sa.ngraame spardhatyeshha mayaa sadaa .. \SC.. \EN{0040500171}yastu niilaanusaareNa paJNcha taareNa ketunaa . \EN{0040500173}hastaavaapii bR^ihat.h dhanvaa rathe tishhThati viiryavaan.h .. \SC.. \EN{0040500181}yasya taaraa.arka chitro.asau rathe dhvaja varaH sthitaH . \EN{0040500183}yasyaitat.h paaNDuraM chhatraM vimalaM muurdhni tishhThati .. \SC.. \EN{0040500191}mahato ratha va.nshasya naanaa dhvaja pataakinaH . \EN{0040500193}balaahakaagre suuryasvaa yaishha pramukhe sthitha .. \SC.. \hash \EN{0040500201}haimaM chandraarka sa.nkaashaM kavachaM yasya dR^ishyate . \EN{0040500203}jaata ruupa shirastraaNastraasayann.h iva me manaH .. \SC..20 \EN{0040500211}eshha shaa.ntanavo bhiishhmaH sarveshhaaM naH pitaamahaH . \EN{0040500213}raaja shriyaa.avabaddhastu duryodhana vashaanugaH .. \SC.. \EN{0040500221}pashchaat.h eshha prayaatavyasna me vighna karasbhavet.h . \EN{0040500223}etena yudhyamaanasya yattaH samyachchha me hayaan.h .. \SC.. \EN{0040500231}tato.abhyavahat.h avyagrasvairaaTiH savya saachinam.h . \hash \EN{0040500233}yatraatishhThat.h kR^ipo raajan.h yotsyamaano dhana.njayam.h .. \SC.. (iti)\medskip\hrule\medskip %23 \EN{0040510011}taanyaniikaanyadR^ishyanta kuruuNaaM ugra dhanvinaam.h . {vai} \EN{0040510013}sa.nsarpantasyathaa meghaa gharmaante manda maarutaaH .. \SC.. \EN{0040510021}abhyaashe vaajinastasthuH samaaruuDhaaH prahaaribhiH . \EN{0040510023}bhiima ruupaashcha maata.ngaastomaraa.nkusha choditaaH .. \SC.. \EN{0040510031}tataH shakraH sura gaNaiH samaaruhya sudarshanam.h . \EN{0040510033}sahopaayaat.h tadaa raajan.h vishvaashvi marutaaM gaNaiH .. \SC.. \EN{0040510041}tad.h deva yaksha gandharva mahoraga samaakulam.h . \EN{0040510043}shushubhe abhra vinirmuktaM grahiariva nabhastalam.h .. \SC.. \EN{0040510051}astraaNaaM cha balaM teshhaaM maanushheshhu prayujyataam.h . \EN{0040510053}tachcha ghoraM mahat.h yuddhaM bhiishhmaarjuna samaagame .. \SC.. \EN{0040510061}shataM shata sahasraaNaamaytra sthuuNaa hiraN mayaaH . \EN{0040510063}maNi ratna mayaashchaanyaaH praasaadaM upadhaarayan.h .. \SC.. \EN{0040510071}tatra kaama gamaM divyaM sarva ratna vibhuushhitam.h . \EN{0040510073}vimaanaM deva raajasya shushubhe khe charaM tadaa .. \SC.. \EN{0040510081}tatra devaastrayastri.nshat.h tishhThanti saha vaasavaaH . \EN{0040510083}gandharvaa raakshasaaH sarpaaH pitarashcha maharshhibhiH .. \SC.. \EN{0040510091}tathaa raajaa vasu manaa balaakshaH supratardanaH . \EN{0040510093}ashhTakashcha shibishchaiva yayaatirnahushhaH . gayaH .. \SC.. \EN{0040510101}manuH kshepo raghurbhaanuH kR^ishaashvaH sagaraH shalaH . \EN{0040510103}vimaane deva raajasya samadR^ishyanta su prabhaaH .. \SC..10 \EN{0040510111}agneriishasya somasya varuNasya prajaapateH . \EN{0040510113}tathaa dhaaturvidhaatushcha kuberasya yamasya cha .. \SC.. \EN{0040510121}alaMbusograsenasya gardharvasya cha tuMburoH . \EN{0040510123}yathaa bhaagaM yathoddeshaM vimaanaani chakaashire .. \SC.. \EN{0040510131}sarva deva nikaayaashcha siddhaashcha paramarshhayaH . \EN{0040510133}arjunasya karuuNaaM cha drashhTuM yuddhaM upaagataaH .. \SC.. \EN{0040510141}divyaanaaM tatra maalyaanaaM gandhaH puNyo.atha sarvashaH . \EN{0040510143}prasasaara vasantaagre vanaanaamiva pushhpitaam.h .. \SC.. \EN{0040510151}raktaaraktaani devaanaaM samadR^ishyanta tishhThataam.h . \EN{0040510153}aatapatraaNi vaasaa.nsi srajashcha vyajanaani cha .. \SC.. \EN{0040510161}upashaamyat.h rajo bhaumaM sarvaM vyaaptaM mariichibhiH . \EN{0040510163}divyaan.h gandhaan.h upaadaaya vaayuryodhaan.h asevata .. \SC.. \EN{0040510171}prabhaasitamivaakaashaM chitra ruupamalaM kR^itam.h . \EN{0040510171}saMpatat.h bhiH sthitaishchaiva naanaa ratnaavabhaasitaiH . \EN{0040510175}vimaanairvividhaishchitrairupaaniitaiH surottamaiH .. \SC.. (iti)\medskip\hrule\medskip %17 \EN{0040520011}etasminn.h antare tatra mahaa viirya paraakramaH . {vai} \EN{0040520013}aajagaama mahaa sattvaH kR^ipaH shastra bhR^itaaM varaH . \EN{0040520015}arjunaM prati sa.nyoddhuM yuddhaarthii sa mahaa rathaH .. \SC.. \EN{0040520021}tau rathau suurya sa.nkaashau yotsyamaanau mahaa balau . \EN{0040520023}shaaradaaviva jiimuutau vyarochetaaM vyavasthitau .. \SC.. \EN{0040520031}paartho.api vishrutaM loke gaaNDiivaM paramaayudham.h . \EN{0040520033}vikR^ishhya chikshepa bahuun.h naaraachaan.h marma bhedinaH .. \SC.. \EN{0040520041}taan.h apraaptaan.h shitairbaaNairnaaraachaan.h rakta bhojanaan.h . \EN{0040520043}kR^ipashchichchheda paarthasya shatasho.atha sahasrashaH .. \SC.. \EN{0040520051}tataH paarthashcha sa.nkruddhashchitraan.h maargaan.h pradarshayan.h . \EN{0040520053}dishaH sa.nchhaadayan.h baaNaiH pradishashcha mahaa rathaH .. \SC.. \EN{0040520061}eka chhaayamivaakaashaM prakurvan.h sarvataH prabhuH . \EN{0040520063}pradhaadayat.h ameyaatmaa paarthaH shara shataiH kR^ipam.h .. \SC.. \EN{0040520071}sa sharairarpitaH kruddhaH shitairagni shikhopamaiH . \EN{0040520073}tuurNaM shara sahasreNa paarthamapratima ojasam.h . \EN{0040520075}arpayitvaa mahaa.a.atmaanaM nanaada samare kR^ipaH .. \SC.. \EN{0040520081}tataH kanaka pu.nkhaagrairviiraH samnata parvabhiH . \EN{0040520083}tvaran.h gaaNDiiva nirmuktairarjunastasya vaajinaH . \EN{0040520085}chaturbhishchaturastiikshNairavidhyat.h parameshhubhiH .. \SC.. \EN{0040520091}te hayaa nishitairviddhaa jvalat.h bhiriva pannagaiH . \EN{0040520093}utpetuH sahasaa sarve kR^ipaH sthaanaad.h athaachyavat.h .. \SC.. \EN{0040520101}chyutaM tu gautamaM sthaanaat.h samiikshya kuru nandanaH . \EN{0040520103}naavidhyat.h para viiraghno rakshamaaNo.asya gauravam.h .. \SC..10 \EN{0040520111}sa tu labdhvaa punaH sthaanaM gautamaH savya saachinam.h . \EN{0040520113}vivyaadha dashabhirbaaNaistvaritaH ka.nka patribhiH .. \SC.. \hash \EN{0040520121}tataH paartho dhanustasya bhallena nishitena cha . \EN{0040520123}chichchhedaikena bhuuyascha hastaat.h chaapamathaaharat.h .. \SC.. \EN{0040520131}athaasya kavachaM baaNairnishitairmarma bhedibhiH . \EN{0040520133}vyadhaman.h na cha paartho.asya shariiramavapiiDayat.h .. \SC.. \EN{0040520141}tasya nirmuchyamaanasya kavachaat.h kaayaababhau . \hash \EN{0040520143}samaye muchyamaanasya sarpasyeva tanuryathaa .. \SC.. \EN{0040520151}chhinne dhanusi paarthena so.anyad.h aadaaya kaarmukam.h . \EN{0040520153}chakaara gautamaH sajyaM tad.h adbhutamivaabhavat.h .. \SC.. \EN{0040520161}sa tad.h apyasya kaunteyashchichchheda nata parvaNaa . \EN{0040520163}evamanyaani chaapaani bahuuni kR^ita hastavat.h . \EN{0040520165}shaaradvatasya chichchheda paaNDavaH para viihra haa .. \SC.. \EN{0040520171}sa chhinna dhanusaadaayaatha shaktiM prataapavaan.h . \hash \EN{0040520173}praahiNot.h paaNDu putraaya pradiiptaamashaniimiva .. \SC.. \EN{0040520181}taamarjunastadaa.a.ayaantiiM shaktiM hema vibhuushhitaam.h . \EN{0040520183}viyat.h gataaM maholkaabhaM chichchheda dashabhiH sharaiH . \EN{0040520185}saa.apatat.h dashadhaa chhinnaa bhuumau paarthena dhiimataa .. \SC.. \EN{0040520191}yuga madhye tu bhallaistu tataH sa sadhanuskR^ipaH . \EN{0040520193}tamaashu nishitaiH paarthaM bibheda dashabhiH sharaiH .. \SC.. \EN{0040520201}tataH paarthasmahaa tejaa vishikhaan.h agni tejasaH . \EN{0040520203}chikshepa samare kruddhastrayodasha shilaa shitaan.h .. \SC..20 \EN{0040520211}athaasya yugamekena chaturbhishchaturaH . hayaan.h . \EN{0040520213}shhashhThena cha shiraskaayaat.h shareNa ratha saaratheH .. \SC.. \EN{0040520221}tribhistri veNuM samare dvaabhyaamakshau mahaa balaH . \EN{0040520223}dvaadashena tu bhallena chakartaasya dhvajaM tathaa .. \SC.. \EN{0040520231}tato varja nikaashena phalgunaH prahasann.h iva . \EN{0040520233}trayodashenendra samaH kR^ipaM vakshasyataaDayat.h .. \SC.. \EN{0040520241}sa chhinna dhanvaa viratho hataashvo hata saarathiH . \EN{0040520243}gadaa paaNiravaplutya tuurNaM chikshepa taaM gadaam.h .. \SC.. \EN{0040520251}saa tu muktaa gadaa gurvii kR^ipeNa su parishhkR^itaa . \EN{0040520253}arjunena sharairnunnaa prati maargamathaagamat.h .. \SC.. \EN{0040520261}tato yodhaaH pariipsantaH shaaradvatamamarshhaNam.h . \EN{0040520263}sarvataH samare paarthaM shara varshhairavaakiran.h .. \SC.. \EN{0040520271}tato viraaTasya sutaH savyamaavR^itya vaajinaH . \EN{0040520273}yamakaM maNDalaM kR^itvaa taan.h yodhaan.h nprayavaarayat.h .. \SC.. \EN{0040520281}tataH kR^ipaM upaadaaya virathaM te nara R^ishhabhaaH . \EN{0040520283}ajaajahrurmahaa vegaaH kuntii putraat.h dhana.njayaat.h .. \SC.. (iti)\medskip\hrule\medskip %28 \hash \EN{0040530011}yatraishhaa kaaJNchanii vedii pradiiptaagni shikhopamaa . {arj} \EN{0040530013}uchchhritaa kaaJNchane daNDe pataakaabhiralaM kR^itaa . \EN{0040530015}tatra maaM vaha bhadraM te droNaaniikaaya maarishha . \EN{0040530014}ashvaaH maaM vaha bhadraM te droNaaniikaaya maarishha .. \SC.. \EN{0040530021}ashvaaH shoNaaH prakaashante bR^ihantashchaaru vaahinaH . \EN{0040530023}snigdha vidruma sa.nkaashaastaamraasyaaH priya darshanaaH . \EN{0040530025}yuktaa ratha vare yasya sarva shikshaa vishaaradaaH .. \SC.. \EN{0040530031}diirgha baahurmahaa tejaa bala ruupa samanvitaH . \EN{0040530033}sarva lokeshhu vikhyaato bhaaradvaajaH prataapavaan.h .. \SC.. \EN{0040530041}buddhyaa tulyo hyushanasaa bR^ihaspati samo naye . \EN{0040530043}vedaastathaiva chatvaaro brahma charyaM tathaiva cha .. \SC.. \EN{0040530051}sasa.nhaaraaNi divyaani sarvaaNyastraaNi maarishha . \EN{0040530053}dhanusvedashcha kaartsnyena yasmin.h nityaM pratishhThitaH .. \SC.. \EN{0040530061}kshamaa damashcha satyaM chaanR^isha.nsyamathaarjavam.h . \hash \EN{0040530063}ete chaanye cha bahavo guNaa yasmin.h dvijottame .. \SC.. \EN{0040530071}tenaahaM yoddhumichchhaami mahaa bhaagena samyuge . \EN{0040530073}tasmaat.h tvaM praapayaachaaryaM kshipraM uttara vaahaya .. \SC.. \EN{0040530081}arjunenaivaM uktastu vairaaTirhema bhuushhitaan.h . {vai} \EN{0040530083}chodayaamaasa taan.h ashvaan.h bhaaradvaaja rathaM prati .. \SC.. \EN{0040530091}tamaapatantaM vegena paaNDavaM rathinaaM varam.h . \EN{0040530093}droNaH pratyudyayau paarthaM mattasmattamiva dvipam.h .. \SC.. \EN{0040530101}tataH pradhmaapayat.h sha.nkhaM bherii shata ninaaditam.h . \EN{0040530103}prachukshubhe balaM sarvaM uddhuutaiva saagaraH .. \SC..10 \hash \EN{0040530111}atha shoNaan.h sadashvaa.nstaan.h hansa varNairmano javaiH . \EN{0040530113}mishritaan.h samare dR^ishhTvaa vyasmayanta raNe janaaH .. \SC.. \EN{0040530121}tau rathau viirya saMpannau dR^ishhTvaa sa.ngraama muurdhani . \EN{0040530123}aachaarya shishhyaavajitau kR^ita vidhyau manasvinau .. \SC.. \hash \EN{0040530131}samaashlishhTau tadaa.anyonyaM droNapaarthau mahaa balau . \EN{0040530133}dR^ishhTvaa praakaMpata muhusbharataanaaM mahat.h balam.h .. \SC.. \EN{0040530141}harshha yuktastathaa paarthaH prahasann.h iva viryavaan.h . \EN{0040530143}rathaM rathena droNasya samaasaadya mahaa rathaH .. \SC.. \EN{0040530151}abhivaadya mahaa baahuH saantva puurvamidaM vachaH . \EN{0040530153}uvaacha shlakshNayaa vaachaa kaunteyaH para viira haa .. \SC.. \EN{0040530161}ushhitaaH sma vane vaasaM pratikarma chikiirshhavaH . \EN{0040530163}kopaM naarhasi naH kartuM sadaa samara durjaya .. \SC.. \EN{0040530171}ahaM tu prahR^ite puurvaM praharishhyaami te anagha . \EN{0040530173}iti me vartate buddhistad.h bhavaan.h kartumarhati .. \SC.. \EN{0040530181}tato.asmai praahiNot.h droNaH sharaan.h adhika vi.nshatim.h . \EN{0040530183}apraaptaa.nshchaiva taan.h paarthashchichchheda kR^ita hastavat.h .. \SC.. \EN{0040530191}tataH shara sahasreNa ratha paarthasya viiryavaan.h . \EN{0040530193}avaakirat.h tato droNaH shiighramastraM vidarshayan.h .. \SC.. \EN{0040530201}evaM pravavR^ite yuddhaM bhaaradvaaja kiriiTinoH . \EN{0040530203}samaM vimuJNchatoH sa.nkhye vishikhaan.h diiipta tejasaH .. \SC..20 \EN{0040530211}taavubhau khyaata karmaaNaavubhau vaayu samau jave . \EN{0040530213}ubhau divyaastra vidushhaavubhaavuttama tejasau . \EN{0040530215}kshipantau shara jaalaani mohayaamaasaturnR^ipaan.h .. \SC.. \EN{0040530221}vyasmayanta tato yodhaaH sarve tatra samaagataaH . \hash \EN{0040530223}sharaan.h visR^ijatostuurNaM saadhu saadhviti puujayan.h .. \SC.. \EN{0040530231}droNaM hi samare ko.anyasyoddhumarhati phalgunaat.h . \EN{0040530233}raudraH kshatriya dharmo.ayaM guruNaa yad.h ayudhyata . \EN{0040530235}ityabruvan.h janaastatra sa.ngraama shirasi sthitaaH .. \SC.. \EN{0040530241}viirau taavapi samrabdhau sa.nnikR^ishhTau mahaa rathau . \EN{0040530243}chhaadayetaaM shara vraatairanyonyamaparaajitau .. \SC.. \EN{0040530251}visphaarya su mahat.h chaapaM hema pR^ishhThaM duraasadam.h . \EN{0040530253}samrabdho.atha bharadvaajaH phalgunaM Mpratyayudhyata .. \SC.. \EN{0040530261}sa saayaka mayairjaalairarjunasya rathaM prati . \EN{0040530263}bhaanumatlbhiH shilaa dhautairbhaanoH prachchhaadayat.h prabhaam.h .. \SC.. \EN{0040530271}paarthaM cha sa mahaa baahurmahaa vegairmahaa rathaH . \EN{0040530273}vivyaadha nishitairbaaNairmeghasvR^ishhTyeva parvatam.h .. \SC.. \EN{0040530281}tathaiva divyaM gaaNDiivaM dhanusaadaaya paaNDavaH . \EN{0040530283}shatrughnaM vegavat.h dhR^ishhTo bhaara saadhanaM uttamam.h . \EN{0040530285}visasarja sharaa.nshchitraan.h suvarNa vikR^itaan.h bahuun.h .. \SC.. \EN{0040530291}naashayan.h shara varshhaaNi bhaaradvaajasya viiryavaan.h . \EN{0040530293}tuurNaM chaapa nivirmuktaistad.h adbhutamivaabhavat.h .. \SC.. \EN{0040530301}sa rathena charan.h paarthaH prekshaNiiyo dhana.njayaH . \EN{0040530303}yugapat.h dishh su sarvaasu sarva shastraaNyadarshayat.h .. \SC..30 \EN{0040530311}eka chhaayamivaakaashaM baaNaishchakre samantataH . \EN{0040530313}naadR^ishyata tadaa droNasniihaareNeva saMvR^itaH .. \SC.. \EN{0040530321}tasyaabhavat.h tadaa ruupaM saMvR^itasya sharottamaiH . \hash \EN{0040530323}jaajvalyamaanasya yathaa parvatasyeva sarvataH .. \SC.. \EN{0040530331}dR^ishhTvaa tu paarthasya raNe sharaiH sva rathamaavR^itam.h . \EN{0040530333}sa visphaarya dhanuschitraM megha stanita nisvanam.h .. \SC.. \EN{0040530341}agni chakropamaM ghoraM vikarshhan.h paramaayudham.h . \EN{0040530343}vyashaatayat.h sharaa.nstaa.nstu droNaH samiti shobhanaH . \EN{0040530345}mahaan.h abhuut.h tataH shabdasva.nshaanaamiva duhyataam.h .. \SC.. \EN{0040530351}jaaMbuunada mayaiH pu.nkhaishchitra chaapa varaatigaiH . \EN{0040530353}praachchhaadayat.h ameyaatmaa dishaH suuryasya cha prabhaam.h .. \SC.. \EN{0040530361}tataH kanaka pu.nkhaanaaM sharaaNaaM nata parvaNaam.h . \EN{0040530363}viyat.h charaaNaaM viyati dR^ishyante bahushaH prajaaH .. \SC.. \EN{0040530371}droNasya pu.nkha saktaashcha prabhavantaH sharaasanaat.h . \EN{0040530373}eko diirghaivaadR^ishyat.h aakaashe sa.nhataH sharaH .. \SC.. \hash \EN{0040530381}evaM tau svarNa vikR^itaan.h vimuJNchantau mahaa sharaan.h . \EN{0040530383}aakaashaM saMvR^itaM viiraavulkaabhiriva chakratuH .. \SC.. \EN{0040530391}sharaastayoshcha vibabhuH ka.nka barhiNa vaasasaH . \EN{0040530393}pa.nktyaH sharadi kha sthaanaaM ha.nsaanaaM charataamiva .. \SC.. \EN{0040530401}yuddhaM samabhavat.h tatra su samrabdhaM mahaa.a.atmanoH . \EN{0040530403}droNa paaNDavayorghoraM vR^itra vaasavayoriva .. \SC..40 \EN{0040530411}tau jagaaviva chaasaadya vishhaaNaagraiH parasparam.h . \EN{0040530413}sharaiH puurNaayatotsR^ishhTairanyonyamabhijaghnatuH .. \SC.. \EN{0040530421}tau vyavaaharataaM shuurau samrabdhau raNa shobhinau . \EN{0040530423}udiirayantau samare divyaanyastraaNi bhaagashaH .. \SC.. \EN{0040530431}atha tvaachaarya mukhyena sharaan.h sR^ishhTaan.h shilaa shitaan.h . \EN{0040530433}nyavaarayat.h shitairbaanairarjuno jayataaM varaH .. \SC.. \EN{0040530441}darshayann.h endriraatmaanaM ugraM ugra paraakramaH . \EN{0040530443}ishhubhistuurNamaakaashaM bahubhishcha samaavR^inot.h .. \SC.. \EN{0040530451}jighaa.nsantaM nara vyaaghramarjunaM tigma tejasam.h . \EN{0040530453}aachaarya mukhyaH samare droNaH shastra bhR^itaaM varaH . \EN{0040530455}arjunena sahaakriiDat.h sharaiH samnata parvabhiH .. \SC.. \EN{0040530461}divyaanyastraaNi muJNchantaM bhaaradvaajaM mahaa raNe . \EN{0040530463}astrairastraaNi sa.vaarya palgunaH samayodhayat.h .. \SC.. \hash \EN{0040530471}tayoraasiit.h saMprahaaraH kruddhayornara si.nhayoH . \EN{0040530473}amarshhiNostadaa.anyonyaM deva daanavayoriva .. \SC.. \EN{0040530481}endraM vaayavyamaagneyamastramastreNa paaNDavaH . \EN{0040530483}droNena muktaM muktaM tu grasate sma punaH punaH .. \SC.. \EN{0040530491}evaM shuurau maheshhvaasau visR^ijantau shitaan.h sharaan.h . \EN{0040530493}eka chhaayaM chakratustaavaakaashaM shara vR^ishhTibhiH .. \SC.. \EN{0040530501}tato.arjunena muktaanaaM patataaM cha shariirishhu . \EN{0040530503}parvateshhviva varjaaNaaM sharaaNaaM shruuyate svanaH .. \SC..50 \EN{0040530511}tato naagaa rathaashchaiva saadinashcha vishaaM pate . \EN{0040530513}shoNitaaktaa vyadR^ishyanta pushhpiteva ki.nshukaaH .. \SC.. \hash \EN{0040530521}baahubhishcha sa keyuurairvichitraishcha mahaa rathaiH . \EN{0040530523}suvarNa chitraiH kavachairdhvajaishcha vinipaatitaiH .. \SC.. \EN{0040530531}yodhaishchanihataistatra paartha baaNa prapiiDitaiH . \EN{0040530533}balamaasiit.h samudbhraantaM droNaarjuna samaagame .. \SC.. \EN{0040530541}vidhunvaanau tu tau viirau dhanusii bhaara saadhane . \EN{0040530543}aachchhaayadetaamanyonyaM titakshantau raNeshhubhiH .. \SC.. \EN{0040530551}athaantarikshe naado.abhuut.h droNaM tatra prasha.nsataam.h . \EN{0040530553}dushhkaraM kR^itavaan.h droNasyad.h arjunamayodhayat.h .. \SC.. \EN{0040530561}pramaathinaM mahaa viiryaM dR^iDha mushhTiM duraasadam.h . \EN{0040530563}jetaaraM deva daityaanaaM sarpaaNaaM cha mahaa ratham.h .. \SC.. \EN{0040530571}avishramaM cha shikshaaM cha laaghavaM duura paatitaam.h . \EN{0040530573}paarthasya samare dR^ishhTvaa droNasyaabhuut.h cha vismayaH .. \SC.. \EN{0040530581}atha gaaNDiivaM udyamya divyaM dhanusamarshhaNaH . \EN{0040530583}vichakarshha raNe paartho baahubhyaaM bharata R^ishhabha .. \SC.. \EN{0040530591}tasya baaNa mayaM varshhaM shalabhaanaamivaayatam.h . \EN{0040530593}na cha baaNaantare vaayurasya shaknoti sarpitum.h .. \SC.. \hash \EN{0040530601}anishaM sa.ndadhaanasya sharaan.h utsR^ijatastadaa . \EN{0040530603}dadR^ishe naantaraM ki.nchit.h paarthasyaadadato.api cha .. \SC..60 \EN{0040530611}tathaa shiighraa.astra yuddhe tu vartamaane sudaaruNe . \EN{0040530613}shiighraat.h shiighrataraM paarthaH sharaan.h anyaan.h udiirayat.h .. \SC.. \hash \EN{0040530621}tataH shata sahasraaNi sharaaNaaM nata parvaNaam.h . \EN{0040530623}yugapat.h praapata.nstatra droNasya rathamantikaat.h .. \SC.. \EN{0040530631}avakiiryamaaNe droNe tu sharairgaaNDiiva dhanvanaa . \EN{0040530633}haahaa kaarasmahaan.h aasiit.h sainyaanaaM bharata R^ishhabha .. \SC.. \EN{0040530641}paaNDavasya tu shiighraastraM maghavaan.h samapuujayat.h . \EN{0040530643}gandharvaapsarasaschaiva ye cha tatra samaagataaH .. \SC.. \EN{0040530651}tato vR^indena mahataa rathaanaaM ratha yuuthapaH . \EN{0040530653}aachaarya putraH sahasaa paaNDavaM pratyavaarayat.h .. \SC.. \EN{0040530661}ashvatthaamaa tu tat.h karma hR^idayena mahaa.a.atmanaH . \EN{0040530663}puujayaamaasa paarthasya kopaM chaasyaakarot.h bhR^isham.h .. \SC.. \EN{0040530671}sa manyu vashamaapannaH paarthamabhyadravat.h raNe . \EN{0040530673}kiran.h shara sahasraaNi parjanyaiva vR^ishhTimaan.h .. \SC.. \hash \EN{0040530681}aavR^itya tu mahaa baahuryato drauNistato hayaan.h . \EN{0040530683}antaraM pradadau paartho droNasya vyapasarpitum.h .. \SC.. \EN{0040530691}sa tu labdhvaa.antaraM tuurNamapaayaat.h javanairhayaiH . \EN{0040530693}chhinna varma dhvajaH shuurasnikR^ittaH parameshhubhiH .. \SC.. (iti)\medskip\hrule\medskip %69 \EN{0040540011}taM paarthaH pratijagraaha vaayu vegamivoddhatam.h . {vai} \EN{0040540013}shara jaalena mahataa varshhamaaNamivaaMbudam.h .. \SC.. \EN{0040540021}tayordevaasura samaH sa.nnipaatasmahaan.h abhuut.h . \EN{0040540023}kiratoH shara jaalaani vR^itra vaasavayoriva .. \SC.. \EN{0040540031}na sma suuryastadaa bhaati na cha vaati samiiraNaH . \EN{0040540033}shara gaaDhe kR^ite vyomni chhaayaa bhuute samantataH .. \SC.. \EN{0040540041}mahaa.nshchaTa chaTaa shabdasyodhayorhanyamaanayoH . \EN{0040540043}dahyataamiva veNuunaamaasiit.h para puraM jaya .. \SC.. \EN{0040540051}hayaan.h asyaarjunaH sarvaan.h kR^itavaan.h alpa jiivitaan.h . \EN{0040540053}sa raajan.h an.h prajaanaati dishaM kaa.nchana mohitaH .. \SC.. \EN{0040540061}tato drauNirmahaa viiryaH paarthasya vicharishhyataH . \EN{0040540063}vivaraM suukshmamaalokya jyaaM chichchheda kshureNa ha . \EN{0040540065}tad.h asyaapuujayan.h devaaH karma dR^ishhTvaa.ati maanushham.h .. \SC.. \EN{0040540071}tato drauNirdhanuu.nshhyashhTau vyapakramya nara rshhabham.h . \EN{0040540073}punarabhyaahanat.h paarthaM hR^idaye ka.nka patribhiH .. \SC.. \EN{0040540081}tataH paarthasmahaa baahuH prahasya svanavat.h tadaa . \EN{0040540083}yojayaamaasa navayaa maurvyaa gaaNDiivamojasaa .. \SC.. \EN{0040540091}tato.ardha chandramaavR^itya tena paarthaH samaagamat.h . \EN{0040540093}vaaraNeneva mattena mattasvaaraNa yuuthapaH .. \SC.. \EN{0040540101}tataH pravavR^ite yuddhaM pR^ithivyaameka viirayoH . \EN{0040540103}raNa madhye dvayoreva su mahat.h loma harshhaNam.h .. \SC..10 \EN{0040540111}tau viirau kuravaH sarve dadR^ishurvismayaanvitaaH . \EN{0040540113}yudhyamaanau mahaa.a.atmaanau yuuthapaaviva sa.ngatau .. \SC.. \EN{0040540121}tau samaajaghnaturviiraavaNyonyaM purushha rshhabhau . \hash \EN{0040540123}sharairaashiivishaakaarairjvalat.h bhiriva pannagaiH .. \SC.. \EN{0040540131}akshayyaavishhudhii divyau paaNDavasya mahaa.a.atmanaH . \EN{0040540133}tena paartho raNe shuurastasthau giririvaachalaH .. \SC.. \hash \EN{0040540141}ashvatthaamnaH punarbaaNaaH kshipramabhyasyato raNe . \EN{0040540143}jagmuH parikshayaM shiighramabhuut.h tenaadhiko.arjunaH .. \SC.. \EN{0040540151}tataH karNasmahat.h chaapaM vikR^ishhyaabhyadhikaM rushhaa . \EN{0040540153}avaakshipat.h tataH shabdo haahaa kaarasmahaan.h abhuut.h .. \SC.. \EN{0040540161}tatra chakshusdadhe paarthasyatra vispaaryate dhanuH . \EN{0040540163}dadarsha tatra raadheyaM tasya kopo.atyaviivR^idhat.h .. \SC.. \hash \EN{0040540171}sa roshha vashamaapannaH karNameva jighaa.nsayaa . \EN{0040540173}avaikshata vivR^ittaabhyaaM netraabhyaaM kuru pu.ngavaH .. \SC.. \EN{0040540181}tathaa tu vimukhe paarthe droNa putrasya saayakaan.h . \EN{0040540183}tvaritaaH purushhaa raajann.h upaajahruH sahasrashaH .. \SC.. \EN{0040540191}utsR^ijya cha mahaa baahurdroNa putraM dhana.njayaH . \EN{0040540193}abhidudraava sahasaa karNameva sapatnajit.h .. \SC.. \EN{0040540201}tamabhidrutya kaunteyaH krodha samrakta lochanaH . \EN{0040540203}kaamayan.h dvairathe yuddhamidaM vachanamabraviit.h .. \SC.. (iti)\medskip\hrule\medskip %20 \EN{0040550011}karNa yat.h te sabhaa madhye bahu vaachaa vikatthitam.h . {arj} \EN{0040550013}na me yudhi samo.asti iti tad.h idaM pratyupasthitam.h .. \SC.. \EN{0040550021}avochaH parushhaa vaacho dharmaM utsR^ijya kevalam.h . \EN{0040550023}idaM tu dushhkaraM manye yad.h idaM te chikiirshhitam.h .. \SC.. \EN{0040550031}yat.h tvayaa kathitaM puurvaM maamanaasaadya ki.nchana . \EN{0040550033}tad.h adya kuru raadheya kuru madhye mayaa saha .. \SC.. \EN{0040550041}yat.h sabhaayaaM sma paaJNchaaliiM lishyamaanaaM duraatmabhiH . \EN{0040550043}dR^ishhTavaan.h asi tasyaadya phalamaapnuhi kevalam.h .. \SC.. \EN{0040550051}dharma paasha nibaddhena yan.h mayaa marshhitaM puraa . \EN{0040550053}tasya raadheya kopasya vijayaM pashya me mR^idhe .. \SC.. \EN{0040550061}ehi karNa mayaa saardhaM pratipadyasva saagaram.h . \EN{0040550063}prekshakaaH kuravaH sarve bhavantu saha sainikaaH .. \SC.. \EN{0040550071}braviishhi vaachaa yat.h paartha karmaNaa tat.h samaachara . {karNa} \EN{0040550073}atishete hi vai vaachaM karmeti prathitaM bhuvi .. \SC.. \EN{0040550081}yat.h tvayaa marshhitaM puurvaM tad.h ashaktena marshhitam.h . \EN{0040550083}iti gR^ihNaami tat.h paartha tava dR^ishhTvaa.aparaakramam.h .. \SC.. \EN{0040550091}dharma paasha nibaddhena yadi te marshhitaM puraa . \EN{0040550093}tathaiva baddhamaatmaanamabaddhamiva manyase .. \SC.. \EN{0040550101}yadi taavad.h vane vaasaa yathoktashcharitastvayaa . \EN{0040550103}tat.h tvaM dharmaartha vit.h klishhTaH samayaM bhettumichchhasi .. \SC..10 \EN{0040550111}yadi shakraH svayaM paartha yudhyate tava kaaraNaat.h . \EN{0040550113}tathaa.api na vyathaa kaachit.h mama syaat.h vikramishhyataH .. \SC.. \EN{0040550121}ayaM kaunteya kaamaste na chiraat.h samupasthitaH . \EN{0040550123}yotsyase tvaM mayaa saardhamadya drakshyasi me balam.h .. \SC.. \EN{0040550131}idaaniimeva taavat.h tvamapayaato raNaat.h mama . {arj} \EN{0040550133}tena jiivasi raadheyanihatastvanujastava .. \SC.. \EN{0040550141}bhraataraM ghaatayitvaa cha tyaktvaa raNa shirascha kaH . \EN{0040550143}tvat.h anyaH purushhaH satsu bruuyaat.h evaM vyavasthitaH .. \SC.. \EN{0040550151}iti karNaM bruvann.h eva biibhatsuraparaajitaH . {vai} \EN{0040550153}abhyayaat.h visR^ijan.h baaNaan.h kaayaavaraNa bhedinaH .. \SC.. \EN{0040550161}pratijagraaha taan.h karNaH sharaan.h agni shikhopamaan.h . \EN{0040550163}shara varshheNa mahataa varshhamaaNaivaaMbudaH .. \SC.. \hash \EN{0040550171}utpetuH shara jaalaani ghora ruupaaNi sarvashaH . \EN{0040550173}avidhyat.h ashvaan.h baahoshcha hastaavaapaM pR^ithak.h pR^ithak.h .. \SC.. \hash \EN{0040550181}so.amR^ishhyamaaNaH karNasya nishha.ngasyaavalaMbanam.h . \EN{0040550183}chichchheda nishitaagreNa shareNa nata parvaNaa .. \SC.. \EN{0040550191}upaasa.ngaat.h upaadaaya karNasbaaNaan.h athaaparaan.h . \EN{0040550193}vivyaadha paaNDavaM haste tasya mushhTirashiiryata .. \SC.. \EN{0040550201}tataH paarthasmahaa baahuH karNasya dhanusachchhinat.h . \EN{0040550203}sa shaktiM praahiNot.h tasmai taaM paarthasvyadhamat.h sharaiH .. \SC..20 \EN{0040550211}tato.abhipeturbahavo raadheyasya padaanugaaH . \EN{0040550213}taa.nshcha gaaNDiiva nirmuktaiH praahiNot.h yama saadanam.h .. \SC.. \EN{0040550221}tato.asyaashvaan.h sharaistiikshNairbiibhatsurbhaara saadhanaiH . \EN{0040550223}aa karNa muktairabhyaghna.nste hataaH praapatan.h bhuvi .. \SC.. \EN{0040550231}athaapareNa baaNena jvalitena mahaa bhujaH . \EN{0040550233}vivyaadha karNaM kaunteyastiikshNenorasi viiryavaan.h .. \SC.. \EN{0040550241}tasya bhittvaa tanu traaNaM kaayamabhyapatat.h shiraH . \EN{0040550243}tataH sa tamasaa.a.avishhTasna sma ki.nchit.h prajaGYivaan.h .. \SC.. \EN{0040550251}sa gaaDha vedano hitvaa raNaM praayaat.h udan.h mukhaH . \EN{0040550253}tato.arjunopaakroshat.h uttarashcha mahaa rathaH .. \SC.. (iti)\medskip\hrule\medskip %25 \hash \EN{0040560011}tato vaikartanaM jitvaa paarthasvairaaTimabraviit.h . {vai} \EN{0040560013}etat.h maaM praapayaaniikaM yatra taalo hiraN mayaH .. \SC.. \EN{0040560021}atra shaa.ntanavo bhiishhmo rathe asmaakaM pitaamahaH . \EN{0040560023}kaa.nkshamaaNasmayaa yuddhaM tishhThatyamara darshanaH . \EN{0040560025}aadaasyaamyahametasya dhanuH jyaamapi chaahave .. \SC.. \EN{0040560031}asyantaM divyamastraM maaM chitramadya nishaamaya . \EN{0040560033}shata hradaamivaayaantiiM stanayitnorivaaMbare .. \SC.. \EN{0040560041}suvarNa pR^ishhThaM gaaNDiivaM drakshyanti kuravasmama . \EN{0040560043}dakshiNenaatha vaamena katareNa svit.h asyati . \EN{0040560045}iti maaM sa.ngataaH sarve tarkayishhyanti shatravaH .. \SC.. \EN{0040560051}shoNitodaaM rathaavartaaM naaga nakraaM duratyayaam.h . \EN{0040560053}nadiiM prasyandayishhyaami para loka pravaahiniim.h .. \SC.. \EN{0040560061}paaNi paada shiraspR^ishhTha baahu shaakhaa nirantaram.h . \EN{0040560063}vanaM kuruuNaaM chhetsyaami bhallaiH samnata parvabhiH .. \SC.. \EN{0040560071}jayataH kauraviiM senaamekasya mama dhanvinaH . \EN{0040560073}shataM maargaa bhavishhyanti paavakasyeva kaanane . \EN{0040560075}mayaa chakramivaaviddhaM sainyaM drakshyasi kevalam.h .. \SC.. \EN{0040560081}asaMbhraanto rathe tishhTha sameshhu vishhameshhu cha . \EN{0040560083}divaamaavR^itya tishhThantaM giriM bhetsyaami dhaaribhiH .. \SC.. \EN{0040560091}ahamindrasya vachanaat.h sa.ngraame abhyahanaM puraa . \EN{0040560093}paulomaan.h kaalakhaJNjaa.nshcha sahasraaNi shataani cha .. \SC.. \EN{0040560101}ahamindraad.h dR^iDhaaM mushhTiM brahmaNaH kR^ita hastataam.h . \EN{0040560103}pragaaDhaM tumulaM chitramatividdhaM prajaapateH .. \SC..10 \EN{0040560111}ahaM paare samudrasya hiraNya puramaarujam.h . \EN{0040560113}jitvaa shhashhTi sahasraaNi rathinaaM ugra dhanvinaam.h .. \SC.. \EN{0040560121}dhvaja vR^ikshaM patti tR^iNaM ratha si.nha gaNaayutam.h . \EN{0040560123}vanamaadiipayishhyaami kuruuNaamastra tejasaa .. \SC.. \EN{0040560131}taan.h ahaM ratha niiDebhyaH sharaiH samnata parvabhiH . \EN{0040560133}ekaH sa.nkaalayishhyaami vajra paaNirivaasuraan.h .. \SC.. \EN{0040560141}raudraM rudraad.h ahaM hyastraM vaaruNaM varuNaad.h api . \EN{0040560143}astramaagneyamagneshcha vaayavyaM maatarishvanaH . \EN{0040560145}vajraadiini tathaa.astraaNi shakraad.h ahamavaaptavaan.h .. \SC.. \hash \EN{0040560151}dhaartaraashhTra vanaM ghoraM nara si.nhaabhirakshitam.h . \EN{0040560153}ahaM utpaaTayishhyaami vairaaTe vyetu te bhayam.h .. \SC.. \EN{0040560161}evamaashvaasitastena vairaaTiH savya saachinaa . \EN{0040560163}vyagaahata rathaaniikaM bhiimaM bhiishhmasya dhiimataH .. \SC.. \EN{0040560171}tamaayaantaM mahaa baahuM jigiishhantaM raNe paraan.h . \EN{0040560173}abhyavaarayat.h avyagraH kruura karmaa dhana.njayam.h .. \SC.. \EN{0040560181}taM chitra maalyaabharaNaaH kR^ita vidyaa manasvinaH . \EN{0040560183}aagachchhan.h bhiima dhanvaanaM maurviiM paryasya baahubhiH .. \SC.. \EN{0040560191}duHshaasanasvikarNashcha duHsaho.atha vivi.nshatiH . \EN{0040560193}aagatya bhiima dhanvaanaM biibhatsuM paryavaarayan.h .. \SC.. \EN{0040560201}duHshaasanastu bhallena viddhvaa vairaaTiM uttaram.h . \EN{0040560203}dvitiiyenaarjunaM viiraH pratyavidhyat.h stanaantare .. \SC..20 \EN{0040560211}tasya jishhNurupaavR^itya pR^ithu dhaareNa kaarmukam.h . \EN{0040560213}chakarta gaardhra patreNa jaata ruupa parishhkR^itam.h .. \SC.. \EN{0040560221}athainaM paJNchabhiH pashchaat.h pratyavidhyat.h stanaantare . \EN{0040560223}so.apayaato raNaM hitvaa paartha baaNa prapiiDitaH .. \SC.. \EN{0040560231}taM vikarNaH sharaistiikshNairgaardhra patrairajihma gaiH . \EN{0040560233}vivyaadha para viira ghnamarjunaM dhR^ita raashhTra jaH .. \SC.. \EN{0040560241}tatastamapi kaunteyaH shareNaanata parvaNaa . \EN{0040560243}lalaaTe abhyahanat.h tuurNaM sa viddhaH praapatat.h rathaat.h .. \SC.. \EN{0040560251}tataH paarthamabhidrutya duHsahaH sa vivi.nshatiH . \EN{0040560253}avaakirat.h sharaistiikshNaiH pariipsan.h bhraataraM raNe .. \SC.. \EN{0040560261}taavubhau gaardhra patraabhyaaM nishitaabhyaaM dhana.njayaH . \EN{0040560263}viddhvaa yugapad.h avyagrastayorvaahaan.h asuudayat.h .. \SC.. \EN{0040560271}tau hataashvau vividdhaa.ngau dhR^itaraashhTraatma jaavubhau . \EN{0040560273}abhipatya rathairanyairapaniitau padaanugaiH .. \SC.. \EN{0040560281}sarvaa dishashchaabhyapatat.h biibhatsuraparaajitaH . \EN{0040560283}kiriiTa maalii kaunteyaslabdha lakshasmahaa balaH .. \SC.. (iti)\medskip\hrule\medskip %28 \EN{0040570011}atha sa.ngamya sarve tu kauravaaNaaM mahaa rathaaH . \hash {vai} \EN{0040570013}arjunaM sahitaa yattaaH pratyayudhyanta bhaarata .. \SC.. \EN{0040570021}sa saayaka mayiarjaalaiH sarvatastaan.h mahaa rathaan.h . \EN{0040570023}praachhaadayat.h ameyaatmaa niihaaraiva parvataan.h .. \SC.. \hash \EN{0040570031}narad.h bhishcha mahaa naagairheshhamaaNaishcha vaajibhiH . \EN{0040570033}bherii sha.nkha ninaadaishcha sa shabdastumulo.abhavat.h .. \SC.. \EN{0040570041}naraashva kaayaan.h nirbhidya lohaani kavachaani cha . \EN{0040570043}paarthasya shara jaalaani vinishhpetuH sahasrashaH .. \SC.. \EN{0040570051}tvaramaaNaH sharaan.h asyaan.h paaNDavaH sa babhau raNe . \EN{0040570053}madhyaM dina gato.archishhmaan.h paaNDavaH sa babhau raNe . \EN{0040570061}upaplavanta vitrastaa rathebhyo rathinastadaa . \EN{0040570063}saadinashchaashva pR^ishhThebhyo bhuumau chaapi padaatayaH .. \SC.. \EN{0040570071}sharaiH sa.ntaaDyamaanaanaaM kavachaanaaM mahaa.a.atmanaam.h . \EN{0040570073}taamra raajata lohaanaaM praadusaasiit.h mahaa svanaH .. \SC.. \EN{0040570081}chhannamaayodhanaM sarvaM shariirairgata chetasaam.h . \hash \EN{0040570083}gajaashva saadibhistatra shita baaNaatta jiivitaiH .. \SC.. \EN{0040570091}rathopasthaabhipatitairaastR^itaa maanavairmahii . \EN{0040570093}pranR^ityat.h iva sa.ngraame chaapa hasto dhana.njayaH .. \SC.. \EN{0040570101}shrutvaa gaaNDiiva nirghoshhaM visphuurjitamivaashaneH . \EN{0040570103}trastaani sarva bhuutaani vyagachchhanta mahaa havaat.h .. \SC..10 \EN{0040570111}kuNDaloshhNiishha dhaariiNi jaata ruupa srajaani cha . \EN{0040570113}patitaani sma dR^ishyante shhiraa.nsi raNa muurdhani .. \SC.. \EN{0040570121}vishikhonmathitairgaatrairbaahubhishcha sa kaarmukaiH . \EN{0040570123}sa hastaabharaNaishchaanyaiH prachchhannaa bhaati medinii .. \SC.. \EN{0040570131}shirasaaM paatyamaanaanaamantaraa nishitaiH sharaiH . \EN{0040570133}ashva vR^ishhTirivaakaashaat.h abhavat.h bharata R^ishhabha .. \SC.. \EN{0040570141}darshayitvaa tathaa.a.atmaanaM raudraM rudra paraakramaH . \EN{0040570143}avaruddhashcharan.h paartho dasha varshhaaNi triiNi cha . \EN{0040570145}krodhaagniM utsR^ijat.h ghoraM dhaartaraashhTreshhu paaNDavaH .. \SC.. \EN{0040570151}tasya tad.h dahataH sainyaM dR^ishhTvaa chaiva paraakramam.h . \EN{0040570153}sarve shaanti paraa yodhaa dhaartaraashhTrasya pashyataH .. \SC.. \EN{0040570161}vitraasayitvaa tat.h sainyaM draavayitvaa mahaa rathaan.h . \EN{0040570163}arjuno jayataaM shreshhThaH paryavartata bhaarata .. \SC.. \EN{0040570171}praavartayan.h nadiiM ghoraaM shoNita ogha taraNgiNiim.h . \EN{0040570173}asthi shaivala saMbaadhaaM yugaante kaala nirmitaam.h .. \SC.. \EN{0040570181}shara chaapa plavaaM ghoraaM maa.nsa shoNita kardamaam.h . \EN{0040570183}mahaa ratha mahaa dviipaaM sha.nkha dundubhi nisvanaam.h . \EN{0040570185}chakaara mahatiiM paarthasnadiiM uttara shoNitaam.h .. \SC.. \EN{0040570191}aadadaanasya hi sharaan.h sa.ndhaaya cha vimuJNchataH . \EN{0040570193}vikarshhatashcha gaaNDiivaM na ki.nchit.h dR^ishyate antaram.h .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0040580011}atha duryodhanaH karNo duHshaasana vivi.nshatii . {vai} \EN{0040580013}droNashcha saha putreNa kR^ipashchaatiratho raNe .. \SC.. \EN{0040580021}punariiyuH su samrabdhaa dhana.njaya jighaa.nsayaa . \EN{0040580023}visphaarayantashchaapaanibalavanti dR^iDhaani cha .. \SC.. \EN{0040580031}taan.h prakiirNa pataakena rathenaaditya varchasaa . \EN{0040580033}pratyudyayau mahaa raajan.h samastaan.h vaanara dhvajaH .. \SC.. \EN{0040580041}tataH kR^ipashcha karNashcha droNashcha rathinaaM varaH . \EN{0040580043}taM mahaa.astrairmahaa viiryaM parivaarya dhana.njayam.h .. \SC.. \EN{0040580051}shara oghaan.h samyak.h asyanto jiimuuteva vaarshhikaaH . \hash \EN{0040580053}vavarshhuH shara varshhaaNi prapatantaM kiriiTinam.h .. \SC.. \EN{0040580061}ishhubhirbahubhistuurNaM samare loma vaahibhiH . \EN{0040580063}aduuraat.h paryavasthaaya puurayaamaasuraadR^itaaH .. \SC.. \EN{0040580071}tathaa.avakiirNasya hi tairdivyairastraiH samantataH . \EN{0040580073}na tasya dvya.ngulamapi vivR^itaM samadR^ishyata .. \SC.. \EN{0040580081}tataH prahasya biibhatsurdivyamendraM mahaa rathaH . \EN{0040580083}astramaaditya sa.nkaashaM gaaNDiive samayojayat.h .. \SC.. \EN{0040580091}sa rashmibhirivaadityaH pratapan.h samare balii . \EN{0040580093}kiriiTa maalii kaunteyaH sarvaan.h praachchhaadayat.h kuruun.h .. \SC.. \EN{0040580101}yathaa balaahake vidyuut.h paavakasvaa shilochchaye . \EN{0040580103}tathaa gaaNDiivamabhavat.h indraayudhamivaatatam.h .. \SC..10 \EN{0040580111}yathaa varshhati parjanye vidyut.h vibhraajate divi . \EN{0040580113}tathaa dasha dishaH sarvaaH patat.h gaaNDiivamaavR^iNot.h .. \SC.. \EN{0040580121}trastaashcha rathinaH sarve babhuuvustatra sarvashaH . \EN{0040580123}sarve shaanti paraa bhuutvaa sva chittaani na lebhire . \EN{0040580125}sa.ngraama vimukhaaH sarve yodhaaste hata chetasaH .. \SC.. \EN{0040580131}evaM sarvaaNi sainyaani bhagnaani bharata R^ishhabha . \EN{0040580133}praadravanta dishaH sarvaa niraashaani sva jiivite .. \SC.. (iti)\medskip\hrule\medskip %13 \EN{0040590011}tataH shaa.ntanavo bhiishhmo duraadharshhaH prataapavaan.h . {vai} \EN{0040590013}vadhyamaaneshhu yodheshhu dhana.njayaM upaadravat.h .. \SC.. \EN{0040590021}pragR^ihya kaarmuka shreshhThaM jaata ruupa parishhkR^itam.h . \hash \EN{0040590023}sharaan.h aadaaya tiikshNaagnaan.h marma bheda pramaathinaH .. \SC.. \EN{0040590031}paaNDureNaatapatreNa dhriyamaaNena muurdhani . \EN{0040590033}shushubhe sa nara vyaaghro giriH suuryodaye yathaa .. \SC.. \EN{0040590041}pradhmaaya sha.nkhaM gaa.ngeyo dhaartaraashhTraan.h praharshhayan.h . \EN{0040590043}pradakshiNaM upaavR^itya biibhatsuM samavaarayat.h .. \SC.. \EN{0040590051}taM udviikshya tathaa.a.ayaantaM kaunteyaH para viira haa . \EN{0040590053}pratyagR^ihNaat.h prahR^ishhTaatmaa dhaaraa dharamivaachalaH .. \SC.. \EN{0040590061}tataH bhiishhmaH sharaan.h ashhTau dhvaje paarthasya viiryavaan.h . \EN{0040590063}samaparyan.h mahaa vegaan.h shvasamaanaan.h ivoragaan.h .. \SC.. \EN{0040590071}te dhvajaM paaNDu putrasya samaasaadya patatriNaH . \EN{0040590073}jvalantaH kapimaajaghnurdhvajaagra nilayaa.nshcha taan.h .. \SC.. \EN{0040590081}tato bhallena mahataa pR^ithu dhaareNa paaNDavaH . \EN{0040590083}chhatraM chichchheda bhiishhmasya tuurNaM tad.h apatat.h bhuvi .. \SC.. \EN{0040590091}dhvajaM chaivaasya kaunteyaH sharairabhyahanat.h dR^iDham.h . \EN{0040590093}shiighra kR^it.h ratha vaahaa.nshcha tathobhau paarshhNi saarathii .. \SC.. \EN{0040590101}tayostad.h abhavat.h yuddhaM tumulaM loma harshhaNam.h . \EN{0040590103}bhiishhmasya saha paarthena bali vaasavayoriva .. \SC..10 \EN{0040590111}bhallairbhallaaH samaagamya bhiishhma paaNDavayoryudhi . \EN{0040590113}antarikshe vyaraajanta kha dyotaaH praavR^ishhi iva hi .. \SC.. \EN{0040590121}agni chakramivaaviddhaM savya dakshiNamasyataH . \EN{0040590123}gaaNDiivamabhavat.h raajan.h paarthasya sR^ijataH sharaan.h .. \SC.. \EN{0040590131}sa taiH sa.nchhaadayaamaasa bhiishhmaM shara shataiH shitaiH . \EN{0040590133}parvataM vaari dhaaraabhishchhaadayann.h iva toyadaH .. \SC.. \EN{0040590141}taaM sa velaamivoddhuutaaM shara vR^ishhTiM samutthitaam.h . \EN{0040590143}vyadhamat.h saayakairbhiishhmo . arjunaM sa.nnivaarayat.h .. \SC.. \hash \EN{0040590151}tatastaani nikR^ittaani shara jaalaani bhaagashaH . \EN{0040590153}samare abhivyashiiryanta phalgunasya rathaM prati .. \SC.. \EN{0040590161}tataH kanaka pu.nkhaanaaM shara vR^ishhTiM samutthitaam.h . \EN{0040590163}paaNDavasya rathaat.h tuurNaM shalabhaanaammivaayatim.h . \EN{0040590165}vyadhamat.h taaM punastasya bhiishhmaH shara shataiH shitaiH .. \SC.. \EN{0040590171}tataste kuravaH sarve saadhu saadhviti chaabruvan.h . \EN{0040590173}dushhkaraM kR^itavaan.h bhiishhmasyad.h arjunamayodhayat.h .. \SC.. \EN{0040590181}balavaa.nstaruNo dakshaH kshipra kaarii cha paaNDavaH . \EN{0040590183}ko.anyaH samarthaH paarthasya vegaM dhaarayituM raNe .. \SC.. \EN{0040590191}R^ite shaa.ntanavaad.h bhiishhmaat.h kR^ishhNaad.h vaa devakii sutaat.h . \EN{0040590193}aachaarya pravaraad.h vaa.api bhaaradvaajaan.h mahaa balaat.h . \EN{0040590195}aachaarya pravaraad.h vaa.api bhaaradvaajaan.h mahaa balaat.h .. \SC.. \EN{0040590201}astraisastraaNi sa.vaarya kriiDataH purushha rshhabhau . \EN{0040590203}chakshuu.nshhi sarva bhuutaanaaM mohayantau mahaa balau .. \SC..20 \EN{0040590211}praajaapatyaM tathaivaindramaagneyaM cha su daaruNam.h . \EN{0040590213}vauberaM vaaruNaM chaiva yaamya vaayavyameva cha . \EN{0040590215}prayuGYaanau mahaa.a.atmaanau samare tau vicheratuH .. \SC.. \EN{0040590221}vismitaanyatha bhuutaani tau dR^ishhTvaa samyuge tadaa . \EN{0040590223}saadhu paartha mahaa baaho saadhu biishhmeti chaabruvan.h .. \SC.. \EN{0040590231}nedaM yuktaM manushhyeshhu yo.ayaM sa.ndR^ishyate mahaan.h . \hash \EN{0040590233}mahaa.astraaNaaM saMprayogaH samare bhiishhma paarthayoH .. \SC.. \EN{0040590241}evaM sarvaastra vidushhorastra yuddhamavartata . \EN{0040590243}atha jishhNurupaavR^itya pR^ithu dhaareNa kaarmukam.h . \EN{0040590245}chakarta bhiishhmasya tadaa jaata ruupa parishhkR^itam.h .. \SC.. \EN{0040590251}nimeshhaantara maatreNa bhiishhmo.anyat.h kaarmukaM raNe . \EN{0040590253}samaadaaya mahaa baahuH sa jyaM chakre mahaa balaH . \EN{0040590255}sharaa.nshcha su bahuun.h kruddhasmumochaashu dhana.njaye .. \SC.. \EN{0040590261}arjuno.api sharaa.nshchitraan.h bhiishhmaaya nishitaan.h bahuun.h . \EN{0040590263}chikshepa su mahaa tejaastathaa bhiishhmashcha paaNDave .. \SC.. \EN{0040590271}tayordivyaastra vidushhorasyatoranishaM sharaan.h . \EN{0040590273}na visheshhastadaa raajam.h.N llakshyate sma mahaa.a.atmanoH .. \SC.. \EN{0040590281}athaavR^iNot.h dasha dishaH sharairati rathaistadaa . \hash \EN{0040590283}kiriiTa maalii kaunteyaH shuuraH shaa.ntanavastathaa .. \SC.. \EN{0040590291}atiiva paaNDavo bhiishhmaM bhiishhmashchaatiiva paaNDavam.h . \EN{0040590293}babhuuva tasmin.h sa.ngraame raajam.h.N lloke tad.h adbhutam.h .. \SC.. \EN{0040590301}paaNDavena hataaH shuuraa bhiishhmasya ratha rakshiNaH . \EN{0040590303}sherate sma tadaa raajan.h kaunteyasyaabhito ratham.h .. \SC..30 \EN{0040590311}tato gaaNDiiva nirmuktaa niramitraM chikiirshhavaH . \EN{0040590313}aagachchhan.h pu.nkha sa.nshlishhTaaH shveta vaahana patriNaH .. \SC.. \EN{0040590321}nishhpatanto rathaat.h tasya dhautaa hairaNya vaasasaH . \EN{0040590323}aakaashe samadR^ishyanta ha.nsaanaamiva pa.nktayaH .. \SC.. \EN{0040590331}tasya tad.h divyamastraM hi pragaaDhaM chitramasyataH . \EN{0040590333}prekshante smaantariksha sthaaH sarve devaaH sa vaasavaaH .. \SC.. \EN{0040590341}tad.h dR^ishhTvaa parama priito gandharvashchitramadbhutam.h . \EN{0040590343}shasha.nsa deva raajaaya chitrasenaH prataapavaan.h .. \SC.. \EN{0040590351}pashyemaan.h ari nirdaaraan.h sa.nsaktaan.h iva gachchhataH . \EN{0040590353}chitra ruupamidaM jishhNordivyamastraM udiiryataH .. \SC.. \EN{0040590361}nedaM manushhyaaH shraddadhyurna hi idaM teshhu vidyate . \EN{0040590363}pauraaNaanaaM mahaa.astraaNaaM vichitraayaM samaagamaH .. \SC.. \hash \EN{0040590371}madhyaM dina gataM suuryaM pratapantamivaaMbare . \EN{0040590373}na shaknuvanti sainyaani paaNDavaM prativiikshitum.h .. \SC.. \EN{0040590381}ubhau vishruta karmaaNaavubhau yuddha vishaaradau . \EN{0040590383}ubhau sadR^isha karmaaNaavubhau yudhi duraasadau .. \SC.. \EN{0040590391}ityukto deva raajastu paartha bhiishhma samaagamam.h . \EN{0040590393}puujayaamaasa divyena pushhpa varshheNa bhaarata .. \SC.. \EN{0040590401}tato bhiishhmaH shaa.ntanavo vaame paarshve samarpayat.h . \EN{0040590403}asyataH pratisa.ndhaaya vivR^itaM savya saachinaH .. \SC..40 \EN{0040590411}tataH prahasya biibhatsuH pR^ithu dhaareNa kaarmukam.h . \EN{0040590413}nyakR^intat.h gaardhra patreNa bhiishhmasyaamita tejasaH .. \SC.. \EN{0040590421}athainaM dashabhirbaaNairpratyavidhyat.h stanaantare . \EN{0040590423}yatamaanaM paraakraantaM kuntii putro dhana.njayaH .. \SC.. \EN{0040590431}sa piiDitasmahaa baahurgR^ihiitvaa ratha kuubaram.h . \EN{0040590433}gaa.ngeyasyudhi durdharshhastasthau diirghamivaaturaH .. \SC.. \EN{0040590441}taM visa.nGYamapovaaha samyantaa ratha vaajinaam.h . \EN{0040590443}upadeshamanusmR^itya rakshamaaNasmahaa ratham.h .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0040600011}bhiishhme tu sa.ngraama shirasvihaaya . palaayamaane dhetaraashhTra putraH . {vai} \EN{0040600013}uchchhritya ketuM vinadan.h mahaa.a.atmaa . svayaM vigR^ihyaarjunamaasasaada .. \SC.. \EN{0040600021}sa bhiima dhanvaanaM udagra viiryam.h . dhana.njayaM shatru gaNe charantam.h . \EN{0040600023}aa karNa puurNaayata choditena . bhallena vivyaadha lalaaTa madhye .. \SC.. \EN{0040600031}sa tena baaNena samarpitena . jaaMbuunadaabhena su sa.nshitena . \EN{0040600033}raraaja raajan.h mahaniiya karmaa . yathaika parvaa ruchiraika shR^iNgaH .. \SC.. \EN{0040600041}athaasya baaNena vidaaritasya . praadusbabhuuvaasR^ij.h ajasraM ushhNam.h . \EN{0040600043}saa tasya jaaMbuunada pushhpa chitraa . maaleva chitraa.abhiviraajate sma .. \SC.. \EN{0040600051}sa tena baaNaabhihatastarasvii . duryodhanenoddhata manyu vegaH . \EN{0040600053}sharaan.h upaadaaya vishhaagni kalpaan.h . vivyaadha raajaanamadiina sattvaH .. \SC.. \EN{0040600061}duryodhanashchaapi taM ugra tejaaH . paarthashcha duryodhanameka viiraH . \EN{0040600063}anyonyamaajau purushha praviirau . samaM samaajaghnaturaajamiiDhau .. \SC.. \EN{0040600071}tataH prabhinnena mahaa gajena . mahii dharaabhena punarvikarNaH . \EN{0040600073}rathaishchaturbhirgaja paada rakshaiH . kuntii sutaM jishhNumathaabhyadhaavat.h .. \SC.. \hash \EN{0040600081}tamaapatantaM tvaritaM gajendram.h . dhana.njayaH kuMbha vibhaaga madhye . \EN{0040600083}aa karNa puurNena dR^iDhaayasena . baaNena vivyaadha mahaa javena .. \SC.. \EN{0040600091}paarthena sR^ishhTaH sa tu gaardhra patraa pu.nkha deshaat.h pravivesha naagam.h . \EN{0040600093}vidaarya shaila pravara prakaasham.h . yathaa.ashaniH parvatamindra sR^ishhTaH .. \SC.. \EN{0040600101}shara prataptaH sa tu naaga raajaH . pravepitaa.ngasvyathitaantaraatmaa . \hash \EN{0040600103}sa.nsiidamaanasnipapaata mahyaam.h . vajraahataM shR^iNgamivaachalasya .. \SC..10 \EN{0040600111}nipaatite danti vare pR^ithivyaaM traasaad.h vikarNaH sahasaa.avatiirya . \hash \EN{0040600113}tuurNaM padaanyashhTa shataani gatvaa . vivi.nshateH syandanamaaruroha .. \SC.. \EN{0040600121}nihatya naagaM tu shareNa tena . vajropamenaadri varaaMbudaabham.h . \EN{0040600123}tathaa vidhenaiva shareNa paarthaH . duryodhanaM vakshasi nirbibheda .. \SC.. \EN{0040600131}tato gaje raajani chaiva bhinne . bhagne vikarNe cha sa paada rakshe . \EN{0040600133}gaaNDiiva muktairvishikhaiH praNunnaaH . te yudha mukhyaaH sahasaa.apajagmuH .. \SC.. \EN{0040600141}dR^ishhTvaiva baaNena hataM tu naagam.h . yodhaa.nshcha sarvaan.h dravato nishamya . \EN{0040600143}rathaM samaavR^itya kuru praviiraH . raNaat.h pradudraava yato na paarthaH .. \SC.. \EN{0040600151}taM bhiima ruupaM tvaritaM dravantam.h . duryodhanaM shatru sahasnishha.ngii . \EN{0040600153}praakshveDayat.h yoddhu manaaH kiriiTii . baaNena viddhaM rudhiraM vamantam.h .. \SC.. \EN{0040600161}vihaaya kiirtiM vipulaM yashascha . yuddhaat.h paraavR^itya palaayase kim.h . {arj} \EN{0040600163}na te adya tuuryaaNi samaahataani . yathaavat.h udyaanti gatasya yuddhe .. \SC.. \EN{0040600171}yudhishhThirasyaasmi nidesha kaarii . paarthastR^itiiyasyudhi cha sthiro.asmi . \EN{0040600173}tad.h arthamaavR^itya mukhaM prayachchha . narendra vR^ittaM smara dhaartaraashhTra .. \SC.. \EN{0040600181}moghaM tavedaM bhuvi naamadheyam.h . duryodhaneti iha kR^itaM purastaat.h .(chhechked) \EN{0040600183}na hi iha duryodhanataa tavaasti . palaayamaanasya raNaM vihaaya .. \SC.. \hash \EN{0040600191}na te purastaat.h atha pR^ishhThatasvaa . pashyaami duryodhana rakshitaaram.h . \EN{0040600193}paraihi yuddhena kuru praviira . praaNaan.h priyaan.h paaNDavato.adya raksha .. \SC.. (iti)\medskip\hrule\medskip %19 \EN{0040610011}aahuuyamaanastu sa tena sa.nkhye . mahaa manaa dhR^itaraashhTrasya putraH . {vai} \EN{0040610013}nivartitastasya giraa.a.nkushena . gajasyathaa mattaivaa.nkushena .. \SC.. \hash \EN{0040610021}so.amR^ishhyamaaNasvachasaa.abhimR^ishhTaH . mahaa rathenaati rathastarasvii . \EN{0040610023}paryaavavartaatha rathena viiraH . bhogii yathaa paada talaabhimR^ishhTaH .. \SC.. \EN{0040610031}taM prekshya karNaH parivartamaanam.h . nivartya sa.nstabhya cha viddha gaatraH . \EN{0040610033}duryodhanaM dakshiNato.abhyagachchhat.h . paarthaM nR^i viirasyudhi hema maalii .. \SC.. \EN{0040610041}bhiishhmastataH shaa.ntanavasnivR^itya . hiraNya kakshyaa.nstvaraya.nstura.ngaan.h . \EN{0040610043}duryodhanaM pashchimato.abhyarakshat.h . paarthaan.h mahaa baahuradhijya dhanvaa .. \SC.. \EN{0040610051}droNaH kR^ipashchaiva vivi.nshatishh cha . duHshaasanashchaiva nivR^itya shiighram.h . \EN{0040610053}sarve purastaat.h vitateshhu chaapaa . duryodhanaarthaM tvaritaa.abhyupeyuH .. \SC.. \EN{0040610061}sa taanyaniikaani nivartamaanaany . aalokya puurNa ogha nibhaani paarthaH . \EN{0040610063}ha.nsasyathaa meghamivaapatantam.h . dhana.njayaH pratyapatat.h tarasvii .. \SC.. \EN{0040610071}te sarvataH saMparivaarya paartham.h . astraaNi divyaani samaadadaanaaH . \EN{0040610073}vavarshhurabhyetya sharaiH samantaat.h . meghaa yathaa bhuu dharamaMbu vegaiH .. \SC.. \EN{0040610081}tato.astramastreNa nivaarya teshhaam.h . gaaNDiiva dhanvaa kuru pu.ngavaanaam.h . \EN{0040610083}sammohanaM shatru saho.anyat.h astram.h . praaduschakaaraindrirapaaraNiiyam.h .. \SC.. \EN{0040610091}tato dishashchaanudishasvivR^itya . sharaiH su dhaarairnishitaiH su pu.nkhaiH . \EN{0040610093}gaaNDiiva ghoshheNa manaa.nsi teshhaam.h . mahaa balaH pravyathayaaM chakaara .. \SC.. \EN{0040610101}tataH punarbhiima ravaM pragR^ihya . dorbhyaaM mahaa sha.nkhaM udaara ghoshham.h . \hash \EN{0040610103}vyanaadayat.h sa pradisho dishaH kham.h . bhuvaM cha paartho dvishhataaM nihantaa .. \SC..10 \EN{0040610111}te sha.nkha naadena kuru praviiraaH . sammohitaaH paartha samiiritena . \EN{0040610113}utsR^ijya chaapaani duraasadaani . sarve tadaa shaanti paraa babhuuvuH .. \SC.. \EN{0040610121}tathaa visa.nGYeshhu pareshhu paarthaH . smR^itvaa tu vaakyaani tathottaraayaaH . \hash \EN{0040610123}niryaahi madhyaat.h iti matsya putram.h . uvaacha yaavat.h kuravo visa.nGYaaH .. \SC.. \hash \EN{0040610131}aachaarya shaaradvatayoH su shukle . karNasya piitaM ruchiraM cha vastram.h . \hash \EN{0040610133}drauNeshcha raaGYashcha tathaiva niile . vastre samaadatsva nara praviira .. \SC.. \EN{0040610141}bhiishhmasya sa.nGYaaM tu tathaiva manya . jaanaati me astra pratighaatameshhaH . \EN{0040610143}etasya vaahaan.h kuru savyatastvam.h . evaM hi yaatavyamamuuDha sa.nGYaiH .. \SC.. \EN{0040610151}rashmiin.h samutsR^ijya tato mahaa.a.atmaa . rathaat.h avaplutya viraaTa putraH . \EN{0040610153}vastraaNyupaadaaya mahaa rathaanaam.h . tuurNaM punaH svaM rathamaaruroha .. \SC.. \EN{0040610161}tato.anvashaasat.h chaturaH sat.h ashvaan.h . putrasviraaTasya hiraNya kakshyaan.h . \EN{0040610163}te tad.h vyatiiyurdhvajinaamaniikam.h . shvetaa vahanto.arjunamaaji madhyaat.h .. \SC.. \EN{0040610171}tathaa tu yaantaM purushha praviiram.h . bhiishhmaH sharairabhyahanat.h tarasvii . \EN{0040610173}sa chaapi bhiishhmasya hayaan.h nihatya . vivyaadha paarshve dashabhiH pR^ishhatkaiH .. \SC.. \EN{0040610181}tato.arjunasbhiishhmamapaasya yuddhe . viddhvaa.asya yantaaramarishhTa dhanvaa . \EN{0040610183}tasthau vimukto ratha vR^inda madhyaat.h . raahuM vidaaryeva sahasra rashmiH .. \SC.. \EN{0040610191}labdhvaa tu sa.nGYaaM cha kuru praviiraH . paarthaM samiikshyaatha mahendra kalpam.h . \EN{0040610193}raNaad.h vimuktaM sthitamekamaajau . sa dhaartaraashhTrastvarito babhaashhe .. \SC.. \EN{0040610201}ayaM kathaM svit.h bhavataaM vimuktaH . taM vai prabadhniita yathaa na muchyet.h . \EN{0040610203}tamabraviit.h shaa.ntanavaH prahasya . kva te gataa buddhirabhuut.h kva viiryam.h .. \SC..20 \EN{0040610211}shaantiM paraashvasya yathaa sthito.abhuuH . utsR^ijya baaNaa.nshcha dhanuscha chitram.h . \EN{0040610213}na tveva biibhatsuralaM nR^isha.nsam.h . kartuM na paape asya manasnivishhTam.h .. \SC.. \EN{0040610221}trailokya hetorna jahet.h sva dharmam.h . tasmaan.h na sarve nihataa raNe asmin.h . \EN{0040610223}kshipraM kuruun.h yaahi kuru praviira . vijitya gaashcha pratiyaatu paarthaH .. \SC.. \EN{0040610231}duryodhanastasya tu tan.h nishamya . pitaamahasyaatma hitaM vacho.atha . \EN{0040610233}atiita kaamasyudhi so.atyamarshhii . raajaa viniHshvasya babhuuva tuushhNiim.h .. \SC.. \hash \EN{0040610241}tad.h bhiishhma vaakyaM hitamiikshya sarve . dhana.njayaagniM cha vivardhamaanam.h . \EN{0040610243}nivartanaayaiva manasnidadhyuH . duryodhanaM te parirakshamaaNaaH .. \SC.. \EN{0040610251}taan.h prasthitaan.h priita manaaH sa paarthaH . dhana.njayaH prekshya kuru praviiraan.h . \EN{0040610253}aabhaashhamaaNo.anuyayau muhuurtam.h . saMpuujaya.nstatra guruun.h mahaa.a.atmaa .. \SC.. \EN{0040610261}pitaamahaM shaa.ntanavaM sa vR^iddham.h . droNaM guruM cha pratipuujya muurdhnaa . \EN{0040610263}drauNiM kR^ipaM chaiva guruu.nshcha sarvaan.h . sharairvichitrairabhivaadya chaiva .. \SC.. \EN{0040610271}duryodhanasyottama ratna chitram.h . chichchheda paarthasmukuTaM shareNa . \EN{0040610273}aamantrya viiraa.nshcha tathaiva maanyaan.h . gaaNDiiva ghoshheNa vinaadya lokaan.h .. \SC.. \EN{0040610281}sa deva dattaM sahasaa vinaadya . vidaarya viiro dvishhataaM manaa.nsi . \EN{0040610283}dhvajena sarvaan.h abhibhuuya shatruun.h . sa hema jaalena viraajamaanaH .. \SC.. \EN{0040610291}dR^ishhTvaa prayaataa.nstu kuruuun.h kiriiTii . hR^ishhTo.abraviit.h tatra sa matsya putram.h . \EN{0040610293}aavartayaashvaan.h pashavo jitaaste . yaataaH pare yaahi puraM prahR^ishhTaH .. \SC.. (iti)\medskip\hrule\medskip %29 \hash \EN{0040620011}tato vijitya sa.ngraame kuruun.h go vR^ishhabhekshaNaH . {vai} \EN{0040620013}samaanayaamaasa tadaa viraaTasya dhanaM mahat.h .. \SC.. \EN{0040620021}gateshhu cha prabhagneshhu dhaartaraashhTreshhu sarvashaH . \EN{0040620023}vanaan.h nishhkramya gahanaad.h bahavaH kuru sainikaaH .. \SC.. \EN{0040620031}bhayaat.h sa.ntrasta manasaH samaajagmustatastataH . \EN{0040620033}mukta keshaa vyadR^ishyanta sthitaaH praaJNjalayastadaa .. \SC.. \EN{0040620041}kshudH pipaasaa parishraantaa videsha sthaa vichetasaH . \EN{0040620043}uuchuH praNamya saMbhraantaaH paartha kiM karavaamate .. \SC.. \EN{0040620051}svasti vrajata bhadraM vo na bhetavyaM katha.nchana . {arj} \EN{0040620053}naahamaartaan.h jighaa.nsaami bhR^ishamaashvaasayaami vaH .. \SC.. \EN{0040620061}tasya taamabhayaaM vaachaM shrutvaa yodhaaH samaagataaH . {vai} \EN{0040620063}aayuskiirti yasho daabhistamaashisbhiranandayan.h .. \SC.. \EN{0040620071}tato nivR^ittaaH kuravaH prabhagnaa vashamaasthitaaH . \EN{0040620073}panthaanaM upasa.ngamya phalgunasvaakyamabraviit.h .. \SC.. \EN{0040620081}raaja putra pratyaveksha samaaniitaani sarvashah. \EN{0040620083}go kulaani mahaa baaho viira go paalakaiH saha .. \SC.. \EN{0040620091}tato.aharaahNe yaasyaamasviraaTa nagaraM prati . \EN{0040620093}aashvaasya paayayitvaa cha pariplaavya cha vaajinaH .. \SC.. \EN{0040620101}gachchhantu tvaritaashchaiva go paalaaH preshhitaastvayaa . \EN{0040620103}nagare priyamaakhyaatuM ghoshhayantu cha te jayam.h .. \SC..10 \EN{0040620111}uttarastvaramaaNo.atha duutaan.h aaGYaapayat.h tataH . {vai} \EN{0040620113}vachanaad.h arjunasyaivaachakshadhvaM jayaM mama .. \SC.. (iti)\medskip\hrule\medskip %11 \hash \EN{0040630011}avajitya dhanaM chaapi viraaTasvaahinii patiH . {vai} \EN{0040630013}praavishat.h nagaraM hR^ishhTashchaturbhiH saha paaNDavaiH .. \SC.. \EN{0040630021}jitvaa trigartaan.h sa.ngraame gaashchaivaadaaya kevalaaH . \EN{0040630023}ashobhata mahaa raajaH saha paarthaiH shriyaa vR^itaH .. \SC.. \EN{0040630031}tamaasana gataM viiraM suhR^idaaM priiti vardhanam.h . \EN{0040630033}upatasthuH prakR^itayaH samastaa braahmaNaiH saha .. \SC.. \EN{0040630041}sabhaajitaH sa sainyastu pratinandyaatha matsya raaj.h . \EN{0040630043}visarjayaamaasa tadaa dvijaa.nshcha prakR^itiistathaa .. \SC.. \EN{0040630051}tataH sa raajaa matsyaanaaM viraaTasvaahinii patiH . \EN{0040630053}uttaraM paripaprachchha kva yaataiti chaabraviit.h .. \SC.. \hash \EN{0040630061}aachakhyustasya sa.nhR^ishhTaaH striyaH kanyaashcha veshmani . \EN{0040630063}antahpura charaashchaiva kurubhirgo dhanaM hR^itam.h .. \SC.. \EN{0040630071}vijetumabhisamrabdhaikaivaati saahasaat.h . \hash \EN{0040630073}bR^ihannaDaa sahaayashcha niryaataH pR^ithiviiM jayaH .. \SC.. \EN{0040630081}upayaataan.h ati rathaan.h droNaM shaa.ntanavaM kR^ipam.h . \EN{0040630083}karNaM duryodhanaM chaiva droNa putraM cha shhaD rathaan.h .. \SC.. \EN{0040630091}raajaa viraaTo.atha bhR^ishaM prataptaH . shrutvaa sutaM hyeka rathena yaatam.h . \EN{0040630093}bR^ihannaDaa saarathimaaji vardhanam.h . provaacha sarvaan.h atha mantri mukhyaan.h .. \SC.. \EN{0040630101}sarvathaa kuravaste hi ye chaanye vasudhaadhipaaH . \EN{0040630103}trigartaan.h nirjitaan.h shrutvaa na sthaasyanti kadaachana .. \SC..10 \EN{0040630111}tasmaat.h gachchhantu me yodhaa baleNa mahataa vR^itaaH . \EN{0040630113}uttarasya pariipsaa.arthaM ye trigartairavikshataaH .. \SC.. \EN{0040630121}hayaa.nshcha naagaa.nshcha rathaa.nshcha shiighram.h . padaati sa.nghaa.nshcha tataH praviiraan.h . \hash \EN{0040630123}prasthaapayaamaasa sutasya hetoH . vichitra shastraabharaNopapannaan.h .. \SC.. \EN{0040630131}evaM sa raajaa matsyaanaaM viraaTo.akshauhiNii patiH . \EN{0040630133}vyaadideshaatha taaM kshipraM vaahiniiM chaturagniNiim.h .. \SC.. \EN{0040630141}kumaaramaashu jaaniita yadi jiivati vaa na vaa . \EN{0040630143}yasya yantaa gataH shhaNDhaH . manye ahaM na sa jiivati .. \SC.. \EN{0040630151}tamabraviit.h dharma raajaH prahasya . viraaTamaartaM kurubhiH prataptam.h . \EN{0040630153}bR^ihannaDaa saarathishchet.h narendra . pare na neshhyanti tavaadya gaastaaH .. \SC.. \EN{0040630161}sarvaan.h mahii paan.h sahitaan.h kuruu.nshcha . tathaiva devaasura yaksha naagaan.h . \EN{0040630163}alaM vijetuM samare sutaste . svanushhThitaH saarathinaa hi tena .. \SC.. \EN{0040630171}athottareNa prahitaa duutaaste shiighra gaaminaH . \EN{0040630173}viraaTa nagaraM praapya jayamaavedaya.nstadaa .. \SC.. \EN{0040630181}raaGYastataH samaachakhyau mantrii vijayaM uttamam.h . \EN{0040630183}paraajayaM kuruuNaaM chaapyupaayaantaM tathottaram.h .. \SC.. \EN{0040630191}sarvaa vinirjitaa gaavaH kuravashcha paraajitaaH . \EN{0040630193}uttaraH saha suutena kushalii cha para.ntapa .. \SC.. \EN{0040630201}dishhTyaa te nirjitaa gaavaH kuravashcha paraajitaaH . {ka.nka} \EN{0040630203}dishhTyaa te jiivitaH putraH shruuyate paarthiva R^ishhabha .. \SC..20 \EN{0040630211}naadbhutaM tveva manye ahaM yat.h te putro.ajayat.h kuruun.h . \EN{0040630213}dhruvaiva jayastasya yasya yantaa bR^ihannaDaa .. \SC.. \hash \EN{0040630221}tato viraaTasnR^i patiH saMprahR^ishhTa tanuu ruhaH . {vai} \EN{0040630223}shrutvaa tu vijayaM tasya kumaarasyaamita ojasaH . \EN{0040630225}aachhaadayitvaa duutaa.nstaan.h mantriNaH so.abhyachodayat.h .. \SC.. \hash \EN{0040630231}raaja maargaaH kriyantaaM me pataakaabhiralaM kR^itaaH . \EN{0040630233}pushhpopahaarairarchyantaaM devataashchaapi sarvashaH .. \SC.. \hash \EN{0040630241}kumaaraa yodha mukhyaashcha gaNikaashcha svalaM kR^itaaH . \hash \EN{0040630243}vaaditraaNi cha sarvaaNi pratyudyaantu sutaM mama .. \SC.. \EN{0040630251}ghaNDaa paNavakaH shiighraM mattamaaruhya vaaraNam.h . \EN{0040630253}shR^iNgaaTakeshhu sarveshhu . aakhyaatu vijayaM mama .. \SC.. \hash \EN{0040630261}uttaraa cha kumaariibhirbahviibhirabhisaMvR^itaa . \EN{0040630263}shR^i.ngaara veshhaabharaNaa pratyudyaatu bR^ihannaDaam.h .. \SC.. \EN{0040630271}shrutvaa tu tad.h vachanaM paarthivasya . sarve punaH svastika paaNayashcha . \EN{0040630273}bheryashcha tuuryaaNi cha vaarijaashcha . veshhaiH paraardhyaiH pramadaaH shubhaashcha .. \SC.. \EN{0040630281}tathaiva suutaaH saha maagadhaishcha . nandii vaadyaaH praNavaastuurya vaadyaaH . \EN{0040630283}puraad.h viraaTasya mahaa balasya . pratyudyayuH putramananta viiryam.h .. \SC.. \EN{0040630291}prasthaapya senaaM kanyaashcha gaNikaashcha svala.nkR^itaaH . \hash \EN{0040630293}matsya raajasmahaa praaGYaH prahR^ishhTaidamabraviit.h . \hash \EN{0040630295}akshaan.h aahara sairandhirka.nka dyuutaM pravartataam.h .. \SC.. \EN{0040630301}taM tathaa vaadinaM dR^ishhTvaa paaNDavaH pratyabhaashhata . \EN{0040630303}na devitavyaM hR^ishhTena kitaveneti naH shrutam.h .. \SC..30 \EN{0040630311}na tvaamadya mudaa yuktamahaM devituM utsahe . \EN{0040630313}priyaM tu te chikiirshhaami vartataaM yadi manyase .. \SC.. \EN{0040630321}striyo gaavo hiraNyaM cha yachchaanyat.h vasu ki.nchana . {viraaTa} \EN{0040630323}na me ki.nchit.h tvayaa rakshyamantareNaapi devitum.h .. \SC.. \EN{0040630331}kiM te dyuutena raajendra bahu doshheNa maanada . {ka.nka} \EN{0040630333}devane bahavo doshhaastasmaat.h tat.h parivarjayet.h .. \SC.. \hash \EN{0040630341}shrutaste yadi vaa dR^ishhTaH paaNDavasvai yudhishhThiraH . \EN{0040630343}sa raajyaM su mahat.h sphiitaM bhraatR^I.nshcha tridashopamaan.h .. \SC.. \EN{0040630351}dyuute haaritavaan.h sarvaM tasmaad.h dyuutaM na rochaye . \EN{0040630353}atha vaa manyase raajan.h diivyaava yadi rochate .. \SC.. \EN{0040630361}pravartamaane dyuute tu matsyaH paaNDavamabraviit.h . {vai} \EN{0040630363}pashya putreNa me yuddhe taadR^ishaaH kuravo jitaaH .. \SC.. \EN{0040630371}tato.abraviit.h matsya raajaM dharma putrasyudhishhThiraH . \EN{0040630373}bR^ihannaDaa yasya yantaa kathaM sa na vijeshhyati .. \SC.. \EN{0040630381}ityuktaH kupito raajaa matsyaH paaNDavamabraviit.h . \EN{0040630383}sama putreNa me shhaNDhaM brahma bandho prasha.nsati .. \SC.. \EN{0040630391}vaachyaavaachyaM na jaaniishhe nuunaM maamavamanyase . \EN{0040630393}bhiishhma droNa mukhaan.h sarvaan.h kasmaan.h na sa vijeshhyati .. \SC.. \EN{0040630401}vayasyatvaat.h tu te brahmann.h aparaadhamimaM kshame . \EN{0040630403}nedR^ishaM te punarvaachyaM yadi jiivitumichchhasi .. \SC..40 \EN{0040630411}yatra droNastathaa bhiishhmo drauNirvaikartanaH kR^ipaH . {yudhishhThira} \EN{0040630413}duryodhanashcha raajendra tathaa.anye cha mahaa rathaaH .. \SC.. \EN{0040630421}marut.h gaNaiH parivR^itaH saakshaat.h api shatakratuH . \EN{0040630423}ko.anyo bR^ihannaDaayaastaan.h pratiyudhyeta sa.ngataan.h .. \SC.. \EN{0040630431}bahushaH pratishhiddho.asi na cha vaachaM niyachchhasi . {viraaTa} \EN{0040630433}niyantaa chen.h na vidyeta na kashchit.h dharmamaacharet.h .. \SC.. \EN{0040630441}tataH prakupito raajaa tamaksheNaahanat.h bhR^isham.h . {vai} \EN{0040630443}mukhe yudhishhThiraM kopaan.h naivamityeva bhartsayan.h .. \SC.. \EN{0040630451}balavat.h pratividdhasya nastaH shoNitamaagamat.h . \EN{0040630453}tad.h apraaptaM mahiiM paarthaH paaNibhyaaM pratyagR^ihNata .. \SC.. \EN{0040630461}avaikshata cha dharmaatmaa draupadiiM paarshvataH sthitaam.h . \EN{0040630463}saa veda tamabhipraayaM bhartushchitta vashaanugaa .. \SC.. \EN{0040630471}puurayitvaa cha sauvarNaM paatraM kaa.nsyamaninditaa . \EN{0040630473}tat.h shoNitaM pratyagR^ihNaat.h yat.h prasusraava paaNavaat.h .. \SC.. \EN{0040630481}athottaraH shubhairgandhairmaalyaishcha vividhaistathaa . \EN{0040630483}avakiiryamaaNaH sa.nhR^ishhTasnagaraM svairamaagamat.h .. \SC.. \EN{0040630491}sabhaajyamaanaH pauraishcha striibhirjaanapadaistathaa . \EN{0040630493}aasaadya bhavana dvaaraM pitre sa pratyahaarayat.h .. \SC.. \EN{0040630501}tato dvaarsthaH pravishyaiva viraaTamidamabraviit.h . \EN{0040630503}bR^ihan.h naDaa sahaayaste putro dvaaryuttaraH sthitaH .. \SC..50 \EN{0040630511}tato hR^ishhTasmatsya raajaH kshattaaramidamabraviit.h . \EN{0040630513}praveshyataaM ubhau tuurNaM darshanepsurahaM tayoH .. \SC.. \hash \EN{0040630521}kshattaaraM kuru raajastu shanaiH karNopaajapat.h . \hash \EN{0040630523}uttaraH pravishatvekasna preveshyaa bR^ihannaDaa .. \SC.. \EN{0040630531}etasya hi mahaa baaho vratametat.h samaahitam.h . \EN{0040630533}yo mamaa.nge vraNaM kuryaat.h shoNitaM vaa.api darshayet.h . \hash \EN{0040630535}anyatra sa.ngraama ganaat.h na sa jiivet.h asa.nshayam.h .. \SC.. \EN{0040630541}na mR^ishhyaat.h bhR^isha sa.nkruddhasmaaM dR^ishhTvaiva sa shoNitam.h . \EN{0040630543}viraaTamiha saamaatyaM hanyaat.h sa bala vaahanam.h .. \SC.. (iti)\medskip\hrule\medskip %54 \EN{0040640011}tato raaGYaH suto jyeshhThaH praavishat.h pR^ithiviiM jayaH . {vai} \EN{0040640013}so.abhivaadya pituH paadau dharma raajamapashyata .. \SC.. \EN{0040640021}sa taM rudhira sa.nsiktamanekaagramanaagasam.h . \EN{0040640023}bhuumavaasiinamekaante sairandhryaa samupasthitam.h .. \SC.. \EN{0040640031}tataH paprachchha pitaraM tvaramaaNaivottaraH . \hash \EN{0040640033}kenaayaM taaDito raajan.h kena paapamidaM kR^itam.h .. \SC.. \EN{0040640041}mayaa.ayaM taaDito jihmasna chaapyetaavat.h arhati . {viraaTa} \EN{0040640043}prashasyamaane yaH shuure tvayi shhaNDhaM prasha.nsati .. \SC.. \EN{0040640051}akaaryaM te kR^itaM raajan.h kshiprameva prasaadyataam.h . {uttara} \EN{0040640053}maa tvaa brahma vishhaM ghoraM sa muulamapi nirdahet.h .. \SC.. \EN{0040640061}sa putrasya vachaH shrutvaa viraaTo raashhTra vardhanaH . {vai} \EN{0040640063}kshamayaamaasa kaunteyaM bhasma chhannamivaanalam.h .. \SC.. \EN{0040640071}kshamayantaM tu raajaanaM paaNDavaH pratyabhaashhata . \EN{0040640073}chiraM kshaantamidaM raajan.h na manyurvidyate mama .. \SC.. \EN{0040640081}yadi hyetat.h patet.h bhuumau rudhiraM mama nastataH . \EN{0040640083}sa raashhTrastvaM mahaa raaja vinashyethaa na sa.nshayaH .. \SC.. \EN{0040640091}na duushhayaami te raajan.h yachcha hanyaat.h aduushhakam.h . \EN{0040640093}balavantaM mahaa raaja kshipraM daaruNamaapnuyaat.h .. \SC.. \EN{0040640101}shhoNite tu vyatikraante pravivesha bR^ihannaDaa . \hash \EN{0040640103}abhivaadya viraaTaM cha ka.nkaM chaapyupatishhThata .. \SC..10 \EN{0040640111}kshamayitvaa tu kauravyaM raNaad.h uttaramaagatam.h . \EN{0040640113}prashasha.nsa tato matsyaH shR^iNvataH savya saachinaH .. \SC.. \EN{0040640121}tvayaa daayaadavaan.h asmi kaikeyii nandi vardhana . \EN{0040640123}tvayaa me sadR^ishaH putrasna bhuutasna bhavishhyati .. \SC.. \EN{0040640131}padaM pada sahasreNa yashcharan.h naaparaadhnuyaat.h . \EN{0040640133}tena karNena te taata kathamaasiit.h samaagamaH .. \SC.. \EN{0040640141}manushhya loke sakale yasya tulyasna vidyate . \EN{0040640143}yaH samudraivaakshobhyaH kaalaagniriva duHsahaH . \hash \EN{0040640145}tena bhiishhmeNa te taata kathamaasiit.h samaagamaH .. \SC.. \EN{0040640151}aachaaryasvR^ishhNi viiraaNaaM paaNDavaanaaM cha yo dvijaH . \EN{0040640153}sarva kshatrasya chaachaaryaH sarva shasta bhR^itaaM varaH . \EN{0040640155}tena droNena te taata kathamaasiit.h samaagamaH .. \SC.. \EN{0040640161}aachaarya putrasyaH shuuraH sarva shasta bhR^itaamapi . \EN{0040640163}ashvatthaameti vikhyaataH kathaM tena samaagamaH .. \SC.. \EN{0040640171}raNe yaM prekshya siidanti hR^ita svaa vaNijasyathaa . \EN{0040640173}kR^ipeNa tena te taata kathamaasiit.h samaagamaH .. \SC.. \EN{0040640181}parvataM yo.abhividhyeta raaja putrasmaheshhubhiH . \EN{0040640183}duryodhanena te taata kathamaasiit.h samaagamaH .. \SC.. \EN{0040640191}na mayaa nirjitaa gaavasna mayaa nirjitaaH pare . {uttara} \EN{0040640193}kR^itaM tu karma tat.h sarvaM deva putreNa kenachit.h .. \SC.. \EN{0040640201}sa hi bhiitaM dravantaM maaM deva putrasnyavaarayat.h . \EN{0040640203}sa chaatishhThat.h rathopasthe vajra hasta nibhasyuvaa .. \SC..20 \EN{0040640211}tena taa nirjitaa gaavastena te kuravo jitaaH . \EN{0040640213}tasya tat.h karma viirasya na mayaa taata tat.h kR^itam.h .. \SC.. \EN{0040640221}sa hi shaaradvataM droNaM droNa putraM cha viiryavaan.h . \EN{0040640223}suuta putraM cha bhiishhmaM cha chakaara vimukhaan.h sharaiH .. \SC.. \EN{0040640231}duryodhanaM cha samare sa naagamiva yuuthapam.h . \EN{0040640233}prabhagnamabraviit.h bhiitaM raaja putraM mahaa balam.h .. \SC.. \EN{0040640241}na haastina pure traaNaM tava pashyaami ki.nchana . \EN{0040640243}vyaayaamena pariipsasva jiivitaM kauravaatma ja .. \SC.. \EN{0040640251}na mokshyase palaaya.nstvaM raajan.h yuddhe manaskuru . \EN{0040640253}pR^ithiviiM bhokshyase jitvaa hatasvaa svargamaapsyasi .. \SC.. \EN{0040640261}sa nivR^ittasnara vyaaghrasmuJNchan.h vajra nibhaan.h sharaan.h . \EN{0040640263}sachivaiH saMvR^ito raajaa rathe naagaiva shvasan.h .. \SC.. \hash \EN{0040640271}tatra me roma harshho.abhuut.h uuru staMbhashcha maarishha . \EN{0040640273}yad.h abhra ghana sa.nkaashamaniikaM vyadhamat.h sharaiH .. \SC.. \EN{0040640281}tat.h praNudya rathaaniikaM si.nha sa.nhananasyuvaa . \EN{0040640283}kuruu.nstaan.h prahasan.h raajan.h vaasaa.nsyapaharat.h balii .. \SC.. \EN{0040640291}ekena tena viireNa shhaD rathaaH parivaaritaaH . \EN{0040640293}shaarduuleneva mattena mR^igaastR^iNa charaa vane .. \SC.. \EN{0040640301}kva sa viirasmahaa baahurdeva putrasmahaa yashaaH . {viraaTa} \EN{0040640303}yo me dhanamavaajaishhiit.h kurubhirgrastamaahave .. \SC..30 \EN{0040640311}ichchhaamitamahaM drashhTumarchituM cha mahaa balam.h . \EN{0040640313}yena me tvaM cha gaavashcha rakshitaa deva suununaa .. \SC.. \EN{0040640321}antardhaanaM gatastaata deva putraH prataapavaan.h . {uttara} \EN{0040640323}sa tu shhvasvaa parashhvasvaa manye praadusbhavishhyati .. \SC.. \EN{0040640331}evamaakhyaayamaanaM tu chhannaM satreNa paaNDavam.h . {vai} \EN{0040640333}vasantaM tatra naaGYaasiit.h viraaTaH paarthamarjunam.h .. \SC.. \EN{0040640341}tataH paartho.abhyanuGYaatasviraaTaina mahaa.a.atmanaa . \EN{0040640343}pradadau taanivaasaa.nsi viraaTa duhituH svayam.h .. \SC.. \EN{0040640351}uttaraa tu mahaa.arhaaNi vividhaani tanuuni cha . \EN{0040640353}pratigR^ihyaabhavat.h priitaa tani vaasaa.nsi bhaaminii .. \SC.. \EN{0040640361}mantrayitvaa tu kaunteyottareNa rahastadaa . \hash \EN{0040640363}itikartavyataaM sarvaaM raajanyatha yudhishhThire .. \SC.. \EN{0040640371}tatastathaa tad.h vyadadhaat.h yathaavat.h purushha R^ishhabha . \EN{0040640373}saha putreNa matsyasya prahR^ishhTo bharata R^ishhabhaH .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0040650011}tatastR^itiiye divase bhraataraH paJNcha paaNDavaaH . {vai} \EN{0040650013}snaataaH shuklaaMbara dharaaH samaye charita vrataaH .. \SC.. \EN{0040650021}yudhishhThiraM puraskR^itya sarvaabharaNa bhuushhitaaH . \EN{0040650023}abhipadmaa yathaa naagaa bhraajamaanaa mahaa rathaaH .. \SC.. \EN{0040650031}viraaTasya sabhaaM gatvaa bhuumi paalaasaneshhvatha . \EN{0040650033}nishheduH paavaka prakhyaaH sarve dhishhNyeshhvivaagnayaH .. \SC.. \EN{0040650041}teshhu tatropavishhTeshhu viraaTaH pR^ithivii patiH . \EN{0040650043}aajagaama sabhaaM kartuM raaja kaaryaaNi sarvashaH .. \SC.. \EN{0040650051}shriimataH paaNDavaan.h dR^ishhTvaa jvalataH paavakaan.h iva . \hash \EN{0040650053}atha matsyo.abraviit.h kaNkaM deva ruupamavasthitam.h . \EN{0040650055}marut.h gaNairupaasiinaM tridashaanaamiveshvaram.h .. \SC.. \EN{0040650061}sa kilaakshaati vaapastvaM sabhaa.a.astaarasmayaa kR^itaH . \EN{0040650063}atha raajaasane kasmaat.h upavishhTo.asyalaM kR^itaH .. \SC.. \EN{0040650071}parihaasepsayaa vaakyaM viraaTasya nishamya ta . \EN{0040650073}smayamaano.arjuno raajann.h idaM vachanamabraviit.h .. \SC.. \EN{0040650081}indrasyaapyaasanaM raajann.h ayamaaroDhumarhati . \EN{0040650083}brahmaNyaH shutavaa.nstyaagii yaGYa shiilo dR^iDha vrataH .. \SC.. \EN{0040650091}ayaM kuruuNaaM R^ishhabhaH kuntii putrasyudhishhThiraH . \EN{0040650093}asya kiirtiH sthitaa loke suuryasyevodyataH prabhaa .. \SC.. \EN{0040650101}sa.nsaranti dishaH sarvaa yashaso.asya gabhastayaH . \EN{0040650103}uditasyeva suuryasya tejaso.anu gabhastayaH .. \SC..10 \EN{0040650111}enaM dasha sahasraaNi kuJNjaraaNaaM tarasvinaam.h . \EN{0040650113}anvayuH pR^ishhThato raajan.h yaavad.h adhyaavasat.h kuruun.h .. \SC.. \EN{0040650121}tri.nshat.h enaM sahasraaNi rathaaH kaaJNchana maalinaH . \EN{0040650123}sat.h ashvairupasaMpannaaH pR^itThato.anuyayuH sadaa .. \SC.. \EN{0040650131}enamashhTa shataaH suutaaH sumR^ishhTa maNi kuNDalaaH . \EN{0040650133}astuvan.h maagadhairsaardhaM puraa shakramiva R^ishhayaH .. \SC.. \EN{0040650141}enaM nityaM upaasant.h akuravaH ki.nkaraa yathaa . \EN{0040650143}sarve cha raajan.h raajaano dhaneshvaramivaamaraaH .. \SC.. \EN{0040650151}eshha sarvaan.h mahii paalaan.h karamaahaarayat.h tadaa . \EN{0040650153}vaishyaan.h iva mahaa raaja vivashaan.h sva vashaan.h api .. \SC.. \EN{0040650161}ashhTaashiiti sahasraaNi snaatakaanaaM mahaa.a.atmanaam.h . \EN{0040650163}upajiivanti raajaanamenaM su charita vratam.h .. \SC.. \EN{0040650171}eshha vR^iddhaan.h anaathaa.nshcha vya.ngaan.h pa.nguu.nshcha maanavaan.h . \EN{0040650173}putravat.h paalayaamaasa prajaa dharmeNa chaabhibho .. \SC.. \EN{0040650181}eshha dharme dame chaiva krodhe chaapi yata vrataH . \EN{0040650183}mahaa prasaada brahmaNyaH satya vaadii cha paarthivaH .. \SC.. \EN{0040650191}shrii prataapena chaitasya tapyate sa suyodhanaH . \EN{0040650193}sa gaNaH saha karNena saubalenaapi vaa vibhuH .. \SC.. \EN{0040650201}na shakyante hyasyaguNaaH prasa.nkhyaatuM nareshvara . \EN{0040650203}eshha dharma parasnityamaanR^isha.nsyashcha paaNDavaH .. \SC..20 \EN{0040650211}evaM yuktasmahaa raajaH paaNDavaH paarthiva R^ishhabhaH . \EN{0040650213}kathaM naarhati raajaarhamaasanaM pR^ithivii patiH .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0040660011}yadyeshha raajaa kauravyaH kuntii putrasyudhishhThiraH . {viraaTa} \EN{0040660013}katamo.asyaarjunaH . bhraataa bhiimashcha katamasbalii .. \SC.. \EN{0040660021}nakulaH sahadevasvaa draupadii vaa yashasvinii . \EN{0040660023}yadaa dyuute jitaaH paarthaa na praGYaayanta te kvachit.h .. \SC.. \EN{0040660031}yaishha ballavaH l bruute suudastava naraadhipa . \hash {arj} \EN{0040660033}eshha bhiimasmahaa baahurbhiima vega paraakramaH .. \SC.. \EN{0040660041}eshha krodha vashaan.h hatvaa parvate gandha maadane . \EN{0040660043}saugandhikaani divyaani kR^ishhNaa.arthe samupaaharat.h .. \SC.. \EN{0040660051}ga.ngharvaishha vai hantaa kiichakaanaaM duraatmanaam.h . \hash \EN{0040660053}vyaaghraan.h R^ikshaan.h varaahaa.nshcha hatavaan.h strii pure tava .. \SC.. \EN{0040660061}yashchaasiit.h ashva bandhaste nakulo.ayaM para.ntapaH . \EN{0040660063}go sa.nkhyaH sahadevashcha maadrii putrau mahaa rathau .. \SC.. \EN{0040660071}shR^iNgaara veshhaabharaNau ruupavantau yashasvinau . \EN{0040660073}naanaa ratha sahasraaNaaM samarthau purushha rshhabhau .. \SC.. \EN{0040660081}eshhaa padma palaashaakshii su madhyaa chaaru haasinii . \EN{0040660083}sairandhrii draupadii raajan.h yat.h kR^ite kiichakaa hataaH .. \SC.. \EN{0040660091}arjuno.ahaM mahaa raaja vyaktaM te shrotramaagataH . \EN{0040660093}bhiimaad.h avarajaH paarthasyamaabhyaaM chaapi puurvajaH .. \SC.. \EN{0040660101}ushhitaaH sma mahaa raaja sukhaM tava niveshane . \EN{0040660103}aGYaata vaasaM ushhitaa garbha vaasaiva prajaaH .. \SC..10 \hash \EN{0040660111}yadaa.arjunena te viiraaH kathitaaH paJNcha paaNDavaaH . {vai} \EN{0040660113}tadaa.arjunasya vairaaTiH kathayaamaasa vikramam.h .. \SC.. \EN{0040660121}ayaM sa dvishhataaM madhye mR^igaaNaamiva kesarii . \EN{0040660123}acharat.h ratha vR^indeshhu nighna.nsteshhaaM varaan.h varaan.h .. \SC.. \EN{0040660131}anena viddhasmaata.ngasmahaan.h ekkeshhuNaa hataH . \EN{0040660133}hiraNya kakshyaH sa.ngraame dantaabhyaamagaman.h mahiim.h .. \SC.. \EN{0040660141}anena vijitaa gaavo jitaashcha kuravasyudhi . \EN{0040660143}asya sha.nkha praNaadena karNau me badhirii kR^itau .. \SC.. \EN{0040660151}tasya tad.h vachanaM shrutvaa matsya raajaH prataapavaan.h . \EN{0040660153}uttaraM pratyuvaachedamabhipannasyudhishhThire .. \SC.. \EN{0040660161}prasaadanaM paaNDavasya praapta kaalaM hi rochaye . \EN{0040660163}uttaraaM cha prayachchhaami paarthaaya yadi te matam.h .. \SC.. \EN{0040660171}archyaaH puujyaashcha maanyaashcha praapta kaalaM cha me matam.h . {uttara} \EN{0040660173}puujyantaaM puujanaarhaashcha mahaa bhaagaashcha paaNDavaaH .. \SC.. \EN{0040660181}ahaM khalvapi sa.ngraame shatruuNaaM vashamaagataH . {viraaTa} \EN{0040660183}mokshito bhiimasenena gaavashcha vijitaastathaa .. \SC.. \EN{0040660191}eteshhaaM baahu viiryeNa yad.h asmaakaM jayasmR^idhe . \EN{0040660193}vayaM sarve sahaamaatyaaH kuntii putraM yudhishhThiram.h . \EN{0040660195}prasaadayaamo bhadraM te saanujaM paaNDava R^ishhabham.h .. \SC.. \EN{0040660201}yad.h asmaabhirajaanat.h bhiH ki.nchit.h uktasnaraadhipaH . \EN{0040660203}kshantumarhati tat.h sarvaM dharmaatmaa hyeshha paaNDavaH .. \SC..20 \EN{0040660211}tato viraaTaH paramaabhitushhTaH . sametya raaGYaa samayaM chakaara . {vai} \EN{0040660213}raajyaM cha sarvaM visasarja tasmai: sa daNDa koshaM sa puraM mahaa.a.atmaa .. \SC.. \EN{0040660221}paaNDavaa.nshcha tataH sarvaan.h matsya raajaH prataapavaan.h . \EN{0040660223}dhana.njayaM puraskR^itya dishhTyaa dishhTyeti chaabrachiit.h .. \SC.. \EN{0040660231}samupaaghraaya muurdhaanaM sa.nshlishhya cha punaH punaH . \EN{0040660233}yudhishhThiraM cha bhiimaM cha maadrii putrau cha paaNDavau .. \SC.. \EN{0040660241}naatR^ipyat.h darshane teshhaaM viraaTasvaahinii patiH . \EN{0040660243}saMpriiyamaaNo raajaanaM yudhishhThiramathaabraviit.h .. \SC.. \EN{0040660251}dishhTyaa bhavantaH saMpraaptaaH sarve kushalinasvanaat.h . \EN{0040660253}dishhTyaa cha paaritaM kR^ichchhramaGYaataM vai duraatmabhiH .. \SC.. \EN{0040660261}idaM cha raajyaM naH paarthaa yachchaanyat.h vasu ki.nchana . \EN{0040660263}pratigR^ihNantu sat.h sarvaM kaunteyaa.avisha.nkayaa .. \SC.. \hash \EN{0040660271}uttaraaM pratigR^ihNaatu savya saachii dhana.njayaH . \EN{0040660273}ayaM hyaupayiko bhartaa tasyaaH purushha sattamaH .. \SC.. \EN{0040660281}evaM ukto dharma raajaH paarthamaikshat.h dhana.njayam.h . \EN{0040660283}iikshitashchaarjuno bhraatR^i aa matsyaM vachanamabraviit.h .. \SC.. \EN{0040660291}pratigR^ihNaamyahaM raajan.h snushhaaM duhitaraM tava . \EN{0040660293}yuktashchaavaaM hi saMbandhasmatsya bhaarata sattamau .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0040670011}kimarthaM paaNDava shreshhTha bhaaryaaM duhitaraM mama . {viraTa} \EN{0040670013}pratigrahiituM ne imaaM tvaM mayaa dattaamihechchhasi .. \SC.. \EN{0040670021}antahpure ahaM ushhitaH sadaa pashyan.h sutaaM tava . {arj} \EN{0040670023}rahasyaM cha prakaashaM cha vishvastaa pitR^ivat.h mayi .. \SC.. \hash \EN{0040670031}priyo bahu matashchaahaM nartako giita kovidaH . \hash \EN{0040670033}aachaaryavat.h cha maaM nityaM manyate duhitaa tava .. \SC.. \hash \EN{0040670041}vahassthayaa tayaa raajan.h saha saMvatsaroshhitaH . \EN{0040670043}ati sha.nkaa bhavet.h sthaane tava lokasya chaabhibho .. \SC.. \EN{0040670051}tasmaat.h nimantraye tvaa.ahaM duhituH pR^ithivii pate . \EN{0040670053}shuddho jitendriyo daantastasyaaH shuddhiH kR^itaa mayaa .. \SC.. \EN{0040670061}snushhaayaa duhiturvaa.api putre chaatmani vaa punaH . \EN{0040670063}atra sha.nkaaM na pashyaami ten.h ashuddhirbhavishhyati .. \SC.. \EN{0040670071}abhishha.ngaad.h ahaM bhiitasmithyaa.a.achaaraat.h para.ntapa . \EN{0040670073}snushhaa.arthaM uttaraaM raajan.h pratigR^ihNaami te sutaam.h .. \SC.. \EN{0040670081}svasriiyasvaasudevasya saakshaat.h deva shishuryathaa . \EN{0040670083}dayitashchakra hastasya baalaivaastra kovidaH .. \SC.. \hash \EN{0040670091}abhimanyurmahaa baahuH putraH . mama vishaaM patau . \EN{0040670093}jaamaataa tava yuktasvai bhartaa cha duhitustava .. \SC.. \EN{0040670101}upapannaM kuru shreshhThe kuntii putre dhana.njaye . {viraaTa} \EN{0040670103}yaivaM dharma nityashcha jaata GYaanashcha paaNDavaH .. \SC..10 \hash \EN{0040670111}yat.h kR^ityaM manyase paartha kriyataaM tad.h anantaram.h . \EN{0040670113}sarve kaamaaH samR^iddhaa me saMbandhii yasya me arjunaH .. \SC.. \EN{0040670121}evaM bruvati raajendre kuntii putrasyudhishhThiraH . {vai} \EN{0040670123}anvajaanaat.h sa sa.nyogaM samaye matsya paarthayoH .. \SC.. \EN{0040670131}tato mitreshhu sarveshhu vaasudeve cha bhaarata . \EN{0040670133}preshhayaamaasa kaunteyasviraaTashcha mahii patiH .. \SC.. \EN{0040670141}tatastrayodashe varshhe nivR^itte paJNcha paaNDavaaH . \EN{0040670143}upaplavye viraaTasya samapadyanta sarvashaH .. \SC.. \EN{0040670151}tasmin.h vasa.nshcha biibhatsuraaninaaya janaardanam.h . \EN{0040670153}aanartebhyo.api daashaarhaan.h abhimanyuM cha paaNDavaH .. \SC.. \EN{0040670161}kaashi raajashcha shaibyashcha priiyamaaNau yudhishhThire . \EN{0040670163}akshauhiNiibhyaaM sahitaavaagatau pR^ithivii pate .. \SC.. \EN{0040670171}akshauhinyaa cha tejasvii yaGYasenasmahaa balaH . \EN{0040670173}draupadyaashcha sutaa viiraaH shikhaNDii chaaparaajitaH .. \SC.. \EN{0040670181}dhR^ishhTadyumnashcha durdharshhaH sava shastra bhR^itaaM varaH . \EN{0040670183}samastaakshauhiNii paalaa yajvaano bhuuri dakshiNaaH . \EN{0040670185}sarve shastraastra saMpannaaH sarve shuuraastanu tyajaH .. \SC.. \EN{0040670191}taan.h aagataan.h abhiprekshya matsyo dharma bhR^itaaM varaH . \EN{0040670193}priito.abhavat.h duhitaraM dattvaa taamabhimanyave .. \SC.. \EN{0040670201}tataH prayupayaateshhu paarthiveshhu tatastataH . \EN{0040670203}tatraagamat.h vaasudeva vana maalii halaayudhaH . \EN{0040670205}kR^ita varmaa cha haardikyasyuyudhaanashcha saatyakiH .. \SC..20 \EN{0040670211}anaadhR^ishhTistathaa.akruuraH saaMbasnishaThaiva cha . \hash \EN{0040670213}abhimanyuM upaadaaya saha maatR^i aa para.ntapaaH .. \SC.. \EN{0040670221}indrasenaadayashchaiva rathaistaiH su samaahitaiH . \EN{0040670223}aayayuH sahitaaH sarve parisaMvatsaroshhitaaH .. \SC.. \EN{0040670231}dasha naaga sahasraaNi hayaanaaM cha shataayutam.h . \EN{0040670233}rathaanaamarbudaM puurNaM nikharvaM cha padaatinaam.h .. \SC.. \EN{0040670241}vR^ishhNyandhakaashcha bahavo bhojaashcha parama ojasaH . \EN{0040670243}anvyayurvR^ishhNi shaarduulaM vaasudevaM mahaa dyutim.h .. \SC.. \EN{0040670251}paaribarhaM dadau kR^ishhNaH paaNDavaanaaM mahaa.a.atmanaam.h . \EN{0040670253}striyo ratraanivaasaa.nsi pR^ithak.h pR^ithak.h anekashaH . \EN{0040670255}tato vivaahasvidhivat.h vavR^ite matsya paarthayoH .. \SC.. \EN{0040670261}tataH sha.nkhaashcha bheryashcha go mukhaaDaMbaraastathaa . \EN{0040670263}paarthaiH samyujyamaanasya nedurmatsyasya veshmani .. \SC.. \EN{0040670271}uchchaavachaan.h mR^igaan.h jaghnurmedhyaa.nshcha shatashaH pashuun.h . \EN{0040670273}suraa maireya paanaani prabhuutaanyabhyahaarayan.h .. \SC.. \EN{0040670281}gaayanaakhyaana shiilaashcha naTaa vaitaalikaastathaa . \EN{0040670283}stuvantastaan.h upaatishhThan.h suutaashcha saha maagadhaiH .. \SC.. \EN{0040670291}sudeshhNaaM cha puraskR^itya matsyaanaaM cha vara striyaH . \EN{0040670293}aajagmushchaaru sarvaa.ngyaH su mR^ishhTa maNi kuNDalaaH .. \SC.. \EN{0040670301}varNopapannaastaa naaryo ruupavatyaH svalaM kR^itaaH . \hash \EN{0040670303}sarvaashchaabhyabhavat.h kR^ishhNaa ruupeNa yashasaa shriyaa .. \SC..30 \EN{0040670311}parivaaryottaraaM taastu raaja putriimalaM kR^itaam.h . \EN{0040670313}sutaamiva mahendrasya puraskR^ityopatasthire .. \SC.. \EN{0040670321}taaM pratyagR^ihNaat.h kaunteyaH sutasyaarthe dhana.njayaH . \EN{0040670323}saubhadrasyaanavadyaa.ngiiM viraaTa tanayaaM tadaa .. \SC.. \EN{0040670331}tatraatishhThan.h mahaa raajo ruupamindrasya dhaarayan.h . \EN{0040670333}snushhaaM taaM pratijagraaha kuntii putrasyudhishhThiraH .. \SC.. \EN{0040670341}pratigR^ihya cha taaM paarthaH puraskR^itya janaardanam.h . \EN{0040670343}vivaahaM kaarayaamaasa saubhadrasya mahaa.a.atmanaH .. \SC.. \EN{0040670351}tasmai sapta sahasraaNi hayaanaaM vaata ra.nhasaam.h . \EN{0040670353}dve cha naaga shate mukhye praadaat.h bahu dhanaM tadaa .. \SC.. \EN{0040670361}kR^ite vivaahe tu tadaa dharma putrasyudhishhThiraH . \EN{0040670363}braahmaNebhyo dadau vittaM yad.h upaaharat.h achyutaH .. \SC.. \EN{0040670371}go sahasraaNi ratnaani vastraaNi vividhaani cha . \EN{0040670373}bhuushhaNaani cha mukhyaani yaanaani shayanaani cha .. \SC.. \EN{0040670381}tan.h mahotsava sa.nkaashaM hR^ishhTa pushhTa janaavR^itam.h . \EN{0040670383}nagaraM matsya raajasya shushubhe bharata R^ishhabha .. \SC.. (iti)\medskip\hrule\medskip %38 %samaaptaM viraaTa parva.n % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}